Viśvanāthakavirāja: Sāhityadarpaṇa

Header

This file is an html transformation of sa_vizvanAthakavirAja-sAhityadarpaNa-comm.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from visah_cu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Visvanatha (kaviraja):
Sahityadarpana, with the author's autocommentary Vasudhakara,
Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya,
and Anantadasa's Locana

Input by members of the Sansknet project
(http://sansknet.ac.in)

This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks

The text is not proof-read!

NOTE:
The Sansknet version consists of three separate files for each pariccheda:
1) the mula text,
2) Maheśvarabhaṭṭa's Vijnapriyā (erroneously called Vilocanā), continuously
"numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi kha)", etc.]
and
3) Anantadāsa's Locanā, continuously "numbered" according to vowels ["(lo, a)", "(lo, ā)" etc.].
However, the respective references to the "numberings" of the commentaries are
missing in the mula text, which renders their coordination impossible.

This GRETIL version integrates the separate Sansknet files for the two commentaries
according to the following edition:

Śrīmadālaṃkārikacakravartitrikaliṅgagajapatisāmrājyasāndhi-
vigrahakamahāpātra-Viśvanāthakavirāja-praṇītaḥ
Sāhityadarpaṇaḥ
granthakṛdātmabhuvā Sāhityadarpaṇavasudhākareṇa,
Anantadāsena viracitayā Locanākhyayā,
Bhaṭṭācārya-śrī-Maheśvara-Tarkālaṃkāra-praṇītayā Vijñapriyā-samākhyayā ca vyākhyayā samakaṃkṛtaḥ
Dillī : Bhāratīya Buk Kārporeśan 1998

ATTENTION:
The text and kārikā-numbering of the printed edition may vary from this e-text!

BOLD for karikas

Revisions:


Text

prathamaḥ paricchedaḥ

granthārambhe nirvinghena prāripsitaparisamāptikāmo vāṅmayādhikṛtatayā vāgdevatāyāḥ sāṃmukhyamādhatte--

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) vīkṣya kaustubhagataṃ nijabimbaṃ hṛdratānyavanitājanabuddhyā /
mānamāśritavatīṃ nijakāntāṃ cintayāmyanunayantamanantam // 1. //

dṛṣṭvā bhūritadhvaniprabhṛtikālaṅkāraśāstraṃ muhu- stanmūlañca visṛṣṭamarthamakhilaṃ kāvyaprakāśasya ca /
sāhityottaradarpaṇaṃ viśadayannāndayan sajjanān bhaṭṭācāryyamaheśvaro vitanute vijñāpriyāṃ ṭippaṇīm // 2 //

śaradindvityādi svīyaślokaṃ granthakṛdutthāpayati--granthārambha iti / granthasya prakṛtagranthasya sāhityadarpaṇākhyasya, ārambhe ārambhakāle, vāgdevatāyāḥ sāmmukhyāmānukūlyamādhatte janayatī arthaḥ / atra granthakṛdeba karttā bodhyaḥ / ārambhakālasya sthūlatvād yogyatāvaśāt tatpūrvakāle eva sāmmukhyādhānaṃ bodhyam / na ca śloke sāmmukhyādhānabodhakābhāvāt kathamidamābhāṣitamiti vācyam, śaradindvityādi tatsaundaryyakathanarūpastutyā svacetasi tamonāśār'tha prakāśanaprārthanayā ca tallābhāt, stutasyānukūlatvaniyamāt tadānukūlyaṃ pratyevābhīṣṭhaprārthanācca cetasyarthaprakāśe satyapi vighnād granthasya samāptirna bhavatītyate / nirvighnaparisamāptirapi tatsāmmukhyāt kāmanīyetyata āha- nirvighneneti / samāptimātrasya laukikāraṇādhīnatve 'pi tadvighnavighāto devatānukūlyādeveti vighnābhāvaviśiṣṭhasamāpti kāmanayāpi vighnābhāvarūpaviśeṣaṇāṃśo viṣayīkriyate ahaṃ sukhī syāmiti kāmanayā sukhaṃśā iva / prāripsitagranthaparisamāptirūpe phale 'nyadevatāpekṣayā tasyāḥ śīghnakāritvapratipādanāya tadviśeṣaṇamāha--vāṅmayeti--svārthe mayaṭ / vāgadhikṛtāyā ityarthaḥ / vastutastu vāṅmayādhikṛtatayeti prāmāṇikaḥ pāṭhaḥ / tathā ca vāgātmakasya granthasya nirvighnaparisamāptirūpaṃ phalaṃ vāgadhikāriṇyā śīghraṃ dātuṃ śakyameveti darśitam /

Locanā:

(lo, a) praṇamāmi parāṃ devīṃ mūlādhāradhṛtodayām /
yādvivarttamimaṃ kṛtsnnaṃ prapañcaṃ paricakṣate // 1 //

āsīt kapiñjalakulakṣīrākūpāracandramāḥ trikaliṅgadhipadharādhāmadhīsacivaḥ kṛtī // 2 //

aśeṣabhāṣāramaṇībhujaṅgaḥ sāhityavidyarṇavakarṇadhāraḥ /
dhvanyadhvaniprauḍhadhiyāṃ purogaḥ śrīvaśvanāthaḥ kavicakavartto // 3 //

svalpākṣaraḥ subodhārthaḥ pradhvastāśeṣaḍhūṣaṇaḥ /
sāhityadarpaṇo nāma granthastena vinirmitaḥ // 4 //

pāraṃ sāhityavidyābdhergantuṃ vāñchanti ye kṣitau kṛtireṣā taristeṣāṃ viśvanāthamahākaveḥ // 5 //

śravyābhineyālaṅkāratattvaṃ satkavisammatam /
yadihāsti tadanyatra yannehāsti na tat kvacit // 6 //

asya satkavivāggumphajīvātoḥ kṛtināṃ mude /
mayā vidhīyate ṭīkā durbodhārtha-vebodhainī // 7 //

iha khalu sūtrāṇāmevārthaṃ vṛttyā viśadīkurvan granthādau vighnavighātāya avigītasadācāraparamparāprāptatayā svābhīṣṭadevatārādhanena sammukhīkaraṇasūcikāṃ kārikāmavatārayati-grantheti / vinghaḥ pratibandhakaduritasadbhāvaḥ pravarttakasukṛtaviraho vā, tasya abhāvaḥ-nirvingham, avyayībhāvaḥ / prāripsitaṃ prārabdhumiṣṭaṃ dṛśyaśravyakāvyanirūpakaṃ prameyajātam, tasya parisamāptiryāvadvivakṣitārthasyāskhalanapūrvakaṃ samāpanam / vāṅmayetyanena svaśāstravidheyavagvaibhavadātṛtayā hmādidevārādhyatvena bhagavatyāḥ prakṛtārthanirvāhakatvaṃ sūcitam /

********** END OF COMMENTARY **********

śaradindusundararuciścetasi sā me giraṃ devī /
apahṛtya tamaḥ saṃtatamarthānakhilānprakāśayatu // VisSd_1.1 //

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) śaradindvityādi / śaradinduvat sundararuciḥ, sā prasiddhāgirāṃ devī sarasvatī, me mama cetasi santataṃ vistṛtaṃ, tamaḥ tamastulyamajñānam, apahṛtya, akhilān mayā vakṣyamāṇān arthān prakāśayatvityarthaḥ / atrādye pāde luptopamāmahimnā śaradindorapi sundararucitvaṃ santataṃ tamaḥ padārthāndhakāranāśakatvaṃ ghaṭapaṭādyakhilārthaprakāśakatvaṃ ca siddhyati / tathā ca ebhiḥ sādharmyaiḥ śaradindugīrdevyorupamānopameyabhāva iti bodhyam /

Locanā:

(lo, ā) śaradītyādi-śaradindusundararucereva śaradindoḥ sundararucirityadhyavasānā / seti tacchabdāccaturānanādivāgvaibhavādidātṛtayā prasiddhā / tamo 'jñānamamdhakāraśca, arthān-vivakṣitaprameyān ghaṭapaṭāṃśca /

********** END OF COMMENTARY **********

asya granthasya kāvyāṅgatayā kāvyaphalaireva phalavattvamiti kāvyaphalānyāha--

caturvargaphalaprāptiḥ sukhādalpadhiyāmapi /
kāvyādeva yatastena tatsvarūpaṃ nirūpyate // VisSd_1.2 //

caturvargaphalaprāptihi kovyato "rāmādivatpravatitavyaṃ na rāvaṇādivat" ityādiḥ kṛtyākṛtyapravṛttinivṛttyupadeśadvāreṇa supratītaiva /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) kāvyāṅgatayeti---kāvyavicārakatvena tadaṅgatā / caturvargā dharmārthakāmamokṣāḥ, tadrūpasya phalasya prāptirityarthaḥ / kāvyasya caturvargaphalaprāpakatvaṃ darśayati--rāmādivaditi / pravṛttinivṛttyupadeśadvāreṇeti--pravṛttyupadeśena pravṛttasya dharmotpattiḥ sākṣādeva, nivṛttyupadeśena nivṛttasya dharmotpattiḥ pratibandhakaduritānutpattyā ca, dvedhāpi teṣāṃ prāpakatvam / pravṛttijanyadharmāttu sākṣādevārthādayaḥ /

Locanā:

(lo,i) "prayojanamanuddiśya na mando 'pi pravarttate"iti nibadhyamānakāvyaparīkṣāśāstrasya prayojane vatkavye "aṅginaḥ phalenaivāṅgasya phalavattā"iti nyāyāt utkāṃ kāvyaphalapratipādikāṃ dvitīyakārikāmavatārayati-asyeti / kāvyāṅgatvaṃ kāvyaparīkṣāśāstratvāt /

catvāro vargāḥ dharmārthakāmamokṣāḥ /
kṛtyākṛtyapravṛttītyanena kāvyasya śāstratvaṃ pradarśitam /
yadāhuḥ "pravṛttirvā nivṛttirvā nityena kṛtakena vā /
puṃsāṃ yenopadiśyeta tacchāstramiti kathyate //

nanu kathaṃ kavinoptāditetivṛttānāṃ mālatīmādhavaratnāvalīmṛcchakaṭikādīnāṃ svābhidheyeṣu prāmāṇyam ? nacāpramāṇarūpasya śabdasya śāstratvamiti cedatrāha--- "suvidagdhapramā kāvyaṃ pramāṇaṃ sarvabheva naḥ /
svaprakāśarasāsvādapramitiprabhavaṃ yataḥ" //

iti / natu prakārabhedāḥ prahelikā vyahgyārthaviśiṣṭhā nīrasā vākyaviśeṣāḥ / yathā- ke dārapoṣaṇaratāḥ kā śītalāmbuvāhinī gaṅgā /

kaṃ saṃjaghāna kṛṣṇaḥ kaṃ balavantaṃ na bādhate śītam "iti /
atra hi praśnarūpor'tho vācyaḥ, uttararūpaśca vyaṅgyaḥ /
taśvāvinibaddhavibhāvādijñānasya bāṣpāropitadhūmajñānādestāttvikadhūmadhvajādijñāpakatvavat rasapramityabupapādakatvamiti cettatrāpyāha---"śarīrādivivatkātmatattvabhāvanayā yathā /
tattvato 'pramayāspaṣṭa-tattvasākṣātkṛtiḥ pramā //

asatyamullikhantyāpi vibhāvādidhiyāmuyā /
tadvadeva rasādīnāṃ vyaktiḥ prakaraṇādiṣu" //

iti / iha ca nyāyo 'yamanvācayaḥ, prakaraṇādi pramāṇaṃ rasāsvādajanakatvāt kāvyatvādvā, yadevaṃ tadevaṃ, yathā rāmāyaṇādi, tathā cedaṃ, tasmāttatheti /

na yadevaṃ na tadevaṃ yathā praheliketi /
nanu rasarūpapramāṇatvepi prakaraṇādeḥ ratyāsvādānantaramasadbhūtatvenārthānarthopadarśanābhāvāddhitāhitapravṛtt inivṛttikāritvaprayojitaṃ kathaṃ hi śāstratvamiti na vācyam /
tathā hi-- "lokaprasiddho vyutpādo nāṭakādyavalokanāt /
kāryyadarśanatastasyānuguṇā hetukalpanā"iti nyāyena satyāsatyatvaṃ varṇanābalāt //

"sphuratā, tena vṛttena vyutpattirjāyate nṛṇām /
satyāsatyatvajijñāsā rasādeścariteṣvapi //

vyutpattikālenaivāsti tayā pāścātyayā tvalam /
"kāko 'sti vāṭikāmadhye"iti bālavibhīṣikā //

svārthaṃprāmārāyahīnāpi na kiṃ vyutpattisādhanam /
rasasya jñānarūpatvaṃ tādātmyāditi vakṣyate //

nacāpramārasajñānaṃ śuktau rajatadhīriva /
tasmin na jāyate bādho yasmādauttarakālikaḥ," //

********** END OF COMMENTARY **********

uktaṃ ca (bhāmahena)--

"dharmārthakāmamokṣeṣu vaicakṣaṇyaṃ kalāsu ca /
karoti kīrtiṃ prītiṃ ca sādhukāvyaniṣevaṇam" //

iti / kiñca kāvyāddharmaprāptirbhagavannārāyaṇacaraṇāravindastavādinā, "ekaḥ śabdaḥ suprayuktaḥ samyagjñātaḥ svarge loke kāmadhugbhavati" ityādivedavākyebhyaśca suprasiddhaiva / arthaprāptiśca pratyakṣasiddhā / kāmaprāptiścārthadvāraiva / mokṣaprāptiścaitajjanyadharmaphalānanusaṃdhānāt, mokṣopayogivākye vyutpattyādhāyakatvācca /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) kalā vaidagdhī, vaicakṣaṇyaṃ pravarttakaṃ jñānaṃ pravṛttyupadeśāt, etajjanyaphalānanusandhānāditi--tatra phalaṃ kāśīprāptiryogābhyāsaśca, vyutpattyādhāyakatvāditikāvyasthasaṃskṛtadarśanād vyutpatteḥ / etāni ca phalāni kāvyaviśeṣāṇāmeva / tathā ca samastakāvyaprayojanam--"kāvyaṃ yaśaser'thakṛteṭha iti yat kāvyaprakāśakāreṇoktaṃ tacca "karoti kīrttiṃ prītiṃ ca" ityatraivoktam, samastakāvyaphalena tenaivāsya phalavattvaṃ bodhyam,

Locanā:

(lo,ī) suprayuktaḥ vyākaraṇāvirodhenoktaḥ / mokṣopayogivākyaṃ śrutyādi / tatra vyutpattyādhāyakatvaṃ padapadārthasambandhabodhakatvāt /

********** END OF COMMENTARY **********

caturvargaprāptirhi vedaśāstrebhyo nīrasatayā duḥkhādeva pariṇatabuddhīnāmeva jāyate / paramānandasadohajanakatayā sukhādeva sukumārabuddhīnāmapi punaḥ kāvyādeva /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) nanu caturvargaphalasādhake vedaśāstre sati kimarthaṃ lokaḥ kāvye pravarttatāmityata āha--caturvargaphalaprāptiriti /

Locanā:

(lo, u) sukhādityādi vivṛṇoti-caturvargeti / paramānando rasādirūpaḥ tatsandoho vigalitavedyāntararasatatistajjanakatvādyupacārāt / sukumāramatayaḥ sukhaikapravaṇāḥ rājaputraprabhṛtayaḥ / pariṇatabuddhayaḥ śrutyādyabhyāsabdhakleśāḥ /

********** END OF COMMENTARY **********

nanu tahi pariṇatabuddhibhiḥ satsu vedaśāstreṣu kimiti kāvye yatnaḥ karaṇīya ityapi na vaktavyam / kaṭukauṣadhopaśamanīyasya rogasya sitaśarkaropaśamanīyatve kasya vā rogiṇaḥ sitaśarkarāpravṛttiḥ sādhīyasī na syāt ? kiñca kāvyasyopādeyatvamagnipurāṇe 'pyuktam--

"naratvaṃ durlabhaṃ loke vidyā tatra sudurlabhā /
kavitvaṃ durlabhaṃ tatra śaktistatra sudurlabhā" //

iti /

"trivargasādhanaṃ nāṭyam" iti ca /

viṣṇupurāṇe 'pi--
"kāvyālāpāśca ye kecidrītakānyakhilāni ca /
śabdamūtidharasyaite viṣṇoraṃśā mahātmanaḥ" //

iti / tena hetunā tasya kāvyasya svarūpaṃ nirūpyate / etenābhidheyaṃ ca pradarśitam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) evaṃ cābhidheyaṃ ceti / nirūpaṇārthaṃ kāvyasya etadgranthābhidheyatvāt /

Locanā:

(lo, ū) śaktiḥ kavitvabījarūpaḥ saṃskāraviśeṣaḥ yāṃ vinā kāvyaṃ na prasaret, prasṛtaṃ vā upahasanīyaṃ syāt / nāṭyamabhineyaṃ nāṭakādi / kāvyaparīkṣaṇaṃ didarśayiṣuḥ prācīnakāvyalakṣaṇeṣu prameyavirodhaṃ darśayannāha--tat kiṃ svarūpamityāha--"tadadoṣāviti" taditi kāvyam, doṣāḥ śrutikaṭvādayaḥ, guṇā mādhuryyādayaḥ, kvāpyanalaṅkṛtītyanena sarvatra sālaṅkārau śabdārthau kāvyam, kvacittu sphuṭālaṅkāravirahe 'pi na kāvyatvahāniriti /

********** END OF COMMENTARY **********

tatkiṃsvarūpaṃ tāvatkāvyamityapekṣāyāṃ kaścidāha-- "tadadoṣau śabdārthau saguṇāvanavālaṃkṛtī punaḥ kvapi" iti / etaccintyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) kaściditi kāvyaprakāśakāra ityarthaḥ /

********** END OF COMMENTARY **********

tathāhi--

yadi doṣarahitasyaiva kāvyatvāṅgīkārastadā--
"nyakkāro hyayameva me yadarayastatrāpyasau tāpasaḥ so 'pyatraiva nihanti rākṣasakulaṃ jīvatyaho rāvaṇaḥ /
dhigdhikchakrajitaṃ prabodhitavatā kiṃ kumbhakarṇena vā svargagrāmaṭikāviluṇṭhanavṛthocchūnaiḥ kimebhirbhujaiḥ" //

iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) nyakkāro hyayameveti--śrīrāmākrāntalaṅkasya rāvaṇasya viṣādoktiriyam, me yadarayaḥ ayameva nyakkāraḥ / tapasvibhakṣakasya mama ekastāpaso 'ririti, atyantanyakkāratvāt, āstāṃ so 'pi sindhorudīcītīre kharadūṣaṇādihantā, so 'pyatraiva nihanti rākṣasakulaṃ natu dvitrirākṣasān / aho āścaryamevaṃ nyakkāro 'pi rāvaṇo jīvatīti / bhavatu vā mama daivasya prātikūlyādevaṃ, śakrasya jetāram arthāt meghanādaṃ mama putraṃ dhik dhik, tathā prabodhitavatā prabodhitaṃ prabodhaḥ tadvatā bhāvaktantatvena prabodhavatā kumbhakarṇena vā kiṃ phalamityarthaḥ / natvatra ktavatuḥ, tasya karmaṇyanabhidhānāt, tathā mama bhujairvāpi kim ? kīdṛśaiḥ, mama viluṇṭhane svargo 'pi grāmaṭikā svalpagrāmaḥ, tadviluṇṭhanena vṛthocchūnaiḥ niṣphalamudbhaṭaiḥ /

Locanā:

(lo, ṛ) nyakkāra iti-etadrāmabhadreṇābhibhūyamānasya rāvaṇasya nirvedavākyam / kṣudro grāmo grāmaṭikā / viluṇṭhanaṃ vidhūnanam /

********** END OF COMMENTARY **********

asya śalokasya vidheyāvimarśadoṣaduṣṭatayā kāvyatvaṃ na syāt / pratyuta dhvani(sa) tvenottamakāvyatāsyāṅgīkṛtā, tasmādavyāptirlakṣaṇadoṣaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) vidheyāvimarśeti--vidheyasya nyakkārasyoddeśyādarimattvāt pūrvanipātāt "anuvādyamanuktvaina vidheyamudīrayet" iti niyamāt / anubhavabalādeṣa niyamaḥ / kāvyatvaṃ na syāditi--natviṣṭhāpattirityata āha--pratyuteti / aṅgīkṛteti sarvairiti śeṣaḥ / na kevalaṃ kāvyaprakāśakṛtā, paraṃ sarvaiḥ / kāvyaprakāśakṛtā kāvyaprakāśe, "idamuttamamatiśayini vyaṅgye vācyād dhvanirbudhaiḥ kathitaḥ" ityanena lakṣaṇena dhvaniyuktatvādasya uttamakāvyatvasvīkārāt, tasmādavyāptidoṣa iti---atra doṣasāmānyābhāvo lakṣaṇaghaṭaka iti tadabhiprāyamunnīya idamuktam, tasya tu śābdabodhavighaṭakadoṣasāmānyābhāva evābhiprayaḥ / anyathā "tathābhūtāṃ dṛṣṭvā nṛpasadasi pāñcālatanayām" ityādiślekaḥ kākusahakṛtadhvanyudāharaṇatayoktvā kathaṃ tenaiva nyūnapadatvadoṣe udāhṛtaḥ / kathaṃ vā "kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ gurupātakam" ityādiślekaḥ raudrarasodāharaṇatvenoktvāpi punaruktadoṣatve udāhṛtaḥ / tasmādavyāptipradarśanaṃ tadabhiprāyānavadhānādeva /

Locanā:

(lo, ṝ) vidheyāvimarśo 'vimṛṣṭavidheyāṃśaḥ / vṛthocchūnairityatra bhujāmucchūnatayā bṛthāttvasya tatkālamātrajātatvābhiprayeṇa vidheyatāṃ netumucitasya tatpuruṣasamāsena kavinā guṇībhāvaṃ nītatayā pūrvasiddhatvāt anuvādyatva-pratītiriti vidheyasya prādhānyenāvimarśaḥ, anirddaśaḥ / asya ślokasyāṅgīkṛtā pūrvācāryyairiti śeṣaḥ / dhvanitvaṃ hyatra pratipadamevāvabhāsate / tathā hi, ayamevetyanyayogavyavacchedasūcakasya evakārasya, me iti kākupadasya, araya iti bahuvacanasya, atraiveti sarvanāmnaḥ, nihanti jīvatīti tiṅaḥ, aho ityavyayasya, rāvaṇa iti tat tat viśeṣārthāntarasaṃkamitavācyapadasya, dhik dhik iti dvirukteḥ, śakajitamiti tācchīlyavihitakkippratyayasya, grāmaṭiketi karūpatadvitasya, viṭhṭhuṇaṭhaneti vyupasargasya, bhujairiti bahuvacanasya tadvyañjakaviśeṣatvāt asaṃlakṣyakamo dhvaniścātra svāmānanānnirvedākhyaḥsaṃcāribhāvaḥ / tasmādavyāptiḥ / dhvanikārādibhiḥ dhvanitvenottamakāvyatvasyāṅgīkārāt samanantaraśleke tadadoṣaviti lakṣaṇāvyāpanāt /

********** END OF COMMENTARY **********

nanu kaścidevāṃśo 'tra duṣṭo na punaḥ sarvo 'pīti cet, tarhi yatrāṃśe doṣaḥ so 'kāvyatvaprayojakaḥ, yatra dhvaniḥ sa uttamakāvyatvaprayojaka ityaṃśābhyāmubhayata ākṛṣyamāṇamidaṃ kāvyamakāvyaṃ vā kimapi na syāt / na ca kaṃcidevāṃśaṃ kāvyasya dūṣayantaḥ śratiduṣṭādayo doṣāḥ, kiṃ tarhi sarvameva kāvyam / tathāhi-- kāvyātmabhūtasya rasasyānapakarṣakatve teṣāṃ doṣatvamapi nāṅgīkriyate / anyathā nityadoṣānityadoṣatvavyavasthāpi na syāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) svadattadoṣaṃ ca svodbhāvitasiddhāntena uddhartumāśaṅkate--nanviti / taddūṣayati--cettarheti / nanvaṃśaviśeṣasthitena doṣeṇa aparāṃśādūṣaṇāttadaṃśe kāvyatvaṃ doṣavadaṃśe cākāvyatvaṃ syādata āha--naceti / kiṃ tarhi samastameveti, samastasyaiva dūṣaṇe yuktimāha--tathā hi--anyatheti / kāvyātmabhūtarasādyadūṣaṇe 'pītyarthaḥ / nityadoṣānityadoṣeti / cyutasaṃskārādayaḥ samastarasāpakarṣakatvānnityāḥ, śrutiduṣṭatvaṃ tu katipayaśṛṅgarādirasāpakarṣatvādanityamityabhiyuktakṛtāṃ vyavasthāpi na syāt, tanmate rasāpakarṣakatvasya doṣatvaprayojakatvādityarthaḥ /

Locanā:

(lo, ḷ) kaścidevāṃśaḥ, vṛthocchūnairitti bhāvaḥ / idaṃ padyam, nanu padaikasyaiva viṣayasya viruddhadharmayogaḥ syāt / iha tu doṣasya yadaṅgasya dūṣakatvaṃ tasyākāvyatvam, dhvaneśca yasyotkarṣakatvaṃ tasyottamakāvyatvamiti dvayorna virodhaḥ ityāśaṅkyāha-na ceti /

kathamaṅgamātraniṣṭhasya doṣasya kāvyāpakarṣakatetyata āha-tathā hīti /
rasāpakarṣakāṇāmeva doṣatvāt, kathamevetyāha-anyatheti /
rasāpakarṣakatve 'pyadoṣatve, nityadoṣāścyutasaṃskṛtaprabhṛtayaḥ, teṣāṃ sakalarasāpakarṣakatvāt, anityadoṣāḥ śrutikaṭuprabhṛtayaḥ tathā hiraudrādirase prarūḍhaśrutikaṭutvasya guṇatvam, yathā mama tātapādānāṃ vijayanarasiṃhe--- "niḥśvāsodghātavātaprasaradhutakulāhāryyamudghṛṣṭadaṃṣṭrā- jātajyotiḥ sphuliṅgaprakaraviracitolkānikāyābhiśaṅkāḥ /
arddhepārīndramarddhenaramahaha mahālokamālokya lokāḥ stokāstokāviśeṣāḥ śaraṇamupayayurvāridhiṃ vāridhiṃ vā" //

********** END OF COMMENTARY **********

yaduktaṃ dhavanikṛtā--
"śrutiduṣṭādayo doṣā anityā ye ca darśitāḥ /
dhvanyātmanyeva śṛṅgāre te heyā ityudāhṛtāḥ" //

iti / kiñca evaṃ kāvyaṃ praviralaviṣayaṃ nirviṣayaṃ vā syāt, sarvathā nirdeṣasyaikāntamasaṃbhavāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) dhvanyātmanyeveti--dhvanikāvyasyātmabhūte śṛṅgāre ityarthaḥ / śṛṅgārapadaṃ cātra mādhuryyavadrasopalakṣakam / tena karuṇaśāntarasayośca te heyā ityarthaḥ / nanu nityatvānityatvaprayojakameva rasāpakarṣakānapakarṣakatvaṃ, doṣatāprayojakaṃ tu na rasāpakarṣakatvaṃ, kintvabhyuktoktittatsvarūpameva tatprayojakamityata āha--kiṃceti /

Locanā:

(lo, e) dhvanyātmani dhvanisvarūpa ityarthaḥ / nanūttamakāvyatvenāṅgīkṛtānāmapi sadoṣatve kāvyatvaṃ mābhūt ityāśaṅkyāha--kiñceti / evam adoṣaśabdarthayorekavākyatve /

********** END OF COMMENTARY **********

nanvīṣadarthe nañaḥ prayoga iti cettarhi "īṣaddoṣau śabdārthau kāvyam" ityukte nirdeṣayoḥ kāvyatvaṃ na syāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) īṣadarthe naña iti---adoṣāviti naña ityarthaḥ / nirdeṣayoriti śabdārthayorityarthaḥ / prauḍhadoṣayostu kāvyatvābhāvasya iṣṭatvāditi bhāvaḥ / tathā ca nyakkāra ityādāvavyāptirna doṣaḥ / tayoḥ prauḍhadoṣavatoḥ kāvyatvābhāvāditi bhāvaḥ / lakṣaṇasya doṣaviśeṣābhāvaghaṭitatvena kaściddoṣa ityuktamavadheyam /

Locanā:

(lo, ai) nañaḥ adoṣāvitipadasthitasya / nirdeṣayoḥ kvacit kadācit kavinādoṣabhāvena nirmitayoḥ kāvyatvaṃ na syāt, īṣaddoṣatvakāvyalakṣaṇasya tatrāsambhavāt /

********** END OF COMMENTARY **********

sati saṃbhave "īṣaddoṣau" iti cet , etadapi kāvyalakṣaṇo na vācyam , ratnādilakṣaṇo kīṭānuvedhādiparihāravat / nahī kīṭānuvedhādayo ratnasya ratnatvaṃ vyāhantumīśāḥ kintūpādeyatāratamyameva kartum / tadvadatra śrutiduṣṭādayo 'pi kāvyasya /

uktaṃ ca--
"kīṭānuviddharatnādisādhāraṇyena kāvyatā /
duṣṭeṣvapi matā yatra rasādyanugamaḥ sphuṭaḥ" //

iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) sati sambhava iti---sphuṭadāṣarahite kadācidīṣaddoṣasya sambhave satītyarthaḥ / uktañceti---yatra rasādīnāmasaṃlakṣyakramāṇām anugamaḥ sphuṭaḥ tatra duṣṭeṣvapi kīṭānuviddharatnādisādhāraṇyena kāvyatā matā ityarthaḥ /

Locanā:

(o) kīṭānuviddheti-sādhāraṇyena sāmānyena kāvyatāduṣṭeṣvapi mateti saṃbandhaḥ /

********** END OF COMMENTARY **********

kiñca / śabdārthayoḥ saguṇatvaviśeṣaṇamupapannam / guṇānāṃ rasaikadharmatvasya "ye rasasyāṅgino dharmāḥ śauryādaya ivātmanaḥ" ityādinā tenaiva pratipāditatvāt / rasābhivyañjakatvenopacārata upapadyata iti cet ? tathāpyayuktam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) evamadoṣāviti viśeṣaṇaṃ dūṣayitvā saguṇāviti viśeṣaṇaṃ dūṣayitumāha--kiñceti / tena guṇāśrayarasavyañjakatvarūpaparamparāsambandhena śabdārthayorguṇavattvopacāra ityarthaḥ / tathāpyuktaṃ guṇavattvaviśeṃṣaṇamityarthaḥ /

Locanā:

(lo, au) evamadoṣatvasya kāvyalakṣaṇatvaṃ dūṣayitvā saguṇatvasyāpi dūṣayati / anupapannam asambhavītyarthaḥ / rasaikadharmmatvasya rasabhātradharbhatvasya / tenaiva kāvyaprakāśakāreṇaiva / rasābhivyañjakatveneti / ayamarthaḥ-śabdārthau khalu prācīnoktarītyā nirbhitau rasābhivyañjakau bhavato 'pyanumatau; tena rasādirūpavyaṅgyarūpāṇāmapi mādhuryyārdānāṃ vyañjakarūpaśabdārthadharmatvenopacāraḥ / yadāha sa eva "guṇavṛttyā punasteṣāṃ sthitiḥ śabdārthayormatā"iti / maivamityāha--tathāpīti / upacārataḥ saguṇau śabdārthau kāvyamiti yaducyata ityarthaḥ /

********** END OF COMMENTARY **********

tathāhi-- tayoḥ kāvyasvarūpeṇābhimatayoḥ śabdārthayo raso 'sti, na vā ? nāsti cet, guṇavattvamapi nāsti, guṇānāṃ tadanvayavyatirekānuvidhāyitvāt / asti cet ? kathaṃ noktaṃ rasavantāviti viśeṣaṇam /

************* COMMENTARY *************

Locanā:

(lo, a) kuto 'yuktamityāha--tathā hīti / tayorupacārataḥ / saguṇayo raso 'sti naveti, ayamarthaḥ--rasasya sadbhāve eva kāvyatvaṃ tadabhāve veti / ādau tucchatayā dvitīyaṃ nirākaroti--nāsti cediti / tadanvayeti samānadharmatvāditi bhāvaḥ / raso 'stīti prathamapakṣaṃ dūṣayati--asti cediti / kathamiti--ayamāśayaḥ, yadi guṇābhivyañjakayoḥ śabdārthayoḥ satoreva kāvyalakṣaṇatvamābhimataṃ tadā lakṣaṇasya nyūnapadatvam /

********** END OF COMMENTARY **********

guṇavattvānyathānupapattyaitallabhyata iti cet ? tarhi sarasāvityeva vaktuṃ yuktam , na saguṇāviti / nahi prāṇimanto deśāiti kenāpyucyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) cettarhetyatra cettathapītyarthaḥ / nahī prāṇimanta iti / śauryyadyāśrayaprāṇyāśraye deśe 'nayā śauryyādimanto deśā iti kenāpi nocyate ityarthaḥ / idaṃ ca granthakṛtā'ropabījānavadhānādekoktam; tathā hi paramparāghaṭakya madhyabhūtasambandhino bahirindriyapratyakṣatve satyeva naikamāropaḥ / yatra tu paramparāghaṭakamadhyabhūtasambandhī na bahīrindriyaprataykṣastatratvevamārepo dṛśyata eva / yathā śīto vāyuruṣṇaṃ jalaṃ sugandhirvāyurittra paramparāsambandhaghaṭakānāṃ madhyabhūtajalāgnipuṣpāvayavānāṃ sūkṣyamatvenāpratyakṣatvāt tādṛśa āropaḥ / prakṛte 'pi bahirindriyāprataykṣasya rasādeśca paramparāsambandhaghaṭakatvāt sambhavatyeva guṇavattāropaḥ śabdārthayoriti / ata eva śabdatāratvavadākāśamiti nāropaḥ / tatra paramparāsambandhaghaṭakasya śabdasya bahirindriyapratyakṣatvāt / nacaivaṃ jñānatvavānātmā ityāropāpattiḥ / tatra paramparāsambandhaghaṭasya jñānasya vahirindriyāpratyakṣatvāditi vācyam / yadi ca tādṛśaropo nāsti tadā kāraṇāntarābhāvasyaiva tatra kalpanīyatvāt / ata enodayanācāryyairuktam, "ārope sati nimittānusaraṇaṃ na tu nimittamasti ityāropaḥ" iti / yastu javākusumasya vahirindriyapratyakṣatve 'pi lohitaḥ sphaṭika ityāropaḥ tatra javākusumaṃ nedṛśaparamparāghaṭakaṃ javākusumasya sphaṭikāvṛttitvāt / kintu javākusumasya svacchadravyasānnidhyameva tadrahitaṃ pṛthagevāropanimittamiti sudhībhiravadheyam /

Locanā:

(lo, ā) guṇavattveti--saguṇāviti padenaiva śabdārthayoḥ sarasatvamuktamityarthaḥ, tarheti--yadi sarasatvapratipādanāya saguṇāvityuktamityarthaḥ / tena alaṅkārāḥ kaṭakakuṇḍalādivaditi vacanena alaṅkārasyotkarṣamātrādhāyakatvāt lakṣaṇaṃ parāstamityarthaḥ /

kiṃcātra, tadadoṣāviti lakṣaṇe śabdārthāviti vacanamapyasamīcīnaṃ, tathā hi, kāvyatvasāmānyasya kiṃ śabdārthayoḥ saṃyogādivad vyāsajyavṛttitvam ? uta gotvādivat pratyekaparisamāptivṛttitvam ? nādyaḥ sāmānyatvādeva /
na dvitīyaḥ śabdārthayoḥ pratyekaṃ kāvyatva-prasaṅgāt /
etacca etadgranthakṛtā svakṛtāyāṃ kāvyaprakāśaṭīkāyāṃ likhitamapi prācīnagauravaniyantritenātropekṣitam /
adoṣatvādīnāṃ tu kāvyalakṣaṇatve prameyārthavirodhaprasaṅga iti tannirākṛtam //

********** END OF COMMENTARY **********

nanu "śabdārthau saguṇau" ityanenaguṇābhivyañjakau śabdārthau kāvye prayojyāvityabhiprāya iti cet ? na, guṇābhivyañjakaśabdārthavattvasya kāvye utkaṣamātrādhāyakatvam , na tu svarūpādhāyakatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) idānīṃ saguṇatvaviśeṣaṇasya na lakṣaṇaghaṭakatvaṃ kintu kavyupadeśaparatvamityāśaṅkate, nanu śabdārthāviti dūṣayati---cenneti / śabdārthavatvasyāpītyatra tādātmyainavatadvattā śabdārthātmaka-kāvyasya bodhyā / na tu svarūpādhāyakatvamiti svarūpaṃ lakṣaṇam / ne cedamayuktaṃ dūṣaṇaṃ svarūpādhāyakatvasyoktāśaṅkāyāmaviṣayatvāt, kintu kavyupadeśaparatayā evāśaṅkitatvāditi vācyam / na tu svarūpādhāyakatvāmityasya svarūpe lakṣaṇe na niveśaucityamityeva, arthāt kavyupadeśaparaviśeṣaṇasya lakṣaṇe dānānaucityādityarthaḥ /

********** END OF COMMENTARY **********

uktaṃ hi-- "kāvyasya śabdārthau śarīram , rasādiścātmā, guṇāḥ śauryādivat, doṣāḥ kāṇatvādivat, rītayo 'vayavasaṃsthānaviśeṣavat, alaṅkārāḥ kaṭakakuṇḍalādivat" iti / etena "analaṅkṛtī punaḥ kvāpi" iti yaduktam, tadapi parāstam / asyārthaḥ- sarvatra sālaṅkārau kvacittvasphuṭālaṅkārāvapi śabdārthau kāvyamiti / tatra sālaṅkāraśabdārthayorapi kāvye utkarṣādhāyakatvāt / etena "vakroktiḥ kāvyajīvitam" iti vakroktijīvitakāroktamapi parāstam / vakrokteralaṅkārarūpatvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) śauryyādivaditi---rasasyotkarṣādhāyakā iti śeṣaḥ / kaṭakakuṇḍalādivaditi śabdārthayoḥ śobhakā iti śeṣaḥ / eteneti / utkarṣādhāyakaviśeṣaṇasya lakṣaṇe 'praveśyatvena ityarthaḥ / sālaṅkāraśabdārthayoriti---śabdārthayoḥ sālaṅkāratvasyeti paryyavasitārthaḥ /

Locanā:

(lo, i) eteneti alaṅkārādīnāṃ kaṭakakuṇḍalādisāmānyatā uktā / vakrīktijīvitakāraḥ, kaścidāha--alaṅkārarūpatvāt / tathā hyuktam--- "saiṣā sarvatra vakroktiranayārtho vibhāvyate / yatno 'syāṃ kavinā kāryyaḥ ko 'laṅkāro 'nayā vinā"iti /

********** END OF COMMENTARY **********

yacca kvacidasphuṭālaṅkāratve udāhṛtam--
yaḥ kaumāraharaḥ sa eva hi varastā eva caitrakṣapā- ste conmīlitamālatīsurabhayaḥ prauḍhāḥ kadambānilāḥ /
sā caivāsmi tathāpi tatra suratavyāpāralīlāvidhau revārodhasi vetasītarutale cetaḥ samutkaṇṭhate //

iti / etaccintyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) "yaḥ kaumārahara'; ityādiślokam asphuṭālaṅkārodāharaṇatayā kāvyaprakāśakāra udāhṛtavān, tatra sphuṭālaṅkāra evāstītyāha---yacceti / yaḥ kaumārahara iti / revātīre kṛtasaṅketāyāḥ kulaṭāyāḥ svagṛhe iyaṃ bhāvanā / utkaṇṭhākaraṇaṃ mama yadyapi nāsti tathāpi tatra kṛtasaṅkete revārodhasi revātīre vetasīnāmatarutale suratavyāpārarūpalīlāvidhinimittaṃ cetaḥ samutkaṇṭhate ityarthaḥ / utkaṇṭhākāraṇabhāvaṃ darśayati---"yaṭha kaumārahara'; ityādinā / kaumāraṃ kumārītvam---apariṇītātvam, pariṇayanena yastadvaraḥ patirityarthaḥ / sa eva varaḥ śreṣṭhaḥ, yatheṣṭaratisamartha ityarthaḥ / caitrakṣapā api saṅketasthala ivātrāpyaviśiṣṭā ityāha--"tā eva'; iti / sugandhivāyurapyatrāpyaviśiṣṭa ityāha "te ceti'; / kadambānilāḥ madhyasthitakadambavanānilā ityarthaḥ / ata eva te prauḍhāḥ api mandatvaparyyavasannāḥ vanānilasya prauḍhatve 'pi mandatvaṃ vahabahirbhāvena / saugandhyaṃ tu mālatyadhīnameva / caitre kadambapuṣpasyābhāva eva, kecittu dhūlīkadambapuṣpaparatayā vyācakṣate / tanmate vāyoḥ prauḍhatvaviśeṣaṇānaucityāpatteḥ anye tūnmīlitamālatīnāṃ te ca prauḍhasurabhayo ghrāṇatarpaṇagandhāḥ, iti vāyacakṣate / tanna / tadā kadambānilā ityatra te ca ityasyābhāvāt, pratyatrijñānupapatteḥ / te ca ityasyānuṣaṃge prakamabhaṅgadoṣāpatteḥ, anuṣaṃgagrāhakābhāvācca / sā ceti ahamapi tadavasthaiva, ubhayatra ityarthaḥ / itthamutkaṇṭhākāraṇaṃ nāsti, tathāpi cittasvabhāvavailakṣaṇyādutkaṇṭhetyarthaḥ /

Locanā:

(lo, ī) evaṃ kāvyalakṣaṇaṃ dūṣayitvā kāvyaprakāśakṛtaḥ sphuṭālaṅkāravirahodāharaṇe sphuṭālaṅkāraṃ darśayannāha, yacceti---udāhṛtaṃ kāvyaprakāśakārairiti śeṣaḥ / "yaḥ kaumāreti'; kaumāraṃ navayauvanam, tadakṛtakapremāsakṛttayā yo 'tivāhitavān sa kaumāraharaḥ varaḥ svayaṃvṛtaḥ, natu pitrādibhirgrāhitaḥ / caitro vasanta;, tatra jātikadambābhāvāt, mālatī vāsantikā / kadambo dhūlikadamba iti kecit / saṃpradāyavidastu sa eva vasantaḥ tā eva varṣā iti manmathoddīpakatvāviśeṣād ṛtudvayasyāpi graha iti vyācakṣate /

********** END OF COMMENTARY **********

atra hi vibhāvanāviśeṣoktamūlasya saṃdehasaṅkarālaṅkārasyasphuṭatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) vibhāvaneti---utkaṇṭhākāraṇābhāve 'pi utkaṇṭhāvarṇanā vibhāvanā / "vibhāvanā vinā hetuṃ kāryyotpāttiryaducyate" iti tallakṣaṇāt / tathānutkaṇṭhākāraṇapatyādisattve 'pi utkaṇṭhārūpasyānutkaṇṭhābhāvasya varṇanād viśeṣoktiḥ / "sati hetau phalābhāve viśeṣoktiḥ" iti ca lakṣaṇasya vakṣyamāṇatvāt; tanmūlasandehasaṅkarasya tanmūlasandesaṅkarālaṅkārasya ityarthaḥ / tayorna sandehaḥ / avirodhinostayorekatra samāveśasambhavena sandehābhāvāt / kintu tadutthāpitādbhutarasaśṛṅgārābhāsayoraṅgaṅgibhāvasandehena rasavat preyo 'laṅkārayoreva sandehaḥ / tathā hi kāraṇābhāve phalāt kāraṇasadbhāve phalābhāvācca vismayasya utthāpitattvāttat sthāyibhāvako 'dbhutarasaḥ / sa kimupanāyakaviṣayaratyukaṇṭhālabdhasya śṛṅgārābhāsasyāṅgamiti rasavadalaṅkāra;? rasasyāṅgatvena rasavadalaṅkārasya vakṣyamāṇatvāt / kiṃ vā sa eva rasābhāsādbhutarasasyāṅgamiti prayo 'laṅkāracha, ābhāsasyāṅgatve preyo 'laṅgārasya vakṣyamāṇatvāt / aṅgāṅgibhāvaṃ vinā svātantryeṇa rasadvayapratītyabhāvasya sarvālaṅkārikasammatatvāt / sphuṭatvamati---idaṃ ca na ruciraṃ dūṣaṇaṃ, tathā hi sphuṭatvāsphuṭatve tāvat śīghrapratīyamānatvāpratīyamānatvābhyāmeva, tathā cātra kāraṇabhāvaphalābhāvayorvācakasya naño 'bhāvena tat kalpanāyā vilambenāsphuṭatvāt evaṃ tayorasphuṭatvācca sutarāṃ tanmūladarśitālaṅkārayorasphuṭatvam /

Locanā:

(lo, u) atra hīti kāraṇābhāve kāryyotpattirvibhāvanā sā cātrāsphuṭā / ye khalu utkaṇṭhāyāḥ kāraṇāni priyasaṅgamābhāvādayaḥ, tadabhāve 'pyatra utkaṇṭhotpanneti; tadabhāvaśca tadvirodhipriyasaṅgamasadbhāvamukhenopanibaddha iti vibhāvānāsphuṭā / yadi khalu priyasaṅgamābhāvādīnāṃ kāraṇānāmasadbhāvamukhena varṇanaṃ tadeva tasyāḥ sphuṭatvam / viśeṣoktaśca kāraṇasāmagrye kāryyānutpattirūpā, sāpyatrāsphuṭā, priyasannidhānādayo dhṛteḥ kāraṇāni / atra ca teṣu satkhapi dhṛtirnotpannetyutkaṇṭhotpattimukhena varṇitam, yadidhṛtirnotpannetyucyate, tadā kāryyānutpatteḥ sphuṭatayoktatvāt viśeṣoktiḥ sphuṭā syāt / iha viruddharūpotkaṇṭhotpattimukhena dhṛteranupapattiruktā, ato viśeṣoktirasphuṭā / evamatra dvayorvibhāvanāviśeṣoktyorasphuṭārthatvāt sphuṭālaṅkāraviraha iti kāvyaprakāśakṛto matam / tatrāha---atrahīti, ayamarthaḥ--atra vibhāvanāviśeṣoktī asphuṭe, tathāpi tadubhayārabdhasandehe saṅkarālaṅkārasya sphuṭatvāt kathaṃ sphuṭālaṅkāraviraha iti / saṃsṛṣṭi saṅkarau ca laukikamukuṭādyalaṅkāramiśraṇeneva pṛthagalaṅkāratvenābhyupagatau /

********** END OF COMMENTARY **********

etena--
"adoṣaṃ guṇavatkāvyamalaṅkārairalaṅkṛtam /
rasānvitaṃ kaviḥ kurvan kīrtiṃ prītiṃ ca vindati" //

ityādīnāmapi kāvyalakṣaṇatvamapāstam /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) eteneti--asmaduktadūṣaṇenetyarthaḥ /

Locanā:

(lo, ū) etena-tadadoṣāviti lakṣaṇasya kāvyalakṣaṇatvābhāvakathanena / adoṣabhityādi sarasvatīkaṇṭhābharaṇoktalakṣaṇm / viśeṣaścātra sarasāviti vacane śrutyarthatvena saguṇāviti vacanaṃ samanantaroktarītyānarthakam /

********** END OF COMMENTARY **********

yattu dhvanikāreṇoktam-- "kāvyasyātmā dhvaniḥ"-- iti tatkiṃ vastvalaṅkārarasādilakṣaṇāstirūpo dhvaniḥ kāvyasyātmā, uta rasādirūpamātro vā ? nādyaḥ,-prahelikādāvativyāpteḥ / dvitīyaścedomiti brūmaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) dhvaniritīti---vyaṅgyārtha ityarthaḥ / natu dhvanikāvyam / kāvyasya kāvyātmatvāsambhavāt /

prahelikādāviti /
na ca tadapi kāvyameveti vācyaṃ vyaṅgyasyāsvādyatvavaśādeva kāvyātmatvakathanāt /
prahelikādau tu vyaṅgyasyābodhyatāyāmeva kavestātparyyāt, abodhyatvādeva tasya vaicitryam, natvāsvādyavyaṅgyatvam, tathā hi-- "taruṇyāliṅgitaḥ kaṇṭhe nitambasthalamāśritaḥ /
gurūṇāṃ sannidhānepi kaḥ kūjati muhurmuhuḥ //

'; ityatra yaḥ pūrṇakalaśo vyaṅgyastasyābodhyatāyāmeva kavestātparyyādatraiva vaicitryeṇa alaṅkāra eva prahelikā / yattu asphuṭākhye guṇībhūte vyaṅgye kṛcchragamyatvaṃ tatra kṛcchragamyatāyāṃ na kavestātparyyamatastasya nātikṛcchragamyatvam, āsvādyatvaṃ cāstyeva / prahelikādāvityādipadāt kartṛkarmaguptyādiparigrahaḥ / dvitīyaścediti--svīkāre oṃkāraḥ / mayāpi "vākyaṃ rasātmakaṃ kāvyam'; iti vakṣyamāṇatvāditi bhāvaḥ /

Locanā:

(lo,ṛ) samprati rasamātradhvaneḥ kāvyatvaṃ siṣādhayiṣurvastvalaṅkārayostannirasyan āha-yattviti / dhvanikāraḥ śrīmadānandavarddhanācāryyaḥ / vastu arthamātram, alaṅkārastadeva vicchittiyuktam / rasaḥ śṛṅgārādiḥ, ādiśabdāt bhāvatadābhāsādayo 'saṃlakṣyakamabhedāḥ / prahelikā-vyaṅgyārthaviśiṣṭo nīraso vākyaviśeṣaḥ /

yathā---
"ke dārapoṣaṇaratāḥ kā śītalāmbuvāhinī gaṅgā /
kaṃ saṃjaghāna kṛṣṇaḥ kaṃ balavantaṃ na bādhate śītam" //

ityatra praśrarūpor'tho vācyaḥ, uttararūpaśca vyaṅgyaḥ / tathā hi--dārāṇāṃ bhāryyāṇāṃ poṣaṇe ratāḥ ke ? śītambuvāhinī gaṃgā kā ? kaṃ kṛṣṇaḥ saṃjaghāna ? balavantaṃ kaṃ na bādhate śītam ? iti praśnaḥ / uttarapakṣe kedārāḥ kṣetrāṇi /

********** END OF COMMENTARY **********

nanu yadi rasādirūpamātro dhvaniḥ kāvyasyātmā,

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) nanu yadi vyaṅgyo rasa eva kāvyasyātmā tadā vastuno vyaṅgyatve kathaṃ kāvyatvamityāśaṅkate "nanu rasādimātreti" /

********** END OF COMMENTARY **********

tadā--
attā ettha ṇimajjai ettha ahaṃ diasaaṃ paloehi /
mā pahia rattiandhia sejjāe maha ṇimajjahisi //

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) attā ettheti--- "śvaśrūratra nimajjati atrāhaṃ divasakaṃ pralokaya /
mā pathika rātryandha śayyāyāmāvayormaṅkṣyasi //

" rātryandhatvena kathitātmānaṃ svagṛhe kṛtāvāsaṃ pathikaṃ prati svayaṃ dūtyā uktiriyam / attā śvaśrūḥ veśī / śvaśrā nimajjanakathanena asyā mṛtaprāyatvaṃ sūcitam /

Locanā:

(lo, ṝ) atteti--divasakamiti kāle karma, atra puṃścalīvacanena mat śayyāsthānam abhītaṃ samāgacchetyarthamātrasya dhvanitam / kathamevamādīnāṃ kāvyatvābhyupagama iti pūrvapakṣaḥ / siddhāntamāha--atrāpīti, rasābhāsavattayaiva / natu kevalaṃ vastumātrasya vyaṅgyatvena / rasābhāsaścātra puṃścalyāḥ paranāyakaviṣayāyā rateḥ prakāśanāt / athavā nariseṣvapi vastumātraprādhānyena kāvyavyavahārasvīkāraḥ /

********** END OF COMMENTARY **********

ityādau vastumātrasya vyaṅgyatve kathaṃ kāvyavyavahāra iti cet ? na,-atrāpi rasābhāsavattaiveti brūmaḥ,

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) vastumātrasya vyaṅgyatva iti / mama śayyāyāmāgamiṣyasītyevaṃ vastumātrasya ityarthaḥ / rasābhāseti / upanāyakaviṣayatvādābhāsaḥ / vyaṅgyāntarasattve 'pi rasaparyyavasāna eva kāvyatvam / tathātvābhāve kāvyatvasvīkāre tvativyāptirityāha---anyatheti /

********** END OF COMMENTARY **********

anyathā "devadatto grāmaṃ yāti" iti vākye tadbhṛtyasya tadanusaraṇarūpavyaṅgyāvagaterapi kāvyatvaṃ syāt / astviti cet ? na, rasavata eva kāvyatvāṅgīkārāt / kāvyasya prayojanaṃ hi rasāsvādasukhapiṇḍadānadvārā vedaśāstravimukhānāṃ sukumāramatīnāṃ rājaputrādīnāṃ vineyānāṃ "rāmādivatpravartitavyaṃ na rāvaṇādivat" ityādikṛkatyākṛtyapravṛttinivṛttyupadeśa iti cirantanairapyuktatvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) rasavata eva kāvyatvāṅgīkāre bījamāha--kāvyasya prayojanamiti / kṛtyākṛtyeti rasāsvādamukhapiṇḍadānadarśanāttādṛśamukhapiṇḍasyaiva mukhyaprayojanatvamuktam / tādṛśopadeśastu yathāsambhavamevetyuktam / tathā ca---"śūnyaṃ vāsagṛhamityādi'; "yaḥ kaumārahara'; ityādiślekeṣu tādṛśopadeśābhāve 'pi kāvyatvamakṣuṇṇam /

Locanā:

(lo, ḷ) kāvyasyeti--ayamarthaḥ, rasāsvāda eva mukhaṃ piṇḍasya dvāreṇa taduktam--- "svādukāvyarasonmiśraṃ vākyārthamupayuñjate /
grathamālīḍhamadhavaḥ pibanti kaṭu bheṣajam" //

iti /

********** END OF COMMENTARY **********

tathā cāgneyapurāṇo 'pyuktam-- "vāgvaidagdhyapradhāne 'pi rasa evātra jīvitam" iti / vyaktivivekakāreṇāpyuktam-- "kāvyasyātmani aṅgini, rasādirūpe na kasyacidvimatiḥ" iti /

************* COMMENTARY *************

Vijñapriyā:

(lo, e) vyaktivivekakāro hi mahimācāryyaḥ / ātmalābhaḥ kavisaṃjñāpraptiḥ tatsiddheḥ itivṛttalābhāt / ādiśabdena rasamātrasya kāvyajīvātmatvāpratipādako vāggumphaḥ / nanu tarheti--nanu yadi rasavadeva kāvyamityarthaḥ / nīrasānāṃ varṇiṇataparvatādipātrāṇām / siddhāntamāha--prabandharaso mahākāvyam / rītiḥ padasaṃghaṭanā, avayavāḥ padāni /

********** END OF COMMENTARY **********

dhvanikāreṇāpyuktam-- "nahi kaveritavṛttamātranirvāheṇātmapadalābhaḥ, itihāsādereva tatsiddheḥ" ityādi / nanu tarhi prabandhāntarvartināṃ keṣāṃcinnīrasānāṃ padyānāṃ kāvyatvaṃ na syāditi cet ? na, rasavatpadyāntargatanīrasapadānāmiva padyarasena, prabandharaseneva teṣāṃ rasavattāṅgīkārāt / yattu nīraseṣvapi guṇābhivyañjakavarṇasadbhāvaddoṣābhāvādalaṅkārasadbhāvācca kāvyavyavahāraḥ sa rasādimatkāvyabandhasāmāyādrauṇa eva / yattu vāmanenoktam-- "rītirātmā kāvyasya" iti, tanna; rīteḥ saṃghaṭanāviśeṣatvāt / saṃghaṭanāyāścāvayavasaṃsthānarūpatvāt, ātmanaśca tadbhinnatvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) vāgvaidagdhyamalaṅkāraḥ / saṃjñini kāvyasaṃjñāvati vyaṅgyārthasādhāraṇasyārthasya kāvyasaṃjñāvattvāt / itivṛttaṃ varṇitārthaḥ / guṇakriyeti / yadyapi varṇo guṇasyaiva vyañjako na kriyāyāstathāpi atra varṇapadaṃ varṇādiparaṃ bodhyam /

********** END OF COMMENTARY **********

yacca dhvanikāreṇoktam--
"arthaḥ sahṛdayaślāghyaḥ kāvyātmā yo vyavasthitaḥ /
vācyapratīyamānākhyau tasya bhedāvubhau smṛtau" //

iti / atra vācyātmatvaṃ "kāvyasyātmādhvaniḥ-" iti svavacanavirodhādevāpāstam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) nacyapratīyamānāviti / atra vācyapadaṃ pratīyamānapadārthavyaṅgyabhinnaparam, tena lakṣaṇārthasyāpi parigrahaḥ / svavacaneti / dhvanirvyaṅgyārthaḥ / tasyātmakatvakathanavācyārthātmakathanarūpayoḥ svavacanayorvirodhādityarthaḥ /

********** END OF COMMENTARY **********

tatkiṃ punaḥ kāvyamityucyate--

vākyaṃ rasātmakaṃ---

rasasvarūpaṃ nirūpayiṣyāmaḥ / rasa evātmā sārarūpatayā jīvanādhāyako yasya / tena vinā tasya kāvyatvānaṅgīkārāt / "rasyate iti rasaḥ" iti vyutpattiyogādbhāvatadābhāsādayo 'pi gṛhyante tatra raso yathā--

************* COMMENTARY *************

Vijñapriyā:

(vi, la) tat kiṃ punaḥ kāvyamityādipraśraḥ / "ucyate'; ityādi samādhānam / pratipāditatvāditi--"devadatto gacchati'; ityādinetyarthaḥ /

Locanā:

(lo, ai) evaṃ prāktanalakṣaṇānāṃ prameyavirodhaṃ darśayitvā svalakṣaṇāmavatārayati / tat kiṃ punariti--yadi naitāni kāvyaliṅgalakṣaṇānītyarthaḥ / rasātmakamityatra rasapadenāsaṃlakṣyakamabhedānāṃ sarveṣāṃ parigraha ityāha--rasyata iti / rasyate āsvādyate, svādaḥ kāvyārthasambhedādātmānandasamudbhava ityuktaprakāraḥ, karmatvaṃ rasādīnāmupacārāt / karmakarttari, vā prayogāditi vakṣyate / tadābhāsāḥ rasābhāsā bhāvābhāsāśca ādiśabdāt bhāvasya śāntirudayaḥ sandhiḥ śabalatā ca /

********** END OF COMMENTARY **********

śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiñcicchanairnidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham /
vistrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī priyeṇa isatā bālā ciraṃ cumbitā //

************* COMMENTARY *************

Vijñapriyā:

(vi, va) śūnyaṃ vāsagṛhamityādi / kiṃcidudbhinnayauvanāyāḥ navoḍhayāḥ kriyāvarṇanamidam / atra vilokyetyādikrameṇaiva sakalakriyāṇāṃ pūrvāparabhāvaḥ ktvānirddiṣṭo bodhyaḥ / śayanāt kiṃcidutthānaṃ priyajāgaraṇe drutaṃ samvaraṇāya / śanaistvaṃ tu śabdānutpattaye / patimukhaciranirvarṇanaṃ nidrāniścayāyānurāgeṇa ca / viśrabdhaṃ nidrāniścayena jātāśvāsaṃ, yathā syāt tathā cumbanakriyāviśeṣaṇamidam, ālokya lajjānamramukhī jātā iti śeṣaḥ mukhena bodhyam / tadaiva kriyādvayaikakarttṣaṬkyena ktvānirddeśopapatteḥ (?) / etat paryyantākriyāsu bālā karttre, hāsapriyacumbanasya tu karma / cumbanasya ciratvaṃ nāyikāyā bhāvaniścayena trāsāśaṅkābhāvādanurāgādhikyotpatteśca / atra vyaṅgyau paraspararatisambhogaśṛṅgārau / śūnyavāsagṛhavilokanaṃ raterevoddīpanavibhāvaḥ / śayyotthānādimukhanamratāntāḥ kriyā nāyikāyā rateranubhāvāḥ / tā eva nāyakarateruddīpanavibhāvācha, priyeṇa cumbanaṃ tadīyahāsaśca tadīyarateranubhāvau, tāveva nāyikārateruddīpanavibhāvau, ubhayābhijñe sāmājike rasotpattiḥ /

Locanā:

(lo, o) śūnyamiti-śūnyaṃ viviktaṃ vāsagṛhaṃ kelibhavanaṃ vilokya, śayanāt, śayyāyāḥ kiñcidutthāya utthitā bhūtvā śanairmandaṃ niḥ śabdamityarthaḥ / bālā nidrāvyājamuphagatasya priyasya mukhaṃ suciraṃ nirvarṇya dīrghakālaṃ vilokya samyak parīkṣya ityarthaḥ / viśrabdhaṃ niḥ śaṅkaṃ yathā syāttathā paricumbya āsvādya jātapulakā utphullaromāñcāṅkitāṃ gaṇḍasthalīṃ vilokya lajjānamramukhī vrīḍāvanatavadanā satī hasatā priyeṇa ciraṃ cumbiteti sambandhaḥ / nāyikā svīyā, nāyako 'nukūlaḥ, atra narmagarbhajātiralaṅkāraḥ / śūnyabhityādi, atra vilokanaśabdo 'ntarbhūtaṇijarthaḥ, tenālokanam, anayorekakarttṛkatayā pūrvakālīnaktvāpratyayaḥ / iha ca nāyako nāyikā cālambanavibhāvau / śūnyavāsagṛhādiruddīpanavibhāvaḥ / anubhāvā bālāgatavilokanādayaḥ nāyakāgatā vyājanidrādayaśca / nidrāyā hi vyājārabdhatayā na vyabhicāritvam, vyabhicāriṇaścanāyikāgatāḥ, vilokanena śaṅkā, utthānena capalatā / utthānasya śanaistvena trāsaḥ, ciraṃ nirvarṇanena supto na veti sandehaprabhavo vitarkaḥ, viśrabdhamityanena nidrāniścayajñānena harṣaḥ, paricumbanenautsukyam, ālokanena capalatā, viśrabdhamityanena lajjā nirddiṣṭaiva / nāyakagatā ca vyājanidrāśrayeṇa dhṛtiḥ, ciraparicumbanenautsukyaṃ harṣaśca / ebhiśca sādhāraṇyenābhivyaktaḥ sāmājikaratibhāvaḥ śṛṅgārasarūpatāṃ bhajate / evaṃ vakṣyamāṇodāharaṇoṣvapi vibhāvādiviveko boddhavyaḥ /

********** END OF COMMENTARY **********

atra hi saṃbhogaśrṭaṅgārākhyo rasaḥ /

bhāvo yathā mahāpātrarāghavānandasāndhivigrahikāṇām--
"yasyālīyata śalkasīmni jaladhiḥ paṭaṣṭhe jaganmaṇḍalaṃ, daṃṣṭrāyāṃ dharaṇī, nakhe ditisutādhīśaḥ, pade rodasī /
krodhe kṣaagaṇaḥ, śare daśamukhaḥ, pāṇau pralambāsuro, dhyāne viśvamasāvadhārmikakulaṃ, kasmaicidasmai namaḥ" //

atra bhagavadviṣayāratirbhāvaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) yasyālīyata iti / asmai yatpadopasthāpitāya kasmaicit anirvacanīyāya arthāddaśāvatāriṇe nārāyaṇāya namaḥ / tasya matsyādidaśāvatārabhedena dharmmānāha---yasyeti / uladhito 'pi matsyasya prauḍhoktyā mahattvāt tacchalkasīmni layaḥ / pṛṣṭha iti-idaṃ kūrmāvatāre / alīyata iti sarvatrānvayaḥ / jaganmaṇḍalaṃ bhūmaṇḍalaṃ pṛṣṭhasya mahattvāt / daṃṣṭrāyāmiti varāhāvatāre / ditisutādhīśo hiraṇyakaśipuḥ, idaṃ narasiṃhāvatāre / rodasī dyāvāpṛthivyau, idaṃ vāmanāvatāre / krodha iti paraśurāmāvatāre / dhyānam iti buddhāvatāre viśvadhyāyitvāt / asāviti kalkyavatāre āsinā mlecchacchedanāt /

Locanā:

(lo, au) yasyālīyateti--atra bhagavato daśāvatāravarṇānam / atrālīyateti kiyāyāḥ prativākyamanvayaḥ / śalkasīnmi valkalapradeśe jaladhiralīyateti, anena matsyaḥ / pṛṣṭadeśe jaganmaṇḍalamalīyateti kūrmaḥ, evaṃ varāhādayaḥ / kasmaicid viśeṣato nirddeṣṭumaśakyatvāt /

********** END OF COMMENTARY **********

rasābhāso yathā--
madhu dvirephaḥ kusumaikaṇatre papau priyāṃ svāmanuvartamānaḥ /
śṛṅgeṇa ca sparśanimīlitākṣīṃ mṛgīmakaṇḍūyata kṛṣṇasāraḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) madhudvirepha iti---maheśatapobhaṅgāyā'kālike vasante jāte tiraścāmapi mānmathakriyāvarṇanamidam / atra priyayā sāhityena madhupānaṃ priyākaṇḍūyanaṃ ca dvirephakṛṣṇasārayo rateranubhāvau / tayoḥ śṛṅgārayostiryyaggatatvena bhāsaḥ / evamanyaditi / bhāvābhāsādayo 'pyevam, te cāgre pradarśayiṣyante /

Locanā:

(lo, a) kusumarūpe ekasmin pātre /

********** END OF COMMENTARY **********

atra smbogaśṛṅgārasya tiryagviṣayatvādrasābhāsaḥ / evamanyat / doṣāḥ punaḥ kāvye kiṃsvarūpā ?

************* COMMENTARY *************

Vijñapriyā:

(lo, ā) doṣāḥ punariti---yeṣāṃ sadbhāvena kāvyatvaṃ khaṇiḍatamityarthaḥ / kiṃ svarūpāḥ kimākāreṇa varttante iti pūrvavad vyākhyānam /

********** END OF COMMENTARY **********

ityucyante--

---doṣāstasyāpakarṣakāḥ /

śrutiduṣṭāpuṣṭārthatvādayaḥ kāṇatvakhañjatvādaya iva, śabdārthadvāreṇa dehadvāreṇova, vyabhicāribhāvādeḥ svaśabdavācyatvādayo mūrkhatvādaya iva, sākṣātkāvyasyātmabhūtaṃ rasamapakarṣayantaḥ kāvyasyāpakarṣakā ityucyante / eṣāṃ viśeṣodāharaṇāni vakṣayāmaḥguṇādayaḥ kisvarūpā ityucyante--

utkarṣahetavaḥ proktā guṇālaṅkārarītayaḥ // VisSd_1.3 //

guṇāḥ śauryādivat, alaṅkārāḥ kaṭakakuṇḍalādivat, rītayo 'vayavasaṃsthānaviśeṣavat, dehadvāreṇova śabdārthadvāreṇa tasyaiva kāvyasyātmabhūtaṃ rasamutkarṣayantaḥ kāvyasyotkarṣakā ityucyante /

************* COMMENTARY *************

Vijñapriyā: (vi, sa) śrutīti---śrutiduṣṭādayaḥ apuṣṭatvādayor'thadoṣāḥ / ete ca śabdārthadvāreṇa rasamapakaṣaryanta ityanvayaḥ / vyabhicāribhāvādeḥ svaśabādavācyatvādayaḥ sākṣādityarthaḥ / utkarṣahetava iti---kāvyātmabhūtasya rasasya utkarṣahetava ityarthaḥ / taddhetutā ca śabdārthadvāreṇa iti vyākhyāsyate / śabdārthāvutkuṣya rasamutkarṣayantītyarthaḥ /

********** END OF COMMENTARY **********

iha yadyapi guṇānāṃ rasadharmatvaṃ tathāpiguṇaśabdo 'tra guṇābhivyañjakaśabdārthayorupacaryate / ataśca "guṇābhiñjakāḥ śabdā rasasyotkarṣakāḥ" ityuktaṃ bhavatīti prāgevoktam / eṣāmapi viśeṣodāharaṇāni vakṣayāmaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) nanu śabdārthadvāreṇa rasotkarṣakatvamalaṅkārarītīnāṃ śabdārthadharmāṇāmeva sambhavati rasamātradharmāṇāmeva guṇānāṃ kathaṃ taddvārakatvaṃ vyākhyātamityata āha---iheti / guṇābhivyañjakaśabdārthayoriti / yadyapi varṇā eva guṇābhivyañjakā iti vakṣyante tathāpi varṇena padaṃtenārthastena ca guṇo vyajyate, ityabhiprāyeṇa arthasya guṇābhivyañjakatvamuktam / tathā ca svāvyākhyātārtha evānenopapāditaḥ svayaṃ, tathā vyākhyāne tu guṇānāṃ sākṣādrasopakārakatvenaiva kārikārthaḥ saṃgacchate iti bodhyam / prāgevoktamiti---nanu śabdārthadvārā guṇānāṃ rasotkarṣakatvaṃ prāṅnaivauktam / tat kathamidamuktamiti cet, satyam kintūtkarṣahetavaḥ proktā guṇālaṅkārarītaya ityuktau alaṅkārarītyoḥ samabhivāyahāreṇa pāṭhavaśāt tadrītikatvalābhaḥ / ata uktamityatra uktaprāyamityevārthaḥ /

Locanā:

(lo, i) śauryyādivaditi--śauryyādivyañjakaśarīrikadharmaviśeṣavat / alaṅgārāścānuprāsopamādayaḥ, ye ca taddharmaviśeṣāntaḥ pātitvādirūpeṇa pratipādayiṣyamāṇāḥ prācīnoktāḥ śleṣaprasādādayaḥ tadyuktaśabdaḥ cārthaśca prācīnoktaśleṣaprasādādiguṇayuktaḥ tayoḥ rasādirūpavyaṅgyānāṃ guṇānāṃ vyañjakatvena upacaryyate, tadāha kāvyaprakāśakāra eva, "guṇavṛttyā punasteṣāṃ sthitiḥ śabdārthayormatā"iti / nanu bhavanmate mādhuryyādayastraya eva guṇāste ca rasamātraniṣṭāḥ / prācīnoktāḥ śleṣaprasādādayaḥ śabdārthaniṣṭatvena viṃsātiprakārāste ca bhavadbhirasvīkṛtatvena ca nirddeṣṭavyāḥ; tat kathamidānīṃ tadyuktayoḥ śabdārthayorvyañjakatvam ? ucyate na khalu teṣāmakhīkāraḥ, kintu antarbhāvitvādirūpeṇa śabdārthamātraniṣṭatvāt rasamātraniṣṭaguṇavaijātyāt na pṛthaguktiḥ /

yadāha--"kecidantarbhavantyeṣu doṣatyāgāt pare śritāḥ"iti /
na vayaṃ teṣāṃ yathāsambhavaṃ sasadharmatvenoktānāṃ vyañjakatvaṃ na svīkurmaḥ, kintu rasadharmatvam /
taduktaṃ dhvanikṛtā, "raudravīrarasāviṣṭā lakṣyante kāvyavartinaḥ /
tadvyāktihetū śabdārthavāśrityaujo vyavasthitam" //

iti sarvamatāvadātam /

********** END OF COMMENTARY **********

iti śrīmannārāyaṇacaraṇārabindhamadhuvrata- sāhatyārṇavakarṇadhāra-dhvaniprasthāpana-paramācāryakavisūktiratnākarāṣṭādaśabhāṣā-vāravilāsinībhujaṅga-sāndhivigrahika-mahāpātra-śrīviśvanātha-kavirājakṛtau sāhityadarpaṇo kāvyasvarūpanirūpaṇo nāma prathamaḥ paricchedaḥ /

dvitīyaḥ paricchedaḥ

vākyasvarūpamāha--

************* COMMENTARY *************

Locanā:

(lo, a) samprati kāvyalakṣaṇayorvākyarasayoḥ svarūpajijñāsāyāṃ prathamoddiṣṭaṃ vākyaṃ dvitīyaparicchedena saparikaraṃ nirūpayitukāmaḥ tat sāmānyatakṣaṇapratipādikāṃ kārikāmavatārayati--vākyasvarūpamiti / svamasādhāraṇaṃ rūpaṃ svarūpam; itaravyāvartako dharmaḥ /

********** END OF COMMENTARY **********

vākyaṃ syādyogyatākāṅkṣāsattiyuktaḥ padoccayaḥ /

yogyatā padārthānāṃ parasparasaṃbandhe bādhābhāvaḥ / padoccayasyaitadabhāve 'pi vākyatve "vahninā siñciti" ityādyapi vākyaṃ syāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) vākyaṃ rasātmakaṃ kāvyamityuktatvāt vākyalakṣaṇaṃ vaktumāha---vākyasvarūpamiti / bādhābhāvo bādhamātrābhāvatve bādhajñānābhāvaḥ, tu bādhite bādhājñāne śābdabodhānupapatteḥ / vahninā siñcatītyanvayabodhanakasyaiva vākyatvaṃ, sekaṃ prati vanheḥ karaṇatānvayabādhānnānvayabodhaḥ / nanvevamanvayabodhajanakatvameva lakṣaṇamiti vācyam ? anvayabodhajanakasāmagrīpradarśanārthaṃ tadghaṭitalakṣaṇakaraṇāt /

********** END OF COMMENTARY **********

ākāṅkṣā pratītiparyavasānavirahaḥ / sa ca śroturjijñāsārūpaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) ākaṅkṣeti---pratītiparyyavasānavirahameva vyācaṣṭhe saceti / jijñāsā ca pratītapadārthātiraktapadārthaḥ; sā ca prathamapratītapadārthānvayabādhārthamutthitā bodhyā, tena gauraśva ityādau daivādaśveti jijñāsāsattve 'pi nākāṅkṣā / caitrasya bhrātā gṛhaṃ gacchatītyādau caitrasya na gṛhe ākāṅkṣā udeti bhrātari janitānvayabodhāt / tena caitrasya gṛhamiti na bodhaḥ / "vimalaṃ jalaṃ nadyāḥ kacche mahiṣaścarati"itya; vimalajale 'nvitāyā api nadyāḥ kacchasya sambandhikatvenopasthiteḥ nadīrūpe sambandhini tātparyyaśāt kacchānvayārthamapi kacche jijñāsa udeti iti na tatrāvyāptiḥ / vahninā siñcatītyatra tu karaṇatāyāḥ kāryaṃ vitā anupapattyā seke tat kāryye udeti eva ākāṅkṣā iti bodhyam / evaṃ cākāṅkṣitaparasparasambandhe bādhaviraha eva yogyatā, anyathā anākāṅkṣitasya kālikasambandhasya vahnikaraṇatāsekayorapi sattvād yogyatā syāt /

Locanā:

(lo, ā) vākyaṃ syāditi / etad vivṛṇoti / yogyateti / padārthānāmiti / padānāṃ gaurityādīnāmarthāḥ padārthaḥ / etadabhāve yogyatāyā abhāve 'pi gaurityādīnāṃ parasparamākāṅkṣāvirahiṇāṃ padānāṃ pratītiparyyavasānaviraha ityeva viśādayatiśroturjijñāsā iti / ākāṅkṣā ātmadharmaḥ śroturjijñāsārūpatvena icchāsmatvāt / yogyatār'thadharmaḥ sphuṭa eva / etadabhāvāt gauraśvaḥ puruṣo hastītyatra ca nānvayabodhaḥ / sākāṅkṣāvākye 'pi anvayabodhānantaraṃ nirākāṅkṣatvavyavahārāt / prakṛtānvayabodhasamānākāraśābdabodhābhāvo 'pi ākāṅkṣāntaram / ato "ghaṭamānaya'; iti vākyam ekadā anvayabodhejanite na anvayabodhāntarajanakam (kā-pra-ṭīdṛviśvanātha) / pratītīti-pratīteḥ paryyavasānam (samāptiḥ) tasyaḥ virahaḥ (abhāvaḥ) kevalaṃ kriyāśravaṇe bodhābhāvocca kārakasya (prathamaṃ karttuḥ tataḥ karmaprabhṛtīnāṃ) jijñāsā svata evodeti /

********** END OF COMMENTARY **********

nirākāṅkṣasya vākyatve "gauraśvaḥ puruṣo istī" ityādīnāmapa vākyatvaṃ syāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) gauraśva ityādi / atra cākāṅkṣābhāvādeva ākāṅkṣitasambandhe bādhaviraharūpā yogyataiva nāsti; ityākāṅkṣāyā evābhāvānna vākyatvam / ākāṅkṣābhāvaśca prathamāntapadārthasya prathamāntapadārthāntare bhedenānvayārthaṃ jijñāsānudayasyānubhāvikatvādeva; abhedānvayetu, bādha eva

********** END OF COMMENTARY **********

āsattirbuddhyavicchedaḥ / buddhivicchede 'pi vākyatve idānīmuccāritasya devadattaśabdasya dinātnaro ccāritena gacchatīti padena saṅgatiḥ syāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) āsattilakṣaṇamāha--yat padabuvdyavyavadhānena yat padabuddhistenaiva saha tasyāsattirityarthaḥ / avyavadhānaṃ ca tadanvayānupayuktārthakasārthakapadāntareṇa, cirakālena vā bodhyam / tena kāṣṭhaiḥ sthālyādipadārthānāṃ tadanvayopayogitvāt / nirarthakena vyavadhāne tu astyevā'sattiḥ--yathā"sa vai gacchati"ityatra vaikārastu nirarthako 'pi prāmāṇikaprayukta eva bodhyaḥ / natu cakārādiḥ / tena tadanvayānupayuktārthakena prāmāṇikāprayuktanirarthakena cāvyavadhānamarthaḥ / girirbhuktamāgnimān devadattena ityatra tu giryyagnimatpadayornāsattaḥ / tidanvayānupayuktabhuktapadena vyavadhānāt / kālavyavadhāne tu kālasya ciratvaṃ, tatpadabuddhidhārālopādhikaraṇatvameva / tatrāsattyabhāvaṃ darśayati--buddhivicchede 'pīti--naca tatra pūrvoccāritapadārthasmṛtiryadyasti tadeṣvata eva tatra vākyatvaṃ, nacaitadabhāvādeva śābdabodhānutpattyā vākyatvābhāva iti vācyam, śabdabodhajanakatvasyāsattilakṣaṇe 'praveśena tatpadasmṛtyabhāvena śābdabodhājanakatayā vākye tatrātivyāptipradarśanasya aucityādeva /

********** END OF COMMENTARY **********

atrākāṅkṣāyogyatayorātmārthadharmatve 'pi padoccayadharmatvamapacārāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) nanu bādhajñānābhāvarūpāyā yogyatāyā jijñāsārūpāyā ākāṅkṣāyāścātmārthavṛttitvāt kathaṃ padoccayasya tadyuktatvam ityata āha--ākāṅkṣāyogyatayoriti---upacāro viṣayatāsambandhena vṛttiḥ / sā ca bādhavirahasya pratiyogino bāghajñānasya viṣaye padoccaye tad viṣayatā sākṣādeva /

********** END OF COMMENTARY **********

vākyoccayo mahāvākyam

yogyatākāṅkṣāsattiyukta ityeva /

itthaṃ vākyaṃ dvidhā matam // VisSd_2.1 //

itthamiti vākyatvena mahāvākyatvena ca /

uktaṃ ca tantravārtike--
"svārthabodhasamāptānāmaṅgāṅgitvavyapekṣayā /
vākyānāmekavākyatvaṃ punaḥ saṃhatya jāyate" //

iti /

************* COMMENTARY *************

Locanā:

(lo, i) mahāvākyasyāpi kāvyatve ācāryyasampatiṃ darśayati---taduktamiti / aṅgaṅgitvena prabandheṣu viśakalitānyapi vākyāni, anyo 'nyamaṅgāṅgibhāvaṃ vinā tu vātulapralāpavadasambandhatāṃ bhajante / saṃhatya sametya vākyamahāvākyayorityādiṣu pratyekaṃ vyavaccheda ityanvayaḥ / sākāṅkṣāni anekapadāni, yathā devadatto daṇḍena gām / anekavākyāni ca saṃhatya samuditārthabodhānārtham itaravākyasāpekṣāṇi prabandheṣu prasiddhani / tathābhūtānāṃ hi padānāṃ vākyānāṃ ca viśakalitānekārthabodhana eva bhaṭṭamate sāmarthyaṃ natvekārthabodhane /

********** END OF COMMENTARY **********

tatra vākyaṃ yathā--"śūnyaṃ vāsagṛham-'ityādi (22 pṛ.) /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) vākyasya dvaividhyamāha---vākyoccaya iti / kvacit vākyamātrasya kvacicca mahāvākyasya vākyatvena, dvayorapi lakṣaṇakathane ākāṅkṣāsattvāt mahāvākyalakṣaṇe 'pi yogyatādikaṃ viśeṣaṇamityāha---yogyatākāṅkṣeti / tatrārdrakāṣṭhe vahnirjvalati tena siñcitītyatra mahāvākyatvāpattyā tadvāraṇāya yogyatāyāḥ, caitraḥ pacati, maitrau gacchati, ityetad vāraṇāyākāṅkṣāyāḥ, dināntaroccāritavākyadvayasya virodhivākyavyavahitayoḥ sākāṅkṣayogyavākyayorvāraṇāyā'satterupādānam / sūnyaṃ vāsagṛhamityādi---atra sarvapadārthānāmeva uttaratra sākāṅkṣatvena kasyāpi svārthabodhasamāptyabhāvāt na mahāvākyatvam /

********** END OF COMMENTARY **********

mahāvākyaṃ yathā-- rāmāyaṇa-mahābhārata-raghuvaṃśādi / padoccayo vākyamityuktam / tatra kiṃ padalakṣaṇamityata āha--

varṇāḥ padaṃ prayogārhānanvitekārthabodhakāḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha)---varṇṇāḥ padamiti---prayogārhāśca te 'nanvitaikārthabodhakāśceti karmadhārayaḥ / ekārthabodhakā ityatra ekaikārthabodhakā ityarthaḥ / tena vākyasthapadeṣu milanena anekārthabodhakeṣu nāvyāptiḥ / ekaikārthavattvaṃ hi svasamasaṃkhyārthatvam; arthasya ekaikatvasya vaktumaśakyatvāt / na trividhā surā ityatra ekasurāśabdasya gauḍīpaiṣṭhīmādhvītrayabodhakatvāttatrāvyāptiriti vācyam, tatra gauḍī surā paiṣṭhī surāmādhvī surā ityevamāvṛttyaivānvayabodhasvīkaraṇe surāpadatrayasya svasamasaṃkhyārthabodhakatvenāvyaptyabhāvāt / na ca taitra-maitra-devadattāḥ sundarā ityatra ekasundarapadena sundaratritayābodhanāt tatrāvyāptiriti vācyam; arthapadasyārthatāvacchedekaparatvena saundaryyasyaikatvādeva / na ca tathāpi trividhā surā ityatrāvyāptiriti vācyam arthatāvacchedakānekatve āvṛttereva svīkārāt /

********** END OF COMMENTARY **********

yathā--ghaṭa. / prayogārheti prātipadikasya vyavacchedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) pratipadikasyeti---tanmātrasāyetyarthaḥ / vibhaktyantasyaiva padatvasvīkārāt, nahi vibhaktiṃ vinā suddhapratipadikasya prayogārhatā / nacānanvitaikārthapade naiva padvāraṇamiti vācyam; abhihitānvayavāde tasyānanvitābhidhāyitvādeva /

********** END OF COMMENTARY **********

ananviteti vākyamahāvākyayoḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) vākyamahāvākyayoriti---vyavaccheda ityatrānvayaḥ / tayoḥ parasparamanvitārthabodhakatvādeva / atra ca vākyasyāśvitānekārthabodhakatvādekārthabodhakatvenaiva tadvāraṇasambhave 'pi tad viśeṣaṇadānamanvitābhidhānavādo 'smabhirnādriyate ityabhiprayasūcanāyaiva ityavadheyam /

********** END OF COMMENTARY **********

eketi sākāṅkṣānekapadavākyānām /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) sākāṅkṣāneketi---sākāṅkṣāni anekāni padāni yatra tādṛśavākyānāṃ vyavaccheda ityarthaḥ / atra ca vākyānāmityeva vivakṣitaṃ; vākyatvenaivānekapadatvaparasparasākāṅkṣatvayoḥ prāpteḥ / svarūpākhyānaparatvādeva tayorupādanasya, na cānanvitārthabodhakatvaviśeṣaṇādevānvitārthabodhakavākyāvṛttiriti vācyam; parasparanvitārthakavākyadvayasya militvā padatvāpattivāraṇaparatvādeva vākyānāmityukteḥ / ananvitārthetyādinā tu ekaikavākyasyaiva vāraṇam /

********** END OF COMMENTARY **********

arthabodhakā iti kacaṭatapetyādīnām / varṇā iti bahuvacanamavivakṣitam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) ka-ca-ṭa-ta-petyādīnāmiti---nanu prayogārhetyatra prayogo noccaraṇamātraṃ, tadā pratipadikavāraṇāpatteḥ / kintu arthabodhanārthamuccāraṇamevāvaśyaṃ vācyam / pratipadikamātrasya tadarthamanuccāraṇāt / tathā ca prayogārhapadādeva nirarthaka-ka-ca-ṭa-ta-pādīnāṃ vāraṇaṃ sāyaditi cet, satyam / arthabodhakatvānupādāner'thaviśeṣaṇasyānanvitetyasyānupādānamanāyatyaiva paryyavasyati / tataśca tadanupādāne vākyamahāvākyayorativyāptyāpattyā tadvāraṇāyānanvitetyasya dānāvaśmyabhāve tadanurodhena tadviśeṣasyārthasya bodhakatvamupādeyam / ata eva ka-ca-ṭa-ta-pityāderapi vāraṇamityabhiprāyāt / kacaṭatapadāyaśca padaikadeśavarṇṇā ityatra bahutvāvivakṣāmāha---varṇṇā iti /

Locanā:

(lo, ī) varṇā iti / bahuvacanamavivakṣitaṃ tenaikasya varṇāsya dvayorapi ca parigrahaḥ evaṃ ca mayi sānugraho bhavetyatra akārasya ekavarṇasya vāsudevasambandhoktasya na padatvahāniḥ / tatreti--yathāsambhavaṃ padavākyayoḥ /

********** END OF COMMENTARY **********

artho vācyaśva lakṣyaśca vyaṅgyaśceti tridhā mataḥ // VisSd_2.2 //

eṣāṃ svarūpamāha--

vācyor'tho 'bhidhayā bodhyo lakṣyo lakṣaṇayā mataḥ /
vyaṅgyo vyañjanayā tāḥ syustistraḥ śabdasya śaktayaḥ // VisSd_2.3 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) yogyatākāṅkṣayorarthaghaṭitatvena arthasya prabhedamāha---artha ityādi / svarūpaṃ lakṣaṇam / śaktayo vṛttayaḥ /

Locanā:

(lo, u) tatrābhihitānvayavādināṃ mate vākyārtho 'pi padabhidheya iti vakṣyeta / ānvatābhidhānavādināṃ mate ca vākyābhidheyaḥ, lakṣyaśca padamātrasyārthaḥ / vyaṅgyaśca varṇapadavākyādīnām / ye cānvitādayo lakṣye vākyārthe iti ūcuḥ tanmate tatparyyavṛttireva vākyārthabodhikā, dvitīyalakṣaṇetyaparaṃ nāma / nanu tatra gaṅgāyāṃ ghoṣa ityādau taṭārthabodhikā vakṣyamāṇalakṣaṇā vṛttiḥ / gauṇyāśca lakṣaṇāyāmantarbhāvanīyatvādeva gauṇārthasya na pṛthaṅnirdeśaḥ / iha vyañjanāyā abhidhālakṣaṇayoḥ sāhacaryyakathanaprastāvāt śabdamātraśaktitvavacanamupalakṣaṇam / vyañjanāprastāve lakṣaṇāprastāve tu bhaṭṭamate "sā vṛttirvyañjanā nāma śabdasyārthādikasya ca'; iti vakṣyati /

********** END OF COMMENTARY **********

tā abhidhādyāḥ /

tatra saṃketitārthasya bodhanādagrimābhidhā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) tatrābhidhālakṣaṇamāha--tatra saṃketitārthasyeti / abhidheti abhidhīyate bodhyate iti yogārtha eva lakṣaṇam; tatra kasyārthasya bodhanāttādṛśo yogārtha ityatrāha saṃketiteti / saṃketo vṛttirna tvabhidhā, ātmāśrayāpatteḥ / tatastad grahārthe kāritam / tatra karmaṇi ktapratyayena gṛhītavṛttikasyārthasyetyarthaḥ / evaṃ cāgṛhītavṛttikārthabodhikā vyañjanā kathaṃ vāriteti vācyam / gṛhītatadvṛttikasyotyarthātaḥ tataśca lakṣaṇāyamativyāptiḥ syādityata āha---agnimeti / prathamagṛhītetyarthaḥ / lakṣaṇā tu śaktigrahottaraṃ bādhāvatāre satyeva gṛhyate / ata eva vyākhyāsyati--śattyantarānantariteti / kecittu tisṝṇāṃ vṛttīnām agroktetyagrimapadārthaṃ vyācakṣate / tanna / tadbhaṅgyābhidhābhidhetyevamananvayāpatteḥ; śaktyantarānantariteti vyākhyānupapatteśca /

********** END OF COMMENTARY **********

uttamavṛddhena madhyamavṛddhamuddiśya "gāmānaya" ityukte taṃ gavānayanapravṛttamupalabhya bālo 'sya vākyasya "sāsnādimatpiṇḍānayanamarthaḥ" iti prathamaṃ pratipadyate, anantaraṃ ca "gāṃ badhāna" "aśvamānaya" ityādāvāvāpodvāpābhyāṃ gośabdasya "sāsnādimānarthaḥ" ānayanapadasya ca "āharaṇamarthaḥ" iti saṃketamavadhārayati /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) tatra vṛddhavyavahāradarśanārthaḥ saṃketagrahaḥ; tat prakāraṃ darśayati--uttameti / matamāśritya vyācaṣṭhe--uttameti / ṇadhyamaṃ vṛddham / bālo vyutpisuḥ / vākyasyākhaṇḍasyetyarthaḥ / sāstrādimat piṇḍānayanamasya khaṇḍārthaḥ / natu pratyekaṃ gośabdasya sāstrādimān, piṇḍaḥ / ānayanasya āharaṇamiti pratipadyate jānāti / asya vākyasyeti / anena prathamaṃ vākyavākyārthayoḥ śaktigraho darśitaḥ / āvāpaḥ pratijñā, udvāpaḥ uddhāraḥ / āvāpodvāpau śrutapadatyāgena tatsthāne padāntaraśrutiḥ /

Locanā:

(lo, ū) krameṇābhidhādīnāṃ svarūpamāha-tatrapi etat kārikārthamanvitābhidhānaayamarthaḥ-śabdatadarthayorvācyavācakatve vyutpannānāmeva vākyārthapratītiḥ, vyutpattiśca vṛddhaprayogādeva, sa ca vākyarūpa eva, vākyaṃ cānvitabodhaniyatam / tataścopadeśakale 'nvita eva sambandhagrahaṇamiti / nanu tarhi vākyabhāgarūpeṣu padeṣu padārthabodhavyatirekeṇa bhinnavākyaniṣṭeṣu padeṣu kathamarthāvabodha ityata āha---anantaraṃ ceti / ayamāśayaḥ---yadyapi vṛddhavyavahārapūrvikaiva sarvā vyutpattiḥ, vṛddhavyavahāraśca vākyenaiva, tathāpi yasya padarūpasya vākyabhāgasya bodhe yasyārthabhāgasyāvāpaḥ, yaduddhāre coddhārastasmen padārthe tasya padasya śaktirāvāpoddharadarśanenaivānugṛhītatayār'thāpattyāvagamyata iti / evaṃ cātra pakṣe pratyayānumānārthāpattibhiḥ pramāṇaiḥ saṃketagraha iti sūcitam / yadāhuḥ---

"śabdavṛddhābhidheyāṃśca pratyakṣeṇātra paśyati /
śrotuśca pratipannatvamanumānena ceṣṭayā //

anyathānupapattyā ca bodhacchaktiṃ dvayātmikām /
arthāpattyā ca budhyeta sambandhaṃ tripramāṇakam" //

iti /

asya hyarthaḥ--śabdo gāmānaya ityādivākyam, vṛddhau prayojakaprayojyau, abhidheyo gavānayanādiḥ / tān śrotā pratyakṣeṇa paśyati jānāti / anumiti śarīraṃ ca-yeyaṃ prayojya vṛddhasya pravṛttiḥ sā etadanuguṇabuddhi pūrvikā; pravṛttitvāt; madīyaivaṃvidhapravṛttivat / sā ca pravṛttiretatprayogajanyā; etadanvayavyatirekānuvidhānāditi dvayamāśrayabhūtasya vākyasya vācakatvaniyamanaṃ, viṣayabhūtasya vācyatvaniyamanam ātmā-svarūpaṃ yasyāḥ tathābhūtāṃ

śaktiṃ vācakavācyatvarūpaṃ sambandham anyathānupapattyā arthāt prayojakavṛddhapravṛtterjānāti / nanvevaṃ bhinnavākyayogāt prativākyaṃ vyutpattirevekṣaṇīyā, sāvācyā durupapādyeti śabdavyavahārecchede ityata āha--arthāpattyā ca iti / atra cakāreṇa bodhe tu śaktiṃ dūyātmikāmityasyā parāmarśaḥ / avabudhyate iti pāṭhe tvarthata eva tat parāmarśaḥ / evaṃ cāyamarthaḥ; gṛhītasaṃketavākyabhāgarūpasya tadarthadvayātmikāṃ śaktiṃ vācyavācakasambaddhām avāpoddhāradarśanānugṛhītatayā arthāpattyā jānātīti / arthastu vākyavākyārthayoḥ vācyavācakatvasambandhini bodhane ekārthāpattiḥ / padatadarthayoścāpareti dvayorapyarthāpattyoḥ sāmānyata ekatayāgaṇanam /

********** END OF COMMENTARY **********

kvacicca prasīddhapadasamabhivyāharāt, yathā-- "iha prabhinnakamalodare madhūni madhukaraḥ pibati" ityatra / kvacidāptopadeśāt, yathā-- "ayamaśvaśabdavācyaḥ" ityatra /

************* COMMENTARY *************

Vijñapriyā:

(lo, ṛ) kvacidekenaivopamānena pramāṇena saṃketagrahaṃ darśayati-kvacicceti / ayamarthaḥ--tridhā khalu upamānapramāṇavyavasthitiḥ; yadāhuḥ--"sādṛśyaṃ dharmamātraṃ ca vaisādṛśyaṃ ca bhedataḥ"iti; tatra sādṛśye gosadṛśo gavayaḥ / vaisādṛśye kākavisadṛśaḥ kokilaḥ / dharmamātre prakṛtameva / upādeyādyudāharaṇam--atra hi prabhinnakamalodare madhupātṛtvadharmapratipādakaiḥ pūrvāvadhāritasaṃketatayā prasiddhaiḥ padaiḥ samabhivyāhārat madhukarapadārtho bhramara iti saṅketamavadhārayati / etacca upalakṣaṇaṃ; tena gosadṛśo gavayaḥ kākavisadṛśaḥ kokila ityanayorupamānapramāṇena saṅketagrahaḥ sūcitaḥ kvacit śabdapramāṇa ityata āha---kvaciditi / āpto viśvastaḥ, sa ca nirddhāritavacanaḥ / tenāyamaśvaśabdavācya ityukto 'pyaśvārthaṃ saṃketaṃ gṛhṇāti /

********** END OF COMMENTARY **********

taṃ ca saṅketitamarthaṃ bodhayantī śabdasya śaktyantarānantaritā

************* COMMENTARY *************

Vijñapriyā:

(lo, ṝ) agrimeti--kārikāpadārthaḥ śaktyantarānantariteti / tena lakṣaṇāvyañjanayorasya vaiparītyaṃ sūcitam / lakṣaṇā hi abhidhāntaritaiva; vyañjanā yatra lakṣaṇā nāsti tatrābhidhāntaritā / taddvitīyāntaritā, yad vā, agrimetyanena yannāmā yatra caitrādiḥ tannāmāviṣayatayāpi sa ityuktaprakārādāśrita caitretyādinānnā viṣayoderiva sāntarāyasaṃketitādvaitalakṣaṇaṃ sūcitam /

********** END OF COMMENTARY **********

śaktirabhidhā nāma /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) kvacicceti---samabhivyāhāro 'nvayitvenaikavākye nirddeśaḥ / prabhinneti-- atra madhupadaṃ pibatipadaṃ ca prasiddham / kenāpi kṛtopyagṛhītaśaktikasya madhukarapadasyasamabhivyāhṛtamadhupānānvayitvāt bhramare śaktirgṛhyate / taṃ ca saṅketitamiti--tattadgrāhakagṛhītavṛttikamityarthaḥ / śaktyantarānantariteti--śaktivṛttistadgrahānantaritetyarthaḥ / iyam āgrimapadavyākhyā /

********** END OF COMMENTARY **********

saṅketo gṛhyate jātau guṇadravyakriyāsu ca // VisSd_2.4 //

jātirgopiṇḍādiṣu gotvādikā / guṇo viśeṣādhānahetuḥ siddho vastudharmaḥ / śuklādayo hi gavādiraṃ sajātīyebhyaḥ kṛṣṇagavādibhyo vyāvartayanti / dravyaśabdā ekavyaktivācino harihara-ḍitthaḍavitthādayaḥ / kriyāḥ sādhyarūpā vastudharmāḥ pākādayaḥ / eṣu hi adhiśrayaṇāvaśrayaṇāntādipūrvāparībhūto vyāpārakalāpaḥ pākādiśabdavācyaḥ / eṣveva hi vyakterupādhiṣu saṃketo gṛhyate, na vyaktauḥ ānantyavyabhicāradoṣāpātāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) nanu saṃketitor'thaḥ kiṃ dharmo dharmo vā ityatrāha--saṅketiteti / śabdabhedena saṃketagrahaviṣayor'tho bhinna ityuktakrameṇa / viśeṣādhānamitarato vailakṣaṇyabodhajanakam; etad rūpo yo vastudharmaḥ sa siddho nitya ityāha--siddho vastudharma iti---etanmeta guṇā api nityā eva---utpattivināśapratītistvāvirbhāvatirobhāvarūpaiva / guṇānāṃ viśeṣādhānaṃ grāhayati--suklādayohi iti--vyāvarttayanti vilakṣaṇatayā bodhayanti harihareti / idaṃ ca bālyādyavasthābhedena vyaktibhedānaṅgīkāre / tadaṅgīkarttṝṇāṃ mate tu ayamapi jātiśabda eva / ākāśavindhyamandarādiśabdā ekaikavyaktidravyavācakā bodhyāḥ / kriyā iti--sādhyarūpāḥ janyarūpā mahāpralaye paramāṇūnāmapi niṣkriyatvena kriyāyā na nityatvam, atastasyā janyatvamevetyatastasyānāvirbhāvatirobhāvakalpanā / apākajarūpāṇi paramāṇuvṛttīni--nityānyeva ityatastadvṛttipadārthavibhājakopādhikattvarūpaṃ nityatvaṃ sarvaguṇānāmevetyabhiprāyaḥ / eṣveveti--eṣu kriyārūpavastudharmeṣu bodhyeṣu pākādiśabdavācyo 'dhiśrayaṇāvaśrayaṇāntādikriyākalāpa ityarthaḥ / anyathānekakriyāghaṭitapāke kā kriyāpadadhātvarthaḥ syāditi bhāvaḥ / eṣveveti--dravyaṃvinā eṣu vyakterupādhiṣuityarthaḥ / ānantyeti---gavādivyaktīnām ānantyena tatra sarvatra śaktigrahāsambhavādityarthaḥ / yadi ca ekavyaktāveva saṃketagraha ityucyate tadāha---vyabhicāreti / yadvyaktau saṃketo gṛhītastatabhinnastatsajātīyavyaktāvapi svarūpodbodhāt kāraṇaṃ śaktigrahaṃ vināpi kāryyabodhād vyabhicārajoṣa ityarthaḥ /

Locanā:

(lo, ḷ) iha kecidāhuḥ; jātireva padārthaḥ, kecit jātivyaktī, kecid vyaktyākṛtijātaya ityādīni matāntarāṇi parihṛtya sarveṣāṃ vāṅmayānā vyākaraṇamūlatvāt alaṅkāraprantheṣu ca prāyeṇa tadanugatatvenaiva vyavahārācca mahābhāṣyakāramatamāśrityāha---saṅketa iti / guṇapadārthaṃ vivṛṇoti--guṇa iti / viśeṣādhānaheturiti jātervyavacchedaḥ / siddha iti kriyāyāḥ / guṇānāṃ viśeṣādhānahetutvopapattimāha--śuklādaya iti / gavādikaṃ jātyā labdhagovyavahārayogyatākam / dravyetyādi / hetuṃ vināpi ayaṃ ḍitthaḥ ḍavittha ityādirūpeṇaṃ śṛṅgagrāhikayā vaktṛsaṃketena vyaktiṣu sānniveśitaḥ / sajātīyaśūnye ḍitthādyarthopasthāpakaḥ śabdaḥ saṃketasya viṣaya iti / pūrvāparībhūtaḥ pradhānakriyāyā avayavarūpatayā kāryyakāraṇabhūtena santānībhūtaḥ / eṣveveti---eṣu jātyādiṣu / iha ca dravyasyopādhiviṣayatvāsambhave 'pi tatsaṃjñāyāḥ upādhitvena tattvamupacārāt / ḍitthādyarthe cānantyavyabhicārābhāvāt upādhiṃ vinaiva sambhavati vācyavācakasambandhasamayagraha iti nopādhirapekṣyate / vaktṛsvecchākalpitasya saṃjñāśabdasya svapravṛttāvupādhyupagame punarātmāśrayadoṣaḥ / tathāpi dravyasaṃjñāyā apyupādhitvaṃ pratītyanurodhenoktam / ata eva guṇadravyakiyāsu ceti dravyakiyāsu ceti dravyasya saṃketaviṣayatvamuktaṃ, tatrānantyavyabicāradoṣāpātābhāvāt / ānantyeti-vyaktīnāmanantatvāt pratyekaṃ ca rekhoparekhādisaṃsthānaviśeṣasya ca bhinnatvāt tatrāśakyaḥ sabhayagraha iti / nanvevaṃ gavādipadena saṃketitatvāt jātāvantarhitāyāṃ kathaṃ vyaktipratītiḥ / avinābhāvasyānusandhānamantareṇākṣepakatvābhāvāt / yathā vā dhūmādigatasya vahnyāderavinābhāvānusandhānaṃ cātrānupalabdhibādhitaṃ; tatrānupayogitayā vyakteḥ śabdabodhitatvaṃ vinā śābde 'nvaye praveśāsambhava iti jātyabhidhāyake śabde tadbonārthaṃ vyañjanaiva vṛttirūpāsitumuciteti rahasyam / evaṃ ca jātimātrasaṅketapakṣe ca nirvivādam / kiṃ ca saṃśayāpagamārtham upāttāni padāni saṃsargasya mukhyāṅgaṃ saṃsṛjyamānaṃ vyaktirūpaṃ sākṣānna bodhayanti, bahiraṅgantu tadupādhibhūtaṃ sāmānyameva bodhayanti, ityasaṅgatam / ye tvāhuḥ, "vyaktisadhrīcīnāyāmeva jātau saṅketa'; iti tairapi prakṛtasya lakṣaṇasyāsaṅketitatvāt saṅketitabhedānāmabhāvāt, prakṛtasaṃsargayogyavyaktipratītau śaktyantaramavaśyamabhyupeyam / sāmānyasya sarvaviśeṣatvāṅgīkārāt saṅketena sarvaviśeṣyajñāne tu sarvasyāpi sarvajñatvāpattiḥ / prathamoddeśakāle tu sarvavyaktīnāṃ sāmmukhyāṅgīkāratayā sāmānyaliṅgitayā pratyaṅgīkāre punarādhunikasyāpi svalakṣaṇasya prathamopadeśakālavat sammukhīkāreṇaiva pratītiḥ syāt / tataścānvayopapādikāyāḥ sākṣāt pratīteḥ padasya śaktyantaraṃ vinā kiṃ bījabhityalaṃ bahunā /

********** END OF COMMENTARY **********

atha lakṣaṇā--

mukhyārthabādhe tadyukto yayānyor'thaḥ pratīyate /
rūḍheḥ prayojanādvāsau lakṣaṇā śaktirarpitā // VisSd_2.5 //

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) lakṣyo lakṣaṇayā grāhyaḥ ityuktatvāllakṣaṇāyā lakṣaṇamāha---mukhyārtheti / mukhyārthaḥ śakyārthaḥ, tatrāparapadārthasyānvayabādhe jñāte satītyarthaḥ / gaṅgāyāṃ ghoṣa ityādau mukhyārthasya gaṅgāyā abādhāt; kintu aparapadārthasya ghoṣānvayasyaiva bādhāt / tadyuktomukhyārthasambaddhaḥ anyo mukhyārthādanyaḥ / yathā vṛtyā jñātayā iti śeṣaḥ / na kevalaṃ mukhyārthabādhajñānādhīnaṃ tajjñānaṃ, api tu rūḍheḥ prayojanād vāpīti / ---rūḍhiḥ bhūrikālaprayogaḥ / tathā ca etattritayajñāpitayā yā vṛttyā mukhyārthādanyo mukhyārthasambaddhor'thaḥ pratīyate asau śaktirvṛttirlakṣaṇetyarthaḥ / sā cārpitā vaktṛpuruṣeṇa lakṣyārthaviṣayatayā-janitetyarthaḥ, tathā ca vaktṛtātparyyatmikaiva sā bodhyā / natu naiyāyikoktaśakyasambandharūpā; tasyā vavatrānyena vārpitatvābhāvāt / yā tu vyaṅgyārthe tātparyyakhyā vṛttirdhvanikenoktā yā ca padārthadvayasaṃsarge tātparyyākhyā vṛttiḥ prācīvanaiyāyikairuktā sā naitāttritaya-jñāpitā; ityato bhinnaiva sā / mukhyārthe 'parapadārthānvayabodhe 'pi tātparyyaviṣayasya tādṛśānvayasya mukhyatāvacchedakarūpeṇa bodhānupapattireva; tena chatriṇo gacchanti kuntāḥ praviśantītyatra mukhyārthayoḥ chatrikuntayoḥ gamanapraveśānvayasattve 'pi niruktamukhyārthabādhasattvānnāvyāptiḥ / chatrisārthavāhitvena kintitvena ca rūpeṇānvayasya tātparyyaviṣayasya mukhyatāvacchedakacchatritvakuntatvābhyāmanupapatteḥ / atra ca tātparyyaviṣayatvānupādāne tu chatrikuntayorgamanapraveśānvayasya mukhyatāvacchedakaccha tritvakuntābhyāmutpadyamānatvāt--tatrāvyāptyāpatteḥ / evaṃ mukhyatāvacchedrakarūpeṇa ityanupādāne 'pi tayorevāvyāptiḥ syāt / tātparyyaviṣayasya chatrisārthavāhino gamanānvayasya kuntinaḥ praveśānvayasya ca lakṣatāvacchedakacchatrisārthavāhitvakuntitvābhyāmupapatteḥ / anyor'tha ityatrāpi mukhyatāvacchedakānyadharmāvācchinna ityarthaḥ / tena ghaṭapadasya nīlaghaṭe lakṣaṇāyāṃ tasya ghaṭanyatvābhāve 'pi nāvyāptiḥ / mukhyatāvacchedakaghaṭatvānyanīlaghaṭatvāvacchinnatvāt /

Locanā:

(lo, e) atheti-athābhidhānantaraṃ lakṣaṇoddeśakramaprāptā lakṣaṇā nirūṇyata iti śeṣaḥ / mukhyārtheti---mukhyārtho gaṅgādiśabdasya jalamayādiḥ tasya ca ādheyapadārthāntare 'nvayānupapattau, na ca yataḥ kutaścit yadeva tadeva lakṣyate-atiprasaṅgādityata āha---tadyukta iti / tena mukhyārthena yena kenacit sambandhena sambaddhaḥ anyor'thaḥ taṭādiḥ yayā śabdaśaktyā pratīyate bodhyate; na ca sambandhamātrādapi lakṣyārthapratītiḥ api prasaṅgādeva ityāha--rūḍheḥ prayojanād vā / kvacid rūḍheḥ anādivṛddhavyavahāraprasiddheḥ kvacit pāvanatvādyatiśayaṃ prayojanamuddiśya / arpitapadārthaśca vṛttāveva suvyaktaḥ / evaṃ cātra lakṣaṇāyāṃ hetutrayaṃ mukhyārthabādaḥ; ca tat sambandhaḥ, kvacit rūḍhiḥ kvacit prayojanaṃ ceti /

********** END OF COMMENTARY **********

"kaliṅgaḥ sāhasikaḥ" ityādau kaliṅgādiśabdo deśaviśeṣādirūpe svārthe / ñasaṃbhavan yayā śabdaśaktyā svasaṃyuktān puruṣādīn pratyāyayati, yayā ca "gaṅgāyāṃ ghoṣaḥ" ityādau gaṅgādiśabdo jalamayādirūpārthavācakatvātprakṛte 'saṃbhavan svasya sāmīpyādisaṃbandhasaṃbandhinaṃ taṭādiṃ bodhayati, sā śabdasyārpitā svābhaviketarā īśvarānudbhāvitā vā śaktirlakṣaṇā nāma / pūrvatra hetū rūḍhiḥ prasiddhireva / uttaratra "gaṅgātaṭe ghoṣaḥ" iti pratipādanālabhyasya śītatvapāvanatvātiśayasya bodhanarūpaṃ prayojanam / hetuṃ vināpi yasya kasyacitsaṃbandhino lakṣaṇo 'tiprasaṅgaḥ syāt, ityuktam-- "rūḍheḥ prayojanādvāsau" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) vyācaṣṭe---kaliṅga iti / svābhāviketareti / gavādiśabdasya svabhāvasiddhā vṛttiḥ śaktistadbhinnā / svābhāvikasyāpi punaruktatvagauravādāha---īśvaramātraniyamitetaretyarthaḥ / mātragarbhatvākaraṇe vaktṛtātparyyayāpi īśvaraniyatatvāttasya ca tadbhinnatvānupapatteḥ / īśvarānaṅgīkarttṛmīmāṃsakamate tu śaktirūpādatiriktapadārthāntarāditaretyarthaḥ / śaktirvṛttiḥ / pūrvatreti--kaliṅgaḥ sāhaska ityatretyarthaḥ / prasiddhirati bhūrikālaprayoga ityarthaḥ / atiprasaṅga iti-iyaṃ kaviprayogārhā lakṣaṇā vyutpādyate / rūḍhiprayojanaśūnyā, lakṣaṇā tu neyārtha iti vakṣyate, sā ca kāvye doṣa eva / tatrāti prasaṅgaḥ syādityarthaḥ /

Locanā:

(lo, ai) udāharaṇadarśanapūrvakaṃ kārikārthaṃ vṛttyā viśadayati--kaliṅga iti / svārthe vācyarūpe 'sambhavan deśaviśeṣādirūpārthasyācetanatayā sāhasikādyarthenānvayānupapattyānupapadyamānaprayogaḥ kuta ityāha--jalamayādirūpārthasya vācakatvāt / ayamarthaḥ--gaṅgadiśabdo yasmāt jalamayādirūpamevārthaṃ samayasmaraṇākātaraḥ san smārayati, tasmād vācyarūpasya jalādyarthasya ghoṣādyarthena sahānvayānupapattyā prakṛte vācakatvena tasya prayogo na ghaṭata iti / svasyātmīyasya vākyādyarthasya jalamayādeḥ, tasyākṣepamākṛṣyopanayanam / sambandhasyānvayasya, taddhi taṭaśabdārthaṃ yayā bodhayatīti sambandhaḥ / bhaṭṭamate svābhāvikī abhidhā, tadanyā padasya śaktirvyāpāraḥ, teṣāmīśvarānādarāt saṃketasyānādivyavahārapravṛttisvīkārāt / īśvarānudbhāviteti naiyāyikamatam / tadanayorekatarā svābhāvikī, itarā īśvarānudbhāviteti dvidhā vyākhyātam / pūrvatra kaliṅgaḥ sāhasika ityatra, uttaratra gaṅgāyāṃ ghoṣa ityādau / gaṅgātaṭa ityādau taṭasya gaṅgāśabdena pratipādanāt gaṅgātādātmyapratīteḥ gaṅgārthaniṣṭānāṃ naṭārthaniṣṭhātiśayitānāṃ śītatvapāvanatvādīnāṃ pratītirlakṣaṇāyāḥ phalamityarthaḥ /

********** END OF COMMENTARY **********

kecittu "karmaṇi kuśalaḥ" iti rūḍhāvudāharanti / teṣāmayamabhiprāyaḥ-- kuśāṃllātīti vyutpattilabhyaḥ kuśagrāhirūpo mukhyor'thaḥ prakṛte 'saṃbhavan vivecakatvādisādharmyasambandhasambandhinaṃ dakṣarūpamarthaṃ bodhayati / tadanye na manyante / kuśagrāhirūpārthasya vyutpattilabhyatve 'pi dakṣarūpasyaiva mukhyārthatvāt / anyaddhi śabdānāṃ vyutpattinimittamanyacca pravṛttinimittam / vyutpattilabhyasya mukhyārthatve "gauḥ śete" ityatrāpi lakṣaṇā syāt / "gamerḍeḥ" (uṇādi--2-67) iti gamadhatorḍepratyayena vyutpāditasya gośabdasya śayanakāle prayogāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) kāvyaprakāśakṛduktaṃ rūḍhilakṣaṇodāharaṇaṃ dūṣayitumutthāpayati--kecittu iti / prakṛte asambhavanniti--karmaṇītyasya laukikakarmaparatvena tannimittaṃ kuśagrahaṇamasambhavadityarthaḥ / dakṣasyaiva mukhyārthatvāditi---bhūriprayogeṇa dakṣatvasya laghutvena ca tadacchinnasyaiva śakyatvena mukhyatvādityarthaḥ / anyaddhi iti---vyutpattiryogārthabādhaḥ / pravṛttiḥ prayogaḥ / tathā ca tenaiva nimittena śabdasya pravṛttestadavacchinna eva mukhyārtha ityarthaḥ / lakṣyārthe kvacit prayogastu tātparyyaviśeṣasatve eva; yathā dakṣe śaktasya kuśalapadasya gṛhaviśeṣe śaktasya maṇḍapapadasya ca daivakarmaṇi kuśala iti rogī maṇḍapa iti ca tayodavakarmarogipadasamabhivyāharasya tātparyyagrāhakatvāt / gauḥ śete ityatra śete iti suptagoḥ- pradarśanārthameva / gaurastīti suptagavi prayoge 'pi lakṣaṇā syāditi bodhyam / ayaṃ ca pratibandhaḥ na sarvasammataḥ / uṇādipratyayānāṃ vyutpatteḥ prāyikatvena tayā prayogābhāvāt / ata eva cintāmaṇikṛtoktaṃ "pañcapādikālabhyān uṇādipratyayān"ekenaiva "uṇādayo bahulam'; iti sūtreṇa vadataḥ pāṇineḥ ayamabhiprāyo yaduṇādipratyayānāṃ prāyikyeva vyutpattiriti, tathā ca na tayā prayogaḥ / tathā ca gotvenaiva rūpeṇa rūḍhiśaktyā gopadaṃ svapadagacchad gosādhāraṇyena prayujyate, na uṇādi-pratyayavyutpattyā iti /

********** END OF COMMENTARY **********

tadbhedānāha--

************* COMMENTARY *************

Locanā:

(lo, o) kecittviti---prakṛte karmaṇi kuśala ityanenāpi arthatayāsambhavan anupapattirbādhitaḥ / vivecakarūpasya mukhyārthatvādityanena mukhyārthabādhābhāvādatra kathaṃ lakṣaṇetyarthaḥ /

gośabdo yadyapi gamanārtho vyutpattinimittaṃ tathāpi gotvāpattikiyaiva pravṛttinimittam ata eva gacchatyāgacchati gavi gośabdaprayogaḥ / yadāha, ghaṭaśabdaprasaṃge"ghaṭaṃna ca tadātmatvāpattirūpā kiyā matā'; iti / tadbhedāniti;--tayoḥ rūḍhiprayojanābhyāṃ dvidhoktayorlakṣaṇayorbhedān viśeṣān bhidyate 'nena iti bheda iti vyutpattyā /

********** END OF COMMENTARY **********

mukhyārthasyetarākṣepo vākyārthe 'nvayasiddhaye /
syādātmano 'pyupādānādeṣopādānalakṣaṇā // VisSd_2.6 //

************* COMMENTARY *************

Vijñapriyā:

(vi, na) tadbhedānāha---mukhyārthasyeti / vākyārthe bodhye, mukhyārthasya tātparyyaviṣayānvayasiddhaye itarasya amukhyārthasyākṣepaḥ pratyāyanamityarthaḥ / anvayavākyārthayorabhedāt vākyārthe mukhyārthasyānvayasiddhaye iti nānvayaḥ / atrāpi yayaiti śeṣaḥ / asyā upādānasaṃjñāvyutpattimāha---syādātmano 'pīti / ātmano mukhyārthasyāpi / atra tātparyyaviṣayatvaṃ yadi anvayaviśeṣaṇaṃ na kriyate tadā chatriṇe gacchanti kuntāḥ praviśanti ityādiṣu avyāptiḥ syāt; atra tātparyyāviṣayasya śuddhaśakyārthasyānvayasiddhisambhavena tadarthamitireṣāmacchatrikuntādīnāmanākṣepāt / itarasāhityenānvaye tātparyyavaśādeva śuddhamukhyānvayasya bādho 'vadheyaḥ / tadbādho 'pi mukhyatāvacchedakarūpeṇāsambhavarūpa eva; lakṣatāvacchedakarūpeṇa tu nāsambhava iti bodhyam /

********** END OF COMMENTARY **********

rūḍhāvupādānalakṣaṇā yathā-- "śveto dhāvati" / prayojane yathā-- "kuntāḥ praviśanti" / anayorhi śvetādibhiḥ kuntādibhiścācetanatayā kevalairdhāvanapraveśanakriyayoḥ kartṛtayānvayamalabhamānairetatsiddhaye ātmasambandhino 'śvādayaḥ puruṣāda yaścākṣipyante /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) lakṣaṇasāmānyalakṣaṇoktaṃ rūḍhiprayojanānyatarahetukatvamatra ghaṭayannudāharati---rūḍhāvupādāneti / śvetaḥ śvetaguṇavān / kuntā iti kuntavanta ityarthaḥ anayormukhyārthānvayabādhaṃ darśayati / anayoriti / śvetādibhirityādipadāt nīlādiguṇānāṃ kuntādibhirityādi padāt astrāntarāṇāṃ ca parigrahaḥ / acetanatayeti / idametadudāharaṇābhiprāyeṇaivoktam / vastutastu chatriṇo gacchanti ityatra chatriṇaścetanatve 'pi tātparyyaviṣayacchatryanvayattyālābha eva sarvasādhāraṇo mukhyārthabādho bodhyaḥ / aśvādaya ityādipadacchvetagavādeḥ, puruṣādayaḥ ityādipadāt kuntadhārivat itarasya parigrahaḥ /

********** END OF COMMENTARY **********

pūrvatra prayojanābhāvādrūḍhiḥ, uttaratra tu kuntādīnāmatigahanatvaṃ prayojanam / atra ca mukhyārthasyātmano 'pyupādānam / lakṣaṇalakṣaṇāyāṃ tu parasyaivopalakṣaṇamityanayorbhedaḥ / iyamevājahatsvārthetyucyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) prayojanābhāvāditi--rūḍhisattvādena prayojanānanusandhānāt tadabhāvaḥ / prayojanaṃ prayojanībhūtajñānaviṣayaḥ / evaṃ rītyaiva pāvanatvādirapi pyojanapadārtho bodhyaḥ / lakṣaṇalakṣaṇāyāmiti---vakṣyamāṇāyāmiti śeṣaḥ / parasyaiveti evakārānmukhyārthavyavacchedaḥ / upalakṣaṇamupasthāpanam /

Locanā:

(lo, au) mukhyārtheti---mukhyābhidheyor'thaḥ tasya itaraḥ prakṛtanirvāhaupāyikaḥ, tasyākṣepaḥ ākṛṣya upanayanam / anvayasambandhasya siddhaye nirvāhāya / ātmano 'pyupādānāt, ayamarthaḥ, iha khalvabhidhayā bodhitasyāpi śvetakuntādyarthasya punaḥ puruṣāderviśeṣaṇatayā lakṣaṇīyatvena upādānamiti / atigahanatvaṃ-kuntayuktāḥ puruṣāḥ praviśantīti abhidhānālabhyam / ucyate-parairiti śeṣaḥ /

********** END OF COMMENTARY **********

arpaṇaṃ svasya vākyārthe parasyānvayasiddhaye /
upalakṣaṇahetutvādeṣā lakṣaṇalakṣaṇā // VisSd_2.7 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) lakṣaṇalakṣaṇāmāha--arpaṇamiti / atra arpaṇamityatra paratraiveti śeṣaḥ, svasya paramātraviṣayatā ityarthaḥ / natu mukhyārthaviṣayatāpītyarthaḥ / upādānalakṣaṇāyāṃ tu mukhyārthasyāpi viṣayatā iti bhedaḥ / svasyetyatra yasyā iti śeṣaḥ / tathā ca vākyārthe bodhye parasya amukhyārthasya anvayasiddhaye anvayabodhāya yasyā lakṣaṇāyāḥ svasya arpaṇaṃ paramātraviṣayatā; eṣā lakṣaṇalakṣaṇetyarthaḥ / vākyārthanvayayorabhedādvākyārthe parasyānvayasiddhaye iti tu nānvayaḥ / tādṛśasaṃjñāvyutpattimāha---upalakṣaṇeti / mukhyārthaṃ vihāyāmukhyārthamātrabodhanam upalakṣaṇaṃ svasya taddhetutvādityarthaḥ /

********** END OF COMMENTARY **********

rūḍhiprayojanayorlakṣaṇalakṣaṇā yathā-- "kaliṅgaḥ sāhasikaḥ" "gaṅgāyāṃ ghoṣaḥ" iti ca / anayorhi puruṣataṭayorvākyārthe 'nvayasiddhaye kaliṅgagaṅgāśabdāvātmānamarpayataḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) atra rūḍhiprayojanahetukatve yathāsaṃkhyamudāharaṇadvayamāha---kaliṅga ityādi / atra kaliṅgaḥ sāhasika iti na pāṭhaḥ / kintu kaliṅgaḥ sāhasaṃ karoti ityeva pāṭhaḥ / sādhyavasānālakṣaṇāyā udāharaṇaprasaṅge vyaktirbhāviṣyatītyarthaḥ / ubhayatraiva mukhyārthaṃ kaliṅgarūpaṃ deśaṃ pravāharūpāṃ saṅgā ca vihāya taddeśasthapuruṣatattīrayoḥ parayoranvayaprabodhāya puruṣatari-rūpa-mātra-viṣayatā lakṣaṇāyāḥ / taddarśayati---anayorheti / vākyārtha bodhye puruṣataṭayoranvayasiddhaye ityanvayaḥ / samarpayata ityatra paramātra iti śeṣaḥ / paramātraṃ ---viṣayīkuruta ityarthaḥ / kaliṅgagaṅgāśabdau ityatra kaliṅgagaṅgāśabādapadaṃ tanniṣṭhalakṣaṇādvayaparaṃ yathā vyākhyātārthanusāreṇa bodhyam / evamuttaratrapi vyākhyeyam /

Locanā:

(lo, a) arpaṇaṃ svasya gaṅgādeḥ / parasyāṅgasya taṭādirūpalakṣaṇahetutvāt sambandhamātrasya ityarthaḥ /

********** END OF COMMENTARY **********

yathā vā--
"apakṛtaṃ bahu tatra kimucyate sujanatā prathitā bhavatā param /
vidadhadīdṛśameva sadā sakhe ! sukhitamāssva tataḥ śaradāṃ śatam" //

atrāpakārādīnāṃ vākyārthe 'nvayasiddhaye upakṛtādayaḥ śabdā ātmānamarpayanti / apakāriṇaṃ pratyupakārādipratipādanānmukhyārthabādho vaiparītyalakṣaṇaḥ sambandhaḥ, phalamapyapakārātiśayaḥ / iyameva jahatsvārthetyucyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) prayojanahetukatve udāharaṇāntaramāha-yathā vā-upakṛtamiti / apakāritvena anyato jñātaṃ pratīyamuktiḥ / tvayā bahu upakṛtaṃ tatra kimucyata ityarthaḥ / yatreti pāṭhe tu tatreti pūraṇīyam / apakārādīnāmiti--atrādipadād durjanatāduḥ khitayoḥ parigrahaḥ / phalam apakāradyatiśaya iti phalībhūtajñānaviṣaya ityarthaḥ / evamuttarottaramapi bodhyam / idaṃ ca na ruciramuktam / lakṣyārthātiśayasya prayojanatve rūḍhilakṣaṇāyāmapi tatsambhavāt viśeṣābhāvāpatteḥ / kintu apakāradurjanatvalakṣaṇayoḥ phalaṃ sambodhyasya kauṭilyaṃ duḥ khitalakṣaṇāyāstu kauṭilyaphalatvam /

Locanā:

(lo, ā) apakārārdānāmityādiśabdena durjanatvaduḥ khitatve upakṛtādayaṃ ityādiśabdena sujanatvasukhitatve / apakārādyatiśayaḥ-svaśabdābhidhānālabhyaḥ /

********** END OF COMMENTARY **********

āropādhyavasānābhyāṃ pratyekaṃ tā api dvidhā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) upādānalakṣaṇalakṣaṇādvayaṃ rūḍhiprayojanadvayahetukatvena caturvidhamuktam / adhunātaccatuṣṭayasya dvaiguṇyenāṣṭavidhamāha---āropeti / lakṣyārthe prathamataḥ śakyārthābhedāropa āropaḥ / tasyāropasya utkaṭatvamadhyavasānam /

********** END OF COMMENTARY **********

tāḥ pūrvoktāścaturbhedalakṣaṇāḥ /

viṣayasyānigīrṇasyānyatādātmyapratītikṛta // VisSd_2.8 //

sāropā syānnigīrṇasya matā sādhyavasānikā /

viṣayiṇā anigīrṇasya viṣayasya tenaiva saha tādātmyapratītikṛtsāropā / iyameva rūpakālaṅkārasya bījam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) te kīdṛśatve bhavata ityatrāha---viṣayasyeti / viṣaya āropādhikaraṇaṃ lakṣyārthaḥ / tasya anigārṇṇasya anācchāditasya arthāt svavācakanāmapadena uktasya anyatādātmyaṃ śakyārthābhedaḥ / tatpratītikṛllakṣaṇa sāropā syādityarthaḥ / nigīrṇṇasya viśiṣya svāvācaka-nāmapadena anuktasya tu sādhyavasānikā matetyarthaḥ / anyatādātmyapratītiśca lakṣaṇajñānataḥ pūrvaṃ bodhyā / tatpratītikṛcca yadyapi samānavibhaktikapadadvayameva, na tu lakṣaṇā; tathāpyanyatādātmyapratītipūrvakapratitikṛdityevānyatādātmyapratītikṛd ityasyārthaḥ / na ca sādhyavasānāyāṃ svāvācakanāmapadenānirddeśe samānavibhaktyantapadābhāvāt, kathaṃ tādātmyapratītikṛditi vācyam, ākhyātena lakṣyārthasyoktau tat pratīteḥ; taccāgre darśayiṣyate /

Locanā:

(lo, i) evaṃ caturvidhāpi lakṣaṇā pratyekaṃ sāropā sādhyavasānā ityaṣṭavidhetyāha--āropeti / anigīrārṇasvarūpasāmānyatādātmyapratītirāropaḥ / viṣayanigaraṇe 'bhedapratipattirviṣayiṇo 'dhyavasānam / evaṃ svaśabdārthanāmnā gatārthe 'pi sphuṭīkaraṇāya lakṣaṇena nirddiśati--viṣayasyeti /

********** END OF COMMENTARY **********

rūḍhāvupādānalakṣaṇā sāropā yathā-- "aśvaḥ śveto dhāvati" / atra hi śvetaguṇavānaśvo 'nigīrṇasvarūpaḥ svasamavetaguṇatādātmyena pratīyate / prayojane yathā-- "ete kuntāḥ praviśanti" / atra sarvanāmnā kuntadhāripuruṣanirdeśāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) aśvaḥśveta iti---atra śvetaguṇavānaśvaḥ lakṣyār'tho 'nigārṇṇo 'śvaśabdenaivoktatvāt / śvetaguṇaśvayoḥ samānavibhaktyā tādātmyapratītiḥ / prayojane yathā--iti upadānalakṣaṇeti śeṣaḥ / ete kuntā iti; kuntānāmaviralatvamatra prayojanam / kuntavān lakṣyārthaḥ / etat padenoktatvāt anigīrṇṇaḥ / atra sarvanāmneti---kāvyaprakāśe tu sarvanāmnā lakṣyārthanirddeśe viśiṣya svāvācakakuntādipadenānupādānāt sādhyavasānaiva setyuktam / viśiṣya svāvācakapadanirddeśa eva sāropatvāt /

Locanā:

(lo, ī) aśva āropaviṣayaḥ / svasamaveta ityanena samavāyarūpasya lakṣaṇāhetoḥ svasambandhasya nigaraṇaṃ śvetaguṇa āropyamāṇaḥ / prayojana ityanantaraṃ pūrvoktā upādānalakṣaṇā sāropeti anuṣajyate / evamuttarodāharaṇeṣvapi / sarvanāmnā etat

********** END OF COMMENTARY **********

rūḍhau lakṣaṇalakṣaṇā sāropā yathā-- "kaliṅgaḥ puruṣo yudhyate" / atra kaliṅga puruṣayorādhārādheyabhāvaḥ sambandhaḥ / prayojane yathā-- "āyurghṛtam" / atrāyuṣkāraṇamapi ghṛtaṃ kāryakāraṇabhāvasambandhasambandhyāyustādātmyena pratīyate / anyavailakṣaṇyenāvyabhicāreṇāyuṣkaratvaṃ prayojanam / yathā vā-- rājakīye puruṣe gacchati "rājāsau gacchati" iti / atra svasvāmibhāvalakṣaṇaḥ sambandhaḥ / yathā vā-- agramātre 'vayavabhāge "hasto 'yam" / atrāvayavāvayavi bhāvalakṣaṇasambandhaḥ / "brāhmaṇo 'pi takṣāsau" / atra tātkarmyalakṣaṇaḥ / indrārthāsu sthūṇāsu "amī indrāḥ" / atra tādarthyalakṣaṇaḥ sambandhaḥ / evamanyatrāpi /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) kaliṅgaḥ puruṣa iti---atra puruṣapadena lakṣyārthopādānāt anigīrṇṇatvam / kaliṅgatvena lakṣaṇā / prayojane yatheti---lakṣaṇalakṣaṇeti śeṣaḥ / anyavailakṣaṇyenāvyabhicāreṇeti, avyabhicāraḥ anyavelakṣaṇyaṃ ca heturuktaḥ / kāvyaprakāśe tu āyurghṛtamiti sāropāyamanyavailakṣaṇyam / āyuridamiti sādhyavasānāyamavyabhicāra iti dvayoḥ pṛthak prayojanadvayamuktam / kāryyakāraṇabhāvarūpasambandhena sāropāṃ lakṣaṇāmuktvā sambandhāntarairapi tāṃ darśayati---rājarkāyetīti / atra asāvitipadena lakṣyārthe puruṣe nirddiṣṭe rājño 'bhedāropāt sāropā / evamubhayatrāpi sarvanāmnā lakṣyārthanirddaśe tathātvāṃ bodhyam / sthūṇāḥ stambhā indradhvajarūpāḥ tādarthyalakṣaṇaḥ tatpūjārthatālakṣaṇaḥ, atra indravat pūjyatvaṃ prayojanam /

********** END OF COMMENTARY **********

nigīrṇasya punaviṣayasyānyatādātmyapratītikṛtsādhyavasānā / asyāścaturṣu bhedeṣu pūrvodāharaṇānyeva / tadevamaṣṭaprakārā lakṣaṇā /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) itthaṃ sāropāmuktvā "nigīrṇṇasya matā sādhyavasānikā'; iti kārikāñcalaṃ vyācaṣṭe-nigīrṇṇasya punariti / asyāścaturṣviti rūḍhiprayojanadvaye upādānalakṣaṇādvayaṃ taddvaye lakṣaṇalakṣaṇādvayaṃ ceti sādhyavasānāyaścatvārobhedāḥ / pūrvodāharaṇānyeveti rūḍhāvupādānalakṣaṇāyāḥ---"śveto dhāvati'; iti prayojane upādānalakṣaṇāyāḥ "kuntāḥ praviśanti'; iti yaddvayamudāhṛtaṃ rūḍhau lakṣaṇalakṣaṇāyāḥ "kaliṅgaḥ sāhasaṃ karoti'; iti prayojane lakṣaṇalakṣaṇāyāṃ tu rājakīye puruṣe gacchati "rājāsau gacchati'; iti yadudāhṛtaṃ tatra idaṃ padatyāgena udāharaṇamityata etāni catvāri sādhyavasānāyā udāharaṇānītyarthaḥ / rājā gacchatītyatra rājavat paricārakaveṣṭitatvaṃ prayojanam / eteṣu caturṣu hi kartryā khyātenaiva kartṛlakṣyārthasya upasthāpanāt nāmapadena tu anupasthānānnigīrṇṇatā / tasmiṃśca prathamaṃ śakyārthatādamyāropāt sādhyavasānatvamiti bodhyam / prathamāntoktakārake prathamāntapadārthasyābhedānvayatyutpatteḥ / gaṅgāyāṃ ghoṣa iti tu lakṣaṇalakṣaṇodāharaṇaṃ yaddarśetaṃ tattu na sādhyavasānodāharaṇam / tatra lakṣyārthe tīre pravāhatādātmyānāropāt / evaṃ ca rūḍhau lakṣaṇalakṣaṇedāharaṇaṃ kaliṅga ityādikaṃ yaduktaṃ tatra sāhasika iti prāmādikaḥ pāṭhaḥ / nāmapadena sāhasika ityanena lakṣyārthasya puruṣasyopādānāt sāropatvena sādhyavasānatvābhāvāt / kintu kaliṅgaḥ sāhasaṃ karoti ityeva tatra pāṭhaḥ / itthamupādānalakṣaṇālakṣaṇalakṣaṇayoḥ rūḍhiprayojanahetukatvena caturvidhayoḥ sāropāsādhyavasānikārūpatvena dvaiguṇyāt aṣṭavidhatvam /

Locanā:

(lo, u) evamārope rūḍhiprayojanayorudāharaṇe catuṣṭayaṃ darśayitvā viṣayavyāptyarthaṃ sambandhabhedena udāharaṇānyāha--yathā vetyādi---rājāsau ityatra pūrvavat adaḥ śabdena viṣayaprakaṭanam / agreti / atra hastāvayave 'gre 'pi hastaśabdaprayogaḥ, ekadeśadāhe 'pi grāmo dagdha iti vat / atra idaṃśabdo rājā asau ityatra ca adaḥ śabdavat /

sādhyavasānālakṣaṇaṃ vivṛṇoti--nigīrārṇasyeti--pūrvodāharaṇāni śvetodhāvati, kuntāḥ praviśanti, kaliṅgaḥ

sāhasikaḥ, gaṅgayāṃ ghoṣaḥ /

********** END OF COMMENTARY **********

sādṛśyetarasaṃbandhāḥ śuddhāstāḥ sakalā api // VisSd_2.9 //

sādṛśyāttu matā gauṇyastena ṣoḍaśa bheditāḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) ṣoḍaśabhedānāha---sādṛśyetareti / sādṛśyetarasambandhāḥ kāryyakāraṇabhāvādirūpāḥ pūrvadarśitāḥ sakalā aṣṭavidhā api suddhāḥ śuddhaparibhāṣitāḥ / sādṛśyasambandhāttu tā aṣṭavidhā gauṇyaḥ sādṛśyaghaṭakarūpaśakyaguṇayogarūpayogārthena gauṇyo gauṇīparibhāṣitā ityarthaḥ / ṣoḍaśabheditā aṣṭadvaiguṇyāt /

Locanā:

(lo ū) evamaṣṭavidhāpi lakṣaṇā pratyekaṃ śuddhā gauṇī ceti ṣoḍaśaprakāreti darśayati---sādṛśyetareti / vṛttau spaṣṭo lakṣaṇārthaḥ /

********** END OF COMMENTARY **********

tāḥ pūrvoktā aṣṭabhedā lakṣaṇāḥ / sādṛśyetarasaṃbandhāḥ kāryakāraṇabhāvādayaḥ / atra śuddhānāṃ pūrvodāharaṇānyeva /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) pūrvoktodāharaṇānyeva iti---śveto dhāvatītyādīni, indrārthā sthūṇā ityantāni sakalāni eva / teṣu ekatrāpi sādṛśyasambandhābhāvāt /

********** END OF COMMENTARY **********

rūḍhāvupādānalakṣaṇā sārepā gauṇī yathā-- etāni tailāni hemante sukhāni" / atra tailaśabdastilabhavasneharūpaṃ mukhyārthamupādāyaiva sārṣapādiṣu sneheṣu vartate /

************* COMMENTARY *************

Locanā:

(lo, ṛ) etānīti---atra tailaśabdasya tilabhavastrehamātravācakatvāt prakṛte tasya kevalasya sukhamayatvādivivakṣaṇat mukhyārthabādaḥ; prayojanābhāvāt rūḍiḥ upādānalakṣaṇātvaṃ mukhyārthamupādāyaiva iti vṛttyā smāritam / streheṣu varttata ityanena ubhayoḥ streharūpatvāt sādṛśyalakṣaṇaḥ sambandhaḥ / etānīti sarvānamnā sāropātvam, evamuttarodāharaṇeṣvapi boddhavyam /

********** END OF COMMENTARY **********

prayojane yathā-- rājakumāreṣu tatsadṛśeṣu ca gacchatsu"ete rājakumārā gacchanti" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) tilabhavasneharūpaṃ mukhyārthamiti / tilasyedamiti yogārthavaśāttasya mukhyārthatvaṃ, tasya cikkaṇatākāritvena sādṛśyāśrayaṃ śakyalakṣyobhayamevātra taila śabdārtha ityato mukhyopādānam / ete rājakumārā iti / atra rājakumāratulyaśobhāvattvaṃ prayojanam--tulyavayaskatvaṃsādṛśyam / ubhayatraiva etāni ete iti sarvanāmapadena lakṣyārthopādānāt tatra śakyārthatādātmyāropācca sāropā lakṣaṇā /

********** END OF COMMENTARY **********

rūḍhāvupādānalakṣaṇā sādhyavasānā gauṇī yathā-- "tailāni hemante sukhāni" / prayojane yathā-- "rājakumārā gacchanti"

************* COMMENTARY *************

Vijñapriyā:

(vi, kṣa) sādṛśyāt sādhyavasānāmāha---tailānīti / atra sarvanāmapadena lakṣyārthānupasthāpanānna sāropā, kintu śakyārthāvyāvarttakena śakyalakṣyasādhāraṇyena sukhapadena lakṣyārthopasthāpanāttasyācchādanarūpā nigīrṇṇatā / tataḥ śakyārthatādātmyāropāt sādhyavasānā / rājakumāra iti / atrākhyātenaiva karttṝṇāṃ lakṣyārthānā mupasthāpanātteṣāṃ nigīrṇṇatā / tatra śakyarājakumāratādātmyāropaśceti sādhyavasānā / tulyaśobhāvattvaṃ prayojanam, tulyavayaskatvaṃ sāṃdṛśyam /

********** END OF COMMENTARY **********

rūḍhau lakṣaṇalakṣaṇā sārepā gauṇī yathā-- "rājā gauḍendraṃ kaṇṭakaṃ śodhayati" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) rājā gauḍendramiti / atra duḥ khadāyitvena kaṇṭakasadṛśaḥ gauḍendro lakṣyārthaḥ svaśabdenaivopāttaḥ / atra kaṇṭakatādātmyāropāt sāropā /

********** END OF COMMENTARY **********

prayojane yathā-- "gaurvāhīkaḥ" rūḍhau lakṣaṇalakṣaṇā sādhyavasānā gauṇī yathā-- "rājā kaṇṭakaṃ śodhayati" / prayojane yathā--gaurjalpati" /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) gaurvāhīka iti / vāhīko halāvāhakaḥ / sa ca svaśabdenaivopāttaḥ / ajñatvadharmeṇa sādṛśyam / jāḍyamāndyādikam avaidagdhyaṃ vā prayojanam / rājā kaṇṭakamityarthaparamparālikhitaḥ prāmādika eva pāṭhaḥ / takṣyārthasya kenāpi padena anupasthāpanāt, prathamaṃ tatra śakyatādātmyāropānupapatteḥ / kintu rājñā kaṇṭakaṃ śodhyate, ityeva pāṭhaḥ / tatra karmākhyātenopasthāpite śodhye karmaṇi vaurīṇi prathamāntakaṇṭapadaśakyārthasya tādātmyāropāt / gaurjalpatītyatrāpi gaurjalpakatvāsambhavādākhyātenopasthāpite jalpake nigīrṇṇe gotādātmyāropāt sādhyavasānā / govad vaidagdhyaṃ prayojanam, jaḍatvādinā sādṛśyam /

Locanā:

(lo, ṝ) prayojana ityanantaram upādānalakṣaṇā sāropā gauṇītyanuṣajyate, evamuttaratrāpyudāharaṇe pūrvoktā vṛttiḥ / ete iti / atra rājakumārasadṛśeṣu rājakumāraprayogāt mukhyārthabādaḥ / śauryyasaundaryyaparicchadādibhiḥ sādṛśyaṃ sambandhaḥ / prayojanameṣāmatiśayaḥ / lājeti--gauḍendre kaṇṭakaśabdasya prayoge prayojanābhāvādrūḍhiḥ / kṣudraduḥ khadāyitvaṃ sādṛśyaṃ sambandhaḥ / kaṇṭakaśabdasya prakṛte svārthaparityāgāt lakṣaṇalakṣaṇā, gauḍendrasya viṣayasyānigaraṇāt sāropātvam / gaurvāhīka ityādietasmin udāharaṇe yathā prayojane lakṣaṇalakṣaṇā sāropā gauṇī / tathā vṛttāvevāgre sphuṭībhaviṣyati / evaṃ gaurjalpatītyatrāpi prayojane lakṣaṇalakṣaṇā sādhyavasānā gauṇī /

********** END OF COMMENTARY **********

atra kecidāhuḥ--gausahacāriṇo guṇā jāḍyamāndyādayo lakṣyante / te ca gośabdasya vāhīkārthābhidhāne nimittībhavanti / tadayuktam-- gośabdasyāgṛhītasaṅketaṃ vāhīkārthamabhidhātumaśakyatvād gośabdārthamātrabodhanācca / abhidhāyā viratatvād viratāyāśca punarutthānābhāvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) atra keciditi---svārtho gotvaṃ tatsahacāriṇa ityarthaḥ / vāhīkārthābhidhāne iti---abhidhayā pratipādane ityarthaḥ / nimittībhavantīti---śakyatāvcchedakībhavantītyarthaḥ / tathā ca jaḍatvena rūpeṇa vāhīkaḥ śaktyaiva, jaḍo vāhīka iti pratītiriti tatsiddhāntaḥ / tadayuktamiti / ayaṃ ca doṣaḥ tat siddhāntānavakalenādeva dharme lakṣaṇayā eva dharmiṇi śaktigrāhakatvasya taiḥ siddhāntitatvāt / gośabdārtheti---sakṛduccāritasya śabdasya sakṛdarthabodhanena śabdavirityā abhidhāyā api virateriti bhāvaḥ /

Locanā:

(lo, ḷ) samprati pūrvapakṣanirāsapūrvakaṃ gauṇyā vṛtterlakṣaṇāyāmantarbhāvaṃ darśayan ekatrāpi udāharaṇe vipratipattinirāsena sarvamapi sāmañjasyaṃ bhaviṣyatītyāha--atreti / gaurvāhīka ityatra svārtho gauḥ; lakṣyante lakṣaṇayā bodhyante te tatra lakṣitā guṇāḥ; cakāreṇa na khalu teṣāṃ lakṣitatvamātreṇa viśrantiriti, vāhīkārthasyābhidhāne 'bhidhayā bodane nimittībhavanti / punarutthānābhāvāt śabdabuddhikarmmaṇāṃ viramya vyāpārābhāva iti nyāyāt, abhidhāntarakalpane kalpanāgauravamityāśayaḥ /

********** END OF COMMENTARY **********

anye ca punargauśabdena vāhīkārtho nābhidhīyate, kintu svārthasahacāriguṇasājātyena vāhīkārthagatā guṇā eva lakṣyante / tadapyanye na manyante /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) guṇā eva lakṣyanta iti---vāhīkapratītistvākṣepāditi bhāvaḥ /

Locanā:

(lo, e) matāntaramāha--anya iti / nābhidhīyate uktādeva nyāyāt / svārtho gauḥ / sājātyena sambandhena vāhīkagatā guṇā jāḍyamāndyādaya eva ; atraivakāreṇa guṇino vyavacchedaḥ / lakṣyante lakṣaṇayā bodhyante tat samanantaroktaṃ matāntaramapi /

********** END OF COMMENTARY **********

tathāhi-- atra gośabdādvāhīkārthaḥ pratīyate, na vā ? ādye gośabdādeva vā ? lakṣitādvā guṇād ? avinābhāvādvā ? tatra, na prathamaḥ, vāhīkārthe 'syāsaṅketitvāt /

************* COMMENTARY *************

Locanā:

(lo, ai) atra pakṣe ādye pratītipakṣe / lakṣitāt guṇāt svaniṣṭajāḍyamāndyādeḥ / avinābhāvo 'vyabhicārasambandhaḥ taddrārā tadvalenākṣepādibhāvaḥ / prathamaḥ gauśabdamātrāt vāhīkasya pratītipakṣeḥ / pratītiścābhidhayā bodhitā /

********** END OF COMMENTARY **********

na dvitīyaḥ,-- avinābhāvalabhyasyārthasya śābde 'nvaye praveśāsaṃbhavāt / śābdī hyākāṅkṣā śabdenaiva pūryate / na dvitīyaḥ,-- yadi hi gośabdādvāhīkārtho na pratīyate, tadāsya vāhīkaśabdasya ca sāmānādhikaraṇyamasamañjasaṃ syāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) ādye 'pīti--gośabdād vāhīkapratītipakṣe ityarthaḥ / na prathamaityanena taddūṣaṇam / asaṃketitatvāditi---etaduddhāraśca tanmate darśita eva, ityavadheyam / na dvitīyo--lakṣitaguṇāvinābhāvenākṣepāt pratītipakṣaḥ / śābde 'nvaye praveśāsambhavāditi--idaṃ ca svasiddhāntābhiprāyeṇaivoktam / vastutastu jātiśaktivāde jātyavinābhāvalabhyāyā vyakteḥ śābdabodhapraveśavadatrāpi tathātve bādhakābhāvāt / na tṛtīya iti--gośabdāt vāhīkapratītyabhāvapakṣe / sāmānādhikaraṇyamiti---svārthayorabhedabodhakatvaniyataṃ samānavibhaktikatvamityarthaḥ /

Locanā:

(lo, o) avinābhāvalabhyasya na tu śabdabodhitasyetyarthaḥ / ācāryyasammatimāha--śābdītyādi--hi yasmāt śabdenaiva na tvāvinābhāvādilabhyārthena / tṛtīyo na pratītepakṣaḥ /

********** END OF COMMENTARY **********

tasmādatra gośabdo mukhyayāvṛttyā vāhīkaśabdena sahānvayamalabhamāno 'jñatvādisādharmyasaṃbandhādvāhīkārthaṃ lakṣayati / vāhīkasyājñatvādyatiśayabodhanaṃ prayojanam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) tathā hi gośabdasya vāhīkagatajāḍyamāndyādi guṇor'thaḥ / vāhīkaśabdasya halavāhikor'thaḥ / vāhīkārthaṃ lakṣayatīti--gosadṛśatvena rūpeṇeti śeṣaḥ /

Locanā:

(lo, au) tat kā gatirityākāṅkṣāyāṃ svamatamāha-tasmāditi / yasmādevamanyā gatirnāsti ityarthaḥ / gośabdo gośabdārthaḥ / śabdatadarthayorabhedopacārāt / evamanyatrāpyevaṃvidhasthale boddhavyam / mukhyā vṛttirabhidhāprayojanam / vāhīko 'jña iti svaśabdapratipādanālabhyam, etasyā gauṇyākhyāyā vṛttermukhyārthabādhāditritayahetukatvāt lakṣaṇāyāmantarbhāvaḥ sphuṭa eva ityāśayaḥ / iha ca gaṅgataṭayostādātmyapratītyā taṭe śītatvādyatiśayaḥ / gaurvāhīka ityatra govāhīkaśabdayostādātmyapratītyā vāhīke jāḍyādyatiśayaḥ pratīyate iti vyartho 'yamupacāro lakṣaṇāyāsaḥ kāvyaprakāśakārasyeti caṇḍīdāsapaṇḍitānāmavicāritābhidhānam / tathāhi sādṛśyasambandhinoriva taditarasambandhinorna sambandhaudāsīnyena vṛttiḥ; ata evānyairuktasambandhāntaraṃ lakṣyalakṣyakayoḥ sākṣāt sambandhena, sādṛśyaṃ tu gaurvāhīkāditaddharmasājātyarūpaṃ, na tatheti, ata eva kvacit taṭādau gaṅgadisambandhāt kiñcit śetyādikamastvevaṃ, kintu gaṅgāśabdena pratipādane gaṅgātvapratītau tatśaityādikamādhikaṃ pratīyate / vāhīke punargoniṣṭānāṃ guṇānāṃ kadācinna sambhavaḥ, kintu tatsajātīyānām / kiñca gaurvāhīka ityukte 'pi pratipattuḥ sarvathā nābhedapratipattiḥ, kintu sāmānādhikaraṇyaprayogāt tasyāḥ sthaganamātram / taduktaṃ śārīrikamīmāṃsāvyākhyāne vācaspatimiśraiḥ---"api ca paraśabdaḥ paratra lakṣyamāṇaguṇayogena varttata'; iti yatra prayoktṛpratipattroḥ sampratipattiḥ sa gauṇaḥ, saca bhedapratyayapuraḥ sara iti /

********** END OF COMMENTARY **********

iyaṃ ca guṇayogādrauṇītyucyate / pūrvā tūpacārāmiśraṇācchuddhā / upacāro hi nāmātyantaṃ viśakalitayoḥ śabdayoḥ sādṛśyātiśayamahimnā bhedapratītisthaganamātram / yathā--agrimāṇavakayoḥ" / śuklapaṭayostu nātyantaṃ bhedapratītiḥ, tasmādevamādiṣu śuddhaiva lakṣaṇā /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) guṇayogāditi---śakyagoniṣṭhajāṅyādiguṇasajātīyajāḍyādiguṇayogādityarthaḥ / pūrvā tviti--suklapaṭaḥ, āyurghṛtamityādiketyarthaḥ / nanu tatrāpi samānavibhaktikatvavaśādāyurghṛtayoḥ prathamabhedopacāro 'steyeva ityata āha---upacāro hīti / samānavibhaktikatvābhidhānena upacāreṇāmiśraṇaṃ na śauddhatvaprayojakaṃ, kintu tatraiva sādṛśyasattve eveti bhāvaḥ / śuklapaṭayostviti--āyurghṛtayoścetyapi bodhyam /

Locanā:

(lo, a) etadabhipretya uktaprakāreṇa lakṣaṇāviśeṣaṇayorgauṇaśuddhayorbhedaṃ darśayatiiyaṃ ceti / iyaṃ sādṛśyasaṃbandhahetukā guṇayogāt natu sākṣātsambandhāt / upacāro nāma atyantaṃ viśakalitayorityanena sambandhasya

sākṣāttvaṃ darśitam / sthaganamātraṃ natu sarvathābhāvaḥ / nātyantaṃ bhedapratītaḥ uktanayena sambandhasya sākṣāttvāt /

********** END OF COMMENTARY **********

vyaṅgyasya gūḍhāgūḍhatvāddvidhā syuḥ phalalakṣaṇāḥ // VisSd_2.10 //

prayojane yā aṣṭabhedā lakṣaṇā daśitāstāḥ prayojanarūpavyaṅgyasya gūḍhāgūḍhatayā pratyekaṃ dvidhā bhūtvā ṣoḍhaśa bhedāḥ / tatra gūḍhaḥ, kāvyārthabhāvanāparipakvabuddhivibhavamātravedyaḥ / yathā--

"upakṛtaṃ bahu tatra-" iti /
agūḍhaḥ, atisphuṭatayā sarvajanasaṃvedyaḥ /
yathā--
upadiśatiṃ kāminīnāṃ yauvanamada eva lalitāni" //

atra"upadiśati" ityanena "āviṣkaroti" iti lakṣyate / āviṣkāratiśayaścābhidheyavatsphuṭa pratīyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) phalalakṣaṇāḥ prayojanavatyo lakṣaṇāḥ / prayojane yā aṣṭabhedā darśitā iti ṣoḍaśasu rūḍhāvaṣṭau prayojane tvaṣṭāviti darśatatvāt / paripakvabuddhaiḥ dṛḍhasaṃskārajā buddhiḥ / upakṛtamiti---atra granthakṛnmate 'pakāradyatiśayaḥ, anyamate tvapakāriṇaḥ kauṭilyādikaṃ prayojanaṃ, vyaṅgyavidagdhaikagamam / solluṇṭhanārthasyāvidagdhāvedyatvāt / āviṣkarotīti--upadeśakatvasya gurudharmatvena yauvanamade tadbādhāt iti bhāvaḥ / āviṣkārātiśayaśceti--idaṃ tu nānubhāvikamuktam / kāvyaprakāśe tu śikṣādānameva lakṣyārthastatrānāyāsa eva prayojanamabhidheyavat sarvajanavedyam / taddhi prayonajamupadeśasya vākyārthasya dharmo lakṣyārthe śikṣādāne pratīyate---upadeśāt śikṣāyāṃ cānāyāsaḥ sarvajanavedya eva iti tadabhiprāyaḥ /

Locanā:

(lo, ā) samprati vyaṅgyavaicitryaiṇaiva lakṣaṇābhedān darśayati, vyaṅgayasyetiphalaṃ prayojanaṃ, tadyuktā lakṣaṇā / lalitāni ceṣṭitāni / ābhyāmeva vyaṅgyasya gūḍhāgūḍhatvābhyāṃ dhvaniguṇībhūtavyaṅgyākhyau kāvyaprakāraviśeṣau vakṣyete /

********** END OF COMMENTARY **********

dharmidharmagatatvena phalasyaitā api dvidhā /

etā anantaroktāḥ ṣoḍaśabhedā lakṣaṇāḥ phalasya dharmigatatvena dharmagatatvena ca pratyekaṃ dvidhā bhūtvā dvātriṃśadbhedāḥ /

diṅmātraṃ yathā--
"strigdhaśyāmalakāntiliptaviyato velladvalākā ghanā vātāḥ śīkariṇaḥ payodasuhṛdāmānandakekāḥ kalāḥ /
kāmaṃ santu dṛḍhaṃ kaṭhorahṛdayo rāmo 'smi sarvaṃ sahe vaidehī tu kathaṃ bhaviṣyati hahā hā devi dhīrā bhava" //

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) ṣoḍaśabhedā iti---gūḍhāgūḍhaprayojanarūpā ityarthaḥ / dharmidhamargatatveneti; dharmo lakṣyārthaḥ / dharmastu lakṣyārthaniṣṭhapadārthaḥ strigdhaśyāmaleti---prāvṛṭkāle upasthite sītāvirahiṇo rāmasyeyamuktiḥ / vellantī cañcalā valākā yatra tādṛśāḥ / payodasuhṛdāṃmayūrāṇām ete virahoddīpakāḥ kāmaṃ svācchandyena santu tathāpi māṃ mārayituṃ na śaktā ityarthaḥ / yato rāmo 'smi, duḥ khasahiṣṇurasmi, tathātve hetumāhakaṭhoreti / ata uktaṃ ghanādikaṃ sarvamahaṃ sahe ityarthaḥ / vaidehī tu anīdṛśī / kathaṃ bhaviṣyati, kiprakārā bhaviṣyatītyarthaḥ / hāhā khede / tasmāddevi vaidehi ! dhīrā bhava---duḥ khasahiṣṇurbhavetyarthaḥ /

********** END OF COMMENTARY **********

atrātyantaduḥkhasahiṣṇurūpe rāme dharmiṇi lakṣye tasyaivātiśayaḥ phalam / "gaṅgāyāṃ ghoṣaḥ" ityatra taṭe śītatvapāvanatvarūpadharmasyātiśayaḥ phalam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) rāme lakṣye iti---ghanādyuddīpakasaharāmatvasya prayojakatvādduḥ khasahiṣṇutvarūpeṇa rāmo lakṣyata ityarthaḥ / tasyaivātiśaya iti tasyaiva duḥ khasahiṣṇo rāmasyātiśayaḥ vipralambharūpaḥ, nacātra duḥ khasahiṣṇutvasyāpyatiśayaḥ pratīyata eva / tat kathamidaṃ dharmagatasyodāharaṇaṃ na darśitamiti vācyam / vivakṣitārthāvivekena tasyāpi dharmigatvādeva; tathāhi duḥ khasahiṣṇutvaṃ tāvadduḥ khadveṣābhāvastasya cābhāvarūpasyātiśayāntarābhāvadveṣasāmānyābhāvarūpatvamevatiśayaḥ / sa ca nātiriktapadārthaḥ / kintu abhāvasvarūpa eva / tasya ca rāmarūpadharmigatatvādeva / śītatvapāvanatvātiśayasyeti---atiśayasyātiśayāntarābhāvādatiśayitaśītatvapāvanatvayorityarthaḥ / atra cātiśayitāṃśo nātiprayojanaḥ sampātāyāta eva bodhyaḥ nanvatra dharmigate śītatvapāvanatve eva prayojane kiṃ na syāditicenna / gaṅgasambandhavaśāttaṭasya śīkatvapāvanatve vāstave eva / tataśca lakṣaṇayā taṭapratītau tatsambandhinoḥ tayoḥ smaraṇasyaivaṃ sambhavena vyaṅgyatvaniyamarahitayostayoratiśaya eva prayojanamityabhiprāyāt /

Locanā:

(lo, i) snigdheti--vellanaṃ calanaṃ; payodasuhṛdāṃ mayūrāṇām; ānandena kekāḥ dhvanayaḥ kalā madhurāsphuṭāḥ / atreti--ayamarthaḥ; rāmo 'haṃ sarvaṃ saha ityatra rāmasya sarvaṃsahatvasyāprasiddheḥ; mukhyārthabādhāt rāmasyātyantaduḥ khasahiṣṇutvarūpoviśeṣo lakṣyate / tena phalāt atyantaduḥ khasahiṣṇū rāmo 'smi iti śabdābhidhānālabhyaṃ tathābhūtarāmaviśeṣasya evātiśayastanniṣṭameva prayojanamiti /

********** END OF COMMENTARY **********

tadevaṃ lakṣaṇābhedāścatvāriṃśanmatā budhaiḥ // VisSd_2.11 //

rūḍhāvaṣṭau phale dvātriṃśaditi catvāriśallakṣaṇābhedāḥ / kiñca--

padavākyagatatvena pratyekaṃ tā api dvidhā /

tā anantaroktāśca tvāriṃśadbhedāḥ / tatra padagatatve yathā-- "gaṅgāyāṃ ghoṣaḥ" / vākyagatatve yathā-- "upakṛtaṃ bahu tatra'iti / evamaśītiprakārā lakṣaṇā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) phale dvātriṃśaditi--pūrvoktāṣṭavidhaprayojanasya gūḍhāgūḍhatvābhyāṃ draiguṇyena ṣoḍaśavidhasya dharmidharmagatatvena dvaiguṇyād dvātriṃśadityarthaḥ / padavākyagatatvena vyaṅgyatvena / gaṅgāyāmiti--nanvidamapi ghoṣanvayavaśāt vākyameva yadi ca vākyasthaikapadasyaiva lākṣaṇikatvāttadvyaṅgyasya padagatatvaṃ tadā upakṛtaṃ bahvityatrāpi na vākyagatatvam / upakṛtaṃ bahu tatra kimucyate iti vākyasthasyopakṛtapadasya ekasyaiva lakṣaṇikatvāditi cenna / vākyagatapadadvayasya lābhaṇikatve tayoḥ padayorvākyatvena vākyagatatvāt / bhavati hi upakṛtamityatra upakṛtamityatra upakṛtasujanatāpadayorvākyasthayorlākṣaṇikatvam / naca kimucyate ityantasya bhinnavākyatvāt kathaṃ tayorekavākyatvamiti vākyam, "kimucyate ataḥ sujanatā prathitā"ityevamekavākyatvāt /

Locanā:

(lo, ī) tasmāt evamuktaprakāreṇa"upakṛtaṃ bahu tatra"ityatra bahupadaniṣṭatvābhiprāyeṇa vākyagatatvam / evameva hi dhvaniguṇībhūtavyaṅgyadoṣaguṇālaṅkārāṇāṃ vākyaniṣṭatvam prācīnālaṅkāragranthaṣvapi prayaśo dṛśyate / tathāhi kāvyaprakāśakṛto hi nihatārthatve udāharaṇam /

"sāyakasahāyavāhormakaradhvajaniyamitakṣamādhipateḥ /

abjarucibhāsvaraste bhātitarāmavanipaśloka." //

iti /

********** END OF COMMENTARY **********

atha vyañjanā--

viratāsvabhidhādyāsu yayār'tho bodhyate paraḥ // VisSd_2.12 //

sā vṛttirvyañjanā nāma śabdasyārthādikasya ca /

"śabdabuddhikarmaṇāṃ viramya vyāpārābhāvaḥ" iti nayenābhidhālakṣaṇātātparyākhyāsu tisṛṣu vṛttiṣu svaṃ svamarthaṃ bodhayitvopakṣīṇāsu yathā aparo 'nyo 'nyor'tho bodhyate sā śabdasyārthasya prakṛtipratyayādeśca śaktirvyañjanadhvananagamanapratyāyanādivyapadeśaviṣayā vyañjanā nāma /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) vyaṅgyo vyañjanayetyuktatvāt vyañjanālakṣaṇaṃ vaktumāha---atheti / nayeneti / etannyāyāt śabdasyeva tanniṣṭhavṛtterapi viratiḥ siddhyati ityarthaḥ / upakṣīṇāsviti / arthāntarabodhane kṣīṇasamarthyāsu /

Locanā:

(lo, u)--uddeśakamaprāptāṃ vyañjanāṃ nirūpayati--atheti / parobhidheyādivyatirikto vyaṅgyatvena nirūpayiṣyamāṇo vastvalaṅkārarasalakṣaṇaḥ / tisṛṣviti---abhihitānvayavādimatamāśritya anvitābhidhānamate tu dvayoḥ / tatrāpi lakṣaṇāyā abhāve tu prathamamate tu dvayoḥ dvitīyamate tvekasyāḥ / dhvananādayo vyañjanasya paryāyāntaraṇi /

********** END OF COMMENTARY **********

tatra--

abhidhālakṣaṇāmūlā śabdasya vyañjanā dvidhā // VisSd_2.13 //

abhidhāmūlāmāha--

anekārthasya śabdasya saṃyogādyairniyantrite /
ekatrārthe 'nyadhīheturvyañjanā sābhidhāśrayā // VisSd_2.14 //

ādiśabdādviprayogādayaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) anekārthasyeti---saṃyogādīn vakṣyati, tairanekārthasya śabdasya ekārthe niyantrite arthāntarabodhaṃ pratirudhya bodhite sati anyasya pratiruddhārthasya dhiyo heturyā vṛttiḥ sā vyañjanābhidhāśrayā ityarthaḥ / ādyaśabdāditi saṃyogādyairityādyaśabdādityarthaḥ /

Locanā:

(lo, ū) anekārthasya viṣṇusiṃhādyanekābhidheyaśabdasya haryyādeḥ ekārthe niyantrite ityanvayaḥ / arthe vācyarūpe niyantrite arthāntaraniruddhaprasaratayā vyavasthāpite / anyasya saṃyogādisācivyābhāvāt abhidhāyā aviṣayasya buddhihetuḥ vyañjanā /

********** END OF COMMENTARY **********

uktaṃ hi--
"saṃyogo viprayogaśca sāhacaryaṃ virodhitā /
arthaḥ prakāraṇaṃ liṅgaṃśabdasyānyasya saṃnidhiḥ //

sāmarthyamaucitī deśaḥ kālo vyaktiḥ svarādayaḥ /
śabdārthasyānavacchede viśeṣasmṛtihetavaḥ" //

iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) saṃyogaḥ, samabhivyāhṛtāparapadārthasya / viprayogaḥ---tyāgaḥ, so 'pi tasyaiva / sāhacaryyaṃ-samabhivyāhṛtapadārthena saha sarvadā sthitiḥ virodhitā vairitā sāpi tādṛśāparapadārthena saha / arthaḥ prayojanaṃ tacca samabhivyāhṛtam / prakaraṇamupakramaḥ / liṅgaṃ cihnaṃ tadapi samabhivyāhṛtam / sāmarthyaṃ samabhivāyāhṛtapadārthajanane / aucitī tātparyyam / teśakālāvapi samabhivyāhṛtau / vyaktiḥ śabdasya puṃstvādiliṅgāni / svaraḥ udāttādiḥ / anavacchede 'nekatve / viśeṣasyaikasyaivārthasya smaraṇahetavaḥ saṃyogādaya ityarthaḥ / naiyāyikamate sarveṣāmeva padārthanāṃ smaraṇamanvayabodhastvekameva padārthamādāya / etanmate tu yasya padārthasyānvayabodhastasyaiva viśeṣasya smaraṇamiti /

Locanā:

(lo, ṛ) uktaṃ hi bhartṛhariṇā iti śeṣaḥ / saṃyoga iti / vilodho vadhyaghātakādiḥ / arthaḥ phalam, prakaraṇaṃ prastāvaḥ / liṅgam, viṣayavyāvṛtto dharmaḥ / sannidhiḥ sāmānādhikaraṇyam / sāmarthyaṃ tat kāraṇaniyamaḥ / deśastad viśeṣaḥ / kālastadviśeṣaḥ / vyaktiḥ puṃstvādiḥ svarā udāttādayaḥ / anavacchede ekavākyaniyame / viśeṣa ekavākyarūpaḥ /

********** END OF COMMENTARY **********

"saśaṅkhcakro hariḥ" iti śaṅkhcakrayogena hariśabdo viṣṇumevābhidhatte / "aśaṅkhacakro hariḥ" iti tadviyogena tameva / "bhīmārjunau" iti arjunaḥ pārthaḥ / "karṇārjunau" iti karṇaḥ sūtaputraḥ / "sthāṇuṃ vande" iti sthāṇuḥ śivaḥ / "sarvaṃ jānāti devaḥ" iti devo bhavān / "kupito makaradhvajaḥ" iti makaradhvajaḥ kāmaḥ / "devaḥ purāriḥ" iti purāriḥ śivaḥ / "madhunā mattaḥ pikaḥ" iti madhurvasantaḥ / "yātu vo dayitāmukham" iti mukhaṃ sāṃmukhyam / "vibhāti gagane candraḥ, iti candraḥ śaśī / "niśi citrabhānuḥ" iti citrabhānurvāhniḥ / "bhāti rathāṅgam" rathāṅgam" iti napuṃsakavyaktyā rathāṅgaṃ cakram / svarastu veda eva viśeṣapratītikṛnna kāvya iti tasya viṣayo nodāhṛtaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) tadaviyogeneti---śaṅkhacakratyāgenetyarthaḥ / naño 'tra tyāgārthakatvāt / bhīmārjunāviti sāhacaryye / atra arjunapadaṃ pārthakārttavīryyayoḥ / bhīmapadaṃ maheśapārthayoranekārtham / karṇārjunāviti virodhitāyām / atra dvayamapi padamanekārtham / prayojane sthāṇumiti / atra rājña upakramo vākyāntarāllabhyaḥ / cihne-kupita iti kopasya kāmacihnatvāt / samudro 'pi makaradhvajaḥ / naca kāmadevasyāpi kopa iti vācyam, virahiṇyāṃ kupati ityarthāt / anyaśabdasannidhau sa deva iti--atra devaśabdo 'nekārthaḥ / tulyavibhāktikapurārātiśabdasya sānnidhyam / sāmarthye madhuneti---atra madhurdaityaviśeṣe 'pi, kokilamādane vasantasyaiva sāmarthyam / aucityāṃ "pātu va'; iti--atra mukhapadaṃ prabhṛtyādāvanekārtham / māninyāḥ sāmmukhye vaktustātparyyam / deśe bhāvīti--atra candrapadaṃ karpūre 'pi / deśogamanam / kāle niśīti--citrabhānuḥ sūryyo 'pi / vyaktau--rathāṅgamiti, cakravākastu rathāṅgaḥ /

Locanā:

(lo, ṝ) eṣāṃ niyantraṇasvarūpaṃ kramādudāharaṇairdarśayati---saśaṅkhetyādi / viṣṇumevetyevakāreṇa śakasiṃhāśvādervyavacchedaḥ / tayoḥ śaṅvacakrayorviyoge 'bhāve 'pi tameva harimevābhidhatte ityanuṣajyate, pratiṣedhasya prasaktipūrvakatvāt / pārtho natu vṛkṣaviśeṣaḥ / sūtapaputro natu śravaṇam / atra vadhyaghātako virodhaḥ, sahānavasthāne tu chāyātapāviti / sthāṇuśabdasya śaṅkuvācakatve labdhacchedākhyaṃ na ghaṭate / bhavān prakṛto rājā / kāmo na tu makarākāro dhvajaḥ, tasya koparūpadharmābhāvāt / śivo na muraripuḥ / vasanto na tu madyam / sānnidhyaṃ na tu vadanaṃ, tasya kāmakātaratāyogyatvābhāvāt śaśī na tu karpūram / vahnirna tu raviḥ / cakaṃ na tu cakravākaḥ / veda eva viśeṣapratītikṛt iti anekārthavācakaśabdasya ekārthavācakatve niyantraṇarūpaḥ, tatpratyayaṃ ca svaro vede eva karoti / yathā indraśatrurityādau ṣaṣṭītatpuruṣe samāsāntodāttasūcite indrasya śamīyatā vā daityo 'rirevābhidhīyate / bahuvrīhau tu pūrvapadāntodāttanirṇote indra eva śamayitā śātayitā ceti / idaṃ hi kāvyaprakāśakārasya udāharaṇam /

********** END OF COMMENTARY **********

idaṃ ca ke 'pyasahamānā āhuḥ-- svaro 'pi kākkādirūpaḥ kāvye viśeṣapratītikṛdeva / udāttādirūpo 'pi muneḥ pāṭhoktadiśā śṛṅgārādirasaviśeṣapratītikṛdeva" iti etadviṣaye udāharaṇamucitameva iti, tanna; tathāhi-- svarāḥ kākkādayaḥ udāttādayo vā vyaṅgyarūpameva viśeṣaṃ pratyāyanti, na khalu prakṛtoktamanekārthaśabdasyaikārthaniyantraṇarūpaṃ viśeṣam /

************* COMMENTARY *************

Locanā:

(lo, ḷ) ke 'pīti--śrīcaṇḍīdāsarāghavānandaprabhṛtayaḥ / asahamānā iti / śabdārthasyānavacchede viśeṣasmṛtihetava ityatra viśeṣapadasyār'thānavabodhane iti śeṣaḥ / āhuḥ--svaro 'pi ityādi ucitamevetyantam / tatra kāvyādīnāṃ viśeṣapratītikṛdeva niyantraṇarūpaḥ / udāharaṇaṃ taireva darśitam / yathā "mathnāmītyanena kākuvacanena mathnāmyeva iti viśeṣapratītikṛditi / muneḥ pāṭhaguṇoktamārgaśca taireva darśito yathā---"yathāha munirbharataḥ----"hasyaśṛṅgarayoḥ svarītodāttaṃ, vīraraudrādbhuteṣu udāttakampitaṃ, karuṇabībhaṃtsabhayānakeṣu anudāttakampitam utpādayediti / tanna, tat teṣāṃ vacanamayuktam, kathamityāha--tathāhīti / vyaṅgyarūpameva bhavaddarśitaṃ, mathnamyevetirūpaṃ śṛṅgārasarūpaṃ ca / prakṛtoktaṃ "saṃyogo viprayogaśca'; ityādinā bharttṛhariṇā uktaṃ darśitam / anekārthe ityādau arthaśabdo vācyaparaḥ, viśeṣa ityanantaraṃ saṃyogādiprayogāditi śeṣaḥ /

********** END OF COMMENTARY **********

kiñca yadi yatra kvacidanekārthaśabdānāṃ prakaraṇādiniyamābhāvādaniyantritayorapyarthayoranurūpasvaravaśenaikatra niyamanaṃ vācyaṃ, tadā tathāvidhasthale śleṣānaṅgīkāraprasaṅgaḥ;

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) muneḥ pāṭhoktadiśeti--muninā vedasya svaraviśeṣeṇaiva paṭhanāt / dvayorarthayoranurūpeti--dvayorrthayormadhye ekasyānurūpasvaravaśenetyarthaḥ / ekoccāraṇe dvayoranurūpasvarāsambhavāt / tathātve ekatra niyamanāsambhavācca / tadā tathāvidhasthale śleṣānaṅgīkāraprasaṅga ityarthaḥ / ekārthaniyamane 'nyārthasya vyaṅgyatvena tasyopamānatvāt upamādhvanitvasyaiva prasakternatu śleṣasya / yathā vakṣyamāṇe durgālaṅghitavigrahe ityādau prakaraṇādumāmahādevīvallabhabhānudevarājaniyamane pārvatīvallabhasya vyaṅgyatvena rājñaḥ tadupamādhvanireva /

********** END OF COMMENTARY **********

na ca tathā, ata evāhuḥ śleṣanirūpaṇaprastāve-- "kāvyamārge svaro na gaṇyate" itica nayaḥ, ityalamupajīvyānaṃ mānyānāṃ vyākhyāneṣu kaṭākṣanikṣepeṇa / ādiśabdāt "etāvanmātrastanī" ityādau hastādiceṣṭādibhiḥ stanādīnāṃ kamalakorakādyākāratvam /

************* COMMENTARY *************

Locanā:

(lo e) evaṃ pracīnoktaṃ dūṣayitvā svayameva pūrvapakṣamutpādya nirācaṣṭe-kiñceti / yatra kvacit---

"yena dhvastamanobhavena valijitkāyaḥ purā strīkṛto
yaścodvṛttabhujaṅgahāravalayogaṃgāṃ ca yo 'dhārayat /
yasyāhuḥ śaśimat śiro hara iti stutyaṃ ca nāmāmarāḥ
pāyāt sa svayamandhakakṣayakarastvāṃ sarvadomādhavaḥ" //

ityādau dvayorapyarthayorhariharastutiparayoranurūpaḥ svara udāttādirekatra harau hare vā / naca tathā śleṣāṅgīkāraḥ / atrācāryyasammati darśayati--ata evetyādi / naye nītyāṃ lokaprasiddhāyām / teṣāmupajīvyatvaṃ-tadgranthaniṣṭayā svavyutpattyā viśeṣasampādanāt / ādiśabdaḥ, kālo vyaktiḥ svaradaya ityatra / ceṣṭādītyādiśabdena---"itaḥ sa daityaḥ prāptaśrīrneta evārhati kṣayam'; ityādau ātmanirddeśādayaḥ /

********** END OF COMMENTARY **********

evamekasminnarthe 'bhidhayā niyantrite yā śabdārthasyānyārthabuddhihetuḥ śaktiḥ sābhidhāmūlā vyañjanā /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) na ca tatheti--tathātve pṛthukārttasvarapātramityādiśleṣālaṅkārocchedaprasaṅgāditi bhāvaḥ / ata evāhuriti kāvyaprakāśakārādaya āhurityarthaḥ / upajñīvyānāmiti kāvyamārge 'pi svaragaṇayitṛṇāṃ prācīnānāmuparītyarthaḥ /

ādiśabdāditi---svarādaya ityādiśabdādityarthaḥ /
hasteti---hastaceṣṭādibhiḥ stanādīnāṃ kamalakorakādyākāratvaṃ smāryyata ityarthaḥ /
"eddahamettathiṇiā eddahamettehi ācchivattehi /
eddamettāvatthā eddahamettehiṃ diṃa ehi" //

ityādi prākṛtaślokasya hi--- "etāvanmātrastanikā etāvanmātrairakṣipattaiḥ /
etāvanmātrāvasthā etāvanmātrairdivasaiḥ'; //

iti saṃskṛtam / stanādīnāmiti---kamalakorakādityādipadadvayāt cakṣurādīnāṃ padmapalāśādyākāraparigrahaḥ / atra etatpadaṃ nānākārabodhakatvenānekārtham / ceṣṭāviśeṣastvākāraviśeṣasmārakaḥ / śaktiḥ vṛttiḥ /

********** END OF COMMENTARY **********

yathā mama tātapādāna mahāpātracaturdaśabhāṣāvilāsinībhujaṅgamahākavīśvaraśrīcandraśekharasaṃdhivigrahikāṇām--
"durgālaṅghitavigraho manasijaṃ saṃmīlayaṃstejasā prodyadrājakalo gṛhītagarimā viṣvagvṛto bhogibhiḥ /
nakṣatreśakṛ tekṣaṇo girigurau gāḍhāṃ ruciṃ dhārayan gāmākramya vibhūtibhūṣitatanū rājatyumāvallabhaḥ" //

atra prakaraṇonābhidhayā umāvallabhaśabdasyomānāmnīmahādevīvallabhabhānudevanṛpatirūper'the niyantrite vyañjanayaiva gaurīvallabharūpor'tho bodhyate / evamanyat /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) durgālaṅghiteti / atra umā nāma mahādevī tasyā vallabho bhānudevanṛpatiḥ / prākaraṇiko rājati / kīdṛśaḥ śatrudurgeṇāvāritayuddhaḥ / tejasā dehakāntyā manasijaṃ sammīlayan sāndairyyagavārta saṅkocayan / prodyantī rājakalā nṛpaticāturyyaṃ yasya tādṛśaḥ / garimā, vapuḥ puṣṭiḥ, gṛhītatattvaḥ / bhogibhirnāma bhogavadbhiḥ amātyairviṣvak sarvato vṛtaḥ / kṣatraiśeṣu kṣatriyeśvareṣu rājasu avajñayā na kṛtekṣaṇo akṛtadṛkpātaḥ / gurau mahatyāṃ giri vāci, gāḍhāṃ ruciṃ prītiṃ dhārayan gāmākramya pṛthivīmadhikṛtya, vibhūtyā aiśvaryyeṇa bhūṣitatanuḥ / atra durgādipadānyanekārthāni prakaraṇavaśāddarśitārthe niyantrite vācakāni (śabdāḥ) arthāntaraṃ tu vyañjanayā bodhayanti / tathā hi--umāyāḥ pārvatyā vallabho maheśo rājati / kīdṛśaḥ--durgayā, pārvatyā, laṅghitavigrahaḥ āśleṣeṇa ākrāntaśarīraḥ / tejasā netrajyotiṣā, manasijaṃ sammīlayan nighnan / rājakalā candrakalā, śirasi pradyottatkaḥ gṛhītagarimā gṛhītajagadgurubhāraḥ / bhogibhiḥ sarpaiḥ sarvato vṛtaḥ / kṣatreśena candreṇa ghaṭitalocanaḥ sūryyacandrāgnimayalocanatvāt / girīṇāṃ gurau himālaye gāḍhāṃ ruciṃ dhārayan śvaśuratvāt svīyataponilayatvācca / gāṃ vṛṣam ākramyāruhya rājatītyanvayaḥ / vibhūtibhirbhasmabhirbhūṣitatanuśca / itthamatrāprākaraṇike maheśe vyañjite prakṛte saṅgamanāya maheśa iva rājetyupamāvyañjanādupamādhvanirayam /

Locanā:

(lo, ai) durgālaṅghiteti---durgāṇi vanagirijalamayasthānāni durgā pārvatī ca, alaṅghito laṅghitaśca, vigraho yuddhaṃ dehaśca, sammīlanaṃ tiraskāro dahanaṃ ca, tejaḥ kānti. nayanāgniśca / rājā pārthivaścandraśca / kalā kalanāṃ aṃśaśca, garimā mahimā aiśvaryyaviśeṣaśca / bhoginaḥ strakcandanādibhogavantaḥ sarpāśca / kṣatreśvareṣu akṛtadṛṣṭiḥ kṣatreśena candreṇa kṛtanayanaśca / gurau mahatyām / giri vāci / girīṇāṃ gurau, śreṣṭe ca gāṃ pṛthivīṃ vṛṣabhaṃ ca / vibhūtiḥ sampat bhasma ca / umāvallabho bhānudeva īśvaraśca / prakaraṇena varṇanīyatvāt / iha ca umāvallabhaśabdena yo 'yamaprakṛto maheśvarārthaḥ pratīyate tasyāsambaddhatvamāsīditi maheśvarabhānudevayorupamānopameyabhāvaḥ kalpyate / tena umāvallabhaivetyupamādhvaniḥ vyañjanayaiva bodhyate / ityatrai vakārasyāyamāśayaḥ-iha khalūmāvallabhaśabde yeyaṃ dvitīyārthapratītiḥ tatrābhidhāyā prakṛtārthamātrabodhane viramāt lakṣaṇāyāśca mukhyārthabodhahetukatvāt / tātparyyasya śaktyabhihitalakṣitasaṃsargamātrabodhananaiyatyāt vyañjanākhyā turīyā vṛttirupāsyaiveti / nanvatrāpyarthabhedena śabdabheda iti darśanāt śabdabhedadvayamasti / tacca sājātyadaikyabhramahetuḥ / ataśca prathamamumāvallabhādiśabdena rājārthabodhanād viratāyāṃ prathamābhidhāyāṃ dvitīyaḥ śabdaḥ tanniṣṭābhidhāśaktyā dvitīyārthaṃ bodhayatu kiṃ vṛttyantarakalpanayā iti cenna / atra hi śabdadvayakalpane kathaṃ prakṛtārthasya prathamaṃ pratītiranubhūyate, dvayorabhidheyatvena pūrvapaścādbhāvanaiyatyāsambhavāt / evaṃ"bhramimaratim"ityādāvapi viṣaśabdasya garalārthatve bhujaṅgādipadasācivyāt na panarabhidhāyā ujjīvanaṃ, kintu vyañjanaiva vyāpāraḥ / kintvatra dvitīyārthabodhe heturbhujaṅgādirūpaḥ śābdaḥ / durgālaṅghitetyādāvārthaḥ / "yena dhvastam" ityādau tu niyāmakābhāvāt anekārthaviṣayaḥ sandehaḥ"vyathāṃ dvayeṣāmapi medinībhṛtām"ityādau cobhayābhidhānamapīti caṇḍīdāsapaṇḍitāḥ / etannirākariṣyāmahe śleṣālaṅkāravyākhyānāvasare / durgālaṅghitetyādau ca dvitīyārthasyānubhavasiddhasyābhāvaṃ vadato mahimācāryyasya gajanimīlikaiva durvyākhyātṛdurupadeśaparamparayaiva dvitīyārthapratyākhyāne vyāsavālmīkiprabhṛtimahākavīnāṃ tādṛśakāvyanibandhasya niṣphalatāprasaṅgaḥ / arthadvayasyāpi pratīyamānatvaviśeṣād vyākhyāviśeṣanigamanāyāṃ prāmāṇyābhāvaśca / kiñca dvitīyārthabodhane dharmikalpanāto varaṃ dharmakalpaneti bhinnaśabdakalpanāt bhinnā eva vyañjanākhyā vṛttiraṅgīkarttumucitā ; tasyāstu yatra tatra prasare 'tiprasaṅgabhītyā sambandhatvena saivābhidhāśrīyata iti sarvamavadātam /

********** END OF COMMENTARY **********

lakṣaṇāmūlāmāha--

lakṣaṇopāsyate yasya kṛte tattu prayojanam /
yayā pratyāyyate sā syādvyañjanā lakṣaṇāśrayā // VisSd_2.15 //

************* COMMENTARY *************

Locanā:

(lo, o) lakṣaṇāmūlāmuddeśakamaprāptāmiti śeṣaḥ / upāsyate ādriyate, yasya kṛte yannimittam yathā śabdaśaktyā /

********** END OF COMMENTARY **********

"gaṅgāyāṃ ghoṣaḥ" ityādau jalamayādyarthabodhanādabhidhāyāṃ taṭādyarthabodhanācca lakṣaṇāyāṃ viratāyāṃ yayā śītatvapāvanatvādyatiśayādirbodhyate sā lakṣaṇāmūlā vyañjanā / evaṃ śabdīṃ vyañjanāmu katvārthomāha--

vaktṛboddhavyavākyānāmanyasaṃnidhivācyayoḥ /
prastāvadeśakālānāṃ kākośceṣṭādikasya ca // VisSd_2.16 //

vyañjaneti sambadhyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) yasya kṛte iti / yatpratīternimittamityarthaḥ / vaiśiṣṭyāt vailakṣaṇyāt /

Locanā:

(lo, au) prakaraṇasaṅgatimāha evamiti--bodhyate yaḥ sa boddhavyaḥ / śabdaprayogasya parārthatvāt, yatsamavetā pratītirupapadyate sa ityarthaḥ / ucyate śabdena pratipādyate yaḥ sa vācyaḥ / tena vācya-lakṣya-vyaṅgyātmanastrividhasyārthasya parigrahaḥ / prastāvaḥ prakaraṇaṃ, kākuḥ dhvanervikāraḥ, vaiśiṣṭyāt vailakṣaṇyāditi vaktrādiṣu pratyekamanvayaḥ / anyaṃ prācīnābhidheyādivailakṣaṇyam /

********** END OF COMMENTARY **********

tatra vaktṛvākyaprastāvadeśakālavaiśiṣṭye yathā mama--
"kālo madhuḥ kupita eṣa ca puṣpadhanvā dhīrā vahanti ratikhedaharāḥ samīrāḥ /
kelīvanīyamapi vañjulakuñjamañjur- dūre patiḥ kathaya kiṃ karaṇīyamadya" //

atraitaṃ deśaṃ prati śīghraṃ pracchannakāmukastvayā preṣyatāmiti sakhīṃ prati kayācidvyajyate /

************* COMMENTARY *************

Vijñapriyā:

(lo, a) kāla iti / eṣa ityanena tatkālānubhūyamānoṃnmādakatvaṃ kāmasya sūcitam / patiriti--patirbharttā na tu priyaḥ / atra vaktryā madanavihvalatādinā vaiśiṣṭyam, vākyasya tathābhūtānubhūyamānavicchittiyuktatvena /

prastāvasya patidūrasthityādinā; deśasya ca kīḍāvanarūpasya vakulakuñjādinā; kālasya vasantavattvena; evameṣāṃ

vaiśiṣṭyena vakroktyā vyaṅgyārthaprakāśanaṃ sphuṭameva /

(vi, na) kālo madhuriti--sakhīṃ prati proṣitabharttṛkāyā uktiriyam / spaṣṭor'thaḥ / atreti--etaṃ deśaṃ kelīvanīrūpam / īdṛśavyaṅgyabodhe kelīvanīrūpasya tatpradarśanena karaṇīyājajñāsārthakavākyasya tat vaktryā uddīpakapradarśanalabdhaśṛṅgāraprakaraṇasya madhurūpakālasya ca vailakṣaṇyaṃ hetuḥ /

Locanā:

********** END OF COMMENTARY **********

boddhavyavaiśiṣṭye yathā--
"niḥ śeṣacyutacandanaṃ stanataṭaṃ nirmṛṣṭarāgo 'dharo netre dūramanañjane pulakitā tanvī taveyaṃ tanuḥ /
mithyāvādini ! dūti ! bāndhavajanasyājñātapīḍāgame vāpīṃ snātumito gatāsi na punastasyādhamasyāntikam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) niḥ śeṣeti--upanāyakamānetuṃ preṣitāṃ yuvatiṃ tenaiva upabhuktāmāgatyāsau matprārthanayāpi nāyāta iti pratārayantīṃ dūtīṃ prati nāyikāyāḥ solluṇṭhanoktiriyam / he matprārthanayāpi nāyāta iti mithyāvādini ! dūti ! bāndhavajanasya mama ajñātakāmapīḍāgame itaḥ strātuṃ vāpīṃ gatāsi na punastasyādhamasyāntikaṃ gatāsi / vāpīṃ strātumiti nānvayaḥ, strādhātorakarmakatvāt / āpātataḥ strānakāryyāṇi darśayati---niḥ śeṣeti / yataste stanataṭaṃ stanapārśvabhāgo niḥ śeṣacyutacandanam / adharaśca nirmṛṣṭarāgaḥ / netre ca dūramatiśayaṃ yathā syāttathānañjane jāte iti śeṣaḥ / tat kriyāviśeṣaṇaṃ ca dūramiti / tathā iyaṃ tanvī kṛśā tava tanuḥ pulakitā; strānaśaityāt jātapulakā ityarthaḥ / tatheti viśeṣaṇasamuccaye /

Locanā:

( lo, ā) niḥ śeṣeti--taṭaṃ samīpaṃ, sa ca samaprayo deśaḥ / tatra candanaṃ niḥ śeṣacyutaṃ; cūcukādiṣu ca śeṣam; adharo nirmṛṣṭarāgaḥ; dūrabhanañjane nikaṭe tu sāñjane; añjanasya kvacit kvacidavaśeṣaḥ sūcitaḥ / iyaṃ tanuḥ cirakāle 'pi strāne idānīṃ pulakitā; tanvī kṣāmā ca / adhamasya prāgapi lakṣitanikṛṣṭaparigrahasya /

********** END OF COMMENTARY **********

atra tadantikameva rantuṃ gatāsīti viparītalakṣaṇayā lakṣyam / tasya ca rantumiti vyaṅgyaṃ pratipādyaṃ dūtīvaiśiṣṭyādbodhyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) gatāsi iti lakṣyamiti / candanacyavanādīnāṃ ratikāryyatvenaiva pratītyā tadīntake 'gamanabodhāt, tadviparītaṃ gamanaṃ lakṣaṇayārthaḥ / teṣāṃ ratikāryyatvenaita pratītirhi-candanādhararagayoścyutimārjanābhyāṃ, strāne tvanayoḥ kṣālanamevoktaṃ syāt / tathā dūraṃ cumbanaspṛṣṭaṃ netraprāntabhāgaṃ prāpya anañjane strāne tu samastanetrasyaivānañjanatvamuktaṃ syāt / tathā candanacyutimahinmā grīṣmakālaprāptau pulakena ca tadānīṃ snānena pulakābhāvāt / tatā tadantikāgamane tasya doṣābhāvāt adhamatvoktyanaucityam, dūtirantṛtvenaivādhamatvopapatteśca / atra gamanaṃ lakṣaṇayeti yaduktaṃ tat kāvyaprakāśakārasyāsammatam / rantuṃ tadantikagamanasyaiva tanmate vyaṅgyatvāt / tathā hi na gatāsītyasya kāvyatvena tatra lakṣaṇāyā evābhāvāt / taduktaṃ "vākye na śaktirnavā lakṣaṇeti'; padalakṣaṇā tu na sambhavatyeva gamanasya gamadhātuvācyatvādeva / nañarthasya tu vāpīgamanānvayenaiva tadupapatteḥ / yadi ca vākye 'pi lakṣaṇā svīkriyate tathāpi na lakṣaṇā / rantuṃ tadantikasyaiva tanmate prathamaṃ vyaṅgyatvādeva / tathā hi candanacyavanādīnāṃ prathamaṃ snānakāryyatvenaiva pratītyā bādhānavatārāt / pratisandhānaviśeṣaṇa uttarakālameva bādhāvatārāt / atra ca vyañjanāyāḥ pravṛtternatu lakṣaṇāyā eva /

prathamaṃ bādhāvatāra eva lakṣaṇāyāḥ pravṛtteḥ /
taduktam /
"kvacit bādhyatayā khyatiḥ kvacit khyātasya bādhanam /
pūrvatra lakṣaṇaiva syāduttaratrābhidhaiva tu" //

iti / pūrvatra prathamaṃ bādhyatayā khyātau pratītau abhidhaiva tvityanena tatra lakṣaṇāyā abhāvāt / taduttaraṃ rantuṃ tadantikagamanaṃ vyañjanaivetyuktam / atra candanacyutādisattvaṃ boddhavyāyā dūtyā vailakṣaṇyam /

Locanā:

(lo, i) eṣāṃ ca padārthānāṃ vāpīsnānaviruddhānāmanusandhānādeva vāpīsnānābhāvamātrasya prarohābhāvena tadantikaṃ na gatāsītyatra viparītalakṣaṇayā gatāsīti lakṣyate ntumityataḥ pūrvaṃ tena saheti śeṣaḥ /

********** END OF COMMENTARY **********

anyasaṃnidhivaiśiṣṭye yathā--
"ua ṇiccala ṇippandā, bhisiṇīpattammi rehai balāā /
ṇimmalamaragaabhāaṇapariṭṭhiā (dā) saṅkhasutti vva" //

atra balākāyā nispandatvena viśvastatvam, tenāsya deśasya vijanatvam, ataḥ saṃketasthānametaditi kayāpi saṃnihitaṃ pracchannakāmukaṃ pratyucyate / atraiva sthānanirjanatvarūpaṃ vyaṅgyārthavaiśiṣṭyaṃ prayojanam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) saṅketasthānamupanāyake darśayantyā dūtyā uktiriyam--ua iti / jānīhītyarthaḥ paśyeti yāvat / niścaleti sambodhanam / athavā niścalaniṣpandetyekaṃ vā padam / tadā niścalādapi niṣpandetyarthaḥ / śaṅkhaśuktiḥ śaccyakapālam / ucyamānasya nāyakasya sānnidhyāt--saṅketasthalapradarśanaṃ sāmājikairvyañjanayāvagamyate ityarthaḥ / tathā ca dyotyata ityatra dyotanaṃ sāmājikairvyañjanayā budhyata iti śeṣaḥ / nāyakena tu balākāpradarśanarūpāt vaktryā vailakṣaṇyāt saṅketasthalaṃ vyañjanayā budhyate /

Locanā:

(lo, ī) usa ṇicceti---

paśya niścalaniṣpandā bisinīpatre rājate balākā /

nirmalamarakatabhājanapratiṣṭitā śaṅkhasuktiriva //

niścaleti---nirudyameti viṭasambodhanam / śaṅkhaśuktiḥ saṃkhapātrī /

********** END OF COMMENTARY **********

bhinnakaṇṭhadhvanirdhoraiḥ kākurityabhidhīyate /

ityuktaprakārāyāḥ kākorbhedā ākarebhyo jñātavyāḥ /

************* COMMENTARY *************

Locanā:

(lo, u) bhinneti--bhedāḥ tattatsahakāribhedāḥ svarūpabhedāntāḥ /

********** END OF COMMENTARY **********

etadvaiśiṣṭye yathā--
"guruparatantratayā bata dūrataraṃ deśamudyato gantum /
alikulakokilalalite naiṣyati sakhi ! surabhisamaye 'sau" //

atra naiṣyati, api tarhi eṣyatyeveti kākkā vyajyate--

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) ākarebhya iti---bhinnakaṇṭhadhvanirityādikākuvivecakagrantha ākaraḥ / svābhāvikakaṇṭhadhvanito bhinnaḥ kaṇṭhadhvanirityarthaḥ / guruparatantratayeti--dūrataradeśagataṃ patiṃ śocayantyā nāyikāyā uktiḥ prathamārddham / tāmāśvāsayantyāḥ sakhyā uktiḥ parārddham / naiṣyatīti---api tveṣyatyevetyarthaḥ kākkā vyajyate iti--kākkāḥ paraṃ nañarthopasthāpanānna eṣyati eṣyatyevetyevaṃrūpaḥ / atra śiraścālanasahotpannatvaṃ kākorvailakṣaṇyam /

********** END OF COMMENTARY **********

ceṣṭāvaiśiṣṭye yathā--
"saṃketakālamanasaṃ viṭaṃ jñātvā vidagdhayā /
hasannetrārpitākūtaṃ līlāpaṅmaṃ nimīlitam" //

************* COMMENTARY *************

Locanā:

(lo, ū) saṅketeti--hasatā vikaśatā netreṇa arpitamākūtamabhiprayoyena iti viṭaviśeṣaṇam / eṣāṃ coktodāharaṇānāṃ dhvaniguṇībhūta-vyaṅgyatve tānnirūpaṇe agresphuṭībhaviṣyati, kintu vyañjanāyā ārthatvamātreṇodāharaṇam / ceṣṭādītyādiśabdena vararṇanīyanāyakādigatasāttvikādiparigrahaḥ /

********** END OF COMMENTARY **********

atra saṃdhyā saṃketakāla iti paṅmanimīlanādiceṣṭayā kayāciddyotyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) saṃketakāleti---viṭaṃ dhūrttam upanāyakaṃ saṃketakālamanasaṃ tajjijñāsārthaṃ tanmanaskaṃ jñātvetyarthaḥ /
hasatā netreṇārpitaṃ sthāpitam ākūtaṃ bhāvo yatra tādṛśaṃ yathā syāttathā līlāpadmaṃ nimīlitamityarthaḥ /
dyotyata iti viṭaṃ pratītyarthaḥ /
sāmājikaistu taddyotanamapi budhyate iti bodhyam //

********** END OF COMMENTARY **********

evaṃ vaktrādīnāṃ vyastasamastānāṃ vaiśiṣṭye boddhavyam /

traividhyādiyamarthānāṃ pratyekaṃ trividhā matā // VisSd_2.17 //

"arthānāṃ vācyalakṣyavyaṅgyatvena trirūpatayā sarvā apyanantaroktā vyañjanāstrividhāḥ / tatra vācyārthasya vyañjanā yathā-"kālo madhuḥ-" ityādi / lakṣyārthasya yathā--"niḥ śeṣacyutacandanam'--ityādi / vyaṅgyārthasya yathā--"ua ṇiccala-" ityādi / prakṛtipratyayādivyañjakatvaṃ tu prapañcayiṣyate /

śabdabodhyo vyanaktyarthaḥ śabdo 'pyarthāntarāśrayaḥ /
ekasya vyañjakatve tadanyasya sahakāritā // VisSd_2.18 //

************* COMMENTARY *************

Locanā:

(lo, ṛ) śabdabodhya ityarthāntaramapekṣate, natvekārthamātrapratipādako vyañjakaḥ yathā--durgālaṅghitetyādau / artho 'pi śabdamapekṣate yathā kālo madhurityādau / ekasyetyāderayamarthaḥ / śabdārthayorekasya vyañjakatve taditaraḥ sahakārī satu avarjanīyasānnidhimātreṇāvasthitaḥ / kintu yatra yacchaktirutkaṭā tatra tanmūlo vyañjakatvavyapadeśaḥ /

********** END OF COMMENTARY **********

yataḥ śabdo vyañjakatve 'pyarthāntaramapekṣate, artho 'pi śabdam, tadekasya vyañjakatve 'nyasya sahakāritāvaśyamaṅgīkartavyā /

abhidhāditrayopādhivaiśiṣṭyātrtrividho mataḥ /
śabdo 'pi vācakastadvallakṣako vyañjakastathā // VisSd_2.19 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) vaktṛboddhavyādidaśavaiśiṣṭyāt yār'tho vyañjanoktā, sā vyañjakārthatrauvidhyāt trividhetyāha--arthānāṃ vyañjakārthānām / iyaṃ daśavidhā vyañjanā / niḥ śeṣetyādau lakṣyārthasya vyañjakatvaṃ svamatābhiprāyeṇaivoktam / uktaśabdārthavyañjakārthatraividhyasyaivoktatvāt idānīṃ vyañjakaśabdasyāpi traividhyamāha--abhidhāditrayeti /

********** END OF COMMENTARY **********

abhidhopādhiko vācakaḥ / lakṣaṇopādhiko lakṣakaḥ / vyañjanopādhiko vyayañjakaḥ / kiñca--

tātparyākhyāṃ vṛttimāhuḥ padārthānvayabodhane /
tātparyārthaṃ tadarthaṃ ca vākyaṃ tadvodhakaṃ pare // VisSd_2.20 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) na kevalaṃ vācyāditrividha eva śabdasyārtho 'pi tu vācyāditrayabhinnaḥ padārthasaṃsargo 'pi śabdārthastadbodhakaṃ ca vākyamityāha--kiṃ cetyādinā / padārthānvayabodhane tadanvayabodhanimittam / pare naiyāyikāstātparyyākhyāṃ vṛttimāhuḥ / tadarthaṃ tasyā vṛtterviṣayarūpamarthaṃ tātparyyārthaṃ saṃsargarūpaṃ tadvodhakaṃ ca vākyamityāhuḥ /

********** END OF COMMENTARY **********

abhidhāyā ekaikapadārthabodhanavirāmādvākyārtharūpasya padārthānvayasya bodhikā tātpaya nāma vṛttiḥ / tadarthaśca tātparyārthaḥ / tadvodhakaṃ ca vākyamityabhihitānvayavādināṃ matam /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) abhidhāyāḥ saṃsargabodhane 'sāmarthyaṃ darśayan vyācaṣṭe--abhidhāyā iti /
tadarthaśceti saṃsargarūpa ityarthaḥ /
abhihitānvayavādināṃ naiyāyikānāṃ padena padārthe 'bhihite smārite tadanvayabodho vākyādeva //

iti /

iti śrīsāhityadarpaṇaṭīkāyāṃ dvitīyaparicchedavivaraṇam

********** END OF COMMENTARY **********

ihi sāhityārpaṇo vākyasvarūpanirūpaṇo nāma dvitīyaḥ paricchedaḥ /

tṛtīyaḥ paricchedaḥ

atha ko 'yaṃ rasa ityucyate--

************* COMMENTARY *************

Vijñapriyā: (vi, ka) vākyaṃ rasātmakabhityuktatvādrasaṃ nirūpayituṃ pṛcchati--atheti /

Locanā:

(lo, a) rasasvarūpaṃ nirūpayitukāmastasyāvasarapraptatvaṃ darśayannāha--atheti / atha--kāvyasvarūpanirūpaṇānantaraṃ koyaṃ raso yadātmakaṃ vākyaṃ kāvyamityarthaḥ / ityapekṣāyāmucyate--tatsvarūpaṃ nirūpyate /

********** END OF COMMENTARY **********

vibhāvenānubhāvena vyaktaḥ saṃcāriṇā tathā /

************* COMMENTARY *************

Vijñapriyā:

(kha) vibhāvo ratyāderālambanoddīpanakāraṇadūyam / anubhāvastasya kāryam / sañcārī vyabhicārī, nirvedādirūpaḥ kāryaviśeṣaḥ / tasya pṛthagupādānaṃ ca govṛṣanyāyāt prāśastyārtham, praśastyaṃ ca ratyādeḥ śīghrapratipādakatvāt / yadyapi vibhāvāditrayasya militasyaiva rasahetutā vakṣyate, tathāpi yatra śloke militā na santi tatraikenānyavyañjane vyabhicāriṇāmanyāpekṣayā śīghravyañjakatvabhityetaddvārā rasasyāpi śīghrapratipādakatvaṃ bodhyam /

********** END OF COMMENTARY **********

rasatāmeti ratyādiḥ sthāyībhāvaḥ sacetasām // VisSd_3.1 //

************* COMMENTARY *************

Vijñapriyā:

(ga) ratyādiḥ sthāyī bhāvo rasatāmetītyanvayaḥ / nanu rāmādivṛttī ratyādirvibhāvādibhirvyajyate / tadvyañjanāvaśādeva rasāderasaṃlakṣyakramavyaṅgyaparibhāṣā, tataśca bhāvanopanītaḥ sa ratyādirvibhāvādiniṣṭhena svādanākhyavyāpāreṇa sāmājikaratyādyabhedenāropyamāṇaḥ svaprakāśānandatayā tathā pariṇamatīti pariṇāmavādasiddhāntena, tasya sāmājike rasatāprāptiḥ / evamevāgre vyaktirbhaviṣyati /

Locanā:

(lo, ā) vibhāvenetyādi--sacetasāṃ-sahṛdayānāṃ ratyādiḥ sthāyībhāvaḥ / bhāvyate-vāsyate iti vyutpattyā anādivāsanāntarlona ityarthaḥ / taduktam---

"vāsanānādikālīnā yāsau hṛdi sacetasām /
svasāmagrīṃ samāsādya vyaktā saiti rasātmatām" //

yadyapīha milito ratyādiḥ prapānakarasanyāyena carvyamāṇo 'khaṇḍasvarūpo rasaḥ, tathāpi lokaprasiddhimāsādya pratyabhijñānāt sthāyibhāvo rasatāmeti /

********** END OF COMMENTARY **********

vibhāvādayo vakṣyante /

************* COMMENTARY *************

Locanā:

(lo, i) ityuktaṃ vivṛṇoti-vibhāvādaya iti / vakṣyate ihaiva paricchede / sāmānyatastu--

"kāraṇāni ca kāryāṇi sahakārīṇi yāni ca /
ratyādeḥ sthāyino loke tāni cennāṭyakāvyayoḥ /
vibhāvā anubhāvāśca kathyante vyabhicāriṇaḥ" //

tyuktaprakārāḥ / daṇḍyādyairutkam---

"vibhāvairanubhāvaiśca sāttvikairvyabhicāribhiḥ /
ānīya nītaḥ svādyatvaṃ sthāyibhāvo rasaḥ smṛtaḥ" //

********** END OF COMMENTARY **********

sāttvikāścānubhāvarūpatvāt na pṛthaguktāḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) nanu sāttvikabhāvo 'pi rasādivyañjakaḥ, sa kathaṃ nokta ityata āha---sāttvikāśceti / te cāgre vakṣyante /

Locanā:

(lo, ī) tatkathamatra lakṣaṇe sāttvikānāmanupādānamityāśaṅkyāha--sāttvikāśceti / sāttvikāḥ stambhasvedādayaḥ /

********** END OF COMMENTARY **********

vyakto dadhyādinyāyena rūpāntarapariṇato vyaktīkṛta eva raso na tu dīpena ghaṭa iva pūrvasiddho vyajyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) pariṇāmavādasiddhāntaṃ darśayati---dadhyadinyāyeneti / dugdhameva yathāmladravyayogād dadhyādirūpatayā pariṇamati; tannyāyena rāmādiratyādireva vibhāvādiniṣṭhakhādanākhyavyāpāreṇa sāmājikaratyādau abhedenāropyamāṇaḥ svaprakāśānandatmakajñānarūpatayā pariṇamatītyarthaḥ / vyakta ityasyārthaṃ pariṇata ityantena darśayitvā, tādṛgavastha eva rasaḥ, natu atādṛgavastha iti pratipādayan punarāha---vyakto vyaktīkṛta eveti / idaṃ ca vyaktīkṛtarasāsvādākhyena vyāpāreṇa vibhāvādiniṣṭhena vyañjanābhinnavyāpārāntareṇa rāmādiratyādyāropaviṣayasāmājikaratyādeḥ svaprakāśānandarūpatayā viṣayīkaraṇamityagre vyaktirbhaviṣyati /

Locanā:

(lo, u) dadhyādīti---yathā dugdhaṃ dadhirūpeṇa pariṇamate ityarthaḥ /

********** END OF COMMENTARY **********

taduktaṃ locanakāraiḥ-- "rasāḥ pratīyanta iti tvodanaṃ pacatītivad vyavahāraḥ" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) odanaṃ pacatītivaditi / pākottaramevodanotpattestaṇḍulapākasyaiva tatropacāraḥ vyañjanayā, ratyādipratīterevaṃ rase vyañjanayā pratītyupacāraḥ ityarthaḥ / ayamupacāro mānasa eva; śābdastu nopacāraḥ / kintu odanapadasya taṇḍule lakṣaṇeti bodhyam /

Locanā:

(lo, ū) odanaṃ pacatītivat--na khalvodanaḥ pūrvasiddho vyajyate, kintu pakvaḥ san odano bhavatīti tathāyamapi vyaktaḥ san raso bhavatītyarthaḥ /

********** END OF COMMENTARY **********

atra ca ratyādipadopādānādeva prāpte sathāyitve punaḥ sthāyipadopādānaṃ ratyādīnāmapi rasāntaraṣvasthāyitvapratipādanārtham / tataśca hāsakrodhādayaḥ śṛṅgāravīrādau vyabhicāriṇa eva / taduktam-- "rasāvasthaḥ parambhāvaḥ sthāyitāṃ pratipadyate" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) rasatāmeti ratyādiḥ sthāyībhāvaḥ sacetasām"iti yaduktaṃ tatra sthāyītyasya upādānaphalamāha--atra ratyādīti / asthāyitvapratipādanārthamiti--kintu vyabhicāribhāvatvapratipādanārthamiti bodhyam, tadāha--tataśceti / rasāntare sthāyitvābhāve saṃvādamāha--taduktaṃ rasāvastha iti / rasa eva uttarakālam avasthā yasya / paraṃ kevalaṃ tādṛśo hāsakrodhādibhāvaḥ sthāyitāṃ pratipadyate ityarthaḥ / atādṛgavasthastu na sthāyitvaṃ pratipadyate ityarthaḥ /

Locanā:

(lo ṛ) kodhādaya ityādiśabdāt jugupsādayaḥ / rasāvasthaḥ rasarūpatāpraptiyogyaḥ /

********** END OF COMMENTARY **********

asya svarūpakathanagarbha āsvādanaprakāraḥ kathyate--

sattvodrekādakhaṇḍasvaprakāśānandacinmayaḥ /
vedyāntarasparśaśūnyo brahmāsvādasahodaraḥ // VisSd_3.2 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) sattvodrekāditi kārikārthaṃ pratipadaṃ svayameva vyākhyāsyati / cinmaya ityatra cid jñānam / svākāravadabhinnatveneti---ayaṃ ratyādijñānarūpo rasaḥ pariṇāmavaśādratyādyabhinnatvena viśiṣṭa āsvādyate ityarthaḥ / natvabhinnatvaṃ tadvodhe prakāraḥ / āropyamāṇarāmādiratyādyabhedana adhikaraṇībhūtasāmājikaratyādereva yaḥ svaprakāśa āsvādaḥ tasyeva rasatvāt tatra cābhinnatvābhāvāt / tatrāsvādatadviṣayaratyāderamabhede svākāravādektaṃ dṛṣṭāntamāha--svākāravaditi / svākāravāde hi viṣayo jñānābhinno jñānasyākāra eveti /

Locanā:

(lo, ṝ) samprati kīdṛgasāvāsādyate yenaitadāsvādanalampaṭaḥ kāvye pravartiṣyate lokaḥ ityāśaṅkyoktāṃ sattvodrekāditi kārikāmavatārayati--asyeti / āsvādanaprakāra iti upacāraprayogaḥ; asyā'svādanātiriktatvāt / sattvodrekāditi---svātmaivākāraḥ / sa yathābhinnatvenānubhūyate upacārāditi śeṣaḥ tathāyamāsvādyate / vivṛṇoti--

********** END OF COMMENTARY **********

lokottaracakatkāraprāṇaḥ kaiścit pramātṛbhiḥ /
svākāravadabhinnatvenāyamāsvādyate rasaḥ // VisSd_3.3 //

"rajastamobhyāmaspṛṣṭaṃ manaḥ satvamihocyate" ityuktaprakāro bāhyameyavimukhatāpādakaḥ kaścanāntaro dharmaḥ sattvam / tasyodreko rajastamasī abhibhūya āvirbhāvaḥ / atra ca hetustathāvidhālaukikāvyārthapariśīlanam / akhaṇḍa ityeka evāyaṃ vibhāvādiratyādiprakāśasukhacamatkārātmakaḥ atra hetuṃ vakṣyāmaḥ / svaprakāśatvādyapi vakṣyamāṇaparītyā / cinmaya iti svarūpārthe mayaṭ /

************* COMMENTARY *************

Locanā:

(lo, ḷ) rajastamobhyāmiti---mano hi satvarajastamorūpaṃ triguṇātmakam / bāhyameyā ghaṭapaṭādayaḥ / āntaro dharmaḥ sattvamātrāvasthitirūpaḥ / nanu kathamevaṃvidhaḥ sattvodreko jāyate, tataśca kathamakhaṇḍasvaprakāśānandād bodhaḥ ityāśaṅkyāha--tatra ceti / ayamāśayaḥ-"sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata / pramādamohau tamaso bhavato 'jñānameva ca / ityādi bhagavadvacanāt triguṇātmake manasi sattvāṃśasya prakāśe sukhetpattiḥ sattvāṃśasya prakāśaśca rajastamasorabhibhavād vaiṣayikaṃ sukhaṃ janayati / tathā hi sattvāṃśaprakāśatāratamyād vaiṣayikasukhasyāpi tāratamyaṃ dṛśyate / tacca sukhatāratamyaṃ sukhakāraṇatāratamyahetukamityavaśyamabhyupagantavyam / tacca sukhakāraṇaṃ yadi sakalalaukikasukhakāraṇottaraṃ tena rajastamasorabhibhavaḥ sarvathā śakyakriya eveti / tato nyāyāt lokottarakāvyārthaśravaṇarūpakāraṇāt sarvathā rajastamasyabhibhūya manasaḥ sattvāṃśasyaiva prakāśastadā tanmātrahetuko 'khaṇḍaprakāśarūpa ātmāvabodhaḥ pramāṇika eva / ata evāhuḥ--"svādaḥ kāvyārthasambhedādātmānandasamudbhavaḥ / "ityuktaprakāraḥ / sa cātmānandād bodho yadi"anvayavyatirekābhyāṃ nirasya prāṇato yataḥ / vīkṣyāsannasya ko 'smīti tattvamityāha---sauhṛdāt"ityādi / śāstrānayanahetukaḥ syāt tadā nirupahitaṃ brahma prakāśate / yadi punarnādyakāvyadarśanaśravaṇābhyāṃ, tadā vibhāvādisamvalita-ratyādyaṃśakarburitatvena kiṃkurmaḥ / kāraṇavecitryasyaivāyaṃ sahṛdayānubhavasiddho 'nubhāva iti tasya ca ratyādyaṃśaśavalatve 'pi yathā svaprakāśatamoviruddhaṃ tathehagre darśayiṣyate / etadevāha---svaprakāśatvādyapi vakṣyamāṇarītyeti / ratyādyaṃśaśavalatvādeva cāsya brahmāsvādasya sahodaratvaṃ; natu tattvaṃ sūtreṇoktam / svarūpārtha ityanena mayaṭaḥ prastutārthasya nirāsaḥ, tena svaprakāśānandacidabhinnatvaṃ rasasyoktaṃ bhavati /

********** END OF COMMENTARY **********

camatkāraśicattavistārarūpo vismayāparaparyyāyaḥ / tatprāṇatvañcāsmadvṛddhaprapitāmahasahṛdayagoṣṭhīgariṣṭhakavipaṇḍitamukhyaśrīmannārāyaṇapādairuktam / tadāha dharmadattaḥ svagranthe--

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) tatra sattvamācaṣṭe--rajastamobhyamiti / bāhyameyavimukhatāsāmājikasyāvirbhāvaḥ udbodhaḥ sahakāriprāptyā kāryajanakateti yāvat / sahakāriprāptiṃ darśayati--tatra ca heturiti / ekatvaṃ grāhayati---vibhāvādīti / vibhāvādiśca ratyādiśca tadviṣayaṃ yat svaprakāśarūpaṃ sukhaṃ tatsahitaḥ camatkāra ātmā svarūpaṃ yasya tādṛśaḥ / camatkāraśca vismaya iti vakṣyate / tādṛśasukhacamatkārayorekadā sthitau tatra hetuṃ vakṣyāmaḥ "vyāpārosti vibhāvādeḥ"ityādinā / vibhāvādeḥ svādanākhyavyāpārasya camatkārahetutāyāḥ sāmājikānāṃ rāmādināyakābhedāropahetutāyāśca vakṣyamāṇatvāt / cinmaya itīti---svaprakāśānanda eva cid jñānaṃ tat svarūpa ityarthaḥ / jñānānandayorabhedasvīkārāt / lokottaracamatkārapadārthaṃ vyācaṣṭe---camatkāra iti / cittasya vistāraḥ ātmasaṃyogaviśeṣeṇa janitaṃ vilakṣaṇaṃ jñānam / tadeva darśayati---vismayeti / tatprāṇatvaṃ ca tatsahabhāvenaiva sthityā / tadāhetyādi kimapi nārāyaṇasyaivoktiḥ /

********** END OF COMMENTARY **********

rase sāraścamatkāraḥ sarvatrāpyanubhūyate /
taccamatkārasāratve sarvatrāpyadbhuto rasaḥ /
tasmādadbhutamevāha kṛtī nārāyaṇo rasam" //

iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) rase sāra iti rasāsvādahetutvāt sāraḥ / taccamatkārasāratve iti sati saptamīyam / camatkārasya vismayarūpatvāt tena svaprakāśasukhe 'tiśayakaraṇāt tasya sāratvaṃ vilakṣaṇasukhātmakarasajanakatvam / tasmin sati śṛṅgārādirasakāvyeṣvapi adbhuto rasaḥ sambhavati / tathā ca sāmānyataḥ śṛṅgārādirase jāte 'dbhutamutpādya vilakṣaṇāsvādarūpaḥ prakṛṣṭaśṛṅgārādiraso janyata ityarthaḥ / kāvyaprakāśe tu āsvāda eva camatkāraḥ natu tadbhinno vismayaḥ / ityadbhutapraveśo na sarvatra / tasmādadbhutameveti--ataḥ śṛṅgārādikāvye prakṛṣṭaśṛṅgārādijanakatayā adbhutamapi rasamabravīdityarthaḥ /

Locanā:

(lo, ai) nārāyaṇadāsairapyuktamiti---camatkāra eva sarvarasapraṇabhūtaḥ / tasya ca ratyādyaṃśaśavalatvena yathāyathaṃ śṛṅgārādivyapadeśaḥ / tadbhāvādadbhutavyapadeśa iti /

********** END OF COMMENTARY **********

kaiściditi prāktanapuṇyaśālibhiḥ / yaduktam-- "puṇyavantaḥ pramiṇvanti yogivadrasasantatim" / iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) puṇyavadbhiriti--puṇyaśālibhiriti kvacit pāṭhaḥ / vāsanāyāmāsvādanākhyavyāpāre ca puṇyameva heturityarthaḥ / "na jāyate tadāsvādo vinā ratyādivāsanām'; iti vakṣyamāṇatvāt / "vilakṣaṇa evāyaṃ kṛtijñaptibhedebhyaḥ svādanākhyaḥ kaścid vyāpāra'; iti vakṣyamāṇatvācca /

Locanā:

(lo, o) puṇyavanta iti / pramiṇvantītyatrāpi pūrvavadupacāraḥ / svaprakāśarūpasyāsya pramāviṣayatvānupapatteḥ / yogivaditi / yathā yoginaḥ śuddhaṃ brahma svaprakāśānandacidrūpatayā sākṣātkurvanti ratyādyaṃśakarburitamapi tathā puṇyavanta ityarthaḥ / tathā coktaṃ "vibhāvādisaṃbhinnānudriktāṅgaratyādyaṃśakarburitaḥ svaprakāśānandacamatkārarūpo rasaḥ'; iti / kicittu ratyādisaṃbhinnānandasākṣātkārānantaraṃ praśāntanikhilaprapañcacidānandamayabrahmatattvābhivyaktiṃ suṣuptidaśāvat samādhivaccecchanti / yadāhuḥ---

pāṭhyādatha dhruvākhyānāttataḥ saṃpūrite rase /
tadāsvādabharaikāgro hṛṣyatyantarmukhaḥ kṣaṇam //

tato nirviṣayasyāsya svabhāvo 'vasthito nijaḥ / vyajyate hlādaniṣyando yena tṛpyanti yoginaḥ /

ācāryāstu śavalitasyaivānubhavāt sukhamanubhavāmīti pratisandhānasya ca tāvatavopapatteradhikaṃ necchanti / rasasantatiṃ santanyamānaṃ rasam / santanyamānatvena vrahmāsvādasahodarasyāsya nidyayo 'vicchinnapravāhavāhitvaṃ sūcitam /

********** END OF COMMENTARY **********

yadyapi "svādaḥ kāvyārthasambhedādātmānandasamudbhavaḥ" ityuktadiśā rasasyāsvādānatiriktatvamuktam,

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) kāvyārthasaṃbhedāt iti / ratyādirūpo yaḥ kāvyasya vyaṅgyārthastatsaṃbhedāt--tatpariśīlanādityarthaḥ / vastutastu saṃbhedāditi lyab--garbhatvāt pañcamī tena vibhāvādiśavalita iti / ātmānandeti---ātmani ya ānandastadrūpeṇa samudbhavo yasya tādṛśa ityarthaḥ / tathā ca ānandātmakasya rasasya svādānatiriktatvabhityarthaḥ /

Locanā:

(lo, au) kāvyārtho vibhāvādiḥ / tatsambhedāditi lyablope paccamī tena vibhāvādiśavalita ityarthaḥ /

********** END OF COMMENTARY **********

tathāpi "rasaḥ svādyate" iti kālpanikaṃ bhedamurarī kṛtya karmakarttari vā prayogaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) kālpanikam--abhede bhedāropeṇa bhedam / karmakartari veti--"bhidyate kuśūlaḥ svayameva"ityatra ekasyaiva kuśūlasya karmatvakarttṛtvobhayavivakṣayā bhedāropavadatrāpi āsvādyāsvādanayorabhedepi bhedavivakṣayā karmakartari prayogaḥ ityarthaḥ / naca āsvādye āsvādasya viṣayitāeva, tatkathaṃ kartṛtvamiti vācyam, svaprakāśatvena tatra kartṛtvāropāt /

********** END OF COMMENTARY **********

taduktam-"rasyamānatāmātrasāratvāt prakāśaśarīrādananya eva hi rasaḥ" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) rasyamānatāmātrasāratvāditi--sārapadamatra svarūpārthakam / tathā ca rasyamānatāyā āsvādakarmatvaṃ darśitam / prakāśaśarīratvena āsvādakartṛtvaṃ ca darśitam / tathā ca karmakartṛtvamupapāditam / svaprakāśasya prakāśakobhayarūpatvāt tābhyāmananya evetyarthaḥ /

Locanā:

(lo, a) kālpanikamaupacārikam / karmakartari veti / svādyate-āsvādyate pramāṇāntaropanītaratyāditādātmyena samullikhyata ityarthaḥ /

********** END OF COMMENTARY **********

evamanyatrāpyevaṃvidhasthaleṣūpacāraṇa prayogo jñeyaḥ / nanvetāvatā rasasyājñeyatvamuktaṃ bhavatīti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) evamanyatrāpīti--saḥ pratīyata ityādāvityarthaḥ / nanvetāvateti--rasasyāsvādābhinnatvakathanenetyarthaḥ / ajñeyatvaṃ svabhinnajñānagrāhyatvamityarthaḥ / svenaiva svasvagrāhyatvena ghaṭādivat jñeyatvāsiddheriti bhāvaḥ /

********** END OF COMMENTARY **********

vyañjanāyāśca jñānaviśeṣatvād dvayoraikyamāpatitam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) nanu vibhāvādijanyena vyañjanādhīnajñānenaiva viṣayīkaraṇāt svabhinnajñānagrāhyatvamastyevetyāśaṅkāyāmāha--aṅkāyāmāha---vyañjanāyāśca jñānaviśeṣatvāditi / vyañjanāyāḥ vyañjanādhīnajñānasya jñānaviśeṣatvāt āsvādarūpajñānaviśeṣatvāt / tathā ca taddaśāyāṃ tadbhinnajñānagrāhyatvādajñeyatvamityarthaḥ / tathā ca rasarūpāsvādavyañjanādhīnajñānayoraikyamevāpatitamityāha---dvayoraikyam iti / dvayorāsvādābhinnarasavyañjanādhīnajñānayorityarthaḥ / nanvetāvatā kimaniṣṭamityato vibhāvādervyañjakatvānupapattyā rasasya vyaṅgyatvānupapattiḥ evāniṣṭamitivaktuṃ prathamaṃ vibhāvādervyañjakatvānupapattiṃ ghaṭavyañjakadīpavailakṣaṇyena sādhayati---tataśceti / ghaṭādervyañjako yathā dīpo vibhāvādestathātvābhāvād ghaṭavyañjakadīpato vibhāvādeḥ pārthakyaṃ pṛthagbhāvo vailakṣaṇyamiti samudāyārthaḥ / yathāśrutākṣarārthena tvayamartho na ghaṭate, svaviṣayajñānena svajanyajñānena vā ghaṭadhiyo hetordepasya ghaṭavyañjakabhāvaprasaktyā "yathā dīpa'; iti dṛṣṭāntānupapatteḥ / ato 'trajñāneneti / tṛtīyābhede / "arthenaiva viśeṣo hi nirākāratayā dhiyām'; itivat / tathā ca svajanyajñānābhinnāyā anyasya jñānadanyasya dhiyo heturyaḥ sa eva siddhe jñānaṃ vināpi siddhe arthe vyañjako mato yathā dīpa ityarthaḥ vibhāvādistu svajanyavyañjanādhīnajñānabhinnasyā'svādātmakarasāderjanaka eva na dīpavat vyañjaka ityarthaḥ / anyathābhāve anyathātve svajanyaṃ pratyapi svasvavyañjakatve ityarthaḥ / asya vibhāvādeḥ kārakāt ko viśeṣa ityarthaḥ / ghaṭapratīpavat dvau yau vyaṅgyavyañjakau tayoḥ sakāśādanayoḥ rasavibhāvādyoḥ pārthakyaṃ vailakṣaṇyamevetyarthaḥ / na tu vyaṅgyavyañjakayoḥ parasparaṃ pārthakyaṃ bheda ityarthaḥ / tadā pratyuta rasasya vyaṅgyatvasyaiva siddherāśaṅkānupapatteḥ /

Locanā:

(lo, ā) etāvatetyatra prabandheneti śeṣaḥ / rasasya vyaṅgyatvena nirūpyamāṇasyaikaṃ jñānatvāviśeṣādityarthaḥ /

********** END OF COMMENTARY **********

tataśca--
"svajñānenānyadhīhetuḥ siddher'the vyañjako mataḥ /
yathā dīpo 'nyathābhāve ko viśeṣo 'sya kārakāt" //

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) vyañjanāsvādayorāśaṅkitamaikyaṃ nirasya rasāvasthasya vyaṅgyatvābhāvaṃ siddhāntayan āha---"cet satyamiti" /

Locanā:

(i) anyadhīheturvyaṅgyabuddheḥ kāraṇam / siddhe natu sādhye vyañjako mataḥ śabda ityarthaḥ / yathā dīpa iti / na khalu dīpo ghaṭādikaṃ karoti / kintu svaprakāśena siddhameva taṃ prakāśayati / anyathābhāve-asiddhasya sādhane /

********** END OF COMMENTARY **********

ityuktadiśā ghaṭapradīpavadvyaṅgyavyañjakayoḥ pārthakyameveti kathaṃ rasasya vyaṅgyateti cet, satyamuktam /

************* COMMENTARY *************

Locanā:

(lo, ī) uktadiśā dhvanikārādyuktamārgeṇa vyaṅgyavyañjakayoḥ pārthakyamityanena vyañjanāyā vyaṅgyasya ca pārthakyaṃ nyāyasiddhameva iti bhāvaḥ / na khalu ghaṭasya dīpaprakāśenaikyam /

********** END OF COMMENTARY **********

ata evāhuḥ-- "vilakṣaṇa evāyaṃ kṛtijñaptibhedebhyaḥ svādanākhyaḥ kaścidvyāpāraḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) kṛtijñaptibhedebhya iti--kṛtirutpādako vyāpāraḥ daṇḍaderbhramyādiḥ / jñāptiḥ jñāpako vyāpāraḥ, abhidhālakṣaṇāvyañjanāḥ; tebhyo vyāpārebhyo bhinna ityarthaḥ / svādanākhyaḥ āsvādarūpaḥ svaprakāśajñānajanako vṛttiviśeṣa ityarthaḥ / tathā ca tad viṣaya eva rasaḥ / vyañjanādhīnajñānaṃ tu ratyadiviṣayaḥ tato bhinnameva ityato rasavyañjanādhīnajñānayornaikyamityuktam / sa ca vibhāvādirniṣṭo vyañjanābhinna ityarthaḥ / tathā ca vyañjanayā ratyādijñānameva, svādanākhyavyāpāreṇa tu rasāsvāda ityanvayaḥ / nanu kathaṃ tarhi raso vyaṅgya ityucyate ityata āha---abhidhādīti / vilakṣaṇo vyāpāro vyañjanā raso vyaṅgya iti vyahgyarāmādiratyādyāropādhikaraṇasāmājikaratyādeḥ rasarūpatayā pariṇāmāt paramparayā vyaṅgya ityarthaḥ /

Locanā:

(lo, u) ata eveti--; āhurityasya vyaṅgyatvamuktaṃ bhavatītyatra dūrasthenetiśabdenānvayaḥ / ata eva-yato jñānarūpa eva rasa ityarthaḥ / āhurnyāyavidaḥ prācīnācāryā iti śeṣaḥ / kṛtiḥ karaṇaṃ; jñaptirjñānam; svādanaṃ svādaḥ"svādaḥ kāvyārthasaṃbhedādātmānandasamudbhava"ityuktaprakāraḥ / kaścidityalaukikaḥ / vyāpāraḥ--vyāpāraviṣayādrasādabhinnaḥ / vilakṣaṇo vyañjakāditi śeṣaḥ /

********** END OF COMMENTARY **********

ata eva hi rasanāsvādanacamatkaraṇādayo vilakṣaṇā eva vyapadeśāḥ" iti / abhidhādivilakṣaṇavyāpāramātraprasādhanagrahilairasmābhī rasādīnāṃ vyaṅgyatvamuktaṃ bhavatīti /

************* COMMENTARY *************

Locanā: (ū) vyaṅgyatvamuktaṃ, prakāśanamātropacārādityarthaḥ /

********** END OF COMMENTARY **********

nanu tarhi karuṇādīnāṃ rasānāṃ duḥ khayatvādrasatvaṃ (tadunmukhatvaṃ ) na syādityucyate--

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) rasatvaṃ na syāditi---svaprakāśānandarūpatvādrasasya ityarthaḥ /

********** END OF COMMENTARY **********

karuṇādāvapi rase jāyate yatparaṃ sukham /
sacetasāmanubhavaḥ pramāṇaṃ tatra kevalam // VisSd_3.4 //

************* COMMENTARY *************

Vijñapriyā:

(vi, na) rase iti--karuṇādau rasa grāhye karuṇādirasasvarūpameva yat sukhaṃ jāyata ityarthaḥ / rasātiriktasukhābhāvāt / sacetasāmanubhava iti / rasādīnāmeva śokaduḥ khaṃ tajjñātṝṇaāṃ, sāmājikānāṃ tu sukhameva jāyata ityatra sacetasāmanubhavaḥ pramāṇamityarthaḥ /

Locanā:

(ṛ) nanviti / tarhi yadidṛśānandasvarūpo rasa ityarthaḥ / rase sukhamityupacāraḥ / sacetasāṃ sahṛdayānām / teṣu karuṇādiṣu /

********** END OF COMMENTARY **********

ādiśabdādbībhatsabhayānakādayaḥ / tathāpyasahṛdayānāṃ mukhamudraṇāya pakṣāntaramucyate--

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) asahṛdayānāmapi paraduḥ khajñānādapi duḥ khameva jāyate ityevaṃhṛdayānāmapītyarthaḥ /

********** END OF COMMENTARY **********

kiñca teṣu yadā duḥkhaṃ na ko 'pi syāttadunmukhaḥ /

nahi kaścat sacetā ātmano duḥkhāya pravarttate / karūṇādiṣu ca sakalasyāpi sābhiniveśapravṛttidarśanāt sukhamayatvameva /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha)kiñca teṣviti---duḥ khahetutve anupapattyantaramityarthaḥ /

Locanā:

(lo, ṝ) sābhiniveśā, natu rājādikāritā /

********** END OF COMMENTARY **********

anupapattyantaramāha--

tathā rāmāyaṇādīnāṃ bhavitā duḥkhahetutā // VisSd_3.5 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) tathā rāmāyaṇeti---rāmāyaṇamatra karuṇarasaviśiṣṭatadekadeśaḥ / duḥkhahetutva-prasaṅga iti--tathā ca tat--śravaṇe na kopi pravartate /

Locanā:

(lo, ḷ) rāmāyaṇaṃ vālmīkimahākāvyam /

********** END OF COMMENTARY **********

karuṇarasasya duḥ khahetutve karuṇarasapradhānarāmāyaṇādiprabandhānāmapi duḥkhahetutāprasaṅgaḥ syāt / nanu kathaṃ duḥkhakāraṇobhyaḥ sukhotpattirityāha--

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) duḥ khahetubhya iti---paraśokādayaḥ svaduḥ khahetava eva, tebhyaḥ kathamityarthaḥ /

********** END OF COMMENTARY **********

hetutvaṃ śokaharṣādergatebhyo lokasaṃśrayāt /
śokaharṣādayo loke jāyantāṃ nāma laukikāḥ // VisSd_3.6 //

************* COMMENTARY *************

Vijñapriyā:

(ma) hetutvamiti lokasaṃśrayāt---loke dṛṣṭatvāt svīya--śokaharṣāderhetutvagatebhyaḥ paraśokādikāraṇebhyo laukikāḥ śokaharṣādayo jāyantāṃ nāmeti tuṣyatu durjana iti nyāyena uktvā āha---alaukiketi /

********** END OF COMMENTARY **********

alaukikavibhāvatvaṃ prāptebhyaḥ kāvyasaṃśrayāt /
sukhaṃ sañjāyate tebhyaḥ sarvebhyo 'pīti kā kṣatiḥ // VisSd_3.7 //

************* COMMENTARY *************

Locanā:

(lo, e) hetutvamiti--hetutvaṃ gatebhyo rāmavanavāsādibhyo lokasaṃśrayāt; natu kāvyasaṃśrayāt / loke natu kāvye; laukikāḥ; natvalaukikāḥ / tebhyaḥ--- rāmavanavāsādibhyaḥ /

********** END OF COMMENTARY **********

ye khalu rāmavanavāsādayo loke "duḥkhāraṇāni" ityucyante ta eva hi kāvyanāṭyasamarpitā alaukikavibhāvanavyāpāravattayā kāraṇaśabdavācyatāṃ vihāya alaukikavibhāvaśabdavācyatvaṃ bhajante / tebhyaśca surate dantadhātādibhya iva sukhameva jāyate /

************* COMMENTARY *************

Locanā:

(lo, ai) alaukikavibhāvanavyāpāravattayā, natu paryāyāntaratvamātreṇa / vibhāvanādisvarūpaṃ vakṣyate / surate dantaghātādibhya iti / anena dekhakālādiviśeṣeṇaṣeṇa sukhamayasyāpi duḥ khamayatvaṃ; duḥ khamayasyāpi sukhamayatvam / ata evāhuḥ;--"prapañcasya sukhaduḥ khamohātmakatvam"--sāṅkhyāḥ

********** END OF COMMENTARY **********

ataśca "laukikaśokaharṣādikāraṇobhyo laukikaśokaharṣādayo jāyante" iti loka eva pratiniyamaḥ / kāvye punaḥ

************* COMMENTARY *************

Locanā:

(o) kāvye alaukikārthe /

********** END OF COMMENTARY **********

"sarvebhyo 'pi vibhāvādibhyaḥ sukhameva jāyate" iti niyamānna kaściddoṣaḥ / kathaṃ tarhi hariścandrādicaritasya kāvyanāṭyayorapi darśanaśravaṇābhyāmaśrupātā dayo jāyanta ityucyate--

aśrupātādayastadvaddrutatvāccetaso matāḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) drutatvāccetasa iti--cittasya sadayatvameva drutatvam / sukhasattvepi taddayayā aśrupatā iti bhāvaḥ /

Locanā:

(lo, au) drutatvāt--dravībhāvāt rasoddhodha iti /

********** END OF COMMENTARY **********

tarhi kathaṃ kāvyataḥ sarveṣāmīdṛśī rasābhivyaktirna jāyata ityata āha--

na jāyate tadāsvādo vinā ratyādivāsanām // VisSd_3.8 //

************* COMMENTARY *************

Vijñapriyā:

(ra) vinā ratyādivāsanāmiti--tathā ca puṇyajanitaratyādivāsanāpi rasāsvādaheturityuktam /

********** END OF COMMENTARY **********

vāsanā cedānīntanī prāktanī ca rasāsvādahetuḥ, tatra yadyādyā na syāttadā śrotriyajaranmīmāṃsakādīnāmapi sa syāt /

************* COMMENTARY *************

Vijñapriyā:

(la) yadyādyeti--idānīntanītyarthaḥ / otriyeti--jaranmīmāṃsakā hi kāryakāraṇabhāvāditarkamātrānuśīlanān na kāvyarasāsvādavantaḥ tadanuśīlanācca tadānīntanavāsanāvanta ityarthaḥ / naca prāktanavāsanābhāvādeva teṣāṃ na kāvyarasāsvāda ityevamucyatām, kimarthamidānīntana-vāsanāṅgīkāraḥ iti vācyam, teṣāmeva tarkānuśīlanatyāgena kāvyānuśīlanābhyāse rasodvodhena idānīntanyā api avaśyaṃvācyatvāt /

********** END OF COMMENTARY **********

yadi dvitīyā na syāttadā yadragiṇā mapi keṣāñcidrasodvodho na dṛśyate tanna syāt /

************* COMMENTARY *************

Vijñapriyā:

(va) rāgiṇāmapīti--kāvyarasabodhānubhāvavatāmapītyarthaḥ teṣāmidānīntana-vāsanābhāvādeva na rasodvodha iti vācyam / idānīntanavāsanājanakatadanurāgasattvena tatsattvāvaśyaṃbhāvāt / vastutastu vāsanātvenaiva kāraṇatvamucitam / natu tatra idānīntanatvādipraveśaḥ jaran mīmāṃsakānāṃ tu atyantatarkānurāga eva pratibandha ityevānvayaḥ /

********** END OF COMMENTARY **********

uktañca dharmmadattena--
"savāsanānāṃ sabhyānāṃ rasasyāsvādanaṃ bhavet /
nirvāsanāstu raṅgāntaḥ kāṣṭhakuḍyāśmasannibhāḥ" //

iti / nanu kathaṃ rāmādiratyādyudvodhakāraṇaiḥ sītādibhiḥ sāmājikaratyādyudvodhaityucyate--

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) nanu kathamiti---nāṭyakāvyadṛṣṭaśruta--sītādibhyaḥ ityarthaḥ

Locanā:

(lo, a) nanviti / rāmādiratyādyudvodhakāraṇaiḥ sītādibhiḥ sāmājikaratyādyudvodhaḥ tanmate rasatāmāpadyamānaḥ /

********** END OF COMMENTARY **********

vyāpāro 'sti vibhāvādernāmnā sādhāraṇīkṛtiḥ /
tatprabhāveṇa yasyāsan pāthodhiplavanādayaḥ // VisSd_3.9 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) vyāpārosti iti / sādhāraṇī kṛtiḥ sāmājike rāmādyabhedāroparūpasya, rāmādisītādau svīyatvāroparūpasya, svīyaratyādau rāmādiratyādyabhedāroparūpasya ca sādhāraṇī sā iti kārikārthaḥ / kartari api ktirata eva prayogāt / tatprabhāveṇeti / yasya hanūmadādeḥ pāthodhiplavanādayaḥ āsan pramātā tadabhedena svātmānaṃ pratipadyata ityarthaḥ / tatra hetumāha---tatprabhāveṇeti / sādhāraṇīkṛtiprabhāveṇetyarthaḥ / bhedāgrahe satyena abhedagraha upapadyate ityata āha---tadabhedeneti / bhedāgrahepi--sādhāraṇīkṛtiprabhāveṇetyarthaḥ /

Locanā:

(lo, ā) sādhāraṇīkṛtiḥ--sādhāraṇīkaraṇaṃ nāma / tatprabhāveṇa--sādhāraṇīkaraṇavyāparasya prabhāveṇa / tadabhedena

svātmānaṃ pratipadyata iti sambandhaḥ / yasyāsanniti / vivṛṇoti--tadabhedeneti / ayamarthaḥ, sabhyānāṃ rāmādyabhedapratipattau nāṭyakāvyayoḥ rāvaṇādidarśanaśravaṇābhyāṃ roṣodvodhena sabhātaḥ samutthāya dhanurākarṣaṇādirbhavat / bhedena pratipattau tu ātmaniṣṭaroṣādisthāyibhāvodvodho na syāt / evaṃ ca yo doṣaḥ samanantarameva darśayiṣyate / yaduktam---abhedena pratipadyate--akhyātivādināṃ śuktau rajatapratyaye bhedagrahavat /

********** END OF COMMENTARY **********

pramātā tadabhedena svātmānaṃ pratipadyate /

nanu kathaṃ manuṣyamātrasya samudralaṅghanādāvutsāhodvodha ityucyate--

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) itthaṃ svasmin hanumadādyābhedāropamuktvā tadutsāhajñānādeva svotsāhodvodhamupapādayitumāśaṅkate /

********** END OF COMMENTARY **********

utsāhādisamudvodhaḥ sādhāraṇyābhimānataḥ // VisSd_3.10 //

************* COMMENTARY *************

Vijñapriyā:

(ha) nanu kathamiti---sādhāraṇyābhimānataḥ--svasmin hanumadādyabhedābhimānataḥ /

********** END OF COMMENTARY **********

nṛṇāmapi samudrādilaṅghanādau na duṣyati /

************* COMMENTARY *************

Locanā:

(lo, i) sādhāraṇyābhimānataḥ--uktaprakāreṇa vibhāvādīnāṃ sādhāraṇīkaraṇavyāpāraprabhāvenotpannasya svātmani sādhāraṇyābhimānabalāt / nṛṇāṃ--sabhyānām /

********** END OF COMMENTARY **********

ratyādayo 'pi sādhāraṇyenaiva pratīyānta ityāha--

************* COMMENTARY *************

Vijñapriyā:

(ka) sādhāraṇyeneti--ubhayasādhāraṇyenetyarthaḥ, na tvātmagatatvenaiva naiva rāmādigatatvenaivetyarthaḥ /

********** END OF COMMENTARY **********

sādhāraṇyena ratyādirapi tadvatpratīyate // VisSd_3.11 //

************* COMMENTARY *************

Locanā:

(lo, ī) ratyādi; sabhyānāṃ sthāyibhāvaḥ / sādhāraṇyena pratīyate / vibhāvādisādhāraṇīkaraṇavyāpāraprabhāvādevetyarthaḥ /

********** END OF COMMENTARY **********

ratyāderapi svātmagatatvena pratītau sabhyānāṃ brīḍātaṅkādirbhavet /

************* COMMENTARY *************

Vijñapriyā:

(kha) ratyāderiti--ātmagatatvena--ātmamātragatatvena evamuttaratrāpi mātragarbhitā /

********** END OF COMMENTARY **********

paragatatvena tvarasyatāpātaḥ /

************* COMMENTARY *************

Locanā:

(lo, u) ātmagatatvena pratītāvuktam--devatādirūpasītādihetukatveneti śeṣaḥ / arasyatā-anāsvādyatā /

********** END OF COMMENTARY **********

vibhāvādayo 'pi prathamataḥ sādhāraṇyena pratīyanta ityāha--

parasya na parasyeti mameti na mameti ca /
tadāsvāde vibhāvādeḥ paricchedo na vidyate // VisSd_3.12 //

************* COMMENTARY *************

Vijñapriyā:

(ga) parasya na parasyeti--atrāpi parasyaivetyādirarthaḥ /

Locanā:

(lo, ū) tadāsvāde-tasya rasasyā'svāde / evaṃ ca vibhāvādayaḥ svayaṃ sādhāraṇyena pratyāyayantītyarthaḥ /

********** END OF COMMENTARY **********

nanu tathāpi kathamevamalaukikatvameteṣāṃ vibhāvādīnāmityucyate--

vibhāvanādivyāpāramalaukikamupeyuṣām /
alaukikatvameteṣāṃ bhūṣaṇaṃ na tu dūṣaṇam // VisSd_3.13 //

ādiśabdādanubhāvasañcāraṇo / tatra vibhāvanaṃ ratyāde

************* COMMENTARY *************

Locanā:

(lo, ṛ) ratyāderjagato vāsanāntargatavāsanāntarlonasyetyarthaḥ /

********** END OF COMMENTARY **********

viśeṣaṇāsvādāṅkuraṇayaugyatānayanam /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) āsvādāṅkura iti--vyañjanayā ratyādyupasthāpanameva tadyogyatā / asya yogārthasyānubhāvādāvapi sattveti paribhāṣāyā yogarūḍhatvānna tatra prayogaḥ / evamagre anubhāvavyabhicāriparibhāṣayorapi bodhyam /

********** END OF COMMENTARY **********

anubhāvanamevamyūtasya ratyādeḥ samanantarameva rasādirūpatayā bhāvanam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) anusaṃjñārthamāha---samanantaratvamiti / evaṃbhūtasya āsvādāṅkuratāṃ prāpitasya ratyādeḥ svaniṣṭhasvādanākhyavyāpāreṇa rasarūpatayā praveśanamityarthaḥ / vibhāvādibhirevaṃ kriyata iti bodhyam /

********** END OF COMMENTARY **********

sañcāraṇaṃ tathābhūtasyaiva tasya samyak cāraṇam / vibhāvādīnāṃ yathāsaṅkhyaṃ kāraṇakāryyasahakāritve kathaṃ trayāṇāmapi rasodbodhe kāraṇatvamityucyate --

kāraṇa-kārya-sañcārirūpā api hi lokataḥ /

************* COMMENTARY *************

Locanā:

(lo, ṝ) lokato-loke /

********** END OF COMMENTARY **********

rasodvodhe vibhāvādyāḥ kāraṇānyeva te matāḥ // VisSd_3.14 //

nanu tarhi kathaṃ rasāsvāde teṣāmekaḥ pratibhāsa ityucyate--

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) kathaṃ trayāṇāmapīti kāryasya kāraṇatvābhāvādityarthaḥ / rasāsvāde ekaḥ pratibhāsa ityarthaḥ /

********** END OF COMMENTARY **********

pratīyamānaḥ prathamaṃ pratyekaṃ heturucyate /
tataḥ sambalitaḥ sarvo vibhāvādiḥ sacetasām // VisSd_3.15 //

prapāṇakarasanyāyāccarvyamāṇo raso bhavet /

yathā khaṇḍamaricādīnāṃ sammelanādapūrvva iva

************* COMMENTARY *************

Locanā:

(lo, ḷ) apūrva iva--tad bhinna iva /

********** END OF COMMENTARY **********

kaścidāsvādaḥ prapāṇakarase sañjāyate vibhāvādisammelanādihāpi tathetyarthaḥ / nanu yadi vibhāvānubhāvavyabhicāribhirmmilitaireva rasastat kathaṃ teṣāmekasya dvayorvā sadbhāve 'pi sa syādityucyate--

sadbhāvaścedvibhāvāderdvayorekasya vā bhavet // VisSd_3.16 //

jhaṭityanyasamākṣepe tadā doṣo na vidyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) jhaṭityanyeti---śīghramanyavyañjake satītyarthaḥ /

********** END OF COMMENTARY **********

anyasamākṣepaśca prakaraṇādivaśāt /

yathā--
"dīrghākṣaṃ śaradindukāntivadanaṃ bāhū natāvaṃsayoḥ saṅkṣiptaṃ nibiḍonnatastanamuraḥ pārśve pramṛṣṭe iva /
madhyaḥ pāṇimito nitambi jaghanaṃ pādāvudagrāṅgulī chando narttayituryathaiva manasaḥ sṛṣṭaṃ tathāsyā vapuḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) dīrghākṣamiti---agnimitranāmnā rājñā mālavikānāmarājaputryā rūpavarṇanamidam / uttamanaṭīṃ nartuyiturmanaso yathaivacchanda icchā tathaivāsyā vapuḥ sṛṣṭam (vidhātrā) tadevāha--dīrghākṣamiti--bāhū--aṃsayoḥ svamūlayornatau / saṃkṣiptaṃ nātisphāram / nibiḍau--anyonyasaṃsaktau unnatau ca stanau yatra tādṛśaṃ ca uruḥ / pramṛṣṭe mārjite / pāṇimitaḥ karatalena parimātuṃ śakyaḥ / jaghanottarabhāgaḥ nitambaḥ praśastaḥ tad yuktaṃ jaghanam, udgrā-unnatā / atreti--abhiyaṃ varṇayataḥ /

Locanā:

(lo, e) dīrghākṣamiti / chando 'bhiprāyaḥ / sṛṣṭaṃ vidhātrā iti śeṣaḥ nartayitā nartakīṣu dīrghākṣatvādyabhinayena darśayituṃ śikṣayati, mālavikāyāṃ sahajasaundaryādeva tadastīti bhāvaḥ /

********** END OF COMMENTARY **********

atra mālavikāmabhilaṣato 'gnimitrasya mālavikārūpavibhāvamātravarṇane 'pi sañcāriṇāmautsukyādīnāmanubhāvānāñca nayanavisphārādīnāmaucityādevākṣepaḥ / ekamanyākṣepe 'pyūhyam /

************* COMMENTARY *************

Locanā:

(lo, ai) anyākṣepa iti---anyat--ekatamaṃ dvitayaṃ vā /

********** END OF COMMENTARY **********

"anukāryyagato rasaḥ" iti vadataḥ pratyāha--

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) anukāryeti--nāṭye 'nukāryo rāmādiranukārako naṭaḥ /

Locanā:

(lo, o) anukāryo--rāmādiḥ, anakartā-naṭaḥ pāṭhakaśca /

********** END OF COMMENTARY **********

pārimityāllaukikatvātsāntarāyatayā tathā // VisSd_3.17 //

anukāryyasya ratyāderudbodho na raso bhavet /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) pārimityāditi--sītādiviṣayarateḥ rāmādimātraniṣṭhatvena parimitatvādityarthaḥ / laukikatvāditi--tanniṣṭharatyādestatraiva dṛṣṭatvādityarthaḥ / kāvyanāṭyayostu tadrataratyādyabhedena āropaviṣayasya sāmājikaratyāderalaukikatvameva / santareti---rāmādiratyāderityarthaḥ / tadabhedenāropaviṣayaḥ sāmājikaratyādireva vibhāvādiniṣṭhasvādanākhyavyāpārajanyāsvādaviṣayo rasaḥ ityarthaḥ /

********** END OF COMMENTARY **********

sītādidarśanādijo rāmādiratyādyudbodho hi parimito laukiko nāṭyakāvyadarśanādeḥ sāntarāyaśca, tasmāt kathaṃ rasarūpatāmiyāt / (ka) rasasyaitaddharmmatritayavilakṣaṇadharmmakatvāt / anukarttṛgatatvañcāsya nirasyati--

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) anukarteti--anukartā naṭa eva /

********** END OF COMMENTARY **********

śikṣābhyāsādimātreṇa rāghavādeḥ svarūpatām // VisSd_3.18 //

darśayannarttako naiva rasasyāsvādako bhavet /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) sa yadā kāvyārthabhāvakaḥ syāttadā sopi sāmājiko bhavedityāha---kiṃceti /

********** END OF COMMENTARY **********

kiñca--

kāvyārthabhāvanenāyamapi sabhyapadāspadam // VisSd_3.19 //

yadi punarnaṭo 'pi kāvyārthabhāvanayā rāmādisvarūpatāmātmano darśayet tadā so 'pi sabhyamadhya eva gaṇyate /

************* COMMENTARY *************

Locanā:

(lo, au) sabhyamadhya eva gaṇyate / etāvatā sabhyaniṣṭa eva rasaḥ ityarthaḥ /

********** END OF COMMENTARY **********

nāyaṃ jñāpyaḥ svasattāyāṃ pratītyavyabhicārataḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) yadyapyuktarītyā rasasya sākṣāt kriyamāṇatvaṃ kāryatvaṃ kādācitkatvena bhaviṣyadvartamānatvaṃ savikalpakajñānaviṣayatvaṃ taj-jñānasya sākṣātkararūpatvaṃ ca tathāpi tasya vailakṣaṇyaṃ sādhayituṃ sākṣāt kriyamāṇghaṭādito 'pi vailakṣaṇyasādhanena kautukādasākṣāt kriyamāṇatvaṃ kāraṇaviśeṣakāryatvasya kenaciduktasya dūṣaṇena kautukāt sāmānyato 'kāryatvamevamabhaviṣyatvādikamapi kautukād vaktuṃ prathamaṃ ghaṭādisādhāraṇasākṣātkāraviṣayatvāmāha--nāyaṃ jñāpyeti--svārthakakāritāntatvena (ṇijantatvena) nāyaṃ jñeya ityarthaḥ / jñāpyatva--jñeyatvayoḥ samaniyatatvāt yathāśrutameva vā / ajñeyatvaṃ cātra ghaṭādisādhāraṇetarasākṣātkāraviṣayatvām / jñeyatvasya kevalānvayitvena tadabhāvāsambhavāt / tatra hetumāha--svasattāyāmiti / pratityavyabhicārataḥ / sākṣātkāraṃ vinā asattvāt sākṣātkāradaśāyāmeva rasaḥ / anyadā tu ratyādireva / ghaṭādistvasākṣātkāradaśāyāmapi ghaṭādirityatastadvailakṣaṇyam / sākṣātkārahetusannikarṣārthaṃ pūrvasattvasyāvaśyamevāpekṣaṇīyatvāt / etāvataiva sāmānyato 'jñeyatvameva agre kautukād vyaktīkariṣyati /

Locanā:

(lo, a) nāyaṃ jñāpya iti--ayaṃ rasaḥ sattāyāṃ sadbhāve pratītimantareṇābhāvāt / asaṃviditasattve ca pramāṇābhāvāt /

********** END OF COMMENTARY **********

yo hi jñāpyo ghaṭādiḥ sannapi kadācidajñāto bhavati, na hyayaṃ tathā; pratītimantareṇābhāvāt /

yasmādeṣa vibhāvādisamūhālambanātmakaḥ // VisSd_3.20 //

tasmānna kāryaḥ--

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) hetuviśeṣakāryatvaṃ rasasya ye vadanti tanmataṃ nirasyati---yasmādeṣa ityādi tasmānna kārya ityantena / ayamarthaḥ ---"prapānakarasanyāyāccarvyamāṇo raso bhavedityuktyā vibhāvādiratyādisamūhālambanātmako rasa ityuktam / tacca samūhālambanaṃ svādanākhyavyāpārajanyam / kecittu tatsamakālotpannaṃ vyañjanayāpi tādṛśaṃ samūhālambanānantaraṃ jāyate, tatkārya eva rasa ityāhuḥ, tannirasyati---yasmādeṣa iti / eṣa raso yasmāt svādanākhyavyāparādhīnasamūhālambanātmakaḥ, ato na kāryaḥ, na samūhālambanakāryaḥ svasya svakāryatvāt svakālotpattikasya vyañjanādhīnasamūhālambanāntarasyābhāvācceti bhāvaḥ / tatra svasya svakāryatvāsambhavasya sphuṭatvāt /

Locanā:

(lo, a) rasasyeti--nahi vibhāvādijñānakāraṇakamityanantaraṃ tataścānupalabhyamānakāraṇāntarasya rasasya na kāryatvamiti bhāvaḥ /

********** END OF COMMENTARY **********

yadi rasaḥ kāryaḥ syāttadā vibhāvādijñānakāraṇaka eva syāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) svasamakālotpattikasamūhālambanānantarakāryatvāsambhavaṃ vyācaṣṭe---yadi rasaḥ kāryaḥ syāditi / yadi samūhālambanakāryaḥ syādityarthaḥ / vibhāvādijñānakāraṇako vibhāvādisamūhāmbanajñānakāraṇakaḥ syādityarthaḥ / pratyekaṃ vibhāvādijñānakāraṇakatve tviṣṭāpattireva / "pratīyamānaḥ prathamaṃ pratyekaṃ heturucyate"ityanena pratyekasya hetutvoktyā tatkāryatve vipratipattyabhāvāt /

********** END OF COMMENTARY **********

tataśca rasapratītikāle vibhāvādayo na pratīyeran,

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) nanu tādṛśsamūhātambanakāraṇatve ko doṣaḥ ityāha--tataśceti / rasapratītikāle, svādanākhyavyāpārajanyavibhāvādisamūhālambanātmakarasapratītyutpattikāle vibhāvādayo na pratīyeran; tatkālotpannapratītiviṣayāḥ syurityarthaḥ /

********** END OF COMMENTARY **********

kāraṇajñānatakāryyajñānayoryugapadadarśanāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) kāraṇajñānasya sthitiḥ kāryajñānasyotpattiriti tu na sambhavatyeva / kāryakāraṇayorutpattiyogapadsyaivābhāvāt / tadāha--jñānatatkāryajñānayoriti / atra jñāneti prakṛtābhiprayeṇaiva / kāraṇakāryamātrayoreva yugapadutpattyabhāvāt / na ca pūrvotpannameva vyañjanādhīnasamūhālambanamastviti vācyam / svādanākhyavyāpārādhīnarasātmakasamūhālambanātiriktasamūhālambanasyānubhāvāt, tatsvīkāravaiphalyācca /

********** END OF COMMENTARY **********

nahi candanasparśajñānaṃ tajjanyasukhajñānañcaikadā sambhavati /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) kāraṇakāryajñānayoryugapadutpattyasaṃbhavaṃ darśayati--nahi candaneti /

********** END OF COMMENTARY **********

rasasya ca vibhāvādisamūhālambanātmakatayaiva pratīterna vibhāvādijñānakāraṇatvamityabhiprāyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) tasmāt rasasya samūhālambanātmakatvameva; natu samūhālambanajanyatvamityupasaṃharati--rasasyeti / samūhālambanātmakatayaiva ityevakārāt samūhālambanajanyatvavyavacchedaḥ / tadevāha--na vibhāvādīti / jñānamatrāpi samūhālambanam / evaṃ rasasya samūhālambanakāryatvameva khaṇḍitaṃ natu kāryatvam / etāvataiva kāryatvasāmānyābhāvamagre kātukād vakṣyati /

Locanā:

(lo, ā) no nitya iti--nityatvābhāve hetumāha--- pūrvasaṃvedanojjhita iti / pūrvasamvedanābhāvādityarthaḥ / nanu pūrvasaṃvedanābhāvānnityatvābhāve itaraṣāmapi nityavastūnāmabhāvaprasaṅga ityata āha-asamvetaneti / asya rasasya /

********** END OF COMMENTARY **********

-- no nityaḥ pūrvasaṃvedanojjhitaḥ /
asaṃvedanakāle hi na bhāvo 'ṣyasya vidyate (ka) // VisSd_3.21 //

************* COMMENTARY *************

Locanā:

(vi, na) nityatvābhāvaḥ spaṣṭa eva, tamāha--no nitya iti / pūrvasaṃvedanaṃ, saṃvedanāt pūrvamujjhito 'sannityarthaḥ / tadeva darśayati--asaṃvedanakāla iti /

********** END OF COMMENTARY **********

na khalu nityasya vastuno 'saṃvedanakāle 'sambhavaḥ /

nāpi bhaviṣyan sākṣādānandamayasvaprakāśarūpatvāt /

(lo, i) nāpi bhaviṣyannityāha--sākṣādanubhūyamānasya hi kathaṃ bhaviṣyattm / yasya khalu vastuno bhaviṣyattvaṃ sahajo dharmastat sadā bhaviṣyadeveti bhāvaḥ / kāryajñāpyavilakṣaṇabhāvāt samanantaroktanyāyasiddhāvityarthaḥ /

********** END OF COMMENTARY **********

kāryakṣāpyavilakṣaṇabhāvānno varttamāno 'pi // VisSd_3.22 //

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) nāpi bhaviṣyanniti yadyapi saṃvedanāt pūrvam asattvenaiva bhaviṣyatvaṃ durapahnavam / tathāpi bhaviṣyatpadārthāntarasya sākṣādānandamayaprakāśatvasvarūpābhāvāt tadvailakṣaṇyameva bhaviṣyatvābhāvaḥ kautukāduktaḥ /

********** END OF COMMENTARY **********

vibhāvādiparāmarśaviṣayatvāt sacetasām /
parānandamayatvena saṃvedyatvādapi sphuṭam // VisSd_3.23 //

na nirvikalpakaṃ jñānaṃ tasya grāhakamiṣyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) vartamānatvābhāvamapi kautukādāha--kāryajñāpyeti / yadyapi ghaṭādisādhāraṇajñāpyatvasyaiva samūhālambanakāryatvasyaiva cābhāvaḥ prag darśitaḥ, tathāpi tāvataiva kāryatvajñāpyatvābhāvaṃ kautukādāropyaivamuktam / tathā ca kāryajñāpyabhinnasyālīkatvānna vartamāna ityarthaḥ / svaprakāśarūpasya svameva grāhakaṃ, tattu na nirvikalpakamityāha--vibhāvādīti / tatparāmarśastatsamūhālambanaṃ; tadviṣayatvāt svenaiva svasya viṣayīkaraṇāt / tat pradhānatvāditi kvacit pāṭhe tatparāmarśaḥ pratyekaṃ taj jñānaṃ, tat pradhānatvāt tajjanyatvādityarthaḥ / ubhayathāpi nirvikalpakatvābhāva eva / adye vibhāvādisamūhālambanasya savikalpakatvāt / antye tu jñānajanyatvena nirvikalpakatvābhāvāt, jñānajanyajñānasyaiva nirvikalpakatvāt / hetvantaramāha---parānandeti / prakārapradarśanāt saprakāratvaṃ pradarśitam / tathā ca na nirvikalpakaṃ niṣprakārakajñānasyaiva tathātvāt /

Locanā:

(lo, ī) nirvikalpakaṃ jñānam--asti hmālocanamātraprathamaṃ nirvikalpakaṃ jñānam, amukāsadṛśaṃ jñānaṃ śuddhavastujamityuktaprakāraṃ, tasya grāhakamityupacāraprayogaḥ / sa eva raso nirvikalpakajñānatvena gṛhyamāṇo na bhavatītyarthaḥ / tathā nirvikalpakasya jñānaviṣayopīti / tatra pakṣe yasya grāhakatvamiṣyate ityatra nopacāraḥ /

********** END OF COMMENTARY **********

tathābhilāpasaṃsargayogyatvavirahānna ca // VisSd_3.24 //

savikalpakaṃsaṃvedyaḥ--

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) savikalpakasaṃvedyatvābhāvamapi tasya kautukādāha--tathābhilāpeti / yadyapi tadgrāhakasya nirvikalpakatvābhāvayuktipradarśanenaiva savikalpakasaṃvedyatvaṃ siddhaṃ tathāpi savikalpakasaṃvedyāntarato vailakṣaṇyena tadavedyatvaṃ kautukāduktam / vailakṣaṇyamevāha---tathābhilāpeti / tatkāvyasthaśabdena tasyābhilapyamānatvābhāvādityarthaḥ / tasya vibhāvādyabhidhānadvāreṇaiva tasya jñeyatvam, natu kāvyasthaśabdena / pratyuta tasya tatkāvyasya śabdavācyatve svaśabdavācyatvaṃ doṣa eva vakṣyate / atra eva kāvyaprakāśakṛtāpyuktaṃ,"rasādilakṣaṇastvarthaḥ svapreti na vācya'; iti / ayaṃ rasavānityāditatkāvyasthena aśabdena tu vācyaṃ, savikalpakavedyaṃ padārthāntaraṃ tatkāvyasthaśabdenaiva vācyamiti tato vailakṣaṇyamiti vacanam /

********** END OF COMMENTARY **********

savikalpakajñānasaṃvedyānāṃ hi vacanaprayogayogyatā, na tu rasasya tathā /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) prayogayogyatā tatkāvyasthaśabdeneti śeṣaḥ /

********** END OF COMMENTARY **********

--sākṣātkāratayā na ca /
parokṣastatprakāśo nāparokṣaḥ śabdasaṃbhavāta // VisSd_3.25 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) tatprakāśasya parokṣatvaṃ nāstītyāha---sākṣātkārateyeti / spaṣṭamidam / sākṣātkārānantaravailakṣaṇyapratipādanāya sākṣātkārarūpasyāpi tatprakāśasya sākṣātkāratvābhāvamapi kautukādāha--nāparokṣa iti / na sākṣātkāra ityarthaḥ / tatra hetumāha---śabdasaṃbhavāditi / śabdasaṃbhavāt--śābdatvādityarthaḥ /

Locanā:

(lo, ṛ) tathābhilāpeti--atrāpi pūrvavat raso na savikalpakarūpa iti / naca tadviṣayopītivyākhyeyam / savikalpakasvarūpaṃ ca---"ataḥ paraṃ punarvastudharmairjātyādibhiryayā / buddhyāvasayite sāpi pratyakṣatvena sammatā / "pratyakṣamatra prakaraṇāta savikalpakam / sāvikalpakatvena sammatetyuktaprakāram / ataḥ paramityatra idamānupūrvoktanirvikalpakaparāmarśaḥ śabdasaṃbhāvta śābdajñānam parokṣamiti bhāvaḥ / tat kathayatitattvaṃ svarūpaṃ, pūrvaṃ na śruto na dṛṣṭaścoktasvarūpo nirūpaṇaprakāro yasya rasasyetyarthaḥ /

********** END OF COMMENTARY **********

tatkathaya kīdṛgasya tattvamaśrutādṛṣṭapūrvanirupaṇaprakārasyetyāha--

tasmādalaukikaḥ satyaṃ vedyaḥ sahṛdayairayam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) itthaṃ kiñcit vastutaḥ kiñcicca kautukād vailakṣaṇyamuktvā kīdṛśaṃ tādṛśavilakṣaṇaṃ vastu tat iti pṛcchati; tat kathayati / tasyādṛṣṭacaratvāt tannirūpamasāyapi adṛṣṭacaratvaṃ bhavatītyāha---adṛṣṭanirūpaṇeti / vilakṣaṇaṃ darśayati---tasmādalaukika iti / lokadṛṣṭasukhādipadārthavilakṣaṇa ityarthaḥ / sa cānyalokairajñeyaḥ /

Locanā:

(lo, ṝ) alokiko laukikavastuvilakṣaṇaḥ / yadāha etannirūpaṇaprastāva eva kāvyaprakāśakāraḥ---alaukikasiddherbhūṣaṇaṃ natu dūṣaṇam / na khalvadarśanamātreṇānubhūyamānavastusvarūpāpahnivaḥ śakyakiya eveti bhāvaḥ / kathamīdṛśo 'sāvasmābhiranubhūyata ityāha--vedya iti / prācīnavāsanāsamvalitā vidyānipuṇatopaskṛtā buddhiratra hṛdayam / tadvadbhiḥ sahṛdayaiḥ; natuṃ vaiyākaraṇamīmāṃsakadardurakairyuṣmābhiriti bhāvaḥ /

********** END OF COMMENTARY **********

tatkiṃ punaḥ pramāṇaṃ tasya sadbhāva ityāha--

pramāṇaṃ carvaṇaivātra svābhinne viduṣāṃ matam // VisSd_3.26 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) tatsaṃvedyatve eva kiṃ pramāṇamityatrāha---pramāṇamiti / tadīyasākṣātkāra eva pramāṇamityarthaḥ / svaprakāśatvena sākṣātkāryasākṣātkārayorabhedādidaṃ viduṣāṃ matamityarthaḥ /

Locanā:

(lo, ḷ) atraivamuktarūpe rase svasyāścarvaṇāyā evābhinne / evaṃ ca sahṛdayānubhava evātra pramāṇamiti paryavasyati /

tathāca nātmāśrayadoṣaḥ /

********** END OF COMMENTARY **********

carvaṇā āsvādanam / tacca "svādaḥ kāvyārthasaṃbhedādātmānandasamudbhavaḥ" ityuktaprakāram /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) svādaḥ kāvyārtheti--svādaḥ--sākṣātkāraḥ / kāvyārthasambhadāt kāvyasya vācya ityarthaḥ / lakṣyavyaṅgyavastūnāṃ sambhedāt jñānāt ātmano rasasyānandarūpeṇa samudbhavaḥ / kṛdabhihitabhāvatvāt samudbhūta ānanda ityarthaḥ /

********** END OF COMMENTARY **********

nanu yadi raso na kāryastatkathaṃ mahaṣiṇā(ka) vibhāvānubhāvavyabhicārisaṃyogādrasaniṣpattiḥ" iti lakṣaṇaṃ kṛtamityucyate--

niṣpattyā carvaṇasyāsya niṣpattirupacārataḥ /

yadyapi rasābhinnatayā carvaṇasyāpi na kāryatvaṃ

************* COMMENTARY *************

Vijñapriyā:

(vi, va) rāmādiratyādeḥ sāmājikaratyādervo uddīpanavibhāvānubhāvavyabhicārijanyatvaṃ nāstyeva, tatastadātmakasya rasasya tatsākṣātkārāṃśamātrajanyatvaṃ siddhāntayituṃ kautukoktamapi tasyākāryatvamuktvā āśaṅkate--nanu yadi raso na kārya iti /

vastutastu samūhālambanākāryasyaiva uktatvāt niṣpatrirupacārata iti / vibhāvādito niṣpattirityarthaḥ / svakāraṇādhīnaniṣpattikasya ratyāderniṣpattervāstavatvena niṣpatterupacārābhāvāt / itthaṃ vibhāvāditaścarvaṇāyā niṣpattireva vāstavikaratyādyaṃśasya tato niṣpattirupacaritetyuktyā carvaṇāṃśasyāpi niṣpattirupacaritaiveti vaktumāha---yadyapīti / ayamarthaḥ--ratyādayastāvaduddīpanavibhāvānubhāvavyabhicāriṇāmakāryamityuktameva / ata eva ratyādayaścarvaṇātmakasākṣātkārarūpatayā pariṇamantīti siddhāntitam / tataśca ratyādirūparasābhinna eva carvaṇātmakaḥ sākṣātkārastathā ratyādeḥ vibhāvādyakāryatayaiva carvaṇasyāpi vibhāvādyakāryatvamarthasiddhamiti yadyapi ratyāderarthaḥ /

********** END OF COMMENTARY **********

tathāpi tasya kādācitkatayā upacaritena kāryatvena kāryatvamupacaryate /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) samādhāne tathāpīti / pariṇāmarasāsvādacarvaṇādibhāvādyabhinnatayā niṣpannā / sā vibhāvādijñānāt pūrvaṃ nāstīti / kintu vibhāvādijñānettarameva niṣpannetyevaṃ kādācitkatayā upacaritena kāryatvena kāryatvamupacaryate ityartha / nacaivamanyathāsiddhavibhāvādijñānottarabhāvitvena tatkāryatvaṃ carvaṇāyām avāstavameva tat kathamupacāra iti vācyam / ratyādyabhinnatayā kāryatvasyaiva vāstavatvāt, śuddhāyāstasyā avāstavatvamityabhiprāyāt /

Locanā:

(lo, e) yadyapītyādi---ayamarthaḥ samanantaroktaprakāreṇa rasābhinne carvaṇe kādācitkatvād vastuni vyabhicāreṇa tasya kāryatvaṃ kādācitkatvādevopacaryate / tena carvaṇasyāparicitena kāryatvena tadabhinne rasepi kāryatvamupacārāditi bhāvaḥ / asya kādācitkatvepi na kāryatvamiti samanantaramevoktam / vyañjananirūpaṇe pañcamaparicchede /

********** END OF COMMENTARY **********

avācyatvādikaṃ tasya vakṣye vyañjanarūpaṇe // VisSd_3.27 //

tasya rasasya / ādiśabdādalakṣyatvādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa)"tathābhilāpasaṃsargayogyatvavirahānnace"tyādinā yattat kāvyasthaśabdāvācyatvamuktaṃ tadupāttamagre kariṣyata ityāha---avācyatvādikamiti / ādiśabdā dalakṣyatvādi ityatra ādipadādananumeyatvaparigrahaḥ /

********** END OF COMMENTARY **********

nanu yadi militā ratyādayo rasāstatkathamasya svaprakāśatvaṃ kathaṃ vākhaṇḍatvamityāha--

************* COMMENTARY *************

Vijñapriyā:

(sa) militā iti / vibhāvādisāhityena samūhālambanaviṣayā ityarthaḥ / tat kathamasya svaprakāśatvamiti---ratyāderjñānarūpatvābhāvāt jñānasyaiva svaprakāśatvāt / milanakathaṃna ca svarūpākhyānamātram ekaikatrāpyevamāśaṅkāsambhavāt /

Locanā:

(lo, ai) nanu yadīti / kathaṃ svaprakāśatvaṃ ratyādīnāṃ jaḍatvādityarthaḥ /

********** END OF COMMENTARY **********

ratyādijñānatādātmyādeva yasmādraso bhavet /
ato 'sya svaprakāśatvamakhaṇḍatvaṃ ca sidhyati // VisSd_3.28 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) jñānatādātmyāditi / jñānarūpatayā pariṇāmādityarthaḥ /

Locanā:

(lo, o) ratyādiriti--asya ratyādyaṃśasya yasyāhuḥ"ātmabhūtasukhākāraprakāśapratimānataḥ / jñānākārāvalambitve siddhā syāt svaprakāśatā'; iti / asyārthaḥ--jñānakārāvalambitve nātmabhūtaḥ sukhākāro 'pi prakāśate / tasya pratimānataḥ satsādṛśyāt ityādyaṃśopi svaprakāśa iti / nanu yadi caitanyasya sajñānatvena jaḍasya svaprakāśatā tadā pramātṛbhāvamāpannasyāntaḥ karaṇasyāpi svaprakāśatvaṃ syāditi cenmaivam / tatra hi triguṇātmake manasi sattvāṃśasya rajastamobhyāmaspṛṣṭatvam / yenātmānandasvaprakāśakārā vṛttirutpadyate / naca tayoḥ śavalatvamapi tāttvikaṃ, kuto tādātmyamiti, kimārdrakavaṇijāṃ no vahitracintayā'; /

********** END OF COMMENTARY **********

yadi ratyādikaṃ prakāśaśarīrādatiriktaṃ syāttadaivāsya svaprakāśatvaṃ na sidhyate, na ca tathā, tādātmyāṅgīkārāt / yaduktam-- "yadyapi rasānanyatayā carvaṇāpi na kāryā tathāpi kādācitkatayā kāryatvamupakalpya tadekātmanyanādivāsanāpariṇatirūpe ratyādibhāve 'pi vyavahāra iti bhāvaḥ" iti / "sukhāditādātmyāḍgīkāre cāsmākī siddhāntaśayyāmadhiśayya divyaṃ varṣasahastraṃ pramodanidrāmupeyāḥ" iti ca / "abhinno 'pi sa pramātrā vāsanopanītaratyāditādātmyena gocarīkṛtaḥ" iti ca /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) yadyapīti uktāśaṅkāsamādhānayoḥ prāk-kṛtayoḥ samvādamāha---yaduktamiti / prāgeva kṛtavyākhyānamidam / anādivāsaneti---anādivāsanā prāktanī tattvādiśūnyā / tayā rasādirūpā pariṇatiryasya tādṛśarūpe ratyādibhāge vibhāvādikāryatvavyavahāraḥ ityarthaḥ / dvitīya iti ceti paryantaṃ samvādavākyatvaṃ bodhyam / tatrābhinnopītyādikaṃ svaprakāśanapradarśanam / ratyādaya ityādipadāt vibhāvādiparigrahaḥ / tatra vibhāvādeḥ śabdaśaktyaiva pratītiḥ /

Locanā:

(lo, au) tādātmyānaṅgīkāre prācīnācāryāṇāmati śeṣaḥ / yadyapītyādau tadekātmanīti padaṃ tādātmyasūcakam / gecarīkṛta iti cidānandamayoyaṃ puruṣa iti vadupacāraḥ /

********** END OF COMMENTARY **********

jñānasya svaprakāśatvamanaṅgīkurvatāmupari vedāntibhireva pātanīyo daṇḍaḥ / tādātmyādevāsyākhaṇḍatvam / ratyādayo hi prathamamekaikaśaḥ pratīyamānāḥ sarve 'pyekībhūtāḥ sphuranta eva rasatāmāpadyante /

taduktam --
"vibhāvā anubhāvāśca sāttvikā vyabhicāriṇaḥ /
pratīyamānāḥ prathamaṃ khaṇḍaśo yāntyakhaṇḍatām" //

iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) sāttvikā vyabhicāriṇa iti / vyabhicāriṇa eva sāttvikā ityabhedenānvayaḥ /

Locanā:

(lo, a) akhaṃṇḍatve sammatiṃ darśayati--taduktamityādi / vibhāvā ityādi kārikāyāṃ ratyādiprakāśasukhacamatkārā akaṇṭhoktā api prakaraṇadavaseyāḥ /

********** END OF COMMENTARY **********

"paramārthatastvakhaṇḍa evāyaṃ vedāntaprasiddhabrahmatattvavadveditavyaḥ" iti ca /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) akhaṇḍatāprāptau vimatiṃ nirasyati---paramārthatastviti / natu pūrvoktaparicchedena paramārthatāpradarśanam / brahmatattvavaditi---khaṇḍākhaṇaaḍanānāpadārthānām advaitabhāvānayā akhaṇḍasvarūpatvāt brahmatattvasya itica ityantaṃ samvādavākyam /

Locanā:

(lo, ā) [text of comm. wanting in both printed ed. and Sansknet e-text!]

********** END OF COMMENTARY **********

athaṃ ke te vibhāvānubhāvavyabhicāriṇa ityapekṣāyāṃ vibhāvamāha--

ratyādyudvodhakā loke vibhāvāḥ kāvyanāṭyayoḥ /

Locanā:

(lo, i) ratyādīti---anādivāsanāntarlonasya ratyādeḥ prakāśakāḥ /

********** END OF COMMENTARY **********

ye hi loke rāmādigataratihāsādīnāmudvodhakāraṇāni sītādayasta eva kāvye nāṭye ca niveśitāḥ santaḥ "vibhāvyante āsvādāṅkuraprādurbhāvayogyāḥ kriyante sāmājikaratyādibhāvā ebhiḥ" iti vibhāvā ucyante /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) vibhāvyante iti / rasapratītyarthaṃ viśeṣeṇa bhāvyanta ityarthaḥ / natu pratītyarthaṃ kathaṃ viśeṣeṇa bhāvyantetatpratipādanasāmarthya eva tathātvaucityādityata āhaāsvādāṅkureti / yata ebhirvibhāvādibhiḥ sāmājikaratyādibhāvā āsvādāṅkuraprādurbhāvayogyāḥ kriyante, ato viśeṣeṇa bhāvyanta ityarthaḥ / ato vibhāvā ucyante ityarthaḥ sāmājikaratyādibhāvānāṃ tathātvakaraṇaṃ rāmādiratyādīnāṃ ca tatrāropāt bodhyam / sa cāropo vāsanāsahakṛtairvibhāvādibhirvyañjanayeti bodhyam / ata evoktaṃ---vāsanopanītaratyāditādātmyeneti / asyā paribhāṣāyāyogārūḍhatvādetadyogārthasyānubhāvādau sattvepi na tatra prayoga iti prāgapyuktam /

********** END OF COMMENTARY **********

taduktaṃ bharttṛhariṇā--
"śabdopahitarūpāṃstān buddherviṣayatāṃ gatān /
pratyakṣāniva kaṃsādīn sādhanatvena manyate" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) śabdopahiteti--tān prasiddhān kaṃsādīn śrīkṛṣṇādikrodhasya raudrarasasthāyibhāvasthālambanavibhāvān śabdopahitarūpān śabdopasthāpyāt pratyakṣāniva sāmājikā manyante / manyata iti pāṭhe tu sāmājikaḥ / kena hetunetyatrāha---sādhanatveneti / śabdopahitatvarūpeṇa pratyakṣasādhanatvenetyarthaḥ / idameva viśeṣaṇabhāvanaṃ samvādena pradarśitam /

Locanā:

(lo, ī) śabdeti---śabdopahitarūpān kāvyarūpaśabdopādhinā śravaṇāt tadvuddhiviṣayatāmāpannānāṃ sādhanatvena sotsāhādyudabodhe manyante sabhyā iti śeṣaḥ /

********** END OF COMMENTARY **********

iti / tadbhedāvāha--

ālambanoddīpanākhyau tasya bhedāvubhau smṛtau /

spaṣṭam / tatra--

ālambanaṃ nāyakādistamālambya rasodramāt // VisSd_3.29 //

ādiśabdānnāyikāpratināyikādayaḥ / atha yasya rasasya yo vibhāvaḥ sa tatsvarūpavarṇane vakṣyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) ālambanaṃ nāyakādiriti nāyikāśṛṅgāre bodhyam / nāyikā pratināyakādaya iti nāyakaśṛṅgāre bodhyam / pratināyikā copanāyikā, sā ca śṛṅgārābhāse / evaṃ nāyikāśṛṅgārābhāse upanāyakopi bodhyaḥ /

Locanā:

(lo, u) pratināyakādītyādiśabdena vikṛtaveśā vyāghrādayaḥ / vakṣyata iti / ihaiva paricchede /

********** END OF COMMENTARY **********

tatra nāyakaḥ--

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) tatra nāyako---nāyakalakṣaṇamāheti śeṣaḥ /

********** END OF COMMENTARY **********

tyāgī kṛtī kulīnaḥ suśrīko rūpayovanotsāhī /
dakṣo 'nuraktalokastejovaidagdhyaśīlavānnetā // VisSd_3.30 //

dakṣaḥ kṣiprakārī / śīlaṃ sadvṛtam / evamādiguṇasampanno netā nāyako bhavati / tadbhedānāha--

dhīrodātto dhīroddhatastathā dhīralalitaśca /
dhīrapraśānta ityayamuktaḥ prathamaścaturbhedaḥ // VisSd_3.31 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) prathamaṃ caturbheda iti---paścāttu dhīrodāttādīnām api dakṣiṇadhṛṣṭatvādibhedasya vakṣyamāṇatvāt /

********** END OF COMMENTARY **********

spaṣṭam / tatra dhīrodāttaḥ--

avikatthanaḥ kṣamāvānatigambhīro māhasattvaḥ /
stheyānnagūḍhamāno dhīrodātto dṛḍhavrataḥ kathitaḥ // VisSd_3.32 //

Locanā:

(lo, ū) stheyān-sthirataraḥ /

********** END OF COMMENTARY **********

avikatthano 'nātmaślāghākaraḥ / mahāsattvo harṣaśokādyanabhibhūtasvabhāvaḥ / nigūḍhamāno vinayacchannagarvaḥ / dṛḍhavrato 'ṅgīkṛtanirvāhakaḥ / yathā--rāmayudhiṣṭirādiḥ / atha dhīroddhataḥ--

māyāparaḥ pracaṇḍaścapalo 'haṅkāradarpabhūyiṣṭhaḥ /
ātmaślāghānirato dhīrairdhoroddhataḥ kathitaḥ // VisSd_3.33 //

yathā--bhīmasenādiḥ. atha dhīralalitaḥ--

niścinto mṛduraniśaṃ kalāparo dhīralalitaḥ syāt /

kalā nṛtyādikā / yathā--satnavālyādau vatsarājādiḥ / atha dhīrapraśāntaḥ--

sāmānyaguṇairbhūyān dvijādiko dhīrapraśāntaḥ syāt // VisSd_3.34 //

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) sāmānyaguṇairiti---dhīrodāttāditrayasādhāraṇaguṇairbhūyān mahānityarthaḥ /

Locanā:

(lo, ṛ) sāmānyaguṇā--manvādyuktadhṛtikṣamādayaḥ

********** END OF COMMENTARY **********

yathā--mālatīmādhavādau mādhavādiḥ / eṣāṃ ca śṛṅgārādirūpatve bhedānāha--

ebhirdakṣiṇādhṛṣṭānukūlaśaṭharūpibhistu ṣoḍaśadhā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) ṣoḍaśadheti---dhīrodāttādīnāṃ caturṇā dakṣiṇatvādicāturguṇyena ṣoḍaśatvam /

********** END OF COMMENTARY **********

tatra teṣāṃ dhīrodāttādīnāṃ pratyekaṃ dakṣiṇadhṛṣṭānukūlaśaṭhatvena ṣoḍaśaprakārā nāyakaḥ /

eṣu tvanekamahilāsu samarāgo dakṣiṇaḥ kathitaḥ // VisSd_3.35 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) anekamahilā--iti vyācaṣṭe dvayostricaturiti /

Locanā:

(lo, ṝ) eṣu---dakṣiṇādiṣu nāyakamadhye /

********** END OF COMMENTARY **********

dvayostricatuḥ prabhṛtiṣu nāyikāsu tulyānurāgo dakṣiṇanāyakaḥ /

yathā--
snātā tiṣṭhati kuntaleśvarasutā, vāro 'ṅgarājasvasurdyūtai rātririyaṃ jitā kalamayā, devī prasādyādya ca /
ityantaḥ purasundarīḥ prati mayā vijñāyā vijñāpite devenāpratipattimūḍhamanasā dvitrāḥ sthitaṃ nāḍikāḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) snātā tiṣṭhatīti---antaḥ puracarajanasya kasmiṃścidiyamuktiḥ / anekapatnīsambhogārhā iyaṃ rātririti tatkarmaniyuktasya rājñi nivedanam / ślokārthaḥ--snātā, ṛtusnātā / vāraḥ tatsambhoganiyatavāsaraḥ / kamalayā tannāmnyā devyā / devīkṛtābhiṣekā / māninyāstasyā adyāvaśyaṃ prasādanam / dvitrā iti / sarvāsu anurāgasāmyena kasyāpyupekṣānarhatvāt apratipattyā kartavyanirṇayābhāvena mūḍhamanaskatvena dvitrādidaṇḍasthitiḥ /

********** END OF COMMENTARY **********

kṛtāgā api niḥśaṅkastarjito 'pi na lajjitaḥ /
dṛṣṭadoṣo 'pi mithyāvākkathito dhṛṣṭanāyakaḥ // VisSd_3.36 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) kṛtāgā apīti--āgoparādhaḥ / mithyāvāk kṛtasyāpi mithyātvavādī /

********** END OF COMMENTARY **********

yathā mama--
śoṇaṃ vīkṣya mukhaṃ vicumbitumahaṃ yātaḥ samīpaṃ tataḥ pādena prahṛtaṃ tayā, sapadi taṃ dhṛtvā sahāse mayi /
kiñcittatra vidhātumakṣamatayā bāṣpaṃ sṛjantyāḥ sakhe ! dhyātaścetasi kautukaṃ vitanute kopo 'pi vāmabhruvaḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) śoṇaṃ vīkṣyeti---roṣāruṇamukhīṃ priyāṃ cumbituṃ gatasya tayā prahartumudyataṃ pādaṃ dhṛtvā kiñcit kartumakṣamīkṛtāṃ rudatīṃ tāṃ dṛṣṭvā hasitavato nāyakasya sakhyau vṛttāntakathanamidam / atra nāyikākrodhavaśāt nāyakasya kṛtāgastvasiddhiḥ /

Locanā:

(lo, ḷ) śoṇamiti--vicumbituṃ samīpaṃ yāto 'nunayādikamakṛtvāpīti bhāvaḥ /

********** END OF COMMENTARY **********

anukūla ekanirataḥ--

ekasyāmeva nāyikāyāmāsakto 'nukūlanāyakaḥ /

yathā--
asmākaṃ sakhi ! vāsasī na rucire, graiveyakaṃ nojjvalaṃ, no vakrā gātiruddhataṃ na hasitaṃ, naivāsti, kaścinmadaḥ /
kintvanye 'pi janā vadanti subhago 'pyasyāḥ priyo nānyato dṛṣṭaṃ nikṣipatīti viśvamiyatā manyāmahe duḥsthitam //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) asmākaṃ sakhīti--paṣyau subhagāyā sakhyā uktiriyam / vastraujjvalyādikaṃ saubhāgyaheturmama nāsti / kintu na kevalamahamanyepi janā vadanti asyāḥ patiranyato 'nyasyāṃ nāyikāyāṃ dṛṣṭiṃ na nikṣipatīti / viśvam---etad viśvavarti strījanaṃ duḥ sthitaṃ, mayi asūyayā madapekṣayā saubhāgyālpatvena vā duḥ sthitaṃ vayaṃ manyāmahe / patiḥ-kīdṛśaḥ, subhagopi saundaryeṇānyanāyikābhilaṣaṇīyatvarūpasaubhāgyavānapi ityarthaḥ /

Locanā:

(lo, e) anyataḥ anyasyāṃ vinetyarthaḥ / viśvaṃ duḥ sthitaṃ manyāmahe / kintu māmeva suṃsthitāmiti bhāvaḥ / graiveyakaṃ, kaṇṭhābharaṇam, madopi yauvanādyahaṅkārajanitaḥ garvopi naivāsti /

********** END OF COMMENTARY **********

śaṭho 'yamekatra baddhabhāvo yaḥ /
darśitabahiranurāgo vipriyamanyatra gūḍhamācarati // VisSd_3.37 //

yaḥ punarekasyāmeva nāyikāyāṃ baddhabhāvo dvayorapi nāyikayorbahirdarśitānurāgo 'nyasyāṃ nāyikāyāṃ gūḍhaṃ vipriyamācarita sa śaṭhaḥ /

yathā--
"śaṭānyasyāḥ kāñcīmaṇiraṇitamākarṇya sahasā yadāśliṣyanneva praśithilabhujagranthirabhavaḥ /
tadetatkvācakṣe ghṛtamadhumayatvadvahuvaco- viṣeṇāghūrṇantī kimapi na sakhī me gaṇayati" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) śaṭhānyasyā iti---nāyikāyā vipriyakāriṇaṃ nāyakaṃ bhartsayantyā sakhyā uktiriyam / he śaṭha ! mama sakhīm āśliṣyanneva tvaṃ yadanyasyā nāyikāyāḥ kāñcīmaṇiraṇitaśabdamākarṇya sahasā praśithilabhujagranthiḥ (vāhuveṣṭanaṃ) abhavaḥ tadetat kva jane ācakṣe / ato me sakhī ghṛtamadhumayena miśritaghṛtamadhurūpeṇa tvadīyabahucāṭuvacoviṣeṇāghūrṇantī kimapi kartavyaṃ na gaṇayatītyarthaḥ / miśritaghṛtamadhunī hi āpātamadhurepi viṣatvaṃ prāpnutaḥ /

********** END OF COMMENTARY **********

eṣāṃ ca traividhyāduttamamadhyādhamatvena /
uktā nāyakabhedāścatvāriṃśattathāṣṭau ca // VisSd_3.38 //

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) eṣāṃ ceti---eṣāmuttamamadhyamādhamatvena trauvidhyādityanvayaḥ / catvāriṃśaditi ṣoḍaśa traiguṇyena aṣṭacatvāriśat /

********** END OF COMMENTARY **********

eṣāmuktaṣoḍaśabhedānām / atha prasaṅgādeteṣāṃ sahāyānāha--

************* COMMENTARY *************

Vijñapriyā:

(vi, da) atha prasaṅgāditi---atra eṣāmityanena nāyakamātrasyaiva parāmarśo natu prakānta śṛṅgārīyāṣṭacatvāriṃśata eva / ata eva rāmasya sugrīvaḥ sahāyo darśayiṣyate /

Locanā:

(lo, ai) prasaṅgāditi / eṣāṃ hi sahāyayuktatvena kāryakāritve 'dhikarasaparipoṣaḥ / evamanyatra /

********** END OF COMMENTARY **********

dūrānuvartini syāttasya prāsaṅgiketivṛtte tu /
kiñcittadguṇahīnaḥ sahāya evāsya pīṭhamarddākhyaḥ // VisSd_3.39 //

tasya nāyakasya bahuvyāpini prasaṅgasaṃgate itivṛtte 'nantaroktairnāyakasāmānyaguṇaiḥ

Locanā:

(vi, o) nāyakasāmānyaguṇaistyāgādibhiḥ /

********** END OF COMMENTARY **********

kiñcidūnaḥ pīṭhamarddanāmāsahāyo bhavati / yathā-rāmacandrādīnāṃ sugrīvādayaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) dūrānuvartinīti vyācaṣṭe---tasyeti dūrānuvartini ityasya vyākhyā bahuvyāpinīti bahudeśavyāpyasādhye ityarthaḥ / prasaṅgasaṅgate--daivata upasthita itivṛtte vṛttānte / kiñcit tadguṇahīna ityasyārthamāha---anantareti---anantaroktaiḥ pūrvoktaiḥ /

********** END OF COMMENTARY **********

atha śṛṅgārasahāyāḥ--

śṛṅgāre 'sya sahāyā viṭaceṭavidūṣakādyāḥ syuḥ /
bhaktā narmasu nipuṇāḥ kupitavadhūmānabhañjanāḥ śuddhāḥ // VisSd_3.40 //

ādiśabdānmālākārarajakatāmbūlikagāndhikādayaḥ / tatra viṭaḥ--

saṃbhogahīnasaṃpadviṭastu dhūrttaḥ kalaikadeśajñaḥ /
veśopacārakuśalo vāggmī madhuro 'tha bahumato goṣṭhyām // VisSd_3.41 //

************* COMMENTARY *************

Vijñapriyā:

(vi, na) nāyakasāmānyaguṇaistyāgādibhiḥ /

********** END OF COMMENTARY **********

ceṭaḥ prasiddha eva /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) ceṭaḥ prasiddha iti---ceṭīputra ityarthaḥ /

********** END OF COMMENTARY **********

kusumavasantādyabhidhaḥ karmavapurveṣabhāṣādyaiḥ /
hāsyakaraḥ kalaharatirvidūṣakaḥ syāt svakarmajñaḥ // VisSd_3.42 //

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) vidūṣakamāha---kusumeti / karmādibhirhāsyakaraḥ ityanvayaḥ / karmaṇā, vapuṣā, veśena, vāsanadinā bhāṣādyaiḥ sarveṣāṃ hāsyaṃ janayati /

Locanā:

(lo, au) kusumeti---kusumābhidho vidūṣako rasālakādiḥ / vasantābhidhāvasantakamādhavādiḥ /

********** END OF COMMENTARY **********

svakarma hāsyādi / arthacintane sahāyamāha--

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) rasīyanāyakasahāyakathanaprasaṅgādanyatrāpi sahāyamāha---arthacintaneti /

********** END OF COMMENTARY **********

mantrīsyādarthānāṃ cintāyāṃ--

arthāstantrāvāpādayaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) tantrāvāpeti / tantraṃ rājakṛtyaṃ tasya āvāpo yogyāyogyānuṣṭhānam / tasmin arthe mantrī sahāya ityarthaḥ /

********** END OF COMMENTARY **********

yattvatra sahāyakathanaprastāve-- "mantrī svaṃ cobhayaṃ vāpi sakhā tasyārthacintane" iti kenācillakṣaṇaṃ kṛtam, tadapi rājñor'thacintanopāyalakṣaṇaprakaraṇo lakṣayitavyam, na tu sahāyakathanaprakaraṇo / "nāyakasyārthacintane mantrī sahāyaḥ" ityukte 'pi nāyakasyārthata eva siddhatvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) svaṃ ceti--svaṃ rājā tasya rājñaḥ / kenaciditi lakṣaṇaṃ sahāyajñāpanam / atra svasyāpi sahāyatvena kathanāt pūrvasmād bhedaḥ / sahāyakathanaprakaraṇe iti---svasya svasahāyatvāt sahāyatāyā bhedaghaṭītatvāt / nanvevaṃ tena cintā na kriyatāmityāha---nāyakasyeti /

********** END OF COMMENTARY **********

yadapyuktam-- "mantriṇāṃ lalitaḥ śeṣā mantriṣvāyattasiddhayaḥ" iti, tadapi svalakṣaṇakathanenaika lakṣitasya dhīralalitasya mantrimātrāyattārthacintanopapattergatārtham / na cārthacintane tasya mantrī sahāyaḥ, kiṃ tu svayameva saṃpādakaḥ; tasyārthacintanādyabhāvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) mantriṇeti---lalito dhīralalitastādṛśo rājā mantriṇaivārthasādhakaḥ iti śeṣaḥ, svasya śṛṅgāraniratatvāt / śeṣāḥ dhīrodāttadhīroddhatādayaḥ / svalakṣaṇakathaneneti / dhīralalitalakṣaṇakathanenetyarthaḥ / "niścinto mṛduraniśaṃ kalāparo dhīralalitaḥ syāditi dhīralalitalakṣaṇe niścintetvainārthacintanasya mantrimātraniṣṭhatvasiddhestasya mantriṇaḥ sahāyatākathanaṃ gatārthamityarthaḥ / dhīralalitasya yo mantrī tasya svayamevārthacintakatvam / natu svacintane tasya sahāyatvam / sphuṭamevāha---nacārthacintanamiti---tasyārthacintanādyabhāvādityatra tasya dhīralalitasya / ayaṃ mantrī syādarthānāṃ cintāyāmiti sūtrasya parabhāgaḥ /

Locanā:

(lo, a) yattvatreti--yattvatretyādergatārthatvamityanenānvayaḥ / tasya granthasyāyamarthaḥ / sahāyakathanaprastāve mantriṇa eva sahāyatvakathanaṃ yuktam; natu ātmana ubhayasya vā / ātmana eva ātmasahāyatvaṃ viruddham / kintu rājā kenārthacintanaṃ kuryādityapekṣāyāmeva kvacin mantriṇā kvacidātmanā, kvacidubhayeneti vaktuṃ yuktam / dhīralalitasya niścintatvādirūpakathanena mantrimātrāyattārthacintanamupapadyate / kiñca tadapyarthacintanopāyaprakaraṇa eva lakṣitavyam; natu sahāyakathanaprakaraṇe / tasya dhīralalitasya naca sahāyaḥ saḥ / mantriṇaḥ sahāyatve dhīralalitasyāpyarthacintanaprasaṅgāt /

********** END OF COMMENTARY **********

athāntaḥ purasahāyāḥ--

--tadvadavarodhe /
vāmanaśaṇḍhakirātamlecchābhīrāḥ śakārakubjādyaḥ // VisSd_3.43 //

madamūrkhatābhimānī duṣkulataiśvaryasaṃyuktaḥ /
so 'yamanūḍhābhrātā rājñaḥ śyālaḥ śakāra ityuktaḥ // VisSd_3.44 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) śakāralakṣaṇamāha---madeti / duṣkulatā aiśvaryaṃ ca tābhyāṃ saṃyuktopi madamūrkhatābhyāmabhimānītyarthaḥ /

Locanā:

(lo, ā) śakārasvarūpamāha---madeti--mado garvaḥ, madyavikāro vā /

********** END OF COMMENTARY **********

ādyaśabdānmūkādayaḥ /

tatra śaṇḍhavāmanakirātakubjādayo yathā ratnābalyām--
naṣṭaṃ varṣavarairmanuṣyagaṇanābhāvādapāsya trapā- mantaḥ kañcukikañcukasya viśati trāsādayaṃ vāmanaḥ /
paryantāśrayibhinijasya sadṛśaṃ nāmnaḥ kirātaiḥ kṛtaṃ kubjā nīcatayaiva yānti śanakairātmekṣaṇāśaṅkinaḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, la) naṣṭaṃ varṣavarairiti---rājño vājiśālāta āgatamekaṃ mahāvanaraṃ dṛṣṭvā antaḥ purasthanapuṃsakādīnāṃ bhītikriyāvarṇanamidam / kañcukasya sarvāṅgavyāpakalambamānavastrasyāntarityarthaḥ / nijasya nāmna iti kṛ vekṣepa iti dhātunā kirātapadasya sādhitatvāt svasya paryantaviśīrṇatvaṃ kṛtamityarthaḥ / kubjā na palāyitāḥ / kintu nīcatayaiva vānarakartṛke ātmakarmake īkṣaṇe aśaṅkinaḥ śaṅkārahitāḥ santaḥ śanakairyāntītyarthaḥ /

Locanā:

(lo, i) nijasya nāmnaḥ antevāsitvasya /

********** END OF COMMENTARY **********

śakāro mṛcchakaṭikādiṣu prasiddhaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) mṛcchakaṭikaṃ nāṭakaviśeṣaḥ /

********** END OF COMMENTARY **********

anye 'pi yathādarśanaṃ jñātavyāḥ / atha daṇḍasahāyāḥ--

daṇḍe suhṛtkumārāṭavikāḥ sāmantasainikādyāśca /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) āṭavikānāṃ daṇḍasahāyatvam / daṇḍanīyasya aṭavyāṃ palāyitasya pradarśakatvāddaṇḍanīyavipakṣarājyāṭavyāṃ sthitatvāttadvṛttāntajñātatvācca / sāmantaḥ senāpatiḥ /

********** END OF COMMENTARY **********

duṣṭanigraho daṇḍaḥ / spaṣṭam /

ṛtvikpurodhasaḥ syurbrahmavidastāpasāstathā dharme // VisSd_3.45 //

brahmavido vedavidaḥ, ātmavido vā / atra ca--

uttamāḥ pīṭhamardādyāḥ--

ādyaśabdānmantripurohitādayaḥ /

--madhyau viṭavidūṣakau /
tathā śakāraceṭādyā adhamāḥ parikīrtitāḥ // VisSd_3.46 //

ādyaśabdāttāmbūlikagāndhikādayaḥ / atha prasaṅgāddūtānāṃ vibhāgagarbhalakṣaṇamāha--

Locanā:

(lo, ī) vibhāgagarbham--vibhāgasya garbhe sthitam /

********** END OF COMMENTARY **********

nisṛṣṭārtho mitārthaśca tathā saṃdeśahārakaḥ /
kāryapreṣyastridhā dūto dūtyaścāpi tathāvidhāḥ // VisSd_3.47 //

tatra kāryapreṣyo dūta iti lakṣaṇam / tatra--

ubhayorbhāvamunnīya svayaṃ vadati cottaram /
suśliṣṭaṃ kurute kāryaṃ nisṛṣṭārthastu sa smṛtaḥ // VisSd_3.48 //

Locanā:

(lo, u) bhāvamabhiprayam / suśliṣṭaṃ suśobhanam / unnīya ūhitvā /

********** END OF COMMENTARY **********

ubhayoriti yena preṣito yadantike preṣitaśca /

mitārthabhāṣī kāryasya siddhakārī mitārthakaḥ /
yāvadbhāṣitasaṃdeśahāraḥ saṃdeśahārakaḥ // VisSd_3.49 //

Locanā:

(lo, ū) mitārthamāṣī alpabhāṣī / yāvaditi prerakeṇa yāvada bhāṣitasya sandeśasa hāraḥ /

********** END OF COMMENTARY **********

atha sāttvikanāyakaguṇāḥ--

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) sāttvikā nāyakaguṇā iti / sattvaṃ balaṃ balavannāyakaguṇā ityarthaḥ /

********** END OF COMMENTARY **********

śībhā bilāso mādhuryaṃ gāmbhīryaṃ dhairyatejasī /
lalitaudāryamityaṣṭau sattvajāḥ pauruṣā guṇāḥ // VisSd_3.50 //

Locanā:

(lo, ṛ) sattvaṃ guṇaviśeṣaḥ / sattvajāḥ tadudbhavāḥ sattvavatāṃ nāyakānā guṇā ityarthaḥ /

********** END OF COMMENTARY **********

tatra--

śūratā takṣatā satyaṃ mahotsāho 'nurāgitā /
nīye ghṛṇādhike spardhā yataḥ śobheti tāṃ viduḥ // VisSd_3.51 //

tatrānurāgitā yathā--

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) yataḥ śobheti--yato balāt śobhālakṣaṇena anurāgitoktā / tāmudāharati---ahameveti /

********** END OF COMMENTARY **********

ahameva mato mahīpateriti sarvaḥ prakṛtiṣvacintayat /
upadheriva nimnagāśateṣvabhavannāsya vimānanā kvacit //

evamanyadapi / atha vilāsaḥ--

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) raghau ajavarṇanamidam / prakṛtiṣu amātyeṣu madhye sarva eva ityacintayat kiṃ tat ityatrāha--ahameveti / mataḥ sammataḥ / asya ajasya / vimānanā avajñā apamānam / nimnagā nadyaḥ tāsāṃ sarvāsāmevodadhinā jalagrahaṇena kṛtādaratvāt /

********** END OF COMMENTARY **********

dhīrā dṛṣṭirgatiścitrā vilāse sasmitaṃ vacaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) dhīreti---vilāse sāttvike guṇe sati dhīretyādikaṃ bhavatītyarthaḥ /

********** END OF COMMENTARY **********

yathā--
dṛṣṭīstṛṇīkṛtajagatrtrayasattvasārā dhīroddhatā namayatīva gatirdharitrīm /
kaumārake 'pi girivadgurutāṃ dadhāno vīro rasaḥ kimayametyuta darpa eva //

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) dṛṣṭistṛṇīkṛteti---kuśamavalokya rāmacandreṇa varṇanamidam / tṛṇīkṛto jagattrayasya sattvānāṃ balānāṃ sāraḥ prakṛṣṭo bhāgo yathā / asya kuśasya dṛṣṭistādṛśī / sphuṭamanyat /

********** END OF COMMENTARY **********

saṃkṣobheṣvapyanudvego mādhuryaṃ parikīrtitam // VisSd_3.52 //

ūhyamudāharaṇam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) ūhyamudāharaṇamiti--- "tyajato maṅgalakṣaume cīre ca pratigṛhṇataḥ /
dadṛśurvismitāstasya mukharāgaṃ samaṃ janāḥ //

'; ityudāharaṇam / atra hi maṅgalakṣaume gṛhṇataḥ cīre pratīlakṣīkṛtya tyajataśca rāmasya mukharāgaṃ vismitā janāḥ samānaṃ dadṛśuḥ ityanena vanavāsārthaṃ cīragrahaṇasaṃkṣobhepi maṅgalakṣaumagrahaṇavad anudvegaḥ /

********** END OF COMMENTARY **********

bhīśokakrodhaharṣādyairgāmbhīryaṃ nirvikāratā /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) bhīśoketi /

atra bhayaśokayoḥ praveśāt mādhuryataḥ kiyān bhedaḥ /
āhūtasyetyādikaṃ tu mādhuryasyāpyudāharaṇaṃ saṃbhavatīti bodhyam /
gāmbhīryasya mādhuryāsaṃkīrṇamudāharaṇaṃ tu --- yo 'vikalpamidamarthamaṇḍalaṃ paśyatīśa ! nikhilaṃ bhavadvapuḥ /
ātmapakṣaparipūrite jaga- tyasya nityasukhinaḥ kuto bhayam //

iti / iyaṃ hi tapasyataḥ parameśvareṇa bhīṣitasya kasyaciduktiḥ / avikalpaṃ niḥ saṃśayam / nikhilamarthamaṇḍalaṃ yo bhagavadvapuḥ svarūpaṃ paśyati / ātmapakṣeṇa bhavatā paripūrite jagati asya kuto bhayamityarthaḥ / yathā vā"na khalvanirjitya raghuṃ kṛtī bhavān"iti indreṇa bhīṣitasya raghoruktiḥ /

********** END OF COMMENTARY **********

yathā--
āhūtasyābhiṣekāya visṛṣṭasya vanāya ca /
na mayā lakṣitastasya svalpo 'pyākāravibhramaḥ //

vyavasāyādacalanaṃ dhairyaṃ vighne mahatyapi // VisSd_3.53 //

yathā-śrutāpsarogītirapa kṣaṇo 'smin haraḥ prasaṃkhyānaparo babhūva /
ātmeśvarāṇāṃ na hi jātu vighnāḥ samādhibhedaprabhavo bhavanti //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) śrutāpsarogītiriti---harasya samādhibhaṅgārthamapsarebhirgoyamānepi tasya samādhibhaṅgo mābhūditi pūrvārddhārthaḥ / tatra prasaṃkhyānāṃ samādhiḥ / atrārthantaranyāsamāha---ātmaśvarāṇāmiti / ātmā dhṛtistadīśvarāṇāṃ svāyattadhṛtīnāmityarthaḥ / "ātmā yatno dhṛtirvṛddhiḥ svabhāvo brahmavarṣma ca'; iti koṣaḥ / jātu kadācit /

********** END OF COMMENTARY **********

adhikṣepāpamānādeḥ prayuktasya pareṇa yat /
prāṇātyaye 'pyasahanaṃ tattejaḥ samudāhṛtam // VisSd_3.54 //

vāgveśayormadhuratā tadvacchaṅgāraceṣṭitaṃ lalitam /
dānaṃ sapriyabhāṣaṇamaudāryyaṃ śatrumitrayoḥ samatā // VisSd_3.55 //

eṣāmudāharaṇānyūhyāni /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) eṣāmapyudāharaṇanyūhyāni--tatra tejasa udāharaṇaṃ yathā--- "purojanmā nādyaprabhṛti mama rāmaḥ punarahaṃ na putraḥ pautro vā raghukulabhuvāṃ ca kṣitibhujām /
adhīraṃ dhīraṃ vā kalayatu jano māmayamaho mayā baddho duṣṭadvijadamanadīkṣāparikaraḥ //

iyaṃ paraśurāmeṇādhikṣiptasya lakṣmaṇasya uktiḥ /
lalitodāharaṇaṃ yathā--- "prasāde vartasva prakaṭaya mudaṃ saṃtyaja ruṣam priye śuṣyantyaṅgānyamṛtamiva te siñcatu vacaḥ /
nidhānaṃ saukhyānāṃ kṣaṇamabhimukhaṃ sthāpaya mukhaṃ na mugdhe pratyetuṃ prabhavati gataḥ kālahariṇaḥ //

"iti / atra hi kāmino vāṅmadhuratā śṛṅgāraceṣṭā ca / audāryodāharaṇaṃ yathā---"ete vayamamī dārāḥ kanyeyaṃ kulabhūṣaṇā / brūta kenārthino yūyamanāsthā bāhyavastuṣu / "iti saptarṣon iti himālayasyoktiḥ /

********** END OF COMMENTARY **********

atha nāyikā tribhedā svānyā sādhāraṇā strīti /
nāyakasāmānyaguṇairbhavati yathāsaṃbhavairyuktā // VisSd_3.56 //

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) nāyikāprabhedāmāha--atheti--svānyayorapi strī ityasyānvayaḥ /

********** END OF COMMENTARY **********

nāyikā punarnāyakasāmānyaguṇaistyāgādibhiryathāsambhavairyuktā bhavati / sā ca svastrī anyastrī sādhāraṇastrīti trividhā / tatra svastrī--

vinayārjavādiyuktā gṛhakarmaparā pativratā svīyā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) vinayārjavādīti / etādṛśaguṇarahitā tu svastrī api nopakrāntaśṛṅgāravibhāvaḥ; kintu tadābhāsavibhāva eveti bodhyam /

********** END OF COMMENTARY **********

yathā--
"lajjāpajjattapasāhaṇāiṃ parabhattiṇippivāsaṃiṃ /
aviṇaadummedhāiṃ dhaṇṇāṇa ghare kalattāiṃ //

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) lajjāpa iti--"lajjāparyāptaprasādhanāni paracintāniṣpapāsāni / avinayadurmedhāṃsi dhanyānāṃ gṛhe kalatrāṇi / '; iti saṃskṛtam / paryāptaprasādhanaṃ paryavasitālaṅkāraḥ / paracintā--parapuruṣacintā, tatra tṛṣṇārahitāni / tantracintāyāṃ deśī / avinyadurmedhāṃsi--avinayād dūrīkṛtabuddhīni / sapīti--sā svīyā /

Locanā:

(lo, ṝ) lajjā eva paryāptaṃ pūrvaṃ prasādhanaṃ bhūṣaṇaṃ yeṣām / niṣpipāsāni--niḥ spṛhāṇi / durmedhāṃsi anabhijñāni /

********** END OF COMMENTARY **********

sāpi kathitā tribhedā mugdhā madhyā pragalbheti // VisSd_3.57 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) prathameti--prathamāvatīrṇayauvanā, prathamāvatīrṇamadanavikāreti dvidhā / etāni viśeṣaṇāni ekākānyeva mugdhāyā bodhyāni /

Locanā:

(lo, ḷ) sā svastrī /

********** END OF COMMENTARY **********

tatra--

prathamāvatīrṇayauvanamadanabikārā ratau vāmā /
kathitā mṛduśca māne samadhikalajjāvatī mugdhā // VisSd_3.58 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) madhyasya prathimānamiti--nūtanaṃ yadasyā manorājyaṃ manasyādhipatyaṃ tatrābhiṣiktaṃ kandarpaṃ parivīkṣya subhruvaḥ aṅgāni parasparaṃ nirlluṇṭhanaṃ vidadhate ityarthaḥ / rājñaḥ prathamādhipatyadine 'rājake rājye parasparanirluṇṭhanasya lokasiddhatvāt, taddarśayati--madhyasyeti / śaiśave madhyasya prathimā pṛthutvamāsīt / yauvane ca madhyaṃ kṣīṇaṃ jaghanaṃ ca pṛthu babhūva ityarthaḥ / vakṣojayormandatā tanutvaṃ dūramatiśayamudara yātītyarthaḥ / netrasya ārjavaṃ romalatikā dhāvati praprotītyarthaḥ, yauvanārambhe netrayo raktatvāt romalatikāyā ṛjubhāvena utthitatvāt /

********** END OF COMMENTARY **********

tatra prathamāvatīrṇayauvanā yathā mama tātāpādānām--

Locanā:

(lo, e) tatra-tāsu madhye /

********** END OF COMMENTARY **********

madhyasya prathimānameti jaghanaṃ vakṣojayormandatā dūraṃ yātyudaraṃ ca romalatikā netrārjavaṃ dhāvati /
kandarpaṃ parivīkṣya nūtanamanorājyābhiṣiktaṃ kṣaṇā- daṅgānīva parasparaṃ vidadhate nirluṇṭhanaṃ subhruvaḥ //

Locanā:

(lo, ai) prathimānaṃ pṛthutvameti gṛhaṇāti / mandatāṃ ca yādi gṛhaṇātītyarthaḥ / nirluṇṭhanaṃ parasparavittavigrahaṇam /

********** END OF COMMENTARY **********

prathamāvatīrṇamadanavikārā yathā mama prabhāvatī pariṇaye-- datte sālasamantharaṃ bhuvi padaṃ niryāti nāntaḥ purāt, noddāmaṃ isati kṣaṇātkalayate hrīyantraṇāṃ kāmapi, kiṃcidbhāvagabhīravakrimalavaspṭaṣṭaṃ manāgbhāṣate, sabhrūbhaṅgamudīkṣate priyakathāmullāpayantīṃ sakhīm //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) datte sālaseti---priyasya kathāṃ prasaṅgamullāsayantīṃ prastuvantīṃ sabhrūbhaṅgamudīkṣate--paśyati / gabhīro duravagāho yo vakrimaḥ vakratāyā lavo 'lpatvam / tena spṛṣṭaṃ yathā syāttathā / manāk śanaiḥ kiñcidalpaṃ bhāṣate / sālasapadadānaṃ śuśrūṣayā / kāmapi anirvacanīyāṃ hrīyantraṇāṃ lajjākṛtapīḍāṃ kalayate anubhavati /

********** END OF COMMENTARY **********

ratau vāmā yathā--
"dṛṣṭā dṛṣṭimadho dadāti, kurute nālapamābhāṣitā, śayyāyāṃ parivṛttya tiṣṭhati, bālādāliṅgitā vepate /
niryāntīṣu sakhīṣu vāsabhavanānnirgantumevehate, jātā vāmatayaiva saṃprati mama prītyai navoḍhā priyā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) dṛṣṭā dṛṣṭimiti---navoḍhāyā vṛttaṃ sakhye kathayata uktiriyam / ślokārthaḥ spaṣṭaḥ /

********** END OF COMMENTARY **********

māne mṛduryathā--
"sā patyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā no jānāti savibhramāṅgavalanāvakroktisaṃsūcanam /
svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā bālā kevalameva roditi luṭhallolālakairaśrubhiḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) māne mṛduralpamānā / sā patyuriti---alpamānāyāḥ kriyāṃ sakhyāṃ kathayantyāḥ sakhyā uktiriyam / sakhyā upadeśaṃ sakhīkartṛkamupadeśaṃ vinā sā patyurupanāyikāsambhogarūpaprathamāparādhasamaye savibhramayoraṅgabhaṅgīvakroktyoḥ saṃsūcanaṃ prakāśaṃ no jānāti / tataḥ kiṃ kurute ityatrāha--svacchairiti / virahāt pāṇḍutvena kapolasyācchatā / añjanatyāgādaśruṇaḥ svacchatā / netrotpalasya paryyāsaḥ pareṇa tad darśane lajjayā /

Locanā:

(lo, o) sā patyuriti---sakhyopadeśaṃ sakhyena sauhārddena kṛtamupadeśam / athavā sakhyeti hetvarthatṛtīyāntaṃ padam / tena sakhyā kṛtamupadeśamityarthaḥ / savilāsāṅgaperivartanā satī parāṅmukhītyarthaḥ / vakoktibhiḥ kuṭilabhāṣitaiḥ saṃsūcanamaparādhajñāpanaṃ yato no jānāti no vetti / tataḥ svacchaiḥ akaluṣaiḥ acchakapolamūlagalitaiḥ narmalagaṇḍaprāntaniḥ sṛtaiḥ / luṭhallolālakaiḥ luṭhantaḥ parivartamānāḥ lolāścañcalā alakāḥ cūrṇakuntalā yeṣu tāni taiḥ / aśrubhirbāṣpaiḥ paryyastanetrotpalā-paryyaste netrotpale yasyāḥ tathā bhūtvā kevalaṃ rodityeva-rodanameva karoti / na kiñcidupāyaṃ jānātītyarthaḥ / atra savibhramāṅgavalanetyanena śayyāviraho bodhyate / ekaśayyā śayanenaivālakānāmaśruluṇṭhanaṃ sambhavati / mugdhā tūṣadeśaṃ vinā na kiñcijjānāti / nāyikā svīyā mugdhā ca / nāyakaḥ śaṭhaḥ / pratīyamānakṛto vipralambhaśṛṅgāraḥ / aśrubhiḥ paryyastanetrotpaletisambandhaḥ /

********** END OF COMMENTARY **********

samadhikalajjāvatī yathā-- "datte sālasamantharam--'ityatra (113 pṛ-) śloke / atra samadhikalajjāvatītvenāpi labdhāyā rativāmatāyā vicchittiviśeṣavattayā punaḥ kathanam / atha madhyā--

madhyā vicitrasuratā prarūḍhasmarayauvanā /
īṣatpragalbhavacanā madhyamavrīḍitā matā // VisSd_3.59 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) vicitrasuratādikam apyekaikameva madhyāyā viśeṣaṇam / prarūḍhasmarā prarūḍhayauvaneti viśeṣaṇadvayam /

********** END OF COMMENTARY **********

vicitrasuratā yathā--
"kānte tathā kathamapi prathitaṃ mṛgākṣyā cāturyamuddhatamanobhavayā rateṣu /
tatkūjitānyanuvadadbhiranekavāraṃ śiṣyāyitaṃ gṛhakapotaśatairyathāsyāḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) kānte tatheti---surate nāyikayā nānāvidhaṃ cāturyyaṃ kṛtam / tatra ca kaṇṭhe nāyikayā pārāvatavad dhvanayaḥ uccaritāḥ / pārāvataiśca tadanuvādaḥ kṛta iti samuccayārthaḥ /

********** END OF COMMENTARY **********

prarūḍhasmarā yathātraivodāharaṇo /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) atraivodāharaṇe iti--kintu suratavaicitryābhāve prarūḍhasmarāyā asaṃkīrṇamudāharaṇaṃ bodhyam; yathā--- nidrānivṛttāvudite dyuratne sakhījane dvārapadaṃ prayāte /
ślathīkṛtāśleṣarase bhujaṅge cacāla nāliṅganato 'ṅganā sā //

iti / bhujaṅge kāmuke /

********** END OF COMMENTARY **********

prarūḍhayovanā yathā mama--
"natre khañjanagañjane, sarasijapratyarthi pāṇidvayaṃ, vakṣojau kārikumbhavibhramakīmatyunnatiṃ gacchataḥ /
kāntiḥ kāñcanacampakapratinidhirvāṇī sudhāsyandinī, smerendīvaradāmasodaravapustasyāḥ kaṭākṣacchaṭā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, da) netre khañjaneti / netre ityādiṣu savatra tasyā iti sambandhaḥ / pratyarthi pratidvandi / vibhramakarī viśeṣabhrāntijanikā / sodaraṃ tulyam / chaṭā kāntiḥ / atra smarakriyānuktyā yauvanasyaiva prarūḍhatvam / evamanyatrāpīti / "dīrghākṣaṃ śaradindu"ityādaubodhyam /

********** END OF COMMENTARY **********

evamanyatrāpi / atha pragalbhā--

smarāndhā gāḍhatāruṇyā samastaratakovidā /
bhāvonnatā daravrīḍā pragalbhākrāntanāyakā // VisSd_3.60 //

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) smarāndhetyādikamapi pratyekameva viśeṣaṇam / daravrīḍeti--samadhikalajājābhinnā ityevārthaḥ / tena svalpavrīḍatve vrīḍābhāve vā darakrīḍatvaṃ bodhyamiti granthakṛto 'bhiprāyaḥ / ākrāntanāyakā ityarthaḥ /

********** END OF COMMENTARY **********

smarāndhā yathā--
"dhanyāsi yā kathayasi priyasaṃgame 'pi viśrabdhacāṭukaśatāni ratāntareṣu /
nīvīṃ prati praṇihite tu kare priyeṇa sakhyaḥ śapāmi yadi kiṃcadapi smarāmi(ka)" //

************* COMMENTARY *************

Vijñapriyā:

(vi, na) sakhiṣu madhye ekayā nāyikayā kathitam--"mayā ratikāle bahūni cāṭuvacāṃsi patyau kathyante"tāṃ rasāniviṣṭāṃ pratipādayituṃ tatkāle 'tyantarasāviṣṭatvamātmana sūcayantī kacit solluṇṭhamāha--dhanyāsīti / ratāntareṣu atyantarasāveśayogyeṣu ratamadhyeṣu svīyotkarṣakathane bahvīnāmavadhānāya sakhya iti bahvīnāṃ sambodhanam / śapāmi śapathaṃ karomi /

********** END OF COMMENTARY **********

gāḍhatāruṇyā yathā--
"atyunnatastanamuro nayane sudīrghe, vakre bhruvāvatitarāṃ, vacanaṃ tato 'pi /
madhyo 'dhikaṃ tanuranūnagururnitambo mandā gatiḥ kimapi cādbhutayauvanāyāḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) atyunnatastanamiti--atra adbhutayauvanāyā iti sarvatrānvayaḥ / kimapītyatra kiṃ padamavyayam / kāpi gatirmanye ityarthaḥ /

Locanā:

(lo, au) anūnaguruḥ--atyantaguruḥ /

********** END OF COMMENTARY **********

samastaratakovidā yathā--
"kvacittāmbūlāktaḥ kvacidgarupaṅkāṅkamalinaḥ kvaciccūrṇodrarī kvacidapi ca sālaktakapadaḥ /
valībhaṅgābhogairalakapatitaiḥ śīrṇakusumaiḥ striyāḥ sarvāvasthaṃ kathayati rataṃ pracchadapaṭaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) kvacit tāmbūlākta iti / pracchadapaṭaḥ-śayyācchādanapaṭaḥ striyāḥ sarvāvasthaṃ nyubjottānānyāvasthīyaṃ rataṃ kathayatītyarthaḥ / paṭaḥ kīdṛśaḥ ? kvacit tāmbūlāktaḥ idaṃ nyubjarate / kvacidagurupaṅketi--idaṃ pārśvarate / kvacit cūrṇeti--cūrṇakṣepapūrvakarate / kvacidapi sālaktaketi--padamatra padacihnam, idamutthaitāvasthārate / valībhaṅgaḥ pracchadapaṭasya valanena bhaṅgaḥ saṃkocaḥ tasya ābhogaiḥ tatparipūrṇitābhirapi kathayatītyarthaḥ / idamalakapatitetyādikaṃ ca vimardarate / vicitrasuratāyāstvetādṛśavimardābhāvādasyāḥ tato bhedaḥ /

Locanā:

(lo, a) yūrṇāni karpūrādīnām / valibhaṅgābhogairiti trayāṇāṃ viśeṣaṇe tṛtīyā / taireva kathayatīti kathanakaraṇatvaṃ vā / sarvāvasthaṃ bahuprakāram /

********** END OF COMMENTARY **********

bhāvonnatā yathā--
"madhuravacanaiḥ sabhrūbhaṅgaiḥ kṛtāṅgulitarjanai- rabhasaracitairaṅganyāsairmahotsavabandhubhiḥ /
asakṛdasakṛtsphārasphāraraipāṅgavilokitai- sbhibhuvanajaye sā pañceṣoḥ karoti sahāyatām" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) madhuravacanairiti---nāyikā sā madhuravacanādibhiḥ pañceṣoḥ tribhuvanajaye sahāyatāṃ karoti ityanvayaḥ / madhuravacanādikaṃ sarvaṃ nāyake kadācit madhuravacana kadācit sabhrūbhaṅgetyādikaṃ bodhyam / rabhasaḥ - sahasā / mabotsavasya bandhubhiḥ sahāyaiḥ yūnāmānandakaraiḥ raṅgābhyāsaiḥ sphāraiḥ sphāriratidīrghaiḥ /

********** END OF COMMENTARY **********

svalpabrīḍā yathā-- "dhanyāsi yā kathayasi"-- ityatraiva (116 pṛ dṛ)

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) dhanyāsi yetyādikaṃ svalpavrīḍodāharaṇamuktaṃ, tanna yuktam--atrālpāyā api vrīḍāyā apratīteḥ /

kintu--
"vanakoli hianiaṃ sanakavali sanaaavahulam /
yana yuana smarunmatta ia gaaṇaṃ pavi upari cumbi aṃja" //

ityeva svalpavrīḍodāharaṇam /
yathā vā"śūlinaḥ karataladvayena sāsaṃnirudhya nayane hṛtāṃśukā /
tasya paśyati lalāṭalocane moghayatnavidhurā rahasyabhūt //

"iti / atra pārvatīśūlinornayane ityanvayaḥ /

********** END OF COMMENTARY **********

ākrāntanāyakā yathā--
svāmin bhaṅgurayālakaṃ, satilakaṃ bhālaṃ vilāsin kuru, prāṇośa truṭitaṃ payodharataṭe hāraṃ punaryojaya /
ityuktvā suratāvasānasamaye sampūrṇacandrānanā spṛṣṭā tena tathaiva jātamulakā prāptā punarmohanam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) svāminityādi---sampūrṇacandrānanā suratāvasānasamaye svāminnityādikamuktvā tena spṛṣṭā satī punarmohanaṃ yātā ityanvayaḥ / bhaṅgurāṇāmalakānāṃ vikīrṇatvāt punarbhaṅgurīkaraṇāya preraṇā / atra svāminnityājñākaraṇāt nāyikākrāntaḥ /

********** END OF COMMENTARY **********

madhyāpragalbhayorbhedāntarāṇyāha--

te dhīrā cāpyadhīrā ca dhīrādhīreti ṣaṅvidhe /

Locanā:

(lo, ā) ṣaḍvidhe pratyekaṃ trividhatvāt /

********** END OF COMMENTARY **********

te madhyāpragalbhe / tatra--

priyaṃ sotprāsavakroktyā madhyā dhīrā daheduṣā // VisSd_3.61 //

dhīrādhīrā tu ruditairadhīrā paruṣoktibhiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) priyaṃ sotpraseti---utprāsaḥ samanāk smitam /

Locanā:

(lo, i) priyaṃ dahedityasya ruditaiḥ paruṣoktibhirityābhyāṃ sambandhaḥ /

********** END OF COMMENTARY **********

tatra madhyā dhīrā yathā--
"tadavitathamavādīryanmama tvaṃ priyeti priyajanaparibhuktaṃ yaddukūlaṃ dadhānaḥ /
madadhivasatimāgāḥ kāmināṃ maṇḍanaśrīr- vrajati hi saphalatvaṃ vallabhālokanena" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) tadavitathamityādi--tvaṃ mama priyeti yadavādīstadavitathaṃ satyam / yad yasmāt priyajanena upanāyikayā sapatnyā vā paribhuktaṃ dukūlaṃ vastraṃ vasānaḥ dadhānaḥ san madadhivasatiṃ mama gṛhamāgāḥ āgato 'si / nanu etāvatā kathaṃ priyetyukteḥ satyatvamityata āha--kāmināmiti / vallabhāyā ālokanenetyarthaḥ / priyajanaparibhuktavastradhāraṇamevātra maṇḍanaśrīḥ saphalatvaṃ vrajati / seyaṃ sotprasavakroktiḥ /

********** END OF COMMENTARY **********

madhyaiva dhīrādhīrā yathā--
"bāle ! nātha ! vimuñca mānini ! ruṣaṃ, roṣānmayā kiṃ kṛtaṃ, khedo 'smāsu, na me 'parādhyati bhavān sarve 'parādhā mayi /
tatkiṃ rodiṣi gadradena vacasā, kasyāgrato rudyate, nanvetanmama, kā tavāsmi, dayitā, nāsmītyato rudyate" //

************* COMMENTARY *************

Vijñapriyā:

(vi, la) bāle iti---kāmukasya māninyāśca ime uktipratyuktī na me 'parādhyatītyādi mametyantaṃ nāyikayā uktiḥ, nanvetanme ityatrāpi agrata ityasyāpyanuṣaṅgaḥ / dayitā patnī / nāyikoktau dayitāviṣayaḥ /

Locanā:

(lo, ī) bāle ajñe / dhīramadhyāyā vakroktyā priyatāpanam dhīrādhīrāyāstu sopahāsavacaneneti bhāvaḥ / sarvatra madhyāpragalbhayoḥ samanantarokteṣu bhedeṣu /

********** END OF COMMENTARY **********

iyamevādhīrā yathā--
"sārdhaṃ manorathaśataistava dhūrta ! kāntā saiva sthitā manasi kṛtrimahāvaramyā /
asmākamasti nahiṃ kaścidihāvakāśa- rastasmātkṛtaṃ caraṇaṇataviḍambanābhiḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, va) iyameveti madhyaiva ityarthaḥ / sārddhaṃ manoratheti--caraṇapatitaṃ kāmukaṃ prati māninyā adhīramadhyamāyā uktiriyam / dhūrteti kāntasambodhanam / saiva upanāyikaiva kṛtrimabhāvaḥ parastrītvena mithyānurāgaḥ / iha manasi / kṛtaṃ vyartham, kṛtaṃśabdayoge svārthe tṛtīyā / viḍambanābhiḥ pratāraṇābhiḥ ityarthaḥ /

********** END OF COMMENTARY **********

pragalbhā yadi dhīrā syācchannakopākṛtistadā // VisSd_3.62 //

udāste surate tatra darśayantyādarān bahiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) tatretyasya vyākhyā darśayantyādaramiti / bahirādaraṃ darśayantītyarthaḥ /

********** END OF COMMENTARY **********

tatra priye /

yathā--
"ekatrāsanasaṃsthitiḥ parihṛtā pratyudramāddūrata- stāmbūlānayanacchalena rabhasāśleṣo 'pi saṃvighnitaḥ /
ālāpo 'pi na miśritaḥ parijanaṃ vyāpārayantyāntike kāntaṃ pratyupacārataścaturayā kopaḥ kṛtārthokṛtaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) ekatrāsaneti---caturayā nāyikayā upacārato 'thavārthakriyātaḥ kāntaṃ prati kopaḥ kṛtārthokṛtaḥ, samvaraṇena tadvañcanāt sārthokṛta ityarthaḥ / kopasamvaraṇahetūn upacārān darśayati--ekatreti--ekatra deśe āsanasaṃsthitirityarthaḥ / rabhasāśleṣaḥ, kāntena sahasāliṅganam / antike parijanamarthāt tadupacārārthaṃ gṛhakāryārthaṃ vyāpārayantyetyarthaḥ /

********** END OF COMMENTARY **********

dhīrādhīrā tu solluṇṭhabhāṣaitaiḥ khedayatyamum // VisSd_3.63 //

amuṃ nāyakam /

yathā mama--
"analaṅkṛto 'pi sundara ? harasi mano me yataḥ prasabham /
kiṃ punaralaṅkṛtastvaṃ samprati nakhakṣataistasyāḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) solluṇṭheti--solluṇṭhabhāṣitam āpatamadhurakaṭuvacanam / analaṅkṛtopīti / yatastvamanalaṅkṛtopi mama manaḥ prasabhaṃ sahasā harasi / ataḥ kiṃ panarityanvayaḥ / tasyā upanāyikāyā atra nakhakṣatānāmalaṅkāratvāsambhavāt etadukteḥ kaṭutvasya atisphuṭatvāt tadavitathamavādīrityādi dhīramadhyodāharaṇādasya viśeṣaḥ, tatra dukūlasyālaṅkāratāyā api sambhavāt / kaṭutvasphuṭatvādeva cāsyāḥ pragalbhatvaṃ, na madhyatvam /

********** END OF COMMENTARY **********

tarjayettāḍayedanyā--

anyā adhīrā / yathā-"śoṇaṃ vīkṣya mukhaṃ-" ityatra / atra ca sarvatra "ruṣā" ityanuvartate /

--pratyekaṃ tā api dvidhā /
kaniṣṭhajyeṣṭharūpatvānnāyakapraṇayaṃ prati // VisSd_3.64 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) śoṇaṃ vīkṣyetyādi vyākhyātm / tatra pādapraharakathanttāḍanam / kaniṣṭhajyeṣṭheti--nāyakasya yaḥ kapaṭapraṇayastaṃ prati nyūnādhikyādityarthaḥ / ṣaḍvidhā iti / dhīrā adhīrā dhīrādhīrā ceti traividhyāt madhyāpragalbhayoḥ ṣaṭtvam /

********** END OF COMMENTARY **********

tā anantaroktāḥ ṣaḍbhedā nāyikāḥ /

yathā--
"dṛṣṭvaikāsanasaṃsthite priyatame paścādupetyādarā- dekasyā nayane pidhāya vihitakrīḍānubandhacchalaḥ /
īṣadvakritakandharaḥ sapulakaḥ premollasanmānasā- mantarhāsalasatkapolaphalakāṃ dhūrto 'parāṃ cumbati" //

************* COMMENTARY *************

Vijñapriyā:

(vi, kṣa) dṛṣṭvaiketi---ekāsanasaṃsthitaṃ patnidvayaṃ dṛṣṭvā vihitakrīḍānubandhacchalaḥ kṛtakautukotpattiḥ dhūrto nāyakaḥ ādarāt tayoḥ paścāt pṛṣṭhata upetya gatvā ekasyā patnyā nayena pidhāya īṣad vakritakandharaḥ san aparāṃ cumbati / aparāṃ kīdṛśīṃ sapulakaṃ yathā syāttathā premṇā ullasanmānasāṃ hṛṣyanmanaskāṃ punaḥ kīdṛśīṃ antarhāsena lasatī kapolaphalake gaṇḍayugalaṃ yasyāstām / atra nāyikānurāgasya nyūnādhikatvaṃ sphuṭameva /

********** END OF COMMENTARY **********

madhyāpragalbhayorbhedāstasmāddvādaśa kītiṃtāḥ /
mugdhā tvekaiva tena syuḥ svīyābhedāstrayodaśa // VisSd_3.65 //

parakīyā dvidhā proktā paroḍhā kanyakā tathā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) dvādaśeti--ṣaṭdvaiguṇyāt / mugghā tvekaiveti / tasyāḥ prathamāvatīrṇamadanavikārādyabhāvādekatvam / itthaṃ svīyāstrayodaśeti uktvā anyā ityuktām anyāṃ vibhajati / parakīyeti--tatra parakīyāmāha /

********** END OF COMMENTARY **********

tatra--

yātrādiniratānyoḍhā kulaṭā galitatrapā // VisSd_3.66 //

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) yātrādīti--yā paroḍhā kulaṭā bhavati sā galitatrapā satī yātrādiniratā bhavatītyarthaḥ / yātrā abhisāraḥ / ādinā dūtīpreṣaṇāt nāyakānayanaparigrahaḥ

********** END OF COMMENTARY **********

yathā--
"svāmī niḥ śvasite 'pyasūyati, manojighraḥ sapatnījanaḥ, śvaśrūriṅgītadaivataṃ nayanayorīhāliho yātaraḥ /
taddūrādayamañjaliḥ kimadhunā dṛgbhaṅgibhāvena te, vaidagdhīmadhuraprabandharasika ! vyartho 'yamatra śramaḥ" //

Locanā:

(lo, u) niḥ śvasite 'pi--ceṣṭāyāmapītyarthaḥ / manojighraḥ bhanasā ghṛtamapyanāyāsādanuminoti, iṅgitadaivatam iṅgitajñānaṃ tasyā eva āyattam / yaḥ khalu yatrādhiṣṭānaṃ tasya tadabhijñānaṃ sukarameva / īhālihaḥ atraiva ceṣṭagrahaṇaśīlāḥ / vaidagdhyā cāturyyeṇa madhuro manoharo yaḥ prabandho vyāpārastatra rasiketyanena cāturyyeṇa nirvāhyo yo madabhigamanārthaṃ prabandhastamācareti bhāvaḥ /

********** END OF COMMENTARY **********

atra hi mama pariṇotānnācchādanādidātṛtayā svāmyeva na tu vallabhaḥ / tvaṃ tu vaidagdhīmadhuraprabandharasikatayā mama vallabho 'sītyādivyaṅgyārthavaśādasyāḥ paranāyakaviṣayā ratiḥ pratīyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) svāmīti--upanāyakaṃ prati nāyikāyā uktiriyam / dīrghaniḥśvāsena virahāśaṅkāyā asūyā / jighraḥ ghrātā / īṣalliṅgenāpi paranāyakaviṣayamano 'numāpaka ityarthaḥ / iṅgitadaivatamiti daivatatvena atyantaṃ tad boddhī / nayanayoriti--lehanāt sāmastyena tad boddhrītyarthaḥ / yātaraḥ patibhrātṛpatnyaḥ / vallabho 'sītyādi--ityatra ādipadāt añjalikaraṇādapītyarthaḥ / ratiḥ pratīyate iti tatpratītivaśāccāsyā niratatvasiddhiḥ /

********** END OF COMMENTARY **********

kanyā tvajātopayamā salajjānavayauvanā /

asyāśca pitrādyāyattatvātparakīyātvam / yathā mālatīmādhavādau mālatyādiḥ /

dhīrā kalāpragalbhā syādveśyā sāmānyanāyikā // VisSd_3.67 //

nirguṇānapi na dveṣṭi na rajyati guṇiṣvapi /
vittamātraṃ samālokya sā rāgaṃ darśayedvahiḥ // VisSd_3.68 //

kāmamaṅgīkṛtamapi parikṣīṇadhanaṃ naram /
mātrā niḥ sārayedeṣā punaḥ saṃdhānakāṅkṣayā // VisSd_3.69 //

taskarāḥ paṇḍakā mūrkhāḥ sukhaprāptadhanastathā /
liṅginaśchannakāmādyā asyāḥ prāyeṇa vallabhāḥ // VisSd_3.70 //

eṣāpi madanāyattā kvāpi satyānurāgiṇi /
raktāyāṃ vā viraktāyāṃ ratamasyāṃ sudurlabham // VisSd_3.71 //

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) sānyā sādhāraṇītyuktāṃ sādhāraṇīmāha--dhīreti / sāmānyanāyiko sādhāraṇī nāyikā, sā ca veśyā ityarthaḥ / saiva ca dhīrā, kalāpragalbhā ca ityarthaḥ, kalā vilāsakalā vilāsaḥ vivvokādayaḥ / mātrā mātṛdvārā / idamupalakṣaṇam; anyadvārāpi iti bodhyam / taskarādipracchannakāmādyantā prāyeṇa sukhaprāptadhanāḥ / ata eva tāsāṃ vallabhā ityarthaḥ / eṣāpīti--eṣā sādhāraṇī madanāyattā cet tadā kvāpyanurāgiṇī bhavati / tathāpi dhanamātrasādhyatvādraktāyāṃ viraktāyāṃ vā asyāṃ staṃ dhanaṃ vinā sudurllabhamityarthaḥ / vātapaṇḍro ratipratibandhakavyādhiviśeṣaḥ /

Locanā:

(lo, ū) sāmānyeti / sāmānyanāyikā sādhāraṇī strītyuddiṣṭā veśyā / sāca dhīrā caturā / na rajyati bahirdarśayate, natvantarvahati / mātreti-mātrā niṣkāsayet, patvātmanā, punardhanayoge sati mātari doṣaṃ dattvā parigrāhayitum / sukheti--sukhaprāptadhanaṃ pitrādyarjitadhanam, duḥ khārjitasya vyayitumaśakyatvāt / liṅginaḥ tapasvibhagavatprabhṛtayaḥ / madanāyatteti---ayamarthaḥ / madanaparavaśatvasya strīpuruṣasādhāraṇatvāt tadudbhavastasyāṃ na daṇḍakāriti iti / pracchannaṃ guptam / vātapaṇḍro rogaviśeṣaḥ /

********** END OF COMMENTARY **********

paṇḍako vātapāṇḍvādiḥ / channaṃ pracchannaṃ ye kāmayante te channakāmāḥ / tatrarāgahīnā yathā laṭakamelakādau madanamañjaryādiḥ / raktā yathā mṛcchakaṭikādau vasantasenādiḥ / punaśca--

avasthābhirbhavantyaṣṭāvetāḥ ṣoḍaśabheditāḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) viraktāyāṃ vetyuktāṃ rāgahīnāṃ darśayati--tatreti / avasthābhiritisvāstrayodaśa, parakīye dve / sādhāraṇī caikā / evaṃ ṣoḍaśa nāyikā / avasthābhiraṣṭagirviśeṣaṇairaṣṭau aṣṭaguṇā bhavanti /

Locanā:

(lo, ṛ) avasthābhiraṣṭau pratyekamityarthaḥ /

********** END OF COMMENTARY **********

svādhīnabhartṛkā tadvatkhaṇḍitāthābhisārikā // VisSd_3.72 //

kalahāntaritā vipralabdhā proṣitabhartṛkā /
anyā vāsakasañjā syādvirahotkaṇṭhitā tathā // VisSd_3.73 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) āsāmaṣṭāvasthārūpaviśeṣaṇavauśiṣṭyaṃ darśayati--svādhīneti /

********** END OF COMMENTARY **********

tatra--

kānto ratiguṇākṛṣṭo na jahāti yadantikam /
vicitravibhramāsaktā sā syātsvādhīnabhartṛkā // VisSd_3.74 //

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) svādhīnabhartṛkālakṣaṇamāha---kānto ratīti / kanyakāyāstu upanāyaka eva kānto bhartā ca bodhyaḥ / tadanūḍhatvameva cāsyāḥ / paroḍhatvamupanāyakānekahetusādhāraṇatvamasyāḥ / antikātyāgo 'nyasthale na sthitiḥ / veśyāyāstu nijapaterevaṃ bhāvaḥ /

Locanā:

(lo, ṝ) tatra tāsu madhye / guṇe ratervicitrasuratādiḥ suśrūṣādirvā /

********** END OF COMMENTARY **********

yathā-- "asmākaṃ sakhi vāsasī--'ityādi /

pārśvameti priyo yasyā anyasaṃyogacihnitaḥ /
sā khaṇḍiteti kathitā dhīrairīrṣyākaṣāyitā // VisSd_3.75 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) khaṇḍitālakṣaṇamāha---pārśvametīti---kanyakāyāstu upanāyaka eva priyaḥ / evaṃ sādhāraṇyā api /

********** END OF COMMENTARY **********

yathā-- "tadavitathamavādīḥ--" ityādi /

abhisārayate kāntaṃ yā manmathavaśaṃvadā /
svayaṃ vābhisaratyeṣā dhīrairuktābhisārikā // VisSd_3.76 //

kramādyathā--

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) abhisārikālakṣaṇamāha---abhisārayate iti / naca svīyāyāḥ kathamabhisāraḥ / upanāyakābhisāre paroḍhatvamiti vācyam / pitṛgṛhasthāyāḥ svasvāminyapi abhisārasambhavāt / kramāt yatheti / prathamaṃ kāntamabhisārayantyā tataḥ kāntamabhisārantyā udāharaṇamiti brūmaḥ /

********** END OF COMMENTARY **********

na ca me 'vagacchati yathā laghutāṃ karuṇāṃ yathā ca kurute sa mayi /
nipuṇaṃ tathainamabhigamya vaderabhidūti kaciditi saṃdidiśe //

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) naca me iti / abhidūti dūtyāṃ kācinnāyikā iti saṃdidiśe / sandeśamāha---naca me iti / evaṃ nāyakamabhigamya nipuṇaṃ prakṛṣṭaṃ vadeḥ ityanvayaḥ /

********** END OF COMMENTARY **********

"utkṣiptaṃ karakaṅkaṇadvayamidaṃ, baddhā dṛḍhaṃ mekhalā, yatnena pratipāditā mukharayormañjīrayormūkatā /
ārabdhe rabhasānmayā priyasakhi ! krīḍābhisārotsave, caṇḍālastimirāvaguṇṭhanapaṭakṣepaṃ vidhatte vidhuḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) kāntamabhisarantīmudāharati---utkṣiptamiti / tamasvinyāṃ candrodayāt pathi svasyā abhisārabhaṅga sakhyāṃ kathayantyā uktiriyam / avaguṇṭhanāmācchādanaṃ, tasya kṣepamapasāraṇaṃ vidhatte iti atītasāmīpye vartamānaṃ vyadhādityarthaḥ /

********** END OF COMMENTARY **********

saṃlīnā sveṣu gātreṣu mūkīkṛtavibhūṣaṇā /
avaguṇṭhanasaṃvītā kulajābhisaredyadi // VisSd_3.77 //

vicitrojjvalaveṣā tu raṇannūpukaṅkaṇā /
pramodasmeravadanā syādveśyabhisaredyadi // VisSd_3.78 //

madaskhalitasaṃlāpā vibhramotphullalocanā /
āviddhagatisaṃcārā syātpreṣyābhisaredyadi // VisSd_3.79 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) āviddhagatisaṃcāreti---āviddhaḥ sabhaṅgīkā pitṛgṛhagatyarthaṃ saṃcāro yasyāstādṛśī /

********** END OF COMMENTARY **********

tatrādye "utkṣiptam" ityādi / anyayoḥ ūhyamudāharaṇam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) anayorūhyamiti---ādye /
"anaṇuraṇanmaṇinūpuramavirataśiñjānamañjumañjīram /
parisaraṇamaruṇacaraṇe raṇaraṇakamakāraṇaṃ kurute //

"iti iyaṃ hi abhisarantīṃ veśyāṃ prati śāntasya kasyaciduktiḥ / raṇaraṇakaṃ kāmacintām / preṣyāyāstu"niḥ śaṅkacyuta"ityādikamudāharaṇam / madaskhalitādiviśeṣaṇānyasyāṃ candanādiveśādūhyāni /

Locanā:

(lo, ḷ) preṣyābhisārikā yathā-- tāmbūlāktaṃ daśanamasakṛddarśayantīha ceṭī ghoṭī hreṣād vikṛtaruditaṃ hetuhīnaṃ hasantī / sthānāsthānaskhalitapadavinyāsamābhāṣamāṇā yūnāmagre sarati kuṭilaṃ nartitoccairnitambam /

********** END OF COMMENTARY **********

prasaṅgādabhisārasthānāni kathyante--

Locanā:

(lo, e) sthānānīti--aṣṭānāṃ sthānānāṃ maharṣiṇoktatvāt bhinnanirdeśaḥ / yadāha--

********** END OF COMMENTARY **********

kṣetraṃ vāṭī bhagnadevālayo dūtīgṛhaṃ vanam /
mālāpañcaḥ śmaśānaṃ ca nadyādīnāṃ taṭī tathā // VisSd_3.80 //

evaṃ kṛtābhisārāṇāṃ puṃścalīnāṃ vinodane /
sthānānyaṣṭau tathā dhvāntacchanne kutracidāśraye // VisSd_3.81 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) mālāmañcamudyānam, kutracidāśraya ityatra vinoda iti śeṣaḥ /

********** END OF COMMENTARY **********

cāṭukāramapi prāṇanāthaṃ rāṣādapāsya yā /
paścāttāpamavāpnoti kalahāntaritā tu sā // VisSd_3.82 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) kalahāntaritālaśraṇamāha--cāṭukāramapīti / kanyakāsādhāraṇyorupanāyaka eva prāṇanāthaḥ /

********** END OF COMMENTARY **********

yathā mama tātapādānām--
"no cāṭuśravaṇaṃ kṛtaṃ, na ca dṛśā hāro 'ntike vīkṣitaḥ, kāntasya priyahetave nijasakhīvāco 'pi dūrīkṛtāḥ /
pādānte vinipatya tatkṣaṇamasau gacchanmayā mūḍhayā pāṇibhyāmavarudhya inta ! sahasā kaṇṭhe kathaṃ nārpitaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) no cāṭuśravaṇ iti / hārastat prītyarthaṃ kāntena dattaḥ / vinipatyetyanantaraṃ mayā nirākṛta iti pūraṇīyam /

********** END OF COMMENTARY **********

priyaḥ kṛtvāpi saṃketaṃ yasyā nāyāti saṃnidhim /
vipralabdhā tu sā jñeyā nitāntamavamānitā // VisSd_3.83 //

yathā--
"uttiṣṭha dūti, yāmo yāmo yātastathāpi nāyātaḥ /
yātaḥ paramapi jīvejjīvitanātho bhavettasyāḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) vipralabdhālakṣaṇamāha--priyaḥ kṛtveti / uttiṣṭha iti / yāmomadāgamanāvadhipraharo yāta ityarthaḥ / yā nāyikā ataḥ paramapi jīvet tasyā evāsau jīvitanātho bhavet; bhaviṣyatītyarthaḥ, natu mameti bhāvaḥ /

********** END OF COMMENTARY **********

nānākāryavaśādyasyā dūradeśaṃ gataḥ patiḥ //
sā manobhavaduḥkhārtā bhavetproṣitabhartṛkā // VisSd_3.84 //

yathā--
"tāṃ jānīyāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ dūrībhūte mayi sahacare cakravākīmivaikām /
gāḍhotkaṇṭhāṃ guruṣu divaseṣveṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) proṣitabhartṛkālakṣaṇamāha nānākāryyeti / atrāpi kanyāparoḍhayorupanāyaka eva patiḥ / tāṃ jānīyā iti---śāpapratiruddhapriyāsaṃnidhagamanasya yakṣasya meghaṃ saṃbodhya priyāvasthākathanamidam / jīnīyāḥ jānīhi / eṣu guruṣu divaseṣu gacchatsugāḍhotkaṇṭhāmata eva śiśiramathitāṃ padminīmivānyarūpāṃ jātāmaham ityarthaḥ / vāśabda ivārthe /

********** END OF COMMENTARY **********

kurute maṇḍanaṃ yasyāḥ sajjite vāsaveśmani /
sā tu vāsakasajjā syādviditapriyasaṅgamā // VisSd_3.85 //

yathā rāghavānandānāṃ nāṭake--
"vidūre keyūre kuru, karayuge ratnavalayair alaṃ, gurvo grīvābharaṇalatikeyaṃ kimanayā /
navāmekāmekāvalimayi mayi tvaṃ viracayer na nepathyaṃ bahutaramanaṅgotsavavidhau" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) vāsakasajjālakṣaṇamāha---kuruta iti / sajjite keliyogyatayā sajjīkṛte vāsaveśmani yasyā maṇḍanaṃ sakhī kuruta ityarthaḥ / viditapriyasaṃgamā niścitapriyasaṃgamā / svīyākanyayostu pitṛgṛhasthayorevaṃbhāvo bodhyaḥ / vidūre iti / vāsagṛhe nāyakasaṃyogārtham alpabhūṣaṇaracanārthaṃ sakhīṃ prerayantyāstāṃ pratyuktiriyam / ayi sakhi tvaṃ navīnām ekāmekāvalīṃ hāraṃ mayi viracayeḥ / yato 'naṅgotsavavidhau bahutaraṃ nepathyaṃ veśaḥ na pathyaṃ na hitam; kaṭhinasaṃyogatvena āliṅgane duḥ khadāyakakṛt atolaṅkārāntaraṃ niṣedhati /

Locanā:

(lo, ai) navāmiti / ekāvalī ekaguṇamuktāhāraḥ /

********** END OF COMMENTARY **********

āgantuṃ kṛtacitto 'pi daivānnāyāti yatpriyaḥ /
tadanāgamaduḥkhārtā virahotkaṇṭhitā tu sā // VisSd_3.86 //

yathā--
"kiṃ ruddhaḥ priyayā kayāci, dathavā sakhyā mamodvejitaḥ, kiṃ vā kāraṇagauravaṃ kimapi, yannādyāgato vallabhaḥ /
ityālocya mṛgīdṛśā karatale vinyasya vaktrāmbujaṃ dīrghaṃ niḥ śvasitaṃ, ciraṃ ca ruditaṃ, kṣiptāśca puṣpastrajaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) virahotkaṇṭhitālakṣaṇam---āgantumiti / atrāpi kanyakāparoḍhayorupanāyaka eva pātiḥ / kiṃ ruddha iti---paroḍhākanyakayorupanāyakasya svīyāyāśca sapatnigṛhaṃ gatasya nāyakasyānāgamanenotkaṇṭhitayā iti pūrvārddhektimālocya vaktrāmbujaṃ karatale vinyasya dīrghaṃ niśvasitamityādi / sakhyā mayā preṣitayā /

********** END OF COMMENTARY **********

iti sāṣṭāviṃśatiśatamuttamamadhyādhamasvarūpeṇa /
caturadhikāśītiyutaṃ śatatrayaṃ nāyikābhedāḥ // VisSd_3.87 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) iti sāṣṭāviṃśatīti ṣoḍaśānāmaṣṭaguṇena sāṣṭāviṃśatiśatam / tacca uttamamadhyamādhamasvarūpaṃ sat caturadhikāśītiyutaṃ śatatrayam / nāyikābhidhānam--nāyiketi abhidhānaṃ yasya sāṣṭāviṃśatināyikāśatasya tādṛśamityarthaḥ / kulaṭānāṃ pāpitve 'pi uttamatvādikāmakalākauśalatāratamyāt / yadvā--brāhmaṇadijātitāratamyāt tathātvam / sāṣṭaviṃśatiśatatnaiguṇyāduktasaṃkhyā /

********** END OF COMMENTARY **********

iha ca "parastriyau kanyakānyoḍhe saṃketātpūrvaṃ virahotkaṇṭhite, paścādvidūṣa kādinā sahābhisarantayāvabhisārike, kuto 'pi saṃketasthānamaprāpte nāyake vipralabdhe, iti tryavasthaivānayorasvādhīṃnapriyayoravasthāntarāyogāt" / iti kaścit /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) atra parastriyoḥ kanyakoḍhayoravasthātrayasya evāsaṃbhavāt aṣṭaguṇatvābhāvena uktasaṃkhyāna bhaviṣyatīti kaścidāha--tadṛrśayati / iha ceti / saṃketāt pūrvamiti saṃketāt hetoḥ pūrvaṃ vilahotkaṇṭhite paścāt vidūṣaketyādyanvayaḥ / avasthāntarāyogāditi---tathāhi svāpīnabhartṛkātvakhaṇḍitātvakalahāntaritātvaproṣitabhartṛkātvavāsakasajjātvarūpāḥ pañcāvasthāḥ bhartṛghaṭitāḥ, kanyakāparoḍhayostādṛśāvasthābhāvādityarthaḥ / kaścidityasvarasasūcanasyāyabhiprāyaḥ---sarvatra bhartṛpatipadāni utkaṭānurāgaviṣayakāmukaparāṇi svabhartrupanāyakasādhāraṇani / atastaddhaṭitāḥ svādhīnabhartṛkadicaturavasthaāḥ saṃbhavantyeva / vāsakasajjātvāvasthā tu patighaṭitaiva na bhavati ityataḥ kanyakāparoḍhayorapi tāḥ pañcāvasthāḥ saṃbhavantyeva / evaṃ ca svastriyā api pitṛgṛhasthāyāḥ pitradhīnatvena patyā saha svacchandasambhogāsaṃbhavāt / patyau abhisāravirahokaṇṭhāvipralambhā bhavantyeva iti yathoktasaṃkhyāḥ /

Locanā:

(lo, o) aṣṭeti---aṣṭāviṃśatiśataṃ ṣoḍaśānāṃ pratyekamaṣṭadhā guṇanāt / punaśca uttamamadhyamādhamabhedāt tat tniguṇitam / caturaśītyadhikaṃ śatatrayamityarthaḥ / kaścidityasaṃtoṣoktiḥ, tathā hi jayadevakṛtagītagovinde mama pitṝṇāṃ kaṃsavadhe parastriyā rādhikāyā aṣṭāvapyavasthāḥ spaṣṭameva prakāśitāḥ, anyasyāpyātmīyatvena parigṛhītasya parayoṣidupabhogeṣvavasthocitā / mṛdurāntaro mānaḥ / tathāpi mānena kathaṃcid vibhāvadarśanārthamabhimukhaṃ nāyake gate kalahāntaritātvam / tasyaiva pravāse proṣitabhartṛkātvam / ekamanyadapi subuddhibhirūhyam /

********** END OF COMMENTARY **********

kvacidanyonyasāṅkaryamāsaṃ lakṣyeṣu dṛśyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) kvacidanyo 'nyasāṅkaryyamiti---āsāṃ dhīrādhīrādhīraṇām /

********** END OF COMMENTARY **********

yathā-- "na khalu vayamamuṣya dānayogyāḥ pibati ca pāti ca yāsakau rahastvām / viṭa ! viṭapamamuṃ dadasva tasyai bhavati yataḥ sadṛśościrāya yogaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) na khalu vayamiti---kusumitaviṭapaṃ ditsuṃ svanāyakaṃ prati kopanāyā uktiriyam "he viṭa ! dhūrtta !amuṣya viṭapasya dānayogyā na khalu vayam / kintu asakau asau yā upanāyikā tvāṃ cakṣuṣā pibati surate prītijananāt pratipālayati ca tasyai amu viṭapaṃ dadasva yataḥ sadṛśoryogaśacirāya bhavati / asadṛśostu kṣaṇikakṛt niṣphala ityarthaḥ, sadṛśatvaṃ ca darśitayogārthavaśāt / sāpi viṭapī ayaṃ ca viṭapa iti sādṛśyam /

Locanā:

(lo, au) na khalviti--pibati sarvato niruddhaprasarīkṛtya svāmatrāyattatāyāṃ praveśayati upabhuṅktevā / madanaśarapātakātaraṃ pāti rakṣati / asakāviti karūpataddhitatvena tasyāḥ kutsitatvaṃ prakāśyate / viṭape 'pi viṭaṃ pāti rakṣatīti vyutpattiyogaḥ / tasyāmapyuktaprakāreṇa tathātvamiti dvayoḥ sādṛśyam / evañcānayorviṭapatvena sadṛśayorviṭapayuvayorvā garhitatvena sadṛśayorvā ucito yogo yataḥ tasyaiva viṭapapradānena bhavatīti ubhayathā sambandhaḥ /

********** END OF COMMENTARY **********

tava kitava kimāhitairvṛthā naḥ kṣitiruhapallavapuṣkarṇapūraiḥ /
nanu janaviditairbhavadvyalīkaiściraparipūritameva karṇayugmam" //

************* COMMENTARY ************* Vijñapriyā:

(vi, tha) tava kitaveti---vṛkṣapallavaṃ karṇapūraṃ dadānaṃ nāyakaṃ prati kopanāyāḥ nāyikāyā uktiriyam / he kitava ! dhūrta ! āhataiḥ dattaiḥ kṣitiruhāṇāṃ vṛkṣāṇāṃ pallavarūpaiḥ karṇapūraiḥ mama kiṃ prayojanamityarthaḥ / nanu bhoḥ janaviditaiḥ bhavadvyalīkaiḥ bhavadapakarmabhiḥ mama karṇayugmaṃ ciraparipūritameva / tathā ca yogārthavaśāt bhavadvyalīkameva me karṇapūra ityarthaḥ /

********** END OF COMMENTARY **********

muhurupadasitāvivālinādaivitarasi naḥ kalikāṃ kimarthamenām /
vasatimupagatena dhāmni tasyāḥ śaṭha ! kalireṣa mahāṃstvayādya dattaḥ" //

"iti gaditavatī ruṣā jaghāna sphuritamanoramapakṣmakesareṇa /
śravaṇaniyamitena kāntamanyā samamasitāmburuheṇa cakṣuṣā ca" //

************* COMMENTARY *************

Vijñapriyā:

(vi, da) iti gaditeti---pūrvarṇitanāyikāto 'nyā nāyikā iti gaditavatī satī ruṣā amburuheṇa cakṣuṣā ca taṃ nāyakaṃ jaghāna / kaṣayitacakṣuṣā darśanameva hananam amburuhacakṣuṣordvayoḥ viśeṣaṇamāha---sphuriteti---sphuritaṃ manoharaṃ pakṣmaiva keśaravat yasya tādṛśena cakṣuṣā / sphuritomanoharapakṣmavat keśaro yasya tādṛśena amburuheṇa, tathā śravaṇaparyantaniyamitena cakṣuṣā śravaṇe niyamitena amburuheṇa ubhayatra sthāpanameva niyamanam /

********** END OF COMMENTARY **********

iyaṃ hi vakroktyā paruṣavacanena karṇotpalatāḍanena ca dhīramadhyatādhīramadhyatādhīrapragalbhatābhiḥ saṃkīrṇā / ekamanyatrāpyūhyam /

itarā apyasaṃkhyāstā noktā vistaraśaṅkayā // VisSd_3.88 //

Locanā:

(lo, a) itarā iti asaṃkhyāḥ padminīmṛgyādibhedāt /

********** END OF COMMENTARY **********

tā nāyikāḥ / athāsāmalaṅkārāḥ--

yauvane sattvajāstāsāmaṣṭāviṃśatisaṃkhyakāḥ /

Locanā:

(lo, ā) atheti / alaṅkriyate bhūṣyate ebhirityalaṅkārāḥ / sattvaṃ guṇaviśeṣa / tāsāṃ nāyikānamīritā uktāḥ /

********** END OF COMMENTARY **********

alaṅkārāstatra bhāvahāvahelāstrayo 'ṅgajāḥ // VisSd_3.89 //

śobhā kāntiśca dīptiśca mādhuryaṃ ca pragalbhatā /
audārthaṃ dhairyamityete saptaiva syurayatnajāḥ // VisSd_3.90 //

līlā vilāso vicchittirvivvokaḥ kilakiñcitam /
moṭṭāyitaṃ kuṭṭamitaṃ vibhramo lalitaṃ madaḥ // VisSd_3.91 //

vihṛtaṃ tapanaṃ maugdhyaṃ vikṣepaśca kutūhalam /
hasitaṃ cakitaṃ kelirityaṣṭādaśasaṃkhyakāḥ // VisSd_3.92 //

svabhāvajāśca bhāvādyā daśa puṃsāṃ bhavantyapi /

pūrve bhāvādayo dhairyāntā daśa nāyakānāmapi saṃbhavanti / kiṃtu sarve 'pyamī nāyikāśritā eva vicchittiviśeṣaṃ puṣṇānti /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) alaṅkārā iti / śobhakā dharmā ityarthaḥ / aṅgajatvāyatnajatvasvabhāvajatvāni paribhāṣāmātrāṇi natu eṣāṃ parasparavailakṣaṇyamasti / atra bhāvādyāstrayaḥ śobhādyāḥ sapta līlādyā aṣṭādaśa iti aṣṭāviṃśatiḥ / vicchittiviśeṣaṃ bhaṅgīviśeṣam /

********** END OF COMMENTARY **********

tatra bhāvaḥ--

nirvikārātmake citte bhāvaḥ prathamavikriyā // VisSd_3.93 //

Locanā:

(lo, i) nirvikāreti--vikāro madanavikāraḥ /

********** END OF COMMENTARY **********

janmataḥ prabhṛti nirvikāre manasi udbuddhamātro vikāro bhāvaḥ /

yathā--
"sa eva surabhiḥ kālaḥ sa eva malayānilaḥ /
saiveyamabalā kiṃtu mano 'nyadiva dṛśyate" //

atha hāvaḥ--

bhrūnetrādivikāraistu saṃbhogeñchāprakāśakaḥ /
bhāva evālpasaṃlakṣyavikāro hāva ucyate // VisSd_3.94 //

yathā--
"vivṛṇvatī śailasutāpi bhāvamaṅgaiḥ sphuradvālakadambakalpaiḥ /
sācīkṛtā cārutareṇa tasthau mukhena paryastavilocanena" //

************* COMMENTARY *************

Vijñapriyā:

(vi, na) vivṛṇvatī śailasutāpīti--tapasyato maheśasya samīpe kāmena dhanuṣi āropite pārvalā hāvavarṇanamidam, kvacit tasthāvityanvayaḥ / aṅgairbhāvaṃ vivṛṇvatītyanvayaḥ / bālakadambapuṣpatulyatām aṅgānāṃ pulakena mukhena sācīkṛtā vakrīkṛtā; vakramukhavaiśiṣṭyāt tasyā vakratā /

Locanā:

(lo, ī) vivṛṇvatīti atna hāve 'pi bhāvaviśeṣatvāt bhāvaśabdaprayogaḥ mukhena sācīkṛtā na saṃmukhībhūtetyarthaḥ / paryyastaṃ samantataḥ kṣiptam /

********** END OF COMMENTARY **********

atha helā--

halātyantasamālakṣyavikāraḥ syāt sa eva tu /

sa eva bhāva eva /

yathā--
"taha te jhatti pauttā vahue savvaṅgavibbhamā saalā /
saṃsai amuddhabhāvā hoi ciraṃ jai sahīṇaṃ pi" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) tathā tasyā jhaṭiti pravṛttā vadhvāḥ sarvāṅgavibhramāḥ sakalāḥ /
saṃśayitamugdhabhāvā bhavanti ciraṃ yathā sakhīnāmapi //

iti saṃskṛtam / nāyakaṃ prati nāyikāyāḥ vibhramonmeṣavarṇanamidam / mugdhabhāvo bālyāt mūḍhabhāvaḥ /

********** END OF COMMENTARY **********

atha śobhā--

rūpayauvanalālityabhogādhairaṅgabhūṣaṇam // VisSd_3.95 //

śobhā proktā--

tatra yauvanaśobhā yathā--
"asaṃbhṛtaṃ maṇḍanamaṅgayaṣṭeranāsavākhyaṃ karaṇaṃ madasya /
kāmasya puṣpavyatiriktamastraṃ bālyātparaṃ sātha vayaḥ prapede" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pha)rūpayauvaneti---rūpāticaturbhiraṅgabhūṣaṇam aṅgaśobhā / asambhṛtaṃ maṇḍanamiti--sā pārvatī atha anantaraṃ bālyāt paraṃ vayaḥ yauvanaṃ prapede / vayasi rūpakāṇyāha--asambhṛtam iti haritālādi saṃbhārajanitam aṅgayaṣṭermaṇḍanam / madasya mattatāyāḥ kāraṇaṃ hetuḥ / anāsavākhyam āsavasya madirāyā yā ākhyā saṃjñā tadrahitamāsavabhinnamitiyāvat / puṣpabhinnaṃ kāmasya astram aṅgabhūṣaṇam aṅgaśobhā asambhṛtamaṇḍanamiti / athānantaram /

********** END OF COMMENTARY **********

eva manyatrāpi / atha kāntiḥ--

saiva kāntirmanyathāṣyāyitadyutiḥ /

manmathonmaṣeṇātivistīrṇā śobhaiva kāntirucyate / yathā-- "netre khañjanagañjane--" ityatra /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) netre khañjaneti / idamudāharaṇa prarūḍhayauvanāyāḥ praguktam /

********** END OF COMMENTARY **********

atha dīptiḥ--

kāntirevātivistīrṇā dīptirityabhidhīyate // VisSd_3.96 //

yathā mama candrakalānāmanāṭikāyāṃ candrakalāvarṇanam--
"tāruṇyasya vilāsaḥ samadhikalāvaṇyasaṃpado hāsaḥ /
dharaṇitalasyābharaṇaṃ yuvajanamanaso vaśīkaraṇam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) tāruṇyasyeti / etadādīni candrakalāyā viśeṣaṇāni / vilāsahāsayorjanikā ityarthaḥ / śuddhasāropā iyaṃ lakṣaṇā /

********** END OF COMMENTARY **********

atha mādhuryam--

sarvāvasthāviśeṣeṣu mādhuryaṃ ramaṇīyatā /

yathā--
"sarasijamanuviddhaṃ śaivalenāpi ramyaṃ malinamapi himāṃśolarlakṣma lakṣmīṃ tanoti /
iyamadhikamanojñā valkalenāpi tanvī kimi hi madhuraṇāṃ maṇḍanaṃ nākṛtīnām" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) sarasijamiti--iyaṃ śakuntalā valkalenāpi adhikamanojñā / ato madhurāṇāmākṛtīnāṃ kimiva maṇḍanam, tatra dṛṣṭāntamāha---sarasijamiti--anuviddhaṃ sambaddham / lakṣma kalaṅkaḥ / lakṣmīṃ śobhām /

********** END OF COMMENTARY **********

atha pragalbhatā--

niḥsādhvasatvaṃ prāgalabhyam--

yathā--
"samāśliṣṭāḥ samāśleṣaiścumbitāścumbanairapi /
daṣṭāśca daṃśanaiḥ kāntaṃ dāsīkurvanti yoṣitaḥ" //

athaudāryam--

--audāryaṃ vinayaḥ sadā // VisSd_3.97 //

yathā--
"na brūte paruṣāṃ giraṃ vitanute na bhrayugaṃ bhaṅgaraṃ, nottaṃsaṃ kṣipati kṣitau śravaṇataḥ sā me sphuṭe 'pyāgasi /
kāntā garbhagṛhe gāvākṣavivaravyāpāritākṣyā bahīḥ sakhyā vaktramabhiprayacchati paraṃ paryaśruṇī locane" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) na brūte iti / prayāyāścaritaṃ sakhyau kathayata utkiriyam / me mama sphuṭe 'pyāgasi aparādhe s kāntā sakhyā vaktramabhi sakhyā vaktre paryyaśruṇī locane prayacchati / sakhyāḥ kīdṛśayāḥ sāgasaṃ māṃ draṣṭuṃ gavākṣavivaravyāpāritākṣyāḥ / mantu paruṣaṃ ruṣā na brūte ityādi spaṣṭam / kṣitau śravaṇataḥ uttaṃsaṃ kṣipatītyanvayaḥ /

********** END OF COMMENTARY **********

atha dhairyam--

muktātmaślāghanā dhairyaṃ manovṛttiracañcalā /

yathā--jvalatu gagane rātrau rātrāvakhaṇḍakalaḥ śaśī, dahatu madanaḥ, kiṃvā mṛtyoḥ pareṇa vidhāsyati /
mama tu dayitaḥ ślāghyastāto jananyamalānvayā kulamamalinaṃ na tvevāyaṃ jano na ca jīvitam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) muktātmaślāghaneti---acañcalā manovṛttiryā muktātmaślāghanā sā dhairyyamiti bhāvaḥ / jvalatu iti gaurikāvivāhe udvejamānāyāstatra saṃmitāyāḥ mālatyā uktiriyam / mama virahoddīpanāya rātrau akhaṇḍakalaḥ śaśī jvalatu / madano 'pi māṃ dahatu / mṛtyoḥ pareṇa karmaṇā kiṃvā tena vidhāsyate / varaṃ mṛtyureva vidhīyate; tathāpi pitṛmātṛkulakalaṅkaṃ na janayiṣyāmi ityabhiprāyeṇāha---mama tviti / atastu mayi mama dayitaḥ drayāyogyo yataḥ khlāghyaḥ niṣkalaṅkaḥ / atastatkalaṅkaṃ na janayiṣyāmītyarthaḥ / evamamalānvayā mama jananyapi dayitetyarthaḥ / natvevāyaṃ jano mādhavaḥ dayito jīvitañca na dayitamityarthaḥ /

********** END OF COMMENTARY **********

atha līlā--

aṅgairveṣairalaṅkāraiḥ premibhirvacanairapi // VisSd_3.98 //

prītiprayojitairlolāṃ priyasyānukṛtiṃ viduḥ /

yathā--mṛṇālavyālavalayā veṇībandhakapardinī /
hāranukāriṇī pātu līlayā pārvatī jagat //

************* COMMENTARY *************

Vijñapriyā:

(vi, la) aṅgairveṣairiti / prītiprayojitairaṅgādibhiḥ prayasyānukṛtiṃ sadṛśācaraṇaṃ līlāṃ vidurityarthaḥ / mṛṇāleti / mṛṇālātmakasarpavalayā / veṇībandhātmakakapardinī pārvatī sarpavalayasya jaṭāvato harasyānukāriṇī jagat pātvityanvayaḥ /

********** END OF COMMENTARY **********

atha vilāsaḥ--

yānasthānāsanādīnāṃ mukhanetrādikarmaṇām // VisSd_3.99 //

viśeṣastu vilāsaḥ syādiṣṭasandarśanādinā /

yathā--
"atrāntare kimapi vāgvibhavātivṛttavaicitryamullasitavibhramamāyatākṣyāḥ /
tadbhūrisāttvikavikāramapāstadhairyamācāryakaṃ vijayi mānmathamāvirāsīt" //

************* COMMENTARY *************

Vijñapriyā:

(vi, va) yānāsaneti / iṣṭasaṃdarśanādinā yānādīnāṃ viśeṣa ityanvayaḥ / yānam gamanam / viśeṣo harṣasūcakaṃ vailakṣaṇyam / atrāntara iti---vakulavīthyām upaviṣṭaṃ mādhavaṃ vilokya gajena yāntyā mālatyā harṣakriyāṃ makarande kathayataḥ mādhavasyoktiriyam / atrāntare pūrvakathitavṛttāntamadhye āyatākṣyā mālatyāstanmayānubhūtam; mānmathamācāryyakaṃ manmathācāryyopadiṣṭakriyā'virāsīdityarthaḥ / kīdṛśaṃ vāg vibhavātikrāntavaicitryaṃ spaṣṭamanyat /

Locanā:

(lo, u) atrāntare iti / manmathasyācāryakamācāryakatvaṃ bhāvaśikṣāviśeṣaḥ / manmathadevārādhanena yaṃ yaṃ bhāvaviśeṣamadhigatavatī taṃ taṃ tatra prakāśitavatītyarthaḥ /

********** END OF COMMENTARY **********

atha vicchattiḥ--

stokāpyākalparacanā vicchittiḥ kāntipoṣakṛt /

yathā--
"svacchāmbhaḥ snapanavidhautamaṅgamoṣṭastāmbūladyutiviśado vilāsinīnām /
vāsastu pratanu viviktamastvitīyānākalpo yadi kusumeṣuṇā na śūnyaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) stokāpīti / kāntipoṣikā stokāpi ākalparacanā alpāpi veśaracanetyarthaḥ / svacchāmbha iti--vilāsinīnāmākalpo veśaḥ kusumeṣuṇā yadi na śūnyaḥ tadā iyānapyastu / sa ka ityatrāha--svaccheti--svacchāmbhasi snapanena vidhautaṃ vikṣālitamaṅgam / oṣṭhaśca tāmbūladyutiviśadaḥ / pratanu sūkṣmaṃ viviktaṃ paricchinnaṃ vāsaśceti /

********** END OF COMMENTARY **********

atha vivvokaḥ--

vivvokastvatigarveṇa vastunīṣṭe 'pyanādaraḥ // VisSd_3.100 //

yathā--
"yāsāṃ satyapi sadguṇānusaraṇo doṣānuvṛttiḥ parā, yāḥ prāṇān varamarpayanti, na punaḥ sampūrṇadṛṣṭiṃ priye /
atyantābhimate 'pi vastuni vidhiryāsāṃ niṣedhātmaka- stāstrailokyavilakṣaṇaprakṛtayo vāmāḥ prasidantu te" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) yāsāmiti---satyapi bhāve vāmācaraṇaśīlāsu nāyikāsu anurāgiṇaḥ kasyaciduktiriyam / doṣānuvṛttiḥ doṣārpaṇam / tacca garvāt cāṭuṃ kārayituṃ priyeparaṃ kevalaṃ prāṇān arpayantīti anvayaḥ / na saṃpūrṇadṛṣṭiṃ garvāt kaṭākṣamātram / atyantābhimate vastuni surate /

Locanā:

(lo, ū) atyantābhimate iti--niṣadhātmako vidhiḥ kimanenāsmākam ityādyanādarayuktamevābhimatavastunaḥ aparigraha ityarthaḥ /

********** END OF COMMENTARY **********

atha kilakiñcitam--

smitaśuṣkaruditahasitatrāsakrodhaśramādīnām /
sāṅkaryaṃ kilākiñcitamabhīṣṭatamasaṅgamādijāddharṣāt // VisSd_3.101 //

yathā--
"pāṇirodhamavirodhitavāñchaṃ bhartsanāśca madhurasmitagarbhāḥ /
kāminaḥ sma kurute karabhorurhāri śuṣkaruditaṃ ca sukhe 'pi" //

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) pāṇirodhamiti / karabhorūḥ kāminaḥ pāṇirodhādikamavirodhitetyādi viśiṣṭaṃ yathā syāt tathā kurute sma / spaṣṭamanyat /

********** END OF COMMENTARY **********

atha moṭṭāyitam--

tadbhāvabhāvite citte vallabhasya kathādiṣu /
moṭṭāyitamiti prāhuḥ karṇakaṇḍūyanādikam // VisSd_3.102 //

yathā--
"subhaga ! tvatkathārambhe karṇakaṇḍūtilālasā /
ujjṛmbhavanāmbhojā bhinattyaṅgāni sāṅganā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) tad bhāva iti / vallabhasya kathādiṣu prasaṅgeṣu kenāpyārabhyamāṇeṣu tadbhāvabhāvite tadanurāganiṣovite citte sati karṇakaṇaaḍūyanādikaṃ moṭṭāyitamiti prāhuḥ ityarthaḥ / kathāsu ityādipadādiṅgitaparigrahaḥ / kaṇḍūyanādikamityādipadādaṅgabhaṅgīcaraṇabhūmilikhanaparigrahaḥ / subhagetyādi spaṣṭam /

********** END OF COMMENTARY **********

atha kuṭṭamitam--

keśastanādharādīnāṃ grahe harṣe 'pi sambhramāt /
āhuḥ kuṭṭamitaṃ nāma śiraḥ karavidhūnanam // VisSd_3.103 //

yathā--
"pallavopamitisāmyasapakṣaṃ daṣṭavatyadharabimbamabhīṣṭe /
paryakūji sarujeva taruṇyāstāralolavalayena kareṇa" //

************* COMMENTARY *************

Vijñapriyā:

(vi, kṣa) pallavopamiti iti---abhīṣṭe priye 'dharabimbaṃ daṣṭavati sati arthāt niṣedhārthaṃ dhūyamānena kareṇa paryyakūjītyanvayaḥ / kīdṛśena kareṇa tārasvaralolabalayena / tadutprekṣate--sarujeveti / dharmiṇo 'dharakṣatameva tadavayavasyāpi karasya ruk itibhāvaḥ / adharabimbaṃ kīdṛśām ? upamityarthena sāmyena pallavasapakṣam /

Locanā:

(lo, ṛ) pallaveti / pallavasya upamityā sāmyena sapakṣam / dvayorapi karādharayoḥ pallavastu upamānatvena nirdiśyate /

********** END OF COMMENTARY **********

atha vibhramaḥ--

tvarayā harṣarāgāderdayitāgamanādiṣu /
asthāne vibhramādīnāṃ vinyāso vibhramo mataḥ // VisSd_3.104 //

yathā--
"śrutvāyāntaṃ bahiḥ kāntamasamāptavibhūṣayā /
bhale 'ñjanaṃ dṛśorlākṣā kapole tilakaḥ kṛtaḥ" //

atha lalitam--

sukumāratayāṅgānāṃ vinyāso lalitaṃ bhavet /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) sukumāratayeti---aṅgānāṃ vinyāso vilakṣaṇanyāsaḥ sukumāratayā komalatayā /

********** END OF COMMENTARY **********

yathā--
"gurutarakalanūpurānunādaṃ salalitanatitavāmapādapadmā /
itaradanatilolamādadhānā padamatha manmathamantharaṃ jagāma" //

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) gurutaretyādikaṃ narttanakriyāviśeṣaṇam / lalitaṃ sundaram, natu prakṛtalalitabhāvam, nartanasyaiva tattvāt / itarat padam /

********** END OF COMMENTARY **********

atha madaḥ--

mado vikāraḥ saubhagyayauvanādyavalepajaḥ // VisSd_3.105 //

yathā--
"mā garvamudvaha kapolatale cakāsti kāntasvahastalikhitā mama mañjarīti /
anyāpi kiṃ na khalu bhājanamīdṛśīnāṃ vairī na cedbhavati vepathurantarāyaḥ" //

************* COMMENTARY *************

Vijñapriyā: (vi, ga) mado vikāra iti / avalepo garvaḥ / mā garvamiti--anyanāyikāyāḥ patisaubhagyādhīnagarvaṃ sūcayantyāḥ tatsakhyāḥ tat sapatnyāmuktiriyam / he sākhi ! mama kapolatale kāntasvahastalikhitā mañjarī puṣpakalikā cakāsti śobhate iti garva mā udvahaṃ / kathamityata āha--anyāpīti / anyā tava sapatnī mama sakhī kiṃ kapole tanna likhatītyatrāha / vairīti--vepathuratra mañjarīlikhanādhikāraṇamalābho nāyikāyā eva patyurbhāvātiśayadarśanena bhāvodayāt--natu lekhakasya patyuḥ pāṇeḥ, tasya garvitanāyikāvikāratvābhāvāt /

Locanā:

(lo, ṝ) mā garvamiti / vepathuḥ kāntasya hastasambandhī /

********** END OF COMMENTARY **********

atha vihṛtam--

vaktavyakāle 'pyavaco vrīḍayā vihṛtaṃ matam /

yathā--
"dūrāgatena kuśalaṃ pṛṣṭā novāca sā mayā kiñcit /
paryaśruṇī tu nayane tasyāḥ kathayāmbabhūvatuḥ sarvam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) dūrāgateneti / sakhyau sakhyuruktiriyam / mayā kuśalaṃ pṛṣṭetyanvayaḥ sarvamitivirahādhīnaṃ tat tadduḥ khamityarthaḥ /

********** END OF COMMENTARY **********

atha tapanam--

tapanaṃ priyavicchede smaravegotthaceṣṭitam // VisSd_3.106 //

yathā mama--
"śvāsānmuñcati bhūtale viluṭhati, tvanmārgamālokate, darghaṃ roditi, vibhipatya itaḥ kṣāmāṃ bhujāvallarīm /
kiñca, prāṇasamāna ! kāṅkṣitavatī svapne 'pi te saṅgamaṃ, nidrāṃ vāñchati, na prayacchati punardagdho vidhistāmapi" //

************* COMMENTARY *************

Vijñapriyā:

(vi ṅa) śvāsān muñcati iti / iyaṃ virahaṇyāśceṣṭāṃ nāyake kathayatyā uktiḥ / he tasyāḥ prāṇasamāna ! tava virahe tava priyā śvāsān muñcatītyādi / kṣāmāṃ kṣīṇaām ceṣṭāntarakathanārthamāha---kiñceti / tāmapi nidrāmapi /

Locanā:

(lo, ḷ) kiñceti / praṇasamāneti priyasya sambodhanam /

********** END OF COMMENTARY **********

atha maugdhyam--

ajñānādiva yā pṛcchā pratītasyāpi vastunaḥ /
vallabhasya puraḥ proktaṃ maugdhyaṃ tattattvavedibhiḥ // VisSd_3.107 //

yathā--
ke drumāste kva vā grāme santi kena praropitāḥ /
nātha ! matkaṅgaṇanyastaṃ yeṣāṃ muktāphalaṃ phalam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) ajñānādiveti---pratītasyāpi vastunaḥ ajñānādiva yā vallabhasya puraḥ pṛcchā ityarthaḥ / ke drumā iti / yeṣāṃ phalaṃ muktāphalamityanvayaḥ /

********** END OF COMMENTARY **********

atha vikṣepaḥ--

bhūṣāṇāmardharacanā mithyā viṣvagavekṣaṇam /
rahasyākhyānamīṣacca vikṣepo dayitāntike // VisSd_3.108 //

yathā--
"dhammillamardhamuktaṃ kalayati tilakaṃ tathāsakalam /
kiñcidvadati rahasyaṃ cakitaṃ viṣvagvilokate tanvī //

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) bhūṣāṇāmiti---viṣvak sarvato vṛthānvekṣaṇamityanvayaḥ / dayikāntike iti sarvatrānvayaḥ / dhammillamiti--saṃyatakeśam, arddhamuktam / tilakamasakalañca tanvī kalayate kurute ityarthaḥ / atra pūrvārddhaṃ nāyakānurāgoddīpakam, parārddhaṃ lajjayā /

********** END OF COMMENTARY **********

atha kutūhalam--

ramyavastusamāloke lolatā syātkutūhalam /

yathā--
"prasādhikālambitamagrapādamākṣipya kāciddravarāgameva /
utsṛṣṭalīlāgatirāgavākṣādalaktakāṅkā padavīṃ tatāna" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) prasādhikālambitamiti---indumatyā svayaṃ vṛtasya ajasya purīpraveśe didṛkṣoḥ striyāḥ kriyāvarṇanamidam / prasādhikayā striyā ālambitam agrapādaṃ padāgram dravarāgamaśuṣkālaktakameva kācit purastrī ākṣipya ākṛṣya utsṛṣṭalīlāgatiḥ tyaktalīlāgatiḥ satī padavīmāgavākṣāt gavākṣaparyyantam alaktakāṅkāṃ tatānetyanvayaḥ /

********** END OF COMMENTARY **********

atha hasitam--

hasitaṃ tu vṛthāhāso yauvanodbhedasambhavaḥ // VisSd_3.109 //

yathā--
"akasmādeva tanvaṅgī jahāsa yadiyaṃ punaḥ /
nūnaṃ prasūnavāṇo 'syāṃ svarājyamadhitiṣṭhati //

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) avasmādeveti---iyaṃ tanvī yat punarakasmādeva jahāsa tena iti pūraṇāduttarārddhānvayaḥ / svārājyaṃ svargarājatvam iyameva svarga iti bhāvaḥ /

********** END OF COMMENTARY **********

atha cakitam--

kuto 'pi dayitasyāgre cakataṃ bhayasambhramaḥ /

yathā--
"trasyantī calaśapharīvighaṭṭitorūrvāmorūratiśayamāpa vibhramasya /
kṣubhyanti prasabhamaho vināpi hetorlīlābhiḥ kimu sati kāraṇo taruṇyaḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) kuto 'pīti---dayitasyāgre kuto 'pi hetoḥ bhayasaṃbhramaḥ vyākulatā ityarthaḥ / asyantīti--dayitena saha jalakrīḍhāyāṃ nāyikāyābhayavibhramavarṇanamidam / vāmorūḥ calaśapharībhirvighaṭṭitorūḥ satī trasyantī vibhramasya vilāsasyātiśayamāpa ityanvayaḥ / arthāntaranyāsamāha kṣubhyantīti / aho taruṇyaḥ hetorvināpi līlābhiḥ pratatamatiśayaṃ kṣubhyanti saṃcalanti kāraṇe tu sati kimu ityarthaḥ /

********** END OF COMMENTARY **********

atha keliḥ--

vihāre saha kāntena krīḍitaṃ kolirucyate // VisSd_3.110 //

yathā--
"vyapohituṃ locanato mukhānilairapārayantaṃ kila puṣpajaṃ rajaḥ /
payodhareṇorasi kācidunmanāḥ priyaṃ jaghānonnatapīvarastanī" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) vyapohitumiti---kācidunnatapīvarastanī unmanāḥ kāmodvignamanāḥ priyamurasi pīvarastanena jaghāna / kīdṛsaṃ priyam puṣpajaṃ rajaḥ tasyā locanato mukhanilairvyapohitum apākarttum apārayantam /

********** END OF COMMENTARY **********

atha mugdhākanyayoranurāgeṅgitāni--

dṛṣṭavā darśayati vrīṅāṃ sammukhaṃ naiva paśyati /
pracchannaṃ vā bhramantaṃ vātikrāntaṃ paśyati priyam // VisSd_3.111 //

bahudhā pṛcchyamānāpi mandamandamadhomukhī /
sagadradasvaraṃ kiñcitpriyaṃ prāyeṇa bhāṣate // VisSd_3.112 //

anyaiḥ pravartitāṃ śaśvatsāvadhānā ca tatkathām /
śṛṇotyanyatra dattākṣī priye bālānurāgiṇī // VisSd_3.113 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) mugdhākanyayoranurāgeṅgitāni spaṣṭāni / atha makalanāyikānurāgeṅgitānyāha / saṃvyānaṃ vastram (uttarīyam)

********** END OF COMMENTARY **********

atha sakalānāmapi nāyikānāmanurāgeṅgitāni--

cirāya savidhe sthānaṃ priyasya bahu manyate /
vilocanapathaṃ cāsya na gacchatyanalaṅkṛtā // VisSd_3.114 //

kvāpi kuntalasaṃvyānasaṃyamavyapadeśataḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) vāgādyairityādipadāt tāmbūladānādiparigrahaḥ /

********** END OF COMMENTARY **********

bāhumūlaṃ stanau nābhipaṅkajaṃ darśayet sphuṭam // VisSd_3.115 //

ācchādayati vāgādyaiḥ priyasya paricārakān /
viśvasityasya mitreṣu bahumānaṃ karoti ca // VisSd_3.116 //

sakhīmaghye guṇān brūte svadhanaṃ pradadāti ca /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) svadhanaṃ dadāti ca ityatra yācakāya bhatte iti śeṣaḥ /

********** END OF COMMENTARY **********

supte svapiti duḥkhe 'sya duḥkhaṃ dhatte sukhe sukham // VisSd_3.117 //

sthitā dṛṣṭipathe śaśvatpriye paśyati dūrataḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) priye dūrataḥ paśyati sati iti śaśvat vāramvāram asya dṛṣṭipathe sthitā bhavatīti śeṣaḥ /

Locanā:

(lo, e) sthiteti / priyasya dṛṣṭipathe sthitā tasmin dūrataḥ paśyati sati / mugdhasvaravikārādiyuktaparijanābhāṣaṇādīni svādharadaśanaparyyantāni karmmāṇi karoti ityarthaḥ / yadi ca priyasya kathāṃ kathayati tadādhomukhī satī kathayati / ********** END OF COMMENTARY **********

ābhāṣate parijanaṃ sammukhaṃ smarivikriyam // VisSd_3.118 //

yatkiñcidapi saṃvīkṣya kurute hasitaṃ mudhā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) samugdhasvaravikriyaṃ madhurasvaravikāraṃ yathā syāttathā /

********** END OF COMMENTARY **********

karṇakaṇḍūyanaṃ tadvatkabarīmokṣasaṃyamau // VisSd_3.119 //

jṛmbhate sphoṭayatyaṅgaṃ bālamāśliṣya cumbati /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) sphoṭayati līlayā bhaṅgurayati / bālacumbanaṃ patisammukhe /

********** END OF COMMENTARY **********

bhāle tathā vayasyāyā racayettilakakriyām // VisSd_3.120 //

aṅguṣṭhāgreṇa likhati sakaṭākṣaṃ nirīkṣate /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) sakaṭākṣamiti / pūrvaṃ kaṭākṣapūrvakahāsoktiḥ; idānīṃ kaṭākṣamatrasya iti bhedraḥ /

********** END OF COMMENTARY **********

daśati svādharaṃ cāpi brūte priyamadhomukhī // VisSd_3.121 //

na muñcati ca taṃ deśaṃ nāyako yatra dṛśyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) adharadaṃśanamapi līlāviśeṣaḥ /

********** END OF COMMENTARY **********

āgacchati gṛhaṃ tasya kāryavyājena kenacit // VisSd_3.122 //

************* COMMENTARY *************

Vijñapriyā:

(vi, na) āgacchati gṛhaṃ tasyeti bhinnagṛhasthitasya ityarthaḥ /

********** END OF COMMENTARY **********

dattaṃ kimapi kāntena dhṛtvāṅge muhurīkṣate /

Locanā:

(lo, ai) dattamiti / kimapi tucchamapi vastu /

********** END OF COMMENTARY **********

nityaṃ haṣyati tadyoge viyoge malinā kṛśā // VisSd_3.123 //

manyate bahu tacchīlaṃ tatpriyaṃ manyate priyam /
prārthayatyalpamūlyāni suptā na parivartate // VisSd_3.124 //

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) prārthayatyalpamūlānīti--bahumūlyaprārthane tadaprītibhayamityarthaḥ /

********** END OF COMMENTARY **********

vikārān sāttvikānasya sammukhī nādhigacchati /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) sammukhaṃ nādhigacchati kintu pārśvasthā eva ityarthaḥ /

********** END OF COMMENTARY **********

bhāṣate sūnṛtaṃ snigdhāmanuraktā nitambinī // VisSd_3.125 //

eteṣvadhikalajjāni ceṣṭitāni navastriyāḥ /

Locanā:

(lo, o) eteṣu anurāgeṅgiteṣu madhye /

********** END OF COMMENTARY **********

madhyavrīḍāni madhyāyāḥ straṃsamānatrapāṇi tu // VisSd_3.126 //

ānyastriyāḥ pragalbhāyāstathā syurvārayoṣitaḥ /

diṅmātraṃ yathā--
"antikagatamapi māmiyamavalokayatīva inta ! dṛṣṭvāpi /
sarasanakhakṣatalakṣitamāviṣkurute bhujāmūlam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) antikagatamapīti / sakhyau sakyuruktiriyam / hanta harṣe dṛṣṭvāpi iyaṃ priyāntikagatamapi mām alokayantīva apaśyantīva sarasanakhakṣatena lakṣitaṃ cihnitaṃ bhujāmūlaṃ bāhumūlam āviṣkuruta ityarthaḥ /

********** END OF COMMENTARY **********

tathā--

lekhyaprasthāpanaiḥ snigdhairvokṣitairmṛdubhāṣitaiḥ // VisSd_3.127 //

dūtīsampreṣaṇairnāryā bhāvābhivyaktiriṣyate /

dūtyaśca--

dūtyaḥ sakhī naṭī dāsī dhātreyī prativeśinī // VisSd_3.128 //

bālā pravrajitā kārūḥ śilpinyādyaḥ svayaṃ tathā / kārū rajakīprabhṛtiḥ / śilpinī citrakārādistrī / ādiśabdāttāmbūlikagāndhikastrīprabhṛtayaḥ / tatra sakhī yathā-- "śvāsānmuñcati--" ityādi /

svayaṃdūtī yathā mama--
"panthia piāsio via lacchīasi jāsi tā kimaṇṇatto /
ṇa maṇaṃ vi vārao idha atthi dhare ghaṇarasaṃ piantāṇaṃ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) svayaṃ tatheti svayamapi dūtī /
panthia iti /
pathika ! pipāsuriva lakṣyase yāsi tat kimanyatra /
na manāgapi vāraka ihāsti gṛhe ghanarasaṃ pibatām //

iti saṃskṛtam manāk alpaḥ / ghanarasam jalam / vyaṅgyārthastu tvaṃ pipāsū rasasvādecchuḥ / ghanarasaṃ sukhena nihitaṃ śṛṅgārarasaṃ pibatām āsvādayatām / vārako 'lpo 'pi nāstītyarthaḥ /

Locanā:

(lo, au) panthia iti /
pathika ! pipāsuriva lakṣyase yāsi tat kimanyatra /
na manāgapi vāraka ihāsti gṛhe ghanarasaṃ pibatām //

ghanarasaṃ jalam / vyaṅgyārthaśca ghanarasāṃ māmanibāritamupabhuṅkṣva /

********** END OF COMMENTARY **********

etāśca nāyikāviṣaye nāyakānāmapi dūtyo bhavanti /

dūtīguṇānāha--

kalākauślamutsāho bhaktiścittajñatā smṛtiḥ // VisSd_3.129 //

mādhuryaṃ narmavijñānaṃ vāgmitā ceta tadguṇāḥ /
eta api yathaicityāduttamādhamamadhyamāḥ // VisSd_3.130 //

etādūtyaḥ / atha pratināyakaḥ--

dhīroddhataḥ pāpakārī vyasanī pratināyakaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) pratināyaka iti vīraraudrarasayorityarthaḥ /

********** END OF COMMENTARY **********

yathā rāmasya rāvaṇaḥ / atheddīpanavibhāvāḥ--

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) itthamālambanavibhāvapradarśanaṃ samāpya uddīpanavibhāvamāha--atheti /

Locanā:

(lo, a) evaṃ saparikaraṃ vibhāvasya ālambanākhyaṃ bhedaṃ nirūpya uddīpanākhyaṃ bhedaṃ nirūpayannāha--athorddāpanetyādi /

********** END OF COMMENTARY **********

uddīpanavibhāvāste rasamuddīpayanti ye // VisSd_3.131 //

te ca--

ālambanasya ceṣṭādyā deśakālādayastathā /

ceṣṭādyā ityādyaśabdādrūpabhāṣaṇādayaḥ / kālādītyādiśabdāccandracandanakokilālāpabhramarajhaṃkārādayaḥ /

tatra candrodayo yathā mama--
"karamudayamahīdharastanāgre galitatamaḥ paṭalaṃśuke niveśya /
vikasitakumudekṣaṇaṃ vicumbatyayamamareśadiśo mukhaṃ sudhāṃśuḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) karamudayamahīdhareti---ayaṃ sudhāṃśuḥ amareśasya indrasya diśaḥ prācyāḥ mukhaṃ vicumbati / kiṃ kṛtvā galitaṃ tamaḥ paṭalarūpam aṃśukaṃ yasmāt tādṛśe udayamahīdhararūpasya stanasyāgre karaṃ raśmimeva karaṃ niveśya /

yadyapyatra candro nāyaka eva na uddīpanavibhāvaḥ /
tathāpi candradiśornāyakanāyikayorvṛttāntadarśanāt uddīptasya vaktṛśṛṅgārasya candra uddṛpakaḥ /
sphuṭamudāharaṇantu--- karpūradhūladhavaladyutipūradhauta-- diṅmaṇḍale śiśirarociṣi tasya yūnaḥ /
līlāśiroṃ'śukaniveśaviśeṣakḷpti-- vyaktastanonnatirabhūnnayanāvanau sā //

iti

Locanā:

(lo, ā) karamudayeti-karaṃ kiraṇaṃ hastaśca kumudānām īkṣaṇaṃ darśanaṃ pakṣe kumudameva īkṣaṇaṃ cakṣuryatra / evaṃvidhaḥ candraḥ prakaraṇasthaṃ śṛṅgārādirasamuddīpayati /

********** END OF COMMENTARY **********

yo yasya rasamyoddīpanavibhāvaḥ sa tatsvarūpavarṇane vakṣyate / athānubhāvāḥ-- udbuddhaṃ kāraṇaiḥ svaibahirbhāvaṃ prakāśayan // VisSd_3.132 //

loke yaḥ kāryarūpaḥ so 'nubhāvaḥ kāvyanāṭyayoḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) itthaṃ vibhāvān samāpya anubhāvānāha / atha anubhāvā iti / udbuddhamiti / svaiḥ svaiḥ kāraṇaiḥ udbuddhaṃ bhāvaṃ ratyādikaṃ bahiḥ prakāśayan ityarthaḥ / bahirdṛṣṭaḥ san ratyādibhāvaṃ sāmājike prakāśayannityarthaḥ /

Locanā:

(lo, i) uddeśakamaprāptamanubhāvaṃ nirūpayitumavatārayati / atheti---udbuddhamiti rāmādervāsanāntarlonasya ratyādibhāvanasya udvodhaṃ bahiḥ prakaṭayannityarthaḥ /

********** END OF COMMENTARY **********

yaḥ khalu loke sītādicandrādibhiḥ svaiḥ svairālambanoddīpanakāraṇe rāmāderantarudbuddhaṃ ratyādikaṃ bahiḥ prakāśayan kāryamityucyate, sa kāvyanāṭyayoḥ punaranubhāvaḥ / kaḥ punarasāvityāha--

uktāḥ strīṇāmalaṅkārā aṅgajāśca svabhāvajāḥ // VisSd_3.133 //

tadrūpāḥ sāttvikā bhāvāstathā ceṣṭāḥ parā api /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) uktāḥ strīṇamiti---aṅgajāḥ svābhāvikāśca ye strīṇāmaṣṭāviṃśatiralaṅkārāḥ sāttvikā uktāḥ tathā aparā api tāsāṃ puṃsāṃ vā yāḥ ceṣṭāḥ vakṣyamāṇāstāḥ sarvāḥ sāttvikāstadrūpā anubhāvarūpā ityarthaḥ /

Locanā:

********** END OF COMMENTARY **********

tadrūpā anubhāvasvarūpāḥ / tatra yo yasya rasasyānubhāvaḥ sa tatsvarūpavarṇane vakṣyate / tatra sāttvikāḥ--

vikārāḥ sattvasaṃbhūtāḥ sāttvikāḥ parikīrtitāḥ // VisSd_3.134 //

sattvaṃ nāma svātmaviśrāmaprakāśakārī kaścanāntaro dharmaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) ātmaviśrameti---rajastamo 'dhīnavikārarāhityena ātmanaḥ sthitiḥ viśrāmaḥ / tat prakāśaḥ tadutpattistatkārītyarthaḥ /

Locanā:

(lo, ī) kaścanāntaro dharmmaḥ saca paragataduḥ khaharṣādibhāvanāyāmatyantānukūlāntaḥ karaṇatvam / tasya ca samāhitamanastvena rāghavādi samānadāntaratvam /

********** END OF COMMENTARY **********

sattvamātrodbhavatvātte bhinnā aṣyanubhāvataḥ /

"gobalīvarddanyayena" iti śeṣaḥ / ke ta ityāha--

stambhaḥ svedo 'tha lomāñcaḥ svarabhaṅgo 'tha vepathuḥ // VisSd_3.135 //

vaivarṇyamaśru pralaya ityaṣṭau sāttvikāḥ smṛtāḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) te bhinnā iti---loke yaḥ kāryarūpaḥ so 'nubhāva ityanena ratyādeḥ kāryamātrasyaivānubhāvatvabhuktam / uktasātvikabhāvānāmapi tatkāryakṛt anubhāvato bhinnā ityarthaḥ / nanu kiṃ tarhi sāttvikena pṛthagupādānamityata āha---gobalīvardeti / gotvena prāptasyāpi balīvardasyaiva kāryatvena prāptanāmipi sāttvikānāṃ prāśastyārthaṃ pṛthagupādānamityarthaḥ / praśāstyañca anyakāryāpekṣayā ratyādiprakarṣabodhakatvarūpaṃ prādhānyam / tathā aparā api sāttvikā iti yaduktaṃ tān pṛcchati / ke te ityaṣṭāviti---ityaṣṭāvapītyarthaḥ /

Locanā:

(lo, u) gobalīvarddanyāyena tu svarūpeṇa /

********** END OF COMMENTARY **********

tatra--

stambhaśceṣṭāpratīghāto bhaharṣāmayādibhiḥ // VisSd_3.136 //

vapurjalodramaḥ svedo ratigharmaśramādibhiḥ /
harṣādbhutabhayādibhyo romāñco romavikriyā // VisSd_3.137 //

madasaṃmadapīḍādyairvaisvaryaṃ gadradaṃ viduḥ /
rāgadveṣaśraṇādibhyaḥ kampo gātrasya vepathuḥ // VisSd_3.138 //

viṣādamadaroṣādyairvarṇānyatvaṃ vivarṇatā /
aśru netrodravaṃ vāri krodhaduḥkhapraharṣajam // VisSd_3.139 //

pralayaḥ sukhaduḥkhābhyāṃ ceṣṭājñānanirākṛtiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) āmayādibhirityatra āmayo rogaḥ ādipadāt śokaparigrahaḥ / itidharmmetyatra gharmma ātapaḥ, ādipadāt jvaraparigrahaḥ bhayādibhya ityatra ādipadāt śītaparigrahaḥ / madasaṃmadetyatra mado mattatā sammado harṣaḥ / pīḍādyairityādipadāt atyantaruditaparigrahaḥ / ceṣṭājñānayornirākṛtiranutpādaḥ /

Locanā:

(lo, ū) sammado harṣaḥ / ceṣṭājñānayornirākṛtirabhāvaḥ /

********** END OF COMMENTARY **********

yathā mama--tanusparśādasyā daramukulite hanta ! nayane udañcadromāñcaṃ vrajati jaḍatāmaṅgamakhilam /
kapolau gharmārdrai dhruvamuparatāśeṣaviṣayaṃ manaḥ sāndrānandaṃ spṛśati jhaṭiti brahma paramam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) tanusparśādasyā iti / asyā nāyikāyāstanusparśānnayanamukulādikapolagharmmāntā jātā ityarthaḥ / ato dhruvaṃ niścitam uparatāśeṣaviṣayaṃ tyaktasamastaviṣayaṃ manaḥ paramaṃ brahma jhaṭiti spṛśatītyarthaḥ / atra puso romāñcādayastrayaḥ sāttvikāḥ /

********** END OF COMMENTARY **********

evamanyat / atha vyabhicāriṇaḥ--

viśeṣādābhimukhyena caraṇādvyabhicāriṇaḥ /
sthāyinyunmagnanirmagnāstrayastriṃśacca tadbhidāḥ // VisSd_3.140 //

************* COMMENTARY *************

Vijñapriyā:

(vi, kṣa) sthāyinyunmagna iti---sthāyini ratyādau ābhimukhyena ityanvayaḥ ābhimukhyañca āsvādaviśeṣavyañjane sahāyatvam / kecittu cittaparaṃ sthāyipadam / tatra unmagnetyādirartha ityāhuḥ /

Locanā:

(lo, ṛ) atha vyabhicāriṇaḥ uddeśakamapraptyā iti śeṣaḥ / ityādau tu lavaṇākaraprāye nirvedādayo budbudprāyāḥ / te tryadhikatniṃśatprakārā vyabhicāriṇa ityarthaḥ /

********** END OF COMMENTARY **********

sthiratayā vartamāne hi ratyādau nirvedādayaḥ prādurbhāvatirobhāvābhyāmābhimukhyena caraṇād vyabhicāriṇaḥ kathyante / ke ta ityāha--

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) unmagnetyādayo vyākhyāyante---sthiratayeti / prādurbhāvetyunmagnatāyāstirobhāveti nirmagnatāyāḥ vyākhyā / prādurbhāvatirobhāvau cotpattivināśau eva; na tu prakāśāprakāśau / maraṇādestathātvābhāvāt /

********** END OF COMMENTARY **********

nirvedāvegadainyaśramamadajaḍatā augryamohau vibodhaḥ svaṣnāpasmāragarvā maraṇamalasatāmarṣanidrāvahitthāḥ /
autsukyonmādaśaṅkāḥ smṛtimatisahitā vyādhisatrāsalajjā harṣāsūyāviṣādāḥ sadhūticapalatā glānicintāvitarkāḥ // VisSd_3.141 //

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) smṛtimatisahitā ityasya viṣādā ityasyānvayaḥ / sāhityañca uktāveva natu eṣāṃ parasparasāhityam / ekaikasya tathātvāt /

Locanā:

(lo, ṝ) ke kimākhyāḥ ? ete ca nirvedādayo vitarkāntā bhāvā uddeśatastrayatriṃśaduktāḥ / anyāḥ cittasya vṛttaya eṣāmeva vakṣyamāṇavibhāvānubhāvarūpatayā eṣvevāntarbhavitumarhantīlyarthaḥ /

********** END OF COMMENTARY **********

tatra nirvedaḥ--

tattvajñānāpadīrṣyādernirvedaḥ svāvamānanam /
dainyacintāśruniḥ śvāsavaivarṇyocchavasitādikṛt // VisSd_3.142 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) tattvajñāneti---tattvajñānāpadīrṣyāderiti ādipadāt yogābhyāsapravṛtteśca svasyāvamānanamityarthaḥ /

********** END OF COMMENTARY **********

tattvajñānānnirvedo yathā--

Locanā:

(lo, ḷ) tattveti---ayamarthaḥ / nirvedākhyasaṃcāribhāvasya svasyātmano 'vamānasvarūpam / saca tatvajñānādervibhāvādutpadyate / dainyādikamanubhāvaṃ karoti / ucchvāso niśvāsa eva muhurutkaṭatayā upalabdhaḥ / evameṣāñca sarveṣāmapi vyabhicāriṇāṃ svarūpakathanaprastāve vibhāvānubhāvayoḥ kathanaṃ vakṣyamāṇasvaśabdavācyatvadoṣarītyā mahākavibhistadradvāreṇa nirdeśenāpi mahākāvyeṣu svapratipattyartham / kiṃcaivaṃ svarūpapritijñānamapi atisugamaṃ bhavatītyāśayaḥ /

********** END OF COMMENTARY **********

"mṛtkumbhavālukārandhrapidhānaracanārthinā /
dakṣiṇāvartaśaṅkho 'yaṃ hanta ! cūrṇokṛto mayā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) mṛtkumbheti sugamam / anenānyāpadeśena aihikasvalpaduḥ khanivāraṇāya kukarma kurvatā mayādhamena pāratrikātyantasukhaṃ vināśitamiti labhyate / atra ca svasya kukarmakāritvena nindā svāvamānanameva /

Locanā: (lo, e) mṛtkumbheti / atra tucchasaṃsārabhogapravaṇatayā niḥ śreyasasādhanasamartho 'yaṃ deho mayā nāśitaḥ / tan māṃ dhigiti svāvamānanam /

********** END OF COMMENTARY **********

athāvegaḥ--

āvegaḥ saṃbhramastatra varṣaje piṇḍitāṅgatā /
utpātaje straratatāṅge, dhūmādyākulatāgnije // VisSd_3.143 //

rājavidravajādestu śastranāgādiyojanam /
gajādeḥ stambhakampādi, pāṃsvādyākulatānilāt // VisSd_3.144 //

iṣṭāddharṣāḥ, śuco 'niṣṭājjñeyāścānye yathāyatham /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) āvega iti / atarkitavastūpasthityā vyākulatā saṃbhramaḥ / vibhinnakāraṇajanyasya tasya kāryāṇi vibhinnānyāha / varṣajeti / varṣaje tasmin sati piṇḍitāṅgatā bhavatītyarthaḥ /

Locanā:

(lo, ai) varṣaje vṛṣṭibhave strastatā anāyattatayā stabdhatā / śastraiḥ śarādibhiḥ, nāgairgajaiścamiyojanaṃ samantādākramaṇam / anye etajjanitā lokaprasiddhāḥ śreṣṭā ityarthaḥ /

********** END OF COMMENTARY **********

tatra śatrujo yathā--
"arghyamarghyamiti vādinaṃ nṛpaṃ so 'navekṣya bharatāgrajo yataḥ /
kṣatrakopadahanārciṣaṃ tataḥ sandhe dṛśamudagratārakam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) aryyamarghyamiti rāmasya śatrubhāvena upasthitaṃ paraśurāmaṃ dṛṣṭavā daśarathasya saṃbhramāduktiḥ / prathamacaraṇaṃ kathayantaṃ daśarathamanādṛtya bhatāgrajo rāmaḥ yato yasyāṃ diśi varttate tatrodagratārakāṃ dṛśaṃ saṃdadhe sannihitavān / kīdṛśīṃ dṛśa kṣatrakopadahanasyārcciḥ svarūpām / atra vidrāvaṇāderityādipadagrāhyamunijanye saṃbhrame sati arghyānayanāditvam /

Locanā:

(lo, o) ardhyamityatra prathamapāde evāvegaḥ /

********** END OF COMMENTARY **********

evamanyadūhyam / atha dainyam--

daurgatyādyairanaujasyaṃ dainyaṃ malinatādikṛt // VisSd_3.145 //

Locanā:

(lo, au) dairgatyaṃ dāridryam / anaujasyam ojo hāniḥ /

********** END OF COMMENTARY **********

yathā--
"vṛddho 'ndhaḥ patireṣa mañcakagataḥ, sthūṇāvaśeṣaṃ gṛhaṃ, kālo 'bhyarṇajalāgamaḥ kuśalinī vatsasya vārtāpi no /
yatnātsañcitatailabindughaṭikā bhagneti paryākulā dṛṣṭvā garbhabharālasaṃ nijabadhūṃ śvaśrūściraṃ roditi" //

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) daurgatyādyairityādi / ādyapadāt iṣṭālābhena cintayā ca / anaujasyaṃ durbalatā / vṛddho 'ndha iti---vṛddhāndhadaridrabharttṛkāyāḥ proṣitaputrāyāḥ tailaghaṭikābhaṅgena rodanasya varṇanamidam / sthūṇāstambhaḥ uparipaṭalabhaṅgena tadavaśeṣatā / vatsasya putrasya proṣitasya / tailabindurnatu bahutailam, tacca vadhūprasavārthaṃ sañcitam /

********** END OF COMMENTARY **********

atha śramaḥ--

khedo ratyadhvagatyādeḥ śvāsanidrādikṛcchramaḥ /

yathā-- "sadyaḥ purīparisare 'pi śirīṣamṛdvī sītā javātrtricaturāṇi padāni gatvā /

Locanā:

(lo, a) trīṇi ca caturāṇi ca tricaturāṇi /

********** END OF COMMENTARY **********

gantavyamasti kiyadityasakṛdbruvāṇā rāmāśruṇaḥ kṛtavatī prathamāvatāram" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) sadyaḥ purīti---vanavāse calitāyāḥ sītāyāḥ purīvahireva varṇanamidam / parisareṣu samīpeṣu / prathamāvatāramiti / sītāharaṇe tūttarottaraṃ bahvaśrupātaḥ syāt /

********** END OF COMMENTARY **********

atha madaḥ--

saṃmohānandasaṃbhedo mado madyopayogajaḥ // VisSd_3.146 //

amunā cottamaḥ śete madhyo hasati gāyati /
adhamaprakṛtiścāpi paruṣaṃ vakti roditi // VisSd_3.147 //

yathā--
"prātibhaṃ trisarakeṇa gatānāṃ vakravākyāracanāmaṇīyaḥ /
gūḍhasūcitarahasyasahāsaḥ subhruvāṃ pravavṛte parihāsaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) sammohānandeti---prakṛtabuddhito 'nyādṛśabuddhiḥ sammohaḥ / sambhedo milanam / amuneti---amunā madena uttamādayo madyapātāraḥ / prātibhamiti trisarakaṃ madhumadirā tena pratibhaṃ pratibhāsamūhaṃ gatānāṃ subhruvāṃ parihāsaḥ pravavṛte / gūḍhasūcitarahasyavṛttāntaścāsau sahasaśca iti vigrahaḥ / atra pratibhāsamūhaprāptyā vakravākyena madhumadyopayogavaśāt prakṛtabuddhyādṛśabuddhiḥ parihāsahāsābhyāṃ cānandaḥ /

Locanā:

(lo, ā) sammohānandayoḥ saṃbhedo miśraṇaḥ / pratibhā eva prātibham / trividhaḥ sarako madhu "gauḍī mādhvī paiṣṭī'; ca /

********** END OF COMMENTARY **********

atha jaḍatā--

apratipattirjaḍatā syādiṣṭāniṣṭadarśanaśrutibhiḥ /
animiṣanayananirīkṣaṇatūṣṇīṃbhāvādayastatra // VisSd_3.148 //

yathā mama kuvalayāśvacarite prākṛtakāvye--
"ṇavaria taṃ juajualaṃ aṇṇoṇṇaṃ ṇihidasajalamantharadiṭiṃṭha /
ālekkhaopitrtraṃ via khaṇamettaṃ tattha saṃṭṭhiaṃ muasaṇṇāṃ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) ṇavari tamiti--- kevalaṃ tadyuvayugalamanyo 'nyanihitasajalamantharadṛṣṭi /
ālekhyārpitamiva kṣaṇamātraṃ tatra sthitamāsannakam //

iti saṃskṛtam / cirapravāsāgatapatigṛhasthitapatnīrūpaṃ tadyuvayugalaṃ ca kevalamālekhyārpitabhiva kṣaṇamātramāsannakaṃ tatra sthitamityarthaḥ / cirapravāsāgatapatigṛhasthitapatnirūpaṃ tat yuvayugalam / navariśabdaḥ kevale deśī / kīdṛśam anyo 'nyanihitasajalamantharadṛṣṭi / atreṣṭadarśanājjaḍatā /

Locanā:

(lo, i) ṇavarīti--anantaraṃ tat yuvayugalamanyonyanikṣiptasajalamantharadṛṣṭi / ālekhyārpitabhiva kṣaṇamātraṃ sthitama uktasaṃjñam / yuvā ca yuvatiśca yuvānau tayoryugalam / atreṣṭadarśanāt jaḍatā / evama

********** END OF COMMENTARY **********

athogratā--

śauryāparādhādibhavaṃ bhaveccaṇḍatvamugratā /
tatra svedaśiraḥ kampatarjanātāḍanādayaḥ // VisSd_3.149 //

yathā--
"praṇayisakhīsalīlaparihāsarasādhigata- rlalitaśirīṣapuṣpahananairapi tāmyati yat /
vapuṣi vadhāya tatra tava śastramupakṣipataḥ patatu śirasyakāṇḍayamadaṇḍa ivaiṣa bhujaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) mālatīṃ chettumudyatamaghoraghaṇṭaṃ prati mādhavasyoktiriyam / yadasyā mālatyā vapuḥ praṇayinīnāṃ sakhīnāṃ sīlapārahāsarasenādhigatairlalitaśirīṣapuṣpahananairapi tāmyati / atra vapuṣi vadhāya śastramupakṣipatastava śirasi mama eṣa bhujo 'kāṇḍayamadaṇḍa iva patatu ityarthaḥ / akāṇḍa ākasmikaḥ / atra mādhavasya śauryam aghoraghaṇṭasyāparādhaḥ / caṇḍatvaṃ mādhavasya /

********** END OF COMMENTARY **********

atha mohaḥ--

moho vicittatā bhītiduḥ khāvegānucintataiḥ /
mūrcchanājñānapatanabhramaṇādarśanādikṛt // VisSd_3.150 //

yathā-- "tivrābhiṣaṅgaprabhaveṇa vṛttiṃ mohena saṃstambhayatendriyāṇām ajñātabhartṛvyasanā muhūrtaṃ kṛtopakāreva ratirbabhūva" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) moha iti / vicittatā viṣayāt vigatacittatā jñānalopa iti yāvat / tīvrābhiṣaṅgeti--hareṇa dagdhe kāmadeve ratirmohena jñānalopāt kṣaṇaṃ kṛto

pakāreva babhuva / upakāraṃ darśayati---ujñāneti / mohena kīdṛśena tīvreṇābhiṣaṅgeṇa āpadā (patimṛnyunā ) jānitena / punaḥ kīdṛśena / indriyāṇāṃ vṛttiṃ grāhakatāṃ saṃstambhayatā pratibaghnatā /

Locanā:

(lo, ī) tīvrati / abhaiṣaṅgaḥ parābhavaḥ /

********** END OF COMMENTARY **********

atha vibodhaḥ--

nidrāpagamahetubhyo vibodhaścetanāgamaḥ /
jambhāṅgabhaṅganayanamīlanāṅgāvalokakṛt // VisSd_3.151 //

yathā--
"ciraratiparikhedaprāptanidrāsukhānāṃ caramamapi śayitvā pūrvameva prabuddhāḥ /
aparicalitagātrāḥ kurvate na priyāṇāmaśithilabhujacakrāśleṣabhedaṃ taruṇyaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) ciraratiparikhedeti / taruṇyaḥ caramaṃ nāyakaśayanataḥ paścād śayitvā tajjāgaraṇāt pūrvameva prabuddhāpyaparicalitagātrāḥ satyaḥ priyāṇāmaśithilabhujacakrasya āśleṣabhaṅgaṃ na kurvate ityarthaḥ / atra vibodhaḥ vācya eva /

********** END OF COMMENTARY **********

atha svapnaḥ--

svapno nidrāmupetasya viṣayānubhavastu yaḥ /
kopāvegabhayaglānisukhaduḥ khādikārakaḥ // VisSd_3.152 //

yathā--
"māmākāśapraṇihitabhujaṃ nirdayāśleṣahetor- labdhāyāste kathamapi mayā svapnasandarśanena /
paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ muktāsthūlāstarukisalayeṣvaśruleśāḥ patanti" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) māmākāśeti / meghadvārā yakṣasya priyāyāṃ svapravṛttinivedanamidam / vapnasaṃdarśaneṣu tava nirdayāśleṣahetorākāśapraṇihitabhujaṃ māṃ paśyantīnāṃ sthalīdevatānāṃ muktātulyasthūlā aśrubindavo bahaśaḥ tarukisalayeṣu na patanti na / api tu patantyeva ityarthaḥ /

********** END OF COMMENTARY **********

athāpasmāraḥ--

manaḥkṣepastvapasmārā grahādyāveśanādijaḥ /
bhūpātakampaprasvedaphenalālādikārakaḥ // VisSd_3.153 //

"āśliṣṭabhūmiṃ rasitāramuccairloladbhujākārabṛhattaraṅgam /
phenāyamānaṃ patimāpagānāmasāvapasmāriṇamāśaśaṅke" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) āśliṣṭabhūmimiti--asau kṛṣṇa āpagānāṃ nadīnāṃ patiṃ samudram apasmāriṇam āśaśaṅke / apasmāridharmmānāha---āśliṣṭetyādi / apasmārī api bhūmau patati / atra samudre āropyamāṇaḥ puruṣe smaryyamāṇaḥ apasmāraḥ /

********** END OF COMMENTARY **********

atha garvaḥ--

garvo madaḥ prabhāvaśrīrvidyāsatkulatādijaḥ /
avajñāsavilāsāṅgadarśanāvinayādikṛt // VisSd_3.154 //

tatra śauryagarvo yathā--
"dhṛtāyudho yāvadahaṃ tāvadanyaiḥ kimāyudhaiḥ /
yadvā na siddhamastreṇa mama tatkena sādhyatām" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) garva iti / avajñā parasmin savilāsāṅgamātmanaḥ / dhṛtetyādikaṃspaṣṭam /

********** END OF COMMENTARY **********

atha maraṇam--

śarādyairmaraṇaṃ jīvatyāgo 'ṅgapatanādikṛt /

yathā--
"rāmamanmathaśareṇa tāḍitā duḥ sahena hṛdaye niśācarī /
gandhavadrudhiracandanokṣitā jīviteśavasatiṃ jagāma sā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) śarādyairiti / īdṛśaṃ maraṇaṃ na vyabhicāribhāvaḥ / kintu maraṇamātrakathanamidam / rāmamanmathetyādikamapi maraṇamātrasyaiva udāharaṇam / vyabhicāribhāvarūpamaraṇantu jātaprāyameva varṇanīyam, natu jātamityagre vakṣyate / rāmamanmatheti--sā niśācarī tāḍakaiva niśācarī abhisārikā jīviteśasya yamasya jīviteśasya prāṇanāthasya upanāyakasya vasatiṃ jagāma / kīdṛśī rāma eva manmathastasya mārakaḥ tasya śara eva kāmoddīpakaḥ śaraḥ tena hṛdayena tāḍitā / punaḥ kīdṛśī durgandhavat rudhirameva sugandhidravyaviśiṣṭaṃ raktacandanaṃ tena ukṣitā /

Locanā:

(lo, u) rāmeti / jīviteśo yamaḥ prāṇeśvaraśca /

********** END OF COMMENTARY **********

athālasyam --

ālasyaṃ śramagarbhādyair jāḍyaṃ jambhāsitādikṛt // VisSd_3.155 //

yathā--
"na tathā bhūṣayatyaṅga na tathā bhāṣate sakhīm /
jṛmbhate muhurāsīnā bālā garbhabharālasā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, da) jṛmbhāsmitaṃ jṛmbhāyuktahāsaḥ / na tathetyādi sugamam /

********** END OF COMMENTARY **********

athāmarṣaḥ--

nindākṣepāpamānāderamarṣo 'bhiniviṣṭatā /
netrarāgaśiraḥ kampabhrūbhaṅgottarjanādikṛt // VisSd_3.156 //

yathā--prāyaścitaṃ cariṣyāmi pūjyānāṃ vo vyatikramāt /
na tveva dūṣayiṣyāmi śastragrahamahāvratam //

atha nidrā--

cetaḥ saṃmīlanaṃ nidrā śramalkamamadādijā /
jṛmbhākṣimīlanocchvāsagātrabhaṅgādikāraṇam // VisSd_3.157 //

yathā--
"sārthakānarthakapadaṃ bruvatī mantharākṣaram /
nidrārdhamīlitākṣī sā likhitevāsti me hṛdi" //

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) sārthaketi / kāñcit nidrāṇāṃ priyāṃ smarata uktiriyam /

********** END OF COMMENTARY **********

athāvahitthā--

bhayagauravalajjāderharṣādyākāraguptiravahitthā /
vyāpārāntarasaktyanyathāvabhāṣaṇavilokanādikarī // VisSd_3.158 //

yathā--
"evaṃvādini devarṣau pārśve pituradhomukhī /
līlākamalapatrāṇi gaṇayāmāsa pārvatī" //

************* COMMENTARY *************

Vijñapriyā:

(vi, na) vyāpārāntarāsaktiḥ karmmāntarasaṅgaḥ / anyathābhāṣaṇam anyathālokanañca harṣajanyakriyāto 'nyarūpam / evaṃ vādinīti / maheśena pārvatīpariṇayaghaṭanāvākyavādini satītyarthaḥ / atra padmapatragaṇanamanyathā kriyā /

********** END OF COMMENTARY **********

śrathautsukyam--

iṣṭānavāpterautsukyaṃ kālakṣepāsahiṣṇutā /
cittatāpatvarāsvedadīrghaniḥ śvasitādikṛt // VisSd_3.159 //

yathā-- "yaḥ kaumāraharaḥ sa eva hi varaḥ --" ityādau (15 pṛdṛ)

atra yat kāvyaprakāśakāreṇa rasasya prādhānyamityuktaṃ tadrasanadharmayogitvādvyabhicāribhāvasyāpi rasaśabādavācyatvena gatārthaṃ mantavyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) yaḥ kaumārahara ityādi vyākhyātaṃ prāk / atra utkaṇṭhāpadārthe evamautsukyam / rasanadharmayogitvāditi--asaṃlakṣyakramatvaṃ rasadharmmaḥ vyabhicāribhāve 'pyastītyarthaḥ / etanmate śṛṅgārābhāso nātra pradhānam, kintu tathāpi cetaḥ samutkaṇṭhate ityanena vyaṅgye vismaya eva pradhānatay bhāsate / sa cādbhutarasasya sthāyibhāvo 'pi śṛṅgārābhāsīyaśleke vyabhicāribhāva ityabhiprāyeṇa tasya vyabhicāribhāvatvaṃ yuktam / tasya cātra nirākāṅkṣyavākyavyaṅgyatvena śṛṅgārābhāsāpekṣayā prādhānyam / nacaivamadbhuta eva tadātra rasa iti vācyam, lokavilakṣaṇaguṇabandhatulyaviṣayatve eva vismayasyādbhutarasatvaprāptirnānyaviṣayatve adbhutālambanatayā / vakṣyate hi "vastulokātigam ālambanaṃ matam"iti / "guṇānāṃ tasya mahimā bhaveduddīpanaṃ punaḥ"iti ca / atra ca utkaṇṭhāyā ahetureva vismayasya viṣayaḥ / gatārthamiti avagatārthamityarthaḥ / vyabhicāribhāva eva tatra rasaśabdārtha ityarthaḥ /

********** END OF COMMENTARY **********

athonmādaḥ--

cittasaṃmoha unmādaḥ kāmaśokabhayādibhiḥ /
asthānahāsaruditagītapralapanādikṛt // VisSd_3.160 //

yathā mama-- "bhratārdvirepha ! bhavatā bhramatā samantā- tprāṇādhikā priyatamā mama vīkṣitā kim ? / (jhaṃkāramanubhūya sānandam / ) "braṣe kimomiti sakhe ! kathayāśu tanme kiṃ kiṃ vyavasyati kuto 'sti ca kīdṛśīyam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) bhratardvirepha iti / dvirephaṃ sambodhya virahonmattasya uktiriyam / jhaṅkāra ityādi madhye cūrṇakam / brūṣe kimomiti iti jhaṅkārasyaiva svīkārārtham / omiti śabdatvenāvagatatvāt / iyaṃ mama nāyikā kiṃ kiṃ vyavasyati kīdṛśī ca iti kathama ityarthaḥ /

********** END OF COMMENTARY **********

atha śaṅkā--

parakrauryātmadoṣādyaiḥ śaṅkānarthasya tarkaṇam /
vaivarṇyakampavaisvaryapārśvālokāsyaśoṣakṛt // VisSd_3.161 //

yathā mama--
"prāṇośena prahitanakhareṣvaṅgakeṣu kṣapānte jātātaṅkā racayati ciraṃ candanālepanāni /
dhatte lākṣāmasakṛdadhare dattadantāvaghāte kṣāmāṅgīyaṃ cakitamabhitaścakṣuṣī vikṣipantī" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) parakrauryyaiti / parasya krūratayā ātmadoṣādinānarthasya cintanaṃ śaṅketyarthaḥ / prāṇeśeneti--kṣāmāṅgī kṛśāṅgīyam / cakitamabhitaścakṣuṣī nikṣipantī sakhībhyo jātāśaṅkā satī prāṇeśenārpitanakhareṣvaṅgakeṣu candanālepanāni racayati dattadantāvaghāte 'dhare lākṣāmalaktakam asakṛtdhatte cetyarthaḥ / atra sakhīnāmupadeśa eva ānandaḥ / upahāsādihetunakhakṣatāditvameva cātmadoṣaḥ /

Locanā:

(lo, ū) prāṇeśeneti / aṅgakeṣvatra svārthe kaḥ /

********** END OF COMMENTARY **********

atha smṛtiḥ--

sadṛśajñānacintādyairbhrūsamunnayanādikṛt /
smṛtiḥ pūrvānubhūtārthaviṣayajñānamucyate // VisSd_3.162 //

yathā mama--
"mayi sakapaṭaṃ kiṃcitkvāpi praṇītavilocane kimapi namanaṃ prāpte tiryagvijṛmbhitatārakam /
smitamupagatāmālīṃ dṛṣṭvā salajjamavāñcitaṃ kuvalayadṛśaḥ smeraṃ smeraṃ smarāmi tadānanam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) mayi sakapaṭamiti / sakapaṭaṃ yathā syāttathā kvāpi kiñcit praṇītavilocane nibhiptacakṣuṣi sati mayi nayanaṃ nayanapathaṃ prāpte tiryyak vijṛmbhita (prerita) tārakam / smeraṃ tadānanaṃ smarami / punaḥ kīdṛśaṃ smitamupagatāṃ sakhīṃ dṛṣṭvā salajjamavañcitaṃ namitam / nāyikāmukhasya sakakṣasmeratayā nāyako dhūrta iti buddhvā evaṃ sakhyāḥ smitamapi tat buddhvaiva / nāyikāmukhanamanaṃ tu svānādarasya sakhyā darśanāt lajjayā /

Locanā:

(lo, ṛ) mayīti---evaṃ sati sa māṃ paśyatu iti sakapaṭaṃ natu tāṃ vinānyatra prahitalocanatvaṃ mama kadācidabhilaṣitamiti bhāvaḥ / avāñcitamavanatam /

********** END OF COMMENTARY **********

atha matiḥ--

nītimārganusṛtyāderarthanirdhāraṇaṃ matiḥ /
smeratā dhṛtisaṃtoṣau bahumānaśca tadbhavāḥ // VisSd_3.163 //

yathā--
"asaṃśayaṃ kṣaaparigrahakṣamā yādaryamasyāmabhilāṣi me manaḥ /
satāṃ hi saṃdehapadeṣu vastuṣu pramāṇamantaḥ karaṇapravṛttayaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) asaṃśayaṃ kṣattraparigraheti--śakuntalāṃ dṛṣṭvā brāhmaṇakanyakābuddhyanantaraṃ prāptāśvāsasya duṣyantasya uktiriyam / iyam asaṃśayaṃ kṣattreṇa parigrahasya kṣamā yogyā brāhmaṇakanyā naivetyarthaḥ / kuta ityāha---yadāryymiti / āryamanucitānabhilāṣitvena uttmaṃ mama mano yadasyām abhilāṣi kṛtābhilāṣam / atrārthāntaranyāsamāha---satāṃ hīti / saṃdehapadeṣu vastuṣu satāmantaḥ karaṇapravṛttayo hi prasāṇam sandehanirāsakam / atra svīyamanaso viśeṣasya niścāyakatvasya satāṃ sāmānyānāṃ manobhiḥ sāmānyaiḥ samarpitatvādarthāntaranyāsaḥ /

********** END OF COMMENTARY **********

atha vyādhiḥ--

vyādhirjvarādirvātādyaibhūmīcchotkampanādikṛt /

tatra dāhamayatve bhūmīcchādayaḥ / śaityamayatve utkampanādayaḥ / spaṣṭamudāharaṇam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) spaṣṭamudāharaṇamiti---"bhūmau patati tāpārttā viprayuktā vadhūriva /
kadalīvāniloddhūtā jvarārttā kampate priyā'; //

iti

********** END OF COMMENTARY **********

atha trāsaḥ--

nirghātavidyudulkādyaistrāsaḥ kampādikārakaḥ // VisSd_3.164 //

yathā--
"parisphuranmīnavighaṭṭitoravaḥ surāṅganāstrāsaviloladṛṣṭayaḥ /
upāyayuḥ kampitapāṇipallavāḥ sakhījanasyāpi volokanīyatām" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) parisphuraditi---jalakriḍāyāmūrupraviṣṭamīnakadarthitānāmapsarasāṃ trāsavarṇanamidam / sakhījanasyāpi vilokanīyatāmupāyayurityanvayaḥ / mīnaghaṭṭitorutvamajānato 'nyajanasya vilokanīyatā tāvadastu; dināntare 'pi tayā tvaṃ jānataḥ sakhījanasyāpi ityarthaḥ / taccātitrāsātsarpadaṃśādisambhāvanayeti bhāvaḥ /

********** END OF COMMENTARY **********

atha vrīḍā--

dhārṣṭyābhāvo vraḍā vadanānamanādikṛddurācārāt /

yathā-- "mayi sakapaṭam--" ityādi ( 173 pṛdṛ) /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) dhārṣṭyābhāva iti---dhārṣṭyamalajjatvam / mayi sakapaṭamityādikaṃ smṛterudāharaṇam / yattatra salajjamavāñicitamityanena lajjā /

********** END OF COMMENTARY **********

atha harṣaḥ--

harṣastviṣṭāvāptermanaḥ prasādo 'śrugadgadādikaraḥ // VisSd_3.165 //

yathā--
"samīkṣya putrasya cirātpitā mukhaṃ nidhānakumbhasya yathaiva durgataḥ /
mudā śarīre prababhūva nātmanaḥ payodhirandūdayamūrcchito yathā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, va) samīkṣyeti---raghormukhaṃ vīkṣya dilīpasya varṇanamidam---nidhānakumbhasya nidhakumbhasya / mūrcchito varddhitaḥ /

********** END OF COMMENTARY **********

athāsūyā--

asūyānyaguṇarddhenāmauddhatyādasahiṣṇutā /
doṣoddhoṣabhrūvibhedāvajñākrodheṅgitādikṛt // VisSd_3.166 //

yathā--
"atha tatra pāṇḍutanayena sadasi vihitaṃ madhudviṣaḥ /
mānamasahata na cedipatiḥ paravṛddhimatsari mano hi māninām" //

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) asūyānyeti---auddhatyādahaṅkārād anyaguṇasya ṛddhīnāmādhikyānām asahiṣṇutetyanvayaḥ / atha tatreti---arthānantaraṃ tatra samāyāṃ pāṇḍutanayena yudhiṣṭhireṇa vihitaṃ suradviṣaḥ śrīkṛṣṇasya mānaṃ pūjāṃ cedipatiḥ śiśupālaḥ nāsahata / tatrārthāntaranyāsamāha--paravṛddhīti / matsari asahiṣṇuḥ /

********** END OF COMMENTARY **********

atha viṣādaḥ--

upāyābhāvajanmā tu viṣādaḥ sattvasaṃkṣayaḥ /
niḥśvāsocchavāsahṛttāpasahāyānveṣaṇādikṛt // VisSd_3.167 //

yathā mama--esā kuḍilaghaṇona ciurakaḍappeṇa tuha ṇibaddhā veṇī /
maha sahi dārai ḍhaṃsai āasadhaṭṭīvva kālauraivva hiaaṃ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) satvasaṃkṣayo balahāniḥ /
upāyābhāvajanmatvenāsya dainyādbhedaḥ /
eṣā kuḍileti---"eṣā kuṭilaghanena cikurakalāpena tava nibaddhā veṇī /
mama sakhi ! dārayati daśati āyāsayāṣṭiriva kāloragīva hṛdayam'; //

iti saṃskṛtam / baddhaveṇikāṃ proṣitabhartṛkāṃ dṛṣṭvā sakhyā viṣādoktiriyam / dāraṇe āyāsayaṣṭirdṛṣṭantaḥ, daṃśane ca kāloragī /

Locanā:

(lo, ṝ) eṣetti---eṣā kuṭilaghanena cikurakalāpena tava nibaddhā veṇī mama sakhi ! dārayati daśati āyasayaṣṭiriva kāloragīva hṛdayam /

********** END OF COMMENTARY **********

atha dhṛtiḥ--

jñānābhīṣṭāgamādyaistu saṃpūrṇaspṛhatā dhatiḥ /
sauhityavacanollāsasahāsapratibhādikat // VisSd_3.168 //

Locanā:

(lo, ḷ) jñāneti---sauhityaṃ tṛptiḥ /

********** END OF COMMENTARY **********

yathā mama--
"kṛtvā dīnanipīḍanāṃ nijajane baddhvā vacovigrahaṃ naivālocya garīyasīrapi cirādāmuṣmikīryātanāḥ /
dravyaughāḥ parisaṃcitāḥ khalu mayā yasyāḥ kṛte sāṃprataṃ nīvārañjalināpi kevalamaho seyaṃ kṛtārthā tanuḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) kṛtvā dīneti---saṃsāraviraktasya tapovanasthasya uktiriyam / yasāyāstanoḥ kṛte dīnanipīḍanādikaṃ kṛtvā mayā dravyaughāḥ saṃcitāḥ seyaṃ tanuḥ sāmprataṃ nīvārāñjalināpi khalu kṛtārthā ityanvayaḥ / nijajane iṣṭajane vacovigrahaṃ vākkalaham / āmuṣmakīḥ pāralaukikīḥ / cirāccirakālīnāḥ /

********** END OF COMMENTARY **********

atha capalatā--

mātsaryadveṣarāgādeścāpalyaṃ tvanavasthitiḥ /
tatra bhartsanapāruṣyasvacchandācaraṇādayaḥ // VisSd_3.169 //

yathā--
"anyāsu tāvadupamardasahāsu bhṛṅga ! lolaṃ vinodaya manaḥ sumanolatāsu /
mugdhāmajātarajasaṃ kalikāmakāle vyarthaṃ kadarthayasi kiṃ navamālikāyāḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) anyāsviti---he bhṛṅga ! upamardasahāsu anyāsu sumanolatāsu puṣpalatāsu lolaṃ mano vinodaya / navamālikāyāḥ kalikāmakāle kiṃ vyarthaṃ kadarthayāsi kīdṛśīṃ mugdhāṃ mūḍhāṃ vimardasahāmityarthaḥ / ajātarajasam ājātopāragāñca / samāsoktivaśācca navoḍhākadarthakanāyakapratītiḥ / atra ajātarajasam ajātarajoyogāmityarthaḥ / atra vācyabhṛṅgasya vyaṅgagyanāyakasya ca capalatā /

********** END OF COMMENTARY **********

atha glāniḥ--

ratyāyāsamanastāpakṣutpipāsādisaṃbhavā /
glānirnipprāṇatāmpakārśyānutsāhatādikṛt // VisSd_3.170 //

yathā--
"kisalayamiva mugdhaṃ bandhanādvipralūnaṃ hṛdayakusumaśoṣī dāruṇo dīrghaśokaḥ /
glapayati paripāṇḍu kṣāmamasyāḥ śarīraṃ śaradija iva gharmaḥ ketakīgarbhapatram" //

************* COMMENTARY *************

Vijñapriyā:

(vi, kṣa) ratyāyāseti---niṣprāṇatā balahāniḥ / hetuviśeṣādhanitvena dainyaviṣādayo bhedaḥ / kisalayamiveti / dāruṇo dīrghaśokaḥ asyāḥ kṣāmaṃ kṣīṇaṃ paripāṇḍu ca śarīraṃ glapayati / tatropamāmāha / kisalayamiveti---bandhanāt vṛntāt /

Locanā:

(lo, e) kisayamiveti---śaradija ityaluk samāsaḥ /

********** END OF COMMENTARY **********

atha cintā--

dhyānaṃ cintā hitānāpteḥ śūnyatāśvāsatāpakṛt /

yathā mama--
"kamaleṇa viasieṇaṃ saṃjoentī virohiṇaṃ sasibimbaṃ /
karaalapallatthamuhī kiṃ cintasi sumuhi antarāhiahiaā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) kamaleṇeti /
"kamalena vikasitena saṃyojayantī virodhinaṃ śaśivimbam /
karatalaparyastamukhī kiṃ cintayasi sumukhai ! antarāhitahṛdayā'; //

iti saṃskṛtam / atra karatalaṃ vikasitakamalaṃ mukhaṃ śaśibimbam / nāyikāyāścintā /

Locanā:

(lo, ai) kamaleṇeti---"kamalena vikasitena saṃyojayantī virodhinaṃ śaśibimbam /
karatalaparyastamukhī kiṃ cintayasi sumukhai ! antarāhitahṛdayā" //

********** END OF COMMENTARY **********

atha tarkaḥ--

tarkā vicāraḥ saṃdehādbhrūśiro 'ṅgulinartakaḥ // VisSd_3.171 //

yathā-- "kiṃ ruddhaḥ priyayā--" ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) kiṃ ruddha iti---virahotkaṇṭhitāyā udāharaṇam /

********** END OF COMMENTARY **********

ete ca trayastriṃśadvyabhicāribhedā iti yaduktaṃ tadupalakṣaṇamityāha--

Locanā:

(lo, o) ete ceti---etāni ca udāharaṇāni vyabhicārisvarūpasadbhāvadarśanamātraparāṇi / teṣāṃ kvacit prādhānye kvacit aprādhānye na kācita pratītikṣatiḥ /

********** END OF COMMENTARY **********

ratyādayo 'pyaniyate rase syurvyabhicāriṇaḥ /

tathāhi--śṛṅgāre 'nucchidyamānatayāvasthānād ratireva sthāyiśabdavācyā hāsaḥ punarupadyamāno vyabhicāryeva / vyabhicārilakṣaṇāyogāt / taduktam-- "rasāvasthaḥ paraṃ bhāvaḥ sthāyitāṃ pratipadyate" / iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) ratyādayo 'pīti--sthāyibhāvānāṃ ye rasā niyatāstadbhinne 'niyate / vyabhicārilakṣaṇeti---unmagnanirmagnatārūpasya kādācitkatvasya tallakṣaṇatvāt / sthāyibhāvo 'pi vyabhicāribhāvo bhavatyatra saṃvādaṃ darśayati--rasāvastha iti / rasa eva uttarakālam avasthā yasya paraṃ kevalaṃ tādṛśa eva bhāvaḥ ratyādisthāyitvam pratipadyate / atādṛghavasthastu na sthāyitāṃ pratipadyate iti pahaṃ padāllabhyate / utādṛgavasthastu rasāntara eva sambhavati / sa ca yadi tatra upakārako bhavati tadā tadīyasthāyini ābhimukhyena caraṇād vyabhicārilakṣaṇākrāntatvena tatrāpi vyabhicāripadasya yogarūḍhatvātso 'pi vyabhicārī bhavati, arthavaśalabhyamimamarthamabhipretya sambandho darśita iti bodhyam /

********** END OF COMMENTARY **********

tatkasya sthāyinaḥ kasmin rase sañcāritvamityāha-- śṛṅgāravīrayorhāso vīre krodhastathā mataḥ // VisSd_3.172 //

śānte jugupsā kathitā vyabhicāritayā punaḥ /
ityādyanyatsamunneyaṃ tathā bhāvitabuddhibhiḥ // VisSd_3.173 //

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) ityādyanyatsamunneyamiti---ata eva yaḥ kaumārahara ityatrādbhutarasasthāyibhāvasya vismayasya vyabhicāribhāvatvam / granthakṛnmate tu sa ślekaḥ vyabhicāribhāvadhvanerevodāharaṇamiti / rasasyaiva hi prādhānyāt iti kāvyaprakāśalikhane rasapadasya vyabhicāribhāvaparatvaṃ vyākhyānādavasīyate /

********** END OF COMMENTARY **********

atha sthāyibhāvaḥ--

aviruddhā viruddhā vā yaṃ tirodhātumakṣamāḥ /
āsvādāṅkurakando 'sau bhāvaḥ sthāyīti saṃmataḥ // VisSd_3.174 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) aviruddhā viruddhā veti--sthāyibhāvasya aviruddhā viruddhā vāvyabhicāribhāvā ityarthaḥ / tirodhātuṃ buddhyaviṣayīkarttum /

********** END OF COMMENTARY **********

yaduktam--
"straksūtravṛttyā bhāvānāmanyeṣāmanugāmakaḥ /
na tirodhīyate sthāyī tairasau puṣyate param" //

iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) straksūtravṛttyeti / bhāvānāṃ vyabhicāribhāvānām anugāmukaḥ sambaddhaḥ sthāyī tairbhāvairna tirodhīyate na buddhyaviṣayīkriyate ityarthaḥ / anugāmitve dṛṣṭāntamāhastraksūtreti / vṛttyārītyā strajimālāyāṃ yathāsūtramavaśyaṃ sambaddhaṃ bhavatītyarthaḥ / svasambaddhaiḥ taiḥ kīdṛśaḥ kriyate ityatrāha--tairasāviti / puṣyate āsvādāṅkurīkriyate ityarthaḥ /

Locanā:

(lo, au) atheti / sthāyībhāva uddeśakramaprāptaḥ / aviruddheti / viruddhairapi sthāyino 'tirodhānaṃ mahākavikāvyeṣvabhivyaraktameva / stragiti / stravasūtraṃ sarveṣāṃ puṣpāṇāṃ muktānāṃ vā yathā anugataṃ tiṣṭati tathetyarthaḥ / tairbhāvaiḥ /

********** END OF COMMENTARY **********

tadbhedānāha--

ratirhāsaśca śokaśca krodhotsāhau bhayaṃ tathā /
jugupsā vismayaścetthamaṣṭau proktāḥ śamo 'pi ca // VisSd_3.175 //

Locanā:

(lo, a) śāntirasasthāyibhāvasya śamasya nirākariṣyamāṇavivādasya navatve navamatayā pṛthaṅ nirdeśaḥ /

********** END OF COMMENTARY **********

tatra--

ratirmano 'nukūler'the manasaḥ pravaṇāyitam /
vāgādivaikṛtaiścetovikāso hāsa iṣyate // VisSd_3.176 //

iṣṭanāśādibhiścetovaiklavyaṃ śokaśabdabhāk /
pratikūleṣu taikṣṇasyāvabodhaḥ krodha iṣyate // VisSd_3.177 //

kāryārambheṣu saṃrambhaḥ stheyānutsāha ucyate /
raudraśaktyā tu janitaṃ cittavaiklavyaṃ bhayam // VisSd_3.178 //

doṣekṣaṇādibhirgarhā jugupsā vismayodbhavā /
vividheṣu padārtheṣu lokasīmātivartiṣu // VisSd_3.179 //

visphāraścetaso yastu sa vismaya udāhṛtaḥ /
śamo nirīhāsthāyāṃ svātmaviśrāmajaṃ sukham // VisSd_3.180 //

yathā mālatīmādhave ratiḥ / laṭakamelake hāsaḥ / rāmāyaṇo śokaḥ / mahābhārate śamaḥ / evamanyatrāpi / ete hyeteṣvantarā utpadyamānaistaistaiviruddhairaviruddhaiśca bhāvairanucchinnāḥ pratyuta paripuṣṭā eva sahṛdayānubhavasiddhāḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) ratirityādi / pravaṇāyitam utkaṭa āveśaḥ / sa cānurāge eva paryyavasyati / vāgādītyādipadāt veśaparigrahaḥ / cetovikāśo vilakṣaṇacittasaṃyogajanyaṃ jñānamupahāsyatājñānaparyyavasannaṃ yato mukhavikāśarūpaṃ smitaṃ jāyate / vaiklavyaṃ duḥ khaviśeṣaḥ / saṃrambhaḥ saharṣatvarā / stheyān sthāyī / taikṣṇyasya utkaṭāpacikīrṣayāvabodhaḥ / raudro 'pakarttuṃ kṣamaḥ; tasya śaktyā sāmarthyena vaikalyaṃ bhāviduḥ khajñānapalāyanahetuḥ / doṣekṣaṇādibhiriti--doṣaḥ vikṛtaśabdādiḥ īkṣaṇādibhirityādipadāt ghrāṇaparigrahaḥ / gārhā nindā / vismayodbhaveti / kathamasya etādṛśo doṣa ityevaṃ vismayena janitā / cetovistāro dṛṣṭahetubhyo 'saṃbhavyatvajñānena hetvanusaṃdhānam / ātmaviśrāntirātmamātraviṣayaṃ jñānam / eteṣviti / eteṣu ratyādiṣu satsu ityarthaḥ / sthāyibhāvavyabhicāribhāvādīnāṃ bhāvasaṃjñāvyutpattimāha---

Locanā:

(lo, ā) ratirityādi / pravaṇāyitaṃ pravaṇībhāvaḥ / iyaṃ ratirmadanāviṣṭā / strīpuṃsāniṣṭaiva / śṛṅgārasya sthāyī natvānyathā sthāyilakṣaṇāyegāt / eteṣu samanantaroktagrantheṣu /

********** END OF COMMENTARY **********

kiṃ ca--

nānābhinayasaṃbandhān bhāvayanti rasān yataḥ /
tasmādbhāvā amī proktāḥ sthāyisaṃcārisāttvikāḥ // VisSd_3.181 //

yaduktam-- "sukhaduḥkhādibhirbhāvairbhāvastadbhāvabhāvanam"

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) kiṃceti / bhāvayanti jñāpayanti / sukhaduḥ khādibhiriti / sukhaduḥ khādibhāvaistadbhāvasya ratyādisattāyāḥ bhāvanam udvodhanam ato ratyādiko bhāva ityarthaḥ /

Locanā:

(lo, i) sukheti / bhāvairātmaniṣṭaiḥ kāvyaniṣṭairvā tasya rāmāderanukāryyasya yo bhāvaḥ svarūpaṃ tasya bhāvanaṃ śravaṇaṃ darśanaṃ vā /

********** END OF COMMENTARY **********

atha rasasya bhedānāha--

śṛṅgārahāsyakaruṇaraudravīrabhayānakāḥ /
bībhatso 'dbhuta ityaṣṭau rasāḥ śāntastathā mataḥ // VisSd_3.182 //

Locanā: (lo, ī) evaṃ saparikarasya rasasya svarūpamuktadiśā nirūpayitumuddiśati / atheti / sāttvikabahulagītavādyādipūrvakapurāṇavṛttānukārābhinayāśrayatvena maharṣiṇā kaṇṭhoktā aṣṭau / śravye mahākāvyādau śānto 'pi navamo raso 'stīti tasya pṛthaṅ nirdeśaḥ na samyaṅ nāṭyopayogitvābhāvāt / yadāha dhanikaḥ"puṣṭirnāṭyeṣunaitasyeti" / evañca niratiśayasukhāsvādanalakṣaṇatvāt eka eva raso na viśeṣāḥ santi iti vādināṃ matamapyapāstam / ata evoktam"yaktāraṇaṃ ca kāryyañca ye ca syurvyabhicāriṇaḥ / svarūpaṃ yacca tadbhāvāt śṛṅgārādibhidāḥ smṛtāḥ / iti"

********** END OF COMMENTARY **********

tatra śṛṅgāraḥ--

śṛṅga hi manmathodbhedastadāgamanahetukaḥ /
uttamaprakṛtiprāyo rasaḥ śṛṅgāra iṣyate // VisSd_3.183 //

paroḍhāṃ varjayitvā tu veśyāṃ cānanurāgiṇīm /
ālambanaṃ nāyikāḥ syurdakṣiṇādyāśca nāyakāḥ // VisSd_3.184 //

candracandananarolambarutādyuddīpanaṃ matam /
bhrūvikṣepakaṭākṣādiranubhāvaḥ prakīrtitaḥ // VisSd_3.185 //

tyaktvaugryamaraṇālasyajuguṣsāvyabhicāriṇaḥ / sthāyibhāvo ratiḥ śyāmavarṇo 'yaṃ viṣṇudaivataḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) tadāgamanehetuka iti / manmathasyāgamanaṃ prāptiḥ tadeva heturyasya tādṛśaḥ, kāmina eva śṛṅgārarasodvodhāt / veśyāṃ ceti / veśyānūḍhā; ūḍhāyāḥ paroḍhatvena eva prāpteḥ / evamanurāgiṇī svastrī kanyakā ca / dakṣiṇādyā iti / dakṣiṇadhṛṣṭānukūlaśaṭhā ityarthaḥ / te ca svanāyakā eva paranāyakasya tu paroḍhāvat śṛṅgārabhāsālambanameva / rolambā bhramarāḥ / augryāṃ śasya tyāgaḥ / sambhoga eva maraṇasya jātaprāyamātrasyaiva varṇanīyatvāt vāstavamaraṇasyaiva tyāgaḥ /

Locanā:

(lo, u) śṛṅgamiti---manmathodbhedasya śṛṅgamiti nāmantaram / tasyāgamanaṃ ramādiṣvāvirbhāvaḥ / āṅpūrvāt ṛgatau ityasya dhātoḥ ghañantāt āraśabdasya vyutpāditatvāt tatra manmathodbhedasya viśeṣanirddeśādubhayorapyetadrasaprakṛtibhūtayoḥ strīpuṃsayoḥ parasparaṃ prauḍhatarānurāgahetukatvamasya sūcitam / anurāgasya ekaniṣṭatve hi rasābhāso vakṣyate / dakṣiṇādyāścatvāraḥ / eṣāṃ rasānāṃ varṇadaivatakathanaṃ nāṭakādiṣu vidheyāvighnahetukeṣu naṭasaṃpādyapūjādiṣu pratyūhyate / vivṛṇoti---atra ityādi / ihoddīpanavibhāvād ekadeśato darśitam / vistarataḥ prathamaparicchedato boddhavyam /

********** END OF COMMENTARY **********

yathā-- "śūnyaṃ vāsagṛham--" ityādi / atroktasvarūpaḥ patiḥ, uktasvarūpā ca bālā ālambanavibhāvau / śūnyaṃ vāsagṛhamuddīpanavibhāvaḥ / cumbanamanubhāvaḥ / lajjāhāsau vyabhicāriṇau / etairabhivyaktaḥ sahṛdayaviṣayo ratibhāvaḥ śṛṅgārarasarūpatāṃ bhajate / tadbhedāvāha-

vipralambho 'tha saṃbhoga ityeṣa dvividho mataḥ // VisSd_3.186 //

tatra--

yatra tu ratiḥ prakṛṣṭā nābhīṣṭamupaiti vipralambho 'sā /

abhīṣṭaṃ nāyakaṃ nāyikāṃ vā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) nābhīṣṭamupaitīti---nāyakasya nāyikā / nāyikāyāśca nāyako 'bhīṣṭaḥ / abhīṣṭatā ca anukūlatayā / tena māninyāmanukūlatāyāṃ prāptāyāmapi nāyakasya vipralambha eva /

Locanā:

(lo, ū) yatra tviti---ratiruktaṇṭhā prakṛṣṭā prakṛṣṭatāṃ yātiratiprakarṣasya nāyikāniṣṭatve nāyakaṃ nāyakapakṣe ca nāyikāṃ nopaiti na prāptotītyarthaḥ / sa ca vipralambhaḥ---

********** END OF COMMENTARY **********

sa ca pūrvarāgamānapravāsakaruṇātmakaścaturdhā syāt // VisSd_3.187 //

tatra--

śravaṇāddarśanādvāpi mithaḥ saṃrūḍharāgayoḥ /
daśāviśeṣo yo 'prāptau pūrvarāgaḥ sa ucyate // VisSd_3.188 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) daśāviśeṣo yajjanya iti śeṣaḥ / daśāviśeṣo virahakālīnadaśadaśāḥ / viśeṣa ityekavacanaṃ viśeṣatvaikyamāśritya / pūrvarāgo 'bhīṣṭaprāpteḥ pūrvaṃ rāgaḥ / sa ca śravaṇāt darśanāt vā bhavatītyuktatvāt śravaṇadarśanayorupāyamāha---

********** END OF COMMENTARY **********

śravaṇaṃ tu bhavettatra dūtavandīsakhīmukhāt /
indrajāle ca citre ca sākṣātsvaṣne ca darśanam // VisSd_3.189 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) śravaṇaṃ tviti---dūtādimukhāt śravaṇam indrajālasvaprābhyāṃ cakṣuṣā vā darśanamityarthaḥ / sākṣātpadamatra taddhetucakṣuḥ param /

********** END OF COMMENTARY **********

abhilāṣaścintāsmṛtiguṇakathanodvegasaṃpralāpāśca /
unmādo 'tha vyādhirjaḍatā mṛtiriti daśātra kāmadaśāḥ // VisSd_3.190 //

abhilāṣaḥ spṛhā cintā prāptyupāyādicintanam /
unmādaścāparicchedaścetanācetaneṣvapi // VisSd_3.191 //

alakṣyavākpralāpaḥ syāccetaso bhramaṇādbhṛśam /
vyādhistu dīrghaniḥ śvāsapāṇḍutākṛśatādayaḥ // VisSd_3.192 //

jaḍatā hīnaceṣṭatvamaṅgānāṃ manasastathā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) aparicchedaḥ cetanācetaneṣvapīti---cetanatvādyapariccheda ityarthaḥ / tena vṛkṣādāvacetanatvāpratisandhānt kātaroktiḥ / saṃlāpasya pralāpaparyyāyatvāt pralāpalakṣaṇamāha---alakṣyeti / alakṣye 'nāśraye ākāśādau vāk / idamupalakṣaṇamanarthakavācāpi / dīrghaniśvāseti / tathā ca vyādhijvarāditi yaduktaṃ prāk tadīyādipadagrāhyamidaṃ muktamiti bodhyam /

********** END OF COMMENTARY **********

śeṣaṃ spaṣṭam /

krameṇodāharaṇāni--
"premārdrāḥ praṇayaspṛśaḥ paricayādudrāḍharāgodayā- stāstā mugdhadṛśo nisargamadhurāśceṣṭā bhaveyurmayi /
yāsvantaḥ karaṇasya bāhyakaraṇavyāpārarodhī kṣaṇā- dāśaṃsāparikalpitāsvapi bhavatyānandasāndro layaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) premārdrā iti---mādhavasya vacanamidam / mukhadṛśo mālatyāstāstāḥ anyādṛśaḥ ceṣṭā mayi bhaveyuḥ / ceṣṭaviśeṣaṇāni---premārdrā ityādīni / ārdratvaṃ nispandatvena sajalatvam / praṇayo vātsalyam / tatsūcikā ityarthaḥ / paricayo vāraṃ vāraṃ darśanam / yāsu ceṣṭāsu āśaṃsāyāmicchāyāṃ parikalpitāsvapi antaḥ karaṇasya ānandena sāndro vyāpto layaḥ līnatā kṣaṇādbhavati / antaḥ karaṇamānandavyāptaṃ bhavatītyarthaḥ / layaḥ kīdṛśaḥ---bāhyakaraṇasya vyāpārasya rodhī pratibandhakaḥ / atra dṛkceṣṭā'śaṃsādvārā mālatyāmevābhilāṣaḥ /

Locanā:

(lo, ṛ) premārdrā iti---darśanādigato bhāvavyañjakaḥ kaścana cittavṛttiviśeṣaḥ prema tatpūrvako vaśīkāraḥ praṇayaḥ / rahasyasamvedanam paricayaḥ / layaḥ tanmayatvameva /

********** END OF COMMENTARY **********

atra mālatīsākṣāddarśanaprarūḍharāgasya mādhavasyābhilāṣaḥ /
"kathamīkṣe kuraṅgākṣīṃ sākṣāllakṣmīṃ manobhuvaḥ /
iti cintākulaḥ kānto nidrāṃ naiti niśīthinīm" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) kathamīkṣe ityādikaṃ spaṣṭam / niśīthinīṃ vyāpya naiti prāpnoti /

********** END OF COMMENTARY **********

atra kasyāścinnāyikāyā indrajāladarśanaprarūḍharāgasya nāyakasya cintā / idaṃ mama / "mayi sakapaṭam'--ityādau nāyakasya smṛtiḥ / netre khañjanagañjane'--ityādau guṇakathanam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) netre ityādau saundaryameva guṇaḥ /

********** END OF COMMENTARY **********

"śvāsānmuñcati'--ityādau udvegaḥ /
"tribhāgaśeṣāsu niśāsu ca kṣamaṃ nimīlya netre sahasā vyabudhyana /
kvaḥ nīlakaṇṭha ! vrajasītyalakṣyavāgasatyakaṇṭhārpitabāhubandhanā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) tribhāgaśeṣāsu iti / pārvatīsakhyā vijayāyā jaṭilaveśapracchannaṃ maheśa prati uktiriyam / bhāgatraye jāgaritatvāt śeṣāvaśiṣṭāsu niśāsu netre nimīlya mīlayitvā iyaṃ sahasā vyabudhyata / kīdṛśī asatye harasya kaṇṭhe 'rpitabāhubandhanā satī he nīlakaṇṭha ! kva vrajasi ityevam alakṣyavāk anāśrayavāk /

********** END OF COMMENTARY **********

atra pralāpaḥ /
"bhrātardvirepha'--ityādau unmādaḥ /
"pāṇḍu kṣāmaṃ vadanaṃ hṛdayaṃ sarasaṃ tavālasaṃ ca vapuḥ /
āvedayati nitāntaṃ kṣetriyarogaṃ sakhi ! hṛdantaḥ" //

Locanā:

(lo, ṝ) pāṇiḍvati---parakṣetre na chedanīyo rogaḥ kṣetriyarogaḥ /

********** END OF COMMENTARY **********

atra vyādhiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) pāṇḍukṣāmāmiti---mālatyāṃ tadvirahāvasthāṃ pṛcchantyā lavaṅgikāyā uktiriyam / he sakhi ! tava hṛdantaḥ kṣetriyarogam asmin kṣetre śarīre acikitsyaṃ rogaṃ pāṇḍukṣāmavadanādikaṃ karttṛ āvedayatītyanvayaḥ / kṣāmaṃ kṣīṇam / sarasaṃ strahārdram /

********** END OF COMMENTARY **********

"bhisaṇīalasaaṇīe nihiaṃ savvaṃ suṇiccalaṃ aṅgaṃ /
dīho ṇīsāsaharo eso sāhei jīaitti paraṃ" //

************* COMMENTARY ************* Vijñapriyā:

(vi, dha) bhisiṇīti---"bisinīdalaśayanīye nihitaṃ sarvamapi niścalamaṅgam / dīrgho niḥ śvāsabhara eṣa sādhayati jīvatīti param / '; iti saṃskṛtam / sarvamapyaṅgaṃ niścalam / ato dīrghaniśvāsa eva iyaṃ jīvati sādhayati ityarthaḥ /

********** END OF COMMENTARY **********

atra jaḍatā / idaṃ mama /

rasavicchedahetutvānmaraṇaṃ naiva varṇyate // VisSd_3.193 //

jātaprāyaṃ tu tadvācyaṃ cetasākāṅkṣitaṃ tathā /
varṇyate 'pi yadi pratyuñjīvanaṃ syādaḍhūrataḥ // VisSd_3.194 //

************* COMMENTARY *************

Vijñapriyā:

(vi, na) cetasākāṅkṣitamiti---maraṇākāṅkṣā eva varṇanīyā na maraṇamityarthaḥ / varṇyate 'pīti / punaravyavahite jīvane sati maraṇamapi varṇanīyamityarthaḥ /

********** END OF COMMENTARY **********

tatrādyaṃ yathā--
"śephālikāṃ vidalitāmavalokya tanvī prāṇān kathaṃcidapi dhārayituṃ prabhūtā /
ākarṇya saṃprati rutaṃ caraṇāyudhānāṃ kiṃ vā bhaviṣyati na vedmi tapasvinī sā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) śephālikāmiti---vidalitāṃ patitakusumāṃ kiñcidavaśiṣṭāyāṃ rātrau tadvidalanāt, kadācittadānīmapi nāyakāgamanasaṃbhāvanayā prāṇadhāraṇam / cāraṇāyudhānāṃ kukkuṭānāṃ rutam / prātaḥ kāla eveti tatra maraṇasaṃbhāvanayā sakhyā viṣādoktiriyam / tapasvinī duḥ khitā /

Locanā:

(lo, ḷ) śephālikāmiti---śephālikāvidalanena niśīthakālaḥ sūcitaḥ tapasvinī śocyā /

********** END OF COMMENTARY **********

dvitīyaṃ yathā--
"rolambāḥ paripūrayantu harito jhaṃkārakolāhalair mandaṃ mandamupaitu candanavanījāto nabhasvānapi /
mādyantaḥ kalayantu cūtaśikhare kelīpikāḥ pañcamaṃ prāṇāḥ satvaramaśmasārakaṭhinā gacchantu gacchantvamī" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) rolambā iti / aprāptanāyakadarśanāyā nāyikāyā uktiriyam / paripūrayantu ityasya haritaḥ iti karmma / harito diśaḥ / nabhasvān pavanaḥ / kelīpikāḥ / pālitakokilāḥ / bhramarajhaṅkārādayaḥ tāvaduddīpakāḥ santu / kaṭhināḥ prāṇā api yāntu ityarthaḥ / kalayantu gāyantu /

Locanā:

(lo, e) rolambāḥ bhramarāḥ /

********** END OF COMMENTARY **********

mamaitau / tṛtīyaṃ yathā-- kādambaryāṃ mahaśvetāpuṇḍarīkavṛttānte /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) tṛtīyamiti---tṛtīyaṃ maraṇottaraṃ jīvanam /

********** END OF COMMENTARY **********

eṣa ca prakāraḥ karuṇaḥ vipralambhaviṣaya iti vakṣyāmaḥ /

Locanā:

(lo, ai) mahāśvetāpuṇḍarīkavṛttānte puṇḍarīkastyaktaprāṇaḥ punarjovanamala bhata / karuṇavipralambhasya viṣayaḥ, natu pūrvarāgapravāsayoḥ /

********** END OF COMMENTARY **********

kecittu--
"nayanaprītiḥ prathamaṃ cittāsaṅgastato 'tha saṃkalpaḥ /
nidrācchedastanutā viṣayanivṛttistrapānāśaḥ //

unmādo mūrcchā mṛtirityetāḥ smaradaśā daśaiva syu" / ityāhuḥ / tatra ca--

ādau vācyaḥ striyā rāgaḥ puṃsaḥ paścāttadiṅgitaiḥ /

Locanā:

(lo, o) ādāviti---tadiṅgitaiḥ tadiṅgitāni dṛṣṭvā ityarthaḥ / iṅgitāni anurāgaceṣṭitāni / aktānyatraiva"dṛṣṭā darśayati vrīḍām"ityādinā /

********** END OF COMMENTARY **********

iṅgitānyuktani / yathā ratnāvavalyāṃ sāgarikāvatsarājayoḥ / ādau puruṣānuroge saṃbhavatyapyevamadhikaṃ hṛdayaṅgamaṃ bhavati /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) iṅgitānyuktānīti--anurāgakathanameva taduktiḥ / ādau stryanurāgaṃ darśayati---ratnāvalyāmiti--atra sāgarikāyāḥ praganurāgaḥ /

********** END OF COMMENTARY **********

nīlī kusumbhaṃ mañjiṣṭhā pūrvarāgo 'pi ca tridhā // VisSd_3.195 //

Locanā:

(lo, au) nīlī nīlirāgaḥ "kusumbharāgaḥ'; mañjiṣṭārāgaścetyarthaḥ /

********** END OF COMMENTARY **********

tatra--

na cātiśobhate yannāpaiti prema manogatam /
tannīlīrāgamākhyātaṃ yathā śrīrāmasītayoḥ // VisSd_3.196 //

kusumbharāgaṃ tatprāhuryadapaiti ca śobhate /
mañjiṣṭhārāgamāhustad yannāpaityatiśobhate // VisSd_3.197 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) na cātiśobhate iti---avispaṣṭatvāt na cātiśobhate ityarthaḥ / śrīrāmasītayoriti---śrīrāmasya dhīrodāttatvāt purūvasa ivātyantapralāpābhāvena nātiśobhate ityarthaḥ /

********** END OF COMMENTARY **********

atha mānaḥ--

mānaḥ kopaḥ sa tu dvedhā praṇayerṣyāsamudbhavaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) pūrvarāgānantaraṃ mānamāha--atheti---praṇayerṣyeti / praṇayena īrṣyayā vā samudbhavo yasya tādṛśa ityarthaḥ /

********** END OF COMMENTARY **********

dvayoḥ praṇayamānaḥ syāt pramode sumahatyapi // VisSd_3.198 //

premṇaḥ kuṭilagāmitvāt kopo yaḥ kāraṇaṃ vinā /

dvayoriti nāyakasya nāyikāyāśca ubhayośca praṇayamāno varṇanīyaḥ / udāharaṇam /

tatra nāyakasya yathā--
"aliapasuttaa ṇimiliaccha desu suhaa majjha oāsaṃ /
gaṇḍapariumbaṇāpulaiaṅga ! ṇa puṇo cirāissaṃ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) alīapasuttaa iti /
alīkaprasupta vinimīlatākṣa te subhaga mamāvakāśaḥ /
gaṇḍaparicumbanāt pulakitamaṅgaṃ na punaścirayiṣyāmi //

iti saṃskṛtam / praṇayamānena alīkaprasuptaṃ nāyakaṃ cumbitvā tenāślādhitāyā nāyikāyāstaṃ pratyuktiriyam / he alīkaprasupta ! he vinimīlitākṣa ! he subhaga ! mayā te tava gaṇḍaparicumbanayā pulakitamarthāt tavāṅgameva mamāvakāśo mama sthityavakāśaḥ / idānīmapi unmīlanābhāvena tadabhāvaniścayāt / ato na cirayiṣyāmītyarthaḥ / atra ca"prāgāmantritamasakṛdi"ti sūtreṇa te ityasya asambhavo nāśaṅkanīyaḥ / avyavahitapūrvasya āmantraṇapadasyaivāsattāyāstadarthatvāt / upapūrvāmantraṇapadottaraṃ tu bhavatyeva te ityādeśaḥ /

Locanā:

(lo, a) mānaḥ uddeśakamaprāpta ityarthaḥ /

praṇayaḥ prema /
alia iti /
alīkaprasuta ! nimīlatākṣa ! dehi subhaga ! mahyavakāśam /
gaṇḍapiracumbanātpulakitāṅga ! na punāścirāyiṣye //

etaccirāyitāyāṃ nāyikāyāṃ sakalāmapi śayyāmāvṛtya mithyāprasuptasya nāyakasya gaṇḍaṃ paricumbya tasyā vacanam /

********** END OF COMMENTARY **********

nāyikāyā yathā kumārasaṃbhave saṃdhyāvarṇanāvasare /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) kumārasaṃbhava iti /
atra pārvatīṃ tyaktvā sandhyāvandanāya gate maheśe pārvatyā māne tasya tadbhaṅgapravṛttau tatra hi "sandhyayā kamalayonikanyayā yā tanuḥ sutanu ! pūrvamujjhitā /
seyamastamudayañca sevate tena mānini ! mamātra gauravam //

'; ityādi maheśoktau /

********** END OF COMMENTARY **********

ubhayoryathā--
"paṇaakuviāṇaṃ deṇha viṃ aliasuttāṇāṃ māṇaillāṇaṃ /
ṇiccalaṇiruddhaṇīsāsadiṇṇaaṇṇāṇaṃ ko mallo" //

************* COMMENTARY *************

Vijñapriyā:

(vi, va) paṇaakuvideti---"praṇayakupitayordvayorapyalīkaprasuptayormānavijñayoḥ /
niścalaniruddhaniḥ śvāsadattakarṇayoḥ ko mallaḥ //

"iti saṃskṛtam ko mallaḥ ko mānarakṣaṇasamarthaḥ /

Locanā:

(lo, ā) paṇatra iti---
"praṇayakupitayordvayorapyalīkaprasuptayormānavatoḥ /
niścalaniruddhaniḥ śvāsadattakarṇayoḥ ko mallaḥ" //

atra ko mallaḥ kaściraṃ soḍhuṃ samarthaḥ na jñāyate iti bhāvaḥ /

********** END OF COMMENTARY **********

anunayaparyantāsahatve tvasya na vipralambhabhedatā, kintu saṃbhogasañcāryākhyabhāvatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) na vipralambhabhedatā na vipralambhaprabhedatā / bhrūbhaṅge iti mānarakṣaṇāsamarthāyā nāyikāyāḥ sakhyāmuktiriyam /

********** END OF COMMENTARY **********

yathā--
"bhrūbhaṅge racite 'pi dṛṣṭiradhikaṃ sotkaṇṭhamudvīkṣate ruddhāyāmapi vāci sammitamidaṃ dagdhānanaṃ jāyate /
kārkaśyaṃ gamite 'pi cetasi tanū romāñcamālambate dṛṣṭe nirvahaṇaṃ bhaviṣyati kathaṃ mānasya tasmiñjane" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) mayā bhrūbhaṅge racite 'pi mama dṛṣṭistaṃ priyaṃ sotkaṇṭhamudvīkṣate / ityādirītyā tasmin jane priyatame dṛṣṭe sati kathaṃ mānasya nirvahaṇaṃ nirvāho bhaviṣyatītyanvayaḥ / dagdhānanaṃ garhitaṃ mamānanam /

********** END OF COMMENTARY **********

yathā vā--
"ekasmiñśayane parāṅmukhatayā vītottaraṃ tāmyator anyonyasya hṛdi sthite 'pyanunaye saṃrakṣatorgauravam /
daṃpatyoḥ śanakairapāṅgabalanānmiśrībhavaccakṣuṣor bhagno mānakaliḥ sahāsarabhasavyāsaktakaṇṭhagrahaḥ" //

pratyuranyapriyāsaṅge dṛṣṭe 'thānumite śrute // VisSd_3.199 //

īrṣyā māno bhavetstrīṇāṃ tatra tvanumitistridhā /
utsvaṣnāyitabhogāṅkagotraskhalanasaṃmbhavā // VisSd_3.200 //

Locanā:

(lo, i) īrṣyeti---īrṣyākhyabhāvatvaṃ saṃcārilakṣaṇayogāt / utsvanpāyitamiti---utsvaprāyitaṃ svapre ceṣṭā / svaprasyodramanakāla eva tatkathanāya utthānam / gotraskhalanaṃ saṃbodhane tannāmagrahaṇam /

********** END OF COMMENTARY **********

tatra dṛṣṭe yathā--
"vinayati sudṛśo dṛśoḥ parāgaṃ praṇayini kausumamānanānilena /
tadahitayuvaterabhīkṣṇamakṣṇordvayamapi roṣarajobhirāpurūre" //

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) utsvaprāyitaṃ patyuranyanāyikāsaṅgasya svapne darśanam /
yathā mama---"sakhi ! tvaṃ kiṃ brūṣe na bhavati madanyatra nirataḥ patirme dhūrtto 'sāvṛjurasi na jānāsi tamimam /
samudratyāgārādaparayuvatīsaṅganirato mayā dṛṣṭaḥ svapne tadalamiha saṃprītikathayā //

"patyuranyapriyāsaṅge dṛṣṭe udāharati---vinayatīti / sapatnīrūpāyāḥ sudṛśo dṛśaḥ / īrṣyāmānaḥ /

********** END OF COMMENTARY **********

saṃbhogacihnenānumite yathā--
"navanakhapadamaṅgaṃ gopayasyaṃśukena sthagayasi punaroṣṭhaṃ pāṇinā dantadaṣṭam /
pratidiśamaparastrīsaṅgaśaṃsī visarpannapavarimalagandhaḥ kena śakyo varītum" //

evamanyadapi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) navanakheti---anyanāyikāsaṅgacihnakhapadādimaṃśukādinā yadyapi gopāyituṃ śaknoṣi tathāpi vimardetthāṅgarāgagandhaḥ kena prakāreṇa vārayituṃ śakya iti vākyārthaḥ /

evamanyatreti /
utsvapnāyite udāhṛtameva /
gotraskhalite yathā---"ekasmin śayane vipakṣaramaṇīnāmagrahe mugdhayā sadyaḥ kopaparāṅmukhaṃ śayitayā cāṭūni kurvannapi /
āvegādavadhīritaḥ priyatamaḥ tūṣṇīṃ sthitaḥ tat kṣaṇād mābhūt supta ivetyamandavalitagrīvaṃ punarvokṣitaḥ //

"yathā vā mama /
"parasaktāsaktaḥ sakhi ! mama sa yat cāṭu kurute samasto 'sau vyājapraṇaya iti jānīhi niyatam /
tadā tāṃ tu dhyāyan sa khalu kitavaḥ kelisamaye muhustasya nāmnā nanu rahasi sambodhayati mām //

"iti /

********** END OF COMMENTARY **********

sāma bhedo 'tha dānaṃ ca natyupekṣe rasāntaram /
tadbhaṅgāya patiḥ kuryāt ṣaḍupāyāniti kramāt // VisSd_3.201 //

tatra priyavacaḥ sāma bhedastatsakhyupārjanam /
dānaṃ vyājena bhūṣādeḥ pādayoḥ patanaṃ natiḥ // VisSd_3.202 //

sāmādau tu parikṣīṇo syādupekṣāvadhīraṇam /
rabhasatrāsaharṣādeḥ kopabhraṃśo rasāntaram // VisSd_3.203 //

************* COMMENTARY *************

Vijñapriyā:

(vi, kṣa) natyupekṣe / natiśca upekṣā ca iti / tat sakyupārjanamiti / tasyāḥ māninyāḥ sakhyā upārjanamāptīkaraṇamityarthaḥ / vyājena bhūṣāderdānaṃ dānamityarthaḥ / ekamevātra dānapadamuddiśya vidheyobhayātmakam / rabhasatrās ākasmikatrāsaḥ harṣāderityādipadāt utkaṭakāryayatipātaparigrahaḥ /

Locanā:

(lo, ī) prasaṅgāt mānabhaṅgopāyānāha / sāmeti / pravāsa udveśakamaprāpta /

********** END OF COMMENTARY **********

yathā--
"no cāṭuśravaṇaṃ kṛtam'--ityādi (129 pṛdṛ) /
atra sāmādayaḥ pañca sūcitāḥ /
rasāntaramūhyam //

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) no cāṭviti / kalahāntaritodāharaṇam / atra nocāṭvityatra sāma / naca dṛśetyatra dānam / nijasakhīvāca ityatra bhedaḥ sakhīnāmāptikaraṇarūpaḥ / āptibhāvādeva kāntasya prayahetuvākyakathanāt / pādānta ityatra natiḥ / gacchannityatra upekṣā etāḥ pañca sūcitā ityarthaḥ /

ebhirupāyairasya mānabhaṅgābhāve 'pi na tadupāyahīniḥ tasyāmajātodvegarūpasahakāriviraheṇa phalānutpādanāt /
paścāttu tatprāptyāṃ bhagna eva mānaḥ /
rasāntarantūhyamiti--harṣād yathā---"cirapravāsāt suhṛdi prayāte yastatra harṣo mithunasya jātaḥ /
tanmānimīmānavighātahetuḥ sa eva yātaḥ caṭulāvimānī //

"atra tanmāninī tanmithunīyamāninī /
atra harṣa eva vyabhicāribhāvo rasāntaram /
bhayād yathā---"pravṛtte mānabhaṅgāya patyau nāga upāgataḥ /
taṃ dṛṣṭvā sahasā kaṇṭhe patiṃ jagrāha māninī //

"iti / atra bhayānako rasāntaram /

********** END OF COMMENTARY **********

atha pravāsaḥ--

pravāso bhinnadeśitvaṃ kāryācchāpācca saṃbhramāt /
tatrāṅgacelamālinyamekaveṇīdharaṃ śiraḥ // VisSd_3.204 //

niḥ śvāsocchvāsaruditabhūmipātādi jāyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) vipralambhasya pūrvarāgamānapravāsakaruṇarūpacāturvidhyasya uktatvāt pūrvarāgaṃ mānñca samāpya pravāsamāha---atha pravāsa iti /

********** END OF COMMENTARY **********

kiñca--

aṅgeṣvasauṣṭhavaṃ tāpaḥ pāṇḍutā kṛśatāruciḥ // VisSd_3.205 //

adhṛtiḥ syādanālambastamanayonmādamūrcchanāḥ /
mṛtiśceti kramājjñeyā daśa smaradaśā iha // VisSd_3.206 //

asauṣṭhavaṃ malāpattistāpastu virahajvaraḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) aṅgāsauṣṭhavāderlakṣaṇamāha---asauṣṭhavamanāyattiriti / anāyattirasvādhīnatā /

********** END OF COMMENTARY **********

arucirvastuvairāgyaṃ sarvatrārāgitādhṛtiḥ // VisSd_3.207 //

anālambanatā cāpi śūnyatā manasaḥ smṛtā / tanmayaṃ tatprakāśo hi bāhyābhyantaratastathā /

śeṣaṃ spaṣṭam /

ekadeśato yathā mama tātapādānām --
"cintābhiḥ stimitaṃ manaḥ, karatale līnā kapolasthalī, pratyūṣakṣaṇadeśapāṇḍu vadanaṃ śvāsaikakhinno 'dharaḥ /
ambhaḥ śīkarapadminīkisalayairnāpaiti tāpaḥ śamaṃ, ko 'syāḥ prārthitadurlabho 'sti sahate dīnāṃ daśāmīdṛśīm" //

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) cintābhiḥ stimitamiti / patyau pravāsasthe karatale gaṇḍaṃ kṛtvā cintayantīṃ prati kasyaciduktiriyam /

********** END OF COMMENTARY **********

bhāvī bhavanbhūta iti tridhā syāttatra kāryajaḥ // VisSd_3.208 //

kāryasya buddhipūrvakatvāttraividhyam / tatra bhāvī yathā mama--

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) pravāsasya kāryyāt śāpāt ityādi traividhyasyoktatvāt kāryyajameva trividhamāha--bhāvīti / kāryyānurodhena pravāsastrividha ityarthaḥ / tasya buddhīti / buddhiḥ kāryyajñānam /

********** END OF COMMENTARY **********

"yāmaḥ sundari, yāhi pāntha, dayite śokaṃ vṛthā mā kṛthāḥ, śokaste gamane kuto mama tato vāṣpaṃ kathaṃ muñcasi /
śīghraṃ na vrajasīti māṃ gamayituṃ kasmādiyaṃ te tvarā, bhūyānasya saha tvayā jigamiṣorjovasya me saṃbhramaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) yāmaḥ sundarīti / dvayoruktipratyuktī ime / tatra sundarītyantaṃ patyuḥ / yāhi pāntheti priyāyāḥ / mā kṛthā ityantaṃ patyuḥ / śoka ityādikaṃ mametyantaṃ priyāyāḥ / tata ityādi muñcasītyantaṃ patyuḥ / śīghraṃ na vrajasītyantaṃ priyāyāḥ / tvaretyantaṃ patyuḥ / bhūyānityādi priyāyāḥ / tvayā saha jigamiṣoḥ asya me jīvasya bhūyān saṃbhramastvaretyarthaḥ /

Locanā:

(lo, u) yāma iti / tava gamane mama kutaḥ śokaḥ jīvanābhāvāditi bhāvaḥ / śīghranaṃ na vrajasīti / tvāmagre paśyantyā mama tavāgamanasyapyaśaṅkā / tayā dhārayantyā nāsya mocanamityāśayaḥ / mayi kṛtakapremakavastaba na khalu kadācid gamanam / tataśca durāśayāndolitatvena prāṇānāmākulībhāvo 'yamasahanīya iti / tatrāvaśyaṃbhāvini

gamane hasasotpanne eṣāmapi niryāṇa ākulībhāvo nivarttatāmiti /

********** END OF COMMENTARY **********

bhavan yathā--
"prasthānaṃ vabayaiḥ kṛtaṃ, priyasakhairastraijastraṃ gataṃ, dhṛtyā na kṣaṇamāsitaṃ, vyavasitaṃ cittena gantuṃ puraḥ /
yātuṃ niścitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvita ! priyasuhṛtsārthaḥ kimu tyajyate" //

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) prasthānaṃ valayaiḥ kṛtamiti / svajīvitaṃ sambodhya priyāyā uktiriyam / he jīvita ! priyatame yātuṃ niścitacetasi sati tavāpi gantavye gatatve sati valayādipriyasuhṛtsārthaḥ / kimu tyajyate tenaiva saha gamyatāmityarthaḥ / valayādayaḥ sarve 'pi samaṃ prasthitāścalitāḥ / teṣāṃ prasthānamāha---prasthānamiti / prasthānaṃ yātrā bahudinavyāpakatadvārttayā kārśyena valayabhraṃśaḥ gataṃ calitam / atra pṛthak priyasuhṛttvopādānam atyantapriyatvapratipādanāya / tacca maraṇahetuśokādiduḥ khe 'pyaśrupātena tadduḥ khasya kiñcidupaśamāt / jīvanarakṣā bhavatyataḥ svarakṣākaritvenātyantaṃ priyatvam /

********** END OF COMMENTARY **********

bhūto yathā-- "cintābhiḥ stimitam-'ityādi (200 pṛdṛ) śāpadyathā-- "tāṃ jānīyāḥ--'ityādi (130 pṛdṛ) saṃbhramo divyamānuṣanirghātotpātādijaḥ / yathā--vikramorvaśyāmurvaśīpurūravasoḥ / atra pūrvarāgoktānāmabhilāṣādīnāmatroktānāṃ cāṅgāsauṣṭhavādīnāmapi daśānānubhayeṣāmapyubhayatra sambhave 'pi cirantanaprasiddhyā vivicya pratipādanam / atha karuṇavipralambhaḥ--

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) urvaśīpurūravasoriti / tayorvṛttānte ityarthaḥ / purūravasa eva vipralambhāt / tatra ca devena urvaśyā haraṇameva daiva utpātaḥ /

********** END OF COMMENTARY **********

yūnorekatarasmingatavati lokāntaraṃ punārlabhye /
vimanāyate yadaikastadā bhavet karuṇavipralambhākhyaḥ // VisSd_3.209 //

yathā--kādambaryāṃ tuṇḍarīkamahāśvetāvṛttānte /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) puṇḍarīketi / tatra mahāśvetāyā maraṇe ākāśasarasvatyāḥ punarlabhyatvamuktam / tathā ca tatra vipralambha eva ityuktvā prathamaṃ karuṇaḥ paścāttu vipralambha ityabhiyuktānāṃ mataṃ darśayitumāha--kiñceti / maraṇaviśeṣasambhavāditi / yathā pūrvarāgamānapravāsarūpā viśeṣāstathā maraṇasyāpi viśeṣasya sambhavādetadbhedena pravāsabhinnamapītyarthaḥ /

Locanā:

(lo, ū) karuṇavipralambhākhyaḥ karuṇākhyo vipralambhaḥ / kādambaryāṃ puṇḍarīke mṛte mahāśvetāyā vilāpaḥ / etadgranthakṛtaḥ kuvalayāśvacarite ca yuvatermadālasāyastathābhāve kuvalayāśvasya śarīrāntareṇa labhye ajendumatīvṛttāntavat / ākāśasarasvatībhāṣāntare tvayāsau punarlabhye iti /

********** END OF COMMENTARY **********

punaralabhye śarīrāntareṇa bālabhye tu karuṇākhya eva rasaḥ / kiñcātrākāśasārasvatībhāṣānantarameva śṛṅgāraḥ, sagamapratyāśāyā raterudbhavāt / prathamaṃ tu karuṇa eva, ityabhiyuktā manyante / yaccātra "saṅgamapratyāśānantaramapi bhavato vipralambhaśṛṅgārasya pravāsākhyo bheda eva" iti kecidāhuḥ, tadanye "maraṇarūpaviśeṣasaṃbhavāttadbhinnameva" iti manyante /

Locanā:

(lo, ṛ) yaccātretyādi / ayamāśayaḥ---yathā bhavadbhirekadeśasthayorviyogo virahākhyaḥ videśasthayoḥ pravāsākhya iti īṣadbhinnadharmayoge 'pi bhedaḥ svīkṛtaḥ / asmābhistasminneva śarīre viyogaḥ--pravāsākhyaḥ, śarīrāntare tu karuṇa iti bahutarabhinnayoge iti kā kṣatiḥ / yattu kaiścid abhilāṣapravāserṣyāvirahaśāpahetukatvena pañcadhā vipralambhaityuktam tatra saṅgamaprāgabhāvarūpo 'bhilāṣaḥ pūrvarāga eva / ekadeśasthayorapi gurvādivaśād saṅgamoparodhasvarūpaḥ virahaśca; yadi kanyāviṣayastadā pūrvarāga eva / yadā tu paroḍhāviṣayaḥ tadā rasābhāvasattvāt na śṛṅgararasabhedaḥ, yadi tūpabhuktanāyikāviṣayastadāsa prāvāsākhyabhedāntaḥ pātaḥ / evameva ca śāpato 'pyantarāye svadeśasthayorapi pravāsākhyabhedamevācakhyate / atra eva maharṣiṇā pravāsadaśadaśālakṣaṇe"pūrvānubhava jā jñeyā daśa smaradaśā iha"iti pūrvānubhavatvamuktam / pūrvānubhāvaḥ pūrvopabhogānubhavaḥ / evaṃ ca pūrvarāgo 'nupabhukta iti viṣayaḥ / tathā ca ekadeśasthayorbhinnadeśasthayorvā pūrvarāgapravāsau bhavataḥ / yattu pravāsalakṣaṇe bhinnadeśatvamuktaṃ tadvyavahitatvamātraviṣayam / yadi caikadeśasthayorna pravāsastat kathaya kiyati yojane kiyati vā kośe 'sau maharṣibhirnirūpitaḥ / kathaṃ vā dūradeśasthayornaladamayantyoḥ pradyumnaprabhāvatyorhaṃsamukhā guṇaśravaṇānantaraṃ purvaṃrāgastayā cakavākayostṛṇamātravyavadhāne 'pi śāpravāsā khyaśṛṅgārābhāsa iti sarvaṃ sustham /

********** END OF COMMENTARY **********

atha saṃbhogaḥ--

darśanasparśanādīni niṣevete vilāsinau /
yatrānuraktāvanyonyaṃ saṃbhogo 'yamudāhṛtaḥ // VisSd_3.210 //

Locanā:

(lo, ṝ) saṃbhoga iti---saṃbhogaḥ sambhogākhyo bhedaḥ / vilāsī cāvālāsinī ca vilāsinau /

********** END OF COMMENTARY **********

ādiśabdādanyonyādharapānacumbanādayaḥ / yathā-- "śūnyaṃ vāsagṛham--" (22 pṛdṛ) ityādau /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) darśanasparśanādīnīti---anyo 'nyamityasyāyamarthaḥ / kadācit ekaikena kadācittūbhayena nāpi darśanādikaṃ kriyata ityarthaḥ /

tena ekaikasya darśanādau api sambhogo boddhyaḥ /
"śūnyaṃ vāsagṛha'; mityādau ubhayoreva /
"yāntyā muhurvalitakandharamānanaṃ tadāvṛttavṛntaśatapatranibhaṃ vahantyā /
digdho 'mṛtena ca viṣeṇa ca pakṣmalākṣyā gāḍhaṃ nikhāta iva me hṛdaye kaṭākṣaḥ //

"ityatra gajopari sthitāyā mālatyā darśanam / mādhavasya tu vipralambha eva /

********** END OF COMMENTARY **********

saṃkhyātumaśakyatayā cumbanaparirambhaṇādivahubhedāt /
ayameka eva dhīraiḥ kathitaḥ saṃbhogaśṛṅgāraḥ // VisSd_3.211 //

tatra syādṛtuṣaṭkaṃ candrādityau tathodayāstamayaḥ /
jalakelivanavihāraprabhātamadhupānayāminīprabhṛtiḥ // VisSd_3.212 //

anulepanabhūṣādyā vācyaṃ śuci medhyamanyacca /

tathā ca bharataḥ-- "yatkiñcilloke śuci medhyamujjvalaṃ darśanīyaṃ vā tatsarvaṃ śṛṅgāreṇopamīyate (upayujyate ca)" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) vācyaṃ śucimedhyamiti---śuci śuddhaṃ vastrādi, medhyaṃ pavitram anyad vā yat taduddīpanavibhāvarūpatayā vācyamityarthaḥ / śṛṅgāreṇopamīyate iti / śṛṅgāreṇa hetunā upamīyate taduddīpanatayā upamīyate upasthāpyate ityarthaḥ / varṇyate iti yāvat / yujyate iti śrṛṅgāre tadupayogāt /

Locanā:

(lo, ḷ) saṃkhyātumiti---parirambhaṇādityādiśabdāt vibhāvānubhāvavaicitryam / tatra syādityanantaraṃ yathāsaṃbhavaṃ vibhāvādirūpeṇeti boddhavyam / yat kiñcit darśanīyaṃ śayyāgṛhādi /

********** END OF COMMENTARY **********

kiñca--

kathitaścaturvidho 'sāvānantaryāttu pūrvarāgādeḥ // VisSd_3.213 //

yaduktam--
"na binā vipralambhena saṃbhogaḥ puṣṭimaśnute /
kaṣāyite hi vastrādau bhūyān rāgo vivardhate" //

iti / tatra pūrvarāgānantaraṃ saṃbhogo yathā kumārasambhave pārvatīparameśvarayoḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) sambhogaśṛṅgārasya evavidhatvamuktvā pūrvarāgādyānantaryeṇa tasya cāturvidhyaṃ vaktumāha--kiñceti / kaṣāyite prathamaṃ kiñcidraktīkṛte / pārvatīparameśvarayoriti---atrāpi tayorvṛttānte ityarthaḥ / pūrvarāgasaṃbhogo madanadāhānantaraṃ vivāhe sati pārvatīparameśvarayoḥ / evaṃ mālatīmādhavayorapi bodhyam /

********** END OF COMMENTARY **********

pravāsānantaraṃ sambhogo yathā mama tātapādānām--
"kṣemaṃ te nanu pakṣmalākṣi !- kisaaṃ khemaṃ mahaṅgaṃ diḍhaṃ, etādṛkkṛśatā kutaḥ tuha puṇo puṭṭhaṃ sarīraṃ jado /
kenāhaṃ pṛthulaḥ praye !- paṇaiṇīdehassa sammelaṇāt, tvattaḥ subhru ! na kapi me, jai idaṃ khemaṃ kudo pucchasi" //

Locanā:

(lo, e) kisaamiti---kṛśakaṃ kṣemaṃ mamāṅgaṃ dṛḍham / tuheti--tava punaḥ puṣṭaṃ śarīraṃ yataḥ / paṇaiṇīti---praṇayinīdahasya saṃbhiśraṇāt / jai iti--- yadi idaṃ kṣemaṃ kutaḥ pṛcchasi / ayamarthaḥ---yadāhameva praṇayinī kimiti māṃ parihṛtya dūraṃ gato 'si yaddhetukastavāyaṃ praśraḥ / sambhogaḥ saṃyuktanāyakaviṣayaḥ / saṃyogaviyogau ca parasparāyattatārūpau tena dūtipraṣaṇādeḥ saṃbhogaviṣayatvam / īrṣyāmānādeśca vipralambhaviṣayatvamaviruddham /

********** END OF COMMENTARY **********

evamanyatrāpyūhyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) kṣemaṃ te nanu ityādi---ime dampatyoruktipratyuktī / tatra pravāsādagatasya patyuḥ saṃskṛtoktiḥ; tat patnyāḥ prākṛtoktiḥ / prathamasaṃskṛtena pṛcchā nāyakasya; prākṛtenottaraṃ priyāyāḥ / evamuttarottaram / kīdṛśam kṣemaṃ mamāṅgaṃ dṛḍhamityarthaḥ / puṭṭhamiti---tava punaḥ śarīraṃ puṣṭaṃ yata ityarthaḥ / paṇaiṇīti---praṇayinyā mama dehasya saṃbhiśraṇāt saṃkocāt kṛśīkaraṇādityarthaḥ / etāvat kālaṃ tava vaideśyāt, niścitena tavānurāgeṇa yato 'haṃ kṛśā; ato māṃ kṛśāṃ kṛtvā manmāsena tava śarīraṃ puṣṭamityarthaḥ / tvatta iti / he subhru ! tvattaḥ kāpi na me kāpi puṣṭiḥ ityarthaḥ / jai idamiti yadīdaṃ tadā kṣemaṃ kutaḥ pṛcchasi / svānurāgaviṣayasyaiva kṣemapṛcchā / matkārśye 'pi tava paṣṭyā ca mayi tavānurāgābhāvenaiva puṣṭiḥ / anurāgasattve tu madvirahāt kārśyaṃ syāditi bhāvaḥ / evamanyatreti---karuṇavipralambhānantaraṃ sambhoga ityarthaḥ / tatra ca maraṇānantaraṃ jīvane mahāśvetāpuṇḍarīkayoḥ sambhoge /

********** END OF COMMENTARY **********

atha hāsyaḥ--

vikṛtākāravāgveṣaceṣṭādeḥ kuhakādbhavet /
hāsyo hāsasathāyibhāvaḥ śvetaḥ prathamadaivataḥ // VisSd_3.214 //

vikṛtākāravākceṣṭaṃ yamālokya hasejjanaḥ /
tamatrālambanaṃ prāhustacceṣṭoddīpanaṃ matam // VisSd_3.215 //

anubhāvo 'kṣasaṅkocavadanasmeratādayaḥ /
nidrālasyāvahitthādyā atra syurvyabhicāriṇaḥ // VisSd_3.216 //

jyeṣṭhānāṃ smitahasite madhyānāṃ vihasitāvahasite ca /
nīcānāmapahasitaṃ tathātihasitaṃ tadeṣa ṣaḍbhedaḥ // VisSd_3.217 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) jyeṣṭhānāmiti---uttamānāṃ nāyakānāmityarthaḥ / smitahasita iti---kasyāciduttamanāyakasya smitaṃ kasyacittu hasitam ityarthaḥ / evamuttarottaramapi ekaikasya ekaikamiti ṣaḍbhedā /

Locanā:

(lo, ai) hāsya iti---vikṛtād vikiyāyuktāda vāgveśaceṣṭādeḥ kuhakākhyavañcanāprayogācca hāsyaraso bhavediti sambandhaḥ / pramathāḥ śivagaṇaviśeṣāḥ / yadvastu / jyeṣṭānāmuttamaprakṛtīnām /

********** END OF COMMENTARY **********

īṣadvikāsinayanaṃ smitaṃ syāt spanditādharam /
kiñcillakṣyadvijaṃ tatra hasitaṃ kathitaṃ budhaiḥ // VisSd_3.218 //

madhurasvaraṃ vihasitaṃ sāṃsaśiraḥ kampamavahasitam /
apahasitaṃ sāstrākṣaṃ vikṣiptāṅgaṃ ca bhavatyatihasitam // VisSd_3.219 //

yathā--
"gurogiraḥ pañcadinān adhītya vedāntaśāstrāṇi dinatrayaṃ ca /
amī samāghrāya ca tarkavādānsamāgatāḥ kukkuṭamiśrapādāḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) smitādilakṣaṇamāha / īṣaditi / gurorgira iti---kukkuṭamiśrapādopahāsaḥ /

********** END OF COMMENTARY **********

asya laṭakamelakaprabhṛtiṣu paripoṣo draṣṭavyaḥ /

Locanā:

(lo, o) atra kukkuṭamiśrapādā ālambanam / teṣāṃ ca pañcadinādhyayanādaya uddīpanāni / kāyocchvasanadṛṣṭisaṅkocādayo harṣāvahitthādayaśca anubhāvavyabhicāriṇaḥ anuktā api sāmarthyāllabhyāḥ / evamanyatrāpi /

********** END OF COMMENTARY **********

atra ca--

yasya hāsaḥ sa ceta kvāpi sākṣānnaiva nibadhyate /
tathāṣyeṣa vibhāvādisāmarthyādupalabhyate // VisSd_3.220 //

abhedena vibhāvādisādhāraṇyātpratīyate /
sāmājikaistato hāsyaraso 'yamanubhūyate // VisSd_3.221 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) atra cottamādiṣu ya upahāsakastasya smitādikamunneyam / sākṣānneva nibadhyata iti / naśabdena vācya ityarthaḥ / abhedeneti---sa upahāsakaḥ sāmājikaiḥ vibhāvādisādhāraṇyāt yataḥ abhedena pratīyate tato hāsyaraso 'yamanumīyata ityarthaḥ / vibhāvādisādhāraṇyañca upahāsakasya yo vibhāvādirūpo hasanīyavaikṛtyādiḥ, tatra sāmājikasyāpi svopahasanīyatvādyāropyaḥ / sa ca svātmani upahāsakābhedārepāt / tataśca svaniṣṭhahāse upahāsakahāsābhedāropaḥ vibhāvādīnāṃ sādhāraṇīkaraṇavyāpārāt / tataśca svādanākhyena vyāpāreṇa hāsyarasa āsvādyata iti pūrvāparagranthaniṣkarṣaḥ / evameva rasāntare 'pi rītiḥ /

********** END OF COMMENTARY **********

evamanyeṣvapi raseṣu boddhavyam / atha karuṇaḥ--

iṣṭanāśādaniṣṭāpteḥ karuṇākhyo raso bhavet /
dhīraiḥ kapotavarṇo 'yaṃ kathito yamadaivataḥ // VisSd_3.222 //

śoko 'tra sthāyibhāvaḥ syācchocyamālambanaṃ matam /
tasya dāhādikāvasthā bhaveduddīpanaṃ punaḥ // VisSd_3.223 //

anubhāvā daivanindābhūpātakranditādayaḥ /
vaivarṇyocchvāsaniḥ śvāsastambhapralapanāni ca // VisSd_3.224 //

nirvedamohāpasmākhyādhiglānismṛtiśramāḥ /
viṣādajaḍatonmādacintādyā vyabhicāriṇaḥ // VisSd_3.225 //

śocyaṃ vinaṣṭabandhuprabhṛti /

yathā mama rāghavavilāse--
"vipine kva jaṭānibandhanaṃ tava cedaṃ kva manoharaṃ vapuḥ /
anayorghaṭanā vidheḥ sphuṭaṃ nanu khaḍgena śirīṣakarttanam" //

atra hi rāmavanavāsajanitaśokārttasya daśarathasya daivanindā / evaṃ bandhuviyogavibhavanāśādāvapyudāhāryam / paripoṣastu mahābhārate strīparvaṇi draṣṭavyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) vipine kveti spaṣṭam /
evaṃ bandhuviyogeti /
tatra bandhuviyoge yathā---"hā mātastvaritāsi kutra kimidaṃ hā devatāḥ kvāśiṣaḥ dhik prāṇān patito 'śanirhutavahaste 'ṅgeṣu dagdhe dṛśau /
itthaṃ ghargharamadhyaruddhakaruṇāpaurāṅganānāṃ giraḥ citrasthānapi rodayanti śatadhā kurvanti bhittīrapi //

"idaṃ madālasāyāṃ mṛtāyāṃ purastrīṇāṃ rodanasya kenāpi kathanam /
vittanāśe yathā-"kiṃ karomi kka gacchāmi śaraṇaṃ kka vrajāmyaham /
cireṇoparjjitaṃ vittaṃ dasyunāpahṛtaṃ mama" //

iti /

********** END OF COMMENTARY **********

asya karuṇavipralambhād bhedamāha--

śokasthāyitayā bhinno vipralambhādayaṃ rasaḥ /
vipralambhe ratiḥ sthāyī punaḥ saṃbhogahetukaḥ // VisSd_3.226 //

************* COMMENTARY *************

Vijñapriyā:

(vi, da) punaḥ sambhogahetuka iti / pūrvarāgamānapravāsahetukatve karuṇasāṅkaryyaśaṅkaiva nāsti / maraṇe satyeva tatsāṅkaryasambhāvanā / tatra punaḥ sambhogasambhāvanāsattve vipralambhaḥ / punaḥ sambhogahetukaḥ punaḥ sambhogasambhāvanāhetuka ityarthaḥ /

********** END OF COMMENTARY **********

atha raudraḥ--

raudraḥ krodhasthāyibhāvo rakto rudrādhidaivataḥ /
ālambanamaristatra tacceṣcoddīpanaṃ matam // VisSd_3.227 //

muṣṭiprahārapātanavikṛtacchedāvadāraṇaiścaiva /
saṃgrāmasaṃbhramādyairasyoddīptirbhavet prauḍhā // VisSd_3.228 //

bhravibhaṅgauṣṭhanirdeśabāhusphoṭanatarjanāḥ /
ātmāvadānakathanamāyudhotkṣepaṇāni ca // VisSd_3.229 //

anubhāvāstathākṣepakrūrasaṃdarśanādayaḥ /
ugratāvegaromāñcasvedavepathavo madaḥ // VisSd_3.230 //

mohāmarṣādayastatra bhāvāḥ syurvyabhicāriṇaḥ /

yathā--
"kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ gurupātakaṃ manujapaśubhirnirmaryādairbhavadbhirudāyudhaiḥ /
narakaripuṇā sārdhaṃ teṣāṃ sabhīmakirīṭinā- mayamahamasṛṅmedomāṃsaiḥ karomi diśāṃ balim" //

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) kṛtamanumatamiti / arjunaṃ sambodhya kruddhasya aśvatthāmna uktiriyam / idaṃ svayaṃ mṛtasya mama pituḥ śiracchedarūpaṃ gurupātakaṃ yairudāyudhairmanujapaśubhirnirmayādairbhavaddhiḥ kṛtamanumataṃ dṛṣṭaṃ vā narakāsurasya ripuṇā śrīkṛṣṇena sārddhaṃ sabhīmakirīṭināṃ teṣāṃ medomāṃsaiḥ diśāṃ diksthitabhūtānāṃ balimayamaham etatkṣaṇavartto ahaṃ karomītyarthaḥ / kirīṭī arjunaḥ / medastailam / narakaripupadopādānāt narakahetupātakahantāraṃ gurupātakakāriṇañca haniṣyāmīti sūcanāt matkrodhe jagadeva naṅkṣyati iti sūcitam /

Locanā:

(lo, au) kṛtamanumatamiti / teṣāṃ bhavatām /

********** END OF COMMENTARY **********

asya yuddhavīrādbhedamāha--

raktāsyenetratā cātra bhedinī yuddhavīrataḥ // VisSd_3.231 //

atha vīraḥ--

uttamaprakṛtirvora utsāhasthāyibhāvakaḥ /
mahendradaivato hemavarṇo 'yaṃ samudāhṛtaḥ // VisSd_3.232 //

ālambanavibhāvāstu vijetavyādayo matāḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) dharmavīradānavīrayuddhavīradayāvīrarūpatayā vīrarasasya cāturvidhyaṃ vakṣyate / teṣāmālambanādibhedo vijetavyādaya ityādi sarvagrahārthamādipadam /

********** END OF COMMENTARY **********

vijetavyādiceṣṭādyāstasyoddīpanarūpiṇaḥ /
anubhāvāstu tatra syuḥ sahāyānveṣaṇādayaḥ // VisSd_3.233 //

sañcāriṇāstu dhṛtimatigarvasmṛtitarkaromāñcāḥ /
sa ca dānadarmayuddhairdayayā ca samanvitaścaturdhā syāt // VisSd_3.234 //

sa ca vīro dānavīro dharmavīro yuddhavīro dayāvīraśceti caturvidhaḥ / tatra dānavīro yathā paraśurāmaḥ-- "tyāgaḥ saptasamudramudritamahīnirvyājadānāvadhiḥ" iti / atra paraśurāmasya tyāge utsāhaḥ sthāyibhāvaḥ, saṃpradānabhūtabrāhmaṇairālambanavibhāvaiḥ sattvādhyavasāyādibhiścoddīpanavibhāvaivibhāvitaḥ, sarvasvatyāgādibhiranubhāvairanubhāvito, harṣadhṛtyādibhaiḥ saṃcāribhiḥ puṣṭiṃ nīto dānavīratāṃ bhajate /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) tyāgaḥ saptasamudreti---saptasamudrāvṛttayā mahyā nirvyājadānaparyyantaḥ tyāga ityarthaḥ / sattvādhyavasāyaḥ sātvikakriyābhāvitaḥ / pūrvoktaprakāreṇa jñāpitaḥ /

********** END OF COMMENTARY **********

dharmavīro yathā yudhiṣṭhiraḥ--
"rājyaṃ ca vasu dehaśca bhāryā bhrātṛsutāśca ye /
yacca loke mamāyattaṃ tad dharmāya sadodyatam" //

yuddhavīro yathā śrīrāmacandraḥ--
bho laṅkeśvara ! dīyatāṃ janakajā rāmaḥ svayaṃ yācate ko 'yaṃ te mativibhramaḥ smara nayaṃ nādyāpi kiṃcidratam /
naivaṃ cet kharadūṣaṇatriśirasāṃ kaṇṭhāsṛjā paṅkilaḥ pattrī naiṣa sahiṣyate mama dhanurjyābandhabandhūkṛtaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) bho laṅkeśvara iti / rāmo rāmanāmnā khyāto vālihantā svayaṃ yācate / nayaṃ nītiṃ smara / nādyāpīti / mayā saha sandherupāyaḥ ko 'pi na gata ityarthaḥ / naivaṃ cet sītā na dīyate cet tadā mama dhanuḥ jyābandhasya bandhūkṛta eṣa patrī vāṇo na sahiṣyate / kīdṛśaḥ kharādīnāmasṛjā raktena paṅkilaḥ /

********** END OF COMMENTARY **********

dayāvīro yathā jīmūtavāhanaḥ-- "śirāmukhaiḥ syandata eva raktamadyāpi dehe mama māṃsamasti / tṛptiṃ na paśyāmi tavāpi tāvat kiṃ bhakṣaṇāttvaṃ virato garutman ! / eṣvapi vibhāvādayaḥ pūrvodāharaṇavadūhyāḥ /

************* COMMENTARY *************

Vijñapriyā: (vi, ba) śirāmukhairiti / garuḍena bhakṣyamāṇaṃ nāgaṃ paritrātuṃ tadbhakṣaṇāya ātmadehamarpitavatastadbhakṣitabahumāṃsasya jīmūtavāhanasyātṛptaṃ pratyuktiriyam / he garutman ! adyāpi mama dehe māṃsamasti / atra hetumāha---mama kīdṛśasya śirāmukheṃ raktaṃ syandata eva / ato yadyapi bahūni māṃsāni bhakṣitāni tathāpi tṛptimātmani na paśyāmi / atastvaṃ kiṃ bhakṣaṇād viratosītyarthaḥ /

********** END OF COMMENTARY **********

atha bhayānakaḥ--

bhayānako bhayasthāyibhāvo bhūtādhidaivataḥ" /
strīnīcaprakṛtiḥ kṛṣṇo matastattvaviśāradaiḥ // VisSd_3.235 //

yasmādutpadyate bhītistadatrālambanaṃ matam /
ceṣṭā ghoratarāstasya bhaveduddīpanaṃ punaḥ // VisSd_3.236 //

anubhāvo 'tra vaivarṇyagadradasvarabhāṣaṇam /
pralayasvedaromāñcakampadikprekṣaṇādayaḥ // VisSd_3.237 //

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) bhayānakānubhāveṣu pulakaḥ kiñcid aṅgeṣu romāñcaḥ / romāñcastu sarvāṅgeṣu iti bhedaḥ /

********** END OF COMMENTARY **********

juguṣsāvegasaṃmohasaṃtrāsaglānidīnatāḥ /
śaṅkāpasmārasambhrāntimṛtyvādyā vyabhicāriṇāḥ // VisSd_3.238 //

yathā-- "naṣṭaṃ varṣavaraiḥ--" ityādi (105 pṛdṛ) atha bībhatsaḥ--

juguṣsāsthāyibhāvastu bībhatsaḥ kathyate rasaḥ /
nīlavarṇo mahākāladaivato 'yamudāhṛtaḥ // VisSd_3.239 //

durgandhamāṃsaruṃdhiramedāṃ syālambanaṃ matam /
tatraiva kṛmipātādyamuddīpanamudāhṛtam // VisSd_3.240 //

niṣṭhīvanāsyavalananetrasaṅkocanādayaḥ /
anubhāvāstatra matāstathā syurvyabhicāriṇaḥ // VisSd_3.241 //

moho 'pasmāra āvego vyādhiśca maraṇādayaḥ /

yathā--
"utkṛtyotkṛtya kṛttiṃ prathamamatha pṛthūcchothabhūyāṃsi māṃsāny aṃsasphikpṛṣṭhapiṇḍādyavayavasulabhānyugrapūtīni jagdhvā /
ārttaḥ paryastanetraḥ prakaṭitadaśanaḥ pretaraṅkaḥ karaṅkādaṅkasthādasthiṃsthaṃ sthapuṭagatamapi kravyamadhyagramatti" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) tadvyabhicāribhāveṣu--jugupsābhayahetupretādidarśanāt / saṃtrāsaśca bhayādbhinnaḥ / utkṛtyeti---karālārādhanāya gatasya mādhavasya śavaṃ bhuñjānaṃ pretaṃ dṛṣṭvā uktiriyam / ayaṃ pretaraṅgaḥ / preteṣu daridraḥ / aṅkasthāt śavāt asthisaṃsthaṃ sthapuṭagatamapi kravyaṃmāṃsaṃ prakaṭitadaśanaḥ sannavyagraṃ yathā syāttathātti / kiṃ kṛtvā prathamaṃ kṛttiṃ carmma utkṛtyokṛtya / athānantaraṃ aṃse bhujamūle sphici nitambe pṛṣṭe ca / ādinā urau ca / piṇḍe 'vayave sulabhāni māṃsāni jagdhvā bhakṣayitvā / īdṛśakrameṇa bhakṣaṇād avyagratā / māṃsāni kīdṛśāni pṛthunā ucchothena tatphullatayā bhūyāṃsi bahūni tathā atidurgandhīni /

Locanā:

(lo, a) utkṛtyeti-ucchotha ucchūnatā / piṇḍo jaṅghorddhvabhāgaḥ / raṅkaściradurlabhāhāraḥ / karaṅko 'sthiśeṣaṃ śiraḥ / sthapuṭaṃ vikaṭagabhīrabhāgaḥ /

********** END OF COMMENTARY **********

athādbhutaḥ--

adbhuto vismayasthāyibhāvo gandharvadaivataḥ // VisSd_3.242 //

pītavarṇo vastu lokātigāmālambanaṃ matam /
guṇānāṃ tasya mahimā bhaveduddīpanaṃ punaḥ // VisSd_3.243 //

stambhaḥ svedo 'tha romāñcagadradasvarasaṃbhramaḥ /
tathā netravikāsādyā anubhāvāḥ prakīrtitāḥ // VisSd_3.244 //

vitarkāvegasaṃbhrāntiharṣādyā vyabhicāriṇaḥ /

yathā--

"dordaṇḍāñcitacandraśekharadhanurdaṇḍāvabhaṅgodyata--
ṣṭaṃkāradhvanirāryabālacaritaprastāvanāḍiṇḍimaḥ /
drākparyastakapālasaṃpuṭamiladbrahmāṇḍabhāṇḍodara- bhrāmyatpiṇḍitacaṇḍimā kathamaho nādyāpi viśrāmyati" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) adbhutavyabhicāribhāveṣu saṃbhrāntiḥ; bhramaṇaṃ capalatā / tenānubhāvatvena uktasaṃbhramādbhedaḥ / dordaṇḍeti--rāmeṇa dhanuṣi bhagne tacchabdaṃ śrutvā lakṣmaṇasya uktiriyam / dordaṇḍenāñcitasya utkṣiptasya candraśekharadhanurdaṇḍasyāvabhaṅgena udgato jhaṅkāradhvaniḥ aho 'dyāpi na viśrāmyati / kīdṛśaḥ / āryyasya rāmasya bālacaritānāṃ prastāvanāyāḥ prakhyāpanāyāḥ ḍiṇḍimo vādyaviśeṣaḥ / punaḥ kīdṛśaḥ--drāksahasā paryyastābhyāmutkṣiptābhyāṃ kapālasaṃpuṭābhyāṃ punarmilito brahmāṇḍabhāṇḍasya caṇḍaśabdāt utphulya punarmilitaṃ brahmāṇḍakapāladvayaṃ tadudare bhrāmyan ityarthaḥ / atra rāmo lokātigaṃ vastu / dhanurbhaṅge guṇaḥ /

Locanā:

(lo, ā) dordaṇḍeti / āryyorāmaḥ drākjhaṭiti / paryyāptau saṃpūrṇo kapālasaṃpuṭau yasya / evaṃ viśeṣaṇaviśiṣṭatayā milati jāyamāne brahmaṇḍabhāṇḍodare bhrāmyan piṇḍitaḥ piṇḍībhūtaḥ caṇḍimā caṇḍatvaṃ yasyeti jhaṅkāradhvanorviśeṣaṇam /

********** END OF COMMENTARY **********

atha śāntaḥ--

śāntaḥ śamasthayibhāva uttamaprakṛtirmataḥ // VisSd_3.245 //

Locanā:

(lo, i) uktarūpaḥ śamaḥ sthāyibhāvo yasya / yattu nirvedasya sthāyibhāvatāvalambanena śāntarasasvīkāraḥ gṛtastadayuktam , tasya svādyamānarūpatvāt saṃcāribhāvasyaiva nāṭyatvāt /

********** END OF COMMENTARY **********

kundendusundaracchāyaḥ śrīnārāyaṇadaivataḥ /
anityatvādināśeṣavastuniḥ sāratā tu yā // VisSd_3.246 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) anityatvādinā ityatra ādipadāt iṣṭaviyogādinā vairāgyaparigrahaḥ /

********** END OF COMMENTARY **********

paramātmasvarūpaṃ vā tasyālambanamiṣyate /
puṇyāśramaharikṣetratīrtharamyavanādayaḥ // VisSd_3.247 //

mahāpuruṣasaṅgādyāstasyoddīpanarūpiṇaḥ /
romāñcādyāścānubhāvāstathā syurvyabhicāriṇaḥ // VisSd_3.248 //

nirvedaharṣasmaraṇamatibhūtadayādayaḥ /

yathā--
"rathyāntaścaratastathā dhṛtajarat kanthālavasyādhvagaiḥ satrāsaṃ ca sakautukaṃ ca sadayaṃ dṛṣṭasya tairnāgaraiḥ /
nirvyājīkṛtacitsudhārasamudā nidrāyamāṇasya me niḥśaṅkaḥ karaṭaḥ kadā karapuṭībhikṣāṃ viluṇṭhiṣyati" //

************* COMMENTARY *************

Vijñapriyā:

(vi, la) rathyānta iti / saṃsāraviraktasyoktiriyam / nirbojīkṛtayā citsudhārasamudā jñānāmṛtaharṣeṇa nidrāyamāṇasya me kadā karapuṭībhikṣāṃ karaṭaḥ kāko viluṇṭhiṣyati / kāmanābhāvāt nirbojatā / mama kīdṛśasya, bhikṣāviluṇṭhanādibhayābhāvāt niḥ śaṅkaṃ carataḥ rathyāntaḥ nagararājamārgamadhye carataḥ / dhṛtajaratkanthālavasya / ataḥ taiḥ rathyāsthaiḥ adhvagairnāgaraiḥ kanthādiviparītadarśanāt satrāsañca sakautukañca daridrāvasthādarśanāt sadayañca dṛṣṭasya / atra samastasukhahetūpakṣepaṇāt labdhāśeṣavastuniḥ sāratā ālambanam / nāgarairuktarūpeṇa darśanāni uddīpanāni / bhikṣāviluṇṭhanāśaṃsālabhyau romāñcaharṣāvanubhāvavyabhicāriṇau /

Locanā:

(lo, ī) rathyetiṃ---lavo leśaḥ / chidramayatvāt vikṛtākāratvātsatrāsam / tathādbhutasyādṛṣṭapūrvakatvātsakautukam / akiñcanatvāt sadayam / nirbojīkṛto yo 'sau citjñānameva sudhārasaḥ tena prakāśena yā mut prītiḥ sukhaikamayatā tayā nidrāyamāṇasya paśyato 'pi prameyajātamapaśyataḥ citsudhārasasya /

nirbojīkṛtasyāyamarthaḥ-- nirgataṃ bījaṃ saṃsārakāraṇam avidyākhyaṃ yasmāt prakāśādityarthaḥ / nirgataṃ bījam ātmaprakāśajñānakāraṇaṃ mano yatra sa nirbojaḥ / brahmākāraṃ vṛttimutpādya manasaḥ sattvāṃśasyāpi vināśābhyupagamāt /

********** END OF COMMENTARY **********

puṣṭistu mahābhāratādau draṣṭavyā / asya dayāvīrādeḥ sakāśād bhedamāha--

nirahaṅkārarūpatvād dayāvīrādireṣa no // VisSd_3.249 //

dayāvīrādau hi nāgānandadau jīmūtavāhanāderantarā malayavatyādyanurāgāderante ca vidyādharacakravatitvādyāpterdarśanādahaṅkāropaśamo na dṛśyate / śāntastu sarvākāreṇāhaṅkārapraśamaikarūpatvānna tatrāṃntarbhāvamarhati / tataśca nāgānandādeḥ śāntarasapradhānatvamapāstam /

nanu--
"na yatra duḥkhaṃ na sukhaṃ na cintā na dveṣarāgau na ca kacidicchā /
rasaḥ sa śāntaḥ kathito manīndraiḥ sarveṣu bhāveṣu samapramāṇaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, va) dayāvīrasya bhedamāha---nirahaṅkāreti / nāgānandeti---jīmūtavāhananāyake nāgānande nāṭake kāvyaprakāśe śāntasya jīmūtavāhanasya yuktimākṣipatiataśca iti / sarveṣu bhāveṣviti---sarveṣu kāntādisakalapadārtheṣu satsvapītyarthaḥ / atra ca iti---mokṣāvasthīyaśāntaḥ sa evayato rasatāmetīti kāvyanāṭyasamarpitaḥ sanniti śeṣaḥ /

Locanā:

(lo, u) nirahamiti---dayāvīrādītyādiśabdāt dharmavīrādiḥ / nāgānandākhyaṃ nāma nāṭakam / sarveṣu loṣṭrāśmakāñcanādiṣu bhāveṣu padārtheṣu gamaṃ tulyaṃ pramāṇaṃ jñānaṃ yatra /

********** END OF COMMENTARY **********

ityevaṃrūpasya śāntasya mokṣāvasthāyāmevātmasvarūpāpattilakṣaṇāyāṃ prādurbhāvāttatra sañcāryādīnāmabhāvāt kathaṃ rasatvamityucyate--

Locanā:

(lo, ū) ātmeti---ātmasvarūpasya āpattiḥ prāptiḥ lakṣaṇaṃ svarūpaṃ yasyāḥ /

********** END OF COMMENTARY **********

yuktaviyuktadaśāyāmavasthito yaḥ śamaḥ sa eva yataḥ /
rasatāmeti tadasmin sañcāryādeḥ sthitiśca na viruddhā // VisSd_3.250 //

yaścāsminsukhābhāvo 'pyuktastasya vaiṣayikasukhaparatvānna virodhaḥ / uktaṃ hi-

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) na viruddheti---nirvedarūpasaṃcāristhitiḥ atrāstyeva ityarthaḥ / vaiṣayikasukhaparatvāditi / tena śāntasya vaiṣayikasukhabhinnaṃ tṛṣṇākṣayādhīnaṃ sukhamastyeva ityuktam /

Locanā:

(lo, ṛ) yukteti---tatra viṣayebhyaḥ parāvṛtya sākṣāt kartavye brahmaṇi mano nidhāya varttamānatvacintāsantānavān yuktaḥ, yasya ca yogajadharmasahakṛtena manasā, jijñāsitavastusākṣātkāro jāyate, yaśca bhūtvendriyajayī aṇimādyaḥ kāyasiddhīrdūraśraṇādyā hyatīndriyāṇi sve sve viṣaye sahattvasannikarṣādisahakāranirapekṣāṇi varttante, evaṃ yuktaviyuktāvasthāyāmityarthaḥ /

********** END OF COMMENTARY **********

"yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham /
tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām" //

"sarvākāramahaṅkārāhitatvaṃ brajanti cet /
atrāntarbhāvamarhanti dayāvīrādayastathā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) tatra ca samvādamāha / utkaṃ hīti---ete kāmasukhadivyasukhe /

Locanā:

(lo, ṝ) atreti---atra mahāviṣaye dayāvīrādayaḥ svalpaviṣayāḥ /

********** END OF COMMENTARY **********

ādiśabdāddharmavīradānavīradevatāviṣayaratiprabhṛtayaḥ /

tatra devatāviṣayā ratiryathā--
kadā vārāṇasyāmiha suradhunīrodhasi vasan vasānaḥ kaupīnaṃ śirasi nidadhāno 'ñjalipuṭam /
aye gaurīnātha ! tripurahara ! śaṃbho ! trinayana ! prasīdeti krośan nimiṣamiva neṣyāmi divasān" //

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) devatāviṣayaratiryatheti---śāntāntarbhāvamāpannā devatāviṣayaratiryathetyarthaḥ / kadā vārāṇasyāmiti--iha vārāṇasyāṃ suradhunyā gaṅgāyā rodhasi tīre pulin vā vasan ahaṃ kaupīnadvayañca vasānaḥ śirasyañjalipuṭaṃ dadhānaśca aye gaurīnāthetyādinā'krośan ca kadā divasān nimeṣamiva neṣyāmītyarthaḥ / atra kaupīnādiviśeṣaṇaiḥ sukhādirāhityaprāptyā sarvāhaṅkārarāhityalābhād devaviṣayaraterapi śāntarasatvaprāptiḥ /

********** END OF COMMENTARY **********

atha munīndrasaṃmato vatsalaḥ--

sphuṭaṃ camatkāritayā vatsalaṃ ca rasaṃ viduḥ /
sthāyī vatsalatāsnehaḥ putrādyālambanaṃ matam // VisSd_3.251 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) vatsalatāsneha iti---na caivaṃ dayāvīratvaprasaktiriti vācyam , ātmāpakāreṇāpi paropacikīrṣāprayojakadharmaviśeṣasya dayātvāt sukhasambandhini anurāgaviśeṣasya ca snehatvāt iti anayorbhedāt /

Locanā:

(lo, ḷ) sphuṭamiti---cakatkārasyātroktaprakāreṇa rase sāratvānnardeśaḥ / tasya ca vibhāvādiśavālitasvaprakāśānandramayatvaṃ daivasiddhamityuktam / camatkāri tayeti / vatsalatārūpaḥ strehaḥ /

********** END OF COMMENTARY **********

uddīpanāni tacceṣṭā nidyāśauryadayādayaḥ /
āliṅganāṅgasaṃsparśaśiraścumbanamīkṣaṇam // VisSd_3.252 //

pulakānandavāṣpādyā anubhāvāḥ prakīrtitāḥ /
sañcāriṇo 'niṣṭaśaṅkāharṣagarvādayo matāḥ // VisSd_3.253 //

padmagarbhacchavirvarṇo daivataṃ lokamātaraḥ /

yathā--
"yadāha dhātryā prathamoditaṃ vaco yayau tadīyāmavalambya cāṅgalīm /
abhūcca namraḥ praṇipātaśikṣayā piturmudaṃ tena tatāna sor'bhakaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, kṣa) yadāha dhātryeti---uditasya uccāritasya prathamaṃ prathamoditamiti"rājadantādisamāsāt" / dātryā uditaśca nārāyaṇetyādiśabdaśca prathamaṃ"nā"ityādi yadvacaḥ raghurāha tadīyāṃ dhātrīyām aṅgulimavalambya yacca yayau praṇipātaśikṣayā yacca namno 'bhūt, tena karmaṇā piturdilīpasya mudaṃ tatāna ityarthaḥ /

********** END OF COMMENTARY **********

eteṣāṃ ca rasānāṃ parasparavirodhamāha--

ādyaḥ karuṇabībhatsaraudravīrabhayānakaiḥ // VisSd_3.254 //

bhayānakena karuṇonāpi hāsyo virodhabhāk /
karuṇo hāsyaśṛṅgārasābhyāmapi tādṛśaḥ // VisSd_3.255 //

raudrastu hāsyaśṛṅgarabhayānakarasairapi /
bhayānakena śāntena tathā vīrarasaḥ smṛtaḥ // VisSd_3.256 //

śṛṅgāravīrarādrākhyahāsyaśāntairbhayānakaḥ /
śāntastu vīraśṛṅgāraraudrahāsyabhayānakaiḥ // VisSd_3.257 //

śṛṅgāreṇa tu bībhatsa ityākhyātā virodhitā /

ādyaḥ śṛṅgāraḥ / eṣāṃ ca samāveśaprakārā vakṣyante /

kuto 'pi kāraṇātkvāpi sthiratāmupayannapi // VisSd_3.258 //

unmādādirna tu sthāyī na pātre syairyameti yat /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) pātre na---svabhāvata iti śeṣaḥ /

Locanā:

(lo, e) nanūnmādānāṃ sthāyitvamavalambya kathamanye 'pi rasā noktāḥ ityāśaṅkyāha--kuto 'pīti /

********** END OF COMMENTARY **********

yathā vikramorvaśyāṃ caturthe 'ṅke purūravasa unmādaḥ /

rasabhāvau tadābhāsau bhāvasya praśamodayau // VisSd_3.259 //

sandhiḥ śabālatā ceti sarve 'pi rasanādrasāḥ /

rasanadharmayogitvādbhāvādiṣvapi rasatvamupacārādityabhiprāyaḥ / bhāvādaya ucyante--

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) praśamodayo nāśotpattī / rasanādrasā iti---rasanam āsvādanaṃ tadrūpasādṛśyāt gauṇyā lakṣaṇayā rasapadārtha ityarthaḥ / tasya rasasya sādṛśyaṃ vyācaṣṭe--rasanadharmmeti--

Locanā:

(lo, ai) nanu yadi rasātmakaṃ vākyameva kāvyaṃ tāha bhāvādipradhānamakāvya syādityaśaṅkyāha---rasābhāvāditi / tadābhāsau rasābhāso bhāvābhāsaśca / rasanaṃ svādanamuktaprakāram /

********** END OF COMMENTARY **********

sañcāriṇaḥ pradhānāni devādiviṣayā ratiḥ // VisSd_3.260 //

udbuddhamātraḥ sthāyī ca bhāva ityabhidhayate /

"na bhāvahīno 'sti raso na bhāvo rasavajitaḥ /
parasparakṛtā siddhiranayo rasabhāvayoḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) pradhānānīti / nirākāṅkṣavākyavyaṅgyatvameva prādhānyam / pradhānabhūtā devādiviṣayā ratiśceti cārtho bodhyaḥ / udvuddhamātraḥ jñātamātraḥ; natu viśiṣya niścita ityarthaḥ / sthāyī sthāyibhāvavad vācyo natu sthiratāmāpanna ityarthaḥ / nanu sañcāriṇastāvadrasanadharmasambandhina eva, tataśca sañcārisattve 'vaśyaṃ rasasattvam / tathā ca dhvanireva rasa ityataḥ kathaṃ tatra bhāvadhvanitvamityata āha---na bhāvo raseti / atra bhāvapadaṃ sañcāriparaṃ, devādiratibhāvasya rasahīnatvād / tatra yathāpradhānatayā rasastiṣṭhati evaṃ rase 'pi apradhānatayā bhāvastiṣṭhatītyāha---na bhāvahīna iti /

********** END OF COMMENTARY **********

ityuktadiśā paramālocanayā paramaviśrāntisthānena rasena sahaiva vartamānā api rājānugatavivāhapravṛttabhṛtyavadāpātato yatra pradhānyenābhivyaktā vyabhicāriṇo devamunigurunṛpādivaṣayā ca ratirudbuddhamātrā vibhāvādibhiraparipuṣṭatayā rasarūpatāmanāpadyamānāśca sthāyino bhāvā bhāvaśabdavācyāḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) rājānugateti / svavivāhadine bhṛtya eva pradhānam / rājā ca tadanugaḥ / evaṃ pradhānamapi raso nirākāṅkṣavākyavyaṅgyasya bhāvasya pradhānasya anuga ityarthaḥ / udvuddhamātrā ityādikaṃ sthāyino bhāvā ityasya viśeṣaṇam / teṣāṃ rasatānāptau hetuḥ vibhāvādiriti, tairaparipoṣaśca tasya viśiṣyāniścitatvāt / taccagre udāharaṇe darśayiṣyate /

********** END OF COMMENTARY **********

tatra vyabhicārī yathā-- "evaṃvādini devarṣau--'ityādi(170 pṛ.) / atrāvahitthā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) evaṃ vādinīti / devarṣo hareṇa pārvatīghaṭanārthavākyavādini sati ityarthaḥ / adhomukhatvaṃ lajjayā / kamalapatragaṇanamanavadhānasūcanād harṣākāragopanāya / avahitthā ākāraguptiḥ /

********** END OF COMMENTARY **********

devaviṣayā ratiryathā mukundamālāyām--
"divi vā bhuvi vā mamāstu vāso narake vā narakāntaka ! prakāmam /
avadhīritaśāradāravindau caraṇau te maraṇo 'pi cintayāmi" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) divi vā bhuvi veti---he narakāsurāntaka maraṇe jāte mama divi bhuvi vā narake vā vāso 'stu / tathāpi tava caraṇau smarāmi ityārthaḥ / maraṇakāle 'pi smarāmīti bahavaḥ / tadā ca divi vā ityādikam asambaddhaṃ syāt / nahi tvaccāraṇasmaraṇāt narakavāsaprasaktiḥ; yena tatsahitoktiḥ / caraṇau kīdṛśau śobhayāvadhīritaśaratkālapadmau /

********** END OF COMMENTARY **********

muniviṣayā ratiryathā--
"vilokanenaiva tavāmunā mune ? kṛtaḥ kṛtārtho 'smi nibarhitāṃhasā /
tathāpi śuśraṣurahaṃ garīyasīrgiro 'thavā śreyasi kena tṛpyate" //

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) vilokanenaiveti / nāradaṃ prati śrīkṛṣṇasyoktiriyam / he mune tava amunā vilokanenaiva kṛtārthaḥ kato 'smi / kṛtārthatāṃ darśayati--nibarhiteti / nabarhitaṃ nāśitam aṃhaḥ pāpaṃ yena tādṛśena / tathāpi tava garīyasīḥ giraḥ śuśrūṣuḥ śrotu micthurammi / hetuṃ vinaiva śravaṇecchāmuktvā hetumapi vaktumāha---athaveti / kena janena śreyasi maṅgale tṛpyate; api tu na kenāpītyarthaḥ /

********** END OF COMMENTARY **********

rājaviṣayā ratiryathā mama--
"tvadvājirājinirdhūtadhūlīpaṭalapaṅkilām /
na dhatte śirasā gaṅgāṃ bhūribhārabhiyā haraḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) tvadvājirājīti / tava vājirājyā nirdhūtaṃ yad dhūlipaṭalaṃ tena paṅkilām / paṅkilatvāt paṅkajalābhyāṃ bhūrirbhāraḥ / bhiyeti---voḍhumasāmarthyena uttarotraṃ bhāviduḥ khadveṣarūpeṇa bhayenetyarthaḥ / ********** END OF COMMENTARY **********

evamanyat /

udbuddhamātrasthāyibhāvo yathā--
"harastu kiṃcitparivṛttadhairyaścandrodayārambha ivāmburāśiḥ /
umāmukhe bimbaphalādharoṣṭhe vyāpārayāmāsa vilocanāni" //

atra pārvatīviṣayā bhagavato ratiḥ /

************* COMMENTARY *************

Vijñapriyā: (vi, jha) sthāyina iti / sthāyibhāvasya bhāvatvaprapteryathā ityarthaḥ / kvacittu sthāyī yathetyeva pāṭhaḥ / harastviti / kandarpeṇa dhanuṣi āropite ākālike vasante jāte tapasyato maheśasya pārvatīṃ dṛṣṭvā kiṃcid dhairyyaparāvṛttivarṇanamidam / candrodayasyārambhe prāthamikadaśāyāṃ tadānīmeva tasya dhairyyaparāvṛtteḥ / kiṃcittvāt bhagavato ratiratrabhavatāṃ prāptā ityarthaḥ / dhairyyaparāvṛtteḥ kiñcid udbhāvena rasatāmanāptatvena bhāvatvasyaiva prāpterityarthaḥ /

Locanā:

(lo, o) ratirityanantaraṃ paripoṣaṃ na nīteti śeṣaḥ /

********** END OF COMMENTARY **********

nanūktaṃ prapāṇakarasavadvibhāvādīnāmeko 'trābhāso rasa iti / tatra sañcāriṇaḥ pārthakyābhāvātkathaṃ prādhānyenābhivyaktirityucyate--

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) saṃcāriṇaḥ pradhānāni ityanena pradhānībhūtasyaiva vyabhicāribhāvasya bhāvatvaprāptiruktā / vibhāvādīnāṃ sarveṣāmeva rasādibodhe ekībhāvena viṣayatoktā / nanu tatra vyabhicāribhāvasya pārthakyena prādhānyamavagamyate / atra eva kathamevaṃvādinītyatrāvahitthāyāḥ prādhānyamevāśaṅkate--nanūktamiti / rasa ityatra bhāva eva rasaḥ / bhāvasyaivāprādhānyaśaṅkayā bhāvatvābhāvasyaiva śaṅkitatvāt, pārthakyābhāvāt pṛthak prādhānyābhāvāt /

********** END OF COMMENTARY **********

yathā maricakhaṇḍāderekībhāve prapāṇake // VisSd_3.261 //

udrekaḥ kasyacitkvāpi tathā sañcāriṇo rase /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) tathā sañcāriṇa iti / udreka iti anuṣaṅgaḥ / raso bhāva udrekaniyamaśca nirākāṅkṣavākyavyaṅgyatvena /

Locanā:

(lo, au) rasāsvādanantaraṃ vikāreṇānubhūyamānaḥ /

********** END OF COMMENTARY **********

atha rasābhāsabhāvābhāsau--

anaucityapravṛttatva ābhāso rasabhāvayoḥ // VisSd_3.262 //

anaucityaṃ cātra rasānāṃ bhāratādipraṇītalakṣaṇānāṃ sāmagrīrahitatve ekadeśayogitvopalakṣaṇaparaṃ bodhyam / tacca bālavyutpattaye ekadeśato darśyate--

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) anaucityapravṛtteti / rasānāmanaucityapravṛttatve ityanvayaḥ / bharatādipraṇīteti / bharatādimunipraṇītāni yāni lakṣaṇāni teṣāṃ sāmagrīsamagratvam / tadrāhitye sati tadekadeśayogitvopalakṣaṇamanaucityamityarthaḥ / tallakṣaṇākteṃ yat kiñcid sattve ekadeśayogitā ityarthaḥ / bharatādyuktalakṣaṇaṃ vakṣyamāṇānaucityamālāyāṃ yad yadālambanādikamuktaṃ tadrasāderbodhyam /

Locanā:

(lo, a) sāmagrīti / na khalu sāmagrī sarvathā nāsti / kintvekadeśayogitve sati ābhāsatvamityarthaḥ /

********** END OF COMMENTARY **********

upanāyakasaṃsthāyāṃ munigurupatnīgatāyāṃ ca /
bahunāyakaviṣayāyāṃ ratau tathānubhayaniṣṭhāyām // VisSd_3.263 //

pratināyakaniṣṭhatve tadvadadhamapātratiryagādigate /
śṛṅgāre 'naucityaṃ raudre gurvādigatakope // VisSd_3.264 //

śānte ca hīnaniṣṭhe, gurvādyalambane hāsye /
vrahmavadhādyutsāhe 'dhamapātragate tathā vāre // VisSd_3.265 //

uttamapātragatatve bhayānake jñeyamevanyatra /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) upanāyaketi / upanāyakaviṣayāyāmityarthaḥ / idaṃ priyāratau / munigurviti / idaṃ munigurvoreva svapatnyāṃ ratau / anyasyāṃ tu paroḍhāvarjanādeva ābhāsasyāsiddhiḥ / bahunāyaketi / anūḍhaveśyāyā ratau tasyā upanāyakābhāvāt / anubhāvaniṣṭhāyāmiti / nāyakanāyikayorekataramātraniṣṭhatve ityarthaḥ / pratināyaketi / idaṃ vīrarase; tatra jatavyaḥ pratināyakaḥ / tanniṣṭhatve gurvādigate gurvādiviṣaye / evamuttarottaraṃ gataparaṃ kvacit tadviṣayaparaṃ kvacit tadviśiṣṭaparaṃ yogyatayā bodhyam /

********** END OF COMMENTARY **********

tatra raterupanāyakaniṣṭhatve yathā mama--
"svāmī mugdhataro vanaṃ ghanamidaṃ bālāhamekākinī kṣoṇīmāvṛṇute tamālamalinacchāyā tamaḥ santatiḥ /
tanme sundara ! muñca, kṛṣṇa ! sahasā vartmeti gopyā giraḥ śrutvā tāṃ parirabhya manmathakalāsakto hariḥ pātu vaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) sandhyākāle panthānamāvṛtya tiṣṭhantaṃ śrīkṛṣṇaṃ prati gopyā uktiriyam / mugdhataro bhadrānabhijñaḥ, avicāreṇaiva krodhakārītyarthaḥ / atraṃ kṛṣṇaviṣayā gopyā ratiḥ / tathā hi mugdhataro mūḍhataro mama tava āsaṅgaṃ tarkayitumasamarthaḥ /

ghanavanādikaṃ ratihetuḥ /
munigurupatnīgatatvenodāhṛtam /
tatra gurupatnīgatatve yathā--- madhau prabhūte pikanādadūte mandāniloddhūtavikāśicūte /
priyāmukhālokanamātrakarmmā gururna dharmmāya na pāṭhanāya //

munipatnīgatatve yathā--- tapovibhāvasaṃbhavātulavibhūtikaḥ saubhari- rmunirnṛpatikanyakāśataparigrahaḥ kāmataḥ /
pracumbati muhurmuhuḥ kucanipīḍamāliṅgati smitottaramudīkṣate parihasatyajastraṃ priyām //

Locanā:

(lo, ā) svāmīti / iha hi svāmīti mughdhatara iti ca padābhyāṃ bhayadatvaṃ pakṣe priyatvābhāvo ratināgaratvābhāvaśca, vanasya ghanatve gṛhagamanadurghaṭatvam , bālye bhayaṃ yovanaṃ ca, yauvanena yauvanena ca etādṛśi vayasi anurūpapatirnāsti, ekākinītyanena andhakārāvarāṇakathanena ca svairayānāsahatvaṃ gopyarasaprakāśābhāvaśca, sundareti sambodhane parityāgarthaṃ cāṭuḥ, svābhilaṣaṇīyatvañca / locanī samāptā /

********** END OF COMMENTARY **********

bahunāyakaniṣṭhatve yathā-- "kāntāsta eva bhuvanatritaye 'pi manye yeṣāṃ kṛte sutanu ! pāṇaḍurayaṃ kapolaḥ" / anubhayaniṣṭhatve yathā--mālatīmādhave nandanasya mālatyām / "paścādubhayaniṣṭhatve 'pi prathamamekaniṣṭhatve raterābhāsatvam" iti śrīmallocanakārāḥ / tatrodāharaṇaṃ yathā--ratnāvalyāṃ sāgarikāyā anyonyasaṃdarśanātprāgvatsarāje ratiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) kāntāsta eva iti / kāntāḥ kamanīyapuruṣāḥ / atra vahuvacanādanūḍhanāyikāyā veśyāyā nāyakabahutvalābhaḥ / vatsarāja iti / atra vatsarājasyeti kvacid aprāmāṇikaḥ pāṭhaḥ /

********** END OF COMMENTARY **********

pratināyakaniṣṭhatve yathā--iyagrīvava dhe hayagrīvasya jalakrīḍāvarṇane /

adhamapātragatatve yathā--
"jaghanasthalanaddhapatravallī girimallīkusumāvani kāpi bhillī /
avacitya girau puro niṣaṇṇā svakacānutkacayāñcakāra bhartrā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) jaghanasthaleti---kāpi bhillī kirātī jaghanasthale naddhā dhṛtā patravalliḥ patralatā yathā sā tathā / girimallīkusumāni kuṭajapuṣpāṇi avacitya girau puro niṣaṇṇā satī bhartrā svaprayojyena svakacān arthādavacitakusumaiḥ utkacayāñcakāra uddīptāṃścakāretyarthaḥ / dīptyarthakacadhātoḥ idaṃ rūpam / atra ca valli ityatra hrasvāntavalliśabdasya rūpam / dīrghāntatve kapratyayaprasaṅgāt / atrādhamasya bharttūratiḥ /

********** END OF COMMENTARY **********

tiryagādigatatve yathā--
"mallīmatallīṣu vanāntareṣu vallyantare vallabhamāhvayantī /
cañcadvipañcīkalanādabhaṅgīsaṃgītamaṅgīkurute sma bhṛṅgī" //

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) mallīmatallīṣviti / matallī puṣpaviśeṣaḥ / valyantare sthitvetyarthaḥ / cañcadvipañcīkalanādabhaṅgīsaṅgītaṃ cañcantyā vipañcyā vīṇāyāḥ kalanādabhaṅgyā saṅgītam /

********** END OF COMMENTARY **********

ādiśabdattāpasādayaḥ /

raudrābhāso yathā--
"raktotphullaviśālalolanayanaḥ kampottarāṅgo muhur- muktvā karṇamapetabhīrdhṛ tadhanurbāṇo hareḥ paśyataḥ /
ādhmātaḥ kaṭukoktibhiḥ svamasakṛddovikramaṃ kīrtaya- nnaṃsāsphoṭapaṭuryudhiṣṭhiramasau intuṃ praviṣṭor'junaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, da) tāpasādaya iti / atra ca tāpasasya jīmūtavāhanasya nṛpasya malayavatyāṃ ratau bodhyam / raktotphulleti / karṇāt prāptāpamānasya yudhiṣṭhirasya kaṭukoktibhirādhmātaḥ kupitor'junaḥ yudhyamānaṃ karṇaṃ tyaktvā yudhiṣṭhiraṃ hantuṃ pravṛttaḥ / apetabhīrguruhananabhayarahito hareḥ kṛṣṇasya paśyataḥ iti---paśyantaṃ harimanādṛtya ityatrānādare ṣaṣṭhī / svaṃ svīyam /

aṃso bhujamūlaṃ, tasya āsphoṭe paṭuḥ /
hīnaniṣṭhe śānte gurvādyālambane hāsye brahmavadhādyutsāhe 'dhamapātragate vīre ca nodāhṛtam /
krameṇa yathā caṇḍālayonāviha janma labdhaṃ dvijātijanmāpi na kāṅkṣitaṃ me /
puṇye vane kkāpi vapurvihāsyan punarbhavacchedamahaṃ samīhe // 1 //

apānavāyuṃ satataṃ vimuñcan asaṃyamavyagrakapūrvakeśaḥ /
adhyāpayatveṣa guruḥ sadā me lālāktavaktro maladigdhavāsāḥ // 2 //

anivṛttapipāsā hi kṣudravīrajaśoṇitaiḥ /
droṇasya rudhireṇādya tṛpyantu mama sāyakāḥ // 3 //

naredraputrān mṛgayā pravṛttān viddhaṃ mṛgaṃ netumupāttavegāḥ /
amī kirātāḥ śarapūrṇacāpā dhāvanti matvā tṛṇavattameva // 4 //

********** END OF COMMENTARY **********

bhayānakābhāso yathā--
"aśaknuvan soḍhumadhīralocanaḥ sahastraraśmeriva yasya darśanam /
praviśya hemādriguhāgṛhāntaraṃ nināya vibhyaddivasāni kauśikaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) aśaknuvanniti---kauśiko vāsavo yasyāsurasya sahastraśmeriva darśana soḍhumaśaknuvan bibhyat hemādriguhāṃ praviśya dināni nināya / adhīralocanaḥ kātarāt cañcalalocanaḥ / śabdaśaktimūla upamādhvaniriyam / tathā hi kauśikaḥ pecakaḥ sahastraraśmerdarśanaṃ soḍhumaśaknuvan adriguhāṃ praviśya yathā dināni nayati, adhīrabuddhiralocano divāndhatvāt, tathā ca pecaka iva indra ityupamādhvaniḥ / atra idamavadheyam / rasabhāvatadābhāsādīnāmasaṃlakṣyakramavyaṅgyatvaṃ vakṣyate /

tacca sthāyibhāvasya vyaṅgyasya bodhakramāparicayādeva /
atra śloke bhayasya sthāyibhāvasya bibhyadiyetadvācyatvāt vyaṅgyatvameva nāsti, kathaṃ vyaṅgyakramāparicayādhīnamasaṃlakṣyakamavyaṅgyatvam atoyaṃ na rasābhāsadhvaniḥ, kintūpamādhvanireva /
tadudāharaṇaṃ tu jātiduṣṭo 'pi saṃślāghyaḥ sa kālayavano nṛpaḥ /
yuddhodyuktaṃ yamālokya śrīkṛṣṇo 'pi palāyitaḥ //

********** END OF COMMENTARY **********

strīnīcaviṣayameva hi bhayaṃ rasaprakṛtiḥ / evamanyatra /

bhāvābhāso lajjādike tu veśyādiviṣaye syāt // VisSd_3.266 //

************* COMMENTARY *************

Vijñapriyā:

(vi, na) veśyādiviṣaye /
veśyādiniṣṭhe yathā--- līlānamramukhī śiroṃ'śukamavākṛṣyānayantī puro netropāntavilokanena parito yūnāṃ dhayantī manaḥ /
dṛṣṭā vāravilāsinī nanu sakhe ! kasyāpi puṇyātmanaḥ puṇyaughaṃ paripākamāśamayituṃ līlottaraṃ gacchati //

atra veśyālajjāmiśritatvam /

********** END OF COMMENTARY **********

spaṣṭam /

bhāvasya śāntāvudaye saṃdhimiśritayoḥ kramāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) sandhiruttarottaraviruddhabhāvamiśraṇam / saiva śabalatā / tatra uttarottarabhāvasya pūrvapūrvāpekṣayā balavattvāt / sandhistu dvayostulyakakṣatve / sutanviti spaṣṭam /

********** END OF COMMENTARY **********

bhāvasya śāntirudayaḥ saṃdhiḥ śabalatā matā // VisSd_3.267 //

krameṇa yathā--
"sutanu ! jahihi kopaṃ paśya pādānataṃ māṃ na khalu tava kadācitkopa evaṃvidho 'bhūt /
iti nigadati nāthe tiryagāmīlitākṣyā nayanajalamanalpaṃ muktamuktaṃ na kiñcit" //

atra bāṣpamocanenerṣyākhyasañcāribhāvasya śamaḥ /
"caraṇapatanapratyākhyānātprasādaparāṅmukhe nibhṛtakitavācāretyuktvā ruṣā paruṣīkṛte /
vrajati ramaṇo niḥ śvasyoccau stanasthitahastayā nayanasalilacchannā dṛṣṭiḥ sakhīṣu niveśitā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pha)"he nibhṛta ! kitavācāra !"ityuktvā ityarthaḥ / stanāsthitahastayā māninyā ityarthaḥ /

********** END OF COMMENTARY **********

atra viṣādasyodayaḥ /
"nayanayugāsecanakaṃ mānasavṛttyāpa duṣprāpam /
rūpamidaṃ madirākṣyā madayati hṛdayaṃ dunoti came" //

atra harṣaviṣādayoḥ saṃdhiḥ /
"kvākāryaṃ , śaśalakṣmaṇaḥ kva ca kulaṃ, bhūyo 'pi dṛśyante sā, doṣāṇāṃ praśamāya me śrutamaho, kope 'pi kāntaṃ mukham /
kiṃ vakṣyantyapakalmaṣā kṛtadhiyaḥ, svapne 'pi sā durlabhā cetaḥ svāsthyamupaihi, kaḥ khalu yuvā dhanyo 'dharaṃ dhāsyati" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) kvākāryyamiti---urvaśīvirahe maraṇe pravṛtya nivṛttasya purūravasa uktiriyam / atra kulamityante vitarkaḥ / setyante autsukyam / śrutamityante arthanirddhāraṇarūpā matiḥ / mukhamityante smaraṇam / kṛtadhiya ityante śaṅkā / durlabhetyante dainyam / upaihiityante dhṛtiḥ / kaḥ khalu ityādau cintā / eteṣāṃ vyabhicāribhāvānāṃ pūrvapūrvāpekṣayā balavattā / iti śrīmaheśvaranyāyālaṅkārabhaṭṭācāryaviracitāyāṃ sāhityadarpaṇaṭīkāyāṃ tṛtīyaparicchedavivaraṇam /

********** END OF COMMENTARY **********

atra vitakāraitsukyamatismaraṇaśaṅkādainyadhūticintānāṃ śabalatā /

iti sāhityadarpaṇe rasādinirūpaṇo nāma tṛtīyaḥ paricchedaḥ /

caturthaḥ paricchedaḥ

atha kāvyabhedamāha--

Locanā:

(lo, a) evaṃ kāvyasya svarūpamuktvā viśeṣaṃ nirūpayitumavatārayati--atheti---bhidyate aneneti bhedaḥ /

********** END OF COMMENTARY **********

kāvyaṃ dhvanirguṇībhūtavyaṅgyaṃ ceti dvidhā matam /

tatra---

vācyātiśayini vyaṅgye dhvanistatkāvyamuttamam // VisSd_4.1 //

vācyādadhikacamatkāriṇi vyaṅgyārthe dhvanyate 'sminniti vyutpattyā dhvanirnāmottamaṃ kāvyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) kāvyalakṣaṇe kṛte tadeva kāvyaṃ katividhamityākāṅkṣāyāmāha---kāvyaṃ dhvanirityādi / dhvanyate 'sminniti--dhvanyate vyajyate vyaṅgyārthaḥ śabdādinā asmin kāvye ityarthaḥ /

Locanā:

(lo, ā) vācyeti---vācyādatiśayastātparyāviṣayatvāt /

********** END OF COMMENTARY **********

bhedau dhvanerapi dvāvudīritau lakṣaṇābhidhāmūlau /
avivakṣitavācyo 'nyo vivakṣitānyaparavācyaśca // VisSd_4.2 //

Locanā:

(lo, i) lakṣaṇābhidhā ca mūle kāraṇer'thād vyaṅgyāt vyañjane yayoḥ / yasya dhvaneḥ vyaṅgyārtharūpopādhilakṣaṇābhidhāmūlatvena dvaividhyapratipādanām tadupādhikasya kāvyasya dvaividhyam / dhvaniśabdo hyanekārthaḥ, tathā hi dhvanyata iti dhvaniḥ, śabdādigatā śaktiḥ / dhvananaṃ dhvaniḥ rasādipratītiḥ / dhvanyate asmin iti dhvaniḥ kāvyam /

********** END OF COMMENTARY **********

tatrāvivakṣitavācyo nāma lakṣaṇāmūlo dhvaniḥ / lakṣaṇāmūlatvādevātra vācyamavivakṣitaṃ bādhitasvarūpam / vivakṣitānyaparavācyastvabhidhāmūlaḥ, ata evātra vācyaṃ vivakṣitam / anyaparaṃ vyaṅgyaniṣṭham / atra hi vācyor'thaḥ svarūpaṃ prakāśayanneva vyaṅgyārthasya prakāśakaḥ / yathā---pradīpo ghaṭasya / abhidhāmūlasya bahuviṣayatayā paścānnirdeśaḥ / avivakṣitavācyasya bhedāvāha--

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) lakṣaṇāmūlābhidhāmūlayoryathāsaṃkhyaṃ svarūpamāha---avivaśriteti---vyācaṣṭe---tatreti / avivakṣitamiti---vācyāvivakṣāyāṃ bījamāha---bādhitasvarūpamiti---vācyatāvacchedakarūpeṇa vivakṣābhāvāt tena rūpeṇa bādho viśiṣṭābhāvarūpaḥ / tena ajahatsvārthātmikāyām upādānalakṣaṇāyāṃ vācyasyābādhe 'pi vācyatāvacchedakarūpeṇa tadvādhaḥṣa jahatsvārthāyāṃ tu arthayoreva bādhaḥ / vācyaṃ vivakṣitamiti---vācyatāvacchedakarūpeṇa bodhyam / vyaṅgyaniṣṭhamiti---vyaṅgyaniṣṭhā tātparyaparyāptiryasya tādṛśam /

Locanā:

(lo, ī) anyaparamiti kārikāpadārtho vyaṅgyaniṣṭamiti bhāvaḥ, vyaṅgye niṣṭātātparyaṃ yasya vācyārthasya, etena guṇībhūtavyaṅgyavyavacchedaḥ / atra hīti---ayamāśayaḥ, avivakṣitavācye lakṣyor'thaḥ svarūpaṃ prakāśayan vyaṅgyārthaṃ prakāśayati, tatra lakṣaṇāmūlā vyañjanā / iha tu vācyor'thaḥ tathā ityabhidhāmūlā /

********** END OF COMMENTARY **********

arthantaraṃ saṃkramite vācye 'tyantaṃ tiraskṛte /
avivakṣitavācyo 'pi dhvanirdvaividhyamṛcchati // VisSd_4.3 //

avivakṣitavācyo nāma dhvanirarthāntarasaṅkramitavācyo 'tyantatiraskṛtavācyaśceti dvividhaḥ / yatra svayamanupayujyamāno mukhyor'thaḥ svaviśeṣarūper'thāntare pariṇamati,

Locanā:

(lo, u) saṃkamiti iti --- yogakākvādisāhāyyasūcanaṃ vācye iti kākākṣinyāyenobhayatra sambadhyate / anupayujyamānatvamarthāt svarūpamātreṇa saṃkamite iti kārikāpadārthaḥ / pariṇamatīti---pariṇāmaśca tattvādaparicyutasya dharmiṇo 'vasthāntaragamanam / jāḍyādyatiśayaḥ svaśabdābhidhānālabhyaḥ /

********** END OF COMMENTARY **********

tatra mukhyārthasya svaviśeṣarūpārthāntarasaṃkramitatvādarthāntarasaṅkramitavācyatvam / yathā---

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) bhedāvāheti---vācyer'ther'thāntaramavacchedakāntaraṃ saṃkramite prāpite arthādvoddhurjñāne ityarthaḥ / atyantaṃ tiraskṛta iti---vācyārthasyāvacchedakāntareṇāpi avivakṣaṇāt atyantaṃ tiraskāraḥ, tatrārthāntarasaṃkramitavācyaṃ vyācaṣṭe---mukhyārthasyeti /

********** END OF COMMENTARY **********

"kadalī kadalī, karabhaḥ karabhaḥ, karirājakaraḥ karirājakaraḥ /
bhuvatritaye 'pi bibharti tulāmidamūruyugaṃ na camūrudṛśaḥ" //

atra dvitīyakadalyādiśabdāḥ paunaruktyabhiyā sāmānyakadalyādirūpe mukhyārthe bādhitā jāḍyādiguṇaviśiṣṭakadalyādirūpamarthaṃ bodhayanti / jāḍyādyatiśayaśca vyaṅgyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) kadalī kadalītyādi / camūrudṛśaḥ hariṇekṣaṇāyāḥ ūruyugaṃ bhuvanatritaye 'pi kasyāpi tulāṃ sādṛśyaṃ na bibharttotyarthaḥ / tathā ca tena kasyāpi sādṛśyādhāraṇāt ko 'pi tadupamānaṃ na astītyatrāha---kadalīti / kadalī rambhā karabhaḥ ūrvākāraḥ paṇipārśvabhāgaḥ"maṇibandhādākaniṣṭhaṃ karasya karabho bahiḥ "iti koṣāt / karirājasya hastiśreṣṭhasya karaḥ, suṇḍā, eṣu uddeśyeṣu dvitīyakadalyādipadānāṃ paunaruktyāt tadarthānāṃ vidheyatvāsambhavāt tāni padāni jāḍyādiviśiṣṭakadalyādiparāṇi / padebhyaḥ kadalyādyaṃśaprāptau jāḍyādivaiśiṣṭyamātre dvitīyakadalyādiśabdānāṃ lakṣaṇā / tataḥ kadalī jāḍyā karabho 'śobhanaḥ karirājakaraḥ karkaśa ityarthaḥ /

********** END OF COMMENTARY **********

yatra punaḥ svārthaṃ sarvathā parityajannarthāntare pariṇamati, tatra mukhyārthasyātyantatiraskṛtatvādatyantatiraskṛtavācyatvam /

Locanā:

(lo, ū) atyantatiraskṛta iti kārikāpadārthaṃ vivṛṇoti---yatra punariti--atra pariṇamatītyupacārapadaprayogaḥ tena pravartate ityarthaḥ /

********** END OF COMMENTARY **********

yathā--- niḥśvāsāndha ivādarśaścandramā na prakāśate / atrāndhaśabdo mukhyārthe bādhite 'prakāśarūpamarthaṃ bodhayati, aprakāśātiśayaśca vyaṅgyaḥ / andhatvāprakāśatvayoḥ sāmānyaviśeṣabhāvābhāvānnārthāntarasaṃkramitavācyatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) niḥ śvāsāndha iti / niḥ śvāsena andhaḥ ādarśa iva candramā na prakāśate na dīpyate / atrācetanasya ādarśasyāndhatvabādhāt lakṣyārthamāha--atreti / tathā ca niḥ śvāsena aprakāśa ādarśa ivetyarthaḥ / nanu śakyatāvacchedakabhinnena aprakāśatvena rūpeṇa bodhanāt kathaṃ neyamarthāntarasakramitavācyalakṣaṇā ityata āha---andhatvāprakāśatvayoriti---śakyatāvacchedakaṃ sāmānyaṃ lakṣyatāvacchedakaṃ yadi tadviśeṣo bhavet tadā eva arthāntarasaṃkramiti vācyalakṣaṇā / yathā ghaṭapadasya nīlaghaṭapadatve atra tu lakṣyatāvacchedakamaprakāśatvameva sāmānyam / andhatvameva tadviśeṣa iti ato na tathā iti bhāvaḥ / idaṃ tu prāyikameva na sārvatrikaṃ "rāmo 'smi sarvaṃ sahe "ityatra duḥ khasahiṣṇutvarāmatvayoḥ karabhaḥ karabhaḥ ityatra śobhārāhityakarabhatvayośca tathātvābhāvāt / kintu atrāndhatvarūpasvārthaparityāgādeva na tathātvamiti bodhyam /

Locanā:

(lo, ṛ) andhatveti---ayamāśayaḥ, na hyatrārthasyāprakāśatvaṃ viśeṣaḥ,

********** END OF COMMENTARY **********

yathā---
bhaṇa dhammia vīsattho, so suṇao ajja mārio deṇa /
golāṇaikacchakuḍaṅgavāsiṇā dariasīheṇa //

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) bhama dhammia ityatrāpi viparīlakṣaṇābhramaṃ keṣāñcit nirasayitumāha---bhameti /
bhrama dhārmika viśvastaḥ sa śvādya māritastena /
godānadīkacchakuñcavāsinā dṛptasiṃhena //

iti saṃskṛtam / godāvarī nadī tattīre kuñje kṛtaṃketāyāḥ tatraiva pratidinaṃ puṣpāvacayanena tatsaṃketabhañjakaṃ svapoṣitakukkuropadraveṇāpi anivṛttaṃ dhārmikaṃ prati utkirayam / sa śvā tava upadrāvakaḥ kukkuraḥ /

********** END OF COMMENTARY **********

atra "bhrama dhārmika--" ityato bhramaṇasya vidhiḥ prakṛte 'nupayujyamānatayā bhramaṇaniṣedhe paryavasyatīti viparītalakṣaṇāśaṅkāna kāryā / yatra khalu vidhiniṣaidhāvutpatsyamānāveva niṣadhavidhyoḥ paryavasyatastatraiva tadavasaraḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) bhramaṇavidhiḥ prakṛte anupapadyamānatayā iti---siṃhavattvena kathite svasaṃketasthale bhramaṇopadeśasya bādhitārthakatvāt nivṛttīcchayā uktavākyasya pravarttakatvānupapatteśca niṣedhe paryavasyatīti viparītalakṣaṇayeti śeṣaḥ /

utpadyamānāveveti---vākyārthabodhotpattidaśāyāma eva ityarthaḥ /
taddaśāyāṃ kvacit vidhiḥ niṣedhe kvacit niṣedho vidhau paryavasyatītyarthaḥ /
tatra taddaśāyāṃ vidheḥ niṣedhe paryavasānaṃ yathā--- aunnidṣaṃ daurbalyaṃ cintālasatvaṃ saniḥ śvasitam /
mama mandabhāginyāḥ kṛte sakhi tvāmapi paribhavati //

ityatra nāyikāyāḥ solluṇṭhavākye mama kṛte iti vidheḥ na mama kṛte iti lakṣaṇayā paryavasānam / niṣedhasya vidhau paryavasānaṃ yathā---"mā pathika rātryandha śayyāyāmāvayornimaṅkṣāsi "iti svayaṃ dūtikāyā uktau svaśayyāyāṃ gamananiṣedhasya svaśayyāyāmāgamanavidhau lakṣaṇayā paryavasānam / yattu niḥ śeṣacyutacandanamityādāvapi tadantikagamananiṣedhasya tadantikagamanavidhau lakṣaṇayā paryavasānamiti granthakṛtā pūrvamuktaṃ tanna ruciram, tatra bhrama dhārmika ityādāviva prathamaṃ vācyaniṣedhasyaiva bodhāt uttarakālamevādhamatvokteścyutanirmṛṣṭapadagrīṣmakālapulakakathanāt tātparyaparyālocanayā eva tadantikagamanavidheḥ vyañjanayaiva pratīyamānatvāt / ata eva kāvyaprakāśakṛtā tatra tadantikagamanavidheḥ vyaṅgyatvamevoktam /

Locanā:

(lo, ṝ) utpatsyamānāveveti--anantaramanupapadyamānānvayasiddhyarthamiti śeṣaḥ / tadavasarastasyā viparītalakṣaṇāyā avasaraḥ /

********** END OF COMMENTARY **********

yatra punaḥ prakaraṇādiparyālocanena vidhiniṣadhayorniṣedhavidhī avagamyete tatra dhvanitvameva / taduktam ---

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) tatra dhvanitvameveti---vyaṅgyatvamevetyarthaḥ, na tu lakṣyatvamevetyarthaḥ / dhvanikāvyaṃ tu gamanalakṣaṇāyāmapi ramaṇavyañjanayā avihatameva / tadvat ihāpi prathamaṃ bhramaṇavidhiḥ śaktyaiva pratīyate / paścādeva tasyāḥ kulaṭātvasya prakaraṇādinā pratītau bhramaṇaniṣedho vyañjanayaiva pratīyate, ityato 'tra viparītalakṣaṇāśaṅkā na kāryā ityarthaḥ /

Locanā:

(lo, ḷ) vidhiniṣedhayorityatra pūrvamanvayānupapattyā paryavasitayoriti pūraṇīyam /

********** END OF COMMENTARY **********

"kvacidvādhyatayā khyātiḥ kvacit khyātasya bādhanam /
pūrvatra lakṣaṇaiva syāduttaratrābhidhaiva tu" //

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) kvacit bādhyatayeti---khyātiḥ pratītiḥ / yathā gaṅgāyāṃ ghoṣa ityādau ghoṣanivāsasya yathā vā "upakṛtaṃ bahu tatra kimucyate "ityapakāriṇaṃ pratyuktvā upakārasya ca prathamameva bādhyatayā khyātiḥ / kvacit khyātasyeti---prathamaṃ pratītasya ityarthaḥ / yathātraiva śloke, niḥ śeṣetyādau ca / uttaratra abhidhaiva tu ityuktyā niṣedhavidhyostu vyaṅgyatvameveti darśitam /

Locanā:

(lo, e) kvaciditi---atrottaram abhidheva tvitivacanam / yatparaḥ śabdaḥ sa śabdārtha iti vyaṅgyārthasyāpyabhidhāne yatparatvena khyātasya bādhane 'pyabhidhāvyāpārasvīkārīt / etattvagre nirākariṣyate /

********** END OF COMMENTARY **********

atrādye mukhāyārthasyārthāntare saṃkramaṇaṃ praveśaḥ, na tu tirobhāvaḥ / ata evātrājahatsvārthā lakṣaṇā / dvitīye tu svārthasyātyantaṃ tiraskṛtatvājjahatsvārthā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) itthamavivakṣitavācyadhvanerarthāntarasaṃkramitavācyatvātyantatiraskṛtavācyatvena dvaividhyamuktvā tadudāhṛtasya ca ādyasyārthāntarasaṃkramitavācyasya tādṛśaparibhāṣāyā bījamāha--atrādye iti / arthāntare śakyatāvacchedakārthāntare 'vacchedakāntare śakyatāvacchedakarūpeṇa bodhanamityarthaḥ , na tu tirobhāvaḥ natu abodhanamityarthaḥ / ata eveti svārthaṃ svāśrayaśabdasya mukhyārthamajahatī upasthāpayantī ajahatsvārthā (rājadantādisamāsasiddha) naca kadalī kadalītyādau prathamakadalīpadenaiva sadalyā upasthitau tatra lakṣyārthasya jaḍatāyā abhedānvayasambhave kimarthaṃ kadalyaṃśe lakṣaṇeti vācyam, lakṣyatāvacchedakajaḍatvāśrayatvena tena rūpeṇa tadupasthāpanasya anivāryatvāt / dvitīye tviti--atyantatiraskṛtavācye ityarthaḥ / atyantatiraskṛtatvāt kenāpi rūpeṇābodhitatvāt jahatsvārthā, uktarūpaṃ svārthaṃ jahatī anupasthāpayantī /

********** END OF COMMENTARY **********

vivakṣitābhidheyo 'pi dvibhedaḥ prathamaṃ mataḥ /
asaṃlakṣyakramo yatra vyaṅgyo lakṣyakramastathā // VisSd_4.4 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) vivakṣitānyaparavācyasyāpi prathamaṃ bhedadvayamāha---vivakṣitābhidheyopīti---vivakṣitavācya ityarthaḥ / prathamamiti paścāttūbhayorapi prabhedabāhulyasya vakṣyamāṇatvāt / taddvaividhyamāha / asaṃlakṣyeti---vyaṅgyo yatra asaṃlakṣyakramaḥ apariceyajñānotpattikramaḥ, vācyajñānāntaraṃ vyaṅgyajñānaṃ jāyate iti kramo yatra apariceya iti bhāvaḥ / rasabhāvādīnām atyantāsvādyatayā śīghrabodhyatvena utpalapatraśatabhedanasyeva kramāparicayāt / aparo vastvalaṅkārarūpo vyaṅgyastu lakṣyakramaḥ / tadjñānotpattikramasya lakṣaṇīyatvāt /

Locanā:

(lo, ai) vivikṣitābhidheya ityasyārthaḥ vivakṣitānyaparavācyo dhvaniriti / tatra ca rasavati kāvye jhaṭityāsvādaparyantagamanādvastvalaṅkārarūpavyaṅgyayorapi pratītirna vilambitā, nīrase tu pratītivilambāttatsājātyena salakṣyakramavyaṅgyavyavahāraḥ /

********** END OF COMMENTARY **********

vivakṣitānyaparavācyo 'pi dhvanirasaṃlakṣyakramavyaṅgyaḥ saṃlakṣyakramavyaṅgyaśceti dvividhaḥ /

tatrādyo rasabhāvādireka evātra gaṇyate /
eko 'pi bhedo 'nantatvāt saṃkhyeyastasya naiva yat // VisSd_4.5 //

uktasvarūpo bhāvādirasaṃlakṣyakramavyaṅgyaḥ / atra vyaṅgyapratītervibhāvādipratitikāraṇatvāt kramo 'vaśyamasti kintūtpalapatraśatavyatibhedavallāghavānna saṃlakṣyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) ādyaḥ asaṃlakṣyakramaḥ / vibhāvādipratītikāraṇakatvāditi / pratyekaṃ tat pratītikāraṇakatvādityarthaḥ / "pratīyamānaḥ prathamaṃ pratyekaṃ heturucyate"ityuktatvāt / "tat samūhālambanapratītistu rasa eva"ityuktatvācca / lāghavāt śīghrapratītikatvāt /

********** END OF COMMENTARY **********

eṣu rasādiṣu ca ekasyāpi bhesyānantatvātsaṃkhyātumaśakyatvādasaṃlakṣyakramavyaṅgyadhvanirnāma kāvyamekabhedamevoktam / tathāhi---ekasyaiva "śṛṅgārasyaiko 'pi saṃbhogarūpo bhedaḥ parasparāliṅganādharapānacumbanādibhedāt pratyekaṃ ca nibhāvādivaicitryātsaṃkhāyatumaśkyaḥ, kā gaṇanā sarveṣām /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) eko 'pi bheda ityādikaṃ vyācaṣṭe--eṣu ceti / ekabhedamevetiasaṃlakṣyakramatvamekamupādhimāśritya iti śeṣaḥ / vibhāvānubhāvabhedābhedagaṇane anantatvam, taddarśayati---tathāhīti / vibhāvādivaicitryaṃ kanyāmadhyāpragalbhatvādibhedena uttamamadhyamādhamatvabhedena vaicitryaṃ bodhyam /

********** END OF COMMENTARY **********

śabdārthobhayaśaktyutthe vyaṅkye 'nusvānasannibhe /
dhvanirlakṣyakramavyaṅgyastrividhaḥ kathito budhaiḥ // VisSd_4.6 //

kramalakṣyatvādevānuraṇanarūpo yo vyaṅgyastasya śabdaśaktyudbhavatvena, arthaśaktyudbhavatvena śabdārthaśaktyudbhavatvena ca traividhyātsaṃlakṣyakramavyaṅgyanāmnodhvaneḥ kāvyasyāpi traividhyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) lakṣyakramavyaṅgyadhvaniṃ vibhajati---śabdārthobhayeti--tatra anusvānasānnebha iti yaduktaṃ tad vyācaṣṭe---kramalakṣyatvādevānuraṇanarūpa iti / anuraṇanaṃ pratidhvaniḥ / sa hi prathamadhvaneranantaraṃ jāyate tadutpattikramaśca lakṣyate tat tulyo yo vyaṅgyastasya traividhyaṃ vyācaṣṭe---tasya śabdaśaktyudbhavatvena iti / śabdasya arthasya ca śaktiḥ sāmarthyam / na tu abhidhārūpā vṛttiḥ tayā vyaṅgyābodhanāt arthasya tadabhāvācca / tena sāmarthyaina udbhava utpannaviṣayatā yasya tādṛśavyaṅgyasyetyarthaḥ / tat traividhyāt tatsambandhena saṃlakṣyakramavyaṅgyanāmno dhvanikāvyasya traividhyamityarthaḥ /

Locanā:

(lo, o) saṃlakṣyakamavyaṅgyabhedānāha---śabdārtheti / anusvāneti kārikāpadasyārthaṃ vivṛṇoti---anuraṇanamiti /

********** END OF COMMENTARY **********

tatra---

vastvalaṅkārarūpatvācchabdaśaktyudbhavodvidhā /

alaṅkāraśabdasya pṛthagupādānādanalaṅkāraṃ vastumātraṃ gṛhyate /

Locanā:

( lo, au) analaṅkaraṇaṃ vaiciñyamātrarāhitam /

********** END OF COMMENTARY **********

tatra vasturūpaḥ śabdaśaktyudbhavo vyaṅgyo yathā---

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) tatra kāvyasya śaktyutthatvaprayojakaṃ śabdaśaktyudbhavaṃ vyaṅgyaṃ dvidhā vibhajati---tatra vastvalaṅkārarūpatvāditi / pṛthak upādānāditi vastutvasya kevalānvayitvena alaṅkārasyāpi vastutvāt / tathā ca govṛṣanyāyāt vastupadasyālaṅkārabhinnavastuparatāṃ vyācaṣṭe---alaṅkaraṇamiti / alaṅkāraṇamalaṅkāraḥ tadbhinnamityarthaḥ / analaṅkāra iti bahupustakeṣu pāṭhaḥ tallokhakapramādādeva / alaṅkāraśabdasya puṃliṅgatvena tasya nañ tatpuruṣe liṅgatyāgābhāvāt /

********** END OF COMMENTARY **********

panthi a ! ṇa ettha sattharamatthi maṇaṃ pattharatthale gāme /
uṇṇaa paoharaṃ pekkhia ūṇa jai vasati tā vasasu //

Locanā:

(lo, a) strastaraṃ-tṛṇādiśayyā / prastarāḥ pāṣāṇāḥ / payodharaḥ meghaḥ / vyaṅgyapakṣe strastaraṃ śāstraṃ satyanuśāsakam / unnatapayodharāṃ māmityarthaḥ / na ceha strastaraśabdasya śāstrārthatvena upamādhvaniḥ; sādṛśyasyāvivakṣitatvāt / rahasyasaṃgopanārthameva hi hyarthaprayogaḥ /

********** END OF COMMENTARY **********

atra sattharādiśabdaśaktyā yadyupabhogakṣamo 'si tadāssveti vastu vyajyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) panthia ṇa ettheti-- "pathika nātra strastaramasti manāk prastarasthale grāme /
unnatapayodharaṃ prekṣya yadi vasasi tadvasa" //

iti saṃskṛtam / nivāsārthinaṃ pathikaṃ prati svayaṃ-dūtyā uktiriyam / he pathika ! prastarasthale 'tra grāme manāk svalpamapi strastaraṃ śayanīyāstaraṇaṃ nāsti / prastara evaṃ vayaṃ svamipa iti bhāvaḥ / manāgityatrāpi artho 'dhyāhāryaḥ / unnatamudbhūtaṃ payodharaṃ meghaṃ prekṣya gamanapratibandhāt yadi vastumicchasi tadā vasa iti āpātato bhāvārthaḥ / ata śabdaśaktyutthaṃ gūḍhaṃ vyaṅgyārtha darśayati---atreti / prākṛtaśliṣṭasya strattharaśabdasya śāstramapyarthaḥ / prakaraṇaniyantraṇavaśāt sor'tho vyaṅgyastathā ca "paradārānna gacchedi ti smṛtyādiśāstraṃ nāsti ityarthaḥ / iti ādipadāt prastarasthalapayodharapadayorapi parigrahaḥ / tathā hi śayyāvirahāt prastarasthaṃ strījanaṃ puruṣo lātiratyarthaṃ gṛhṇāti iti prastarasthalaḥ tatra ityarthena uttuṅgastanadarśanena ca" yadyupabhogakṣametyādi"vyañjanāt paramparayā śabdaśaktimūlatā /

********** END OF COMMENTARY **********

alaṅkārarūpo yathā--"durgālaṅghitavigrahaḥ" ityādau (59 pṛdṛ) atra prākaraṇikasya umānāmamahādevī-vallabha-bhānudevanāma-nṛpatervarṇane dvitīyārthasūcitamaprāraṇikasya pārvatīvallabhasya varṇanamasambanaddhaṃ mā prasaṅkṣīditi īśvarabhānudevayorupamānopameyabhāvaḥ kalpyate tadatra umāvallabha umāvallabha ivetyupamālaṅkāro vyaṅgyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) śabdaśaktyudbhavopamālaṅkāravyañjanāmāha---durgālaṅghiteti / vyākhyātamidam / dvitīyārthaḥ pārvatyādiḥ tena sūcitaṃ pārvatīvallabhasya varṇṇanamityarthaḥ / mā prasāṅkṣīditi--prasaktaṃ mābhūdityarthaḥ / tatprasaktau kaverunmattatāpatteḥ / ataḥ kaverīśvarabhānudavayorupamānopameyabhāve tātparyyāt upamānopameyabhāvaḥ kalpyate saṃvyajyate ityarthaḥ / sa eva ca upamālaṅkāraḥ / taṃ vyaṅgyaṃ viśadayitvā darśayatitadatreti /

********** END OF COMMENTARY **********

yathā vā---
"amitaḥ samitaḥ prāptairutkarṣairharṣada ! prabho ! /
ahitaḥ sahitaḥ sādhu yaśobhirasatāmasi" //

atrāmita ityādāvapiśabdābhāvādvirodhābhāso vyaṅgyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) śabdaśaktyā vyaṅgyavirodhabhāsālaṅkāramāha--yathā vā---amita iti / he harṣada prabho ! samitaḥ yuddhāt prāptaurutkarṣairamitaḥ aparicchinnosi, utkarṣabāhulyāt tvaṃ kīdṛśaḥ asatāmahitaḥ śatruḥ sādhuyaśobhiḥ sahitaḥ / atra amitaḥ parimāṇarahitaḥ samitaḥ parimāṇayuktaśceti / ahito hitaśūnyaḥ sahito hitayuktaśceti virodhaḥ / virodhasya vācakābhāvāt vyaṅgyatāmāha---atreti /

Locanā:

(lo, ā) āmiti iti / samitaḥ saṃgramāt prāptaurutkarṣairaparimitaḥ, asatāmahitaḥ śuvuḥ / mānaṃ bhitaṃ tena sahitaḥ / hitena rahitaḥ kathaṃ tena yukta iti virodhaḥ / apiśabdābhāvāditi / apiśabdasadbhāve"kupatimapi kalatravallabhamityādau apiśabdabalāt jhaṭiti viruddhārtha evābhāsate / anyathā apiśabdasya nirarthakatāpatteḥ / amita ityādau tu aperabhāvāt prākaraṇikatayā prathamam aviruddhārtha eva pratibhāsate / anantaram amitaḥ sankathaṃ samiti iti virodhapratibhāsanād virodhābhāso vyaṅgya iti / apiśabdābhāvādityupalakṣaṇamaḥ anyeṣāmapi virodhabhidhāyi śabdānāmabhāve 'pi virodhābhāsasya vyaṅgyatvaṃ boddhavyam /

********** END OF COMMENTARY **********

vyaṅgyasyālaṅkāryatve 'pi brāhmaṇaśramaṇanyāyādalaṅkāratvamupacaryate /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) nanu vyaṅgyārtha eva āsvādyaḥ tasya śobhako yaḥ sa evālaṅkāraḥ / tathā ca upamādervyaṅgyatve pareṇa śobhyamāna eva saḥ na śobhakaḥ / tatkathamatra vyaṅgyopamāderalaṅkāratvamityata āha---vyaṅgyasyeti--alaṅkāryyatve vācyālaṅkārantareṇaiva śobhyatve 'pi ityarthaḥ / śramaṇaḥ sanyāsī taddaśāyāṃ tasya brāhmaṇyābhāve 'pi yathā tasya daśāntarīyaṃ brāhmaṇyamādāya brāhmaṇatvamupacaryyate tathā vācyatādaśāyāmalaṅkāratvamādāya vyaṅgyopamāderalaṅkāratvamupacaryyate ityarthaḥ /

********** END OF COMMENTARY **********

vastu vālaṅkṛtirvāpi dvidhārthaḥ sambhavī svataḥ // VisSd_4.7 //

kaveḥ prauṭhoktisiddho vā tannibaddhasya veti ṣaṭ /
ṣaḍbhistairvyajyamānastu vastvalaṅkārarūpakaḥ // VisSd_4.8 //

arthaśatayudbhavo vyaṅgyo yāti dvādaśabhedatām /

Locanā:

(lo, i) vastu veti---svataḥ sambhavikaviprauḍhotkitannibaddhavastuprauḍhotkisiddhābhiḥ vastvalaṅkārarūpābhaiḥ ṣaṅvidhābhiḥ vyañjanābhiḥ vyaṅgyayorvastvalaṅkārayoḥ dvādaśa vidhatvena dvādaśaprakāramarthaśaktyudbhavavyaṅgyadhvanikāvyamiti /

********** END OF COMMENTARY **********

svataḥ sambhavī aucityād bahirapi sambhāvyamānaḥ / prauḍhoktyā siddhaḥ, na tvaucityena /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) arthaśaktyudbhavaṃ darśāyituṃ vyañjakārthasya vastvalaṅkārarūpadvividhasya svataḥ sambhavitvāditrauvidhyena ṣaḍvidhatvamāha--vastu vālaṅkṛtirveti / ṣaḍvidhavyaṅgyānāṃ dvādaśavidhatvamāha---ṣaḍbhistairiti / bahirapīti / śabdapramāṇāt bahiḥ / pramāṇenāpi siddhatvāt ucitasambhāvana ityarthaḥ / prauḍhoktyeti--kavitannibaddhayoḥ pratibhāmātrādhīnoktyā ityarthaḥ / natu aucityeneti---tasyār'thasyālīkatvenaucityābhāvāt /

********** END OF COMMENTARY **********

tatra krameṇa yathā--
dṛṣṭiṃ he prativeśini ! kṣaṇamihāpyasmadgṛhe dāsyasi prāyeṇāsya śiśoḥ pitā na virasāḥ kaupīrapaḥ pāsyati /
ekākinyapi yāmi satvaramitaḥ strotastamālākulaṃ nīrandhrāḥ tanumālikhantu jaraṭhacchedānalagranthayaḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) svataḥ sambhavivastuvyaṅgyaṃ vastvāha--dṛṣṭiṃ he iti / nadījalānayanavartmani vane kṛtasaṃketāyāḥ kulaṭāyāḥ tajjalānayanacchalena jigamiṣorbhāvinakhakṣatasamvaraṇoktiriyam / ihāpīti--svagṛha iva asmadgṛhe 'pītyarthaḥ / asya madīyasya śiśoḥ pitā kulaṭātvāt svapatitvenānuktiḥ / virasāḥ svādārahitāḥ kaupīḥ kūpasambandhinīḥ apaḥ jalībhiprāyeṇa ityanena mama bādhyādinā aśaktidine pibatītyuktam / ālikhantu iti, tadā lekhanasambhāvanāsattve 'pi yāsyāmītyarthaḥ / jaraṭhacchedāḥ kaṭhinacchinnabhāgāḥ nīrandhrā aviralāḥ / nalagranthayaḥ nalākhyatṛṇaparvadeśāḥ

********** END OF COMMENTARY **********

atra svataḥ sambhavinā vastunā tat pratipādikāyā bhāvaparapuṣopayogajanakhakṣatādigopanarūpaṃ vastumātraṃ vyajyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) svataḥ sambhavineti---asya ślokārthasyānalīkatvena pramāṇāntareṇāpi gamyatvasambhavāt /

********** END OF COMMENTARY **********

diśi mandāyate tejo dakṣiṇasyāṃ raverapi /
tasyāmeva raghoḥ pāṇḍyāḥ pratāpaṃ na viṣehire //

atra svataḥ sambhavinā vastunā ravitejaso raghupratāpo 'dhika iti vyatirekālaṅkāro vyajyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) svataḥ sambhavivastuvyaṅgyamalaṅkāramāha---diśīti / pāṇḍyāḥ pāṇḍyadeśīyāḥ rājānaḥ / vyatirekālaṅkāra iti upamānāt ravitejaso raghupratāpasyādhikarūpaḥ / saca vyaṅgya eva asahanenaiva tatprāpteḥ /

********** END OF COMMENTARY **********

āpatantamamuṃ dūrādūrīkṛtaparākramaḥ /
balo 'valokayāmāsa mātaṅgamiva kesarī //

atropamālaṅkāreṇa svataḥ sambhavinā vyañjakārthena baladevaḥ kṣaṇenaiva veṇudāriṇaḥ kṣayaṃ kariṣyatīti vastu vyajyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) staḥ sambhavyalaṅkāravyaṅgyaṃ vastvāha--āpatantamamumiti / āpatantam āgacchantam amuṃ veṇudārināmāsuraṃ rāmo balarāmaḥ / veṇudāriṇaḥ kṣayamiti balopamānasya siṃhasya veṇudāryupamānamātrasaṃkṣayakaritvena tadupamānopameyayorapi taddharmalābhāt /

********** END OF COMMENTARY **********

gāḍhakāntadaśanakṣatavyathā saṅkaṭādaribadhūjanasya yaḥ /
oṣṭhavidrumadalānyamocayannidarśan yudhi ruṣā nijādharam //

atra svataḥ sambhavinā virodhālaṅkāreṇādharo nirdaṣṭaḥ śatravo vyāpāditāśceti samuccayālaṅkāro vyaṅgyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) svataḥ sambhavyalaṅkāravyaṅgyamalaṅkāramāha---gāḍhakānteti / yo rājā yudhi nijādharaṃ nirdaśan arivadhūjanasya oṣṭharūpāṇi vidrumasya pravālasya dalāni ratakālīnagāḍhakāntadaśanakṣatavyathārūpāt saṃkaṭādāpado 'mocayat / yudhi krodhena svādharaṃ nirdaśya tatpatiṃ hatvā tathā cakāretyarthaḥ / atreti---adharadaṃśakatvādharadaṃśamocakatvayoḥ vastugatyā avirodhe 'pi āpatato virodhasya ābhāsamānatvāt virodhābhāsālaṅkāreṇa ityarthaḥ / samuccayālaṅkāra iti--dvayorekakālotpattirūpa ityarthaḥ / cakāradvayasya samaṃ śabdasya vābhāvāt vyaṅgyaeva ityarthaḥ /

Locanā:

(lo, ī) virodhālaṅkāreṇeti---virodhamūlena kāryakāraṇaporvāparyaviparyayarūpeṇaivātiśayoktyalaṅkāreṇetyarthaḥ / tathā hyatra svādharanirdaṃśanaṃ kāraṇabhūtaṃ vairistrīṇām oṣṭānāṃ ca kāntadantakṣatamocanaṃ kāryabhūtaṃ samakālatayā nirdiṣṭam / kiñcātra nirddaṃśanarūpakarapiśāco mamādharaṃ valirūpaṃ prāpyānyānadharān sukhinaḥ karotviti buddhvaiva

nijādharaṃ daṣṭavāniti tasya rājñaḥ vuddhimapekṣya utprekṣā ca / tataścātra samuccayotprekṣayorekāśrayānupraveśaḥ saṅkaraśca /

********** END OF COMMENTARY **********

"sajehi surahimāso ṇa dāva appei juaijaṇalakkhamuhe /
ahiṇavasahaāramuhe ṇavapattale aṇaṅgassa sare" //

Locanā:

(lo, u) sajjeti---"sajjayati surabhimāso na cārpayati yuvatijanalakṣyasahān /
abhinavasahakāramukhān navapallavapattalān anaṅgasya śarān" //

iti saṃskṛtam /

********** END OF COMMENTARY **********

atra vasantaḥ śarakāraḥ, kāmo dhanvī, yubatayo lakṣyam, puṣpāṇi śarā iti kaviprauḍhoktisiddhaṃ vastu prakāśībhavan madanavijṛmbhaṇarūpaṃ vastu vyanakti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) kaviprauḍhoktisiddhavastuvyaṅgyaṃ vastu āha---sajjei iti /
"sajjayati surabhimāso na cārpayati yuvatijanalakṣyaśate /
abhinavasakāramukhān navapallavapattalān anaṅgasya śarān //

"iti saṃskṛtam / prathamapravṛttavasantavarṇanamidam / surabhimāso 'bhinavasahakāramukhān abhinavāni sahakārāṇi mukham ādiryeṣāṃ tādṛśān anaṅgasya śarān sajjayati / yuvatijanarūpe lakṣyaśate śaravyaśate na cārpayati / śarasajjanasya varttamānatvāt aniṣpannatvena tanniṣpattyānantarameva tādṛśalakṣyaśate 'rpayituṃ prerayiṣyati iti bhāvaḥ / śatapadāt dvitriyuvatyāṃ tvarpāyituṃ prerayatīti labhyate / na cārpayatīti hetukāritāntam / anaṅgaśarān kīdṛśān-navapallavapattalān navapallavaiḥ pattalā patraracanā yeṣāṃ tādṛśān / "kharāṇāṃ patraracanā pattalā parikīrttyate"iti koṣaḥ / vastuprakāśībhavaditi-- na ca surabhimāsādau śarakārādirūpakālaṅkāra eva prakāśībhavati ityato 'laṅkārasyaiva vyañjakatvamātreti vācyam / surabhimāsādau śarakārādyabhedāprakāśāt kintu surabhimāsādau kharasajjanādereva prakāśāt /

********** END OF COMMENTARY **********

"rajanīṣu vimalabhānoḥ karajālena prakāśitaṃ vīra ! dhavalayati bhuvanamaṇḍalamakhilaṃ tava kītisaṃtatiḥ satam" //

atra kaviprauḍhoktisiddhena vastunā kītisantateścandrakarajālādadhikakālaprakāśakatvena vyatirekālaṅkāro vyaṅkyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) kaviprauḍhoktisiddhavastuvyaṅgyamalaṅkāramāha---rajanīṣviti / he vīravimalabhānoḥ nirmalakiraṇasya candrasya karajālena bhuvanamaṇḍalaṃ dhavalayatītyarthaḥ / vyatirekālaṅkāra iti---adhikakālaṃ vyāpya prakāśanāt upamānāt candrakarāt ādhikyarūpa ityarthaḥ /

********** END OF COMMENTARY **********

"daśānanakirīṭebhyastatkṣaṇaṃ rākṣasaśriyaḥ /
maṇivyājena paryastāḥ pṛthivyāmaśrubindavaḥ" //

atra kaviprauḍhoktisiddhenāpahnutyalaṅkāreṇa bhaviṣyadrākṣasaśrīvināśarūpaṃ vastu vyajyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) kaviprauḍhoktisiddhālaṅkāravyaṅgyaṃ vastvāha---dhasānaneti / daśānanasya kirīṭebhyaḥ maṇivyājena maṇipatanacchalena rākṣasaśriyaḥ aśrubindavaḥ pṛthivyāṃ paryastāḥ patitāḥ / apahnutyalaṅkāreṇeti---maṇipātāpahnutyā vyājapadena aśrubindusādhanāt /

********** END OF COMMENTARY **********

"dhammille navamallikāsamudayo haste sitāmbhoruhaṃ hāraḥ kaṇṭhataṭe payodharayuge śrīkhaṇḍalepo ghanaḥ /
eko 'pi trikaliṅgabhūmitilaka ! tvatkīrtirāśiryayau /
nānāmaṇḍanatāṃ purandapurīvāmabhruvāṃ vigrahe" //

atra kaviprauḍhoktisiddhena rūpakālaṅkāreṇa bhūmiṣṭho 'pi svargasthānāmupakāraṃ karoṣīti vibhāvanālaṅkāro vyajyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) kaviprauḍhoktisiddhālaṅkāravyaṅgyamalaṅkāramāha---dhammilla iti / he trikaliṅgabhūmitilaka ! kaliṅgadeśabhūtrayātilaka ! eko 'pi tava kīrtirāśiḥ purandarapurīvāmabhruvāṃ surāṅganānāṃ vigrahe śarīre nānāmaṇḍanatāṃ yayau / tadeva darśayatidhammilla iti / dhamillaḥ saṃyatāḥ kacāḥ / vibhāvaneti--svargasthitireva svargasthānāmupakārakāraṇam / tadabhāve 'pi svargasthopakārakaraṇarūpakaphalavyaktirūpā vibhāvanā, sā ca svargasthityabhāvavācakaśabdābhāvāt vyaṅgyā /

********** END OF COMMENTARY **********

"śikhariṇi kva nu nāma kiyacciraṃ kimabhidhānamasāvakarottapaḥ /
sumukhai ! yena tavādharapāṭalaṃ daśati bimbaphalaṃ śukaśāvakaḥ" //

atrānena kavinibaddhasya kasyacitkāminaḥ prauḍhoktisiddhena vastunā tavādharaḥ puṇyātiśayalabhya iti vastu pratīyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) kavinibaddhavaktṛprauḍhoktisiddhavastuvyaṅgyaṃ vastvāha---śikhariṇi iti / asau śukaśāvakaḥ kka nu śikhariṇi kasmin parvate kiyacciraṃ kimabhidhānaṃ kiṃ nāmakaṃ tapaḥ akarot / yena hetunā tava adharavat pāṭalaṃ bimbaphalaṃ daśāti / tava adharatulyavastudaṃśanamapi tapaḥ phalamiti ślokasya bhāvarathaḥ /

********** END OF COMMENTARY **********

"subhage ! koṭisaṃkhyatvamupetya madanāśugaiḥ /
vasante pañcatā tyaktā pañcatāsīdviyoginām" //

atra kavinibaddhavaktṛprauḍhoktisiddhena kāmaśarāṇāṃ koṭisaṃkhyatvaprāptyo nikhilaviyogimaraṇona vastunā śarāṇāṃ pañcatā śarān vimucya viyoginaḥ śriteve tyutprekṣālaṅkāro vyajyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) kavinibaddhavastuprauḍhoktisiddhavastu vyaṅgyamalaṅkāramāha---subhaga iti / vasante madanāśagaiḥ koṭisaṃkhyatvam upetya labdhvā, pañcatā pañcasaṃkhyatā tyaktā, viyogināṃ pañcatā maraṇakālīnapañcabhūtaviśleṣaḥ / āsīt / atrati---subhage iti / sambodhanāt kāmuka evātra vaktā natu kaviḥ / tatprauḍhoktisiddhena viyogināṃ maraṇena ityanvayaḥ / utprekṣā vyajyata iti--tadvācakevakārādhabhāvād vyañjanā /

********** END OF COMMENTARY **********

"mallikāmukule caṇiḍa ! bhāti guñjan madhuvrataḥ /
prayāṇo pañjabāṇasya śaṅvamāpūrayanniva" //

atra kavinibaddhavaktṛprauḍhoktisiddhenotprekṣālaṅkāreṇa kāmasyāyamunmādakaḥ kālaḥ prāptastatkathaṃ mānini mānaṃ na muñcasīti vastu vyajyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) savinibaddhavaktṛprauḍhoktisiddhālaṅkāravyaṅgyaṃ vastvāha---malliketi / śaṅkhamāpūrayanniveti / mallikāmukulasya śaṅkhākāratvāt bhṛṅgaguñjanasya śaṅkhaśabdatulyatvāt / māninī pratīyamuktirityabhiprāyeṇa kavinibaddhavaktṛprauḍhoktisiddhamudāharaṇamidam / ata eva kathaṃmānaṃ na muñcasi iti vyākhyā /

********** END OF COMMENTARY **********

"mahilāsahassabharie tuha hiae suhaa sā amāantī /
aṇudiṇamaṇaṇṇakammā aṅga taṇuttraṃ pi taṇuei" //

Locanā:

(lo, ū) mahilāsahastrabharite tava hṛdaye subhaga sāmāntī / anudinamananyamanā aṅgaṃ tanukamapi tanūkaroti /

********** END OF COMMENTARY **********

atrāmāantīti kavinibaddhavaktṛprauḍhoktisiddhena kāvyaliṅgālaṅkāreṇa tanostanūkaraṇo 'pi tava hṛdaye na vartata iti viśeṣoktyalaṅkāro vyajyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) kavinibaddhavaktṛprauḍhoktisiddhālaṅkāravyaṅgyamalaṅkāramāha---mahilāsahasseti /
"mahilāsahastrabharite tava hṛdaye subhaga ! sāmāntī /
anudinamananyakarmā aṅgaṃ tanvapi tanayati //

"iti saṃskṛtam / nāyakasya bahunāyikābhāvanāduḥ khena kṛśāyā nāyikāyā avasthāṃ nāyake kathayantyāstatsakhyā uktiriyam / mahilā strī tāsāṃ sahastreṇa bharite tava hṛdaye amāntī avakāśamalabhamānā sā anudinaṃ divasaṃ vyāpya ananyakarmmā tyaktānyakāryyā satī tanu svataḥ kṛśaṃ aṅgaṃ tanayati tanūkaroti kṛśataraṃ karoti / nāmakāritāntasya tanuśabdasya rūpamidam / kāvyaliṅgeti--kāvyaliṅgaṃ hetvalaṅkāraḥ / hṛdaye sthānālābhasya aṅgatanūkaraṇahetutvāt / hṛdaye na varttate iti---tanayatīti varttamānanirddeśāt adyāpi hṛdaye vṛttyalābhaḥ / viśeṣoktiriti aṅgatanūkaraṇarūpakāraṇasatve 'pi hṛdaye sthānalābharūpakāryyasyābhāvarūpā viśeṣoktiḥ /

Locanā:

(lo, ṛ) atreti---rūpaṇādayaḥ kavervyāpārāḥ kaveśca prādhānyavyaṅgyabodhanārthā rūpaṇādayo vyāpārā yathātra camatkurvanti na tathā vācyeṣu / rūpakādyalaṅkāreṣu hi vācyānāṃ rūpyāṇāṃ mukhādīnāmeva rūpaṇādivyāpārād rūpakādibhyaścandrādibhyaśca prādhānyamityarthaḥ /

********** END OF COMMENTARY **********

na khalu kaveḥ kavinibaddhasyeva rāgādyāviṣṭatā ataḥ kavinibaddhavaktṛprauḍhoktiḥ kaviprauḍhokteradhikaṃ sahṛdayavamatkārakāriṇīti pṛthakpratipāditā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) nanu---prauḍhoktisiddhatvenaiva ubhayasaṃgrahasambhave kimarthaṃ kavinibaddhavaktṛkatvena pṛthagupādānamityata āha-na khalviti / kavyapekṣayā kavinibaddhasya rāgātiśayāt pṛthagupādānamityarthaḥ /

********** END OF COMMENTARY **********

[evaṃ vācyārthasya vyañcakatve udāhṛtam /]

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) evaṃ vācyārthasyeti---idamatrāvadheyam / gāḍhakāntadaśanetyādau darśitasya virodhālaṅkārasya vyañjakasya vācakāpikārābhāvād vyaṅgyatvameva, evaṃ sajjayati surabhimāsa ityādau vasantādeḥ śarakaraṇadirūpavastuno vyañjakasya vyaṅgyatvameva ityato 'tra prāyaśa iti pūraṇīyam / kāvyaprakāśakṛnmate tu vyañjakavastvalaṅkārayoḥ vācyatvādyaniyama eva / ata eva lakṣyavyaṅgyayorapi vyañjakatvamudāhāryyamiti tenoktam nanu rūpaṇameva rūpakālaṅkāraḥ / utprekṣaṇameva utprekṣālaṅkāraḥ, vyatirecanameva vyatirekālaṅkāraḥ tathā ca yatra rūpakālaṅkārasya vyaṅgayatvam tatra kiṃ rūpyamānavastūdāharaṇaṃ na syāt / kāraḥ /

evamutprekṣyamāṇavyatiricyamānavastunorityata āha--eṣu ceti--tattad vastavapekṣayā tadalaṅkāra eva ādhikacamatkārīti tattadudāharaṇameva tattat iti bhāvaḥ /
yadyapi subhage koṭisaṃkhyātvam ityatra utprekṣālaṅkāraḥ, diśi mandāyate ityatra vyatirekālaṅkāraśca vyaṅgya uktaḥ /
rūpakālaṅkāra vyaṅgyatvaṃ tu noktaṃ tathāpi--- calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatī rahasyākhyāyīva svanasi mṛdu karṇāntikacaraḥ /
karaṃ vyādhunvatyāḥ pibasi ratisarvasvamadharaṃ vayaṃ tattvānveṣānmadhukara ! hatāstvaṃ khalu kṛtī //

ityatra madhukare kāmukarūpaṇaṃ vyaṅgya bodhyam /

********** END OF COMMENTARY **********

eṣu cālaṅkṛtivyañjanasthale rūpaṇotprekṣaṇavyatirecanādimātrasya prādhānyaṃ sahṛdayasaṃvedyam, na tu rūpyādīnāmityalaṅkṛtereva mukhyatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) lakṣyārthasya yathetyādi-idamatrāvadheyam--"bhamma dhammia"ityādāvapyabhramaṇaṃ vyaṅgyamuktam / tattulyayuktike niḥ śeṣetyādau tadantikagamanaṃ lakṣyamityuktamitīdaṃ svoktiviruddham / "kvacid bādhyatayā khyāti "rityādyuktayukterubhayatra samānatvāt /

********** END OF COMMENTARY **********

ekaḥ śabdārthaśaktyutthe--

abhayaśaktyudbhave vyaṅgye eko dhvanerbhedaḥ / yathā---

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) ubhayaśaktyutthamudāharaṇamāha---eketi / ekaḥ prabheda ityarthaḥ / śabdaśaktyutthe vyañjane tatprapañcasya arthaśaktyutthe vyañjane tatprapañcasya darśitatvāt /

ubhayaśaktyutthaprapañcasya tāvataiva gatārthatvāt eka ityuktam /
na tu darśayiṣyamāṇodāharaṇe 'laṅkārasya vyaṅgyatvāt alaṅkārarūpatayā eka ityukta iti kenaciduktaṃ yuktam /
"kṣaṇadāsāvakṣaṇadāvanamavanaṃ vyasanamavyasanam /
bata vīra ! tava dviṣatāṃ parāṅmukhe tvayi parāṅmukhaṃ sarvam" //

ityatrār'thāntaranyāsaghaṭakaśabdaśaktyār'thāntaranyāsarūpār'thaśaktyā ca vidhirapi tvāmanuvarttate iti vastuvyañjanāyā api sambhavāt svataḥ sambhavyādyarthavyaṅgyatvena bhedāntaraprasakterdurvāratvācca /

********** END OF COMMENTARY **********

"himamuktacandraruciraḥ sapadmako madayan dvijāñjanitamīnaketanaḥ /
abhavatprasāditasuro mahotsavaḥ pramadājanasya sa cirāya mādhavaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) himamukteti---mādhavaḥ kṛṣṇaḥ pramadājanasya mahotsavo mahotsave hetuścirāya abhavat / atra suddhasāropā lakṣaṇā / kīdṛśaḥ himamuktacandra iva ruciraḥ / sapadmakaḥ padmayā lakṣmyā hastapādastharekhārūpapadmena vā sāhitaḥ / dvijān brāhmaṇān madayan ānandayan / janito mīnaketanaḥ pradyunmaḥ yena tādṛśaḥ / prasāditāḥ prīṇitāḥ surā devā yena tādṛśaśca / atra mādhavo vasanto 'pi śabdaśaktyā arthaśaktyā ca vyajyate / tathā hi mādhavaśabdasya vasante 'pi śaktyā sapadmaka ityatra sapadmakaśabdarūpasya padmasahite 'pi śaktyā, dvijān ityatra dvijaśabdasya pakṣiṣvapi śaktyā janitamīnaketana ityatra surāprasādane 'pyasya śabdasya śaktyā ca vasantapratyāyane śabda śaktiḥ / himamuktetyatra pramadājanasyetyatra śliṣṭaśabdābhāvāt arthaśāktaḥ / tataśca vasantasyāprākaraṇikatvena tatpratyāyanasya prakṛte 'nupayogād vasanta iva kṛṣṇa ityupamāpratītiḥ / tadāha---upamālaṅkāra iti /

********** END OF COMMENTARY **********

atra mādhavaḥ kṛṣṇo mādhavo vasanta ivetyupamālaṅkāro vyaṅgyaḥ /

Locanā:

(lo, ṝ) himeti---himamuktacandra iva pakṣe himamuktacandreṇa ruciraḥ / padmā lakṣmīḥ padmaṃ kamalaṃ ca / mīnaketanaḥ pradyumnāvatāraḥ, sāmānyamadanaśca, surāḥ tridaśāḥ, murā madyam / mādhavo harirvasantaśca / atra mādhavaśabdapratipādyatayā harivasantayoḥ aupamyapratipādakasya himamukta ityādiśabdasya śabdaparivṛttisahatvādarthaśakterdārḍhyam /

********** END OF COMMENTARY **********

evaṃ ca vyaṅgyabhedādeva vyañjakānāṃ kāvyānāṃ bhedaḥ /

tadaṣṭādaśadhā dhvaniḥ // VisSd_4.9 //

avivakṣitavācyor'thāntarasaṃkramitavācyo 'tyantatiraskṛtavācyaśceti dvividhaḥ / vivakṣitānyaparavācyastu asaṃlakṣyakramavyaṅgyatvenaikaḥ / saṃlakṣyakramavyaṅgyatvena ca śabdārthobhayaśaktimūlatayā pañcadaśetyaṣṭādaśabhedo dhvaniḥ /

************* COMMENTARY *************

Vijñapriyā: (vi, ca) aṣṭādaśatvaṃ darśayati---avivakṣiteti / pañcadaśeti--śabdaśaktyutthau dvau, arthaśaktyutthaśca dvādaśa, ubhayaśaktyutthe eva iti pañcadaśa /

********** END OF COMMENTARY **********

eṣu ca--

vākye śabdārthaśaktyutthastadanye padavākyayoḥ /

Locanā:

(lo, ḷ) śabdaparivṛttisahatvāsahatvābhyāmeva hi sarvatra śabdārthaśaktimūlatvasya vyavasthāpanam / ata eva cāsya bhedasya bahupadaniṣṭatvenaiva sambhavābhiprāyeṇa granthakṛtpadaniṣṭatvaṃ nāstīti vakṣyati / tathaiva ca prācīnairuktam / "pathia ṇa ettha"ityādau parivṛttyasaha eva strastarapayodharaśabdayoreva vyañjakatvamiti śabdaśaktimūlatvam / vyañjakatvasya bahuniṣṭatve 'pi padasamudayaniṣṭatvābhiprayeṇa vākyaniṣṭatvam /

********** END OF COMMENTARY **********

tatrārthāntarasaṃkramitavācyo dhvaniḥ padagato yathā---

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) vākya iti---ubhayaśaktyuttho vyaṅgyo vākyamātravyaṅgya ityarthaḥ / vyañjakārthavācakaśliṣṭaśabdānāṃ ca ekavyaṅgyavyañjane vākyatvaniyamāt / tadanye iti---tadanye vyaṅgyāḥ padena vākyena ca vyaṅgyā ityarthaḥ / tatreti---tatra dhvanipada vyaṅgyaparam / padagataḥ padamātravyaṅgyaḥ /

********** END OF COMMENTARY **********

"dhanyaḥ sa eva taruṇo nayane tasyaiva nayane ca /
yuvajanamohanavidya bhaviteyaṃ yasya saṃmukhe sumukhaī" //

atra dvitīyanayanaśabdo bhagyavattādiguṇaviśiṣṭanayanaparaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) dvijīyanayataśabda iti---atra lakṣyārthasya atiśayo vyaṅgya iti vakṣyati /

********** END OF COMMENTARY **********

vākyagato yathā---
"tvāmasmi vacmi viduṣāṃ samavāyo 'tra tiṣṭhati /
ātmīyāṃ matimāsthāya sthitimatra vidhehi tat" //

atra pratipādyasya saṃmukhīnatvādeva labdhe pratipādyatve tvāmiti punarvacanamanyavyāvṛttiviśiṣṭaṃ tvadarthaṃ takṣayati / evaṃ vacmītyanenaiva kartari labdhe 'smīti punarvacanam / tathā viduṣāṃ samavāya ityanenaiva vaktuḥ pratipādane siddhe punarvacmīti vacanamupadiśāmīti vacanaviśeṣarūpamarthaṃ lakṣayati / etāni ca svātiśayaṃ vyañjayanti / etena mama vacanaṃ tavātyantaṃ hitaṃ tadavaśyameva kartavyamityabhiprāyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha)tvāmasmītyatra tvadādyanekalākṣaṇikapadānāṃ lākṣaṇikatvaṃ darśayati---atreti / anyavyāvṛttiviśiṣṭamiti---tathā ca tvāmeva ahameva ityarthaḥ / etāni ceti---etāni lakṣyārthe rūpāṇi vastūnītyarthaḥ / svātiśayamiti---svāpekṣayādhikārtha eva svātiśayaḥ / tamadhikamarthamāha---eteneti / abhiprāyo abhiprāyasthavyaṅgyārthaḥ /

********** END OF COMMENTARY **********

tadevamayaṃ vākyagato 'parthāntarasaṃkramitavācyo dhvaniḥ / atyantatiraskṛtavācyaḥ padagato yathā---"niḥśvāsāndha-" ityādi / vākyavato yathā-"upakṛtaṃ bahu tatra-" ityādi / anyeṣāṃ vākyāgatatve udāhṛtam /

padagatatvaṃ yathā--
"lāvaṇyaṃ tadasau kāntistadrūpaṃ sa vacaḥ kramaḥ /
tadā sudhāspadamabhūdadhunā tu jvaro mahān" //

Locanā:

(lo, e) lāvaṇyamiti---sarvāvayavagataḥ ko 'pyātiśayaḥ lāvaṇyam / kāntirujjvalatā ca pṛthak pṛthagavayavāśritā / jvaraḥ pīḍādāyakaḥ / lāvaṇyādīnām ityataḥ pūrvaṃ pratītervibhāvādisāmagrīsādhyatve 'pi pūraṇīyam /

********** END OF COMMENTARY **********

atra lāvaṇyādīnāṃ tādṛganubhavaikagaucaratāvyañjakānāṃ tadādiśabdānāmeva prādhānyam, anyeṣāṃ tu tadupakāritvameveti tanmūlaka eva dhvanivyapadeśaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) asaṃlakṣyakramaṃ padagataṃ vyaṅgyamudāharati---lāvaṇyamiti / atreti---lāvaṇyādīnāṃ yadanubhavaikagocaratvaṃ tattad vyañjakānāmityarthaḥ / vyañjakānāmityatra jñāpakānāmityarthaḥ / tena anubhavaikagocaratvaṃ tadādipadānāṃ vācyameva bodhyaṃ, na tu vyaṅgyam kintu vipralambha eva vyaṅgyaḥ / tadādyanekapadānāṃ cātra na vākyatvaṃ vibhinnavākyasthatvena parasparānanvayāt / na ca tadā sudhāspadamabhūdityatra sarveṣāṃ tadādipadārthānāmanvayāt vākyatvameveti vācyam / tallāvaṇyamityanenaiva vipralambhavyañjanena tadā sudhāspadamityanvayāpekṣāṃ vinaiva vyañjaktvena padatvenaiva vyañjakatvāt / mahāvākyavyaṅgyatve 'pi padagatavyaṅgyamūlo vyavahāraḥ /

********** END OF COMMENTARY **********

taduktaṃ dhvanikṛtā---
"ekāvayavasaṃsthena bhūṣaṇoneva kāminī /
padadyotyena sukaverdhvaninā bhāti bhāratī" //

evaṃ bhāvādiṣvapyūhyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) tanmukhenaiva kāvyaśobhāpratītirityatra saṃvādaṃ darśayati---taduktamiti / dhvaninā vyaṅgyena bhāratī vākyarūpā / padavyaṅgye rasādirūpe 'saṃlakṣyakrame udāhṛte bhāvādirūpāsaṃlakṣyakramasyāpi padavyaṅgyatvamūhyamityāha /

********** END OF COMMENTARY **********

"bhuktimuktikṛdekāntasamādeśanatatparaḥ /
kasya nānandanisyandaṃ vidadhāti sadāgamaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) śabdaśaktyudbhavaṃ vastupadavyaṅgyamāha---bhuktimuktikṛditi---upanāyakāgamanaṃ dṛṣṭvā santoṣaṃ vyañjayantyā uktiriyam / vācyārthe sadāgamaḥ sacchāstram / bhuktimuktī svargabhogamokṣau / ekantaṃ samyagādeśanaṃ tattvajñānopadeśaḥ / vyaṅgyārthe tu sadagamaḥ satpuruṣopanāyakāgamaḥ / bhuktimuktī suratopayogagṛhakarmatyāgau / ekantasya samādeśanaṃ rahasyopadeśaḥ /

Locanā:

(lo, ai) bhuktīti / bhuktirbhogaḥ, sambhogaśca / muktiḥ niḥ śreyasam itaravyāpāravyāsaṅgaparityagasuśaṃ ca / ekāntaḥ paramārthasvarūpaṃ saṃketasthānaṃ ca / sadāgamaḥ sacchāstraṃ sataḥ puruṣasyāgamanaṃ ca /

********** END OF COMMENTARY **********

atra sadāgamaśabdaḥ sannahitamupanāyakaṃ prati sacchāstrārthamabhidhāya sataḥ puruṣasyāgama iti vastu vyanakti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) atra śliṣṭasadāgamapadaśaktimūlakavyañjakatvameva anyavyañjakapadānāmiti tatpadasyaiva vyañjakatvaṃ tadāha--atreti---sacchāstramāpātataḥ prakaraṇagamyaṃ gāmānyato 'bhidhāya upanāyakaṃ prati satpuruṣāgamaṃ vyanakti ityarthaḥ /

********** END OF COMMENTARY **********

nanu sadāgamaḥ sadāgama iveti na kathamupamādhvaniḥ ? sadāgamaśabdayorupamānopameyabhāvāvivakṣaṇāt / rahasyasya saṅgopanārthameva hi dvyarthapadapratipādanam / prakaraṇādiparyālocanena ca sacchāstrābhidhānasyāsambandhatvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) satpuruṣāgamasacchāstrayorupamādhvanitvamāśaṅkate--nanviti / samādhatte--neti / upamāvivakṣāvījamāha--rahasyeti / nanu ralasya saṃgopanamupamā cāstvityatra āha--prakaraṇadīti / ādipadāt tātparyyaparigrahaḥ / pratisandhānena satpuruṣāgamasyaiva āsvādyatvena aprākaraṇikasacchāstrasya prakṛtāsambandhatvāt; tasyā āsvādyatvābhāvāt tadupamāyā api anāsvādyatvena tāvatā sambandhīkaraṇasyāpi anupayogāt /

********** END OF COMMENTARY **********

"ananyasādhāraṇadhīrdhṛtākhilavasundharaḥ /
rājate ko 'pi jagati sa rājā puruṣottamaḥ" //

atra puruṣottamaḥ puruṣottama ivetyupamādhvaniḥ / anayoḥ śabdaśaktimūlau saṃlakṣyakramabhedau /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) śabdaśaktimūlamalaṅkāraṃ padadyotyamāha--ananyeti / dhṛtā pālitā, pakṣe kūrmānantamūrttyā ūḍhā / asya padasyāpi śaktyā vyaṅgyatve 'pi na vākyavyaṅgyatvaṃ puruṣottamapadaśleṣādhīnapratītikatvādasya śliṣṭārthasya / upamādhvaniriti--asya puruṣottamapadasya saṅgopanādiprayojanakatvābhāvena upamāyāmeva tātparyyātsaṃlakṣyakramabhedau vastvalaṅkārau /

********** END OF COMMENTARY **********

sāyaṃ snānamupāsitaṃ malayajenāṅga samālepitaṃ yāto 'stācalamaulimambaramaṇivistrabdhamatrāgatiḥ /
āścaryaṃ tava saukumāryamabhitaḥ klāntāsi yenādhunā netradvandvamamīlanavyatikaraṃ śaknoti te nāsitum" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) svataḥ sambhavivastuvyaṅgyaṃ vastupadadyotyamāha--sāyamiti / snānavartmani upanāyakopabhuktāṃ snātāgatāṃ klāntāṃ saśīṃ prati sakhyā upahāsoktiriyam / adhunā tava saukumāryyamāścaryyam / yena saukumāryyeṇa abhitaḥ sarvāṅgaṃ klāntāsi / nanu vartmani ātapātīdṛśaḥ klama ityatrāha---sāyamiti / malayajena candanena iti / etaddvayamapi klamanivārakam / nanu snānāduttaraṃ muhūrttadvayātmakasāyaṃkāle ātapasattvāt tata eva klama ityatrāha--yāto 'steti / ambaramaṇiḥ sūryyaḥ / drutagamanāt klamamapi nirasyati--vistrabdhamiti---vistrabdhaṃ yatheṣṭam, āgātikriyāviśeṣaṇamidam / viśrabdhamanyeti kvacit pāṭhaḥ / nanu klamaḥ kathaṃ jāta ityatrāha--yenādhunā iti / yena klamena tava netradvandvam amīlanavyatikaraṃ mīlanasambandharahitaṃ yathā syāttathā āsituṃ sthātuṃ na śakroti /

Locanā:

(lo, o) sāyamiti---na vidyate mīlanena vyatikaraḥ samparko yatra tat amīlanavyatikaraṃ yathā syāttathā'situṃ sthātumityarthaḥ /

********** END OF COMMENTARY **********

atra svataḥ saṃbhavinā vastunā kṛtaparapuruṣaparicayā klāntāsīti vastu vyajyate /
taccādhunā klāntāsi, na tu pūrvaṃ kadācidapi tavaivaṃvidhaḥ klamo dṛṣṭa iti bodhayato 'dhunā padasyaivetarapadārthotkarṣādasyaiva padāntarāpekṣayā vaiśiṣṭyam /
tadaprāptimahāduḥkhavilīnāśeṣapātakā /
taccintāvipulāṅlādakṣīṇapuṇyacayā tathā //

cintayantī jagatsūtiṃ paraṃ brahmasvarūpiṇam /
nirucchvāsatayā muktiṃ gatānyā gopakanyakā" //

(yugmakam)

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) svataḥ sambhavivastuvyaṅgyamalaṅkāraṃ padavyaṅgyamāha--tadaprāptītyādiślokadvayaṃ pūrvavarṇṇitavyavasāyād anyā gopakanyakā nirucchvāsatayā niruddhapraṇavāyutayā muktiṃ gatā / muktihetuṃ śrīkṛṣṇacintanamāha--cintayantīti / jagatsūtiṃ jagajjanakaṃ śrīkṛṣṇaṃ tathāpi samastapāpapuṇyakṣaye eva muktirityatastadupapādayati--tadaprāptīti--taccinteti ca /

Locanā:

(lo, au) tadaprāptīti---muktiṃ guruyantraṇāyā mokṣam / na tasya prāṇā utkāmanti tatraiva samavalīyante; iti śruteḥ / nirucchvāsatāyā mokṣe 'pi sambandhaḥ /

********** END OF COMMENTARY **********

atrāśeṣacayapadaprabhāvādanekajanmasahastrabhogyaduṣkṛtasukṛtaphalarāśitādātmyādhyavasitātayā bhagavadvirahaduḥkhacintāhlādayoḥ pratyāyanamityatiśayoktidvayapratītiraśeṣacayapadadvayadyotyā / atra ca vyañjakasya kaviprauḍhoktimantareṇāpi saṃbhavātsvataḥ saṃbhavitā /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) atreti---tadaprāptiduḥ khasya taccintāhlādasya copabhogena tajjanakapāpapuṇyayoreva kṣayaḥ sambhavati; natu samastapāpapuṇyayoḥ / ataḥ samastapāpapuṇyanāśakasamastatatphaladuḥ khasukheṣvanukteṣu uktaduḥ khasukhayorāropaḥ / ayameva cātrātiśayoktyalaṅkāraḥ / ato 'tra tadalaṅkāradvayam / anukte upameye uktopamānāropasya tattvāt / yathā kamalamanambhasītyatra anukte upameye mukhe upamānakamalāropaḥ / prakṛtānītyatra upameyāni anuktāni uktasukhaduḥ khadūyaṃ cāprakṛtatvāt upamānāni atastadāropādatiśayoktidvayam / upameyasyānuktatvena cātiśayoktyalaṅkāro vyaṅgya eva / tavdyayavyañjakau cātrāśeṣacayaśabdau pāpapuṇyayoḥ, aśeṣacayatvābhyāṃ nāśakayorduḥ khasukhayoraśeṣacayatvavyañjanāt / atra aśeṣacayapadayorekavākyasthatve 'pi dvābhyāṃ vyaṅgyadvayavyañjanānnaikavākyatvena vyañjakatvamataḥ padatvenaiva vyañjakatvam

********** END OF COMMENTARY **********

"paśyantyasaṃkhyapathagāṃ tvaddānajalavāhinīm /
deva ! tripathagātmānaṃ gopayatyugramūrdhani" //

idaṃ mama / atra paśyantīti kaviprauḍhoktisiddhena kāvyaliṅgālaṅkāreṇa na ke 'pyanye dātārastava sadṛśā iti vyatirekālaṅkāro 'saṃkhyapadadyotyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) saṃkṣepārthamalaṅkārasya vastvalaṅkāravyañjanāmupekṣya prauḍhoktisiddhālaṅkārasya vyaṅgyamalaṅkārapadadyotyamāha--paśyantīti / tvaddānajalavāhinyā nadyā asaṃkhyapathagāmitvadarśanāt pathatrayagāminyā gaṅgāyā lajjayā śivāśirasi ātmagopanam / kāvyaliṅgeneti--darśanasya ātmagopanahetutvāt hetvalaṅkāreṇa ityarthaḥ /

********** END OF COMMENTARY **********

evamanyeṣvapyarthaśaktipūlasaṃlakṣyakramabhedeṣūdāhāryam / tadevaṃ dhvaneḥ pūrvokteṣvaṣṭādaśasu bhedeṣu madhye śabdārthaśaktyuttho vyaṅgyo vākyamātre bhavannekaḥ / anye punaḥ saptadaśa vākye pade ceti catustriṃśaditi pañcatriṃśadbhedāḥ /

prabandhe 'pi mato dhīrairarthaśaktyudbhvo dhvaniḥ // VisSd_4.10 //

prabandhe mahāvākye /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) mahāvākyamiti--kula karūpamāhavākyamityarthaḥ / tadaprāptimahāduḥ khetyādiślokadvayasya mahāvākyatve 'pi tatra vyañjakapadadvayasattvāt tadvyaṅgyasyaivodāharaṇatvena taddarśitam /

********** END OF COMMENTARY **********

anantaroktadvādaśabhedor'thaśaktyutthaḥ /

yathā mahābhārate gṛdhragomāyusaṃvāde---
"alaṃ sthitvā śmaśāne 'smin gṛdhragomāyusaṃkule /
kaṅkālabahate ghore sarvaprāṇibhayaṅkare //

na ceha jīvitaḥkaścitkāladharmamupāgataḥ /
priyo vā yadi vā dveṣyaḥ prāṇināṃ gatirīdṛśaī" //

Locanā:

(lo, a) alamiti---kāladharmo maraṇam / asya ca ślokasya padyāntarasacivasyaiva mahāvākyateti spaṣṭārtham / mahāvākyantaramudāharati /

********** END OF COMMENTARY **********

iti divā prabhavato gṛdhrasya śmaśāne mṛtaṃ bālamupādāya tiṣṭhatāṃ taṃ parityajya gamanamiṣṭam /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) alaṃ sthitvetyati---śmaśāne mṛtabālakam atyajatastadvandhūn prati gṛdhravākyamidaṃ ślokadvayarūpaṃ mahāvākyam / divase śaktasya iti--divase eva bhakṣaṇāsamarthasyetyarthaḥ / gamanamiṣṭamiti--vakturgṛdhrasya iṣṭaṃ mṛtabandhūnāṃ gamanamityarthaḥ / tathā ca bālakaṃ tyaktvā yūyaṃ gacchadhvamiti vastu svataḥ sambhavivastunaḥ uktaprabandhārthasya vyaṅgyamityarthaḥ /

********** END OF COMMENTARY **********

"ādityo 'yaṃ sthito mūḍhāḥ ! snehaṃ kuruta sāmpratam /
bahuvighno muhūrto 'yaṃ jīvedapi kadācana //

amuṃ kanakavarṇābhaṃ bālamaprāptayauvanam /
gṛdhravākyātkathaṃ mūḍhāstyajadhvamaviśaṅkitāḥ" //

iti niśi samarthasya gomāyordivase parityāgo 'nabhilaṣita iti vākyasamahena dyotyate / atra svataḥ saṃbhavī vyañjakaḥ / evamanyeṣvekādaśabhedeṣūdāhāryam /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) ādityo 'yam ityādiślokadvayarūpaṃ mahāvākyaṃ gomāyoruktiḥ / vahuvighna iti--tathā ca vighnaśūnyamuhūrttāntare jāvanasambhāvanā darśitā / evaṃ kanakavarṇṇatvena rūpaviparyyayābhāvādaprāptayauvanatvena ca mṛtyuhetuyauvanādhīnākāryyābhāvājjīvanasambhāvanā darśitā / bālā iti--śiśubuddhaya ityarthaḥ / mūḍhā iti kvacit pāṭhaḥ / nābhilaṣita iti / tathā ca ātrāpi svataḥ sambhavinā etatprabandhārthena vālakaparityāgānabhilāṣarūpaṃ vastu vyajyate ityarthaḥ / evamanyeṣviti / svataḥ sambhavivastuvyaṅgyālaṅkārādyekādaśabhedeṣvityarthaḥ /

Locanā:

(lo, ā) āditya iti--strehaṃ jīvanopāyānusaraṇabījam / muhurttaḥ sandhyākālaḥ; bahuvinghaḥ bhūtādyāveśasambhāvanādāyitvām / ataḥ svataḥ sambhavinā vastunā vasuta vyajyate / udāhāryyamiti--tathā ca raghuvaṃśe"samayujyata bhūpatiryuvā"ityādinā"ubhayāṃ siddhimubhāvavāpatuḥ"ityante tulyayogitayā kāvyaliṅgena vā raghurāghavayorvyatirekālaṅkāraḥ pratīyate / kiñca kumārasambhave himagirivarṇṇanaprauḍhoktyaprauḍhoktisiddhālaṅkārasaṃsṛṣṭe himagireritarotkarṣaḥ pratīyate / arthaśaktibhūrityupalakṣaṇam / śabdaśaktyudbhavo 'pi kvacit prabandhavyaṅgyo dṛśyate / yathā māghakāvye śiśupāladūtoktau sandhau kāvye vastumātrarūpo vigrahaḥ upamādhvanirapi tathāvidhaḥ sambhāvyate /

********** END OF COMMENTARY **********

evaṃ vācyārthavyañjakatve udāhṛtam / lakṣyārthasya yathā---"niḥśeṣacyutacandanam--" ityādi (pṛdṛ 62) / vyaṅgyārthasyayathā--"ua ṇiccala-" ityādi (pṛdṛ 63) / anayoḥ svataḥ saṃbhavinorlakṣyavyaṅgyārthau yañjakau / evamanyeṣvekādaśabhedeṣūdāhāryam /

padāṃśavarṇaracanāprabandheṣvasphuṭakramaḥ /

asaṃlakṣyakramavyaṅgyo dhvanistatra padāṃśaprakṛtipratyayopasarganipātādibhedādanekavidhaḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) padāṃśa iti---asphuṭapadakramasya akramavyaṅgyadhvanirartha ityāha--asaṃlakṣyeti / atra dhvanipadaṃ kāvyaparam / vyaṅgyaparatve vyaṅgyo vyaṅgya ityanvayānupapatteḥ / padāṃśādivyaṅgya ityarthaḥ / tatra padāṃśadyotyānāṃ bahuvidhatvamāha--tatreti /

********** END OF COMMENTARY **********

yathā---
"calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatīṃ rahasyākhyāyīva svanasi mṛdu karṇāntikacaraḥ /
karaṃ vyādhunvatyāḥ pibasi ratisarvasvamadharaṃ vayaṃ tattvānveṣānmadhukara ! hatāstvaṃ khalu kṛtī" //

atra "hatāḥ" iti na punaḥ "duḥkhaṃ prāptavantaḥ" iti hanprakṛteḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) calāpāṅgāmitiḥ śakuntalāṃ vyākulayantaṃ bhramaraṃ prati duṣyantasyoktiriyam / tattvānveṣāt iti / kiṃ brāhmaṇasya aurasakanyātvena matpariṇayāyogyā, kiṃ vā tasya puṣṭakanyātvena matpariṇayayogyā ityevaṃ tattvasyānveṣaṇādityarthaḥ / hanprakṛteriti / handhāturūpaprakṛterityarthaḥ / atra bhṛtyukathanāt vipralambhātiśayo vyaṅgyaḥ /

Locanā:

(lo, i) padāṃśe iti--iha yadyapi prakṛtyādeḥ kevalasya na vyañjakatvam, tathāpi vācakasamudāyapraviṣṭasya rasādiṣu tadatiśayādhāyakatvaṃ sahṛdayānubhavasiddham / hatā ityādi---atra inanapratīteranantaraṃ nirvedavyaṅgyatvamiti śokaḥ / tathā hyatra hatā ityasya sthāne ktapratyayaṃ sthāpayitvā hanaḥ sthāne prakṛtyantaraniveśane na tathā pratītiḥ /

********** END OF COMMENTARY **********

"muhuraṅgulisaṃvṛtādharoṣṭhaṃ pratiṣedhākṣaraviklavābhirāmam /
mukhamaṃsavivarti pakṣmalākṣyāḥ kathamapyunnamitaṃ na cumbitaṃ tu" //

atra "tu" iti nipātasyānutāpavyañjakatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) muhuraṅgulīti---śakuntalāṃ prāpya tatsambhogavighne sati anutapyasānasya duṣyantasya uktiriyam / aṃsavivarttoti bhujamūle parāvarttamānam / aṅguli śakuntalāyāḥ / atreti---nañā eva cumbanābhāvalābhe tuśabdena cumbasya atyantavyavacchedalābhāt vipralambhānutāpātiśayo vyaṅgyaḥ /

********** END OF COMMENTARY **********

"nyakkāro hyayameva me yadaraḥ--" ityādau (8 pṛ.) "arayaḥ" iti bahuvacanasya, "tāpasaḥ" ityekavacanasya, "atraiva" iti sarvanāmnaḥ, "nihanti" iti "jīvati iti ca tiṅaḥ, "aho" ityavyayasya, "grāmaṭikā" iti karūpataddhitasya, "viluṇṭhana" iti vyupasargasya, "bhujaiḥ" iti bahuvacanasya vyañjakatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) nyakkāra iti---atra vyañjakatvamityatra viṣādavyañjakatvamityarthaḥ / bahuvacanasyeti---mama eko 'pyarirnāsti bahu tatsattve sambhāvite viṣādaḥ / ekavacanasyeti---bahvībhaiḥ pipīllikābhirapyapakarttuśakyatve ekasminnapakāriṇi tu atyantaviṣādaḥ / atraiveti iti---viprakṛṣṭamārgavarttikharadūṣaṇādyanekarākṣasavadho 'pi sahyaḥ / atraiva laṅkāyāmityatra viṣādaḥ / tiṅa iti---madanavadhāne pūrvaṃ nihantu, varttamānamapi hananamityatra viṣādaḥ / aho iti---adṛśyaviparyayadarśanāt vismayena atyantaviṣādaḥ / karūpeti kapratyayasya taddhitatvaṃ pāṇinimate / alpārthakasya tasya viṣādatiśayavyañjakatvam / tathā hi--yadi luṇṭhane svargo 'pi svalpagrāmaḥ kapratyayavaśāt cātyantasvalpaḥ /

tadviluṇṭhanocchūnabhujānāmidānīṃ kimapi karttumakṣamatvena vaiyarthyamityantaviṣādaḥ /
vyupasargasyeti viśeṣaluṇṭhanabodhanāt /
bhujairiti ekadvikṣibhujavaiyarthyaṃ sahyaṃ bahūnāṃ vaiyarthyādityatyantaviṣādaḥ /
nari nari kirati drāk sāyakān puṣpadhanvā puri puri ca nivṛttā māninīmānacarccā //

"a6 kiratīti varttamānapratyayena nivṛttetyatra ktapratyayena kāryakāraṇapaurvāparyavyatyayarūpātiśayoktiḥ pratīyate / udāhariṣyate guṇarītinirūpaṇa iti śeṣaḥ /

Locanā:

(lo, ī) nyakkāra ityādau udāharaṇadvaye padāṃśavyañjakatvasya prakṛtatve 'pi prasaṅgāt padavyañjakatvakathanam / evam---

"rāmo 'sau bhuvaneṣu vikamaguṇaiḥ prāptaḥ prasiddhiṃ parāmasmadbhāgyaviparyayādiha paraṃ devo na jānāti tam /
vandī vaiṣa yaśāṃsi gāyati marut yasyaikabāṇāhataśreṇībhūtaviśālaśālavivaroktīrṇaiḥ svaraiḥ saptabhaiḥ" //

atrāsāviti sarvanāmnā sākṣāt kiyamāṇā tadīyalokottaraprasiddhirvyajyate / bhuvaneṣvityatra bahuvacanena guṇairityatra prakṛtyā bahuvacanena ca / te te viśeṣā asmad bhāgyaviparyayādityatra ca na tava na mama kintvasmākaṃ sarveṣāmapi bhāgyaviparyayādityasmadbhāgyaviparyayādityatra na khalvabhāgyāt kintu bhagyaviparyayāt / evaṃ hi pūrvamasmākaṃ bhāgyamavasthitam / saṃprati tu anavadhānena tasya viparyayo jāta iti pratipādanādātmānā pratipādanena ca te te sahṛdayasaṃvedyā arthāḥ pratīyante / tathā saktotphulletyādau hareḥ paśyata ityatrānādaraṣaṣṭhyā kiñca na kevalaṃ rasādidhvanereva padāṃśaprakāśatā, kintu vastvalaṅkārayorapi / atrālaṅkārasya yathā--- "pathi pathi sukacañcūcārurābhāṅkurāṇāṃ diśi diśi pavamāno vīrudhāṃ lāsakaśca /

********** END OF COMMENTARY **********

"āhāre viratiḥ, samastaviṣayagrāme nivṛttiḥ parā, nāsāgre nayanaṃ tadetadaparaṃ yaccaikatānaṃ manaḥ . maunaṃ cedamidaṃ ca śūnyamadhunā yadviśvamābhāti te, tadbrūyāḥ sakhi ! yoginī kimasi, bhoḥ !kiṃ vā viyoginyasi" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) āhāre iti--dhyāyantīṃ viyoginīṃ yogadharmiṇīṃ dṛṣṭvā kasyacidiyaṃ pṛcchā / atra nāyikāyā viprambhātiśayaḥ samastapadavyaṅgyaḥ / ekatānamekamātraviṣayaḥ / tava sthāne yadā viśvaṃ śūnyamābhāti ityanvayaḥ /

********** END OF COMMENTARY **********

atra tu "āhāre iti viṣayasaptamyāḥ, "samasta" iti "parā" iti ca viśeṣaṇadvayasya, "maunaṃ cedam" iti pratyakṣaparāmarśinaḥ sarvanāmnaḥ, ābhāti" ityupasargasya "sakhi" iti praṇayasmāraṇasya "asi bhoḥ" iti sotprāsasya "kiṃ vā" ityuttarakṣadārḍhyasūcakasya vāśabdasya, "asi" iti varttamānopadeśasya ca tattadviṣayavyañjakatvaṃ sahṛdayasavedyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) viṣayasaptamyā iti / manasā api āhāraviṣaya ityarthaḥ / na tu āhārakriyāyāmadhikaraṇam ityarthaḥ / samasteti / na tu yat kiñcidviṣaye etad viśeṣaṇasya samāsapadaikadeśaḥ, kintu padasyāpi pade vyañjakatvamastīti darśitam / pratyakṣaparāmarśina iti / anubhūyamānatvaparāmarśina ityarthaḥ / kvacittu pratyakṣaparāmarṣiṇa iti samyak pāṭhaḥ / maunāt mithyātvasūcanācca tasya vipralambhavyañjakatvam / idamapi padameva na padaikadeśaḥ / upasargasyeti / āṅupasargeṇa mithyātvarūpaṃ samyak pratibhāti iti bhāvabodhanāt vipralambhavyañjanam / praṇayasmaraṇasyeti--tena dṛśyamāno vipralambho na tvayā gopanīya ityarthaḥ / sotprāsopahāsasyeti---sotprāsaḥ samanāksmitam / viyogakathanāt mandasmitopahāsaḥ / uttarapakṣeti---viyogapakṣa eva dṛḍha ityarthaḥ / varttamānopadeśasyeti--vipralambhaviśeṣaḥ /

********** END OF COMMENTARY **********

varṇaracanayorudāhariṣyate / prabandhe yathā--mahābhārate śāntaḥ / rāmāyaṇo karuṇaḥ / mālatīmādhavaratnāvalyādau śṛṅgāraḥ / evamanyatra /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) prabandha iti / prabandho 'tra grantharūpaḥ / śānta iti / svargārohaṇarūpamahābhārataśrotuḥ yudhiṣṭhiraśamajñātuḥ śāntaraso bodhya ityarthaḥ / rāmāyaṇeti / rāmaśokajñātuḥ rāmāyaṇaśrotuḥ karuṇarasa ityarthaḥ / mālatīti--mādhavavatsarājaratijñātustannāṭakaśrotuḥ śṛṅgāra ityarthaḥ /

Locanā:

(lo, u) prabandha ityādi / ayamāśayaḥ--na kevalaṃ vastvalaṅkāradhvanivadarthāntaramāha / vākyavyaṅgye 'pi tatsamudāyabhūte mahābhāratādiprabandhe 'pi; anyathā kāvyatvahāneriti /

********** END OF COMMENTARY **********

tadevamekapañcāśadbhedāstasya dhvanermatāḥ // VisSd_4.11 //

saṅkareṇa trirūpeṇa saṃsṛṣṭyā caikarūpayā /
vedakhāgniśarāḥ (5304) śuddhairiṣubāṇāgnisāyakāḥ (5355) // VisSd_4.12 //

śuddhaiḥ śuddhabhedairekapañcāśatā yojanenetyarthaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) ekapañcāśaditi---pūrvadarśitāḥ pañcatriṃśat kulakarūpamahāvakyavyaṅgyāḥ dvādaśapadaikadeśādivyaṅgyāḥ catvāra ityekapañcāśat eṣāṃ parasparayojane saṃkhyāṃ darśayati---saṅkareti / aṅgāṅgitvarūpeṇa ekāśrayānupraveśarūpeṇa saṃdigdharūpeṇa ca trividhena saṃkareṇa yojane tasya trirūpatā / kimayam--ayaṃ veti saṃśayāspadatvarūpaḥ ekaḥ, tayoḥ parasparānugrāhakānugrāhyabhāvarūpo dvitīyaḥ, tayorekavyañjakena vyañjanarūpastṛtīyaḥ / saṃsṛṣṭiḥ tu etat tritayarāhityenaikapade sthitiḥ / ebiryāḥ saṃkhyā bhavanti tā āhavedeti---"aṅkānāṃ vāmataḥ krama'; iti rītyāvedāścatvāraḥ tadvāme khaṃ śūnyam / tadvāme 'gnayastrayaḥ / tadvāme śarāḥ pañca / nanvevamitthamekapañcāśat caturguṇena caturadhikadviśatameva bhavati / tatkathametādṛśī saṃkhyeti cenna / ekasyaiva svajātīyena ekena svasvajātīyaiḥ pañcāśatā ca caturguṇane ekasyaiva caturadhikadviśatarūpatvam / evaṃ taduttarasya pūrveṇa saha cāturvidhyaṃ pūrvagaṇanāyāṃ praviṣṭamityataḥ tasya cāturvidhyasya agaṇyatvāt tasya dviśatarūpatvam / evaṃ taduttarasya pūrvaddhābhyāṃ catuścaturvidhatvasya agaṇyatvāt caturnyūnadviśatarūpatvam / evaṃ rītyā caramasya caturūpatvamātraṃ guṇyamiti bhavatyuktarūpā saṃkhyā / kāvyaprakāśe tu darśitakrameṇa kramaśo hrasamāvicāryya sarveṣāmeva caturadhikadviśatarūpatvena ekapañcāśata eva tādṛśasaṃkhyātvena "vedakhāgniviyaccandrāḥ'; ityevaṃ saṃkhyā eva utsargasiddhā darśitāḥ / vastutastu atyantavicāre vedakhāgniśararūpā yā saṃkhyā granthakṛtā darśitā sāpi na sambhavati / tathā hi ekapañcāśata eva uktacāturvidhyaṃ na sambhavati, padaikadeśapadavyaṅgyayoḥ padavākyavyaṅgyayośca śabdaśaktyutthavyaṅgyayorarthāntarasaṃkramitavācyātyantatiraskṛtavācyavyaṅgyayośca ekavyañjakānupraveśarūpasaṃkarāsambhāvāt cāturvidhyābhāvāt / eṣu śuddhaikapañcāśanmīlanena saṃkhyāmāha---śuddhairiṣubāṇeti / vyācaṣṭe--śuddhairiti / yojanena saṃsthātuṃ yojanena /

Locanā:

(lo, ū) tadevamiti---evaṃ vyaṅgyasya padavākyagatatveṅgavṛttau pañcatriṃśadbhedāḥ saṃkhyātāḥ / tadanantaramarthaśaktyudbhavasya prabandhagatatvena dvādaśa / rasasya padāṃśavarṇaracanāprabandhagatatvena catvāra iti militvā dhvanikāvyasya ekapañcaśadbhedāḥ śuddhā ityarthaḥ / saṃkareṇeti / saṃkarasyāṅgāṅgibhāvaikavyañjakānupraveśasandehabhedāt tribhiḥ prakāraiḥ parasparanirapekṣayaikaprakārayā saṃsṛṣṭyā cānyo 'nyamiśraṇe śuddhabhedānāmeva pañcāśataḥ sambhūya vedāścatvāraḥ, kha śūnyam, agnayastrayaḥ, śarāḥ pañca; evaṃ"cāṅkavinyāse vailomyasya gaṇitaśāstraprasiddhatvāt"pañcasahastrāṇi; śatatrayaṃ catvāraśca bhedāḥ"5304" / tathā hi prathamabhedasya sajātīyamiśraṇe catvāro bhedāḥ; vijātīyaiḥ pañcāśatā pratyekaṃ dhvaninā vimaśraṇe catvāro bhedāḥ iti militvā caturadhikaṃ bhedaśatadvayaṃ dvitīyasya bhedaśatadvayameva / yadi prathamabhedasya dvitīyabhedena saha miśrayaṇaṃ; dvitīyabhedasya prathamabhedena saha tattadeveti / dvitīyabhede prathamabhedāpekṣayā catvāro bhedāḥ pātanīyāḥ / evaṃ tṛtīye 'ṣṭau caturthe dvādaśa iti krameṇānyeṣāmapi svakīyādyabhedāpekṣayā sarveṣāṃ bhedacatuṣṭayapātanam / śuddhairiti /

iṣavaḥ pañcabāṇāḥ; pañca agrayaḥ trayaḥ sāyakāḥ pañca evaṃ pañcasahastrāṇi śatatrayaṃ pañcāśat pañca ca;"5355"
jratra agrimāgrimabhedasya yojane ekaikabhedahrāsāt evaṃ prakāreṇa evaṃ yojanaṃ bhavati /
"eko rāśirdvidhā sthāpya ekamekādhikaṃ kuru /
samārddhenāsamo guṇyaḥ etat saṃkalitaṃ laghu" //

ityuktadiśā dvipañcāśadarddhena ṣaḍviṃśatyā ekapañcāśataṃ guṇayet / tathā ( 51n2 ) --2u26 / 51n26u1326saṃkhyā jāyante / teṣu caturbhirguṇiteṣu (1326u4u5304pañcasahastrāṇi caturadhikaṃ śatatrayaṃ saṃkīrṇṇabhedāḥ /

********** END OF COMMENTARY **********

diṅmātraṃ dūdāhriyate---
"atyunnatastayugā taralāyatākṣī dvāri sthitā tadupayānamahotsavāya /
sā pūrṇakumbhanavanīrajatoraṇastraksaṃbhāramaṅgalamayatnakṛtaṃ vidhatte" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) atyunnateti---pravāsādāgacchantaṃ patiṃ dvāri sthitvā dṛṣṭavatīṃ nāyikāṃ kasmiṃścinnivedayataḥ kasyaciduktiriyam / stanayugaṃ pūrṇṇakumbhau āyatamakṣiyugaṃ navanīrajatoraṇastraksambhāraḥ / rasadhvanyoriti---etat vākyavyaṅgyatvāt śṛṅgārasya / vvanipadamatra vyaṅgyarasaparam / ekāśraya etat vākyam /

********** END OF COMMENTARY **********

atra stanāveva pūrṇakumbhau, dṛṣṭaya eva navanīrajastraja iti rūpakadhvanirasadhvanyorekāśrayānupraveśaḥ saṅkaraḥ /
"dhinvantyamūni madamūrcchadalidhvanīni dhūtādhvanīnahṛdayāni madhordināni /
nistandracandravadanāvadanāravindasaurabhyasauhṛdasagarvasamīraṇāni" //

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) dhvanyoḥ saṃsṛṣṭimāha---dhinvantyamūni iti / amūni madhaurdināni dhinvanti lokān prīṇayanti / kīdṛśāni-madena mūrcchan varddhamānaḥ alidhvaniryeṣu / tathā nistandra unnidraḥ candraḥ tādṛśavadanāyāḥ yad vadanāravindaṃ tasya saurabhyaṃ saugandhyaṃ tasya sauhṛdena saṃparkeṇa sagarvāḥ samīraṇā yatra tādṛśāni / atreti candrasya nidrābhāvāt tandrāpadasyāprakāśe lakṣaṇā samīraṇasyotkṛṣṭatvaṃ tadvyaṅgyam, tathā samīraṇasya garvābhāvāt utkṛṣṭe lakṣaṇā sukhasparśatvaṃ tadvyaṅgyam / eṣāṃ vyaṅgyānāṃ trividhasaṃkarābhāvāt ekapadasaṃsthitirūpā saṃsṛṣṭiḥ / tadāha--nistandretyādīti / idamupalakṣaṇam / alidhvanicandrasamīraṇaiḥ kāmoddīpakaiḥ vyaṅgyasya śṛṅgārasya apyatra pratītirityatastasya candrojjvalatvena samīraṇotkṛṣṭatvena tasya sukhasparśatvena ca lakṣaṇāmūlakavyaṅgye na prakarṣaṇādanugrāhyānugrāhakabhāvarupasaṃkaropyatraiva śloke bodhyaḥ /

saṃśayāspadarūpasaṅkarāścātra nodāhṛtaḥ /
tadudāharaṇaṃ ca kāvyaprakāśakṛtā dattamanveṣṭavyam /
yathā--- khaṇapāhuṇiā deara jāāe kiṃ pide bhāṇiā /
ruai paḍāhepilahīdharammi aṇuṇijvau vārāī //

"iti /
kṣaṇaprāghuṇikā devara jāyayā kimapi te bhaṇitā /
roditi paścād bhāgavalabhīgṛhe-anunīyatāṃ varākī //

iti saṃskṛtam / gṛhapatiprasaktāmupanāyikāmutsave tadgṛhāgatāṃ tatpatnyā bhartsitāṃ paścāt gṛhe rudatīmanunetuṃ gṛhapatijyeṣṭhabhrātṛpatnyāḥ sopahāsoktiriyam / atra kṣaṇa utsavastatra prāghuṇakā abhyāgatā utsavāgatetyarthaḥ / taddevara sā te tava jāyayākimapyapriyaṃ bhaṇitā satī paścādvalabhīgṛhe roditīti / tādṛśī varākī duḥ khitā anunīyatāmityarthaḥ / bhavatā iti śeṣaḥ / atra ca anunayo vācyārthaḥ / tadvyaṅgya upabhoga iti / ayaṃ kiṃ svataḥ sambhavivastuvyaṅgyavastudhvaniḥ kiṃvā anunayapade upabhogalakṣaṇā; tadvyaṅgya tasyāḥ duḥ khāpasāraṇamityayamarthāntarasaṃkramitavācyalakṣaṇā mūladhvaniriti dhvanyoḥ saṃśayāspadatvam / etādṛśavyaṅgayopayogāya paścādgṛhamuktaṃ nirjanatvāt /

Locanā:

(lo, ṛ) dhinvantīti---dhinvanti prāṇayanti / adhvanīnāḥ pathikāḥ nastandrasauhṛdasagarvaśabdā nirmalādyabhāvaprauḍharūpārthaparyyavasānādatyantatiraskṛtavācyāḥ /

********** END OF COMMENTARY **********

atra nistandretyādilakṣaṇāmūladhvanīnāṃ saṃsṛṣṭiḥ / atha guṇībhūtavyaṅgyam--- aparaṃ tu guṇībhūtavyaṅgyaṃ vācyādanuttame vyaṅgye / aparaṃ kāvyam /

anuttamatvaṃ nyūnatayā sāmyena ca saṃbhavati /
tatra syāditarāṅgakākvākṣiptaṃ ca vācyasiddhyṅgam // VisSd_4.13 //

saṃdigdhaprādhānyaṃ tulyaprādhānyamasphuṭamagūḍham /
vyaṅgyamasundaramevaṃ bhedāstasyoditā aṣṭau // VisSd_4.14 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) guṇī bhūtavyaṅgyakāvyamāha--atheti / kāvyamanuttamatvamiti / vyaṅgyānuttamatvena kāvyānuttamatvam / bhedāstasyoditi iti--tasya guṇībhūtavyaṅgyakāvyasya evamaṣṭavidhavyaṅgyabhedāt tasyāṣṭau bhedā uditā ityarthaḥ /

Locanā:

(lo, ṝ) evaṃ dhvanyākhyaṃ kāvyasya bhedaṃ nirupya guṇībhūtavyaṅgyamavatārayati atheti--tatra syāditi---kākkā ākṣiptaṃ vācyavat sphuṭīkṛtam / vācyasiddheraṅgaṃ kāraṇam / asphuṭaṃ sahṛdayānāmapi kleśapratyeyam / evaṃ pūrvavyaṅgyādbhedaḥ / asundaraṃ vācyāpakṛṣṭacamatkārakam / vyaṅgyamiti pratipadamanvayaḥ / bhedāḥ viśeṣāḥ /

********** END OF COMMENTARY **********

itarasya rasāderaṅgarasādivyaṅgyam /

yathā--
"ayaṃ sarasanotkarṣo pīnastanavimardanaḥ /
nābhyūjaghanasparśo nīvīvistraṃsanaḥ karaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) rasāderaṅgaṃ rasādi ityubhayatra ādipadāt bhāvādyaṅgatāpi rasādeḥ, evaṃ vācyāṅgatvamapi vastvalaṅkārayorityuktam / ayaṃ sa iti---bhūriśravasaḥ samarapatitaṃ hastamādāya rudatyāstatpatnyā uraktiriyam / atreti---rasotkarṣaṇādinā vyaṅgyaḥ śṛṅgāraḥ mṛtālambanakatvena rasatāmanāpanno mṛtālambanakasya karuṇasyāṅgam / rasatāpannasya tasya śṛṅgāreṇa prakarṣaṇāt pūrvānubhūtasukhasmaraṇe hi karuṇaprakarṣaḥ /

Locanā:

(lo, ḷ) yathoddeśamudājihīrṣuritarāṅgamiti vivṛṇoti, itarasyārthāt pradhānabhūtasya rasādeḥ, rasaśabdenātra bhāvādīnāmupagrahaḥ ādiśabdena vācyasyāṅgam utkarṣakārirasādi atrādiśabdādanuraṇanarūpam / ayaṃ sa iti ---idaṃ hi mahābhārate, samaracchinnaṃ bhūriśravaso hastamādāya tatkāntāyā vilapanam /

********** END OF COMMENTARY **********

atra śṛṅgāraḥ karuṇasyāṅgam /
"mānonnatāṃ praṇayinīmanunetukāmastvasainyasāgararavodratakarṇatāpaḥ /
hā !hā! kathaṃ nu bhavato ripurājadhānīprāsādasaṃtatiṣu tiṣṭhati kāmilokaḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) bhāvasyāṅgaṃ karuṇamāha---mānonnatāmiti / unnatamānāmityarthaḥ / hāheti trāsavijñāturvaktustadviṣayakaśokaḥ / bhavato ripurājadhānīprasādasantatiṣu kathaṃ kamilokastiṣṭhati iti anvayaḥ / atreti autsukyaṃ māninyanunayakāmanayā vyaṅgyam / tadviruddhaḥ trāsaḥ yathoktakarṇatāpapadavyaṅgya ityanayoḥ siddhiḥ / tādṛśasandiviśiṣṭānāṃ ripurājadhānīkāmilokānāṃ śocyāvasthājñāturvaktuḥ śokarūpaḥ karuṇo rājaviṣayaratibhāvasyāṅgamityarthaḥ / atra ca hāhāśabdaḥ krodhavyañjakahuṅkāravannirarthakaḥ / śokavyañjaka iti granthakṛto 'bhiprāyaḥ tadaiva vyaṅgyabhūtasya hāhāśabdapratipādyasya śokarūpakaruṇasya vyaṅgyatvopapatteḥ / hāhāśabdasya vācya eva śorūpaḥ karuṇaḥ / hāhetyukte śocāmīti pratītyā tadvacyatāsiddheḥ / anyathā gośabdasyāpi gairna vācyaḥ syāt / ato granthakṛtaḥ chidramevātra /

********** END OF COMMENTARY **********

atrautsukyatrāsasandhisaṃskṛtasya karuṇasya rājaviṣayaratāvaṅgabhāvaḥ /
"janasthāne bhrāntaṃ kanakamṛgatṛṣṇāndhitadhiyā vaco vaidehīti pratipadamudaśru pralapitam /
kṛtālaṅkābharturvadanaparipāṭīṣu ghaṭanā māyāptaṃ rāmatvaṃ kuśalavasutā na tvadhigatā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) vācyārthasyāṅgaṃ sādṛśyarūpaṃ vastvāha---janasthāna iti / daridrasyoktiriyam / mayā rāmatvaṃ prāptaṃ rāmasadṛśo 'haṃ jāta ityarthaḥ /

śabdātmakaṃ sādṛśyamāha---janasthāna iti /
mayā kanakarūpayā mṛgatṛṣṇayā marīcikāyāndhitadhiyā janānāṃ sthāne bhrāntam asāre saṃsāre kanakasyāpi tucchatvena tasyopādetvabhramajanakatvādupādeyajalabhramakanakamṛgṛṣṇayāndhitadhiyā bhrāntam /
mayā vai iti sambodhya pratipadaṃ sthāne dehīti vacaḥ /
mayā bharttuḥ īśvarasya paripāṭīṣu paricaryyāsu aṃlamityarthakā ghaṭanā na kṛtā tadvat rāmeṇāpi laṅkābharttuḥ rāvaṇasya vadanānāṃ mukhānāṃ paripāṭyāṃ paripāṭanasya nimittamiṣughaṭanā kṛtā //

kintu kuśalaṃ dāridṣāpanāyakaṃ vasu dhanaṃ yasya tādṛśatā tu mayā na prāptā / atra tuśabdena rāmavāk chedāt rāmeṇa tu kuśalavasutā prāptā ityarthaḥ pratīyate--tatra ca kuśalavau sutau yasyāstādṛśī sītetyarthaḥ /

Locanā:

(lo, e) aṅgaparipoṣakatvād vācyāṅgabhūtamanuraṇanarūpaṃ śabdaśaktimūlamudāharati-evaṃ ca rasabhāvāderaṅgaṃ rasabhāvādi, vācyasya cānuraṇanarūpaṃ vyaḍgyamiti dvidhetyarthaḥ / janasthāna iti / janasthānaṃ-nagaragrāmādi, daṇḍakāraṇyaṃ ca / kanakaṃ prati mṛgatṛṣṇā viphalāśā, kanakamṛge tṛṣṇā ca vai niścitaṃ; dehi prayaccha; videhajā sītā ca / alaṃ vyartham / kābharttuḥ kutsitasvāminaḥ yad vadanaṃ tasya paripāṭīṣu paramparāsu laṅkābharttuḥ rāvaṇasya

vadanānāṃ mukhānāṃ paripāṭyāṃ paṅktau iṣughaṭanā śarayogaśca / kuśalam āyatiśuddhaṃ vasu dhanaṃ yasya evaṃbhūtatā, kuśalavau sutau yasyāḥ sā sītā ca /

********** END OF COMMENTARY **********

atra rāmatvaṃ prāptamityavacane 'pi śabdaśaktereva rāmatvamavagamyate / vacanena tu sādṛśyahetukatādātmyāropaṇamāviṣkurvatā tadropanamapākṛtam / tena vācyaṃ sādṛśyaṃ vākyārthānvayopapādakatayāṅkatāṃ nītam /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) atra viṣādādhikyavyañjakayā kuśalavasutāprāptyā prāptatatkāt rāmāt upamānād vailakṣaṇyarūpo vyatirekālaṅkāraḥ naño vācyaḥ / tatprakarṣakatayā rāmasādṛśyaṃ vyaṅgyam / tadaṅgamiti manasikṛtya vyaṅgyasya sādṛśyasya agūḍhatvāt guṇībhūtatvamupapādayitumāha--atra rāmatvamiti / avacane 'pīti anuktāvapītyarthaḥ / vacanetu iti / taduktau ityarthaḥ / tādātmyāropaṇaṃ rāmatvaprāptyā rāmatādātmyāropam / tadāropaśca sādṛśyamūlakaḥ ityāha---sādṛśyaheturiti---āviṣkurvātā vaktrā tad gopanaṃ dhvanitvahetutadrūḍhatvam / tadropanāt sādṛśyasya guṇībhūtatvamupapāditam / yadyapi ekaśabdarūpaṃ sādṛśyaṃ śrotragrāhyameva na tu vākyaṃ, vyaṅgyasyaiva ca guṇībhūtatve guṇībhūtavyaṅgyaṃ bhavati / tathāpi śabdasya sādṛśyatvena rūpeṇa vyaṅgyatvameva na śrotragrahyatvam / tathā ca tasyāparāṅgatvamupapādayati--tena vācyamiti---vyaṅgyamityarthaḥ / na ca tad gopanāt agūḍharūpaguṇībhūtavyaṅgyaprabheda evāyamiti vācyam / tathātve 'pi aparaṅgatānapāyāt / vācyārtho rāmavyatireko naño vācyaḥ, tatprakarṣānvayopapādakatayā ityarthaḥ / na tu rāmavyatirekasyānvayaniṣpādakatayā abādhitatvena tad vināpi tanniṣpatteḥ / prakarṣadvārāparāṅgatvācca / nanūpamānāpekṣayā upameyasyādhikaṃ vyatirekālaṅkāraḥ / sa ca sādṛśyahetukopamānatvaghaṭita eva / tathā ca vyatirekālaṅkāraśarīraghaṭakameva sādṛśyam; kathaṃ tatprakarṣakamiti cenna / ekaviśeṣaṇenāpi tad ghaṭanasambhave bahuviśeṣaṇasambhavāttatprakarṣakatvamapi labhyate tacca sahṛdayaikavedyam /

Locanā:

(lo, ai) atreti vacane tu rāmo 'smītyuktvā punaḥ sādṛśyahetukatādātmyaropaṇaṃ janasthāna ityādi vacanapratipādanenāpi labhyam / tadgopanaṃ vyaṅgyabhūtarāmatādātmyāropasya gopanam / vācyaṃ mayāptaṃ rāmatvamiti padābhidheyam / sādṛśyasya vyaṅgyato vyaṅgyatve 'pi sphuṭapratibhāsane vcyatvamuktam / vyaṅgyamiti pāṭhe tu sugamā eva vyākhyā / sādṛśyaṃ rāmeṇa sahetyarthaḥ / vākyaṃ janasthāna ityādi / evabharthaśaktimūlānuraṇanarūpasya vyaṅgyasyāpi vyaṅgyatve udāhāryyam

********** END OF COMMENTARY **********

kākvākṣiptaṃ yathā---
"mathnāmi kauravaśataṃ samare na kopādduḥśāsanasya rudhiraṃ na pibāmyutarastaḥ /
saṃcūrṇayāmi gadayā na suyodhanorūṃ sandhi karotu bhavatāṃ nṛpatiḥ paṇena" //

atra mathnāmyevetyādivyaṅgyaṃ vācyasya niṣedhasya sahabhāvenaiva sthitam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) kākkākṣiptamiti---kākkā uccāraṇena śiraścālanasahakṛtadhvaniviśeṣaṇākṣiptam / śābdabodhasya prāk padārthavidhayā sahasā pratyāyitamityarthaḥ / mathnāmīti---duryoghanena saha sandhikaraṇe pravṛttaṃ yudhiṣṭhiraṃ śrutvā kuddhasya bhīmasya sahadevaṃ pratyuktiriyam / bhavatāmityanena asmākam asamīhitakāritvāt nāsmākaṃ nṛpatiriti sūcitam / suyodhanamiti duryodhanasyāparaṃ nāma / kṛtakauravaśatavadhapratījñasya tatkrodhasattvena mathnāmītyuktirbādhitārthā / ato nañaḥ śiraścālanasahakṛtā kākuḥ pratīyate / tayā vyañjanayā aparanañor'thopasthāpanāt na mathnāmītyartho labhyate / tacca mathanāyogavyavacchedarūpam / tadāha---atra mathnāmyeveti / ādipadāt pibāmyeva ityādikaṃ bodhyam / ityādi vyaṅgyamiti---ityādi ekadeśarūpaṃ vyaṅgyamityevārthaḥ / evakārārthaka nañdvaye ekanañarthasyaiva vyaṅgyatvāt /

Locanā:

(lo, o) sahabhāvenaiva sthitamityanena dhvanitvanirāsaḥ /

********** END OF COMMENTARY **********

"dīpayan rodasīrandhrameṣa jvalati sarvataḥ /
pratāpastava rājendra ! vairivaṃśadavānalaḥ" //

atrānvayasya veṇutvāropaṇarūpo vyaṅgyaḥ pratāpasya dāvānalatvāropasiddhyaṅgam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) vācyasiddhyaṅgamudāharati---anupannasya vācyārthasya yad vyaṅgyānvayenaiva siddhiḥ tādṛśaṃ vyaṅgyaṃ vācyasiddhyaṅgam / dīpayanniti---ropasīrandhraṃ dyāvāpṛthivyorantarālam / atreti / anvayasāya vairikulasya vaṃśapadavācyasya veṇutvaropaṇarūpo vyaṅgaya iti kulaveṇudvayārthakasya vaṃśapadasya prakaraṇāt kule niyantraṇena veṇo stad vyaṅgyatvena tadrūpaṇasyāpi vyaṅgyatvāt davānalatvāropasiddhyaṅgamiti kule davā nalavādhena veṇāveda tad bādhāt / atredamavadheyam / yadi prakaraṇavaśāt anekārthasya vaṃśapadasya prathamaṃ kulabodhakatvam; tadaiva veṇurūpor'tho vyaṅgyo bhavati tadeva tu na; davānalasya kule bhādhāt / kintu kulaveṇyorubhayorekadā eva davānalānvayārthaṃ tātparyyād vaṃśayorupasthityā arthadvayameva vācyam / natu veṇurūpor'tho vyaṅgyastathā ca paramparitarūpamevedaṃ veṇutvarūpaṇasya davānalarūpaṇakāraṇatvāt tad vakṣyati svayameva--- "yatra kasyacidāropaḥ parāropasya kāraṇam /

tat paramparitam /
iti /
udāhariṣyati ca--- "āhave jagaduddaṇḍarājamaṇḍalarāhave /
śrīnṛsiṃhamahīpāla ! svaststu tava bāhave //

"iti atra hi rājamaṇḍalasya grāsakarūpasambandhitayā rāhuvādhāt bāhau rāhurūpaṇamanupapannamato nṛpamaṇḍale candramaṇḍalatvasyāropo bāhau rāhurupaṇakāraṇamiti / ata eva kāvyaprakāśakṛtāpi sadvaṃśamuktāmaṇirityatra rājño muktāmaṇyāropaṇasya satkule bādhāt satkule saha veṇuropaṇaṃ tatkāraṇamityuktam / ato dīpayan rodasīrandhramityādikaṃ paramparitarūpakodāharaṇameva, na vācyasiddhyaṅgodāharaṇam /

anyathā svokteḥ kāvyaprakāśakṛdukteśca virodhāpatteḥ /
na hi dīpayan ityādau āhave jagaduddaṇḍetyādau ca ekasya vācyasiddhyaṅgatvamanyasya paramparitarūpakatvamityatravinigamakaṃ nāsti /
vācyasiddhyaṅgodāharaṇaṃ tu-- "gacchāmyacyuta ! darśanena bhavataḥ kiṃ tṛptirutpadyate kintvevaṃ vijanasthagrerhatajanaḥ sambhāvayatyanyathā /
ityāmantraṇabhaṅgisūcitavṛthāvasthānakhedāhasā-- māśliṣyan pulakotkarāñcitatanugopī hariḥ pātu vāḥ //

"iti kāvyaprakāśakṛdbhirdattamevānveṣṭavyam / tathā hi ityāmantraṇetyādirvācyārthaḥ / pūrvārddhāmantraṇetyādivākyārthasya apratītikāle asiddhestad-vyaṅgyārthasya he acyuta ! madvidhanāyikādarśanenāpi dhairyyacyutarahita ityevaṃvidhāyāḥ bhaṅgyāḥ pratītyaiva siddhayati / na ca nṛpamaṇḍale candramaṇḍalāropaṇamapi vyaṅgyaṃ sadevālaṅkāraḥ / tathā ca paramparitarūpakālaṅkāravācyasiddhyaṅgayoḥ saṃkara eveti vācyam / vyaṅgyatve 'laṅkāratvābhāvasya brahmaṇaśramaṇetyādinā eva uktatvāt / prathamaṃ nṛpamaṇḍale rāhoranvayāsambhāvena rājamaṇḍalapadādekadaiva nṛpacandramaṇaaḍalayoḥ upasthityā drayorapi vācyatvācca / nanu tatkatham--- bhramimaratimalasahṛdayatāṃ praṇayaṃ mūrcchāṃ tamaḥ śarīrasādam / maraṇaṃ ca jaladadabhujagajaṃ prasahya kurute viṣaṃ viyoginīnām / "ityatra viśeṣajale rūpetaṃ halāhalaṃ vyaṅgyaṃ bhujagarupaṇasiddhikṛdityuktyā halāhalasya vyaṅgyatvamuktvā kāvyaprakāśakṛtā vācyasiddhyaṅgodāharaṇatvena taduktamiti cenna / tatra uddīpakatayā prākaraṇikamanekārthasya viṣaśabdasyārtho jalam ityato 'prākaraṇikaṃ halāhalaṃ vyaṅgyamityuktam / na ca dīpayannityatrāpi prākaraṇikatvena vaṃśapadārthakulavācyaṃ veṇustu aprākaraṇiko vyaṅgya eveti vācyam / davānalarūpaṇasyāpi tātparyyaviṣayatvena tasya kule bādhena tadupapādanatayā veṇorapi prākaraṇikatvāt / anyathā "āhave jagaduddaṇda"ityādāvapi paramparitarūpakaṃ na syāt / kintu vācyasiddhyahgameva tadapi syāt / bhramimaratimityādau tu jalade bhujagarūpaṇaṃ śyāmatvenāpakāritvena ca jale halāhalarūpaṇaṃ vināpi āpātataḥ siddhatyeveti halāhalamaprākaraṇikamityato vyaṅgyameva / parantu praṇidhāne sati jalasya bhujagajanyatvāsambhavena bhajagarūpaṇāsiddhyā tatsiddhikāritvena paścājjale halāhalarūpaṇamiti /

********** END OF COMMENTARY **********

"harastu kiṃcitparivṛttadhairyaḥ--" ityādau ((22.pṛ dṛ) vilocanavyapāralāṣayoḥ prādhānye saṃdehaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) saṃdigdhaprādhānyamāha---harastviti / prādhānyaṃ rasavyañjakatayā vyajyate rase / kiṃ vācyārthena kiṃ vā vyaṅgyārthena vyañjito 'yaṃ ityevaṃ sandehaviṣayatvaṃ tattvam / halastviti kumārasambhave ākālike vasante jāte sarveṣāmeva kāmodreke sati halasyāpi kiñcit tathātvavarṇanamidam / candrodayasyārambhe natu candrasyodaye tadānīmevāmburāśerdheryyaparivṛtteḥ kiñcittvāt / atreti---prādhānyasandeho harasya śṛṅgāravyañjakatāsandehaḥ / vilocanavyāpāro hi vācyaḥ / cumbanābhilāṣastu vyaṅgyaḥ taddvayamapi śṛṅgāranubhāvastat kena raso vyañjita iti sandehāt / na ca dvābhyāmeva vyajyatāṃ, tathā ca tulyaprādhānyodāharaṇameva hadamastviti vācyam / dhairyyaparivṛtteḥ kiñcittvena cumbanābhilāṣo jāto na vā; iti sandehena nadīyarasavyañjakatāyā api tadadhīnasandehāt ata eva vācyārthena tadvyañjanamapi saṃdigdhameva /

Locanā:

(lo, au) sandehaḥ--dvayorapi rasābhivyañjakatvāviśeṣāt /

********** END OF COMMENTARY **********

brāhmaṇātikramatyāgo bhavatāmeva bhūtaye /
jāmadagnayaśca vo mittramanyathā durmanāyate" //

atra paraśurāmo rakṣaḥkulakṣayaṃ kariṣyatīti vyaṅgyasya vācyasya ca samaṃprādhānyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) tulyaprādhānyamāha---brāhmaṇeti---digvijaye paraśurāmaṃ jigīṣuṃ rāvaṇaṃ prati tadamātyasya tattrāsakavākyamidam / bhavatāmeva bhūtaye na tu svārtha bravīmītyarthaḥ / tatheti---brāhmaṇa ityarthaḥ / mitrāmityatra cārtho gamyaḥ mitraṃ cetyarthaḥ / anyatheti atikrame ityarthaḥ / durmanāyata ityatra bhaviṣyatsāmīpye varttamānā / samaṃprādhānyamiti--yathoktavyaṅgyārthasyāpyatra niṃścitatvena dvayorapi rāvaṇatrāsarūpavyabhicāribhāve vyañjakatvāt / vācyeṃna brāhmaṇātikrameṇāpi śāpato bhasmīkaraṇasambhāvanayā trāsāt /

Locanā:

(lo, a) vrāhmaṇeti--rāvaṇaṃ prati paraśurāmadūtasya vākyamidam / bhavatāṃ rakṣasāṃ mitre janmaprabhṛti nikhilarahasyavedī / atreti--atra vācyavyaṅgyayoḥ sāmadaṇḍayostulyatayaiva vairamocane paryyāptātvādaprastutapraśaṃsāvat parasparānapekṣayā camatkārāspadatvāt dvayorapi samaṃ prādhānyam /

********** END OF COMMENTARY **********

"sandhau sarvasvaharaṇaṃ vigrahe prāṇanigrahaḥ /
allāvadīnanṛpatau na sandhirna ca vigrahaḥ" //

atrāllāvadīnākhye nṛpatau dānasāmādimantareṇa nānyaḥ praśamopāya iti vyaṅgyaṃ vyutpannānāmapi jhaṭityasphuṭam /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) asphuṭamāha sandhāviti---vidagdhānāmapi kaṣṭagmyaṃ vyaṅgyamasphuṭam / jhaṭityasphuṭamiti tat praśamopāyo nāstyeva iti hi vyaṅgyamāpātataḥ pratibhāti / yathoktaṃ vyaṅgyaṃ tu kṛchragamyam / taddhi jīvanarakṣārthaṃ sarvasvadānenāpi sandhikaraṇīya ityevaṃrūpam /

Locanā:

(lo, ā) pūrvatra sandahālaṅkāravat saṃdigdhatvam / nānya upaśamopāya iti vyaṅgyam / prāṇanigrahe prāpte dhanatyāgādeḥ īṣatkaratvābhiprāyoṇetyarthaḥ /

********** END OF COMMENTARY **********

"anena lokaguruṇā satāṃ dharmopadeśinā /
ahaṃ vratavatī svairamuktena kimataḥ param" //

atra pratīyamāno 'pi śākyamunestiryagyoṣiti bālātkāropabhogaḥ sphuṭatayā vācyāyamāna ityagūḍham /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) agūḍhamāha---aneneti / śākyamuninā balādupabhoktumupakramyamāṇāyāḥ tairthikayoṣita uktiriyam / ahaṃ vratavatīti dharmopadeśinaḥ asya upabhogo mama vratabhaṅgāya no bhaviṣyatītyato 'haṃ vratavatyeva ityarthaḥ / svairaṃ svacchandam ataḥ param uktena kiṃ prayojanamityarthaḥ / atreti--pratīyamāno 'pi vyajyamāno 'pi / pratīyamānasya prāyaśo 'sphuṭatvena sphuṭatve tad virodhe 'trāpikāraḥ sphuṭatayeti---prabandhaślokātprakaraṇavaśād balātkaropabhogajñānāt sphuṭatā /

Locanā:

(lo, i) anenetyādau arthaśaktimūlānuraṇanarūpavyaṅgyasyāgūḍhatvam / atyantatiraskṛtavācyasyāgūḍhatvaṃ yathā--- "etad vibhāti caramācalacūlacumbī hiṇḍīrapiṇḍaruciśītamarīcibimbam / prajjvālitasya rajanīṃ madanānalasya dhūmaṃ dadhat prakaṭalāñchanakaitavena" / atra cumbīti pade vadanasaṃsargarūpasāyarthasyāsambhavāt saṃsargamātraṃ lakṣyaṃta tadatiśayaścābhidheyavat sphuṭaṃ pratīyate / ********** END OF COMMENTARY **********

"vāṇīrakuḍaṅguḍḍīṇasauṇikolāhaṇaṃ suṇantīe /
gharakammavāvaḍāe bahue sīanti āṅgāiṃ" //

atra dattasaṃketaḥ jaścillatāgṛhaṃ praviṣṭa iti vyaṅgyāt "sīdantyaṅgani" iti vācyasya camatkāraḥ sahṛdayasaṃvedya ityasundaram /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) asundaramāha--vāṇīreti /
vācyārthānnyūnacamatkārivyaṅgyamasundaram /
"vānīrakuñjoḍḍīnaśakunikolāhalaṃ śṛṇvantyāḥ /
gṛhakarmavyāpṛtāyā vadhvāḥ sīdantyaṅgāni" //

iti saṃskṛtam / vānīrakuñje kṛtasaṃketāyā gṛhakarmavyāpārāt tatra gantumaśaktāyā vadhvā aṅgāvasādavarṇanamidam / atreti--praviṣṭa ityantamātraṃ na vyaṅgyaṃ vadhvāstatrāgamanasyāpi tadīyapakṣikolāhalaśravaṇādhīnāṅgāvasādena vyaṅgyatvāt / tathā ceti--vyaṅgyādityatra ityādi vyaṅgyādityarthaḥ vācyasya camatkāra iti vadhvā vipralambhavyañjakatvena hyatra camatkāraḥ / sa cātroddīpakaśakunikolāhalaśravaṇādhīnāvasādasya vipralambhaṃ vinā anyato 'sambhavāt tatpratītyavaśyambhāvena saṃketasthale vadhvā agamanāduktāṅgāvasādasahakāraṃ vinā na vipralambhapratītyavaśyambhāvaḥ / vadhvā īdṛśakāryyatyāgenāpi tatrāgamanasambhavādṛte vācyāṅgāvasādamukhaprekṣatvena tasya nyūnacamatkāritetyarthaḥ /

Locanā:

(lo, ī) vānīreti---vānīrakuñjoḍḍīnaśakunikolāhalaṃ śṛṇvantyāḥ /
gṛhakarmavyāpṛtāyā vadhvāḥ sīdantyaṅgāni //

vācyasya camatkāraḥ pradhānapratyāsatteradhikatvāt /

********** END OF COMMENTARY **********

kiñca yo dīpakatulyayogitādiṣūpamādyalaṅkāro vyaṅgyaḥ sa guṇībhūtavyaṅgya eva / kāvyasya dīpakādimukhenaiva camatkāravidhāyitvāt /

taduktaṃ dhvanikṛtā--
"alaṅkārāntarasyāpi pratītau yatra bhāsate /
tatparatvaṃ na kāvyasya nāsau mārgo dhvanermataḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) asundarasya bahūnyudāharaṇāni sambhavantīti darśayitumāha---kiñca yo dīpaketi / bahūpamānānāmekadharmānvayo dīpakam / upameyopamānānāmekadharmmānvayastulyayogitā / sarvatraiva vyañjanayā upamā pratīyate / asyāśca guṇībhūtatve hetumāha---kāvyasyeti / alaṅkārāntarasyāpi pratītau satyāṃ yaccālaṅkārāntaraṃ bhasata ityarthaḥ / kāvyasya na tatparatvaṃ, camatkāranutkaṭatvena tattattātparyyakatvam / ato bhāsamānālaṅkārarūposau na dhvanermārga ityarthaḥ / yatreti pāṭhe tu yatra kāvye bhāsate ityalaṅkāra iti kartṛpadamadhyāhāryyam /

Locanā:

(lo, u) idānīmanyatrāpi vyaṅgyasya guṇībhāvasthale dhvanibhramaṃ nirasyan āha---kiñceti / alaṅkārāntarasyāpīti / kāvyasya ca tatparatvaṃ na bhāsata iti sambandhaḥ /

********** END OF COMMENTARY **********

yatra ca śabdāntarādinā gopanakṛtacārutvasya viparyāsaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) anyamapi guṇībhūtavyaṅgyaprakāramāha yatreti---vyaṅgyārthasya gopanakṛtacārutve hi dhvanitvaṃ tad viparyyāso vyaktīkāraṇaṃ yatra śabdāntarādinā kriyate so 'gūḍharūpaguṇībhūtavyaṅgyaprabheda ityarthaḥ /

********** END OF COMMENTARY **********

yathā---
"dṛṣṭyā keśava ! goparāgahṛtayā kiṃcinna dṛṣṭaṃ mayā tenātra skhalitāsmi nātha ! patitāṃ kiṃ nāma nālambase /
ekastvaṃ viṣameṣu khinnamanasāṃ sarvābalānāṃ gatir- gopyevaṃ gaditaḥ saleśamavatādroṣṭhe harirvaściram" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) dṛṣṭyeti---keśavaṃ dṛṣṭvā madanāndhatayā goṣṭe patitāyā gopyāḥ saleśaṃ saśleṣaṃ gadito hariściramavatāt / dṛṣṭyetyādi--saśleṣoktiḥ tatra vācyārtho yathā---he keśava gavāṃ parāgeṇa rajasā hṛtayā naṣṭayā dṛṣṭyā mayā kiñcit na dṛṣṭam / tena hetunā atra skhalitā / #āsmi patitāsmi / he nātha ! patitāṃ māṃ kiṃ nālambase / kathamālambiṣye ityatrāha---ekastvamiti---viṣameṣūñcanīceṣu vartmasu khinnamanasāṃ patnena klāntahṛdayānāṃ sarvābalānāṃ sakalabalarahitānāṃ strīṇāṃ puṃsāṃ ca yatastvaṃ gatiriti / vyaṅgyārtho yathā-he keśava gopa gopālaka / rāgeṇa tvayyanurāgeṇa hṛtayā dṛṣṭyā mayā kiñcinnijatiroṣādikaṃ na dṛṣṭam / tenātra goṣṭhe skhalitāsmi āgatāsmi / he nātha ! patitāṃ patibhāvaṃ bharttṛtvaṃ kiṃ nāma nālambase nāśrayasi / yato viṣameṣuṇā pañceṣuṇā khinnamanasāṃ sarvāsām abalānāṃ tvameko gatiriti /

Locanā:

(lo, ū) dṛṣṭyeti---gavāṃ parāgeṇa rajasā hṛtayā tiraskṛtayā / gāḥ indriyāṇi sambhāgadānādinā pātīti gopaḥ tasmin gope tvayi, rāgeṇa pramṇā hṛtayā vaśīkṛtayā skhalitā bhraṣṭapādā gatadhairyyā ca / atha patitāṃ mārgapatitāṃ dhavatvaṃ ca nāvalambase na dhārayasi na parigṛhaṇāsi ca / viṣameṣu uccanīcasthāneṣu, viṣameṣuḥ kāmaḥ tena ca khinnamanasām / abalānāṃ durbalānāṃ strīṇāṃ ca /

********** END OF COMMENTARY **********

atra goparāgādiśabdānāṃ gope rāga ityādivyaṅgyārthānāṃ saleśamiti padena sphuṭatayāvabhāsaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) sphuṭayeti---śleṣavaśādeva tatpratīteḥ saleśapadena tat sphuṭīkaraṇam / rasābhāsa iti boddhṛṇāmalpasantoṣa ityarthaḥ / na tvanaucityapravarttitarūparasābhāsaḥ tad gopane 'pi paranāyakaviṣayatvena tadavaśyaṃbhāvāt /

********** END OF COMMENTARY **********

saleśamiti padasya parityāge dhvanireva / kiñca / yatra vastvalaṅkārasādirūpavyaṅgyānāṃ rasābhyantare guṇībhāvastatra pradhānakṛta eva kāvyavyavahāraḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) kvacittu vyaṅgye guṇībhūte 'pi dhvanikāvyavyavahāra eva na guṇībhūtavyavahāra ityāha---kiñcātra yatra vastviti / rasābhyāntare pradhānībhūtarasādau / tatra pradhānakṛta eveti vyavahāro dhvanivyavahāraḥ /

na cedaṃ kathamupapadyate īdṛśasthale 'parāṅgākhyaguṇībhūtavyaṅgyasyaivoktatvāt iti vācyam, yatra guṇībhūtānāmalaṅkārasādīnāmaṅgijanakatvameva natvaṅgi prakarṣakatvaṃ tatraivāṅgino vyañjakaviśeṣaṇatvenāṅgina eṣa camatkāritvāt dhvanivyavahārat /
yathā ca calāpāṅgāṃ dṛṣṭimityatra madhukarakāmukarūpālaṅkārasya vyaṅgyasya hatā iti vyañjakaviśeṣalabhyavyaṅgyavipralambhapratijanakatvāt nāparāṅgatvaṃ kintu vipralambhadhvanitvameva /
yathā--- "jāne kopaparāṅmukhī priyatamā svapne 'dya dṛṣṭā mayā mā māṃ saṃspṛśa pāṇineti rudatī gantuṃ pravṛttā tataḥ /
no yāvat parirabhya cāṭukaśatairāśvāsayāmi priyāṃ bhratastāvadahaṃ śaṭhena vidhinā nidrāharidrīkṛtaḥ" //

ityatra vidhiṃ pratyasūyādhvanireva śaṭhapadena vyañjakaviśeṣeṇa vyaktaḥ / no yāvadāśvāsayāmi ityanena vyaṅgyasya vipralambhasya tu asūyājanakatvameva nāsūyāprakarṣakatvamityato nāparāṅgatvamityādi svayamūhyam /

Locanā:

(lo, ṛ) kiñcātreti / pradhānena rasenaiva kāvyavyavahāro na tu guṇībhūtavyaṅgyena / tathā ca tatrottamakāvyatvameva ityarthaḥ yathā"ayaṃ sa rasanotkarṣo"tyādaveva hi tatra śṛṅgārasya guṇībhāve 'pi taṃ bhāgamavalambya madhyamakāvyavyavahāro 'pi na karttavyaḥ /

********** END OF COMMENTARY **********

taduktaṃ tenaiva---
"prakāro 'yaṃ guṇībhūtavyahgyo 'pi dhvanirūpatām /
dhatte rasāditātparyaparyālocanayā punaḥ" //

iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) prakāro 'yamiti---rasāditātparyyaparyyālocanamaṅgībhūtarasāderaṅgādijanyatvādino tatraiva tātparyyaparyyālocanam / kvacittu prakāraṇagmye vastuni tātparyyasattvena aṅgībhūtarasādau tātparyyābhāve 'pi āpātataścamatkāribhistairaṅgabhūtai rasādyaireva parāṅgavyavahāra ityāha /

********** END OF COMMENTARY **********

yatra tu---"yatronmadānāṃ pramadājanānāmabhraṃlihaḥ śoṇamaṇīmayakhaḥ /
saṃdhyābhramaṃ prāpnutākāṇḍe 'pyanaṅgane pathyavidhiṃ vidhatte" //

************* COMMENTARY *************

Vijñapriyā:

(vi, da) yatra tu yatronmadānāmiti---atra pure 'bhraṃlihaḥ meghasparśo śoṇamaṇīmayūkhaḥ padmarāgamaṇīnāṃ raśmiḥ / sandhyābhramaṃ tādṛśaraśmisañcaraṇādeva sandhyākāle iti bhrāntiṃ prāpnuvatāmunmadānāṃ madanamattānāṃ pramadājanānāmanaṅganepathyavidhiṃ kāmasambhogaveśaṃ vidhatta ityanvayaḥ / sandhyākāle pramadānāmanaṅgakrīḍārthanepathyavidhānāt /

********** END OF COMMENTARY **********

ityādau rasādīnāṃ nagarīvṛttāntādivastumātreṅgatvam, tatra teṣāmatātparyaviṣayatve 'pi taireva guṇībhūtaiḥ kāvyavyavahāraḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) atra hi prakaraṇāt purāprakarṣe tātparyyasattvena anaṅganepathyavidhānavyaṅgyasya śṛṅgārasya tātparyyaviṣayatvābhāve 'pi āpātataścamatkāritvalābhenaivāparāṅgavyavahāraḥ /

********** END OF COMMENTARY **********

taduktamasmadgotrakavipaṇiḍatamukhyaśrīcaṇḍīdāsapādaiḥ-vākyā (kāvyār)thasyākhaṇḍabuddhivedyatayā tanmayībhāvenāsvādadaśāyaṃ guṇapradhānabhāvāvabhāsastāvannānubhūyate, kālāntare tu prakaraṇādiparyālocanayā bhavannapyasau na kāvyavyavadeśaṃvyāhantumīśaḥ, tasyāsvādamātrayattatvāt" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) kāvyārthasyākhaṇḍeti---prakṛte kāvyārthaḥ anaṅganepathyavyaṅgyaḥ śṛṅgāraḥ / tasya vibhāvādinānāpadārthaghaṭitatve 'pi prapānakarasanyāyenākhaṇḍabuddhivedyatvaṃ; boddhustanmayībhāvenā'svādadaśāyāṃ śṛṅgāro guṇaḥ / purīprakarṣaḥ pradhānamityavabhāsastāvadāpātato nānubhūyata ityarthaḥ / tatra āpātatastadananubhave 'pi uttarakālaṃ prakaraṇādiparyyālocanayā purīprakarṣaprādhānyāvagamo bhavannapi kāvyasya guṇībhūtavyaṅgyavyapadeśaṃ vyāhantuṃ neśa ityarthaḥ / atra hetumāha---tasyeti / asya kāvyavyavahārasya āsvādamātrāyattatvādityarthaḥ / tathāca apradhānenāpi śṛṅgāreṇā'svādāt na guṇībhūtavyaṅgyavyapadeśa ityarthaḥ /

Locanā:

(lo, ṝ) yatreti---asau guṇapradhānabhāvābhāsaḥ / kāvyavyapadeśaṃ prādhānyadarśanena mūḍhamatibhiḥ apekṣaṇīyam /

********** END OF COMMENTARY **********

keciccitrākhyaṃ tṛtīyaṃ kāvyabhedamicchanti / tadāhuḥ--- "śabdacitraṃ vācyacitramavyaṅgyaṃ tvavaraṃ smṛtam" / iti /

Locanā:

(lo, ḷ) citramiti---guṇālaṅkārayuktam / avaraṃ madhyamam /

********** END OF COMMENTARY **********

tanna, yadi hi avyaṅgyatvena vyaṅgyābhāvastadā tasya kāvyatvamapi nāstīti prāgevoktam /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) kāvyaprakāśakṛtā citrākhyaṃ tṛtīyaṃ kāvyamucyate taddūṣayitumāha---keciditi / taddūṣayituṃ vitarkayati / tanna yadi hīti, kāvyatvamapi nāstīti / saguṇāviti taiḥ kāvyalakṣaṇe kṛte vyaṅgyarasadvāreṇaiva ca saguṇatvena vyaṅgyābhāve saguṇatvābhāvāt kāvyatvaṃ nāstītyarthaḥ /

********** END OF COMMENTARY **********

īṣadvyaṅgyatvamiti cet , kiṃ nāmeṣadvyaṅgyatvam ? āsvādyavyaṅgyatvam, anāsvādyavyaṅgyatvaṃ vā ? ādye prācīnabhedayorevāntaḥ pātaḥ / dvitīye tvakāvyatvam / yadi cāsvādyatvaṃ tadākṣudratvameva kṣudratāyāmanāsvādyatvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) ādye āsvādyatve prācīnabhedayoḥ dhvaniguṇībhūtavyaṅgyayoḥ / dvitīye tviti---anāsvādyavyaṅgyatve ityarthaḥ / akāvyatvamiti / āsvādyavyaṅgyatve eva kāvayatvāṅgīkārāt idaṃ ca svakapolakalpitaṃ dūṣaṇam / anāsvādyavyaṅgyatve 'pyāsvādyālaṅkāratvena taiḥ kāvyatvāṅgīkārāt / nanu āsvādye eva tāratamyānna prācīnadvayāntarbhāva ityata āha---yadi cāsvādyatvamiti---tadā kṣudratvameveti---prācīnabhedadvayāt asyālpatvamevetyarthaḥ / astu tāvat kṣudratvaṃ tu kāvyatvāprayojakatvenānupādeyatvādanāsvādyatvameva ityāha---kṣudratāyāmiti---tathā ca dhvaniguṇībhūtavyaṅgyākhyaṃ dvayameva kāvyam / citrākhyaṃ padyaṃ na tu kāvyamiti bhāvaḥ /

Locanā:

(lo, e) prācīnabhedayoḥ dhvaniguṇībhūtavyaṅgyayoreva /

********** END OF COMMENTARY **********

taduktaṃ dhvanikṛtā---
"pradhānaguṇabhāvābhyāṃ vyaṅgyasyaivaṃ vyavasthite /
ubhe kāvye tato 'nyadyattaccitramabhidhīyate" //

iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) ata eva dhvanikāroktasaṃvādamāha---yaduktamiti /

evamuktaprabandhena vyaṅgyasya pradhānaguṇabhāvābhyām ubha eva kāvye vyavasthite /
tato 'nyattu citrākhyapadyameva na tu kāvyamityarthaḥ /
tatra kāvyavyavahārastu sādharmyād gauṇa iti bhāvaḥ /
iti śrīmaheśvaranyāyālaṅkārabhaṭṭācāryyāviricitāyāṃ sāhityadarpaṇaṭīkāyāṃ caturthaparicchedavivaraṇam //

Locanā:

(lo, ai) kāvyatvamācāryyasammatamityāha---taduktamiti / citraṃ vicitramātramāsvādābhāvāditi bhāvaḥ / nanu sarasatvameva kāvyasāmānyamiti nyāyasahastrairuktam; ucyate vakṣyate ca--tasya ca vyaṅgyasya prādhānyāprādhānyābhyāṃ dhvaniguṇībhūtavyaṅgyākhyau dvau bhedau, tayorapi pratyekaṃ vyaṅgyasya vastvalaṅkārasarūpatvena traividhyamityuktaprakāreṇātmanā eva ātmano bhedaḥ prabhedaśca / iti durupapādaḥ sāmānyalaśraṇaśca vyāpteḥ iti cet; atrocyate-yadi vayaṃ rasavattvākhyasya kāvyasāmānyalakṣaṇasya vastvalaṅkāravyaṅgyayoḥ kāvyabhedayorabhāvaṃ brūmaḥ tadaiṣa

doṣo, na tathā / "gato 'stamarka'; ityādivākyānāṃ "gāvo nirudhyantā'; mityādivyaṅgyeṣu tātparyye 'pina kāvyatm / kintu guṇībhūtayorvastvalaṅkārarūpayoḥ rapasavattvādeva kāvyatvamityuktatvāt / rasavata eva kāvyatvādityuktatvāttathā ceyamatra vyavasthā / rasavadeva kāvyaṃ; tacca kvacit vastudhvaninā śavalaṃ kvacidalaṅkāradhvaninā; kvacicchuddhañceti trividham / evaṃ guṇībhūtavyaṅgye 'pi traividhyaṃ boddhavyam / ata evāhuḥ---rasādyapekṣayā tu sarvaguṇābhāvavyabhicāra eva iti / nanu tarhi kathaṃ niḥśeṣacyutacandanamityādau vastudhvaneḥ prādhānyaṃ, tatra hi dautyakarmajīvikāyāṃ kṛtaghnāyāṃ tvayi tasmin adhame śaṭhe ca mama nāsūyā, kintu yadevaṃvidhāyāṃ tvayi viśvasimi, tathāvidhe ca tasmin anuraktāsmi, tadevaṃvañcanāsahastrajanitaprauḍhaparitāpāyāstu mama yuktameveti vipralambhaprabhederṣyāmānavyabhicāranirvedadhvaniḥ pradhānam / tadaṅgastu lakṣaṇāmūladhvaniriti cet, maivam / vācyataḥ prādhānyāprādhānyamātreṇa vastudhvaniguṇībhūtavyaṅgyābhyupagamāt / "prādhānyāprādhānye ca pradhānabhūtāsvādapratyāsaktayapratyāsaktyapekṣe eva" iti nyāyavidāmabhyupagamāt / nanvevamalaṃ yathākathañcit prādhānyamupakalpya vastvalaṅkārarūpayordhvaniguṇībhūtavyaṅgyoḥ kāvyavyavahārapravarttakoktyā rasadhvanināpi sa nivarttatāmiti cet, atrāha kāvyaprakāśakāraḥ---"samanantaroktaṃ yadyapi sa nāsti kaścidviṣaya iti / pradhānaṃ cāpātamātreṇa āparyantaṃ pradhānena rasena eva vyapadeśaḥ" / tathā tenaivoktamalaṅkāraprastāve---"rasādirūpastadvyaṅgyor'tholaṅkārāntaraṃ ca sarvatrāvyabhicārītyagaṇayitvā eva tadalaṅkārā udāhṛtāḥ" / iti / nanvevamalaṃ dhvaniguṇībhūtavyaṅgyākhyakāvyabhedakalpanayā / tayoralaṅkārebhyaḥ pṛthagapratīteriti cet, maivam / yatra khalu samāsoktyādyalaṅkāreṣu vyaṅgyasya vaiṣadyenāpi pratītiḥ, na teṣu dhvanerantarbhāvaḥ / vācyāpekṣayā vyaṅgyasya prādhānyābhāvāt /

yaduktaṃ dhvanikṛtā---
"kāvyasya yatrāpradhānyaṃ vācyamātrānuyāyinaḥ /
samāsoktyādayastatra vācyālaṅkṛtayaḥ sphuṭāḥ" //

iti

kiñca kvacit kadācit yatrālaṅkāre vyaṅgyasyāsvādaprakarṣakatvena prādhānyamapi yathāprastutapraśaṃsāyāṃ---
"jaṃ vellihiṇa ma asi jaṃ cāsi paraviraṃ pilaghemaṃ /
tamaṇḍe kohali ajjaṃ valaṃ piphuli haṃsi" //

ityādāvacamatkāraiṇaḥ kuṇḍākarṣaṇārthāt prastutāt gṛhakarmaratyā yuvānaṃ prati nāyikāyā aprasaṅganiṣedhāya prastutasya bālāyā yauvanodbhedakathanasya tasya dhvanau antarbhāvo 'stu, uktarītyā tasya mahāviṣayatvāt / evaṃ cālaṅkāreṣu guṇībhūtavyaṅgyasyāntarbhāve eṣa eva nyāyaḥ / kiñca dīpakatulyayogitādau yeyamupapādyālaṅkāṇṇāṃ pratītirna tatra guṇībhūtavyaṅgyākhyākāvyabhedāntaḥ pāto 'nāsvādyatvāt vyaṅgyasya, siṃ tvavarjanīyasannidhitvamātreṇāvasthiteḥ / ata eva kavipratibhāsaṃrambhagocaratvaṃ teṣu nāstīti vācyam / vānīrakuñje ityādau vyaṅgyasya nānāsvādyatvam, kintu vācyāpekṣayā āsvādapakarṣa iti teṣu ucito guṇībhūtavyaṅgyākhyakāvyavyavahāraḥ /

kathaṃ ca dhvaniguṇībhūtavyaṅgyayoralaṅkāreṣvantarbhāvaḥ, tayoraṅgitvāt /
alaṅkāraṇāṃ ca tadaṅgabhūtaśabdārthāśritatvāt /
taduktaṃ dhvanikṛtā eva---
"aṅgāśritāstvalaṅkārāḥ mantavyāḥ kaṭakādivat" //

ityalaṃ bahunā /

iti śrīsāhityadarpaṇalocane caturthaḥ paricchedaḥ /

********** END OF COMMENTARY **********

iti sāhityadarpaṇe dhvaniguṇībhūtavyaṅgyākhyakāvyabhedanirūpaṇo nāma caturthaḥ paricchedaḥ /

pañcamaḥ paricchedaḥ

atha keyamabhinavā vyañjanā nāma vṛttirityucyate---

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) vyaṅgyabhedāt kāvyabhedasya uktatvād vyaṅgyasya ca vyañjanāvṛttigamyatvād vyañjanāṃ pṛcchati---atha keyamiti / abhinaveti / ālaṅkārikairevasvīkṛtatvena abhinavatvam /

Locanā:

(lo, a) idānīṃ samanantaroktakāvyabhedadvayasya vyañjanāvyāpārasiddhyadhīnatvena tatra vipratipattiṃ nirācikīrṣuḥ prathamaṃ paricchedamārabhamāṇaḥ prathamamabhidhādiprācīnavṛttivedyatvanirāsikāṃ prathamakārikāmavatārayati--atheti / kā--kiṃ pramāṇā / iyaṃ samanantaroktā kāvyabhedadvayasya sādhikā / abhināvā---aśilaśāstrārthatattvavedinaḥ kāvyapuruṣasyāvatārāt śrīmadānandavardhanācāryāt prācīnairācāryairapradarśitā /

********** END OF COMMENTARY **********

vṛttīnāṃ viśrānterabhidhātatparyalakṣaṇākhyānām /
aṅgīkāryā turyā vṛttirbodhe rasādīnām // VisSd_5.1 //

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) vṛttīnāmiti---abhidhālakṣaṇātātparyākhyānāṃ tisṛṇāṃ vṛttīnām / vikṣānteriti---svabodhyārthaṃ bodhayatitvā viraterityarthaḥ / turyā caturthīṃ /

Locanā:

(lo, ā) vṛttināmiti---turyā vṛttirvyañjanadhvananagamanapratyayanādivyapadeśaviṣayā / rasaśabdenātrāsvādyamātrasya grahaṇam / ādiśabdena vastvalaṅkārayoḥ / rasasya prādhānyāt prathamaṃ nirdeśaḥ /

********** END OF COMMENTARY **********

abhidhāyāḥ saṃketitārthamātrabodhanaviratāyā na vastvalaṅkārarasādivyaṅgyabodhane kṣamatvam / na ca saṃketito rasādiḥ / nahi vibhāvādyabhidhānameva tadabhidhānam, tasya tadekarūpyānaṅgīkārāt / yatra ca svaśabdenābhidhānaṃ tatra pratyuta doṣa eveti vakṣyāmaḥ / kvacicca "śṛṅgāraraso 'yam" ityādau svaśabdenābhidhāne 'pi na tatpratītiḥ, tasya svaprakāśānandarūpatvāt / abhihitānvayavādibhiraṅgīkṛtā tātparyākhyā vṛttirapi saṃsargamātre parikṣīṇā na vyaṅghyabodhinī /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) vyācaṣṭe---abhidhāyā iti / nanu rasādirabhidhayaiva bodhyatām ityata āhana ca saṃketita iti / nanu vibhāvādibhireva rasādibhāvādiḥ saṃketita eva ityatrāhana hīti / tadaikyarūpyaṃ tatsvarūpatā, vibhāvādirhi nāyakādiḥ, rasaśca tadvyakteratyādiḥ / rasasyābhidhā gamyatve bādhakāntaramāha---yatra ceti / kāvyāntargatarasādiśabdenābhidhāne tu na rasādipratītirityāha---kvacicceti / nanu rasādirnābhidhayā bodhyatām, naiyāyikasvīkṛtayā tātparyākhyayā vṛttyā bodhyatāmityata āha---abhihitānvayeti /

Locanā:

(lo, i) saṃketito vācyār'thaḥ / rasādirapi kathaṃ na saṃketita ityāśaṅkyāha---na ceti / kuta ityāha---na hīti / yadi syādayamarthaḥ / yadi rasādeḥ saṃketitatvamucyate tat kiṃ vibhāvādivācakena śabdena ? kiṃ svaśabdenā vā ? nādyaḥ, tasya vibhāvādibhirvyañjanīyatvāt / svaśabdābhidhāne ca na tasya pratītiḥ kintu doṣa eva / svaśabdo hi rasaśabdaḥ, śṛṅgārādiśabdo vā ityarthaḥ / "śṛṅgāraḥ sakhi ! mūrtimāniva madhau mugdho hariḥ kīḍatī"tyādau ca vibhāvādisāmagrayādeva tadvyañjakatvam na tu śṛṅgārādiśabdasya / saṃsargamātreṇa pratyekaṃ padairabhihitāṃnāmarthānāmityarthaḥ /

********** END OF COMMENTARY **********

yacca kecidāhuḥ---"so 'yamiṣoriva dīrghadīrghataro 'bhidhāvyāparaḥ" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) ubhayasiddhavācyārthasya bodhikā śaktirūpā vṛttireva vyaṅgyabodhikā, yathā dhanurdharamuktena iṣuṇā pratisaṃhitamekaṃ lakṣyaṃ dīrgheṇa vegarūpavyāpāreṇa bhittvā apratisaṃhitaṃ lakṣyāntaramapi dīrgatarībhūtena tenaiva vegarūpavyāpāreṇa bhidyata iti yat keṣāñcimatam, yacca tātparyavṛttireva vyaṅgyabodhikā iti dhvanikasya matam, dūṣayituṃ kadubhayamutthāpayati---yacca kecid iti / so 'yamityabhidhaiva vyaṅgyabodhiketi yat kaiściduktaṃ tatra so 'yamityabhidhānarūpeṣorvyāpāra ivetyarthaḥ /

Locanā:

(lo, ī) yacceti / ayamarthaḥ--yathā khalu dhanuṣmatā mukto bāṇa ekenaiva vegarūpavyāpāreṇa śatroḥ kavacādikamanekaṃ bhinatti, tathaika eva śabdasya vyāpāro yāvaduddeśyaṃ bodhayati /

********** END OF COMMENTARY **********

yaccadhanikenoktam---
"tātparyāvyatirekācca vyañjakatvasya na dhvaniḥ /
yāvatkāryaprasāritvāttātparyaṃ na tulādhṛtam" //

iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) yacca dhvaniketi---tātparyavyatirekāditi---vyañjakatvasya vyañjanāyāstātparyātatiriktatvād asau naṃ dhvanirna vyañjanā, kintu tātparyamevetyarthaḥ / yāvatkārmaṃ yāvadarthabodhanarūpaṃ kāryam, tatraprasāritvāttātparyam, na tulādhāraṇena niyamitamityarthaḥ /

Locanā:

(lo, u) dhvaniko daśarūpakartā / tātparyakāryamuddeśyam, yadarthaṃ śabdaprayoga iti bhāvaḥ / na tulayā dhṛtam; kvacinnirūddhaprasarīkṛtya vākyārthabodhanamātre vyavasthāpitam /

********** END OF COMMENTARY **********

tayorupari "śabdabuddhikarmaṇāṃ viramya vyāpārābhāvaḥ" iti vādibhireva pātanīyo daṇḍaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) tayoruparīti / iṣuvyāpāravāditātparyavādinoruparītyarthaḥ / vācyavyaṅgyayoryugapadbodhane tātparyasattve kramaśo bodhanānupapattiḥ, kramaśo bodhe ca tatsattve viramya vyāpārabhāva ityarthaḥ / idaṃ ca dūṣaṇaṃ na ruciram; vyañjanāvādināpi kramaśo bodhāṅgīkāreṇa viramya vyāpārasvīkārāt / tātparyasattve vṛttibheda eva viramya vyāpāraḥ svīkriyate, na tu ekayā vṛttyā iti cenna / tātparyasyaiva niyāmakatvena vṛttibhedasyākiñcitkaratvāt; śabdavirateścobhayatra sāmyāt / tasmāt kramaśo bodhena tātparyagrāhakābhāva eva tayorupari doṣaḥ / na ca phalameva tadgrāhakamiti vācyam; phalasya tātparyottarabhāvitvāt / kramaśo vyañjanayā bodhane tu vaktṛboddhavāyadivaiśiṣṭyameva tātparyagrāhakam / na caivaṃ tadgrāhitaṃ tadevaṃ tātparyaṃ dhvanikamate vṛttirastu, na vyañjaneti vācyam "ityatrātātparyaviṣayasya vyaṅgyaśṛṅgārasya aparāṅgam, yathā vā "surabhimāṃsaṃ bhuṅkṣva "iti sugandhimāṃsatātparyake vākye dhenumāṃsavyañjanā / dīrghadīrghatarābhidhāvādimate tu tadabhidhāgrāhakakoṣādyabhāva eva doṣaḥ, agṛhītathaivābhidhayā vyaṅgyabodhanoktistatpramāṇābhāvenaiva nirasanīyā /

Locanā:

(lo, ū) viramya vyāpārābhāvavādibhiḥ--abhihitānvayavādibhiḥ / kimasmākamārdrakavaṇijāṃ vahitracintayā ityarthaḥ /

********** END OF COMMENTARY **********

evaṃ ca kimiti lakṣaṇāpuyapāsyā ? dīrghadīrghatarābhidhāvyāpāreṇāpi tadarthabodhasiddheḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) abhidhārūpāyā vācyārthabodhakavṛttervyaṅgyabodhakatve doṣāntaramāha--ecañceti /

Locanā:

(lo, ṛ) evaṃ ca yadi śabdaśruteranantaraṃ yāvānartho 'vagamyate tāvati śabdasyābhidhā eva vāyapāra iti bhāvaḥ / "lakṣaṇā'; ityanantaraṃ pṛthagiti śeṣaḥ / tadartho lakṣaṇīyaḥ /

********** END OF COMMENTARY **********

kimiti ca "brāhmaṇa ! putraste jātaḥ, kanyā te garbhiṇī" ityādāvapi harṣaśokādīnāmapi na vācyatvam /

************* COMMENTARY ************* Vijñapriyā:

(vi, ja) nanu na aṅgīkāryaiva lakṣaṇā ityata āha---kimiti ceti / kanyeti---atra kanyā adattā; tasyā eva garbhe pituḥ śokāt / atra hi sambodhyavrāhmaṇasannihitāparajanasya tādṛśaśabdaśravaṇānantaraṃ vrāhmaṇasya harṣaśokāvagamāt tacchabdīyadīrghatarābhidhayaiva tadvodhasambhavena tayorvācyatāpattirityarthaḥ /

Locanā:

(lo, ṝ) anupapattyantaramāha--kimiti ceti / ayamarthaḥ--harṣādayo hi na kenāpi vācyatvenābhyupagamyante, yato 'mī vācyārthapratītyā na kiyante / na khalu śabdasya kārakatvaṃ, jñāpakatvāttasya /

********** END OF COMMENTARY **********

yatpunarūktaṃ "pauruṣeyamapauruṣeyaṃ ca vākyaṃ sarvameva kāryaparam, atatparatve 'nupādeyatvādunmattavākyavat / tataśca kāvyaśabdānāṃ niratiśayasukhāsvādavyatirekeṇa pratipādyapratipādakayoḥ pravṛttyaupayikaprayojanānupalabdherniratiśayamukhāsvāda eva kāryatvenāvadhāryate / "yatparaḥ śabdaḥ sa śabdārthaḥ" iti nyāyāt" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) yatparaḥ śabdaḥ sa śabdārthaḥ "iti jaiminivākyameva vyaṅgyabodhane tātparyākhyavṛttau pramāṇamiti mataṃ dūṣayitumutthāpayati---yatpunariti / pauruṣeyaṃ laukikavākyam, apauruṣeyaṃ vaidikavākyam / kāryaparam---sādhyatātparyakam / nanu kāryaparatve prakṛte kimāyātamityata āha---tataśceti / niratiśayasukhāsvāda eva kāryatvenānubhūyata iti / tathā ca sukhāsvādakāraṇatā kāvyavākyasya vyaṅgyabodhadvāreṇaiva etadvākyasya vyaṅgyatātparyakatvāt / sa śabdārtha iti / jaiminivākyasya saśabdasya tātparyavṛttilabhyor'tha itiyarthaḥ / kāvyaprakāśe tu asya vākyasya bhinna evārthaḥ kṛtaḥ / tathā hi--"yatparo yatsādhyatātparyakaḥ śabdaḥ sa śabdasya prāmāṇyaniyāmakor'thaḥ na tu siddhaṃśe tasya śabdasya prāmāṇyam"iti / yathā,"gāmabhyāja"ityatra sādhyāṃśo 'bhyājanaṃ prāmāṇyaniyāmakor'tho na tu siddhagavāṃśaḥ; yathā vā, "dadhnā juhoti"ityatra dadhnaḥ karaṇatvaṃ pādhyāṃśastu tathā; na tu vākyāntarataḥ siddhahomāṃśa iti /

Locanā:

(lo, ḷ) samprati gurumataikadeśīyasya, "yatparaḥ śabdaḥ sa śabdārthaḥ "iti vādino matamāśaṅkya dūṣayati---yatpunara iti / pauruṣeyamityādinyāyādityantaḥ śaṅkagranthaḥ / tatretyādinā siddhāntaḥ / pauruṣeyaṃ laukikam apauruṣeyo vaidikam / kāryamuddeśyam / tataśca yasmādevamanumānamityarthaḥ / pratipādyo yaṃ prati vākyaṃ śrāvyate; pratipādakastasya śrāvayitā / kāryatvenāvadhāryate ityarthaḥ / tasmānniratiśayasukhāsvādarūpo rasādirūpor'thaḥ śabdasya tātparyaviṣayo jātaḥ kiṃ vṛttyantarakalpanayeti / yatpase yaduddeśyaprayuktaḥ; sa śabdārthaḥ śabdenāvaśyaṃ boddhavyaḥ /

********** END OF COMMENTARY **********

tatra praṣṭavyam-kimidaṃ tatparatvaṃ nāma, tadarthatvaṃ vā, tātparyavṛttyā tadvodhakatvaṃ vā ? ādye na vivādaḥ, vyaṅgyatve 'pi tadarthatānapāyāt / dvitīye tu--keyaṃ tātparyākhyā vṛttiḥ, abhihitānvayavādibhiraṅgīkṛtā, tadanyā vā ? ādye dattamevottaram / dvitīye tu---nāmamātre vivādaḥ, tanmate 'pi turīyavṛttisiddheḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi ña) svayaṃ kalpitārthe vitarkayati---tatra praṣṭavyamiti / sa śabdārtha ityasya vākyasya tatparatvamarthaḥ tadeva tatparatvaṃ pṛcchati---kimidamiti / tadarthatvamtatpratītiprayojanakatvam / tadarthatvānapāyāt---tatpratītiprayojanakatvānapāyāt / dattamevottaramiti---saṃsargamātra eva taistātparyākhyavṛttyabhyupagamādityarthaḥ / tadanyā vā iti tātparyākhyā vṛttiḥ saṃsargaṃ bodhayitvā vyaṅgyārthamapi bodhayatīti dhvanikena yaduktaṃ tacca prāgeva dūṣitam / tato 'nyā vetyasya tātparyabhinno 'tiriktapadārtha ityevārthaḥ / nāmamātreti---aṅgīkṛtāyāṃ turīyavṛttau, "vyañjanā vā tātparyaṃ vā tannāma'; ityeva vivāda ityarthaḥ /

Locanā:

(lo, e) tatreti---yaduktaṃ pauruṣeyamityādi tatra praṣṭavyamityarthaḥ / tadarthatvaṃ tasya śabdasyārthatvam / dattamevottaraṃ tayoruparītyādinā /

********** END OF COMMENTARY **********

nanvastu yugapadeva tātparyaśaktyā vibhāvādisaṃsargasya rasādeśca prakāśanam-iti cet ? na, tayorhetuphalabhāvāṅgīkārāt / yadāha muniḥ--"vibhāvānubhāvavyabhicārisaṃyogadrasaniṣpattiḥ" iti / sahabhāve ca kutaḥ savyetaraviṣāṇayoravi kāryakāraṇabhāvaḥ ? paurvāparyaviparyayāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) nanu atiriktapadārtharūpā turīyā vūttirdhvanikena nocyate, kintu kḷptatātparyameva vyaṅgyabodhakam / tena ca kramaśo bodhana eva, "śabādabuddhikarmaṇām "ityādyuktaṃ dūṣaṇaṃ yugapadeva tena bodhyatāmityāśaṅkate---nanviti / tātparyaśaktyā tātparyarūpatayā vṛttyā / tayoḥ vibhāvādisaṃsargaprakāśanarasādiprakāśanayorityarthaḥ / rasaniṣpattirityatra rasasya jñānaniṣpattireva niṣpattiḥ svaprakāśasya svajñānābhinnatvāt / pañcamyā ca vibhāvādisaṃsargajñānasya kāraṇatāpradarśanāt / sahabhāvenotpattau taddarśitakāraṇatānutpattiṃ darśayati---sahabhāve ceti / savyetraraviṣāṇe vāmadabhiṇagāvādiśṛṅge /

Locanā:

(lo, ai) nanviti / prakāśanamityanantaraṃ,"tathā sati viramyavyāpāro na bhaviṣyati"iti śeṣaḥ / anayaiva diśā pratīyamānayorvastvalaṅkārayorapi,"yatparaḥ śabdaḥ sa śabdārthaḥ"itinyāyāśrayeṇa vyañjanāṅgīkāro 'nupapanna eva / kiñca, "yatparaḥ śabdaḥ sa śabdārthaḥ"iti nyāyamaṅgīkurvatāṃ vyañjanānaṅgīkāre vānīrakuñja ityādau guṇībhūtaḥ pratīyamānor'thaḥ prathamamavataran śabdasya tatparatvābhāvāt kasya vyāpārasya viṣayatāmavalambatām ? nanu tarhi bhaṭṭanayavat, "pīno devadatto divā na bhuṅkte / '; ityādau, "rātrau bhuṅkte'; ityādivadatrāpi vyaṅgyārthapratītau vākyaśeṣaṃ kalpatāmiti cenna / "dharmikalpanāto varaṃ dharmakalpanā"iti nyāyād vyāpārantarakalpanasyaiva nyāyyatvāt /

********** END OF COMMENTARY **********

"gaṅgāyāṃ ghoṣaḥ" ityādau taṭādyarthamātrabodhaviratāyā lakṣaṇāyāśca kutaḥ śītatvapāvanatvādivyaṅgyabodhakatā / tena turīyā vṛttirupāsyaiveti nirvivādametat /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) nanu lakṣaṇāmūlavyañjanā nādriyatām, ekayaiva lakṣaṇayā lakṣayavyaṅgyārthadvayaṃ bodhyatāmityata āha---gaṅgāyāmiti /

Locanā:

(lo, o) evaṃ pūrvoktavyaṅgyānāmabhidhātātparyāvedyatvaṃ nirasya lakṣaṇāvedyatvaṃ dūṣayati---gaṅgāyāmiti / upasaṃharati---teneti / tena hetunā /

********** END OF COMMENTARY **********

kiṃca---

boddhṛsvarūpasaṃkhyānimittakāryapratītikālānām /
āśrayaviṣayādīnāṃ bhedādbhinno 'bhidheyato vyaṅgyaḥ // VisSd_5.2 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) nanu abhidhā lakṣaṇā ca dīrghatarībhūtaiva vyaṅgyārthaṃ bodhayatu, kutastayorvirāmaḥ? śabdasya viramyavyāpārastu bhavanmate vyaṅgyabodhana iva svīkārya ityato vaidharmyādeva vācyavyaṅgyabodhakavyāpārayorbhedaṃ sādhayati / kiñca---boddhṛsvarūpeti---boddhā, svarūpam, saṃkhyā, nimittam, kāryam, pratītiḥ, kālaḥ, āśrayaḥ, viṣayaścetyādīnāṃ ca bhedādityarthaḥ / eṣāṃ bhedaṃ svayameva darśayiṣyati / bhinno 'bhidheyato vyaṅgya iti---yadyapi abhidhāvyañjanayoreva bhedaḥ pradarśanīyaḥ, tathāpi tadbhedapradarśanenaiva tadvodhakasyāpi bhedaḥ pradarśita ityāśayena itthamuktam /

Locanā:

(lo, au) vyaṅgyasyābhidheyatve dūṣaṇāntaramavatārayati---kiñceti / bhedādityasya boddhrityādau pratyekamanvayaḥ / tena boddhṛbhedāt, svarūpabhedāt, saṃkhyābhedādityādi boddhavyam /

********** END OF COMMENTARY **********

vācyārthavyaṅgyārthayorhi padatadarthamātrajñānanipuṇairvaiyākaraṇairapi sahṛdayaireva ca saṃvedyatayā boddhṛbhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) tatra boddhṛbhedaṃ darśayati---vācyārthavyaṅgyārthayoriti / vācyārthasya vaiyākaraṇairvedyatayā, vyaṅgyārthasya ca sahṛdayairityevaṃ yathāsaṃkhyamanvayaḥ / vaiyākaraṇa hi padasya padavācyārthasya jñānamātre nipuṇāḥ, na tu vyaṅgyārthajñāne /

********** END OF COMMENTARY **********

"bhama dhammia--" (242 pṛ.) ityādau kvacidvācye vidhirūpe niṣadharūpatayā, kvacit "niḥ śeṣacyutacandanam-" (62 pṛ.) ityādau niṣedharūpe vidhirūpatayā ca svarūpabhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) svarūpabhedaṃ darśayati---bhameti / atra bhramaṇavidhirvācyor'thaḥ / abhramaṇaṃ niṣedho vyaṅgayaḥ / niṣedharūpe iti---tadantike 'gamanaṃ niṣedho vācyaḥ / tadantike gamanavidhirvyaṅgya ityarthaḥ / vidhirūpe vācye jñāte sati niṣedhirūpatayā vyaṅgyo jñāyata ityarthaḥ / evamuttaratrāpi /

Locanā:

(lo, a) "niḥ śeṣacyutacantanam '; ityādau "gatāsīt"ityarthasya vyaṅgyatvamaṅgīkṛtya vidhirūpatvoktiḥ /

********** END OF COMMENTARY **********

"gato 'stakarkaḥ" ityādau ca vācyor'tha eka eva pratīyate / vyaṅgyastu tadvoddhrādibhetāt kvacit "kāntamabhisara" iti, "gāvo nirudhyantām" iti, "nāyakasyāyamāgamanāvasaraḥ" iti, "saṃtāpo 'dhunā nāsti" ityādirūpeṇāneka iti saṃkhyābhedaḥ /

Locanā:

(lo, ā) boddhrādītyādiśabdena vaktṛprakaraṇādayaḥ /

********** END OF COMMENTARY **********

vācyārthaḥ śabdoccāraṇamātreṇa vedyaḥ, eṣa tu tathāvidhapratibhānairmalyādineti nimittabhedaḥ / pratītimātrakaraṇāccamatkārakaraṇācca kāryabhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) saṃkhyābhedaṃ darśayati---vācyār'thaḥ iti / eṣa iti---vyaṅgyaityarthaḥ / kāryabhadaṃ darśayati---pratītimātreti---abhidhāyā abhidheyapratītimātraṃ kāryam, vyañjanāyāstu camatkāro 'pi kāryam /

********** END OF COMMENTARY **********

kevalarūpatayā camatkāritayā ca pratītibhedaḥ / pūrvapaścādbhāvena ca kālabhedaḥ / śabdāśrayatvena śabdatadekadeśatadarthavarṇasaṃghaṭanāśrayatvena cāśrayabhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) kālabhedaṃ darśayati---pūrvapaścāditi / āśrayabhedaṃ darśayati---śabdāśrayatveneti / abhidhāyāḥ śabdamātrāmāśrayaḥ / vyañjanāyāstu śabdatadekadeśavarṇādiḥ /

********** END OF COMMENTARY **********

"kassa va ṇa hoi roso daṭṭhūṇapiāeṃ savvaṇaṃ aharaṃ /
sabbhamarapaḍamagghāiṇi vāriavāme sahasu eṅṇiṃ" //

iti sakhītatkāntaviṣayatvena viṣayabhedaḥ / tasmānnābhidheya eva vyaṅgyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) viṣayabhedaṃ darśayati---"kassa vā ṇa hoi'; iti / kasya vā na bhavati roṣo dṛṣṭvā priyāyāḥ savraṇamadharam ? sabhramarapadmāghrāyiṇi ! vāritavāme ! sahasvedānīm / "iti saṃskṛtam / upanāyakadaṣṭādharāṃ patnīṃ tarjayantaṃ prati nāyikāsakhyāḥ pratāraṇoktiriyam / he vāritavāme ! vārite sabhramarapadmāghrāṇe vāme pratikūle ityāpātataḥ / "vāritāyāmadharadaṃśaparyantāyāṃ ratau vāme'; iti tu gūḍham / sahasvetyatra patyustarjanakarma bodhyam / sakhītatkānteti---vaktaryāḥ sakhī nāyikā, tatkāntastatpatiḥ / tadviṣayatvenatajjñānaviṣayatvena / nāyikayā hi pratīyate iyaṃ pratārayatītyevaṃ vyaṅgyārthaḥ / tasmāditi---vyaṅgyārtho nābhidhāgamya ityarthaḥ /

Locanā:

(lo, i) kassa vā ṇeti---vāritādarthād vāme pratikūlakāriṇi / tatra vācyaṃ sakhīviṣayam, "bhramareṇa daṣṭadhareyaṃ, na punaḥ parakāmukena'; iti vyaṅgyaṃ tu kāntaviṣayam / evaṃ boddhṛsvarūpādibhede 'pi yadi vācyavyaṅgyayorekatvaṃ tadā kvacidapi nīlapītādau narapuṅgavādau bhedo na syādityāśayaḥ / nanu gato 'stamarka ityādivākye prakaraṇādirūpajñāpakāntarasahāyenaiva bodhitasya kāntamabhisaretyādivyaṅgyārthasya kathaṃ śabdapramāṇabodhyatvam, śabdaikasamadhigamyatvābhāvād, iti cedatra kecidāhuḥ-yathā śabdabodhitasya kvacid vācyasyārthasya satyāsatyatvajijñāsāyāṃ satyatvamanumānaviṣaya iti śabdānumānapramāṇayorbhinnaviṣayatvam / vyaṅgyastu eva eva śabdapramāṇena prakaraṇādibodhya iti dṛṣṭāntadārṣṭānti kayorvaiṣamyam / tatra kā gatiriti cet---tatraivaṃ saṅgatiḥ / yathā prakaraṇāderviṣṇvādyanekābhidheyasyāpi haryādyabhidheyāvacchedakatvaṃ tathānekavyañjakasyāpi śabdasya ekavyaṅgye prakaraṇadisāhāyyasyeti kartavyatārūpatayā śabdasyāṅgatvaṃ svāṅgasya cāvyavadhāyakatvaṃ nyāyasiddhameviti na śabdapramāṇavyākopaḥ / iha ca yadyapi vākyārthasya pratītyanantaraṃ tasya satyāsatyatvajijñāsāyāṃ satyatvaṃ pramāṇāntareṇānumānenaiva bodhyate, tathāpi satyāsatyatvajijñāsātaḥ pūrvamupapannāyā vākyārthapramāyā apramābhāvāt śabdaikasamadhigamyatvācca na śabdaprāmāṇyavyākopaḥ / na hi cakṣurādinā pratītau satyāsatyatvapratyakṣaprāmāṇyaṃ vyākupyeta /

********** END OF COMMENTARY **********

tathā---

Locanā:

(lo, ī) tatheti / na khalu etāvataiva vyaṅgyānāmabhidhālakṣaṇābodhyatvaṃ nāsti, api tu itaradhāpītyarthaḥ /

********** END OF COMMENTARY **********

prāgasatvādrasāderno bodhike lakṣaṇābhidhe /
kiñci mukhyārthabādhasya virahādapi lakṣaṇā // VisSd_5.3 //

"na bodhikā" iti śeṣaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) rasādibodhikā na lakṣaṇā nāpi abhidhā sambhavatītyāha--prāgasattvāditi / tatkāvyasthaśabdajanyo yo rasastasya śabdabodhānantarameva janyamānatvāt tatprāk tasyāsattvāt tatra tatkāvyasthaśabdasya śakterlakṣaṇāyā vā grahītumaśaktatvādityarthaḥ; prāgupasthite vastunyeva tayorgrahaṇasambhavāt / nanu kāvyāt prathamamanubhūyamāno yo rasastanniṣṭhasāmānyadharmarūpayā sāmānyalakṣaṇayā upasthite bhāvinyapi rase śaktigraho 'stviti cenna / śaktyā lakṣaṇayā vā prāthamikarasabodhasyaiva tatsambhavāt prāk tasyānupasthitatvāt vibhāvādivācakaśabdānāṃtatra śaktigrahakatvābhāvāccetyapi bodhyam / nāpi koṣagrāhitaśaktikāt kāvyasthaśṛṅgārādiśabdāttadvodhaḥ, ananubhavāt / pratyuta tatsattve rasādeḥ svaśabdavācyatādoṣasyaiva vakṣyamāṇatvāt / ataḥ śṛṅgārādiśabdābodhyatve rasatvānāpteḥ; kintu vibhāvādyabhidhānadvāraiva tatpratīterānubhāvikatvāt nanu iha kāvyasthāt śṛṅgārādiśabdājjñātasya rasasya prāgupasthitatvena vibhāvādivācakaśabdairlaṇayā rasāderbodho 'stu ityata āha---kiñca mukhyārtheti / lakṣaṇetyasya śeṣāñcalaṃ pūrvato 'nuṣañjayati---na bodhiketi /

Locanā:

(lo, u) prāgiti / ayamarthaḥ--rasabhāvādervyaṅgyasya prāgasattvāllakṣaṇābhidhe na bodhike / trayāṇāmapi vyaṅgyānāṃ mukhyārthabādhavirahādapi na lakṣaṇā bodhiketi / apiḥ pūrvoktasamuccaye /

********** END OF COMMENTARY **********

nahi ko 'pi rasanātmakavyāpāradbhinno rasādipadapratipādyaḥ pramāṇasiddho 'sti, yamime lakṣaṇābhidhe bodhayetām / kiṃñca, yatra"gaṅgāyāṃ ghoṣaḥ" ityādāvupāttaśabdārthānāṃ bubhūṣannevānvayo 'nupapattyā bādhyate tatraiva hi lakṣaṇāyāḥ praveśaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) nanu rase 'pi tātparyasattvāllakṣaṇāṃ vinā tadanirvāha eva mukhyārthabādha ucyata ityata āha--na hīti / yadi rasādiśabdāttasya prāgupasthitistadaiva tasya lakṣaṇayā bodhārthamuktarūpamukhyārthabādhanirvacanaṃ saiva tu netyarthaḥ / rasanātmako vyañjanātmako vyāpāro yasya, etādṛśarasād bhinna eva rasādipratipādya ityarthaḥ / bubhūṣan--bhavitumiccan / pravāhādau ghoṣādyanvayaḥ /

Locanā:

(lo, ū) pramāṇāsiddha ityanantaram, "kvacid"iti śeṣaḥ /

********** END OF COMMENTARY **********

yaduktaṃ nyāyakusumāñjalāvudayanācāryaiḥ---
"śrutānvayādanākāṅkṣaṃ na vākyaṃ hyanyadicchati /
padārthānvayavaidhuryāttadākṣiptena saṅgatiḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) asminnarthe saṃvādaṃ darśayati---taduktm iti / śrutānvayāt--śrutapadārthayoranvayasambhavāt; abādhitādanyatrānākāṅkṣaṃ vākyamanyaddhi necchati nākāṅkṣati / padārthānvayavaidhuryāt--padārthayoranvayāsambhavāt / tadākṣiptena--tadullikhitena / saṅgatiranvaya ityarthaḥ /

Locanā:

(lo, ṛ) śrutānvayāditi / anyat---padārthāntaram / necchati nāpekṣate / yadi tu "gaṅgāyāṃ ghoṣaḥ'; ityādau padārthānāmanvayakāla eva bādhapratibhāsādyanvayasya vidhurībhāvastadā tena padārthena jalamayādinā ākṣipto yastaṭādistena saṅgatiranvaya ityarthaḥ /

********** END OF COMMENTARY **********

na punaḥ "śūnyaṃ vāsagṛham--" ityādau (22 pṛ.) mukhāyāthabādhaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) evaṃ, "śūnyaṃ vāsagṛham'; / ityādau śūnyavāsagṛhādīnāṃ vilokanādyanvayābādhāt na rasalakṣaṇetyaha--na punariti /

Locanā:

(lo, ṝ) tataḥ kimityata āha---na punariti / tatkathaṃ rasādipratītau lakṣaṇā ityarthaḥ /

********** END OF COMMENTARY **********

yadi ca "gaṅgāyāṃ ghoṣaḥ" ityādau prayojanaṃ lakṣyaṃ syāt, tīrasya mukhyārthatvaṃ bādhitatvaṃ ca syāt / tasyāpi ca lakṣyatayā prayojanāntaraṃ tasyāpi prayojanāntaramityanavasthāpātaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) nanvevaṃ rasabodhanārthameva vyañjanā svīkriyatām; "gaṅgāyāṃ ghoṣaḥ'; ityādau yat śaityapāvanatvaṃ ca vyaṅgyamuktaṃ tīralakṣaṇānantaraṃ tatrāpi lakṣaṇaivāstu; kiṃ vyañjanayā ? ityāha---yadi ceti / prayojanaṃ prayojanībhūtajñānāviṣayaḥ / mukhyārthatvaṃ bādhitatvaṃ ca syāditi---ubhayameva tu nāstīti śeṣaḥ / prayojanasya lakṣyatve 'navasthā syādityata āha--tasyāpīti / anavasthāpāt ityatra anavasthāpātaścetyarthaḥ /

Locanā:

(lo, ḷ) nanvevaṃ vivakṣitānyaparavācye dhvanau māstu lakṣaṇā; avivakṣitavācye tu śītatvapāvanatvādirūpaṃ prayojanaṃ lakṣaṇīyamastitvatyāśaṅkyāha---yadi ceti / śabdo hi prathamaṃ mukhyamarthaṃ pratipādya tasya vākyārthānvayānupapattau tatsambandhinamarthaṃ lakṣayati / iha yadi tīrapratyayānantaraṃ bodhyaṃ prayojanaṃ lakṣayati tadā gaṅgāśabdasya tīraṃ mukhyor'thaḥ syāt / tasya ca vākyārthānvayānupapattiḥ syāt ityarthaḥ / prayojanalakṣyatve 'navasthādoṣo 'pītyāha---tasyāpīti / tasya tayā takṣyatayā aṅgīkāryasya prayojanāntaram, rūḍhiprayojanābhāve lakṣaṇāsambhāvādityarthaḥ / tasyāpi---dvitīyaprayojanasya / "anavasthā yā mūlakṣatikāriṇī"mūlaṃ hyatra tīraniṣṭasya pāvanatvasya ca pūrvapakṣeṇa lakṣyatvenāṅgīkāraḥ / tasyevaṃvidhānarthamūlatvena parityāgo nyāyya iti bhāvaḥ /

********** END OF COMMENTARY **********

na cāpi prayojanaviśiṣṭa eva tīre lakṣaṇā / viṣayaprayojanayoryugapatpratītyanabhyupagamāt / nīlādisaṃvedanānantarameva hi jñātatāyā anuvyavasāyasya vā saṃbhavaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) nanu lakṣyārthabodhānantaraṃ yadi prayojane lakṣaṇā tadaivānavasthā; śītapāvane tīre ghoṣa ityevaṃ prayojanaviśiṣṭa eva lakṣaṇāstvityata āha---na cāpīti / tatra gaṅgātīre ghoṣa ityato 'dhikārthasya pratītiḥ prayojanamiti kāvyaprakāśakṛduktaṃ prayojanamanusandheyam / samādhatte--viṣayaprayojanayoriti / pāvanatvaviśiṣṭatīralakṣaṇāyāṃ hi lakṣaṇāviṣayastīram, viśeṣaṇaṃ pāvanatvādi / prayojanaṃ---prayojanībhūtajñānaviṣayarūpaṃ pāvanatvādi tayoryugapatpratītiḥ;--lakṣaṇāyanyaikapratītiḥ; tadanabhyupagamādityarthaḥ / nanu tadanabhyupagame kiṃ bījam ? iti cet--lakṣaṇayā yatpāvanatvaviśiṣṭaṃ jñānaṃ janayitavyaṃ tatprayojanībhūtaṃ jñānaṃ ca tadeva paryavasitamityataḥ kāryakāraṇayorabhedāpattireva bījamiti sarvatra tu tayorbheda eva dṛśyate ityāha--nīlādīti / nīlādijñānaṃ vyavasāyarūpaṃ kāraṇaṃ, tatkāryaṃ tu jñātatā / naiyāyikānāṃ murāreśca mate 'nuvyavasāyaḥ tādṛśakāryakāraṇayośca kramotpattireva ityarthaḥ / kramikayośca bheda ityarthaḥ

Locanā:

(lo, e) nanu yadi taṭādyarthabodhanāya lakṣaṇāvṛttirāśrayaṇīyā, iha caitadviśiṣṭameva taṭaṃ lakṣaṇā bodhayatu kiṃ vṛttyantareṇa ? tathā hi gaṅgātādātmyena taṭapratyayastāvallakṣyaḥ, gaṅgātādātmyapratītyā ca taṭasya daivasiddhameva śaityādiviśiṣṭatvamityāśaṅkyāha--na cāpīti---prayojanaviśiṣṭe 'pi lakṣaṇaityarthaḥ / kutaḥ ? ityāha---

********** END OF COMMENTARY **********

nānumānaṃ rasādīnāṃ vyaṅgyānāṃ bodhanakṣamam /
ābhāsatvena hetūnāṃ smṛtirna ca rasādidhīḥ // VisSd_5.4 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) vyaktivivekakāramate vibhāvādibhyo ratyādyanumitireva rasa; na ratyādīnāṃ vyañjanā--iti; taddūṣayati--nānumānam iti / rasādīnāṃ ratyādīnāṃ vyaṅgyānāṃ bodhanakṣamaṃ bodhakāraṇaṃ nānumānamityarthaḥ / kutaḥ ? ityatrāha--ābhāsatveneti / granthakṛnmate hi jñāyamānavibhāvādīnāṃ ratyādiliṅgatvasambhave 'pi, rāmaḥ sītāviṣayakaratimān; sītādivibhāvādimattvāt ityanumitirna rasaḥ tasyānandasvarūpatvābhāvena anāsvādyatvāt; kintu śabdānvayavyatirekānuvidhāyatvena vyañjanayā śābdabodhaviṣayo ratyādirbhāvukairbhāvyamānaḥ svaprakāśānandamayatvena pariṇata āsvādyamāno rasaḥ / tasya ca vyaṅgyatvaṃ prapānakarasanyāyena, taccharīrapraviṣṭaratyādervā vyaṅgyatvāditi / tathā ca tādṛśarasasya hetūnāṃ ratyādikāryakāraṇasahakārirūpāṇāṃ vibhāvādānāmābhāsatvena nānumānaṃ nānumitirityarthaḥ / tathā hi vibhāvādayaḥ sītādayo hetavo mutubarthadidṛkṣādisambandhena rāmādivṛttayaḥ / sādhyastūktarūpo rasaḥ kāvyaboddhaniṣṭha ityato hetūnāṃ viruddhatvamasiddhiśceti hetvābhāsatā / vṛttāvapyayamartho vyaktirbhaviṣayati / rasādibuddhiḥ smṛtirūpāpi netyāha--smṛtirna ca rasādidhīḥ iti / saṃskārajanyatvena rasādibuddhiḥ smṛtirūpeti kecidāhuḥ / tacca saṃskārajanyapratyabhijñāyāṃ vyabhicārādābhāsarūpamevetyagre vakṣyate / vastutastu svaprakāśānandarūpatvenaiva na smṛtiḥ; tasyā evaṃbhāvābhāvāt /

Locanā:

(lo, ai) evaṃ vyaṅgyasyāsya prācīnavedyatvaṃ nirasya mahimabhaṭṭena khalu rasavastvalaṅkāravyañjakānāṃ vākyānāmantarbhāvārthaṃ yadanumānaṃ darśitaṃ tattaddhetvābhāsadoṣeṇa vidhurīkṛtam /

********** END OF COMMENTARY **********

vyaktivivekakāreṇa hi--"yāpi vibhāvādibhyo rasādīnāṃ pratītiḥ sānumāna evāntarbhavitumarhati / vibhāvānubhāvavyabhicāripratītirhi rasādipratīteḥ sādhanamiṣyate" / te hi ratyādīnāṃ bhāvānāṃ kāraṇakāryasahakāribhūtāstānanumāpayanta eva rasādīnniṣpādayanti / ta eva pratīyamānā āsvādapadavī gatāḥ santo lasā ucyante, ityavaśyaṃbhāvī tatpratītikramaḥ kevalamāśubhāvitayāsau na lakṣyate, yato 'yamadyāpyabhivyaktikramaḥ" iti yaduktam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) vyācaṣṭe---vyaktivivekakāreṇeti / rasādiniṣṭhā rasādiviṣayā / kvacittu, "rasādīnām'; iti pāṭhaḥ / tādṛśī yā vibhāvādibhyaḥ pratītiḥ siddhetyarthaḥ / tān rasādīnniṣpādayantīli niṣpādanaprakāramāha---ta eveti / ta eva anumīyamānā ratyādaya eva punaḥ punaranuśīlanādāsvādyapadavīṃ gatāḥ santo jñānasambandhena sāmājikaniṣṭharasatāmāpadyanta ityarthaḥ / tatpratītikrama iti---vibhāvādijñānam, tato ratyanumitiḥ, tataḥ punaḥ punaranuśīlanam, tata āsvāda ityevaṃ pratītikrama ityarthaḥ / āśubhāvitayā iti / ratyādyanumitervibhāvādijñānānantaryasyāśubhāvitayā vyāpatyādyupasthityadhīnānumitikramo na takṣyata ityarthaḥ / kintu vibhāvādibhireva ratyādirvyajyata ityave bhramo jāyata ityāha---yato 'yamadyāpīti /

********** END OF COMMENTARY **********

tatra praṣṭavyam--kiṃ śabdābhinayasamarpitavibhāvādipratyayānumitarāmādigatarāgādijñānameva rasatvenābhimataṃ bhavataḥ, tadbhāvanayābhāvakairbhāvyamānaḥ svaprakāśānando vā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) śabdābhinayeti---śabdo vibhāvādivācakaḥ śabdaḥ, abhinayo nāṭyābhinayaḥ, sarmaṇaṃ jñāpanam, rāgo 'nurāgo ratiḥ / taditi---pūrvamevedaṃ darśitam / svaprakāśānando vetyatrānumiti iti śeṣaḥ / anumitiviṣayasyaiva vitarkyamāṇatvāt /

********** END OF COMMENTARY **********

ādye na vivādaḥ, kintu "rāmādigataragādijñānaṃ rasasaṃjñayā nocyate 'smābhiḥ" ityeva viśeṣaḥ / dvitīyastu vyāptigrahaṇābhāvāddhetorābhāsatayāsiddha eva /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) na vivāda iti / ratyāderanumānaṃ vyañjanā ceti vivādo nāpātata ityarthaḥ / tadaivātra vivādaḥ syād yadā rāmādigataratyādivyañjanaṃ mayā rasatvenoktasyāt, tadeva tu netyāha---kintviti / mayocyate rāmādigataratyādervyañjanam, tataśca vyaṅgyaratyādireva sāmājikaratyādāvabhedenā'pyamāṇo rasanākhyavyāpāreṇāsvādyamāno rasa iti rasanirūpaṇaprastāvoktasiddhāntaḥ / sa eva dvitīyaḥ pakṣaḥ, tasyānumeyatvāsambhava ityāha---dvitīyastviti / vyāptigrahaṇābhāvāditi---viruddhahetau tadbhāvaniyamādityarthaḥ / idamupalakṣaṇaṃ svarūpāsiddheścetyapibodhyam, sītādivibhāvādimattvasya rāmādimātravṛtterna tu sāmājike / īdṛśābhāsatāmāha---hetoriti / asiddha ityasya dvitīyaḥ pakṣaḥ viśeṣyam / ābhāsatvena hetūnāmityasya vyākhyānamidam /

Locanā:

(lo, o) hetorābhāsatayeti---"ābhāsatvena hetūnām'; iti kārikāpadārthaḥ / kathaṃ hetorābhāsatetyāha---vyāptigrahaṇābhāvāditi /

********** END OF COMMENTARY **********

yaccoktaṃ tenaiva--- "yatra yatraivaṃvidhānāṃ vibhāvānubhāvasāttvikasañcāriṇāmabhidhānamabhinayo vā tatra tatra śṛṅgārādirasāvirbhāvaḥ" iti sugrahaiva vyāptiḥ pakṣadharmatā ca /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) vyaktivivekakāreṇa sambandhaviśeṣaṇavibhāvādīnāṃ yathoktānandarūpasavyāpyatā pakṣadharmatā ca sādhyate, dūṣayituṃ tadapyutthāpayati---yaccoktamiti / sāttvikasaṃcāriṇāmiti---śṛṅgārarasānumityabhiprayeṇoktam, teṣāṃ śṛṅgārarasasyaiva vyāpyatvāt / kvacittu vibhāvānubhāvasaṃcāriṇāmityeva pāṭho na sāttviketyādiḥ / abhidhānaṃ vācakaḥ śabdaḥ, abhidheyo nāṭyām, tadvyañjikā kriyā, tadubhayamapi svaviṣayabodhāśrayatāsambandhena rasāśrayasāmajikavṛttiriti vyāptiḥ / pakṣardhamatā ca sugrahetyarthaḥ /

Locanā:

(lo, au) atra mahimabhaṭṭadarśitāṃ vyāptiṃ dūṣayitvā vyāptigrahaṇābhāvaṃ draḍhayati--yaccetyādi / pakṣadharmatetyantena / tasmādataḥ śṛṅgārarasāvirbhāva iti rūpaḥ /

********** END OF COMMENTARY **********

tayā--
"yār'thāntarābhivyaktau vaḥ sāmagrīṣṭā nibandhanam /
saivānumitipakṣe no gamakatvena saṃmatā" //

iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) asminnetasya kārikāmāha--yārthāntareti / arthāntarasya rasasyābhivyaktau āsvādane nibandhanakāraṇaṃ vo yuṣmākaṃ yā sāmagrīṣṭā saiva vibhāvādirūpā sāmagrī no 'smākaṃ mate gamakatvena anumāpakatvena sammateryarthaḥ /

Locanā:

(lo, a) bhavadbhirevaṃvidhā vyāptiranveṣṭavyetyata āha--yārtheti / arthāntarābhivyaktau yā sāmagrī kāraṇam iṣṭā saivāsmākamanumitau liṅgamityarthaḥ / sāmagrībhāve 'pi hi vyaṅgyārthapratipattau yataḥ kutaścidapi yadeva tadeva pratīyate / evaṃ vyaṅgyasya prakāśane liṅgamavaśyamanveṣṭavyam / tasya vyāptigrahaṇaṃ vinā ābhāsataiva syāditi bhavatāmapi vyāptigrahaṇaṃ vinā vyaṅgyajñānaṃ na sambhavatīti bhāvaḥ / sammatetyatretipadasya yaccoktamityatra sambandhaḥ /

********** END OF COMMENTARY **********

idamapi no na viruddham / na hyevaṃvidhā pratītirāsvādyatvenāsmākamabhimatā kintu--svaprakāśamātraviśrāntaḥ sāndrānandanirbharaḥ / tenātra siṣādhayiṣitādarthādarthāntarasya sādhanāddhetorābhāsatā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) dūṣayati---idamapīti / anumitirhi na svaprakāśānandarūpā ityarthaḥ / nirbharastadrūpaḥ, tādṛśa eva siṣādhayiṣita ityarthaḥ / siṣādhayiṣitatvaṃ cātra icchāviṣayatvamātram, na tu anumitsitatvam, rase 'numityabhāvāt / ābhāsatā asiddhasādhanarūpābhāsatā / idaṃ dūṣaṇaṃ saulabhyādevoktam / vastutastu sāmājike sātrātkriyamāṇaḥ svaprakāśānando 'numīyata eva na, anumitsābhāvāt, na hi tasya niyamato 'numitsā bhavati, rasabodhastu niyamata eva / tathā jñātavibhāvādirūpā sāmagrī rasāboddhurjanasyāpyastīti vyabhicāraśceti bodhyam /

Locanā:

(lo, ā) siddhāntamāha---idamapīti / idaṃ mahimabhaṭṭasya samanantaroktam / siṣādhayiṣitor'tho rasāderanumānāntarbhāvaḥ / sādhitamarthāntaram / tatra kāvye śṛṅgārādirasa ityādijñānasyānumeyatvam /

********** END OF COMMENTARY **********

yacca "mama dhammia--" ityādau (242 pṛ.) pratīyamānaṃ vastu /
"jalakelitaralakaratalamuktapunaḥ pihitarādhikāvadanaḥ /
jagadavatu kokayūnorvighaṭanasaṃghaṭanakautukī kṛṣṇaḥ" //

ityādau ca rūpakālaṅkārādayo 'numeyā eva /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) yatra vastuno 'laṅkārasya vā vyañjanā tatra vastvalaṅkārau anumānagamyau eveti naiyāyikamataṃ dūṣayitumutthāmapayati---yacceti / yacca paryavasyatīti dūrenvayaḥ / uktamiti tasya śeṣaḥ / tathā ca yacca paryavasyatītyuktamityarthaḥ / pratīyamānaṃ vastu, abhramaṇam / alaṅkāravyañjanāsthalaṃ darśayati--jalakelīti / jalakelau śrīkṛṣṇena svīyakaradattajalena rādhikāmukhacandraṃ punaḥ purabhiṣicya svīyakareṇa pidhīyate ca mucyate ca / tatastādṛśacandrasya pidhānamocanābhyāṃ kokamithunasya saṃghaṭanavighaṭane bhavataḥ / pidhāne rātrau virahiṇastasya prātaḥ kālabhramāt saṃghaṭanam, mocane candrodayaviśiṣṭasandhyākālabhramād vighaṭanam / kṛṣṇasya tādṛśakautukavarṇanamitam / pidhānamocane kṛṣṇasyaiva kareṇa natu rādhikāyācha, tatkarasya jalakelitaralatve kṛṣṇamukhasyaiva sicyamānatvasambhavena svamukhasya pidhānāyogāt / yad vā--rādhikāreṇa pidhānamocanayorapi jalasekadvārā kṛṣṇakaraprayojyatvāttaddvārā kṛṣṭakareṇaiva pidhānamocane / ityādau rūpakādaya iti / atra śloke mukhe candrarūpaṇam ādipadadvayāt ślokāntare alaṅkārāntaramityarthaḥ /

Locanā:

(lo, i) evaṃ rasāderanumānāgocaratvaṃ vyavasthāpya vastvalaṅkārayorapi vyaṅgyayostaddarśayati---yacceti / caḥ pūrvoktasamuccaye / paryavasyatītyatra dūrasthitena itiśabdena mambandhaḥ / yaduktaṃ mahimabhaṭṭena tadapyayuktamityarthaḥ / kimuktamityāha---jalakelītyādi / jalakelītyādau rūpakālaṅkāraḥ / rādhikāmukhasya candratvasya vyaṅgyatvāccandradarśanādarśanābhāyāṃ hi rātrisadbhāvābhāvabuddhyā cakavākayorvighanasaṃghaṭane bhavataḥ /

********** END OF COMMENTARY **********

tathāhi---"anumānaṃ nāma pakṣasattvasapakṣasattvavikṣavyāvṛttatvaviśiṣṭālliṅgalliṅgino jñānam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) tatra vasturūpaṃ vyaṅgyamupakramya tasyānumeyatāṃ ghaṭayati---tathā hīti / liṅgini sādhye viṣaye jñānam /

Locanā:

(lo, ī) kathamanumeya ityāha---tathāhīti / nāma prākāśye / pakṣe parvatādau sapakṣe mahānasādau ca vipakṣe jalahradādau vvāvṛttatvam / liṅgād vyāpyād dhūmādeḥ liṅgini vyāpake vahnyādau /

********** END OF COMMENTARY **********

tataśca vācyādasaṃbaddhor'thaṃstāvanna pratīyate / anyathātiprasaṅgaḥ syāt, iti bodhyabodhakayorarthayoḥ kaścitsaṃbandho 'styeva /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) liṅgyasya trirūpatā ca sādhyavyāptisattve eva sambhavatīti / atastān darśayati--tataśceti / asambandho 'vyāpyaḥ / atiprasaṅgāvyāpakasyāpi pratītyāpattiḥ / kaścitsambandho vyāptirūpaḥ /

Locanā:

(lo, u) atra prakṛte, "bhrama dhārmika'; ityādau bodhyār'tho vyaṅgyo bodhako vācyaḥ /

********** END OF COMMENTARY **********

tataśca bodhakor'tho liṅgam, bodhyaśca liṅgī, bodhakasya cārthasya pakṣasattvaṃ nibaddhameva / sapakṣasattvavipakṣavyāvṛttatve anibaddhe api sāmarthyodavaseye / tasmādatra yadvācyārthālliṅgarūpālliṅgino vyaṅgyārthasyāvagamastadanumāna eva paryavasyati" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) bodhakasya cārthasya iti / godāvarītīradeśe bhīruṇā dhārmikeṇa na bhramaṇīyam, tatra siṃhasattvādityanumānena bodhakārthaḥ siṃhasattvam / sāmarthyāditi---avyabhicārisahacārādityarthaḥ / paryavasyatīti--yacca paryavasyatītyuktamityarthaḥ prāgeva vyākhyātaḥ /

Locanā:

(lo, ū) bodhakasya cārthasya-liṅgarūpasya dṛptasiṃhasadbhāvasya / pakṣe godāvarītīranikuñjarūpe āśraye sāmarthyādavaseya iti na khalu sapakṣasattvavipakṣavyāvṛttatvābhāvaḥ / liṅgātsādhyāvagamaḥ syāt--liṅginaḥ sādhyasya bhīrorabhramaṇarūpavyaṅgyasya /

********** END OF COMMENTARY **********

tanna, tathā hyatra "bhama ammia-" ityādau (242 pṛdṛ) gṛhe śvanivṛttyā vihitaṃ bhramaṇaṃ godāvarītīre siṃhopalabdherabhramaṇamanumāpayati" iti yadvaktavyaṃ tatrānaikāntiko hetuḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) dūṣayituṃ tadabhimatārthamanuvadati--tanna tathā hīti / siṃhopalabdheriti--kulaṭāvākyopalabdhasiṃhādityarthaḥ / anumāpayatītyatra kulaṭā kartro / dūṣayatitatreti / anaikāntiko vyabhicārī /

Locanā:

(lo, ṛ) dūṣayati--tanneti / tanna yuktam / kuto na yuktamityāha--tathā hīti atra--gṛhe iti / ayamarthaḥ--yasya khalu bhīrorgṛhe śvanivṛttyā bhramaṇaṃ vihitaṃ sa kathaṃ saṃhopalabdhisthāne bhramiṣyati / anaikāntikaḥ sādhyavyabhicārī /

********** END OF COMMENTARY **********

bhīrorapi guroḥ prabhorvā nideśena priyānurāgeṇa vā gamanasya saṃbhavāt, puścalyā vacanaṃ prāmāṇikaṃ na veti saṃdigdhāsiddheśca /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) vyabhicāraṃ grāhayati---bhīrorapīti / priyānurāgaḥ siṃdavaddeśaṃ praviṣṭapriyānurāgaḥ / hetoḥ sandigdhāsiddhimapi darśayati--puṃścalyā iti / puṃścalīvākye prāmāṇyasandehāt / pakṣe godāvarītīre hetoḥ siṃhasattvasya sandehāt sāndigdhāsiddhirityarthaḥ /

Locanā:

(lo, ṝ) kuto 'naikāntika ityata āha---bhīrorapīti / priyānurageṇa cetyanantaraṃ bhayasthāna iti śeṣaḥ / puṃścalyā vacanam--bhrama dhārmiketyādivacanam / kiñca ya khalu vīraḥ sparśādiśaṅkayā śuno bibheti sa saṃhasadbhāvasthānaṃ pratyuta mṛgayādikutūhalena gacchatīti darśanādviruddho bhramaṇarūpasādhyaviruddhasya sādhanāt /

********** END OF COMMENTARY **********

"jalakeli-" ityatra "ya ātmadarśanādarśanābhyāṃ cakravākavighaṭasaṃghaṭanakārī sa candra eva" ityanumitireveyamiti na vācyam, uttrāsakādāvanaikāntikatvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) "jalakeli'; ityādau alaṅkārasyānumeyatāmapi hetorvyabhicārād dūṣayati---jalakelītyatreti / ātmā darśanīyarūpaḥ / uttrāsakādāviti / uttrāsako hi ātmano darśanādarśanābhyāṃ cakravākasaṃghaṭanavighaṭanakārī / na cāsau candra iti vyabhicāraḥ / ādipadāt sūryaparigrahaḥ / so 'pi tathāvidho 'pi na candraḥ /

Locanā:

(lo, ḷ) uttrāsakaḥ--yasya karatāladānādinotrāsena pakṣiṇo na ghaṭante, tadabhāve ca saṃghaṭante /

********** END OF COMMENTARY **********

"evaṃvidhor'tha evaṃvidhārthabodhaka evaṃvidhārthatvāt, yannaivaṃ tannaivam" ityanumāne 'pyābhāsasamānayogakṣemo hetuḥ / "evaṃvidhārthatvāt" iti hetunā evaṃvidhāniṣṭasādhanasyāpyupapatteḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) sāmānyasiddhyavyāptyā vyaṅgyasyānumeyatāpradarśanamapi dūṣayitumāhaevaṃvidheti / ābhāsamāna ābhāsau hetorupalabhyamāno vyabhicāraḥ kokatrāsakavṛttiḥ svadarśanādarśanarūpaḥ / evaṃvidhārthatvāditihetustattulyayogakṣemastattulyavyabhicāraḥ / sa hetuḥ sādhyābhāvena sahacaritatvena vyabhicaratītyarthaḥ / taddarśayati---evaṃvidhārthatvāditi / evaṃvidhāniṣṭārthasyeti---tathā ca evaṃvidhārthavyabhicārī heturityarthaḥ /

Locanā:

(lo, e) yogakṣema itikartavyatā ābhāsasya; yathā itikartavyatā kāryaniṣpādanaṃ tathaivevaṃvidhārthatvāditihetoriti bhāvaḥ / kuta ityāha---evamiti /

********** END OF COMMENTARY **********

tathā "dṛṣṭi he prativeśini ! kṣaṇamihāpyasmadgṛhe-" ityādau (250 pṛdṛ) nalagranthīnāṃ tanūllikhanam, ekākitayā ca strotogamanam, tasyāḥ parakāmukopabhogasya liṅgino liṅgamityucyate; taccātraivābhihitena svakāntasnehenāpi saṃbhavatītyanaikāntiko hetuḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) ślokāntarepi vyaṅgyāntarasyānumeyatāṃ hetorvyabhicāreṇa dūṣayitumāha--tathā yaddṛṣṭimiti / strotogamanamityatra strotogamanakathanaṃ cetyarthaḥ / atretthamanumānam, iyaṃ parakāmukopabhogecchāvatī nalagranthinā stanadāraṇasambhāvanāsattve 'pi strotogamane ekākipravṛttatvād iti / granthakṛtastu stanāghātastrotogamanayoḥ pṛthakkathane 'pa na pṛthak hetudvayam / kintu hetuviśeṣaṇameva taddvayaṃ bodhyam / hetorvyābhicāraṃ darśayati---svakānteti / apikārāt tadbhayenāpīti bodhyam /

Locanā:

(lo, ai) imamevābhimatamarthamudāharaṇeṣvapi hetvābhāsaṃ darśayan draḍhayatitatheti / heturvācyār'thaḥ /

********** END OF COMMENTARY **********

yacca "niḥśeṣacyutacandanam--" ityādau ( 62 pṛ.) dūtyāstatkāmukopabhogo 'numīyate tatkiṃ pratipādyatayā dūtyā, tatkālasaṃnihitairvānyaiḥ, tatkāvyārthabhāvanayā vā sahṛdayaiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) niḥ śeṣacyutetyādāvapi dūtyāstatkāmukopabhogasya vyaṅgyasyānumeyatāṃ dūṣayitumāha---yacceti /

********** END OF COMMENTARY **********

ādyayorna vivādaḥ / tṛtīye tu tathāvidhābhiprāyavirahasthale vyabhicāraḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) ādyayorna vivāda iti---dūtikartṛkamanumānaṃ tāvanna sambhavatyeva, tasyāstadupayogasya pratyakṣasiddhatvena siddhasādhanāt / tatkāle sannihatajanastu yadi na vyaṅgyaboddhā tadā tasyānumānamapi nāstītyatastatrāpi navivādaḥ / yadi tu vyaṅgyaboddhā tadā tṛtīyapakṣe evāntarbhāva ityarthaḥ / sāmājikabodhaviṣayasyaiva tadāsvādyasya mayā vicāryatvena tatraivānumeyatvādanumeyatvavivādāt / tadanumeyatāṃ dūṣayati---tṛtīye tviti / tathāvidhābhiprāyo dūtyāstatkāmukopabhāgobhiprāyaḥ / tadviraheṇektasya candanacyavanāderupabhogavyāpyatā nāstīti tatraiva vyabhicāra ityarthaḥ /

Locanā:

(lo, o) na vivāda iti---na khalu vayaṃ dūtyāstatkalasannihitānāṃ vānumānaṃ nirākurmaḥ / tathāvidheti---na khalu, "niḥ śeṣacyutacandanam'; ityādipratipādikāyā abhiprāyaḥ kenacinniścitatayā viṣayīkṛtaityarthaḥ /

********** END OF COMMENTARY **********

nanu vaktrādyavasthāsahakṛtatvena viśeṣyo heturiti na vācyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) snānādivyāvṛttacandavanāderviśeṣaṇadānena vyabhicārābhāvoktiṃ dūṣayitumāha---vaktrādyavastheti / vaktryavasthādirityarthaḥ / ādipadāt stanākarṣaṇacumbananakhakṣataparigrahaḥ / avasthā tu ratiktiṣṭatvam / tathā ca tādṛśāvasthādisahakṛtatvena candanacyavanādiheturviśeṣaṇīya ityarthaḥ /

Locanā:

(lo, au) nanviti---vaktrī yādṛśīmavasthāṃ prāpya tathoktavatī sāvasthā hetorviśeṣaṇīkartavyetyarthaḥ /

********** END OF COMMENTARY **********

evaṃvidhavyāptyanusaṃdhānasyābhāvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) samādhatte--evaṃvidheti / evaṃvidhaviśeṣaṇaghaṭitavyāptyanusandhānasyetyarthaḥ / na hi śloke tādṛśaviśeṣaṇamasti / vyāptyādipadādīdṛśaviśiṣṭahetuparigrahaḥ /

********** END OF COMMENTARY **********

kiñcaivaṃvidhānāṃ kāvyānāṃ kavipratibhāmātrajanmanāṃ prāmāṇyānāvaśyakatvena saṃdigdhāsiddhatvaṃ hetoḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) tatrāpi hetoḥ sandagdhatvamapi darśayati---kiñceti / prāmāṇyānāvaśyakatveneti--vaktryā candanacyavanādyakathane 'pi sambhāvyaiva kavestaduktyanuvādasambhavādityarthaḥ / kavyanūditavākyalabdhacandanacyavanādinā hi sāmājikaiḥ sambhogo 'numātavyaḥ / taccandanādikaṃ vaktrayuktamanuktaṃ veti sandehātsandigdhamityarthaḥ /

Locanā:

(lo, a) kiñceti---sandigdhāsiddhatvam---na khula kaviḥ siddhamevārthaṃvarṇayati /

********** END OF COMMENTARY **********

vyaktivādinā cādhamapadasahāyānāmevaiṣāṃ padārthānāṃ vyañjakatvamuktam, tena ca tatkāntasyādhamatvaṃ prāmāṇikaṃ na veti kathamanumānam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) nanu vyabhicāriṇa sandigdhena vā candanacyavanādinā kathamupabhogasya bhavanmate vyañjanāpītyata āha---vyaktivādinā ceti / vyañjanāvādinetyarthaḥ / phalabalena vyañjakatvasiddhestathoktamityarthaḥ / na hyanumāna iva vyañjanāyāmapi vyabhicārādikamaṅgamiti bhāvaḥ / anumānapakṣe adhamasaninahitapreṣitatve satīti viśeṣaṇadānamapi na sambhavatītyāha---tena ceti / tena adhamapadena uktamadhamatvamityarthaḥ / idamupalakṣaṇam / adhamatvasya prāmāṇikatvepi tasya dūtīgamanecchārāditye sati tāvatāpyanumānāsambhava ityapi bodhyam /

Locanā:

(lo, ā) vyaktivādinā vyañjanāvyāpārasthāpanārthamudyuktena / adhamapadaṃ na punastasyādhamasyāntikamityatra sthitam /

********** END OF COMMENTARY **********

etenārthāpattivedyatvamapi vyaṅgyānāmapāstam / arthāpatterapi pūrvasiddhavyāptīcchāmupajīvyaiva pravṛtteḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) vyaṅgyānāmarthāpattivedyatvamapi khaṇḍayati---etenārthāpattiriti / vyāpticchāyāṃ vyāptirītimavyabhicaritasahacāramityarthaḥ /

Locanā:

(lo, i) eteneti--etenānumānehatvābhāsadarśanena / kutaḥ ? ityāha--- arthāpatterapīti / pūrvagṛhītāṃ vyāpticchāyām /

********** END OF COMMENTARY **********

yathā "yo jīvati sa kutrāpyavatiṣṭhate, jīvati cātra goṣṭhyāmavidyamānaścaitraḥ" ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) tādṛśaṃ sahacāraṃ darśayati--yo jīvatīti / tamupajīvya pravṛttāmarthāpattiṃ darśayati--jīvati ceti / tasmādetadgoṣṭhībhinnasthale 'stītyarthāpattilabhyor'thaḥ / tathā ca darśitodāharaṇeṣu hetorvyabhicāreṇa vyāpticchāyopajīvanāsambhavānnārthāpattiriti bhāvaḥ /

Locanā:

(lo, ī) yadi khalu pūrvaṃ jīvataḥ kutrāpi sthānamavagacchet / arthapattisvarūpaṃ hi--dṛṣṭaḥ śruto vā anyathā nopapadyate iti, tadarthakalpanamarthāpattiriti / tadbhaṭṭā vivṛṇvate--dṛṣṭa iti / pratyakṣānumānopamānārthāpattyabhāvalakṣaṇaḥ pañcabhiḥ pramāṇairupalabdhaḥ śabdasya ca prādhānyakhyāpanārthaṃ bhedena nirdiśati--śruta iti / śruta iti śabdalakṣaṇena jñātor'thor'thaviśeṣo 'nyathā nopapadyata iti / śābdī hyākāṅkṣā śabdenaiva prapūryata iti darśanāt / "pīno devadatto divā na bhuṅkte'; ityatra rātrau bhuṅkte iti vākyaśeṣaḥ kalpyate / prabhākaragurustvāha--dṛṣṭaḥ śruto veti / laukikīyamanāsthoktiḥ / tato lokaprasiddhyopalabdhimātre vartate, na tu vikalpapratipādana iti / śabdo hi kalpyater'thapratītyai viprakṛtasādhanaṃ tadvaram arthe eva kalpyatāmiti / tena bhaṭṭamate śrutārthāpattau, rātrau bhuṅkte / iti śabdaḥ kalpate / gurumate tu arthāpattau rātribhojanamartha eva / evamatra vākyaviśeṣaḥ kalpyatām, maivam / gurumate tu arthāpattau rātribhojanamartha eva / evamatra vākyaviśeṣaḥ kalpyatām, maivam / pīno devadatta ityādau rātribhojane, jīvaṃścaitro 'tra goṣṭhyāṃ na vidyata ityatra kutrāpyavasthāne pūrvānubhavyāptimupajīvyaivārthāpatteḥ pravṛttiriti / vyaṅgyānāmanumānāviṣayatvena nārthāpattiviṣayatvamiti bhāvaḥ / vyāptiśca sāhacaryaniyamaḥ / vyāptiśarīraṃ darśayati-yatheti /

********** END OF COMMENTARY **********

kiñci---vastravikrayādau tarjanītolanena daśasaṃkhyādivatsūcanabuddhivedyo 'pyayaṃ na bhavati, sūcanabuddherapi saṅketādilaukikapramāṇasāpekṣatvenānumānaprakāratāṅgīkārāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) sūcanā nāma kaścid vyāpāraḥ kaiściducyate tadgamya eva vyaṅgyārthaḥ iti mataṃ dūṣayitumāha---kiñceti / daśasaṃkyādivaditi---daśasaṃkhyādiryathā tarjanyāditolanādhīnasūcanābuddhigamyastathā vyaṅgyārtho 'pītyarthaḥ / sūcanāpyanumitāvantarbhavatīti siddhāntayati---sūcanābuddherapīti / anumānaprakāratā anumitasvarūpatā / tathā ca yadyaṅgulitolanādau vyabhicāraśaṅkā na bhavati tatrānumānam / candanacyavanādau tu vyabhicāragrahāt sambhogādibuddhivyañjanādhīnaiveti bhāvaḥ /

Locanā:

(lo, u) adhunā vyaṅgyānāmanumānāviṣayatvena ceṣṭāpramāṇāviṣayatvamapītyāha--kiñceti / ayaṃ ---vyaṅgyaḥ / saṃketādilaukikapramāṇāsāpekṣatvenetyanena yatra yatrāṃ rdhvatarjanī tatra tatra daśaṃsakhyeti punargṛhītavyāptiruraskāravacanam /

********** END OF COMMENTARY **********

yacca "saṃskārajanyatvādrasādibuddhiḥ smṛtiḥ" ite kecit / tatrāpi pratyabhijñāyāmanaikāntikatayā hetorābhāsatā /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) rasādibuddheḥ smṛtirūpatvaṃ saṃskārajanyatvenānumanyamānānāṃ mataṃ duṣayitumāha---tatrāpīti / idaṃ cāpātata eva; sarvaṃśe saṃskārajanyatvasya hetokhyabhicārāt / kintu svaprakāśānandasvarūpasya rasasya smṛtītvāsambhava eva doṣaḥ /

Locanā:

(lo, ū) smṛtirna ca rasādidhīḥ itikārikāpadārthaṃ viśadayati--yañceti / anaikāntikatvaṃ so 'yaṃ devadatta ityādijñānarūpāyāḥ pratyabhijñāyā api saṃskārajanyatvāt

********** END OF COMMENTARY **********

"durgālaṅghita-" ityādau (59 pṛ.) ca dvitāyārtho nāstyeva---iti yaduktaṃ mahimabhaṭaṭena tadanubhavasiddhimapalapato gajanimīlikaiva /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) dvitīyārtho maheśarūpo nāstyeveti---buddhiviṣayo nāstyevetyarthaḥ apalapata ityasya, upari, iti śeṣaḥ / gajanimīlikāvajñā /

Locanā:

(lo, ṛ) gajanimīlikaiveti--paryālocanaṃ vināpi lokāpavādaśaṅkayā mattagajavaccakṣuṣī nimilya vacanamityarthaḥ /

********** END OF COMMENTARY **********

tadevamanubhavasiddhasya tattadrasādilakṣaṇārthasyāśakyāpalāpatayā tattacchabdādyanvayavyatirekānuvidhāyitayā cānumānādipramāṇāvedyatayā cābhidhādivṛttitrayābodhyatayā ca turīyā vṛttirupāsyaiveti siddham /

Locanā:

(lo, ṝ) etad vivicyoktamatraiva dvitīyaparicchede / upasaṃharati--tadevamiti /

********** END OF COMMENTARY **********

iyaṃ ca vyāptyādyanusandhānaṃ vināpi bhavatītyakhilaṃ nirmalam /

Locanā:

(lo, ḷ) na ca śabdasamarpitasya vibhāvāderjñānasyaiva rasāderjanakatvāt kāvyamatra sākṣānna hetutvena vyāpriyata iti vācyam; svāṅgamavyavadhāyakamitinyāyena vibhāvād vibhāvanasyāvāntaravyāpārīkāraṇena kāvyasyaivāsvādo bhāvakatvāt yathā svārthasya jñānadvāreṇa tatsaṃsargaṃ bhāvayatāṃ padānāmeva karaṇatvābhāyupagamo bhaṭṭanaiyāyikādīnām / kiñca sadvārakaraṇam iti nyāyenāntarālavartivyāpārāntaravirahādasambhāvyaṃ vibhāvādisaṃvalanajñānasyāsvādaṃ prati kāraṇatvam / nanvevaṃ vyāptyādyanusandhānamantareṇākasmād vācyārthasyāvagatau kathaṃ nātiprasaṅga ityāśaṅkyāha--iyaṃ ceti / utpattimantareṇāpi anubhavasiddhāyā vyaṅgyārthapratīteranyārthopapattyaiva /

********** END OF COMMENTARY **********

tatkiṃnāmikeyaṃ vṛttirityucyate---

sā ceyaṃ vyañjanānāma vṛttirityucyate budhaiḥ /
rasavyaktau punarvṛttiṃ rasanākhyāṃ pare viduḥ // VisSd_5.5 //

etacca vivicyoktaṃ rasanirūpaṇaprastāva iti sarvamavadātam /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) rasavyañjanāyā rasanetyapi nāma kecidāhurityāha---rasavyaktau punariti / rasavṛttau rasabodhakavṛttāvityarthaḥ / itthaṃ vyaṅgyārthabodhasya mānasabuddhirūpatvamātraṃ na dūṣitam / tatrāyamabhiprāyaḥ---manasastāvad bāhaḥ svātantryameva nāsti / smṛtyupanayasahakāreṇa bodhanaṃ tu vyaṅgyārthasya pūvānubhavābhāvena smaraṇāsambhāvanayaiva nirastam / nahyuktānandarūpo raso dūtyādeḥ kāmukasambhogādirūpor'tho vā pūrvamanubhūtaḥ / iti śrīmaheśvaranyāyālaṅkārabhaṭṭācāryakṛtāyāṃ sāhityadarpaṇaṭīkāyāṃ pañcamaparicche

Locanā:

(lo, e) vyañjanāvyāpārakalpanaṃ śrīśrīmadānandavardhanācāryasyetibhāvaḥ / rasasya rasanavyāpāraprakāśatvaṃ smārayati--rasaneti / rasanirupaṇaprastāve, sattvodrekād ityādikārikāvyākhyāyām / sarvam--vyañjanāvyāpārasthāpakaṃ prameyajātam /

iti sāhityadarpaṇalocane vyañjanāvyāpārasthāpano nāma pañcamaḥ paricchedaḥ

********** END OF COMMENTARY **********

iti sahityarpaṇo vyañjanāvyāpāranirūpaṇo nāma pañcamaḥ paricchedaḥ /

ṣaṣṭhaḥ paricchedaḥ

evaṃ dhvaniguṇībhūtavyaṅgyatvena kāvyasya bhedadvayamuktvā punardṛśyaśravyatvena bhedadvayamāha--

dṛśyaśravyatvabhedena punaḥ kāvyaṃ dvidhā matam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) śravyaṃ kāvyamuktvā nāṭyātmakaṃ dṛśyakāvyaṃ vaktumāha--evaṃ---dhvanīti /

Locanā:

(lo, a) paricchedasaṅgatimāha---evamiti /

********** END OF COMMENTARY **********

dṛśyaṃ tatrābhineyaṃ--

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) abhineyaṃ nāṭyam /

Locanā:

(lo, ā) dṛśyaṃ darśanīyapradhānam / śravyaṃ śrotavyamātram / abhineyaṃ naṭairaṅgādibhiriti śeṣaḥ /

********** END OF COMMENTARY **********

tasyarūpakasaṃjñāhetumāha--

tadrūpāropātturūpakam // VisSd_6.1 //

Locanā:

(lo, i) anyasya rāmādeḥ rūpeṇānyān naṭān rūpayatīti rūpakam /

********** END OF COMMENTARY **********

taddṛśyaṃ kāvyaṃ naṭe rāmādisvarūpāropādrūpakamityucyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) nāṭyaṃ rūpakamiti paryāyādrūpasaṃjñāhetuṃ vaktumāha---tasyeti rāmādisvarūpāropaṇāditi veśābhinayābhyāṃ tadāropasyānena bodhanādityarthaḥ /

********** END OF COMMENTARY **********

ko 'sāvabhināya ityāha--

bhavedabhinayo 'vasthānukāraḥ sa caturvidhaḥ /
āṅgiko vācikaścaivamāhāryaḥ sāttvikastathā // VisSd_6.2 //

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) tadāropahetutvena prāptamabhinayaṃ pṛcchāte---ko 'sāviti / āhārya iti / āṅgikavācikau dvāvapyāhāryo / sātvikaḥ ca tena cāturvidhyam / tatra nāṭyasya sattvānudrekāt rasāveśābhāvena kriyamāṇavāhāryyau / satvodrekādrasāveśena kriyamāṇai sāttvikau /

Locanā:

(lo, ī) aṅgakṛtaḥ āṅgikaḥ / vacasā vācikaḥ / āhāryyaṃ mukuṭakeyūrādiracanā / sāttvikaḥ stambasvedādiḥ /

********** END OF COMMENTARY **********

naṭairaṅgādibhī rāmayudhiṣṭhirādīnāmavasthānukaraṇamabhinayaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi ṅa) taccatuḥ sādhāraṇamabhinayalakṣaṇamāha---naṭairaṅgādibhiriti / aṅgaṃ śarīram / ādipadāt vacanaparigrahaḥ / avasthāstadīyā dharmāḥ manaḥ kathāvākyapāṇḍutvādirūpaveśādhāraṇaḥ tasyā anukaraṇaṃ tādrūpyeṇa pratyāyanam /

********** END OF COMMENTARY **********

rupakasya bhedānāha--

nāṭakamatha prakaraṇaṃ bhāṇavyāyogasamavakāraḍimāḥ /
īhāmṛgāṅkavīthyaḥ prahasanamiti rūpakāṇi daśa // VisSd_6.3 //

kiñca---

nāṭikā troṭakaṃ goṣṭhī saṭṭakaṃ nāṭyarāsakam /
prasthānollāpyakāvyāni preṅkhaṇaṃ rāsakaṃ tathā // VisSd_6.4 //

saṃlāpakaṃ śrīgaditaṃ śilpakaṃ ca vilāsikā /
durmallikā prakaraṇī hallīśo bhāṇiketi ca // VisSd_6.5 //

aṣṭādaśa prāhuruparūpakāṇi manīṣiṇaḥ /
vinā viśeṣaṃ sarveṣāṃ lakṣma nāṭakavanmatam // VisSd_6.6 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) daśavidhaṃ rūpakamuttkīrtyāṣṭādaśavidharūpakamutkīrttayati / kiñcanāṭiketi / nāṭyātmakamityekam / vinā viśeṣamiti---taduktastattadviśeṣa eva bhedakaḥ / taṃ vihāya sarveṣāṃ lakṣma lakṣaṇaṃ nāṭakavadevetyarthaḥ /

Locanā:

(lo, u) lakṣma vakṣyamāṇaṃ lakṣaṇam /

********** END OF COMMENTARY **********

sarveṣāṃ prakaraṇādirūpakāṇāṃ nāṭikādyuparūpakāṇāṃ ca / tatra---

nāṭakaṃ khyātavṛttaṃ syāt pañcasaṃdhisamanvitam /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) nāṭakalakṣaṇamāha / nāṭakamiti---khyātetivṛttādayaḥ svayameva vyākhyāyante

********** END OF COMMENTARY **********

vilāsarddhyādiguṇavadyuktaṃ nānāvibhūtibhaiḥ // VisSd_6.7 //

sukhaduḥkhasamudbhūti nānārasanirantaram /
pañcādikā daśaparāstatrāṅkāḥ parikīrttitāḥ // VisSd_6.8 //

prakhyātavaṃśo rājarṣirdhorodāttaḥ pratāpavān /
divyo 'tha divyādivyo vā guṇāvānnāyako mataḥ // VisSd_6.9 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) [text missing in printed ed.]

********** END OF COMMENTARY **********

eka eva bhavedaṅgī śṛṅgāro vīra eva vā /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) eva eveti / nāṭake 'vāntaranānārasasambhave 'pi te 'ṅgānyeva / samastarasanirvāhaḥ śṛṅgāravīrayoreka eva tvaṅgī pradhānamityarthaḥ /

********** END OF COMMENTARY **********

aṅgamanye rasāḥ sarve kāryo nirvahaṇo 'dbhutaḥ // VisSd_6.10 //

catvāraḥ pañca vā mukhyāḥ kāryavyāpṛtapūruṣāḥ /
gopucchāgrasamāgraṃ tu bandhanaṃ tasya kīrtitam // VisSd_6.11 //

Locanā:

(lo, ū) yathoddeśaṃ lakṣaṇamāha--naṭakāmeti / yaduktaṃ kavinā / nānāvibhūtisamayuktamṛddhivilāsādibhirguṇaiścaiveti / nirvahaṇe 'ntimasandhau catvāraḥ pañca vā ityupalakṣaṇamātraṃ kāryavyāpāriṇāṃ prayatne nālpatvaṃ vidheyam, bahutve 'bhinayaduḥ khāvahatvāt /

********** END OF COMMENTARY **********

khyātaṃ rāmāyaṇādiprasiddhaṃ vṛttam / yathā--rāmacaritādi / sandhayo vakṣyante / nānāvibhūtibhiryuktamiti mahāsahāyam / sukhaduḥkhasamudbhūtatvaṃ rāmayudhiṣṭhirādivṛttānteṣvabhiktam / rājarṣayo duṣyantādayaḥ / divyāḥ śrīkṛṣṇādayaḥ / divyā divyaḥ, yo divyo 'pyātmaninarābhimānī / yathā śrīrāmacandraḥ / gopucchagrasamāgramiti "krameṇāṅkāḥ sūkṣmāḥ kartavyāḥ" iti kecit /

Locanā:

(lo, ṛ) sūkṣmāḥ svalpāḥ /

********** END OF COMMENTARY **********

anye tvāhuḥ--"yathā gopucche kecidvālā hrasvāḥ keciddīrghāstatheha kānicitkāryāṇi mukhasaṃdho samāptāni kānicitpratimukhe / evamanyeṣvapi kānicitkānicit" iti /

pratyakṣanetṛcarito rasabhāvasamujjvalaḥ /
bhavedagūḍhaśabdārthaḥ kṣudracūrṇakasaṃyutaḥ // VisSd_6.12 //

Locanā:

(lo, ṝ) ko 'sāvaṅka ityāha---pratyakṣa iti / netārau nāyako nāyikā ca / tayorekasya dvayorvā caritaṃ tatra pratyakṣaṃ darśanīyamiti bhāvaḥ / cūrṇakānāṃ kṣudratvaṃ jhaṭiti bodhaphalaṃ vicchinnāvanāntaraikārthatvādi antimāṅkavarjaṃ nyāyasiddham /

********** END OF COMMENTARY **********

vicchinnāvāntaraikārthaḥ kiñcitsaṃlagnabindukaḥ /
yukto na bahubhiḥ kāryairbojasaṃhṛtimānna ca // VisSd_6.13 //

nānāvidhānasaṃyukto nātipracurapadyavān /

Locanā:

(lo, ḷ) tatra sarvārthavicchedāt / padyānāṃ prācuryamabhinayaduḥ khāvahatvāt heyam /

********** END OF COMMENTARY **********

āvaśyakānāṃ kāryāṇāmavirodhādvinimitaḥ // VisSd_6.14 //

nānekadinanirvartyakathayā saṃprayojitaḥ /
āsannanāyakaḥ pātrairyutastricaturaistathā // VisSd_6.15 //

dūrāhvānaṃ vadho yuddhaṃ rājyadeśādiviplavaḥ /
vivāho bhojanaṃ śāpotsargau mṛtyū rataṃ tathā // VisSd_6.16 //

dantacchedyaṃ nakhacchedyamanyadvrīḍākaraṃ ca yat /
śayanādharapānādi nagarādyavarodhanam // VisSd_6.17 //

snānānulepane caibhirvarjito nāstivistaraḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) khyātaṃ rāmāyaṇadīti---kāryaṃ nirvahaṇe 'dbhutamiti yaduktaṃ tattatprakīṇārtasamuccayīkaraṇarūpe nirvahaṇe 'dbhutaṃ kāryamityarthaḥ / nirvahaṇasandhirhi nānāsthale prakīrṇarthānāṃ vaiśiṣṭyarūpamaikātmyamiti vakṣyate / sandhayo vakṣyante / tatraikenaiva prayojanenānvitānāṃ kathāṃśānāmavāntaraikārthasaṃbandha iti sandhisāmānyalakṣaṇam / tatra ca ekenaikenetyarthaḥ / tatra itivṛttasyotsāhasahitabījasamutpattirmukhasandhiḥ / itivṛttamabhinetavyaprasaṅgaḥ / bījaṃ tadaṅkuraḥ tasyaiva yatnayukta udbhedaḥ pratimukhasandhiḥ / hrāsonmeṣavānuddeśyaprāptyāśāyuktaḥ phalapradhānopāyasyodbhedo garbhasandhiḥ / garbhasandhitoradhikatayā udbhinno mukhyaphalopāyaḥ śāpādinā vighnito vimarṣasandhiḥ / bījavatāṃ prakīrṇanāṃsakalasandhyuktārthānāmekārthatāprāpaṇaṃ nirvahaṇasandhiḥ / ayamupasaṃhṛtisandhirityucyate / ete pañca sandhayaḥ / mahāsahāyamati / rāmādeḥ sugrīvādayo mahāsahāyāḥ / nāyakaḥ pradhānapātram / pañcādhikadaśaparāstatrāṅkā ityuktatvāt paricchedarūpasyāṅkasya svarūpamāha---pratyakṣeti / pratyakṣanetreti / aṅka iti kīrttita ityagrenvayaḥ / netā nāyakaḥ, taccaritaṃ pratyakṣaṃ yatra tādṛśaḥ / rasabhāveti / bhāvo nāyakanāyakayorākūtam / kṣudracūrṇakamadīrghasamāsaṃ saṃskṛtam / vicchinneti / vyāpakaprasaṅgasya evadeśarūpor'tho vicchinnasamāpito yatra tādṛśaḥ / kiñcitsaṃsagnabinduka iti / avāntarārthavicchede 'pi prasaṅgāntaroktyākāṅkṣotthāpakaṃ vastu bindusaṃjñakam / "avāntarārthavicchede bindvavicchedakāraṇam"iti vakṣyamāṇatvāt / kiñcittadvān ityarthaḥ / bījamabhinetavyaprasaṅgasyāṅkura ityarthaḥ / naca tatsaṃhṛtimān tadvicchedavān / aṅke 'bhinetavyavastunāṃ niṣedhamāha---dūrāhvānamiti / dūrasthajanasyāhvānamityarthaḥ / bhojanamannabhojanam / dantacchedyanakhacchedyayorvastunorapi bhakṣaṇaniṣedhaḥ / tadapi nābhinetavyamityarthaḥ / eṣāmabhinayaḥ sadasyānāmamaṅgalamitya bhiprāyaḥ /

Locanā:

(lo, e) nāneketyādinā---ekadine kathaivāṅke 'bhineyā iti tricaturairiti pūrvavadupalakṣaṇam / dūrāhvānamityādibhirvarjita iti sambandhaḥ / vūdhayuddhādikañca yasya kasyacit mukhenānyena vā kavipratibhotthitena prakāreṇa darśanīyam / tathārthepakṣepakairiti vakṣyate /

********** END OF COMMENTARY **********

devīparijanādīnāmamātyavaṇijamapi // VisSd_6.18 //

pratyakṣacitracaritairyukto bhāvarasodbhavaiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) devīparijanādīnāṃ pratyakṣacitracaritairyukta ityanvayaḥ / bhāvarasodbhavairiti / bhāvo līlā raso vaidagdhyam / tena rasabhāvasamujjvala ityanena na paunaruktyam /

********** END OF COMMENTARY **********

antaniṣkrāntanikhilapātro 'ṅka iti kīrttitaḥ // VisSd_6.19 //

bindvādayo vakṣyante / āvaśyakaṃ saṃdhyāvandanāhi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) kandhyāvandanādīti / rasāntaraprasaktasya nāyakasyeti bodhyam /

********** END OF COMMENTARY **********

aṅkaprastāvādgarbhāṅkamāha-

aṅkodarapraviṣṭo yo raṅga dvārāmukhādimān /
aṅko 'paraḥ sa garbhāṅkaḥ sabījaḥ phalavānapi // VisSd_6.20 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) garbhāṅkaḥ pradhānāṅkamadhye 'vāntaravicchedarūpo 'paro 'ṅkastallakṣaṇamāha--aṅkodareti / prathamato 'bhinayena naṭapraveśo raṅgadvāram / tadvakṣyati "yasmādabhinayāt pūrvam"ityādinātra cābhinayo nāṭyavastupradarśanam / garbhāṅkaḥ prathamāṅka eveti niyamābhāvāt āha--raṅgadvārāmukhādīti / āmukhaṃ prastāvanā tallakṣaṇamagre vakṣyate / raṅgadvārāmukhe prathamāṅke / ādipadāt vakṣyamāṇalakṣaṇakaśuddhasaṃkīrṇaviṣkambhakadvayasyapraveśakasya ca parigrahaḥ / vakṣyate hi---vṛttavarttiṣyamāṇakathāṃśapradarśakobhinayo viṣkambhakaḥ / saca madhyavidhajanapravarttitaḥ śuddhaḥ / madhyanīcābhyāṃ pravarttitaḥ saṃkīrṇaḥ / nīcajanamātrapravarttitaḥ praveśakaḥ / teṣāntu sakalāṅka eva sambhavaḥ / aṅkodara iti / mukhyanāṭakamadhye kenāpi pātreṇa nāṭakāntarapradarśanaṃ garbhāṅka ityarthaḥ / tatpradarśanaphalamāha---sabīja iti tatpradarśanāt,mukhyanāṭakabhinetavyārthasyāṅkuraphalayorlābhāt tad dvayavānityarthaḥ /

********** END OF COMMENTARY **********

yathā bālarāmāyaṇo rāvaṇaṃ prati kohalaḥ---
"śravaṇaiḥ peyamanekairdṛśyaṃ dīrghaiśca locanairbahubhiḥ /
bhavadarthamiva nibaddhaṃ nāṭyaṃ sītāsvayaṃvaraṇam" //

ityādinā viracitaḥ sītāsvayaṃvaro nāma garbhāṅkaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) taṃ gārbhāṅkaṃ darśayati---yathā bālarāmāyaṇa ityādi---tatra hi kenāpi kavinā nibaddhaṃ śravaṇairityādiguṇayuktaṃ sītasvayamvaraṃ nāma nāṭyaṃ kañcukinā rāvaṇe niveditam / tacchavaṇaāt sītāharaṇakanakamṛgarāmakrodharūpabījasya sītāharaṇarūpakasya ca sūcanāt taddvayavat / ityādinā viracita iti / ityādinā darśitaḥ kenāpi viracita ityarthaḥ / kañcukivākyena tadviracanābhāvāt /

Locanā:

(lo, ai) nṛtyapātrabhūto 'pi rāvaṇo 'sya garbhāṅkasya naṭāntarairabhineyasya draṣṭā /

********** END OF COMMENTARY **********

tatra pūrvaṃ pūrvaraṅgaḥ sabhāpūjā tataḥ param /
kathanaṃ kavisaṃjñādernāṭakasyāpyathāmukham // VisSd_6.21 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) prasaṅgato garbhāṅkamuktvā prakṛtanāṭake yadyadabhinetavyaṃ tadāha---tatrapūrvamiti---pūrvaraṅgaśca naṭābhinayarūparaṅgadvārādisūtradhāraniṣkāmaṇāntaḥ kriyākalāpaḥ nāṭakasyeti---nāṭakasaṃjñāyā api kathanamityarthaḥ /

Locanā:

(lo, o) saṃjñādīti--ādiśabdāt gotrādiḥ / nāṭakasyāpi saṃjñāsvarūpādikathanamiti sambandhaḥ /

********** END OF COMMENTARY **********

tatreti nāṭake /

yannāṭyavastunaḥ pūrvaṃ raṅgavighnopaśāntaye /
kuśīlavāḥ prakurvanti pūrvaraṅgaḥ sa ucyate // VisSd_6.22 //

pratyāhārādikānyaṅgānyasya bhūyāṃsi yadyapi /
tathāpyavaśyaṃ kartavyā nāndī vinghopaśāntaye // VisSd_6.23 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) asya pūrvaraṅgarūpasaṃjñāvyutpattimāha---yannāṭyeti / nāṭyavastuno abhinetavyeti vṛttarūpavastuno rāmāyaṇādeḥ / kuśīlavāśca sūtradhārādinaṭāḥ / pratyahārādīti--sūtradhāranaṭādīnāṃ kriyāviśeṣāḥ pratyāhārādayaḥ /

Locanā:

(lo, au) pratyāhārādikānyaṅgāni raṅgavighnaśāntyarthaṃ naṭamātrakarttavyānyākareṣu boddhavyāni / kavikarttavyatvābhāvāt neha lakṣyante /

********** END OF COMMENTARY **********

tasyāḥ svarūpamāha--

Locanā:

(lo, a) asyā nāndyāḥ /

********** END OF COMMENTARY **********

āśīrvacanasaṃyuktā stutiryasmātprayujyate /
devadvijanṛpādīnāṃ tasmānnāndīti saṃjñitā // VisSd_6.24 //

Locanā:

(lo, ā) āśīriti / devadvijanṛpādīnāmāśīrāśaṃsā tatpratipādakenavacanena yuktā / nāṭakādiṣu nityamavaśyaṃ prayujyate, natvasyāḥ kadācitkatvasthitiḥ / nāndīti nādidhātoḥ siddhā /

********** END OF COMMENTARY **********

māṅgalyaśaṅkhacandrābjakokakairavaśaṃsinī /
padairyuktādūdaśabhiraṣṭābhirvā padairuta // VisSd_6.25 //

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) nāndīsaṃjñāvyutpattimāha---āśīrvacaneti / āśaṃsānurūpā samṛddhirnāndī / nāndisvarūpapadavyutpattau nāndī samṛddhiriti cocyate iti stutivacanasaṃyuktā nāndī yasmāt pravarttate sabhāsatsu śrāvyate / atastad vacanameva tatsambandhānnāndī / devadvijanṛpādīnāmāśīrvacanetyanvayaḥ / etādṛśanāndīkathanañca na mumeḥ tanmate raṅgadvārameva nāndī / kintu munibhinnānāṃ kārikākṛtāmevedṛśanāndīkathanamityagre vyaktībhaviṣyati / yad yad vastvātmikā sā tattadāha---maṅgalyeti / eṣāmanyataradeva śaṃsanīyamityarthaḥ / padaiḥ dvādaśabhiriti / atra capadaṃ ślokapādo vibhaktyantaṃ padañca / yathāsambhavaṃ vivakṣyate / tadanyetarairyuktetyarthaḥ /

Locanā:

(lo, i) utetyanena kvacit padairaṣṭabhirdvādaśabhirvā yutā /

********** END OF COMMENTARY **********

aṣṭapadā yathā anargharāghave--"niṣpratyūhama" ityādi / dvādaśapadā yathā mama tātapādānāṃ puṣpamālāyām---

************* COMMENTARY *************

Vijñapriyā:

(vi, da) aṣṭapadā anargharāghave iti /
atra niṣpratyūha ityādi viramati mahākalpa ityādi ślokaddhayāṣṭapādairaṣṭapadatvam /
naca niṣpratyūhamupāsmahe bhagavataḥ kaumaudakīlakṣaṇaḥ kokaprīticakorapāraṇapaṭujyotiṣmatī locane /
yābhyāmarddhavibodhamugdhamadhuraśrīrarddhanidrāyito nābhipallavapuṇḍarīkamukulaḥ kamboḥ sapatnīkṛtaḥ //

ityatra vibhaktyantapadānāṃ dvādaśatvapyasti, tatkathamaṣṭapadatvaṃ darśitamiti vācyam / ubhayasattve 'pi aṣṭapadatvānapāyāt taddarśanaucityāt vyākhyātam / aṣṭapadatvāsambhave vibhaktyantapadarūpadvādaśapadavatīṃ nāndīmudāharati /

********** END OF COMMENTARY **********

śirasi dhṛtasurāpage smarārāvaruṇamukhendurucirgirīndraputrī /
atha caraṇayugānate svakānte smitasarasā bhavato 'stu bhūtihetuḥ //

evamanyatra / etannāndīti kasyacinmatānusāreṇoktam / vastutastu "pūrvaraṅgasya raṅgadvārābhidhānamaṅgam" ityanye /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) etannāndīti / āśīrvacanarūpā nāndītyarthaḥ / raṅgavighnopaśāntaye ityanena pūrvaṅgasya raṅgavighnopaśāntaphalatvasyoktatvāt tathāpyavaśyaṃ kartavyā nāndī vidhnopaśāntaye iti tadarthānmunītaranāṭyākārikākṛtaḥ kasyacin matābhiprāyeṇoktam / vastutastu pūrvaraṅgasya raṅgadvāramevāṅgaṃ natu nāndītyanye āhurityarthaḥ /

********** END OF COMMENTARY **********

yaduktam---
"yasmādabhinayo hyatra prāthamyādavatāryate /
raṅgadvāramato jñeyaṃ vāgaṅgābhinayātmakam" //

iti / uktaprakārāyāśca nāndyā raṅgadvārātprathamaṃ naṭaireva kartavyatayā na maharṣiṇā nirdeśaḥ kṛtaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) raṅgadvārasyāṅgadarśikāṃ kārikāṃ darśayati--yasmādabhinayo hyatreti / prāthamyādityāśīrvacanato 'pi prāthamyādityarthaḥ / vāgaṅgeti / vāgabhinayātmakamaṅgābhinayātmakamityarthaḥ / atra prāthamyādityanena pūrvaraṅgāṅgatvaṃ raṅgadvārasya darśitam / natu nāndyāiti bhāvaḥ / tasyāḥ pūrvaraṅgānaṅgatve maharṣestathātvāpradarśanamapi sādhakamityāha / uktaprakārayā iti / dvādaśapadāṣṭapadaprakārāyā ityarthaḥ / maharṣiṇā nāndīmāṃtrasyaivānirddiṣṭatvāt / uktakārāyā api tasyā anirddeśaḥ naṭaireveti / nāṭye 'vaśyaṃ nāndī karttavyā iti maharṣibhinnānāṃ matānusāribhirnaṭairevetyarthaḥ / natu maharṣimatānusāribhirityarthaḥ / maharṣiṇā tadanirddeśāttadāha--na maharṣiṇeti / maharṣiṇa tadanirdeśe tasyā dvādaśapadatvādiviśeṣaṇavyabhicāre heturityāha---kālidāsādīti /

********** END OF COMMENTARY **********

kālidāsādimahākaviprabandheṣu ca---

Locanā:

(lo, ī) etaditi / etannāṭakādeḥ prathamaṃ pādam / kasyacit kolāhalādeḥ / naṭaireva narttakaireva kāvyatvāntaḥ pātitvābhāvāt ityarthaḥ /

********** END OF COMMENTARY **********

vedānteṣu yamāhurekapuruṣaṃ vyāpya sthitaṃ rodasī yasminnīśvara ityananyaviṣayaḥ śabdo yathārthākṣaraḥ /
antaryaśca mumukṣubhiniyamitaprāṇādibhirmṛgyate sa sthāṇuḥ sthirabhaktiyogasulabho niḥ śreyasāyāstu vaḥ //

Locanā:

(lo, u) vedānteti / yathārthākṣara īśvaraśabda īśidhāteḥ siddhatvādaiśvaryyayogarūḍharūpor'thastasmin eva tāttvika ityarthaḥ /

********** END OF COMMENTARY **********

evamādiṣu nāndīlakṣaṇāyogāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) vedānteṣu iti / sa sthāṇurmaheśo vā yuṣmākaṃ śreyase 'stu iti anvayaḥ / ekapuruṣaṃ pradhānaṃ puruṣam / rodasī dyāvāpṛthivyau / abhinnaviṣayo 'nyatrāpravṛttiḥ / ananyaviṣaya iti kvacit pāṭhaḥ / akṣaramatra padam / varṇasyārthābhāvena yathārthābhāvāt / arthaśca īśaaiśvaryye iti karttṛvihitavarapratyayāntaḥ dhātvarthaḥ / prāṇadayaḥ prāṇapānādayaḥ pañcavāyava ityarthaḥ / antarniyamitoktau mumukṣubhiryo mṛgyate dhyāyate / nāndīlakṣaṇekati / dvādaśatvāṣṭapadatvābhāvena tallakṣaṇabhāvādityarthaḥ /

********** END OF COMMENTARY **********

uktaṃ ca---"raṅgadvāramārabhya kaviḥ kuryāt-'ityādi / ata eva prāktanapustakeṣu "nāndyante sūtradhāraḥ" ityanantarameva "vedānteṣu-" ityādi ślokale(li) khanaṃ dṛśyate / yacca paścāt "nāndyante sūtradhāraḥ" iti le (li) khanaṃ tasyāyamabhiprāyaḥ---nāndyante sūtradhāra idaṃ prayojitavān, itaḥ prabhṛti mayā nāṭakamupādīyata iti kaverabhiprāyaḥ sūcita" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) tathā ca raṅgadvārameva nāndī / saivāvaśyaṃ karttavyeti darśayatiuktañceti / uktamatra maharṣiṇeti bodhyam / ata eva tatra raṅgadvārarūpaiva nāndī maharṣerabhimatā / tasyā evādau sūtradhāreṇa karttavyatvādevetyarthaḥ / atra ca nandyante raṅgadvārarūpanāndyanta ityarthaḥ / yacca paścāditi / vedānteṣu ityādiślekasya paścādityarthaḥ / nāndyante raṅgadvārarūpanāndyante sūtradhāra idaṃ vedānteṣu ityādi prayojitavān / itaḥ paraṃ mayā kavinā nāṭakamupādīyate / ityevaṃ kaverabhiprāyo nāndyanta ityādinā kavinaiva sūcita ityarthaḥ /

Locanā:

(lo, ū) nāndīlakṣaṇaṃ samanantaroktaprakāram / yañca paścāditi / vedānteṣu ityādi padānantaraṃ tataḥ ślokāt /

********** END OF COMMENTARY **********

pūrvaraṅgaṃ vidhāyaiva sūtradhārā nivartate /
praviśya sthāpakastadvatkāvyamāsthāpayettataḥ // VisSd_6.26 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) pūrvaraṅgānantarakṛtyamāha---pūrvaraṅgamiti / sthāpakaḥ sūtradhārasadṛśaṃ naṭāntaram / tadvaditi / sūtradhāravadityarthaḥ / kāvyamat nāṭakarūpam /

Locanā:

(lo, ṛ) pūrvaraṅga iti / evaṃ pratyāhāramārabhya kavikarttavyarūparaṅgadvāraparyyantāṅgamadhyam iti śeṣaḥ /

********** END OF COMMENTARY **********

divyamartye sa tadrūpo miśramanyatarastayoḥ /
sūcayaidvastu bījaṃ vā mukhaṃ pātramathāpi vā // VisSd_6.27 //

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) divyamartyeṣu ityādikaṃ svayameva vyākhyāsyati / divyaṃ marttyaṃ ceti kvacit pāṭhaḥ /

Locanā:

(lo, ṝ) miśraṃ divyamarttyābhyāmiti, vṛttābhyāmityarthaḥ /

********** END OF COMMENTARY **********

kāvyārthasya sthāpanātsthāpakaḥ / tadvaditi sūtradhārasadṛśaguṇākāraḥ / idānīṃ pūrvaraṅgasya samyakprayogābhāvādeka eva sūtradhāraḥ sarvaṃ prayojayatīti vyavahāraḥ / sa sthāpako divyaṃ vastu divyo bhūtvā, martyaṃ martyo bhūtvā, miśraṃ ca divyamartyayoranyataro bhūtvā sūcayet /

vastu itivṛttam, yathodāttarāghave---
rāmo mūdhni nidhāya kānanamagānmālāmivājñāṃ guro- stadbhaktyā bharatena rājyamakhilaṃ mātrā sahaivojjhitam /
tau sugrīvavibhīṣaṇāvanugatau nītau parāmunnatiṃ protsiktā daśakaṃdhāraprabhṛtayo dhvastāḥ samastā dviṣaḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) vṛttamiti--vṛttamabhinetavyavṛttāntaḥ / rāmo mūrdhni ityādinā rāmo guroḥ piturājñāṃ mūrdhni nidhāya kānanamagādityanvayaḥ / tadbhakatyā rāmabhaktyā mātrā jananyā / tau purāṇe śrutau / pretsiktāḥ uddhatāḥ / daśakandharaprabhṛtayaḥ samastādviṣaḥ dhvastā teneti śeṣaḥ / atrābhinetavyasya samastavastusūcakam /

Locanā:

(lo, ḷ) prostiktāḥ prakarṣeṇa darpiṣṭāḥ /

********** END OF COMMENTARY **********

bījaṃ yathā ratnāvalyām---
dvīpādanyasmādapi madhyādapi jalanidherdiśo 'pyantāt /
ānīya jhaṭiti ghaṭayati vidhirabhimatamabhimukhībhūtaḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) bījamiti---abhinetavyārthamūlamaṅkuraḥ / dvīpādanyasmāditi / dūrasthenāpi vareṇa svīyakanyāpariṇayasya bhāvitvena nijapatnīmāśvāsayataḥ sthāpakasya sūtradhārasya ca uktiriyam / anyadvīpādito 'pyānīyābhimukhībhūto vidhirghaṭayatītyarthaḥ /

********** END OF COMMENTARY **********

atra hi samudre pravahaṇabhaṅgamagnotthitāyā ratnāvalyā anukūladaivalālito vatsarājagṛhapraveśo yaugandharāyaṇavyāpāramārabhya ratnāvalī prāptau bījam / mukhaṃ śleṣādinā prastutavṛttāntapratipādako vāgviśeṣaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) atreti vahanaṃ naukā / vahitreti kvacit pāṭhaḥ / gṛhapraveśo bījamityanvayaḥ / śleṣādinetyatra ādipadādanyāpadeśaparigrahaḥ /

Locanā:

(lo, e) yaugandharāyaṇaḥ amātyaviśeṣaḥ /

********** END OF COMMENTARY **********

yathā---
āsāditaprakaṭanirmalacandrahāsaḥ prāptaḥ śaratsamaya eṣa viśuddhakāntiḥ /
utkhāyā gāḍhatamasaṃ ghanakālamugraṃ rāmo daśāsyamiva saṃbhṛtabandhujīvaḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, la) tatra śleṣeṇāha / āsāditeti---gāḍhatamasamatiśayandhakāramugraṃ ghanakālaṃ prāvṛṭkālam utkhāya unmīlya śaratsamaya eṣa prāpta āgataḥ / rāmo daśāsyamiva daśāsyo 'pi gāḍhatamo gāḍhamoha ugraśca / śaratsamayarāmayorviśeṣaṇānyāha---āsāditetyādīni---śaratpakṣe prakaṭo vyaktībhūto nirmalacandra eva hāsaḥ / āsāditeti / rāmapakṣe candrahāsaḥ khaṅgaḥ--rāvaṇavadhārthaṃ kāle eva tadāsādanaṃ bodhyam / śaratpakṣe viśuddhaścāsau kāntaḥ kamanīyaśceti vigrahaḥ / rāmapakṣe vahvau viśuddhā kāntā patnī yasya tādṛśaḥ / śaratpakṣe saṃbhṛtaṃ janitaṃ bandhujīvakusumaṃ yena tādṛśaḥ,rāmapakṣe sambhṛto janito bandhūnāṃ raṇapatitavānarāṇāṃ jīvo 'mṛtavṛṣṭyā yena tādṛśaḥ /

atra candrahāsadipadaśleṣavān vāgviśeṣaḥ /
ādipadagrāhyo 'nyāpadeśastu nodāhṛtaḥ /
tacca mama tārāvatīcandraśekharanāṭake yathā--- "udyate śaśini pūrvabhūdharaṃ rājitaṃ kalpacandraśekharam /
eṣa yāsyati śakī mahārṇavaṃ tātapādamiva vandanamicchuḥ //

"tatra hi candrasya tādamahārṇavagamanānyāpadeśena prastutavastunaścandraśekharanṛpasya vane tapaḥ prasaktasya tātapādavandanārthagamanasūcakam / evamanyatrāpyanusandheyam /

Locanā:

(lo, ai) āsāditeti---candrahāsaḥ prabhākhaḍgaśca / kasya jalasya / antaṃ svarūpam kāntā vahnipraveśaśuddhā sītā / tamo 'ndhakāraḥ mohaśca bandhujīvāravyaṃ kusumam / bandhūnāṃ jīvāḥ prāṇāśca /

********** END OF COMMENTARY **********

pātraṃ yathā śākuntale ---
tavāsmi gītarāgeṇa hāriṇā prasabhaṃ hṛtaḥ /
eṣa rājeva duṣyantaḥ sāraṅgeṇatiraṃhasā //

************* COMMENTARY *************

Vijñapriyā:

(vi, va) tavāsmīti---tava naṭyāḥ / prasabhaṃ balāt / hāriṇa manohāriṇā / eṣa purāṇeṣu śrutaḥ / atra pātraṃ rājā /

********** END OF COMMENTARY **********

raṅgaṃ prasādya madhuraiḥ śalokaiḥ kāvyārthasūcakaiḥ /
rūpakasya kaverākhyāṃ gotrādyapi sa kīrtayet // VisSd_6.28 //

ṛtuṃ ca kañcitprāyeṇa bhāratī vṛttimāśritaḥ /

sa sthāpakaḥ / prāyeṇoti kvacidṛtorakītanamapi / yathā--ratnāvalyām / bhāratīvṛttistu---

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) raṅgaṃ prasādyeti---raṅgamatra vastu, etat sūcanarūpaṃ nāṭyaikadeśam / yathā ratnāvalyāmiti / tatra vasantotsavasya varṇane vasantarttorapi varṇanāt /

********** END OF COMMENTARY **********

bhāratī saṃskṛtaprāyo vāgvyāpāro naṭāśrayaḥ // VisSd_6.29 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) bhāratīti---narāśrayaḥ puṃprayojyaḥ / strīvācāṃ prakṛtatvāt puṃsāmapyadhanānāṃ vacaḥ prakṛtatvāt prāya ityuktam /

********** END OF COMMENTARY **********

saṃskṛtabahulo vākpradhāno vyāpāro bhāratī /

tasyāḥ prarocanā vīthī tathā prahasanāmukhe /
aṅgānyatronmukhīkāraḥ praśaṃsātaḥ prarocanā // VisSd_6.30 //

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) tasyā iti / bhāratyā ityarthaḥ / tatra prarocanālakṣaṇamāha---atronmukhīkāra iti /

Locanā:

(lo, o) tasyā bhāratīvṛtteḥ / vīthī vīthyaṅgāni / prahasanaṃ prahasanāṅgāni vakṣyamāṇāni /

********** END OF COMMENTARY **********

prastutābhinayeṣu praśaṃsātaḥ śrotṝṇāṃ pravṛttyunmukhīkaraṇaṃ prarocanā /

yathā ratnāvalyām---
śrīharṣo nipuṇaḥ kaviḥ pariṣadapyeṣā guṇagrāhiṇī, loke hāri ca vatsārājacaritaṃ nāṭye ca dakṣā vayam /
vastvekaikamapīha vāñchitaphalaprāpteḥ padaṃ kiṃ punar- madbhāgyopacayādayaṃ samuditaḥ sarvo guṇānāṃ gaṇaḥ //

vīthīprahasane vakṣyete /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) śrīharṣa iti / dhāvaka evātra yadyapi kaviḥ tathāpi rājñaḥ śrīharṣasya prītaye tatraiva kavitvāropaḥ kṛtaḥ / vastvekaikamapīheti / iha eṣu / nipuṇakavi--pariṣatsvīyanāṭyadakṣatvātteṣu vastuṣu madhye / ekaikaṃ vastu ityarthaḥ / kiṃ punariti / kiṃ punarvaktavyamityarthaḥ / guṇānāṃ phalaprāptihetutvāt upādeyānām / atrābhinetavyasya vatsarājacaritasyābhinetṝṇāṃ naṭānāṃ pariṣadaśca praśaṃsā / saṃskṛteneti / tadaṅgatā / vīthīprahasane iti / taddvayamukharūpakaviśeṣau nāṭakaprabhedau vakṣyate / tau ca saṃskṛtenaiveti taddvayaṃ bhāratyā aṅgam /

********** END OF COMMENTARY **********

naṭī vidūṣako vāpi pāripāśivaka eva vā /
sūtradhāreṇa sahitāḥ salāpaṃ yatra kurvate // VisSd_6.31 //

citrairvākyaiḥ svakāryotthaiḥ prastutākṣepibhirmithaḥ /
āmukhaṃ tattu vijñeyaṃ nāmnā prastāvanāpi sā // VisSd_6.32 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) āmukharūpamāha--naṭīti /

********** END OF COMMENTARY **********

sūtradhārasadṛśatvāt sthāpako 'pi sūtradhāra ucyate / tasyānucaraḥ pāripāśvikaḥ, tasmātkiñcidūno naṭaḥ /

uddhātya(ta)kaḥ kathoddhātaḥ prayogātiśayastathā /
pravartakāvalagite pañca prastāvanābhidāḥ // VisSd_6.33 //

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) īdṛśīṃ prastāvanāmukttvā tasyāḥ pañcabhedānāha---uddhātyaka iti /

********** END OF COMMENTARY **********

tatra---

padāni tvagatārthāni tadarthagataye narāḥ /
yojayanti padairanyaiḥ sa uddhātya (ta) ka ucyate // VisSd_6.34 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) tatra uddhātyakalakṣaṇamāha---padānīti / agatarthāni ityatrārdho yojakavaktṛhṛdayasthitor'thaḥ / tadarthāgataya iti / padadvaye 'vagatiparo 'gamiḥ / tathā ca vaktrā sthāpakenānavagatatādṛśārthāni svoccaritapadāni, tadarthasya yojakanarahṛdayasthitasyārthasyāvagataye 'nyaiḥ sthāpakoccāritabhinnaiḥ padairyojayanti / svahṛdayasthitārthatāṃ pratipādayantītyarthaḥ /

********** END OF COMMENTARY **********

yathā mudrārākṣase sūtradhāraḥ--- "krūragrahaḥ saketuścandramasampūrṇamaṇḍalamidānīm / abhibhavitumicchati bālat--"

Locanā:

(lo, au) kūragraheti---krūro dāruṇagraho rāhuḥ, pakṣe-krūro dāruṇo graha āgrahaḥ candraguptābhibhavarūpaḥ yasya / candraṃ śaśinaṃ candraguptākhyaṃ rājānañca /

********** END OF COMMENTARY **********

ityanantaram---"(nepathye / ) āḥ, ka eṣa mayi jīvati candraguptamabhi- bhavitumicchati" / iti / atrānyārthantyapi padāni hṛdayasthārthāgatyā arthāntare saṃkramayya pātrapraveśaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) krūragraheti---candragrahaṇaṃ bhaviṣyati iti pratīpādayataḥ sthāpakasyoktiriyam / sa krūragrahaḥ ketū rāhurityarthaḥ / eṣāṃ padānāṃ candraguptanṛpatimantriṇā cāṇakyabrāhmaṇarūpanareṇa rākṣasarūpāt krūragrahāt krūro graho yasya tasmāt / candraguptanṛpatyabhibhavarūpe svahṛdayasthiter'the saṃkramaḥ kṛtaḥ / tādṛśārthatā darśitetyarthaḥ / tadāha--atrārthavantayapīti / rāhucandrarūpārthavantyapītyarthaḥ / hṛdīsthor'tho rākṣasacandragaptarūpaḥ / pātraṃ cāṇakyaḥ /

Locanā:

(lo, a) padāni krūragraha ityādīni / hṛdisthaḥ sūtradhārasyetyarthaḥ /

prakṛtaścandroparāgarūpastasyāgatyābodhena /
arthāntare prakṛtagranthābhidheye /
atrāha bhāṇḍiḥ-- vismṛtaṃ na pratītaṃ vā yatra vākyaṃ prakāśyate /
praśnottaramanohārī sa uddhātyaka ucyate //

yathā pāraṇḍavābhyudaye--- kā ślāghā guṇināṃ kṣamāparibhavaḥ ko 'kṣaḥ sukulyaiḥ kṛtaḥ kiṃ duḥ khaṃ parasaṃśrayo jagati kaḥ ślāghyo ya āśrīyate /
ko mṛtyurvyasanaṃ guṇa dadhati ke yairnirjitā śatravaḥ kena jñātamidaṃ virāṭanagare channasthitaiḥ pāṇḍavaiḥ //

ataḥ sūtradhāraniṣkāntau pāṇḍavapraveśaḥ /

********** END OF COMMENTARY **********

sūtradhārasya vākyaṃ vā samādāyārthamasya vā /
bhavetpātrapraveśaścetkathoddhātaḥ sa ucyate // VisSd_6.35 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) kathoddhātalakṣaṇamāha--sūtradhārasyeti / idānīṃ sthāpakakṛtyābhāvāt sūtradhāra eva sthāparakakṛtyaṃ karotītyabhiprāyeṇāha--sūtradhārasyeti / vākyādānaṃ vākyānukaraṇam / arthādānaṃ vākyānukaraṇaṃ vinā tadarthānuśīlanam /

********** END OF COMMENTARY **********

vākyaṃ yathā ratnāvalyām--"dvīpādanyasmādapi--'ityādi (332 pṛ dṛ) sūtradhāreṇa paṭhite--"(nepathye) sādhu bharataputra! sādhu / evametat / kaḥ sandehaḥ ? dvīpādanyasmādapi--" ityādi paṭhitvā yaugandharāyaṇasya praveśaḥ /

vākyārtho yathā veṇyām--
nirvāṇavairadahanāḥ praśamādarīṇāṃ nandantu pāṇḍutanayāḥ saha mādhavena /
raktaprasādhitabhuvaḥ kṣatavigrahāśca svasthā bhavantu kururājasutāḥ sabhṛtyāḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) dvīpāditi--atra yaugandharāyaṇamantrirūpapātrasya tadvākyaṃ punaranukṛtya praveśaḥ /

Locanā:

(lo, ā) nirvāṇeti---śamaḥ kopādyabhāvaḥ vināśaśca / raktā rañjitā prasādhitā prakarṣeṇa sādhitā, raktena rudhireṇa prasādhitā maṇḍitāśca / vigraho yuddhaṃ dehaśca / svasthāḥ kuśalinaḥ svargasthāśca /

********** END OF COMMENTARY **********

iti sūtradhāreṇa paṭhitasya vākyasyārthaṃ gṛhītvā--"(nepathye) āḥ durātman ! vṛthā maṅgalapāṭhaka !, kathaṃ svasthā bhavantu mayi jīvati dhārtarāṣṭāḥ ?" tataḥ sūtradhāraniṣkrāntau bhīmasenasya praveśaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) nirvāṇeti--pāṇḍutanayāḥ nirvāṇavairagnayaḥ santo mādhavena saha nandantu / kururājasutāśca duryodhanādayo 'nuraktaprasannīkṛtabhūmiṣṭhalokā tyaktayuddhāśca santaḥ sabhṛtyāḥ svasthā bhavantu ityarthaḥ / arthaṃ gṛhītveti / etad vākyānukāraṇaṃ vinā tadarthānuśīlanenaiva ā ityādyuktavataḥ bhīmasya praveśaḥ /

Locanā:

(lo, i) bhīmasenasya praveśa ityanantaraṃ prathamārthamādāya iti śeṣaḥ /

********** END OF COMMENTARY **********

yadi prayoga ekasmin prayogo 'nyaḥ prayujyate /
tena pātrapraveśaścetprayogātiśayastadā // VisSd_6.36 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) prayogātiśayalakṣaṇamāha--yadi prayoga iti / bhūya iti / punarapyanya ityarthaḥ / prayogo 'nya iti kvacit pāṭhaḥ /

********** END OF COMMENTARY **********

yathā kundamālāyām---"(nepathye) ita ito 'vataratvāryā /

sūtradhāraḥ---ko 'yaṃ khalvāryāhvānena sāhāyakamapi me sampādayati /
(vilokya) kaṣṭamatikaruṇaṃ vartate /
"laṅkeśvarasya bhavane suciraṃ sthiteti rāmeṇa lokaparivādabhayākulena /
nirvāsitāṃ janapadādapi garbhagurvoṃ sītāṃ vanāya parikarṣati lakṣmaṇo 'yam" //

atra nṛtyaprayogārthaṃ svabhāryāhvānamicchatā sūtradhāreṇa "sītāṃ vanāya parikarṣati lakṣmaṇo 'yam" iti sītālakṣmaṇayoḥ praveśaṃ sūcayitvā niṣkāntena svaprayogamatiśayāna eva prayogaḥ prayojitaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) iti ito 'vataritviti / sūtradhārapatnyā āhvānanāgamanopadeśaḥ kṛtaḥ / laṅkeśvarasyeti / janapadāt ayodhyāto nirvāsitāṃ niṣkāmitāṃ garbhagurvomityanvayaḥ / prayogātiśayapadayogārthaṃ ghadṛyan vyācaṣṭe---svaprayogamatiśayāna iti / eva prayogaḥ sūcita iti---sītālakṣmaṇayoḥ praveśarūpo 'nyaḥ prayogaḥ sūcita ityarthaḥ / sūcita ityatra prayojita iti kvacit pāṭhaḥ /

Locanā:

(lo, ī) ita iti / atrāryyapadārthaḥ sītārūpo nepathye pātrābhimataḥ / naṭīrūpastu sūtradhāreṇāvagataḥ svaprayogamatiśayānaḥ prakṛtāthapratipādanāt /

********** END OF COMMENTARY **********

kālaṃ pravṛttamāśritya sūtradhugyatra varṇayet /
tadāśrayaśca pātrasya praveśastatpravartakam // VisSd_6.37 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) pravarttake kālāśrayeṇāha---kālamiti / tadāśrayasya tatsūcitasya /

********** END OF COMMENTARY **********

yathā---"āsāditaprakaṭa--" ityādi (332 pṛ dṛ) / "tataḥ praviśati yathānidiṣṭo rāmaḥ" /

yatraikaśca samāveśātkāryamanyatprasādhyate /
prayoge khalu tajjñeyaṃ nāmnāvalagitaṃ budhaiḥ // VisSd_6.38 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) avalagitalakṣaṇamāha--yatraikatreti / yatraikatra prayoge satītyanyaḥ / samāveśāt tatprayogasya samanirdiṣṭatvāt ānyatkāryyaṃ prasādhyate ityarthaḥ /

********** END OF COMMENTARY **********

yathā śākuntale--sūtradhāro naṭīṃ prati / "tavāsmi gītarāgeṇa-" (333 pṛ dṛ) ityādi / tato rājñaḥ praveśaḥ /

yojyānyatra yathālābhaṃ vīthyaṅgānītarāṇyapi /

atra āmukhe / uddhātya (ta) kāvalagitayoritarāṇi vīthyaṅgāni vakṣyamāṇāni /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) tavāsmīti / atra gītapraśaṃsārūpaprayoge sati rājñaḥ praveśarūpamanyatkāryyaṃ sādhitam / pravarttake kālāśrayaṇamato bhedakaṃ bodhyam / itthaṃ prastāvanārūpesya udghātakādipañcabhedamuktvā tatraiva prayoge yathālābhaṃ vīthyaṅgānyapi prayojanīyānītyāha---yojyānyatreti / vīthyākhyoparūpātmakanāṭakaprabhedasya vakṣyamāṇasyāṅgam / udghātyakāvalagitādīni tayordaśāṅgāni vakṣyante / āmukhaprabhedatayāpi udghātyakāvalagite ukte / atastad bhinnaikadeśe tadaṅgānyapyatra yojanīyānītyāha---udghātyakāvalagitayoritarāṇīti /

********** END OF COMMENTARY **********

nakhakuṭṭastu---

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) pañcaprabhedā āmukhasyāmī praviṣṭapātrasūcitapātrāntarapraveśaghaṭitā uktaḥ / apraviṣṭasūcitapātraghaṭito 'pi nakhakuṭṭākhyaḥ ṣaṣṭhaprabheda ityāha--nakhakuṭṭastu iti /

********** END OF COMMENTARY **********

nepathyoktaṃ śrutaṃ yatra tvākāśavacanaṃ tathā // VisSd_6.39 //

samāśrityāpi kartavyamāmukhaṃ nāṭakādiṣu /
eṣāmāmukhabhedānāmekaṃ kañcitprayojayet // VisSd_6.40 //

************* COMMENTARY *************

Vijñapriyā: (vi, ḍha) tallakṣaṇamāha--nepathyeti / nepathye veśaracanāsthale uktaṃ pātraṃ ākāśe vacanaṃ yasya tādṛśaṃ vā pātramāśritya āmukhaṃ karttavyamityarthaḥ / itthamāmukhasya ṣaḍ bhedāḥ /

********** END OF COMMENTARY **********

tenārthamatha pātraṃ vā samākṣipyavai sūtradhṛka /
prastāvanānte nirgacchettato vastu prayojayet // VisSd_6.41 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) tenārthamiti / sūtradhṛk pātraṃ tadbhinnamarthaṃ vā samākṣipyaiva sūcayitvaiva tādṛśaprastāvanānte nirgacchedityarthaḥ /

********** END OF COMMENTARY **********

vastvitivṛttam /

Locanā:

(lo, u) śrutaṃ kasyāpi sammukhīnasya mukhāditivṛttaṃ prakṛtagranthābhidheyam / asva ca prapañcanamarthāt patradvāreṇaiva / yadyapi nāsūcitasya pātrasya raṅgabhūmiṣu praveśa iti vacanāt sarveṣāmapi pātrāṇāṃ sūcitānāmeva raṅge praveśastathāpi prastāvanānantaraṃ praveśyapātrāṇāmuktaprakāreṇa vicchittibhiḥ sūcanamiti śeṣaḥ / kvacittu sambhramādiyuktānāṃ pātrāṇāṃ praveśena sūcanaṃ na paṭīkṣepo 'piḥ yathā candrakalāyāṃ praviśyāpaṭīkṣepeṇa saṃbhrāntaḥ śabara ityādi /

********** END OF COMMENTARY **********

idaṃ punarvastu budhaurdvividhaṃ parikalpyate /

Locanā:

(lo, ū) budhairgranthakāraiḥ /

********** END OF COMMENTARY **********

ādhikārikamekaṃ syātprāsaṅgikamathāparam // VisSd_6.42 //

adhikāraḥ phale svāmyamadhikārī ca tatprabhuḥ /
tasyetivṛttaṃ kavibhirādhikārikamucyate // VisSd_6.43 //

phale pradhānaphale / yathā bālarāmāyaṇo rāmacaritam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) bālarāmāyaṇe rāmacaritamiti / rāmo 'haṃ rāvaṇādivadhaphale svāmī, tasya caritamādhikārikamityarthaḥ /

********** END OF COMMENTARY **********

asyopakaraṇārthaṃ tu prāsaṅgikamitīṣyate /

asyādhikāriketivṛttasya upakaraṇanimittaṃ yaccaritaṃ tatprāsaṅgikam / yathā sugrīvādicaritam /

patākāsthānakaṃ yojyaṃ suvicāryeha vastuni // VisSd_6.44 //

iha nāṭye /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) upakaraṇanimittamiti / upakaraṇamupakāraḥ sāhāyyamityarthaḥ / nāṭakasyāntaraṅgamāha---patākāsthānakamiti / iha nāṭye iti / āmukhe iti---vṛttasādhāraṇe nāṭye ityarthaḥ / tenāsya āmukhe itivṛtte ca sambhava ityagre vyaktībhaviṣyati /

********** END OF COMMENTARY **********

yatrārthe cintite 'nyasmiṃstalliṅgo 'nyaḥ prayujyate /
āgantukena bhāvena patākāsthānakaṃ tu tat // VisSd_6.45 //

************* COMMENTARY *************

Vijñapriyā:

(vi, da) takṣmiṅga iti / cintitārthasamānacihna ityarthaḥ /

Locanā:

(lo, ṛ) āgantukena prakṛtāditareṇa /

********** END OF COMMENTARY **********

tadredānāha--sahasaivārthasaṃpattirguṇāvatyupacārataḥ /
patākāsthānakamidaṃ prathamaṃ parikīrtitam // VisSd_6.46 //

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) sahasaiveti / upacārataḥ kriyāto guṇavatī / arthasaṃpattiruddeśya saṃpattiḥ / sahasaivetyarthaḥ /

********** END OF COMMENTARY **********

yathā ratnāvalyām--"vāsavadatteyam" iti rājā yadā tatkaṇṭhapāśaṃ mocayati tadā taduktyā "sāgarikeyam" iti pratyabhijñāya "kathaṃ ? priyā me sāgarikā ? alamalamatimātraṃ sāhasenāmunā te tvaritamayi ! vimuñca tvaṃ latāpāśametam /
calitamapi niroddhuṃ jīvitaṃ jīviteśe ! kṣaṇamiha mama kaṇṭhe bāhupāśaṃ nidhehi" //

atra phalarūpārthasaṃpattiḥ pūrvāpekṣayopacārātiśayādguṇavatyutkṛṣṭa /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) vāsavadatteyamiti / vāsavadattā rājapatnī / tadveśena sāgarikā āyāsyatīti kṛtasaṅkete rājñi sthite tajjñātvā vāsavadattaiva sāgarikāyā āgamanāt pūrvamāgatya saṅketabhgaṃ kṛtvā rājanāṃ hrepayitvāṃ gatā / rājā ca tāmanunetuṃ paścād calitaḥ / tatastadveśā sāgarikā āgatya rājānamanāsādya nirvadāllatāpāśenātmānaṃ baddhvā marttumudyatā / rājā ca vāsavadattāmanunetuṃ calitaḥ / pathi tāṃ dṛṣṭvā vāsavadattaivāyaṃ mriyata iti jñātvā pāśaṃ mocayan sāgarikāyā uktyā sāgarikeyamiti jñātvā guṇavatīmuddeśyaphalasampattimāptavān / atra vāsavadattāmaraṇarūpe 'nyasminnarthe cintite āgantukena latāpāśena vāsavadattāmaraṇacihnadyaṅkitamriyamāṇasāgarikārūpārthaprayoga iti patākasthānasāmānyalakṣaṇaṃ bodhyam /

Locanā:

(lo, ṝ) pūrvāpekṣayā pūrvasya vāsavadattājñānasyāpekṣayā /

********** END OF COMMENTARY **********

vacaḥ sātiśayaṃ śliṣṭaṃ nānābandhasamāśrayam /
patākāsthānakamidaṃ dvitīyaṃ parikīrttitam // VisSd_6.47 //

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) dvitīyapatākasthānamāha---vacaḥ sātiśayamiti / nānābandho bījaprakāśananāyakamaṅgalasūcanādirūpaḥ /

********** END OF COMMENTARY **********

yathā veṇyām--- "raktaprasādhitabhuvaḥ kṣatavigrahāśca svasthā bhavantu kururājasutāḥ sabhṛtyāḥ" / atra raktādīnāṃ rudhiraśarīrārthahetukaśleṣavaśena bījārthapratipādanānnetṛmaṅgalapratipattau satyāṃ dvitāyaṃ patākāsthānam /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) raktaprasādhiteti / rakteṇa rudhireṇa bhaṇḍitabhūmayaḥ / kṣataśarīrāḥ svargasthā bhavantviti śleṣalabhyor'thaḥ / tadāha---atra raktādīnāmiti / atrānuraktādyarthe cintite śabdarūpatalliṅgo 'nyo rudhirādyartha āgantukena śabdena prayogāt patākasthānasāmānyalakṣaṇasattvam / idaṃ patākāsthānamāmukhāntargataṃ vakṣyamāṇaṃ ca vṛttāntargataṃ bodhyam /

********** END OF COMMENTARY **********

arthopakṣepakaṃ yattu līnaṃ savinayaṃ bhavet /
śliṣṭapratyuttaropetaṃ tṛtīyamidamucyate // VisSd_6.48 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) tṛtīyamāha---arthopakṣepakamiti / arthopakṣepakaṃ prastutavastusūcakaṃ yattu vaca ityarthaḥ / śliṣṭeti vyācaṣṭe / sambandhayogyena iti uktavākyānvayaḥ savinayamityatra vinayo viśeṣaṇa nayaḥ niścayaḥ tad vyācaṣṭe--viśeṣeti /

********** END OF COMMENTARY **********

līnamavyaktārtham, śliṣṭena sambandhayogyenābhiprāyāntaraprayuktena pratyuttareṇotapetam, savinayaṃ viśeṣaniścayaprāptyā sahitaṃ saṃpādyate yattattṛtīyaṃ patākāsthānam / yathā veṇyāṃ dvitīye 'ṅke "kañcukī-deva ! bhagnaṃ bhagnam / rājā--kena ? kañcukī--bhīmena / rājā--kasya ? kañcukī--bhavataḥ / rājā--āḥ ! kiṃ pralapasi ? kañcukī--(sabhayam) deva ! nanu bravīmi / bhagnaṃ bhīmena bhavataḥ / rājā-dhig vṛddhāpasada ! ko 'yamadya te vyāmohaḥ ? kañcukī-deva ! na vyāmohaḥ /

satyameva--
"bhagnaṃ bhīmena bhavato marutā rathaketanam /
patitiṃ kiṅgiṇīkvāṇabaddhākrandamiva kṣitau" //

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) bagnamiti--- bhagnaṃ bhīmeva marutā bhavato rathaketanam / patitaṃ kiṅkiṇījālaṃ baddhākrandamiva kṣitau / iti kañcukinā vaktavye sambhramāt khaṇḍaśa uktam / duryodhanorubhaṅgarūpārthopakṣepakaṃ bhīmenetyatra bhīmasenarūpeṇa svānuṣṭhānayogyena ketanabhaṅgatiriktabhiprāyayuktena duryodhanasya pratyuttareṇepetam / atra līnādikaṃ spaṣṭārthamavadheyam /

********** END OF COMMENTARY **********

atra duryodhanorubhaṅgarūpaprastutasaṃkrāntamarthopakṣepaṇam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) arthopakṣepakatvaṃ vyācaṣṭe---atreti / atra ketubhaṅgarūpe 'nyasmin cintite ūrubhaṅgarūpārthaprayoga āgantukena śliṣṭaśabdenetyataḥ patākāsthānasāmānyalakṣaṇasattvam /

********** END OF COMMENTARY **********

dvyartho vacanavinyāsaḥ suśliṣṭaḥ kāvyayojitaḥ /
pradhānārthāntarākṣepi patākāsthānakaṃ param // VisSd_6.49 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) caturthamāha---vdyartho vacaneti / suśliṣṭaḥ arthadvaye śobhanaśliṣṭaḥ / kāvyaṃ ślokastatra yojatiḥ / pradhānārthāntarasya mukhyatayā pratipādyārthāntarasya sūcaka ityarthaḥ /

********** END OF COMMENTARY **********

yathā ratnāvalyām---
"uddāmotkalikāṃ vipāṇḍurarucaṃ prārabdhajṛmbhāṃ kṣaṇā- dāyāsaṃ śvasanodramairaviralairātanvatīmātmanaḥ /
adyodyānalatāmimāṃ samadanāṃ nārīmivānyāṃ dhruvaṃ paśyan kopavipāṭaladyuti mukhaṃ devyāḥ kariṣyāmyaham" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) uddāmeti---rājñā parigṛhītāṃ mādhavīlatāmakālakusumitāṃ vāsavadattayāḥ parājayaśaṃsinīṃ tasyaiva darśayato rājña uktiriyam / samadānāṃ virahiṇīm anyāṃ nārīmiva / imāmudyānalatāṃ paśyannahaṃ devyā vāsavadattāyā mukhaṃ kopavipāṭaladyutiṃ kariṣyāmītyanvayaḥ / mamānyanārīdarśanena iva tatparājayahetukusumitamādhavīlatādarśanenāpi tasyāḥ kopo bhāvītyarthaḥ / udyānalatāyā virahināryāśca viśeṣaṇānyāha---uddāmetyādīni / uktalikā udratakalikā utkaṇṭhā ca / tayoruddāmatvamatiśayaḥ / vipāṇḍuraṃ svabhāvād virahācca / jṛmbhā vikāśaḥ śvisaviśeṣaśca / śvasanasya vahirvāyorniḥ śvāsasya codramāt āyāsaṃ vyākulatāṃ khedañca ātanvatīṃ kurvatīm /

Locanā:

(lo, ḷ) uddāmeti---udratā kalikā koraka utkaṇṭhā ca / jṛmbhā vikāśaḥ sukhaniḥ śvāsaviśeṣaśca / śvasano niḥ śvāsaḥ bāhyapavanaśca /

********** END OF COMMENTARY **********

atra bhāvyarthaḥ sūcitaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) atra bhāvyartha iti / rājñā sāgarikādarśanāt vāsavadattāyāḥ bhāvī kopo mukhyātayā pratipādya iti pradhānaṃ sūcitam / atra kusumilatādarśanād bhāvini kope cintite sāgarikādarśanāt tatkopa āgantukena śliṣṭaśabdena pratipāditaḥ / ataḥ patākāsthānasāmānyalakṣaṇasattvam /

********** END OF COMMENTARY **********

etāni catvāri patākāsthānāni kvacinmaṅgalārthaṃ kvacidamaṅgalārthaṃ sarvasandhiṣu bhavanti / kāvyakarturicchāvaśādbhūyo bhūyo 'pi bhavanti / yatpunaḥ kenaciduktam--"mukhasandhimārabhya sandhicatuṣṭaye krameṇa bhavanti" iti / tadanye na manyante, eṣāmatyantamupādeyānāmaniyamena sarvatrāpi sarveṣāmapi bhavituṃ yuktatvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) kvacinmaṅgalārthamiti / prathame marttu pravṛttavāsavadattājñānādbhilaṣitasāgarikāprāpteruddāmotkalikāmityatra bhāvinyāḥ sāgarikāprāpteśca bodhanāt maṅgalārthatā / raktaprasādhitetyādau kurūṇāṃ maraṇasya bhagnaṃ bhīmenetyādau duryodhanorubhaṅgasya ca bodhanāt teṣāmamaṅgalārthatā / bhūyo bhūyo 'pi iti / sthāne sthāne ityarthaḥ / sandhicatuṣṭaye iti / patākāsthānasya catuṣkatvāt prathamopasthitasandhicatuṣṭaye ityarthaḥ / sarvatrāpīri / pañcasandhiṣvapi ityarthaḥ / sarveṣāmiti sarvapatākāsthānānāmityarthaḥ /

********** END OF COMMENTARY **********

yatsyādanucitaṃ vastu nāyakasya rasasya vā /
viruddhaṃ tatparityājyamanyathā vā prakalpayet // VisSd_6.50 //

Locanā:

(lo, e) yatsyāditi / rāmāderhi chadmanā vālivadhāderabhidhāne gūḍhataratadabhiprāyaparijñānānipuṇānāṃ nāṭakakāvyādibhiḥ rasāsvādamukhapiṇḍadvāreṇa kṛtyākṛtyapravṛttinivṛttiyojyānāṃ sukumāramatīnāṃ rājaputrabhṛtīnāṃ śrīrāmacandrādimahāpuruṣacaritamālocyānucitāsu kathāsu pravṛttiprasaṅgaḥ syāditi / māhapuruṣacaritamapyanucitamitivṛttam / nāṭakādau parihāryamiti bhāvaḥ / rasasyānucitatvaṃ vakṣyamāṇavyabhicāribhāvādeḥ svaśabdavācyatvam /

********** END OF COMMENTARY **********

anucitamitivṛttaṃ yathā--rāmasyacchadmanā bālivadhaḥ / taccodāttarāghave nonoktameva / vīracarite tu vālī rāmavadhārthamāgato rāmeṇa hata ityanyathā kṛtaḥ /

aṅkeṣvadarśanīyā yā vaktavyaiva ca saṃmatā /
yā ca syādvarṣaparyantaṃ kathā dinadvayādijā // VisSd_6.51 //

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) yā ca syādvarṣaparyantamiti / tādṛśī kathā dinadvayādinābhinetavyā ityarthaḥ / anyā ceti---anyā vistarā bāhulyādabhinetumaśakyā / sā kathā arthopakṣepakairvakṣyamāṇār'thopakṣepakaparibhāvitairviṣkambhakādipañcabhi rbudhaiḥ sūcyetyarthaḥ / sūcyā ityatra kṣepyāiti kvacit pāṭhaḥ / aṅkeṣvadarśanīyetyādikaṃ pūrvatra anyā ityatrānvitam / tena sāpyarthopakṣepakaiḥ sūcyetyarthaḥ /

Locanā:

(lo, ai) nanu yadi dūrāhvānādayo 'ṅkeṣvadarśanīyāstatkathaṃ nāṭakādavupakṣepaṇīyā / ekadinamātrasya ca kathāyā aṅkadarśanīyatvena dinadvayādikathāyāḥ kathaṃ parigrahaḥ kathāvistāro vā rasavinghahetutvātkathamaṅke darśanīya ityata āhṛaṅkeṣviti /

********** END OF COMMENTARY **********

anyā ca vistarā sūcyā sārthopakṣopakairbudhaiḥ /

aṅkeṣu adarśanīyā kathā yuddhādikathā /

varṣāḍhūrdhvaṃ tu yadvastu tatsyādvarṣādadhobhavam // VisSd_6.52 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) varṣādadhobhavamuttarabhavaṃ dvitīyavarṣādināpi niṣpādyam / pūrvatra varṣaparyantatvamiha tu varṣādūrddhvatvamiti bhedānna paunaruktyam / varṣādūrddhvamiti / tat sarvaṃ varṣādūrddhvaṃ na kartavyam / idamupalakṣaṇam / kintu māsaparyantamapi na karttavyam / kintu aṅkavicchede eva kāryamityarthaḥ /

Locanā:

(lo, o) nanu ekavarṣakathaiva yadyarthopakṣepeṇa vācyā tadūrddhvaṃ kathā kiṃ parityājyā ityata āha---varṣāditi /

********** END OF COMMENTARY **********

uktaṃ hi muninā--
"aṅkacchedeṃ kāryaṃ māsakṛtaṃ varṣasañcitaṃ vāpi /
tatsarvaṃ kartavyaṃ varṣādūrdhvaṃ na tu kadācit" //

Locanā:

(lo, au) aṅkaccheda iti / taditi, prāsiddham / sarvaṃ māsasañcitaṃ varṣasañcitaṃ vāpi kāryaṃ kṛtyam aṅkacchede 'pi karttavyam / arthādarthopakṣepakaiḥ sūcyamityarthaḥ /

********** END OF COMMENTARY **********

evaṃ ca caturdaśavarṣavyāpinyapi rāmavanavāse ye ye virādhavadhādayaḥ kathāṃ--śāste te varṣavarṣāvayavadinayugmādīnāmekatamena sūcanīyā na viruddhāḥ /

dināvasāne kāryaṃ yaddine naivopapadyate /
arthopakṣepakairvācyamaṅkacchedaṃ vidhāya tat // VisSd_6.53 //

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) dināvasāne iti / dināvasānakāryaṃ yadvastu dinenaivopapadyate kriyābāhulyābhāvāt / dinenaivābhinetuṃ śakyata ityarthaḥ / dinaikopapādanīyaṃ vastu kathaṃ vācyamityatrāha---arthopakṣepakairiti /

********** END OF COMMENTARY **********

ke ter'thopakṣepakā ityāha--

arthopapakṣepakāḥ pañca viṣkambhakapraveśakau /
cūlikāṅkāvatāro 'tha syādaṅkamukhamityapi // VisSd_6.54 //

vṛttavartiṣyamāṇānāṃ kathaṃśānāṃ nidarśakaḥ /
saṃkṣiptārthastu viṣkambha ādāvaṅkasya darśitaḥ // VisSd_6.55 //

madhyena madhyamābhyāṃ vā pātrābhyāṃ saṃprayojitaḥ /
śuddhaḥ syātsa tu saṃkīrṇo nīcamadhyamakalpitaḥ // VisSd_6.56 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) viṣkambhasya dvaividhyamāha---madhyeneti / utkṛṣṭādhamāpātrabhinnaṃ pātramadhyam / kapālakuṇḍaleti / tatkṛtyamityarthaḥ / evamuttaratrāpi /

Locanā:

(lo, a) yathoddeśalakṣaṇamāha--vṛtteti / pātrasya madhyatvam atimahataḥ śrīrāmacandrādernyūnatvena /

viṣkambhake pātrāṇāṃ saṃskṛtabhāṣitvasya lakṣyeṣu darśanāt /
madhyamapātrāṇāṃ hi prākṛtabhāṣitvam /
taduktaṃ bhāṣārṇave--- bhāṣāmadhyamapātrāṇāṃ nāṭakādau viśeṣataḥ /
mahārāṣṭrī saurasenītyuktā bhāṣā dvidhā budhaiḥ //

iti /

********** END OF COMMENTARY **********

tatra śuddho yathā--mālatīmādhave śmaśāne kapālakuṇḍalā / saṅkīrṇo yathā--rāmābhinde kṣapaṇakakāpālikau / atha praveśakaḥ---

praveśako 'nudāttoktyā nīcapātraprayojitaḥ /
aṅkadvayāntarvijñeyaḥ śeṣaṃ viṣkambhake yathā // VisSd_6.57 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) aṅkadvayeti / aṅkadvayapadasya dvitīyādyaṅkaparatvamityabhiprāyaḥ / śeṣamiti / vṛttavarttiṣyamāṇetyādirūpam /

Locanā:

(lo, ā) nīcapātraprayojita ityatra nīcatvaṃ hi asaṃskṛtabhāṣitvādeva / tena sakhyādibhiśca praveśakasya prayojitatvam /

********** END OF COMMENTARY **********

aṅkadvayasyāntariti prathamāṅke 'sya pratiṣedhaḥ / yathā--veṇyāmaścatthāmāṅke rākṣasamithunam / atha cūlikā---

antarjavanikāsaṃsthaiḥ sūcanārthasya cūlikā /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) antarjavanikā / veśaracanāsthānaveṣṭanapaṭaḥ / arthasya sūcanetyanvayaḥ /

********** END OF COMMENTARY **********

yathā vīracarite caturthāṅkasyādau--"(nepathye) bho bho vaimānikāḥ, pravartantāṃ raṅgamaṅgalāni" ityādi / "rāmeṇa paraśurāmo jitaḥ" iti nepathye pātraiḥ sūcitam / athāṅkāvatāraḥ---

aṅkānte sūcitaḥ pātraistadaṅkasyāvibhāgataḥ // VisSd_6.58 //

yatrāṅko 'vataratyeṣo 'ṅkāvatāra iti smṛtaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) aṅkānta iti / aṅkānte pātraiḥ sūcitor'thādaparaḥ aṅkaḥ yadavatarati ityarthaḥ / tadaṅkasyāvibhāgata iti / vibhāgastadbhedaḥ, tadabhinnatvena prayojita ityarthaḥ / atra dvitīyāntāt tas / aṅkavicchede 'pi tadaṅkotthāpitā'kāṅkṣayaivāvatīrṇo 'parāṅka ityarthaḥ / tadāha---tadaṅkasyāṅgaviśeṣa iveti /

********** END OF COMMENTARY **********

yathā---abhijñāne pañcamāṅke pātraiḥ sūcitaḥ ṣaṣṭhāṅkastadaṅkasyāṅgaviśeṣa ivāvatīrṇaḥ / athāṅkamukham---

yatra sāyādaṅka evasminnaṅkānāṃ sūcanākhilā // VisSd_6.59 //

tadaṅkamukhamityāhurbojārthakhyāpakaṃ ca tat /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) yatra syādaṅka iti / aṅkānāṃ samastāṅkavakṣyamāṇānamarthanāmakhilā pūcanetyarthaḥ / aṅkāvatāre tadaṅkamātrasūcanam aṅkamukhe tu samastāṅkasūcaneti bhedaḥ / gajārtheti bījabhūtārthakhyāpanāt / bījārthakhyāpakasaṃjñakañca tadityarthaḥ /

********** END OF COMMENTARY **********

yathā---mālatīmādhave prathamāṅkādau kāmandakyavalokite bhūrivasuprabhṛtīnāṃ bhāvibhūmikānāṃ parikṣiptakathāprabandhasya ca prasaṅgātsaṃniveśaṃ sūcitavatyau /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) bhāvibhūmikānāṃ bhāviprasaṅgānāṃ parikṣiptaḥ saṃkṣiptaḥ / sanniveśaṃ sthāne 'bhineyam /

********** END OF COMMENTARY **********

aṅkāntapātrairvāṅkāsyaṃ chinnāṅkasyārthasūcanām // VisSd_6.60 //

aṅkāntapātraiṅkānte praviṣṭaiḥ pātraiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) aṅkamukhasya dhanikenoktaṃ lakṣaṇāntaramāha--aṅkāntapātrairiti / chinnāṅkasya samāpyamānāṅkasya sambandhibhistadaṅkānte praviṣṭaiḥ pātrairaparāṅkasūcanamityarthaḥ / pūrvalakṣaṇe pūrvapraviṣṭapātraiḥ samastāṅkārthasūcanamatra tu aṅkāntaḥ praviṣṭapātraistaduttarāṅkārthamātrasūcanamiti bhedaḥ /

********** END OF COMMENTARY **********

yathā vīracarite dvitīyāṅkānte--"(praviśya) sumantraḥ-bhagavantau vaśiṣṭhaviśvāmitrau bhavataḥ sabhārgavānāhvayataḥ / itare--kva bhagavantau / sumantraḥ--mahārājadaśarathasyāntike / itare---tattatraiva gacchāvaḥ" ityaṅkaparisamāptau / "(tataḥ praviśantyupaviṣṭā vaśiṣṭhaviśvāmitraparaśurāmaḥ)'ityatra pūrvāṅkānta eva praviṣṭena sumāntrapātreṇa śatānandajanakakathāvicchede uttarāṅkamukhasūcanādaṅkāsyam" iti / etacca dhanikamatānusāreṇoktam / anye tuṃ---"aṅkāvataraṇonaivedaṃ gatārtham" ityāhuḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) idaṃ lakṣaṇaṃ dhanikamata eva ityāha---etacceti / aṅkāvatāreṇaiveti / tallakṣaṇākrāntatvādetasya ādāvaṅkasya darśita ityanena /

********** END OF COMMENTARY **********

apekṣitaṃ parityājyaṃ nīrasaṃ vastu vistaram /
yadā saṃdarśayeccheṣamāmukhānantaraṃ tadā // VisSd_6.61 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) viṣkambhakaraṇamaṅkādāveveti pragdarśitamidānī tasyaiva viśeṣavaśādāmukhasyānte 'pi karaṇamityāha---apekṣitamiti / śeṣamapekṣitakāryyataḥ / śeṣaṃ nīrasaṃ bhinnaṃ vastuvistaramityanvayaḥ / amukhānantaraṃ kāryyamityanvayaḥ / yaugandharāyaṇaprayojita iti---viṣkambhaka iti śeṣaḥ / tatra hi apekṣito vatsarājasāgarikayorvṛttāntaḥ / taṃ parityajyāmukhānantaraṃ svecchācārī bhīta evāsmi bhartturiti nīrasaṃsvabhayaṃ yaugandharāyaṇena darśitam /

********** END OF COMMENTARY **********

kāryo viṣkambhako nāṭya āmukhākṣiptapātrakaḥ /

yathā--ratnāvalyāṃ yaugandharāyaṇaprayojitaḥ /

yadā tu sarasaṃ vastu mūlādeva pravartate // VisSd_6.62 //

ādāveva tadāṅkesyādāmukhākṣepasaṃśrayaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) ādāvaṅkasya darśita iti yaduktaṃ tadviṣayaṃ darśayati---yadātviti / mūlādeva nīrasavastvamiśraṇādeva / āmukhākṣepasaṃśraya iti / āmukhena yaḥ pātrasyākṣepaḥ tamāśritya pravṛtta ityarthaḥ / śākuntaleti / tatra hi mūlādevānasūyayā pravarttitaḥ sa rasa eva śakuntalāyā virahaḥ /

********** END OF COMMENTARY **********

yathā---śākuntale /

viṣkambhakādyairapi no vadho vācyo 'dhikāriṇaḥ // VisSd_6.63 //

anyo 'nyena tirādhānaṃ na kuryādrasavastunoḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) adhikāriṇa iti / mukhyaphalasvāmina ityarthaḥ / tena nāyakavadhaḥ kvāpi na varṇanīyaṃ ityarthaḥ /

********** END OF COMMENTARY **********

rasaḥ śṛṅgārādiḥ /

yaduktaṃ dhanikena---
"na cātirasato vastu dūraṃ vicchinnatāṃ nayet /
rasaṃ vā na tirodadhyādvastvalaṅkāralakṣaṇaiḥ" //

iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) rasavastunoriti / vastu alaṅkārabhinnapadārthaḥ / lakṣaṇairjñāpakaiḥ /

********** END OF COMMENTARY **********

bījaṃ binduḥ patākā ca prakarī kāryameva ca // VisSd_6.64 //

arthaprakṛtayaḥ pañca jñātvā yojyā yathāvidhi /

arthaprakṛtayaḥ prayojanasiddhihetavaḥ / tatra bījam---

alpamātraṃ samuddiṣṭaṃ bahudhā yadvisarpati // VisSd_6.65 //

phalasya prathamo heturbojaṃ tadabhidhīyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) nāṭye karttavyāntaramāha---svalpamātramiti / yudhiṣṭhirotsāha iti tasya balotsāha ityarthaḥ /

********** END OF COMMENTARY **********

yathā---ratnāvalyāṃ vatsarājasya ratnāvalīprāptiheturdaivānukūlyalālito yaugandharāyaṇavyāpāraḥ / yathā vā---veṇyāṃ draupadīkeśasaṃyamanaheturbhīmasenakrodhopacito yudhiṣṭhirotsāhaḥ /

avāntarārthavicchede binduracchedakāraṇam // VisSd_6.66 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) bindurūpāmarthaprakṛtimāha---avāntareti / bindvavicchedeti paribhāṣārūpabhidam / bindupadaṃ napuṃsakaliṅgamiti /

********** END OF COMMENTARY **********

yathā---ratnāvalyāmanaṅgapūjāparisamāptau kathārthavicchede sati "udayansyendorivodvīkṣate" iti sāgarikā śrutvā "(saharṣam) kadhaṃ eso so udaaṇaṇarindo" ityādiravāntarārthahetuḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) udayanasyendoriva ityādikaṃ vandivākyam / kathamiti / kathaṃ sa eva udayananarendra iti saṃskṛtam / vatsarāja eva udayananāmā / avāntarārthe sāgarikavirahe udayananṛpatvena jñānāt hi tasya virahavarṇanapravṛtyācchedaḥ / kintu tatsūcakaṃ vinaiva nṛpadarśanarūpakāraṇasattvāt pravarttate ityato 'ṅkāvatārādibhedaḥ / aṅkāvatāre tu pūrvapraviṣṭapātraiḥ sūcaneti /

Locanā:

(lo, i) kathamiti / kathameṣa saudayananarendraḥ / ratnāvalyāmeva dvitīyabinduryathā devīgamanānantaramevāntarāvicchede vidūṣakaṃ prati rājñā vacanam / dhiṅamūrkha ! alaṃ parihāsena ābhijātyena gūḍho devyāstvayā na lakṣitaḥ kopaḥ / tathā hi devīmeva prasādayituṃ gacchāva iti /

********** END OF COMMENTARY **********

vyāpi prāsaṅgikaṃ vṛttaṃ patāketyabhidhīyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) patākārūpāmarthaprakṛtimāha---vyāpīti / vṛttaṃ nāyakasahāyasya tacca vyāpi anekālavyāpi / prāsaṅgikaṃ nāyakaprasaṅgavṛttam /

********** END OF COMMENTARY **********

yathā---rāmacarite-sugrīvādeḥ, veṇyāṃ bhīmādeḥ, śākuntale-vidūṣakasya caritam /

patākānāyakasya syānna svakīyaṃ phalāntaram // VisSd_6.67 //

garbhe sandhau vimarśe vā nirvāhastasya jāyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) prakārāntaramāha---patākānāyakasyāpīti / anāyakasyāpītyakārapraśleṣaḥ / tathā cānāyakasya sugrīvāderapi svakīyarājyalābhādiphalāntaraṃ yattadapi patākāntaramityarthaḥ / apiśabdāt nāyakasya rāmasya setubandhādi phalāntaramapi patākāntaramiti bodhyam / garbhe sandhāviti / garbhe vimarṣe vā sandhau ityubhayatra sandhāvityasyānvayaḥ / garbhavimarśopasaṃhṛtirūpā hi pañcasandhayo vakṣyante / tatra garbhavimarśarūpasandhidvaye tasya patākāsaṃjñakasyānāyakanāyakadvayaphalāntarasya nirvāho niṣpattirityarthaḥ /

********** END OF COMMENTARY **********

yathā---sugrīvādeḥ rājyaprāptyādi /
yattu muninoktam--"ā gārbhādvā vimarśādvā patākā vinivartate" //

iti / tatra "patāketi / patākā nāyakaphalaṃ nirvahaṇaparyantamapi patākāyāḥ pravṛttidarśanāt, iti vyākhyātamabhinavaguptapādaiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) āgarbhāditi / munivākye patāketyutkīrtya vyācaṣṭe---patākānāyaketi / atrāpi akārapraśleṣaḥ / anāyakaphalarūpā patākaiva āgarbhād āvimarṣād vā nivarttate ityarthaḥ / asminnabhinavaguptapādavyākhyāne hetumāha---nirvāhaparyyantamapīti / patākāvyāpi prāsaṅgikarūpāyāḥ / anāyakasya phalāntararūpāyā eva patākāyā āgarbhād vā āvimarśādvā nivṛttirityarthaḥ /

********** END OF COMMENTARY **********

prāsaṅgikaṃ pradeśasthaṃ caritaṃ prakarī matā // VisSd_6.68 //

************* COMMENTARY *************

Vijñapriyā:

(vi, da) prakarīrūpāmarthaprakṛtimāha---prāsaṅgikamiti / prasaṅgādupasthitaṃ pradeśasthaṃ pradeśaviśeṣe niṣpannamityarthaḥ /

********** END OF COMMENTARY **********

yathā---kulapatyaṅke rāvaṇajaṭāyusaṃvādaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) rāvaṇajaṭāyusaṃvāda iti / tasyār'thaprakṛtitvaṃ tu rāvaṇahṛtasītāvarṇanaprāptidvārā /

********** END OF COMMENTARY **********

prakarī nāyakasya syānna svakīyaṃ phalāntaram /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) nāyakasyāpi phalāntaraṃ patākā / prakarī tu na nāyakasya phalāntaramityarthaḥ / naca rāvaṇasyānāyakatvāt phalaṃ tatphalakatvāt asya patākatvaprasaktiriti vācyam / anāyakatvena nāyakasahāyasyaiva vivakṣitatvāt, nañaḥ sadṛśarthakatvāt /

********** END OF COMMENTARY **********

yathā---jaṭāyoḥ mokṣaprāptiḥ /

apekṣitaṃ tu yatsādhyamārambho yannibandhanaḥ // VisSd_6.69 //

samāpanaṃ tu yatsiddhyai tatkāryamiti saṃmatam /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) kāryyarūpārthaprakṛtimāha------apekṣitamiti / ārambho nāṭakārambhaḥ / samāpanamapi nāṭakasyaiva / rāvaṇavadha iti / tatsiddhau satyāṃ hi nāṭakasamāpanam /

********** END OF COMMENTARY **********

yathā---rāmacarite rāvaṇavadhaḥ /

avasthāḥ pañca kāryasya prārabdhasya phalārthibhiḥ // VisSd_6.70 //

ārambhayatnaprāptyāśāniyatāptiphalāgamāḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) asya kāryyasya pañcāvasthā āha---avasthā iti / niṣpādakaniṣpādyarūpā avasthā ityarthaḥ / tatrārambhayatnaprāptyāśāniyatāptirūpāḥ catastro 'vasthā viṣpādikāḥ / phalāgamarūpā tu niṣpādyā ityavadheyam /

********** END OF COMMENTARY **********

tatra---

bhavedārambha autsukyaṃ yanmukhyaphalasiddhaye // VisSd_6.71 //

yathā---ratnāvalyāṃ ratnāvalyantaḥ puraniveśārthaṃ yaugandharāyaṇasyautsukyam / evaṃ nāyakanāyikādīnāmapyautsukyamākareṣu boddhavyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) tatrārambhalakṣaṇamāha---bhavediti / ākara iti tattannāṭake ityarthaḥ /

********** END OF COMMENTARY **********

prayatnastu phalābāptau vyāpāro 'titvarānvitaḥ /

yathā ratnāvalyām---"tahavi ṇa atthi aṇyo daṃsaṇa uvāo tti jadhā tadhā ālihia jadhāsamīhidaṃ karaissam" /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) taha vi iti / tathāpi nāstyanyo darśanopāya itinyathā tathā ālikhya yathāsamīhitaṃ kariṣyamīti saṃskṛtam / aṅgulikampanānantaraṃ tathāpyuktiḥ / saṅgamopāyaḥ tadaṅgabhūto vyāpārasyaiva yatnatvenoktatvāt /

Locanā:

(lo, ī) tathāpi iti / tathāpi nāsti anyo darśanopāya iti / yathā tathālikhya yathāsamīhitaṃ kariṣyāmi / yathā candrakalāyāṃ yakṣmīvarapradānarūpaphalaprāptisahito rājñaścandrakalālābhaḥ /

********** END OF COMMENTARY **********

ityādinā pratipādito ratnāvalyāścitralekhanādirvatsarājasaṅgamopāyaḥ / yathā ca---rāmacarite samudrabandhanādiḥ /

upāyāpāyaśaṅkābhyāṃ prāptyāśā prāptisambhavaḥ // VisSd_6.72 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) prāptyaśāmāha---upāyeti / upāyāpāyaśaṅkābhyāṃ prāptisambhavaḥ / uddeśyaprāptisambhāvanā prāptyāśā /

********** END OF COMMENTARY **********

yathā---ratnāvalyāṃ tṛtīye 'ṅke veṣaparivartanābhisaraṇādeḥ saṅgamopāyādvāsavadattālakṣaṇāpāyaśaṅkayā cānirdhāritaikāntasaṅgamarūpaphalaprāptiḥ prāptyaśā / evamanyatra /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) veśaparivarttanaṃ sāgarikāyā vāsavadattāveśakaraṇam / tena rājñaḥ samīpe tasyā abhisāraḥ / saṅgamopāyasya rājñaḥ sāgarikāsaṅgamopāyasya / vāsavadattāyā āgamanarūpāpāyasya śaṅkayetyarthaḥ /

********** END OF COMMENTARY **********

apāyābhāvataḥ prāptiniyatāptistu niścitā /

apāyābhāvānnirdhāritaikāntaphalaprāptiḥ / yathā ratnāvalyām--"rājā--devīprasādanaṃ tyaktvā nānyamatropāyaṃ paśyāmi" / iti devīlakṣaṇāpāyasya prasādanena nivāraṇānniyataphalaprāptiḥ sūcitā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) niyataphalaprāptiḥ sūciteti / atra devyāḥ kopaśāntirūpaphalasya niyatāptiḥ / nacāsya kathaṃ kāryāvasthātvaṃ sāgarikāsaṅgamanarūpakāryasya tenāniṣpādanāt iti vācyam / tatkopasya tatpratibandhakatvena tadabhāvasya tatkāraṇatvāt /

********** END OF COMMENTARY **********

sāvasthā phalayogaḥ syādyaḥ samagraphalodayaḥ // VisSd_6.73 //

************* COMMENTARY *************

Vijñapriyā:

(vi, la) phalāgamamāha---sāvastheti / phalayogaḥ phalāgamaḥ / samagraphalodayaḥ samastoddeśyaphalasiddhiḥ / sāmagyañca mukhyoddeśyaphalasya uddeśyaphalāntarasāhityam / tadvakṣyati phalāntarasahita iti / iyamavasthā pūrvoktacaturavasthābhirniṣpādyā /

********** END OF COMMENTARY **********

yathā---ratnāvalyāṃ ratnāvalīlābhaścakravartitvalakṣaṇaphalāntaralābhasahitaḥ / evamanyatra /

yathāsaṃkhyamavasthābhirābhiryogāttu pañcabhiḥ /
pañcadhaivetivṛttasya bhāgāḥ syuḥ pañcasandhayaḥ // VisSd_6.74 //

************* COMMENTARY *************

Vijñapriyā:

(vi, va) yathāsaṃkhyamiti / ābhiḥ pañcāvasthābhiryogāditi vṛttasya pañcavidhaiva bhāgāḥ / pañcasandhayo bhavantītyarthaḥ /

Locanā:

(lo, u) ābhiravasthābhirārambhādibhiḥ /

********** END OF COMMENTARY **********

tallakṣaṇamāha---

antaraikārthasambandhaḥ sandhirekānvaye sati /

ekena prayojanenānvitānāṃ kathāṃśānāmavāntaraikaprayojanasambandhaḥ sandhiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) tallakṣaṇaṃ sandhisāmānyalakṣaṇam / kathāṃśanāmityatra ekānvaye satītyasya vyākhyā / ekeneti / ekaikena prayojanenetyarthaḥ / avāntaretyādervyākhyā avāntareti /

********** END OF COMMENTARY **********

tadbhedānāha--

mukhaṃ pratimukhaṃ garbho vimarśa upasaṃhṛtiḥ // VisSd_6.75 //

Locanā:

(lo, ū) upasaṃhṛtiḥ nirvahaṇāparaparyāyā /

********** END OF COMMENTARY **********

iti pañcāsya bhedāḥ syuḥ kramāllakṣaṇamucyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) tadbhedān sandhibhedān / kramāditi---uktapañcāvasthāsāhityenaiva sandhipañcakasiddheruktatvāt / tatsahitamukhasandhyādikrameṇa ityarthaḥ / tathā cārambhāvasthāyukta iti / vṛttādyābhāso mukhasandhiḥ / yatnayuktaḥ pratimukhasandhiḥ / prāptyāśayukto garbhasandhiḥ / niyatāptiyukto vimarśasandhiḥ / phalāgamayuktaḥ upasaṃhṛtiḥ /

********** END OF COMMENTARY **********

yathāddeśaṃ lakṣaṇamāha---

yatra bījasamutpattirnānārtharasasambhavā // VisSd_6.76 //

Locanā:

(lo, ṛ) nānārtheti / nānāvidhānāmarthānāṃ vācyarūpāṇāṃ rasānāñca sambhavo yasyāmityarthaḥ /

********** END OF COMMENTARY **********

prārambheṇa samāyuktā tanmukhaṃ parikīrttitam /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) yatra bījeti / bījamitivṛttasya / prārambheṇeti / utsāharūpaprārambhāvasthāyuktā ityarthaḥ / prathame 'ṅke iti tatra kandarpapūjāyāṃ sāgarikāyā rājño darśanaṃ vidhinā ānīya ghaṭitaṃ bījam / tacca sāgarikāyāstatsaṅgamotsāhasahitam /

********** END OF COMMENTARY **********

yathā--ratnāvalyāṃ prathame 'ṅke /

phalapradhānopāyasya mukhasandhiniveśinaḥ // VisSd_6.77 //

lakṣyālakṣya ivodbhedo yatra pratimukhaṃ ca tat /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) mukhasandhiniveśina iti / bījasamutpattirūpamukhasandhāvuddiṣṭasya ityarthaḥ /

********** END OF COMMENTARY **********

yathā---ratnāvalyāṃ dvitīye 'ṅke vatsarājasāgarikāsamāgamahetoranurāgabījasya prathamāṅkopakṣiptasya susaṃgatā--vidūṣakābhyāṃ jñāyamānatayā kiṃcillakṣyasya vāsavadattayā citra phalakavṛttāntena kiñcidunnīyamānasyoddeśarūpa udbhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) vāsavadattayā citraphalaketi / sāgarikālikhitena rājñā svena ca yuktaṃ citraphalakaṃ rājñā prāptam / vasantakahastāt skhalitaṃ vāsavadattayā tat prāpya tatra likhitasya tadubhayānurāgabījanamunnītam / tādṛśo bhedarūpaḥ pratimukhasandhiśca vāsavadattāyāmāgatāyāṃ susaṅgatāvasantakayorvyāpārarūpo yatnasahitaḥ /

********** END OF COMMENTARY **********

phalapradhānopāyasya prāgudbhinnasya kiñcina // VisSd_6.78 //

garbho yatra samudbhedo hrāsānveṣaṇavānmuhuḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) prāgudbhinnasyeti / pratimukhasandhāvudbhinnasyetyarthaḥ / muhurhrāsānveṣaṇavān samudbheda ityanvayaḥ / hrāsetyatra trāsetyapi kvacit pāṭhaḥ /

********** END OF COMMENTARY **********

phalasya garbhokaraṇādrarbhaḥ / yathā ratnāvalyāṃ dvitīye 'ṅke---"susaṃgatā---sahi, adakkhiṇā dāṇi si tumaṃ jā evaṃ bhaṭṭiṇā hattheṇa gāhidā vi kovaṃ ṇa muñcasi" ityādau samudbhedaḥ / punarvāsavadattāpraveśe hrāsaḥ / tṛtīye 'ṅke---"tadvārtānveṣaṇāya gataḥ kathaṃ cirayati vasantakaḥ" ityanveṣaṇam / viḍhūṣakaḥ--hī hī bhoḥ, kosambīrajjalambheṇāvi ṇa tādiso piavaassassa paritoso jādiso mama saāsādo piyavaaṇaṃ suṇia bhavassadi" ityādāvudbhedaḥ / punarapi vāsavadattāpratyabhijñānād hrāsaḥ / sāgarikāyāḥ saṅketasthānagamane 'nveṣaṇam / punarlatāpāśakaraṇo udbhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) sahīti / sakhi ! adakṣiṇā idānīmasi tvam / yā evaṃ bhartrā haste gṛhītāpi kopaṃ na muñcasīti saṃskṛtam / hī hīti / hī hītyāścarye / bho bhoḥ kauśāmbīrājyalābhenāpina tādṛśaḥ priyavayasyasya paritoṣaḥ yādṛśo mama sakāśāt priyavacanaṃ śrutvā bhaviṣyatīti saṃskṛtam / udbhedaḥ sāgarikāsaṅgamopāyasya / vāsavadattāpratyabhijñānāditi saṅketabhaṅgārthamāgatāṃ tāṃ dṛṣṭvetyarthaḥ / punaḥ sāgarikākarttṛkam / udbhedaḥ phalapradhānopāyasya / latāpāśakaraṇāddhi rājñaḥ sāgarikādarśanaṃ tato garbhasandheḥ prāptyāśāyogarūpāvasthāyogaḥ /

Locanā:

(lo, ṝ) sahīti / sakhi ! adakṣiṇedānīmasi tvam / yā evaṃ bhartrāhaste 'pi gṛhītāpi kopaṃ na muñcasi / hī hī bho paritoṣe / kauśāmbīrājyalābhenāpi na tādṛśaḥ priyavayasyasya paritoṣaḥ yādṛśaṃ mama sakāśāt priyavacanaṃ śrutvā bhaviṣyati /

********** END OF COMMENTARY **********

atha vimirśaḥ---

yatra mukhyaphalopāya udbhinno garbhato 'dhikaḥ // VisSd_6.79 //

śāpādyaiḥ sāntarāyaśca sa vimarśa iti smṛtaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) garbhato 'dhika iti / garbhasandhau kiñcidudbhinno hrāsānveṣaṇavāṃśca udbhedaḥ / atra tato 'dhiko hrāsarāhtyāt / sāntarāyaḥ savighnaḥ /

********** END OF COMMENTARY **********

yathā śākuntale caturthāṅkādau---anasūyā---piaṃvade, jaivi gandhavveṇa vivāheṇa ṇibbuttakallāṇā piasahī sauntalā aṇurūvabhattubhāiṇī saṃvutteti nivvudaṃ me hiaam, taha vi ettiaṃ cintaṇijjam" ityata ārabhya saptamāṅkopakṣiptācchakuntalāpratyabhijñānātprāgarthasañcayaḥ śakuntalāvismaraṇarūpavinghāliṅgitaḥ / atha nirvahaṇam---

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) anasūyeti / vaktryā utkīrttanam / priyaṃvade / ityādikam uktiḥ / "priyaṃvade ! yadyapi gāndharveṇa vivāhena nivṛttakalyāṇā priyasakhī śakuntalā anurūpabharttṛgāminī saṃvṛttā iti nirvṛtaṃ mama hṛdayam"iti saṃskṛtam / ṣaṣṭhāṅka iti / tatpūrvaṃ durvāsasaḥ śāpena rājñaḥ śakuntalāsamāgamarūpapradhānaphalasya upāyaḥ pratiruddhaḥ / vismaraṇarūpeti / "vicintayantī yamananyamānasā tapodhanaṃ vetsi na māmupasthitam / smāriṣyati tvāṃ na sa bodhaito 'pi san kathāṃ pramattaḥ prathamoditāmiva / iti / durvāsasaḥ śāpena vismaraṇam / ayaṃ śapapratibandhakapradhānaphalopāyarūpaḥ vimarśasandhiḥ śakuntalāyā rājasamāgamapratyāśārūpāvasthāsahitaḥ /

Locanā:

(lo, ḷ) piaṃvade iti / priyaṃvade yadyapi gāndharveṇa vidhinā nivṛttakalyāṇā priyasakhī śakuntalā anurūpabharttṛgāminī saṃvṛtteti nivṛttaṃ me hṛdayam /

********** END OF COMMENTARY **********

bījavanto mukhādyarthā viprakīrṇā yathāyatham // VisSd_6.80 //

ekārthamupanīyante yatra nirvahaṇāṃ hi tat /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) aikārthyamupanīyanta iti / ekoddeśyanirvāhādekārthatā / spaṣṭamaparam /

********** END OF COMMENTARY **********

yathā--veṇyām--"kañcukā--(upasṛtya, saharṣam-) mahārāja !vardhase / ayaṃ khalu bhīmaseno duryodhanakṣatajāruṇīkṛtasarvaśarīro durlakṣyavyaktiḥ" ityādinā draupadīkeśasaṃyamanādimukhasandhyādibījānāṃ nijanijasthānopakṣiptānāmekārthayojanam / yathā vā-śākuntale saptamāṅke 'śakuntalābhijñānāduttaror'tharāśiḥ / eṣāmaṅgānyāha--

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) ayaṃ prakīrṇārthaikātmatopanayanarūpo nirvahaṇasandhiḥ / uddeśyaśakuntalāsamāgamarūpaphalāgamāvasthāsahitaḥ / eṣāmiti pañcasandhānāmityarthaḥ /

********** END OF COMMENTARY **********

upakṣepaḥ parikaraḥ parinyāso vilobhanam // VisSd_6.81 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) tatra mukhasandherdvādaśāṅgānyāha---upakṣepa ityādi /

********** END OF COMMENTARY **********

yuktiḥ prāptiḥ samādhānaṃ vidhānaṃ paribhāvanā /
udbhadaḥ karaṇaṃ bheda etānyaṅgāni vai mukhe // VisSd_6.82 //

yathoddeśaṃ lakṣaṇamāha--

kāvyārthasya samutpattirupakṣepa iti smṛtaḥ /

Locanā:

(lo, e) samutpattiḥ samutpattimātram /

********** END OF COMMENTARY **********

kāvyārtha itivṛttalakṣaṇaprastutābhidheyaḥ /

yathā veṇyām--"bhīmaḥ---
lābhāgṛhānalaviṣānnasabhāpraveśaiḥ prāṇeṣu vittanicayeṣu ca naḥ prahṛtya /
ākṛṣya pāṇḍavavadhūparidhānakeśān svasthā bhavanti mayi jīvati dhārtarāṣṭrāḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) lākṣāgṛhānaleti---"svasthā bhavantu kururājasutāḥ sabhṛtyāḥ"iti sūtradhārasyoktiṃ śrutvā praviṣṭasya bhīmasyoktiriyam / lākṣetyādibhiḥ prāṇeṣu vittanicayeṣu ca ye 'smān prahṛtya dhārtarāṣṭrā mayi jīvati sati svasthā bhavanti ? iti / atra kākudhvaninā na svasthā bhaviṣyantītyarthaḥ / lākṣetyādinā prāṇeṣu prahārapraveśena vittanicayeṣu ca prahāraḥ / paridhānakeśānityatra dvandvaḥ / atra kāvyārthasya kurukulavadhapratipādanasyotpattiḥ /

********** END OF COMMENTARY **********

samutpannārthabāhulyaṃ jñeyaḥ parikaraḥ punaḥ // VisSd_6.83 //

yathā tatraiva---
pravṛddhaṃ yadvairaṃ mama khalu śisoreva kurubhir- na tatrāryo heturna bhavati kirīṭī na ca yuvām /
jarāsaṃdhasyoraḥ sthalamiva virūḍhaṃ punarapi krudhā bhīmaḥ sandhiṃ vighaṭayati yūyaṃ ghaṭayata //

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) parikaralakṣaṇamāha---samutpanneti / pravṛddhaṃ yadvairamiti---sandhikaraṇavimukhasya bhīmasya sahadevaṃ pratyuktiriyam / śiśoreveti---mama yauvanāpekṣāpi tairna kṛtā, śiśukāla eva viṣadānāt / āryo yudhiṣṭhiraḥ / kirīṭī arjunaḥ / yuvāṃ nakulasahadevau / virūḍhaṃ kṛṣṇadautyena jātaṃ, sandhimityanvayaḥ / atra samutpannalākṣāgṛhādikathanarūpārthabāhulyam /

********** END OF COMMENTARY **********

tanniṣpattiḥ parinyāsaḥ---

yathā tatraiva---
cañcadrabhujabhramitacaṇḍagadābhighātasaṃcūrṇitoruyugalasya suyodhanasya /
styānāvanaddhaghanaśoṇitaśoṇapāṇiruttaṃsayiṣyati kacāṃstava devi ! bhīmaḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) parinyāsalakṣaṇamāha---tanniṣpattiriti / kāvyābhidheyarūpasyetivṛttasya niṣpattiḥ---bhāvaniṣpattikathanamityarthaḥ / cañcaditi---draupadīṃ pratī bhīmasyoktiriyam / he devi draupadi ! tava kacān keśān veṇībaddhān kurvan bhīma uttaṃsayiṣyati / uttaṃsanena duryodhanorurūpālaṅkāreṇa viśiṣṭān kariṣyatītyarthaḥ / bhīmaḥ kīdṛśaḥ ? suyodhanasya styānāvanaddhena pravṛddhasambaddhena ghanaśoṇitena śoṇapāṇiḥ / suyodhanasya kīdṛśasya ? cañcatā calatā bhujena bhramitayā gadayābhighātena saṃcūrṇitamūruyugalaṃ yasya tādṛśasya / atra bhāvinyā ūrubhaṅganiṣpatteḥ kathanam /

Locanā:

(lo, ai) styāneti-styānaḥ san avanaddhaḥ dṛḍhībhūta ityarthaḥ /

********** END OF COMMENTARY **********

atropakṣepo nāmetivattalakṣaṇasya kāvyābhidhaiyasya saṃkṣepeṇopakṣepaṇamātram / parikarastasyaiva bahulīkaraṇam / parinyāsastato 'pi naścayāpattirūpatayā parito hṛdaye nyasanam, ityeṣāṃ bhedaḥ / etāni cāṅgāni uktenaiva paurvāparyeṇa bhavanti, aṅgāntarāṇi tvanyathāpi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) aktatrayāṇāṃ bhedaṃ vicintya darśayati---atreti / tato 'pi naścayāpattirūpatayā iti niścayasya bhāvikarttavyaniścayasyāpattirapādānaṃ bodhanamiti yāvat / hṛdaye boddhurhṛdaye /

********** END OF COMMENTARY **********

---guṇākhyānaṃ vilobhanam /

yathā tatraiva---"draupadī--ṇādha, kiṃ dukkaraṃ tue parikuvideṇa" / yathā vā mama candrakalāyāṃ candrakalāvarṇane--seyam, "tāruṇyasyavilāsaḥ---" ityādi (139 pṛ.) / yattu śakuntalādiṣu "grīvābhaṅgābhirāmam---" ityādi mṛgādiguṇavarṇanaṃ tadvījārthasambandhābhāvānna saṃdhyaṅgam / evamaṅgāntarāṇāmapyūhyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) vilobhanalakṣaṇamāha--guṇaākhyānamiti / kimiti / kiṃ duṣkaraṃ tvayā kupitena iti saṃskṛtam / idaṃ bhīmasya balādhikyarūpaguṇakathanam / tāruṇyasyeti / atra vilāsahāsapade tajjanakapare sāropayā lakṣaṇayā prayukte / atra candrakalāsaundaryyākhyānam / mṛgādiguṇavarṇanamiti / guṇaḥ--spṛhaṇīyo dharmmaḥ, atra kriyārūpaḥ / bījārthaḥ--śakuntalāprāptibījarūpor'thaḥ / mṛgakriyāvarṇanasya tadasambandhatvāt /

********** END OF COMMENTARY **********

saṃpradhāraṇamarthānāṃ yuktiḥ---

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) yuktilakṣaṇamāha---sampradhāraṇiti / uddeśyārthopapādakayuktipradarśanam

********** END OF COMMENTARY **********

yathā--veṇyāṃ sahādevo bhīmaṃ prati ārya ! kiṃ mahārājasaṃdeśo 'yamavyutpanna evāryeṇa gṛhītaḥ" ityataḥ prabhṛti yāvadbhīmavacanam /
"yuṣmān hrepayati krodhālloke śatrukulakṣayaḥ /
na lajjayati dāraṇāṃ sabhāyāṃ keśakarṣaṇam" //

iti /

----prāptiḥ sukhāgamaḥ // VisSd_6.84 //

yathā tatraiva---"mathnāmi kauravaśataṃ samare na kopāt---" ityādi (284 pṛ.) "draupadī--(śrutvā saharṣam--) ṇādha, assudapuvvaṃ kkhu edaṃ vaaṇam, tā puṇo puṇo bhaṇa" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) prāptilakṣaṇamāha---prāptiriti / ṇādheti / nātha ! aśrutapūrvaṃ khalu īdṛśaṃ vacanam, tatpunaḥ punarbhaṇa iti saṃskṛtam /

********** END OF COMMENTARY **********

bījasyāgamanaṃ yattu tatsamādhānamucyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) samādhānalakṣaṇamāha---bījasyeti / uktasya uddeśyabījasya pradhānanāyakasammatatvena kathanaṃ tat /

********** END OF COMMENTARY **********

yathā tatraiva--"(nepathye kalakalānantaram) bho bho drupadavirāṭavṛṣṇyandhaka sahadevaprabhṛtayaḥ ! asmadakṣauhiṇīpatayaḥ kauravacamūpradhānayodhāśca śṛṇvantu bhavantaḥ---
yatsatyavratabhaṅgabhīrumanasā yatnena mandīkṛtaṃ yadvismartumapīhitaṃ śamavatā śānti kulasyecchatā /
taddyūtāraṇisaṃbhṛtaṃ nṛpasutākeśāmbarākarṣaṇaiḥ krodhajyotiridaṃ mahatkuruvane yaudhiṣṭhiraṃ jṛmbhate" //

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) yatsatyeti / yat yaudhiṣṭhiraṃ krodhajyoti iti sarvatra viśeṣaṇam / dyūtāraṇīti / dyūtarūpāyāmaraṇyāṃ manthanakāṣṭhe nṛpasutāyā drupadasutāyā draupadyāḥ keśasyāmbarasya cākarṣaṇāt sambhṛtakrodhajyotiragniḥ / anyadapi hi jyotiraraṇyāmākarṣaṇātsambhṛtaṃ bhavati /

********** END OF COMMENTARY **********

atra "svasthā bhavantu mayi jīvati--" ityādi bījasya pradhānanāyakābhimatatvena samyagahitatvātsamādhānam /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) samādhānapadasya yogārthamatropapādayati---atreti / atra bhīmokta bājasya pradhānanāyakayudhiṣṭhirasammatatvakathanam /

********** END OF COMMENTARY **********

sukhaduḥ khakṛto yor'thastadvidhānamiti smṛtam // VisSd_6.85 //

yathā bālacarite--- "utsāhātiśayaṃ vatsa ! tava bālyaṃ ca paśyataḥ / mama harṣaviṣādābhyāmākrāntaṃ yugapanmanaḥ" / yathā vā mama prabhāvatyām--"nayanayugāsecanakam-" ityādi (236 pṛ.) /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) vidhānarūpāṅgalakṣaṇamāha---sukhaduḥ khābhyāṃ kṛto 'partha ityarthaḥ / utsāheti / idaṃ rāmaṃ prati janakasya vākyam / atra utsāhena sukham / bālyena ca duḥkham / nayanayugetyatra yathoktārthena sukham / tadvirahād duḥ kham /

********** END OF COMMENTARY **********

kutūhalottarā vācaḥ proktā tu paribhāvanā /

yathā--veṇyāṃ draupadī yuddhaṃ syānna veti saṃśayānā tūryaśabdānantaram "ṇādha ! kiṃ dāṇiṃ eso palaajalaharatthaṇidamantha khaṇe khaṇe samaradundubhi tāḍīadi" /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) bhāvanālakṣaṇamāha--kutūhaleti / ṇādheti / nātha kimidānīm eṣa pralayajaladharastanitamāṃsalaḥ kṣaṇe kṣaṇe samaradundubhistāḍyate / iti saṃskṛtam / atra yuddhecchā draupadyāḥ kutūhalottarā etā vācaḥ /

Locanā:

(lo, a) ṇādheti / nātha kimidānīm eṣa pralayajaladharaḥ stanitamāṃsalaḥ kṣaṇe kṣaṇe samaradundubhistāḍyate /

********** END OF COMMENTARY **********

bījārthasya prarohaḥ syādudbhedaḥ---

yathā tatraiva--"draupadī--aṇṇāṃ ca ṇāha, puṇovi tumhehi samarādo āacchia samāssāsaidavvā /

bhīmaḥ--nanu pāñcālarājatanaye ! kimadyālīkāścāsanayā--
bhūyaḥ paribhavaklāntilajjāvidhuritānanam /
aniḥ śeṣitakauravyaṃ na paśyasi vṛkodaram //

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) udbhedalakṣaṇamāha---bījārthasyeti / praroha utpādyatāniścayaḥ / ṇadheti / nātha punarapi samāśvāsayitavyāham iti saṃskṛtam / ahamiti draupadyā ātmanirddeśaḥ / bhūya iti / bandhuritaṃ nāmitaṃ bhūyo na paśyasītyanvayaḥ / bhaviṣyata sāmīpye varttamānā atra bhīmasya kauravavadhotpādyatāniścayaḥ /

Locanā:

(lo, ā) ṇādheti / nātha punarapi tvayā samāśvāsayitavyāham /

********** END OF COMMENTARY **********

---karaṇaṃ punaḥ // VisSd_6.86 //

prakṛtārthasamārambhaḥ--

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) karaṇalakṣaṇamāha---karaṇamiti / spaṣṭam /

********** END OF COMMENTARY **********

yathā tatraiva---"devi ! gacchāmo vayamidānīṃ kurukulakṣayāya" iti /

---bhedaḥ saṃhatabhedanam /

yathā tatraiva---"ata evādyaprabhṛti bhinno 'haṃ bhavadbhyaḥ" / kecittu---"bhedaḥ protsāhanā" iti vadanti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) bhedalakṣaṇamāha---bheda iti / adya prabhṛtīti sahadeve bhīmasyoktiḥ /

********** END OF COMMENTARY **********

atha pratimukhāṅgāni---

vilāsaḥ parisarpaśca vidhutaṃ tāpanaṃ tathā // VisSd_6.87 //

narma narmadyutiścaiva tathā pragamanaṃ punaḥ /
virodhaśca pratimukhe tathā syātparyupāsanam // VisSd_6.88 //

puṣpaṃ vajramupanyāso varṇasaṃhāra ityapi /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) pratimukhasandhestrayodaśāṅgānyāha--vilāsa iti /

********** END OF COMMENTARY **********

tatra---

samīhā ratibhogārthā vilāsa iti kathyate // VisSd_6.89 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) ratibogārtheti / ratiranurāgaḥ, tadbhogastadviṣayo nāyikādiḥ, tatra samīhā icchā / yadyati ratirnidhūvanam tadbhogāya icchetyevamartha eva udāharaṇānusārī yujyate / tathāpi granthakṛdvyākhyānurodhāditthaṃ vyākhyātam /

********** END OF COMMENTARY **********

ratilakṣaṇasya bhāvasya yo hetubhūto bhogo viṣayaḥ pramadā puruṣo vā tadarthā samīhā vilāsaḥ /

yathā śākuntale---
kamaṃ priyā na sulabhā manastu taddhāvadarśanāyāsi /
akṛtārthe 'pi manasije ratimubhayaprārthanā kurute //

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) kāmaṃ prayeti / śakuntalālipsorduṣmantasya uktiriyam---akṛtārthe 'pīti / kāmina uddeśyasiddhireva manasijasya kṛtārthatā, tadrahite 'pi manasije ityarthaḥ / ubhayaprārthanā ubhayasya ratimanurāgādhikyam kuruta ityarthaḥ / prakṛte ca śakuntalāyā bhāvadarśanāt tatprārthanāprārthitasya duṣmantasya ratiṃ kuruta ityarthaḥ /

Locanā:

(lo, i) kāmamiti / manasije 'kṛtārthe 'pi strīpuṃsayugalasya sambhogaṃ vināpi ubhayaprārthanā anyo 'nyaprārthanā ratiṃ prītiṃ kurute ityarthaḥ / nāyikāyā nāyake nāyakasya nāyikāyāṃ yadi prārthana dṛśyate tadā upabhogābhāve 'pi tayoḥ prītirbhavati tena tasyā bhāvadarśanena prārthanā mayi abhivyakteti manaḥ samāśvāsi iti /

********** END OF COMMENTARY **********

iṣṭanaṣṭānusaraṇaṃ parisarpaśca kathyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) parisarpalakṣaṇamāha---dṛṣṭanaṣṭeti / naṣṭeti ṇaśa adarśane iti dhātvarthānusārād dṛṣṭasyānarthakyam / tathā ca pūrvadṛṣṭasya paścādadṛṣṭasya vastuno 'nusaraṇamityarthaḥ /

********** END OF COMMENTARY **********

yathā śākuntale---"rājā---bhavitavyamatra tayā /

tathā hi---
abhyunnatā purastādavagāḍhā jaghanagauravātpaścāt /
dvāre 'sya pāṇḍusikate padapaṅktirdṛśyate 'bhinavā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, la) bhavitavyamatra tayeti rājñaḥ uktiriyam / tayā śakuntalayā bhavitavyaṃ sthātavyamiti / tatra hetumāha---abhyunnateti / yato 'sya latāgṛhasya pāṇḍusikate dvāre 'bhinavā padapaṅktirdṛśyate / kīdṛśī purastāt padasya pūrvabhāge 'bhyunnatā / paścādbhāge jaghanagauravādavagāḍhā / atra pūrvadṛṣṭaśakuntalānusaraṇam /

********** END OF COMMENTARY **********

kṛtasyānunayasyādau vidhutaṃ tvaparigrahaḥ // VisSd_6.90 //

************* COMMENTARY *************

Vijñapriyā:

(vi, va) vidhūtalakṣaṇamāha---kṛtasyeti / ādau kṛtasyānunayasya prīteḥ paścādaparigraha āhāryya ityarthaḥ /

********** END OF COMMENTARY **********

yathā tatraiva---"alaṃ vo anteuravirahapajjussueṇa rāesiṇā uvaruddheṇa" / kecittu---"vidhṛtaṃ syādaratiḥ" iti vadanti /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) tatraiveti / śākuntala eva ityarthaḥ / alamiti---alaṃ vontaḥ--purikavirahaparyutsukena rājarṣiṇā uparūddheneti saṃskṛtam / atra sakhyā uparodhavaśāt śakuntalāyā ādau prītirlabhyate / uparodhaniṣedhāccāhāryastadaparigrahaḥ / keciditiāhāryadīdṛśaniṣedhādaratyavagamādatra asvarasaḥ /

********** END OF COMMENTARY **********

upāyādarśanaṃ yattu tāpanaṃ nāma tadbhavet /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) tāpanalakṣaṇamāha---upāyeti / uddeśyār'thopāyaḥ /

********** END OF COMMENTARY **********

yathā ratnāvalyām---"sagarikā---
dullahajaṇāṇurāo lajjā guruī paraaso appā /
piyasahi visamaṃ pemmaṃ maraṇaṃ saraṇaṃ ṇavari ekkam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) dullaheti---"durlabhajanānurāgo lajjā gurvo paravaśa ātmā /
priyasakhi ! viṣamaṃ prema maraṇaṃ śaraṇaṃ kevalamekam" //

iti saṃskṛtam / durlabhajano rājā / ṇavarīti kevale deśī, evaṃ pradhānaṃ śaraṇamityanvayaḥ /

********** END OF COMMENTARY **********

parihāsavaco narma---

yathā ratnāvalyām---"susaṃgatā--sahī ! jassa kide tumaṃ āadā se aaṃ de purado ciṭṭhadi / sāgarikā---(sābhyasūyam) kassa kide ahaṃ āadā ? "susaṃgatā--alaṃ aṇṇasaṃkideṇa / ṇaṃ cittaphalaassa" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) narmalakṣaṇamāha--parihāseti / sahīti / "sikhi ! yasya kṛte tvāmāyātā so 'yaṃ te puratastiṣṭhatī"ti saṃskṛtam / kasseti / "kasya kṛte 'hamāgatā"iti saṃskṛtam / ayīti / "ayi anyaśaṅkite nanu citraphalakasya"iti saṃskṛtam /

********** END OF COMMENTARY **********

---dhṛtistu parihāsajā // VisSd_6.91 //

narmadyutiḥ---

tathā tatraiva--"susaṃgatā-sahi ! adakkhiṇā dāṇiṃ si tumaṃ jā evvaṃ bhaṭṭiṇā hatthāvalambidāvi kovaṃ ṇa muñcasi / sāgarikā--(sabhrūbhaṅgamīṣadvihasya) susaṃgade ! dāṇiṃ vi kīliduṃ na viramasi / kecittu--"doṣasyācchādanaṃ hāsyaṃ narmadyutiḥ" iti vadanti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) narmadyutilakṣaṇamāha---dhṛtiriti / parihāsasahiṣṇutā ityarthaḥ / sahīti / sakhi adakṣiṇā idānīmasi tvam / yā evaṃ bhartrā hastāvalambitāpi kopaṃ na muñcasīti / susaṅgate ! idānīmapi na viramasi / atra sāgarikāyāḥ susaṅgatākṛtaparihāsasahiṣṇutā / narmaṇi tasyāsūyatāpradarśanād asahiṣṇutā iti bhedaḥ / keciditi / atra doṣācchādanāpratītyā asvarasaḥ /

********** END OF COMMENTARY **********

---pragamanaṃ vākyaṃ syāduttarottaram /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) praśaṃsanarūpāṅgasya lakṣaṇamāha--praśaṃśanamiti / praśasyate 'nena iti praśaṃsanam, uttarottaraṃ tādṛśaṃ vākyameva praśaṃsananāmāṅgamityarthaḥ /

********** END OF COMMENTARY **********

yathā vikramorvaśyām--urvaśī--jaadu jaadu mahārāo / rājā--- mayā nāma jitaṃ yasya tvayā jaya udīryate" / ityādi /

virodho vyasanaprāptiḥ---

yathā caṇḍakauśike---"rājā---nūnamasamīkṣyakāriṇā mayā andheneva sphuracchikhākalāpo jvalanaḥ padbhyāṃ samākrāntaḥ" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) virodhalakṣaṇamāha---virodha iti / rājā hariścandraḥ / sphuradarciḥ--samūhojjvalano viśvāmitraḥ /

********** END OF COMMENTARY **********

---kruddhasyānunayaḥ punaḥ // VisSd_6.92 //

syātparyupāsanaṃ--

yathā ratnāvalyām--"viḍhūṣakaḥ---bho, mā kupya / eṣā hi kadalīgharantaraṃ gādā" ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) paryupāsanāṅgalakṣaṇamāha---kṛtasyeti / kṛtasya kopahetorityarthaḥ / punaranunayaḥ kopākaraṇahetupradarśanaprityarthaḥ / bho iti / bho vayasya mā kupya / eṣā hi kadalīgṛhāntaraṃ gateti saṃskṛtam / eṣeti---kadalīgṛhāntarapraveśasya pradarśanam /

********** END OF COMMENTARY **********

---puṣpaṃ viśeṣavacanaṃ matam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) puṣpanāmāṅgalakṣaṇamāha---muṣpamiti / ayaṃ viśeṣo vilakṣaṇapadārtha ityevamarthakaṃ vacanamityarthaḥ /

********** END OF COMMENTARY **********

yathā tatraiva---"(rājā haste gṛhītvā sparśaṃ nāṭayati ) vidūṣakāḥ---bho vaassa ! esā apuvvā sirī tae samāsādidā /

rājā---vayasya ! satyam---
śrīreṣā, pāṇirapyasyāḥ pārijātasya pallavaḥ /
kuto 'nyathā stravatyeṣa svedacchadmāmṛtadravaḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) bho iti / "bho vayasya eṣāpūrvā śrīstvayā samāsāditā"iti saṃskṛtam / śrīreṣeti / svedacchadma gharmavyājaḥ / pārijātapallavād amṛtadravastravaṇāt /

********** END OF COMMENTARY **********

pratyakṣaniṣṭhuraṃ vajram---

yathā tatraiva---"rājā---kathamihastho 'haṃ tvayā jñātaḥ ? susaṃgatā---ṇa kevalaṃ tumaṃ samaṃ cittaphalaeṇa / tā jāva gadua gadua devīe ṇivedaissam" /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) vajrarūpāṅgalakṣaṇamāha--pratyakṣeti / na kevalamiti / na kevalaṃ tvaṃ samaṃ citraphalakena / tadyāvadratvā devyai nivedayiṣyami / iti saṃskṛtam / idaṃ susaṅgatāvākyaṃ rājñaḥ sākṣānniṣṭhuram /

********** END OF COMMENTARY **********

---upanyāsaḥ prasādanam // VisSd_6.93 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) upanyāsalakṣaṇamāha--upanyāsa iti / prasādanaṃ prasādanaprārthanā /

********** END OF COMMENTARY **********

yathā tatraiva--"susaṃgatā--bhaṭṭuṇa ! alaṃ saṅkāe / mae vi bhaṭiṇīe pasādeṇa kīlidaṃ jjeva edihiṃ / tā kiṃ kaṇṇābharaṇoṇa / ado vi me garuaro pasādo eso, jaṃ tue ahaṃ ettha ālihidatti kuvidā me piasahī sāariā / esā jjeva pasādīadu" / kecittu---"upapattikṛto hyartha upanyāsaḥ sa kīrtitaḥ" / iti vadanti / udāharanti ca, tatraiva---"adimuharā kkhu sā gabbhadāsī" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) bhartaḥ ! alaṃ śaṅkayā mayāpi bhartryāḥ prasādena krīḍitameva etaiḥ / tat kiṃ karṇābharaṇena ? ato 'pi me gurutaraḥ prasāda eṣa yattvayāhamatrālikhiteti kupitā me priyasakhī sāgarikā / eṣaiva prasādyatāmiti saṃskṛtam / taiḥ karṇābharaṇaiḥ kiṃ tvayetyādiḥ sāgarikokteranuvādaḥ / atra sāgarikāprasādanaprārthanā upapattikṛta iti yuktyupapādasatvāduktetyarthaḥ / adīti / adimukharā khalveṣā garbhadāsīti saṃskṛtam / nārbhadāsī antaḥ puradāsī / atra samaṃ citraphalakenetyādi niṣṭhuraṃ susaṅgatayā pūrvamuktaṃ vacanaṃ vidūṣakoktyupapādakam /

********** END OF COMMENTARY **********

cāturvarṇyopagamanaṃ varṇasaṃhāra iṣyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) varṇasaṃhārāṅgalakṣaṇamāha---cāturvarṇyeti / brāhmaṇādyanekavarṇānāṃ melanakathanamityarthaḥ /

********** END OF COMMENTARY **********

yathā mahāvīracarite tṛtīye 'ṅke---
pariṣadiyamṛṣīṇāmeṣa vīro yudhājit saha nṛpatiramātyairlomapādaśca vṛddhaḥ /
ayamaviratayajño brahmavādī purāṇaḥ prabhurapi janakānāmaṅga bho yācakāste //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) pariṣadiyamiti / militabrāhmaṇādyanekavarṇasabhāpradarśanamidam / iyamṛṣīṇāṃ pariṣad sabhā / yudhājit / kekayadeśapakatiriti ṛṣibhiramātyaiśca samam eṣa vṛddho rājā lomapādaḥ / ayamapi janakānāṃ janakavaṃśasya prabhuḥ sīradhvajaḥ aviratayajño brahmavādī ca / adruhaḥ drodaśūnyāste prasiddhā yājakāḥ ete iti śeṣaḥ /

********** END OF COMMENTARY **********

ityatra ṛṣikṣādīnāṃ varṇānāṃ melanam / abhinavaguptapādāstu--"varṇaśabdena pātrāṇyupalakṣyante / saṃhāro melanam" iti vyācakṣate / udāharanti ca ratnāvalyāṃ dvitīye 'ṅke--"ado vi me attraṃ guruaro pasādo--" ityāderārabhya "ṇaṃ hatthe geṇhia pasādehi ṇam / rājā--kvāsau kvāsau" ityādi / atha gārbhāṅgāni---

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) pātrāṇīti / nāṭyapātrāṇītyarthaḥ / adovīti / ato 'pi me ayaṃ gurutaraḥ prasāda ityāderārabhya ityarthaḥ / ityāderityavadhau pañcamī / jaṃ kiṇa ahaṃ tata ettha ālihi detyādikamādāvityādyavidhirūpetyarthaḥ / ṇaṃ hattheti / nanu haste gṛhītvā prasādaya enāmityarthaḥ / kvāsau kvāsāviti harṣe vīpsā / atra rājā susaṅgatā sāgarikāśca pātrāṇi, eṣāṃ mesanam /

********** END OF COMMENTARY **********

abhūtāharaṇaṃ mārgo rūpodāharaṇo kramaḥ // VisSd_6.94 //

saṃgrahaścānumānaṃ ca prārthanā kṣiptireva ca /
tro (to) ṭakādhibalodvegā garbhe syurvidravastathā // VisSd_6.95 //

tatra vyājāśrayaṃ vākyamabhūtāharaṇaṃ matam /

yathā aśvatthāmāṅke--- aśvatthāmā hata iti pṛthāsūnunā spaṣṭamuktvā svairaṃ śeṣe gaja iti punarvyāhṛtaṃ satyavācā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) garbhasandherdvādaśāṅgānyāha---abhūteti / abhūtāharaṇalakṣaṇamāha---tatra vyājeti / aśvatthāmā hata iti yudhiṣṭhirasya vyājāśrayavākyam /

********** END OF COMMENTARY **********

tacchrutvāsau dayitatanayaḥ pratyayāttasya rājñaḥ śastrāṇyājau nayanasalilaṃ cāpi tulyaṃ mumoca //

tattvārthakathanaṃ mārgaḥ---

yathā caṇḍakauśike--"rājā---bhagavan ! gṛhyatāmarjitamidaṃ bhāryātanayavikrayāt /
śeṣasyārthe kariṣyāpi caṇḍāle 'pyātmavikrayam //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) mārgarūpāṅgalakṣaṇamāha---tattvārtheti / avyājakathanamityarthaḥ / gṛhyatāmiti--viśvāmitraṃ prati hariścandranṛpateruktiriyam / bhāryyāyāstanayasya vikrayaṇādarjitamidaṃ vittaṃ gṛhyatāmityanvayaḥ / śeṣasya vittasyāpyarthe nimittamātmavikrayaṃ kariṣyāsi / tatra rājñaḥ āpadyapi avyājakathanam /

********** END OF COMMENTARY **********

rūpaṃ vākyaṃ vitarkavat // VisSd_6.96 //

yathā ratnāvalyām--"rājā---
manaḥ prakṛtyaiva calaṃ durlakṣyaṃ ca tathāpi me /
kāmenaitatkathaṃ viddhaṃ samaṃ sarvaiḥ śilīmukhaiḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) rūpātmakamaṅgamāha---rūpamiti / vitarko 'sambhavistuhetvanusandhānam / manaḥ prakṛtyaiveti--sāgarikāvirahiṇo rājño 'yaṃ vitarkaḥ / durlakṣyaṃ lakṣituṃ draṣṭumaśakyam /

********** END OF COMMENTARY **********

udāharaṇamutkarṣayuktaṃ vacanamucyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) udāharaṇarūpasyāṅgasya lakṣaṇamāha---udāharaṇamiti / utkarṣayuktaṃ svāhaṅkārayuktam /

********** END OF COMMENTARY **********

yathā aśvatthāmāṅke--
yo yaḥ śastraṃ bibharti svabhujagurumadaḥ pāṇḍavīnāṃ camūnāṃ yo yaḥ pāñcālagotre śiśuradhikavayā garbhaśayyāṃ gato vā /
yo yastatkarmasākṣī, carati mayi raṇo yaśca yaśca pratīpaḥ krodhāndhastasya tasya svayamiha jagatāmantakasyāntako 'ham //

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) yo yaḥ śastramiti / kruddhasyāśvatthāmna uktiriyam / mayi raṇe carati sāta pāṇḍavīnāṃ camūnāṃ madhye svabhujagurumadaḥ san yo yaḥ śastraṃ bibhirti evaṃ yo yaḥ pāñcālagotra ityādi / evaṃ yo yastatkarma ityādi / tatkarma mṛtasya mama pituḥ śiraśchedanarūpam / evaṃ yaśca yaśca mama pratīmaḥ krodhāndho 'haṃ jagatamantakasya tasya tasyāntaka ityarthaḥ / tairjagadantakasya krodhoddīpanād eva jagadantaka ityarthaḥ /

********** END OF COMMENTARY **********

bhāvatattvopalabdhistu kramaḥ syāt---

yathā śāsuntale---"rājā---sthāne khalu vismṛtanimeṣeṇa cakṣuṣā priyāmavalokayāmi /

tathāhi--
unnamitaikabhrūlatamānanamasyāḥ padāni racayantyāḥ /
pulakāñcitena kathayati mayyanurāgaṃ kapolena //

************* COMMENTARY *************

Vijñapriyā:

(vi, da) kramarūpāṅgalakṣaṇamāha---bhāveti / bhāvasyānurāgasya tattvenopalabdhirityarthaḥ unnamiteti---padāni ślokaghaṭakadāni racayantyāḥ asyā ānanaṃ kartṛ pulakāñcitena kapolena mayi anurāgaṃ kathayati ityarthaḥ / kīdṛśamānanam ? unnamitaikabhrūlatam /

********** END OF COMMENTARY **********

---saṃgrahaḥ punaḥ // VisSd_6.97 //

sāmadānārthasaṃpannaḥ--

yathā ratnāvalyām---"rājā---sādhu vayasya ! idaṃ te pāritoṣikam / (iti kaṭakaṃ dadāti ) /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) sāmadāneti / sāmnā prītyā dānena ca saṃpradānasya dīpamānadhanasaṃpattirityarthaḥ / sādhviti---atra dīyamānakaṭakarūpadhanasaṃpattivirdūṣakasya /

********** END OF COMMENTARY **********

---liṅgādūho 'numānatā /

yathā jānakīrāghave nāṭake---"rāmaḥ---
līlāgatairapi taraṅgayato dharitrīmālokanairnamayato jagatāṃ śirāṃsi /
tasyānumāpayati kāñcanakāntigaurakāyasya sūryatanayatvamadhṛṣyatāṃ ca //

************* COMMENTARY *************

Vijñapriyā:

(vi, na) anumānarūpāṅgalakṣaṇamāha---liṅgāditi / anumānatā kā mānam / līleti / paraśurāmavarṇanamidam / tasya līlā vyavasāyaḥ / sūryyatanayatvaṃ sūryyatulyatejasvitvena sūryyaputratvamadhṛṣyatvaṃ cānumāpayati / tasya kīdṛśasya gatairgamanairapi dharitro taraṅgayataḥ cālayataḥ / ālokanairjagatāṃ śirāṃsi namayatastaddṛṣṭamātraiḥ sarvaiḥ praṇamyamānatvāt / kāñcanakāntivad gaurakāyasya /

********** END OF COMMENTARY **********

ratiharṣotsavānāṃ tu prārthanaṃ prārthanā bhavet // VisSd_6.98 //

yathā ratnāṣalyām---"priye sāgarike ! śītāṃśurmukhamutpale tava dṛśau, padmānukārau karau, rambhāstambhanibhaṃ tathoruyugalaṃ, bāhū mṛṇālopamau /
ityahlādakarākhilaṅgi ! rabhasānniḥ śaṅkamāliṅgya mā- maṅgani tvamanaṅgatāpavidhurāṇyehyehi nirvāpaya //

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) prārthanāṅgarūpāṅgalakṣaṇamāha---ratīti / ratyarthaṃ yo nāyikāyā harṣo nāyakasya tādṛśotsavānāṃ prārthanetyarthaḥ / śītāṃśurityādi / śītāṃśurūpatvādinā āhlādakarākhilāṅgi ! ehi ehi rabhasāt balāt madaṅgāni niḥ śaṅkamāliṅgya anaṅgatāpavidhurāṇi tāni nirvāpaya / tāpaśūnyāni kuru ityarthaḥ / atrālaṅganādhīnotsavaprārthanā /

********** END OF COMMENTARY **********

idaṃ ca prārthanākhyamaṅgam / yanmate nirvahaṇo bhūtāvasaratvātpraśastināmāṅga nāsti tanmatānusāreṇoktam, anyathā pañcaṣaṣṭisaṃkhyatvaprasaṅgāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) atraitadaṃśasya nirvahaṇasandheḥ praśastināmāṅgasya vaikalpikā sthitiḥ / anayormilitasthitasattve tu vakṣyamāṇacatuḥ ṣaṣṭisaṃkhyāsāndhyaṅgānāṃ na bhavati / pañcaṣaṣṭitvāpatteḥ / tathā hi atra garbhasandhau etadaṅgasattve etānyaṅgani trayodaśa bhavanti, mukhasandhyaṅgani ca dvādaśoktāni, anyasandhidvayāṅgāni ca trayodaśa trayodaśa / nirvahaṇasandhyaṅgāni caturdaśeti / pañcaṣaṣṭitvaṃ prasajati / ato yanmate nirvahaṇasandhau praśastināmakaṃ caramāṅgaṃ nāsti tanmate evātredam aṅgamanyathā tu netyāha--idañceti / tatra praśastināmāṅgasattve hetumāha---bhūtāvasaratvābhāvāditi / bhūtāni prāṇino nāṭyapātrāṇi tadavasaratvaṃ tadvattvam / aṅgānām ityaṅgani bhūtāvasarāṇyucyante / praśastayaṅgasya sadasyāśīrvādatvena tathātvābhāvādityarthaḥ /

********** END OF COMMENTARY **********

rahasyārthasya tadbhedaḥ kṣiptiḥ syāt---

yathāśvatthāmāṅke---
evasyaiva vipāko 'yaṃ dāruṇo bhuvi vartate /
keśagrahe dvitīye 'sminnūnaṃ niḥ śeṣitāḥ prajāḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) kṣiptirūpamaṅgamāha--rahasyārthasyeti / rahasyārtho 'bhinetavyārtha itivṛttarūpor'thastasya bheda utpattisūcanam / ekasyeti / ekasya draupadīkeśagrahaṇasya / dvitīye mṛtadroṇasya dhṛṣṭadyumnena keśagrahe 'tra sarvasaṃhārarūpasya rahasyasya utpattisūcanam /

********** END OF COMMENTARY **********

---tro(to) ṭakaṃ punaḥ /

saṃrabdhavāk--

yathā caṇḍakauśike---"kauśikaḥ--āḥ, punaḥ kathamadyāpi na sambhūtā svarṇādakṣiṇāḥ" /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) troṭakarūpāṅgalakṣaṇamāha--troṭakaṃ punariti / saṃrabdhavāk sakrodhavāk / āḥ pāpeti / hariścandraṃ nṛpaṃ prati pṛthivīdānadakṣiṇādānārthaṃ viścāmitrasya sakrodhavāka /

********** END OF COMMENTARY **********

---adhibalabhisaṃmadhicchalena yaḥ // VisSd_6.99 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) adhibalāṅgalakṣaṇamāha---adhibalamiti / abhisandhiruddeśaṣaṭanārthaṃ chalenānusandhānam /

********** END OF COMMENTARY **********

yathā ratnāvalyām---"kāñcanamālā---bhaṭṭiṇi, iyaṃ sā cittasāliā / vasantaassa saṇṇaṃ karomi " ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) bhaṭṭiṇi iti / he bhartri ! iyaṃ citraśālikā / tāvad vasantakasya saṃjñāṃ karomīti saṃskṛtam / citraśālikāyāṃ rājñaḥ samīpe vāsavadattāveśena sāgarikāmānetuṃ tayā saha vasantakena saṃkete kṛte kāñcanamālayā tajjñātvā vāsavadattāmevānīya vasantakasthāne sāgarikā'gatā ityaṅgulisaṃjñāṃ karttuṃ vāsavadattāyāmuktiriyaṃ tasyāḥ /

********** END OF COMMENTARY **********

nṛpādijanitā bhītarudvegaḥ parikīrtitaḥ /

yathā veṇyām---
prāptāvekarathārūḍhau pṛcchantau tvāmitastataḥ /
sa karṇāriḥ sa ca krūro vṛkakarmā vṛkodaraḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) nṛpādijaniteti / nṛpādau kenāpi janitā bhītirityarthaḥ / prāptāvekaratheti / sa karṇārirarjunaḥ sa ca kūrakarmmā kūro vṛkodaro bhīmaḥ / etāvekarathārūḍhau bhrātarau prāptāvagatāvityarthaḥ / karṇāritvena kūrakarmmatvena ca duryyodhanasya bhītijananam /

********** END OF COMMENTARY **********

śaṅkābhayatrāsakṛtaḥ sambhramo vidravo mataḥ // VisSd_6.100 //

************* COMMENTARY *************

Vijñapriyā:

(vi, la) vidravarūpāṅgamāha---śaṅkābhayeti / śaṅkayā aniṣṭaśaṅkayā bhayatrāsau tatkṛto yaḥ saṃbhramaḥ vyākulatā vidravo mata ityarthaḥ / bhāvyaniṣṭadveṣo bhayam / ākasmikāniṣṭotpattyā karttavyamūḍhatā tu trāsaḥ /

********** END OF COMMENTARY **********

yathā--

kālāntakakarālāsyaṃ krodhodbhūtaṃ daśānanam /
vilokya vānarānīke sambhramaḥ ko 'pyajāyata //

************* COMMENTARY *************

Vijñapriyā:

(vi, va) kālāntaketi / krodhoddhūtaṃ krodhakampitaṃ daśānanaṃ vilokya vāna rānīke ko 'pi saṃbhramo 'jāyata ityarthaḥ /

********** END OF COMMENTARY **********

atha vimarśāṅgāni---

apavādo 'tha saṃpheṭo vyavasāyo dravo dyutiḥ /
śaktiḥ prasaṅgaḥ śedaśca pratiṣedho virodhanam // VisSd_6.101 //

prarocanā vimarśe syādādānaṃ chādanaṃ tathā /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) vimarśasandhestrayodaśāṅgānyāha---apavāda ityādi /

********** END OF COMMENTARY **********

doṣaprakhyāpavādaḥ syāt---

yathā veṇyām---"yudhiṣṭhiraḥ---pañcālaka ! kvacidāsāditā tasya durātmanaḥ kaukhyāpasadasya padavī / pāñcālakaḥ--na kevalaṃ padavī, sa eva durātmā devīkeśapāśasparśapātakapradhānaheturupalabdhaḥ" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) doṣaprakhyā doṣaprakhyāpanam / kauravāpasadasya kauravādhamasya padavī pādacihnam / so 'pi durātmā duryodhanaḥ / atroktyāmeva doṣaprakhyāpanam /

********** END OF COMMENTARY **********

---saṃpheṭo roṣabhāṣaṇam // VisSd_6.102 //

yathā tatraiva---"rājā---are re maruttanaya ! vṛddhasya rājñaḥ purato ninditamapyātmakarma śalāghase /

śṛṇu re--
kṛṣṭā keśeṣu bhāryā tava tava ca paśostasya rājñastayorvā pratyaśraṃ bhūpatīnāṃ mama bhuvanapaterājñayā dyūtadāsī /
tasmin verānubandhe vada kimapakṛtaṃ tairhatā ye narendrā bāhvorvoryātibhāradraviṇagurumadaṃ māmajitvaiva darpaḥ //

bhīmaḥ---(sakrodham) āḥ pāpa / rājā---āḥ pāpa" / ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) sampheṭarūpamaṅgamāha---are re ityādi / duryodhanasya bhīmaṃ saṃbodhya uktiriyam / vṛddhasya rājñaḥ dhṛrāṣṭrasya / kṛṣṭā iti--tava bhīmasya tava arjunasya tasya rājño yudhiṣṭhirasya vā paśostayornakulasahadevayorvā paśvorbhāryā, bhuvanapatermama ājñayā nṛpatīnāṃ samakṣaṃ dyūtadāsī keśeṣu kṛṣṭā / ye narendrā yuṣmābhirhatāstaistādṛśe vairānubandhe kimapakṛtaṃ tadvada / tān jitvā yo darpaḥ sa kiṃ māmajitveti kākudhvaniviśeṣavaśāj jitvaiva darpa iti gamyate / māṃ kīdṛśam ? bāhvorvoryātibhārarūpeṇa draviṇena dhanena gurumadam / āḥ pāpeti / bhīmaduryodhanayoḥ parasparaṃ prati uktiḥ / rājā duryodhanaḥ / atra dvayoreva roṣabhāṣaṇam /

********** END OF COMMENTARY **********

vyavasāyaśca vijñeyaḥta pratijñāhetusaṃbhavaḥ /

yathā tatraiva---"bhīmaḥ---
nihatāśeṣakauravyaḥ kṣībo duḥśāsanāsṛjā /
bhaṅktā duryodhanasyaurvorbhomo 'yaṃ śirasā nataḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) vyavasāyarūpamaṅgamāha---vyavasāyaśca iti / pratijñāhetoḥ pratijñārthasya saṃbhavo niṣpattiḥ, tatkathanamityarthaḥ / nihateti / kṣībo mattaḥ / asṛjā śoṇitena / bhaṅktā bhaṅgakarttā /

********** END OF COMMENTARY **********

dravo guruvyatikrāntiḥ śokāvegādisambhavā // VisSd_6.103 //

yathā tatraiva---"yudhiṣṭhiraḥ---bhagavan ! kṛṣṇāgraja ! subhadrābhrātaḥ ! jñātiprītirmanasi na kṛtā, kṣatriyāṇāṃ na dharmo rūḍhaṃ sakhyaṃ tadapi gaṇitaṃ nānujasyārjunena / tulyaḥ kāmaṃ bhavatu bhavataḥ śiṣyayoḥ snehabandhaḥ ko 'yaṃ panthā yadasi vimukho mandabhāgye mayi tvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) dravarūpamaṅgamāha--drava iti / gurorvyatikrāntiḥ bhartsanamityarthaḥ / bhagavan ityādi / yudhiṣṭhirasya duryodhanānurāgakruddhabalabhadrabhartsanamidam / kṛṣṇagrajeti subhadrābhrātariti ca dvayaṃ svapakṣānurāgaucityāya sambandhapradarśanam / jñātiprītiriti / jñātayo vayam / kṣatriyāṇāṃ dharmo 'pi manasi na kṛta ityarthaḥ / ayudhyamānavadhavaimukhyaṃ hi kṣatriyāṇāṃ dharmaḥ / vayaṃ hyayudhyamānāḥ / tavānujasya śrīkṛṣṇasya arjunena saha rūḍhaṃ tatsakhyamapi na gaṇitam / śiṣyayorbhomaduryodhanayostulyaḥ snehānubandhaḥ / kāmaṃ yatheṣṭam / bhavatu varam / yanmandabhāgye mayi tvaṃ vimukhaḥ / ko 'yaṃ pānyathāḥ ityarthaḥ / atra gurorbalabhadrasya yudhiṣṭhireṇa bhartsanam /

********** END OF COMMENTARY **********

tarjanodvejane proktā dyutiḥ---

yathā tatraiva duryodhanaṃ prati kumāravṛkodareṇoktam----
janmendovimale kule vyapadiśasyadyāpi dhatse gadāṃ māṃ duḥ śāsanakoṣṇaśoṇitamadhukṣībaṃ ripuṃ manyase /
darpāndho madhukaiṭabhadviṣi harāvapyuddhataṃ ceṣṭase trāsānme nṛ-paśo ! vihāya samaraṃ paṅke 'dhunā līyase //

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) dyutirūpāṅgalakṣaṇamāha---tarjjaneti / kumāreṇeti / bhīmenetyarthaḥ / kvacit kumāravṛkodareṇetyeva pāṭhaḥ / janmeti / vimalendoḥ kule janma vyapadiśasi / adyāpi gadāṃ dhatse dadhāsi / duḥ śāsanasya koṣṇenālpoṣṇena śoṇitamadhunā kṣībaṃ mattaṃ māṃ ripuṃ bhāṣase / na tu kāryeṇa prāṇadātāraṃ bhāṣasa ityarthaḥ / mudhukaiṭabhadviṣi śrīkṛṣṇe 'pi darpāndhaḥ uddhataṃ sāhaṅkāraṃ ceṣṭase / he nṛpaśo ! me mattastrāsāt samaraṃ vihāyādhunā sa tvaṃ kathaṃ paṅke līyase ityarthaḥ / atra kathamiti kākugamyam /

********** END OF COMMENTARY **********

---śaktiḥ punarbhavet / virodhasya praśamanam---

yathā tatraiva---
"kurvantvāptā hatānāṃ raṇaśirasi janā bhasmasād dehabhārā- naśrūnmiśraṃ kathañciddadatu jalamamī bāndhavā bāndhavebhyaḥ /
mārgantāṃ jñātidehān hatanaragahane khaṇḍitān gṛdhrakaṅkaiḥ- rastaṃ bhāsvān prayātaḥ saha ripubhirayaṃ saṃhrintāṃ balāni //

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) śaktirūpamaṅgamāha---śaktiriti / virodhasya praśamanaṃ samāpanakathanamityarthaḥ / kurvantvāptā iti / raṇaśirasi hatānāṃ dehabhārān / āptā bāndhavāḥ vahnisāt kurvantvityarthaḥ / tathā amī bāndhavāḥ kathañcit astrairmiśraṃ jalaṃ bāndhavebhyo dadatu / tathā hatanaragahane gṛdhrakākaiḥ khaṇḍitān jñātidehān mārgantām / ripubhiḥ sahāyaṃ bhāsvānastaṃ prayātaḥ, balāni saṃhriyantāmityarthaḥ /

********** END OF COMMENTARY **********

---prasaṅgo gurukīrttanam // VisSd_6.104 //

yathā mṛcchakaṭikāyām---"cāṇḍālakaḥ---eso kkhu sāgaladattassa sudo ajjavismadattasma ṇattio cāludatto vāvādiduṃ vañjhaṭṭhāṇaṃ ṇijjai edeṇa kila gaṇiā vasantaseṇā suaṇṇaloheṇa vāvādi detti /
cārudattaḥ---(sanirvedaṃ svagatam) "makhaśataparipūtaṃ gotramudbhāsitaṃ yat, sadasi niviḍacetyavrahmaghoṣaiḥ purustāt /
mama nidhanadaśāyāṃ varttamānasya pāpaistadasadṛśamanuṣyairghuṣyate ghoṣaṇāyām" //

ityanena cārudattavadhābhyudayānukūlaprasaṅgād gurukīrttanamiti prasaṅgaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) prasaṅgarūpāṅgamāha---prasaṅga iti / cāṇḍālaka iti / hantuṃ nīyamānaṃ cārudattaṃ dṛṣṭvā cāṇḍālaka āha ityarthaḥ / eṣa iti / eṣa sagaradattasya suta āryaviśvadattasya naptā cārudattaḥ vyāpādayituṃ vadhyasthānaṃ nīyate / etena kila gaṇikā vasantasenā suvarṇalobhena vyāpāditeti (saṃskṛtam ) / etacchrutvā cārudattaḥ svīyapraśastakulakīrttanāt lajjayā āha---makhaśateti / yanmama gotraṃ paripūtaṃ tathā purastāt pūrvakāle nibiḍaiścaityairudbhaṭairbrahmaghoṣaiḥ sadasi udbhāṣitaṃ sabhāyāmuccaiḥ-- svareṇa brāhmaṇaiḥ praśastamityarthaḥ / nidhanadaśāyāṃ varttamānasya mama tadrotraṃ pāpaiḥ asadṛśamanuṣyaiścāṇḍālaiḥ vadhyaghoṣaṇāyāmuddhoṣyata ityarthaḥ / ityanena iti / cārudattasya vadharūpo yo ghātakānāmabhyudayastadanukūla ityarthaḥ / tatkulaghātakasyaiva ghātakānām iṣṭatvāt gurukīrttanam / vadhyasya pitṛpitāmahādikīrttanam /

********** END OF COMMENTARY **********

manaśceṣṭāsamutpannaḥ śramaḥ kheda iti smṛtaḥ /

manaḥ samutpanno yathā mālatīmādhave---
dalati hṛdayaṃ gāḍhodvego dvidhā na bhidyate vahati vikalaḥ kāyo mohaṃ na muñcati cetanām /
jvalayati tanūmantardāhaḥ, karoti na bhasmasāt praharati vidhirmarmacchedī, na kṛntati jīvitam //

evaṃ ceṣṭāsamutpanno 'pi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) khedarūpamaṅgamāha---manaśceṣṭeti / dalalīti / kapālakuṇḍalāpahṛtamālatīśokāt mādhavasyoktiriyam / na vidīryate na tu dvikhaṇḍaṃ bhavatītyarthaḥ / vikalaḥ kāyo mohaṃ vahatītyanvayaḥ /

na kṛntati na chinatti /
evaṃ ceṣṭeti /
strastāṃśāvatimātralohitatalau bāhū ghaṭotkṣepaṇā- dadyāpi stanavepathuṃ janayati śvāsaḥ pramāṇādhikaḥ /
baddhaṃ karṇaśirīṣarodhivadane gharmāmbhasāṃ jālakam bandhe straṃsini caikahastayamitāḥ paryākulā mūrddhajāḥ //

iti ghaṭotkṣepaṇaceṣṭayā śakuntalāyāḥ śramaḥ /

********** END OF COMMENTARY **********

īpsitārthapratīghātaḥ pratiṣedha itīṣyate // VisSd_6.105 //

yathā mama prabhāvatyāṃ vidūṣakaṃ prati pradyumnaḥ---sakhe ! kathamiha tvamekākī varttase ? kva nu punaḥ priyasakhījanānugamyamānā priyatamā me prabhāvatī ? vidūṣakaḥ- asura vaiṇā āāria kahiṃ vi ṇīdā /
pradyumnaḥ---(dīrghaṃ niśvasya ) hā pūrṇacandramukhi ! mattacakoranetre ! māmānatāṅgi ! parihāya kuto gatāsi ?" /
gaccha tvamadya nanu jīvita ! tūrṇameva daivaṃ kadarthanaparaṃ kṛtakṛtyamastu //

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) pratiṣedharūpamaṅgamāha---īpsiteti / asuravaiṇeti---asurapatinā ākṛṣya kutrāpi nītā iti saṃskṛtam / hā pūrṇacandra iti pūrvārdhe priyāṃ sambodhya śocitvāparārddhe jīvitaṃ sambodhya āha gaccha tvamadyati / tatra eva kadarthanaparaṃ daivaṃ kṛtakṛtyamastu ityarthaḥ / atrepsitasya prabhāvatīsamāgamasya pratighātaḥ /

********** END OF COMMENTARY **********

kāryātyayopagamanaṃ vihodhanamiti smṛtam /

yathā veṇyām---yudhiṣṭhiraḥ---
tīrṇe bhīṣmamahodadhau kathamapi droṇānale nivṛte karṇāśīviṣabhogini praśamite śalye ca yāte divam /
bhīmena priyasāhasena rabhāsādalpāvaśeṣe jaye sarva jīvitasaṃśayaṃ vayamamī vācā samāropitāḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) nirodharūpamaṅgamāha---kāryyatyayeti / uddeśyakāryyasyātyayopagamanaṃ bhavanamityarthaḥ / tīrṇe iti / duryyodhanena samaṃ gadāyuddhe bhīmenoktam / matparājaye sarveṣāṃ bhrātṝṇāṃ parājaya iti / idaṃ śrutvā yudhiṣṭhirasya svajayarūpakāryyasyātyayo bhāvanīmadam / alpāvaśeṣe jaye priyasāhasena bhīmena sarve vayaṃ jīvitasaṃśayaṃ prāpitā ityanvayaḥ / jayasyālpāvaśeṣatvaṃ darśayati---tīrṇa iti / nirvṛta śānte / karṇāśīviṣeti / āśīdantastatra viṣaṃ yasya / karṇarūpe tādṛśe bhogini sarpe ityarthaḥ /

********** END OF COMMENTARY **********

prarocanā tu vijñeyā saṃhārārthapradarśinī // VisSd_6.106 //

yathā veṇyām---"pāñcālakaḥ--ahaṃ devena cakrapāṇinā sahitaḥ---" ityupakramya kṛtaṃ sandehena /
pūryantāṃ salilena ratnakalaśā rājyābhiṣekāya te kṛṣṇātyantacirojjhite tu kabarībandhe karotu kṣaṇam /
rāme śātakuṭhārabhāsvarakare kṣatradrumocchedini kramadhāndhe ca vṛkodare paripatatyājau kutaḥ saṃśayaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) prarocanārūpamaṅgamāha---prarocanā tviti / saṃhārārthapradarśinīti / kāryyopasaṃhārapradarśinī vāk ityarthaḥ / pūryyantāmiti / gadāyuddhe bhīmajayajijñāsārthaṃ kṛṣṇena prahitasya pāñcālakasya yudhiṣṭhiraṃ prati uktiriyam / te tava rājyābhiṣekāya pūryyantāmityanvayaḥ / atyantacirojjhite 'pi kabarībandhe kṛṣṇā draupadī kṣaṇamutsavaṃ karotu ityanvayaḥ / bhīmasya jayasaṃśaye kathametat syādityāha / rāma iti / śātakuṭhāreṇa bhāsurakare kṣatrarūpadrumocchedini rāme paraśurāme vṛkodare ca krodhāndhe ājau paripatati gacchati sati kuto jayasaṃśaya ityarthaḥ /

********** END OF COMMENTARY **********

kāryasaṃgraha ādānam---

yathā veṇyām---"bho bhoḥ samantapañcakacāriṇaḥ ! /
nāhaṃ rakṣo na bhūto ripurudhirajalāhlāditāṅgaḥ prakāmaṃ nistīrṇorupratijñājalanidhigahanaḥ krodhanaḥ kṣatriyo 'smi /
bho bho rājanyavīrāḥ ! samaraśikhiśikhābhuktaśeṣāḥ ! kṛtaṃ va--
strāsenānena līnairhatakarituragāntahitairāsyate yat //

atra samastaripuvadhakāryasya saṃkṛhītatvādādānam ---

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) ādānarūpāṅgalakṣaṇamāha---kāryyasaṃgraha iti / uddeśyakāryyasya saṃgrahaḥ prāptirityarthaḥ / nāhaṃ bhūta iti / devayoniprāṇiviśeṣo bhūto nāhamityarthaḥ / ata eva puṃliṅgatā / bhūto 'mī devayonaya iti koṣāt / tarhi kastvamiti atrāha---ripurudhireti / krodhanaḥsan ripurudhirajalena kleditāṅgaḥ prīṇitāṅgaḥ san prakāmaṃ yatheṣṭaṃ nistīrṇaḥ mahāpratijñārūpe jalanidhitvaṃ vanatvaṃ ca rūpitaṃ bodhyam / bho bhoḥ samararūpāgniśikhayā bhuktaśeṣā rājanyavīrāḥ ! vo yuṣmākamanena āsena kṛtamalam / ayaṃ āso vyarthaḥ / mayā yūyaṃ na hantavyā ityarthaḥ / āsaḥ kathaṃ jñāta ityatrāha--hateti / yad yad hatakarituragāntarhitairyuṣmābhirāsyate sthīyate / atreti / samastaripuvadharūpasya kāryyasya saṃgṛhītatvāt prāptatvādityarthaḥ /

********** END OF COMMENTARY **********

tadāhuśchādanaṃ punaḥ /
kāryārthamapamānādeḥ sahanaṃ khalu yadbhavet // VisSd_6.107 //

yathā tatraiva---arjunaḥ-ārya ! prasīda kimatrakrodhena--
apriyāṇi karotveṣa vācā śakto na karmaṇā /
hatabhrātṛśato duḥkhī pralāpairasya kā vyathā //

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) apamānāderityādi padād vdyuruktiparigrahaḥ / āpriyāṇīti / eṣa duryyodhanaḥ /

********** END OF COMMENTARY **********

atha nirvahaṇāṅgāni /

sandhirvibodho grathanaṃ nirṇayaḥ paribhāṣaṇam /
kṛtiḥ taprasāda ānandaḥ samayo 'pyupagūhanam // VisSd_6.108 //

bhāṣaṇaṃ pūrvavākyañca kāvyasaṃhāra eva ca /
praśastiriti saṃhāre jñeyānyaṅgāni nāmataḥ // VisSd_6.109 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) nirvahaṇasandheścaturdaśāṅgānyāha---sandhirvibodha ityādi /

********** END OF COMMENTARY **********

tatra---

bījopagamanaṃ sandhiḥ---

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) tatra sandhirūpāṅgamāha---bījopagamanamiti / pratijñātārtharūpasya bījasya siddhyā tatsmaraṇamityarthaḥ /

********** END OF COMMENTARY **********

yathā tatraiva (veṇyām)---"bhīmaḥ-bhavati ! yajñavedisambhave ! smarati bhavatī yanmayoktam--"cañcadbhuje" tyādi" / anena mukhe kṣiptabījasya punarupagamanamiti sandhiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) kauravaśataṃ hatvā bhavati yajñetyādikaṃ bhīmasyoktiḥ / cañcadbhujetyādikaṃ prāg vyākhyātam / aneneti / mukhe prathamataḥ kṣiptamupanyastaṃ pratijñayā bodhitaṃ bījaṃ pratijñātārtharūpaṃ punarupagataṃ jñāpitamityarthaḥ /

********** END OF COMMENTARY **********

---vibodhaḥ kāryamārgaṇam /

yathā tatraiva---"bhīmaḥ--muñcatu māmāryaḥ kṣaṇamekam / yudhiṣṭhiraḥ--kimaparamavaśiṣṭam ? bhīmaḥ--sumahadavaśiṣṭam / saṃyamayāmi tāvadanena suyodhanaśoṇitokṣitena pāṇinā pāñcālyā duḥśāsanāvakṛṣṭaṃ keśahastam / yudhiṣṭhiraḥ--gacchatu bhavān, anubhavatu tapasvinī veṇīsaṃhāram" iti / anena keśasaṃthamanakāryasyānveṣaṇādvibodhaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) vibodharūpamaṅgamāha---vibodha iti / kāryyamārgaṇaṃ kāryyasyānveṣaṇam / keśahastamiti / keśakalāpaṃ "pāśaśca pakṣaśca hastaśca kalāpārthāḥ / kacāt pare / " iti koṣaḥ /

********** END OF COMMENTARY **********

upanyāsastu kāryāṇāṃ grathanaṃ---

yathā tatraiva---bhīmaḥ--pāñcāli ! na khalu mayi jīvati saharṃttavyā duḥśāsanavilulitā veṇirātmapāṇibhyām / tiṣṭha, svayamevāhaṃ saṃharami " iti / anena kāryasyopakṣepādragrathanam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) upanyāsarūpamaṅgamāha---upanyāsa iti / grathanaṃ kariṣyamāṇakāryyakathanam / vilulitā viśakalīkṛtā / upakṣepāt kariṣyamāṇatayopanyāsāt /

********** END OF COMMENTARY **********

---nirṇayaḥ punaḥ // VisSd_6.110 //

anubhūtārthakathanaṃ---

yathā tatraiva, bhīmaḥ--deva ajātaśatro ! adyāpi duryodhanahatakaḥ /

mayā hi tasya durātmanaḥ--
bhūmau kṣiptaṃ śarīraṃ nihatamidamasṛkcandanābhaṃ nijāṅge takṣmīrārye niṣaktā caturudadhipayaḥ sīmayā sārddhamurvyā /
bhṛtyā mitrāṇi yodhāḥ kurukulamanujā dagdhametadraṇāgnau nāmaikaṃ yadbravīṣi kṣitipa ! tadadhunā dhārttarāṣṭasya śeṣam //

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) nirṇayarūpamaṅgamāha---nirṇaya iti / ajātaśatro iti yudhiṣṭhirasyāparaṃ nāma / bhūmau kṣiptamiti / tasya durātmano duryyodhanasya śarīraṃ mayā bhūmau kṣiptaṃ pātitam / tasyedamasṛk nijāṅgaṃ candanābhaṃ candanavannihitam / caturudadhipayaḥ sīmayā urvyā sārddham / āryye! tvayi lakṣmīrniyuktā / raṇāgnavetaddagdham / tadeva kimitītyāha---bhṛtyā ityādi / bhṛtyādyāḥ kurukulamanujāḥ ityanvayaḥ / he kṣitipa ! dhārttarāṣṭrasya yannāma bravīṣi adhunā tadeva śeṣamityarthaḥ /

********** END OF COMMENTARY **********

---vadanti paribhāṣaṇam / parivādakṛtaṃ vākyam---

yathā śākuntale--rājā ārye ! atha sā tatrabhavatī kimākhyasya rājarṣeḥ patnī ? / tāpasī--- ko tassa dhammadārapariṭṭāiṇo ṇāmaṃ geṇhissadi" /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) paribhāṣaṇarūpamaṅgamāha---vadantīti / parivādeti parivādenārthena kṛtaṃ vākyaṃ parivādārthakaṃ vākyamityarthaḥ / āryye ! atha setyādipṛcchā durvāsasaḥ śāpādhīnavismaraṇakṛtaśakuntalāparityāgasya paścāttāṃ smṛtvā tāmanāsādya virahiṇaḥ svargādāgacchatastāpasīmukhāt tatprasaṅgaṃ śrutvā duṣmantasya / ko tasseti / kastasya dharmadāraparityāgino nāma grahīṣyatīti /

********** END OF COMMENTARY **********

---labdhārthaśamanaṃ kṛtiḥ // VisSd_6.111 //

yathā veṇyām--"kṛṣṇaḥ--ete bhagavanto vyāsa--vālmīkiprabhṛtayo 'bhiṣekaṃ dhārayantastiṣṭhanti" iti / anena prāptarājyasyābhiṣekamaṅgalaiḥ sthirīkaraṇaṃ kṛtiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) kṛtirūpamaṅgamāha---labdhānugamanamiti / anugamanaṃ sthirīkaraṇam / abhiṣekaṃ dhārayantaḥ prāpayantaḥ / dhārayantīti kvacit pāṭhaḥ /

********** END OF COMMENTARY **********

śuśrūṣādiḥ prasādaḥ syāt---

yathā tatraiva bhīmena draupadyāḥ keśasaṃyamanam /

---ānando vāñchitāgamaḥ /

yathā tatraiva---"draupadī---visumaridaṃ edaṃ vāvāraṃ ṇādhassa pasādeṇa puṇo vi sikkhissaṃ" /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) ānandarūpāṅgamāha---ānanda iti / visumaridaṃ iti / vismṛtamimaṃ vyāpāraṃ nāthasya prasādena punarapi śikṣiṣye iti saṃskṛtam / vyāpāraḥ keśasaṃyamanarūpaḥ /

********** END OF COMMENTARY **********

samayo duḥkhaniryāṇāṃ---

yathā ratnāvalyām--"vāsavadattā---(ratnāvalīmāliṅgya) samassasa bahiṇie ! samassasa" /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) samayarūpamaṅgamāha---samaya iti / samassasa iti / samāśvasihi bhagini ! samāśvasihīti saṃskṛtam / iyaṃ sāgarikāyāḥ mātulakanyakātvena paricaye sati vāsavadattāyā uktiḥ /

********** END OF COMMENTARY **********

---tadbhavedupagūhanam // VisSd_6.112 //

yat syādadbhutasamprāptiḥ--

yathā mama prabhāvatyāṃ nāradadarśanāt pradyumna ūrddhvamavalokya---
dadhadvidyullekhāmiva kusumamālāṃ marimalabhramadbhṛṅgaśreṇīdhvanibhirupagītāṃ tata itaḥ /
digantaṃ jyotibhistuhinakaragaurairdhavalayannitaḥ kailāsādriḥ patati viyataḥ kiṃ punaridam //

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) upagūhanarūpamaṅgamāha---tadbhavediti / adbhutasaṃprāptiḥ adbhutadarśanam / dadhadityādi / kailāsādrerityapāye pañcamī / tathā ca kailāsādrerapeto viyato viyato 'vadheḥ patati kaścit padārtha iti śeṣaḥ / kailāsādririti kvacit prāmādikaḥ pāṭhaḥ / tasya kusumamālādhāraṇābhāvāt / kīdṛśaḥ padārthaḥ ? vidyullekhāmiva kusumamālāṃ dadhat / mālāṃ kīdṛśī ? parimalena tata ito bhramantīnāṃ bhṛṅgaśreṇīnāṃ dhvanibhirupagītām / padārthaśca kīdṛśaḥ ? tuhinakaragaurairjyotirbhirdigantaṃ śavalayan / digantasyāpi śyāmatvena dhavalajyotirmiśraṇāt śavalatā / ataḥ kiṃ punaridamityarthaḥ /

********** END OF COMMENTARY **********

---sāmadānādi bhāṣaṇm /

yathā caṇḍakauśike--"dharmaḥ---tadehi dharmalokamadhitiṣṭha" /

************* COMMENTARY *************

Vijñapriyā:

(pi, pha) bhāṣaṇarūpamaṅgamāha---sāmadāneti / sampradānasya śāntatvaṃ sāmatena dānam / ādipadād dāturmuktirvā iti / yattu saṃgraharūpasya garbhasandhaṅgasya sāmadānārthasampattiriti lakṣaṇam, tatra dātureva sāmaprītirarthaśca dhanamiti bhedaḥ / dharmalokaṃ dharmmārjjitaṃ lokam /

********** END OF COMMENTARY **********

pūrvavākyaṃ tu vijñeyaṃ yathoktārthopadarśanam // VisSd_6.113 //

yathā veṇyām--bhīmaḥ--buddhaimatike ! kva sā bhānumatī / paribhavatu samprati pāṇḍavadārān" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) pūrvavākyarūpamaṅgamāha---pūrvavākyaṃ tviti / yathoktārthopadarśanam pareṇa yathoktakaṭuvākyasya smaraṇamityarthaḥ / bhānumatī duryyodhanasya patnī tathā dāsīdvārā prāk kaṭūktiḥ kṛtā /

********** END OF COMMENTARY **********

varapradānasaṃprāptiḥ kāvyasaṃhāra iṣyate /

yathā sarvatra---kiṃ te bhūyaḥ priyamupakaromi" / iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) kāvyasaṃhārarūpamaṅgamāha---varapradāneti / varapradānārthaṃ saṃpraptistatkālopasthitirityarthaḥ / sarvatreti / sarvanāṭakānte ityarthaḥ / kinte ityādinā hi varapradānārthaṃ tatkālopasthitirlabhyate /

********** END OF COMMENTARY **********

nṛpadeśādiśāntistu praśastirabhidhīyate // VisSd_6.114 //

yathā prabhāvatyām--- rājānaḥ sutanirviśeṣamadhunā paśyantu nityaṃ prajā jīyasuḥ sadasadvivekapaṭavaḥ santo guṇagrāhiṇaḥ sasyasvarṇasamṛddhayaḥ samadhikāḥ santu kṣamāmaṇḍale bhūyādavyabhicāriṇī trijagato bhaktiśca nārāyaṇo //

atra copasaṃhārapraśastyoranta ekena krameṇaiva sthitiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) praśastirūpamaṅgamāha---nṛpadeśādīti / nṛpasya deśādaḥ śāntiḥ svastyayanamāśīrvāda ityarthaḥ / rājāna ityādi / adhunā sutanirviśeṣaṃ yathā syāt tathā rājānaḥ prajāḥ paśyantu / guṇagrāhiṇaḥ santaḥ śiṣṭā jīyāsuḥ utkarṣabhājo bhavantu, yataste sadasadvivekapaṭavaḥ / kṣamāmaṇḍale śasyānāṃ suvarṇānāñca samṛddhayaḥ samadhikāḥ santu / nārāyaṇe cāvyabhicāriṇī akādācitkī bhaktiḥ trijagatāṃ bhūyāditi nṛpadeśādiśāntiḥ / atra ceti---kāvyasaṃhārarūpamaṅgopasaṃhāraḥ / anenāṭakānte upasaṃhārapraśastyornirdiṣṭakramaṇaivopasthitirityarthaḥ /

********** END OF COMMENTARY **********

"iha ca mukhasaṃdhau upakṣepaparinyāsayuktyudbhedasamādhānānāṃ pratimukhe ca parisarpaṇapragamanavajropanyāsapuṣpāṇāṃ garbhe 'bhūtāharaṇamargatro (to) ṭakādhibalakṣepāṇāṃ vimarśe 'pavādaśaktivyavasāyaprarocanādānānāṃ prādhanyam / anyeṣāṃ ca yathāsambhavaṃ sthitiḥ" iti kecit /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) sandhiṣu yānyaṅgānyuktāni teṣu katicit aṅgānyeva āvaśyakatvena pradhānānīti kecidāhuḥ / sandhau sandhau ca tāni darśayati / iha ceti / keciditi asvarasaḥ / sarveṣāmaṅgānāmaniyame nānāvaśyakatvadarśanādupasaṃhārapraśastyorevāvaśyakatvadarśanāt /

********** END OF COMMENTARY **********

catuḥṣaṣṭividhaṃ hyetadaṅgaṃ proktaṃ manīṣibhiḥ /
kuryādaniyate tasya saṃdhāvapi niveśanam // VisSd_6.115 //

rasānuguṇatāṃ vīkṣya rasasyaiva hi mukhyatā /

yathā vehīsaṃhāre tṛtīyāṅke duryodhanakarṇayormahatsaṃpradhāraṇam / evamanyatrāpi / yattu rudraṭādibhiḥ "niyama eva " ityuktaṃ tallakṣyāviruddham /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) catuḥ ṣaṣṭiriti / prārthanāpraśastyormatabhedena vaikalpikatvasyoktatvāt / samuccaye tu pañcaṣaṣṭitvāpatterityuktaṃ prageva / sandhīnāmuktānyaṅgāni / prāyikatvābhiprāyeṇaivoktāni / rasānuguṇānurodhena tu ekasandheraṅgani anyasandhāvapi kuryyādityāha---kuryyādaniyate iti / aniyate sandhavapi tasyāṅgasya niveśanaṃ kuryyāt ityanvayaḥ / saṃpradhāraṇamiti / mukhasandheryuktirūpamaṅgasaṃpradhāraṇaṃ tacca garbhasandhāvapi kṛtamityarthaḥ / tatra duryyodhanakarṇābhyāṃ yuktikaraṇāt / tallakṣyaviruddhamiti / lakṣyeṣu udāharaṇanāṭakeṣu aniyamadarśanāt viruddhamityarthaḥ /

********** END OF COMMENTARY **********

iṣṭārtharacanāścaryalābho vṛttāntavistaraḥ // VisSd_6.116 //

rāgaprāptiḥ prayogasya goṣyānāṃ gopanaṃ tathā /
prakāśanaṃ prakāśyānāmaṅgānāṃ ṣaḍvidhaṃ phalam // VisSd_6.117 //

************* COMMENTARY *************

Vijñapriyā:

(vi, la) idānīmuktāṅgānāṃ yathāsambhavaṃ ṣaṭ phalānyāha / iṣṭānusaraṇeti / iṣṭasyārthasyānusaraṇamityarthaḥ / iṣṭārtharacaneti / iṣṭānuharaṇeti kvacit pāṭhaḥ / āścaryyalābho 'dbhutavastulābha ityarthaḥ / vṛttāntasya vistareṇa jñānam / rāgaprāptiranurāgalābhaḥ / gopyānāmarthānāṃ saṃgopanam / prakāśyānāmarthānāṃ prakāśanañceti prayogasya mukhasandhyādiprayogasya aṅgānāmupakṣepādyaṅgānāṃ ṣaṭ phalānītyarthaḥ / yathā kāvyārthetpattirūpasya upakṣeparūpasya mukhasandhyaṅgasya iṣṭānusaraṇaṃ phalam / evamanyāṅgānāmanyāni pañcaphalāni yathāsambhavaṃ nāṭakeṣuanusandheyāni /

Locanā:

(lo, ī) yadvastu gopayitumiṣṭaṃ tadaṅgasvarūpavijñāpanena sukhena gopayitu evaṃ prakāśyānāṃ prakāśaścetyarthaḥ /

********** END OF COMMENTARY **********

aṅgahīno naro yadvannaivārambhakṣamo bhavet /
aṅgahīnaṃ tathā kāvyaṃ na prayogāya yujyate // VisSd_6.118 //

saṃpādayetāṃ saṃdhyaṅgaṃ nāyakapratināyakau /
tadabhāve patākādyastadabhāve tathetarat // VisSd_6.119 //

************* COMMENTARY *************

Vijñapriyā:

(vi, va) nāṭye prayoge 'ṅgānāmāvaśyakatvamāha---aṅgahīna iti / nārambhakṣamaḥ na kāryyārambhakṣamaḥ / sampādayetāmiti / anena sandhyaṅganirvāhakau prathamato nāyakapratināyakāveveti uktam / tadabhāve kvacit tābhyāmanirvāhe patākādyāstannirvāhakāḥ / patākā ca "vyāpi prāsaṅgikaṃ vṛttaṃ patāketyabhidīyate / '; ityanena nāyakasya vṛttaṃ patāketyuktam / atra ca tatsambandhāt nāyakasahāya eva tattvenoktaḥ / tadādyāstannirvāhakāḥ / ādyapadāt nāyikāsahāyāḥ, tairapyanirvāhyaṃ yat / itaro 'pi tannirvāhaka ityarthaḥ /

********** END OF COMMENTARY **********

prāyeṇa pradhānapuruṣaprayojyāni sandhyaṅgāni bhavanti / kintūpakṣepāditrayaṃ bījasyālpamātrasamuddiṣṭatvādapradhānapuruṣaprayojitameva sādhu /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) upakṣepādyaṅgatrayasya ca pradhānanāyaketareṇa samuddiṣṭatve eva sādhutā ityāha--kintūpakṣepeti / tatra hetumāha---bījasyeti / pradhānetivṛttarūpasya kāvyārthasya yanmūlaṃ tadvījaṃ tasyālpamātrasamuddeśasyopakṣepakādyaṅgatrayeṇa kṛtatvādapradhānapuruṣabhīmasenādisamuddiṣṭatvameva sādhvityarthaḥ / pradhānapuruṣasya dhīrodāttatvena karttavyetivṛttabījasamuddeśasya alpasyāpi tena karaṇānaucityād iti bhāvaḥ / tathā hi kāvyārthasya samutpattirūpaṃ yadupakṣeparūpamaṅgaṃ tena veṇyāṃ lākṣāgṛhānaletyādi bhīmoktyā kurukulavadharūpakāvyārthasya tasya bījasamutpattiḥ pratipāditā / samutpannārthabāhulyaṃ yatparikarātmakamaṅgaṃ tena "pravṛddhaṃ yadvairaṃ mama'; ityādi bhīmoktyā tad bāhulyaṃ pratipāditam / kāvyārthaniṣpattikathanarūpaṃ yat parinyāsātmakamaṅgaṃ tena "cañcad bhuje'; tyādibhīmoktyā niṣpattiḥ pratipāditā / etat trayañca pradhānanāyakoktaṃ tadadhīratāpadakaṃ syāt / naca samutpannārthabāhulyakāvyārthaniṣpattyoḥ kathaṃ bījasyālpasamuddiṣṭatvamiti vācyam / asamastoddiṣṭasyaivālpoddiṣṭatvamityabhiprāyāt / bījoddeśamātrādeva nāyakasya dhīrodāttatvabhaṅga ityatra eva tātparyyāt /

********** END OF COMMENTARY **********

rasavyaktimapekṣyaiṣāmaṅgānāṃ saṃniveśanam /
na tu kevalayā śāstrasthitisaṃpādanecchayā // VisSd_6.120 //

tathā ca yadveṇyāṃ duryodhanasya bhānumatyā saha vipralambho darśitaḥ, tattāddaśe 'vasare 'tyantamanucitam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) rasavyaktimiti / tatsandhīnāṃ yānyaṅganyuktāni / tāni tatraiveti niyamaḥ / kintu rasavyañjanāpekṣayā eva eṣāṃ niveśanaṃ na tu nāṭyasāstroktasthitisampādanecchayā ityarthaḥ / yadyapīdaṃ prāgapyuktaṃ tathāpi rasavyaktyanapekṣayā karaṇe doṣa tvapratipādanāya purarūktam / tadāha--tathā ceti / rasavyaktyanapekṣayā niveśanaṃ tu nocitamevetyarthaḥ / tādṛśe 'vasare iti / vīrarase ityarthaḥ / na cāṅgasanniveśanānaucitye darśayitavye rasaniveśanānaucityapradarśanamidamasambaddhamiti vācyam / aṅgahīnarasābhāvena vipralambhapradarśanādeva tadaṅgasyāpi pradarśanāt /

********** END OF COMMENTARY **********

aviruddhaṃ tu yadvṛttaṃ rasādivyaktaye 'dhikam /
tadaṣyanyathayeddhīmānna vadedvā kadācana // VisSd_6.121 //

anayorudāharaṇaṃ satprabandheṣvabhivyaktameva /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) svaviruddhamiti / svasyopakrāntavṛttasya viruddhamadhikaṃ yad vṛttaṃ vṛttāntaḥ tadapi rasābhivyaktaye 'nyathayedupakrāntarasāviruddhatayā pratipādayet / tadasambe tu na vadeditiyarthaḥ /

********** END OF COMMENTARY **********

atha vṛttayaḥ---

śṛṅgāre kauśikī vīre sāttvatyārabhaṭī punaḥ /
rase raudre ca bībhatse vṛttiḥ sarvatra bhāratī // VisSd_6.122 //

catastro vṛttayo hyetāḥ sarvanāṭyasya mātṛkāḥ /
syurnāyikādivyāpāraviśeṣā nāṭakādiṣu // VisSd_6.123 //

************* COMMENTARY ************* Vijñapriyā:

(vi, ha) atha vṛttaya iti / śṛṅgāra iti / nāyakādīnāṃ vyāpāraviśeṣāścatastro vṛttayo nāṭakādiṣu nāṭakaprakaraṇādidaśarūpakeṣu nāṭikādyaṣṭādaśoparūpakeṣu ca sarvanāṭyasya mātṛkā mūlabhūtāḥ jananya ityarthaḥ / nāyakādītyādipadāt samastapātraparigrahaḥ / tena vakṣyamāṇodāharaṇeṣu pātrāntarakṛtyaṃ nānupapannam / tatra rasaviśeṣeṣu vṛttiviśeṣānāha---śṛṅgāra ityādi / vīre sāttvatītyanvayaḥ /

********** END OF COMMENTARY **********

tatra kauśikī---

yā ślakṣṇanepathyaviśeṣacitrā strīsaṃkulā puṣkalanṛtyagītā /
kāmopabhogaprabhavopacārā sā kauśikī cāruvilāsayuktā // VisSd_6.124 //

Locanā:

(lo, u) kāmena madanena hetunā ya upabhogaḥ sambhogastatkāraṇāni upacārāścandracandanaghanasārādayo yasyām /

********** END OF COMMENTARY **********

narma ca narmasphūrjo narmasphoṭo 'tha narmagarbhaśca / catvāryaṅgānyasyā---

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) yā ślekṣṇeti---lakṣaṇamuttamam / nepathyaṃ veśaḥ / strīsaṃkulā strīvyāpāravimiśritā / puṣkalaṃ bahulam / asyā aṅgāni catvāri ityāha---narma ceti /

********** END OF COMMENTARY **********

tatra---

---vaidagdhyakrīhitaṃ narmaḥ // VisSd_6.125 //

iṣṭajanāvarjanakṛttaccāpi trividhaṃ matam /
vihitaṃ śuddhahāsyena saśṛṅgārabhayena ca // VisSd_6.126 //

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) atra narmalakṣaṇamāha---vaidagdhyeti / vaidagdhyena krīḍitamityarthaḥ / tatphalamāha---iṣṭeti / iṣṭajanasyāvarjanamanurāgeṇa namratā tatkṛd ityarthaḥ / tacca narmatrividham ityāha / tacceti / traividhyamāha---śuddhahāsyeneti / śuddhena saśṛṅgāreṇa samayena ca hāsyena vihitamiti traividhyam / bhayañca hāsyaviṣayaṃ bodhyam /

********** END OF COMMENTARY **********

tatra kevalahāsyena vihitaṃ yathā ratnāvalyām---"vāsavadattā--(phalakamuddiśya sahāsam) esā vi avarā tava samīve jadhālihidā edaṃ kiṃ ajjavasantassa viṇṇāṇam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) esāvīti / eṣāpyaparā tava samīpe yā ālikhitā etat kimāryavasantakasya vijñānam ? (saṃskṛtam) / citraphalake sāgarikayā likhitaṃ rājānaṃ dṛṣṭvā susaṅgatayā tatsamīpe sāgarikāpi likhitā / tatra likhitaṃ rājānaṃ dṛṣṭvā vāsavadattayā pṛṣṭaṃ kena tvamatra likhitā iti / tato rājñoktaṃ śilpavijñānārthaṃ samullikhitamidamiti / tatastadantike sāgarikāṃ likhitāṃ dṛṣṭvā "eṣā krodhena tasyāḥ śṛṅgārābhāvāt / prabandharasastu śṛṅgāra iti tatreyaṃ vṛttiḥ /

********** END OF COMMENTARY **********

saśṛṅgārahāsyena yathā śākuntale--rājānaṃ prati śakuntalā--asaṃtuṭṭho uṇa kiṃ karissadi / rājā-- idamaṃ / (iti vyavasitaḥśakuntalāvaktraṃ ḍhaukate) /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) asaṃtuṣṭho uṇeti / asaṃtuṣṭaḥ punaḥ kiṃ kariṣyati ? iti (saṃskṛtam) nanu kamalasya madhukaraḥ santuṣyati gandhamātreṇa iti rājña uktyanantaraṃ śakuntalāyā iyaṃ pṛcchā / ḍhaukate cumbanārtham / vaktramānanam ācchādayati /

********** END OF COMMENTARY **********

sabhayahāsyena yathā ratnāvalyām---ālekhyadarśanāvasare susaṃgatā--jāṇido mae eso vuttanto samaṃ cittaphalaeṇa / tā devīe gadua nivedaissam / etadvākyasambandhi narmodāhṛtam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) jāṇido iti / jñāto mayaiṣa vṛttāntaḥ / samaṃ citraphalakena / taddevyai gatvā nivedayiṣyāmīti (saṃskṛtam) / atra rājño bhītiyuktena susaṅgatāyā hāsena vihitaṃ narma vaidaghdhyakrīḍitam /

********** END OF COMMENTARY **********

evaṃ veṣaceṣṭāsambandhyapi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) vācā iva veśaceṣṭābhyāmapi saṃbhavatītyāha---evamiti / tatra sāgarikāyāḥ saṅketabhaṅgārthaṃ tadveśāyā vāsavadattāyā āgamane veśena bodhyam / kvacit nāyikāyāśca palāyamānādiceṣṭayā āpi tadvodhyam /

********** END OF COMMENTARY **********

narmasphūrjaḥ sukhārambho bhayānto navasaṃgamaḥ /

yathā mālavikāyām--saṅketanāyakamabhisṛtāyāṃ "nāyakaḥ--
visṛja sundari ! saṅgamasādhvasaṃ nanu cirātprabhṛti praṇayonmukhe /
parigṛhaṇa gate sahakāratāṃ tvamatimuktalatācaritaṃ mayi" //

mālavikā--"bhaṭṭā, devīe bhaeṇa appaṇo vi pia kauṃ ṇa pāremi" ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) narmasphūrjamāha---narmasphurja iti / mālavikāyāmiti / mālavikānāmanāṭikāyāmityarthaḥ / saṅketanāyakaṃ nāyakam, niyikāyāṃ mālavikāyām / visṛjeti / sundari ! saṅgame sādhvasaṃ bhayaṃ visṛja / nanu bhościrāt praṇayonmukhe mayi atimuktalatāyāḥ mādhavīlatāyāścaritaṃ gṛhāṇa / mayi kīdṛśe ? sahakāratāṃ cūtavṛkṣatāṃ gate, mādhavikayā cūtāliṅganāt, tadvat māmāliṅgetyarthaḥ / bhaṭṭā iti / he bharttaḥ ! devyāḥ bhayena ātmano 'pi priyaṃ karttuṃ na pārayāmi (saṃskṛtam) / ātmanaḥ priyamapīkatyanvayaḥ / atra sukhena saṅgamarūpanarmārambho bhayāntaḥ /

********** END OF COMMENTARY **********

atha narmasphoṭaḥ---

narmasphoṭo bhāvaleśaiḥ sūcitālparasā mataḥ // VisSd_6.127 //

yathā mālatīmādhave---
gamanamalasaṃ śūnyā dṛṣṭiḥ śarīramasauṣṭhavaṃ śvasitamadhikaṃ kintvetat syāt kimadanyadito 'thavā /
bhramati bhuvane kandarpājñā vikāri ca yauvanaṃ lalitamadhurāste te bhāvāḥ kṣipanti ca dhīratām //

alasagamanādibhirbhāvaleśairmādhavasya mālatyāmanurāgaḥ stokaḥ prakāśitaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) narmasphoṭamāha---narmasphoṭa iti / gamanamalasamityādi / māghavasya mālatyāṃ bhavasūcikeyamuktiḥ / alasagamanādikam etat kinnu tasyāḥ, nanu bhoḥ kiṃ syāt ito 'nyat, atha vā kiyatsyādityarthaḥ / adhikādhikasyāpi sambhāvanīyatvāditi bhāvaḥ / adhikādhikasya sambhāvanīyaṃ hetumāha---bhramati bhuvana iti / te te bhāvā vasantaravendvādayaḥ / atrottarottarādhikādhikasambhāvanāyāṃ pūrvoktaiḥ sūcitasya bhāvasya leśa evetyāha---alasetyādi / alasagamanādibhirityatra alasagamanādibhaiḥ sūcitairityarthaḥ / anurāgo nipralambharasaḥ / sambhogarūpanarmecchāvattvāt atra narma /

********** END OF COMMENTARY **********

narmagarbho vyavahatirnetuḥ pracchannavartinaḥ /

yathā--tatraiva sakhīrūpadhāriṇā mādhavena mālatyā maraṇavyavasāyavāraṇam /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) narmagarbhamāha---narmagarbha iti / pracchannavarttinaḥ pracchannībhūya tiṣṭhataḥ neturnāyakasya ityarthaḥ / vyavahṛtirvyavasāyaḥ / sakhīrūpeti / mālatyāḥ sakhī lavaṅgikā / pitrā rājājñayā jarate nandanāya dātuṃ kṛtaniścayā mālatīti devatagṛhe svamaraṇaṃ prārthayantī lavaṅgikāyāḥ pāde patitā mālatī / stambhantaritasthito mādhavaśca lavaṅgikāveśena āgatya lavaṅgikām apasārya tatsthāne svapādaṃ dattvā sthitaḥ / tato mālatī utthāyā lavaṅgikābuddhyā tamāliṅgya paścād dṛṣṭvā paricīyamānā vyavasāyat nivavṛte ityarthaḥ /

********** END OF COMMENTARY **********

atha sāttvatī---

sāttvatī bahulā sattva--śauryatyāgadayārjavaiḥ // VisSd_6.128 //

saharṣā kṣudraśṛṅgārā viśokā sādbhutā tathā /
utthāpako 'tha sāṃghātyaḥ saṃlāpaḥ parivarttakaḥ // VisSd_6.129 //

viśeṣā iti cattvāraḥ sāttvatyāḥ parikīrttiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) sāttvatīṃ vṛttimāha---atheti / sattvādibhiḥ samastavyastālpatarair bahulā tadvaiśiṣṭyāt bāhulyavatī harṣādyanyatarayuktā vṛttiśca sāttvatītyarthaḥ / viśoka vigataśokā / vīre rase śṛṅgārasyānuṣaṅgikatvena kṣudratvam / atra kṣudraśṛṅgāratvena strīsaṃkulatvakāmopabogarāhityena vīrarasatvena kauśikīto viśeṣaḥ / asyāḥ prabhedacatuṣṭayamāha---utthāpaka ityādi /

********** END OF COMMENTARY **********

uttejanakarī śatrorvāgudhyāpaka ucyate // VisSd_6.130 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) uttejaneti---śatruṃ jetuṃ mitrasya uttejanam /

********** END OF COMMENTARY **********

yathā mahāvīracarite---
ānandāya ca vismayāya ca mayā dṛṣṭo 'si duḥkhāya vā vaitṛṣṇyantu mamāpi samprati kutastvaddarśane cakṣuṣaḥ /
tvatsāṅgatyasukhasya nāsmi viṣayastat kiṃ vṛthā vyāhṛtaiḥ ? asmin viśrutajāmadagnyadamane pāṇau dhanurjṛnbhatām //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) ānandāya ceti---paraśurāmāgame rāmaṃ prati janakasya vākyamidam / dhanurbhaṅgena pratījñātārthasiddhyā yogyavaraprāptyā cānandaḥ / vīryyātiśayadarśanād vismayaḥ / rāmaṃ hantuṃ paraśurāmāgamanāt duḥ kham / ato 'dya tvaddarśane samprati etat kṣaṇe cakṣuṣaḥ kuto vaitṛṣṇayam / utkaṇṭhābāhulyāt kṣaṇāntare 'niṣṭanivṛttau tu utkaṇṭhānivṛttyā vaitṛṣṇyaṃ syāditi samprati padabhāvārthaḥ / bahuvyāhṛtairvā kiṃ, yato vaivāhikamāṅgalyasukhasya na viṣayo 'smi / ato 'smin viṃsmṛtasya jāmadagnyasya vijayanimittaṃ tava bāhau dhanurjṛmbhatāmityarthaḥ / atra paraśurāmaṃ jetumuttejanam / atra vismayavaśād rāmaśauryyeṇānandādinā ca vaiśiṣṭyaṃ vīro rasaḥ /

********** END OF COMMENTARY **********

mantrārthadaivaśaktyādeḥ sāghātyaḥ saṅghabhedanam /

mantraśaktyā yathā---mudrārākṣase rākṣasasāyānāṃ cāṇakyena svabuddhyā bhedanam / arthaśaktyāpi tatraiva / daivaśaktyā yathā---rāmāyaṇo rāvaṇādvibhīṣaṇasya bhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) saṃhātyamāha--mantrārtheti / mantrasya mantraṇārthasya dhanasya daivasyādṛṣṭasya vā śakteḥ śaktihetoḥ saṃghasya sainyasamūhasya bhedanamityarthaḥ / rākṣasaḥ śatrumantrī; cāṇakyo rājamantrī; svabuddhyā svamantraṇayā / atra cāṇakyasya sattvadānānekasattvaṃ saṃghabhedanavaśād vīro rasaḥ /

********** END OF COMMENTARY **********

saṃlāpaḥ syādrabhīrāktirnānābhāvasamāśrayaḥ // VisSd_6.131 //

yathā vīracarite---"rāmaḥ--ayaṃ saḥ, yaḥ kila saparivārakārttikeyavijayāvajītena bhagavatā nīlalohite parivatsarasahastrāntevāsine tubhyaṃ prasādīkṛtaḥ paraśuḥ / paraśurāmaḥ--rāma dāśarathe ! sa evāyamāryapādānāṃ priyaḥ paraśuḥ / "ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) saṃlāpamāha--saṃlāpa iti / kārttikeyavijayāvarjiteneti / tad vijaye namrībhūtenetyarthaḥ / atra kautukeneva vijayo na tu vāstava iti tatpitṛprasādagamyam / tathāparaprasādalabdhena paraśunā ko 'yaṃ garva iti rāmasya gabhīrātmikā uktiḥ / paraśurāmoktau tatpriyavastvapi mahyaṃ dattamiti svamahattvakhyāpanameva gabhīratā /

********** END OF COMMENTARY **********

prārabdhādanyakāryāṇāṃ kāraṇaṃ parivartakaḥ /

yathā veṇyām---"bhāmaḥ---sahadeva ! gaccha tvaṃ gurumanuvartasva / ahamapyastrāgāraṃ praviśyāyudhasahāyo bhavāmīti yāvat / athavā āmantrayitavyaiva mayā pāñcālī" / iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) parivarttakamāha--prārabdhāditi / sahadeveti--atra prārabdhaṃ kāryyaṃ yuddham / tato 'nyat pāñcālyāmantraṇam /

********** END OF COMMENTARY **********

athārabhaṭī---

māyendrajālasaṃgrāmakrodhodbhrāntādiceṣṭitaiḥ // VisSd_6.132 //

saṃyuktā vadhabandhādyairuddhatārabhaṭī matā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) athārabhaṭīti / māyeti / māyā vidyāviśeṣastayā indrajālaṃ parasparaviruddhanānāvastupradarśanam, saṃgramo yuddham, krodhena udbhrāntaceṣṭitam---svaparaṃjñānarāhityena ceṣṭā / etairyuktā ityarthaḥ / asyāḥ prabhedacatuṣṭayamāha---

********** END OF COMMENTARY **********

vastūtthāpanasaṃphaiṭau saṃkṣiptiravapātanam // VisSd_6.133 //

iti bhedāstu catvāra ārabhaṭyāḥ prakīrtitāḥ /
māyādyutthāpitaṃ vastu vastutthāpanamucyate // VisSd_6.134 //

yathodāttarāghave---
jīyante jayino 'pi sāndratimiravrātairviyadvyāpibhir- bhāsvantaḥ sakalā raverapi karāḥ kasmādakasmādamī /
ete cograkabandhakaṇṭharudhirairādhmāyamānodarā muñcantyānanakaṃdarānalamucastīvrān ravān pheravāḥ //

ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) vastṛtthāpanalakṣaṇamāha--māyeti / jīyanta ityādi / jayino 'pi vīrā viyadvyāpibhirniśīthatimiraiḥ samūhairjoyante ācchādyante / raverapi amī bhāsvantaḥ sakalāḥ karāḥ akasmādakāle kasmādacchādyante / ugrakabandhakaṇṭharudhirairādhmāyamānam utphullamānamudaraṃ yeṣāṃ tādṛśāḥ / ānanarūpābhyaḥ kandarābhyo 'nalamuca ete pheravāḥ śṛgālāśca tīvrān ravān muñcantītyarthaḥ / atra parasparaviruddhālīkatimiraraviraśmyādipradarśanarūpamindrajālarūpavastu māyayotthāpitam / raudro rasaḥ /

********** END OF COMMENTARY **********

saṃpheṭastu samāghātaḥ kruddhasatvarayordūyoḥ /

yathā mālatyāṃ mādhavāghoraghaṇṭayoḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) sampheṭalakṣaṇamāha---sampheṭastviti / samāghātaḥ prahāroktiḥ / kruddheti / kruddhau ca tau satvarau ceti karmadhārayaḥ / mādhavāghoreti / tatra dvayoḥ kruddhatā / satvaratā parasparaprahāroktiśca /

********** END OF COMMENTARY **********

saṃkṣiptā vasturacanā śilpairitarathāpi vā // VisSd_6.135 //

saṃkṣiptiḥ syānnivṛttau ca neturnetrantaragrahaḥ /

yathodayanacarite kaliñjahastiprayogaḥ / dvitīyaṃ yathā vālinivṛttyā sugrīvaḥ / yathā vā paraśurāmasyauddhatyanivṛttyā śāntatvāpādanam--"puṇyā brāhmaṇajātiḥ--'iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) saṃkṣiptilakṣaṇamāha--saṃkṣipteti / neturnṛtyapātrasya ekasya nivṛttau netrantarasya graha eva saṃkṣiptavasturacanā / sā ca śilpairaśilpairvetyarthaḥ / śilpaṃ vilakṣaṇavastu nirmāṇakauśalam / kiliñjahastiprayoga iti / tatra vāstavastirūpapātranivṛttau śilpena kiliñjanāmahastirūpapātrapradarśanam / aśilpairāha---dvitīyamiti / auddhatyanivṛttyeti / atra dharmanivṛttyā dharmiṇi nivṛttirbodhyā / auddhatyakālīnaśca raudro rasaḥ / eva sugrīvakilañjahastinoḥ pūrvaṃ raudro raso bodhyaḥ /

********** END OF COMMENTARY **********

praveśatrāsaniṣkrāntiharṣavidravasaṃbhavam // VisSd_6.136 //

************* COMMENTARY *************

Vijñapriyā:

(vi, na) avapātalakṣaṇamāha---praveśeti / praveśādividravāntānāṃ sambhava utpādanamavapātanamityarthaḥ / vidravaḥ palāyanam / militānāmeṣāmutpādanam / praviśyeti / tena puruṣeṇa sarvamidaṃ kṛtam / krodhavaśāt etat kāraṇāt raudrorasaḥ /

********** END OF COMMENTARY **********

avapātanamityuktaṃ---

yathā kṛtyarāvaṇo ṣaṣṭhe 'ṅke--"(praviśya khaṅgahastaḥ puruṣaḥ)" ityataḥ prabhṛti niṣkramaṇaparyantam /

---pūrvamuktaika bhāratī /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) bhāratīvṛttistu pūrvamuktaivetyāha---pūrvamiti / bhāratī saṃskṛtaprāyo vāgvyāpāro narāśraya iti / sthāpakakṛtyaprasaṅgena prāguktetyarthaḥ / sā ca sarvasādhāraṇyenetyuktam / rase sarvatra bhāratī /

********** END OF COMMENTARY **********

atha nāṭyoktayaḥ---

aśrāvya khalu yadvastu tadiha svagataṃ matam // VisSd_6.137 //

sarvaśrāvyaṃ prakāśaṃ syāttadbhavedapavāritam /
rahasyaṃ tu yadanyasya parāvṛtya prakāśyate // VisSd_6.138 //

tripatākakareṇānyānapavāryāntarā kathām /
ānyonyāmantraṇaṃ yatsyāttajjanānte janāntikam // VisSd_6.139 //

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) nāṭyoktaya iti / nāṭye paribhāṣāviśeṣā ityarthaḥ / tadbhavedityādeḥ paratrānvayaḥ / tripatāketyādikaṃ janāntikalakṣaṇam / tripatākalakṣaṇamagre vakṣyati / antarā kathāṃ kathāmadhye / tādṛśena kareṇānyamapavāryyācchādya janasyānte antike yat anyonyāmantraṇaṃ kathanaṃ, tajjanāntikamityarthaḥ /

********** END OF COMMENTARY **********

kiṃ vravīṣīti yannāṭye vinā pātraṃ prayujyate /
śrutvevānuktamaṣyarthaṃ tatsyādākāśabhāṣitam // VisSd_6.140 //

yaḥ kaścidartho yasmādropanīyastasyāntarata ūrdhvaṃ sarvāṅgulināmitānāmikaṃ tripatākalakṣaṇaṃ karaṃ kṛtvānyena saha yanmantryate tajjanāntikam / parāvṛtyānyasya rahasyakathanamapavāritam / śeṣaṃ spaṣṭam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) vinā pātramiti / raṅgāpraviṣṭamuddiśya ityarthaḥ / tripatākeyādikaṃ vyācaṣṭe---yaḥ kaściditi / tasyantarata iti / tadbhinne jane ityarthaḥ / iyaṃ janānte ityasya vyākhyā / ūrddhvaṃ sarveti tripatākavyākhyānam / apavāritaṃ vyācaṣṭe---parāvṛttyeti /

********** END OF COMMENTARY **********

dattāṃ siddhāṃ ca senāṃ ca veśyānāṃ nāma darśayet /
dattaprayāṇi vaṇijāṃ ceṭaceṭyostathā punaḥ // VisSd_6.141 //

vasantādiṣu varṇyasya vastuno nāma yadbhavet /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) pātrāṇāṃ nāmānyāha---dattāmiti / vasantādiṣu varṇanīyasya vastuno yannāma bhavet ceṭaceṭyostathā nāma ityarthaḥ /

********** END OF COMMENTARY **********

veśyā yathā vasantasenādiḥ / vaṇigviṣṇudattādiḥ / ceṭaḥ kalahaṃsādiḥ / ceṭī mandārikādiḥ /

nāma kāryaṃ nāṭakasya garbhitārthaprakāśakam // VisSd_6.142 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) garbhitārtha iti / nāṭake garbhitaḥ pratipādyo yor'thastatprakāśakaṃ nāṭakasya nāma kāryyamityarthaḥ / sūcitārtheti kvacit pāṭhaḥ /

********** END OF COMMENTARY **********

yathā rāmābhyudayādiḥ /

nāyikānāyakākhyānātsaṃjñā prakaraṇādiṣu /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) nāyikānāyaketi / prakaraṇabhāṇādayo ye rūpakaprabhedāsteṣu / saṃjñā nāyakanāyikayorākhyānaṃ saṃjñānāmaivetyarthaḥ / nāṭikāsaṭṭakādīnāmiti /

********** END OF COMMENTARY **********

yathā mālatīmādhavādiḥ /

nāṭikāsaṭṭakādīnāṃ nāyikābhirviśeṣaṇam // VisSd_6.143 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) nāṭikādīnyaṣṭādaśoparūpakāṇi yānyuktani teṣāṃ viśeṣaṇaṃ nāma kābhirnāyikānāmnaivetyarthaḥ /

********** END OF COMMENTARY **********

yathā ratnāvalī-karpūramañjaryādiḥ /

prāyeṇa ṇyantakaḥ sādhirgameḥ sthāne prayujyate /

yathā śākuntale--ṛṣī, "gacchāvaḥ" ityarthe "sādhayāvastāvat" /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) prāyeṇeti---kalāpamate kāritam, pāṇinimate ṇic / tadantaḥ sādhadhātuḥ gameḥ sthāne prāyeṇa prayujyate ityarthaḥ / ṛṣī iti / śarṅgaravaśāradvatayavaktrornideśaḥ /

********** END OF COMMENTARY **********

rājā svamīti deveti bhṛtyairbhaṭṭeti cādhamaiḥ // VisSd_6.144 //

rājaṣibhirvayasyeti tathā viḍhūṣakeṇa ca /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) rājarṣibhiriti / vidūṣakeṇa ca vayasyeti rājarṣirvācya ityarthaḥ /

********** END OF COMMENTARY **********

rājannityṛṣibhirvācyaḥ so 'patyapratyayena ca // VisSd_6.145 //

Locanā:

(lo, ū) apatyapratyayena yathā--he rāghava ! he dāśarathe ! ityādi /

********** END OF COMMENTARY **********

svecchayā nāmabhivipravipra āryeti cetaraiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) rājanniti / sa rājā ṛṣibhiḥ rājannati apatyapratyayena ca vācya ityarthaḥ / yathānargharāghave aindumateyeti viśvāmitreṇa daśarathaḥ / viprastu vipraiḥ svecchayā nāmabhirvācyaḥ / itaraistu āryyeti /

********** END OF COMMENTARY **********

vayasyetyathavā nāmnā vācyo rājñā viḍhūṣakaḥ // VisSd_6.146 //

vācyau naṭīsūtradhārāvāryanāmnā parasparam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) vayasyetyathaveti / vidūṣako rājñā vayasyeti vācyaḥ, athavā nāmnaiva iti / vācyau naṭīsūtradhāraviti / āryyanāmnā iti / ekadeśe samastadvayakīrttanam / tena naṭyā āyyarputra iti / sūtradhāreṇāryyeti vācyāvityarthaḥ /

********** END OF COMMENTARY **********

sūtradhāraṃ vadedbhāva iti vai pāripārśivakaḥ // VisSd_6.147 //

sūtradhāro māriṣeti haṇḍe ityadhamaiḥ samāḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) māriṣeti pāripārśvikaṃ vadet / haṇḍe iti samāstulyajanāḥ / adhamairhaṇḍeti vācyā /

********** END OF COMMENTARY **********

vayasyetyuttamairhaho madhyairāryeti cāgrajaḥ // VisSd_6.148 //

bhagavanniti vaktavyāḥ sarvairdevaṣiliṅginaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) samā uttamaistu vayasyeti / madhyamaistu haṃho iti vācyā ityarthaḥ / agrajaḥ sānujairāryyetyarthaḥ / bhagavanniti / devarṣayo liṅginaḥ parivrājakāśca sarvaireva bhagavanniti vācyāḥ /

********** END OF COMMENTARY **********

vadedrājñīṃ ca ceṭīṃ ca bhavatīti vidūṣakaḥ // VisSd_6.149 //

āyuṣman rathinaṃ sūto vṛddhaṃ tāteti cetaraḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) rathinaṃ vṛddhasūta āyuṣmanniti itarastu tāteti vadedityarthaḥ /

********** END OF COMMENTARY **********

vatsaputrakatāteti nāmnā gotreṇa vā sutaḥ // VisSd_6.150 //

Locanā:

(lo, ṛ) gotreṇa yathā--he kauśika ! he ātreya ! ityādi /

********** END OF COMMENTARY **********

śiṣyo 'nujaśca vaktavyo 'mātya āryeti cādhamaiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) vatsa putraketi / sutaḥ śiṣyo 'nujaśca vatsetyādibhirvaktavya ityarthaḥ /

********** END OF COMMENTARY **********

viprairayamamātyeti saciveti ca bhaṇyate // VisSd_6.151 //

sādho ! iti tapasvī ca praśāntaścocyate budhaiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) praśāntaśceti---śānto jana ityarthaḥ /

********** END OF COMMENTARY **********

svagṛhītābhidhaḥ pūjyaḥ śiṣyādyairvinigadyate // VisSd_6.152 //

upādhyāyeti cācāryo mahārājeti bhūpatiḥ /
svāmīti, yuvarājastu kumāro bhartṛdārakaḥ // VisSd_6.153 //

bhadrasaumyamukhetyevamadhamaistu kumārakaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) bhūpatirmahārājeti / yuvarājastu svamīte sambodhane vācya ityarthaḥ / evamuttaratrāpi / kumāro yuvarājetaraḥ /

********** END OF COMMENTARY **********

vācyā prakṛtibhī rājñaḥ kumārī bhartṛdārikā // VisSd_6.154 //

patiryathā tathā vācyā jyeṣṭhamadhyādhamaiḥ striyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) patiryatheti / jyeṣṭha uttamastathā cottamamadhyamādhamaiḥ svastriyaḥ strībhiḥ patiryathā tathā vācya ityarthaḥ / tathā cāryyaputreti patyurucyamānatvāt āryyaiti patyā striyo vācyā ityarthaḥ /

Locanā:

(lo, ṝ) patiryatheti / patiryena svāminnityucyate tena tadbhāryyā svāminīti / yena bharttoti tena bhaṭṭiṇīte /

********** END OF COMMENTARY **********

haleti sadṛśī, preṣyā hañje veśyājjukā tathā // VisSd_6.155 //

kuṭṭinyambetyanugataiḥ pūjyā ca jaratī janaiḥ /

************* COMMENTARY ************* Vijñapriyā:

(vi, ca) veśyā sambodhane ajjuketyucyate ityarthaḥ / bhaṭṭinyambeti / anugatairjanairarthādanugamyamānastrībhirbhaṭṭinītyambeti cocyate / itarairjanaiḥ pūjyā vṛddhā jaratīti vācyetyarthaḥ /

********** END OF COMMENTARY **********

āmantraṇaiśca pāṣaṇḍā vācyāḥ svasamayāgataiḥ // VisSd_6.156 //

Locanā:

(lo, ḷ) he cārvāka ! he kolikeya ! ityādi /

********** END OF COMMENTARY **********

śakā (śakyā) dayaśca saṃbhāṣyā bhadradattādināmabhiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) pāṣaṇḍāśca svasamayāgatairāmantraṇaiśca vācyā ityarthaḥ / śākyādayo bauddhādayaḥ /

********** END OF COMMENTARY **********

yasya yatkarma śilpaṃ vā vidyā vā jātireva vā // VisSd_6.157 //

tenaiva nāmnā vācyo 'sau jñeyāścānye yathocitam /

atha bhāṣāvibhāgaḥ---

puruṣāṇāmanīcānāṃ saṃskṛtaṃ syātkṛtātmanām // VisSd_6.158 //

sorasenī prayoktavyā tādṛśīnāṃ ca yoṣitām /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) atha bhāṣeti / vaktṛviśeṣasya bhāṣāviśeṣa ityarthaḥ / puruṣāṇāmiti / nīcetareṣāṃ kṛtātmanāṃ śuddhānāṃ puruṣāṇāmityanvayaḥ / śaurasenyādayo bahvyo bhāṣāḥ prākṛtaviśeṣāḥ prākṛtavṛttau anusandheyāḥ /

********** END OF COMMENTARY **********

āsāmeva tu gāthāsu mahārāṣṭrīṃ prayojayet // VisSd_6.159 //

atroktā māgadhī bhāṣā rājāntaḥ puracāriṇām /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) tādṛśānāmanīcānām / nāthā gītayaḥ / atreti / gāthasvityarthaḥ /

********** END OF COMMENTARY **********

ceṭānāṃ rājaputrāṇāṃ śreṣṭhānāṃ cārdhamagadhī // VisSd_6.160 //

prācyāṃ vidūṣakādīnāṃ, dhūrtānāṃ syādavantijā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) ceṭānāmiti / śreṣṭhināṃ rājaputraceṭānāmityarthaḥ /

********** END OF COMMENTARY **********

yodhanāgarikādīnāṃ dākṣiṇātyā hi dīvyatām // VisSd_6.161 //

śavarāṇāṃ śakādānāṃ śābarīṃ saṃprayojayet /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) ahidīvyatāṃ sarpaśelakānāṃ teṣāṃ cetyanvayaḥ / śakāro rājaśālakaḥ / śakānāṃ pārvatīyamlecchaviśeṣāṇām /

********** END OF COMMENTARY **********

bāhlīkabhāṣodīcyānāṃ drāviḍī drāviḍādiṣu // VisSd_6.162 //

ābhīreṣu tathābhīrī cāṇḍālī pukkasādiṣu /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) puktasaścaṇḍālaviśeṣaḥ /

********** END OF COMMENTARY **********

ābhīrī śābarī cāpi kāṣṭhapātropajīviṣu // VisSd_6.163 //

tathaivāṅgārakārādau paiśācī syātpiśācavāk /
ceṭīnāmaṣyanīcānāmapi syātsaurasenikā // VisSd_6.164 //

bālānāṃ ṣaṇḍakānāṃ ca nīcagrahavicāriṇām /
unmattānāmāturāṇāṃ saiva syātsaṃskṛtaṃ kvacit // VisSd_6.165 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) ṣaṇḍakā napuṃsakāḥ / nīcānāṃ grahavicārakāṇā cetyanvayaḥ / saivaśaurasenikaiva / kvacideṣāṃ saṃskṛtamapītyarthaḥ /

********** END OF COMMENTARY **********

aiśvaryeṇa pramattasya dāridryopadrutasya ca /
bhikṣu valkadharādīnāṃ prākṛtaṃ saṃprayojayet // VisSd_6.166 //

saṃskṛtaṃ saṃprayoktavyaṃ liṅginīṣūttamāsu ca /
devīmantrisutāveśyāsvapi kaiścittathoditam // VisSd_6.167 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) tathoditaṃ saṃskṛtoktiḥ /

********** END OF COMMENTARY **********

yaddeśyaṃ nīcapātrantu taddeśyaṃ tasya bhāṣitam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) yaddeśyaṃ yaddeśīyam /

********** END OF COMMENTARY **********

kāryataścottamādīnāṃ kāryo bhāṣāviparyayaḥ // VisSd_6.168 //

yoṣitsakhībālaveśyākitavāṣsarasāṃ tathā /
vaidagdhyātha pradātavyaṃ saṃskṛtaṃ cāntarāntarā // VisSd_6.169 //

eṣāmudāharaṇānyākareṣu boddhavyāni / bhāṣālakṣaṇāni mama tātapādānāṃ bhāṣārṇave /

ṣaṭtriṃśallakṣaṇānyatra, nāṭyālaṃkṛtayastathā /
trayastriṃśatprayojyāni vīthyaṅgāni trayodaśa // VisSd_6.170 //

lāsyāṅgāni daśa yathālābhaṃrasavyapekṣayā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) ṣaṭtriṃśaditi / atra nāṭakalakṣaṇāni sakalāni ṣaṭtriṃśaddharmāṇi prayojyāni ityarthaḥ / tathā ca trayaḥ triṃśat nāṭyālaṅkṛtayaḥ / trayodaśa vīthyaṅgāni, da śa lāsyāṅgāni yathālābhaṃ prayojyāni / tatra ṣaṭtriṃśallakṣaṇāni uddiśatibhūṣaṇeti /

********** END OF COMMENTARY **********

yathālābhaṃ prayojyānīti sambandhaḥ / atreti nāṭake / tatra lakṣaṇāni--

bhūṣaṇākṣarasaṃghātau śobhodāharaṇaṃ tathā // VisSd_6.171 //

hetusaṃśayadṛṣṭāntāstulyatarkaḥ padoccayaḥ /
nidarśanābhiprāyau ca prāptirvicāra eva ca // VisSd_6.172 //

diṣṭopadiṣṭe ca guṇātipātātiśayau tathā /
viśeṣaṇaniruktī ca siddhibhraśaviparyayau // VisSd_6.173 //

dākṣiṇyānunayau mālārthāpattirgarhaṇaṃ tathā /
pṛcchā prasiddhiḥ sārūpyaṃ saṃkṣepo guṇakīrtanam // VisSd_6.174 //

leśo manoratho 'nuktasiddhiḥ priyavacastathā /

tatra---

lakṣaṇāni guṇaiḥ sālaṃkārairyogastu bhūṣaṇam // VisSd_6.175 //

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) lakṣaṇānīti / etāni lakṣaṇasaṃjñakāni ṣaṭtriṃśat ityarthaḥ /

********** END OF COMMENTARY **********

yathā---ākṣipantyaravindāni mugdhe ! tava mukhaśriyam /
koṣadaṇḍasamagraṇāṃ kimeṣāmasti duṣkaram //

************* COMMENTARY *************

Vijñapriyā:

(vi, da) atra bhūṣaṇasaṃjñakasya lakṣaṇasya lakṣaṇamāha--tatra guṇairiti / ābhipantīti / aravindāni karttṝṇi / ākṣipanti adhikṣipanti sparddhante vā / koṣaḥ kuṅbhavā evā ko ṣo dhanam / daṇḍo nālameva daṇḍaḥ śāstiḥ / arthaśleṣamūlor'thāntaranyāso 'laṅkāraḥ / mādhuryaṃ ca guṇaḥ /

Locanā:

(lo, e) ākṣipantīti---koṣaḥ kuḍmalaḥ dravyaughaśca / daṇḍo nālaṃ duṣṭanigrahaśca /

********** END OF COMMENTARY **********

varṇanākṣarasaṃghātaścitrārthairakṣarairmitaiḥ /

yathā śākuntale--"rājā---kaccitsakhīṃ vo nātibādhate śarīrasaṃtāpaḥ / priyaṃvadā--sampadaṃ ladhosaho uasamaṃ gamissadi" /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) akṣarasaṅghātamiti / varṇaneti / citrārthairmitairakṣarairvarṇanetyarthaḥ / sampadamiti / sāmprataṃ labdhauṣadha upaśamaṃ gamiṣyatīti (saṃskṛtam) / atra tvatpraptirevauṣadhaprāptiriti bhaṅgyā kathayamānor'thaścitraḥ / akṣarāṇi cālpāni /

********** END OF COMMENTARY **********

siddhairarthaiḥ samaṃ yatrāprasiddhor'thaḥ prakāśate // VisSd_6.176 //

śliṣṭaślakṣaṇacitrārthā sā śobhetyabhidhīyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) śobhālakṣaṇamāha---siddhairiti / siddhairupamānabhūtairarthaiḥ samamekavākyenaiva aprasiddha upameyabhūtor'tho vidheyānvayārthaṃ prakāśate / sā śobhā kīdṛśī, śliṣṭaśabdacihnacitrārthetyarthaḥ /

********** END OF COMMENTARY **********

yathā--- "saṃdvaṃśasambhavaḥ śuddhaḥ koṭido 'pi guṇānvitaḥ / kāmaṃ dhanuriva krūro varjanīyaḥ satāṃ prabhuḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) sadvaṃśeti / dhanuriva krūraḥ prabhuḥ kāma yatheṣṭaṃ satāṃ varjanīyaḥ / āvarjanahetusattve 'pi krauryāt varjanīya ityarthaḥ / dvayorevāvarjanahetūn śleṣādāhasadvaṃśeti / sadvaṃśaḥ sadveṇuḥ satkulaṃ ca / śuddhaḥ kīṭāviddho niṣpāpaśca / koṭi koṭisaṃkhyakaṃ dhanaṃ dadāti tathākoṭyādyatiguṇo jyā śauryādiśca / atra siddhena dhanuṣā samaṃ prasiddhaḥ krūraḥ prabhuḥ vidheyavarjanānvayārthaṃ prakāśyate / śleṣṭaśabdena ca citror'thaḥ /

Locanā:

(lo, ai) sadvaṃśeti / vaṃśonvayaḥ peṇuśca / suddho niṣpāpaḥ kīṭavedhādirahitaśca / koṭiḥ saṃkhyāviśeṣaḥ aṭanī ca / guṇaḥ śauryādiḥ maurvo ca / kūro dāruṇaḥ karkaśaśca /

********** END OF COMMENTARY **********

yatra tulyārthayuktena vākyenābhipradarśanāt // VisSd_6.177 //

sādhyate 'bhimataścārthastadudāharaṇaṃ matam /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) udāharaṇalakṣaṇamāha---yatra tulyārtheti / prakrāntārthatulyāvabodhakena vākyena prakrāntārthasyātiśayitvapradarśanāt abhimato 'tiśayitatvarūpor'thaḥ sādhyate ityarthaḥ /

********** END OF COMMENTARY **********

yathā---
anuyāntyā janātītaṃ kāntaṃ sādhu tvayā kṛtam /
kā dinaśrīrvinārkeṇa kā niśā śaśinā vinā //

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) anuyāntyeti / rāmamanuyāntīṃ sītāṃ prati anasūyāyā uktiriyam / janātītaṃ janebhyo nirgataṃ vanagamanonmukham ityarthaḥ / vinārkeṇa iti / meghācchannadinaśriyor'kābhāvo bodhyaḥ / atra sītātulyārthe dinaśrīniśe / sītāyāśca praśaṃsārūpotiśayo 'bhimatastaduktavākyena sādhitaḥ / atra vākyabhedāt upamānopameyayoḥ samaṃ prakāśanābhāvāt śleṣābhāvācca pūrvasmād bhedaḥ /

********** END OF COMMENTARY **********

heturvākyaṃ samāsoktamiṣṭakṛrddhatudarśanāt // VisSd_6.178 //

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) hetusaṃjñakalakṣaṇamāha---heturiti / samāsaḥ saṃkṣepaḥ / iṣṭakṛt pratipādyasyābhimatakṛd / hetupradarśanāt pṛṣṭārthasya hetudarśanāt /

********** END OF COMMENTARY **********

yathā veṇyāṃ bhīmaṃ prati "ceṭī--evaṃ mae bhaṇidaṃ bhāṇumadi tuhmāṇaṃ amukkesu kesesu kahaṃ devīe kesā saṃjamiantitti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) evaṃ mae iti / "evaṃ mayā bhaṇitam / bhānumati ! yuṣmākamamukteṣu keśahasteṣu kathaṃ devyāḥ keśāḥ saṃyamyante iti" (saṃskṛtam) atra draupadyāḥ keśāsaṃyamanahetau bhānumatyā pṛṣṭe sabhrātṛkaduryodhanavadhābhāve hetau pradarśayitavye vaidhavyacihnasya bhānumatyāḥ keśamocanasya abhāvo hetuḥ saṃkṣepeṇa pradarśitaḥ, sa eva ca bhīmasyābhimatakṛt /

********** END OF COMMENTARY **********

saṃśayo 'jñātatattvasya vākye syādyadaniścayaḥ /

yathā yayātivijaye---
iyaṃ svargādhinādhasya lakṣmīḥ kiṃ yakṣakanyakā /
kiṃ cāsya viṣayasyaiva devatā kimu pārvatī //

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) saṃśayākhyaṃ lakṣaṇamāha---saṃśayeti / ajñātatattvasya janasya vākye śṛṇvatā yadaniścayaḥ sa ityarthaḥ / yadityaniścayakriyāviśeṣaṇamavyayam / iyamiti / kāñcid divyakanyakāṃ dṛṣṭvā tattvamajānato vitarko 'yam / svargādhināthasya indrasya lakṣmīḥ sampat kim ? kiṃ yakṣakanyaketyubhayatra kiṃpadārthānvayaḥ / asya viṣayasya saṃsārasya / atra śroturaniścayaḥ /

********** END OF COMMENTARY **********

dṛṣṭānto yastu pakṣer'thasādhanāya nidarśanam // VisSd_6.179 //

yathā veṇyām --"sahadevaḥ---ārya ! ucitamevaitattasyā yato duryodhanakalatraṃ hi sā" ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) dṛṣṭāntākhyaṃ lakṣaṇamāha--dṛṣṭānta iti / pakṣārthasyopanyastārthasya sādhanāya nidarśanaṃ hetupradarśanam / ārya ityādi / atra draupadyā upanyastasya bhānumatyā daurjanyasya duryodhanakalatratvaṃ hetuḥ /

********** END OF COMMENTARY **********

tulyatarko yadarthena tarkaḥ prakṛtigāminā /

yathā tatraiva---
prayeṇaiva hi dṛśyante kāmaṃ svapnāḥ śubhāśubhāḥ /
śatasaṃkhyā punariyaṃ sānujaṃ spṛśatīva mām //

************* COMMENTARY *************

Vijñapriyā:

(vi, la) tulyatarkākhyaṃ lakṣaṇamāha--tulyatarka iti / prakṛto 'tra vaktā tadrāminārthena yattarka āśaṅketyarthaḥ / atrāpi yadityavyayam / prāyeṇaiva hīti / nakulenāhiśataṃ hatvā bhānumatyāḥ stane kṣata iti bhānumatyā dṛṣṭe svapre kathite duryodhanasyeyamāśaṅkā /

********** END OF COMMENTARY **********

saṃcayor'thānurūpo yaḥ padānāṃ sa padoccayaḥ // VisSd_6.180 //

yathā śākuntale---
adharaḥ kisalayarāgaḥ komalaviṭapānukāriṇau bāhū /
kusumamiva lobhanīyaṃ yauvanamaṅgeṣu saṃnaddham //

atra padapadārthayoḥ saukumāryaṃ sadṛśameva /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) padoccayākhyaṃ lakṣaṇamāha---sañcaya iti / padānāṃ sañcaya iti / padānāṃ sañcayaḥ samūho yor'thānurūpaḥ sa ityarthaḥ / anurūpaṃ cārthasya komalatve padānāmapi tathātvam / adhara ityādi rājñaḥ śakuntalāvarṇanamidam / artho yathā komalastathā śabdoccayo 'pi kaṭuvarṇavirahāt komala ityāha---atra padapadārthayoriti /

********** END OF COMMENTARY **********

yatrārthānāṃ prasiddhānāṃ kriyate parikīrtanam /
parapakṣavyudāsārthaṃ tannidarśanamucyate // VisSd_6.181 //

yathā--kṣātradharmocitairdharmairalaṃ śatruvadhe nṛpāḥ /
kiṃ tu bālini rāmeṇa mukto bāṇaḥ parāṅmukhe //

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) nidarśanākhyaṃ lakṣaṇamāha---yatrārthānāmiti sūtrārthaḥ spaṣṭaḥ / kṣātreti / atrādharmayuddhena śatrumāraṇārthaṃ prasiddhasya rāmeṇānyāyena vālivadhasya nidarśanam /

********** END OF COMMENTARY **********

abhiprāyastu sādṛśyādabhūtārthasya kalpanā /

yathā śākuntale---
idaṃ kilāvyājamanoharaṃ vapustapaḥ klamaṃ sādhayituṃ ya icchati /
dhruvaṃ sa nīlotpalapatnadhārayā samillatāṃ chettumṛṣirvyavasyati //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) abhiprāyākhyaṃ lakṣaṇamāha---abhiprāyastviti / abhūtārthasya asambhāvinor'thasya kalpanā āpādanam / idaṃ kileti / tapasyocitaveśāṃ śakuntalāṃ dṛṣṭvā duṣyantasyoktiriyam / kila niścitamidam / avyājamanoharam akṛtrimaramyaṃ vapuḥ yaḥ ṛṣiḥ kaṇvaḥ tapaḥ kṣamaṃ sādhayitumicchati / dhruvamutprekṣate / sa ṛṣirnolotpalapatradhārayā śamīlatāṃ chettuṃ vyavasyatītyarthaḥ / atra latārūpasādṛśyāt asambhavino nīlotpalapatradhārayā śamīlatāchedanasyāpādanam /

********** END OF COMMENTARY **********

prāptiḥ kenacidaṃśena kiñcidyatrānumīyate // VisSd_6.182 //

yathā mama prabhāvatyām--"anena khalu sarvataścaratā cañcarīkeṇāvaśyaṃ viditā bhaviṣyati priyatamā me prabhāvatī" /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) prāptyākhyaṃ lakṣaṇamāha---prāptiriti / aneneti--cañcarīko bhramaraḥ / atra sarvataścaraṇāṃśena prabhāvatīdarśanānumānam /

********** END OF COMMENTARY **********

vicāro yuktivākyairyadapratyakṣārthasādhanam /

yathā mama candrakalāyām---"rājā---nūnamiyamantaḥ pihitamadanavikārā vartate /

yataḥ--
"hasati paritoṣarahitaṃ nirīkṣyamāṇāpi nekṣate kiñcit /
sakhyāmudāharantyāmasamañjasamuttaraṃ datte" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) vicāralakṣaṇamāha---vicāra iti / hasatīti---anyena nirīkṣyamāṇapi kiñcinnekṣate / asamañjasaṃ sakhyā ākāṅkṣānivarttakam / sarvamidaṃ madanākulamanastvāt / atra samastayuktivākyairapratyakṣamadanavikārasādhanam / pūrvoktamanumānaṃ tvaṃśena iti bhedaḥ /

********** END OF COMMENTARY **********

deśakālasvarūpeṇā varṇanā diṣṭamucyate // VisSd_6.183 //

yathā veṇyām--"sahadevaḥ--
"yadvaidyutamiva jyotirārye kruddhe 'dya saṃbhṛtam /
tatprāvṛḍiva kṛṣṇoyaṃ nūnaṃ saṃvardhayiṣyati" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) diṣṭākhyaṃ lakṣaṇamāha--deśeti / yadvaidyutamiti / āryye tvayibhīme jyotiḥ krodhajanitaṃ svatejaḥ sambhṛtamāviṣkṛtam / vaidyutaṃ vidyutsambandhi / tatprāvṛḍiveti / prāvṛṣā vaidyutatejasaḥ sambarddhanāt / atra krodhocitakāle tadvarṇanam

********** END OF COMMENTARY **********

upadiṣṭaṃ manohāri vākyaṃ śāstrānusārataḥ /

yathā śākuntale---
śuśrūṣasva gurūn, kuru priyasakhīvṛttiṃ sapatnījane, bharturviprakṛtāpi roṣaṇatayā mā sma pratīpaṃ gamaḥ /
bhūyiṣṭhaṃ bhava dakṣiṇā parijane bhāgyaṣvanutsekinī, yāntyevaṃ gṛhiṇīpadaṃ yuvatayo, vāmāḥ kulasyādhayaḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) upadiṣṭākhyaṃ lakṣaṇamāha---upadiṣṭamiti / śāstramatra nītiśāstram śuśrūṣasva iti / patigṛhe preṣyamāṇāṃ śakuntalāṃ prati kaṇvasyoktiriyam / viprakṛtā tiraskṛtāpi roṣaṇatayā bharttuḥ pratīpaṃ mā sma gamaḥ / bhūyiṣṭhamatiśayaṃ dakṣiṇā yathocitavyavahāriṇī / vāmā upadiṣṭe tad viparītakāriṇyaḥ kulasyādhayo manasaḥ vyathākāriṇyaḥ / śuddhasāropātralakṣaṇā / kulasyādhamā iti kvacit pāṭhaḥ / idaṃ nītiśāstrānusāri vākyam /

********** END OF COMMENTARY **********

guṇātipātaḥ kāryaṃ yadviparītaṃ guṇānprati // VisSd_6.184 //

yathā mama candrakalāyāṃ candraṃ prati---
jai saṃharijjai tamo dheppai saalehi te pāo /
vasasi sire pasubaiṇo tahavi ha itthīa jīaṇaṃ harasi //

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) guṇātipātākhyaṃ lakṣaṇamāha---guṇātipāta iti / guṇāḥ svaniṣṭhaguṇāḥ / tān prati iti teṣāmityarthaḥ /

tathā ca svaniṣṭhaguṇānāṃ virodhi yat svakāryyaṃ tadityarthaḥ /
taha saṃharijjai iti /
tvayā saṃhriyate tamo gṛhyate sakalaistava pādaḥ /
vasasi śirasi paśupatestathāpi strīṇāṃ jīvanaṃ harasi //

(iti saṃskṛtam) / tamaḥ timirameva tamoguṇaḥ / pādo raśmireva caraṇaḥ / atra etādṛśaguṇaviruddhamuktakāryyam /

Locanā:

(lo, o) asyārthaḥ--tamo 'ndhakāraḥ ajñānaṃ ca / pādo raśmiścaraṇaśca /

********** END OF COMMENTARY **********

yaḥ sāmānyaguṇodrekaḥ sa guṇātiśayo mataḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) guṇātiśayākhyaṃ lakṣaṇamāha---yo 'sāmānyeti / asāmānyasya anyāvṛtterguṇasāya yo nirdiśyamāne vastuni udreka ityarthaḥ /

********** END OF COMMENTARY **********

yathā tatraiva---"rājā---(candrakalāyā mukhaṃ nidiśya)
asāvantaścañcadvikacanavanīlābjayugala- stalasphūrjatkambanavilasadalisaṃghāta upari /
vinā doṣāsaṅgaṃ satataparipūrṇākhilakalaḥ kutaḥ prāptaścandro vigalitakalaṅkaḥ sumukhi ! te //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) asāviti / he sumukhi ! nirdiśyamānamukharūpaścandraḥ kutaste prāptaḥ / tvayā prāpta ityarthaḥ / sambandhavivakṣayā niṣṭhāsaṃyoge 'pi ṣaṣṭhī / yadvā te tubhyaṃ tava sthāne vā kutaḥ prāptaḥ kuta āgata ityarthaḥ / kīdṛśaḥ / antarmadhye cañcat cañcalaṃ vikacanavanīlotpalayugalaṃ yasya tādṛśaḥ / nayanadvayamatra nīlābjam / tathā tale 'dhobhāge sphūrjat dīpyamānaḥ kambuḥ rekhātrayaṃ yasya tādṛśaḥ / kaṇalekhātrayaṃ kambuḥ / śleṣāñca sa eva kambuḥ śaṃkhaḥ / tathā upari vilasan alisaṅghāto yasya tādṛśaḥ / atra keśā eva alisaṅghātaḥ / tathā doṣārātrerāsaṅga eva doṣāṇāmāsaṅgastaṃ vinā satatameva paripūrṇākhilakalo vigalitakalaṅkaśca / atraiṣāmanyacandrāvṛttiguṇānāṃ mukhātmakacandre udrekaḥ /

********** END OF COMMENTARY **********

siddhānarthān bahūnuktvā viśeṣoktirviśeṣaṇam // VisSd_6.185 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) viśeṣaṇākhyalakṣaṇamāha---arthāniti / siddhān upamānopameyasādhāraṇān bahūn utkarṣahetūnarthān dharmān ityarthaḥ / viśeṣoktiḥ upameye upamānavyāvarttakadharmoktirityarthaḥ /

********** END OF COMMENTARY **********

yathā---tṛṣṇāpahārī vimalo dvijāvāso janapriyaḥ /
hṛdaḥ padmākaraḥ kintu budhastvaṃ sa jalāśayaḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) tṛṣṇāpahārīti---atra tvaṃ cetyarthavaśāt labhyam / tathā ca hradaḥ saraḥ tvaṃ ca tṛṣṇāpahārī tṛṣṇā pipāsā dhanākāṅkṣā ca / vimalaḥ svacchajalaḥ niṣpāpaśca / dvijānāmāvāso 'dhikaraṇam; dvijānāṃ viprāṇāmāśrayaśca / janānāṃ priyaḥ hitakāritvāt / padmānāṃ padmāyāśca ākaro nivāsasthānam / itthamubhayasādhāraṇānukūladharmān uktvā vyāvarttakadharmamāha---kintviti / budhaḥ paṇḍitaḥ tvaṃ sa tu hrado jalāśayo jalayuktaḥ khyāta eva / jaḍāśayaḥ nirbuddhicittaḥ ḍalayorekatvaṃ, jalāśayaḥ śītalaḥ khyāta iti vā /

Locanā:

(lo, au) tṛṣṇeti---dvijāḥ brāhmaṇāḥ pakṣiṇaśca / padmākaro lakṣmīvidhāt padmānāmākaraśca / jalāśayo jalasyāśayo jaḍāśayaśca /

********** END OF COMMENTARY **********

pūrvasiddhārthakathanaṃ niruktiriti kīrtyate /

yathā veṇyām---"nihatāśeṣakauravyaḥ---"ityādi / (379 pṛ.)

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) niruktyākhyaṃ lakṣaṇamāha---pūrvasiddheti / svayaṃ pūrvakṛtārthakathanamityarthaḥ / nihateti / pratijñāhetusambhavarūpasya vimarśasandhyaṅgasya apīdamudāharaṇamupādhibhedāt āviruddham /

********** END OF COMMENTARY **********

bahūnāṃ kīrtanaṃ siddhirabhipretārthasiddhaye // VisSd_6.186 //

yathā---yadvīryaṃ kūrmarājasya yaśca śeṣasya vikramaḥ /
pṛthivyā rakṣaṇo rājannekatra tvayi tatsthitam //

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) siddhyākhyaṃ lakṣaṇamāha---bahūnāmiti / abhipretārthaḥ stutiḥ stutyarthaṃ bahudharbhikīrttanamityarthaḥ / yadvīryyamiti / atra kūrmarājādyanekadharmikīrttanam /

********** END OF COMMENTARY **********

dṛptādīnāṃ bhavedbhraṃśo vācyādanyataradvacaḥ /

yathā veṇyām---kañcukinaṃ prati "duryodhanaḥ---
sahabhṛtyagaṇaṃ sabāndhavaṃ sahamitraṃ sasutaṃ sahānujam /
svabalena nihanti saṃyuge nacirātpāṇḍusutaḥ suyodhanam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) bhraṃśākhyalakṣaṇamāha---dṛptādīnāmiti / vācyād vaktumiṣṭādanyad yat dṛptānāṃ vaco bhavedityarthaḥ / vācyādanyatarad vaca iti aprāmāṇikaḥ pāṭhaḥ / sahabhṛtyagaṇamiti / atra vaktā duryyodhano dṛptaḥ / pāṇḍusutaṃ suyodhana iti vaktavye vaiparītyena anyadabhihitaḥ /

Locanā: (lo, a) pāṇḍusutaṃ suyodhana iti vaktavye pāṇḍusutaḥ suyodhanabhiti vacanam /

********** END OF COMMENTARY **********

vicārasyānyathābhāvaḥ saṃdehāttu viparyayaḥ // VisSd_6.187 //

yathā---matvā lokamadātāraṃ saṃtoṣe yaiḥ kṛtā matiḥ . tvayi rājani te rājanna tathā vyavasāyinaḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) viparyyayākhyalakṣaṇamāha--vicārasyeti / sandehānantaraṃ yo vicāro nirṇayastasyānyathātvamityarthaḥ / matvā lokamiti / ayācanenāpi santuṣṭatve tvayi anyathā vyavasāyino yācante ityarthaḥ / atrārthaprāptyaprāptisandehādanantaraṃ yācanavaimukhyanirṇayasya upaślokye rājani anyathābhāvaḥ /

********** END OF COMMENTARY **********

dākṣiṇyaṃ ceṣṭayā vācā paracittānuvartanam /

vācā yathā---prasādhaya purīṃ laṅkāṃ rājā tvaṃ hi bibhīṣaṇa //

āryeṇānugṛhītasya na vighnaḥ siddhimantarā //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) dākṣiṇyākhyaṃ lakṣaṇamāha---dākṣiṇyamiti / paracintānuvarttanaṃ paracittaprīṇanam / prasādhayeti / vibhīṣaṇacittaprīṇanamiti lakṣmaṇasya vārakyam /

siddhimantarā siddhermadhye /
evaṃ ceṣṭayāpīti /
darbhāṅkureṇa caraṇaḥ kṣata ityakāṇḍe tanvī sthitā katicideva padāni gatvā /
āsīd vivṛttavadanā ca vimocayantī śākhāsu valkalamasaktamapi drumāṇām //

iti śakuntalāyāśceṣṭayā duṣmantasya cittaprīṇanam /

********** END OF COMMENTARY **********

evaṃ ceṣṭayāpi /

vākyaiḥ snigdhairanunayo bhavedarthasya sādhanam // VisSd_6.188 //

yathā veṇyām---aśvatthāmānaṃ prati "kṛpaḥ---divyāstragramakovide bhāradvājatulyaparākrame kiṃ na saṃbhāvyate tvayi" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) anunayākhyaṃ lakṣaṇamāha---vākyaiḥ snigdhairiti / arthaḥ svābhīṣṭam / divyāstreti, atra yuddhapravarttanameva svābhīṣṭam /

********** END OF COMMENTARY **********

mālā syādyadabhīṣṭārthaṃ naikārthapratipādanam /

yathā śākuntale---"rājā---
kiṃ śīkaraiḥ klamavimardibhirārdravātaṃ sañcārayāmi nalinīdalatālavṛntam /
aṅke niveśya caraṇāvuta padmatāmrau saṃvādayāmi karabhoru ! yathāsukhaṃ te" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) mālākhyaṃ lakṣaṇamāha---mālā syāditi / naikārthasya nānāvidhārthasya pratipādanamityarthaḥ / nañarthasyātra naśabdasya nākṣaraviparyayaḥ / kiṃ śīkarairiti / śakuntalāṃ pratī duṣmantasya vākyamidam / tālavṛntaṃ vyajanam / śīkarairārdravātamityanvayaḥ / saṃvāhayāmi pīḍayāmi / atra śakuntalāsambhogarūpasvābhīṣṭārthaṃ tālavṛntacālanādyanekapratipādanam /

********** END OF COMMENTARY **********

arthāpattiryadanyārthor'thāntarokteḥ pratīyate // VisSd_6.189 //

yathā veṇyām---droṇo 'ścatthāmānaṃ rājye 'bhiṣektumicchatīti kathayantaṃ karṇaṃ prati "rājā---sādhu aṅgarāja ! sādhu, kathamanyathā---
dattvāmayaṃ so 'tiratho vadhyamānaṃ kirīṭinā /
sindhurājamupekṣeta naiva cetkathamanyathā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) dattvābhayamiti / kirīṭinārjunena sindhurājam / naivaṃ cediti / rājye svaputrābhiṣekecchā na codityarthaḥ / atra sindhurājopekṣārūpānyārthoktivaśāt nirddiṣṭāyā droṇasya tādṛśecchāyā niścaya ityarthaḥ /

********** END OF COMMENTARY **********

dūṣaṇoddhoṣaṇāyāṃ tu bhartsanā garhaṇaṃ tu tat /

yathā tatraiva--karṇaṃ prati "aśvatthāmā-- nirvoryaṃ guruśāpabhāṣitavaśātkiṃ me tavevāyudhaṃ sampratyeva bhayādvihāya samaraṃ prāpto 'smi kiṃ tvaṃ yathā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) garhaṇākhyaṃ lakṣaṇamāha---dūṣaṇeti / dūṣaṇoddhoṣaṇāyāṃ satyāṃ tayaiva uddhoṣaṇayā dūṣyamāṇasya bhartsanetyarthaḥ / nirvoryamiti / karṇasya guruḥ paraśurāmaḥ / tasya śāparūpaṃ bhāṣitaṃ tadvaśāt nirvoryameva tavāyudhaṃ kiṃ me kariṣyatīryarthaḥ / evakāraścātra darśitakrameṇa yojyaḥ / atra śastrasya nirvoryatvarūpadūṣaṇoddhoṣaṇayā dūṣyamāṇasya karṇasya bhartsanāpratītiḥ /

********** END OF COMMENTARY **********

jāto 'haṃ stutivaṃśakīrtanavidāṃ kiṃ sārathīnāṃ kule kṣudrārātikṛtāpriyaṃ pratikaropyastreṇa nāstreṇa yat" //

abhyarthanāparairvākyaiḥ pṛcchārthānveṣaṇaṃ matā // VisSd_6.190 //

yathā tatraiva---"sundarakaḥ---ajjā, avi ṇāma sāradhidudiodiṭṭa tuhmerhi mahārāo duryodhaṇo ṇa vetti" /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) pṛcchākhyaṃ lakṣaṇamāha--abhyarthaneti / abhyarthanāparairvākyairarthasyānusandhīyamānasyārthasyānveṣaṇaṃ pṛcchetyarthaḥ / sundarako duryyodhanasyānucaraḥ / ajja iti / ārya, ārya, api nāma sārathidvitīyo dṛṣṭo yuṣmābhirmāhārajo duryyodhano na veti / (iti saṃskṛtam)

********** END OF COMMENTARY **********

prasiddhirlokasiddhārthairutkṛṣṭairarthasādhanam /

yathā vikramorvaśyām---"rājā---
sūryācandramasau yasya mātāmahapitāmahau /
svayaṃ kṛtaḥ patirdvābhyāmurvaśyā ca bhuvā ca yaḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, da) prasiddhākhyaṃ lakṣaṇamāha---prasiddhiriti / lokasiddhārthairutkṛṣṭairarthāpyamāṇairarthasya svābhīṣṭārthasya sādhanamityarthaḥ / sūryācandramasau iti / dvābhyām urvaśyā bhuvā cetyanvayaḥ / so 'haṃ pṛcchāmīti śeṣaḥ / atra lokasiddhārthasūryādikulodbhavatvādiḥ taduktyā svābhīṣṭārthasya pṛṣṭārthakathanarūpasya sādhanam /

********** END OF COMMENTARY **********

sārūpyamanurūpasya sārūpyātkṣobhavardhanam // VisSd_6.191 //

yathā veṇyām--duryodhanabhrāntyā bhīmaṃ prati "yudhiṣṭhiraḥ---durātman !duryodhanahataka !-" ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) sārūpyākhyaṃ lakṣaṇamāha---sārūpyamiti / anubhūtaviśeṣabhinne 'nubhūtārthasādṛśyāt ātmanaḥ kṣobhavarddhanamityarthaḥ / durātman ityādi / atrānubhūtaduryodhanasādṛśyāt bhīmadarśane kṣobhavṛddhiḥ /

********** END OF COMMENTARY **********

saṃkṣepo yattu saṃkṣepādātmānyārthe prayujyate /

yathā mama candrakalāyām---"rājā---priye ! aṅgāni khedayasi kiṃ śirīṣakusumaparipelavāni mudhā /
(ātmānaṃ nirdiśya---) ayamīhitakusumānāṃ sampādayitā tavāsti dāsajanaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, na) saṃkṣepākhyaṃ lakṣaṇamāha--saṃkṣepeti / anyajanasyārthe prayojananimittam ātmā prayujyate niyujyate ityarthaḥ / aṅgāni khedayasīti--kusumāpacayārthamiti śeṣaḥ / atra priyāyāḥ kusumāpacayanimittaṃ rājñā ātmā niyuktaḥ /

********** END OF COMMENTARY **********

guṇānāṃ kīrtanaṃ yattu tadeva guṇākīrtanam // VisSd_6.192 //

yathā tatraiva--"netre khañjanagañjane sarasijapratyathi--" ityādi (pṛ.)

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) guṇakīrttanākhyaṃ lakṣaṇamāha--guṇānāmiti / netre khañjanagañjane ityādi prāguktam /

********** END OF COMMENTARY **********

sa leśo bhaṇyate vākyaṃ yatsādṛśyapuraḥ saram /

yathā veṇyām---"rājā---
hate jarati gāṅgeye puraskṛtya śikhaṇḍinam /
yā śalāghā pāṇḍuputrāṇāṃ saivāsmākaṃ bhaviṣyati" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) leśākhyaṃ lakṣaṇamāha---saleśa iti / sādṛśyapuraḥ saraṃ sādṛśyoktipūrvakam / hate jaratīti / sā śloghā abhimanyuvadhāt iti śeṣaḥ /

********** END OF COMMENTARY **********

manorathastvabhiprāyasyoktirbhaṅgyantareṇa yat // VisSd_6.193 //

yathā---ratikelikalaḥ kiṃcideṣa manmathamantharaḥ /
paśya subhra ! samālambhātkādambaścumbati priyām //

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) manorathākhyaṃ lakṣaṇamāha---manorathastviti / svābhiprāyasthavṛttāntatulyasya anyadīyavṛttāntasya pradarśanaṃ bhaṅgiḥ / ratikelīti, rati--kelyarthaṃ kiñcit kalaḥ madhurāsphuṭālpadhvaniḥ / manmathena mantharaḥ / anyatra uḍhḍhīyāgacchan / āśvastāmanudvignām / atra svābhiprāyasthāyā ratestulyāyāḥ kādambarateḥ pradarśanabhaṅgyā uktiḥ /

********** END OF COMMENTARY **********

viśeṣārthohavistāro 'nuktasiddhirudīryate /

yathā---"gṛhavṛkṣavāṭikāyām---
dṛśyete tanvi ! yāvetau cārucandramasaṃ prati /
prājñe kalyāṇanāmānāvubhau tiṣyapunarvasū" //

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) anuktasiddhyākhyaṃ lakṣaṇamāha---viśeṣeti / prastāve prakaraṇe sati viśeṣārthasya ūhaḥ praṇidhānena gamyatvam / prakaraṇābhāve tu tādṛśohāsambhava eveti bhāvaḥ / dṛśyeta iti / he tanvi ! he prājñe ! candramasaṃ prati candramasi yāvetau cārū dṛśyete tāvubhau kalyāṇanāmānau tiṣyapunarvasū ityarthaḥ / atra taddvayaviśiṣṭacandratṛlyatā prākaraṇikanetradvayaviśiṣṭe mukhe ūhyate /

********** END OF COMMENTARY **********

syātpramāṇayituṃ pūjyaṃ priyoktirharṣabhāṣaṇam // VisSd_6.194 //

yathā śākuntale---
udeti pūrvaṃ kusumaṃ tataḥ phalaṃ ghanodayaḥ prāktadanantaraṃ payaḥ /
nimittanaimittikayorayaṃ vidhistava prasādasya purastu sampadaḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) priyavacaḥ saṃjñakaṃ lakṣaṇamāha--syāditi / pūjyaṃ janaṃ pramāṇayitumiti pramāṇatvena utkṛṣṭatvena jñāpayituṃ harṣeṇa bhāṣaṇaṃ priyoktiḥ priyavaca ityarthaḥ / udetīti / tava prasādasyeti / prasādajanyānāṃ sampadāṃ śīghrotpattyā purastvāropaḥ / atra muneḥ prakṛṣṭatvapratipādanārthamidaṃ harṣabhāṣaṇam /

********** END OF COMMENTARY **********

atha nāṭyālaṅkārāḥ--

āśīrākrandakapaṭājñamāgarvodyamāśrayāḥ /
utprāsanaspṛhākṣobhapaścāttāpopapattayaḥ // VisSd_6.195 //

āśaṃsādhyavasāyau ca visarpāllekhasaṃjñitau /
uttejanaṃ parīvādo nītirarthaviśeṣaṇam // VisSd_6.196 //

protsāhanaṃ ca sāhāyyamabhimāno 'nuvartanam /
utkīrttanaṃ tathā yācñā parihāro nivedanam // VisSd_6.197 //

pravartanākhyānayuktipraharṣāścopadeśanam /
iti nāṭyālaṅkṛtayo nāṭyabhūṣaṇahetavaḥ // VisSd_6.198 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) nāṭyālaṅkṛtayastrastriṃśāditi yaduktaṃ tā vaktumāha---atheti / tā alaṅkatīruddiśati---āśīrityādi /

********** END OF COMMENTARY **********

āśīriṣṭajanāśaṃsā---

yathā śākuntale---
yayāteriva śamiṣṭhā patyurbahumatā bhava /
putraṃ tvamapi samrājaṃ seva pūrumavāpnuhi //

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) āśīrākhyānamalaṅkṛtimāha---āśīriṣṭajaneti / iṣṭajane āśīrvādaḥ ityarthaḥ / śarmiṣṭā puruṃ putraṃ yathā prāpa tathā tvamāpyevaṃ putraṃ prāpnuhītyanvayaḥ /

********** END OF COMMENTARY **********

---ākandaḥ pralapitaṃ śucau /

yathā veṇyām--"kañcakī--hā devi ! kunti ! rājabhavanapatāke !-" ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) ākrandākhyāmalaṅkṛtimāha---ākranda iti / spaṣṭam /

********** END OF COMMENTARY **********

kapaṭaṃ māyayā yatra rūpamanyadvibhāvyate // VisSd_6.199 //

yathākulapatyaṅke---
mṛgarūpaṃ parityajya vidhāya kapaṭaṃ vapuḥ /
nīyate rakṣasā tena lakṣmaṇo yudhi saṃśayam //

************* COMMENTARY *************

Vijñapriyā:

(vi, va) kapaṭākhyāmalaṅkṛtimāha---kapaṭamiti / vibhāvyate darśyate / mṛgarūpamiti / tena māyāmṛgarūpeṇa mārīcarākṣaso mṛgarūpaṃ mṛgadharmaṃ svaraviśeṣaṃ parityajya / arthādramaṇīyasvaraviśeṣamuccāryya ityarthaḥ /

********** END OF COMMENTARY **********

akṣamā sā paribhavaḥ svalpo 'pi" na viṣahyate /

yathā śākuntale---"rājā--bhoḥ satyavādin ! abhyupagataṃ tāvadasmābhiḥ / kiṃ punarimāmabhisandhāya labhyate / śārṅgaravaḥ---vinipātaḥ---'ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) akṣamākhyāmalaṅkṛtimāha---akṣameti / svalpe 'pi paribhavo yanna viṣahyate ityarthaḥ / bho bho ityādi / śakuntalāpariṇayamasmarantaṃ duṣyantaṃ prati taveyaṃ jāyeti śārṅgaraveṇa kaṇvasiṣyeṇa ukte bho bho iti rājña uktiḥ / imāṃ jāyām / utra bho bhoḥ satyavādinityākṣepoktyā kṛtasya paribhavasya vinipāta ityuktyā śārṅgaraveṇa na viṣehe /

********** END OF COMMENTARY **********

garvo 'valepajaṃ vākyaṃ--- yathā tatraiva---"rājā---mamāpi nāma sattvairabhibhūyante gṛhāḥ" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) garvākhyāmalaṅkṛtimāha---garva iti / avalepo 'haṅkāraḥ /

********** END OF COMMENTARY **********

---kāryasyārambha udyamaḥ // VisSd_6.200 //

yathā kumbhāṅke--"ravaṇaḥ--paśyāmi śokavivaśo 'ntakameva tāvat" /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) udyamākhyāmalaṅkṛtimāha---kāryyasyeti / kumbhe kumbhanāmni nāṭake paśyāmīti indrajitśokārttasya rāvaṇasya svayaṃ yuddhārambhe ātmano 'ntakatvakathanamidam /

********** END OF COMMENTARY **********

grahaṇaṃ guṇavatkāryahetorāśraya ucyate /

yathā vibhīṣaṇanirbhartsanāṅke--"vibhīṣaṇaḥ--rāmamevāśrayāmi" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) āśrayākhyāmalaṅkṛtimāha---grahaṇamiti / rāmameveti / atrātmano laṅkādhipatyasya guṇavatkāryyasya heto rāmāśrayaṇasya grahaṇam /

********** END OF COMMENTARY **********

utprāsanaṃ tūpahāso yo 'sādhau sādhumānini // VisSd_6.201 //

yathā śākuntale--"śārṅgaravaḥ--rājan ! atha punaḥ pūrvavṛttāntamanyasaṅgadvismṛto bhavān / tatkathamadharmabhīrordāraparityāgaḥ---" ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) utprāsanākhyāmalaṅkṛtimāha---utprāsanamiti / sādhumānini, ātmani sādhutvamānini / rājanityādirupahāsaḥ / kṛtavismaraṇāt rājño 'sādhutvam /

********** END OF COMMENTARY **********

ākāṅkṣā ramaṇīyatvādvastuno yā spṛhā tu sā /

yathā tatraiva---"rājā---
cāruṇā sphuritenāyamaparikṣatakomalaḥ /
pipāsato mamānujñāṃ dadātīva priyādharaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) spṛhākhyāmalaṅkṛtimāha---ākāṅkṣā iti / cāruṇeti---śakuntalāyāḥ sphuradadharadarśanāt tatpāneccho rājña uktiriyam / aparikṣatakomalo 'yamadharaścāruṇi sphuritena mama pānānujñāṃ dadātīva ityarthaḥ /

********** END OF COMMENTARY **********

adhikṣepavacaḥkārī kṣobhaḥ proktaḥ sa eva tu // VisSd_6.202 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) kṣobhākhyāmalaṅkṛtimāha---adhikṣepeti / adhikṣepaḥ tiraskāraḥ tadarthakavacojanako yaḥ kṣobhaḥ krodhaścalacittatā sa kṣobhākhyo 'laṅkāra ityarthaḥ / tvayetyādikaṃ rāmaṃ prati rāvaṇasya vākyam /

********** END OF COMMENTARY **********

yathā---tvayā tapasvicāṇḍāla ! pracchannavadhavartinā /
na kevalaṃ hato vālī svātmā ca paralokataḥ //

mohāvadhīritārthasya paścāttāpaḥ sa eva tu /

yathānutāpāṅke--"rāmaḥ--- kiṃ devyā na vicumbito 'smi bahuśo mithyābhiśaptastadā" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) paścāttāpākhyāmalaṅkṛtimāha---mohāvadhīritārthasyeti / gotraskhalitādito rāme mithyāmiśāpaṃ dattvā māninyāṃ sītāyāṃ tāmanunīya kāryyāntarādvahirgatasya rāmasya tadā tatkarttṛkacumbanakaraṇānutāpo 'yam /

********** END OF COMMENTARY **********

upapattirmatā hetorupanyāsor'thasiddhaye // VisSd_6.203 //

yathā vadhyaśilāyām---
"mriyate mriyamāṇo yā tvayi jīvati jīvati /
tāṃ yadīcchasi jīvantīṃ rakṣātmānaṃ mamāsubhiḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) upapattyākhyāmalaṅkṛtimāha---upapattiriti / arthasyābhimatārthasya siddhaye taddhatorupanyāsa ityarthaḥ / vadhyaśilā nāṭakaviśeṣaḥ / mriyata iti vadhyaśilāyāṃ hantumānītaṃ svamaraṇena mariṣyamāṇāṃ svapriyāmanuśocantaṃ kañcit prati māhadayāloruktiriyam / pūrvāddhoktarūpāṃ priyāṃ jīvantīṃ yadicchasi tadā māmāsubhirātmānaṃ rakṣa / tvatparivarttamahaṃ mriye / atra vadhyatrāṇaṃ vakturabhipretaṃ tatsiddhaye vadhyapriyādīvanecchārūpetorupanyāsaḥ /

********** END OF COMMENTARY **********

āśaṃsanaṃ syādāśaṃsā---

yathā śmaśāne---"mādhavaḥ--- "tatpaśyeyamanaṅgamaṅgalagṛhaṃ bhūyo 'pi tasyā mukham" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) āśaṃsākhyāmalaṅkṛtimāha---āśaṃsanamiti / āśaṃsanam arthasiddhaye prārthanam / āśīrnāmālaṅkṛtistu parārthasya siddhaye āśīrvādaḥ / tatpaśyeyamiti / tasyā mālatyā mukham /

********** END OF COMMENTARY **********

---pratijñādhyavasāyakaḥ /

yathā mama prabhāvatyām---"vajranābhaḥ---
asya vakṣaḥ kṣaṇonaiva nirmathya gadayānayā /
līlayonmūlayāmyeṣa bhuvanadvayamadya vaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) vyavasāyākhyāmalaṅkṛtimāha---pratijñeti vyavasāyaka iti svārthe kaḥ / asya vakṣa iti / vo yuṣmākaṃ śrīkṛṣṇādīnāṃ sambandhino 'sya pradyumnasya vakṣa ityarthaḥ / bhuvanadvayaṃ svargamarttyarūpam /

********** END OF COMMENTARY **********

visarpo yatsamārabdhaṃ karmāniṣṭaphalapradam // VisSd_6.204 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) visarparūpāmalaṅkṛtimāha---visarpa iti / samārabdhamiti / atītārambhapradarśanam / aniṣṭaphaladaṃ kathitamiti śeṣaḥ / tacca samārabdham / ekasyeti / keśeṣu gṛhītvā dhṛṣṭadyumnena hatasya droṇasya śirasi chinne kruddhasya aśvatthāmna uktiriyam / ekasya duḥ śāsanena draupadyāḥ keśagrahaṇasyāyaṃ vipākaḥ akhilakṣattriya kṣayakṛtsaṃgaraḥ / dvitīye matpituḥ keśagrahaḥ / atra keśagrahārambhaṇamaniṣṭaphalayuktam /

********** END OF COMMENTARY **********

yathā veṇyām---"ekasyaiva vipāko 'yam--" ityādi (376 pṛ.)

kāryagrahaṇamullekha---

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) ullekhākhyāmalaṅkṛtimāha---kāryyadarśanamiti / saṃbodhyasya kāryyapradarśanamityarthaḥ / tāpasāviti rājño mṛgahananaṃ nirvāryya samidāharaṇāya ityucaturityarthaḥ / atra rājñaḥ śakuntalāviśiṣṭāśramapraveśarūpakāryyapradarśanam /

********** END OF COMMENTARY **********

yathā śākuntale---rājānaṃ prati "tāpasau---samidāharaṇāya prasthitāvāvām / iha cāsmadguroḥ kaṇvasya kulapateḥ sādhidaivata iva śakuntalayānumālinītīramāśramo dṛśyate / na cedanya (thā) kāryātipātaḥ, praviśya gṛhyatāmatithaisatkāraḥ" iti /

---uttejanamitīṣyate /
svakāryasiddhaye 'nyasya preraṇāya kaṭhoravāk // VisSd_6.205 //

yathā---indrajiccaṇḍavīryo 'si nāmnaiva balavānasi /
dhigdhikpracchannarūpeṇa yudhyase 'smadbhayākulaḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) uttejanākhyāmalaṅkṛtimāha---uttejanamiti / kaṭhorā paruṣā / indrajit ityādikam indrajitaṃ saṃbodhya lakṣmaṇasya paruṣavākyamidam / pracchannarūpeṇa meghāntaritavaṣuṣā / atra darśanarūpasvakāryyasiddhaye indrajitpreraṇāya iyaṃ vāk /

********** END OF COMMENTARY **********

bhartsanā tu parīvādo---

yathā sundarāṅke--"duryodhanaḥ dhig dhik sūta ! kiṃ kṛtavānasi / vatsasya me prakṛtidurlalitasya pāpaḥ pāpaṃ vidhāsyati--" ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) parīvādākhyāmalaṅkṛtimāha---bhartsaneti / sundaro veṇīsaṃhārasyaivāṅkaḥ / vatsasya karṇaputrasya vṛṣasenasya pāpaḥ pāṇḍavaḥ pāpaṃ vadham / atra rathamādāya palāyitasya sāratherbhartsanā /

********** END OF COMMENTARY **********

---nītiḥ śāstreṇa vartanam /

yathā śākuntale--"duṣyantaḥ---vinītaveṣapraveśyāni tapovanāni" / iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) nītyakhyāmalaṅkṛtimāha---nītiriti / spaṣṭamidam /

********** END OF COMMENTARY **********

uktasyārthasya yattu syādutkīrtanamanekadhā // VisSd_6.206 //

upālambhaviśeṣeṇa tat syādarthaviśeṣaṇam /

yathā śākuntale rājānaṃ prati "śārṅgaravaḥ--āḥ kathamidaṃ nāma, kimupanyastamiti ? nanu bhavāneva nitarāṃ lokavṛttāntaniṣṇātaḥ /
satīmapi jñātikulaikasaṃśrayāṃ jano 'nyathā bhartṛmatīṃ viśaṅkate /
ataḥ samīpe pariṇeturiṣyate priyāpriyā vā pramadā svabandhubhiḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) arthaviśeṣākhyamalaṅkṛtimāha---utkasyārthasyeti / paroktasyārthasya upālambhavidhayā yat anekadhā utkīrttanamityarthaḥ / utkīrttanamanuvādaḥ / āḥ kathamidamiti / śakuntalāṃ svīkarttuṃ bahuśaḥ śārṅgaraveṇokte rājñoktaṃ kimidamupanyastamiti / upahāsavidhayā śārṅgaraveṇānekadhā tadanuvādaḥ kriyate / kimidamitīti / atra vīpsā bodhyā tadeva anekadhātvāt / satīmapīti / jñātiḥ patṛpakṣaḥ / anyathā bhāsatīṃ / svabandhubhiḥ pitṛpakṣīyaiḥ /

********** END OF COMMENTARY **********

protsāhanaṃ syādutsāhagirā kasyāpi yojanam // VisSd_6.207 //

yathā bālarāmāyaṇe---
kālarātrikarāleyaṃ strīti kiṃ vicikitsasi /
tajjagattritayaṃ trātuṃ tāta ! tāḍaya tāḍakām //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) protsāhanākhyāmalaṅkṛtimāha---protsāhanamiti / yojanaṃ niyojanaṃ pravarttanamityarthaḥ / kālarātrīti / rāmaṃ prati viśvāmitrasya vākyamidam / kālarākṣivat karālā bhīṣaṇā iyaṃ tāḍakā / vicikitsasi tyajasi /

********** END OF COMMENTARY **********

sāhāyyaṃ saṅkaṭe yatsyāt sānukūlyaṃ parasya ca /

yathā veṇyām--kṛpaṃ prati "aśvatthāmā---tvamapi tāvadrājñaḥ pāśarvavarto bhava / kupaḥ---vāñchāmyahamadya pratikartum--" ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) sāhāyyākhyāmalaṅkṛtimāha--sāhāyyamiti spaṣṭam /

********** END OF COMMENTARY **********

abhimānaḥ sa eva syāt---

Locanā:

(lo, ā) sa eva yo bhāṣitaḥ sa evābhimāna eva /

********** END OF COMMENTARY **********

yathā tatraiva---"duryodhanaḥ---mātaḥ kimapyasadṛśaṃ kṛpaṇaṃ vacaste---" ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) abhimānākhyamālaṅkṛtimāha---abhimāna iti / vākyāt yo 'bhimānaḥ pratīyate sa evābhimānākhyālaṅkāra eva / mātariti / pāṇḍavebhyo rājyaṃ dātuṃ gāndhāryā ukte duryodhanasyābhimānamūleyamuktiḥ /

********** END OF COMMENTARY **********

---praśrayādanuvartanam // VisSd_6.208 //

anuvṛttiḥ---

yathā śākuntale--"rājā---(śakuntalāṃ prati) ayi ! tapo vardhate / anusūyādāṇiṃ adidhivisesalāheṇa" ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) anuvṛttyākhyāmalaṅkṛtimāha---praśrayāditi / praśrayo vinayaḥ / anuvarttanaṃ prīṇanam / ayīti / atra rājño 'nasūyāyāḥ parasparaṃ prīṇanam /

********** END OF COMMENTARY **********

---bhūtakāryākhyānamutkīrtanaṃ matam /

yathā bālārāmāyaṇe--- atrāsītphaṇipāśabandhanavidhiḥ śaktyā bhavaddevare gāḍhaṃ vakṣasi tāḍite hanumatā droṇādriratrāhṛtaḥ / ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) utkīrttanākhyāmalaṅkṛtimāha---bhūteti / bhūtakāryaṃ pūrvavṛttam / na ca pūrvasiddhārthakathanātmakaṃ yat niruktirūpaṃ nāṭyalakṣaṇamuktaṃ tadbheda iti vācyam / tatra svakṛtirūpasya pūrvasiddhārthasya nihatāśeṣakauravya ityādinā kathanamatra tu svaparasādhāraṇakṛtapūrvavṛttasya iti tadbhedaḥ / atra āsīditi puṣpakeṇāgamane raṇasthalaṃ sītāṃ darśayato rāmasya vākyamidam / bhavaddevare lakṣmaṇe vakṣasi rāvaṇena śaktyā gāḍhaṃ tāḍite sati droṇādriḥ gandhamāhanādriḥ atra hanumatā āhṛtaḥ / devaratvakathanam anurāgotpādanāya / divyaiḥ lakṣmaṇaśaraiḥ indrajit lokāntaraṃ prāpitaḥ / he mṛgākṣi ! rākṣasapateḥ rāvaṇasya kaṇṭhāṭavī kenāpyatra kṛttā arthāt mayā /

********** END OF COMMENTARY **********

yācñā tu kvāpi yācñā yā svayaṃ dūtamukhena vā // VisSd_6.209 //

yathā----adyāpi dehi vaidehiṃ dayālustvayi rāghavaḥ /
śirobhiḥ kandukakrīḍāṃ kiṃ kārayasi vānarān //

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) yācñārūpāmalaṅkṛtimāha---yācñeti / dūtamukhena vā ityukteḥ dūtamukhena yācanocitavastuyācñā labhyate / tena tat paśyeyamanaṅgamaṅgalagṛhamityādau udāharaṇake āśaṃsanākhyālaṅkāreṇaiva bhedaḥ / adyāpītyādikaṃ rāvaṇe 'ṅgadasya vākyam / śirobhiriti / rāmacchinnatvacchirobhirityarthaḥ / ********** END OF COMMENTARY **********

parihāra iti proktaḥ kṛtānucitamārjanam /

yathā--prāṇaprayāṇaduḥkhārta uktavānasmyanakṣaram /
tatkṣamasva vibho ! kiṃ ca sugrīvaste samarpitaḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, na) parihārarūpāmalaṅkṛtimāha---parihāra itīti / prāṇaprayāṇamiti / rāmaṃ prati mriyamāṇasya vālina uktiriyam /

********** END OF COMMENTARY **********

avadhīritakartavyakathanaṃ tu nivedanam // VisSd_6.210 //

yathā rāghavābhyudaye---"lakṣmaṇaḥ--ārya ! samudrābhyarthanayā gantumudyato 'si tatkimetat" /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) nivedanākhyāmalaṅkṛtimāha---avadhīriteti / avadhīritam abadhāraṇā / tatra kimetādityarthaḥ / avadhīraṇaivātra karttavyā ityarthaḥ /

********** END OF COMMENTARY **********

pravartanaṃ tu kāryasya yatsayātsādhupravartanam /

yathā veṇyām---"rājā---kañcukin ! devasya devakīnandanasya bahumānādvatsasya bhīmasenasya vijayamaṅgalāya pravartantāṃ tatrocitāḥ samārambhāḥ" /

ākhyānaṃ pūrvavṛttoktir---

yathā tatraiva--"deśaḥ so 'yamarātiśoṇitajaleryasmin hradāḥ pūritāḥ--'ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) pravarttanākhyāmalaṅkṛtimāha---pravarttanaṃ tu iti / kāryasya sambandhai yat sādhuno maṅgalasya pravarttanaṃ tat ityarthaḥ / ākhyānarūpāmalaṅkṛtimāha---pūrvavṛttoktiratra krodhamūlakatvena viśeṣaṇīyā / tena bhūtakāryyākhyānarūpāt utkīrttanālaṅkārāt bhedaḥ deśaḥ so 'yamityādi / aśvatthāmnaḥ krodhāt pūrvavṛttoktiḥ /

********** END OF COMMENTARY **********

---yuktirarthāvadhāraṇam // VisSd_6.211 //

yathā tatraiva---
yadi samaramapāsya nāsti mṛtyorbhayamiti yuktamito 'nyataḥ prayātum /
akha maraṇamavaśyameva jantoḥ kimiti mudhā malinaṃ yaśaḥ kurudhvam ? //

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) yuktirūpāmalaṅkṛtimāha---yuktiriti / hetupradarśanena pareṣāṃ kāryārthaniścāyanamityarthaḥ / yadi samaramiti / droṇasya maraṇena palāyamānān vīrān prati aśvatthāmna uktiriyam / atroktahetupradarśanena yuddhakarttavyatāniścāyanam /

********** END OF COMMENTARY **********

praharṣaḥ pramadādhikyaṃ---

yathā śākuntale---"rājā - tātkimidānīmātmānaṃ pūrṇamanorathaṃ nābhinandāmi" /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) praharṣākhyāmalaṅkṛtimāha---praharṣa iti spaṣṭam /

********** END OF COMMENTARY **********

---śikṣā syādupadeśanam /

yathā tatraiva--"sahi, ṇa juttaṃ assamavāsiṇo jaṇassa akidasakkāraṃ adidhivisesaṃ ujjhia sacchandado gamaṇam" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) upadeśānarūpāmalaṅkṛtimāha---śikṣeti / sahīti / sakhi ! na yuktamāśramavāsino janasyākṛtasatkāramatithiviśeṣamuktvā svacchandato gamanam /

********** END OF COMMENTARY **********

eṣāṃ ca lakṣaṇanāṭyālaṅkārāṇāṃ sāmānyata ekarūpatve 'pi bhedena vyapadeśo gaḍḍalikāpravāheṇa /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) eṣāṃ ceti / lakṣaṇāni uktāni ṣaṭatriṃśat, nāṭyālaṅkārā uktāstrayatriṃśat / ekarūpatve 'pīti / lakṣaṇatvālaṅkāratvayorvinigamakābhāvāllakṣaṇānāmapyalaṅkāratvam alaṅkārāṇamapi lakṣaṇatvam ityevam ekarūpatvasambhave 'pītyarthaḥ / bhedeneti / etāni lakṣaṇāni, etā alaṅkṛtaya ityevaṃ bhedena ityarthaḥ / gaḍḍalikāpravāho 'nādisiddho nirmalo vyavahāraḥ /

Locanā:

(lo, i) gaḍḍarikāpravāheṇeti---yathā gaḍḍarikā ekā aparāṃ tāṃ caṃtarānugacchati, tāsāṃ gatānugatamātreṇa bhedaḥ tathā lakṣaṇanāṭyālaṅkārayorapīti bhāvaḥ /

********** END OF COMMENTARY **********

eṣu ca keṣāṃcidguṇālaṅkārabhāvasaṃdhyaṅgaviśeṣāntarbhāve 'pi nāṭake prayatnataḥ karttavyatvāttadviśeṣoktiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) eṣu ceti / keṣāñcit vakṣyamāṇopamāvyatirekālaṅkārādirūpatvena teṣu kāvyāṅgeṣu keṣāñcicca guṇabhāvatatsamvandhivyañjakatvena teṣu kāvyāṅgeṣu antarbhāvasambhave 'pi ityarthaḥ / prayatnataḥ karttavyatvāditi---karttavyatā ca tattaprasaṅgaucityānusāreṇa yathāyogyameva na tu sarvatraiva sarveṣābhityavadheyam /

********** END OF COMMENTARY **********

etāni ca--- pañcasandhi caturvṛtti catuḥ ṣaṣṭyaṅgasaṃyutam / ṣaḍaviṃśallakṣaṇopetamalaṅkāropaśobhitam / mahārasaṃ mahābhogamudāttaracanānvitam /

Locanā:

(lo, ī) mahārasamiti---rasabhāvanirantaram /

********** END OF COMMENTARY **********

mahāpuruṣasatkāraṃ sādhvācāraṃ janapriyam //

suśliṣṭasandhiyogaṃ ca suprayogaṃ sukhāśrayam /
mṛduśabdābhidhānaṃ ca kaviḥ kuryāttu nāṭakam //

iti muninoktatvānnāṭake 'vaśyaṃ kartavyānyeva vīthyaṅgāni vakṣyante /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) sukavinā tu etat sakalaviśiṣṭamapi naṭakaṃ karttyamiti munināṃktatvāt tena sarvabhidaṃ karttavyamityāha---pañcasandhi caturvṛttītyādi kuryāttu nāṭakamityantam / pañcasandhayo mukhasandhyādyāḥ prāguktāḥ pañca / catuḥ ṣaṣṭyaṅgāni ca sandhīnāṃ prāguktāni / ṣaṭtriṃśat lakṣaṇāni ca nāṭyānāṃ prāguktāni / alaṅkārastrayastriṃśat sampratyuktāḥ / "trayastriṃśat prayojyāni vīthyaṅgāni trayodaśa'; ityuktatvāt trayastriṃśadalaṅkāroktyanantaraṃ vīthyaṅgānāṃ vaktavyatve prāpte vīthirūpakanāṭakaviśeṣasya viśipya darśitatvāt darśayiṣyamāṇatadavasare vīthyaṅgāni vakṣyante ityāha---vīthyaṅgānīti /

********** END OF COMMENTARY **********

lāsyāṅgānyāha--

geyapadaṃ sthitapāṭhyamāsīnaṃ puṣpagaṇḍikā // VisSd_6.212 //

pracchedakastrigūḍhaṃ ca saindhavākhyaṃ dvigūḍhakam /
uttamottamakaṃ cānyaduktapratyuktameva ca // VisSd_6.213 //

lāsye daśavidhaṃ hyetadaṅgamuktaṃ manīṣibhiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) daśa lāsyāṅgāni vaktumāha---lāsyāṅgānīti /

********** END OF COMMENTARY **********

tatra--

tantrībhāṇḍaṃ puraskṛtyopaviṣṭasyāsane puraḥ // VisSd_6.214 //

śuddhaṃ gānaṃ geyapadaṃ---

Locanā:

(lo, u) śuṣkam anukaraṇīyam /

********** END OF COMMENTARY **********

yathā---gaurīgṛhe vīṇāṃ vādayantī "malayavatī---
utphullakalakesaraparāgagauradyute ! mama hi gauri ! /
abhivāñchitaṃ prasidhyatu bhagavati ! yuṣmatprasādena //

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) tatra geyapadarūpaṃ lāsyāṅgamāha---tantrībhāṇḍeti / tantrībhāṇḍam tantryāśrayāṃ vīṇāṃ puraskṛtya pradhānīkṛtya śuṣkaṃ gānaṃ nṛtyahīnagānam / utphulleti---mamābhivāñchitamityanvayaḥ /

********** END OF COMMENTARY **********

---sthitapāṭhyaṃ taducyate /
madanottāpitā yatra paṭhati prākṛtaṃ sthitā // VisSd_6.215 //

abhinavaguptapādāstvāhuḥ---"upalakṣaṇaṃ caitat / krodhodbhrāntasyāpi prākṛtapaṭhanaṃ sthitapāṭhyam" iti /

nikhilātodyarahitaṃ śokacintānvitābalā /
aprasādhitagātraṃ yadāsīnāsīnameva tat // VisSd_6.216 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) āsīnamaṅgamāha---nikhilātodyeti / mṛdaṅgādivādyarahitam / śokākulā vastrācchāditagātrī yattiṣṭhati tadāsīnamityarthaḥ /

********** END OF COMMENTARY **********

ātodyamiśritaṃ geyaṃ chandāṃsi vividhāni ca /
strīpuṃsayoviparyāsaceṣṭitaṃ puṣpagaṇḍikā // VisSd_6.217 //

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) puṣpagaṇḍikākhyamaṅgamāha---ātodyeti / chandāṃsi gadyapadyarāgāṇam viparyāsaścaṣṭāvyatyāsaḥ /

Locanā:

(lo, ū) viparyāsaceṣṭitaṃ striyāḥ puruṣasya coṣṭitaṃ, paruṣasya strīceṣṭitam /

********** END OF COMMENTARY **********

anyāsaktaṃ patiṃ matvā premavicchedamanyunā /
vīṇāpuraḥsaraṃ gānaṃ striyāḥ pracchedako mataḥ // VisSd_6.218 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) pracchedākhyamaṅgamāha---anyāsaktamiti / uktamanyunā patimavajñāya vīṇāpurassaraṃ gānamityarthaḥ /

********** END OF COMMENTARY **********

strīveṣadhāriṇāṃ puṃsāṃ nāṭyaṃ ślakṣṇaṃ trigūḍhakam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) trigūḍhākhyamaṅgamāha---strīveśeti / ślakṣṇaṃ manoharam / makaranda iti / tena mālatīpratāraṇāya lavaṅgikāveśasya nandanapratāraṇāya mālatīveśadhāraṇāt /

********** END OF COMMENTARY **********

yathā mālatyām--"makarandaḥ--eṣo 'smi mālatīsaṃvṛttaḥ" /

kaścana bhraṣṭasaṃketaḥ suvyaktakaraṇānvitaḥ // VisSd_6.219 //

prākṛtaṃ vacanaṃ vaktiṃ yatra tatsaindhavaṃ matam /

karaṇaṃ vīṇādikriyā /

caturastrapadaṃ gītaṃ mukhapratimukhānvitam // VisSd_6.220 //

Locanā:

(lo, ṛ) caturastrapadaṃ bharatādi prasiddham /

********** END OF COMMENTARY **********

dvigūḍhaṃ rasabhāvāḍhyam-- ---uttamottamakaṃ punaḥ / kopaprasādajamadhikṣepayuktaṃ rasottaram // VisSd_6.221 //

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) dvigūḍhakamaṅgamāha---caturastrapadamiti / pādacatuṣṭayānvitaṃ gītamityarthaḥ / tacca gītaṃ mukhapratimukhasandhyorgeyamityarthaḥ / uttamottamakamaṅgamāha---uttamottamakaṃ punariti / kopeti / lāsyaṃ kadācitkopajatvāt adhikṣepayuktam / kadācit prasādajatvāt rasottaramityarthaḥ / hāvaheleti / helābhinno 'tra hāvo govṛṣanyāyāt helābāhulyārthaṃ tat /

********** END OF COMMENTARY **********

hāvahelānvitaṃ citraślokabandhamanoharam /
uktipratyuktisaṃyuktaṃ sopālambhamalīkavat // VisSd_6.222 //

vilāsānvitagītārthamuktapratyuktamucyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) uktapratyuktamaṅgamāha---uktipratyuktīti / upālambha upahāsaḥ / sa cālīkārthamupanyasyetyāha---alīkavaditi /

********** END OF COMMENTARY **********

spaṣṭānyudāharaṇāni /

etadeva yadā sarvaiḥ patākāsthānakairyutam // VisSd_6.223 //

aṅkaiśca daśabhirdhorā mahānāṭakamūcire /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) mahānāṭakākhyaṃ nāṭakaprabhedamāha---etadeveti /

nāṭakamevetyarthaḥ /
sarvaiḥ patākāsthānakairiti /
sahasaivārthasampattirguṇavatyupacārataḥ /
patākāsthānakamidaṃ prathamaṃ parikīrttitam //

ityādibhiruktaiścaturbhiḥ patākasthānakairityarthaḥ /

Locanā:

(lo, ṝ) evaṃ naṭakalakṣaṇaṃ gobalīvardanyāyena bhinnaṃ mahānāṭakalakṣaṇam /

********** END OF COMMENTARY **********

etadeva nāṭakam / yathā---bālarāmāyaṇam / atha prakaraṇam ---

bhavetprakaraṇo vṛttaṃ laukikaṃ kavikalpitam // VisSd_6.224 //

śṛṅgāro 'ṅgī nāyakastu vipro 'mātyo 'thavā vaṇik /
sāpāyadharmakāmārthaparo dhīra śāntakaḥ // VisSd_6.225 //

Locanā:

(lo, ḷ) atha uddeśyakameṇa prakaraṇādīnnirūpayati---bhavoditi / laukikaṃ na tu divyaṃ miśraṃ vā /

********** END OF COMMENTARY **********

vipranāyakaṃ yathā mṛcchakaṭikam / amātyanāyakaṃ mālatīmādhavam / vaṇiḍnāyakaṃ puṣpabhūṣitam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) nāṭakaprakaraṇabhāṇādayo ye rūpakoparūpakaprabhedā utkīrttitā "vinā viśeṣaṃ sarveṣāṃ lakṣma nāṭakavanmatam" / ityuktatvāditthaṃ sāṅgopāṅganāṭakalakṣaṇamuktvā prakaraṇākhyaṃ dvitīyarūpakamāha---atha prakaraṇamiti / vṛttaṃ tannāṭyavarṇanīyaprasaṅgaḥ / tacca kavinaiva kalpitatvena purāṇeṣu adṛṣṭatvāllaukikam / sāpāyeti / śṛṅgāritvena kadāciddharmasya nāyikāyā mānāt kadācitkāmasya kāmārthavyavasāyāt arthasya cāpāyavānityarthaḥ / dhīrapraśānta iti / "sāmānyaguṇairbhūyān dvijādiko dharipraśānta"iti / tallakṣaṇaṃ prāguktam / puṣpabhūṣitaṃprakaraṇaviśeṣaḥ /

********** END OF COMMENTARY **********

nāyikā kulajā kvāpi veśyā kvāpi dvayaṃ kvacit /
tena bhedāstrayastasya tatra bhedastṛtīyakaḥ // VisSd_6.226 //

kitavadyūtakārādiviṭaceṭakasaṃkulaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) tena bhedāstrayastasyeti / tasya prakaraṇasya kulajā veśyā tadubhayanāyikābhedāt bhedakṣatrayam / tatrobhayanāyakatve tṛtīyabhedapātrāṇyāha--kitaveti /

********** END OF COMMENTARY **********

kulastrī puṣpabhūṣite / veśyā tu raṅgavṛtte / dve api mṛcchakaṭike / asyanāṭakaprakṛtitvāccheṣaṃ nāṭakavat / atha bhāṇaḥ---

bhāṇaḥ syāddhūrtacarito nānāvasthāntarātmakaḥ // VisSd_6.227 //

ekāṅka eka evātra nipuṇaḥ paṇḍito viṭaḥ /
raṅge prakāśayetsvenānubhūtamitareṇa vā // VisSd_6.228 //

saṃbodhanoktipratyukto kuryādākāśabhāṣitaiḥ /
sūcayedvīraśṛṅgārau śauryasaubhāgyavarṇanaiḥ // VisSd_6.229 //

tatraitivṛttamutpādyaṃ vṛttiḥ prāyeṇa bhārati /
mukhanivahaṇo sandhī lāsyāṅgāni daśāpi ca // VisSd_6.230 //

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) bhāṇākhyaṃ rūpakamāha---atheti / nānāvastheti / nāṭakasyāntarātmā nāyakaḥ sa nānāvastho yatra tādṛśaḥ / paṇḍita eva dhūrtto bodhyaḥ / svana itareṇa vānubhūtārthamityanvayaḥ / sūcayediti / śauryyeṇa vīram, saubhāgyena śṛṅgāram / sūcayedityarthaḥ / utpādyaṃ kavinaiva /

********** END OF COMMENTARY **********

atrākāśabhāṣitarūpaparavacanamapi svayamevānuvadannuttarapratyuttare kuryāt / śṛṅgāravīrarasau ca saubhāgyaśauryavarṇanayā sūcayet / prāyeṇa bhāratī, kvāpi kauśikyapi vṛttirbhavati / lāsyāṅgāni geyapadādīni / udāhaṇaṃ līlāmadhukaraḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) vyācaṣṭe---atreti / līlāmadhukaro bhāṇākhyarūpakaviśeṣaḥ /

********** END OF COMMENTARY **********

atha vyāyogaḥ---

khyātetivṛtto vyāyogaḥ svalpastrījanasaṃyutaḥ /
hīno garbhavimarśābhyāṃ narairbahubhirāśritaḥ // VisSd_6.231 //

Locanā:

(lo, e) prakaraṇād bhedo garbhāvimarśābhāvena /

********** END OF COMMENTARY **********

ekāṅkaśca bhavedastrīnimittasamarodayaḥ /
kaiśikīvṛttirahitaḥ prakhyātastatra nāyakaḥ // VisSd_6.232 //

rājaṣiratha divyo vā bhaveddhīroddhataśca saḥ /
hāsyaśṛṅgāraśāntebhya itare 'trāṅgino rasāḥ // VisSd_6.233 //

yathā saugandhaikāharaṇam / atha samavakāraḥ---

vṛttaṃ samavakāre tu khyātaṃ devāsurāśrayam /
sandhayo nirvimarśāstu trayo 'ṅkāstatra cādime // VisSd_6.234 //

sandhī dvāvantyayostadvadeka eko bhavetpunaḥ /
nāyakā dvādaśodāttāḥ prakhyātā devamānavāḥ // VisSd_6.235 //

phalaṃ pṛthakpṛthakteṣāṃ vīramukhyo 'khilo rasaḥ /
vṛttayo mandakauśikyo nātra bindupraveśakau // VisSd_6.236 //

vīthyaṅgāni ca tatra syuryayālābhaṃ trayodaśa /
gāyatryuṣṇiṅmukhānyatra cchandāṃsi vividhāni ca // VisSd_6.237 //

Locanā:

(lo, ai) gāyatryādīnāṃ chandasāṃ lakṣaṇānyākāreṣu boddhavyāni /

********** END OF COMMENTARY **********

triśṛṅgārastrikapaṭaḥ kāryaścāyaṃ trividravaḥ /
vastu dvādaśanālībhirniṣpādyaṃ prathamāṅkagam // VisSd_6.238 //

dvitīye 'ṅke catasṛbhirdvābhyāmaṅketṛtīyake /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) vyāyogākhyaṃ rūpakamāha---atheti / saugandhikāharaṇaṃ vyāyogākhyarūpakaviśeṣaḥ / samavakārākhyaṃ rūpakamāha---atheti / ādime 'ṅke antyayoraṅkayorekaḥ sandhirityarthaḥ / mandakauśikyaḥ kauśikyā evāmtaraviśeṣāḥ / triśṛṅgārādikaṃ svayameva vyākhyāsyati---vastu iti / prathamāṅkagaṃ prathamāṅkabodhanīyaṃ vastu / ghaṭikādvayātmakanāḍīdvādaśakairaṣṭacatvāriṃśaddaṇḍairniṣpādyaṃ kāryyamityarthaḥ /

********** END OF COMMENTARY **********

nālikā ghaṭikādvayamucyate / bindupraveśakau ca nāṭakoktāvapi neha vidhātavyau /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) vyācaṣṭe---nāḍikā ceti ghaṭikā daṇḍadvayam /

********** END OF COMMENTARY **********

tatra---

dharmārthakāmaistrividhaḥ śṛṅgāraḥ, kapaṭaḥ punaḥ // VisSd_6.239 //

svābhāvikaḥ kṛtrimaśca daivajo vidravaḥ punaḥ /
acetanaiścetanaiśca cetanācetanaiḥkṛtaḥ // VisSd_6.240 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) tatra śṛṅgārādikaṃ kārikayā āha---dharmārtheti / trikapaṭatvaṃ vyākhyātuṃ kapaṭatraividhyamāha---kapaṭaḥ punariti / trividravatvaṃ vyākhyātumāha---vidravaḥ punaḥ iti / kautukena pratāraṇādiviśeṣo vidravaḥ / sa cācetanaiḥ kāṣṭhaputtalikādibhiścetanaiḥ prahasanakaraiścetanācetanaiścetanatve 'pi prakṛṣṭacetanārahitaiḥ paśvādibhiḥ tadvakṣyati / gajādibhiriti tatra dharmaśṛṅgārādikamicchayā vyutkameṇa darśayati /

********** END OF COMMENTARY **********

tatra śāstrāvirodhena kṛto dharmaśṛṅgāraḥ / arthalābhārthakalpitor'thaśṛṅgāraḥ / prahasanaśṛṅgāraḥ kāmaśṛṅgāraḥ / tatra kāmaśṛṅgāraḥ prathamāṅkaḥ eva / anyayostu na niyama ityāhuḥ / cetanācetanā gajādayaḥ / samavakīryante bahavor'thā asminnati samavakāraḥ / yathā---samudramathanam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) tatra nāyikānāyakayoḥ arthalābhārthaḥ śṛṅgāro veśyānāṃ; dharmāvirodhī śṛṅgāraḥ svadāreṣu puṃsaḥ / samavakārapadavyutpattimāha---samavakīryyanta iti /

Locanā:

(lo, o) prahasano hāsyayuktaḥ prathamoddiṣṭo 'pi dharmaśṛṅgāraḥ paścād vidheyatvena paścād vyākhyātaḥ / aniyamāditi kvaciddivyaḥ kvacinnaro vā nāyakaḥ arthaprakṛtayaḥ ārambhayatnādyāḥ /

********** END OF COMMENTARY **********

atha ḍimaḥ---

māyendrajālasaṃgrāmakrodhodbhrāntādiceṣṭitaiḥ /
uparāgaiśca bhūyiṣṭho ḍimaḥ khyātetivṛttakaḥ // VisSd_6.241 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) ḍimasaṃjñakaṃ rūpakamāha--atheti / māyeti / māyātmakatvāt adṛśyatā / indrajālamalīkanānāvastupradarśanam / saṅgrāmakrodhodbhrāntādiceṣṭitamitastato vikṣepaḥ / uparāgaḥ upadravaḥ /

********** END OF COMMENTARY **********

aṅgī raudrarasastatra sarve 'ṅgāni rasāḥ punaḥ /
catvāro 'ṅkā matā neha viṣkambhakapraveśakau // VisSd_6.242 //

nāyakā devagandharvayakṣarakṣomahoragāḥ /
bhūtapretapiśācādyāḥ ṣoḍaśātyantamuddhatāḥ // VisSd_6.243 //

vṛttayaḥ kauśikīhīnā nirvimarśāśca sandhayaḥ /
dīptāḥ syuḥ ṣaḍrasāḥ śāntahāsyaśṛṅgāravajiṃtāḥ // VisSd_6.244 //

atrodāharaṇaṃ ca "tripuradāhaḥ" iti maharṣiḥ / athehāmṛgaḥ--

īhāmṛgo miśravṛttaścaturaṅkaḥ prakīrtitaḥ /
mukhapratimukhe sandhī tatra nirvahaṇaṃ tathā // VisSd_6.245 //

naradivyāvaniyamau nāyakapratināyakau /
khyātau dhīroddhatāvanyo gūḍhabhāvādayuktakṛt // VisSd_6.246 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) īhāmṛgākhyaṃ rūpakamāha---atheheti / miśravṛttaḥ khyātākhyātavṛttāntaḥ nirvahaṇopasaṃhṛtirūpasiddhirapi tatretyarthaḥ / naradivyāviti / narau vā divyau vā naradivyau vā nāyakapratināyakāvityarthaḥ / tayorādyo dhīraḥ / antya uddhataḥ / sa ca mūḍhabhāvāt ayuktakārī /

********** END OF COMMENTARY **********

divyastriyamanicchantīkapahārādinecchataḥ /
śṛṅgārābhāsamapyasya kiñcitkiñcitpradarśayet // VisSd_6.247 //

patākānāyakā divyā martyā vāpi daśoddhatāḥ /
yuddhamānīya saṃrambhaṃ paraṃ vyājānnivartate // VisSd_6.248 //

mahādhmāno vadhaprāptā api vadhyāḥ syuratra no /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) divyastriyamanicchantīmicchataḥ śṛṅgārābhāsamapītyanvayaḥ / patākānāyakavyāpiprāsaṅgikavṛttapravarttakā nāyikā "vyāpi prāsaṅgikaṃ vṛttaṃ patāketyabhidhīyate"ityuktatvāt / te tu divyamarttyā dvādaśa ityarthaṃ / tathā ca nāyakapratināyakau dvau, patākānāyakā daśa iti dvādhaśā / yuddhamiti yuddharūpaṃ saṃrambhaṃ vikramaṃ parabalamānīya prāpayya vyājāt nivarttayet ityarthaḥ / tatra hetumāha---māhatmāna iti / teṣāṃ vadhānarhatvādityarthaḥ / itthaṃ nāyakapratināyakayordivyamarttyāditvāt niyama uktaḥ /

********** END OF COMMENTARY **********

ekāṅko deva evātra netetyāhuḥ pare punaḥ // VisSd_6.249 //

divyastrīhetukaṃ yuddhaṃ nāyakāḥ ṣaḍitītare /

miśraṃ khyātākhyātam / anyaḥ pratināyakaḥ / patākānāyakāstu nāyakapratināyakayormilitā daśa / nāyako mṛgavadalabhyāṃ nāyikāmatra īhate vāñchatītīhāmṛgaḥ / yathā---kusumaśekharavijayādiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) anye tu divyaikānāyakaniyamamāhuḥ / anye tu ṣaḍnāyakamāhurityāha--ekāṅko divya ityādi ca / patākānāyaka ityādikaṃ vyācaṣṭai---patākāsthā iti nāyakapratināyakayoḥ sambandhinaḥ patākāsthā nāyakā militāḥ saṅgatā daśa ityarthaḥ īhāmṛgavyutpattimāha---nāyako mṛgavaditi /

********** END OF COMMENTARY **********

athāṅkaḥ---

utsṛṣṭikāṅka ekāṅko netāraḥ prākṛtā narāḥ // VisSd_6.250 //

raso 'tra karuṇaḥ sthāyī bahustrīparidevitam /
prakhyātamitivṛttaṃ ca kavirbuddhyā prapañcayet // VisSd_6.251 //

bhāṇāvatsandhaivṛttayaṅgānyasmiñjayaparājayau /
yuddhaṃ ca vācā karttavyaṃ nirvadavacanaṃ bahu // VisSd_6.252 //

isaṃ ca kecit nāṭakādyantaḥ pātyaṅkaparicchedārthamutsṛṣṭikāṅkanāmānam āhuḥ / anye tu---utkrāntā vilomarūpā sṛṣṭiryatretyutsṛṣṭikāṅkaḥ / yathā--śamiṣṭhāyayātiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) utsṛṣṭikāṅkākhyaṃ rūpakamāha---atheti / bahustrīṇāṃ paridevitaṃ śokaḥ sthāyibhāvaḥ ityarthaḥ / utsṛṣṭikāṅkapadārthaṃ vyācaṣṭe--imaṃ ceti / nāṭakādyantaḥ--pātīti nāṭakāntare dvitryādyaṅkāḥ / asya ca ekāṅkatvena aṅkāntarotsaṅkāt amum utsṛṣṭikāṅkanāmānaṃ kecidāhurityarthaḥ / anye tu vakṣyamāṇavīthyāmapi ekāṅkasattvāt tasyā api utsṛṣṭikāṅkatvāpatteḥ / tatpadārthamanyathāhustadāha---anye tviti / vilometi prākṛtanāyakatvena vilomatā /

********** END OF COMMENTARY **********

atha vīthī---

vīthyāmeko bhavedaṅkaḥ kaścideko 'tra kalpyate /
ākāśabhāṣitairuktaiścitrāṃ pratyuktimāśritaḥ // VisSd_6.253 //

sūcayedbhari śṛṅgāraṃ kiñcidanyānnasān prati /
mukhanirvahaṇo sandhaī arthaprakṛtayo 'khilāḥ // VisSd_6.254 //

************* COMMENTARY *************

Vijñapriyā:

(vi, da) vīthyākhyaṃ rūpakamāha--atheti / kaścideka ityatra nāyaka iti śeṣaḥ / arthaprakṛtaya iti bījaṃ binduḥ patākā ca prakarī kāryyameva iti yāḥ pañca prakṛtayaḥ prāguktāstā ākhilā api atretyarthaḥ /

********** END OF COMMENTARY **********

kaściduttamo madhyamo 'dhamo vā śṛṅgārabahulatvāccāsyāḥ kauśikīvṛttibahulatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) vyācaṣṭe---kaściditi / uttamādyanyataro nāyaka ityarthaḥ / kauśikyā vṛtteratra anuktatve 'pi bhūriśṛṅgāravattvāt tallābha ityāha--śṛṅgārabahulatvāditi /

********** END OF COMMENTARY **********

asyāstrayodaśāṅgāni nirdiśanti manīṣiṇaḥ /
uddhātya (ta) kāvalagite prapañcastrigataṃ chalam // VisSd_6.255 //

vākkelyadhibale gaṇḍamavasyanditanālike /
asatpralāpavyāhāramṛda(mārda) vāni ca tāni tu // VisSd_6.256 //

tatroddhātya(ta) kāvalagite prastāvanāprastāve sodāharaṇaṃ lakṣite /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) prastāvanāprastāve iti /
"pādani tvagatārthani tadarthagataye narāḥ /
yojayanti padairanyaiḥ sa udghātyaka ucyate //

"ityuddhātakalakṣaṇasya "yatraikatra samāveśāt kāryyamanyat prasādhyate /
prayoge sati tadjñeyaṃ nāmnāvalagitaṃ budhaiḥ" //

iti avalagitalakṣaṇasya ca prastāvanāprastāve uktatvāt /

********** END OF COMMENTARY **********

mitho vākyamasadbhūtaṃ prapañco hāsyakṛnmataḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) prapañcākhyamaṅgamāha---mitha iti--asadbhūtam alīkārtham ata eva hāsyakṛt /

Locanā:

(lo, au) mithaḥ asadbhatūṃ vākyamiti sambandhaḥ /

********** END OF COMMENTARY **********

yathā vikramorvaśyām--valībhīsthavidūṣakaceṭyoranyonyavacanam /

trigataṃ syādanekārthayojanaṃ śrutisāmyataḥ // VisSd_6.257 //

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) trigatākhyamaṅgamāha---trigatamiti / śrutisāmyataḥ śrūyamāṇaśabdadvayasāmyāt tayorvastuta ekārthatve 'pi anekārthayorekabhinnārthayoryojanaṃ pratyāyanamityarthaḥ

********** END OF COMMENTARY **********

yathā tatraiva---rājā---
sarvakṣitibhṛtāṃ nātha !, dṛṣṭā sarvāṅgasundarī /
rāmā ramye vanānte 'smin mayā virahitā tvayā //

(nepathye tatraiva pratiśabdaḥ) rājā kathaṃ dṛṣṭetyāha / atra praśnavākyamevottaratvena yojitam / naṭāditritayaviṣayamevedamiti kaścit /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) sarvakṣitīti---idaṃ himālayasya sambodhanam / mayā virahitā sarvāṅgasundarī rāmā urvaśī ramye 'smin vanānte tvayā dṛṣṭā iti praśnaḥ / kathaṃ dṛṣṭā ityāhatvayā virahitā mayā dṛṣṭeti pratiśabdārthasya yojanāddarśanottaraṇaśabdayorekārthatve 'pi darśitarītyā praśrottarabhāvena yojanādanekārthatā, tad vyācaṣṭe---atra praśreti / naṭanaṭīsūtradhāratrayaprayojyatvenāsya trigatatvaṃ kecit vyācakṣate, tadāha---naṭādīti /

Locanā:

(lo, a) kṣitibhṛtāṃ parvatānāṃ rājñāñca / mayā virahitā tvayā dṛṣṭā; pakṣe tvayā virahitā mayā dṛṣṭā / atra rājñāṃ prathamārthābhiprāyeṇa praśrarūpārthaṃ vākyamidamuktvā parvate pratidhvanimākarṇya dvitīyārthaḥ parvatasyottaratvenāvagato virahonmādāta /

********** END OF COMMENTARY **********

priyābhairapriyairvākyairvilobhyacchalanācchalam /

yathā veṇyām--bhīmārjunau---
kartā dyūtacchalānāṃ, jatumayaśaraṇoddīpanaḥ so 'bhimānī rājā duḥśāsanādergururanujaśatasyāṅgarājasya mitram /
kṛṣṇākeśottarīyavyapanayanapaṭuḥ pāṇḍavā yasya dāsāḥ kvā'ste duryodhano 'sau kathayata, na ruṣā, draṣṭumabhyāgatau svaḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) chalākhyamaṅgamāha---priyābhairiti / vilobhya pratārya chalanādupahasanāt / kartteti---palāyituṃ duryodhanamanviṣyato bhīmārjunayorvākyamidam / dyūtacchalādikarttṛtvaviśiṣṭo yastaṃ draṣṭumāgatau svaḥ na tu ruṣā ityanvayaḥ / śaraṇaṃ gṛham / duḥ śāsanāderanujaśatasya gururityanvayaḥ / aṅgarājasya karṇasya / atra draṣṭumeva na ruṣeti priyābhena vākyena pratārya upahasanam /

Locanā:

(lo, ā) śaraṇaṃ gṛham /

********** END OF COMMENTARY **********

********** END OF COMMENTARY **********

anye tvāhuśchalaṃ kiñcitkāryamuddiśya kasyacit // VisSd_6.258 //

udīryate yadvacanaṃ vañcanāhāsyaroṣakṛt /
vākkelirhāsyasambandho dvitripratyuktito bhavet // VisSd_6.259 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) anye iti / kasyacit kiñcit kāryamuddiśya ityanvayaḥ / vākkelirūpam aṅgamāha---vākkelīti /

********** END OF COMMENTARY **********

dvitrītyupalakṣaṇam /

yathā---
bhikṣo ! māṃsaniṣevaṇaṃ prakuruṣe, kiṃ tena madyaṃ vinā madyaṃ cāpi tava priyaṃ priyamaho vārāṅganābhiḥ saha /
veśyāpyartharuciḥ kutastava dhanaṃ dyūtena cauryeṇa vā cauryadyūtaparigraho 'pi bhavato, naṣṭasya kānyā gatiḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) bhikṣo iti / parihāsāya māṃsaṃ bhakṣantaṃ bhikṣuṃ prati bhikṣo ityādirgṛhiṇaḥ praśraḥ / kiṃ tena iti bhikṣoḥ pratyuttaram / madyaṃ cāpi ityādikaṃ gṛhiṇaḥ / priyamaho veśyāṅganābhirityādikaṃ bhikṣoḥ / atrādhikasyāpyakāryasya sattve alpakāryapraśrāt aho ityuktam / veśyāpītyādi dhanamityantaṃ gṛhiṇaḥ / dyūtenetyādikaṃ bhikṣoḥ / cauryyetyādikaṃ gṛhiṇaḥ / naṣṭasyetyādikaṃ bhikṣoḥ pratyuktiḥ /

********** END OF COMMENTARY **********

kecit--"prakrāntavākyasya sākāṅkṣasyaiva nivṛttirvākkeliḥ" ityāhuḥ / anye "anekasya praśnasyaikamuttaram" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) keciditi---ākāṅkṣotthāpakaprakrāntavākyasya tadanivṛttau tannivartakavākyādyuktiḥ /

********** END OF COMMENTARY **********

anyonyavākyādhikyoktiḥ spardhayādhibalaṃ matam /

yathā mama prabhāvatyām--vajranābhaḥ---
asya vakṣaḥ kṣaṇonaiva nirmathya gadayānayā /
līlayonmūlayāmyeṣa bhuvanadvayamadya vaḥ //

pradyumnaḥ---are re asurāpasada ! alamamunā bahupralāpena /

mama khalu---
adya pracaṇḍabhujadaṇḍasamarpitorukodaṇḍanirgalitakāṇḍasamūhapātaiḥ /
āstāṃ samastaditijakṣatajokṣiteyaṃ kṣoṇiḥ kṣaṇena piśitāśanalobhanīyā //

************* COMMENTARY *************

Vijñapriyā:

(vi, la) adhibalākhyamaṅgamāha---anyonyeti / asya vajña ityādikaṃ prāga vyākhyātam / adya pracaṇḍeti / adya mama pracaṇḍe bhujadaṇḍe samarpito ya uruḥ kodaṇḍastato nirgalitānāṃ kāṇḍānāṃ bāṇaānāṃ samūhasya (sahastrasya vā pāṭhabhedāt ) pātairiyaṃ kṣauṇī kṣaṇena samastadaityakṣatajaiḥ ukṣitā satī piśitāśanānāṃ lobhanīya āstāmityanvayaḥ /

********** END OF COMMENTARY **********

gaṇḍaṃ prastutasaṃbandhi bhinnārthaṃ satvaraṃ vacaḥ // VisSd_6.260 //

yathā veṇyām--rājā--- adhyāsituṃ tava cirājjaghanasthalasya paryāptameva karabhoru ! mamorugmam //

anantaram (praviśya) kañcukī--deva ! bhagnaṃ bhagnam-ityādi / atra rathaketanabhaṅgārthaṃ vacanamūrubhaṅgārthe sambandhe sambaddham /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) gaṇḍākhyamaṅgamāha---gaṇḍamiti / satvareṇoktatvāt satvaraṃ bhinnārthaṃ vaco yat prastutasya prakrāntasya varṇanaṃ tat sambandhitayā pratīyate ityarthaḥ / rājā duryodhanaḥ / karabhoru iti bhānumatyāḥ sambodhanam / jaghanasthalasyādhyāsitum adhyāsanāya ityarthaḥ / bhāve tumyogāt ṣaṣṭī / paryāptaṃ yogyam / atra prakrāntasya ūrorbhaṅgapratītirityāha---atreti /

********** END OF COMMENTARY **********

vyākhyānaṃ svarasoktasyānyathāvasyanditaṃ bhavet /

yathā chilitarāme--sītā-jāda ! kāllaṃ kkhu aojjhāeṇa gantavvam, tarhi so rāā viṇaeṇa paṇayidavvo / lavaḥ--atha kimāvābhyāṃ rājopajīvibhyāṃ bhavitavyam / sītā--jāda ! so kkhu tumhāṇaṃ pidā / lavaḥ--kimāvayo raghupatiḥ pitā / sītā--(sāśaṅkam) mā aṇṇadhā saṅkaddham, ṇa kkhu tumhāṇaṃ saalāe jjeva puhavīetti /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) avasyanditākhyamaṅgamāha---vyākhyānamiti / svarasoktasya vaktṛbhāvena utkasya śroturasvarasāt yadanyathā vyākhyānaṃ tadavasyanditamityarthaḥ / jādetyādi lavakuśau prati sītāyā uktiḥ / jāta ! kalyaṃ khalu yuvābhyāmayodhyāyāṃ gantavyam / tatra sa rājā vinayena praṇamitavyaḥ (iti saṃskṛtam) / jādeti / jātaḥ sa khalu yuvayoḥ pitā (iti saṃskṛtam) / sātaṅkamiti / vālmīkineṣedhāt ātaṅkaḥ / mā aṇṇadhā iti, mā anyathā śaṅkethām / na khalu yuvayoḥ kiṃ tu sakalāyā eva pṛthivyā iti (iti saṃskṛtam) pṛthivyā ityatra pṛthivīsthalokasya ityarthaḥ / atrapiteti janakaparatayā sītayā svarasoktasya labdhāvasyandanāt tayā eva pālakatayā vyākhyānaṃ kṛtam / ********** END OF COMMENTARY **********

prahelikaiva hāsyena yuktā bhavati nālikā // VisSd_6.261 //

saṃvaraṇakāryuttaraṃ prahelikā / yathā ratnāvalyām---susaṅgatā---sahi jassa kide tumaṃ āadā so ida jjeva ciṭṭhadi / sāgarikā--kassa kide ahaṃ āadā susaṅgatā--ṇaṃ kkhu cittaphalaassa / atra tvaṃ rājñaḥ kṛte āgatetyarthaḥ saṃvṛtaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) nālikākhyamaṅgamāha---praholiketi / saṃvaraṇakārīti vyākhyānarūpāṅge 'pi saṃvaraṇarūpasya sattve 'pyatra hāsyayuktatvaṃ viśeṣaḥ / sahi jasseti---sakhi yasya kṛte tvamāgatā so 'traiva tiṣṭhatīti saṃskṛtam / kasseti / kasya kṛte ahamāgatā (iti saṃskṛtam) ṇaṃ citteti / nanu citraphalakasya (iti saṃskṛtam)

********** END OF COMMENTARY **********

asatpralāpo yadvākyamasaṃbaddhaṃ tathottaram /
agṛhṇato 'pi mūrkhasya puro yacca hitaṃ vacaḥ // VisSd_6.262 //

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) trividhamasatpralāpākhyamaṅgamāha---asaditi / asambaddhamalīkāroyamāṇārthakaṃ vākyamuttarañca tādṛśamityarthaḥ / tṛtīyamasatpralāpākhyamaṅgamāha---agṛhṇato 'pīti / hitaṃ vaco 'gṛhṇato 'pi mūrkhasyetyanvayaḥ /

********** END OF COMMENTARY **********

tatrādyaṃ yathā mama prabhāvatyām--pradyumnaḥ--

(sahakāravallīmavalokya sānandam) aho kathamihaiva---
alikulamañjulakeśī parimalabahalā rasāvahā tanvī /
kisalayapeśalapāṇiḥ kokilakalabhāṣiṇī priyatam me //

evamasaṃbaddhottare 'pi / tṛtīyaṃ yathā--veṇyāṃ duryodhanaṃ prati gāndhārīvākyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) alikuleti---cūtalatikāyāṃ prabhāvatībhramādiyamuktiḥ / iheyaṃ cūtalatiketi / kaiva prabhāvatī kīdṛśī ? alikulam eva mañjulāḥ keśaā yasyāstādṛśī, kisalayameva peśalapāṇiryasyāstādṛśī / kokilapadamatra tadbhāṣāparam / tathā ca tadbhāṣārūpavibhāṣāvatītyarthaḥ / na tu kokilavadbhāṣaṇaśīlā ityarthaḥ / tadābhedabhāṣaṇāt abhedāropānupapatteḥ /

atra ca āhāryāropābhāvāt na rūpakaṃ kintu vāstavabhramāt bhrāntimadalaṅkāra eva /
evamasambaddhottareṣvapīti /
tatra yathā mama-- dvijaḥ śākhāyuktastvayi kṛtakathaḥ kokila iti tvayākhyeyaṃ mande mayi virahipāte kiyadagham /
iti praśre vāyormukulapulakā cūtalatikā dhruvaṃ dhṛtvā mauliṃ na khalu kiyadityuttarayati //

atra hi vātadhūtamaulikāyāṃ cūtalatikāyāṃ mandavayoḥ kati māpapraśre maulipūnanena pāpabhāvottarāropaḥ / vāyoḥ praśraprakāraḥ pūrvārddhārthaḥ / pūrvaprāptapāpavyavasthake jane eka praśraucityādityāha---dvija iti / śākhāyuktaviṭapasthito dvijaḥ pakṣī / kokila eva drupadāmantrasya ṛṣiḥ kokilanāma vedaśākhāyukto dvijaḥ sa tvayi kṛtakatha ityatastvayā mande vedarahite idamapyākhyeyam / virahivadhe kiyat pāpamiti praśraḥ / mandavāyoḥ kāmoddīpakatvena virahihantṛtvāt ayaṃ praśraḥ / vyavasthākathane harṣotpulakaḥ / tṛtīyaṃ yathā veṇyāṃ duryodhanaṃ prati gāndhāryā hitavākyam / athavā pradīyatāṃ dāśarathaye maithilīti rāvaṇaṃ prati vibhīṣaṇasya vākyamidamapi bodhyam /

********** END OF COMMENTARY **********

vyāhāro yatparasyārthe hāsyakṣobhakaraṃ vacaḥ /

yathā mālavikāgnimitra---(lāsyaprayogāvasāne mālavikā nirgantumicchati) viḍhūṣakaḥ--mā dāva uvadesamuddhā gamissasi / (ityupakrameṇa) gaṇadāsaḥ--(vidūṣakaṃ prati---) ārya ! ucyatāṃ yastvayā kramabhedo lakṣitaḥ / vidūṣakaḥ--paḍhamaṃ bambhaṇapūā bhodi, sā imāe laṅghidā / (mālavikāsmaryate) ityādinā nāyakasya viśuddhanāyikādarśanaprayuktena hāsalobhakāriṇa vacasā vyāhāraḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) vyāhārarūpakamaṅgamāha---vyāhāra iti / lāsyāvasāne nṛtyasamāptau / mā dāva iti / mā tāvadupadeśamugdhā gamiṣyasīti (saṃskṛtam) / upadeśaḥ śāstrepadeśaḥ / tadvisaṃmugdhā tarkaruddhakāriṇī bhūtvā iti śeṣaḥ / paṭhamamiti / prathamaṃ brāhmaṇapūjā bhavati sā anayā laṅghitā / (iti saṃ-) / atra parasya lājño lābhārthaṃ hāsyakaraṃ vidūṣakasya vākyamāha--

********** END OF COMMENTARY **********

doṣā guṇā guṇā doṣā yatra syurmṛdar(mādaṃ)vaṃ hi tat // VisSd_6.263 //

krameṇa yathā---
priya ! jīvitatākrauryaṃ niḥsnehatvaṃ kṛtaghnatā /
bhūyastvaddarśanādeva mamaite guṇatāṃ gatāḥ //

tasyāstadrūpasaundaryaṃ bhūṣitaṃ yauvanaśriyā /
sukhaikāyatanaṃ jātaṃ duḥkhāyaiva mamādhunā //

etāni cāṅgani nāṭakādiṣu sambhavantyapi vīthyāmavaśyaṃ vidheyāni spaṣṭatayā nāṭakādiṣu viniviṣṭānyapīhodāhṛtāni / vīthīva nānārasānāṃ cātra mālārūpatayā sthitatvādvīthīyam / yathā---mālavikā / atha prahasanam---

bhāṇāvatsandhisacdhyaṅgalāsyāṅgāṅkairvinirmitam /
bhavetprahasanaṃ vṛttaṃ nindyānāṃ kavikalpitam // VisSd_6.264 //

atra nārabhaṭī, nāpi viṣkambhakapraveśakau /
aṅgī hāsyarasastatra vīthyaṅgānāṃ sthitirna vā // VisSd_6.265 //

tatra---

tapasvibhagadvipraprabhṛtiṣvatra nāyakaḥ / eko yatra bhaveddhṛṣṭo hāsyaṃ tacchuddhamucyate /

yathā kandarpakeliḥ /

āśritya kañcana janaṃ saṃkīrṇamiti tadviduḥ // VisSd_6.266 //

yathā---dhūrtacaritam /

vṛttaṃ bahūnāṃ dhṛṣṭānāṃ saṅkīrṇaṃ kecidūcire /
tatpunarbhavati dvyaṅkamathavaikāṅkanirmitam // VisSd_6.267 //

yathā--laṭakamelakādiḥ /

munistvāha---
veśyāceṭanapuṃsakaviṭadhūrtā vandhakī ca yatra syuḥ /
avikṛtaveṣaparicchaceṣṭitakaraṇaṃ tu saṅkīrṇam //

iti /

vikṛtaṃ tu viduryatra ṣaṇḍhakañcukitāpasāḥ /
bhujaṅgacāraṇabhaṭaprabhṛterveṣavāgyutāḥ // VisSd_6.268 //

idaṃ tu saṅkīrṇenaiva gatārthamiti muninā pṛthaṅnoktam / athoparūpakāṇi /

tatra nāṭikā kḷptavṛttā syāt strīprāyā caturaṅkikā /
prakhyāto dhīralalitastatra syānnāyako nṛpaḥ // VisSd_6.269 //

syādantaḥ purasambaddhā saṅgītavyāpṛtāthavā /
navānurāgā kanyātra nāyikā nṛpavaṃśajā // VisSd_6.270 //

sampravarteta netāsyāṃ devyāstrāsena śaṅkitaḥ /
devo bhavetpunarjyeṣṭhā pragalbhā nṛpavaṃśajā // VisSd_6.271 //

pade pade mānavatī tadvaśaḥ saṅgamo dvayoḥ /
vṛttiḥ syātkauśikī svalpavimarśāḥ sandhayaḥ punaḥ // VisSd_6.272 //

dvayornāyikānāyakayoḥ / yathā--ratnāvalī---viddhaśālabhañjikādiḥ / atha troṭakam-

saptāṣṭanavapañcāṅkaṃ divyamānuṣasaṃśrayam /
troṭakaṃ nāma tatprāhuḥ pratyaṅkaṃ savidūṣakam // VisSd_6.273 //

pratyaṅkasavidūṣakatvādatra śṛṅgāro 'ṅgī / saptāṅkaṃ yathā--stambhitarambham / pañcāṅkaṃ yathā--vikramorvaśī / atha goṣṭhī---

prākṛtairnavabhaiḥ puṃbhirdaśabhirvāpyalaṃkṛtā /
nodāttavacanā goṣṭhī kauśikīvṛttiśālinī // VisSd_6.274 //

hīnā garbhavimarśābhyāṃ pañcaṣaḍyoṣidanvitā /
kāmaśṛṅgārasaṃyuktā syādekāṅkavinirmitā // VisSd_6.275 //

yathā---raivatamadanikā / atha saṭṭakam--

saṭṭakaṃ prākṛtāśeṣapāṭhyaṃ syādapraveśakam /
na ca viṣkambhako 'pyatra pracuraścādbhuto rasaḥ // VisSd_6.276 //

aṅkā javanikākhyāḥ syuḥ syādanyannāṭikāsamam /

yathā---karpūramañjarī / atha nāṭyarāsakam---

nāṭyarāsakamekāṅkaṃ bahutālalayasthiti // VisSd_6.277 //

udāttanāyakaṃ tadvatpīṭhamardepanāyakam /
hāsyo 'ṅgyatra saśṛṅgāro nārī vāsakasajjikā // VisSd_6.278 //

mukhanirvahaṇe sandhaī lāsyāṅgāni daśāpi ca /
kecitpratimukhaṃ sandhaimiha necchanti kevalam // VisSd_6.279 //

Locanā:

(lo, i) tālaḥ cañcupuṭādiḥ / pīṭhamardde 'traivoktaprakāraḥ / gītaṃ bharatadi prasiddham /

********** END OF COMMENTARY **********

tatra sandhaidvayavatī yathā--narmavatī / sandhaicatuṣṭayavatī yathā--vilāsavatī / atha prasthānakam--

prasthāne nāmako dāso hīnaḥ syādupanāyakaḥ /
dāsī ca nāyikā vṛttiḥ kauśikī bhāratī tathā // VisSd_6.280 //

surāpānasamāyogāduddiṣṭārthasya saṃhṛtiḥ /
aṅkau dvau layatālādirvilāso bahulastathā // VisSd_6.281 //

yathā---śṛṅgāratilakam / athollāpyam---

udāttanāyakaṃ divyavṛttamekāṅkabhūṣitam /
śilpakāṅgairyutaṃ hāsyaśṛṅgārakaruṇai rasaiḥ // VisSd_6.282 //

ullāpyaṃ bahusaṃgrāmamastragītamanoharam /
catastro nāyikāstatra trayo 'ṅkā iti kecana // VisSd_6.283 //

śilpakāṅgāni vakṣyamāṇāni / yathā--devīmahādevam / atha kāvyam---

kāvyamārabhaṭīhīnamekāṅgaṃhāsyasaṃkulam /
khaṇḍamātrādvipadikābhagnatālairalaṃkṛtam // VisSd_6.284 //

Locanā:

(lo, ī) khaṇḍamātrādaya ākareṣu boddhavyāḥ / ādau mukhapratimukhe / antimo nirvahaṇam /

********** END OF COMMENTARY **********

varṇamātrāchaḍḍaṇikāyutaṃ śṛṅgārabhāṣitam /
netā strī cāpyudāttātra sandhī ādyo tathāntimaḥ // VisSd_6.285 //

yathā---yādavodayam / atha preṅkhaṇam---

garbhāvamarśarahitaṃ preṅkhaṇaṃ hīnanāyakam /
asūtradhāramekāṅkamaviṣkambhapraveśakam // VisSd_6.286 //

niyuddhasampheṭayutaṃ sarvavṛttisamāśritam /

Locanā:

(lo, u) niyuddhaṃ bāhuyuddham / sampheṭo roṣabhāṣaṇam /

********** END OF COMMENTARY **********

nepathye gīyate nāndī tathā tatra prarocanā // VisSd_6.287 //

yathā---vālivadhaḥ / atha rāsakam---

rāsakaṃ pañcapātraṃ syānmukhanirvahaṇānvitam /
bhāṣāvibhāṣābhūyiṣṭhaṃ bhāratī kauśikīyutam // VisSd_6.288 //

Locanā:

(lo, ū) bhāṣeti--bhāṣāvibhāge yathā--bhāṣārṇave--- "bhāṣā madhyamapātrāṇāṃ nāṭakādau viśeṣataḥ /

mahārāṣṭrī saurasenītyuktā bhāṣā dvidhā budhaiḥ /
hīnairbhāṣyā vibhāṣā syāt sā ca saptavidhā smṛtā /
prācyāvantī māgadhī ca śākārī ca tathāparā /
cāṇḍālī śāvarī caiva tathā bhīrīti bhedataḥ //

********** END OF COMMENTARY **********

asūtradhāramekāṅkaṃ savīthyaṅgaṃ kalānvitam /
śliṣṭanāndīyutaṃ khyātanāyikaṃ mūrkhanāyakam // VisSd_6.289 //

udāttabhāvavinyasasaṃśritaṃ cottarottaram /
iha pratimukhaṃ sandhimapi kecitpracakṣate // VisSd_6.290 //

yathā---menaṃkāhitam / atha saṃlāpakam---

saṃlāpake 'ṅkāścatvārastrayo vā nāyakaḥ punaḥ /
pāṣaṇḍaḥ syādrasastatra śṛṅgārakaruṇotaraḥ // VisSd_6.291 //

bhaveyuḥ purasaṃrodhacchalasaṃgrāmavidravāḥ /
na tatra vṛttirbhavati bhāratī na ca kauśikī // VisSd_6.292 //

yathā---māyākāpālikam / atha śrīgaditam---

prakhyātavṛttamekāṅkaṃ prakhyātodāttanāyakam /
prasiddhanāyikaṃ garbhavimarśābhyāṃ vivarjitam // VisSd_6.293 //

bhāratīvṛttibahulaṃ śrītiśabdena saṃkulam /
mataṃ śrīgaditaṃ nāma vidvadbhiruparūpakam // VisSd_6.294 //

yathā---krīḍārasātalam /

śrīrāsīnā śrīgadite gāyetkiṃ citpaṭhedapi /
ekāṅko bhāratīprāya iti kecitpracakṣate // VisSd_6.295 //

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) śrīgaditākhyamuparūpakamāha---atheti / prītiśabdena prītijanakaśabdena / śrīrāsīneti / śrīḥ lakṣmīḥ / āsīnā praviṣṭā /

********** END OF COMMENTARY **********

ūhyamudāharaṇam / atha śilpakam---

catvāraḥ śilpake 'ṅkāḥ syuścatastro vṛttayastathā /
aśāntahāsyāśca rasā nāyako brāhmaṇo mataḥ // VisSd_6.296 //

varṇanātra śmaśānāderhenaḥ syādupanāyakaḥ /
saptiviṃśatiraṅgāni bhavantyetasya tāni tu // VisSd_6.297 //

āśaṃsātarkasaṃdehatāpodvegaprasaktayaḥ /
prayatnagrathanotkaṇṭhāvahitthāpratipattayaḥ // VisSd_6.298 //

vilāsālasyabāṣpāṇi praharṣāśvāsamūḍhatāḥ /
sādhanānugamocchavāsavismayaprāptayastathā // VisSd_6.299 //

lābhavismṛtisaṃphoṭā vaiśāradyaṃ prabodhanam /
camatkṛtiścetyamīṣāṃ spaṣṭatvāllakṣma nocyate // VisSd_6.300 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) śilpakākhyamuparūpakamāha---atheti / hīna iti / nikṛṣṭajano 'sahāyaḥ / asyāśaṃsādyaṅgānyuddiśya tallakṣaṇodāharaṇe spaṣṭatvādupekṣite /

********** END OF COMMENTARY **********

saṃphoṭagrathanayoḥ pūrvamuktatvādeva lakṣma siddham / yathā---kanakāvatīmādhavaḥ / atha vilāsikā---

śṛṅgārabahulaikāṅkā daśalāsyāṅgasaṃyutā /
vidūṣakaviṭābhyāṃ ca pīṭhamardena bhūṣitā // VisSd_6.301 //

hīnā garbhavimarśābhyāṃ saṃdhibhyāṃ hīnanāyakā /
svalpavṛttā sunepathyā vikhyātā sā vilāsikā // VisSd_6.302 //

kecittu tatra vilāsikāsthāne vināyiketi paṭhanti / tasyāstu "durmallikāyāmantarbhāvaḥ" ityānye /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) vilāsikākhyamuparūpakamāha---atheti /

********** END OF COMMENTARY **********

atha durmallikā---

durmallī caturaṅkā syāt kauśikībhāratīyutā /
agarbhā nāgaranarānyūnanāyakabhūṣitā // VisSd_6.303 //

trināliḥ prathamo 'ṅkāsyāṃ viṭakrīḍāmayo bhavet /
pañcanālidvitīyo 'ṅko vidūṣakavilāsavān // VisSd_6.304 //

ṣaṇṇālikastṛtīyastu pīṭhamardavilāsavān /
caturtho daśanāliḥ syādaṅkaḥ krīḍitanāgaraḥ // VisSd_6.305 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) durmallikākhyamuparūpakamāha--atheti / agarbhā garbhasandhirahitā / nāgaranarāḥ nāgarapātrāṇi / nāyako nikṛṣṭaḥ / trināliḥ nālikātrayasādhyaḥ / evamuttaratra / viṭakrīḍā, dhūrtakrīḍā /

********** END OF COMMENTARY **********

yathā---bindhumatī / atha prakaraṇikā---

nāṭikaiva prakaraṇī sārthavāhādināyakā /
samānavaṃśajā neturbhavedyatra ca nāyikā // VisSd_6.306 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) prakaraṇikākhyamuparūpakamāha---atheti / nāṭikaiveti / nāṭikālakṣaṇakrāntaivetyarthaḥ / ṣa sārthavāhāḥ pathikāḥ / ādiśabdāt pravāsinaśca /

********** END OF COMMENTARY **********

mṛgyamudāharaṇam / atha hallīśaḥ---

hallīśa eka evāṅkaḥ saptāṣṭau daśa vā striyaḥ / vāgudāttaikapuruṣaḥ kau (kai) śikīvṛttirujjvalā / mukhāntimau tathā sandhī bahutālalayasthitiḥ // VisSd_6.307 //

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) hallīśākhyamuparūpakamāha---atheti / mukheti---mukhanirvahaṇasandhidvayavatī /

********** END OF COMMENTARY **********

yathā---koliraivatakam / atha bhāṇikā--

bhāṇikā ślakṣṇanepathyā mukhanirvahaṇanvitā /
kau (kai) śikībhāratīvṛttiyuktaikāṅkavinirmitā // VisSd_6.308 //

udāttanāyikā mandanāyakātrāṅgasaptakam /
upanyāso 'tha vinyāso vibodhaḥ sādhvasaṃ tathā // VisSd_6.309 //

samarpaṇaṃ nivṛttiśca saṃhāra iti saptamaḥ /
upanyāsaḥ prasaṅgena bhavetkāryasya kīrtanam // VisSd_6.310 //

nirvedavākyavyutpattirvinyāsa iti sa smṛtaḥ /
bhrāntināśo vibodhaḥ syānmithyākhyānaṃ tu sādhvasam // VisSd_6.311 //

sopālambhavacaḥ kopapīḍayeha samarpaṇam /
nidarśanasyopanyāso nivṛttiriti kathyate // VisSd_6.312 //

saṃhāra iti ca prāhuryatkāryasya samāpanam /

spaṣṭānyudāharaṇāni / yathā---kāmadattā / eteṣāṃ sarveṣāṃ nāṭakaprakṛtitve 'pi yathaicityaṃ yathālābhaṃ nāṭakoktaviśeṣaparigrahaḥ / yatra ca nāṭakoktasyāpi punarupādānaṃ tatra tatsadbhāvasya niyamaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) bhāṇikākhyamuparūpakamāha---atheti / mando nikṛṣṭaḥ / asya kāryāṇyāha---upanyāsa ityādi / teṣāṃ lakṣaṇānyāha---upanyāsa iti / nirvedavākyasya vyutpattirvinyāsaḥ, sā ca vinyāsasaṃjñikā / kopapīḍayopālambhavacaḥ samarpaṇākhyaṃ kāryamityarthaḥ / nidarśanasya dṛṣṭāntasyopanyāsa ityarthaḥ / kāryasya samāpanam---mukhyakāryāvāntarakāryasyetyarthaḥ / eṣāṃ kāryāṇāṃ sarvanaṭakeṣvevocityātsarvanāṭakānāmevaitatkāryatvamāha---eṣāmiti / nāṭakoktaviśeṣe parigraha iti vigrahaḥ / tathā ca bhāṇikoktakāryasya nāṭakāntarepi dātavyamuktam / yacceti / nāṭake hi ṣaṭtriṃśallakṣaṇālaṅkārādayaścoktāḥ / taduktavastuno yacca punarupādānaṃ nāṭakāntara iti bodhyam / tatsadbhāvasyeti---tatsadbhāvasya tatrāvaśyakatārūpaniyam ityarthaḥ /

********** END OF COMMENTARY **********

atha śravyakāvyāni---

śravyaṃ śrotavyamātraṃ tatpadyagadyamayaṃ dvidhā // VisSd_6.313 //

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) śravyakāvyānīti / tatprabedadvayamāha---padyagadyamiti /

********** END OF COMMENTARY **********

tatra padyamayānyāha---

chandobaddhapadaṃ padyaṃ tena muktena muktakam /
dvābhyāṃ tu yugmakaṃ sāṃdānatikaṃ tribhiriṣyate // VisSd_6.314 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) dvābhyāmityādicaturṣu parasparaikavākyatāpannatve satīti vodhyam /

********** END OF COMMENTARY **********

kalāpakaṃ caturbhiśca pañcabhiḥ kulakaṃ matam /

tatra muktakaṃ yathā mama---
"sāndrānandamanantamavyayamajaṃ yadyogino 'pi kṣaṇaṃ sākṣātkartumupāsate prati muhurdhyānaikatānāḥ param /
dhanyāstā madhurāpirīyuvatayastadbrahma yā kautukā--
dāliṅganti samalapanti śatadhā'karṣanti cumbanti ca" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) sāndrānandamiti--yatparaṃ prakṛṣṭaṃ brahma kṣaṇamapi sākṣātkatudhyānaikatānā dhyānamātrāviṣṭā yoginaḥ pratimuhurupāsate tadbrahma yā mathurāpurayuvatayaḥ kautukādāliṅgantītyādi tā dhanyaḥ /

********** END OF COMMENTARY **********

yugmakaṃ yathā mama---
"kiṃ karoṣi karopānte kānte ! gaṇḍasthalīmimām /
praṇayapravaṇo kānte 'naikānte nocitāḥ krudhaḥ //

iti yāvatkuraṅgākṣīṃ vaktumīhāmahe vayam /
tāvadāvirabhūccūte madhuro madhupadhvaniḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) māninyā mānabhaṅgaprakāraṃ sakhyau kathayannāha--kiṃ karoṣītyādi / he kānte ! karopānte imāṃ gaṇḍasthalīṃ kimarthaṃ karoṣi ? tataḥ praṇayapravaṇa ityādi spaṣṭam / kuraṅgākṣīmiti vaktuṃ vayaṃ yāvadīhāmahe tāvanmadhuro madhupadhvaniḥ cūte āvirabhūt / atra prathamaślokārtho dvitīyaśloka utkikarmatvena ukta iti ekavākyatā /

********** END OF COMMENTARY **********

evamanyānyapi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) evamiti---sandānitakādāvapi evaṃ bodhyamityarthaḥ /

********** END OF COMMENTARY **********

sargabandho mahākāvyaṃ tatraiko nāyakaḥ suraḥ // VisSd_6.315 //

sadvaṃśaḥ kṣatriyo vāpi dhīrodāttaguṇānvitaḥ /
ekavaṃśabhavā bhūpāḥ kulajā bahavo 'pi vā // VisSd_6.316 //

śṛṅgāravīraśāntānāmeko 'ṅgī rasa iṣyate /
aṅgāni sarve 'pi rasāḥ sarve nāṭakasandhayaḥ // VisSd_6.317 //

itihāsodbhavaṃ vṛttamanyadvā sajjanāśrayam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) mahākāvyalakṣaṇamāha---sargabandha ityādi / paricchedarūpaḥ sargo badhyeta'sminniti sargabandhaḥ / suro devaḥ / sarve nāṭakasandhayo mukhapratimukhādayaḥ pañca / sajjanāśrayam---varṇanīyottamajanasya vṛttaṃ vetyarthaḥ /

********** END OF COMMENTARY **********

catvārastasya vargāḥ syusteṣvekaṃ ca phalaṃ bhavet // VisSd_6.318 //

ādau namaskriyāśīrvā vastunirdeśa eva vā /
kvacinnindā khalādīnāṃ satāṃ ca guṇakīrtanam // VisSd_6.319 //

ekavṛttamayaiḥ padyairavasāne 'nyavṛttakaiḥ /
nāstisvalpā nātidīrghāḥ sargā aṣṭādhikā iha // VisSd_6.320 //

nānāvṛttamayaḥ kāpi sargaḥ kaścana dṛśyate /
sargānte bhāvisargasya kathāyāḥ sūcanaṃ bhavet // VisSd_6.321 //

saṃdhyāsūryendurajanīpradoṣadhvāntavāsarāḥ /
prātarmadhyāhnamṛgayāśailartuvanasāgarāḥ // VisSd_6.322 //

saṃbhāgavipralambhau ca munisvargapunādhvarāḥ /
raṇaprayāṇopayamamantramutrodayādayaḥ // VisSd_6.323 //

varṇanīyā yathāyogaṃ sāṅgopāṅgā amī iha /
kavervṛttasya vā nāmnā nāyakasyetarasya vā // VisSd_6.324 //

nāmāsya sargopādeyakathayā sarganāma tu /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) catvāra iti---dharmārthakāmamokṣā ye catvāro vargāsteṣvekamapi tatphalamityarthaḥ / ekavṛttamayairiti---ekacchandovyāptairityarthaḥ / avasāne sargānte / sāṅgopāṅga iti---amī sāndhyāsūryendvādayaḥ putrajanmāntā iha kāvye yathāyogaṃ yathāsambhavaṃ sāṅgopāṅgā varṇanīyā ityarthaḥ / tatra sandhyāṅgam--cakravākavirahaḥ, vāsarāṅgamjalaketyādiḥ, rajanyaṅgam--madhupānādi, upāṅgam--tatraiva parihāsādayaḥ, muniḥ--nāradādiḥ, prayāṇam--yātrā, upayamaḥ vivāhaḥ, mantraḥ--mantraṇā, putrodayaḥ-putrajanma / itarasya pratināyakasya, tannāmnāsya nāmetyarthaḥ / sargopādeyeti---sarge upādeyā varṇitā yā kathā tayā sarganāmetyarthaḥ /

********** END OF COMMENTARY **********

sandhyaṅgāni yathālābhamatra vidheyāni "avasāne 'nyavṛttakaiḥ" iti bahuvacanamavivakṣitam / sāṅgopāṅgā iti jalakelimadhaupānādayaḥ / yathā---raghuvaṃśa---śiśupālavaḥ---naiṣadhādayaḥ / yathā vā mama---rāghavavilāsādiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) bahuvacanamavivakṣitamiti---avasāna ekasyāpi anyavṛttikasya dṛṣṭa tvāt / yathā raghuvaṃśamiti / tatra vṛttasya nāmnā raghuvaṃśeti / ekavaṃśajā bahubhūpāḥ / pratināyakasya nāmnā śiśupālavadha iti / naiṣadhādau tu nāyakasya nāmnā / nāyakastu sadvaṃrājaḥ kṣattriyaḥ /

********** END OF COMMENTARY **********

asminnārṣe punaḥ sargā bhavantyākhyānasaṃjñakāḥ // VisSd_6.325 //

asminmahākāvye / yathā---mahābhāratam /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) asminnārṣa iti---ṛṣipraṇīte 'smin mahākāvya ityarthaḥ / ākhyānasaṃjñakā iti / śiṣyaṃ prati guruṇāmākhyānaśāstrakathane yāḥ saṃjñā adhyāyarūpāstādṛśasaṃjñakā ityarthaḥ /

********** END OF COMMENTARY **********

prākṛtairnirmite tasminsargā āśvāsasaṃjñakāḥ /
chandasā skandhakenaitatkvacidralitakairapi // VisSd_6.326 //

yathā---setubandhaḥ / yathā vā mama---kuvalayāśvacaritam /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) skandhakagalitake chandoviśeṣau /

********** END OF COMMENTARY **********

apabhraṃśanibaddhe 'smin sargāḥ kuḍavakābhidhāḥ /
tathāpabhraṃśayogyāni cchandāṃsi vividhānyapi // VisSd_6.327 //

yathā---karṇaparākramaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) kaḍavakābhidhāḥ--kaḍavakanāmānaḥ /

********** END OF COMMENTARY **********

bhāṣāvibhāṣāniyamātkāvyaṃ sargasamujjhitam /
ekārthapravaṇaiḥ padyaiḥ saṃdhisāmagryavarjitam // VisSd_6.328 //

yathā---bhikṣāṭanam, āryāvilāsaśca /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) bhāṣāviśeṣeti---tādṛśavākye saṃskṛtaprākṛtabhāṣayoraniyamaḥ /

********** END OF COMMENTARY **********

khaṇḍakāvyaṃ bhavetkāvyasyaikadeśānusāri ca /

yathā---meghadūtādi /

koṣaḥ ślokasamūhastu syādanyonyānapekṣakaḥ // VisSd_6.329 //

vrajyākrameṇa racitaḥ sa evātimanoramaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) anyonyānapekṣakaḥ---anyonyanirapekṣakaḥ /

********** END OF COMMENTARY **********

sajātīyānāmekatra sanniveśo vrajyā / yathā muktāvalyādiḥ / atha gādyakāvyāni /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) vrajyāpadārthamāha---sajātīyānāmiti / varṇanīyaikyena sājātyam /

********** END OF COMMENTARY **********

tatra gadyam---

vṛttagandhojjitaṃ gadyaṃ muktakaṃ vṛttagandhi ca // VisSd_6.330 //

bhavedutkalikāprāyaṃ cūrṇakaṃ ca caturvidham /
ādyaṃ samāsarihitaṃ vṛttabhāgayutaṃ param // VisSd_6.331 //

anyaddīrghasamāsāḍhyaṃ turya cālpasamāsakam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) vṛttagandhojjhitamiti / gadyasāmānyalakṣaṇam / taccāturvidhyamāha---muktakamiti / ādyaṃ muktakam / paraṃ vṛttagandhiḥ / vṛttam--akṣarasaṃkhyātaṃ chandastadakadeśayuktamityarthaḥ / turyaṃ caturthaṃ cūrṇakam /

********** END OF COMMENTARY **********

muktakaṃ yathā---"gururvacasi pṛthururasi--" ityādi / vṛttagandhi yathā mama-- "samarakaṇḍūlaniviḍabhujadaṇḍakuṇḍalīkṛtakodaṇḍaśiñjinīṭaṃkārojjāgaritavairinagara" ityādi / atra "kuṇḍalīkṛtakodaṇḍa'--ityanuṣṭubvṛttasya pādaḥ, "samarakaṇḍūla" iti ca prathamākṣaradvayarihitastasyaiva pādaḥ / utkalikāprāyaṃ yathā mamaiva---"aṇisavisumaraṇisidasaravisaravidalidasamaraparigadapavaraparavala---" ityādi / cūrṇakaṃ yathā bhama--"guṇaratnasāgara ! jagadekanāgara ! kāminīmadana ! janarañjana !" ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) samarakaṇḍuleti--samarotsāhena kaṇḍule nibiḍe dṛḍhe bhujadaṇḍe kuṇḍalīkṛtakodaṇḍasya śiñjinyāḥ guṇasya ṭaṅkāreṇa ujjagaritaṃ vairinagaraṃ yena / he tādṛśetyarthaḥ / atra vṛttabhāgayuktatvaṃ darśayati--atreti / prathamākṣaratrayarahita iti--etasyaiva anuṣṭubha eva pādo 'parapādaḥ / samaretyakṣaratyage, "kaṇḍūlanibiḍabhūjaḥ'; ityevaṃrūpaḥ / aṇiseti--aniśaviṣamaniśitaśaravisaravidalitaparighagadaparabala iti saṃskṛtam / aniśaṃ viṣamānāṃ niśitānāṃ śarāṇaṃ visareṇa--pātena vidalitāḥ parighāḥ mudrarāḥ gadāśca yatra tādṛśaṃ parabalaṃ yasmāt, he tādṛśetyarthaḥ / guṇaratnasāgaretyādi---atra rephāntaṃ nāma dvayaṃ nāntañca sambodhanadvayamalpasamāsakam /

********** END OF COMMENTARY **********

kathāyāṃ sarasaṃ vastu gadyaireva vinimitam // VisSd_6.332 //

kvacidatra bhavedāryā kvacidvaktrāpavaktrake /
ādau padyairnamaskāraḥ khalādervṛttakīrtanam // VisSd_6.333 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) kathārūpakāvyadharamānaha---kathāyāmiti / āryāmātrākṛtaṃ chandaḥ / vaktrāpavaktrake--chandoviśeṣau / tasya dharmāntarānāha---ādāviti /

********** END OF COMMENTARY **********

yathā---kādāmbaryādiḥ /

ākhyāyikā kathāvatsyātkavervaśānukīrtanam /
asyāmanyakavīnāṃ ca vṛttaṃ padyaṃ kvacitkvacit // VisSd_6.334 //

kathāṃśānāṃ vyavaccheda āśvāsa iti vadhyate /
āryāvaktrāpavaktrāṇāṃ chandasā yena kenacit // VisSd_6.335 //

anyāpadeśenāśvāsamukhe bhāvyarthasūcanam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) ākhyāyikātmakakāvyadharmānāha---ākhyāyiketi / kathāvatseti---sā kathoktadharmatulyadharmavatītyarthaḥ / kathāto viśeṣamāha--kaveriti / asyāmiti--asyāmākhyāyikāyāmanyakavīnāñca vaṃśādikīrtanamityarthaḥ / tathā vṛttakṣarasaṃkhyātaṃ chandaḥ kvacit kvacidityarthaḥ / āśvāsa iti--āśvāsanāmātra pariccheda ityarthaḥ / āryeti--āryādicchandasāṃ madhye yena kenacicchandasā āśvasasya mukheādau anyāpadeśena--anyacchalena bhāvyarthasya vakṣyamāṇārthasya sūcanamityarthaḥ /

********** END OF COMMENTARY **********

yathā---harṣacaritādiḥ / "api tvaniyamo dṛṣṭastatrāpyanyairudīraṇāt" / iti daṇḍyācāryavacanāt kecit ākhyāyikā nāyakenaiva nibaddhavyā" ityāhuḥ, tadayuktam / ākhyānādayaśca kathākhyāyikayorevāntarbhāvānna pṛthaguktāḥ / yaduktaṃ daṇḍinaiva---atraivāntarbhaviṣyanti śeṣāścākhyānajātayaḥ" / iti / eṣāmudāharaṇam---pañcatantrādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) "ākhyāyikā nāyakenaiva nibaddhavyā" iti yad kenaciduktaṃ tad "āpitu"--ityādidaṇḍyācāryavacanādayuktamityarthaḥ / ākhyānādirūpāṇāṃ kāvyāntaraṇāṃ pṛthagyuktibījamāha--ākhyānādaya iti / yaduktaṃ daṇḍinaiveti--yato daṇḍinaivoktam, atraivāntaḥ--ityādītyarthaḥ /

********** END OF COMMENTARY **********

atha gadyapadyamayāni---

gadyapadyamayaṃ kāvyaṃ campūrityabhidhīyate // VisSd_6.336 //

************* COMMENTARY *************

Vijñapriyā:

(vi, la) campūsaṃjñakaṃ kāvyāntaramāha--gadyapadyamayamiti /

********** END OF COMMENTARY **********

yathā---deśarājacaritam /

gadyapadyamayī rājastutirvirudamucyate /

yathā---virudamaṇimālā /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) virudamaṇimālā prabandhaviśeṣaḥ /

********** END OF COMMENTARY **********

karambhakaṃ tu bhāṣābhivividhābhirvinirmitam // VisSd_6.337 //

yathā mama---ṣoḍaśabhāṣāmayī praśāstiratnāvalī /
evamanye 'pi bhedā uddeśamātraprasīddhatvāduktabhedānatikramācca na pṛthaglakṣitāḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) evamanyepi bhedā iti / na pṛthag lakṣitā ityanvayaḥ / pṛthagalakṣaṇe hetumāha--uddeśamātrasiddhatvāditi / tattatkīrttanamātreṇaiva siddhāḥ na tu kṛtalakṣaṇaḥ / teṣāmuktaprabhedalakṣaṇākrāntatvamevetyāha---uktabhedāneti /

iti śrīmaheśvaranyāyālaṅkāraviracitāyāṃ sāhityadarpaṇaṭīkāyāṃ ṣaṣṭhaparicchedavivaraṇam

********** END OF COMMENTARY **********

iti sāhityadarpaṇo dṛśyaśravyakāvyanirūpaṇo nāma ṣaṣṭhaḥ paricchedaḥ /

saptamaḥ paricchedaḥ

iha hi prathamataḥ kāvye doṣaguṇarītyalaṅkārāṇāmavasthitikramo daśitaḥ, saṃprati ke ta ityapekṣāyāmuddeśakramaprāptānāṃ doṣaṇāṃ svarūpamāha---

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) iha hi prathamataḥ prathamaparicchede doṣānāmavasthitikramo 'vasthitiprakāro darśita ityarthaḥ / te doṣāḥ / "doṣāstasyāpakarṣakā'; ityuktyā apakarṣakatvena doṣāṇāṃ prakāro darśitaḥ / "utkarṣahetavaḥ proktā guṇālaṅkārarītayaḥ'; ityuktyā ca guṇādīnāmutkarṣakatvenāvasthitiprakāro darśita iti / atra ca rītyalaṅkārāṇāmiti pāṭhastu uddeśavyutkrameṇa lekhakapramādaparamparayaiveti lakṣyate / tata eva uddeśakramaprāptānāmityuktam /

Locanā:

(lo, a) kāvyasvarūpaṃ nirūpya doṣān nirūpayitukāmaḥ tatprastāvaṃ darśayati / iha hi iti / svarūpaṃ svamasādhāraṇaṃ rūpam itaravyāvarttako dharmmaḥ /

********** END OF COMMENTARY **********

rasāpakarṣakā doṣāḥ,---

asyārthaḥ prageva sphuṭīkṛtaḥ / tadviśeṣānāha---

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) prāgeva sphuṭīkṛta iti / śrutiduṣṭatvādīnāṃ śabdadvārā, apuṣṭārthatvādīnām, arthadvārā, vyabhicāribhāvādiśabdavācyatvādīnāṃ ca sākṣāt rasāpakarṣakatvamityarthaḥ / prāgeva sphuṭīkṛta ityarthaḥ / tadviśeṣān doṣaviśeṣān / te punariti te doṣāḥ /

Locanā:

(lo, ā) raseti--rasāpakarṣakā āsvādavinghahetavaḥ / prageveti---prākaprathamaparicchede /

********** END OF COMMENTARY **********

---te punaḥ pañcadhā matāḥ /
pade tadaṃśe vākyer'the saṃbhavanti rase 'pi yat // VisSd_7.1 //

Locanā:

(lo, i) te punariti--te doṣāḥ padatadaṃśādipañcake sthitā yasmāt vākyārthabhūtasyāsvādasyāpakarṣakāraṇāni tasmāt pañca prakārāḥ /

********** END OF COMMENTARY **********

duḥśravatrividhāślīlānucitārthaprayuktatāḥ /
grāmyāpratītasandigdhaneyārthanihatārthatāḥ // VisSd_7.2 //

avācakatvaṃ kliṣṭatvaṃ viruddhamatikāritā /
avimṛṣṭavidheyāṃśabhāvaśca padavākyayoḥ // VisSd_7.3 //

doṣāḥ kecidbhavantyeṣu padāṃśe 'pi pade pare /
nirarthakāsamarthatve cyutasaṃskāratā tathā // VisSd_7.4 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) duḥ śrava ityādi / aprayuktatā ityatra dvandvottarasya bhāvapratyayasya pratyekamabhisambandhāt duḥ śravatvādaya eva doṣāḥ / etadādyavimṛṣṭavidheyāśabhāvāntāḥ trayodaśa doṣāḥ padavākyayoḥ pade vākye 'pi sambhavanti ityarthaḥ / eṣāṃ madhye keciddoṣāḥ padāṃśe 'pītyarthaḥ / pade param iti / nirarthakatvamasamarthatvaṃ cyutasaṃskāratā ceti doṣatrayaṃ paraṃ kevalaṃ pade natu vākye ityarthaḥ / tad bījaṃ tattaddoṣaprastābe vakṣyāmaḥ /

Locanā:

(lo, ī) tatra ke doṣāḥ kiniṣṭā ityata āha--duḥ śraveti / talpratyayasya duḥ śravādiṣu pratyekaṃ sambandhaḥ / sandigdhaṃ sandehaḥ / atha bhavet kliṣṭam avimṛṣṭavidheyāṃśaṃ viruddhamatikṛtsamāsapadameva / sarve doṣāṃ padavākyayoḥ / eṣu duḥ śravādiṣu madhye /

********** END OF COMMENTARY **********

paruṣavarṇatayā śrutiduḥkhāvahatvaṃ duḥśravatvam / yathā---

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) tatra duḥ śravatvalakṣaṇamāha--paruṣeti / etacca vīrabībhatsaraudrān rasān vihāya iti bodhyam, teṣu tasyānuguṇatvādeva / tathā prādeśikatve evāya doṣaḥ / samagrapadavyāpakatve tu pratikūlavarṇatvadoṣa eva ityadi boddhavyam /

********** END OF COMMENTARY **********

"kārttarthyaṃ yātu tanvaṅgī kadānaṅgavaśaṃvadā" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) kārttārthyamiti / spaṣṭam / rephayuktavarṇaṃ śrutiduḥ khadāyi /

Locanā: (lo, u) paruṣavarṇaṃ paruṣākṣaram / kārttarthyaṃ kṛtārthatāṃ--kṛtārthasya bhāvam /

********** END OF COMMENTARY **********

aślīlatvaṃ vrīḍādugupsāmaṅgalavyañjakatvātnividham /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) vrīḍājugupsāmaṅgalatvāditi / etattrayahetutvādityarthaḥ / hetutvaṃ jñāpakatvaṃ kārakatvaṃ ca / tatra vrīḍājugupsayoḥ kārakatvaṃ maṅgalasya ca jñāpakatvaṃ bodhyam /

********** END OF COMMENTARY **********

krameṇodāharaṇam--- "tṛptārivijaye rājan ! sādhanaṃ sumahattava" /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) dṛptārīti---sādhanaṃ senā ca cārthaḥ prākaraṇikatvāt anekārthasya sādhanaśabdasya vācyaḥ / puṃvyañjanarūpastvartho vyaṅgyaḥ śrotṝṇāṃ vrīḍājanakaḥ; natu vrīḍāvyañjakaḥ tadapratīteḥ /

********** END OF COMMENTARY **********

"prasasāra śanairvāyurvināśe tanvi ! te tadā" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) prasasāreti--virahottaraṃ nāyakāṃ prāpya nāyakasyoktiriyam / he tanvi ! tava vināśe adarśane sati tadā mama duḥ khotpādanāya vāyuḥ śanaiḥ mandaṃ prasasāra ityarthaḥ / atra anekārthasya vināśaśabdasya vyaṅgyo maraṇarūpor'tho 'maṅgalavyañjakaḥ / vāyuśabdastu apānavāyuvyañjanayā ghṛṇārūpajugupsājanakaḥ / duḥ khakāle śanaiḥ prasṛtavāyorapānavāyutvapratīteḥ / anucitārthatvamiti--apaślokyasya nindāvyañjakatvaṃ tattvam /

Locanā:

(lo, ū) dṛpteti--atra sādhanaśabdo hastyaśvādisādhanārthe prayuktaḥ puṃdhvajasya, vāyuśabdaḥ pavanamātrārthe apānapavanaviśeṣasya, vināśaśabdaśca adarśanārthe maraṇasya ca smāraṇāt kameṇa vrīḍādivyañjakāḥ /

********** END OF COMMENTARY **********

atra sādhana-vāyu-vināśa-śabdā aślīlāḥ / "śūrā amaratāṃ yānti paśubhūtā raṇādhvare / atra paśutvaṃ kātaryamabhivyanaktītyanucitārthatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) dṛpteti--atra sādhanaśabdo hastyaśvādisādhanārthe prayuktaḥ puṃdhvajasya, vāyuśabdaḥ panavamātrārthe apānapavanaviśeṣasya, vināśaśabdaśca adarśanārthe maraṇasya ca smāraṇāt krameṇa vrīḍādivyañjakāḥ /

Locanā:

(lo, ṛ) paśupadaṃ tathāvidhasamaye prayuktam /

********** END OF COMMENTARY **********

aprayuktatvaṃ tathā prasiddhāvapi kavibhiranādṛtatvam /
yathā---
"bhāti padmaḥ sarovare" //

atra padmaśabdaḥ puṃlliṅgaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) tathā prasiddhāvapi iti / anuśāsane talliṅgakatvena uktāvapītyarthaḥ / kavibhirita bahuvacanāt prācīnānekakavibhirityarthaḥ / tena idānīntanānekakavibhiḥ prācīnaikakavinā vāsyā'dare 'pi doṣa eva / evañca "padmān hi me prāvṛṣi khañjarīṭān "iti naiṣadhakṛtā prācīnaikakavinā ādare 'pi doṣa eva / kāvyavyatirikte bhāṣāmātre tadādare tu adoṣa eva, ityataḥ nānuśāsanaprāmāṇyam /

********** END OF COMMENTARY **********

grāmyatvaṃ yathā--- "kaṭiste harate manaḥ" //

atra kaṭiśabdo grāmyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) grāmyo yatheti---grāmyaḥ śabda ityarthaḥ / tasya tathātvaṃ ca vidagdhāprayojyatvāt / kāvyakavisādhāraṇavidagdhānādarādaprayuktatvādasya bhedaḥ /

********** END OF COMMENTARY **********

apratītatvamekadeśamātraprasiddhatvam /
yathā---
yogena dalitāśayaḥ" //

atra yogaśāstra eva vāsanārtha āśayaśabdaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) ekadarśane, ekaśāstramātre /

Locanā:

(lo, ṝ) āśaya iti / yogaśastra eva na tu loke arthaśāstre vā / tathā hi pātañjalasūtraṃ,"kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ"iti / kleśā avidyākarmāṇi, duṣkṛtasukṛtādi tatphalaṃ vipākaḥ / tadanuguṇā vāsanā āśayāḥ / te ca manasi varttamānāḥ puruṣe apadiśyante iti / kiñcaivaṃ vaktṛboddhavyayoḥ śāstrānabhijñatvabodhādiṃ vinā doṣa iti / tataśca aprayuktatvād bhidyate /

********** END OF COMMENTARY **********

"āśaīḥ paramparāṃ vandyāṃ karṇe kṛtvā kṛpāṃ kuru" / atra vandyāmiti kiṃ bandībhūtāyāmuta vandanīyāmiti saṃdehaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) sandigdhamiti / kimidaṃ vā padamiti padasyaivaṃ sandigdhatvam / karṇe kṛtvā iti śrutvā ityarthaḥ / vandībhūtāyām iti, balāt vandīkṛtaśatrunāryāmityarthaḥ / atra vandīvandyāśabdayoḥ sandehaḥ /

Locanā:

(lo, ḷ) vandyāmiti--asya saptamyantatvena dvitīyāntatvena ca sambhavāt prakaraṇābhāvena vinigamanābhāvāt sandehaḥ /

********** END OF COMMENTARY **********

notyarthatvaṃ rūḍhīprayojanābhāvādaśaktikṛtaṃ lakṣyārthaprakāśanam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) neyārthatvamite / aśaktikṛtaṃ kaverasāmarthyamātreṇa kṛtaṃ na tu rūḍhiprayojanayoḥ anyatareṇa kṛtamityarthaḥ / kamale iti / mukhaṃ karttṛ / caraṇāghātaṃ karma / atra caraṇāghātena iti / caraṇāghātapadena ityarthaḥ / vākye 'pi lakṣaṇāsvīkārāt nirjitatvaṃ lakṣyate / tathā ca kamale nirjitatvam akarodityarthaḥ / nanvatra nirjitatvātiśayaḥ kathaṃ na prayojanam / darśitaṃ hi sthāne sthāne lakṣyārthāteśayaḥ prayojanamiti cet, na / kaviprayogārhalakṣaṇāyā mukhyārthabādhāvagama iva vivakṣitamukhyārthayogāvagamo 'pi hetuḥ / na tu vivakṣitaprameyatvādyekatharmavattvaprayogāvagamo 'pi avyāvarttakatvāt / prakṛte nirjitatve lakṣyārthe mukhaniṣṭhaśobhājanyatvameva vivakṣito yogaścaraṇāghāte mukhyārthe cālīke tacchobhābhāvāt tajjanyatvanirjitatvaṃ na pratīyata eva / tataśca tadapratītyā asyā lakṣaṇāyāḥ kaviprayogānarhatvajñānena aśraddheyatvāt lakṣyārthatiśayaḥ prayojanaṃ na pratīyate eva iti bhāvaḥ /

********** END OF COMMENTARY **********

yathā--- "kamale caraṇāghātaṃ mukhaṃ sumukhi ! te 'karet / atra caraṇāghātena nirjitatvaṃ lakṣyam / nihatārthatvamubhayārthasya śabdasyāprasiddher'the prayogaḥ / yathā--- "yamunāśambaramambaraṃ vyatānīt" / śambaraśabdo daitye prasiddhaḥ, iha tu jale nihatārthaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) nihateti / yamunāyāḥ śambaraṃ jalam ambaram ākāśaṃ vyatānīt vyāptamityarthaḥ "ambu śambum" iti koṣaḥ / atreti---naca napuṃsakaliṅgarūpavyaktiviśeṣāt jalasyaiva upasthitiriti vācyam, tulyaprasiddhikasthale eva tasya niyantritatvāt / atra tu prasiddhivaśāt liṅgānanusandhāne 'pi padamātreṇaiva prathamataḥ tadupasthityavalambanāt liṅgasyānvayasya ca bodhāttu paścādeva jalapratīteḥ /

********** END OF COMMENTARY **********

"gīteṣu karṇamādatte" / atrāṅ--pūrvo dāñ-dhāturdānārthe 'vācakaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) avācaketi / śaktibhramaprayuktatvamavācakatvam / ādatte dadāti / atreti na ca ghadhātornānārthatvena dāne grahaṇe 'pi śaktirastyeva, āṅupasargeṇa tu dānabodhapratibandha evetyataḥ śakyārthe kathaṃ śaktibhrama iti vācyam / upasargasya pratibandhakatvakalpane kāraṇībhūtābhāvapratiyogitvapraveśena gauravāt, tadapekṣyā āḍupasargarahitasyaiva dāñaḥ dāne śaktirityasyaiva yuktatvāt / ḍudāñ dāne iti sāmānyataḥ śaktidarśanāttu śaktibhramaḥ / neyārthe tu bhramabījābhāvāt na bhrama iti viśeṣaḥ / ato neyārthatvalakṣaṇe śaktibhramābhāve sati iti viśeṣaṇādānādasāṅkaryam / avācake ca śaktibhramāt vivakṣitārthe tātparyasattvāt tātparyarūpāyā lakṣaṇāyā vivakṣitārthatvabodhakatvamastyeva iti / ato vākyārthabodhakatvena nirarthakāsamarthatvacyutasaṃskāraṇāmiva nāsya vākyārthadoṣatāpāsyā / etadyutapadasamūhe vākyārthabodhajananāt lakṣaṇayā svavākyārthabodhajanakadvārā vākyārthabodhajananāt / parantu iyaṃ lakṣaṇā na neyārtho, nāpi kaviprayogārheti bodhyam / nirthakādidoṣapatrayasya tu vākyadoṣatvaṃ na sambhavatīti tadapāsyam /

Locanā:

(lo, e) dānārthe avācakaḥ, grahaṇārthatvāt / "upasargeṇa dhātvartho balādanyatra nīyate"iti nyāyāt /

********** END OF COMMENTARY **********

yathā vā--- "jinaṃ me tvayi saṃprāpte dhvāntacchannāpi yāminī" / atra dinamiti prakāśamayārthe 'vācakam /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) yathā vā--"dinaṃ me tvayi saṃprāpte dhvāntacchannāpi yāminī / "me mama dinaṃ prakāśamayamityarthaḥ / dhvāntacchannāpīti apikāreṇa dhvāntacchannatvaviparītabodhanāt prakāśamayatvasyaiva tadviparītabodhāt na tu dinatvasya / meghācchannadinasya tadviparītatvābhāvāt / atrāpidinasya prāyaśaḥ prakāśamayatvadarśanāt tathātvenaiva śaktibhramaḥ /

Locanā:

(lo, ai) dinamiti / sūryasyāstamayanaparyantaṃ, tadratyavacchinnaḥ kālaviśeṣa eva dinaśabdavācyaḥ / na tadavinābhūtaṃ prakāśamayatvamapīti bhāvaḥ / ********** END OF COMMENTARY **********

kliṣṭatvamarthapratītervyavahitam, yathā--- "kṣīrodajāvasatijanmabhuvaḥ prasannāḥ" /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) kliṣṭatvamiti---vyavadhānaṃ ca dvidhā, kvacidanvitānvayavaśena viśeṣāpratītau kālikavyavadhānam / kvacittu anāsattirūpaṃ vyavadhānam / tatrādyaṃ padagatamudāharati--"kṣīrodajāvasatijanmabhuvaḥ" / asya vyākhyā vṛttāveva / anāsattirūyaṃ vyavadhānaṃ tu vākyadoṣe udāhariṣyati /

********** END OF COMMENTARY **********

atra kṣīrodajā lakṣmīstasyā vasatiḥ padmaṃ tasya janmabhuvo jalāni /

Locanā:

(lo, o) kṣīrodajetyādi pādo 'pi padaṃ, samastatvāt /

********** END OF COMMENTARY **********

"bhūtaye 'stu bhavānīśaḥ" / atra bhavānīśaśabdo bhavānyāḥ patyantarapratītikāritvādviruddhamatikṛt /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) viruddhamatīti / anyānvayavaśena upaślokyasya nindāvyañjakatvaṃ tattvam / anucitārthasya tu anyānvayaṃ vineti bhedaḥ / atreti---bhavasya patnītyarthe sādhitasya bhavānīśabdasya arthena patiśabdārthasya anvayavaśāt caitrasya bhāryāyāḥ patirityatra iva upapatipratītyānindā /

Locanā:

(lo, au) bhavānīśabdo bhavasya patnītyarthe nadādau ānapratyayāntaḥ /

********** END OF COMMENTARY **********

vidheyasya vimarśābhāvena guṇībhūtatvam avimṛṣṭavidheyāṃśatvam / yathā--- "svargagrāmaṭikāviluṇṭhanavṛthocchūnaiḥ kimebhirbhujaiḥ" / atra vṛthātvaṃ vidheyam, tacca samāse guṇībhāvādanuvādyatvapratītikṛt /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) avimṛṣṭeti---samabhivyāhāraviśeṣavaśād vidheyasya vidheyatvapratītyajanakatvaṃ tattvam / sa ca samabhivyāhārapratītisākṣiko na tu gata eva / tathā hi prāṅnirddiṣṭavidheyakaṃ bahuvrīhiṃ vinā samāsāntare vidheyasya pāte, asamāse tu uddeśyāt pūrvavidheyasya pāte tathātvam / tatra karmadhārayasamāsagatavidheyasyāvimarśamudāharati---svargeti / rāmasainyaveṣṭitalaṅkasya rāvaṇasya viṣādoktiriyam / viluṇṭhanenetyarthaḥ / atra bhujānāmucchūnatvaṃ siddhameva / tasyedānīṃ vṛthātvamityataḥ ucchūnatve uddeśye vṛthātva vidheyam / taccātra karmadhārayasamāsagatatvenāvimṛṣṭamityarthaḥ bahuvrīhisamāse prāṅnirddiṣṭaṃ vidheyaṃ tu vidheyatayaiva pratīyate / yathā "vapurvirūpākṣa"mityatra akṣiṇa vairūpyasya,"nirmṛṣṭarāgo 'dhara"ityatra rāge nirmṛṣṭatvasya citragurityatra gavicitratvasya ca vidheyasya vidheyatayaiva sārvalaukikī pratītiḥ / na tu karmadhāraye vidheyapāte tadavimarśa iti satyam / kintu yadi vidheyamuddeśyānvayi bhavati / yathā--- agre udāhariṣyaṇāme,"ṣaṣṭhabāṇa iva pañcaśarasya"ityatra bāṇe uddeśye 'nvayi ṣaṣṭhatvaṃ vidheyamavimṛṣṭam /

yatra tūddeśyatāvacchedake vidheyamanveti tatra vidheyatayaiva pratīteḥ ānubhāvikatvānna doṣaḥ /
yathā"eṣvayamatyanvapaṇḍita"ityatra atyantasya vidheyasya uddeśyatāvacchedake pāṇḍitye evānvayo vidheyatayaiva pratītiḥ /
evaṃ"nitāntasundarīkāntā"ityatrāpi saundarye 'nvitasya nitāntatvasya eva---"anirddayopabhogasya rūpasya mṛdunaḥ kathaṃ /
kaṭhinaṃ khalu te cetaḥ śirīṣasyeva bandhanam //

"ityatra upabhoga uddeśyatāvacchedake 'nvitasyānirddayatvasya vidheyatayeva pratītirānubhāvikī / tathā ca prakṛte 'pi ucchūnatvena uddeśyatāvacchedakenānvitasya vṛthātvasya kathamavimṛṣṭatvam. ucchūnabhuje vṛthātvasya tu kiṃpadenaiva uktatvāt / yattu kāvyaprakāśakṛtā asyaiva ślokasya prathamacaraṇe"nyakkāro hyayameva me yadahayaḥ'; ityatra vākyagataṃ vidheyāvimarśamudāharati / atra caraṇe ucchūnatvamātraṃ cānuvādyaṃ natu vṛthātvaviśeṣitam"ityuktam, tena vidheyāvimarśadoṣo vidheye darśitaḥ / vākye doṣapradarśanaprastāve samāsagatadoṣapradarśanānupayogātsamāsagatasya tadudāharaṇasya"mūrddhrāmudvṛttakṛttā"ityādereva darśitatvāt / kintu prasaṅgāt abhavanmatayogadoṣa eva darśitaḥ / tathā hi svargaviluṇṭhane ucchūnatvameva janyate natu tad vṛthātvaṃ vṛthātvaviśeṣitamucchūnatvaṃ vā / ucchūnatvavṛthātvasya rāmeṇa laṅkāveṣṭanād eva jātatvāt / ato viluṇṭhanasya janakatāsambandhena vṛthocchūnatve 'nanvayādabhavanmatayogadoṣa eva darśitaḥ na cābhavanmatadoṣasya vākyamātragāmitvameva tenoktaṃ kathaṃ,"samāsaikapade tatsambhava"miti vācyam / samāsasya padatvavākyatvobhayasattvādasamastapadagāmitvābhāvasya tadabhipratetvāt / tathā cātra avimṛṣṭatvaṃ nāstyeva ityato 'nyadudāharati /

Locanā:

(lo, a) atra vṛthātvamiti / samāse tatpuruṣasamāse guṇībhāvāt / ayamāśayaḥ-- tatpuruṣasamāse uttarapadasyaiva prādhānyāt vṛtheti pūrvapadasya vidheyasya prādhānyenānirddeśādavimṛṣṭavidheyāṃśo doṣaḥ / avimarśo hi prādhānyenānirddeśaḥ / iha vakturdaśamukhasyāyamāśayaḥ--purā mama bhujānāṃ yad ucchūnatvaṃ sthitaṃ taditānīṃ vṛthābhūtamiti / evaṃ vidheyatvena vivabhitasya vṛthātvasya samāse guṇībhāvādanuvādyatvapratyayaḥ / tena ca pūrvato bhujānāmucchūnatvasya vṛthātvābhāvād bhujānāmapakarṣa eva pratīyate na bhujavikṣepaṇotkarṣaḥ / evamuparitanodāharaṇeṣvapi boddhavyam /

********** END OF COMMENTARY **********

yathā vā--- "rakṣāṃsyapi puraḥ sthātumalaṃ rāmānujasya me" / atra rāmasyeti vācyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) yathā vā---rakṣāṃsyapi iti / atra śiraścālanakākkā puraḥ sthātuṃ nālamevetyarthaḥ / atra rāmasambandhādevāyamahaṅkāra ityato rāmasambandhabodhikāyāḥ ṣaṣṭhyāḥ tatpuruṣe lopāt rāmasambandhasya vidheyasāvimarśaḥ / ṣaṣṭhīsattve tu adoṣa ityāha---atreti /

Locanā:

(lo, ā) viṣayavyāptaye udāharaṇāntarāṇī darśayati--rakṣāṃsīti / idaṃ lakṣmaṇavacanam / rāmasyeti / na khalu tasya kevalasya mukhyatā kintu rāmasambandhina ityarthaḥ /

********** END OF COMMENTARY **********

yathā vā--- "āsamudrakṣitīśānām" / atrāsamudramiti vācyam / yathā vā--- "yatra te patati subhru ! kaṭākṣaḥ ṣaṣṭhabāṇa iva pañcaśarasya" / atra ṣaṣṭha ivetyutprekṣyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) yathā veti---atra samudraparyyantatvasya vidheyasya samāse 'vimarśaḥ / karmmadhāraye uddeśyānvitavidheyasyāvimarśamudāharati---yathā vā yatra te iti / utprekṣyam utprekṣayā vidheyam /

Locanā:

(lo, i) ṣaṣṭha iti--atra utprekṣāviṣayatvena vivakṣitasya ṣaṣṭapadasya tatpuruṣasamāse pūrvānikṣepo na yukta ityarthaḥ / vidheyatvamevocitaṃ natu tatpuruṣasamāsena guṇīvṛttyānuvādyatvapratyāyanamiti bhāvaḥ /

********** END OF COMMENTARY **********

yathā vā--- "amuktā bhavatā nātha ! muhūrttamapi sā purā" / atrāmuktetyatra "nañaḥ prasajyapratiṣedhatva" miti vidheyatvamevocitam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) nañsamāse 'pyudāharati---amukteti / prasajyapratiṣedhatvamiti---pratiyoginamasamāsena prasajya prasaktīkṛtya pratiṣedhatvamatyantābhāvatvamityarthaḥ / tathā ca mocanābhāvasya evātra vidheyatvāt asamāsenaiva tathātvaṃ bodhayitumucitamityāha---vidheyatvamevocitamiti / samāse tu tadbhannatvasya eva pratītyā paryyudāsatvameva tatra tu vidheyasya pratīṣedho na pratīyate itadyatastasyāvimarśa iti bhāvaḥ /

********** END OF COMMENTARY **********

yadāhuḥ---
"aprādhānyaṃ vidheryatra pratiṣedhe pradhānatā /
prasajyapratiṣedho 'sau kriyayā saha yatra nañ" //

Locanā:

(lo, ī) ko 'sau prasajyapratiṣedha ityata āha--aprādhānyamiti / jugopātmānamatrasta ityādau iva vidheḥ prādhānya yatra nāsti / navajaladhara ityādisamanantaroktodāharaṇavat yatra pratiṣedhasya prādhānyaṃ kiyayā kaṇṭhoktayā adhyāhāryyayā vā astibhavatyādirūpayā paryyudāsatāpātātparyyudāsayogakṣemāpatteḥ /

********** END OF COMMENTARY **********

yathā--- "navajaladharaḥ saṃnaddho 'yaṃ na dṛptaniśācaraḥ" / uktodāharaṇo tu tatpuruṣasamāse guṇībhāve nañaḥ paryudāsatayā niṣedhasya vidheyatayānavagamaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) asamāse eva nañarthasya vidheyatvarūpaṃ prādhānyaṃ, pratiyoginastvaprādhānyaṃ tādṛśasthale nañaḥ prasajyapratiṣedhatvam ityatra samvādamāha---aprādhānyamiti / vidheḥ bhāvasya pratiyogina ityarthaḥ / pratiṣedhe nañarthe 'samāsavaśāt pradhānatā, vidheyatā pratīyate iti śeṣaḥ / tathātvaṃ kīdṛśaprayogamityatrāha---kriyayeti---na pacatītyādau ākhyātakriyayā saha samāsābhāvāt ; kriyayetyanena asamāsa eva lakṣyate / tathā ca asamāse yatra nañ ityarthaḥ / ata evātra muktakriyayā nañaḥ sāhitye 'pi asamāsābhāvāt na prasajyapratiṣedhatā / evaṃ navajaladhara ityatrāpi nañaḥkriyāsāhityābhāve 'pyasamāsāt prasajyapratiṣedhatā / amuktetyatra tu samāsāt na tathātvamityāha---uktodāharaṇe tviti / samāsavaśāt tathātvanavagamena paryyudāsatvameva /

********** END OF COMMENTARY **********

yadāhuḥ---
"pradhānatvaṃ vidheryatra pratiṣedhe 'pradhānatā /
paryudāsaḥ sa vijñeyo, yatrottarapadena nañ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) ityatra samvādamāha---yadāhuriti / pradhānatvamuttarapadapradhānatatpuruṣavaśād viśeṣpatvam / vidheyapratiyogibhūtābhāvasya pratiṣedhe naño 'pradhānatā samāsavaśāt apratīyamānavidheyatārūpāpradhānatā ityarthaḥ / tādṛśasthalaṃ darśayati---yatrettarapade iti / padaṃ cātra sthānaparam / pratiyogipadottarasthāne yatra naña ityarthe yatrottarapade, arthāt asamāsena paryyudāso jñeya ityarthaḥ / na pacatītyatra uttaratra nañsattvāttu na paryyudāsa ityarthaḥ / idamatrāvadheyam---pratiyogipadottaranañsattve samāsāsambhavāt yatrottaretyādinā samāsastha eva paryyudāsa ityarthaḥ / anyathā na pacatītyatra, na dṛptaniśācara ityatra pūrvapatitasyāpi nañaḥ paryyudāsatvāt yatrottaretyādeḥ pralāpatvāpatteḥ / yadyapyasamāsasthasyāpi ghaṭo netyatra paryyudāsatvam asamāsasthasya kriyānvayinaḥ prasajyapratiṣedhatvamiti tu niyataṃ bodhyam / samāse kṛdantakriyānvayino 'pi paryyudāsatvāt asamasteti kriyāviśeṣaṇaṃ samāse paryyudāsatvameva / tatra ca vivekena taduttaraṃ sākāṅkṣataiva /

********** END OF COMMENTARY **********

tena---"jugopātmānamatrasto bheje dharmamanāturaḥ /
agudhnurādade sor'thānasaktaḥ sukhamanvabhūt" //

atrātrastatādyanūdyātmagopanādyeva vidheyamiti nañaḥ paryudāsatayā guṇībhāvo yuktaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) ityasya udāharaṇaṃ darśayati--jugopeti--evaṃ ca nañaḥ paryyudāsatve tadarthasya samāse vidheyatvāpratīteḥ ityāha / yukta ityatra vidhayasya nañarthasya avimarśa eveti sādhitam /

Locanā:

(lo, u) pradhānatvamiti--pradhānatvaṃ jugopātmānamityādāviva apradhānatā atraivodāharaṇe / atra, atrastatādau ityarthaḥ / nottarapade kintu pūrvapade / amuktetyatrāpi anantaraṃ nañaḥ samāsāntarapraveśeṣa'pīti śeṣaḥ /

********** END OF COMMENTARY **********

nanu "aśrāddhabhojī brāhmaṇaḥ" "asūryaṃpaśyā rājadārāḥ" ityādivat "amuktā" ityatrāpi prasajyapratiṣedho bhavatīti ced ? na, atrāpi yadi bhojanādirūpakriyāṃśena nañaḥ sambandhaḥ syāttadaiva tatra prasajyapratiṣedhatvaṃ vaktuṃ śakyama, na ca tathā ; viśeṣyatayā pradhānena taddhojyārthena kartraṃśenaiva nañaḥ sambandhāt /

Locanā:

(lo, ū) bhojanadarśanarūpakiyāṃśe / kartraṃśeneti / bhujidṛśoḥ kartarthavihitaṇinipratyayāntatvāgatena / yadi kriyāṃśe nañaḥ sambandhaḥ syāt tadaiva prasajyapratiṣedhaḥ syāt "kiyayā saha yatra naña"iti vacanāt / iha tu śrāddhabojanaśīlādayamanya iti kartraṃśenaiva sambandhāt nañaḥ paryyudāsatvameveti / tadabhojyarthenetyupalakṣaṇaṃ tadadarśyarthenetyapi boddhavyam /

********** END OF COMMENTARY **********

yadāhuḥ---
"śrāddhabhojanaśīlo hi yataḥ kartā pratīyate /
na tadbhojanamātraṃ tu kartarīnervidhānataḥ" //

iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) aśrāddhabhojī, asūryyampaśyā ityatra samāse 'pi prasajyapratiṣedharūpayoḥ śrāddhabhojanābhāvasūryyadarśanābhāvayoḥ pratītidarśanāt tad dṛṣṭāntena amuktetyatrāpi mocanābhāvarūpasya pratiṣedhasya vidheyasya vidheyatvāpattimāśaṅkate---nanviti / samādhatte, cenneti / kriyānvayina eva prasajyapratiṣedhatvaniyamaḥ / akṣoddhetyanayorapi yadi bhajanadarśanakriyayornañarthasyānvayaḥ syāt tadaiva tathātvāpādanaṃ sambhavati / tayoranvaya eva tatra netyāha--- na ca tatheti / tarhi kutrānvayaḥ ityatrāha---viśeṣyatayeti / karttari vihitābhyāṃ kṛtpratyayābhyāmupasthāpitena bhojirūpakartraṃśena ca sahaiva naño nañarthasya sambandhāt ityarthaḥ / kuta ityatrāha---karttara ṇineriti / bhojyārthena ityasya upalakṣaṇatayā darśanakartraṃśenetyapi bodhyam / kṛtpratyayena kartrupasthānāt śrāddhabhojī ityatra bhojanakarttaiva pratīyate ityatra samvādamāha--yadāhuḥ--śrāddhabhojaneti / atra kṛtpratyayādevaṃ darśanakarttāro rājadārā api pratīyante ityapi bodhyam / tathā ca tayorapi śrāddhabhojibhinnasūryyadarśakabhinnatvam ityevaṃ paryyudāsa eva pratīyate ityarthaḥ / tathā ca samāsasthatannañ--dṛṣṭāntenāpyamuktā ityatra samāsasthanañaḥ paryyudāsatvameva sidhyatīti manasikṛtya amuktetyatra bhojītyataḥ kiñcinmātraṃ valakṣaṇyaṃ darśayati /

Locanā:

(lo, ṛ) atrārthe ācāryyasammatimāha---yadāhuriti / atrāśrāddhabhojītyatra tadbhojanamātram / aśrāddhabhojanamātram / sambandha ityanantaram abhimata iti śeṣaḥ / iha tu bhāṣyakārādimatamāśritya kiyānvayāṃśāpekṣayā prasajyapratiṣedhārthasvīkāre 'pi amuktetyādau / kiyāmātraprādhānyāt samāso nopapadyata eva /

********** END OF COMMENTARY **********

"amuktā" ityatra tu kriyayaiva saha saṃbandha iti doṣa eva /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) amuktetyatra tviti / abhojītyatra samāsasthakartranvayaḥ / amuktetyatra tu samāsasthakriyāyāmevānva ityetanmātraṃ viśeṣaḥ / ubhayatrāpi paryyudāsatvameveti bhāvaḥ / na pacati na nidrāti ityanvaye kartturupasthāne 'pi nidrāpākakṛtyorevānvayāt atha niyamābhāve 'pi tātparyyavaśāt tatra karttaryyeva nañarthānvaya iti cenna / tādṛśatātparyyasya eva tatrābhāvāt / śrāddhābhojanaśīlānvaye tu śrāddhabhojanaśīlabhinna iti pratītau na kadacit bhojanakṛt api pratīyate ityato granthakṛtānavadhānādeva itthaṃ samādhānaṃ kṛtam / vayaṃ tu tātparyyavaśāt śrāddhapadaṃ śrāddhamātraparaṃ, tatreva ca nañarthānvayaḥ, tathā ca śrāddhamātrabhojītyarthalābhe mātrārthavaśāt śrāddhabhojanaśīlalābha iti brūmaḥ /

********** END OF COMMENTARY **********

ete ca kliṣṭatvādayaḥ samāsagatā eva padadoṣāḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) ete ceti / kliṣṭatvaviruddhamatikṛttvāvimṛṣṭavidheyāṃśabhāvāstraya ityarthaḥ / samāsagatā eveti natu asamāse 'pi padadoṣā ityarthaḥ / anvitānvayādhīnakliṣṭatvasya samāsaṃ vinā padagatatvāsambhavāt / anāsattyadhīnakliṣṭatve tu samāsasya evāsambhavāt padagatatvaṃ nāsti / viruddhamatikṛtaḥ padārthantarānvayenaiva duṣṭatvāt avimṛṣṭavidheyāṃśasya cānuvādyavidheyārthakapadadvayaghaṭitatvāt vā samāsaṃ vinā padatvāsambhavāt /

********** END OF COMMENTARY **********

vākye duḥ śravatvaṃ yathā---

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) eṣāṃ trayodaśānāṃ padagatatvaṃ darśayitvā vākyagataṃ tu darśayitumārabhate / vākye duḥ śravatvaṃ yatheti / evam ekavākye padadvayāvalambitvena vākyadoṣatvam /

Locanā:

(lo, ṝ) kliṣṭatvādaya ityādiśabdāda viruddhamatikṛttvamavimṛṣṭavidheyāṃśatvaṃ ca / ataḥ śrutikaṭvādīnāṃ kvacit padāṃśaniṣṭatve 'pi bahuvyāpitvena vākyagatatvaṃ boddhavyam /

********** END OF COMMENTARY **********

"smarārttyandhaḥ kadā lapsye kārttārthyaṃ virahe tava" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) smarārttyeti---smarārttyāndho 'hamityarthaḥ / atra ārttyeti kārttārthyamiti padadvayagāmitvād vākyadoṣatā /

********** END OF COMMENTARY **********

kṛtapravṛttiranyārthe kavirvāntaṃ samaśnute //

Locanā:

(lo, ḷ) pravṛttiḥ, prasahaṇaṃ, purīṣotsargaśca / vāntaṃ kathitaṃ, bhakṣitodrīrṇaṃ ca /

********** END OF COMMENTARY **********

atra jugupsāvyañjikāślīlatā /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) jugupsāślīlamāha---kṛtapravṛttiriti / anyārthe anyakavinibaddhārthe kṛtayatnaḥ / atra pravṛttiśabdasya purīṣavyañjanayā, vāntaśabdasya ca udrīrṇavācakatayā jugupsā / vyañjanena ityatra jananena ityarthaḥ /

********** END OF COMMENTARY **********

"udyatkamalalauhityairvakrābhirbhūṣatā tanuḥ" //

atra kalalalauhityaṃ padmarāgaḥ, vakrābhirvāmābhiḥ, iti neyārthatā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) saṃkṣepāyānyān doṣānupekṣya vākye neyārthadoṣamāha---udyaditi / udyadbhirdepyamānaiḥ kamalalauhityaiḥ padmarāgamaṇibhiḥ karaṇabhūtaiḥ, vakrābhiḥ vāmābhiḥ strībhiḥ kartttrobhistanurbhūṣitā ityarthaḥ / atreti / kamalalauhitye tanubhūṣaṇasya bādhitatvāttattulyaparyyāyārthakaṃ padmāragapadamatra lakṣyate / lakṣitena padena ca padmarāgamaṇirucyate ityarthaḥ na ca pratyayānāṃ kṛtyarthānvitasvārthabodhakatvāt kathamatra tṛtīyayā padmārage karaṇatā bodhyate iti vācyam , īdṛśasthale prakṛtyarthe 'pi tat svīkārāt / vakrabhirityatra ca vāmāpade lakṣaṇā / tena ca strīrūpārtha upasthāpyate / vastutastu vāmāvakrāpadayoḥ paryyāyaikyadarśanasya śaktibhramabījasya sattvāt atra avācakatvameva yuktam /

********** END OF COMMENTARY **********

"dhammillasya na kasya prekṣya nikāmaṃ kuraṅgaśāvākṣyāḥ /
rajyatyapūrvabandhavyutpattermānasaṃ śobhām" //

atra dhammillasya śobhāṃ prekṣya kasya mānasaṃ na sajyatīti saṃbandhaḥ kliṣṭaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) kliṣṭatvamāha---dhammillasya iti / "dhammillaḥ saṃyatāḥ kacāḥ "nikramam atiśayaṃ rajyatīti anyaḥ / bandhavyutpattiḥ bandhavinyāsaḥ / śeṣaṃ vṛttāveva vyākhyātam /

********** END OF COMMENTARY **********

"nyakkāro hyayameva me yadarayaḥ" iti / atra cāyameva nyakkāra iti nyakkārasya vidheyatvaṃ vivakṣitam / tacca śabdaracanāvaiparītyaina guṇībhūtam / racanā ca padadvayasya viparīteti vākyadoṣaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) avimṛṣṭavidheyāṃśabhāvamāha---nyakkāra iti / śabdaracaneti / vidheyavācakapadasya uddeśyavācakapadāt pūrvanirddeśena ityarthaḥ / anuvādyamanuktvaiva na vidhayamudīrayet iti niyamāditi bhāvaḥ / ata eva vahnimān parvata iti na prayujyate / nanu vidheyapadasya pūrvanipātena doṣe padadoṣatvameva ucitamityata āha---racanā ceti

Locanā:

(lo, e) nyakkāra iti--ayamāśayaḥ, tatra dharmmiṇamuddiśya sādyadharmmovidhīyate ityanusāreṇa prathamamanūdya vidheyo nyakkāraḥ paścānnirddiṣṭumucitaḥ / anvayavaiparītyenāvimṛṣṭavidheyāṃśo doṣaḥ / ata eva śabdo 'nitya iti vaktavye 'nityaḥ śabda iti vacanena ca prāptaṃ nigrahasthānamāhuḥ / tathā hi kathamatra vākyadoṣa ityata āha---racaneti / padadvayasya viparītatāyāmeveti padaṃ nirddiśya paścānnyakkāra iti padasya ca paścānnirddeśyasya prathamanirddeśāt / kiñca doṣasyāsya bahuvyāpitvena vākyadoṣatvam / vṛthocchūnairityatrāpi avasthānasattve pūrvamatra padadoṣatvamudāhṛtaṃ tatra nyakkāra ityādyanapekṣā granthagauravabhayāt /

********** END OF COMMENTARY **********

"ānandayati te netre yo 'sau subhru ! samāgataḥ" / ityādiṣu "yattadonityasaṃbandhaḥ" iti nyāyādupakrāntasya yacchabdasya nirākāṅkṣatvapratipattaye tacchabdasamānārthatayā pratipādyamānā idametadaḥ śabdā vidheyā eva bhavituṃ yuktāḥ /

Locanā:

(lo, ai) ānandayatīti / ya ānandayati asau samāgata iti sambandhaḥ /

nityasambandhaḥ evaṃ vinā aparasya sākāṅkṣatvāt /
yacchabdasya nirākāṅkṣatvapratipattaye pratipadyamānā idametadadaḥ śabdāḥ ityanena teṣāṃ sarvatra tacchabdābhidhānamiti śeṣaḥ /
tathāhi---"asāvantaścañcatpikavacananīlābjayugala- sthalasphūrjatkambuvilasadalisampāta upari /
vinā doṣāsaṅgaṃ satataparipūrṇākhilakalaḥ kutaḥ prāptaścandro vigalitakalaṅkaḥ sumukhai ! te" //

atra hi adas śabdastacchabdārthamāha / evamidametadāvapi /

********** END OF COMMENTARY **********

atra tu yacchabdanikaṭasthatayā anuvādyatvapratītikṛt / tacchabdasyāpi yacchabdanikaṭasthitasya prasiddhaparāmarśitvamātram /

Locanā:

(lo, o) atra tviti / yo 'sāvityatrānuvādyatvapratītikṛdadaḥ śabdaḥ prasiddhiparāmarśitvādityarthaḥ /

********** END OF COMMENTARY **********

yathā--- "yaḥ sa te nayanānandakaraḥ subhru ! sa āgataḥ" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) vidheyārthakasyādaḥ śabdasya uddeśyārthakāt yacchabdāt paranipāte 'pi sānnidhyavaśāt vidheyatvāpratītyā etaddeṣamudāharati---āvandayatīti / atra yaste netre ānandayati asau samāgata iti bodhe yacchabdārthe 'nuvādyo 'daḥ śabdārtho vidheyaḥ, tasyāvimarśaṃ grāhayitum adaḥ śabdasya vidheyataucityaṃ darśayati---yattadoriti / upakrāntasyeti / prathamoddiṣṭasyetyarthaḥ / tasya ākāṅkṣāyāḥ pūrakatvādeva tadastatra nityasambandhaḥ / ākāṅkṣāpūraṇarūpabījasattvāt / idamadasorapi tatra nityasambandha ityāha---tacchabdasamāneti / tathā ca tacchabda iva idametadadaḥ śabdā api ākāṅkṣāpūrakatvena vidheyārthakatayauva vidheyā bhavituṃ yuktā ityarthaḥ / tataścādas śabdārtho 'tra vidheyo 'pyavimṛṣṭa ityāha---atra iti / anuvādyatvasya pratīterevāvimarśaḥ / na kevalamevaṃbhūto 'daḥ śabda eva īdṛśaḥ / api tacchabdo 'pi ityāha---tacchabdasyāpi / hiśabda evārthe / prasiddhaparāmarśakatvamātramevetyarthaḥ / yaḥ sa te iti yaḥ prasiddha ityarthaḥ /

********** END OF COMMENTARY **********

yacchabdavyavadhānena sthitāstu nirākāṅkṣatvamavagamayanti /

Locanā:

(lo, au) nirākāṅkṣatvamavagamayati iti / tathā sati teṣāṃ vidheyatvaṃ sphuṭamavagamyata iti bhāvaḥ /

********** END OF COMMENTARY **********

yathā--- "ānandayati te netre yo 'dhunāsau samāgataḥ" / evamidamādiśabdopādāne 'pi /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) nirākāṅkṣatvamiti / nirākāṅkṣatvagamakasyaiva ca vidheyatvāpratītiviṣayatvamityatastato nāvimarśa iti bhāvaḥ / ānandayatīti atra adhunāpadena vāyavadhānānnāvimarśaḥ /

********** END OF COMMENTARY **********

yatra ca yattadorekasyārthatvaṃ saṃbhavati, tatraikasyopādāne 'pi nirākāṅkṣatvapratītiriti na kṣatiḥ / tathāhi yacchabdasyottaravākyagatvenopādāne sāmarthyāt pūrvavākye tacchabdasyārthatvam / yathā--- "ātmā jānāti yatpāpam" / evam---

Locanā:

(lo, a) upādāne sākṣāduktau sāmarthyāt tacchabdasyārthatayākṣepakṣamatvāt / ātmeti / tadātmā jānātītyarthaḥ /

********** END OF COMMENTARY **********

"yaṃ sarvaśailāḥ parikalpya vatsaṃ merau sthite dogdhari dohadakṣe / bhāsvanti ratnāni mahauṣadhīśca---" ityādāvapi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) dvayorupādāne eva eṣa vicāraḥ / ekasyaivopādāne tu nāyaṃ vicāra ityāha---yatra ca yattadoriti / ārthatvaṃ padānupādāne 'pi tasyārthavaśāllabhyatvamityarthaḥ / na kṣatiriti / vidheyatvāpratītirūpā kṣatiḥ nāsti ityarthaḥ / ātmeti / yatpāpamarthāt svaniṣṭaṃ tadātmā jānāti ityarthaḥ--evaṃ yaṃ sarveti / atra so 'stīti bodhaḥ / na cātra kathamuttarasthatvam iti vācyam, kulakatvena tatpūrvavākyārthatatpadena sāha'syānvayāt tadvākyottaravākyasthatvāt /

********** END OF COMMENTARY **********

tacchabdasya prakrāntaprasiddhānubhūtārthatve yacchabdasyārthatvam /

krameṇa yathā---
"sa hatvā vālinaṃ vīrastatpadre cirakāṅkṣite /
dhātoḥ sthāna ivādeśaṃ sugrīvaṃ saṃnyaveśayat" //

"sa vaḥ śaśikalāmaulistādātmyāyopakalpatām" / "tāmindusundaramukhīṃ hṛdi cintayāmi" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) yattadornityasākāṅśratvena tacchabdamātropādāne yacchabdasyārthatvaṃ prasaṅgāddarśayati---tacchabdasya iti / sa hatveti ---sa prakānto rāmastatpade tatsthāne / dhātoriti bodhanam / dhātoḥ kāryaṃ yathā ādeśena / kriyate tathā vālikāryam api sugrīveṇa karttavyamityarthaḥ / sa vaḥ śaśikaleti / sa prasiddhaḥ / tāmindviti / tāmanubhūtām /

Locanā:

(lo, ā) sahatveti / sa ityanena yaḥ prakṛto rāmacandraḥ sa iti / tatra sa ityanena yaḥ sakalalokaprasiddhaḥ sarvajñātvādiguṇāviśiṣṭaḥ tādātmyāyātmana ekābhāvāpattaye / tāṃ yā tadguṇaviśiṣṭatayā anubhūtetyādiṣu yada ārthatvam /

********** END OF COMMENTARY **********

yatra ca yacchabdanikaṭasthitānāmapīdamādiśabdānāṃ bhinnaliṅgavibhaktitvaṃ tatrāpi nirākāṅkṣatvameva / krameṇa yathā-- "vibhāti mṛgaśāvākṣī yedaṃ bhuvanabhūṣaṇam" / "indurvibhāti yastena dagdhāḥ pathikayoṣitaḥ" /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) vibhātīti, yā bhuvanabhūṣaṇamityarthaḥ / yatra ya ādhārastadadhikāraṇamityatra iva idaṃ pade vidheyasya bhū,ṇasya liṅgam / vibhaktibhede udāharati---induriti / yaḥ indurvibhāti tena pathikayoṣito dagdhā ityarthaḥ / evamapikārānvitasyāpi tadādernirākāṅkṣatvameva / yathā"śītāṃśurapi yaḥ so 'pi dagdhavān pathikāṅganāḥ / "iti /

********** END OF COMMENTARY **********

kvacidanupāttayordvayorapi sāmarthyādavagamaḥ / yathā---

Locanā:

(lo, i) dvayoḥ upāttavastuviṣayatvenopakalpitayoryattadoḥ /

********** END OF COMMENTARY **********

"na me śamayitā ko 'pi mārasyetyuvi ! mā śucaḥ /
nandasya bhavane ko 'pi bālo 'styadbhutapauruṣaḥ" //

atra yo 'sti, sa te bhārasya śamayiteti budhyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) anupāttayordvayoriti / kṣatriyabhārādūnāmurvo prati vākyamidam / he urvi ! me bhārasya śamayitā ko 'pi na, evaṃ mā śucaḥ / yato nandasyetyādi / atreti /

idaṃ ca dvayoranupādānodāharaṇatayā na yuktamudāhṛtam /
vyākhyātaṃ ca tacchabdārthāvagamaṃ vināpi yathoktabālakasattvasya yata iti uttaravākyagatatayā kāraṇahetutvāvagamād uttaravākyagatayacchabdasya tacchabdānapekṣaṇāt /
kintu--- "ye nāma kecidiha naḥ prathayantyavajñāṃ jānanti te kimapi tān prati naiṣa yatnaḥ /
utpatsyate 'sti mama ko 'pi samānadharmā kālo hyayaṃ niravadhirvipulā ca pṛthvī //

iti yo bhavabhūterahaṅkāraślokaḥ kāvyaprakāśakṛtā yattadordvayoranupādānodāharaṇaṃ darśitaṃ tadevodāharaṇaṃ bodhyam / tatra utpatsyamānasya dharmiṇo viśeṣyāniścitatvāt yattadbhyāṃ sāmānyata eva ya utpatsyate taṃ prati yatna ityuktaucityāt /

********** END OF COMMENTARY **********

"yadyadvirahaduḥkhaṃ me tatko vāpahariṣyati" / ityatraiko yacchabdaḥ sākāṅkṣa iti na vācyam, tathāhi---yadyadityanena kenacidrūpeṇa sthitaṃ sarvātmakaṃ vastu vivakṣitam / tathābhūtasya tasya tacchabdena parāmarśaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) yacchabdasyottaravākyagatatve eva tacchabdasya nirākāṅkṣatvaṃ darśitam / pūrvavākyagatatve uttaravākyagataṃ tacchabdaṃ vinā sākāṅkṣamityanubhavasiddham / tathāpi vīpsitayacchabdasthale ekayatpadākāṅkṣaiva ekatatpadena nivarttatām anyad yatpadaṃ tu sākāṅkṣamevasyāt / tathā ca---yad yad virahaduḥ khaṃ me tadityatra ekaṃ yatpadaṃ sākāṅkṣaṃsyāt ityāśaṅkya samādhatte--iti na vācyamiti / tathā hi iti / yena kenacit ityasyāyamabhiprāyo vīpsayā tāvat samastā vyaktaya upasthāpyante / tā vyaktaya eva tatpadena ca parāmarśa yadi vaktustātparyyaṃ tadā ekatatpadenaiva samastavyaktipāramarśāt yatpadadvayākāṅ kṣāpūraṇāt na tatpade vīpsā / yathā darśitodāharaṇe / tadāha--yena kenaciditi / tathābhūtaṃ duḥ khatvasāmānyāvacchinnam /

yadi vīpsitayatpadadvayena tadvyaktitvena eva upasthāpayituṃ vakātustātparyyaṃ tadā bhavatyeva tatpade 'pi vīpsā /
yathā "yaṃ yaṃ vyatīyāya patiṃ varā sā vivarṇabhāvaṃ sa sa bhūmipālaḥ /
"ityatra "yāṃ yāṃ priyaḥ praikṣata kātarakṣīṃ sā sā hriyā namraṃmukī babhūta /
"yo yaḥ pāñcālagotre......tasya tasyāntako 'ham //

"ityatra ca /

********** END OF COMMENTARY **********

evamanyeṣāmapi vākyagatatvenodāharaṇaṃ bodhyam /

Locanā:

(lo, ī) anyeṣām anucitārthatvādīnām / tatra aprayuktasya vākyagatatve yathā--"sa pātu vo duścyavano bhāvukānāṃ paramparām / " atra duścyavana indraḥ / grāmyatvasya yathā---"tāmbūlabhṛtagallo 'yaṃ bhallaṃ jalpati mānuṣaḥ / "nihatārthasya yathā---sāyakasahāyavāhorityādi / evamanyadapi / atra padadoṣānantaraṃ padāṃśadoṣāṇām uddeśyakamaprāptatve yeṣāṃ vākyadoṣāṇāṃ padadoṣasajātīyatvena prathamaṃ kathanaṃ, "nyakkāro hyayameva"ityādeśca padadoṣajātīyatve 'pi avimṛṣṭavidheyāṃśasya viśeṣatvenaitat prastāva evodāharaṇam / evaṃ dhammillasyetyāderapi kliṣṭaviśeṣatvena kliṣṭaprastāvaḥ / nirarthakatvādīnāñca padamātraniṣṭatvena pañcānnirdeśaḥ sūtrasya sūgamapratipattaye /

********** END OF COMMENTARY **********

padāṃśe duḥ śravatvaṃ yathā--- "tadgaccha siddhayai kuru devakāryam" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) tadgaccha siddhyai kuru devakāryyamityatra iti śrutikaṭuḥ /

********** END OF COMMENTARY **********

"dhātumattāṃ girirdhatte" / atra mattāśabdaḥ kṣībārthe nihataḥ / "varṇyate kiṃ mahāseno vijeyo yasya tārakaḥ" / atra vijeya iti kṛtyapratyayaḥ ktapratyayārthe 'vācakaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) klapratyayārthe avācaka iti / na cātra cyutasaṃskāratā iti vācyam / anirddiṣṭakālakāḥ pratyayāḥ triṣvapi kāleṣu bhavantītyanusāsanāt traikālikakriyāsveva tasya sādhutvāt / parantu kālastasya na vācyaḥ / kintu lakṣaṇīya eva sā lakṣaṇā na neyārthā / anirddiṣṭetyādyanuśāsanena kālatrayavācakatvabhramaprayuktatvenāvācakatvameva /

Locanā:

(lo, u) vijeya ityanena vijetuṃ śakya eva pratipādyate natu vijitatvam /

********** END OF COMMENTARY **********

"pāṇiḥ pallavapellatraḥ" / pelavaśabdasyādyākṣare aślīle /

Locanā:

(lo, ū) pelavaśabde hyādyakṣare utkalabhāṣāyāṃ puṃvyañjakasmārake /

********** END OF COMMENTARY **********

"saṃgrāme nihatāḥ śūrā vaco bāṇatvamāgatāḥ" / atra vacaḥ śabdasya gīḥ śabdavācakatve neyārthātvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) saṃgrāme iti--- vacobāṇatvaṃ gīrvāṇatvam / gīḥ śabdavācakatva iti / gīḥ śabdabodhakalpe ityarthaḥ / na gīrvacaḥ śabdayordvayorapi vācyavācakatvena vākyabāṇatvarūpayogārthena devārthe kathaṃ śabdalakṣaṇeti vācyam / bāṇaśabdapūrvavarttino gīḥ śabdasya parivṛttyakṣamatvāt vacobāṇaśabdena devābodhanāt / yaugikaśaktisattve 'pi ānupūrvoviśeṣasya bodhapratibandhakatvāt / śaktisattvādeva naca deve lakṣaṇā kintu gīḥ śabdabodhasya ānubhavikatvāt, gīḥ śabde eva lakṣaṇetyarthaḥ / na caivaṃ gīḥ śabdo vāṇatvameva pratyetumucitam, na vākyabāṇatvamiti vācyam / lakṣitagīḥ śabdenaikavākyabodhanāt tathā pratītiriti prapañcitamidamasmatkṛtakāvyaprakāśaṭīkāyāṃ vastravaidūryacaraṇairiti neyārthodāharaṇe /

********** END OF COMMENTARY **********

tathā tatraiva bāṇasthāne śareti pāṭhe / atra padadvayamapi na parivṛttisaham / jaladhyādau tūttarapadam, vāḍavānalādau pūrvapadam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) śareti pāṭha iti---tathā ca gīḥ śara iti na bhavati / tathā pāṭhe 'pi neyārthatā ityarthaḥ / jaladhyādautu iti / uttarapadaṃ na parivṛttisamityarthaḥ / evamuttaratrāpi / tathā ca jalāśaya iti samudratvena rūpaemābodhakam / yogārthenaiva bodhakam / jalanidhirityatra tu upasargamātramabodhakam / padaṃ tu tadeva / pūrvapadaṃ tu parivṛttisaham / tena vāridhirityādayo bhavanti / baḍaveti tenāśvānala iti na bhavati baḍavāgniriti tu bhavati /

Locanā:

(lo, ṛ) vacaṛ śabdasyeti---atra vacobāṇaśabdena gīrvāṇo vivakṣitaḥ uttarapadameva parivṛttiṃ na sahata ityarthaḥ / jalasthāne salilādipadaprayoge na kācitkṣatiḥ / yathā---salilanidhiḥ payonidhirityādi /

********** END OF COMMENTARY **********

evamanye 'pi yathāsaṃbhavaṃ padāṃśadoṣā jñeyāḥ / nirarthakatvādīnāṃ trayāṇāṃ ca padamātragatatvenaila lakṣye saṃbhavaḥ /

Locanā:

(lo, ṝ) nirarthakatvādīnāmiti / padamātragatatvenaiva vākyagatatvenāpi lakṣye 'sambhavaḥ / tathāvidhadoṣāvahaṃ hi ko nāma mūḍhaḥ punaḥ punarabhidadhyāt /

********** END OF COMMENTARY **********

kramato yathā--- "muñca mānaṃ hi mānini !" //

atra hiśabdo vṛttapūraṇamātraprayojanaḥ / kuñjaṃ hanti kṛśodarī / atra hantīti gamanārthe paṭhitamapi na tatra samartham /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) na tatra sāmarthyamiti / śaktisattve 'pi jaṅghāpaddhatirityādau pratyayaviśeṣopapadaviśeṣasahakāreṇaiva gatismāraṇasamarthaṃ na svata ityarthaḥ / punaḥ punaḥ gamyate, padbhyāṃ gamyate, iti hi jaṅghāpaddhatipadayorvyutpattiḥ /

********** END OF COMMENTARY **********

"gaṇḍīvī kanakaśilānibhaṃ bhujabhyāmājadhne viṣamavilocanasya vakṣaḥ" / "āṅo yamahanaḥ', "svāṅgakarmakācca" ityanuśāsanabalādāṅpūrvasya hanaḥ svāṅgakarmakasyaivātmanepadaṃ niyamitam / iha tu tallāṅghatamiti vyākaraṇalakṣaṇahīnatvāt cyutasaṃskāratvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) cyutasaṃskāratvamāha---gāṇḍīvīti / gāṇḍīvī arjunaḥ / kanakaśilānibhaṃ kirātamūrttestrilocanasya vakṣo bhujābhyām ājaghne ityarthaḥ / atra saṃskṛtacyutirvṛttau eva darśitā /

Locanā:

(lo, ḷ) gāṇḍīvī-arjunaḥ / tallaṅgitāparāṅgakarmakasya tasyātmanepadaprayogādityarthaḥ /

********** END OF COMMENTARY **********

nanvatra "ājadhne" iti padasya svato na duṣṭatā, api tu padāntarāpekṣayaiva ityasya vākyadoṣatā ? maivam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) tatrāsya vākyadoṣatvamāśaṅkate---nanviti / na svata iti / svāṅgakarmakatve 'dṛṣṭatvāt / padāntareti---parāṅgakarmavācakapadāntaramityarthaḥ / saṃskṛtacyuteḥ padamātradoṣatvam /

********** END OF COMMENTARY **********

tathāhi guṇadoṣālaṅkārāṇāṃ śabdārthagatatvena vyavasthitestadanvayavyatirekānuvidhāyitvaṃ hetuḥ / iha tu doṣasya "ājaghne" iti padamātrasyaivānvayavyatirekānuvidhāyitvama, padāntarāṇāṃ parivarttane 'pi tasya tādavasthyāditi padadoṣatvameva / tathā yathehātmanepadasya parivṛttāvapi na padadoṣaḥ, tathā hanprakṛterapīti na padāṃśadoṣaḥ /

Locanā:

(lo, e) ājaghna ityatra na sakalasya padasya parivṛttyasahanam / kintu pratyayamātrasya / tathā hi ājaghāna ityukte hanaprakṛtisadbhāve 'pi doṣasyābhāva ityāśaṅkya āha---yathāheti / ayamarthaḥ--yatheha prakṛtyaṃśamavasthāpya pratyayāṃśaparityāge doṣābhāvaḥ / tathā pratyayāṃśamavasthāpya prakṛtyaṃśaparityāge 'pītyubhayānvayavyatirekānuvidhāyitvāt padadoṣatābhyupagamaḥ /

********** END OF COMMENTARY **********

evaṃ "padmaḥ" ityatrāprayuktasya padagatatvaṃ bodhyam / evaṃ prākṛtādivyākaraṇalakṣaṇahānāvapi cyutasaṃskāratvamūhyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) na vākyadoṣatvamiti sādhayitumāha---guṇadoṣeti / śleṣaprasādādayo daśaguṇāḥ paroktāsteṣāmeva śabdārthagatatvāt / svamate tu mādhuryaujaḥ prasādākhyāstraya eva guṇāḥ / te tu rasavṛttaya eva / ājaghne iti padasya doṣaśva padamātragāmīti darśayati---iha tviti / tasyānvayavāyatirekānuvidhāyitvaṃ tu tadarthakasya ājaghāna ityasya prajahāretyasya ca dānena doṣābhāvāt / padāntarāṇaāṃ tviti--viṣamavilocanādipadānāmityarthaḥ / tasya tādavasthyāditi / ajaghne iti padasya duṣṭatātādavasthyādityarthaḥ / evaṃ handhātūttarātmanepadasya doṣatāprayojakānvayādyanuvidhānaṃ darśayitvā tasya padaikadoṣatāprasaktivāraṇāya ātmanepadapūrvavarttihandhātorapi tathātvamāha---yathehetyādi na padadoṣa iti / prakṛtipratyayamelanena doṣatvāt padadoṣa eva / na padāṃśadoṣa ityarthaḥ / uktanyāyādaprayuktatvasyāpi padamātragatatvaṃ darśayati / evaṃ padma ityatrāpi iti / "bhāti padmaḥ sarovara" ityatroktaḥ puṃliṅgaḥ padmaśabdo 'prayukta ityarthaḥ / idamupalakṣaṇam / ādatte iti avācakapadasya śrutikaṭupadāderapi evaṃ nyāyāt padadoṣatetyarthaḥ / idamatrāvadheyam / tathāhi----yadi uktanyāyāt aprayuktatvādyanekadoṣāṇāmapi padamātradoṣatvamuktaṃ tatkathaṃ smārārttyandhaḥ ityādiṣu teṣāṃ vākyagatatvamudāhṛtam / kathaṃ vā nirarthakatvacyutasaṃskṛtatvāsamarthatvānāmeva vākyadoṣato bahirbhāvaḥ kṛtaḥ / aprayuktatvāvācakatvādīnāmapi tadvad bahirbhāvaucityāt / atha teṣāmekavākyasthānekapadāvalambitvād vākyadoṣatā udāhṛtā iti cet tadā padamātradoṣatāprayojakatayā darśitanyāyakathanasya pramattagītataiva / kiñca nirarthakatvāditrayasyāpi ekavākyasthānaikapadāvalambitvaṃ na sambhavati / yathā "śobhanapathā gacchate / sa punātu hi hariśca vaḥ / hantītyarthāntare---hanti gaṅgāṃ samprati dhārmikaḥ / iti tasmādetaddoṣatrayaviśiṣṭapadaghaṭitapadasamūhasya śabdabodhājanakatvād vākyatvāsambhava eva / etattrayasya vākyadoṣato bahirbhāve 'vācakatvadoṣavyākhyāprasaṅgena asmābhirdarśito heturbodhyaḥ /

Locanā:

(lo, ai) prākṛtādīti---saṃskāro 'tra sūtravyākaraṇamātralakṣaṇaḥ / saṃskiyate 'nena iti vyutpattiyogāt / deṣāḥ kecit ityādikārikāvākyasya kākākṣi(golaka) nyāyena nirarthaka ityādivākye sambandhaḥ / tena nirarthakatva yathā--- "payasāṃ pravāha iva saurasaindhavaḥ"atra surasindhorityetāvatāpi gatārthatve aṇ pratyayo nirarthakaḥ / evaṃ vanakariṇāmityetāvataiva gatārthatve vanyakariṇāmityatra yapratyayaḥ / tathā---"tadīyamātaṅgaghaṭāvighaccitai"rityatreyapratyayaḥ / evaṃ "bisakisalayacchedapātheyavanta"ityatra vatupapratyayaḥ / tena padaparamityatra paramityanena vākyamātravyavacchedaḥ / nanu "kuñjaṃ hanti kṛśodarī"ityatra han prakṛtereva parivṛttayasahatvādasagarthasya padāṃśaniṣṭatvameva kathaṃ padaniṣṭatvamiti cet /

atrocyate asamarthatvasya pṛthak padaniṣṭatvasya prāyeṇādarśanāt prakṛtipratyayau hi svārthabodhakau /
ityanādṛtya samuditaṃ padaṃ vācakamiti matamālambya intītyatra padaniṣṭatvamevoktam /
ata eva kāvyaprakāśakṛtāpi-- apāsya cyutasaṃskāramasamarthaṃ nirarthakam /
vākye 'pi doṣāḥ santyete padasyāṃśe 'pi kecana //

iti sūtraṃ padāṃśadoṣodāharaṇaprastāve 'samarthatve 'pyuktam / dinaśoṇitādipadeṣau parivṛttisahatve 'pi mukhyataradharmirūpapratipādakapratipādikānāṃ tathāvidhatvābhāvād avācakatvādīnāṃ padagatatvāmuktam / ata evālaṅkāre "sunayane ! nayane vidhehī"tyasyāpaunaruktye 'pi lāṭānuprāsa uktaḥ /

********** END OF COMMENTARY **********

iha tu śabdānāṃ sarvathā prayogābhāve 'samarthatvam / viralaprayoge nihatārthatvam / nihatārthatvamanekārthaśabdaviṣayam /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) idānīṃ darśitasvasvalakṣaṇānusāreṇaiva uktadoṣāṇāṃ parasparabhedasambhave 'pi bhedāntaramāha--iva śabdānāmiti / śabdānāmasamarthādiśabdānāṃ parasparabheda ityanvayaḥ / śabdānāmityatra duṣṭaśabdānāmityarthaḥ / sarvathā prayogābhāva iti jaṅghāpaddhatirityetanniṣṭhasahakāriviśeṣaṇaṃ vineti śeṣaḥ / viraleti---prasiddhāprasiddhānekārthaviṣayam / nihatārthatvaṃ viralaprayoge ityarthaḥ /

Locanā:

(lo, o) sarvathā prayogābhāvaḥ ata eva vākyadoṣamadhye 'gaṇanam / evaṃvidhaskhalanasya kādācitkasyāpi durllabhatvāt viralaprayoge nihatārthatvam / ata evāhuḥ- aprayuktanihatārtho śleṣādāvaduṣṭāviti /

********** END OF COMMENTARY **********

apratītatvaṃ tvekārthasyāpi śabdasya sārvatrikaprayogavirahaḥ / aprayuktatvamekārthaśabdaviṣayam /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) asamarthatvāprayuktayorbhedamāha---aprayuktatvamiti / anekārthaśabdeti, śabdo 'tra dhātuḥ /

********** END OF COMMENTARY **********

asamarthatvamanekārthaśabdaviṣayam / asamarthatve hantyādayo 'pi gamanārthe paṭhitāḥ / avākacatve dinādayaḥ prakāśamayādyarthe, na tatheti parasparabhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) asamarthatvāvācakatvāyorbhedamāha---asamartheti / asyānekārthatvaṃ grāhayati---hantyādaya iti /

Locanā:

(lo, au) sārvatrikaprayogavirahaḥ, kiñca nihatārthatver'thadakṣamapi laukikam / apratītahetustvekor'thaḥ śastrīya eva / dvitīyastu sambhavannapi laukikaḥ / tathānucitārthamapi laukikam apaśvādipadānāmāropitatvāt tadabhedaḥ /

********** END OF COMMENTARY **********

evaṃ padadoṣasajātīyā vākyadoṣā uktāḥ, samprati tadvijātīyā ucyante---

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) idānīmuktaṣoḍaśadoṣabhinnān trayoviṃśativākyadoṣān vaktumāha---evaṃ padeti / pade yo doṣaḥ vākye 'pi tādṛśadoṣasya sattvāt---tatsajātīyatā; tadavṛttestadvijātīyatā /

Locanā:

(lo, a) samprati vakṣyamāṇānāṃ vākyadoṣāṇāṃ samanantarebhyo bhedadarśikāṃ kārikāmāha--evamiti / padadoṣāṇāṃ sajātīyāḥ śrutikaṭvādaya ubhayatra varttamānatvād vākyamātragāḥ na punaḥ śrutikaṭvādivat padatadaṃśavākyagāḥ /

********** END OF COMMENTARY **********

"varṇānāṃ pratikūlatvaṃ, luptā'hatavisargate /
adhikanyūnakathitapadatāhatavṛttatā // VisSd_7.5 //

patatprakarṣatā, sandhau viśleṣāślīlakaṣṭatāḥ /
ardhāntaraikapadatā samāptapunarāttatā // VisSd_7.6 //

abhavanmatasambandhākramāmataparārthatāḥ /
vācyasyānabhidhānaṃ ca bhagnaprakamatā tathā // VisSd_7.7 //

tyāgaḥ prasiddherasthāne nyāsaḥ padasamāsyoḥ /
saṃkīrṇatā garbhitatā doṣāḥ syurvākyamātragāḥ // VisSd_7.8 //

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) luptāhateti---luptavisargatā āhatavisargatā ceti doṣadvayam / adhikapadatā nyūnapadatā kathitapadatā ceti doṣatrayam / viśleṣatāślilatā kaṣṭatā ca sandhau doṣatrayam / abhavanma--sambandhatā akramatā amataparārthatā ceti doṣatrayam / padasamāsayorasthāne nyāsa iti doṣadvayam /

********** END OF COMMENTARY **********

varṇānāṃ rasānuguṇyaviparītatvaṃ pratikūlatvam /

yathā mama---
"ovaṭṭai ullaṭṭai saaṇo kahiṃpi moṭṭāai ṇo parihaṭṭai /
hiaeṇa phiṭṭai lajjāi khuṭṭai dihīe sā" //

atra ṭakārāḥ śṛṅgārasaparipanthinaḥ kevalaṃ śaktipradarśanāya nibaddhāḥ / eṣāṃ caikadvitricatuḥ prayoge na tādṛśagrasabhaṅga iti na doṣaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) ovaṭṭa iti---avaluṭhati ulluṭhati, luṭhati, śayane kadāpi / muñcati no parihasati hṛdaye enaṃ paśyati, lajjayā khidyati / virahiṇyāḥ kriyāvarṇanamidam / avaluṭhati avāṅmukhībhavati, ulluṭhati uttānā bhavati / luṭhati pārśvaṃ bahuśaḥ parāvarttayati / śayane śayyāyām / hṛdaye enaṃ muñcati parihasati / lajjayā paśyati ca diśi diśi khidyati ca ityarthaḥ / na doṣa iti / na pratikūlavarṇatvadoṣa ityarthaḥ / duḥ śravatvadoṣastu tadā bhavatyeva /

Locanā:

(lo, ā) rasānuguṇyaṃ guṇaprastāve vakṣyamāṇam /
ovaṭṭai iti---saṃskṛtacchāyā---"apavarttata udvarttate parivarttate śayane kasminnapi /
ramate no vilulitahṛdaye bhraśyati lajjayā truṭyati dhṛtau sā" //

iti / eṣāṃ tu ityādināsyavākyagataśrutikaṭvādervijātīyatvaṃ sūcitam / vikaṭavarṇādīnāṃ padapadāṃśaniṣṭhatve 'pi duṣṭatvam / kintu tathāsati teṣāṃ padapadāṃśadoṣatvam / ata eva tathāvidhānāṃ bahuvāraprayoge padadoṣasajātīyo vākyadoṣaḥ / ṭakāradīnāṃ tu ekapadaniṣṭhatve nāyaṃ doṣaḥ / varṇavākyavyapitve evetyatra padadoṣasajātīyo vākyadoṣaḥ /

********** END OF COMMENTARY **********

"gatā niśā imā bāle !" / atra luptavisargāḥ / āhatā otvaṃ prāptā visargā yatra / yathā--- "dhīro varo naro yāti" /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) luptavisargatvamāha--gatā niśā imā bāle / gatā niśā iti / atra ghoṣavati svare ca visargatrayalopaḥ / bandhaśaithilyakāritvamatra doṣatābījam / ekadvilope tu tadabhāvānna doṣaḥ / āhateti---asya tu bahuśaḥ pāta eva doṣaḥ /

Locanā:

(lo, i) evaṃ ḷuptāhataprayogayorapi sakṛdeva prayoge na doṣaḥ /

********** END OF COMMENTARY **********

"pallavākṛtiraktoṣṭhī" / atrākṛtipadamadhikam / evam---"sadāśivaṃ naumi pinākapāṇim" / iti viśeṣaṇamadhikam / "kuryāṃ harasyāpi pinākapāṇoḥ'iti / atra tu pinākapāṇipadaṃ viśeṣapratipattyarthamupāttamiti yuktameva / yathā vā--- "vācamuvāca kautsaḥ" / atra vācamityadhikam / uvācetyanenaiva gatārthatvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) pallaveti---pallavaraktetyuktyaiva vivakṣitasiddheḥ / viśeṣaṇamadhikamiti / apuṣṭārthadoṣasaṃkīrṇamidam / viśeṣapratipattyarthamiti---dhanurdharaṇādapyasau na māṃ vārayituṃ śakta ityartho viśeṣaḥ /

********** END OF COMMENTARY **********

kvacittu viśeṣaṇadānārthaṃ tatprayogo yujyate / yathā--- "uvāca madhurā vācam" iti / kecittvāhuḥ---yatra viśeṣaṇasyāpi kriyāviśeṣaṇatvaṃ sambhavati tatrāpi tatprayogo na ghaṭate / yathā--- "uvāca madhuraṃ dhīmān" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) kvacittu iti---kvacit sthala ityarthaḥ / tatprayogo vācamityasya prayogaḥ / etacca kāvyaprakāśakṛtā dūṣitam / tadāha---kecittviti---atrāpi na yujyata iti prakāśābhiprāyamabuddhvā likhitaṃ vācprayogastu upapattyantarāsattvād yujyata eva / kintu viśeṣaṇadānārthaṃ tatprayoga ityuktireva viśeṣaṇasya kriyāviśeṣaṇasambhavoktyā dūṣitā na tu vācamityasya prayogaḥ / "ūce vacastāpasakuñjareṇa" "nṛpamūce vacanaṃ vṛkodaraḥ / "saṃprasthito vācamuvāca kautsaḥ" / "jagāda vākyaṃ girirājaputrī" / ityādibahuprayogadarśanāttatprayogasya tatsammatatvādeva / tadupapattistu yathā---vacerdvidhā vuyatpattiḥ kaṇṭhatālvādyabhighātaḥ tajjanyaṃ vacanaṃ cārthaḥ / tatra vacanārthakatayā prayoge vācamiti na prayujyate / kaṇṭhatālvādyabhighātārthakatayā prayoge tu tatkarmabhūtasya vācamityasya yujyata eva prayoga iti / yacca vācamityadhikamityuktaṃ tadapi yuktam / vac dhātorvacanārthakatve vācamityasya punaruktatvādeva / punaruktabhāva eva adhikapadatvadoṣaprasakteḥ / yathā---pallavākṛtiraktetyatra /

Locanā:

(lo, ī) adhikaṃ sadāśivamityato viśeṣapratipattyabhāvāt / upāttasyāpi pinākīti padena viśeṣapratipatterivetyarthaḥ /

********** END OF COMMENTARY **********

"yadi mayyarpitā dṛṣṭiḥ kiṃ mamendratayā tadā" / atra prathame tvayeti padaṃ nyūnam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) nyūnapadatvamāha---yadi mayīti---mama indratayā indratvena tadā kimityarthaḥ /

Locanā:

(lo, u) tvayeti / nūnaṃ prastutakāvyapratipādakasya cāsaṃmukhīnasya mahātmana eveti dṛṣṭipātena vakturabhiṣṭapūraṇamiti / tasyānirddeśena yasya kasyacidapi dṛṣṭapātasūcanena tatpratyāyanamantharamiti bhāvaḥ /

********** END OF COMMENTARY **********

"ratilīlāśramaṃ bhinte salīlamanilo vahan" / atra līlāśabdaḥ punaruktaḥ / evam---"jakṣurvisaṃ dhṛtavikāsivisaprasūnāḥ" / atra visaśabdasya dhṛtaparisphuṭatatprasūnā iti sarvanāmnaiva parāmarśo yuktaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) kathitapadatvamāha---ratilīleti / līlāśabda iti salīlabhityatra līlāśabda ityarthaḥ / punarukta iti / punaḥ kathita ityarthaḥ / natu punaruktadoṣaḥ / śabdārthayoranvayabhedena punaruktyabhāvāt tasyārthadoṣatvāt / nyūnapadottaraṃ kathitapadasyaiva kramaprāptatvācca / cakṣuriti / bisaprasūnaṃ padmam / dhṛtavikāśitatkāḥ sainyāḥ senāsamavetajanāḥ visaṃ mṛṇālaṃ jakṣuḥ bubhujire / atra bisaśabdasyeti kathitapadatvamiti śeṣaḥ / pāṭhāntareṇa kathitapadatvoddhāraucityaṃ darśayati---dhṛtaparisphuṭeti /

********** END OF COMMENTARY **********

hatavṛttam---lakṣaṇānusaraṇo 'pyaśravyam, rasānanuguṇam, aprāptagurubhāvāntalaghu ca / krameṇa yathā--- "hanta ! satatametasya hṛdayaṃ bhinte manobhavaḥ kupitaḥ" / "ayi ! mayi mānini ! mā kuru mānam" / idaṃ vṛttaṃ hāsyarasasyaivānukūlam /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) hatapadārthatraividhyena trividhaṃ hatavṛttamāha---hatavṛttamiti / aprāptagurubhāvaḥ, antalaghuḥ pādāntalaghuryasya tādṛśavākyamityarthaḥ / atra padamadhyayativaśādaśravyavṛttamāha---hanta satatametasyā iti / atra satatametasya ityatra padamadhye yatiraśravyā / paḍhamaṃ vāradamatteti gāhācchandolakṣaṇānusaraṇamastyeva / rasānanuguṇavṛttamāha---ayi mayi mānini iti / idaṃ vṛttamiti dodhakaṃ nāma vṛttaṃ chanda ityarthaḥ /

Locanā:

(lo, ū) hanteti--hanta satatametasyā iti / etat dvitīyāryyālakṣaṇānugame 'pi śrutivairasyajā / idamiti / ayamāśayaḥ--sāmānyato hāsasya śṛṅgārarasapratikūlyābhāve 'pi tathāvidhamānasthale smaraśaraviṣārdditasya nāyakasyoktau pratikūlateti

********** END OF COMMENTARY **********

"vikasita-sahakāra-bhāra-hāri-parimala eṣa samāgato vasantaḥ" / yatpādānte laghorapi gurubhāvaḥ uktaḥ, tatsarvatra dvitīyacaturthapādaviṣayam / prathamatṛtīyapādaviṣayantu vasantatilakādereva / atra"pramuditasaurabha āgato vasantaḥ" iti pāṭho yuktaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) aprāptagurubhāvāntalaghu āha---vikasiteti--eṣa vasantaḥ samāgataḥ / kīdṛśaḥ vikasitasahakārabhārasya hārī manohārī parimola yatra tādṛśaḥ / atra hārīti pādāntalaghorgururbhāvāprāptiḥ / pādāntalaghorgurubhāvaprāpteḥ viṣayaṃ darśayatiyatpādānta iti, vasantatilakādāveveti / nahyatra puṣpitāgrā chandasītyarthaḥ / pāṭhaṃ pariṣkāroti---atreti---pramuditaṃ pramodaviṣayaḥ /

********** END OF COMMENTARY **********

yathā vā---
"anyāstā guṇaratnarohaṇabhuvo dhanyā mṛdanyaiva sā sambhārāḥ khalu te 'nya eva vidhinā yaireṣa sṛṣṭo yuvā /
śrīmatkāntijuṣāṃ dviṣāṃ karatalāt strīṇāṃ nigtabasthalāt dṛṣṭe yatra patanti mūḍhamanasāmastrāṇi vastrāṇi ca" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) śārddūlavikrīḍiteti darśayati---anyāstā iti / ratnarohaṇabhuvaḥ prasiddhā eva, guṇaratnarohaṇabhuvastvanyā vilakṣaṇā eva / evaṃ dhanyā mṛdanyaiva, evaṃ sambhārā api khalvanye / evaṃ yairarthāt yadguṇaratnamṛdviśeṣasahitaiḥ sambhāraireṣa yuvā vidhinā sṛṣṭaḥ / yatra yūni dṛṣṭe sati mūḍhamanasāṃ dviṣāṃ karatalādastrāṇi mūḍhamanasāṃ strīṇāṃ nitambasthalād vastrāṇi ca patanti ityarthaḥ / śrīmadityādi dvayorviśeṣaṇam / dviṣāṃ moho bhayena / strīṇāṃ mohaḥ kāmena /

********** END OF COMMENTARY **********

atra "vastrāṇi ca" iti bandhasya ślathatvaśrutiḥ /

Locanā:

(lo, ṛ) rohaṇo māṇikyādriḥ / athavā guṇaratnasya rohaṇamutpattiryāsu tā bhuvaḥ / sambhāra upakāraṇam / mṛtsamavāyikāraṇarūpaḥ pārthivo bhāgaḥ / atra cakārasya atīvraprayatnoccāryyatayā bandhaśothilyam /

********** END OF COMMENTARY **********

"vastrāṇyapi" iti pāṭhe tu dārḍhyamiti na doṣaḥ / "idamaprāptagurubhāvāntalaghu" iti kāvyaprakāśakāraḥ / vastutastu "lakṣaṇānusaraṇo 'pyaśravyam" ityanye /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) atra caturthapādāntalaghorbandhaśauthilyakāritvena gurukāryyabandhadārḍhyakāritvābhāvādaśravyavṛttadoṣa ityāha---atreti / bandhadārḍhyamiti na doṣa iti / takhatvakaraṇānna doṣa ityarthaḥ / kāvyaprakāśakāramate dvayamapyaprāptagurubhāvāntalaghubhūtāpahatavṛttadoṣa evetyāha---idamapīti / anyamate tu, aśravyavṛttarūpahatavṛttamevedamityāha---vastutastu iti / atra svamatānusāriṇa evānye ityanenoktāḥ /

Locanā:

(lo, ṝ) lakṣaṇānusaraṇe 'pyatra dvitīyacaturthapādāntalaghoraprāptagurubhāvādityarthaḥ /

********** END OF COMMENTARY **********

projjalajjvālanajvālā-vikaṭorusaṭācchaṭaḥ /

Locanā:

(lo, ḷ) grīvāgatoddāmakesarakalāpaḥ /

********** END OF COMMENTARY **********

śvāsakṣiptakulakṣmābhṛt pātu vo narakeśarī //

atra krameṇānuprāsaprakarṣaḥ patitaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) patatprakarṣamāha---projjvaladiti---narakesarī vaḥ pātu / kīdṛśaḥ / projjvalataḥ jvalanasya jvālāvat vikaṭā sundarī urusaṭānāṃ chaṭā kāntiryasya tādṛśaḥ / śvāsenākṣiptāḥ pātitāḥ kulakṣmābhṛtaḥ kulācalā yena tādṛśaḥ / pāto nyūnatā /

********** END OF COMMENTARY **********

"dalite utpale ete akṣiṇī amalāṅgi ! te" / evaṃvidhasandhiviśleṣasya asakṛta prayoga eva doṣaḥ /

Locanā:

(lo, e) asakṛtprayoga eva sakṛtprayoge tathāvidhārucidāyitvābhāvāt /

********** END OF COMMENTARY **********

anuśāsanamullaṅghya vṛttabhaṅgabhayamātreṇa sandhaiviśleṣasya tu sakṛdapi / yathā--- "vāsavāśāmukhe bhāti induścandanabinduvat" /

Locanā:

(lo, ai) bhātīndurityanayorvṛttopagatatvena sandhairna kṛtaḥ, tacca mahākavisamayaviruddham / ādyantaragatayorevetyarthaḥ /

********** END OF COMMENTARY **********

"calaṇḍāmaraceṣṭitaḥ" iti / atra sandhau jugupsāvyañjakamaślīlatvam / "urvyasāvatra tarvālīmarvante cārvavasthitiḥ" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) viśleṣasandhimāha--daliteti / dalite vṛntādākṛṣṭe evaṃvidhe vyākaraṇaniṣiddhasandhau / vāsavāśā aindrī dik / aślīlasandhimāha---calaṇḍāmaraceṣṭiteti / atra sandhau laṇḍāśabdotpattyāpabhraṃśalaṇḍāśabdārthasya dīrghapurīṣavyañjanayā jugupsā / mauliḥ śreṇīḥ / cāruravasthitiryasyāstādṛśītyarthaḥ / atra sandhyutpannā varṇāḥ kaṭavaḥ /

Locanā:

(lo, o) marvante--marorante asau urvo iti sambandhaḥ /

********** END OF COMMENTARY **********

"atra sandhau kaṣṭatvam /
"indurvibhāti karpūragaurairdhavalayan karaiḥ /
jaganmā kuru tanvaṅgi ! mānaṃ pādānate priye" //

atra jagaditi prathamārddhe paṭhitamucitam /
"nāśayanto ghanadhvāntaṃ tāpayanto viyoginaḥ /
patanti śaśinaḥ padā bhāsayantaḥ kṣamātalam" //

atra caturthapādo vākyasamāptāvapi punarupāttaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) samāptapunarāttatāmāha---nāśayanta iti / atreti / tṛtīyapāde viśeṣasya kriyānvayena vākyārthasamāptāvapi anākaṅkṣitaviśeṣaṇānvayārthaṃ viśeṣasyāvṛttirūpo 'tra doṣaḥ / atra hi dhvāntanāśanenaiva kṣamātalabhāsanaprāptau tadviśeṣaṇam anākaṅkṣitam / yatra tu viśeṣaṇe ākāṅkṣā tiṣṭhati tatra nāyaṃ doṣaḥ / tathā---"adyāpi stanepathuṃ janayati śvāsaḥ pramāṇādhikaḥ / '; ityatra pramāṇādhikatvaviśeṣaṇaṃ vinā prakṛtaśvāsena stanevapathvajananāt śvāsasya pramāṇādhikatva ākāṅkṣā / evaṃ "ua ṇiccala" ityādānapyupamānālaṅkārarūpaprakarṣaprāptyarthamākāṅkṣā / evamevānyatrāpi vicāryam /

********** END OF COMMENTARY **********

abhavanmatasambandho yathā---
"yā jayaśrīrmanojasya yayā jagadalaṅkṛtam /
yāmeṇākṣīṃ vinā prāṇā viphalā me kuto 'dya sā" //

atra yacchabdaniddiṣṭanāṃ vākyānāṃ parasparanirapekṣatvāt tadekāntaḥ pātinā eṇākṣīśabdena anyeṣāṃ sambandhaḥ kaverabhimato nopapadyata eva /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) abhavanniti / asambhavan asambhavī kaverabhimatasambandho yatretyarthaḥ / asambhavaśca śābdavyutpattirāhityāt / taccodāharaṇe darśayiṣyate / yā jayaśrīriti---atra yā eṇākṣī / yayā eṇākṣyā ityevameṇākṣīviśeṣyako 'nvayaḥ kaverabhipretaḥ sa ca na sambhavati / dvitīyāntapadārthasya, yā, yayeti prathamāntatṛtīyāntayatpadārthayoḥ abhedena viśeṣyabhāvāpyutpatteriti pratipādayitumāha---atreti / nanu yā yayetyanayorna eṇākṣyāmanvayaḥ / kintu yā yayetyanayoreva parasparamanvaya ityatrāha---yacchabdanirddiṣṭānāmiti / nirapekṣatvādanvayitvānnirākāṅkṣatvena tathātvaṃ bodhyam / tathā ca eṇākṣyāmeva sākāṅkṣatvāt tadviśeṣyaka eva / yā yayetyānayorarthānvayaḥ kaverabhimataḥ sa ca na sambhavatītyāha---ekāntaḥ pātineti / yāṃ vineti / ekaṃ yatpadaṃ tadantaḥ pātinā tadarthānvayinā eṇākṣīśabdena eṇākṣīśabdārthena ityarthaḥ / anyeṣāṃ yā yayeti yacchabdārthānāṃ dvayorapyatra bahutvāropād bahuvacanam / na cātra eṇākṣīmitipadasya vibhaktivyatyayena yā yayetyanayoranvaya iti bācyam, avyatyayena prathamamanvitasyaiva vyatyayavyutpatteḥ / atra tu paścādeva yām ityasyāvyatyayenānvayaḥ /

Locanā:

(lo, au) samāptapunarāttatve udāharati / abhavan, matam, iṣṭam, arthāt kaveḥ yogaḥ sambandho yatra / parasparanirapekṣatvādanuvādyatvena tacchabdanirddiṣṭavidheyavākyasya guṇabhūtvena tulyatayāsamavāyāt / yadāhuḥ--"guṇānāṃ ca parārthatvāt asambandhaḥ, samtvāt syāditi"tadekāntaḥ pātināṃ teṣāṃ-vākyānāmekavākyāntaḥ pātinām /

********** END OF COMMENTARY **********

"yāṃ vināmī vṛthā prāṇā eṇākṣī sā kṛto 'dya me" / iti tacchabdanirdiṣṭavākyāntaḥ pātitve 'pi yacchabdaniddiṣṭavākyaiḥ sambandho ghaṭate /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) yadi tu tacchabdārthasya viśeṣyatayā eṇākṣīśabdaḥ prayujyate tadādoṣa ityāha---yāṃ vinā me vṛthā iti / sā eṇākṣīti tacchabdaviśeṣyatayaiva prayogaḥ / sarvairapīti / na ca tathāpiṃ bhinnavibhaktikayattatpadārthayoḥ kathamabhedānvaya iti vācyam / tatpadārthānvitaviśeṣyasya yatpadārthe 'nvaye samānavibhaktikatvaniyamābhāvāt / yathā yatra dhūmaḥ sa deśo vāhnimān ityatra tatpadārthānvitasya prathamāntapadārthasya deśasya saptamyantayatpadārthe 'nvayaḥ /

Locanā:

(lo, a) yathā taddhaṭate tadāha / yāṃ vinetyādiḥ / tacchabdanirddiṣṭaṃ vedheyaṃ vākyam / sambandha eṇākṣīśabdasya ityarthaḥ /

********** END OF COMMENTARY **********

yathā vā--- "īkṣase yatkaṭākṣeṇa tadā dhanvī manobhuvaḥ" / atra yadityasya tadetyanena sambandho na ghaṭate / "īkṣase cet" iti tu yuktaḥ pāṭhaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) atra prathamamapi vyatyayamaṅgīkurvataḥ pratyudāharaṇāntaramāha---īkṣase yaditi / yato hetorityarthaḥ / atreti---yaditipadena kaṭākṣekṣṇasyopasthānam / tadetyanena tu kālasyopasthānam ityekārthānupasthānāttayornābhedānvayaḥ ityarthaḥ / īkṣase cediti / tathā ca yadi kaṭākṣeṇa īkṣase tadā tena kaṭākṣeṇa manobhavaḥ dhanvī ityarthaḥ /

********** END OF COMMENTARY **********

yathā vā---
"jyotsnācayaḥ payaḥ pūrastārakāḥ kairavāṇi ca /
rājati vyomakāsārarājahaṃsaḥ sudhākaraḥ" //

atra vyomakāsāraśabdasya samāse guṇībhāvāttadarthasya na sarvaiḥ saṃyogaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) itthamabhedānvayasambhavaṃ darśayitvā bhedānvayāsambhavamāha---jyotsnācaya iti / kāsāraḥ saraḥ / vyomarūpe 'smin jyotsnācayādirūpapayaḥ pūrādaya ityarthaḥ / atreti---kāsāre rājahaṃsa ityevaṃśamāse tatpuruṣe uttarapadārthasya viśeṣyatvāt kāsāraśabdārthasya viśeṣaṇībhāva eva guṇībhāvaḥ / tādṛśaguṇībhūtasya ca viśeṣyāntare 'pi guṇībhāvo 'vyutpanno nirākāḍkṣatvāt, tathā ca tasya payaḥ pūrādau viśeṣaṇībhāvena anvayāsambhava ityarthaḥ / tādṛśaviśeṣaṇasya anyatra viśeṣyābhāvenānvaye tu nirākāṅkṣatvam / ata eva caitrasya dāsabhāryyā ityatra bhāryyāyaṃ viśeṣaṇasya dāsasya caitraviśeṣyābhāvenānvaye sākāṅkṣataiva /

Locanā:

(lo, ā) sarvaiḥ payaḥ pūrādipadārthaiḥ /

********** END OF COMMENTARY **********

vidheyāvimarśe yadevāvimṛṣṭaṃ tadeva duṣṭam / iha tu pradhānasya kāsārapadārthasya prādhānyenāpratīteḥ sarvo 'pi payaḥ pūrādiśabdārthastadaṅgatayā na pratīyata iti sarvavākyārthavirodhāvabhāsa ityubhayorbhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) abhavanmatayogavidheyāvimarśayorbhedamāha---vidheyāvimarśa iti / vidheyāvimarśe 'nvayabodho jāyata eva / kintu vidheyasya vidheyatvāpratītyā yadeva vidheyamavimṛṣṭaṃ tadeva duṣṭamityarthaḥ / na caivaṃ tasya vākyadoṣatvabhāvāpattiriti vācyam / uddeśyasambandhitayā vidheyatvāpratītyā uddeśyaghaṭitavākyasyānvayavyatirekād vākyadoṣatvād duṣṭaṃ tu vidheyapadamevetyarthaḥ / prakṛte tu nirākāṅkṣatvenānvayāsambhavādanvayapratiyogisamastameva duṣṭamityāha---iha tviti / pradhānasyeti---payaḥ pūrādisamastānvayitvena pradhānasyetyarthaḥ / prādhānyeneti samastānvayitvenetyarthaḥ / tadaṅgatayeti tadanvayitvenetyarthaḥ / tirobhāva itīti / bodhānupapattirityarthaḥ /

Locanā:

(lo, i) yadevocchūnatvādervṛthātvaṃ tadeva duṣṭam / na tu sarvavākyānāṃ tirobhāvaḥ / evaṃ kalpopapadāḥ drumāḥ / kalpopapadatvaṃ drumasya natu drumārthasya / ityevamādiṣu abhavanmatayogo boddhavyaḥ /

********** END OF COMMENTARY **********

"anena cchindatā mātuḥ kaṇṭhaṃ paśunā tava /
baddhasparddhaḥ kṛpāṇo 'yaṃ lajjate mama bhārgava !" //

atra "bhārgavanindāyāṃ prayuktasya mātṛkaṇṭhacchedanakarttṛtvasya paraśunā sambandho na yuktaḥ" iti prācyāḥ / "paraśunandāmukhena bhārgavanindādhikyameva vaidagdhyaṃ dyotayati " ityādhunikāḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) vācyārthe vivakṣitasya vyaṅgyārthayogasyāsambhave 'pi kvacidayaṃ doṣa iti kāvyaprakāśakṛnmataṃ dūṣayitumāha---aneneti / tava mātuḥ kaṇṭhaṃ chindatā ityanvayaḥ / mama kṛpāṇa ityanvayaḥ / prācyāḥ kāvyaprakāśakṛdādayo dūṣayanti / paraśviti / bhārgavasyādhikanindā kartaro adhikaṃ vaidagdhyaṃ dyotayati ityanvayaḥ /

********** END OF COMMENTARY **********

akramatā yathā---
samaya eva karoti bālabalaṃ praṇigadanta itīva śarīriṇām /
śaradi haṃsaravāḥ paruṣīkṛtāḥ svaramayūramayūrayaṇīyatām //

atra parāmṛśyamānavākyānantarameveti śabdopayogo yujyate, na tu "praṇigadanta" ityanantaram / evam ----

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) akramateti--avyavadhānena taduttarapātaniyamenaiva tatparāmarśakasya śabdasya tatparāmarśārthamanyottarapātastattvam / samaya eveti / paruṣīkṛtāḥ duḥ śravīkṛtāḥ svarā yeṣāṃ tādṛśa mayūrā yatra kriyāyāṃ tādṛśaṃ yathā syāttathā śaradiṃ haṃsaravā ramaṇīyatām ayuḥ prāptavantaḥ / kīdṛśāḥ ? śarīriṇāṃ balābalaṃ samaya eva karotīti vinigadantaḥ kathayanta iti / mayūraravāpekṣayā haṃsaravāṇāmapakṛṣṭatve 'pi śaradiṃ haṃsaravāṇāṃ paruṣīkaraṇāt samayena svarāṇāṃ balābalakaraṇāt śarīriṇāmapi balābalalābha iti bhāvaḥ / atreti---parāmṛśyavākyaṃ balāvalamityuktam / atra ca śarīriṇāmapibalābalam iti anvaye kliṣṭatāpi bodhyā /

Locanā:

(lo, ī) natu praṇigadanta ityanantaram / evaṃ sati praṇigadanta iti padasyāpi anuvādyavākyapraveśaśaṅketyarthaḥ /

********** END OF COMMENTARY **********

"dvayaṃ gataṃ saṃprati śocanīyatāṃ samāgamaprārthanayā kapālinaḥ /
kalā ca sā kāntimatī kalāvatastvamasya lokasya ca netrakaumudī" //

atra tvamityanantarameva cakāro yuktaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) dūyaṃ gataṃ samprati śocanīyatāmiti---tapasyantīṃ pārvatīṃ pratijaṭilaveśasya śivasya svanindāvākyamidam / candrakalā eva prāk śocanīyā āsīt saṃprati tu tavāpi tathātvād dvayamiti / nindrāpratipādanārthaṃ kapālavattvakathanaṃ kalāyāḥ prārthanā ca tatsamāgamādanumeyā /

********** END OF COMMENTARY **********

amataparārthatā yathā--- "rāmamanmathaśareṇa tāḍitā-" ityādi / atra śṛṅgārasasya vyañjako dvitīyor'thaḥ prakṛtarasavirodhitvādaniṣṭaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) amateti---parārtho 'prakṛtārtho rūpyamāṇasvarūpo 'mataḥ prakṛtarasavirodharasavyañjakatvenānucitaḥ yatra tādṛśaṃ vākyamityarthaḥ / rāmamanmatheti--sā niśācarī rākṣasī tāḍakā eva niśācarī abhisārikā rāmasya eva manmathasya kandarpasyaiva duḥ sahena śareṇa hṛdaye tāḍitā satī durgandhavad rudhiraṇaiva gandhadravyayuktaraktacandanaiva ukṣitā jīviteśasya yamasyaiva jīviteśasya prāṇeśasya upanāyakasya vasatiṃ gatā ityarthaḥ / atreti---dvitīyor'tho rūpyamāṇaḥ manmathābhisārikādirūpaḥ aniṣṭaḥ anucitaḥ prakṛtavībhatsavirodhiśṛṅgāravyañjakatvāt /

Locanā:

(lo, u) jīviteśo yamaḥ prāṇeśaśca prakṛto rasaḥ bībhatsaḥ /

********** END OF COMMENTARY **********

vācyasyānibhidhānaṃ yathā--- "vyatikramalavaṃ kaṃ me vīkṣya vāmākṣi ! kupyasi" / atra vyatikramalavamapītyaparivaśyaṃ vaktatryo noktaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) vācyasyānabhidhānamiti---vācyam avaśyaṃ vaktavyaṃ tasyoccāraṇenādhyāhāreṇa ca anabhidhānamityarthaḥ / nyūnapade tu adhyāhāreṇābhidhānamiti bhedo vakṣyate / vyatikramalavamiti---prītihetukriyāvyatikramasyālpabhāvamapītyarthaḥ / atretisthūlāsthūlavyatikramasāmānyādarśanārthaṃ vyatikramasya lavaṃ kathamapīti vācyamityarthaḥ / atra tu vyatikramalavamapīti apikārādhyāhareṇāpi na vivakṣitasiddhiḥ / vyatikramasyetyeva samāsena ṣaṣṭhīsattva eva vyatikramasambandhisthūlabhāgapratītisambhavānnatu vyatikramalavamapīti / samāse tadā vyatikramalavaṃ padārthantaramapītyevamva bodhodayādato 'troccāraṇenādhyāhāreṇāvaśyaṃ vācyasyānabhidhānam /

********** END OF COMMENTARY **********

nyūnapadatve vācakapadasyaiva nyūnatā vivakṣitā, apestu na tathātvamityanayorbhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) nyūnapadatvādasya bhedamāha---nyūneti---vācakapadasyaiva natvadhyāhārasyapi nyūnapadatvamityarthaḥ / tatra adhyāhārasambhavāditi bhāvaḥ / atra tu na tathā adhyāhārasambhava ityarthaḥ /

********** END OF COMMENTARY **********

evamanyatrāpi /
yathā vā---
"caraṇānatakāntāyāstanvi ! kopastathāpi te" //

atra caraṇānatakāntāsīti vācyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) caraṇanateti---he caṇḍi ! kopane ! caraṇe ānataḥ kāntaḥ yasyāstasyāstava tathāpi kopa ityarthaḥ / atra kākuvaśātkathaṃ kopa ityarthaḥ / atretitathāpītyanena yadyapi iti ākāṅkṣate / yadyapīti nirākāṅkṣam eva sambaddhaṃ bhavati tathāpīti tatra dvitīyavākyagatatve eva upapadyate ityarthaḥ / atrāpi adhyāhārāsambhavaḥ /

Locanā:

(lo, ū) nyūnapadatve nyūnapadasadbhāvamātreṇa doṣābhāvaḥ / iha tu ṅasantaṃ padaṃ vihāyāsīti padaniveśanena ityanayorbhedaḥ /

********** END OF COMMENTARY **********

bhagnaprakramatā yathā--- "etamukto mantrimukhyaiḥ rāvaṇaḥ pratyabhāṣata" / atra vacadhātunā prakrāntaṃ prativacanamapi tenaiva vaktumucitam / tena "rāvaṇaḥ pratyavocata" iti pāṭho yuktaḥ / evaṃ ca sati na kathitapadatvadoṣaḥ, tasyoddeśyavyatiriktaviṣayakatvāt / iha hi vacanaprativacanayoruddeśyapratinirdeśatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) bhagnaprakramateti---prathamopakrāntarūpeṇākāṅkṣitaṃ yādṛśaṃ rūpaṃ tādṛśarūpeṇānuktiḥ tattvam / evamukta iti--spaṣṭam / atra vacdhātunā uddeśye prativacane 'pi vacdhātunāpi ākāṅkṣā iti darśayati---pratyavocateti /

tathā ca kathitapadatvadoṣaprasaktiṃ nirasyatievamiti---tasyoddeśyeti--uddeśye pratinirdeśyatā anekavidhāḥ tatra vidhyatayā nirdeśyasya dharmasyaiva punarvidheyatayā ākāṅkṣitasya pratinirdeśaḥ /
yathatraiva śloke rāvaṇe vidheyatayā nirdiṣṭasya vacanasya prativacanatvena vidheyatayā pratinirdeśaḥ /
yathā vā--- udeti savitā tāmrastāmra evāstameti ca /
sampattau ca vipattau mahatāmekarūpatā //

ityatra ekarūpatākathanād udyatsavitari vidheyatayā nirdiṣṭasya tāmratvasya astasavitaryyapi vidhayatayā pratinirdeśaḥ / (2) ekoddeśena vidhyasya vidheyāntare uddeśyatayā pratinirdeśa ityaparā / yathā---"jitendriyatvaṃ vinayasya kāraṇaṃ guṇaprakarṣo vinayādavāpyate'; ityatra jitendriyatvena vidheyasya vinayakāraṇatvasya śarīrapraviṣṭatayā vidheyasya vinayasya guṇaprakarṣavidhau uddeśyatayā pratinirdeśaḥ / (3) ekavidhau uddiṣṭasya vidheyāntare 'pyudesyatayā pratinirdeśa ityaparā / yathā--te himālayamāmantrya punaḥ prekṣya ca śūlinam / siddhaṃ cāsmainivedyārthaṃ tadvisṛṣṭāḥ khamudyayuḥ / ityatra siddhārthanivedanavidhau uddiṣṭasya tatraiva vidheye uddeśyatayā punaḥ pratinirdeśa ityaparā / etadudāharaṇaṃ ca---yaśo 'dhigantum ityādikaṃ darśayiṣyate / tacca tatraiva darśayiṣyāmi /

Locanā:

(lo, ṝ) tenaiva vaktumucitaṃ natu bhāṣidhātunā / tasya kathitapadatvasya uddeśyapratinirdeśyavyatiriktaviṣayatvāt / ayamāśayaḥ---yadevoddiṣṭaṃ tadeva pratinirdeṣṭumiṣṭam / tatpūrvoddiṣṭaśabdatvena sarvanāmnā vā pratīnirdeṣṭavyam / etadevodāharaṇadarśanena draḍhayati /

********** END OF COMMENTARY **********

yathā--- "udeti savitā tāmrastāmra evāstameti ca" / ityatra hi yadi padāntareṇa sa evārthaḥ pratipādyate tadānyor'tha iva pratibhāsamānaḥ pratītiṃ sthagayati /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) itthamevamukta ityatra prakramabhaṅgamudāhṛtya prakramābhaṅgamudāharati / yathā-- udetīti / anyor'tha iveti nāviśiṣṭasyaiva nāmino bodha iti mate tāmraraktaśabdadvarūpaviśeṣaṇabhedād bhedāvabhāsa ityarthaḥ / pratītim abhedapratītim /

Locanā:

(lo, ḷ) udetīti---pratītiṃ sthagayati / tathā ca sati rasānubhavavighna iti bhāvaḥ /

********** END OF COMMENTARY **********

yathā vā---
"te himālayamāmantrya punaḥ prekṣya ca śūlinam /
siddhaṃ cāsmai nivedyārthaṃ tadvisṛṣṭāḥ khamudyayuḥ" //

atra "asmai" itīdamā prakrāntasya tenaiva tatsamānābhyāmetadaḥ śabdābhyāṃ vā parāmarśo yukto na tacchabdena /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) ekavidhau uddiṣṭasya vidheyāntare 'pyuddeśyatayā pratinirdeśe prakramabhaṅgamudāharati---te himālayamiti / te saptarṣayaḥ siddhamarthaṃ pārvatīpariṇayaghaṭanārūpam / tadvisṛṣṭāḥ śūlinā visṛṣṭaḥ / tatsamānārthabhyāmiti / naca tatsamānārthakapadabhedād bhedāvabhāsa iti vācyam / sarvanāmnā prathamoktanāmaviśiṣṭasyaiva parāmarśāt natvaviśiṣṭasya / na caivaṃ tatpadenāpi sarvanāmnā tathaiva parāmarśādadoṣa iti vācyam / tattu atra asmaiva iti idam śabdena buddhisthapurovarttitayā mahādevaḥ parāmṛṣṭaḥ / tacchabdena viprakṛṣṭaparāmarśitayā tasya parāmarśaḥ kartuṃ na śakyate iti bhāvaḥ /

********** END OF COMMENTARY **********

yathā vā--- "udanvacchinnā bhūḥ sa ca patirapāṃ yojanaśatam" / atra "mitā bhūḥ patyāpāṃ sa ca patirapām" iti yuktaḥ pāṭhaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) dharmibhedabhāsakatvena bhedāvabhāsādekoddeśena vidheyasya vidheyāntaroddeśyarūpeṇa pratinirdeśe 'pi taddoṣamudāharati---udanvaditi / bhūḥ udanvacchinnā sa cāpāṃ patiḥ yojanaśataṃ vyāpya tiṣṭhatīti śeṣaḥ / atra bhuvamuddiśya udanvacchinnatve vidheye udanvānapi vidheyaḥ / tasya yojanaśatavyāptividhau uddeśyatayā apāṃpatiśabdena pratinirdeśaḥ kṛta iti doṣaḥ / pāṭhantareṇa doṣaṃ pariharati---miti bhūriti / ayāṃ patyā mitā paricchinnā ityarthaḥ /

********** END OF COMMENTARY **********

evam---
"yaśo 'dhigantuṃ sukhalipsayā vā manuṣyasaṃkhyāmativartituṃ vā /
nirutsukānāmabhiyogabhājāṃ samutsukevāṅkamupaiti siddhiḥ" //

atra "sukhamīhitum" ityucitam /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) evavidheye uddiṣṭasya tatraiva vidheye uddeśyatayā pratinirdeśasya pratyayārthasya kramabhaṅgamudāharati---yaśo 'dhigantumiti / yoddhum udvejantīṃ draupadīṃ prati yudhiṣṭhirasyoktiriyam / yaśo 'dhigamanasya sukhalābhasya manuṣyagaṇanāyām ādhikyarūpasya manuṣyasaṃkhyātivarttanasya vecchayā nirutsukānāmutkaṇṭhārahitānāmatha ca tadanukūlaceṣṭārūpābhiyogabhājāmaṅkaṃ siddhiḥ samutsukeva utkaṇṭhiteva upaitītyarthaḥ / atra nirusukavidhāvuddiṣṭāyā icchāyāstatraiva nirutsukatvavidhau uddeśyatayā pratinirdeśaḥ / tatkramaśca tumunpratyayabhedenoddeśakathanāt bhagna ityarthaḥ /

********** END OF COMMENTARY **********

atrādyayoḥ prakṛtiviṣayaḥ prakramabhedaḥ / tṛtīye paryāyaviṣayaḥ, caturthe pratyayaviṣayaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) atrādyayorati / evamukto mantrimukhyairityatra"te himālayamāmantrya"ityatra cetyarthaḥ / tṛtīye udanvacchinnā ityatra caturthe yaśo 'dhigantumityatra /

********** END OF COMMENTARY **********

evamanyatrāpi / prasiddhatyāgo yathā--- "ghoro vārimucāṃ ravaḥ" / atra meghānāṃ garjitameva prasiddham /

yadāhuḥ---
"mañjīrādiṣu raṇatiprāyaṃ pakṣiṣu ca kūjitaprabhṛti /
stanitamaṇitādi surate meghādiṣu garjitapramukham" //

ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) prasiddhīti / sambandhiviśeṣe prasiddhārthakasya śabdasya tādṛśasambandhini aprayogastattvam / ghora iti---sambandhaiviśeṣe eva śabdaviśeṣāṇāṃ prayoga ityatra kāvyaprakāśakṛduktisamvādamāha--mañjīrādiṣviti / mañjīrādiṣu sambandhiṣu ityarthaḥ / evamuttaratrāpi /

********** END OF COMMENTARY **********

asthānasthapadatā yathā---
"tīrthe tadīye gajasetubandhātpratīpagāmuttarato 'sya gaṅgām /
ayatnabālavyajanībabhūvurhaṃsā nabholaṅghanalolapakṣāḥ" //

atra tadīyapadātpūrvaṃ gaṅgāmityasya pāṭho yuktaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) asthānastheti---yādṛśasthānasattva eva yatpadasya bodhakatā tadbhinnasthānasthatvaṃ tattvam / tvamasya lokasya ca ityatra tu uttarapaṭhitaniyatapadasya tathātvamatra tu tanniyamarahitapadasyeti bhedaḥ / tīrthe tadīye iti---asya rājño gajaiḥ setubandhāt pratīpagāṃ gaṅgam uttarato tadīye gāṅgīye tīrthe uttaradiśi nabholaṅghanalolapakṣā haṃsā ayatnabālavyajanībabhūvurityarthaḥ / setubandhena jalavṛddhyā prāvṛṭkālabuddhyā uttaradiśi mānasarovaragamanārthaṃ haṃsā uḍḍīnā iti bhāvaḥ / atreti / gaṅgāyāḥ / prathamajñāne tatpadena tatparāmarśasambhavāt /

Locanā:

(lo, e) tadīya ityasya pūrvaṃ gaṅgāmityasya pāṭho yuktaḥ / tacchabdaparāmṛṣṭyanantarameva vaktumucitatvāt /

********** END OF COMMENTARY **********

evam --- "hitānna yaḥ saṃśṛṇute sa kiṃ prabhuḥ" //

atra saṃśṛṇuta ityataḥ pūrvaṃ nañaḥ sthitirucitā / atra ca padamātrasyāsthāne niveśe 'pi sarvameva vākyaṃ vivakṣitārthapratyāyane mantharamiti vākyadoṣatā / evamanyatrāpi / iha ke 'pyāhu--"padaśabdena vācakameva prāyaśo nigadyate, na ca naño vācakatā, nirvivādātsvātantryeṇārthabodhanavirahāt" iti / yathā---"dvayaṃ gatam-" ityādau tvamityanantaraṃ cakārānupādānādakramatā tathātrāpīti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) hitānna ya iti---hitāt janāt / hitamiti kvacitpāṭhaḥ / atreti---kriyānvayino nañaḥ kriyāsannihitapāṭhasyaivaucityāt / atra vākyadoṣatāmupapādayati / atra ceti---mantharam asamartham / hitānna ya iti akramadoṣodāharaṇamiti keṣāñcinmataṃ darśayati--iha ke 'pīti / padaśabdeneti / apadasthapadetyatra dvitīyapadaśabdena ityarthaḥ / vācakameveti padāntare yogaṃ vinā prayogābhāvena pañcapadaṃ tripadamiti yathā na prayogaḥ tathā naño 'pi pratiyogipadayogaṃ vināprayogāt na tatra vācakatā, niyatapadatvaṃ nirvivādamityarthaḥ / ghaṭādipadasya tu svataḥ prayogāt tatra padatvaṃ nirvivādamityarthaḥ / śaktimadvarṇamātrasyaiva naiyāyikaiḥ padavyavahārāt prāyaśa ityuktam / yathā dvayamityādāviti / tattadatrākramatvadoṣa evetyarthaḥ / tathā ca asthānasthapadatvodāharaṇaṃ tīrthe tadīye ityevetyarthaḥ /

********** END OF COMMENTARY **********

asthanasthasamāsatā yathā---
"adyāpi stanaśailadurgaviṣame sīmantinīnāṃ hṛdi sthātuṃ vāñchati māna eṣa dhigati krodhādivālohitaḥ /
prodyaddūrataraprasāritakaraḥ karṣatyasau tatkṣaṇā tphullatkairavakoṣaniḥ saradaliśreṇīkṛpāṇāṃ śaśī" //

atra kopina uktau samāso na kṛtaḥ, kaveruktau kṛtaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) asthānastheti---yadrasīyavyañjako yaḥ samāsastadrasavyañjakasthānamupekṣyasthānāntare tatsamāsapātastattvam / adyāpīti--sandhyākāle paryyuṣitakumudakuḍmalānniḥ saratāṃ śreṇībhūtālīnāṃ varṇanamidam / adyāpītyādyuktakrodhādālohitaḥ prodyan asauśaśī phullataḥkairavakuḍmalādiva khaḍgapidhānarūpātkoṣāt niḥ saratām alīnāṃ śreṇībhūtaṃ kṛpāṇāṃ dūrataraṃ prasāritaḥ karo raśmireva tādṛśo hasto yena tādṛśaḥ san tatkṣaṇāt karṣaṇe 'pi hastasya dūre prasāraṇāt / krodhabījamāha---adyāpīti / sīmantinīnāṃ mānastāvat stanarūpeṇaiva durgamāśrityānyadā tiṣṭhatu, adyāpi mamodaye 'pīti tanmāṃ dhigiti krodhaḥ / atreti kopinaścandrasya samāso dīrghasamāsaḥ /

Locanā:

(lo, ai) koṣaḥ kuḍmalam khaḍgapidhānaṃ ca /

********** END OF COMMENTARY **********

vākyāntarapadānāṃ vākyāntare 'nupraveśaḥ saṅkīrṇātvam / yathā--- "candraṃ muñca kuraṅgākṣi ! paśya mānaṃ nabho 'ṅgane" / atra nabho 'ṅgane candraṃ paśya mānaṃ muñceti yuktam / "kliṣṭatvamekavākyaviṣayam" ityasmādbhinnam / vākyāntare vākyāntarānupraveśo garbhitatā /

yathā---
"ramaṇe caraṇaprānte praṇatipravaṇe 'dhunā /
vadāmi sakhi ! tattvaṃ te kadācinnocitāḥ krudhaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) saṃkīrṇamāha---vākyāntareti / muñca mānamiti / vṛttāveva asyānvayaḥ spaṣṭaḥ / asya kliṣṭatve bhedamāha---kliṣṭatvameveti / garbhitatvamāha---vākyāntareti / ramaṇe iti---atra ramaṇe caraṇaprāntapatite satyadhunā krodho nocita iti vākyasya madhye vadāmi sakhi te tattvamiti vākyamanupraviṣṭam /

********** END OF COMMENTARY **********

arthadoṣānāha---

apuṣṭaduṣkamagrāmyavyāvahatāślīlakaṣṭatāḥ /
anavīkṛtanirhetuprakāśitaviruddhatāḥ // VisSd_7.9 //

sandigdhapunaruktatve khyātividyāviruddhate /
sākāṅkṣatā sahacarabhinnatāsthānayuktatā // VisSd_7.10 //

aviśeṣe viśeṣaścāniyame niyamastathā /
tayorviparyayau vidhyanuvādāyuktate tathā // VisSd_7.11 //

nirmuktarunaruktatvamarthadoṣāḥ prakīrtitāḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) idānīṃ trayoviṃśatimarthadoṣānāha---arthadoṣāniti / khyāteti / khyātaviruddhatā vidyāviruddhateti doṣadvayam / tayo viparyyayāviti / aviśeṣe viśeṣokterviparyyayo viśeṣe 'viśeṣoktiḥ / aniyame niyamokterviparyyayaśca niyame 'niyamoktarityarthaḥ / vidhyayuktatā'nuvādāyuktatā ceti doṣadvayam /

Locanā:

(lo, o) arthadoṣānuddeśyakamaprāptān / tāpratyayasyāpuṣṭādipratyekamanvayaḥ /

********** END OF COMMENTARY **********

tadviparyayo viśeṣe 'viśeṣo niyame 'niyamaḥ / atrāpuṣṭatvaṃ mukhyānupakāritvam / yathā--- "vilokya vitate vyomni vidhuṃ muñca ruṣaṃ priye !" atra vitataśabdo mānatyāgaṃ prati na kiñcidupakurute / adhikapadatve padārthānvayapratīteḥ samakālameva bādhapratibhāsaḥ, iha tu paścāditi viśeṣaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) mukhyeti---mukhyo vidheyarūpaḥ / anyat spaṣṭam / adhikapadādasya bhedamāha---adhiketi / pallavākṛtiraktoṣṭhītyatra hyākṛtiśabdasya niṣprayojanatvarūpo bādho 'nvayabodhasamakālameva pratibhāsata ityarthaḥ /

Locanā:

(lo, au) mukhyaṃ prakṛtapratipādyam / samakālamevaṃ bodhapratibhāsaḥ, ata eva vākyadoṣatā / iha arthapratyayānantaram, ata eva asyārthadoṣatvam / vivaraṃ chidraṃ strīvarāṅgaṃ vā aślīlam / puṃdhvajasmārakatvāt /

********** END OF COMMENTARY **********

duṣkramatā yathā--- "dehi me vājinaṃ rājan ! gajendraṃ vā madālasam" / atra gajendrasya prathamaṃ yācanamucitam /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) duṣkramatāmāha---dehīti / atreti---adhikamūlyavastuprarthane sati tatrāsammatisambhāvanayaiva nyūnamūlyaprārthanaucityāt /

********** END OF COMMENTARY **********

"svapihi tvaṃ samīpe me svapimyevādhunā priya !" / atrārtho grāmyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) svapihīti---nāyakaṃ prati nāyikāyā uktiriyam / he priya ! eṣā ahaṃ svapimi / tvamapi samīpe svapihītyarthaḥ / grāmya iti vaidagdhīrāhityenokta ityarthaḥ /

********** END OF COMMENTARY **********

kasyacitpragutkarṣamapakarṣaṃ vābhidhāya paścāttadanyapratipādanaṃ vyāhatatvam /
yathā---"haranti hṛdayaṃ yūnāṃ na navendukalādayaḥ /
vīkṣyate yairiyaṃ tanvī lokalocanacandrikā" //

atra yeṣāmindukalā nānandahetusteṣāmevānandāya tanvyāścandrikātvāropaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) vyāhatatvalakṣaṇamāha---kasyaciditi---tadanyathātvamutkarṣānyathātvamapakarṣaḥ / apakarṣānyathātvamupakarṣastatpratipādanamityarthaḥ / tatra pragapakarṣe udāharati harantīti--iyaṃ lokalocanacandrikāsurūpā tanvī yauryuvabhirvokṣate teṣāṃ yūnāṃ hṛdayaṃ navendukalādayo na harantītyarthaḥ / atra ādipadāccandrikāpi ninditā, tanvyāṃ tadāropādutkarṣaḥ pratipāditastadāha---atreti / prāgutkarṣe tu yathā---"tava karṇandunā tanvi ! nabhasīndustiraskṛtaḥ" / iti /

********** END OF COMMENTARY **********

"hantumeva pravṛttasya stabdhasya vivaraiṣiṇaḥ /
yathāśu jāyate pāto na tathā punarunnatiḥ" //

atrārtho 'ślīlaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) hantumeveti / apraṇidhānena yuddhapravṛttapuruṣavarṇanamidam / stabdhasya bhadrābhadrāvivecinaḥ vivaraṃ parasya cchidraṃ tatra icchāmātraṃ natu pravṛttau tadapekṣā stabdhatvāt / atra puṃso liṅgasya pratītiḥ /

********** END OF COMMENTARY **********

"varṣatyetadaharpatirna tu ghano dhāmasthāmacchaṃ payaḥ satyaṃ sā savituḥ sutā surasaritpūro yathā plāvitaḥ /
vyāsasyoktiṣu viśvasityapi na kaḥ, śraddhā na kasya śrutau na pratyeti tathāpi mugdhahariṇī bhāsvanmarīciṣvapaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, sa)kliṣṭatvādyabhāve 'pi kaṣṭagamyārthatvaṃ tattvam / varṣatīti--kasyāścit kāminyāḥ kāntadūtīḥ prati anyāpadeśena sotkaṇṭhavacanamidam---ahaḥ patiḥ sūryyo dhāmasthaṃ svīyaraśmistham etad dṛśyāmānaṃ payo varṣati natu ghano varṣati ghanasya sūryyahastasthānīyatvāt / tathā yayā surasarito gaṅgāyāḥ pūraḥ pravāhaḥ plāvitaḥ sā arthāt yamunāsavituḥ sūryyasya satyaṃ sutā / kathametanniścitam ityatrāha---vyāsasyeti---vṛṣṭiyamunayoḥ sūryyaprabhavatvaṃ na khalu kenacidanāptenoktaṃ, kintu vyāsena śrutyā vedāparaparyyāyanāmnā ceti / api jijñāsāyām / "ādityājjāyate vṛṣṭistataścānnaṃ tataḥ prajāḥ"iti / evaṃrūpāsu kālindyāḥ sūryyakanyātvabodhikāsu ca vyāsoktiṣu ko jano na viśvasiti kasya janasyā vā evamarthikāyāṃ śrutau vede na śraddhā ? api pu sarva eva viśvasiti sarvasya ca śraddhā; tathā ca hariṇyā api tatra viśvāsaśraddhaucityameva / tathāpi mugdhā mūḍhā hariṇī bhāsvanmarīciṣu adhikaraṇeṣu jalaṃ na pratyeti / dhāmasthamacchaṃ paya ityanena payasaḥ sūryyamarīcivṛttitayā vyāsaśrutibhyāṃ bodhitatvena tathā pratyayocityāt /

Locanā:

(lo, a) varṣatīti yamunā vyāseneti / vṛṣṭiyamunayoḥ sūryyaprabhavatvaṃ na khalu kenānāptenoktaṃ, kintu vyāsena śrutyā vedācāracaryyayā ceti / śraddhā saṃpratyayaḥ / kasyāścit kāminyāḥ kāntadūtīcchalāpadeśena solluṇṭanavacanamidam / atra prakṛṣṭataraḥ prakṛtoyamarthaḥ-sa nāgaraḥ satyavāgiti prāmāṇikamevedam / tasya dūtīnāṃ bhavatīnāṃ vāci satyapratyayo yujyate / kintvahameva mugdhā mithyāpratyayameva karomīti / kṛgīṇāṃ marumarīcikāsu jalapratyayo yathā, mamāpi bhavatīṣu saṃpratyayastathaiva /

********** END OF COMMENTARY **********

atra yasmātsūryādvṛṣṭeryamunāyāśca prabhavastasmāttayorjalamapi sūryaprabham / tataśca sūryamarīcīnāṃ jalapratyayahetutvamucitam, tathāpi mṛgī bhrāntatatvāttatra jalapratyayaṃ na karoti / ayamaprastuto 'pyartho durbodhaḥ, dūre cāsmatprastutārthabodha iti kaṣṭārthatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) atra vivikṣitārthasya kaṣṭabodhatvaṃ darśayati---atreti / prabhavo janakam, tayorjalamapīti vṛṣṭeryamunāyāśca ityarthaḥ / sūryyajanyavṛṣṭilenaiva nadīpūraṇāt yamunāyāśca vṛṣṭijanakapratyayahetutvamucitamityarthaḥ / jalasya taddhāmasthatvenoktatvāt / bhrāntatvāt tatreti / tatra marīciṣvadhikaraṇeṣu yamunājalasya sūryyaprabhavatvapradarśanāt pipāsayā yamunāyāmeva pravarttate tatra na jalāpratyayaḥ / marīciṣu ttulyāmbubhramānna pratyeti ityetatpradarśanārthamayamaprastutor'tha iti / atra hi aprastutapraśaṃsānāmālaṅkāraḥ / aprākaraṇikakathanāt prākaraṇikapratyāyanarūpaḥ / prākaraṇikaścātra nāyāyasiddhe 'pyarthe bhrāntānāṃ janānāṃ pratyayābhāva ityevaṃrūpaḥ / aprākaraṇikastu mṛgyā jalapratyayarūpaḥ /

********** END OF COMMENTARY **********

"sadā carati khe bhānuḥ sadā vahati mārutaḥ /
sadā dhatte bhuvaṃ śeṣaḥ sadā dhīro 'vikatthanaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) anavīkṛtamāha sadeti---dhīro 'vikatthanaḥ / nañaḥ praśleṣaḥ /

kathitapadādasya bhedamāha---atreti /
paryāyāntareṇa samānārthakena vicchittyanantaraṃ prakārakṛto bhaṅgībhedaḥ /
tathāpīti---prakārakṛtabhaṅgībhedābhāvādanavīkṛtatvamevetyarthaḥ yathā---"sadā carati khe bhānurnityaṃ vahati mārutaḥ /
dhatte kṣmāṃ sarvadā śeṣo 'jastraṃ dhīro 'vikatthanaḥ //

"atra sadānityasarvadājastrapadānāṃ rāmānārthatā samānaprakāratā ca / bhānuḥ sadeti--- ṣaṣṭhāṃśavṛtte rājño 'pi ṣaṣṭhāṃśagrahaṇaṃ prajāpālanarūpo dharma eṣaḥ sadaivetyarthaḥ / atra sadāsatataśabdayoḥ samānaprakārakatvasamānārthakatve 'pi rātrindivamityatrārthasyaiva sāmyaṃ rātritvadivātva prakārabhedaḥ

********** END OF COMMENTARY **********

atra sadetyanavīkṛtatvam / atrāsya padasya paryāyāntaraṇopādāne 'pi yadi nānyadvicchittyāntaṃ tadāsya doṣasya sadbhāva iti kathitapadatvādbhedaḥ /

Locanā:

(lo, ā) asyetyanantaraṃ sadeti śeṣaḥ / paryāyāntareṇa sarvadetyādinā /

********** END OF COMMENTARY **********

navīkṛtatvaṃ yathā---
"bhānuḥ sakṛdyuktaturuṅga evaṃ rātrindivaṃ gandhavahaḥ prayāti /
vibhartti śeṣaḥ satataṃ dharitrīṃ ṣaṣṭhāṃśavṛtterapi dharma eṣaḥ //

'iti /
"gṛhītaṃ yenāsīḥ paribhavabhayānnocitamapi prabhāvādyasyābhūnna khalu tava kaścinna viṣayaḥ /
parityaktaṃ tena tvamapi sutaśokānna tu bhayā- dvimokṣye śastra !tvāmahamapi yataḥ svasti bhavate" //

atra dvitīyaśastramocane heturnokta iti nirhetutvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) nirhetumāha--gṛhītamiti---hetvākāṅkṣāsattve 'pi hetvanuktistattvam / karṇakrodhāt tyajyamānamastraṃ sambodhya aśvatthāmna uktiriyam / he śastra ! tvaṃ yena mama pitrā brāhmaṇajāternocitamanucitamapi paribhavabhayād drupadanṛpatitaḥ paribhavabhayād gṛhītamāsīḥ, tathā yasya mama pituḥ prabhāvāt tava khalu na viṣayo na kaścid abhūdindo 'pi tvadviṣaya āsīdityarthaḥ / tena mama pitrā sutasya hatatvena śrutasya mama śokāt natu bhayāt parityaktamasi ahamapi yatastvāṃ vimokṣeye, ataḥ svasti bhavate ityarthaḥ / atreti---dvitīyamaśvatthāmnāḥ śastramocanam / tatra cāhamapi ityapikāra eva hetvākāṅkṣotthāpakaḥ /

Locanā:

(lo, i) śastramocana ityatra aśvatthāmna iti śeṣaḥ /

********** END OF COMMENTARY **********

"kumāraste narādhīśa ! śriyaṃ samadhigacchatu" / atra "tvaṃ mriyasva" iti viruddhārthaprakāśanātprakāśitaviruddhatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) prakaśitaviruddhārthamāha---kumāraste iti / kumāraḥ putraḥ / atreti pitṛmaraṇānantarameva putrasya śrīlābhaḥ prāyaśa iti bhāvaḥ /

********** END OF COMMENTARY **********

"acalā abalā vā syuḥ sevyā brūta manīṣiṇaḥ ?" / atra prakaraṇābhāvacchāntaśṛṅgāriṇoḥ ko vakteti niścayābhāvātsandigdhatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) sandigdhamarthamāha---acalā iti / atreti---uktiniścayābhāvāt acalā eva abalā eva vā sevyā iti niścayābhāvāt sandeha ityarthaḥ /

********** END OF COMMENTARY **********

"sahasā vidadhīta na kriyāmavivekaḥ paramāpadāṃ padam /
vṛṇute hi vimṛśyakāriṇaṃ guṇalubdhāḥ svayameva sampadaḥ" //

atra dvitīyārdhe vyatirekeṇa dvitīyapādasyaivārtha iti punaruktatā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) punaruktamarthamāha---sahaseti---aviveko 'vimṛśyakāritā sa tu āpadāṃ padam āpajjanaka ityarthaḥ / anekakāraṇasya kāryavyāpakatvādavimṛśyakāritāyā āpadvyāpakatvaṃ darśitam / īdṛśānvayavāyāptyā labhyāṃ vyatirekavyāptimāha-- vṛṇute hi iti / vimṛśyakāritā avimṛśyakāritārūpasāya vāyapakasya vyatirekastasyāpadrūpavyāpyābhāvarūpāṇāṃ sampadāṃ vyāpyatāmāha---guṇalubdhā iti / yatra vimṛśyakāritā tatra sampada ityarthaḥ / atreti---dvitīyārddhavyatirekeṇa dvitīyārddhalabdhavyatirekavyāptyā dvitīyasyaiva dvitīyapādalabdhānvayavyāpterevetyarthaḥ / anvayavyāptereva paryavasitor'tho vyatirekavyāptiḥ / sor'thaḥ dvitīyārddhektavyatirekavyāptyā ukta ityataḥ punarukta ityarthaḥ /

********** END OF COMMENTARY **********

prasiddhiviruddhatā yathā--- "tataścāra samare śitaśūladharo hariḥ" / atra hareḥ śūlaṃ loke 'prasiddham / yathā vā--- "padāghātādaśokaste sañjātāṅkurakaṇṭakaḥ" / atra pādādhātādaśokeṣu puṣpameva jāyata iti prasiddhaṃ na tvaṅkura iti kavisamayakhyativiruddhatā / "adhare karajakṣataṃ mṛgākṣyāḥ" / atra śṛṅgāra (kāma) śāstrīviruddhatvādvidyāviruddhatā / evamanyaśāstraviruddhatvamapi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) prasiddhiviruddhamāha---prasiddhīti / kaviprasiddhiviruddhatvaṃ tattvam / kīrttidhāvalyavarṇanādāvanyalokaprasiddhivirodhastu na doṣaḥ / tatra iti / śīteti---śīta śilāgharṣaṇena tanūkṛtam / hariḥ kṛṣṇaḥ / atreti---loke kaviloke / pādāghātāditi / te pātāghātāditi anvayaḥ / atreti---natvaṅkura iti / na ca kusumaṃ kṛtadohadaṃ tvayā iti kālidāsakāvye dohadasyāpi varṇanāt kathamaṅkuro na prasiddha iti vācyam ? "kavīnāṃ satyarthe 'pi aprasiddhirasatye 'pi prasiddhiḥ"iti aṅkurasya kenāpi kavinā avarṇanād doṣa ityarthaḥ / aprayuktatvaṃ tu padasya nārthas, iti ato 'tra na tat prasaktiḥ / vidyāviruddhamāha---adhare iti / vidyāśāstram / evamanyati---"snāti rātrau budhaḥ sadā'; iti dharmaśāstrasya, "śūro nītiṃ vinā jayī'ti nītiśāstrasya, "jvaravān snātumarhati'; iti vaidyaśāstrasya viruddham /

********** END OF COMMENTARY **********

"aisasya dhanuṣo bhaṅgaṃ kṣatttrasya ca samunnatim /
strīratnaṃ ca kathaṃ nāma mṛṣyate bhārgavo 'dhunā" //

atra strīratnamupekṣitumiti sākāṅkṣatā /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) sākāṅkṣatāmāha---aiśasyeti / upāttapadārthānvayabhramaviṣayatve sati anupāttapadārthasākāṅkṣatvaṃ tattvam / nyūnapadatve tu na tādṛśo bhrama iti bhedaḥ / aiśasyeti / kathaṃ mṛṣyate kathaṃ sahate kathaṃ na dveṣṭi ityarthaḥ / iyamuktiśca dveṣyavastunyeva ghaṭate strīratnaṃ na dveṣayogyamityataḥ strīratnopekṣā eva dveṣayogyā ityata upekṣitumityākāṅkṣati ityāha---atreti / atra karmapadottaracakārasya karmānyareṇa sahaikakriyānvayitvaṃ pratyāyyate ityataḥ strīratnasyāpi mṛṣyatikriyānvayitvabhramaḥ / atra ca rāvaṇa ityeva pāṭho yukto na bhārgava iti tasya jitendriyasya strīrantopekṣāyāṃ dveṣābhāvena mṛṣyate tadākāṅkṣatvābhāvāt /

********** END OF COMMENTARY **********

"sajjano durgatau magnaḥ kāminī galitastanī /
khalaḥ pūjyaḥ samajyāyāṃ tāpāya mama cetasaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) sahacarabhinnatvamāha---sajjana iti / samajyāyāṃ samāje / utkṛṣṭanikṛṣṭayorekakriyānvayitvena kathanaṃ tattvam / ********** END OF COMMENTARY **********

atra sajjanaḥ kāminī ca śobhanau tatsahacaraḥ khalo 'śobhana iti sahacarabhinnatvam /
"ājñā śakraśikhāmaṇipraṇayinī śāstrāṇi cakṣurnavaṃ bhaktirbhūtapatau pinākini padaṃ laṅketi divyā purī /
utpattirdruhiṇānvaye ca tadaho nedṛgvaro labhyate syāccedeṣa na rāvaṇaḥ kva nu punaḥ sarvatra sarve guṇāḥ" //

atra na rāvaṇa ityetāvataiva samāpyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) asthānamuktatāmāha---asthāne samāpanāyogyasthāne muktatā samāptātā tattvam / ājñeti---sītāpariṇayaprārthanāya rāvaṇena preṣitaṃ tatpurohitaṃ śauṣkalaṃ pratijanakapurohitasya śatānandasya rāvaṇapraśaṃsāpūrvakopekṣāvākyamidam / aho āścāryyamīdṛg varo na labhyate / yatastasya ājñā śakriśikhāmaṇeḥ praṇayinī, maṇiriva tadājñaāpi śikhāyāṃ śakreṇa dhāryyata ityarthaḥ / tathā śāstrāṇyeva navaṃ navīnaṃ cakṣuḥ śāstradṛṣṭyaiva karmakaraṇāt / tathā bhūtānāṃ prāṇināṃ patyau pinākini maheśe bhaktiḥ / tathā laṅketi divyāpurī padaṃ nivāsasthānam / tathā druhiṇasya brahmaṇe 'nvaye kule utpattiḥ / etāni sarvaṇyeva utkarṣahetavaḥ santi eva cet yadi eṣa rāvaṇona syāt durvṛttatvena khyātanāmā lokanāmapakārakatvena ārttaravakārakaśca yadi na syāttadā īdṛgvaro na labhyate ityarthaḥ / tasmādayaṃ tyājya eva iti bhāvaḥ / punarāha---kva punariti / sarvatra jane sarve dharmmāḥ kva nu guṇāḥ ? kaściddharmo doṣo 'pītyarthaḥ / tathā ca sarveṣāṃ doṣamiśritā eva guṇā ityarthaḥ / natu kva nu sarve guṇā ityarthaḥ / sarvaguṇāsattvasyānuktatvāttatsamarthanānanaucityāt sarvaguṇasattvamuktvā kiñciddoṣasattvasyaivoktatvāt / atreti / na rāvaṇa ityantasyaiva rāvaṇatyāgārhatvāt / kva nu punarityādeḥ tatparigrahārhatvādeva /

Locanā:

(lo, ī) ājñā śaketi---druhiṇobrahmā / īdṛguktaprakāraguṇāviśiṣṭo varo jāmātā śreṣṭo vā / rāvaṇaḥ jagadākandakārī / ayamarthaḥ--asmin daśamukhe sarve guṇāḥ santi / jagadākrandakāritvaṃ doṣaḥ / ataśca rāvaṇapadasyārthāntarasaṃkamaṇād vācyatvenaiva doṣāspadatvam / etāvataivavākyaṃ samāpayitumucitam / yat punaruktaṃ kva nu punarityādi tena pūrvasthāner'thapratipādanaṃ na tyaktamityapadamuktateyaṃ doṣaḥ / nanu kva punarityādisamarthakavākyatvena punaruktamiti vācyam ? rāvaṇasyārthasya ayuktatāpādanārthameva vaktum ityasya vākyasya tathāprayuktatvena samarthanasyānaucityāt / tathā sati yuktavena vaktumiṣṭaṃ vākyaṃ yuktamuktaṃ syāt /

********** END OF COMMENTARY **********

"hīrakāṇāṃ nidherasya sindhoḥ kiṃ varṇayāmahe" / atra ratnānāṃ nidherityaviśeṣa eva vācyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) aviśeṣe viśeṣoktimāha---hīrakāṇāmiti--atreti / atkarṣāparyyāptyā hyavarṇanīyatvaṃ vaktumucitam / ratnāntarāsattve tu hīrakamātrārthetkarṣāparyyāptibodha iti bhāvaḥ /

********** END OF COMMENTARY **********

"āvartta eva nābhiste netre nīlasaroruhe /
bhaṅgāśca valayastena tvaṃ lāvaṇyāmbuvāpikā" //

atrāvarta eketi niyamo na vācyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) aniyame niyamoktimāha---āvarta eveti / valayaḥ strīvalayaḥ / atra nābhyādiṣu āvarttādayo rūpyatvena vidheyāstatra nābhirevāvartta iti karaṇe āvarttarūpaṇayogyasya anyatarasya vyāvarttanārthamevakāro dātavyaḥ / evam "āvartta eva '; iti karaṇe tu nābhāyāṃ rūpaṇayogyavāpīdharmāntarabhāvena vyāvarttanīyābhāvāttādṛśaniyamārthaka evakāro na yukta ityāha---atreti---nābhirevetyevaṃ nābhipadottaramucitasyaivakārasyāvarttottarapātadāsthānasthapadatvaṃ nāśaṅkanīyam / niyamoktitvena viśeṣāt tadbhedasya tatra praveśanīyatvāt /

********** END OF COMMENTARY **********

"yānti nīlanicolinyo rajanīṣvabhisārikāḥ" / atra tamistrāsviti rajanīviśeṣo vācyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) viśeṣaviparyyoktimāha---yāntīti---nicolo vastram / atreti---tamistrāyāmeva nīlavastraucityādrajanīviśeṣarūpāyāstamistrāyā evaṃ vaktumaucityena jyotstrāsādhāraṇarajanyuktyānaucityamityarthaḥ /

********** END OF COMMENTARY **********

"āpātasurase bhoge nimagnāḥ kiṃ na kurvate" / atra āpāta eveti niyamo vācyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) niyamaviparyayoktimāha---āpāteti---nanu bhoḥ kiṃ na kurvate---akāryameva kurvata evetyarthaḥ / atreti--sarvakālasurasatve tannimajjanaṃ nākāryam, ataḥ sarvakālavyāvarttanāya āpātata eveti niyamo vācya ityarthaḥ /

********** END OF COMMENTARY **********

nanu vācyasyānibhidhāne "vyatikramalavam" ityādāvaperabhāvaḥ, iha caivakārasyeti ko 'nayerbhedaḥ / atrāha---"niyamasya vacanameva pṛthagbhūtaṃ niyamaparivṛtteviṣayaḥ" iti, tanna

Locanā:

(lo, u) niyamasyāvacanamevāpavādarūpamityarthaḥ / gamakābhāvādekajātitvāditi bhāvaḥ /

********** END OF COMMENTARY **********

tathā satyapi dvayoḥ śabdārthadoṣatāyāṃ niyāmakābhāvāt / tatkā gatiriti cet ? "vyatikramalavam" ityādau śabdoccāraṇānantarameva doṣapratibhāsaḥ, iha tvarthapratyayānantaramiti bhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) asya vācyānabhidhānād bhedamāśaṅkate---nanviti---iha tvekārasyetyatrābhāva ityanvayaḥ / atra samādhānasambhavaṃ darśayitvā doṣāntaraṃ darśayitumāha--atra niyamasyeti--atra niyamasyāvacanameva pṛthag bhūtaṃ viśeṣabhūtaṃ niyamaparivṛtterviṣaya ityarthaḥ / tathā ca viśeṣaviṣayaparihāreṇaiva sāmānyaṃ pravarttate iti nyāyānnityamabhinnavācyānabhidhānaṃ tadartha ityarthaḥ / etatsamādhānasya soḍhavyatvena doṣāntaramāha---iti cediti--dvayoḥ śabdārtheti--ekaḥ śabdadoṣo 'nyor'thadoṣa ityatretyarthaḥ / niyāmakābhāvādityatra niyāmakābhāva eva doṣaḥ iti pūraṇīyam / tatkā gatiriti tasmātka upāya ityarthaḥ / samādhatte---vyatikramalavamityādāviti / śabdoccāraṇānantarameveti / vyatikramasya lavamapi ityevamākāṅkṣayā uccāraṇānantarameva udayati iti bhāvaḥ / iha tviti / apātasurasa ityādiniyamaviparyoktāvityarthaḥ / arthapratyayonantaramiti / āpātasurasatvaṃ prathamaṃ pratīyate eva tadanantarameva sarvadā surasatvavyāvṛttirityarthapratisaṃghānamityarthaḥ /

********** END OF COMMENTARY **********

evaṃ ca śabdaparivṛttisahatvāsahatvābhyāṃ pūrvairādṛto 'pi śabdārthadoṣavibhāga evaṃ paryavasyati--yo doṣaḥ śabdaparivṛttyāsahaḥ sa śabdadoṣa eva / yaśca padārthanvayapratītipūrvabodhyaḥ so 'pi śabdadoṣaḥ / yaścārthapratītyanantaraṃ bodhyaḥ sor'thāśraya iti / evaṃ cāniyamaparivṛttitvāderapyadhikapadatvādbhedo boddhavyaḥ / amataparārthatve tu "rāmamanmathaśareṇa-" ityādau niyamena vākyavyāpitvābhiprāyādvākyadoṣatā / aślīlatvādau tu na niyamena vākyavyāpitvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) idaṃ cānubhavāduktam / vastutastu kvacitkacicchabdārthadoṣatāyāṃ śāstrakartturicchaiva niyāmikānyāthā vākyagatāvimṛṣṭavidheyāṃśe duṣkame ca dvayorapi śabdaracanāvaiparītyādhīnatve 'pi ekaḥ śabdadoṣo 'nyor'thadoṣa ityatra kā vinigamanā ?itthaṃ svayamuktaḥ śabdārthadoṣatāniyāmako 'pi kvacit vyabhicarati / aprayuktatvādiśabdadoṣāṇāmarthapratītyanantarameva bodhāt, kaṣṭārthatvarūpārthadoṣasya prathamamarthāpratyayācchabda evārthapratyāyaka iti jñānodayācchabda pratītyanantarameva bodhācca / ataḥ prācīnairukto niyāmakaḥ kvaciccāsmaduktau niyāmaka iti dvividha eva niyāmaka iti vaktumāha---evañceti / pūrvairādṛtasya niyāmakasya paryyavasāne evaṃ paryyavasyatīti / vakṣyamāṇaṃ tadevāha---śabdavṛttisaha iti / atrārthasāmye iti śeṣaḥ / yathā "pallavākṛtiraktoṣṭī'; ityatra pallavākāreti karaṇe 'pi śabdadoṣa eva / nirarthakaśrutikaṭvādivarṇānāṃ tvarthasāmyābhāvānnaitanniyamaviṣayatvaṃ, kintu śabdoccāraṇānantarapratīyamānarūpasyoktaniyamaviṣayatvameva / evaṃ hantītyasyāsamarthe 'pyeṣa eva niyamaḥ tameva svoktaniyamaṃ darśayati---yaścārthapratītyanantaramiti / aniyamaparivṛttyāderarthadoṣatādhikapadatvādeḥ śabdoṣatā / ityatrāpyasmaduktabhedakādeva devabhedo bodhya ityāha---evañceti / amatapadārthatvasya vākyadoṣatāniyāmakamanyadevāha---amateti / vākyavyāpitvaṃ samastapadyarūpavākyavyaptitvam / aślīlārthatve tu vākyavyāpitve 'pyarthānvayavyatirekānuvidhānādarthadoṣatvamiti hṛdayena vākyavyāpitvaṃ darśayati---aślīlatvādāviti / arthāślīlatvādāvityarthaḥ /

Locanā:

(lo, ū) sahatvāsahatvābhyāmityanantarameveti śeṣaḥ / śabdaparivṛttisahatve yathā śrutikaṭunyūnatva-pratikūlavarṇatvādiḥ / padārthānvayapratītipūrvabodhyo yathā nyūnādhikapadatvādiḥ / rāmamanmathaśareṇa, ityādāvityanantaramarthapratītyanantaraboddhyatve 'pi iti śeṣaḥ / aślīlatvādāviti--hantumevetyādau kvacid vākyavyāpitve 'pi kvacid vivaraiṣiṇa ityādau padaniṣṭatve 'pi sambhavānna vākyadoṣatetyarthaḥ /

********** END OF COMMENTARY **********

"ānanditasvapakṣo 'sau parapakṣān haniṣyati" / atra parapakṣaṃ hatvā svapakṣamānandayiṣyatīti vidheyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) vidhyayuktatvamāha---ānanditeti / vidheyatātparyyāptyayogye tātparyyārpaṇaṃ tattvam / atra parapakṣahananānantarameva svapakṣānandadānavidhāveva vidheyatātparyyāptyaucityaṃ natu parapakṣahananavidhau ityarthaḥ / na cātra vidheyāvimarśa iti vācyam / tatra vidheyatā na pratīyate atra tu pratītividheyatāke, tātparyyāptyanaucityamiti bhedāt /

********** END OF COMMENTARY **********

"caṇḍīśacūḍābhāraṇa ! candra ! lokatamopaha ! /
virahiprāṇaharaṇa ! kadarthaya na māṃ vṛthā" //

atra virahiṇa uktau tṛtīyapādasyārtho nānuvādyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) anuvādāyuktatāmāha---caṇḍīśeti / anuvādyaviśeṣaṇasya vidhivirodhitvaṃ tattvam / candraṃ pratī virahiṇyā uktiriyam / he candra māṃ vṛthā na kadarthaya ityanvayaḥ / caṇḍīśetyādikamapi sambodhanatrayaṃ tadīyaikakālāyāstathātvāt sa eva tathātvena sambodhitaḥ / prathamaviśeṣaṇadvayaṃ tasya mahattvapratipādanāya / prāṇetyāditṛtīyapadārthastadanupakārakarūpo 'yukta ityarthaḥ /

********** END OF COMMENTARY **********

"lagnaṃ rāgāvṛtāṅgyā sadṛḍhamiha yathaivāsiyaṣṭyāparikaṇṭhe mātaṅgānāmapīhopari parapuruṣairyā ca dṛṣṭā patantī /
tatsakto 'yaṃ na kiñcidraṇayati viditaṃ te 'stu tenāsmadattā bhṛtyebhyaḥ śrīniyogādraditumiti gatevāmbudhiṃ yasya kīrtiḥ //

atra viditaṃ te 'stvityanena samāpitamapi vacanaṃ tenetyādinā punarupāttam / atha rasadoṣānāha---

************* COMMENTARY *************

Vijñapriyā:

(vi, da) nirmuktapunaruktatvamāha---lagnamiti--nirmuktasya samāpitasya kārakasya punaruktistattvam / samāptapunarāttatā tu viśeṣaṇasyā'vṛttirūpaiveti bhāvaḥ / lagnamityādi / yasya rājñaḥ kīrttiramvudhiṃ gatā tatparyantagāminī tasya kīrttirityarthaḥ / atrotprekṣyate---śrīniyogāditi / gaditumiveti samudraputryāḥ śriyaḥ svapitarisvabhartturapacāraṃ gadituṃ preṣyāyāṃ kīrttau niyogaḥ / niyogamāha---lagnamiti / yayasiyaṣṭyā strīliṅgaśabdārthatvena upastrītvenādhyāsitayā arikaṇṭha eva lagnaṃ kīdṛśyā ? rāgo raktimāha evaanurāgastayā'vṛtāṅgyā, tathā yāsiyaṣṭiriha jagati mātaṅgānāṃ hastināmeva mātaṅgānāṃ ṣiḍgānāṃ upari patantī parapuruṣaiḥ śatrupuruṣaireva prakṛṣṭapuruṣairdṛṣṭā / anena sākṣitvaṃ darśitam / tatsaktastādṛśyāmasannāyikāyāṃ sakto 'yaṃ mama bharttā rājñā na kiñcidbhadrābhadraṃ gaṇayati iti me mama pituḥ samudrasya viditamastu / tena bhadrābhadrāgaṇanena bhṛtyebhyo 'haṃ dattāsmīti gaditumivetyarthaḥ / asiyaṣṭisāhāyyena śatrubhyo bhītyagaṇanenāśritatvād bhṛtyā api śrīmantaḥ kṛtā iti stutiḥ / atretivacanaṃ karmakārakavacanaṃ na kiñcidraṇayati ityantaṃ hi vedanīyaṃ karmakārakam / tacca viditaṃ te 'stu ityanena samāpitam / tenāsmi dattā ityapi vedanīyakarmakārakaṃ punarupāttam /

Locanā:

(lo, ṛ) lagnamiti---rāgo raktaḥ śoṇimā, anurāgaśca / mātaṅgā gajāścāṇḍālāśca / para utkṛṣṭaḥ anya iti /

********** END OF COMMENTARY **********

rasasyoktiḥ svaśabdena sthāyisaṃcāriṇorapi // VisSd_7.12 //

paripanthirasāṅgasya vibhāvādeḥ parigrahaḥ /
ākṣepaḥ kalpitaḥ kṛcchrādanubhāvavibhāvayoḥ // VisSd_7.13 //

akāṇḍe prathanacchedau tathā dīptiḥ punaḥ punaḥ /
aṅgino 'nanusaṃdhānamanaṅgasya ca kīrtanam // VisSd_7.14 //

ativistṛtiraṅgasya prakṛtīnāṃ viparyayaḥ / arthānaucityamanyacca doṣā rasagatā matāḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) rasadoṣānāha---rasasyeti / sthāyisaṃcāriṇorapītyatrāpi svaśabdena uktirityasyānvayaḥ / paripanthīti---pratikūlarasaṅgavibhāvādyuktirityarthaḥ / ākṣepa iti / anubhāvavibhāvayoḥ kṛstrādatyantapraṇidhānād ākṣepaḥ pratyayanaṃ doṣaḥ kathita ityarthaḥ / akāṇḍe anucitakāle prathanacchedau vistāratyāgau rasasya iti śeṣaḥ / anaṅgasya prakṛtarasasyānupakārakasya / arthānaucityamiti---anyadvā uktādanyadvā arthānaucityamityarthaḥ /

********** END OF COMMENTARY **********

rasasya svaśabdo rasaśabdaḥ śṛṅgārādiśabdaśca / krameṇa yathā--- "tāmudvīkṣya kuraṅgākṣīṃ raso naḥ ko 'pyajāyata" / "candramaṇḍalamālokya śṛṅgāre magnamantaram" / sthāyibhāvasya svaśabdavācyaṃ yathā--- "ajāyata ratistasyāstvayi locanagocare" /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) tāmudīkṣyeti---atra pūrvārddhe rasaśabdaḥ parārddhe śṛṅgāraśabdo vācakaḥ / nanu śrotureva kāvyaśravaṇād raso jāyate na tu svīyaratvādivaktuḥ tatkathamatra syīyarativaktūraso vācya iti cenna / rasasya ityatra sthāyibhāvasyetyarthāt / na caivaṃ sthāyinaḥ svaśabdavācyatāyāḥ pṛthaguktyanupapattiriti vācyam / sthāyibhāvasyaiva rasādivācakarasaśabdena sthāyibhāvaśabdena uktirityevaṃ vācakaśabdabhedādeva pṛthagukteḥ / ata eva rasaśabdenātra sthāyibhāva eva ukta iti / "rasādilakṣaṇastvarthaḥ svapre 'pi na vācyaḥiti ca kāvyaprakāśakṛtā likhitam / sthāyibhāvavācakaśabdena vācyatāmāha---ajāyateti /

********** END OF COMMENTARY **********

vyabhicāriṇaḥ svaśabdavācyatvaṃ yathā--- "jātā lajjāvatī mugdhā priyasya paricumbane" / atra prathame pāde "āsīnmukulitākṣī sā" iti lajjāyā anubhāvamukhena kathane yuktaḥ pāṭhaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) vyabhicāriṇa iti---bhāvatāprāptiyogyasyeti śeṣaḥ / tatprāptiśca nirākāṅkṣāvākyavyaṅgyatve satyeva jāyate / atra lajjāvattvasya vidheyasya nirākāṅkṣavākyabodhyatvena bhāvatāprāptiyogyatā astyeva / tasya svaśabdavācyatvāttu doṣaḥ / sākaṅkṣavākyabodhyatve bhāvatāprāptiyogyatāmanāpannasya tasya svaśabdavācyatvaṃ na doṣaḥ / yathā---"lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbane vidheye 'nuvādyaviśeṣaṇasya lajjāyā bhāvatāprāptiyogyatāmanāpannāyāḥ svaśabdenanoktirna doṣaḥ /

Locanā:

(lo, ṝ) anubhāvamukhena kathana iti---vyabhicāriṇo hi svasvānubhāva vyaktā eva sahṛdayānāmāsvādyāḥ / iha ca yatraikatra vyabhicāriṇāmanubhāvamukhena varṇanaṃ svaśabdena tvabhidhānaṃ; tatra na rasādimātradoṣaḥ / kintu adhikapadākhyo vākyadoṣo 'pi / yathā---"lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā"iti /

********** END OF COMMENTARY **********

"mānaṃ mā kuru tanvaṅgi ! jñātvā yauvanamasthiram" / atra yauvanāsthairyanivedanaṃ śṛṅgārarasasya paripanthinaḥ śāntarasasyāṅgaṃ śāntasyaiva ca vibhāva iti śṛṅgāre tatparigraho na yuktaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) paripanthirasāṅgavibhāvaparigrahamāha---mānamiti / yanniṣṭhaḥ sthāyibhāvaḥ sāmājike rasatāmāpadyate prakṛtarasaparipanthirasavibhāvasya taduktyaiva pratyāyanaṃ doṣa ityarthaḥ / mānaṃ mā kuru iti---atra sāmājike rasatāmāpadyamānā ratiḥ sthāyibhāvo vaktṛniṣṭhastapratikūlaśāntarasavibhāvo yaunavāsthairyamidaṃ tenaivoktamityāha--atreti / evaṃ ca "tyajatamānamalaṃ bala vigrahairna punareti gataṃ ca turaṃ vayaḥ / parabhṛtābhiritīva nivedite smaramate 'ramateṣṭasakhījanaḥ " / iti raghau yauvanāsthairyakathanaṃ na doṣaḥ / atreṣṭasakhajaniṣṭharatibhāva eva sāmājike rasatāmāpadyate / natviṣṭasakhajanena yauvanāsthairyamuktaṃ kintu parabhṛtābhirityadoṣaḥ atraiva yauvanāsthairyoktireva paripanthyanubhāvo granthakṛdanukto 'pi bodhyaḥ /

Locanā:

(lo, ḷ) śṛṅgāre pratikūla ityarthaḥ /
vibhāvāderityādiśabdādanubhāvasañcāriṇau /
tatra pratikūlānubhāvaparigraho yathā--- "suratotsukamālokya mṛgākṣī pathikaṃ pathi /
nirmuktasarvaviṣayā prayayau vipināntaram" //

atra nirmuktasarvaviṣayatayā vanagamanaṃ śāntarasānubhāvaḥ / anyathā tu vanagamanaṃ kvacit kvacidabhisārādinā guṇaḥ / evaṃ vyabhicāriṇo 'pi /

********** END OF COMMENTARY **********

"dhavalayati śiśirarociṣi bhuvanatalaṃ lokalocanānde īṣatkṣiptakaṭākṣā smeramukhaī sā nirīkṣyatāṃ tanvī" //

atra rasasyoddīpanālambanavibhāvaparyavasāyinau sthitāviti kaṣṭakalpanā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) anubhāvasya kaṣṭakalpanayāprakāśamāha---dhavalayatīti / nirīkṣiteti / arthāt puṃsā / uddīpanaṃ candraḥ / ālambanaṃ nāyikā / anubhāvasya saharṣacakṣuḥ prasāraṇasya paryavasāyinau praṇidhānātiśayenaiva bodhakau ityarthaḥ / draṣṭuḥ śāntatve vairāgyeṇa cakṣurnimīlanasyāpi sambhavāt / prakaraṇapratisandhānavṛcchreṇa tu uktānubhāvaprakāśaḥ /

Locanā:

(lo, e) anubhāvaparyavasāyinau iti / rasaparyavasāyitve kaṭākṣakṣepaṇāderanubhāvatvaṃ suvyaktaṃ bhavet / iha ca kaṭākṣakṣepaṇādīni tasyā nāyakaviṣayatvaratyuddhodhakāryāṇi atrānyena kena sahopapannāni jhaṭityaniścitapratītikāraṇatvāt / yadvā kasyacinnāyakasyā nirīkṣyamāṇo rūpānubhāvaḥ tasyā ratyudvodhako na jāta iti kaṭākṣākṣepavikṣepavibhāvayoḥ śṛṅgārarasaparyavasānābhāvādityarthaḥ /

********** END OF COMMENTARY **********

"pariharati ratiṃ matiṃ lunīte skhalatitarāṃ parivartate ca bhūyaḥ /
iti bata viṣamā daśāsya dehaṃ paribhavati prasabhaṃ kimatra kurmaḥ" //

atra ratiparihārādīnāṃ karuṇādāvapi sambhavātkāminīrūpo vibhāvaḥ kṛcchrādākṣepyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) vibhāvasya kṛcchrāt kalpanamāha---pariharatīti / pariharatītyādau sarvatra mumān karttā / bata khede ityasya viṣamā taśā asya dehamityanvayaḥ / prasabhaṃ balāt / atreti---atrāpi prakaraṇapratisandhānakṛcchragamyam /

********** END OF COMMENTARY **********

akāṇḍe prathanaṃ yathā---veṇīsaṃhāre dvitīye 'ṅke pravartamānānekavīrasaṃkṣaye 'kāle duryodhanasya bhānumatyā saha śṛṅgāraprathanam / chedo yathā--vīracarite rāghavabhārgavayordhārādhirūḍhe 'nyonyasaṃrambhe kaṅkaṇamocanāya gacchāmīti rāghavasyoktiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) kaṅkaṇamocanaṃ vivāhottaramāṅgalyakriyāviśeṣaḥ /

********** END OF COMMENTARY **********

punaḥ punardeptiryathā--kumārasaṃbhave rativilāpe /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) rativilāpa iti--- "atha sā punare vihvalā vasudhāliṅganadhūsarastanī /
vilalāpa vikīrṇamūrddhajā samaduḥ khāmiva kurvatī sthalīm //

"ityupakramya pravarttite dhārāvāhike karuṇarase madhau dṛṣṭe--- "tamavekṣya ruroda sā bhṛśaṃ stanasaṃbādhamuro jaghāna ca / "iti viśipya punardeptiḥ /

Locanā:

(lo, ai) rativilāpeti---atha mohaparāyaṇā satītyādinā paripuṣṭimāgatasyāpi karuṇasya"atha sā punareva vihvalā"ityanena kaṇṭhaparipūrṇabhojyasya punarbhojyadānena vairasyam /

********** END OF COMMENTARY **********

aṅgino 'nanusaṃdhānāṃ yathā--ratnāvalyāṃ caturtheṅke bābhravyāgamane sāgarikāyā vismṛtiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) sāgarikāyā vismṛtiriti---sāgarikā ratnāvalī / tannāṭake 'ṅginī /

********** END OF COMMENTARY **********

anaṅgasya kīrtanaṃ yathā--karpūramañjaryā rājanāyikayoḥ svayaṃ kṛtaṃ vasantasya varṇanamanādṛtya bandivarṇitasya praśaṃsanam / aṅgasyātivistṛtiryathā---kirāte surāṅganāvilāsādiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) anaṅgasyeti---prakrāntarasānupakārakasyetyarthaḥ / vandivarṇitasyeti / rājñā iti śeṣaḥ / kirātārjunīye bhāravau /

********** END OF COMMENTARY **********

prakṛtayo divyā adivyā divyādivyāśceti / teṣāṃ dhīrodāttāditā / teṣāmapyuttamādhamamadhyamatvam /

Locanā:

(lo, o) prakṛtiviparyayākhyaṃ doṣaṃ ca vyācaṣṭe---prakṛtaya ityādi / divyā mahendrādayaḥ śrīkṛṣṇādayaśca / adivyā duṣma (ṣya) ntādayaḥ / divyādivyāḥ śrīrāmacandrādayaḥ ityādi prāgeva uktam / dhīrodāttādīnām anyatamāśrayatvasya sambhave 'pi prāyeṇa vīrādipradhānatvameva / teṣāṃ lakṣaṇāni uktāni /

********** END OF COMMENTARY **********

teṣu ca yo yathābhūtastasyāyathāvarṇane prakṛtiviparyayo doṣaḥ / yathā--dhīrodāttasya rāmasya dhīroddhatavacchadmanā vālivadhaḥ / yathā vā---kumārasaṃbhave uttamadevatayoḥ pārvatīparameścarayoḥ saṃbhogaśṛṅgāravarṇanam / "idaṃ pitroḥ saṃbhogavarṇanamivātyantamanucitam" ityāhuḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) divyā ityādiṣu divyādināyikāyā ityarthaḥ / divyā--devāḥ adivyā manuṣyāḥ / divyādivyā devāvatārā mānuṣāḥ tadīyāḥ prakṛtaya ityarthaḥ / arthānaucityamanyadveti yaduktaṃ tadṛrśayati--

Locanā:

(lo, au) uttamadevatayoḥ śṛṅgārarasavarṇanamanucitamiti yaduktaṃ tatrāyamevāśayaḥ / ye ye śṛṅgāravyañjakāḥ rahasyārthāḥ pitrorvarṇayitumanucitāste uttamadevatāniṣṭā na varṇanīyāḥ anyathā raghuvaṃśe rāvaṇavadhānantaraṃ svarājyamabhinivṛttasya rāmacandrasya sītāsamvādavarṇanaṃ tādṛśaṃvānyanmahākaviniṣṭatvamanucitaṃ syāt / anucitameva sakalamahākavīnāṃ prabandheṣu tathā tathā varṇanamasamañjasaṃ syāt / evamadivyānāṃ svaḥ- pātālagamanasamudralaṅghanādiḥ / etadvastu mahānubhāvakuvalayāśvāderyad vṛttamitihāsādiprasiddhaṃ varṇanīyameva / anyathā varṇanasyaiva doṣāvahatvāt / evamanyasyāpi kṛtyānaucityasya varṇana prakṛtiviparyyayākhyo doṣo boddhavyaḥ /

********** END OF COMMENTARY **********

anyadanaucityaṃ deśakālādīnāmanyathā yadvarṇanam / tathā sati hi kāvyasyāsatyatāpratibhāsena vineyānāmunmukhīkārāsaṃbhavaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) anyadanaucityamiti---deśakāleti / divi mānuṣabhāṣāvarṇanaṃ deśānucitam / ekartau anyartudharmavarṇanaṃ kālānucitam /

Locanā:

(lo, a) anyadanaucityaṃ darśayati--anyaditi--deśakālādirityādiśabdena nāyikāyāḥ pādaprahārādiḥ / nāyakasya kopaḥ / bālāyā dharṣṭyam /

prauḍhāyā veśyāyāścātilajjā /
pratināyakasya anvayatvam /
tathā cāha--- vaṃśavīryyaśrutādīni varṇayitvā riporapi /
tajjayānnāyakotkarṣakathanaṃ hi dhinoti naḥ //

iti / evaṃ devatānāmavayavānāṃ śira ārabhya varṇanam / teṣāṃ śira ārādhyatve pādārabdhavarṇanam eva iṣyate / manuṣyāṇāṃ na pādārabdhavarṇanaṃ teṣāṃ śira ārabhya varṇanasyaiva iṣṭeḥ / evamanayaiva diśā sakalamanaucityaṃ rasabhaṅgakāraṇaṃ prayatnena sukavibhaiḥ parihāryyam / yaduktaṃ dhvanikṛtā--- anaucityādṛte nānyadrasabhaṅgasya kāraṇam / aucityopanibandhastu rasasyopaniṣatparā /

********** END OF COMMENTARY **********

ebhyaḥ pṛthagalaṅkāradoṣāṇāṃ naiva saṃbhavaḥ // VisSd_7.15 //

ebhya uktadoṣebhyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) iti doṣānuktvālaṅkāradoṣā api eṣvevāntarbhavanti ityāha--ebhyaḥ pṛthagiti /

Locanā:

(lo, ā) nanu yadyeta eva doṣāstadā prācīnoktāḥ punaralaṅkāradoṣā ityāha / ebhyaḥ ityādibhya iti / kathaṃ tebhyo 'pṛthagityāha---

********** END OF COMMENTARY **********

tathāhi--upamāyāmasādṛśyāsaṃbhavayorupamānasya jāti pramāṇagatanyanatvādhikatvayorarthāntaranyāse utprekṣitārthasamarthane cānucitārthatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) atra yo yadalaṅkāradoṣo yatrāntarbhavati tadāha---upamāyāmiti / asādṛśyam---upamānopameyayoḥ sādṛśyābhāvaḥ / asambhavaścopamānāprasiddhiḥ / jātipramāṇeti / pramāṇaṃ parimāṇam / upameyajātyapekṣayā upamānajāterupameyaparimāṇāpekṣayopamānaparimāṇasya cātyantanyūnādhikatvayoranucitārthatvamityarthaḥ / evamutprekṣitārthasyārthāntaranyāsena samarthena ca tadaiva doṣastasyānucitārthatvamityarthaḥ / nanu paśubhūtā raṇādhvare ityatra śūrāṇāṃ kātaratvavyañjanayā teṣāṃ nindāvyañjanamevānucitārthatvaṃ darśitam / asādṛśyāsambhavayoruprekṣitārthasamarthane naetādṛśamanaucityaṃ kintu pratipādyamānārthālīkatvamevānaucityaṃ vācyaṃ tathā ca kathamubhayasādhāraṇamanaucityam / yadi ca aucityābhāva eva tarhi ityucyate tadā samastadoṣāṇāmeva anucitatvenaitasya doṣaviśeṣatvānupapattiriti cetsatyam / doṣāntaralakṣaṇānāghrātatve sati aucityābhāva eva tallakṣaṇam /

********** END OF COMMENTARY **********

krameṇa yathā--- "grathnāmi kāvyaśaśinaṃ vitatārtharaśmim" /

Locanā:

(lo, i) tathā hīti--atra kāvyasya śaśinā na sādṛśyam /

********** END OF COMMENTARY **********

"prajvalajjaladhārāvānnapatanti śarāstava" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) krameṇeti---grathnāmītyatra asādṛśyam / kāvyaṃ śaśīva ityupamā /

atra rūpakatve 'pi sa eva doṣastasyapi sādṛśyamūlatvād upamānāsambhave---prajvaladiti -- prajvalantyo jaladhārā hmaprasiddhāḥ /
nanvatrābhūtopamā syāditi cenna, sambhāvanayāpi yatropamānaprasiddhistatraivābhūtopamātvāt /
yathā--- sarvapadmaprabhāsāraḥ samāhṛta iva kvacit /
tvadānanaṃ vibhāvīti tāmabhūtopamāṃ viduḥ //

ityatra daṇḍiṃ nā kvacitpadena straṣṭurvidheḥ kvacit sarvapadmaprabhāharaṇasambhāvanāṃ pradarśya tādṛśopamānenābhūtopamā darśitā / ata eva bālapravāvalaviṭapaprabhāva lateva ityatrāpi vaṭādiviṭame latādarśanāt pravālaviṭape latāṃ sambhāvya tadupamā kṛtā / prakṛte tu jale jvalanasya sarvathā bādhāt prajvalajjaladhārāyāḥ sambhāvanāśakyatvāt /

Locanā:

(lo, ī) jaladhārāṇāṃ prajvalanam asambhavi /

********** END OF COMMENTARY **********

"caṇḍāla iva rājāsau saṃgrāme 'dhikasāhasaḥ" / "karpūrakhaṇḍa iva rājati candrabimbam" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) upameyajātyapekṣayopamānajāteratyantanyūnatvamāha---caṇḍāla iveti / atra rājajātyapekṣayā caṇḍālajāteratyantanyūnatvam / upamānaparimāṇopekṣayopamānaparimāṇasyātyantanyūnatvamudāharati---karpūra iti /

********** END OF COMMENTARY **********

"haravannīlakaṇṭho 'yaṃ virājati śikhāvalaḥ" / "stanāvadrisamānau te" /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) evaṃ jātiparimāṇayorādhikyamapyāha---haravaditi / stanāviti ca / śikhābalo mayūraḥ / avasthābhedena haraśarīrasyānekavyaktitvāt haratvamapi jātiḥ śikhābhalatvāpekṣayādhikā /

Locanā:

(lo, u) rājñaścaṇḍālena, candrasya karpūrakhaṇḍena, harasya nīlakaṇṭhena, stanayoścādriṇā ca sāmyam /

********** END OF COMMENTARY **********

"divākarādrakṣati yo guhāsu līnaṃ divābhītamivāndhakāram /
kṣudre 'pi nūnaṃ śaraṇaṃ prapanne mamatvamuccaiḥ śirasāmatīva" //

evamādiṣūtprekṣitārthasyāsaṃ tratatayaiva pratibhāsanaṃ svarūpamityanucitameva tatsamarthanam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) arthāntaranyāsenotprekṣitārthasamarthanamāha---divākarāditi / yo himālayo guhāsu līnamandhakāraṃ divākarād rakṣati / atrotprekṣate---bhītamiveti / atrārthāntaranyāsamāha---kṣudro 'pīti / uccaiḥ śirasāṃ mahimnā uccamaulīnāmarthānmahatām uccaiḥ śikharāṇāṃ ca / atra doṣaṃ darśayati---evamādiṣviti / samarthanam---satyatvena pratipādanam / tamaso bhayaṃ ca sarvathaivālīkamutprekṣitam / kathaṃ tasyārthantaranyāsena satyatayā pratipādanamityarthaḥ /

Locanā:

(lo, ū) divākarādau cotprekṣitārthasya samarthane 'naucityaṃ darśayati---utprekṣitārthasyetyādi / asadbhūtatayaiva pratibhāsanam, sambhāvanaviṣayatvādityarthaḥ / divābhīta ullūkaḥ / atha vā--divā divasādbhītamityandhakāraviśeṣaṇam / yo himālayaḥ, śiraḥ śṛṅgaṃ mūrdhā vā /

********** END OF COMMENTARY **********

yamakasya pādatrayagatasyāprayuktatvaṃ doṣaḥ /

yathā---
"sahasābhijanaiḥ snigdhaiḥ saha sā kuñjamandiram /
udite rajanīnāthe sahatāyāti sundarī" //

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) sahaseti---sā sundarī nāyikā strigdhairālijanaiḥ saha sahasā sasmitā udite rajanīnāthe sahasā tatkṣaṇaṃ kuñjamandiraṃ yātītyarthaḥ /

Locanā:

(lo, ṛ) ālijanaiḥ saha sārdhaṃ sahasā vegena sahasā hasena saha vartamānā /

********** END OF COMMENTARY **********

utprekṣāyāṃ yathāśabdasyotprekṣādyaṃtakatve 'vācakatvam /

Locanā:

(lo, ṝ) yathāśabdo hi ivādiśabdavannotprekṣāyā vācakaḥ /

********** END OF COMMENTARY **********

yathā--- "eṣa mūrto yathā dharmaḥ kṣitipo rakṣati kṣitim" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) utprekṣādyotakatva iti---utprekṣābhidhānārthaṃ prayuktatva ityarthaḥ / eṣa iti / dharmaḥ puṇyaṃ tasya mūrtyabhāvāttadutprekṣā na tu dharmarūpadevatopamā, tadā mūrtitvaviśeṣaṇavaiyarthyāpātāt /

********** END OF COMMENTARY **********

evamanuprāse vṛttiviruddhasya pratikūlavarṇatvam / yathā--- "ovaṭṭai ullaṭṭai-- ityādau /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) evamiti / vṛttivirodhastadrasapratikūlavarṇānāṃ sthitiḥ / "ovaṭṭa'; ityādikaṃ prāg vyākhyātam /

Locanā:

(lo, ḷ) vṛttiḥ niyatavarṇagato yo rasaviṣayo vyāpāraḥ /

********** END OF COMMENTARY **********

upamāyāṃ ca sādhāraṇadharmasyādhikanyūnatvayoradhikapadatvaṃ nyūnapadatvaṃ ca /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) sādhāraṇadharmasyeti / upameye 'nirdiṣṭadharmasamānadharmasyopamāne nirdeśo 'dhikatvam / upameye nirdiṣṭadharmasamānadharmasyopamānenupādānaṃ nyūnatvam /

********** END OF COMMENTARY **********

krameṇodāharaṇam---
"nayanajyotiṣā bhāti śaṃbhumūtisitadyutiḥ /
vidyuteva śaranmegho nīlavāridakhaṇḍavṛk" //

atra bhagavato nīlakaṇṭhatvasyāpratipādanāccaturthapādo 'dhikaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) nayanajyotiṣeti---atra śambhurupameyaḥ / śaranmegha upamānam, nayanajyotirvidyut / bhūtisitatvaśāradīyalabdhaśubhratvayośca samānadharmayorastyeva nirdeśaḥ / kintu śambhorupameyasya nīlakaṇṭhatvānupādānāttatsamānadharmanīlavāridyotyāderupamāne śaranmeghe ādhikyamāha---atreti / samānadharma evāyaṃ niyamaḥ / varmāntaropādāne tu vādhikyam; yathātraiva nabhomaṇḍalamadhyama iti vaturthapādakaraṇe /

Locanā:

(lo, e) sabalākatvaṃ vācyam /

********** END OF COMMENTARY **********

"kamalāliṅgitastārahārahārī muraṃ dviṣan /
vidyudvabhūṣito nīlajīmūta iva rājate" //

atropamānasya sabalākatvaṃ vācyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) nyūnatvamāha---kamaleti / kamalayā lakṣmyā āliṅgitaḥ, ujjvalahāravāṃśca muraṃ dviṣan murārī rājate / vidyudvibhūṣito nīlajīmūta iva ityarthaḥ / atra lakṣmīsthānīyā vidyut hārasthānīyāyā bālākāyā nyūnatvamiti bhaṅgyā pratipādayati---atreti /

Locanā:

(lo, ai) upameyasya tārahāratvasya vacanāt /

********** END OF COMMENTARY **********

asyāmevopamānopameyayoliṅgavacanabhedasya kālapuruṣavidhyādibhedasya ca bhagnaprakramatvam / krameṇodāharaṇam--- "sudheva vimalaścandraḥ" / "jyotsnā iva sitā kīrtiḥ" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) asyāmeveti / upamāyāmevetyarthaḥ / bhagranaprakramatvamiti / yalliṅgena ekadvyādiyadvacanena copameyoktyupakrama upamānasyāpi talliṅgakatvena tadvacanena coktirākāṅkṣitā tathātvānuktau kramabhaṅga ityarthaḥ / evaṃ varttamānādikālabhedasya ca bhagnaprakramatvamityarthaḥ / ākāṅkṣitarūpeṇānabhidhānāt / sudheva ityatra strīpuliṅgabhedaḥ / jyotstrā iva ityatra vacanabhedaḥ /

********** END OF COMMENTARY **********

"kāpyabhikhyā yatorāsīdvrajatoḥ śuddhaveṣayoḥ /
himanirmuktayoyāge citracandramasoriva" //

atra tathābhūtacitrācandramasoḥ śobhā na khalvāsīt / api tu sarvadāpi bhavati /

Locanā:

(lo, o) asyāmupamāyāṃ sarvadāpi bhavatītyanena upamānopameyayoḥ kālabhedaḥ /

********** END OF COMMENTARY **********

"lateva rājase tanvi !" atra latā rājate, tvaṃ tu rājase /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) kālabheda tvāha---kāpyabhikhyeti / tayordilīpasudakṣiṇayorabhikhyā śobhaā citrācandramasoḥ caitre yogaḥ / na khalu āsīt iti sārvadikśobhāsattve atītvena tadvivakṣābhāvāt / atevetyatra puruṣabhedaḥ, latā rājate ityeva sambhavāt /

********** END OF COMMENTARY **********

"ciraṃ jīvatu te sūturmākaṇḍeyamuniryathā" / atra mārkaṇḍeyamunirjāvatyeva, na khalvetadasya "jīvatu" ityanena vidheyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) ciraṃ jīvatvityatra vidhibhedaḥ / ayaṃ ca svalpa eva doṣaḥ vyatyayena anvayasambhavāt / ata eva sarvatra kāvye īdṛśa eva prayogaḥ /

********** END OF COMMENTARY **********

iha tu yatra liṅgavacanabhede 'pi na sādhāraṇadhaparmasyānyathābhāvastatra na doṣaḥ / krameṇodāharaṇam--- "mukhaṃ candra ivābhāti" /

Locanā:

(lo, au) iha tviti---ayamarthaḥ--yatra liṅgādibhede hi sādhāraṇadharṇo 'bhinnaupamānopameyayordvayorapi sambandhamāpādyate tatra na pratīti sthagayati / mukhamiti---atra bhātīti sādhāraṇamukhacandrarūpor'thaḥ sādhyaḥ / etamuttaratrāpi /

********** END OF COMMENTARY **********

"tadveśo 'sadṛśo 'nyābhiḥ strībhirmadhuratābhṛtaḥ /
dadhate sma parāṃ śobhāṃ tadīyā vibhramā iva" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) liṅgavacanabhede sādhāraṇadharmasya nirdiṣṭarūpeṇobhayatrānanvayo doṣabījam / yadi tu nirdiṣṭarūpeṇaivobhayatrānvayasambhavastadā na doṣa ityāha---atra ca liṅgavacaneti / mukhaṃ candra iveti / atrābhātisādhāraṇadharma ubhayatraikarūpa eva liṅgadvayaṃ tu bhinnam / vacanabhede tvāha---tadveśa iti / madhuratayā ramyatayā bhṛtaḥ pūrṇastasyāveśaḥ parāṃ śobhāṃ dadhate dhatta ityarthaḥ / tadha dhāraṇe ityasyaikavacane rūpam / kīdṛśaḥ anyābhiḥ strībhirasadṛśaḥ anyastryasādhāraṇaḥ / ṭakpratyayāntasya dṛśo rūpamidam / tadīyā vibhramā iva--te 'pi hi parāṃ śobhāṃ dadhate / dhāṅo bahuvacane rūpamidam / evaṃ madhuratābhṛtaḥ madhuratāṃ bibhrataḥ / bhṛñaḥ kkipi rūpamidam / evamasadṛśa ityatrāpi kkipi rūpam / liṅgādibhedeṣu prakramabhaṅgaṃ doṣāntarbhāva uktastaṃ grāhayati---pūrvodāharaṇeṣviti / sudheva vimalaścandra ityādiṣvityarthaḥ /

Locanā:

(lo, a) sadṛśa ityasyoddeśyaviśeṣaṇatve ekavacanāntaḥ sadṛśaśabdaḥ / pakṣe madhuratayā bhṛta iti ekavacanam / vibhramaviśeṣaṇatve bahuvacanāntaḥ sadṛkaśabdaḥ / dadhatīti dadhadhātorekavacanāntaṃ, dhādhātorbahuvacanāntaṃ ca tiṅntaṃ ca padam /

********** END OF COMMENTARY **********

pūrvodāharaṇoṣu upamānopameyayorekasyaiva sādhāraṇadharmeṇānvayasiddheḥ prakrāntasyārthasya sphuṭo 'nirvāhaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) ekasyaiveti / sādhāraṇadharmmeṇa vimalatvādinā ekasyaupameyasyaiva samānaliṅgatvādinānvayasiddherasamānaliṅgakenopamānenānvayāsiddhori tyarthaḥ / prakrāntasyeti---ubhayānvayikatvākāṅkṣayā upakrāntasyetyarthaḥ /

********** END OF COMMENTARY **********

evamanuprāse vaiphalyasyāpuṣṭārthatvam /

yathā--
"anaṇuraṇanmaṇimekhalamaviralaśiñjānamañjumañjīram /
parisaraṇamaruṇacaraṇo ! raṇaraṇakamakāraṇaṃ kurute" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) evamiti---vaiphalyasyānuprāsārthamupāttasya viśeṣaṇasya yadvaiphalyaṃ tasyetyarthaḥ / anu iti / savilāsaṃ gacchantīṃ veśyāṃ dṛṣṭvā śāntasya puruṣasyoktiriyam / he aruṇacaraṇe ! tava parisaraṇaṃ gamanaṃ karttṛ / akāraṇam arthāt puṃsāṃ raṇaraṇakaṃ kāmacintāṃ kurute janayatītyarthaḥ / parisaraṇaṃ kīdṛśam ? anaṇu analpaṃ raṇantī maṇiyuktā mekhalā yatra tādṛśam / avirataṃśiñjanaṃ mañju mañjīraṃ nūpuraṃ yatra tādṛśam / atra vaktuḥ śāntatvena kāmoddīpakaparisaraṇaviśeṣaṇānāmapuṣṭārthatvaṃ kevalamanuprāsārthameva tadupādānam / atra ca vaiyarthyapratiyogikāmacintopayogitve 'pi tadviśeṣaṇānāṃ prakṛtaśāntarasānupayogitvādapuṣṭārthatā /

Locanā:

(lo, ā) vaiphalyasyāpuṣṭārthatvaṃ ca citravarṇārabdhatvabhāvena prakṛtānupayogādityarthaḥ /

********** END OF COMMENTARY **********

evaṃ samāsoktau sādhāraṇaviśeṣaṇavaśātparārthasya pratītāvapi punastasya śabdenopādānasyāprastutapraśaṃsāyāṃ vyañjanayaiva prastutārthāvagateḥ śabdena tadabhidhānasya ca punaruktatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) evaṃ samāsoktāviti / prākaraṇikakathanenāprākaraṇikavyañjanaṃ samāsoktiḥ / aprākaraṇikakathanena prākaraṇikavyañjanamaprastutapraśaṃsā / asminnalaṅkāradvaye 'prākaraṇikaprākaraṇikārthayoḥ vyaṅgyatve 'pi śabdena tadupādānaṃ punaruktatvamevetyarthaḥ /

********** END OF COMMENTARY **********

krameṇodāharaṇam---
"anurāgavantamapi locanayordadhataṃ vapuḥ sukhamatāpakaram /
nirakāsayadravimapetavasuṃ viyadālayādaparidaggaṇikā" //

atrāparadigityetāvataiva tasyā gaṇikātvaṃ pratīyate /

************* COMMENTARY *************

Vijñapriyā: (vi, tha) tatra samāsoktau punaruktatvamāha---anurāgeti / aparadik pāścimadigena gaṇikā veśyā viyadrūpādālayād āśrayāt raviṃ nirakāsayat niṣkāsayāmāsa / kiṃbhūtam apetavasum apagatarāśimam / aniṣkāsanopayogiviśeṣaṇasattve 'pi apetaraśmitvā nirakāsayādityāha---anurāgeti / anu divasasya paścād rāgavantaṃ raktimāvantamapi ata eva locanayoḥ sukhaṃ sukhajanakam atāpakaṃ ca vapurdadhatamapītyarthaḥ / atra śliṣṭaviroṣaṇavaśādanurāgavato locanasukhajanakasuśītalavapuṣmato nāyakasya vasunā dhanena rahitatvāt svagṛharūpādālayāt veśyayā niṣkāsanaṃ vyañjanayā pratīyate / tatra ca nirdhananāyakasya yathāśliṣṭaviśeṣaṇamahimnā vyaṅgyatvaṃ, tathā veśyāyāapi vyaṅgyatvamevocitam / vācyatve tu punaruktirityāha---atrāparadigeveti /

Locanā:

(lo, i) anugato rāgaḥ śoṇimā, premā ca / vasupadena raśmayaḥ dhanāni ca / ālayaḥ āśrayaḥ gṛhaṃ ca / gaṇikātvaṃ pratīyate / punaḥ svaśabdenopādānena ca punaruktatvamāvahati ityarthaḥ /

********** END OF COMMENTARY **********

"āhūteṣu vihaṅgameṣu maśako nāyān puro vāryate madhye vā dhuri vā vasaṃstṛṇamaṇirdhatte maṇīnāṃ dhuram /
khadyoto 'pi na kampate pracalituṃ madhye 'pi tejasvināṃ dhiksāmānyamacetasaṃ prabhumivānāmṛṣṭatattvāntaram" //

Locanā:

(lo, ī) tṛṇamaṇiḥ tṛṇāpakarṣako maṇiviśeṣaḥ / anāmṛṣṭaṃ tattvāntaraṃ yena mahīyasāmalpīyasāṃ ca padārthānāṃ bhedo na prakāśyate / sāmānyaṃ jātiḥ sāmānyasya sarvāsu vibhaktiṣu ekarūpeṇaivāvasthiterityarthaḥ / anucitaṃ ca vyañjanayaiva pratyuta camatkārātiśayadāyitvena gatārthatvāt /

********** END OF COMMENTARY **********

atrācetasaḥ prabhorabhidhānamanucitam /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) aprastutapraśaṃsāyāḥ punaruktimāha---āhūteṣviti--sāmānyaṃ janaṃ dhik / yato 'cetanaṃ bhadrābhadrādicetanarahitam / anāmṛṣṭam aparibhāvitaṃ tattvaṃ yena tādṛśamantaraṃ mano yasya tādṛśaṃ prabhumiva / sāmānyasya acetanatvaṃ darśayati---āhūteṣu vihaṅgameṣu vihāyasā gacchatsu janeṣu praṇiṣu āhateṣu vihāyogāmitvāt pura āyān āgacchan maśako 'pi na vāryate, vāraṇā eva nivarttate / gamanamevātra vidheyaṃ bodhyaṃ tadeva sāmānye cetanatvapratipādanasambhavāt / tathā tṛṇamaṇistu tṛṇākarṣako 'lpamūlyo maṇiḥ dhuri vā madhye vā vasan rathaśobhākārakamahāmūlyamaṇīnāṃ dhuraṃ rathaśobhākaraṇarūpaṃ dhuraṃ bhāraṃ vidhatte / "dhūḥ strī klībe yānamukham "iti koṣaḥ / yānaṃ ratham / madhye ityatropasthitatvāt yānasyeti labhyate / madhye vasan ityatra madhyevāridhi vā vasan iti kvacit pāṭhaḥ / tadā ca madhye vāridheḥ madhye vā vasan punaḥ punarvasannityarthaḥ / maṇīnāṃ vāridhvāsasādharmyānmahāmūlyamaṇīnāṃ dhuraṃ maṇitvena gaṇyatvarūpāṃ dhuraṃ bhāram ityarthaḥ / madhye 'pi iti apikārasya tejasviṣu anvayaḥ / ata etādṛśāyuktakāritvātsāmānyaṃ dhik ityarthaḥ / atreti / acetāḥ prabhuḥ prākaraṇikaḥ / maśakādayo 'prākaraṇikāḥ / teṣām abhidhānavaśādeva acecasaḥ prabhoḥ vyañjanayā lābhe tadabhidhānaṃ punaruktamityarthaḥ /

********** END OF COMMENTARY **********

evamanuprāse prasiddhyabhāvasya khyātaviruddhatvam /

yathā---
"cakrādhiṣṭhatatāṃ cakrī gotraṃ gotrabhiducchritam /
vṛṣaṃ vṛṣabhaketuśca prāyacchannasya bhūbhujaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) prasiddhyabhāvasyeti---anuprāsitapadārthasya nirdiṣṭakarmaṇi prasiddhyabhāva ityarthaḥ / cakreti / asya bhūbhujaḥ cakrādhiṣṭhitatāṃ rājamaṇḍalākramaṇaṃ cakrī viṣṇuḥ prayacchat dattavān / evam ucchritaṃ gotraṃ gotrabhita indraḥ, vṛṣaṃ dharmaṃ vṛṣabhaketuḥ maheśaḥ / atraiṣṭakarmasu eṣāṃ karttṛtvaprasiddhirnāsti kintu anuprāsārthameva tathoktam /

Locanā:

(lo, u) caketi---ayamāśayaḥ, cakaprabhṛtīnāṃ ca cakradhiṣṭitatādimātreṇa praśaṃsanaṃ na khalu prasiddham / kintvanuprāsārthamevopanibaddham /

********** END OF COMMENTARY **********

uktadoṣāṇāṃ ca kvacidadoṣatvaṃ kvacidguṇatvamityāha---

************* COMMENTARY *************

Vijñapriyā:

(vi, na) uktadoṣāṇāmiti duḥ śravatvaprabhṛtīnām ityarthaḥ /

********** END OF COMMENTARY **********

vaktari krodhasaṃyukte tathā vācye samuddhate /
raudrādau tu rase 'tyantaṃ duḥ śravatvaṃ guṇo bhavet // VisSd_7.16 //

Locanā:

(lo, ū) adhunā padaniṣṭatvena pañcadhā vibhaktānāmeṣāṃ doṣāṇāṃ kvacit keṣāṃcidanyathātvamityāha / kodho 'tra raudrarasatāmanāpadyamāno vivakṣitaḥ, tasya pṛthaguktatvāt / samuddhate samyagauddhatyaguṇayukte vastuni / ādiśabdena bībhatsaḥ /

********** END OF COMMENTARY **********

eṣu cāsvādasvarūpaviṣātmakatayā mukhyaguṇaprakarṣopakāritvādguṇa iti vyapadeśo bhāktaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) vaktarīti---samuddhate pracaṇḍe bhīṣaṇe iti yāvat / raudrādau rase atyantaṃ guṇa ityanvayaḥ / nanu mādhuryādaya eva guṇāstatkathaṃ duḥ śravatvāderguṇatvam ityatrāha---eṣu ceti / mādhuryādaya āsvādasvarūpaviśeṣatmakā guṇā mukhyāḥ / teṣāṃ prakarṣarūpo ya upacāraḥ tatkāritvād aupacāriko guṇavyapadeśo yukta ityarthaḥ /

Locanā:

(lo, ṛ) mukhyo guṇo yadādityasvarūpātmako mādhuryādiḥ / bhāktaḥ aupacārikaḥ /

********** END OF COMMENTARY **********

krameṇa yathā---
"tadvicchedakṛśasya kaṇṭhaluṭhitaprāṇasya me nirdayaṃ krūraḥ pañcaśaraḥ śararatiśitairbhindanmano nirbharam /
śambhorbhūtakṛpāvidheyamanasaḥ proddāmanetrānala- jvālājālakarālitaḥ punarasāvāstāṃ samastātmanā" //

atra śṛṅgāre kupito vaktā /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) atra krodhasaṃyukte vaktari duḥ śravatvaguṇamāha---tadvicchedeti / tasyā vicchedena kṛśasya kaṇṭhalulitaprāṇasya ca me manaḥ, krūraḥ pañcaśaraḥ atiśitaiḥ śarairnirdayaṃ bhindan, śambhoḥ proddāmanetrānalajvālena samastātmanā karālita āstām / śambhuḥ kathamidaṃ kariṣyatītyatrāha---bhūtakṛpeti / bhūte prārthini mayi kṛpayā evaṃ kariṣyati / anneti / vicchedakaṇṭhaluṭhitādau chakāraṭhakārādayo varṇā duḥ śravāḥ kupatavaktṛkā guṇāḥ /

********** END OF COMMENTARY **********

"mūrdhavyādhūyamānadhvanadamaradhunīlolakallolajālo- ddhūtāmbhaḥ kṣodadambhātprasabhamabhinabhaḥ kṣiptanakṣatralakṣaṇ /
ūrdhvanyastāṅighradaṇḍabhramibhararabhasodyannabhasvatpravega- bhrāntabrahmaṇḍakhaṇḍaṃ pravitaratu śivaṃ śāmbhavaṃ tāṇḍavaṃ vaḥ" //

atroddhatatāṇḍavaṃ vācyam / ime padye mama / raudrādirasatva etadidvatayopekṣayāpi duḥ śravatvamatyantaṃ guṇaḥ / yathā-- "utkṛtyotkṛtya kṛttima--" ityādi / atra bībhatso rasaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) uddhate vācye cāha---mūrddha iti / śāmbhavaṃ tāṇḍavaṃ nṛtyaṃ vo yuṣmākaṃ śubhaṃ pravitaratu / tāṇḍavaṃ kīdṛśam / mūrddhavyādhūyamānāyā dhvanantyā amaradhunyā gaṅgāyā lolena kallolajālena taraṅgasamūhena uddhūtānāṃ kṣiptānām ambhaḥ kṣodānāṃ jalakaṇānāṃ dambhāt chalāt prasabhaṃ sahasā abhinabho nabhasi kṣiptani nakṣatrāṇāṃ lakṣāṇi---tādṛśam /

punaḥ kīdṛśam / ūrddhvanyastayoraṅghridaṇḍayorbhramibhareṇa bhramyādhikyena rabhasodyataḥ sahasodracchataḥ nabhasvataḥ vayoḥ pravegeṇa bhrāntaṃ brahmaṇḍakhaṇḍaṃ yatra tādṛśam / atreti / uddhataṃ bhīṣaṇaṃ utkṛtya ityādau bībhatso rasaḥ /

Locanā:

(lo, ṝ) uddhataṃ haratāṇaḍavam /
raudre duḥ śravatvaṃ yathā mama tātapādānāṃ--- sphuṭavikaṭacapeṭāghātanenāyamaṣṭau sapadi kulagirīn vā khaṇḍaśaścūrṇayitvā /
pralayamarūdudārasphītkṛto dhūtavātaḥ prasṛtibhiratha pārāvāramutkṣepayāmi //

********** END OF COMMENTARY **********

suratārambhagoṣṭhyādāvaślīlatvaṃ tathā punaḥ / tathā punariti guṇa eva /

yathā---
"karihastena saṃbādhe praviśyāntaviloḍite /
upasarpan dhvajaḥ puṃsaḥ sādhanāntarvirājate" //

atra hi suratārambhagoṣṭhyām--- "tāmbūladānavidhinā visṛjedvayasyāṃ vdyarthaiḥpadaiḥ piśunayecca rahasyavastu" iti kāmaśāstrasthitiḥ /

ādiśabdācchamakathāprabhṛtiṣu boddhavyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) surateti---suratasyārambho yasyāṃ tādṛśagoṣṭhyādau ityarthaḥ / karihasteneti / bālikāyāḥ suratopāyasya dvayarthapadena sūcanamidam / tathāhi puṃso dhvajaḥ patākā sādhanasya sainyasyāntarmadhye praviśyopasarpan gacchan virājate / sādhanāntaḥ kīdṛśaṃ sambādhe nibiḍatvādāvṛte / tarhi kathaṃ praveśa ityatrāha---karihasteneti / kariṇāṃ hastināṃ hastena śuṇḍayā viloḍite / bālikāsuratopāyasyātra dvyarthapadena sūcanam /

tathāhi sambādhe saṃkucite sādhanasya yonerantaḥ praviśya upasarpan gatāgataṃ kurvan puṃso dhvajaḥ liṅgaṃ virājate /
praveśopāyamāha---karihasteneti /
"tarjanyanāmikāyukte madhyamā syādvahiryadi /
karihasta iti khyātaḥ kāmaśāstraviśāradaiḥ //

"iti / tādṛśāṅgulitrayeṇa viloḍite ityarthaḥ / atreti / rahasyavastu gopyavastu tat piśunayet sūcayedityarthaḥ / goṣṭyādāvityādi padagrāhyamāha---śamakatheti /

yathā--
"uttānocchūnamaṇḍūkapaṭitodarasannibhe /
kledini strīvraṇe saktirakṛmeḥ kasya jāyate //

"atra jugupsāślīlam /
prabhṛtipadagrahyaṃcāmaṅgalābhiprayavadvaktṛbodhyam /
yathā--- nirvāṇavairadahanāḥ praśamādarīṇāṃ nandantu pāṇḍutanayāḥ saha mādhavena /
raktaprasādhitabhuvaḥ kṣatavigrahāśca svasthā bhavantu kururājasutāḥ sabhṛtyāḥ //

atra kurūṇāṃ bhāvyamaṅgalakāślīlasūcanam /

Locanā:

(lo, ḷ) kariṇo gajasya hastaḥ śthūlahastaḥ / "tarjjanyanāmike śliṣṭe madhyamā syādvahiryadi /

'; iti śṛṅgāraśāstraprasiddharūpaḥ strīyonividrāvaṇaḥ puṃdhvajāsyākāraḥ karikarākhyaśca /
saṃbādhe saṃkaṭe /
dhvajaśca sādhanam aśvādi strīvarāṅgaṃ ca piśunayet sūcayet śamakathāyāmaślīlo yathā--- "lattānocchūnamaṇḍūkapāṭitodarasannibhe /
kledini strīvraṇaṃ saktirakṛmeḥ kasya jāyate" //

iti /

********** END OF COMMENTARY **********

syātāmadoṣau śleṣādau nihatārthāprayuktate // VisSd_7.17 //

yathā---"parvatabhedi pavitraṃ jaitraṃ narakasya bahumataṃ gahanam /
harimiva harimiva harimiva surasaridambhaḥ patannamata" //

atraindrapakṣe pavitraśabdo nihatārthaḥ / siṃhapakṣe mataṅgaśabdo mātaṅgarthe 'prayuktaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) syātāmiti---ādipadāt yamakacitraparigrahaḥ / tatra nihatārthāprayuktatvayordvayoradoṣatve śleṣe ekamudāharaṇamāha---parvatabheda pavitram iti / patat pravahat surasarito gaṅgāyā ambho namat / tatra viśeṣaṇabhedāt dṛṣṭāntatrayaṃ dadad viśeṣaṇānyāha--parvateti / ambhaḥ kīdṛśaṃ parvatabhedi pavitraṃ ca / atra harimindramiveti dṛṣṭāntaḥ / so 'pi hi parvatabhodinā pavinā vajreṇa trāyate arthāt devān / ambhaḥ kīdṛśaṃ naraṃkasya pāpajanyayātanāyā jaitraṃ nāśakamityarthaḥ / atra hariṃ śrīkṛṣṇarūpaṃ viṣṇumiveti dṛṣṭāntaḥ so 'pi narakasya narakāsurasya jaitraḥ / ambhaḥ kīdṛśam---bahumataṃ bahujanasammataṃ gahanaṃ nibiḍaṃ ca pravāhātiśayād atra hariṃ siṃhamiveti dṛṣṭāntaḥ / so 'pi bahūnāṃ matahagānāṃ hantā / doṣadvayaṃ darśayati---atreti / na cātra harimevetyatrānavīkṛtatvaṃ kathitapadatvaṃ vā doṣa iti vācyam / ekapadavācyānekeṣāṃ dṛṣṭantakaraṇasya vaicitryaviśeṣatvena tadādhāyakatvenādoṣatvāt /

Locanā:

(lo, e) parvateti--gaṅgājalapakṣe parvataṃ bhettuṃ śīlaṃ yasya / vapitraṃ pūtaṃ ceti padadvayam / indrapakṣe parvatabhodinā pavinā vajreṇa trāyata iti / jalapakṣe bahūnāṃ mataṃ sammatam / gahanaṃ ceti padadvayam / siṃhapakṣe bahūnāṃ mātaṅgānāṃ hantarām ityekapadam /

********** END OF COMMENTARY **********

guṇaḥ syādapravatītatvaṃ jñatvaṃ cedvaktṛvācyayoḥ /

yathā---
"tvāmāmananti prakṛtiṃ puruṣārthapravatinīm /
maddarśinamudāsīnaṃ tvāmeva puruṣaṃ viduḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) guṇaḥ syāditi / jñatvaṃ paṇḍitatvam / tvāmāmanantīta---tvāṃ vrahmāṇaṃ puruṣārthānāṃ dharmmārthakāmamokṣāṇāṃ pravarttinīṃ pravarttikāṃ prakṛtimāmananti vadanti sattvarajastamasāṃ samyāvasthā prakṛtiḥ tata eva samastapadārthotpattiriti sāṃkhyasiddhāntāt / tādṛśāvasthāsvarūpaṃ tvāmityarthaḥ / tathā ca tvāmeva puruṣaṃ sarvakarttṛpuruṣaṃ viduḥ / tatra kiṃ pramāṇamityata āha---taddarśinamiti---tata eva darśanaṃ jñānaṃ yasya tādṛśam / tatpraṇītavedena tannirmitagirisāgarādibhyo 'numānena ca tajjñānāt / udāsīnaṃ samastakāryyotpadāne svārthatvābhāvāt / atra brahmā vācyaḥ, vaktāra indrādayaḥ / sarva eva paṇḍitāḥ / prakṛtyādayo 'pratītāḥ pāṇḍityaprakāśanād guṇatvam /

Locanā:

(lo, ai) tvāṃ tadekadarśanamātrapratītarūpāṃ pratītaśabdābhivyañjakatvam / sattvarajastamasāṃ sāmyāvasthā prakṛtiḥ /

kūṭasthaḥ citsvarūpaḥ puruṣaḥ /
tadarthe pravarttayituṃ śīlaṃ yasyāḥ /
yaduktam--- prakṛteḥ kiyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ /
ahaṅkāravimūḍhātmā karttāhamiti manyate //

tasyā darśanaṃ prakāśanaṃ--prakṛterjaḍarūpāyāścitsaṃkamaṇādeva kāryyakāritvāt / atra prakṛtyādiśabdaḥ sāṃkhyaśāstraprasiddhaḥ /

********** END OF COMMENTARY **********

svayaṃ vāpi parāmarśe---

apratītatvaṃ guṇa ityanuṣajyate /
yathā---"yuktaḥ kalābhistamasāṃ vivṛddhyai kṣīṇaśca tābhiḥ kṣataye ya eṣām /
śuddhaṃ nirālambapadāvalambaṃ tamātmacandraṃ pariśīlayāmi" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) svayaṃ vāpi parāmarśe iti kārikāpādastatrāpratītatvaṃ guṇa iti pūrvoktamanusañjayati---apratītatvamiti / yuktaḥ kalābhiriti--taṃ paramātmasvarūpaṃ candraṃ pariśīlayāmi satataṃ bhāvayāmi ityarthaḥ / vilakṣaṇacandratvāditi bhāvaḥ / anyacandrato vailakṣaṇyamāha--yukta iti / kālābhaiḥ śarīraparigrahecchārūpābhiḥ kalābhiḥ dharmaiḥ viśiṣṭaḥ san yastamasāṃ śarīrātmanorabhedābodharūpāṇāṃ mohānāṃ vivṛddhyai bhavati yathā rāmaśarīraparigrahe / anyacandrastu svīyaṣoḍaśāṃśarūpābhiḥ kalābhiryuktaḥ san tamasāmandhakāraṇāṃ kṣataye eva bhavati / tathā tābhiḥ kalābhaiḥ hīnaḥ sanneṣāṃ tamasāṃ kṣataye bhavati / agṛhītaśarīratvena tādṛśamohābhāvāt, anyacandrastu kalāhīnaḥ san tamovivṛddhye eva bhavati / tamonāśakakalābhāvena tasya tamo vṛddhīṃ prati yatsattve 'grimakṣaṇe yasya sattvaṃ yadasattve 'grimakṣaṇe yadasattvaṃ tattasya kāraṇamityevaṃrūpakāraṇatvāt / tathātaṃ kīdṛśaṃ śuddhaṃ, candrastu kalaṅgī / tathā nirālambaśūnye pade 'valambamānaṃ candrastu jyotiścakrāvalambī / atra kalātamaḥ padārthau apratītāvapi svayaṃ parāmarśe guṇau parāpratīteruddeśyatvāt /

Locanā:

(lo, o) kalābhiḥ ṣoḍaśabhiḥ, tāśca ekādaśendriyāṇi, pañca tanmābhāṇi / candrapakṣe--kalā avayavāḥ / tamāṃsi ajñānāni, andhakārāṇi ca / tābhiḥ kalābhireṣāṃ tamasām / nirālambapadam ātmapakṣe etasyāśrayābhāvāt / candrapakṣe gaganam / atra kalāśabdārthaḥ yogaśāstramātraprasiddhaḥ yaduktaṃ--"ṣoḍaśakalaḥ puruṣa"iti /

********** END OF COMMENTARY **********

---kathitaṃ ca padaṃ punaḥ // VisSd_7.18 //

vihitasyānuvādyatve viṣāde vismaye krudhi /
dainye 'tha lāṭānuprāse 'nukampāyāṃ prasādane // VisSd_7.19 //

arthāntarasaṃkramitavācye harṣe 'vadhāraṇo /

guṇa ityeva / yathā--- "udeti savitā tāmraḥ---" ityādi / atra vihitānuvādaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) vihitasyeti / tatra vihitānuvāde udāharati---udetīti / atreti / udayasavituruddeśe vihitasya tāmratvasya astamayasavituruddeśenāpi vidheyatayā pratinirdeśarūpo 'nuvāda ityarthaḥ /

********** END OF COMMENTARY **********

"hanta ! hanta ! gataḥ kānto vasante sakhi ! nāgataḥ" / atra viṣādaḥ / "citraṃ citramanākāśe kathaṃ sumukhai ! candramāḥ" / atra vismayaḥ /

Locanā:

(vi, va) anākāśa iti---ākāśabhinnāyāṃ tvayi ityarthaḥ /

********** END OF COMMENTARY **********

"sunayane nayane nidhohi" iti / atra lāṭānuprāsaḥ / "nayane tasyaiva nayane ca" / ityādāvarthāntarasaṃkramitavācyo dhvaniḥ / evamanyatrāpi /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) lāṭānuprāsaḥ samāsāsamāsagataḥ / ekārthatvena yamakam / nayane tasyaiveti--atra dvitīyanayanapadamutkṛṣṭarūpārthāntare saṃkramitavācyam / evamanyaditi---tatra "gaccha gaccha na tiṣṭhātra"iti krudhi / "hā hato 'smi"iti dainye / "ehi ehi vatsa !"ityanukampāyām / "muñca muñca ruṣam"iti prasādane / "kathaya kathaya vārtām"iti harṣe / "ayamayaṃ vīra" ityavadhāraṇe /

********** END OF COMMENTARY **********

sandigdhatvaṃ tathā vyājastutiparyavasāyi cet // VisSd_7.20 //

guṇa ityeva yathā---
"pṛthukārtasvarapātraṃ bhūṣitaniḥ śoṣaparijanaṃ deva ! /
vilasatkareṇugahanaṃ samprati samamāvayoḥ sadanam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) sandigdhatvamiti---sandeyogyamityarthaḥ / dvyarthatvena tadyogyatā--viśeṣyadvayer'thadvayāttu niścaya eva tathā padārthamāha---guṇa eveti / niścayavaśāt guṇaityarthaḥ / pṛthukārtteti---rājñi daridrasyoktiriyam / āvayoḥ sadanaṃ samprati samaṃ, tvatto dhanalābhe tupaścāt samaṃ na bhaviṣyati iti bhāvaḥ / pṛthūni kārttasvarasya suvarṇasya pātrāṇi yatra rājasadanaṃ tādṛśam / pṛthukānāṃ śiśūnām ārttasvarasya pātraṃ daridrasadanaṃ bhakṣyābhāvāt / bhūṣitāḥ suvarṇadimāṇḍitāḥ niḥ śeṣaparijanāḥ yatra rājasadanaṃ tādṛśam / bhuvi uṣitāḥ suptāḥ niḥ śeṣaparijanā yatra daridrasadanaṃ tādṛśaṃ śayyāvirahāt / bilasaddhiḥ kareṇubhiḥ hastibhirgahanaṃ vyāptaṃ rājasadanam; vilasatkā bile tiṣṭhanto mūṣikapipīllikādayasteṣāṃ reṇubhiḥ gahanaṃ daridrasadanam / atra svagṛhasāmyavyājena rājñaḥ sampadādhikyakathanāt vyājastutiḥ / vyājastutītyupalakṣaṇam / parvatabhedi pavitramityādau upamāśleṣādāvapi tathātvaṃ bodhyam /

Locanā:

(lo, au) pṛthviti---pṛthukānāṃ balānām ārttasvarasya pātraṃ sthānam / pṛthu bahulaṃ kārttasvarapātraṃ suvarṇabhājanaṃ yatra / bhūṣitāḥ bhuvi pṛthivyām uṣitā maṇḍitāśca / vilasantaḥ tiṣṭhanta eva vilasatkā reṇavo dhūlayaḥ / vilasantaḥ kareṇavo gajāśca /

********** END OF COMMENTARY **********

vaiyākaraṇamukhye tu pratipādye 'tha vaktari / kaṣṭatvaṃ duḥ śravatvaṃ vā---

guṇa ityeva /

yathā---
"dīdhīvevīṭsamaḥ kaścidguṇavṛddhyorabhājanam /
kvippratyayanibhaḥ kaścidyatra sannihite na te" //

atrārthaḥ kaṣṭaḥ / vaiyākaraṇaśca vaktā /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) vaiyākaraṇamukhya iti / atiśayavaiyākaraṇamityarthaḥ / kaṣṭatvaṃ kaṣṭārthatvam / dīdhīvevīṅ iti kaścijjano guṇavṛddhyorabhājanaṃ guṇavṛddhyā ca hīna ityarthaḥ / dīdhīvevīṅ dhātvoriḍāgamasya ca samastayorapi guṇasya tadvādhikāyā vṛddheścābhāvāt / tathā kaścijjanaḥ kvip pratyayanibhaḥ, yatra jane sannihite sati tatsannihitasyāpi na te guṇavṛddhī, kvippratyayasannihitadhātorapi guṇavṛddhyabhāvāt /

Locanā:

(lo, a) dīdhīvevīṅ iti / kaścidripuḥ / guṇaḥ śauryyādiḥ / pakṣe īkā rādīnāmetvādiḥ / vṛddhiḥ samṛddhiḥ / pakṣe īkārādīnāmaitvādiśca dīdhīvevīdhāttverguṇavṛddhiniṣedhāt / kvippratyayanibhaḥ kvipaḥ sarvāpahārīti lopād ripoḥ sarvanāśaḥ / atra na kevalaṃ duḥ śravatvaṃ kaṣṭatvaṃ ca /

********** END OF COMMENTARY **********

evamasya pratipādyatve 'pi / "atrāsmārṣamupādhyāyaṃ tvāmahaṃ na kadācana" / atra duḥ śravatvam / vaiyākaraṇo vācyaḥ / evamasya vaktṛtve 'pi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) evamiti / asya vaiyākaraṇasya taddarśayati---atreti / he upādhyāya ! atra loke tvāmahaṃ kadācana na atārpsam / evamiti / asya vaiyākaraṇasya vaktṛtve kaṣṭatvaṃ duḥ śravatvamapi guṇa ityarthaḥ / tasya vaktṛtve kaṣṭatvasya ca udāhṛtatvāt /

********** END OF COMMENTARY **********

---gramyatvamadhamoktipu // VisSd_7.21 //

guṇa ityeva /

yathā mama---
"eso sasaharabimbo dīsai heaṅgavīṇapiṇḍo vva /
ede assasamohā paḍanti āsāsu duddhadhāra vva" //

iyaṃ vidūṣakoktiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) adamoktiṣviti /

guṇa ityanuṣaṅgaḥ /
eso iti /
"eṣa śaśadharavimbo dṛśyate haiyaṅgavīnapiṇḍa iva /
ete cāsya mayūkhāḥ patīnti āśāsu dugdhadhārā iva //

" (iti saṃskṛtānuvādaḥ)

(vi, ka) hyo godohodbhavaṃ ghṛtaṃ haiyaṅgavīna bhakṣyalampaṭasyoktau bhakṣyadravyadṛṣṭānto 'tra gramyo guṇaḥ /

Locanā:

(lo, ā) adhamā vidūṣakādayaḥ /
eso iti--- "eṣaḥ śaśadharabimbo dṛśyate haiyaṅgavīnapiṇḍa iva /
ete cāsya mayūkhāḥ patantyāśāsu dugdhadhārā iva" //

********** END OF COMMENTARY **********

nirhetutā tu khyāter'the doṣatāṃ naiva gacchati /

yathā---"saprati saṃdhyāsamayaścakradvandvāni vighaṭayati" /

kavīnāṃ samaye khyāte guṇaḥ khyātaviruddhatā // VisSd_7.22 //

kavisamayakhyātāni ca---

malinyaṃ vyomni pāpe, yaśasi dhavalatā varṇyate hāsakīrtyoḥ raktau ca krodharāgau; saridudadhigataṃ paṅkajendīvarādi /
toyādhāre 'khile 'pi prasarati ca marālādikaḥ pakṣisaṅgho jyotsnā peyā cakorairjaladharasamaye mānasaṃ yānti haṃsāḥ // VisSd_7.23 //

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) sampratīti---sandhyāsamayasya cakravākadvandvavighaṭakatve teṣāṃ khyātisattvānnātra hetvākāṅkṣā / kavisamayakhyātādiṃ darśayati---mālinyamiti / pāpe ityarthaḥ / satkarmaṇā kīrtiḥ, dāne ca yaśa iti yaśakīrttyorbhedaḥ, marālo haṃsaḥ /

********** END OF COMMENTARY **********

pādāghātādaśokaṃ vikasati bakulaṃ yoṣitāmāsyamadyair- yūnāmaṅgeṣu hārāḥ, sphuṭati ca hṛdayaṃ viprayogasya tāpaiḥ /
maurvīrolambamālā dhanuratha viśikhāḥ kausumāḥ puṣpaketo- rbhinnaṃ syādasya bāṇairyuvajanahṛdayaṃ strīkaṭākṣeṇa tadvat // VisSd_7.24 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) yoṣitāmāsyamadyairvakulaṃ vikasatītyanvayaḥ /

Locanā:

(lo, i) hāro hṛdayaṃ ca sphuṭatīti sambandhaḥ / yuvajanā yuvāno yuvatayaśca / strīkaṭākṣairyūna eva /

********** END OF COMMENTARY **********

ahnyambhojaṃ, niśāyāṃ vikasati kumudaṃ, candrikā śuklapakṣe meghadhvāneṣu nṛtyaṃ bhavati ca śikhināṃ nāpyaśoke phalaṃ syāt /
na syājjātī vasante; na ca kusumaphale gandhasāradrumāṇā- mityādyunneyamanyatkavisamayagataṃ satkavīnāṃ prabandhe // VisSd_7.25 //

eṣāmudāharaṇānyākareṣu spaṣṭāni /

dhanurjyādiṣa śabdeṣu śabdāstu dhanurādayaḥ / ārūḍhatvādibodhāya---

yathā---"pūrite rodasī dhvānairdhanurjyāsphālanodbhavaiḥ" / atra jyāśabdenāpi gatārthatve dhanuḥ śabdena jyāyā dhanuṣyāyattīkaraṇaṃ bodhyate / ādiśabdāt--- "bhāti karṇāvataṃsaste" / atra karṇasthitatvabodhanāya karṇaśabdaḥ /

Locanā:

(lo, ī) eṣvavataṃsādipadapratipādanenāpi karṇārthapratipatteḥ paunaruktyam / tathā hi---karṇapadānyanyakarṇādivyavacchedena prakṛtasyaiva karṇādīn bodhayanti / teśca teṣāṃ śobhādiḥ svahetukaḥ / kintu prakṛtanāyikāhetuka eva paryavasyatīti bhāvaḥ /

********** END OF COMMENTARY **********

evaṃ śravaṇakuṇḍalaśiraḥśekharaprabhṛtiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) dhanuriti / ārūḍhatveti / tadvodhaśca dhanuḥ śabdādau dhanurārūḍhatvaṃ lakṣaṇayā rūḍhihetukayā luptaṣaṣṭyartho vā ārūḍhatvam / gatārthatvepīti--na ca jyāśabdārthaḥ kathaṃ dhanurjyātvasya saṃsthānaviśeṣavyaṅgyajātiviśeṣa iti vācyam / jyātvasya jātitve 'pi tatsambandhino dhanuṣo namayataḥ smārakatvena tadvaśādeva dhanurlābhe, dhanuḥ padasyādhikyaprasakterārūḍhatvapratipādanena niravasitatvāt, yatra karṇasthitatve 'piatra punaruktiprasāktivāraṇameva karṇāvataṃsyāpi savataṃsapadārthatvāt na caivaṃ karṇasthaitalakṣaṇāyāmapi karṇasthitakarṇabhūṣā iti bodhanenaiva punaruktiriti vācyam / avataṃsapadasya karṇayogyabhūṣārthakatvena karṇasthitakarṇayogyabhūṣā iti punaruktyabhāvāt / evaṃ śravaṇeti--etaddvaye padādhikyasyaiva prasāktiḥ kuṇḍalatvakirīṭatvayoḥ saṃsthānavyaṅgyajātitvādeva /

********** END OF COMMENTARY **********

evaṃ nirupapado mālāśabdaḥ puṣpastrajamevābhidhatta iti sthitāvapi "puṣpamālāvibhāti te" / atra puṣpaśabda utkṛṣṭapuṣpavṛddhyai / evaṃ "muktāhāra" ityatra muktāśabdenānyaratnāmiśritatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) puṣpastrajamevābhidhatte iti / tathā cātrāpi punaruktereva prasaktiḥ / utkṛṣṭapuṣpaprasiddhyai iti puṣpāṃśo mālāśabdārtha eva puṣpaśabdasya tu utkṛṣṭe lakṣaṇetyarthaḥ / evaṃ muktāhāra ityatreti / muktagraiveyakaṃ hāra iti kośāt / muktāṃśo 'pi hāraśabdārtha eva ityato 'trāpi punaruktereva prasiktiḥ / anyaratnāmiśritatvaṃ tu muktāśabdalakṣaṇāgamyam /

********** END OF COMMENTARY **********

---prayoktavyāḥ sthitā amī // VisSd_7.26 //

dhanurjyādayaḥ satkāvyasthitā eva nibaddhavyāḥ, na tvasthitā jaghanakāñjīkarakaṅkaṇādayaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) satkāvyasthitā eveti---yataḥ satkāvye sthitā ato nibaddhavyā evetyanvayaḥ / tathā cātra lakṣaṇāyā rūḍhihetukatvaṃ darśitam / jaghanakāñcyādau tu na rūḍhiriti bhāvaḥ /

********** END OF COMMENTARY **********

uktāvānandamagnadeḥ syānnyūnapadatā guṇaḥ /

yathā---
"gāḍhāliṅganavāmanīkṛtakucaprodbhinnaromodramā sāndrasneharasātirekavigalacchrīmannatambāmbarā /
mā mā mānada ! māti māmalamiti kṣāmākṣarollāpinī suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim" //

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) uktaviti---ānandamagnādervacanasyoktāvityarthaḥ / gāṭhāliṅganeti---sakhyau sakhyuruktiriyam / gāṭhāliṅganena vāmanīkṛtakucā cāsau prodbhinnaromodramā ceti samāsaḥ / kuce romavarṇanānaucityānnāsya samāsaḥ / sāndrasneharasātirekeṇa vigalat śrīmato nitambādambaraṃ yasyāstādṛśaviśeṣaṇadvayavatī sā mama nāyikā pīḍayetyanuktivaśāt, he mānada ! māṃ mā mā mā ityalimityevamalakṣarollāpinī satī suptetyādivitarkacatuṣṭayaviṣayo 'bhūdityarthaḥ / suptā nidritā niṣpandatvāt atiniṣyandatvena maraṇavitarkaḥ / manogatatvena manasi layavitarkaḥ manasoradyāpi abahirbhāvāt atyantalayarūpasya vilayasya vitarkaḥ /

Locanā:

(lo, u) gāḍheti--atra suptetyādinā uttarottaraṃ niścalādhikyam / kim ? uktarūpā priyā mama manasi suptā nu ! sthiratayā varttamānatvāt / suptāpi punarutthāya pātītyāśaṅkyāha mṛtā nu kim ? sāpi parairbahiṣkartuṃ śakyā ityata āha---līneti / jatukāṣṭādivaditi viśeṣaḥ / tathābhūtāpi kenacid vyāvarttayituṃ śakyetetyata āhavilīneti--dugdhre jalavat sarvathā bhedopalambhābhāva iti bhāvaḥ / tatomāmeti sāmānyataḥ prakṛtanirākaraṇam / māti māmityatra paḍiyeti kiyāpadaṃ nyūnam / etatpratipādikāyā nāyikāyāḥ sāndrānandajaḍībhūtatayā saṅkīrṇavākyoccāraṇe 'pyasāmarthyaṃ vyanaktīti nyūnapadatvaṃ guṇaḥ /

********** END OF COMMENTARY **********

atra pīḍayeti nyūnam /

kvacinna doṣo na guṇaḥ---

nyūnapadatvamityeva /

yathā---
"tiṣṭhetkopavaśātprabhāvapihitā dīrghaṃ na sā kupyati svargāyotpatitā bhavenmayi punarbhāvārdramasyā manaḥ /
tāṃ hartuṃ vibudhadviṣo 'pi na ca me śaktāḥ purovartinīṃ sā cātyantamagocaraṃ nayanayorjāteti ko 'yaṃ vidhiḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) tiṣṭhetkopeti---urvaśīmanāsādya pururavaso 'yaṃ vitarkaḥ / sā urvaśī svaprabhāvena pihitā adṛśyā tiṣṭhaditi vitarkyāha--dīrghaṃ na sā iti evaṃ svargāya iti vitarkyāha---mayi punariti / asyā asureṇa haraṇakoṭistu asambhavyā ityāha---tāṃ hartumiti / me purovartatinīm iti tatra hetuḥ / ato 'darśane hetvabhāvāna vismayādāha---sā ceti---agocaram agocaratvaṃ yātā prāptā /

********** END OF COMMENTARY **********

atra prabhāvapihitetiṃ bhavediti cetyanantaraṃ "naitadyataḥ" iti padāni nyūnāni / eṣāṃ padānāṃ nyūnatāyāmapyetadvākyavyaṅgyasya vitarkākhyavyabhicāribhāvasyotkarṣākaraṇānna guṇaḥ / "dīrghaṃ na se" tyādivākyajanyayā ca pratipattyā tiṣṭhedityādivākyapratipatterbodhaḥ sphuṭamevāvabhāsata iti na doṣaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) atreti---pūrvoktasya niṣedhaṃ pratyeva dīrghaṃ na sā ityanayoḥ hetutvāt natu pūrvapratītiṃ prati iti bhāvaḥ / nanūtkarṣasyākaraṇāt mā bhavatu guṇatvaṃ, doṣatvaṃ tu syādityata āha--dīrghaṃ na setyādīti / bādhaḥ sphuṭameveti---virodhinaḥ paravākyasya tathātvaniyamāt / tathā ca "naitadyataḥ"ityasyākāṅkṣāvaśādadhyāhāro 'pi na doṣāya iti bhāvaḥ /

Locanā:

(lo, ū) tiṣṭhedityādi / prabhāvena divyena pihitā, adṛśyā sā urvaśī / pratipattyā jñānena / uttarā pratipattiḥ pūrvāṃ pratipattiṃ bādhate /

********** END OF COMMENTARY **********

---guṇaḥ kvāṣyadhikaṃ padam // VisSd_7.27 //

yathā---
"ācariti durjano yatsahasā manaso 'pyagocarānarthān /
tanna na jāne jāne spṛśati manaḥ kiṃ tu naiva niṣṭhuratām" //

atra "na na jāna" ityayogavyavacchede /

Locanā:

(lo, ṛ) ayogavyavacchedo 'haṃ jānāmītyevaṃrūpaḥ /

********** END OF COMMENTARY **********

dvitīye "jāna" ityanena nāhameva jāne ityanyayogavyavacchedādvicchittiviśeṣaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) guṇaḥ kvāpīti---yatrādhikapadasya rūḍhilakṣaṇayā arthāntaraṃ tatretyarthaḥ / ācāratīti---manaso 'pyagocarānarthāt asadarthān sahasā yat durjana ācarati tadahaṃ na na jāne / api tvahameva jāne ityarthaḥ, kintu mama bhanaḥ niṣṭhuratāṃ naiva spṛśati ityarthaḥ / vicchittirbodhaviśeṣarūpā bhaṅgiḥ / atreti---ākāṅkṣotthānānutthānadvayamatra adoṣadoṣatayorbojam / ********** END OF COMMENTARY **********

samāptapunarā ttatvaṃ na doṣo na guṇaḥ kvacit /

yathā---"anyāstā guṇaratna-" ityādi / atra prathamārdhena vākyasamāptāvapi dvitīyārghavākyaṃ punarupāttam / evaṃ ca viśeṣaṇamātrasya punarupādāne samāptapunarāttatvaṃ na vākyāntarasyeti vijñeyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) anyastā ityatra pūrvārddhena vākyasamāptāvapi kathamatra niṣpādakaguṇaratnādīnāṃ vailakṣaṇyamityākāṅkṣotthānādadoṣatā / samāptapunarāttatvasya doṣatvādoṣatve vinigamayati---evañceti / viśeṣaṇamātrasya ityatrāpi anākāṅkṣitasyeti bodhyaṃ, viśeṣaṇe ākāṅkṣāsattve tu na doṣa iti prāgeva darśitam / tathā cākāṅkṣāyā eva niyāmakatvaṃ; na vākyatvaviśeṣaṇatvayoriti sthitena vākyāntarasyeti yaduktaṃ tadvākyāntare ākāṅkṣā avaśyaṃ tiṣṭhatītyabhiprāyeṇaiva /

Locanā:

(lo, ṝ) dvitīyārddhavākyaṃ śrīmatkāntītyādi / evañceti--viśeṣaṇamātrasyetyupalakṣaṇam / tena karttṛkarmādīnāmanyeṣāṃ padānāmapi vākyasamāptāvuktau / yathodāhṛtaṃ divākaro harirityādiḥ /

********** END OF COMMENTARY **********

garbhitatvaṃ guṇaḥ kvāpi---

yathā---
"diṅmātaṅgaghaṭāvibhaktacaturāghāṭā mahī sādhyate siddhā sāpi vadanta eva hi vayaṃ romāñjitāḥ paśyata /
viprāya pratipādyate kimaparaṃ rāmāya tasmai namo yasmātprādurabhūtkathādbhutamidaṃ yatraiva cāstaṃ matam" //

atra vadanta evetyādi vākyaṃ vākyāntarapraveśāt camatkārātiśayaṃ puṣṇāti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) diṅmātaṅgaghaṭeti / āghāṭaḥ paryantaḥ / tathā ca diṅmātaṅgaghaṭābhirvibhaktāścatvāraḥ paryantāḥ yasyāḥ tādṛśī mahī yena rāmeṇa sādhyate / siddhā vyāghātaśūnyasādhanena svavaśīkṛtā sāpi mahī viprāya pratipādyate / kimaparaṃ brūma iti śeṣaḥ / tasmai rāmāya nama idaṃ kāthādbhutaṃ yasmāt prādurabhūt anyairatathākāraṇāt yasmādeva prādurabhūdityarthaḥ / yatraiva cāstaṃ gataṃ, kenāpyutrakālaṃ tathākaraṇādastaṃ gatamityevaṃ vadanta eva vayaṃ romāñcitā eva idaṃ paśyatetyarthaḥ / hiravadhāraṇe / atreti / camatkārasya vākya'samāptāveva vismayodvodhāt /

Locanā:

(lo, ḷ) diṅbhātaṅgetyādipadasya catuḥ samudrasīmā ityarthaḥ /

********** END OF COMMENTARY **********

---patatprakarṣatā tathā // VisSd_7.28 //

tatheti kvacit guṇaḥ / yathā---"cañcadbhuja-" ityādi / atra caturthapāde sukumārārthatayā śabdāḍambaratyāgo guṇaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) atra caturthapāda iti / uttaṃsayiṣyati kacāṃstava devi ! bhīma ityatra sukumāratayā varṇānāmasamāsena ca sukumāratayetyarthaḥ /

********** END OF COMMENTARY **********

kvaciduktau svaśabdena na doṣo vyabhicāriṇaḥ /
anubhāvavibhāvābhyāṃ racanā yatra nocitā // VisSd_7.29 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) kvaciduktāviti / vyabhicāraṇaḥ svaśabdenoktau kvacinna doṣa ityarthaḥ / kutra na doṣa ityatrāha---anubhāveti / racanā pratipādanam / anaucityameva dvividhaṃ taddvayaṃ vyācaṣṭe yatretyādibhyām /

********** END OF COMMENTARY **********

yatrānubhāvavibhāvamukhena pratipādane viśadapratītirnāsti, yatra ca vibhāvānubhāvakṛtapuṣṭirāhityamevānuguṇaṃ

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) vibhāvānubhāvakṛteti---vyabhicāribhāvasya yau vibhāvānubhāvau tābhyāṃ vyaṅgyatvarūpāyā vyabhicāribhāvasya puṣṭistadrāhityamevetyarthaḥ /

********** END OF COMMENTARY **********

tatra vyabhicāriṇaḥ svaśabdenoktau na doṣaḥ /

yathā---
"autsukyena kṛtasvarā sahabhuvā vyāvartamānā hriyā taistairbandhuvadhūjanasya vacanairnotābhimukhyaṃ punaḥ /
dṛṣṭvāgre varamāttasādhvasarasā gaurī nave sahgame saṃhohatpulakā hareṇa hasatā śliṣṭā śivāyāstu vaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) dvayorekamevodaharaṇamāha---autsukyena iti / gaurī nave saṃgame prathamadine harasānnidhyanimittamautsukyena kṛtatvārānantaraṃ ca sahabhuvā sāhajikayā hriyā vyāvarttamānā tataśca taistairityādi / tataśca varaṃ svāminaṃ haram agre dṛṣṭvā āttasādhvasarūparasā, tataśca hasatā hareṇaśliṣṭā satī saṃrohatpulakā īdṛśī vaḥ śivāyāstu /

Locanā:

(lo, e) kuto na doṣa ityāha---anubhāveti / autsukyeneti / sahabhuvā tvarāsamanantarakālotpannayā tvarayeti / bhayena tvarāṃ kṛtavatīti sambhrāntisambhāvanatvādityarthaḥ / evamanyatra eṣāmautsukyādīnāṃ "dūrādutsukamāgate vivalitam"ityādau vivalanādirūpānubhāvamukhena yathā lajjādipratipādranaṃ tathā sahasā prasāraṇarūpānubhāvamukhena autsukyasya pratipādane na viśadapratītiriti vyabhicāriṇaḥ svaśabdapratipādanamevocitamiti bhāvaḥ /

********** END OF COMMENTARY **********

atrautsukyasya tvarārūpānubhāvamukhena pratipādane saṅgame na jhaṭiti pratītiḥ, tvarāyā bhayādināpi sambhavāt / hriyo 'nubhāvasya ca vyāvartamānasya kopādinā sambhavāt / sādhvasahāsayostu vibhāvādiparipoṣasya prakṛtarasapratikūlaprāyatvādityeṣāṃ svaśabdābhidhānameva nyāyyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) atreti / autsukyasya tvarārūpo yo 'nubhāvastunmukhenetyarthaḥ / jhaṭityapratītau bījamāha---tvarāyā bhayādināpīti / evaṃ hriyo 'pyanubhāvavyāvarttanāt na jhaṭiti tatpratītiḥ ityataḥ tasyāpi hriyeti śabdasya vācyatvaṃ na doṣa ityāha---hriyo 'nubhāvasya ceti / vibhāvānubhāvakṛtapuṣṭirāhityaṃ darśayati---sādhvasahāsayostu iti / sādhvasaṃ bhayaṃ hāsaśca hāsyahetuścetovikāsaḥ sthāyibhāvalakṣaṇe darśitaḥ / taddvayaṃ ca bhayānakahāsyarasayoḥ sthāyibhāvāvapi gauramaheśayoḥ śṛṅgare 'tra vyabhicārabhāvau / tayoḥ svasvavibhāvādinā paripoṣasya prakṛtaśṛṅgārarasapratikūlaprāyatvāt ityarthaḥ / vibhāvādītyādipadāt anubhāvaparigrahaḥ / tathā hi kampastāvad gaurī sādhvasasyānubhāvaḥ / maheśahāsaścoddīpanavibhāvastataśca sādhvasahāsāvanupādāya yadi sakampā iti kriyeta tadā tadaṅgasarpadarśanāt bhayena ārdragajacarmakapāladarśanāt jugupsayā ca śṛṅgārapratikūlābhyāṃ tatkampasambhavāt na śṛṅgāravyabhicāriṇoḥ sādhvasahāsayoreva vyañjanā syāt, bhayajutpasośca vyañjanāsambhavādityata eṣām autsukyahrīsādhvasahāsānāṃ svaśabdenābhidhānimityarthaḥ / sādhvasahāsayorapi vyañjanasambhavāt nātyantaṃ prātikūlyamityataḥ prāyatvādityuktam /

********** END OF COMMENTARY **********

sañcāryāderviruddhasya bādhyatvena vaco guṇaḥ /

Locanā:

(lo, ai) viruddhasya prakṛtarasādipratikūlasya /

********** END OF COMMENTARY **********

yathā--"kvākāryaṃ śaśalakṣmaṇaḥ kva ca kulam-" ityādi / atra praśamāṅgānāṃ vitarkamatiśaṅkādhṛtīnāmabhilāṣāṅgautsukyasmṛtidainyacintābhistiraskāraḥ paryante cintāpradhānamāsvādaprakarṣamāvirbhāvayati /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) sañcāryyāderiti---sañcārī vyabhicārī / ādipadādanubhāvavibhāvau ca / viruddharasīyasyāpi tasya balavatā bādhyasya bādhyatvena kathanaṃ virodhino jaye yathātathā guṇaḥ / praśamāṅgānāmiti / śāntarasasthābhībhāvaḥ praśamaḥ / tadaṅgānāṃ tadīyānāmityarthaḥ / abhilāṣāṅgeti / abhilāṣo ratistadīyautsukyādibhirityarthaḥ / paryyanta iti / kaḥ khalu yuvā dhanyo 'dharaṃ pāsyatyanena vyaṅgyetyarthaḥ /

********** END OF COMMENTARY **********

virādhino 'pi smaraṇo sāmyena vacane 'pi vā // VisSd_7.30 //

bhavedvirodho nānyonyamaṅginyaṅgatvamāptayoḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) virodhino 'pi iti---virodhirasasyāpi sañcāryyādeḥ smaraṇi smaryyamāṇatvena vyañjitasya vacane sāmyena vathane 'pi prakṛtarasena saha na virodho bhavet / evakaṅginyaṅgatvamāptayośca nānyonyavirodha ityarthaḥ / aṅginyaṅgatvamāptayorityatra cārthaḥ pūraṇīyaḥ /

********** END OF COMMENTARY **********

krameṇa yathā---"ayaṃ sa rasanotkarṣo-" ityādi / atrālambanavicchede raterarasātmatayā smaryamāṇānāṃ tadaṅgānāṃ śokoddīpakatayā kuṇānukūlatā /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) ayaṃ sa ityādikaṃ spaṣṭam / atra rasanotkarṣaṇādayaḥ uddīpanavibhāvāḥ smaryyamāṇāstadvyaṅgyāḥ / śṛṅgāro 'pi smaryyamāṇo vyaṅgyasyāpi atītatvena smaryyamāṇatā /

Locanā:

(lo, o) ālambanaṃ, saṃgrāmanigrahaḥ /

********** END OF COMMENTARY **********

"sarāgayā strutaghanagharmatoyayā karāhatidhvanitapṛthūrupīṭhayā /
muhurmuhurdaśanavilaṅghitoṣṭhayā ruṣā nṛpāḥ priyatamayeva bhejire" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) sāmyena vacane āha---sarāgayeti / pīṭhopaviṣṭānāṃ rājñāṃ yuddhodyamārthaṃ krodhasya varṇanamidam / nṛpā ruṣā bhejire prapedire priyatamayā iva / arthāt kruddhāyā ruṣaḥ kruddhipriyatamāyāḥ viśeṣaṇānyāha---sarāgayeti / ruṣo raktavarṇanaṃ kavisampradāyasiddham, pakṣe tu priyatamatvena anurāgayuktayā; krodhādhīnalauhityabhājā / strutaṃ kṣaritaṃ ghanaṃ gharmatoyaṃ rājñāṃ yataḥ, ruṣā tādṛśyā, strutaṃ niḥ sṛtaṃ ghanaṃ gharmatoyaṃ gātrāt yasyāstādṛśyā priyatamayā / karāhatīti / rājñāṃ karāhatyā pīṭhadhvananaṃ ruṣā prayuktam / pīṭhasya pṛthutvaṃ vistāraḥ, urutvaṃ uccatvaṃ, priyatamayā tu svīyakarāhatyā pṛthoḥ svorudeśarūpasya pīṭhasya dhvananam / muhuriti / daśanoṣṭhalaṅghanaṃ nṛpakarttṛkaṃ ruṣā prayuktam / priyatamāyāstu svakarttṛkam /

Locanā:

(lo, au) rāgo lauhityaṃ premā ca /

********** END OF COMMENTARY **********

atra sambhogaśṛṅgāro varṇanīyavīravyabhicāriṇaḥ krodhasyānubhāvasāmyena vivakṣitaḥ /

************* COMMENTARY *************

Vijñapriyā: (vi, pha) atreti / ekasasthāyibhāvo 'pi anyarase vyabhicāribhāva ityato raudrasasthāyibhāvaḥ krodho 'tra prakrāntavīrarasasya vyabhicāribhāvastadvyaṅgyasya prakṛtabīrarasasya sāmyenātra sarāgatvādivyaṅgyaḥ sambhogaśṛṅgāro vivakṣita ityarthaḥ / nanu priyatamayā iva ityuktyā priyatamaiva sāmyena vivakṣitā, na tu śṛṅgāra ityata āha---anubhāvasāmyeneti /

vīraśṛṅgārayordvayorapi sarāgatvādayo 'nubhāvāḥ /
teṣāmekaśabdavācyatvarūparasasāmye tu tadvyaṅgyayorvoraśṛṅgārayorapi sāmyamityarthaḥ /
yadyapi "anukūlau niṣeveti yatrānyo 'nyaṃ vilāsinau /
darśanasparśanādīni sa sambhoga udāhṛtaḥ //

"ityevaṃ sambhogalakṣaṇamuktam / tathāpi pramādhīnakrodhadarśanādāvānukūlyamastyeva, ityato 'yaṃ sambhogaśṛṅgāra eva /

********** END OF COMMENTARY **********

"ekaṃ dhyānimīlanānmukulitaprāyaṃ dvitīyaṃ punaḥ pārvatyā vadanāmbujastanabhare sambhogabhāvālasam /
andaddūravikṛṣṭacāpakamanakrodhānaloddīpitaṃ śambhobhinnarasaṃ samādhisamaye netratrayaṃ pātu vaḥ" //

atra śāntaśṛṅgāraraudrarasaparipuṣṭā bhagavadviṣayā ratiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) aṅgini aṅgatvamāptayoravirodhamāha---ekamiti / samādhisamaye vibhinnarasaṃ śambhoḥ netratrayaṃ vaḥ pātu / tatra bhinnarasatvaṃ darśayati---dhyānanimīlanena mukulaprāyamiti / kvacittu dhyānanimīlanāt mukulataprāyamiti pāṭhaḥ, tadā mukulitaṃ mukulaśabdāt ktapratyayena mukulatulyam / prāyaḥ padāttu alpamukulam / ayaṃ śāntānubhāvaḥ / dvitīyamiti / vadanāmbhujastanabhare ityatra prāṇyaṅgatvāt samāhāradvandvaḥ / ayaṃ śṛṅgārānubhāvaḥ / anyaditi / dūre vikṛṣṭacāpo yo madanaḥ tadviṣaye krodhānalenoddīpitamityarthaḥ / atra raudrarasasthāyibhāvasya krodhasya vācyatve 'pyuddīpanena tadanubhāvena punarvyañjanā aparāṅgatetyāha---atreti / śāntādipadamatra sthāyiparam / teṣāṃ virodhināmuktānubhāvairvyaṅgyānāmaparāṅgatvenāvirodha ityāha---atreti /

Locanā:

(lo, a) atra śānteti---aṅgino bhagavadviṣayaratibhāvasya aṅgabhāvena viruddhānāmapi śāntādīnāṃ nānyo 'nyavirodha iti bhāvaḥ /

********** END OF COMMENTARY **********

yathā vā---
"kṣipto hastāvalagnaḥ prasabhamabhihato 'pyādadānoṃ'śukāntaṃ gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ saṃbhrameṇa /
āliṅgan yo 'vadhūtastripurayuvatibhaiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) itthamaṅgini virodhināṃ sākṣādavirodhaṃ darśayitvā sākṣāt paramparābhyāṃ tādṛśānāmavirodhamāha---yathā vā---kṣipta iti / tripurudāhe sa prasiddhaḥ śāmbhavaḥ śarāgnirvo duritaṃ dahatu / kīdṛśaḥ hastāvalagnaḥ san sāśrunetrotpalābhistripurayuvatibhirārdraparādhaḥ kāmīva kṣiptaḥ evamaṃśukasyāntamādadāno 'pi abhihataḥ / apikāro hyatra bhinnakrame / tathā keśeṣu gṛhṇan apāstaḥ / kāmipakṣe---cumbanārthaṃ keśagrahaṇaṃ tathā caraṇanipātato 'gniḥ sambhrameṇa bhayena nekṣitaḥ / kāmī tu caraṇanipatitaḥ saṃbhrameṇādareṇa yat īkṣaṇaṃ tadviṣayo na kṛtaḥ / āliṅgan iti spaṣṭam / agnipakṣe---bhayāt kāmipakṣe krodhādaśru /

********** END OF COMMENTARY **********

atra kavigatā bhagavadviṣayā ratiḥ pradhānam / tasyāḥ paripoṣakatayā bhagavatastripuradhvaṃsaṃ pratyutsāhasyāparipuṣṭatayā rasapadavīmaprāptatayā bhāvamātrasya karuṇo 'ṅgam / tasya ca kāmīvetisāmyabalādāyātaḥ śṛṅgāraḥ / evaṃ cāviśrāntidhāmatayā karuṇasyāpyaṅgataiveti dvayorapi karuṇaśṛṅgārayorbhagavadutsāhaparipuṣṭatadviṣayaratibhāvāsvādaprakaṣrakatayā yaugapadyasambhāvādaṅgatvena na virodhaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) kavigatā kaviniṣṭhā pradhānam, sa dahatu ityādi nirākāṅkṣavākyavyaṅgyatvāt ṣa tasyāśceti / tasyāḥ pradhānasya bhagavadutsāhastripuraṃ pratyāgneyāstraprayogāda vyaṅgyaḥ / sa ca tanmahattvasūcakatvena tadviṣayaratibhāvasyādhikyarūpapuṣṭikāraka ityāha---paripoṣakatayeti / utsāho ratibhāvasyāṅgamityarthaḥ / tasyotsāhasya karuṇo 'ṅgamityanvayaḥ / nanu utsāho vīrarasasthāyibhāvaḥ / sa cātra vyaṅgya ityato vīrarasa evātra pradhānam / tat kathaṃ ratibhāvasya prādhānyamuktam ityata āha---tasya cāparipuṣṭatayā iti / tasyotsāhasya sākāṅkṣavākyavyaṅgyatvena dahatviti nirākāṅkṣavākyavyaṅgyakavibhāvāṅgatvenāprādhānyarūpayā aparipuṣṭatayā rasapadavīmanāptatayā bhāvamātrasya sthāyibhāvasyetyarthaḥ / karuṇa iti / tripurayuvatīnāṃ śocyāvasthāvyaṅgyaḥ karuṇaḥ tatpuṣṭikārako 'ṅgamityarthaḥ / tasya ceti / asya karuṇasya ityarthaḥ / śṛṅgāro 'ṅgamityanvayaḥ / tasyāṅgatā ca upamānopameyaprakarṣaṇāt / itthaṃ bhagavadutsāhapuṣṭasya bhagavadviṣayakavibhāvasya sākṣātparamparābhyāmaṅgabhūtau karaṇaśṛṅgārau virodhisvarūpau api aviruddhau iti darśayati---evaṃ cāviśrāntīti / aviśrāntidhāmatayā sākāṅkṣatā'śrayatayā, aṅgisākāṅkṣatayeti yāvat / bhagavadutsāhastu aṅgamapi bhāvasyāvirodhitvāt tadvirodho na darśitaḥ / nanu smaryyamāṇavibhāvādivyaṅgyasya rasasyāpi, smaryyamāṇasya vibhāvādisāmyasya vivakṣādhīnavivakṣitasāmyasya aṅgirasena saha virodhaprasaktāvapi na virodhaityuktam, aṅgirasena saha virodhaprasaktireva nāstītyāśaṅkate---

Locanā:

(lo, ā) aparipuṣṭatayā vibhāvādibhirityarthaḥ / bhāvamātrasya ityatra hetuḥ / rasapadavīmaprāptatvamaṅgatvādityarthaḥ / sāmyabalādāyātaḥ sadṛśaviśeṣaṇamahimnā prāptaḥ / karuṇasyeti / karuṇasya śṛṅgarāpekṣayo 'ṅgitve 'pi bhagavadratyutsāhasyāṅgatvādevetyarthaḥkiñcātra śṛṅagārarasasya "ayaṃ sa rasanotkarṣo"tyādipūrvoktadiśā smaryyamāṇatayāṃśabhūtatvenāpi vyaktīkaraṇena na virodhaḥ / tathā hi yāsāṃ tripurayuvatīnāṃ praṇayaroṣanivāraṇārthaṃ kāmī nirākṛtahastagrahaṇāni kṛtavān / tāsveva niṣkaruṇāsu śāmbhavaḥ śarāgnistathā ceṣṭitavāniti sādṛśyasaṃdarśanāt smaryyamāṇenerṣyavipralambhena karuṇaḥ pratyuta puṣṭaṃ nītaḥ / tena ca tripuraripuprabhāvātiśayaparipuṣṭastadviṣayaratibhāvaḥ pariṣoṣaṃ nīyate /

********** END OF COMMENTARY **********

nanu samūhālambanātmakapūrṇaghanānandarūpasya rasasya tādṛśenetararasena kathaṃ virodhaḥ sambhāvanīyaḥ ? ekavākye niveśaprādurbhāvairyaugapadyaviraheṇa parasparopamardakatvānupapatteḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) nanu iti / samūhālambaneti---prapānakarasanyāyāccarvyamāṇo raso bhavedityanenoktasya vibhāvādisamūhālambanātmakasya nirākāṅkṣavākyavyaṅgyatvenākāṅkṣāpūrttyā pūrṇasya ghanasya viṣayāntarāgrahaṇe nibiḍasyā'nandarūpasya rasasya aṅgirasasya tādṛśena smaryamāṇena vivakṣitasāmyena vā rasena saha kathaṃ virodhaḥ sambhāvanīya ityarthaḥ / asambhāvanāyāṃ hetumāha---ekavākye iti / aṅgirasastāvannirākāṅkṣavidheyavākyāt prādurbhavati / smaryamāṇopamānayostu sākāṅkṣoddeśyavākyayoreva prādurbhāveṇa ekavākyaprādurbhavarūpayaugapadyaviraheṇaparasparopamarddakatvānupapatterityarthaḥ / tulyabalatvābhāvena pradhānabhūtena nirākāṅkṣavidheyavākyena vyaṅgyatayā pradhānena aṅhirasena balavatā smaryamāṇopamānayoreva upamardanāditi bhāvaḥ / na cāyaṃ sa rasanotkarṣotyādau nirākāṅkṣavākyaireva smaryamāṇaśṛṅgāra iti vācyam / rasanotkarṣyādikaro 'yaṃ hastaḥ patita ityevaṃ vidheyapātityasākāṅkṣatvādeva / teṣāṃ vidheyapātityaṃ tu karuṇavyañjakameva śṛṅgārasya vyaṅgyatve 'pi parokṣatvādeva smaryamāṇatopacāra iti bodhyam /

********** END OF COMMENTARY **********

nāpyaṅgāṅgibhāvaḥ, dvayorapi pūrṇatayā svātantryeṇa viśrānteḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) itthaṃ smaryamāṇopamānayorvirodhāprasaktiṃ darśayitvā aṅginyaṅgatvamāptayoraṅgāṅgibhāvāsambhavamevāśahkate---nāpyaṅgaṅgibhāva iti / dvayorapi iti / śṛṅgārakaruṇayorvirodhinorityarthaḥ / svātantryeṇeti / kṣipta ityādivākyānāṃ kāmīva ityādivākyasya canirākāṅkṣatvena tadvyaṅgyatvādityarthaḥ / svātantryameva ca pūrṇatā, ākāṅkṣāyāḥ pūrṇatvāt

Locanā:

(lo, i) nanu samūhetyādi--yadi rasayorvirodhaḥ syāt, yadi vā aṅgāṅgi bhāvaḥ syāt / natvetatprakāradvitayamapi rasayoḥ sambhavati / kathaṃ virodho na sambhavatītyāha---parasparopamardakatvānupapatteḥ / parasparopamardakatvaṃ kathamanupapannamityāha---ekavākyeti---ekavākyanirdeśe ca prādurbhāvasyaikavākyanirdeśahetukasya yaugapadyasya virahāt / ayamarthaḥ--yaugapadyaṃ hi ekavākyanirdeśenaiva sambhavati / sa tu rasayornasambhavati, atra hetuḥ---samūheti / ayamarthaḥ dviruktaprakāreṇa vibhāvādisamūhālambanatvāt / vibhāvādisāmagrī khalu ekavākyasyārthaḥ / ekā ca sāmagrī kathaṃvirodhinordvayorapi syāt / kathamekavākyahetukaṃ paripūrṇatvaṃ syāt / ghanaśabdo hi vijātīyānavacchinnapravāhatvam / aṅgāṅgibhāvāsambhave hetumāha--nāpīti / aṅgāṅgibhāva upakāryopakāritvam /

********** END OF COMMENTARY **********

satyamuktam / ata evātra pradhānetareṣu raseṣu svātantryaviśrāmarāhityātpūrṇarasabhāvamātrācca vilakṣaṇatayā saṃcārirasanāmnā vyapadeśaḥ prācyānām / asmatpitāmahānujakavipaṇḍitamukhyaśrīcaṇḍīdāsapādānāṃ tu khaṇḍarasanāmnā /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) samādhatte---satyamiti / ekavākyavyaṅgyatvābhāve 'pi dvayornirākaṅkṣavākyavyaṅgyatve 'pi ca śṛṅgāravati karuṇāpratītyā virodhāprasaktirastyeva / kintu smaryamāṇaśṛṅgārapekṣayā anubhūyamānasyopamānaśṛṅgārāpekṣayā upameyasya ca karuṇasya paryantikapratītiviṣayatayā prādhānyam / evaṃ karuṇāpekṣayā bhagavati kavibhāvasya ca pāryantikapratītiviṣayatvena prādhānyam / ityataḥ tādṛśapradhānetareṣu karuṇetaratra śṛṅgāre bhāvetaratra karuṇe ślokāntare cānyetaratra anyasmin rase ca pāryantikapratītiviṣayatārūpasvatantraviśrāntirāhityāt tadvaśena pūrṇarasabhāvamātrānmukhyarasāt vilakṣaṇatayā vyapadeśaviśeṣa ityarthaḥ / khaṇḍarasanāmnetyatrāpi vyapadeśa ityanvayaḥ /

Locanā:

(lo, ī) siddhāntamāha---satyamuktamiti / ata eva virodhasya aṅgāṅgibhāvasya cāsambhavāt / bhāvamātravailakṣaṇyaṃ cāpātataḥ svasāmagrīparipuṣṭatayā /

********** END OF COMMENTARY **********

yadāhuḥ---
"aṅgaṃ bādhyo 'tha saṃsargo yadyaṅgī syādrasāntare /
nāsvādyate samagraṃ tattataḥ khaṇḍarasaḥ smṛtaḥ" //

iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) caṇḍīdāsokte khaṇḍarasavyapadeśe yogārthavaśāt saṃvādamāha---aṅgamiti / bādhyo yo rasaḥ so 'ṅgabādhyatvameva / kīdṛśamityatrāha---atha saṃsargāditi / atha sambodhane / ekapadyabodhyatārūpāt saṃsargāt yadi rasāntare aṅgaprakarṣakaṃ syāttadā bādhya ityarthaḥ / yogārthaviśeṣavaśāt khaṇḍarasavyapadeśa ityāha---nāsvādyata iti / pāryantikapratītiviṣaye eva samagnāsvāda iti bhāvaḥ / itthaṃ pāryantikapratītiviṣayasya bādhakatvam / atathābhūtasya ca bādhyatvaṃ svaṇḍarasatvaṃ ca ityuktam /

Locanā:

(lo, u) yadyaṅgī rasaḥ aparipuṣṭatayā bhāvamātravailakṣaṇyenāpātatamātrataḥ prādhānyenābhivyaktaḥ samagraṃ nāsvādyata iti pastantratvāt, nyūnāṅgasamagrīkatvāt, samagrāpuṣṭatvācca /

********** END OF COMMENTARY **********

nanu "ādyaḥ karuṇavībhatsaraudravīrabhayānakaiḥ" ityuktanayena virodhinorboraśṛṅgārayoḥ kathamekatra---

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) yatra tu kapole jānakyā ityatra vilodhinoḥ śṛṅgāravīrarasayornedṛśo bādhyabādhakabhāvastatra tayoḥ kathaṃ sanniveśa ityāśaṅkya tu vīraśṛṅgārayorvirodhaṃ paroktaṃ darśayati---nanvādya iti / ādyaḥ śṛṅgāraḥ karuṇādibhayānakāntairvirudhyate iti vākyāntare / ityuktanayena viruddhayoḥ kathamekatra vīraśṛṅgārayoḥ sanniveśa ityanvayaḥ /

Locanā:

(lo, ū) ādyaḥ śṛṅgāraḥ / kathamekatretyasya uparitatenetyādau sanniveśa ityanena sambandhaḥ /

********** END OF COMMENTARY **********

"kapole jānakyāḥ karikalabhadantadyutimuṣi smarasmerasphāroḍḍamarapulakaṃ vaktrakamalam /
muhuḥ paśyañchṛṇvan rajanicarasenākalakalaṃ jaṭājūṭgranthiṃ draḍhayati raghūṇāṃ parivṛḍhaḥ" //

ityādau samaveśaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) kapola ityādi / ślokārthastu raghūṇāṃ parivṛḍhaḥ prabhuḥ rāmaḥ jānakyā vaktrakamalaṃ muhuḥ paśyan kharadūṣaṇādirajanicarasenākalakalaṃ śṛṇvān jaṭājūṭasya jaṭāsamūhasya granthiṃ draḍhayati / vaktrakamalaṃ kīdṛśaṃ karikalabhadantadyutimuṣi kapole smareṇajānakīniṣṭhena rāmaviṣayakasmareṇa smeraḥ harṣaprāyaḥ sphārī vistṛtaḥ uḍḍāmaro bāhulyāt udbhaṭaḥ pulako yasya tādṛśaṃ vaktrakamalam ityarthaḥ / atra jānakīmukhadarśanavyaṅgyaḥ śṛṅgāraḥ / jaṭājuṭadraḍhanavyaṅgyo vīrarasaśca parasparamabādhyatam anaṅgatāṃ cāpannau svātantryeṇa upalabhyeti / tat kathamanayorekatra samāveśa ityanvayaḥ /

********** END OF COMMENTARY **********

atrocyate---iha khalu rasānāṃ virodhitāyā avirodhitāyāśca tridhā vyavasthā / kayościdālambanaikyena, kayościdāśrayaikyena, kayościnnairantaryeṇoti / tatra vīraśṛṅgārayorālambanaikyena virodhaḥ / tathā hāsyaraudrabībhatsaiḥ sambhogasya / vīrakaruṇaraudrādibhirvipralambhasya / (ālambanaikyane) āśrayaikyena ca vīrabhayānakayoḥ / nairantaryavibhāvaikyābhyāṃ śāntaśṛṅgārayoḥ / tridhāyaṃ virodho vīrasyādbhutaraudrābhyām / śṛṅgārasyādbhutena bhayānakasya bībhatseneti / tenātra vīraśṛṅgārayobhinnālambanatvānna virodhaḥ /

Locanā:

(lo, ṛ) sphāro bahulaḥ uḍḍāmara utkaṭaḥ / parivṛḍhaḥ prabhuḥ / tridhāpyālambanetyādinā kapole jānakyā ityādau bhinne ālambane vīrasya rajanīcarasenā, śṛṅgārasyajānakīti /

********** END OF COMMENTARY **********

evaṃ ca vīrasya nāyakaniṣṭhatvena bhayānakasya pratināyakaniṣṭhatvena nibandhe bhinānaśrayatvena na virodhaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) svatantrayoranekayorekāvalambanakatve eva virodhaḥ / prakṛte tu jānakyālambanakaḥ śṛṅgāro, rajanīcarālambanakastu vīrarasa ityavirodha iti samādhāsyan āha---atrecyate / iha khalviti / nairantaryyeṇa avyavadhānena / tatra yasya yena saha vilodhastaṃ darśayati---tatra vīraśṛṅgārayoriti / etāni spaṣṭāni /

Locanā:

(lo, ṝ) nāyakaniṣṭhatvaṃ bhayānakasya pratināyakaniṣṭhatvam / yathā mama---prauḍhāmādāya bhītiṃ manasi sarabhasaṃ prāpya lokāpakīrtiṃ naiva stokāpyapekṣākriyata pathi pathi prāktanāsu priyāsu / śrīmanniḥ śaṅkabhānoḥ samaraparisaradbhīmmaniḥ sīmasenā- niḥ śāṇasvānaśaṅkākulamapasaratāṃ pañcagauḍeśvereṇa / atra vīrabhayānakayorekāśrayābhāvānna virodhaḥ /

********** END OF COMMENTARY **********

yaśca nāgānande praśamāśrayasyāpi jīmūtavāhanasya malayavatyanurāgo darśitaḥ, tatra "aho gītamaho vāditram" ityadbhutasyāntarā niveśanānnairantaryābhāvānna śāntaśṛṅgārayorvirodhaḥ / ekamanyadapi jñeyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) nanu śāntaśṛṅgārayornairantaryye virodhaścet kathaṃ nāgānande na tathā nibaddhamityata āha---yattviti / adbhutasyeti / rasanāmanāpanno 'dbhuto ahośabdavācyo 'pi antarāsthito nairantaryyavighaṭak ityarthaḥ /

Locanā:

(lo, ḷ) śāntaśṛṅgārayornairantaryyavirodhinorna paraṃ prabandhe yāvadekasminnapi vākye virādhaḥ / yathā--- bhūreṇudigdhānnavapārijātamālārajovāsitabāhumadhyāḥ gāḍhaṃ śivābhiḥ parirabhyamāṇān surāṅganāśliṣṭabhujāntarālāḥ / saśoṇitaiḥ kavyabhujāṃ sphuradbhiḥ pakṣaiḥ khagānāmupavījyamānān saṃvījitāścandanavārisekaiḥ sugandhibhiḥ kalpalatādukūlaiḥ / vimānaparyyaṅkatale niṣaṇṇāḥ kutūhalāviṣṭatayā tadānīm nirddiśyamānān lalanāṅgulibhirvorāḥ svadehān patitānapaśyan / atra bībhatsaśṛṅgārayorvorarasasyāntarā niveśanānna virodhaḥ / evamanyeṣāmapi rasānāṃ parihāraprakārāḥ satkavikāvyeṣu anusarttavyāḥ /

********** END OF COMMENTARY **********

"pāṇḍukṣāmaṃ vadanam-" ityādau ca pāṇḍutādīnāmaṅgabhāvaḥ karuṇavipralambhe 'pīti na virodhaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) nanu paripanthirasāṅgasya vibhāvādeḥ parigraho doṣa ityuktam, tatkatham "pāṇḍu kṣāmaṃ vadanaṃ hṛdayaṃ sarasaṃ tavālasaṃ ca vapuḥ /
āvedayati nitāntaṃ kṣetriyarogaṃ sakhi hṛdantaḥ //

"ityādau śṛṅgārasīye mālatīmādhavīye śloke śṛṅgāraparipanthikaruṇānubhāvasya vadanapāṇḍutādeḥ sattve 'pi aduṣṭatānubhava ityata āha---pāṇḍu kṣāmam iti / mālatīṃ prati lavaṅgikāyā iyaṃ pṛcchā / he sakhi ! tava pāṇḍukṣāmavadanādikaṃ tava hṛdantaḥ kṣetriyarogam asmin kṣetre śarīre 'cikitsyaṃ rogamāvedayatītyarthaḥ / kṣāmaṃ kṣīṇaṃ, sarasaṃ sasvedadravam / samādhatte---pāṇḍutādīnāmiti / paripanthimātraīyatve eva doṣaḥ / ubhayīyatve tu prakaraṇasācivyāt prakṛtasabodhāt na doṣa iti bhāvaḥ /

Locanā:

(lo, e) aṅgabhāvo 'nubhāvatayetyarthaḥ / yadi khalu pāṇḍutvādīnāṃ vipralambhāpekṣayādhikā karuṇāṅgatā bhavet tadaiva doṣaḥ syādityarthaḥ / iti uktaprakārāt /

********** END OF COMMENTARY **********

anukāre ca sarveṣāṃ doṣāṇāṃ naiva doṣatā // VisSd_7.31 //

sarveṣāṃ duḥ śravatvaprabhṛtīnām / yathā--- "eṣa duścyavanaṃ naumītyādi jalpati kaścana" / atra duścyavanaśabdo 'prayuktaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) anukāre anukaraṇe / eṣa iti / eṣa kaścana ityanvayaḥ /

********** END OF COMMENTARY **********

anyeṣāmapi doṣāṇāmityaucityānmanīṣibhiḥ /
adoṣatā ca guṇatā jñeyā cānubhayātmatā // VisSd_7.32 //

anubhayātmatā adoṣaguṇatā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) ityaucityāt evam aucityāt, adoṣatā guṇatā iti / tathādoṣatāmātraṃ paryavasyāti / anubhayātmatāṃ vyācaṣṭe---adoṣaguṇeti / adoṣatā aguṇatā ca ityarthaḥ / doṣatāguṇatayorvyātireko hi na doṣatā na guṇatā / doṣatāsahitaguṇatvasattve 'pi ubhayābhāvasattvāt yathā---prahelikākriyākarmakartṛguptyādau kaṣṭārthatāyāḥ /

iti śrīmaheśvaratarkālaṅkārabhaṭṭācāryakṛtāyāṃ sāhityadarpaṇaṭīkāyāṃ doṣa- nirūpaṇākhyasaptamaparicchedasya vivaraṇam /

Locanā:

(lo, ai) adoṣatā "autsukyena kṛtatvarā"ityādivad / guṇatā "kvākārya-"mityādivat / adoṣaguṇātmatā "tiṣṭhet kopavaśā"dityādivat /

iti sāhityadarpaṇalocane doṣanirūpaṇo nāma saptamaparicchedaḥ /

********** END OF COMMENTARY **********

iti sāhityadarpaṇe doṣanirūpaṇo nāma saptamaḥ paricchedaḥ /

aṣṭamaḥ paricchedaḥ

guṇānāha---

rasasyāṅgitvamāptasya dharmāḥ śauryādayo yathā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) guṇanirūpaṇamārabhate---guṇānāheti / aṅgitvamāptasyeti / etacca kāvyam aṅgam raso 'ṅgī ityetatpradarśanaparameva, natvaṅgipadādaṅgarasasya vyavṛttistatrapi mādhuryyādyanubhavāt rasapadaṃ cāsaṃlakṣyakramaparaṃ bhāvādāvapi guṇāṅgīkārāt /

Locanā:

(lo, a) evaṃ doṣānnirūpya guṇanirūpaṇamavatārayati / aṅgitvamāptasya kāvyātmabhūtatayā /

********** END OF COMMENTARY **********

guṇāḥ--- yathā khalvaṅgitvamāptasyātmana utkarṣahetutvācchauryādayo guṇaśabdavācyāḥ, tathā kāvye 'ṅgitvamāptasya rasasya dharmāḥ svarūpaviśeṣā mādhuryādayo 'pi svasamarpakapadasandarbhasya kāvyavyapadeśasyaupayikānuguṇyabhāja ityarthaḥ / yathā caiṣāṃ rasamātrasya dharmatvaṃ tathā darśitameva /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) aṅgitvamāptasyetyanena śarīriṇa ātmana upasthitatvāt taṃ dṛṣṭāntayati--yathā khalviti / svarūpaviśeṣā iti / vailakṣaṇyarūpatvena itaravyāvarttakaviśeṣā ityarthaḥ / svasamarpaketi---svasya guṇasya samarpako bodhako yaḥ padasamūhastasya kāvyavyapadeśasyaupayikaṃ yadānuguṇyaṃ svāśrayiṇā rasena saha kāvye sthitirūpaṃ tadbhāja ityarthaḥ / nīrasasya kāvyaśabdavācyatvābhāvāt kintu tatra lākṣaṇikameva kāvyapadamityarthaḥ / yadyapi varṇaireva guṇā vyaḍajyante na padairiti padasamūhasya guṇasamarpakatā nāsti tathāpi padasamūhaghaṭakavarṇaistatsamarpaṇāt ; padasamūhasyāpi tatsamarpakatvaṃ yuktam / ānuguṇyapradharśanena guṇapadārtho vivṛtaḥ / rasamātradharmatvaṃ darśitamiti / śauryyadṛṣṭāntena dariśatamityarthaḥ / mātrapadāt varṇadharmatvavyavacchedaḥ /

Locanā:

(lo, ā) yathā khalvityato 'nantaraṃ loke iti śeṣaḥ / svasyātmano mādhuryyādereva samarpakaḥ arthāt sahṛdayahṛdayeṣu niveśayitā yaḥ padasamudāyaḥ yadanuguṇatvamiti; yadyapi mādhuryyādīnāṃ rasasyātmasvarūpaviśeṣātmakatvāt utkarṣahetutvaṃ nāsti, tathāpi padasandarbhasya tanmukhaprekṣitayaiva tathāvidhavyañjakatvaucityānusāreṇa "mūdrdhni vargāntyagāḥ sparśā ityādyuktaprakārakavinirmāṇāt tatkāraṇakatvam / tena padasandarbheṇanukūlyattasya rasotkarṣakatvaṃ mādhuryyādiguṇeṣu upacaryyata iti darśitaṃ prathamaparicchede /

********** END OF COMMENTARY **********

mādhuryamojo 'tha prasāda iti te tridhā // VisSd_8.1 //

Locanā:

(lo, i) tridhā prācīnoktasya pratyekaṃ daśaprakārasya nirākariṣyamāṇatvāt /

********** END OF COMMENTARY **********

te guṇāḥ / tatra---

cittadravībhāvamayo ṅlādo mādhuryamucyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) mādhuryyalakṣaṇamāha---cittadravīti--mayaṭpratyayo 'tra svārthe āhlāda ityatra āhlādaviśeṣavṛttiḥ / sa ca āhlādaviśeṣe ratyādijñānānandajātaḥ svādanākhyavyāpāragrahyo rasasvarūpaḥ tadvṛttiḥ na tu tādṛśāhlāda eva mādhuryyaṃ, tadā tasya rasadharmatvānupapatteḥ tathā ca cittadravībhāvasvarūpāhlādavṛttiḥ tādṛśāhlādatāvacchedako dharmo mādhuryyamityarthaḥ /

Locanā:

(lo, ī) hlādo hlādasvarūpaḥ tasya tadbhinnatvasyoktatvāt / iha cāsvādasya ānandaparaparyyāyatvena svādasādhāraṇatvāt cittadravībhāvamaya ityanenāvyāptiparihāraḥ /

********** END OF COMMENTARY **********

yattu--kenaciduktam--"mādhuryaṃ drutikāraṇam" iti tanna, dravībhāvasyāsvādasvarūpāhlādābhinnatvena kāryatvābhāvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) kāvyaprakāśakṛduktaṃ dūṣayitumāha---yattviti / āhlādakatvaṃ mādhuryyaṃ śṛṅgāre drutikāraṇamiti tallakṣaṇam / sa ca rasasvarūpāhlādajanakatāvacchedako ratyādiniṣṭho dharma ityarthaḥ / ratyādereva rasatāprāptyā tasya rasavṛttitvamapi; sa eva dharmo manaso drutikāraṇamityarthaḥ / taddaṣūyati--tanneti / dravībhāvasyeti---svena svāśrayājananādibhāvaḥ / etacca dravībhāvāhlādayorabhedaṃ svayamabhyupetya dūṣitaṃ ca / tanmate tu dravībhāvaścittavṛttirāhlāda ātmavṛttirityanayorabheda eva nāsti / kintu āhlādasthena mādhuryyeṇa cittasya dravībhāvo janyata eva rāgamādhuryyeṇaiveti ********** END OF COMMENTARY **********

dravībhāvaśca svābhāvikānāviṣṭatvātmakakāṭhinyamanyukrodhādikṛtadīptatvavismayahāsādyupahitavikṣepaparityāgena ratyādyākā rānuviddhānandodvodhenasahṛdayacittārdraprāyatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) āsvādarūpāhlādābhinnatvena uktaṃ dravībhāvaṃ darśayati---dravībhāvaśceti / cittasyāviṣṭatvameva hi dravībhāvaḥ / anāviṣṭatā tu tasya svābhāvikī tadātmakaṃ yatkāṭhinyaṃ tajjanyau yau śatrumāraṇotsāharūpamanyukrodhau tadādikṛtvā ye uṣṇaprāyatvarūpadīptatvavismayahāsāstadādyupahito yaścittasya vikṣepaścāñcalyaṃ tatparityāgena arthāt cittasyāviṣṭatvena yo ratyādyākārānuviddho ratyādiviṣayapāraṇimeva jñānarūpānandastaduddhodhena sahṛdayacittasyārdraprāyatvaṃ dravībhāva ityarthaḥ / etatsiddhāntastu āhlādasya manovṛttitvasvīkāre eva sambhavatītyavadheyam / anyathā drutyāhlādayorabhedoktyanupapatteḥ / ratyādyākāretyatra ādipadāt mādhuryyāśrayayoḥ karuṇaśāntayoḥ sthāyibhāvasyāpi parigrahaḥ / evaṃ ca ratyādijñānānandajanyāhlādaviśeṣa eva rasaḥ / sa eva svādanākhyavyāpāragamyaḥ prāgukto rasa ityuktaṃ, tadvṛttidharmaviśeṣo mādhuryyamiti siddhāntasiddhaḥ /

Locanā:

(lo, u) svābhāviketi---svābhāvikaṃ sahajam anāviṣṭatvamanāveśor'thāt cittasya eva tatsvarūpaṃ kāṭhinyaṃ, tathā vīrādāviva manyukodhādijanyaṃ yaddīptatvam, evaṃ adbhutādāviva vismayahāsayukto yo vikṣepasteṣāṃ parityāgena parihāreṇa / etasya mādhuryākhyaguṇasya /

********** END OF COMMENTARY **********

tacca---

saṃbhoge karuṇo vipralambhe śānte 'dhikaṃ kramāt // VisSd_8.2 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) tacceti---tacca mādhuryyamityarthaḥ / kramāttadādhikyaṃ sambhogādau kramaśaścittadrutyādhikyāt /

Locanā:

(lo, ū) śānte 'dhikamiti / tasya sahajānandasundaratayā mādhuryyaṃ prāyeṇeti prakṛṣṭameva / kvacittu viṣayajugupsādyanugame bhedaḥ /

********** END OF COMMENTARY **********

sambhogādiśabdā upalakṣaṇāni / tena sambhogābhāsādiṣvapyetasya sthitirjñeyā /

mūrdhni vargāntyavarṇona yuktāṣṭaṭhaḍaḍhānvinā /
raṇau ladhū ca tadvyaktau varṇāḥ kāraṇatāṃ gatāḥ // VisSd_8.3 //

avṛttiralpavṛttirvā madhurā racanā tathā /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) tadvyañjakān varṇānāha---mūdrdhniti / vargāntyavarṇena pañcamena yuktā ityanvayaḥ / tatraiva ṭaṭhaḍaḍhān paryyudasyati / takārastu tanmūdrdhni aparyyudastaḥ / tadvyaktau mādhuryyasya vyañjane kāraṇatāmityanvayaḥ / avṛttirasamāsaḥ / racanā sandhiḥ tasya ca tadutpannavarṇamādhuryyavaśādeva mādhuryyavarṇatvena prāptāvapi sandhau api tādṛśā varṇaḥ na ūhādyā iti kavyupadeśārthaṃ pṛthaguktam /

Locanā:

(lo, ṛ) mūdrdhni iti vargā kādayo māvasānāḥ pañca pañca bhūtvā pañcavārgāḥ teṣāmantyāḥ ṅañaṇanamāḥ tairmūdrdhni sthitairyuktā arthāt nijavargoyā eva / ṭa ṭha ḍa ḍhāḥ na tu antimavarṇena yuktāḥ na ca svarūpāvāsthitā api / raṇau laghuhrasvāntaritau, tasya mādhuryyasya vyaktau, evamasamāsā mandasamāsāśca / madhurā padāntarayoge mādhuryyavatī /

********** END OF COMMENTARY **********

yathā---
"anaṅgamaṅgalabhuvastadapāṅgasya bhaṅgayaḥ /
janayanti muhuryūnāmantaḥ santāpasantatim" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) aneṅgetyādi udāharaṇe sandhyutpannatādṛśavarṇau, santāpasantatimityatra upasargadhātvoḥ sandhau dvāveva /

********** END OF COMMENTARY **********

yathā vā mama---
"latākuñjaṃ guñjan madavadalipuñjaṃ capalayan samāliṅgannaṅgaṃ drutataramanaṅgaṃ prabalayan /
marunmandaṃ mandaṃ dalitamaravindaṃ taralayan rajovṛndaṃ vindan kirati makarandaṃ diśi diśi" //

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) ato bahūn tādṛśān varṇān darśayitumāha---yathā veti / marut diśi diśi makarandaṃ kirati, kīdṛśaḥ, guñjatāṃ madavatāmalīnāṃ puñjo yatra tādṛśaṃ latākuñjaṃ mandaṃ mandaṃ capalayan / aṅgam arthāt nṛṇāṃ samāliṅgan / anaṅgaṃ ca drutataraṃ pravalayan prakṛṣṭaṃ balavantaṃ kurvan / svenaiva dalitaṃ vikāsitamaravindaṃ taralayan / rajovṛndam arthāt vikasitāravindānāṃ parāgasamūhaṃ vindan labhamānaḥ (vidḷ lābhe ) atra sandhāvapi bahavo varṇā uktarūpāḥ /

Locanā:

(lo,ṛ) latākuñjamityādau vidhānamātravarṇane 'pi śṛṅgāraḥ prakāraṇāt /

********** END OF COMMENTARY **********

ojaścittasya vistārarūpaṃ dīptatvamucyate // VisSd_8.4 //

vīrabībhatsaraudreṣu krameṇādhikyamasya tu /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) ojolakṣaṇamāha---ojaścittasyeti / atrāpi dīptatvajanakamityevārthaḥ / āyurghṛtamitivat, tathā ca rasavṛttinā ojasā cittasya vistārarūpaṃ dīptatvaṃ janya ityarthaḥ / atra eva cittasya vistārarūpadīptatvajanakamoja iti kāvyaprakāśakṛtāpyuktam / vistārastu cittasya uṣṇaprāyatvakāraka ātmasaṃyogaviśeṣaḥ / yathāśrute tu cittavṛtteḥ dīptatvasya rasavṛttitvānupapatteḥ / krameṇādhikyamiti dīptatvarūpaphalādhikyād ādhikyam /

********** END OF COMMENTARY **********

asyaujasaḥ / atrāpi vīrādiśabdā upalakṣaṇāni / tena vīrābhāsādāvapyasyāvasthitiḥ /

Locanā:

(lo, ṝ) iha cānuktamapi aucityādeva / hāsye vikāśadharmakatvāt ojaśca prāyaḥ śṛṅgāraniṣṭhatayā ca mādhuryasyotkṛṣṭatvam / bhayānake cittavṛttervikāśābhāvāt yadyapi mādhuryaṃ, tathāpi vibhāvaucityādojaḥ samāveśaḥ / adbhute śṛṅgārigate dvayoḥ sāmyam / atra prakṛṣṭamojaḥ / yadyapi bībhatse prakṛṣṭatamamojastathāpi mādhuryamaprakṛṣṭataram /

********** END OF COMMENTARY **********

vargasyādyatṛtīyābhāyāṃ yuktau varṇau tadantimau // VisSd_8.5 //

uparyadho dvayorvā sarephau ṭaṭhaḍaḍhaiḥ saha /
śakāraśca ṣakāraśra tasya vyañjakatāṃ gatāḥ // VisSd_8.6 //

tathā samāso bahulo ghaṭanauddhatyaśālinī /

Locanā:

(lo, ḷ) ayamarthaḥ--kacaṭatapaiḥ khachaṭhathaphāḥ, gajaḍadabaiḥ ghajhaḍhadhabhāḥ yuktāḥ /

********** END OF COMMENTARY **********

yathā---"cañcadbhuja--" ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) tadvyañjakānāha---vargasyeti / tadantimau iti / ādyatṛtīyayorantimau dvitīyacaturthau ityarthaḥ / tathā cādyena yuktaḥ dvitīyaḥ / tṛtīyena yuktaścaturthau varṇa ityarthaḥ / ādyatṛtīyayostadantimayośca naikavargoyatvaniyamaḥ / kintu bhinnavargoyayorapi tathātvaṃ bodhyam / tena kakhkha iva keccachāpi gaghgha iva ghecchāpi tathā bodhyā kaṭutvasāmyāt / atra cānukte 'pi tulyayoryogo 'pi kāvyaprakāśakṛdukto grāhyaḥ kaṭutvāviśeṣāt / tena kka gga jja ityādayo 'pi bodhyāḥ / uparyadha ityādi / tarka ityādau upari / takracakrādau adhaḥ ārdrakam ityādau dvayoḥ rephau bodhyau / ṭaṭhaḍaḍhaiḥ saheti / sāhityaṃ vyañjakatvakathanena vyañjanaparasparasahitairapi vyañjanāt / samāsabahulā ghaṭanā ityatra ghaṭanāpadaṃ vinyāsamātraparaṃ sandhiparaṃ ca / tena samāsabahulā dīrghasamāsavān vinyāsaḥ, auddhatyena kaṭutvena yuktaḥ sandhiścetyarthaḥ / cañjadbhujetyādikaṃ nāṭyaparicchede vyākhyātam / atra dīrghasamāsaḥ katipaye yathoktā varṇāḥ /

********** END OF COMMENTARY **********

cittaṃ vyāpnoti yaḥ kṣipraṃ śuṣkendhanamivānalaḥ // VisSd_8.7 //

sa prasādaḥ samasteṣu raseṣu racanāsu ca /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) prasādaguṇalakṣaṇamāha---cittamiti / atra cittapadaṃ jñānaparam / tathā ca yo guṇaḥ kṣipraṃ ślokārthajñānaṃ vyāpnoti āviṣkaroti janayatīti yāvat / ata evāviṣkarotīti vyākhyāsyati / sa guṇaḥ prasāda ityarthaḥ / atra dṛṣṭāntamāha śuṣketi / analaḥ śuṣkendhanaṃ yathā kṣipraṃ suviśiṣṭatayā'viṣkarotītyarthaḥ / samasteṣu raseṣu iti / racanāsu iti / saptamyadhikaraṇatāyāṃ, racanā śabdaprathanā tatra saptamī ca vyañjakatāyām / tathā ca sarvaracanāvyaṅgyaścetyarthaḥ / na caivaṃ prasādarahitaḥ ko 'pi aloko na syāditi vācyam / sarvajātīyāsu racanāsu, na tu sarvaracanāvyaktiṣu ityarthaḥ /

Locanā:

(lo, e) cittaṃ pratipattṝṇāmityarthaḥ /

********** END OF COMMENTARY **********

vyāpnoti āviṣkaroti /

śabdāstadvyañjakā arthabodhakāḥ śrutimātrataḥ // VisSd_8.8 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) tadvyañjakaracanāvyaktiṃ darśayati---śabdā iti / śrutimātrator'thabodhakāḥ śabdāstadvyañjakā ityarthaḥ /

Locanā:

(lo, ai) iha ca prasādaguṇasya jhaṭityarthaprakāśanena uktarūparasaniṣṭhaprasādaguṇābhivyañjanādau paricārikamapi racanāniṣṭhatvaṃ prayatnavidheyatvena rasasādacaryeṇa uktiṃ prasādātikrameṣu sāmānyamapi saṅghaṭanā karuṇavipralambhaśṛṅgārau vyanākti / tadapi parityāge madhyamasamāsāpi prakāśayatiti /

********** END OF COMMENTARY **********

yathā---
"sūcīmukhena sakṛdeva kṛtavraṇastvaṃ muktākalāpa ! luṭhasi stanayoḥ priyāyāḥ /
bāṇaiḥ smarasya śataśo vinikṛttamarmā svapne 'pi tāṃ kathamahaṃ na vilokayāmi" //

************* COMMENTARY ************* Vijñapriyā:

(vi, ḍha) sūcimukheneti---priyāyāḥ stananyastaṃ muktāhāraṃ parokṣamapi bhāvopanītaṃ sambodhya virahiṇa uktiriyam / ślokārthastu prasādāt spaṣṭa eva /

********** END OF COMMENTARY **********

eṣāṃ śabdaguṇatvaṃ ca guṇavṛttyocyate budhaiḥ /

śarīrasya śauryādiguṇayoga iva iti śeṣaḥ /

Locanā:

(lo, o) yat punareṣāṃ śabdavṛttitvamucyate tatra hetumāha---eṣāmiti / guṇavṛttyā pūrvoktarītyā upacāreṇa /

********** END OF COMMENTARY **********

śleṣaḥ samādhiraudāryaḥ pasāda iti ye punaḥ // VisSd_8.9 //

guṇāścirantanairuktā aujasyāntarbhavanti te /

ojasi bhaktyā aujaḥ padavācye śabda (artha) dharmaviśeṣe /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) rasavṛttīnāmapyeṣāṃ śabdaguṇatvavyavahāramupapādayati---eṣāmiti / guṇavṛttyā paramparāvṛttyā guṇāśrayarasavyañjakatvaṃ paramparāśabdaguṇatvamityupalakṣaṇam / arthaguṇatvamapyevaṃ bodhyam / itthaṃ rasavṛttaya eva traya eva guṇāḥ paramparayā śabdārthavṛttayaḥ / cirantanairuktānāṃ"śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā / arthavyaktimudāratvamojaḥ kāntiḥ samādhayaḥ "iti daśaguṇānāṃ madhye śleṣādiguṇacatuṣṭayamojasyantarbhavatītyāha---śleṣa ityādi / ojasyantarbhāve prakāramāha---bhaktyeti / asmaduktaujoguṇavyañjakavarṇeṣveva hi te catvārā guṇā varttante iti tairucyate / tathā ca paramparayā śabdavṛtterasmaduktaujoguṇasamādhānādhikaraṇā eva te tanmate paryyavasyanti / tathā teṣāṃ tadbhinnatvoktau gauravaṃ tadātmakatvamevocitamityetadevāha---bhaktyeti / ājaḥ padavācye rasaguṇaviśeṣe bhaktyā paramparārūpayā bhaktyā śabdadharme 'ntarbhavantītyarthaḥ / tadabhinnā ete ityarthaḥ /

********** END OF COMMENTARY **********

tatra śleṣo bahūnāmapi padānāmekapadavadbhāsanātmā /

Locanā:

(lo, au) kathaṃ traya eva guṇā ityatrāha---śleṣa iti / bhaktyā upacāreṇa / padānāṃ bahūnāmekapadavadbhāsanam /

********** END OF COMMENTARY **********

yathā---
"unmajjajjalakuñjarendrarabhāsāsphālānubandhoddhatāḥ sarvāḥ parvatakandarodarabhuvaḥ kurvan pratidhvāninīḥ /
uccairuccarati dhvaniḥ śrutipathonmāthī yathāyaṃ tathā prāyapreṃkhadasaṃkhyaśaṅkhadhavalā veleyamudracchati" //

ayaṃ bandhavaikaṭyātmakatvādoja eva /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) tatra tairuktasya śleṣasya lakṣaṇamāha---śleṣo bahūnāmiti / ekapadavadbhāsanaṃ dīrghasamāsena / unmajjaditi---unmajjato jalakuñjarendrasya rabhasā sphālanānubandhena sahasā sphālanakriyayā uddhataḥ ityataḥ ayaṃ dhvaniḥ yathā uccairuccarati, prāyaḥ sambhāvane, tathā velā samudrasya nīram udracchati; kuñjarāsphālanena tīraṃ plāvayatītyarthaḥ / velā kīdṛśī---preṅkadbhiścaladbhirasaṃkhyaśaṅkhaiḥ dhavalā / dhvaniḥ kīdṛśaḥ ?śrutipathonmāthī / sarvāḥ parvatakantarodarabhuvaśca pratidhvāninīḥ kurvaṃśca / ayamiti / bandhavaikaṭyamuddhatabalaviśiṣṭaśabdatvam / tacca tādṛśaśabdavṛttitvāt paramparayā śabdavṛttyojoguṇa eva ityarthaḥ / samānādhikaraṇadharmadvayakalpane gauravāditi bhāvaḥ /

Locanā:

(lo, a) uccairuccarati dhvanirityādau suvyaktam / jalakuñjaro hastyākāramukho jalajantuviśeṣaḥ / tasya rabhasena āsphālaḥ arddanam arthāt jalasyaiva / preṅkhantaḥ valgantaḥ / velā samudravīciḥ /

********** END OF COMMENTARY **********

samādhirārohāvarohakramaḥ / āroha utkarṣaḥ, avaroho 'pakarṣaḥ, tayoḥ kramo vairasyatānāvaho vinyāsaḥ / yathā---"cañcadbhuja--" ityādi / atra padātraye krameṇa bandhasya gāḍhatā / caturthapāde tvapakarṣaḥ / tasyāpi ca tīvraprayatnoccāryatayā ojasvitā /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) samādhikaraṇalakṣaṇamāha---samādhiriti / utkarṣaḥ samāsādhīnaḥ apakarṣastadabhāvādīnaḥ / tayoḥ krama iti / kramo yathoctasthāne vinyāsād vairasyānadhānam, tadāha--vairasyānāvaha iti / cañcadbhujetyādi iti / vyākhyātamidaṃ prāk / bandhagāḍhateti--dīrghasamāsāt sa eva cotkarṣaḥ / caturthapāda iti / "uttaṃsayiṣyati kacāṃstava devi bhīma "ityatra dīrghasamāsābhāvo 'pakarṣaḥ sa cātra draupadāyaśvāsanarūpeṇa krodhābhāvena dīrghasamāsābhāvaḥ yogyasthāne vinyāsād vairasyānādhāyakaḥ / ata evātra patatprakarṣatvamapi guṇaḥ / asyāpyojasyantarbhāvaṃ darśayati---asyāpīti / tathā ca pādatrayavaśādojasyāntarbhāva iti bhāvaḥ /

********** END OF COMMENTARY **********

udāratā vikaṭatvalakṣaṇā / vikaṭatvaṃ padānāṃ nṛtyatprāyatvam /

Locanā:

(lo, ā) nṛtyatprāyatvamiti / padāni narttakīkṛtya darśitānīvānubhūyante yatra /

********** END OF COMMENTARY **********

yathā--- sucaraṇaviniviṣṭairnūpurairnartakīnāṃ jhaṇiti raṇitamāsīttatra citraṃ kalaṃ ca / atra ca tanmatānusāreṇa rasānusandhānamantareṇaiva śabdaprauḍhoktimātreṇaujaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) audāryyalakṣaṇamāha---udāhatā ceti / nṛtyatprāyatā ca anubhavaikagamyā vaktumaśakyā udāharaṇe bodhyā / svacaraṇeti / ayaṃ śṛṅgarīyaḥ ślokaḥ / laghurephaśakāralpasamāsāśca tadīyamādhuryyavyañjakāḥ / tathāpi tanmate tādṛśarasānusandhānāt prāgeva śabdānāṃ nṛtyatprāyatvarūpaprauḍhauktimātrajñānāt aujoguṇānubhāva ityāha---atra tanmate iti / tathā cātra sṛṅgāranuguṇe 'pyetādṛśaprauḍhyā vyajyamāne aujasya smadukte audāryyasyāntabhārva iti bhāvaḥ /

********** END OF COMMENTARY **********

prasāda ojomiśritaśauthilyātmā / yathā--- "yo yaḥ śastraṃ bibharti svabhujagurumadāt pāṇḍavīnāṃ camūnām" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) prasādaguṇalakṣaṇamāha---prasāda iti / kaṭhinakomalavarṇamiśraṇamityarthaḥ / yo ya iti prāg vyākhyātam / atra kaṭhinavarṇānāmapi miśraṇādojasvitā /

********** END OF COMMENTARY **********

mādhuryavyañjakatvaṃ yadasamāsasya darśitam // VisSd_8.10 //

pṛthakpadatvaṃ mādhuryaṃ tenaivāṅgīkṛtaṃ punaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) mādhuryyalakṣaṇaṃ pṛthakpadatvaṃ taccāsmākaṃ mādhuryyavyañjako 'samāsenāṅgīkṛtamityāha---mādhuryyeti / śvāsān muñcatītyādāvasamāsaḥ /

Locanā:

(lo, i) asamāsasya varṇitam---avṛttiralpavṛttirvetyanena /

********** END OF COMMENTARY **********

yathā---"śvāsānmuñcati-" ityādi /

arthavyakteḥ prasādākhyaguṇenaiva parigrahaḥ // VisSd_8.11 //

arthavyaktiḥ padānāṃ hi jhaṭityarthasamarpaṇam /

spaṣṭamudāharaṇam /

grāmyaduḥ śravatātyāgātkāntiśca sukumāratā // VisSd_8.12 //

aṅgīkṛteti sambandhaḥ / tacca hālikādipadavinyāsavaiparītyenālaukikaśobhāśālitvam / sukumāratā apāruṣyam / anayorudāharaṇe spaṣṭe /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) spaṣṭamudāharaṇamiti / sūcimukhenetyādi prasādaguṇodāharaṇasyānyeṣāṃ ca bahūnāṃ tadudāharaṇatvāt / apāruṣyam aduḥ śravatvam / anayorudāharaṇe iti / etaddoṣadvayarahitāḥ ślokā evetyarthaḥ /

Locanā:

(lo, ī) kāntiryathā mama--- netre khañjanagañjane sarasijapratyarthipāṇidvayaṃ vakṣojau karikumbhavibhramakarīmatyunnatiṃ gacchataḥ /
kāntiḥ kāñcanacampakapratinidhirvāṇī sudhāsparddhinī smerendīvaradāmasodaravapustasyāḥ kaṭākṣacchaṭā //

********** END OF COMMENTARY **********

kvaciddoṣastu samatā mārgābhedasvarūpiṇī /
anyathoktaguṇeṣvasyā antaḥ pāto yathāyatham // VisSd_8.13 //

masṛṇena vikaṭena vā mārgeṇopakrāntasya sandarbhasya tenaiva pariniṣṭhānaṃ mārgābhedaḥ / sa ca kvaciddoṣaḥ /

tathāhi---
"avyūḍhāṅgamarūḍhapāṇijaṭharābhogaṃ ca bibhradvapuḥ pārīndraḥ śiśureṣa pāṇipuṭake sammātu kiṃ tāvatā /
udyaddurdharagandhasindhuraśataproddāmadānārṇava- strotaḥ śoṣaṇaroṣaṇātpunaritaḥ kalpāgniralpāyate" //

atroddhater'the vācye sukumārabandhatyāgo guṇa eva / anevaṃvidhasthāne mādhuryādāvevāntaḥ pātaḥ / yathā---"latākuñjaṃ guñjan-" ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) kvaciditi / mārgābhedapradarśanī samatā kvaciddoṣaḥ / anyatheti / atra tādṛśasthale tu samatā mādhuryyaujoguṇayoranyataraguṇa ityarthaḥ / vyācaṣṭe---masṛṇeneti / avyūḍhāṅgamiti / śisureṣaḥ pārīndraḥ siṃhaḥ avyūḍhāṅgam aprauḍhāvayavaṃ pāṇijaṭharāṇāmābhogena paripūrṇatayā rahitaṃ ta vapuḥ dadhat, kṣudratayā pāṇipuṭake sammātu / etāvatā kim ito dṛśyamānāt prodyatāṃ durddharagandhānāṃ sindhuraśatasya hastiśatasya proddāmadānārṇavānāṃ śoṣaṇāt punaḥ kalpāgniralpāyate / anevaṃvidheti / anuddhate vācye ityarthaḥ / doṣastu prakṛtiviparyyayarūpobodhyaḥ /

********** END OF COMMENTARY **********

ojaḥ prasādo mādhuryaṃ saukumāryamudāratā /
tadabhāvasya doṣatvātsvīkṛtā arthagā guṇāḥ // VisSd_8.14 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) idānīm uktanāmnāṃ bhinnalakṣaṇānāṃ paroktadaśārthaguṇānāmapyanaṅgīkārabījamāha---ojaḥ prasāda ityādi / oja ādi udāhāntāḥ pañcārthaguṇāḥ tadabhāvasya doṣatvādeva svīkṛtā ityarthaḥ / tathā ca doṣābhāva eva ete pañcaguṇā ityarthaḥ /

********** END OF COMMENTARY **********

ojaḥ sābhiprāyatvarūpam / prasādor'thavaimalyam / mādhuryamuktivaicitryam saukumāryamapāruṣyam / udāratā agramyatvam / eṣāṃ pañjānāmapyarthaguṇānāṃ yathākramamapuṣṭārthādhikapadānavīkṛtāmaṅgalarūpāślīlagrāmyāṇāṃnirākaraṇenaivāṅgīkāraḥ / spaṣṭānyudāharaṇāni /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) oja ādipañcaguṇānāṃ lakṣaṇānyāha---oja iti / viśeṣyapuṣṭyabhiprāyakaviśeṣaṇatvaṃ sābhiprāyatvam / taccāpuṣṭārthatvadoṣābhāvatvena svīkṛtam / arthavaimalyamadhikapadenākaluṣīkaraṇam / taccādhikapadatvadoṣābhāvatvena uktivaicitryam anekavārapratipādanīyasyārthasya bhaṅgyantareṇa kathanam, tacca anavīkṛtvādoṣābhāvatvena / apāruṣyamamaṅgalarūpapāruṣyavirahaḥ, / taccāmaṅgalāślīlatvadoṣābhāvatvena, agramyatāvaidagdhyapratipādakārthabhinnatvam; tacca grāmyatvadoṣābhāvatvena svīkṛtamityarthaḥ / spaṣṭānīti---etaddoṣapañcakarahitaślokā evetyarthaḥ /

********** END OF COMMENTARY **********

arthavyaktiḥ svabhāvoktyālaṅkāreṇa tathā punaḥ /
rasadhvaniguṇībhūtavyaṅgyānāṃ kāntināmakaḥ // VisSd_8.15 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) rasadhvaniḥ śūnyaṃ vāsagṛhamityādi / rasaguṇībhūtavyaṅgyaḥ / "ayaṃ sa rasanotkarṣo" tyādi aparāṅgam /

********** END OF COMMENTARY **********

aṅgīkṛta iti sambandhaḥ / arthavyaktirvastusvabhāvasphuṭatvam /

Locanā:

(lo, u) uddhatārthaḥ prodyaddurddharetyādau /
arthavyaktiryayo-- lāṅgūlenābhihatya kṣititalamasakṛddārayannagrapadbhyā- mātmanyevāvalīya drutamatha gaganaṃ protpatan vikameṇa /
sphūrjatphutkāraghoraḥ pratidiśamakhilān vārayanneṣa jantūn kopāviṣṭaḥ praviṣṭaḥ prativanamarūṇocchūnacakṣustarakṣuḥ //

********** END OF COMMENTARY **********

kāntirdeptarasatvam / spaṣṭe udāharaṇe /

śleṣo vicitratāmātramadoṣaḥ samatā param /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) vicitratāmātramiti---tathā ca vaicitryamalaṅkāra ityalaṅkārasāmānyalakṣaṇākrāntatvādalaṅkāra evaisau na guṇa ityarthaḥ / samateti / samatā paramadoṣo doṣābhāvamātramityarthaḥ /

********** END OF COMMENTARY **********

śleṣaḥ kramakauṭilyānulvaṇatvopapattiyogarūpaghaṭanātmā / tatra kramaḥ kriyāsantatiḥ, vidagdhaceṣṭitaṃ kauṭilyam, aprasiddhavarṇanāviraho 'nulvaṇatvam, upapādakayuktivinyāsa upapattiḥ eṣāṃ yogaḥ sammelanaṃ sa eva rūpaṃ yasyā ghaṭanāyāstadrūpaḥ śleṣo vaicitryamātram / ananyasādhāraṇarasopakaritvātiśayavirahāditi bhāvaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) tatra śleṣalakṣaṇamāha---śleṣakrameti / kramādīn vyācaṣṭe-kramaḥ kriyate---sākāṅkṣākriyābāhulyamityarthaḥ / kramakauṭilyetyādi bahuvrīhisamāsaṃ vivṛṇotisa eva rūpaṃ yasyā iti / sa eva eṣāṃ yoga eva ityarthaḥ / tadrūpa ityatra rūpapadamātmapadārthavivaraṇam / ananyeti / mādhuryyādayastadantarbhūtaṃ guṇāntaraṃ vā yathā vilakṣaṇarasopakārātiśayaheturasya, tathātvavirahānna guṇatvabhityarthaḥ /

********** END OF COMMENTARY **********

yathā--- "dṛṣṭvaikānasāṃsthite priyatame-" ityādi / atra darśanādayaḥ kriyāḥ, ubhayasamarthanarūpaṃ kauṭilyam,

************* COMMENTARY *************

Vijñapriyā:

(vi, la) dṛṣṭvaiketi---priyatame priyatamādvayam ekāsanasaṃsthita tad dvayaṃ dṛṣṭvā dhūrtto nāyakaḥ paścāt pṛṣṭhataḥ upetya vihitakrīḍānubandhacchalaḥ san ekasyā nayane nayanadvayaṃ pidhāya īṣadvakritakandharaḥ sapulakaḥ san ādarādaparāṃ cumbati / aparāṃ kīdṛśī, premṇā ullasanmanasām antarhāsena lasatkapole pulako yasyāstādṛśī ca / ubhayasamarthaneti---pihitanayanāyāḥ krodhaḥ, cumbitāyāḥ prītiścetyumayaṃ pṛṣṭato gamanena nayanapidhānena ca vidagdhaceṣṭitarūpakauṭilyena tatsamarthanaṃ samarthanarūpamityatra karaṇe lyuṭ /

********** END OF COMMENTARY **********

lokasaṃvyavahārarupamanulvaṇatvam, ekāsanasaṃsthite, "paścādupetya" "nayane pidhāya" "īṣadvaktritakandharaḥ" iti copapādakāni, eṣāṃ yogaḥ / anena ca vācyopapattigrahaṇavyagratayā rasatvādau vyavahitaprāya ityasyāguṇatā / samatā ca prakrāntaprakṛtipratyayāviparyāsenārthasya visaṃvāditāvicchedaḥ / sa ca prakramabhaṅgarūpaviraha eva / spaṣṭamudāharaṇam /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) lokavyavahāreti---anyalokairapyevaṃ karaṇāt / upapādakānīti---sapatnyādṛśyamānacumbanopapādakānītyarthaḥ / asya guṇatvābhāvaṃ darśayati---anena ceti / vācyaṃ yaccumbanaṃ paścādgamanādinā tadupapattergrahaṇaniṣpādane dhūrttasya vyagratayā tadvodhāt boddhṝṇāṃ rasāsvādo vyavahitaprāya ityarthaḥ / kiñjiddhilambanāditibhāvaḥ / prakrānteti---prakrāntayoḥ prakramyamāṇayoḥ prakṛtipratyayayoḥ sāmyamityarthaḥ / spaṣṭamiti / prakramabhaṅgadoṣarahitaśloka evetyarthaḥ /

********** END OF COMMENTARY **********

na guṇatvaṃ samādheśca---

samādhiścāyonyanyacchāyāyonirūpadvividhārthadṛṣṭirūpaḥ / tatrāyonirartho yathā--- "sadyomuṇḍitamattahūṇacibukapraspardhi nāraṅgakam /

anyacchāyāyoniryathā---
"nijanayanaprativimbairambuni bahuśaḥ pratāritā kāpi /
nīlotpale 'pi vimṛśati karamarpayituṃ kusumalāvī" //

atra nīlotpalanayanayoratiprasiddhaṃ sādṛśyaṃ vicchittiviśeṣeṇa nibaddham / asya cāsādhāraṇaśobhānādhāyakatvānna guṇatvam, kintu kāvyaśarīramātranirvartakatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) ayoniranyairavarṇitārthaḥ / anyacchāyāyoniranyavarṇitārthānusārī, sadya iti / hūṇaḥ pāścātyadeśaviśeṣīyayavanaḥ, sa ca tāmravarṇaḥ / mattatvena cātitāmraḥ , nāraṅgakaṃ nāraṅgaphalam ātitāmram / anyairavarṇito 'yamarthaḥ / nijanayaneti---kāpi kusumalāvī mālākārapatnī jale nijanayanapratibimbe nīlotpalabhrameṇa taddharaṇe pravarttya tadaprāptyā pratāritā vāstavanīlotpale 'pi karamarpāyituṃ tadbhavati na veti vimṛśatītyarthaḥ / iyamanyavarṇitārthacchāyā / asya ceti---tanubhrameṇa rasānupakārāditi bhāvaḥ /

Locanā:

(lo, ū) ayoniḥ pūrvakavibhiradṛṣṭor'thaḥ / kāvyaśarīramātranirvāhakatvametat prakāradvayavyatirekeṇa kāvyaśarīrānirvāhāt /

********** END OF COMMENTARY **********

kvacit "candram" ityekasmin padārthe vaktavye "atrernayanasamutthaṃ jyotiḥ" iti vākyavacanam /

Locanā:

(lo, ṛ) vākyavacanamiti padasamūhābhidhānam /

********** END OF COMMENTARY **********

kvacit "nidāghaśītalahimakāloṣṇsukumāraśarīrāvayavā yoṣit" iti vākyārthe vaktavye "varavaṇinī" iti padābhidhānam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) prauḍhiroja ityaparaḥ parokta ojoguṇaḥ / tatra ca padārthe vākyaracanā vākyārthe ca padābhidhā / prādirvyāsasamāsau ca iti caturvidhā prauḍhiḥ parairuktā / tasya guṇatvaṃ nocitam iti vaktuṃ tadīyaṃ padārthe vākyaracanetyādikaṃ darśayati---kvaciñcandra itīti / vākyārthe padābhidhānaṃ darśayati---kvacinnidāgheti / śītakāle bhaveduṣṇā grīṣme ca sukhaśītalā / sarvāvayavaśobhāḍhyā sā smṛtā varavarṇinī / iti varavarṇinīlakṣaṇaṃ vyāsaṃ darśayadi /

********** END OF COMMENTARY **********

kvacidekasya vākyārthasya kiñcidviśeṣaniveśādanekairvākyārabhidhānamityevaṃrūpo vyāsaḥ / kvacidvahuvākyapratipādyasyaikavākyenābhidhānamityevaṃrūpaḥ samāsaśca,

Locanā:

(lo, ṝ) vākyārthanyāso yathā--- asau nānākāro bhavati sukhaduḥ khavyatikaraḥ sukhaṃ vā duḥkhaṃ vā prabhavati bhavatyeva bhavataḥ /
janastasmādūrddhaṃ bhavati na ca duḥkhaṃ na ca sukham /
iti asyaiva samāso yathā--- śrūyatāṃ dharmasarvasvaṃ śrutvā caivāvadhāryyatām /
ātmanuḥ pratikūlāni pareṣāṃ na samācareti //

iti

********** END OF COMMENTARY **********

ityevamādīnāmanyairuktānāṃ na guṇatvamucitam,

Locanā:

(lo, ḷ) na guṇatvam---ananyasādhāraṇarasopakāritābhāvāditi bhāvaḥ / iti / iti śrīsāhityadarpaṇalocane guṇanirūpaṇo nāmāṣṭamaḥ paricchedaḥ /

********** END OF COMMENTARY **********

api tu vaicitryamātrāvahatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) kvacidekasyeti---veśeṣāt vicchedaviśeṣāt khaṇḍakhaṇḍavākyena kathanādityarthaḥ / yathā nāyaṃ paṇḍita ityekavākyena vaktavye nāyaṃ vyākaraṇaṃ nāyaṃ tarkaṃ vettītyādikhaṇḍakhaṇḍavākyena samastaśāstrājñānakathanam / samāsaṃ darśayati---kvacidūhviti / bahupratipādyasya bahuvākyapratipādyasya yathā darśitavyāsaviparyyayaḥ--evamādīnāṃmiti / aujoguṇatvena anyairuktānāṃ caturvidhaprauḍhīnāmityarthaḥ / vaicitryamātreti tathā cālaṅkāra evāyamityarthaḥ / iti śrīmaheśvaranyāyālaṅkārabhaṭṭācāryyaviracitāyāṃ sāhityadarpaṇaṭīkāyāṃ guṇavivecanākhyasyāṣṭamaparicchedasya vivaraṇam

********** END OF COMMENTARY **********

---tena nārthaguṇāḥ pṛthak // VisSd_8.16 //

tenoktaprakāreṇa / arthaguṇa ojaḥ prabhṛtayaḥ proktāḥ /

iti sāhityadarpaṇe guṇavivecano nāmāṣṭamaḥ paricchedaḥ /

navamaḥ paricchedaḥ

athoddeśakramaprāptamalaṅkāranirūpaṇaṃ bahuvaktavyatvenollaṅghya rītimāha---

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) uddeśeti---guṇaālaṅkārarītaya ityuddeśe 'laṅkārasya prāguddiṣṭatvena tadullaṅghayam ityarthaḥ / tadullaṅghane hetumāha---bahuvaktavyatveneti / etena sūcīkaṭāhanyāyo darśitaḥ /

Locanā:

(lo, a) idānīṃ rītiṃ nirūpayitukāmaḥ saṃgati karoti---athoddeśeti / bahuvaktavyatvena ullaṅghyakamaṃ sūcīkaṭāhanyāyādityarthaḥ /

********** END OF COMMENTARY **********

padasaṃghaṭanā rītiraṅgasaṃsthāviroṣavat / upakartro rasādīnāṃ---

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) rasādīnāmityādipadāt samastāsaṃlakṣyakramaparigrahaḥ /

********** END OF COMMENTARY **********

rasādīnāmarthācchabdārthaśarīrasya kāvyasyātmabhūtānām /

Locanā:

(lo, ā) padānāṃ saṅgaṭanā racanā arthāt viśiṣṭā, viśeṣaśca viśeṣalakṣaṇeṣvabhivyaktaḥ / rasādīnāmiti / aṅgasaṃsthāviśeṣo yathā loke ātmānamupakaroti tathā kāvyeṣu /

********** END OF COMMENTARY **********

---sā punaḥ syāccaturvidhā // VisSd_9.1 //

vaidarbho cātha gauḍī ca pāñcālī lāṭikā tathā /

sarītiḥ / tatra---

mādhuryavyañjakervarṇai racanā lalitātmikā // VisSd_9.2 //

avṛttiralpavṛttirvā vaidarbho rītiriṣyate /

yathā---"anaṅgamaṅgalabhuvaḥ--" ityādi /

rudraṭastvāha---
asamastaikasamastā yuktā daśabhirguṇaiśca vaidarbho /
vargadvitīyabahulā svalpaprāṇākṣarā ca suvidheyā //

atra daśaguṇāstanmatoktāḥ śleṣādayaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) anaṅgamaṅgalabhuva ityādi vyākhyātam / ekapadasamastā na tvanekapadairderghasamastā / svalpaprāṇāni akṣarāṇi īṣat prayatnoccāryyāpi kakārahakārādīni yatra / śleṣādirdaśaguṇāḥ /

Locanā:

(lo, i) lalitātmikā sukumārasvarūpā / vṛttiḥ samāsaḥ / atra rudraṭācāryyamataprakaṭanam / ekasamastā ekapadasamāsayuktā, svalpaprāṇākṣarā mūrddhnā mṛdvṛttetyādivat na kaṣṭoccāraṇīyavarṇā /

********** END OF COMMENTARY **********

ojaḥ prakāśakairvaṇairbandha āḍambaraḥ punaḥ // VisSd_9.3 //

samāsabahulā gauḍī---

yathā---"cañcadbhuja--" ityādi /

puruṣottamastvāha---
"bahutarasamāsayuktā sumahāprāṇākṣarā ca gauḍīyā /
rītiranuprāsamahimaparatantrā stokavākyā ca" //

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) āḍambara uddatavarṇaghaṭitaḥ / puruṣottastviti / anyāpekṣayā prāklikhitabandha āḍambaraḥ; etanmate uktavarṇānāmanuprasitatvaniyama iti viśeṣastadāhaanuprāsamahimaparatantreti / pāratantryaṃ vyāptiḥ / astobhavākya yatirahitavākyā /

Locanā:

(lo, ī) anuprāsamahimaparatantrānuprāsabahulā /

********** END OF COMMENTARY **********

---varṇaiḥ śeṣaiḥ punardvayoḥ /
samastapañcaṣapado bandhaḥ pāñcālikā matā // VisSd_9.4 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) pāñcālikāṃ rītimāha---varṇairiti / dvayoḥ śeṣairavaśiṣṭairvarṇairityarthaḥ / samastapañcamapada iti atra padapadam akṣaram / tena samāsagatapañcamākṣara ityarthaḥ /

********** END OF COMMENTARY **********

dvayorvaidarbhogauḍyoḥ /

yathā---
"madhurayā madhubodhitamādhavīmadhusamṛddhisamedhitamedhayā /
madhukarāṅganayā muhurunmadadhvanibhṛtā nibhṛtākṣaramujjage" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) madhurayeti / madhukarāṅganayā bhramaryyā nibhṛtākṣaraṃ guptākṣaramasphuṭākṣaraṃ yathā syāttathā muhurujjage 'gīyata / kīdṛśyā madhurayā dhvanimadhuratayaiva tasyā madhuratā, tathā madhunā vasantena bodhitāyā udvodhitāyā mādhavīlatāyā madhuno makarandasya samṛddhyā sampattyā samedhitā dīptā medhā buddhiryasyāstādṛśyā / tathonmadadvanibhṛtā uccatvamevonmadatvam / atra makāranakārau pañcamavarṇau samāsagatau /

********** END OF COMMENTARY **********

bhojastvāha---
"samastapañcaṣapadāmojaḥ kāntisamanvitām /
madhurāṃ sukumārāṃ ca pāñcālīṃ kavayo viduḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) kaṇṭhāraṇakṛto bhojasya sampatalakṣaṇamāha---bhojastviti / ojaḥ kāntīti / sābhiprāyatvarūpeṇa ojasā aujjvalyarūpayā kāntvā ca samanvitāmityarthaḥ / madhurāṃsukumārāṃ ceti / pṛthak padatvarūpeṇa mādhuryyeṇa saukumāryeṇa ca yuktāmityarthaḥ / anaṅgamaṅgalabhuva iti vaidarbhyudāharaṇe pañcamamūrddhāna eva varṇā iti / na tatra samastapañcamavarṇaghaṭitapāñcālītvaprasaktiḥ / madhurayetyādipāñcālyudāharaṇe samāsagatā eva pañcamavarṇā iti na tatra pañcamamūrddhavarṇaghaṭitavaidarbhotvaprasaktiḥ / tatra mādhuryyavyañjakairityatra bahuvacanādatra madhukarāṅganayā ityatra tadvyañjakaikavarṇamātrasattvena tatprasaktyabhāvāt /

Locanā:

(lo, u) ojaḥ--kāntī tanmatoktau guṇaviśeṣau /

********** END OF COMMENTARY **********

lāṭī tu rītirvaidarbhopāñcālyorantare sthitā /

Locanā:

(lo, ū) antarā sthitetyanena nātyalpasamāsā na bahulasamāsā, evamanyatra /

********** END OF COMMENTARY **********

yathā---
"ayamudayati mudrābhañjanaḥ padminīnāmudayagirivanālībālamandārapuṣpam /
virahavidhurakokadvandvabandhuvibhindan kupitakapikapolakroḍatāmrastamāṃsi" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) ayamudayatīti / lāṭyudāharaṇe tadubhayamiśraṇaṃ darśayiṣyate / tadarthastu ayam arthāt sūryya udayati / kīdṛśaḥ / padminīnāṃ mudrāyāḥ saṅkocasya bhañjanaḥ tatpuṣpavikāśakaratvāt / tathā udayagiristhāyā vanaśreṇyā navīnamandārapuṣpasvarūpaḥ / virahaduḥ khitasya cakravākamithunasya bandhurmitraṃ tadvirahanāśakatvāt / tamāṃsi bhindan ca kupitasya vānarasya kapolakroḍobhayavat tāmraśca / kopaśāt kapolasya tāmratā kroḍasya tu svābhāvikī / atra bhañjaneti, mandāreti, dvandvabandhuriti, bhindanniti pañcamamūrddhavarṇānāṃ vaidarbhoghaṭakatvaṃ taccheṣavarṇānāṃbahūnāmevaṃ pāñcālīghaṭakatvamityubhayamiśraṇam /

********** END OF COMMENTARY **********

kaścidāha--- "mṛdupadasamāsasubhagā yuktairvarṇairna cātibhūyiṣṭhā /

Locanā:

(lo, ṛ) yuktaiḥ saṃyuktaiḥ /

********** END OF COMMENTARY **********

ucitaviśeṣaṇapūritavastunyāsā bhavellāṭī" //

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) kaścidāheti---lāṭīlakṣaṇamiti śeṣaḥ / mṛdupadeti---padasamāsayorubhayatra mṛdutvānvayaḥ / yuktaiḥ saṃyuktairvarṇairnacātibhūyiṣṭhā, bhūyiṣṭhasaṃyuktavarṇarahitetyarthaḥ / uciteti---ucitam uktadoṣarahitaṃ viśeṣaṇaṃ pūritam pratipālitaṃ yena tādṛśasya vastuno nyāsayuktā lāṭī bhavedityarthaḥ / etadapyuktodāharaṇe eva sambhavati / tattadguṇavyañjakānāṃ varṇādīnāṃ tattadguṇavyañjanārthamupādeyatvenoktatvāt /

********** END OF COMMENTARY **********

anye tvāhuḥ---
"gauḍī ḍambarabaddhā syādvaidarbho lalitakramā /
pāñcālī miśrabhāvena lāṭī tu mṛdubhaiḥ padaiḥ" //

kvacittu vaktrādyaucityādanyathā racanādayaḥ // VisSd_9.5 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) kvacittattadrasābhāvena tadguṇavyañjanārthamanupādeyatve 'pi vaktrādyaucityād anyathā racanādaya ityāha---kvacidvaktrādīti / tadguṇavyañjanābhāve 'pi tannibandha evānyathātvam /

Locanā:

(lo, ṝ) iha saṅghaṭanādīnāṃ guṇaparatantratve 'pi viśeṣamāha--kvaciditi / yadāha sarvatraiva rasāśritā racanādayo vaktrādyapekṣāyāṃ tu kiñcittarātamyamiti /

********** END OF COMMENTARY **********

vāktradītyādiśabdādvācyaprabandhau . racanādītyādiśabdādvṛttivarṇau /

tatra vaktraucityādyathā---
"manthāyastārṇavāmbhaḥ plutakuharacalanmandaradhvānadhaīraḥ koṇāghāteṣu garjatpralayaghanaghaṭānyonyasaṅghaṭṭacaṇḍaḥ /
kṛṣṇākrodhagraḍhūtaḥ kurukulanidhanotpātanirghātavātaḥ kenāsmatsiṃhanādapratirasitasakho dundubhistāḍito 'yam" //

atra vācyakrodhādya(na) bhivyañjakatve 'pi bhīmasenavaktatvenoddhatā racanādayaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) manthāyastetyādi---raṇasthale dundubhiśabdaṃ śrutvā bhīmasyeyaṃ pṛcchā / kenāyaṃ dundubhistāḍitaḥ--tāḍanena janitaḥ / yathā śrute viśeṣaṇānāṃ dundubhau anvayaḥ / śabdaḥ kīdṛśaḥ / manthanena mathanena āyastasya prāptāyāsasyārṇavasyāmbhasāpulutaṃ vyāptaṃ kuharaṃ guhā yasya tādṛśasya calataḥ mandarasya dhvānavat dhīraḥ /

koṇasya vādanadaṇḍasyāghāteṣu tāḍaneṣu satsu /
garjjantyāḥ pralayaghanaghaṭāyā anyo 'nyasaṃghaṭṭanena caṇḍaḥ /
yadvā--- ḍhakkāśatasahastrāṇi bherīśataśatāni ca /
ekadā yatra vādyante koṇāghātaḥ sa ucyate //

yatreti nimittasaptamyāṃ yādṛśaśabdanimittaṃ ḍhakkādaya ekadā tāḍyante sa śabdaḥ koṇaāghāta ityarthaḥ / tathā ca tādṛśaśabdeṣu madhye ayaṃ garjjat ityādi caṇḍa ityarthaḥ / kṛṣṇāyā draupadyāḥ krodhasya agradūtaḥ tatpravarttakatvāt kurukulanidhanasūcaka utpātabhūto nirghātavātaśca ityarthaḥ / atreti vācyapadamatra pratipādyaparaṃ tathā ca lakṣyasya dundubhiśabdasya ityarthaḥ /

Locanā:

(lo, ḷ) manthāyastetyādau kodhāvyañjakatvaṃ vākyasya ca nāṭakarūpasyābhineyaduḥ- khāvahatvāt / anucitamapi dīrghasamāsāntatve 'pi viśeṣamāha---dhīroddhato bhīmaseno vakteti nānaucityamiti bhāvaḥ /

********** END OF COMMENTARY **********

vācyaucityādyathodāhṛte "mūrdhavyādhūyamāna---" ityādau /

Locanā: (lo, e) mūrddhavyādhūyamānetyādau ca na vaktraucityam, nāṭakāntaḥ pātitvācca uktaprakāreṇa prabandhaucityamapi / kintu kāvyasya uddhatārthaprakāśakatvāduddhataracanā /

********** END OF COMMENTARY **********

prabandhaucityādyathā nāṭakādau raudre 'pyabhinayapratikūlatvena na dīrghasamāsādayaḥ / evamākhyāyikāyāṃ śṛṅgāre 'pi na masṛṇavarṇādayaḥ / kathāyāṃ raudre 'pi nātyantamuddhatāḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) ākhyāyikākathe prabandhaviśeṣau / iti śrīmaheśvaranyāyālaṅkārabhaṭṭācāryyakṛtāyāṃ sāhityadarpaṇaṭīkāyāṃ rītinirūpaṇakhyasya navamaparicchedasya vivaraṇam /

********** END OF COMMENTARY **********

evamanyadapi jñeyam /

Locanā:

(lo, ai) ākhyāyikādilakṣaṇamuktameva /
ākhyāyikāyā gadyamayaprabandhatvenagadyasya ca vikaṭabandhadīrghasamāsabahulaprācuryyautityāt tatra śṛṅgāre 'pi na prāyeṇa sukumāraracanādiḥ /
yaduktaṃ dhvanikṛtā--- "rasabaddhoktamaucityaṃ bhāti sarvatra saṃśritā /
racanāviṣayāpekṣaṃ tattu kiñcid vibhedavat" //

iti kathāprabandhasya gadyamayatve 'pi śṛṅgārarasamayatvādraudādirasapraveśe 'pi nātyantamuddhataracanādayo vidheyāḥ / evamanyadapi / yaduktaṃ dhvanikṛtā---"sandānikādiṣu vikaṭabandhaucityād madhyamasamāsadīrgharamāse eva saṅghaṭane" /

iti śrīsāhityadarpaṇalocane rītiviveko nāma navamaḥ paricchedaḥ /

********** END OF COMMENTARY **********

iti sāhityādarpaṇe rītivivecano nāma navamaḥ paricchedaḥ /

daśamaḥ paricchedaḥ

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) athāvasareti / uddeśyakramalaṅghanāt, na tu tatkramaprāptaniti bhāvaḥ /

Locanā:

(lo, a) idānīmalaṅkāraṃ nirūpayitukāmo 'vatārayati--atheti / alaṅkārānāhasvarūpato viśeṣataścetyarthaḥ /

********** END OF COMMENTARY **********

athāvasaraprāptānalaṅkārānāha--

śabdārthayorasthirā yo dhrarmāḥ śobhātiśāyinaḥ /
rasādīnupakurvanto 'laṅkārāste 'ṅgadādivat // VisSd_10.1 //

yathā aṅgadādayaḥ śarīraśobhātiśāyinaḥ śarīriṇamupakurvanti, tathānuprāsopamādayaḥ śabdārthaśobhātiśāyino rasāderupakārakāḥ /

Locanā:

(lo, ā) yatheti / śabdārthaśobhātiśāyitvamātreṇālaṅkāratvam / tathāhi rasādyadhyavasāyapṛthakyatnanivarttyasya yamakāderekarūpānubandhanavato 'nuprasāsyāsamīkṣya viniveśitasya rūpakādeśca rasānupakāritvādalaṅkāratā /

yaduktaṃ dhvanikṛtā---
"yamakādinibandheṣu pṛthak yatno 'sya jāyate /
śaktasyāpi rasāṅgatvaṃ tasmādeṣāṃ na vidyate" //

śaktasyāpyasya kaveḥ /

yamakaduṣkarādīnāṃ yathā---
"śṛṅgārasyāṅgino yatnādekarūpānubandhanāt /
sarveṣveva prabandheṣu nānuprāsaḥ prakāśakaḥ" //

iti rūpakādeḥ samīkṣya niveśanaṃ ca tenaivoktam---
"vivakṣātatparatvena nāṅgitvena kathañcana /
kāle ca grahaṇatyāgo nāti nirvahaṇaiṣitā //

nirvyūḍhāvapi cāṅgatve yatnena pratyavekṣaṇam /
rūpakāderalaṅkāravargasyāṅgatvasādhanam //

iti //

"kapole patrālī karatalanirodhena mṛditā nipīto niśvāsairayamamṛtahṛdyo 'dhararasaḥ /
muhuṛ kaṇṭhe laganaḥ taralayati bāṣpaḥ stanataṭaṃ priyo manyurjātastava niranurodhe ! na tu vayam" //

kapole gaṇḍasthale, patrālī patraracanā, karatalanirodhena pāṇitalapīḍanena, mṛditā pramṛṣṭā / niśvāsairamṛtahṛdyo 'mṛtavanmadhuro 'dhararasaḥ, nipītaḥ āhataḥ / bāṣpaḥ aśru, kaṇṭhe lagnaḥ saktaḥ sana, stanataṭaṃ, kucaprāntaṃ, muhuḥ punaḥ punaḥ taralayati kampayati / evamanena prakāreṇa nāyako nāyikāmupālabhate / manyuḥ krodhaḥ, tava priyo jātaḥ ayi niranurodhe ! anaṅgīkṛtānuvarttane ! vayaṃ priyā hitāḥ na bhavāmaḥ iti sambandhaḥ / atra patrālīmarddanavāyāpāreṇa saubhāgyahārī manyuḥ tava priyo jāta ityanena tvadanurodhakāriṇo vayaṃ tava hitā na bhavāma ityanena ca upālambho gamyate / nāyikā, svīyā madhyā, nāyakastu śaṭhaḥ / mānakṛto vipralambhaśṛṅgāraḥ /

atra sopalambhavacanaṃ narma /
ākṣepo 'laṅkāraḥ"ityādau /
mama tātapādānāṃ prabhāvatīpariṇaye prabhāvatīvarṇanaṃ yathā--- kalākulagṛhaṃ manaḥ--patagapañjaraṃ kāmināṃ vaśīkaraṇabheṣajaṃ, paramakauśalaṃ vedhasaḥ /
jagadvijayakarmaṇi smaramahībhujaḥ kārmaṇaṃ dṛśornigaḍabandhanaṃ trijagatāṃ paraṃ bhūṣaṇam //

ityādau alaṅkāraṇāṃ nirvāhakarasasambandhākṣiptacetasaḥ kaverapṛthak-yatnanivarttyatvāt na doṣaḥ, ityato 'tīvarasaparipoṣakatvam / yaduktaṃ dhvanikṛtā--- rasākṣiptatayā yasya bandhaḥ śakyakiyo bhavet / apṛthakyatnanirvarttyaḥ so 'laṅkāro dhvanermataḥ / tathālaṅkārantaraṇi nirūpyamāṇadurghaṭanānyapi rasasamāhitacetasaḥ pratibhānavataḥ kaverahaṃpūrvikayā parāpatanti /

yathā---
"iyamamlīpattaśamanī tridoṣadamanī bubhukṣukamīnayā /
marttyānāmamṛtavaṭī rasagandhakaparpaṭī jayati" //

ityādau /

satyapi rase tamapi nopakurvanti anuprāsādayaḥ /
yathā---"auvaṭṭai ullaṭṭai" ityatra anuprāsaḥ /
"mitre kvāpi gate saroruhavane baddhānane tāmyati kandatsu bhramareṣu vīkṣya dayitā sannaṃ puraḥ sārasam /
cakāhvena viyoginā bisalatā nāsvāditā nojjhitā kaṇṭhe kevalamargaleva nihitā jīvasya nirgacchataḥ" //

ityatra coddīpanarūpāyā bisalatāyāḥ prayatnajīvaharaṇāvasānopakārakatvāt jīvananirodhārgalarūpotprekṣāyāṃ vipralambhaśṛṅgāratadābhāsayorananuguṇatvānnālaṅkāraḥ rasasyopakārakaḥ / iha nopameti utprekṣānirūpaṇe vakṣyate / tadeva suṣṭhūktaṃ śabdārthaśobhātiśayadvāreṇa rasāderupakārakā alaṅkārā iti /

********** END OF COMMENTARY **********

alaṅkārā asthirā iti naiṣāṃ guṇavadāvaśyarakī sthitiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) naiṣāṃ guṇavaditi---mādhuryyādīnāṃ śṛṅgārādivyāpakatvāt tatra teṣāmavaśyasthiteḥ /

Locanā:

(lo, i) asthirā iti---kārikāpamanūdya vivṛṇoti / naiṣāmiti--guṇādīnāṃ vākyeṣvanvayavyatirekānuvidhāyino rasasya dharmatvena avasthitiḥ / alaṅkārāṇāṃ ca kvacidabhāve 'pi na kāvyatvahānirityarthaḥ / yathā guṇā rasasya sthiradharmāstathā naite śabdārthayoḥ / evaṃ śabdārthayoranupacaritadharmatvenāsthiratvena śabdārthaśobhādhānadvāreṇa rasopakārakatvena ca guṇavyatiriktatvamalaṅkārāṇāṃ darśitam /

********** END OF COMMENTARY **********

śabdārthayoḥ prathamaṃ śabdasya buddhiviṣayatvācchabdālaṅkāreṣu vaktavyeṣu śabdārthālaṅkāsyāpi punaruktavadābhāsasya cirantanaiḥ śabdālaṅkāramadhye lakṣitatvātprathamaṃ tamevāha--

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) tatrādau punaruktavadābhāsasya śabdārthobhayālaṅkāratve śabdālaṅkāratayā kathanabījaṃ pradarśayaṃstamāha---śabdālaṅkārasyāpīti /

Locanā:

(lo, ī) samapratītyavatāryya tadbhedānāha--śabdārthayoriti / āha lakṣayatītyarthaḥ /

********** END OF COMMENTARY **********

āpātato yadarthasya paunaruktyena bhāsanam /
punaruktavadābhāsaḥ sa bhinnākāraśabdagaḥ // VisSd_10.2 //

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) āpātato yadarthasyeti / āpātata eva na tu praṇidhāne 'pyarthapaunaruktyam / bhinnākāraśabdatvena paunaruktyaprasaktistu nāstyeva /

Locanā:

(lo, u) āpātataḥ paunarukatyāvabhāsanaṃ, punaruktivat pratyayaḥ, paryyavasāne tu na tathā / ataḥ punaruktavadābhāsa ityarthavannāmālaṅkāraḥ / bhinnākāraśabdaga ityanena yamakavyavacchedaḥ / atra "navapalāśapalāśavanaṃ puraḥ" ityādāvapi āpātataḥ paunaruktyāvabhāsanaṃ; kintu tadekarūpaśabdagatam /

********** END OF COMMENTARY **********

udāharaṇam--
bhujaṅgakuṇḍalī vyaktaśaśiśubhrāṃśuśītaguḥ /
jagantyapi sadāpāyādavyāccetoharaḥ śivaḥ //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) bhujaṅgakuṇḍalīti / śivo jagantyapi sadāpāyādavyād avatu / kīdṛśaḥ, bhujaṅgarūpakuṇḍalavān; tathā vyaktena śaśinaḥ śubhrāṃśunā śītaḥ śītalaḥ gaurvṛṣaḥ yasya tādṛśaḥ / cetoharaḥ manoharaḥ /

Locanā:

(lo, ū) kuṇḍalī sarpaḥ; kuṇḍalavāṃśca / śaśisubhrāṃśuśītaguśabdāstraya eva āpātataścandrārthāḥ / paryyavasāne tu śaśinaḥ śubhrā ujjvalā yeṃ'śavaḥ tadvat śītā gāvaḥ kāntayo yasya iti / apāyāt apāyataḥ avyāt rakṣatāt / haraḥ sadāśivaḥ manoharaśca / atra pāyāditi pādhātoḥ, avyāditi avadhātoḥ rakṣaṇārthasya liṅantatve paunaruktyāvabhāsaḥ / paryyavasāne tu sandhihetukaṃ luptamakāramādāyāpāyaśabdasya subantatvamityarthaḥ /

********** END OF COMMENTARY **********

atra bhujaṅgakuṇḍalyādiśabdānāmāpātamātreṇa sarpādyarthatayā paunaruktyapratibhāsanam / paryavasāne tu bhujaṅgarūpaṃ kuṇḍalaṃ vidyate yasyetyādyanyārthatvam / "pāyādavyāt" ityatra kriyāgato 'yamalaṅgāraḥ, "pāyāt" ityāsya "apāyāt" ityatra paryavasānāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) apāyādityatra paryyavasānāditi / praśliṣṭākārapratisandhānāt tatra paryyavasānam /

********** END OF COMMENTARY **********

"bhujaṅgakuṇḍalī" iti śabdayoḥ prathamasyaiva parivṛttisahatvam / "haraḥ śivaḥ" iti dvitīyasyaiva / "śaśisubhrāṃśu" iti dvayorapi /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) prathamasyaiveti / sarpakuṇḍalītyukte 'pi paunaruktyasya bhānāt / dvitīyasyaiveti / parivṛttisahatvamityanvayaḥ / mṛḍo bhava ityuktāvapi tathātvāt / dvayorapīti / parivṛttisahatvāmityanvayaḥ / candraśītāṃśupadadāne 'pi tathātvāt /

Locanā:

(lo, ṛ) asya ca śabdārthālaṅkāratve hetumāha---bhujaṅgeti / parivṛttisahatvam; ahi--kuṇḍalī, sarpakuṇḍalītyādyuktāvapi paunaruktyāvabhāsatā / tenātra kuṇḍalīti padasya na parivṛttisahatvam / evaṃ "haraḥ śivaḥ'; ityādāvapi boddhavyam /

********** END OF COMMENTARY **********

"bhāti sadānatyāgaḥ" iti na dvayorapi / iti śabdaparivṛttisahatvāsatvābhyāmasyobhayālaṅkāratvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) bhātīti / bhāti sadānatyāgaḥ sthiratāyāmiti kāvyaprakāśoktyaikadeśapradarśanamidam / tatra bhavān sadā anatyā paranatirāhityena bhātīti / sthiratāyāmagaḥ parvataścetyarthaḥ / tatra dānatyāgapadapaunaruktyāvabhāsaḥ / atra na dvayorapi parivṛttisahatvam /

Locanā:

(lo, ṝ) tṛtīyādau ca dānatyāgābhyāṃ saha varttate iti paunaruktyāvabhāsaḥ / sadā sarvadā anatvā, anamanena, agaḥ parvata iti paryyavasānam / na dvayordānatyāgayoḥ / parivṛttisahatvāsahatvābhyāṃ kvacit parivṛttisahatvādarthālaṅkāratva; kvacittadasahatvācchabdājaṅkāratvaṃ, doṣaguṇālaṅkārāṇāṃ śabdārthagatatvena vyavasthiteranvayavyatirekābhyāṃ niyamanādityarthaḥ /

********** END OF COMMENTARY **********

anuprāsaḥ śabdasāmyaṃ vaiṣamye 'pi svarasya yat /

svaramātrasādṛśyaṃ tu vaicitryābhāvānna gaṇitam / rasādyanugatatvena prakarṣeṇa nyāso 'nuprāsaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) anuprāsālaṅkāramāha---anuprāsa iti / svaramātrasādṛśyamitimātrapadāt vyañjanasāmyavyudāsaḥ / tena "ke vāte sevayā deśe gehe ca lebhire yaśa"ityatra nānuprāsaḥ / vyañjanamātrasāmye tu kupitakapikapoletyādau anuprāsa eva / kvacidubhayasāmye 'pi yathā---"dhūtacūtaprasūna" iti / yathā vā---"guṇasindhuḥ satāṃ bandhusatvabandhustvaparo janaḥ / "kevalaṃ svaramātrasāmyaṃ vyudastaṃ bodhyam / anuprāsapadavyutpattimāha---rasādyeti / anugamaśca vyañjanā / anupārasaviśiṣṭapadavākyābhyāṃ rasādivyañjanāt / ādipadād vakturvaidagdhyaparigrahaḥ /

Locanā:

(lo, ḷ) anuprāsa iti---svaravaiṣamye 'pi śabdasāmyamityatra śabdā vyañjanānyeva / svarāṇāṃ svarānādhāratvāt / tenaiṣā bālāyātītyādau svaramātrasya asakṛdāvṛttāvapi vyañjanavaisādṛśye cārutvābhāvasya sahṛdayasaṃvedyatvānnālaṅkāraḥ / etadevoktaṃ vṛttau svaramātra ityādinā / kiñca svarasya vaiṣamye 'pi ityanena "kāverī vārī" tyāderetadavāhyatvam / apiśabdāt "darduraduradhyavasāya sāyam" ityādau duraśabādasāmye svarasāmye 'pyanuprāsatvam / "navapālaśapalāśavanaṃ pura" ityādau yamakasyāpavādatvenānuprāsabādhakatā / darduradura ityādau prathamaduraśabdadakārasya mūrdhri rephalogānna yamakam / duradhyavasāya sāyamityādau cānusvārayogādanuprasā eva na yamakam / "ākarṇya karṇamadhurāṇī" tyādau ca prathamakarṇaśabdasya svataḥ svarāyoge 'pi dvitīyakarṇaśabdaniṣṭhasvabhāvāt svaravaiṣamyam / naitrānandena candreṇa māhendrī digalaṅkṛtetyādau nakārarapheyuktadakārayordūrāvasthānād anuprāsābhāvabuddhirna kāryyā, saṃskāravicchedābhāvād yaduktaṃ--"pūrvānubhavasaṃskārabodhanīyetyadūrate"ti /

********** END OF COMMENTARY **********

cheko vyañjanasaṅghasya sakṛtsāmyamanekadhā // VisSd_10.3 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) tatra chekānuprāsalakṣaṇamāha---cheka iti / vyañjanasaṅgatvamatra ekavyañjanabhinnatvamātraṃ vivakṣitam / tena dvayostṣādīnāṃ ca tathātvam /

Locanā:

(lo, e) tad bhedānāha / saṅghaśabdenātra naikasya vyañjanasyāsakṛdekavāramanekadhā svarūpataḥ kramataśca / etadevoktaṃ vṛttāvanekadhetyādinā /

********** END OF COMMENTARY **********

chekaśchekānuprāsaḥ / anekadheti svarūpataḥ kramataśca / rasaḥ sara ityāde kramabhedena sādṛśyaṃ nāsyālaṅkārasya viṣayaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) anekadheti / varṇānāmānupūrvyāśca sāmyamityanekadhātvam / īdṛśaikadhātvaṃ sāmyānuprāsasya viṣaya ityāha---sarorasa iti / na caivaṃ varṇairānupūrvyācca sāmye 'nuprāsād yamakābhedaprasaktiriti vācyam; tatra svarasyāpi sāmyena etad bhedāt /

Locanā:

(lo, ai) rasa rasa ityatra rasayoḥ svarūpata eva sāmyaṃ, na tu kamataḥ / kauvarau vārītyādau varayoriva kamato 'pi /

********** END OF COMMENTARY **********

udāharaṇaṃ mama tātapādānām--
"ādāya bakulagandhānandhīkurvan pade pade bhramarān /
ayameti mandamandaṃ kāverīvāripāvanaḥ pavanaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) ādāyeti---bhramarāṇāmandhīkaraṇaṃ gandhalobhena tadanusaraṇamātreṇa viṣayāntarādarśanam /

********** END OF COMMENTARY **********

atra gandhanandhītisaṃyuktayoḥ, kāverīvārītyasaṃyuktayoḥ, pāvanaḥ pavana iti vyañjanānāṃ bahūnāṃ sakṛdāvṛttiḥ / cheko vidagdhastatprayojyatvādeṣa chekānuprāsaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) varṇadvayasyāpi saṃghapadārthatvenātra vivakṣaṇattyoranekavarṇānāṃ cātra sakṛttvaṃ darśayati---atreti / tatprayojyatvādeveti / tathā ca chekapadaṃ tatprayojye nirūḍhalākṣaṇikam / evaṃ ca vṛttyanuprāsasyāpi vidagdhaprayojyatve 'pi tatra rūḍhyabhāvāt na chekapadaprayogaḥ /

Locanā:

(lo, o) saṃyuktayornakāradhakārayoḥ / cheka ityādinā pūrvaprasiddhasya nāmnaḥ kathañcinniruktiḥ /

********** END OF COMMENTARY **********

anekasyaikadhā sāmyamasakṛdvāṣyanekadhā /
ekasya sakṛdaṣyeṇa vṛttyanuprāsa ucyate // VisSd_10.4 //

Locanā:

(lo, au) anekasyeti / anekasyārthād vyañjanasya ekadhā sāmyam ekaḥ / anekadhāpi vāsakṛt sāmyaṃ dvitīyaḥ, asakṛdityanena chekānuprāsavyavacchedaḥ / ekasya vyañjanasya sakṛdasakṛd vā sāmyamiti dvāviti caturddhā vṛttyanuprāsaḥ /

********** END OF COMMENTARY **********

ekadhā svarūpata eva, na tu kramato 'pi / anekadhā svarūpataḥ kramataśca / sakṛdapītyapi śabdādasakṛdapi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) vṛttyanuprāsamāha---anakasyekadheti / tatraikadhā padārthaṃ vyācaṣṭe---svarūpata eveti / vyañjanavarṇasvarūpata ityarthaḥ / asakṛd vāpyanekadhetyatrānekadhātvaṃ vyācaṣṭe---anekadheti / aṃtra anekasyetyasyānvayaḥ, tathā cānekasyānekadhā sakṛttve chekaḥ / asakṛttve tu vṛttyanuprāsaḥ / "ekasya sakṛdapi" ityatrāpikārasamucitaṃ darśayati---sakṛdapītyapiśabdāditi / ekasya sakṛttve anuprāsastu na kāvyaprakāśasammataḥ / jātacyutetyatra vaicitryānanubhavāt / svarasādṛśyasattve tu tasyāpi sammato yathā "dhūtacūtaprasūna" ityatra /

********** END OF COMMENTARY **********

udāharaṇam--
"unmīlanmadhugandhalubdhamadhupavyādhūtacūtāṅkura- krīḍatkokilakākalīkalakalairudrīrṇakarṇajvarāḥ /
nīyante pathikaiḥ kathaṃ kathamapi dhyānāvadhānakṣaṇa- prāptaprāṇasamāsamāgamarasollāsairamī vāsarāḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) unmīladityādi / "kākalī tu kalau sūkṣme dhvanau tu madhurā sphuṭe" ityamaraḥ / tadrūpaiḥ kalakalaiḥ /

********** END OF COMMENTARY **********

atra "rasollāsairamī" iti rasayorekadhaiva sāmyam, na tu tenaiva krameṇāpi / dvitīye pāde, kalayorasakṛttenaiva krameṇa ca / prathame ekasya makārasya sakṛt, dhakārasya cāsakṛt / rasaviṣayavyāpāravatī varṇaracanāvṛttiḥ, tadanugatatvena prakarṣeṇa nyasanādvṛttyanuprāsaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) atra anekasyaikadhāsakṛttvaṃ darśayati---rasollāsairamī iti / rasayoriti---raseti rephasakārayorānupūrvorāhityādekadhā / kalyoriti---kokilakākalīkalavalairityatretyarthaḥ / ekasya sakṛttvamasakṛttvaṃ darśayati---prathame iti / dhūtacūtetyatra takārasya / madhugandhalubdhamadhupetyatra dhakārasyetyarthaḥ / samāsametyatra tu anekadhānekasya sakṛttvāccheka evetyatastanna darśitam / vṛttyanuprāsa ityatra vṛttipadārthaṃ vyācaṣṭe---rasaviṣayeti / rasaviṣayo vāyapāraḥ vyañjanā, tadvatyāṃ vasturacanāyāṃ vastunor'thasya śabdena racanāyāṃ vṛttisaṃjñā ityarthaḥ / tatrānuprasaśabdārthaṃ yaujayati--tadanugatatveneti / tādṛśaracanāsambandhatvenetyarthaḥ / prakarṣaśca varṇasāmyam /

Locanā:

(lo, a) prāṇasamāsamāgametyatra ca yamakatvaṃ vakṣyate / yadyapi llāsairamī vāsarā ityatra ca sarayoranekadhā sāmyahetukena chekānuprāsenasahaikadhāsāmyabhedasya vṛttyanuprāsabhedasya ekavācakānupraveśarūpaḥ saṅkaro vakṣyate; tathāpi vāsaraśabdamagaṇayitvā vṛttyanuprāsabhedakathanam / evamanyatra / rasaviṣayeti / rasaviṣayaḥ svādānuprāṇako vyāpāro vṛttiḥ / vṛttyate 'nayā śabdo rasavyañjanayeti vyutpattyā / tena nadvatī uktarītyā śṛṅgārādirasaupayikakomalaparuṣamadhyamavarṇārabdhā vāpi racanā vṛttirupacārāditi bhāvaḥ / tadanugatatvena tayā vṛttyopalakṣitatvena /

********** END OF COMMENTARY **********

uccāryatvādyadekatra sthāne tāluradādike /
sādṛśyaṃ vyañjanasyaiva śrutyanuprāsa ucyate // VisSd_10.5 //

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) śrutyanuprāsākhyamanuprāsāntaramāha---uccāryyatvāditi / varṇasāmyābhāve 'pi ekasthānoccāryyatvasādṛśyādityarthaḥ /

Locanā:

(lo, ā) uccāryyatvāditi--dvayorbahūnāṃ vā vyañjanānāṃ tālavyatvena dantyatvenādiśabdāt kaṇṭhyatvādinā sāmyaṃ śrutyanuprāsa ityarthaḥ / imaṃ ca śrutyanuprāsaṃ "niveśayati vāgdevī kasyacit pratibhāvataḥ '; ityādīnā praśaṃsanti prācyāḥ /

********** END OF COMMENTARY **********

udāharaṇam--
"dṛśā dagdhaṃ manasijaṃ jīvayanti dṛśaiva yāḥ /
virūpākṣasya jayinīstāḥ stumo vāmalocanāḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, da) dṛśā dagdhamiti---virūpākṣasya jayinīstā vāmalocanā ahaṃ stuve / locanasya virūpatvasundaratvātmakavāmatvābhyāṃ jayaparājayāvuktvā kriyābhāyāmapyāha---dṛśā dagdhamiti / hareṇa manasijasya dṛśā dāhastābhistu kaṭākṣarūpayā dṛśā jīvanamato 'pi jayaḥ /

********** END OF COMMENTARY **********

atra "jīvayanti" iti, "yāḥ" iti, "jayinīḥ" ita / atra jakārayakārayorekatra sthāne tālāvuccāryatvātsādṛśyam / evaṃ dantyakaṇṭhyānāmapyudāhāryam / eṣa ca sahṛdayānāmatīva śrutisukhāvahatvācchratyanuprāsaḥ /

vyañjanaṃ cedyathāvasthaṃ sahādyena svareṇa tu /
āvartyate 'ntyayojyatvādantyānuprāsa eva tat // VisSd_10.6 //

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) antyānuprasākhyamanuprāsāntaramāha---vyañjanaṃ cediti / yathāvasthamiti / anusvāreṇa visargeṇa vā viśiṣṭo 'viśiṣṭo vā yaḥ svaraḥ kevalo vā pūrvapādasya pūrvapadasya vā ante uccaritastādṛśasvaraviśiṣṭāvasthaṃ vyañjanaṃ cedādyena svareṇa svapūrvabhūtasvareṇa saha āvarttyate tadāntyānuprāsa ityarthaḥ / tat saṃjñāvyutpattimāha antayojyatvāditi / yathā ekapādānte dhīraḥ anyapādānte vīraḥ iti, yathā vā ekapādānte sāramanyapādānte hāramiti / evaṃ kārī hārīti svaramātre /

********** END OF COMMENTARY **********

yathāvasthamiti yathāsambhavamanusvāravisargasvarayuktākṣaraviśiṣṭam / eṣa ca prāyeṇa pādasya padasya cānte prayojyaḥ / padāntago yathā mama--

************* COMMENTARY *************

Vijñapriyā:

(vi, na) yathāvasthamiti vyācaṣṭe---yathāsambhavamiti / anusvaravisargasvarāṇāmanyatarasambhavo yathāsambhavapadārthaḥ / akṣaraviśiṣṭamityatra yathāvasthaṃ bodhyam / antyayojyatvaṃ vyacaṣṭe---eṣa ceti / prāyeṇa ityanena pajjhaṭikādicchandaḥ svevāsya sambhavo nānuṣṭhubādāviti darśatam /

********** END OF COMMENTARY **********

keśaḥ kāśastavakavikāsaḥ kāyaḥ prakaṭitakarabhavilāsaḥ /
cakṣurdagdhavarāṭakakalpaṃ tyajati na cetaḥ kāmamanalpam //

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) keśaḥ kāśeti---jarata uktiriyam / kāśapuṣpastabakavad dhavalaḥ keśaḥ prakaṭitasya vakrasya kubjasya karabhasya kariśāvakasyaiva vilāso yasya kāyastādṛśaḥ / tathāpi ceto 'nalpaṃ bahu kāmamabhilāṣaṃ na tyajatītyarthaḥ / tathāpītyākāṅkṣābalalabhyam / atra kāśalāsaśabdau svavisargāntyasvaraviśiṣṭāntyavyañjanau / kalpānalpaśabdau sānusvārāntyasvaraviśiṣṭantyavyañjanau / taccāntyavyañjanaṃ tatpūrvasvareṇa sahavṛttam /

Locanā:

(lo, i) vyañjanamiti / keśa ityatra yathāsambhavamiti vacanāt saṃyuktākṣararahito vikāśa ityatra śakāraḥ svaravisargayuktaḥ kakārasthitenā'kāreṇa saha / vilāsa ityatra lakārasthitenā'kāreṇa saha varttate / kalpamityatra lakārarūpaṃ vyañjanaṃ pakāranusvarayuktaṃ, kakārasthitenākāreṇa saha / analpetyatra nakārasthitenākāreṇa sahetyarthaḥ /

prāyeṇa iti vacanāt mama tātapadānāṃ lakṣbhīstave yathā---
"śrutādhītā gītā śrutibhiravigītākhilaguṇā guṇātītā bhītābhayakṛdavinītāpacayadā /
natiprītā pītāmbarasupariṇītāmaravadhū- dṛśā pītā sphītā malaruciparītā vijayatām" //

ityādau kvaciddantyayojyatvābhāve 'pyayamanuprāso dṛśyate / asya ca prācīnoktālaṅkārebhyaḥ pṛthaganubhavasiddhaścamatkāraviśeṣa iti pṛthagalaṅkāratvam /

********** END OF COMMENTARY **********

"mandaṃ hasantaḥ palakaṃ vahantaḥ" ityādi /

śabdārthayoḥ paunaruktyaṃ bhede tātparyamātrataḥ / lāṭānuprasa ityukto--

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) lāṭānuprāsakhyamanuprāsamāha---śabdārthayoriti / śabdadvayārthayorityarthaḥ / paunaruktyaṃ punaḥ punaḥ kathanam / tataśca punaruktidoṣaprasaktāvāha---bhede iti / tātparyyamuddeśyavidheyatāviṣayam / mātrapadādarthabhedo vyāvarttyati /

Locanā:

(lo, ī) śabdārthayoriti / tātparyyamanyaparatvaṃ, taccārthāntarasaṃkramitasvarūpaṃ tacchabdena vidheyatayā prakṛtopayogārthavivakṣaṇāt tanmātreṇa, na tu svarūpeṇa bhedo viśeṣaḥ /

********** END OF COMMENTARY **********

udāharaṇam---
smerarājīvanayane nayane kiṃ nimīlite /
paśya nijiṃtakandarpaṃ kandarpavaśagaṃ priyam //

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) smerarājīveti---nāyaṃkaṃ dṛṣṭvā krodhānnimīlitākṣīṃ māninīṃ pratisakhyā uktiriyam / rūpeṇa kandarpanirjetāpi tvadanurāgāt tvadvaśagastathā cātra mānānaucityamiti bhāvaḥ / atra ādye nayanakandarpapade uddeśyatātparyyake 'ntye tatpade tu vidheyatātparyyake ityato bhedaḥ / padārthau tu abhinnau mātrapadāt prakṛtyarthasya eva bhedavyāvṛttirna tu pratyayārthasya /

********** END OF COMMENTARY **********

atra vibhaktyarthasya paunaruktye 'pi mukhyatarasya prātipadikāṃśadyotyadharmirūpasya bhinnārthatvāllāṭānuprāsatvameva /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) ityato vibhaktyarthabhedaṃ darśayati---atra vibhaktyarthasyeti / mukhyatarasyeti / prātipadikāṃśau nayanakandarpapade, taddyotyasya, tadvodhyasya dharmirūpasya nayanakandarpātmakasya arthasya prakṛtyarthānvitasvārthabodhakatvena asvatantrapratyayāpekṣayā svātantryād mukhyatarasyābhinnatvād ityarthaḥ /

********** END OF COMMENTARY **********

"nayane tasyaiva nayane ca" / atra dvitīyanayanaśabdo bhagyattvādiguṇaviśiṣṭatvarūpatātparyamātreṇa bhinnārthaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) yatra tu prakṛtyarthasyāpi bhedastatra na lāṭānuprāsatvamityāha---nayane iti / atra dvitīyanayanaśabdasya bhāgyavattādītyarthe tātparyāt tātparyyasyaiva prātipadikārthasyāpi bheda iti darśayati---atra hīti / tathā ca arthāntarasaṃkramitavācyalakṣaṇāviṣaya evāyaṃ na lāṭānuprāsa ityuktam / ataeva arthāntaṃsaṃkramitavācyalāṭānuprāsayoḥ kathitapadādoṣatākathane pṛthagena taddvayamuktam /

Locanā:

(lo, u) atreti / vibhaktyoḥ supoḥ / dharmirūpasya cakṣurādirūpasya / vibhaktītyupalakṣaṇaṃ; tena liṅgavacanayorapi / evaṃ supratipattaye 'sandigdhamudāharaṇaṃ darśayitvā sandigdhaṃ darśayati-nayane iti / tātparyyamātreṇa na tu svarūpeṇa / iha ca paunaruktyapratibhāsamātramalāṅkāraḥ,na tu pratīyamāno viśeṣaḥ tasya gūḍhatvādiguṇībhāvahetutvābhāvāt /

********** END OF COMMENTARY **********

yathā vā---
"yasya na savidhe dayitā davadahanastuhinadīdhitistasya /
yasya ca savidhe dayitā davadahanastuhinadīdhitistasya" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) asya ekapade iva anekapadeṣvapi sambhavaṃ darśayati---yathā vā / yasya teti---atra prathamārdhe davadahane tuhinadīdhititvaṃ vidheyamatāpakaratvāt /

Locanā:

(lo, ū) eṣa ca bahupadaniṣṭho 'pi sambhavatīti tatrodāharaṇānyāha---yathā veti / yasya na savidhe dayitetyādau prathamārdhe tuhinadīdhitirdavadahanaḥ dvitīyārdhe davadahanaḥ tuhinadīdhitiriti sambandhaḥ /

********** END OF COMMENTARY **********

atrānekapadānāṃ paunaruktyam / eṣa ca prāyeṇa lāṭajanapriyatvāllāṭānuprāsaḥ /

--'nuprāsaḥ pañcadhā tataḥ // VisSd_10.7 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) pañcadheti---chekānuprāsaḥ, vṛttyanuprāsaḥ, śrutyanuprāsaḥ, antyānupraso lāṭānuprāsaśceti pañcadhā / kāvyaprakāśe tu lāṭānuprāsasyaiva pañcadhātvamuktam /

Locanā: (lo, ṛ) upasaṃharati---anuprāsa iti /

********** END OF COMMENTARY **********

spaṣṭam /

satyarthe pṛthāgarthāyāḥ svaravyañjanasaṃhateḥ /
krameṇa tenaivāvṛttiryamakaṃ vinigadyate // VisSd_10.8 //

************* COMMENTARY *************

Vijñapriyā:

(vi, la) yamakanikaramāha---satyartha iti / arthe sati pṛthagarthāyāḥ padasaṃhateḥ tenaiva krameṇa āvṛttirityarthaḥ / atra lāṭānuprāsavāraṇāya pṛthagarthāyā ityavaśyaṃ deyam / tathā ca śamarate 'maratejasītyatra yamakitabāgayoḥ dvayoḥ "samarasamaraso 'ya" mityatra ekatarasya nirarthakatve pṛthagarthāyā ityuktyanaucityamaḥ ator'the satyuktamityāha /

********** END OF COMMENTARY **********

atra dvayorapi padayoḥ kvacitsārthakatvaṃ, kvacinnirarthakatvam / kvacidekasya sārthakatvamaparasya nirarthakatvam / ata uktam--"satyarthe" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) atra dvayorapīti / dvayorekatarasya vā arthāsattve tu svaravyañjanasaṃhateḥ tenaiva krameṇa āvṛttirityevameva lakṣaṇāntaramityabhiprāyaḥ / ubhayānugamastu ekārthābhinnāyā ityevaṃrūpeṇa bodhyam /

Locanā:

(lo, ṝ) etadeva vṛttau viśadayati---atretyādi / atra yamake / padayoryamakāvayavabhūtayoḥ svaravyañjanayorityarthaḥ / priyatamāyatamānetyādivat nirarthakatvam / dvayorekasya vānarthakatve padatvābhāvāditi kvacid viṣaye sārthakatve svātantryeṇetyarthaḥ / anarthakatvaṃ padāvayavarūpākṣarasācivyenaiva sārthakatvāt / iha ca prāyikatvāt varṇasamudāyadvayamadhikṛtya sārthakatvādikamuktam / tricatuḥ paunaruktyena lakṣaṇānusāreṇa yathā--yogamūhyam /

********** END OF COMMENTARY **********

"tenaiva krameṇa" iti damo moda ityāderviviktaviṣayatvaṃ sūcitam / etacca pādapādardhdaślokāvṛttitvena pādādyāvṛtteścānekavidhatayā prabhūtatamabhedam /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) asya prabhedā bahava ityāha---etacceti / pādādītyādipadāt pādasyaiva tṛtīyacaturthabhāgasya aniyatatadbhāgasya ca parigrahaḥ /

********** END OF COMMENTARY **********

diṅmātramudāhriyate--
"navapalāśa-paḷāśavanaṃ puraḥ sphuṭaparāga-parāgata-paṅkajam /
mṛdula-tānta-latāntamalokayat sa surabhi suribhiṃ sumanobharaiḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) navapalāśeti / sa kṛṣṇaḥ puraḥ surabhiṃ vasantamalokayat / kīdṛśaṃ navaṃ palāśaṃ patraṃ yasya tādṛśaṃ palāśavanaṃ kiṃśukakānanaṃ yatra tādṛśam / sphuṭaiḥ parāgaiḥ paragataṃ vyāptaṃ paṅkajaṃ yatra tādṛśam / mṛduto mṛdutaraḥ eva klāntor'thāt raviraśmanā latayā antaḥ agrabhāgo yatra tādṛśam / yadvā mṛdulaḥ mṛduḥ tāntaḥ arthāt yuvabhirākaṅkṣito latāyā anto agrabhāgo yatra tādṛśam / tam kāṅkṣāyāmiti dhātuḥ / suraābhiṃ kīdṛśam / sumanobharaiḥ puṣpasamūhaiḥ surabhiṃ sugandhim /

Locanā:

(lo, ḷ) navapalāśaṃ nūtanapatram / palāśavanaṃ, kiṃśukavanam, sphuṭaiḥ parāgaiḥ kusumareṇubhiḥ parāgataṃ, saṃgataṃ, mṛdulaṃ komalaṃ, tāntaṃ vistṛtaṃ, latāntaṃ latām / dvayornirarthakatve "priyatamāyatamāmetyādyudāharaṇam /

********** END OF COMMENTARY **********

atra padāvṛttiḥ / "palāśapalāśa" iti "surabhiṃ surabhiṃ" ityatra ca dvayoḥ sārthakatvam / "latāntalatānta" ityatra prathamasya nirarthakatvam / "parāgaparāga" ityatra dvitīyasya / evamanyatrāpyudāhāryam /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) atra sārthakayoḥ palāśaṃ surabhimityanayoḥ padayoḥ dvayauḥ āvṛttiḥ ityāha---atreti / anyataranirarthakatvaṃ tu darśayati---latānteti /

Locanā:

(lo, e) anyatra pādādyāvṛttau / atra pādāvṛttiryathā mama tātapādānāṃ kuvalayāśvacarite munyāśramavarṇanam / "jīa ua jaṇa māṇaaṃ, jīa ua jaṇa māṇaaṃ / " kecittu svaraikavyañjanāvṛttāvapi yamakamicchanti /

yathā mudrāhastagovindānandakaveḥ---
"ekaṃ kūpe nayanamaparaṃ manmukhe khelayantī māmuddiśya pratikṛtimapi svāṃ kimapyālapantī /
udyatpīnorasijayugalaṃ kumbhamabhyuddharantī śikṣākūtasmitaśucimukhī prāviśanmānasaṃ me" //

********** END OF COMMENTARY **********

"yamakādau bhavedaikyaṃ ḍalorbavorlarostathā" /

Locanā:

(lo, ai) yamakādāvityādiśabdena śleṣādau /

********** END OF COMMENTARY **********

ityuktanayāt "bhujalatāṃ jaḍatāmabalājanaḥ" ityatra naṃ yamakatvahāniḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) yamakādāvityādipadāt śleṣaparigrahaḥ / ḍalorityādau sarvatra prathamavarṇeakāra uccāraṇārthaḥ / vaverityatra anyasthapavargoyayoraikyamuktam / atra cālaṅkārikasamayamātram / anye dvaye tu jalayorekatvaṃ ḍaśruterlaśrutirityanuśāsanamapyasti /

********** END OF COMMENTARY **********

anyasyānyārthakaṃ vākyamanyathā yojayedyadi /
anyaḥ śleṣeṇa kākvā vā sā vakroktistato dvidhā // VisSd_10.9 //

dvidheti śleṣavakroktiḥ kākuvakroktiśca /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) vakroktyalaṅkāramāha---anyasya vakturanyārthakaṃ vākyam anyaḥ śrotā tadvākyaśleṣeṇa svavākyakākkā vānyābhiprāyakatayā yadi yojayed yojanaviśiṣṭaṃ pratyāyayet tadā sā dvidhā vakroktirityarthaḥ / dvidhātvaṃ darśayati---śleṣeti /

Locanā:

(lo, o) anyasyati / anyena kenacidanyārthakatvenoktam / taditareṇa sabhaṅgenābhaṅgena vā śleṣaṇa, kākkā, svaraviśeṣeṇa vā yadi yathārthato 'nyārthatvena prayojyate sā vakroktiḥ / tataḥ śleṣakākurupopādhidvayayogād dvividhetyarthaḥ /

********** END OF COMMENTARY **********

krameṇodāharaṇam--
"ke yūyaṃ sthala eva samprati vayaṃ praśno viśeṣāśrayaḥ kiṃ brūte vihagaḥ sa vā phaṇipatiryatrāsti supto hariḥ /
vāmā yūyamaho viḍambarasikaḥ kadṛk smaro vartate yenāsmāsu vivekaśūnyamanasaḥ puṃsveva yoṣidrabhramaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) ke yūyamiti / avijñātanāmajātikaṃ kañcit prati ayaṃ vaktuḥ praśraḥ / pṛṣṭaḥ puruṣaśca vidrāvakaḥ sa tadvākyaṃ tadvākyaśleṣeṇa ke jale yūyam ityabhiprāyakaṃ sthale evetyādi svottareṇa pratyāyayati / pūrvavaktā tvāha--praśra iti / tvadayināmajātirūpaviśeṣaviṣaya ityarthaḥ / śrotā tu viḥ pakṣī, śeṣo 'nantanāgastadāśrayastaddvayoḥ praśra ityarthakatāṃ svottareṇa pratyāyayati---kiṃ vrūte iti / yatra vau garuḍe harirasti, yatra śeṣe 'nante hariḥ śete ityarthaḥ / praṣṭā tat śrutvā krodhādāha---vāmā viparītabāddhṛtvena pratīkūlā yūyamiti / śrotā tu yūyaṃ vāmāḥ striyaḥ ityabhiprāyakatāṃ pratyāyayan taṃ nindati---aho viḍambeti / viḍambo viḍambanaṃ varttate tvayīti śeṣaḥ / vivekaśūnyamanasastaveti śeṣaḥ / asmāsu puṃsu ityanvayaḥ / atra śleṣaṃ sabhaṅgabhaṅgapadayordarśayati---atreti /

Locanā:

(lo, au) ke kimākhyāḥ ? jale ca / viśeṣo vaidharmyaṃ, viḥ paśrī, śeṣo nāgaśca / vāmā vakrāḥ striyaśca / viḍambarasikaḥ viḍambe rasikaḥ sakautukaḥ /

********** END OF COMMENTARY **********

atra viśeṣapadasya "viḥ pakṣī" "śeṣo nāgaḥ" ityarthadvayayogyatvāt sabhaṅgaśleṣaḥ /
anyatra tvabhaṅgaḥ /
"kāle kokilavācāle sahakāramanohare /
kṛtāgasaḥ parityāgāttasyāśceto na dūyate" //

atra kayācitsakhyā niṣedhārthe niyukto nañ anyathā kākvā dūyata eveti vidhyarthe ghaṭitaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) kākkā yojanamāha--kāle iti / krodhānnāyikayā parityaktasya kṛtāmaso nāyakasya āśvāsajanakasakhīṃ prati sakhyā uktiriyam / kokilā vācālā yatra iti vigrahaḥ / sahakāraṃ tat puṣpam / atraikayeti / yadyapi tatprayuktaṃ vākyaṃ na śrutamasti yadantargataḥ nañ niṣedhārthaka. syāt / ato 'sya kāle ityādivākyasya kākkā yojanayā tadarthakavākyasyāsambhava eva, tathāpi prakaraṇādasya vākyasya nāyakaśvāsajanakavākyatvapratītau kākunañā eva tadupapattestadākṣiptavākyasthanañ eva svavākyasthanaño vidhyarthakatāghaṭanaṃ bodhyam / idaṃ ca tādṛkpraṃkaraṇasattve eva saṃgacchate, tādṛkprakaraṇagrāhakāsattve tu nedamudāharaṇam /

tathā'kṣiptavākyasthasya naño viṣedhārthakatvam /
evaṃ kākunañviśiṣṭavākyasyaiva vidhyarthakatā /
tathā ca--- "guruparatantratayā bata, dūrataraṃ deśamudyato gantum /
alikulakokilalalite naiṣyati sakhi ! surabhisamaye 'sau //

"iti kāvyaprakāśakṛduktameva udāharaṇaṃ bodhyam / tatra hi śocanābhiprāyakasya pūrvavākyasya kāmākulābhiprayakatvena dvitīyavaktryā yojanam /

********** END OF COMMENTARY **********

śabdairekavidhaireva bhāṣāsu vividhāsvapi /
vākyaṃ yatra bhavetso 'yaṃ bhāṣāsama itīṣyate // VisSd_10.10 //

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) bhāṣāsamālaṅkāramāha---śabdairiti / śabdaiḥ padaiḥ / vākyaṃ tatsamūhaḥ, sa ca saṃskṛtaprākṛtasakalabhāṣāsu ekavidhapadaghaṭita ityarthaḥ /

Locanā:

(lo, a) śabdairiti / ekavidhairviśeṣābhāvādekaprakāraiḥ / bhāṣāsu saṃskṛtaprākṛtādiṣu / bhāṣāsamaḥ / bhāṣāsu samānyekarūpāṇi padāni vidyante yatreti vyutpattiyogādanvarthanām pṛthagalaṅkāraḥ / eṣa ca śleṣālaṅkāraviśeṣa iti yaduktaṃ caṇaḍīdāsapaṇḍitaistadasaṅgatam, arthadvayābhāvāt /

********** END OF COMMENTARY **********

yathā mama--
"mañjulamaṇimañjīre kalagambhīre vihārasarasītīre /
virasāsi kelikīre kimīli ! dhīre ca gandhasārasamīre !" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) mañjuleti / he āli ! mañjulamaṇimañjīre mañjulaṃ maṇiyuktaṃ mañjīraṃ yasyāḥ he tādṛśi / athavā mañjīre kalaśabdo gambhīro yatra tādṛśi / vihārasarasītīre kīdṛśe, kelyarthakaḥ kīro yatra / gandhasāraḥ gandhapradhānaḥ samīraścayatra tādṛśe / etādṛśānekoddīpakasattve 'pi kiṃ virasāsītyarthaḥ /

********** END OF COMMENTARY **********

eṣa ślokaḥ saṃskṛta-prākṛta-śaurasenī-prācyāvantīnāgarāpabhraṃśeṣvekavidha eva / "sarasaṃ kaiṇaṃ kavvam" / ityādau tu "sarasam" ityatra saṃskṛtaprākṛtayoḥ sāmye 'pi vākyagatatvābhāve vaicitryābhāvānnāyamalaṅkāraḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) sarvabhāṣāsu ekavidhaiḥ padaiḥ vākyaghaṭitatve evāyamalaṅkāraḥ tādṛśaikapadena tu vākyaghaṭane tādṛśasthale nāyamalaṅkāra ityāha---sarasaṃ kaiṇa iti / sarasaṃ kavīnāṃ kāvyamityarthaḥ / atra tādṛśaikasarasapadaghaṭitatvād vākyasya nāyakalaṅkāra ityarthaḥ /

********** END OF COMMENTARY **********

śliṣṭaiḥ padairanaikārthābhidhāne śleṣa iṣyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) śleṣālaṅkāramāha---khliṣṭairiti / śliṣṭairubhayavācakaiḥ ekarūpairityarthaḥ /

Locanā:

(lo, ā) śliṣṭairiti / aneketyanena dvayorvā bahūnāṃ vārthānāmabhidhāne prakaraṇādiniyamābhāvādabhidhayā bodhane / etena dhvanivyavacchedaḥ / nanu kiṃ bhinnaiḥ padairanekārthābhidhānamutaikaikena ? ādye gauraśvaḥ puruṣo, hastītyādāvapi śleṣaprasaṅgaḥ / dvitīye lakṣaṇasyāsambhavitvamanyāyaṃ conekārthatvamiti nyāyāt / ityata āha--- śliṣṭairiti / śliṣṭaiḥ "arthabhedena śabdabheda" iti darśanāt, "kāvyamārge svaro na gaṇyate" iti ca nayāt vācyabhedena bhinnairapi yugapaduccāraṇenāpagatabhedaiḥ / tridhā khalu śabdābhivyaktiḥ rūpator'thataḥ svarataśceti darśanāt /

evaṃ ca bhinnayorapi samānaśrutyoḥ śabdayostattannyāyena uccaritayoḥ kameṇa svasyārthabodhanaṃ yatra tatra śabdasvarūpaśleṣeṇa śabdaśleṣaḥ /
śabdaparivṛttisahatve tvarthaśleṣa iti niyamamaṅgīkurvatāṃ kāvyaprakāśakārādīnāṃ matamanusṛtya vyākhyānam /
anye tvāhuḥ--na khalu ghaṭapaṭayoriva "vasudhāmahita purājita nirāgamanābhāvāḥ /
varṣāścāsurabhitavarāhavapuṣastarve ca hareścopamā ghaṭatā" //

ityādau śabdānāmekaprayatnena niṣpattidvayamupapadyate / dvayorekākāratvena tathāṅgīkāre eva eva kulālaḥ, ekākāraṃ ghacaśatamekayā sāmagyā niṣpādayet / tathā sati bhedavyavahārocchedaḥ syāt / "ayameva bhedo bhedahetuśca yadviruddhadharmādhyāsaḥ kāraṇabhedaśceti" / kiṃ ca yadyubhayārthapratipādanasamīhayā vakturekadā śabdadvayodāharaṇasambhavastadā ghaṭasahastracikīrṣuḥ kulālo 'pi ekadā tat nirvāhayet / taduktamācāryaśrīmadudyotakaracaraṇaiḥ "kramavṛttitvād vāca" iti / tenaikatraiva śabde nānāviṣayāṇāmarthānāṃ svaṃsvasāmagrīvaśena kameṇojjīvanamiti vādināṃ matamevāśrayitumucitam / kintvatra mate tatprathamaviruddhāyā dvitīyābhidhāyāḥ punarujjīvanamanupapannamiti dvitīyābhidhānāmnā"janasthāne bhrānta" mityādāvivātrāpi vyañjanaiva vṛttirupadiśyate / evaṃ ca dhvanitantre prakaraṇaniyamasthale tasmādeva śabdāduccāraṇādisāmagrīsahakṛtā tadvyāpārantareṇa sabhaṅgābhaṅgaśabdāntaralabhyārthapratītiḥ / yatra tu yena dhvastetyādau prakaraṇādiniyamo nāsti tatra dvayorabhidhānasaṃśayaḥ / yatra ca śabdaparivartane 'pi dvyarthahānistatra śabdaśaktermūlatvena śabdaśleṣaḥ / yatra ca śabdaparivarttane 'pi na tadarthakṣatistatrārthamātraṃ pratyevaṃśabdopayogādarthaśleṣatā / etanmatānusāreṇa tu śliṣṭāvarthau vidyete eṣviti matvarthoyapratyayāntatvena śliṣṭaiḥ padairityādi sautraṃ śliṣṭapadaṃ vyākhyeyam / anekārthābhidhāna iti / anekārthābhidhānasaṃśaya iti / asya sūtrasya śabdālaṅkāraprakaraṇe paṭhitatvādeva siddhaṃ padānāṃ parivṛttayasahatvam / ye tvāhuḥ "prati prasūte śabdaḥ śabdāntara"miti tadayuktaṃ, pratiprasūtaśabdānubhavābhāvāt, ananubhūtaśabdenārthapratītau cātiprasaṅgāt, bhinnavācakād bhinnavācyotpattiniyamābhāvādvā / evaṃ ca varṇādigatatvena śleṣasya prācīnānurodhena vyavahāraḥ / tathoccāraṇāṅgīkāre hi śabdayoḥ "durgālaṅghita" ityādau janasthāna ityādāvapi vyañjanānaṅgīkāraprasaṅgaḥ / "hṛdijñeṣu ca vakṣyati" ityādau "vyathāṃ dvayeṣāmapi medinībhṛtām"ityādau ca yasyārthasya prathamaṃ buddhyārohastasyopameyatā, anyasya ca upamānateti saṃgatiḥ /

********** END OF COMMENTARY **********

varṇapratyayaliṅgānāṃ prakṛtyoḥ padayorapi // VisSd_10.11 //

śleṣādvibhaktivacanabhāṣāṇāmaṣṭadhā ca saḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) tasya aṣṭavidhatvamāha--varṇeti / sakalaṣaṣṭhyantānāṃ śleṣād ityatrānvayaḥ / varṇāditraye 'pi varṇadvayapratyayadvayaliṅgadvayeti bodhyam / evaṃ vibhaktivacanabhāṣāsvapi dvitvaṃ ca bodhyam / prakṛtipadayostu dvivacanenaiva tathātvaṃ bodhitaṃ, vibhinnarūpavarṇadvayasya aikyarūpyaṃ tattvam /

Locanā:

(lo, i) iha ca varṇādigatatvena aṣṭavidhatvaṃ śleṣasyāsamīcīnamiti caṇḍīdāsapaṇḍitarāghavānandaprabhṛtīnāṃ matam / tadabhidhānamasat / tathāhi---varṇādigatatvena sarvathā śleṣasyāṣṭavidhatvamasti /

tathā ca ---
"vakrībhūte vidhau mūdrdhni bhaved bhasmānulepanam /
śmaśāne raktirāvāsaḥ syāddigambaratā tathā" //

ityatra prakaraṇābhāvāt kiṃ mahādevaḥ? utāho kaściddaridro vācya iti sandehaḥ / tenātra vidhuvidhiśabdayorukārekārayoraukārarūpatvād varṇaśleṣaḥ / "yena dhvastamanobhavena" ityādau "syānnanditā virūpākṣapādapadmaniṣevaṇāt" ityādau ca prakaraṇājñāne kimahaṃ nanditānandakaḥ syāmiti kasyacid bhaktasya vacanam ? uta kasyacid bhaktasya nanditānandināmagaṇaviśeṣatvaṃ syāditi vacanamiti sandehaḥ /

tenātra syāt syāmiti pratyayaśleṣaḥ /
nanditā ityatra taltṛcorvibhaktyoḥ śleṣaḥ /
"yo 'sakṛt paragotrāṇāṃ pakṣacchedakṣaṇamaḥ /
śatakoṭidatāṃ bibhrad vibudhendraḥ sa rājate" //

ityatra puṃnapuṃsakaliṅgayoḥ śatakoṭidatāmityatra dadāti-dyatyoḥ dhātvoḥ prakṛtyoścaśleṣaḥ / "yena dhvasta" ityādau vibhaktisamāsayorvailakṣaṇyena śleṣaḥ / "sarvasvaṃ hara sarvasva" ityatrāpi vakṣyamāṇodāharaṇer'thadvayasyāpi sandehāspadatvād vibhaktiśleṣaḥ / "dadhate 'sya parāṃ śobhāmaho madhuratābhṛtaḥ" ityādau ca kiṃ madhuratāṃ bibhratīti madhuratābhṛto bahavo janāḥ, uta madhuratayā bhṛtaḥ kaścid varttata iti bahuvacanaikavacanayoḥ śleṣaḥ / kiñca madhuratābhṛta ityatrāpi kkippratyayaktapratyayayoḥ / dadhata ityatrāpi ca pakṣe dhādhātorbahuvacanaṃ pakṣe ca dadhadhātorekavacanaṃ śliṣṭaṃ ca / tadevamabhidhādūyasaṃvedyapratyayoktitaḥ śleṣālaṅkāraviṣaye 'ṣṭavidhaśleṣasya sambhavamavicāryya prācīnādhikṣepakāribhirupajīvyaiḥ sahālaṃ bahunā vivādena /

nanvevaṃ "yena dhvasta" ityādāvapi yasyārthasya prathamaṃ buddhyārohaḥ sa vācyo 'stu aparastu vyaṅgyo 'stu kiṃ tatrāpi śleṣālaṅkārakalpanairiti cennaivam /
iha yadi saṃśayajñānaviṣayatvādanirddhāritatvāt "bhadrātmana'; ityādau, "hṛdijñeṣu ca vakṣyati'; ityādau ca nirddhāritatvāt vṛttidvayakalpanasadbhāve saṃgatiḥ /
yattu caṇaḍīdāsapaṇḍitairuktaṃ "vyathāṃ dvayeṣāmapi medinībhṛtām" ityādau ubhayābhidhānaṃ cetīti "sandhyāvandanavelāyāṃ mukto 'hamiti manyate /
khaṇḍalaḍḍukavelāyāṃ haṇḍamudyamya dhāvati" //

ityābhāṇakamanukaroti / kvacidabhidhāṅgīkāre hi bhadrātmana ityādāvapi kimaparāddhamabhidhādvayena / nanvatraiva doṣanirūpaṇaprastāve sandigdhayorarthaśabdayorduṣṭatā, tat kathaṃ "yena dhvasta" ityādāvabhidhānasaṃśaye alaṅkāratvamapyucyate ? "abalā acalā vā syuḥ"ityādau "āśīḥ paramparāṃvandyām" ityādau ca doṣasthale sandehavaśena vivakṣitaikārthānirddhāraṇādativyagratayā'svādaṃ prati prātikūlyam / iha tu vivakṣitayorapyarthayoranirddhāraṇarūpāyā vicchittarānukūlyamanubhavasiddham / ataeva pūrvatra mahākaveḥ skhalanamanyatra vahvarthapadanirvāhe prayuktasādhanaṃ sārvalaukikameva / kiñca pūrvatraikārthasyāsvādapradāne dvitīyārthaḥ pratikūlabhūtaḥ, taṃ haṭhādivākṛṣya tato bahiṣkaroti, iha tu dvayorarthayorekasya buddhyāroheṇāpareṇārthena tannimittakāvyādāvapakarṣatvam / evameva dvayorarthayoḥ nirddhāritatvena kavitvavivakṣānubhavasākṣiketi rahasyam / evaṃ "vaurivaṃśadavānala" ityādau vaṃśaśabdāt vyañjanayā baudhitasya veṇurūpārthasyaikānvayarūpeṇārthena "gaurvāhīka'; ityādau govahīkayoriva "mukhacandra'; ityādau mukhacandrayoriva tādātmyādrūpakam / nanu gaurvāhīka ityādau āropyamāṇagavārthasya utpadyamānānvayabādhaḥ / sa ca gavārtho mukhya iti tatra gauṇī lakṣaṇā / iha ca veṇurūpārtho vyaṅgya iti kathaṃ mukhyārthabādhajīvitā lakṣaṇeti cet ? atraivaṃ saṅgatiḥ / yathā khalu "jātirekapadārtha" iti vādināṃ mate prācīnairasmābhiśca ihaiva dvitīyaparicchede saṅketitārthanirūpaṇe pradarśitena nayena jātimātrabodhanād abhidhāyāṃ viratāyāṃ vyaṅgyatvenābhyupagantavyayā vyakte rūpyamāṇānvayabodhe lakṣaṇā tathehāpi vyaṅgyatvenāha---tsaya veṇurūpārthasya yathāvyaktirūpavyaṅgyasya jātirūpavyaṅgyenāvinābhāvena tadvatpratītiḥ / "gato 'stamarka'; ityādau "kāntamabhisare'; tyādivyaṅgyavailakṣaṇyenāvaśyakatvena mukhyaprāyatvaṃ davānalāditvasamagrīsamutthitasya veṇurūpārthasyāpīti taulyam / yadvā "so 'yamiṣoriva dīrghadīrghataro vyāpāra" iti matāśrayaṇād veṇurūparthavaṃśaśabdasyānvayarūpārthavaṃśaśabdena ekākāratvādabhedopacārād vyaṅgyasya veṇurūpārthasya vidheyatvād mukhyārthatvamiti / śleṣādityasya varṇetyādau pratyekamanvayaḥ / tena varṇayoḥ śleṣāt pratyayayoḥ śleṣādityādi /

********** END OF COMMENTARY **********

krameṇodāharaṇam--
"pratikūlatāmupagate hi vidhau viphalatvameti bahusādhanatā /
avalambanāya dinabhartturabhūnna patiṣyataḥ karasahastramapi" //

Locanā:

(lo, ī) vidhau candre, vidhātari vā / karāḥ kiraṇāḥ, hastāśca /

********** END OF COMMENTARY **********

atra "vidhau" iti vidhuvidhiśabdayorukārekārayoraukārarūpatvācchleṣaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) pratikūlatāmiti / hi evārthe / vidhau vidhātari pratikūlatāmupagate bahusādhanatā bahūpāyatvaṃ viphalatvameti ityarthaḥ / tadeva darśayati---avalambanāyeti / patiṣyataḥ dinabharttuḥ avalambanāya rakṣaṇāya karasahastraṃ raśmisahastrameva karasahastraṃ hastahasastraṃ nābhūdityarthaḥ / vidhau candre tasyaiva tatpratikūlatvānna tu vidhātuḥ / atra vidhāvityatra ukārekārarūpavarṇayorvikāreṇa aikyarūpyamityāha---atreti /

********** END OF COMMENTARY **********

"kiraṇā hariṇāṅkasya dakṣiṇaśca samīraṇaḥ /
kāntotsaṅgajuṣāṃ nūnaṃ sarva eva sudhākiraḥ" //

atra "sudhākiraḥ" iti kvip-ka-pratyayoḥ / kiṃ cātra bahuvacanaikavacanayoraikarūpyādvacanaśleṣo 'pi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) pratyayaśleṣamāha---kiraṇā iti / vibhaktiśleṣasya pṛthagupādānāt pratyayo 'tra vibhaktibhinno bodhyaḥ / vibhinnarūpapratyayadvayasyaivarūpyaṃ tattvam / kāntotsaṅgajuṣāṃ nārīṇāmityarthaḥ / atraikavacanaśleṣo 'pyastītyatrāha---kiñjeti / vacadvaye 'pi aikyarūpyaṃtattvam / atra kiraṇā iti bahuvacanāntam / samīraṇa iti ekavacanāntam / ubhayatraiva sarva iti kira iti ca / atra ca sarva ityatra pratyayaśleṣaṃ vinā vacanaśleṣa eva / "doṣayuktaḥ padādartha'; ityatra tu vacanaśleṣaṃ vinā pratyayaśleṣa evetyataḥ pṛthak śleṣadvayam / atra hi doṣayuktaityasya padādityatranvaye pañcamyāstasipratyayaḥ / artha ityanvaye tu ktapratyaye ubhayatra ekavacanam /

Locanā:

(lo, u) sarva eva ityatra sarvaśabdo bahuvacanāntaḥ, ekavacanāntaśca / tena sudhākiraḥ ityasya bahuvacanāntasya viśeṣaṇatve vikṣepārthāt kṛdhātoḥ kkipapratyayaḥ / ekavacanāntasya tu kapratyayaḥ /

********** END OF COMMENTARY **********

"vikasannetranīlābje tathā tanvyāḥ stanadvayī /
tava dattāṃ sadāmodaṃ lasattaralahāriṇī" //

atra napuṃsakastrīliṅgayoḥ śleṣo vacanaśleṣo 'pi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) liṅgaśleṣamāha---vikasadityādi / liṅgadvaye 'pyaikarūpyaṃ tattvam / tanvyā vikasantī netranīlābje stanadvayī ca tava modaṃ sadā dattām / ubhayorviśeṣaṇamāha---lasaditi / netrapakṣe---lasantī te tarale ceti samāse / tādṛśī ca te hāriṇī manohāriṇītyarthaḥ / lasana taralaḥharamadhyagaḥ maṇiryasya tādṛśahāravatī stanadvayī / atrāpi vacanaśleṣasaṅkaramāha---atra ceti / atrāpītyarthaḥ / atra liṅgaśleṣaṃ vinā dattāmityatra vacanaśleṣaḥ / vacanaśleṣaṃ vinā liṅgaśleṣastu "haristannāma cāghanut" iti / atra haristannāmno liṅgabhede 'pi aghanudityaikarūpyam / vacanaṃ tu abhinnam /

Locanā:

(lo, ū) dattāmiti---dādhātoḥ parasmaipade dvivacanāntaḥ / ātmanepade caikavacanāntaḥ / lasat taralahāriṇīti padaṃ netranīlābjaviśeṣaṇatve dvivacanāntaṃ stanadvayyāstvekavacanāntaṃ strīliṅgam / vacanaśleṣo 'pītyapiśabdāt na kevalaṃ liṅgaśleṣamātramityarthaḥ /

********** END OF COMMENTARY **********

"ayaṃ sarvāṇi śāstrāṇi hṛdi jñeṣu ca vakṣyati /
sāmarthyakṛdamitrāṇāṃ mitrāṇāṃ ca nṛpātmajaḥ" //

atra "vakṣyati" iti vahi-vacyoḥ, "sāmarthyakṛt" iti kṛntati-karotyoḥ prakṛtyoḥ /

************* COMMENTARY ************* Vijñapriyā:

(vi, ṭha) prakṛtiśleṣamāha---ayamiti / rājaputre jāte jyotirvida uktiriyam / hṛdi vakṣyatītyanvayaḥ / jñeṣu paṇḍiteṣu śāstrāṇi vakṣyati kathayiṣyati / amitrāṇāṃ samarthyasya chettā / mitrāṇāṃ sāmarthyasya karttā janakaḥ /

Locanā:

(lo, ṛ) vahivacyoriti---hṛdo 'dhikaraṇatve vahidhāturjñānārthavācī / sāmardhyakṛt cāmitrasambandhitve chedanārthaḥ kṛntati iti dhātoḥ / mitrasambandhitve karaṇārthaḥ / vibhaktyabhede 'pi prakṛtimātrasya bhedāt prakṛtiśleṣa eva ityata āha--prakṛtyoriti /

********** END OF COMMENTARY **********

"pṛthukārtasvarapātram-" ityādi / atra padabhaṅge vibhaktisamāsayorapi vailakṣaṇyātpadaśleṣaḥ, na tu prakṛtiśleṣaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) padaśleṣamāha---pṛthuketi / nyūnādhikavarṇayoḥ padayormilanād arthadvaye 'pi aikyarūpyaṃ tattvam / pṛthukārttetyādi vyākhyātam / atra prakṛtiśleṣatvaṃ nirasyati atra padabhaṅge iti / vibhaktervailakṣaṇyamatra samāse luptāyā bodhyam / yadyapi nyūnādhiketyādilakṣaṇavaśādeva prakṛtiśleṣato bhedasiddhistathāpi prakārāntareṇāpi tatsiddhirdarśitā / tathā caitatsakalavailakṣaṇyaviśiṣṭaḥ padaśleṣaḥ / prakṛtimātravailakṣaṇye tu prakṛtiśleṣaḥ /

Locanā:

(lo, ṝ) pṛthuketyādi vyākhyātameva sandigdhatvasya kvacidadoṣakatvakathanaprastāve / atreti / ayamarthaḥ / vibhaktyāderabhinnatve hi prakṛtimātrasya bhede prakṛtiśleṣatvamevocitm / iha tu vibhakteḥ pṛthvādiśabdeṣu pṛthukādiśabdeṣu ca bhinnatayā padadoṣa eva / vibhaktyāderabhede 'pi padamātrasya bhedātprakṛtiśleṣa eva ityāha /

********** END OF COMMENTARY **********

evañca--
"nītānāmākulībhāvaṃ lubdhairbhūriśilīmukhaiḥ /
sadṛśe vanavṛddhānāṃ kamalānāṃ tadīkṣaṇe" //

atra lubdhaśilīmukhādiśabdānāṃ śliṣṭatve 'pi vibhaktekabhedātprakṛtiśleṣaḥ, anyathā sarvatra padaśleṣaprasaṅgaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) tanmātravailakṣaṇye prakṛtiśleṣamapyatrāha---evaṃ nītanāmiti / madhulubdhairbhramarairnolotpalabhrameṇākulīkṛtayoḥ nāyikāyāḥ netrayoḥ varṇanamidam / atra kamalānāmityatra cārtho gamyaḥ / tathā ca vanevṛddhānāṃ vṛddhamṛgaṇāṃ kamalānāṃ ca sadṛśe tasyā locane / vanavṛddhakamalanāyikālocanadvayānāṃ viśeṣaṇamāha---nītānamiti / bhūriśilīmukheranekabāṇaiḥ karaṇabhūtaiḥ lubdhakairvyādhaiḥ karttṛbharākulībhāvaṃ nītā vanavṛddhāḥ mṛgāḥ, lubdhairmadhulubdhairbhūriśilīmukhairanekamadhukarairākulībhāvaṃ nītāni vane jale vṛddhāni kamalāni ca / paraṃ tu nīlotpalabhramānnetradvayamiti viśeṣaḥ / "alibāṇau śilīmukhau'; iti koṣaḥ / atra lubdhaśilīmukhau prakṛtī / anyatheti / nyūnādhika ityādilakṣaṇābhāvapakṣe iti bodhyam /

Locanā:

(lo, ḷ) evaṃ ceti / kamalaśabdasya padārthatve lubdhairlobhayuktairbhūribhiḥ śilīnuśairbhramaraiḥ / mṛgaviśeṣārthatve lubdhairlubdhakairbhūribhiḥ pūrṇabhūtaiḥ śilīmukhairbāṇaiḥ / vanaṃ jalaṃ kānanaṃ ca / vibhakteḥ pratyayarūpāyāḥ sarvatra vakṣyatyādau /

********** END OF COMMENTARY **********

"sarvasvaṃ hara sarvasya tvaṃ bhavacchedatatparaḥ /
nayopakārasāṃmukhyamāyāsi tanuvartanam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) vibhaktiśleṣamāha---sarvasvamiti / suptiṅantatvena bhede 'pi padayoścaikyarūpyaṃ tattvam / sarvasvamiti / śivabhaktastaṃ prati dasyośca putrādikaṃ prati coktiriyam / he hara ! tvaṃ sarvasya sarvasvam / bhavasya utpatteśchedatatparaśca muktidatvāt / nayasya nīteḥ upakārantarasya sāmmukhyaṃ sambhavo yasmāt tādṛśaṃ tanuvarttanaṃ śarīrasthitam āyāsi agacchasi prāproṣīti yāvat / dasyupakṣe---tvaṃ sarvasya sarvasvaṃ hara / chedatatparo bhava / upakārasya sāmmukhyamānukūlyaṃ naya apanaya / āyāsi parāyāsakārivarttanaṃ tanu vistāraya /

Locanā:

(lo, e) sarvasvamiti / he hara śambho ! tvaṃ sarvasya lokasya sarvasvaṃ, tvaṃ kimabhūtaḥ ? bhavasya saṃsārasya chedatatparaḥ / āyāsi āyāsayuktaṃ tanordehasya varttanaṃ vṛttimupakārasāmmukhyaṃ naya prāpaya / dehavṛttimāyāsarahitāṃ kurviti bhāvaḥ / pakṣe-caṃ sarvasya sarvasvaṃ hara nāśaya / chede khaṇḍane tatparo bhava / upakārāt sāmmukhyaṃ naya upakāraṃ mā kurviti bhāvaḥ / varttanaṃ vṛttim āyāsi āyāsayuktaṃ tanu vistāraya /

********** END OF COMMENTARY **********

atra "hara" iti pakṣe śivasambodhanamiti sup / pakṣe hṛdhātostiṅiti vibhakteḥ / evaṃ "bhava" ityādau / asya ca bhedasya pratyayaśleṣeṇāpi gatārthatve pratyayāntarāsādhyasubantatiṅantagatatvena vicchittiviśeṣāśrayaṇātpṛthaguktiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) atra āyāsi iti vinā sarvatra luptasuptiṅantatve 'pi āyāsi ityatra luptāluptadvayāntatve 'pi ca padayoraikarūpyaṃ darśayati---atra ceti / asya pratyayaśleṣato vailakṣaṇyamāha---asya ceti / pratyayāntarāsādhyeti / svatulyatvena pratyayāntaram asādhyam abodhyaṃ yayoḥ tādṛśau yau suptiṅau tadantargatatvenāsya śleṣasya ityarthaḥ / vicchittirvaicitryam /

Locanā:

(lo, ai) vicchittiviśeṣaḥ sahṛdayānubhavasiddhaḥ /

********** END OF COMMENTARY **********

"mahade surasandhaṃ me tamava samāsaṅgamāgamāharaṇe /
hara bahusaraṇaṃ taṃ cittamāhemavasara ume sahasā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) bhāṣāśleṣamāha---mahade iti / saṃskṛtapakṣe---he mahade he utsavadātri ! he ume pārvati ! āgamasya vedasya āharaṇe vaśīkaraṇe me mama taṃ prasiddhaṃ samāsaṅgam ava rakṣa / munijaneṣu prasiddhaṃ vedābhyāsaṃ mama janayetyarthaḥ / samāsaṅgaṃ kīdṛśaṃ surasandhaṃ surāṇāṃ sandhaṃ sambandhikārakaṃ, mama suratvaprāpakamityarthaḥ /

tathā taṃ prasiddhaṃ cittamoham avasare 'parthānmaraṇarūpe sahasā hara nāśayaḥ kīdṛśaṃ cittamohaṃ bahusaraṇaṃ nānāvidhakāryyaviṣayam /
sṛ gatau /
prākṛtapakṣe--- mama dehi rasaṃ dharmeṃ tamovaśāmāśāṃ gamāgamād hara naḥ /
haravadhu śaraṇaṃ tvaṃ cittamoho 'pasaratu me sahasā //

"iti saṃskṛtam / tadarthaśca--he haravadhu ! mama dharme rasaṃ dehi / gamāgamāt saṃsārāt tamovaśāmāśāṃ no 'smākaṃ hara / tvaṃ me śaraṇam / mama cittamohaḥ sahasāpasaratu /

Locanā:

(lo, o) "mahade" iti / saṃskṛtapakṣe---mahade utsavade ! ume ! pārvati ! me mama āgamāharaṇe āgamānāmākalane taṃ samāsaṅgam āsaktim ava sthirīkurviti bhāvaḥ / surairdevaiḥ sandhaḥ samādhānaṃ yeneti samāsaṅgaviśeṣaṇam / āgamādhyāsasya svargahetutvād bahu bahulaṃ saraṇaṃ prasāro yasya evaṃbhūtaṃ cittamohaṃ manoniṣṭham ajñānam, avasare, sahasā vegena hara apanaya / (mahārāṣṭrīyaprākṛtapakṣe) caturthyarthe "mahada iti ṣaṣṭhī /

tena ---
"mahyaṃ dehi rasaṃ dharme tamovaśāmāśaṃ gamāgamādvara naḥ /
haravadhu ! śaraṇaṃ tvaṃ cittamoho 'pasaratu me sahasā" //

gamāgamo vidyate yatra tasmāt mamāgamāt saṃsārādityarthaḥ /

********** END OF COMMENTARY **********

atra saṃskṛtamahārāṣṭrayoḥ /

saṃskṛtapaiśācyoryathā--
(kha)"kamanekatamādānaṃ suratanarajatucchalaṃ tadāsīnam /
appatimānaṃ khamate so 'ganikānaṃ naraṃ jetum" //

kāme kṛtāmodānāṃ suvarṇarajatocchaladdāsīnām /
apratimānaṃ kṣamate sa gaṇikānāṃ na rañjayitum //

iti paiśācīcchāyā /

saṃskṛtaśūrasenyoryathā--
(ga)"todīsadigagaṇamado 'kalahaṃ sa sadā balaṃ vidantaridam /
āradamehāvasaraṃ sāsadamāraṃ gadā bhāram" //

tato dṛśyate gaganamadaḥ kalahaṃsaśatāvalambitāntaritam /
āratamedyāvasaraṃ śāśvatamāraṃ gatāsāram" //

iti śūrasenīcchāyā / saṃskṛtāpabhraṃśayoryathā-- (gha)"dhīrāgacchadume hṛtamududdhara vārisadaḥ su / abhramadapprasarāharaṇuravikiraṇātejaḥ su /

punastridhā sabhaṅgo 'thābhaṅgastadubhayātmakaḥ // VisSd_10.12 //

Locanā:

(lo, au) evaṃ varṇādigatatvenāṣṭavidhaṃ śleṣamuktvā punaḥ prakārāntareṇa trividhamāhṛ---punariti /

********** END OF COMMENTARY **********

etadbhedatrayaṃ coktabhedāṣṭake yathāsambhavaṃ jñeyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) punastridheti / ayamaṣṭavidhaḥ śleṣālaṅkārastridhā bhavatītyarthaḥ / kathamityatrāha---sabhaṅga iti / tadubhayātmakaḥ sabhaṅgābhaṅgātmaka ityarthaḥ / utkabhedāṣṭaka iti / tatra pṛthukārttetyatra sabhaṅgaḥ / "kiraṇā" ityatra "sarva eva sudhākira" ityatrābhaṅgaḥ / kahade ityatra cittamohamityatrābhaṅgaḥ / mahade ityādiṣu sabhaṅgaḥ, ityubhayātmakaḥ /

********** END OF COMMENTARY **********

yathā vā--
"yena dhvastamanobhavena balijitkāyaḥ purāstrīkṛto yaścodvṛttabhujaṅgahāravalayo gaṅgāṃ ca yo 'dhārayat /
yasyāhuḥ śaśimacchirohara iti stutyaṃ ca nāmāmarā /
pāyātsa svayamandhakakṣayakarastvāṃ sarvadomādhavaḥ" //

atra "yena-" ityādau sabhṅgaśleṣaḥ / "andhaka-" ityādāvabhaṅgaḥ / anayoścaikatra sambhavātsabhaṅgābhaṅgātmako granthagauravabhayātpṛthaṅnodāhṛtaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) ślokāntare 'pi traividhyaṃ darśayati----yena dhvastamiti / tvāṃ sarvadā sa umādhavaḥ sarvado mādhavaśca pāyāt / tatra mādhavapakṣe, abhavena anutpattinā yena anaḥ śakaṭaṃ dhvastaṃ nityaśarīrasya tasyaṃ rūpāntareṇāvirbhāvamātraṃ, natūtpattiḥ / tathā yo valijit balijetā / yena kāyaḥ purā mohinīrūpeṇa strīkṛtaḥ / ekatraiva nityaśarīre ākārabhedapradarśanamātraṃ, na tu śarīrabheda iti bhāvaḥ / yaśca udvṛttasya durvṛttasya bhujaṅgasya aghāsurasya hantā / ravasya nānātmakabrahmaṇo layo līnatā yatra tādṛśaḥ / agaṃ govarddhanaṃ, kūrmavarāhamūrttyā ca gāṃ pṛthivīṃ ca yo 'dhārayat / śaśimathaḥ rāhoḥ śirohara iti stutyaṃ nāma yasyāmarā āhuḥ / sa kīdṛśaḥ ? svayamandhakavaṃśakṣayakaraḥ nivāsakaraḥ / kṣi nivāsagatyoḥ iti dhātoḥ / umādhavapakṣe---dhvastamanobhavena dhvasto dalito manobhavo kāmo yasmāt / yena balijito viṣṇoḥ kāyaḥ purasya tripurāsurasya nāśakāstrīkṛtaḥ, tripuravadhe viṣṇoḥ kāyasya śarīkṛtatvāt / yaścodvṛttabhujaṅgarūpo hāraḥ valayaśca kaṅkaṇaḥ yasya tādṛśaḥ, gaṅgāṃ ca yo maulau adhārayat / yasya khiraḥ śaśimat candrayuktam / hara iti stutyaṃ nāma cāmarā āhuḥ / sa kīdṛśaḥ---svayanamdhakāsurasya nāśakaraḥ / atra tritayasattvaṃ darśayati---atreti / ekaikaśloke ekaikāpradarśanasya bījamāha---grantheti /

Locanā:

(lo, a) harapakṣe---manobhavaḥ kāmaḥ / balijit viṣṇuḥ, tasya kāyaḥ purā daityārthamastrīkṛtaḥ / udvṛttā ativarttulākārā bhujaṅgā eva hārā valayāśca yasya / gaṅgāṃ tripathagām / śaśī vidyate yatra tat śaśimat / andhakadaityasya kṣayo nāśaḥ, tatkaraḥ sarvadā umādhavaḥ gaurīpatiḥ / haripakṣe--yena anaḥ śakaṭaṃ dhvastam / abhavena cidrūpeṇa / ātmana eva kāyaḥ purā pūrvam amṛtāharaṇakāle 'suramohanārthaṃ strīrūpaḥ kṛtaḥ / udvṛttaḥ uddhato bhujaṅgaḥ kāliyaḥ taṃ hantīti / rave nādarūpe brahmaṇi layo yasya / agaṃ parvataṃ govarddhanākhyaṃ gāṃ pṛthvīṃ ca / śasinaṃ mathnāti iti śaśimadrāhuḥ tasya śiroharaḥ / andhakānām andhakavaṃśīyānāṃ kṣayo nivāso dvārakāpurasambhandhī tatkaraḥ / sarvaṃ dadāti iti sarvadaḥ / mādhavaḥ śrīpatiḥ / sabhaṅgaḥ padabhaṅge arthapratyayāt / anayoḥ sabhaṅgābhaṅgarūpayoḥ śleṣayorekaśloke /

********** END OF COMMENTARY **********

iha kecidāhuḥ--"sabhaṅgaśleṣa eva śabdaśleṣaviṣayaḥ / yatrodāttādisvarabhedādbhinnaprayatnoccāryatvena bhinnayoḥ śabdayorjatukāṣṭhanyāyena śleṣaḥ /

Locanā:

(lo, ā) samprati sabhaṅga eva śabdaśleṣaviṣayaḥ; abhaṅgastvarthaśleṣa iti svīkurvatāṃ pakṣamanūdya dūṣayati---ihetyādi / āhurityasya dūrasthenopapatteritīti śabdenānvayaḥ / sabhaṅgaḥ varṇavyūheṣu bhaṅgena yutaḥ, tadbhāvātmakena bhinnapadena vā sahitaḥ / śabdaśleṣaviṣayaḥ śabdadvaidhabhinnanirvyūḍhārthadvaividhyādityarthaḥ / udāttādīti--uccairudāttaḥ / nauccairanudāttaḥ / ādiśabdāttadantargatānāmanunāsikādīnāṃ kākubhedānāṃ copasaṅgrahaḥ /

bhinnaprayatnoccāryyatvena prayatnabhedena uccāraṇaṃ vinā udāttadibhedābhāvāt /
etena tatkāryyeṇātibhedaścābhipretaḥ /
yathā-- "sārasavattā vihatā na bakā vilasanti carati no kaṅkaḥ /
sarasīva kīrttiśeṣaṃ gatavati bhuvi vikamāditye" //

iti atra hi rājapakṣe sā, iti, kam iti / saraḥ pakṣe netītyatra tu sā nāsti / jatukāṣṭhanyāyeneti / yathā kāṣṭhayorbhinnayorapyupāyavaśena jaḍīkṛtayorekatā tathābhinnayoḥ padayoḥ śabdayorekatra varṇavyūhe sanniveśaḥ /

********** END OF COMMENTARY **********

abhaṅgastvarthaśleṣa eva / yatra svarābhedādabhinnaprayatnoccāryatayā śabdābhedādarthayorekavṛntagataphaladvayanyāyena śleṣaḥ /

Locanā:

(lo, i) arthaśleṣa eva śabdasvarūpaviparyāsābhāve 'pyarthasya dvidhātmakatvādityarthaḥ / yatreti / yathā ekasminneva vṛnte phaladvayaṃ tathā ekasminneva śabder'thadvayasaṃsargaḥ /

********** END OF COMMENTARY **********

yo hi yadāśritaḥ sa tadalaṅkāra eva / alaṅkāryālaṅkāraṇabhāvasya lokavadāśrayāśrayibhāvenopapattiḥ" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) sabhaṅgatve śabdaśleṣatvabījamāha yatreti / sabhaṅgaśleṣasthale kāvye 'pi svarabhedagaṇanamiti tanmatam / tataśca bhinnaprayatnoccāryyatvenaiva pṛthak pṛthak śabdabhedaḥ / kevalaṃ vibhinnatvena pratīyamānayorapi atyantasannidhānarūpa eva jatukāṣṭhayoriva śleṣa ityarthaḥ / abhaṅgaśleṣastvarthaśleṣa ityāha---abhaṅgastviti / tadarthaśleṣatve bījamāha---yatreti / abhinnaprayatnoccāryyatvena śabdabhedābhāvād ekavṛntalagnaphaladvayavadekaśabdalagnārthayoreva śliṣṭatvamityarthaḥ / tāvataiva kathamarthālaṅkāratvam ityatrāha---yo hi yadāśraya iti / sabhaṅgatve śabdayoreva śliṣṭatvāttatra śleṣaḥ śabdāśritaḥ / ekadeśāśrityorarthayoreva ca śliṣṭatvādarthāśritastatra śleṣa ityarthaḥ /

Locanā:

(lo, ī) yo hīti / yathā loke bhujāśrito bhujasthālaṅkāraḥ kaṇṭhaśritaḥ kaṇṭhasya tathāsau śabdāśrita iti bhāvaḥ / lokavaditi / loke āśrayāśrayibhāvena eva vyapadeśaḥ, yathā rājapuruṣaḥ / yadvā upapatterupādānād vyavaharaṇāditi yāvat /

********** END OF COMMENTARY **********

tadanye na kṣamante / tathāhi--atra dhvaniguṇībhūtavyaṅgyadoṣaguṇālaṅkārāṇāṃ śabdārthagatatvena vyavasthiteranvayavyatirekānuvidhāyitvena niyam iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) tadanye iti / kāvyaprakāśakārādayastadanuyāyino vayañca ityarthaḥ / tathā hyatreti / atrālaṅkāraśāstre śabdaśaktimūlavyaṅgyatve dhvaniguṇībhūtavyaṅgyayoḥ śabdagatatvavyavahāraḥ / arthaśaktimūlatve tu arthagatatvena doṣādīnāṃ tu śabdārthanvayādyavidhānaṃ sphuṭameva / tathā ca nānārthābhaṅgaśabdasyāpi śleṣeṇānvayavyatirekānuvidhānāta tatrāpi śabdaśleṣatvameva iti bhāvaḥ /

Locanā:

(lo, u) siddhāntamāha---tad uktaprakāraṃ pūrveṣāṃ matam, anye 'bhiyuktā na manyante na svīkurvanti / kuto na manyante tatra hetumāha---tathāhīti / atra alaṅkāraprastāve yeṣāṃ dvandvārthānāṃ śabdānāṃ paryyāntareṇa pratipādane 'pi na kṣatista evārthagatāḥ / yeṣāṃna tu tathā te śabdagatā eveti niyamanāt prācīnairalaṅkārakārairiti śeṣaḥ /

********** END OF COMMENTARY **********

na ca "andhakakṣaya" ityādau śabdābhedaḥ, "arthabhedena śabdabhedaḥ" iti darśanāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) mataviśeṣe tu yatra nānārthasthale 'pi śabdabhedastathā ca tatrāpi śliṣṭānekaśabdakṛtaḥ śabdālaṅkārastanmate nirbādha eveti tanmataṃ darśayati---na cāndhaka iti / na ca śabdābheda ityanvayaḥ / tatra hetumāha---arthabhedeneti / ghaṭapaṭarūpārthabhedena ghaṭapaṭaśabdabhedanādityarthaḥ / tathā caitad dṛṣṭāntenaivārthabhedasya śabdabhedavyāpyatvasiddhiriti bhāvaḥ / na ca tatkathaṃ nānārthakaśabdāḥ śrūyante iti vācyam--ekaprayatnoccāryyatvadoṣeṇa bhedāgrahāt /

Locanā:

(lo, ū) naca tanniyamanamātreṇābhaṅgasya śabdaśleṣatvaṃ, śabdabhedādapi ityāha--naceti / hetumāha--arthabhedeneti / darśanād yuṣmābhireva siddhāntāt pramāṇīkṛtāditi śeṣaḥ /

********** END OF COMMENTARY **********

kiṃ cātra śabdasyaiva mukhyatayā vaicitryabodhopāyatvena kavipratibhayoṭṭaṅkanācchabdālaṅkāratvameva / visadṛśaśabdadvayasya bandhe cevaṃvidhasya vaicitryābhāvād vaicitryasyaiva cālaṅkāratvāt / arthamukhaprekṣitayā cārthālaṅkāratve 'nuprāsādīnāmapi rasādiparatvenārthamukhaprekṣitayārthālaṅkāratvaprasaṅgaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) nanu sabhaṅgaśleṣasthaler'thabhedāt tvadabhimatasvarabhedadṛṣṭāntena abhaṅgānekaśabdānāmarthabhedāt svarabheda eva syāt / tathā ca svarabhedavailakṣaṇyagrahe kathaṃ bhedagrahaḥ syādator'thabhedasya śabdabhedavyāptiraprayojikaiva ityata ekaprayatnena nānāśabdoccāraṇamityata āha---kiñceti / śabdasyaiva mukhyatayā vaicitryopāyatvena kavipratibhayoṭṭaṅkanād viṣayīkāraṇādityarthaḥ / nanu andhakādyakhaṇḍaśabdasya mukhyatve kiṃ pramāṇamityata āhavisadṛśaśabdadvayasyeti / nahi hariṇaśabdasthale tadarthakendrādiśabdaprayoge hari naumītyatreva viṣṇivandrau naumītyatrāpi śleṣarūpavaicitryānanubhava ityarthaḥ / nanvarthamukhaprokṣitvād abhaṅgaśleṣasyār'thālaṅkāratvamucyate ityata āha---arthamukheti / anupārasādīnāmityādipadāt sabhaṅgaśleṣavakrottyādiparigrahaḥ / rasādiparatveneti / rasaniṣṭaguṇārthakatvenaiva rasaparatvaṃ bodhyam / ādipadāt lāṭānuprāse vācyārthamukhaprekṣitvameva baudhyam /

Locanā:

(lo, ṛ) ye 'pyāhuryo yadāśretaḥ sa tadalaṅkāra iti tanmate 'pyatra vaucitryasya śabdaniṣṭhatvācchabdālaṅkāratvamityāha---kiñceti / vaicitryaṃ lokottaravicchittiralaṅkārarūpā / pratibhā navanavonmeṣaśālinī prajñā / uṭṭaṅkanāt ullekhanāt, atra hetumāha--- visadṛśeti / visadṛśamasamānaśrutikam / yathā andhakakṣayakara ityatra kṣayaśabdasthāne vināśanivāsarūpakaśabdadvayam / asya ca vaicitryasyārthānusandhānamantareṇanupalabdherarthālaṅkāratvamastītyāśaṅkyāha---artheti / arthamukhaprekṣitvamarthānusāndhāne vaicitryayogaḥ / tathā sati alaṅkārāntare 'tiprasaṅga ityata āha---anuprāsādīnāmiti / ayamarthaḥ---anuprāsādīnāmapi hi rasādiparatvābhāve vṛttivirodhāt / rasādirūpasyārthasya tadabhivayañjakasya vibhāvādirūpasyārthasya vānusandhānamastyeveti tepi kathaṃ śabdālaṅkāramadhye yuṣmābhirapi gaṇyanta iti /

********** END OF COMMENTARY **********

śabdasyābhinnaprayatnoccāryatvenārthālaṅkāratve "pratikūlatāmupagate hi vidhau" ityādau śabdabhede 'pyarthālaṅkāratvaṃ tathāpi prasajyata ityubhayatrāpi śabdālaṅkāratvameva /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) abhinnaprayatnoccāryyatvenārthālaṅkāratvasya taduktasya śabdālaṅkāratayā nirvivāde varṇaśleṣavarṇānuprāse 'pi atiprasāktimāha---pratikūlaṃtamiti / ubhayatrāpi iti / sabhaṅgabhaṅgayorityarthaḥ /

Locanā:

(lo, ṝ) yat punaruktaṃ śabdasyaikaprayatnoccāryyatver'thālaṅkāratvamiti tathāpyavyāptidoṣa ityāha---śabdasyeti / pratikūlatāmityādau vidhāvityatra ikārokārayoraukārarūpatvenābhinnaprayatnoccāryyatvaṃ tat śabdabhedena śabdaśleṣamaṅgīkurvataḥ / ubhayatra "yena dhvasta"ityādau "andhakakṣaya" ityādau ca /

********** END OF COMMENTARY **********

yatra tu śabdaparivarttane 'pi na śleṣatvakhaṇḍanā, tatra--
"stokenonnatimāyāti stokenāyātyadhogatim /
aho susadṛśī vṛttistulākoṭeḥ khalasya ca" //

ityādāvarthaśleṣaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) nanvevamarthasleṣālaṅkārocchedaprasaṅga ityata āha---yatra tviti / tameva viṣayamāha---tatra stokeneti / aho tulāyā mānatulāyāḥ koṭeragrabhāgasya khalasya ca susadṛśī vṛttiryataḥ stokenetyādi / stokena guñjādyalpavastunā, pakṣe stokenālpapraśaṃsanenālpanindanena ca / atronnatyadhogatyarthakapadāntaradāne 'pi nārthaśleṣatvakhaṇḍanā /

Locanā:

(lo, ḷ) tat kva nu punararthaśleṣa ityāha---yatra hīti / śabdasya parivarttane paryyāyāntareṇa pratipādane / suvarṇadigauravaprakarṣāpakarṣasūcikā tulākoṭiḥ / atra stokādisyāne svalpādipadaniveśe 'pi na hyarthatāhāniḥ /

********** END OF COMMENTARY **********

asya cālaṅkārāntaraviviktaviṣayatāyā asambhavādvidyamāneṣvalaṅkārāntareṣvapavādatvena tadvādhakatayā tatpratibhotpattihetutvamiti kecit /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) idānīṃ śleṣasya alaṅkārāntarāsaṅkīrṇaviṣayābhāvād alaṅkārāntarasya ca śleṣāsaṅkīrṇaviṣayasattvāt sāmānyamalaṅkārāntaramapavādatvena bādhitvā śleṣa evālaṅkāraḥ alaṅkārāntaraṃ tu tat saṅkīrṇaṃ tadgrāhakameveti kecidāhuḥ / tanmataṃ darśayati---asyeti / tatpratibhotpattihetutvamiti---tatpratibhā, alaṅkārāntaraviṣayiṇī pratibhā tasyā evotpattihetutvamasya śleṣasya tadviṣayabodhakatvamityarthaḥ / śabdaśleṣeṇa śleṣālaṅkāraviṣayapratibhaiva janyata ityarthaḥ / natu alaṅkārāntaraviṣayapratibhā ityarthaḥ / tathā cālaṅkārāntarasaṃkare śleṣa evālaṅkāra ityarthaḥ /

Locanā:

(lo, e) eṣa ca niyamādalaṅkāraṇāṃ vicchittimādāyaiva sambhavatītyetadviṣaye vidyamānānāmalaṅkāraṇāṃ bādha iti ye manyante teṣāṃ pakṣamupanyasya dūṣayati--asya ceti / vidyamāneṣvetadviṣayeṣu / tadvādhakatvāt / teṣāmalaṅkāraṇāṃ bādhakatvādavakāśāntarābhāvena tahyapadeśaṃ bādhitvā mukhyatvena vyapadeṣṭuṃ yogyatvāt / asya ca heturapavādatveneti / teṣāmalaṅkāraṇāṃ pratibhābuddhisvitā utpattiheturasyeti tatpratibhotpattihetuḥ /

********** END OF COMMENTARY **********

itthamatra vicāryate--samāsoktyaprastutapraśāṃsādau dvitīyārthasyānabhidheyatayā nāsya gandho 'pi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) tanmate 'pi sakalālaṅkārasaṃkare śleṣo na bādakaḥ, kintu katipayālaṅkārasaṃkare eveti niṣkarṣaṃ pratipādayitumāha---itthamatreti / tatra samāsoktyaprastutapraśaṃsāsaṅkīrṇasya śleṣasya taddvayabādhakaprasaktireva nāsti ityāha---samāsektīti /

prastutakathanenāprastutavyañjanaṃ samāsoktiḥ /
kvacit śleṣasaṅkīrṇā sā /
yathā--- "anurāgavatī sandhyā divasastatpuraḥ saraḥ /
aho daivagatiścitrā tathāpi na samāgamaḥ" //

ityatra prakṛtadivasapuraḥ sarasandhyākathanādaprakṛtanāyakapuraḥ saranāyikāpratītau raktimānuragobhayārthakānurāgapadaśleṣasaṃkaraḥ /
aprastutakathanena prastutavyañjanaṃ cāprastutapraśaṃsā; sā ca kvacit ślṣasaṅkīrṇāpi bhavati /
yathā--- "satataṃ yā madhyasthā kathayati yaṣṭiḥ pratiṣṭitāsīti /
puṣkariṇī naiva taducitaṃ pūrṇāyattāmadho nayasi" //

ityatra janaiḥ yaṣṭiplāvanāprākaraṇikapuṣkariṇīkathanena prākaraṇikapratiṣṭāgāyakajanatiraskārakasampattimajjanapratītau madhyasthādipadaśleṣasaṃkaraḥ / etadubhayatra śleṣālaṅkāraprasaktireva nāstītyata āha----nāsya gandho 'pīti / atra hetumāha---dvitīyārthasyeti / anayordvitīyārthasya vyaṅgyatvādeva / arthadvayasya vācyatva eva śleṣālaṅkāraḥ / aprastutapraśaṃsādau ityādipadādupamādhvaniparigrahaḥ, yathā durgālaṅghitetyādau /

Locanā:

(lo, ai) itthamiti vakṣyamāṇasya buddhisthitayāṃ idamā parāmarśaḥ / atretthamanataroktam /

keṣāñcit pūrvapakṣiṇāṃ mate samāsoktiryathā---
"upoḍharāgeṇa vilolatārakaṃ, tathā gṛhītaṃ śaśinā niśāmukham /
yathā samastaṃ timirāṃśukaṃ tayā puro 'pi rāgād galitaṃ na lakṣitam" //

aprastutapraśaṃsā yathā--- "eṇālaṃ sambhrameṇa tyaja gavaya ! bhayaṃ sairibha ! svairamāssva kṣaubhaṃ mā yāstarakṣo ! vihara giridarīṃ svecchayaivācyabhalla ! pārindraḥ pāradṛśvā nikhilavanabhuvaḥ kevalaṃ modate 'sau mādyatkumbhīndrakumbhasthalagalitaghanasthūlamuktāphaloghaiḥ" //

ādiśabdena paryyāyoktyādiḥ / dvitīyārthaḥ prakṛtāprakṛto vā yathā nāyakayyavahārādiḥ / anabhidheyatayā abhidhāyāḥ prakṛtabodhanena viramād asya śleṣasya /

********** END OF COMMENTARY **********

"vidvanmānasahaṃsa--" ityādau śleṣagarbhe rūpake 'pi mānasaśabdasya cittasarorūpobhayārthatve 'pi rūpakeṇa śleṣo bādhyate / sarorūpasyaivārthasya viśrāntidhāmatayā prādhānyāt, śleṣe hyarthadvayasyāpi samakakṣatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) pūrvokte śliṣṭaparamparitarūpake 'pi na śleṣālaṅkāraprasaktirityāha---vidvanmānaseti / viduṣāṃ mana eva mānasaṃ sarastatra haṃseti rājñaḥ sambodhanam / atra rūpakasya śleṣabādhakatve hetumāha---sarorūpasyeti / viśrāntidhāmatā paryyantikapratītiviṣayatā, haṃsāśrayatvena na tadrūpakasyaiva tathātvāt / ubhayatraiva viśrāntisattve eva śleṣaprasāktiḥ / yathā "pṛthukārttasvarapātram" ityatra sadanadvayaviśeṣaṇayoḥ śliṣṭārthayoḥ viśrāntistadāha---śleṣe hīti /

Locanā:

(lo, o) śleṣo bādhyate--śleṣavyapadeśamanūdyātmanā vyapadeśaḥ kāryyate / viśrāntidhāmatā cittarūpārthānuvādena vidheyatvālābhāt / iha hi cittādikamavacchāditasvarūpaṃ sarovarādirūpatvamāpadyate / ataevātra "rājanārāyaṇaṃ lakṣmīḥ samāliṅgati nirbharam" ityatra rājño nārāyaṇatvocitalakṣmīsamāliṅganaṃ varṇyate / tathā "mukhacandra prakāśate" ityatra mukhaṃ candrarūpatāmāpadyata ityuparacitacandradharmasya tatra varṇanam / samakakṣatvaṃ na khalu rūpakavad ekasya gauṇatānyasya prādhānyam / svasvasāmagrīvaśena pṛthakpṛthaksvasvārthabodhanenopakṣepāt / yathā---"hṛdijñeṣu vakṣyati" ityādau vahanavacanayoḥ tathā "pṛthukārtasvara" ityādau pṛthukādīnām /

********** END OF COMMENTARY **********

"sannihitabālāndhakārā bhāsvanmūrtiśca" ityādau virodhābhāse 'pi viruddhārthasya pratibhātamātrasya prarohābhāvānna śleṣaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) śliṣṭavirodhābhāse 'pi na śleṣālaṅkāraprasaktirityāha---sannihiteti / nāyikā bhāsvanmūrttirdepyamānamūrttiḥ sannihitabālarūpāndhakārā ca mohajanakatvena / bālasyāndhakāratvarūpaṇam / atra bhāsvanmūrtteḥ sūryyavimbasyālpāndhakārasānnidhyaṃ bālapadabhāsvatpadaśleṣādupasthitaṃ viruddhatayā'bhāsate / atra śleṣālaṅkārāprasaktibījamāha---viruddhārthasyeti / pratibhātamātrasya upasthitamātrasya ityarthaḥ / prarohābhāvād anvayabodhābhāvāt / nahī andhakārasannihitasūryyamūrttirnāyikā na vāndhakārasānnidhyaṃ sūryyabimbasya iti bādhasyāpi upasthitimātreṇa eva virodhābhāsālaṅkāratā śleṣasya tu śliṣṭārthasyānvaye satyeva alaṅkāratā virodhābhāsavat śleṣābhāsālaṅkārānabhyugamāt /

Locanā:

(lo, au) bālaḥ kṣudraḥ keśaśca / bhāsvataḥ sūryyasya, bhāsvataḥ kāntimato 'pīvā sūryyamūrttau andhakārasya sannidhānābhāvād virodhābhāsaḥ / yathā bhāsanaṃ na tathā viśrāntiprarohaḥ /

********** END OF COMMENTARY **********

evaṃ punaruktavadābhāse 'pi /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) evaṃ punarurakteti---na hi bhujaṅgakuṇḍaliśabdayoḥ ekārthatvabodhaḥ paryntikaḥ; āpātamātrataḥ śleṣeṇa tathā bodhāt /

********** END OF COMMENTARY **********

tena "yena dhvasta-" ityādau prākaraṇikayoḥ, "nītānām-" ityādāvaprakāraṇikayorekadharmābhisaṃbandhāttulyayogitāyām,

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) itthamuktasthaleṣu śleṣālaṅkāraṃ bādhitvā te te alaṅkārā evetyuktvā alaṅkārāntarasyaiva bādhakaḥ śleṣa iti tadabhipretaṃ vaktumāha---yena dhvastamiti /

yena dhvastamityādau nītānāmityādau ca tulyayogitāyāṃ, svecchopajātetyādau dapike sakalakalamityādau copamāyāṃ vidyamānāyāmapi śleṣeṇaiva vyapadeśo bhavituṃ yukta ityagre 'nvayaḥ /
tena yena dhvastamityādau mādhavomādhavayordvayorapi prākaraṇikayoḥ yena dhvastetyādyekadharmānvayarūpastulyayogitālaṅkāraḥ /
"padārthānāṃ prastutānāmanyeṣāṃ vā yadā bhavet /
ekadharmābhisambandhaḥ syāttadā tulyayogitā //

"iti lakṣaṇāt / atra hi prastutānāṃ prākaraṇikānāmevānyeṣāmaprākaraṇikānāmevetyarthaḥ / nītānāmityādau tu aprākaraṇikayoreva vanavṛddharakamalayoḥ nītānīmityādi pūrvārddhekte karmānvayaḥ / svecchopajātetyādau salakṣaṇaṃ dīpakaṃ darśayiṣyate /

Locanā:

(lo, a) punaruktavadābhāse yathodāhṛtabhujaṅgakuṇḍalītyādau / tena hetunā tulyayogitāyāmityāderuparitanena vidyamānāyāmityanena sambandhaḥ /

********** END OF COMMENTARY **********

"svecchopajātaviṣayo 'pi na yāti vaktuṃ dehīti mārgaṇaśataiśca dadāti duḥkham /
mohātsamutkṣipati jīvanamapyakāṇḍe kaṣṭaṃ prasūnaviśikhaḥ prabhuralpabuddhiḥ" //

ityādau ca prākaraṇikāprākaraṇikayorekadharmābhisambandhād dīpake /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) tacclokārthastu yathā---prabhuralpabuddhirityatra cakārārtho gamyaḥ / vaktumityatra bhāvatumvacanamityarthaḥ / tathā ca kaṣṭaṃ khede / prasūnaviśikho 'lpabuddhiḥ prabhuśca svecchopajātaviṣayo 'pi svecchayā sarvalokopari prāptādhikāro 'pi dehīti vacanaṃ na yāti na prāptoti / dehābhāvena dehīti vāgviṣayo na prasūnaviśikhaḥ / tathāpi mārgaṇaśataiḥ asaṃkhyabāṇaiḥ duḥ khaṃ dadāti / uktarūpaḥ prabhustu lokeṣu dehīti dadasveti vacanaṃ na yāti na prāptoti / etādṛśavāgvaktāna bhavatītyarthaḥ / mārgaṇaśataiḥ paradhanānveṣaṇarūpamārgaṇaśataiḥ arthāt īdṛśapadātiśataiḥ duḥ khaṃ dadāti / dehītyanuktvāpi padatidvārā sarvasaṃva hṛtvā duḥ khaṃ dadātītyarthaḥ / adhikārasattvāddehītyuktvāpi sarvasvaṃ grahītuṃ sāmarthyasattve 'pi alpabuddhitvāttathā na karotītyarthaḥ / evaṃ prasūnaviśikhaḥ svadattamohād akāṇḍe 'kasmājjīvanamapi samākṣipati harati ityarthaḥ / atra prākaraṇi ka uktarūpaḥ prabhuraprākaraṇikaḥ prasūnaviśikhaḥ; tayorna yāti ityādyekadharmānvayarūpaṃ dīpakam / taduktam---"aprastutaprastutayordepakantu taducyate"iti / ekadharmānvaya iti tatra śeṣaḥ /

Locanā:

(lo, ā) sveccheti / svecchayā upajāta āśritaḥ viṣayaḥ bhogaḥ yasya / vaktuṃ na yātīti na tatra svārthanivedanaṃ vaktuṃ śakya ityarthaḥ / dehi prayaccha / iti mārgaṇaśataiḥ yācanaśataiḥ pradānābhāvāt punaḥ punaḥ kṛtaiḥ / mohādaparādhagurulaghuvicārādakṣatvāt / akāṇḍe 'kasmāt, svalpe'pyāgasīti yāvat / pakṣāntare tu viṣayaḥ kāmasyāśrayo vanitādiḥ / vaktuṃ na yātīti / vaktuṃ na yātīdṛśaḥ samprati me kāma iti / dehā prāṇītyetāvanmātreṇa viśeṣamanapekṣya, mārgaṇaśatairmohādātmano nivekābhāvāt / kaṣṭamiti nirvede 'vyayam / dīpake vidyamāna ityarthaḥ /

********** END OF COMMENTARY **********

"sakalakalaṃ purametajjātaṃ saṃprati sudhāṃśubimbamiva" / ityādau copamāyāṃ vidyamānāyāmapi śleṣasyaitadviṣayaparihāreṇāsaṃbhavād eṣāṃ ca śaleṣaviṣayaparihāreṇāpi sthiteretadviṣaye śleṣasya prādhānyena camatkāritvapratīteśca śleṣeṇaiva vyapadeśo bhavituṃ yuktaḥ, anyathā tadvyāpadeśasya sarvathā bhāvaprasaṅgācceti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) sakalakalamityādau ca sakalakalāvattvakalakalaśabdavattvārthadvayaśliṣṭopamā spaṣṭaiva / tatra parasparavyabhicārasattvena dvayorapyalaṅkāratvaṃ draḍhayannubhayasattveṣu viṣayeṣu śleṣasyaivaucityamityāha---śleṣasyaitad ityādi / pratikūlatāmupagate hi vidhau ityādiṣu etadviṣayaparihāreṇa śleṣasya śleṣarahitatulyayogitādīpakopamānāntu śleṣaparihāreṇa sthitirbahuṣvevodāharaṇeṣu draṣṭavyā / eṣu śleṣālaṅkārasyaivaucitye hetumāha---prābalyena camatkāritveti / anyatheti / eṣu viṣayeṣvapi tulyayogitāditrayasyaivālaṅkāratvamityarthaḥ / tad vyapadeśasyeti / śleṣavyapadeśasyetyarthaḥ / naca kathaṃ tadabhāvaprasaṅgaḥ / pratikūlatāmityādiṣveva tatsattvāditi vācyam ? tatrāpi vidheḥ pratikūlatopagamanasya bahusādhanatāvaiphalyahetutvena hetvalaṅkārasattvāt /

Locanā:

(lo, i) sakalakalaṃ kolāhaladhvanisahitaṃ, sakalābhaiḥ kalābhiryuktaṃ ca / eṣāṃ tulyayogitādīnāṃ trayāṇāmalaṅkāraṇāṃ prābalyena camatkāritvaṃ kavinā vdyarthaśabdasya vaicitryabodhopāyatvenopādānāt /

********** END OF COMMENTARY **********

atrocyate--na tāvatparamārthataḥ śleṣasyālaṅkārāntarāviviktaviṣayatā "yenadhvasta-" ityādinā viviktaviṣayatvāt / na cātra tulyayogitā, tasyāśca dvayorapyarthayorvācyatvaniyamābhāvāt / atra ca mādhavomādhavayorekasya vācyatvaniyame parasya vyaṅgyatvaṃ syāt /

Locanā:

(lo, ī) atra siddhāntamāha---atreti / vācyatve niyamābhāvāditi / yena dhvastetyādāvuktaprakāreṇa prakaraṇādiniyamābhāvāt, mādhavomādhavārthayordvayorvācyatvaniyamaḥ / tulyayogitāyāṃ ca dvayorvācyatvaniyamo nāsti / śabdayostantratāṅgīkāreṇa dvayorvācaytvaniyamaḥ samanantaroktaprakāreṇa dhvanitantravādimate caikasya vācyatvamitarasya vyaṅgyatvamiti bhāvaḥ / etadeva viśeṣayati---atra hīti / atra yena dhvastetyādau / atra hītyanantaraṃ tulyayogitāṅgīkāre iti śeṣaḥ /

********** END OF COMMENTARY **********

kiñca--tulyayogitāyāmapyekasyaiva dharmasyānekadharmisaṃbandhitayā pratītiḥ / iha tvanekeṣāṃ dharmiṇāṃ pṛthakpṛthagdharmasaṃbandhatayā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) itthaṃ sleṣasāyalaṅkārāntaraviviktaviṣayāsattvādalaṅkārāntarasya ca śleṣaviviktaviṣayasyāpi sattvena sāmānyatvādapavādena śleṣeṇa darśitāstulyayogitādayo 'laṅkārā bādhyanta iti keṣāñcinmate darśite, taddūṣayitumāha---atrocyata iti / śleṣasyālaṅkārāntaraviviktaviṣayāsattve eva tasyāpavādakatvaṃ, tadeva tu na / tasyāpi tadviviktaviṣayasattvādityāha---na tāvatparamārthata iti / alaṅkārāntaraviviktaṃ viṣayaṃ darśayati---yena dhvastamiti / atra yena dhvastamityādau iti samīcīnaḥ pāṭhaḥ / kvacittu yena dhvastetyādinā iti pāṭhaḥ / tadāca ityādinā ślokena hetunā viviktaviṣayasattvādityarthaḥ / atra mādhavomādhavayoḥ prakaraṇikayoryenetyādyekadharmānvayitvāt tulyayogitālaṅkāramāśaṅkate---naceti / samādhatte---tasyāmiti / tulyayogitāyāmityarthaḥ / nanvatrāpi dvayoḥ prākaraṇikayorvācyatvamityāha---atra hīti / atra dvayorarthayośca prākaraṇikatve niyāmakaṃ nāsti / tathā ca vaktrā yadyekamevārthaṃ prakramyedaṃ padyamuktaṃ syāttadānyārthasya vyaṅgyatvena tulyayogitāyā atra prasaktyabhāvenāyameva tulyayogitālaṅkāraviviktaḥ śleṣasya viṣayaḥ syādityarthaḥ / naca tathāpi vyaṅgyopamālaṅkārasaṅkīrṇa evāyaṃ śleṣa iti vācyam, sambhavadavācyatākasyālaṅkārasya vyaṅgyatve alaṅkāratvābhāvāt kintu tadalaṅkāradhvanitvādeva kevalaṃ tatrālaṅkāravyapadeśo brāhmaṇaśramaṇanyāyena vācyatādaśāyāmalaṅkāratvamādāya gauṇa eva / samāsoktyaprastutapraśaṃsayostu vācyatāsambhavād vyaṅgyatve 'pi alaṅkāratā, nanu mādhavomādhavayoḥ dvayārapi tulyavibhaktiviṣayatvena prākarāṇakatvamevetyato dvayārvācyatvenātra tulyayogitaivetyata āha---kiñceti / ekasyaiva dharmasyeti / na tu ekaśabdāvācyadharmadvayasyetyarthaḥ / iha tviti / yena dhvastetyādāvityarthaḥ / anekeṣām ityatra bahutvamavivakṣitam / umādhavamādhavayorityarthaḥ / pṛthagdharmaiḥ śliṣṭaikaśabdasya pṛthagarthau anomanobhavādirūpau / sambandhitayetyatra pratītirityanvayaḥ / evaṃ ca yena dhvastetyādau nītānāmityādau ca yattulyayogitā---pradarśanaṃ prākkṛtaṃtatparakīyamapapradarśanamātraṃ kṛtamiti bodhyam / vastutastu taddvaye śleṣa eva tulyayogitārahita iti sādhitaṃ bodhyam /

Locanā:

(lo, u) anupapattyantaramāha---kiñceti /

ayamāśayaḥ---
"sañcārapūtāni digantarāṇi kṛtvā dinānte nilayāya gantum /
pracakame pallavarāgatāmrā prabhā pataṅgasya muneśca dhenuḥ" //

ityādau tulyayogitāyāmekasyaiva nilayagamanopakramarūpadharmasya saurabhīprabhayordharmiṇoḥ sambaddhatayā pratyayaḥ / iha tu śleṣeṣu punaranekeṣāṃ dharmiṇāṃ mādhavomādhavaprabhṛtīnāṃ yena dhvastamanobhavenetyādirūpapṛthagdharmasambaddhatayā pratyaya ityanvayaḥ / dharmavācakaśabdayorbhinnarūpatvāt / tulyayogitāyāṃ tu nilayagamanopakramasya bhinnārthatve 'pi ekatādhyavasādekatā / nahī yena dhvastetyādāvapi mādhavomādhavagāminordharmayorekatādhyavasāyaḥ / dvayoraniścayena prakṛtāprakṛtatvābhāvāt / yadyapi tulyayogitāyāmapi dvayorna prakṛtāprakṛtatvaṃ tathāpi tad vivakṣā, tatropamānopameyatvasya prācyānāmapyabhimatatvāt / ********** END OF COMMENTARY **********

"sakalakalam--" ityādau ca nopamāpratibhotpattihetuḥ śleṣaḥ / pūrṇopamāyā nirviṣayatvāpatteḥ "kamalamiva mukhaṃ manojñametat" ityādyasti pūrṇopamāyā viṣaya iti cet ? na, yadi "sakala-" ityādau śabdaśleṣatayā nopamā tatkimaparāddhaṃ "manojñam" ityādāvarthaśleṣeṇa /

"sphuṭamarthālaṅkārāvetāvupamāsamuccayau, kintu /
āśritya śabdamātraṃ sāmānyamihāpi saṃbhavataḥ" //

iti rudraṭoktadiśā guṇakriyāsāmyavacchabdasāmyasyāpyupamāprayojakatvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) tathā sakalakalamityādau ca yadupamāyāṃ vidyamānāyāmapi apavādatvena śleṣasyaiva prādhānyena vyapadeśo bhavituṃ yukta ityuktaṃ tatropamaivālaṅkāro na śleṣa iti pratipādayati---sakalakalamityādau ceti / nopamāpratibhotpattiriti / upamāpratibhā upamājñānam / saiva utpattiheturjñānotpattiheturyasya; śleṣastādṛśo na, upamājñānajñāpyo na śleṣa ityarthaḥ / upamā śleṣajñāpikaiva / atra śleṣa eva tvalaṅkāra iti netyarthaḥ / tathā ca śliṣṭadharmasādharmyā upamā evālaṅkāra ityuktamanena / tatropamāṃbādhitvā śleṣasyaivālaṅkāratve 'niṣṭotpattimāha---pūrṇopamāyā iti / upamānopameya sādhāraṇadharme vādicaturṇām upādāne hi pūrṇopamā / atrāpyupameyaṃ puram, upamānaṃ vandarabimbaṃ, sakalakalarūpamubhayānvitārthakatvena sādharmyam, ivaśabdo 'stīti pūrṇopamā / tad bādhayātra sleṣasyaivālaṅkāratve pūrṇopamāyā nirviṣatvāpattirityarthaḥ / nanu śleṣarahitaguṇasādharmyopamaiva pūrṇopamā ; tadvān viṣaya eva pūrṇopamāyā viṣayaḥ syādityāśaṅkate---kamalamiveti / atra hi na śleṣo manojñatvaguṇakathanarūpakriyayoreva sādharmyād na tu śliṣṭaśabdasya iti / tatra pratibandhamāha---yadīti / śleṣo dvividhaḥśabdaśleṣor'thaśleṣaśca / yadi sakalakalamityatropamāṃ bādhitvā śleṣa eva śabdālaṅkārastadā kamalamiva mukhamityādāvapyupamāṃ bādhitvā arthaśleṣālaṅkāre prasajati tena kimaparāddhaṃ manojñatvādidharmāṇāmubhayatrānvayarūpaśliṣṭatvaditi bhāvaḥ / ivaśabdasadbhāvādupamāyā eva tatrānubhavikatve tu sakalakalamityādāvapi śabdasādharmyodanubhūyamānopamaivetyabhiprāyeṇātra rudraṭoktamapi pramāṇayati---sphuṭamartheti / ihāpi śabdālaṅkāramadhye 'pi "tavādhera ca rāgo 'bhūd rambhoru ! hṛdaye ca me" ityatra śabdāsādharmyāt samuccayālaṅkāraḥ /

Locanā:

(lo, ū) na kevalaṃ śleṣasyālaṅkārāntaraviviktaviṣayatā / pūrṇāpamādiviṣaye 'syāsambhavo 'pītyāha---sakaleti / pūrṇopamāprakaraṇe lakṣyamāṇārthaśleṣeṇa kamala mivetyādau manojñatvadharmasya kamalamukharūpapratisambandhibhedāṅgīkāraprayojitena kimaparāddham / tulyenāparādhena śabdaśleṣaviṣaye pūrṇopamāmanaṅgīkṛtya etad viṣaye kiṃ tasyāḥ parigraho 'bhimato yuṣmākaṃ, dvayoḥ samānatvāditi bhāvaḥ / kathaṃ dvayoḥ samānanyāyatvamityāhasphuṭamiti / samuccayo yathā vasudhāmahitetyādiḥ / sāmānyaṃ sādhāraṇo dharmaḥ / iha śabdālaṅkāramadhye guṇasāmyaṃ, kamalamityādi, kriyāsāmyaṃ candra iva mukhaṃ śobhate ityādi /

********** END OF COMMENTARY **********

nanu guṇakriyāsāmyasyaivopamāprayojakatā yuktā, tatra sādharmyasya vāstavatvāt / śabdasāmyasya tu na tathā, tatra sādharmyasyāvāstavatvāt / tataśca pūrṇopamāyā anyathānupapattyā guṇakriyāsāmyasyaivārthaśleṣaviṣayatayāḥ parityāge pūrṇopamāviṣayatā yuktā, na tu "sakala-" ityādau śabdasāmyasyaiveti cet ? na-"sādharmyamupamā" ityevāviśiṣṭasyopamālakṣaṇasya śabdasāmyādvyāvṛtterabhāvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) tatra sādharmyasyāvāstavatvāditi / śabdasya puracandrabimbadharmatvābhāvāditi bhāvaḥ / tataśca sakalakalamityādāvupamāprasaktyabhāvāttatra śleṣālaṅkāra evāstu / pūrṇopamāyā nirviṣayatvāpattiparihārāya guṇakriyāsādharmyer'thaśleṣaṃ bādhitvā pūrṇopamaivāstāmityāha---tataśceti / na tu sakalakalamityādau śabdasādharmyasya ityatra upamāprayojakatvamityanvayaḥ / śabdasādharmyād vyāvṛtterabhāvāditi--upamālakṣaṇasya śabdasāmyato 'vyāvṛttatvāt śabdasāmyaviṣayatvādapītyarthaḥ / śabdasya sādharmyaṃ ca vācakatāsambandhena iti yadvṛttitvāditibhāvaḥ /

Locanā:

(lo, ṛ) tatra guṇakriyāsāmye vāstavatvāt svābhāvikatvāt avāstavatvāt atāttvikatvāt / pūrṇopamāviṣayatā yuktā gatyantarābhāvāditi bhāvaḥ / aviśiṣṭasya guṇakriyāsāmye ceti viśiṣyānirddiṣṭasya /

********** END OF COMMENTARY **********

yadi ca śabdasāmye sādharmyamavāstavatvānnopamāprayojakam, tadā kathaṃ "vidvanmānasa--" ityādāvādhārabhūte cittādau sarovarādyāropo rājādehasādyāhopaprayojakaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) yadi hi vācakatāsambandhasya vṛttiniyāmakatvābhāvena śabdarūpasādharmyasya avāstavatvānnālaṅkāraprayojakatvaṃ tadā paramparitarūpake eva śabdavācyatvena sāmyena tadarthayorabhedāropātmakarūpaṃ kathaṃ rūpakālaṅkāraprayojakamityāha---śabdasāmya iti /

Locanā:

(lo, ṝ) dūṣaṇāntaramāha---yadi veti / ayamarthaḥ-yadi śabdasāmyasya sakalakalamityādau nopamāprayojakatā kathaṃ tarhi "vidvanmānasahaṃsa" ityādau rājño haṃsāropasya mānasāsādhāraṇaprayojakatā ceti /

********** END OF COMMENTARY **********

kiñca-yadi vāstavasāmya evopamāṅgīkāryā, tadā kathaṃ tvayāpi "sakalakalam-" ityādau bādhyabhūtopamāṅgīkriyate ?

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) nanu sādharmyaṃ tāvat samāno dharmastasyāvāstavatve tadanupapannam / vidvanmānasetyādau tvabhedāropa āhāryye 'vāstavatve 'pi śliṣṭaśabdarūpadoṣeṇa sambhavatyeva ityata āha---kiñceti / bādhyabhūtopameti / upamātvābhāve upamāyā bādhyatvasyāpyanupapattiḥ ityarthaḥ /

Locanā:

(lo, ḷ) punardūṣaṇāntaramāha---kiñceti / bādhyabhūtā śleṣasya sarvālaṅkārāpavādatvaprapannetyarthaḥ / kathamaṅgīkriyate, utsargasiddhasyaivāpavādabādhyatvādityarthaḥ /

********** END OF COMMENTARY **********

kiñca atra śleṣasyaiva sāmyanirvāhakatā, na tu sāmyasya śleṣanirvāhakatā, śleṣabandhataḥ prathamaṃ sāmyasyāsaṃbhavāt, ityupamāyā evāṅgitvena vyapadeśo jyāyān "pradhānena hi byapadeśā bhavanti" iti nyāyāt / nanu śabdālaṅkāraviṣaye 'ṅgāṅgibhāvasaṅkaro nāṅgīkriyate tatkathamatra śleṣopamayoraṅgāṅgabhāvaḥ saṅkara iti cet ? na, arthānusaṃdhānavirahiṇyanuprāsādāveva tathānaṅgīkārāt / evaṃ dīpakādāvapi jñeyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) nanu tatraiva śabdabodhyatvarūpasādṛśyāttatropamāpadaṃ gauṇamevetyata āhakiñceti / śleṣasyaiva iti / śliṣṭapadasyaivetyarthaḥ / sāmyanirvāhakatā--upamāghaṭakasāmyanirvāhakatā / ubhayātmakatve jñāte satyeva tādṛśaikaśabdārtharūpasāmyabodhādityarthaḥ / śleṣabandhaḥ prathamamiti / sakalakalapadabandhābhāve puracandrabimbayoḥ sāmyāpratīteḥ, aṅgitvena paryyantikapratītiviṣayatayā pradhānatvena; tathā ca śliṣṭapadārthānusandhānena sāmyapratītau tato 'ṅginyupamā pratīyate / śleṣastu tannirvāhakarūpamaṅgamiti bhāvaḥ / aṅgāṅgibhāvo nirvāhakanirvāhyabhāvaḥ / evaṃ dīpakādavapīti / dīpakatulyayogitār'thālaṅkārādāvapi śleṣastadaṅgamityarthaḥ /

Locanā:

(lo, e) evaṃ cātrepamāyāḥ śleṣapratibhotpattihetutvenāṅgitvaṃ, śleṣasya tadaṅgatvamiti yuktyantareṇāpi draḍhayati--kiñcātreti / sāmyamupamāprayojakam / aṅgaṅgibhāvasaṃkaraḥ / "aviśrāntajuṣāmātmanyaṅgāṅgitve tu saṃkara"ityuktaprakāraḥ / arthānanusandhānāt śabdālaṅkāreṣvanuprasādīnāṃ parasparanirapekṣatvenāṅgaṅgibhāvasaṃkaraḥ nāṅgīkriyate, śleṣādestvarthānusādhānāt sāpekṣatvena parasparāpekṣāsambhavāt kathaṃ vā na svīkriyate iti bhāvaḥ / ekamuktaprakāra upamābhidhāyakanyāyo dīpakādāvapi jñeyaḥ / ayamarthaḥ---yathā śabdasāmyasyopamāprayojakatve śleṣasya tadaṅgatā, tathā dīpakādiprayojakatve dīpakādyaṅgateti / ādiśabdāttulyayogitādau /

********** END OF COMMENTARY **********

"satpakṣā madhuragiraḥ prasādhitāśā madoddhatārambhāḥ /
nipatanti dhārtarāṣṭrāḥ kālavaśānmedinīpṛṣṭhe" //

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) itthaṃ sakalakalamityatropamaiva na śleṣa iti sādhite śleṣādhīnavastudhvanāvapi na śleṣālaṅkāra ityāha---satpakṣā iti / śaratkālavarṇanamidaṃ prākaraṇikam / tatra dhārttarāṣṭrāḥ kṛṣṇavarṇacañcūcaraṇā haṃsaviśeṣāḥ śaratkālavaśāt medinīpṛṣṭe nipantītyanvayaḥ / pakṣaṃ patatram / āśā prasādhanaṃ dikṣu gamanaṃ, caurādikasya sādhergatyarthatvāt / atra dhṛtarāṣṭraputrāṇāmamaṅgale vaktustātparyyam / teṣāṃ maraṇarūpaṃ vastu śliṣṭaśabdavyañjanayā prītayate / tatra dhārttarāṣṭrā dhṛtarāṣṭrāputrā duryyodhanādayaḥ prasādhitāśāḥ śāsitadiṅmaṇḍalāḥ / ataeva madoddhatārambhāḥ / satpakṣāḥ prakṛṣṭasahāyāḥ kālavaśād yamavaśāt madhuragiraḥ kāntavācaḥ medinīṣṭe nipatanti ityarthaḥ /

Locanā:

(lo, ai) satpakṣā iti / pakṣe garut sahāyaśca / prasādhitāḥ bhūṣitāḥ prakarṣeṇātmasātkṛtāśca / dhārttarāṣṭrā haṃsāḥ duryodhanādayaśca / upamādhvaniśaṅkāṃ nirācaṣṭe /

********** END OF COMMENTARY **********

atra śaradvarṇanayā prakaraṇena dhārtarāṣṭrādiśabdānāṃ haṃsādyarthābhidhāne niyamanādduryodhanādirūpor'thaḥ śabdaśaktimūlo vastudhvaniḥ / iha ca prakṛtaprabandhābhidheyasya dvitīyārthasya sūcyatayaiva vivakṣitatvādupamānopameyabhāvo na vivakṣita iti nopamādhvanirna vā śleṣa iti sarvamavadātam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) atra copamādhvanitvaṃ śleṣālaṅkāraśca na prasajyata ityāha---iha ceti / prakṛtaprabandho veṇīsaṃhāranāṭakaṃ tadabhidheyasya tatpratipādyasya kurūṇāṃ maraṇarūpasya dvitīyārthasya sūcyatayaiva vyaṅgyatayetyarthaḥ, na tu haṃsopamānatveneti evakārārthaḥ / tadeva vivṛṇoti---upameya iti / nica śleṣa iti / ubhayārthasya vācyatvābhāvād iti bhāvaḥ / sarvamavadātamiti / yena dhvastamityādāvalaṅkārantarāsaṅkīrṇa eva śleṣaḥ / sakalakalamityādau ca śleṣaghaṭita upamālaṅkāra evetyādikaṃ viśaditamityarthaḥ /

Locanā:

(lo, o) prakṛtaprabandho veṇīsaṃhārakhyaṃ nāṭakam / sūcyatayaiva vivakṣitatvāt yaduktamatraiva nāṭakalakṣaṇāvasare "sūcayed vastubījaṃ vā mukhyapātramathāpivā"iti upameyopamānabhāvo haṃsādīnāṃ duryodhanādibhaiḥ sahetyarthaḥ / naca śleṣaḥ , śaradvarṇanāyā eva prakṛtatvāt /

********** END OF COMMENTARY **********

padmādyākārahetutve varṇānāṃ citramucyate /

Locanā:

(lo, au) samprati rasānupakārakamapi kavibhisteṣu teṣu śaktipradarśanārthamupanibaddhatvātprācyairalaṅkāramadhye lakṣitaṃ citraṃ nirūpayati---padmeti / asya cālaṅkāratāyāṃ tathāvidhanaipuṇyādisaṃskāravaśena vismayāveśo yathākathañcid bījam /

********** END OF COMMENTARY **********

ādiśabdātkhaṅga-muraja-cakra-gomūtrikādayaḥ / asya ca tathāvidhilipisanniveśaviśeṣavaśena camatkāravidhāyināmapi varṇānāṃ tathāvidhaśrotrākāśasamavāyavi śeṣavaśena camatkāravidhāyibhirvarṇerabhedenopacārācchabdālaṅkāratvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) citrālaṅkāramāha---padmeti / atra varṇasmārakalipīnāṃ sanniveśasyaiva padmādyākārakatvāllipīnāṃ cāśabdatvāt śabdālaṅkāratvamasyānupapannamityāśaṅky samādhatte---tathāvidhaśrotreti / tathāvidhalipismāryyavarṇasya yaḥ śrotrarūpa ākāśe samavāyaviśeṣaḥ tadvaśena camatkārādhāyibhirvarṇaiḥ saha lipeḥ abhedopacārādityarthaḥ / tādṛśasamavāyasya varṇānubhavajanakatvaṃ tajjanitasaṃskāreṇa lipito varṇasmaraṇaṃ tataścamatkāra ityetatparamparayā śrotrākāśasamavāyasya camatkārajanakatvaṃ bodhyam / tattadvarṇanirūpitasamavāyalābhārthaṃ viśeṣaparyyantānudhāvanam /

Locanā:

(lo, a) tathāvidhaścakṣurindriyairanubhūyamāno yo lipiniveśaḥ / sanniveśaviśeṣor'thād bhūmyādisthale samyagabhimatanirvāhopayikatayā niveśaviśeṣaḥ, tadvaśena tannimittīkṛtyetyarthaḥ / tathāvidhaśrotrendriyeṇānubhūyamānairvarṇaurarthādanuprasādiśabdālaṅkāraprayojakaiḥ / atra hiśabdānvayavyatirekānuvidhāyitvamātreṇa śabdalaṅkāratvāṅgīkāre 'nuprasāntaḥ- pātitvameva syāditi bhāvaḥ /

********** END OF COMMENTARY **********

tatra padmabandho yathā mama--
"māramā suṣamā cāru-rucā māravadhūttamā /
māttadhūrtatamāvāsā sā vāmā me 'stu mā ramā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) mārameti /
"māramā suṣamā cāru--rucā sāradhūttamā /
māttadhūrttatamā vāsā sā vāmā me 'stu māramā" //

iti ślokaḥ / asyārthaḥ---sā vāmā mā āra nāgatā / kīdṛśī cārurucā viśiṣṭā ataeva māsuṣamā, lakṣmītulyaparamāśobhā / tathā mārasya kāmasya vadhū ratirivottamā / tatkiṃ dhūrttatayā nāgatā ityatrāha---māttadhūrttatamā iti / dhūrttatamā punarmetyarthaḥ / tatkathaṃ nāgatetyatrāha--avāsā---vāso vasatiḥ tadrahitā / itthaṃ śrutvā nāyaka ātmanamāśaste--sā vāmeti / pūrvatrānvitasyāpi āvṛttyā paścādapyanvayena sā vāmā me māramā kāmalakṣmīrastu / āvṛttivaśena sā vāmā ityasya paścādapyanvayena tasya vā parakīyapadatvādapi tatparatvād me ityādeśaḥ /

********** END OF COMMENTARY **********

eṣo 'ṣṭadalapadmabandho digdaleṣu nirgamapraveśābhyāṃ śliṣṭavarṇaḥ, kintu vidigdaleṣvanyathā, karṇikākṣaraṃ tu śliṣṭameva / evaṃ khaḍgabandhādikamapyūhyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) asya bandhaprakāraṃ darśayitumāha---eṣo 'ṣṭadalapadmabandha iti / aṣṭadalatā ca digvidigdalairlekhyā / tatra praveśanirgamābhyāmiti / karṇikāyāmādyavarṇaṃ likhitvā dale dvau dvau varṇau lekhyau / tatra nirgamapraveśābhyāmityeva bodhyam /

Locanā:

(lo, ā) mārameti---māyā lakṣmyā ramaṇāt māramo viṣṇustasya asusamā praṇasamā / bhāravadhū ratiḥ / tato 'pi uttamā śreṣṭhā / ātto gṛhīto dhūrttatamasyāvāso yathā evaṃbhūtā na bhavatītyarthaḥ / tathābhūtā sā prasiddhā ramā lakṣmīrme vāmā, vakāmāstviti sambandhaḥ / eṣo 'ṣṭadalaiti / karṇikāyām "mā" śabdaṃ vinyasya "ramā" ityasyākṣaradvayaṃ tatra digdale liśitvā, "su'; "ṣa'; iti akṣaradvayaṃ vidigdalena praveśya "cāru" ityakṣarābhyāmitaradigradalena nirgamapraveśau / tadanantaraṃ vidigdale "rava'; iti akṣaradvaṃya dattvā tadanantaradigdale "dhūrtta" ityakṣaradvayena praviśya punaḥ karṇikākṣarāt prabhṛti tenaiva nirgamya "tamā" ityakṣaradvayena, punaḥ tadanantaravidigdale praviśya, tadanudigdale, "vā sā " ityakṣaradvayena nirgamapraveśau / taditaradigdale "me 'stu" ityakṣaradvayena nirgatya punaḥ prāk nirgamya digdale "māra" ityakṣaradvayena praviśya karṇikātāṃ gate "mā" ityatra viśrāntiḥ / śliṣṭavarṇaḥ abhinnavarṇaḥ / karṇikākṣaraṃ "mā" iti /

khaṅgabandho yathā---
"sānandaṃ devadaityadvijabhujagamukhaiḥ praṇibhiḥ sevyamānā nāśaṃ tāpaṃ nayantī śaradi śaśikalāṃ śyāmayantī svabhāsā /
sā sakhyaḥ sādharāre sakalajagadadhīśena saṃyuktahārā sā dhvastāśeṣapātā salilanidhisutā santaṃ pātu yuṣmān" //

********** END OF COMMENTARY **********

kāvyāntargaḍubhūtatayā tu neha prapañcyate /

Locanā:

(lo, i) antargaḍubhūtatayā kāvyamadhyapraviṣṭagaḍuvad asāratayā /

********** END OF COMMENTARY **********

rasasya paripanthitvānnālaṅkāraḥ prahelikā // VisSd_10.13 //

uktivaicitryamātraṃ sā cyutadattākṣarādikā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) prahelikāṃ vaktumāha---rasasyeti / nālaṅkāro na rasaprakarṣako 'laṅkāra iti, kintu uktyaṅkāra evetyāha---uktivaicitryamātramiti / tathā ca vaicitryamalaṅkāra iti alaṅkārasāmānyalakṣaṇākrāntatvād uktyalaṅkāra eva sa ityarthaḥ / sā cyutadattetyāditriprakārā kriyā guptyādikā ca bhavatītyāha---vyutadatteti / cyutākṣarāyuktaikākṣarā / dattākṣarā uktādhikaikākṣarā / cyutadattākṣarā ekākṣaraṃ cyāvayitvā tatsthale dattāparākṣarā /

********** END OF COMMENTARY **********

cyatākṣarā dattākṣarā cyutadattākṣarā ca /

udāharaṇam--
"kūjanti kokilāḥ sāle yauvane phullamambujam /
kiṃ karotu kuraṅgakṣī vadanena nipīḍitā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) etattrayasya ekamudāharaṇamāha---kūjantīti / atra yathāśruter'thasambhavepi anupayuktakathanarūpatvena cyutadattākṣaratve eva tātparyyāt / prahelikātvaṃ tatra yathāśrute 'partho yathā---kokilāḥ śālavṛkṣe kūjanti / nārīṇāṃ yauvane 'mbujaṃ phullam / nipīḍitā kuraṅgākṣī vadanena kiṃ karotu iti / anupayuktakathanametat / cyutadattākṣaratve tubhavatyeva upayuktakathanam---yathā--"kūjanti rasāle kokilāḥ / vane jale cāmbujaṃ phullam / ebhiruddīpakairmadanena nipīḍitā satī kuraṅgākṣī kiṃ karotviti /

********** END OF COMMENTARY **********

atra "rasāle" iti vaktavye "sāle" iti "ra" cyutaḥ / "vane" ityatra "yauvane" iti "yau" dattaḥ / "vadanena" ityatra "madanena" iti "ma" cyutaḥ "va" dattaḥ / ādiśabdātkriyākārakaguptyādayaḥ /

tatra kriyāguptiryathā--
"pāṇḍavānāṃ sabhāmadhye duryodhana upāgataḥ /
tasmai gāṃ ca suvarṇaṃ ca sarvāṇyābharaṇāni ca" //

atra "duryodhanaḥ" ityatra "aduryo 'dhanaḥ" iti / "aduḥ" iti kriyāguptiḥ / evamanyatrāpi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) atra cyutadattākṣarāṇi darśayati---atreti /
pāṇḍavānāmityādi spaṣṭam /
kārakaguptyādau yathā mama--- "ṣaḍjasamvādamāpannaiḥ svaraiḥ śrutimanoharaiḥ /
giriśṛṅgasthitaṃ sarvaṃ mayūraṃ jayati dhruvam" //

iti atra mayūraṃ jayati ityatra luptaḥ karttā /
siddhānte tu mayusturaṅgavadano giriśaṅgasthitaṃ sarvaṃ janaṃ rañjayatītyarthaḥ /
karmaguptiryathā--- "karmābhirbahubhiḥ āntaḥ puruṣo vārayatvāyayam /
apayātapariśrānterasya dāsyāmi vetanam //

"atra puruṣo 'yaṃ vārayatīti /

asya karma guptam /
siddhānte tu vāḥ jalaṃ puruṣo 'yamayati yāti /
akṣaralopaguptiḥ viruddhapradarśanaṃ ca yathā--- "mukundenāmunā nūnaṃ śubhreṇa varavarṇini /
hasitenāsitenāpi rājamānā vrajāṅgane //

" atra mukundena śbhreṇa hasitenāsitena iti viruddhadharmavattvam / atraiva kasyacidakṣarasya lopo guptaḥ / siddhānte tu mukundapadasya mukārarāhityāt kundena ityarthaḥ / tathā ca tena kundavaiśiṣṭyena yad hasitaṃ tena rājamānāsītyarthaḥ /

********** END OF COMMENTARY **********

athāvasaraprāpteṣvarthālaṅkāreṣu sādṛśyamūleṣu lakṣitavyeṣu teṣāmapyupajīvyatvena prādhānyāt prathamamupamāmāha--

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) arthālaṅkārān vaktumāha---atheti / prādhānyāt sādṛśyamūleṣviti / upamārūpakotprekṣādayo bahavo 'laṅkārāḥ sādṛśyamūlā anyālaṅkārāntarāpekṣayā camatkārādhikyāt prathamaṃ te lakṣitumucitāḥ / tatrāpi tatsarvopajīvyatvena prathamamupamāmāhetyarthaḥ / tasyāstadupajīvyatvaṃ ca sarvatraiva sādṛśyavaśāt prathamamupamāsphuraṇāt /

Locanā:

(lo, ī) atheti / atha śabdālaṅkāranirūpaṇānantaramarthālaṅkāreṣvarthālaṅkāraviśeṣalakṣaṇeṣu / prādhānyādityanantaraṃ prathamamiti śeṣaḥ / upajīvyatvaṃ teṣāmetanmūlatvena pravṛtteḥ / yaduktam--upamaiva prakāravaicitryeṇa sarvālaṅkārāṇāṃ bījabhūteti /

********** END OF COMMENTARY **********

sāmyaṃ vācyamavaidharmyaṃ vākyaikya upamā dvayoḥ // VisSd_10.14 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) sāmyamiti / avaidharmyamanuktavaidharmyam / dvayorupameyopamānayoḥ sāmyaṃ vākyaikye vācyaṃ sad upamā ityarthaḥ /

********** END OF COMMENTARY **********

rupakādiṣu sāmyasya vyaṅgyatvam, vyatireke ca vaidharmyasyāpyuktiḥ, upameyopamāyāṃ vākyadvayam, ananvaye tvekasyaiva sāmyoktirityasyā bhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) tatra vācyapadavyāvṛttimāha---rūpakādiṣviti / evaṃ ca upamādhvanāvupamāpadaṃ gauṇamiti bodhyam / avaidharmyapadavyāvṛttimāha---vyatireke ceti / vākyaikyapadavṛttimāha---upameti / dvayorityasya vyāvṛttimāha---ananvaye ceti / ananvayanāmālaṅkāra ityarthaḥ / atropameyasyaiva upamānatvena dvirbhāvāt / atra ca sāmyamityasya samāno dharma iti nār'thaḥ / vakṣyamāṇadharmaluptopamāyāṃ dharmasyāvācyatvenāvyāptyāpatteḥ / mukhamāhlādakaścandra iti rūpakadharmasya vācyatvena tatrātivyāptyāpatteḥ / kintūpameyopamānayoḥ sāmānyasādṛśyarūpasya dharmasya tayoranuyogitapratiyogitākhyaḥ sambandha eva atra sāmyapadārthaḥ / yandra iva mukhamityatra candrapratiyogisādṛśyavanmukhamiti bodhe sādṛśyasya pratiyogitāyāścandre 'nupayogitāyāśca mukhe pratīteḥ sādṛśyasambandha evopametyarthaḥ / etaeva sādharmyamupamābhede itikāvyaprakāśoktalakṣaṇe samānena dharmeṇa sambandha upamā ityeva tatra vyākhyātam / parantvivādayaḥ ṣaṣṭhīvat sambandhaṃ pratipādayanti, iti tatra likhanāt sādṛśyapratiyogitākhyaḥ sambandha eva tanmate upamānānuyogitākhyaḥ / granthakṛnmate tu upamānopameyagataṃ sanbandhaṃ bodhayantītyagre likhanāt pratiyogitānuyogitākhyasambandhadvayamevopamā / kāvyaprakāśe ca tādṛśapratiyogitāyā ivādyavyayapadavācyatvena upamāyāśca śrautītvaṃ tulyādyanavyayapadavācyatvena tasyā ārthotvam / avyayānāmanvitābhidhāyitvamatena candrānvitapratiyogitāyā ivādivācyatvāttulyādyanavyayapadānāṃ tvāvācyatvāt / prakṛtagranthakṛttuḥ ivādayaḥ śrutamātrā eva śīghramupamāṃ pratipādayantīti tatsadbhāve śrotī upamā / tulyādayo 'navyayaśabdāstu praṇidhānena vilambādeva upamāṃ pratipādayantīti tatsadbhāve ārthoti vakṣyati / ataeva tanmate 'nvitābhidhānaṃ nāsti / nanu tatkathaṃ tādṛśasambandharūpasya sāmyasya vācyatvam ? yadi cānvitābhidhānavādāvalambena vācyatvasvīkārastathāpi ivāderupamānasya vānupādāne yā luptopamā tatra tādṛśasambandhasyāvācyatvāttatrāvyāptiḥ / ataeva kāvyaprakāśe tādṛśasambandharūpāyā upamāyā vācyatvaghaṭitaṃ lakṣaṇaṃ na kṛtam / ucyate / atrāpi vācyatvaghaṭitaṃ lakṣaṇaṃ kṛtam / kintu vācyamityasyāvyaṅgyamityevārthaḥ / ataeva rūpakādau sādharmyasya vyaṅgyatvādeva tatra vācyapadena tadvyāvṛttirdarśitā / ivāderupamānasyānupādāne tvadhyāhṛtādivāderupamānavācakapadācca tallābho, na vyañjanayeti tattvam / ivādyupādāne tu anvitābhidhānābhyupagame vācyatvameva tādṛśasambandhasya / tadanabhyupagame tu ivādyupādāne tulyādyupādāne vā saṃsargamaryyādayaiva tallābha iti / sarvatrāvyaṅgyatvameva /

Locanā:

(lo, u) rūpakamityādiśabdād dīpakatulyayogitādayaḥ / vaidharmyasya akalaṅkaṃkhaṃ tasyāścandravadityādāvakalaṅkatvādeḥ / ekākārakapadāvṛttirananvaye ceti /

********** END OF COMMENTARY **********

sā pūrṇā yadi sāmānyadharma aupamyavāci ca / upameyaṃ copamānaṃ bhavedvācyam--

sā upamā / sādhāraṇadharmo dvayoḥ sādṛśyahetū guṇakriye manojñatvādi / aupamyavācakamivādi / upameyaṃ mukhādi / upamānaṃ candrādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) sā ca pūrṇā luptā ceti dvidhā / tatra pūrṇāmāha---sā pūrṇeti / bhavedvācyamiti / kārikāñcalasya "iyaṃ punaḥ" agre śeṣabhāgaḥ / vyācaṣṭe---sāupameti / sāmānyadharmapadārthamāha---sādhāraṇadharma iti / sa eva ka ityatrāha---dvayoriti / śliṣṭaśabdo 'pi guṇa ityabhiprāyaḥ / tena sakalakalaṃ puramityādeḥ parigrahaḥ /

Locanā:

(lo, ū) tadbhedānāha---seti / sāmānyadharma ityasya vivṛttiḥ sādhāraṇadharma iti dvayorupamānopameyayoḥ /

********** END OF COMMENTARY **********

iyaṃ punaḥ // VisSd_10.15 //

śrautī yathevavāśabdā ivārtho vā vatiryadi /

Locanā:

(lo, ṛ) iyaṃ pūrṇā / śrautīśabdaḥ śrutyā jñāyata iti vyutpattyā / tena sākṣānniveditā śrautī /

********** END OF COMMENTARY **********

ārtho tulyasamānādyāstulyārtho tatra vā vatiḥ // VisSd_10.16 //

yathevavādayaḥ śabdā upamānānantaraprayuktatulyādipadasādhāraṇā api śrutimātreṇopamānopameyagatasādṛśyalakṣaṇasambandhaṃ bodhayantīti tatsadbhāve śrautyupamā / evaṃ "tatra tasyeva" ityanenevārtho vihitasya vaterupādāne /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) asyāḥ śrautyārthotvadvaividhyamāha----iyaṃ punariti / iyaṃ pūrṇopamā sarvaprakāraiva śrautrī ārtho cetyarthaḥ / vakṣyamāṇā luptā tu kiñcitprakāraiva / yathāvavāśabdā ityatrādipadaśabdo 'pi bodhyaḥ / tena "śātravaṃ ca papuryaśaḥ" ityādāvapi tathātvam / śrutimātreṇa śravaṇamātreṇa śīghramityarthaḥ / upamānopameyagataṃ sambandhaṃ pratiyogitānupayogitārūpamityarthaḥ / sādṛśyalakṣaṇamiti / sādṛśyāllakṣaṇaṃ jñānaṃ yasya tādṛśamityarthaḥ / pratiyogitānuyogitākhyasya sambandhasya sādṛśyanirūpyatvena tajjñānajñeyatvāt / natu sādṛśyarūpa eva sambandha upamā, tasya tulyādipadānāmapi vācyatvāt śīghrapratīyamānatvena ivādito 'viśeṣeṇa śrautyārthovibhāgānupapatteḥ / ṣaṣṭhyantasaptamyantato vihitasya vaterapīvārthe pāṇininā vihitatvāt, tasyāpi ivatulyavyutpattikatvena tadupādāne 'pi śrautītyāha---evaṃ tatreti / tatra tasyeveti vatividhāyakaṃ pāṇinisūtram . tatraiva tasyeva ityarthakaṃ ṣaṣṭhyantāt saptamyantād vā ivārthe vatirityarthaḥ /

Locanā:

(lo, ṝ) upamānānantaraprayuktatulyādipadasādhāraṇā apīti / nanu mukhaṃ candratulyamityādyākāreṇa upamānānantare yāni prayuktāni tulyasadṛśāni padāni tatsādhāraṇāstatprāyāḥ yadyapītyarthaḥ / śrutimātreṇetyādi / ayamāśayaḥ---mukhaṃ kamalamiva ityādeḥ śabdasya prayogādeva mukhamupameyaṃ kamalaṃ copamānamiti pratītiḥ / na tvevaṃ tulyādipadopādāna iti samanantarameva vakṣyati--evamiti / anena vyākāraṇena / yata ivaśabdasyopādāne śrautī, atastadarthavihitasya vaterupādāne 'pi saiva yukteti bhāvaḥ /

********** END OF COMMENTARY **********

tulyādayastu-"kamalena tulyaṃ mukham" ityādāvupameya eva / "kamalaṃ mukhasya tulyam" ityādāvupamāna eva / "kamalaṃ mukhaṃ ca tulyam" ityādāvabhayatrāpi viśrāmyantītyarthānusandhānādeva sāmyaṃ pratipādayantīti tatsadbhāve ārtho / evaṃ "tena tulyam--"ityādinā tulyārthe vihitasya vaterupādāne

************* COMMENTARY *************

Vijñapriyā:

(vi, na) tulyādyanavyayopādāne tu ārthotvaṃ vaktumāha---tulyādayastviti / tulyādayaḥ śabda viśrāmyantītyagre 'nvayaḥ / viśrāmyanti viśeṣyatāṃ pratipādayanti / yatra hi viśeṣyatāpratītistadupameyaṃ taditaradupamānam, tulyādipadopādāne tu tatpratipādanasyāniyatatvād upameyopamānayoḥ pratisandhānagamyatvād upameyopamānaniṣṭhapratiyogyanuyogirūpāyā upamāyā api pratisandhānagamyatvāt tatsadbhāve ārthotyarthaḥ / tatra tulyādipadopādāne viśeṣatāpratīteraniyatatvaṃ darśayati---kamaleneti / kamalaṃ mukhasyeti---nacātra mukhamupamānaṃ kamalamupameyamevaiti kathamupamāne viśrāntiriti vācyam, kamalasyopamānatve tātparyyād apyevaṃ prayoge tathātvāt / tulyārthe 'pi vatividhāyakaṃ "tena tulyam" iti pāṇineraparaṃ sūtram / tādṛśavatyupādane 'pi bhavati ārthotyāha---evaṃ teneti /

Locanā:

(lo, ḷ) upameye ityādibhiḥ saptamyantaiḥ viśrāmyantīti kriyāyāḥ sambandhaḥ / upameya eva viśrāmyanti tadviśeṣaṇatvenopādānāt / evamuttaratrāpi / sāmyaṃ mukhasya upameyatvam / kamalasya upamānatvam / evamiti---ivārthavihitavativiṣayortanyāyena ityarthaḥ /

********** END OF COMMENTARY **********

dve taddhite samāse 'tha vākye--

dveśrautī ārtho ca /

udāharaṇam--
"saurabhambhoruhavanmukhasya kumbhāviva stanau pīnau /
hṛdayaṃ madayati vadanaṃ tava śaradinduryathā bāle !" //

atra krameṇa trividhā śrautī /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) tatra pūrṇāyāḥ ṣaḍvidhatvaṃ darśayati--dve iti / vākye ityantaṃ kārikā pūrṇā / ṣaḍeva tad iti taccheṣaḥ / tatra taddhitādiṣu triṣu śrautīmāha---saurabhamiti / mukhasya saurabhamityanvayaḥ / atrāmbhoruhasyeva iti ṣaṣṭhyantād vatiḥ / kumbhāvivetyatra ivaśabdayoge nityasamāsātsamāsagā / śaradinduryathā vadanamityatra vākyagā / ivādestadarthakavateśca sattvāt śrautīti / trividheti--taddhitasamāsavākyagāmitvarūpatraividhyavatītyarthaḥ /

Locanā:

(lo, e) saurabhamivetyādau saurabhaṃ sādhāraṇadharmaḥ / kumbhāvivetyatra "ivena nityasamāso vibhaktyalopaḥ pūrvapadaprakṛtisvaratvaṃ ca" iti nityasamāsaḥ / etatproktasya pūrvapadaprakṛtisvaratvasya veda eva upayogaḥ /

********** END OF COMMENTARY **********

"madhuraḥ sudhāvadadharaḥ pallavatulyo 'tilepavaḥ pāṇiḥ /
cakitamṛgalocanābhyāṃ sadṛśī capale ca locane tasyāḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) etat trividhāmārthomāha---madhura iti / atra sudhayā tulya ityarthe tṛlyārthe vatiḥ / pallavatulya ityatra samāsaḥ / cakitamṛgalocanābhyāmityatra vākyam /

********** END OF COMMENTARY **********

atra krameṇa trividhā ārtho /

---pūrṇā ṣadeva tat /

spaṣṭam /

luptā sāmānyadharmāderekasya yadi vā dvayoḥ // VisSd_10.17 //

trayāṇāṃ vānupādāne śrautyārtho sāpi pūrvavat /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) luptāmāha---lupteti / sāmānyadharmaḥ sādhāraṇadharmaḥ / ādipadādupamāpratipādakevatulyādiśabdā upamānamupameyaṃ ca / teṣāmekasya dvayostrayāṇāṃ vetyarthaḥ / sāpi yathāsambhavaṃ śrautī ārtho ca bhavatītyarthaḥ / pūrvavaditi--taddhitāditrayagāminītyarthaḥ /

Locanā:

(lo, ai) sāmānyadharmāderityādiśabdena upamānopameyopamāpratipādakānāṃ saḍgrahaḥ /

********** END OF COMMENTARY **********

sā luptā / tadbhedamāha--

pūrṇāvaddharmalope sā vinā śrautīṃ tu taddhite // VisSd_10.18 //

sā luptopamā dharmasya sādhāraṇaguṇakriyārūpasya lope pūrṇāvaditi pūrvoktarītyā ṣaṭprakārā, kiṃ tvatra taddhite śrautyā asambhavāt pañcaprakārā /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) pūrṇāvaditi---lope 'nupādāne / pūrṇāvaditi vyācaṣṭe---pūrvokteti / taddhitāditrayagāmitvaṃ pūrvoktarītiḥ / ṣaḍiti---ṣaṭ prasaktā ityarthaḥ / vastutastu pañcetyāha---kintviti / śrautyā asambhavāditi / darmalope dharmaniṣṭasambandhabodhikā ṣaṣṭhī nāsti / tatastadantādivārthake vatirapi nāsti ityato 'sambhavaḥ /

Locanā:

(lo, o) luptopamāyāṃ taddhite śrautyā asambhavaḥ / mukhasya candravat śobhetyatraśobhārūpasādhāraṇadharmānupādānenārthasya sākāḍkṣatvenāsaṅgateḥ /

********** END OF COMMENTARY **********

udāharaṇam--
"mukhaminduryathā pāṇiḥ pallavena samaḥ priye ! /
vācaḥ sudhā ivoṣṭhaste bimbatulyo mano 'śmavat" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) mukhaminduriti / tatrāhlādakatvaṃ dharmo luptaḥ / yathāśabdena saha samāsābhāvād vākyagā ārtho / vācaḥ sudhā ivetyatra madhuratvaṃ dharmo luptaḥ / ivaśabdena saha nityasamāsāt śrautī / oṣṭhaste ityatra śoṇatvaṃ dhramo luptaḥ / tulyaśabdena samāsāt samāsagā ārtho / mano 'śmavat / ityatrāśmanā tulyamityarthe tulyārthe laddhite vatirityārtho /

Locanā:

(lo, au) mukhaminduryathetyādau pūrvoktakamavyatyayaḥ padyanirvāhārthaḥ /

********** END OF COMMENTARY **********

ādharakarmavihite dvividhe ca kyaci kyaṅi /
karmakartrorṇamuli ca syādevaṃ pañcadhā punaḥ // VisSd_10.19 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) dharmaluptamitthaṃ vañcavidhāmuktvā tāmevānyapañcavidhāmāha---ādhārakarmavihita iti / dvivedhe ityasya kyaci ityatraivānvayo na tu kyaṅaītyatrāpi / karmakartroriti--karmartrorupapadayorityarthaḥ /

Locanā:

(lo, a) kyaṅīti / arthāt karttṛvihite /

********** END OF COMMENTARY **********

"dharmalope luptā" ityanuṣajyate / kyac kyaṅ-ṇamulaḥ kalāpamate in-āyi ṇamaḥ /

krameṇodāharaṇam--
antaḥ purīyasi raṇeṣu, sutīyasi tvaṃ pauraṃ janaṃ tava sadā ramaṇīyate śrīḥ /
dṛṣṭaḥ priyābhiramṛtadyutidarśamindra- sañcāramatra bhuvi sañcarasi kṣitīśa !" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) antaḥ purīyasīti / raṇeṣu nirbhayatvena antaḥ pureṣvivācarasītyarthaḥ / atra nirbhayasañcārasthānatvaṃ dharmo luptaḥ / pauramiti / pauraṃ janaṃ sutamivācarasītyarthaḥ / atra strehaviṣayatvaṃ dharmo luptaḥ anayorādhārakarmaṇoḥ kyac / sadā ramaṇīyate ityatra ramaṇīvācaratītyarthe kyaṅ / atra adīnatvaṃ dharmo luptaḥ / dṛṣṭa iti / amṛtadyutikarmakadarśanena tvaṃ priyābhirdṛṣṭaḥ / atra manoharatvaṃ dharmo luptaḥ / tathā cātra bhuvi indrakarttṛkasañcāreṇaiva sañcarasītyarthaḥ / atrā'dhipatyaṃ dharmo luptaḥ / ubhayatrakarmakarttrerupapadayorṇamul /

Locanā:

(lo, ā)amṛtadyutidarśaṃ dṛṣṭaḥ--amṛtadyutiriva dṛṣṭa / indrasañcāraṃ sañcarasi / indravat sañcarasītyarthaḥ /

********** END OF COMMENTARY **********

atra "antaḥ purīyasi" ityatra sukhavihārāspadatvasya, "sutīyasi" ityatra snehanirbharatvasya ca sādhāraṇadharmasya lopaḥ / evamanyatra / iha ca yathādilulyādivirahācchrautyādiviśeṣacintā nāsti /

Locanā:

(lo, i) anyatreti / yathā ramaṇīyate ityatra adhīnatvasya / amṛtadyutidarśam ityatra manoharatvasya / indrasāñcāramityatra paricchadādyatiśayasya / nāstītyanantaraṃ prācīnānusārāditi śeṣaḥ /

********** END OF COMMENTARY **********

idaṃ ca kecidaupamyapratipādakasyevāderlopa udāharanti,

************* COMMENTARY *************

Vijñapriyā:

(vi, la) atra kyaṅaditraye tadarthācārasya ṇamuldvaye ca dhātvarthadarśanasañjārayośca sādhāraṇadharmāṇāṃ sattvād dharmaluptodāharaṇāni etāni na sambhavantītyataḥ kāvyaprakāśakṛtā upamāpratipādake vādilopodāharaṇatayaiva kyaṅadilope udāhṛtam / granthakṛtā tu ācārādīnāṃ sādhāraṇadharmatvamanavadhāyaivodāhṛtya aupamyapratipādakalopodāharaṇatayā yatkāvyaprakāśakṛtaitat pañcakamudāhṛtaṃ taddūṣayitumutkīrthayati---idaṃ ca keciditi /

********** END OF COMMENTARY **********

tadayuktam--kyaṅāderapi tadarthavihitatvenaupamyapratipādakatvāt / nanu kyaṅādiṣu samyagaupamyapratītirnāsti pratyayatvenāsvatantratvād ivādiprayogābhāvācceti na vācyam,

************* COMMENTARY *************

Vijñapriyā:

(vi, va) dūṣayati---tadayuktamiti / tadarthavihitatveneti---tādṛśācāravihitatvenetyarthaḥ / sutamivācaratīti pratītivaśāt tathārthe eva vidhānādityarthaḥ / nanu tādṛśārthe vidhānasattve 'pi ivādivanna tebhyaḥ svata aupamyapratītiḥ; pratyayānāṃ prakṛtyarthānvayenaiva bodhakatvāt / ataḥ kyajādayaḥ svata aupamyapratipādakatvābhāvānna svata aupamyapratipādakāḥ / tathā ca tatsattve 'pi vivakṣitaḥ svata aupamyapratipādakalopo nāstītyāśaṅkate---nanviti / nanu tairaupamyaṃ svataḥ pratyāyyate eva; kintu tādṛśārthasya prakṛtyarthānvitatvamātraṃ niyataṃ, teṣāṃ tādṛśārthakatve tu tadvivarakevaśabdaprayoga eva nāsiti / kathamasau tadarthavivaraka iti bhāvaḥ / tathā ca kyajādaya ivādivanna svata aupamyapratipādakāḥ ityāpātata eveyaṃ vicārasahāpyāśaṅkā / tatraṃ svatastu avivakṣaiva na sambhavatīti samādhatte---neti /

Locanā:

(lo, ī) tadartho vatyarthaḥ / asvatantratvāt prakṛtiyogaṃ vinā kevalānāmarthabodhanasāmarthyābhāvāt /

********** END OF COMMENTARY **********

kalpabādāvapi tathāprasaṅgāt / na ca kalpabādīnāmivāditulyatayaupamyasya vācakatvam, kyaṅādīnāṃ tu dyotakatvam; ivādīnāmapi vācakatve niścayābhāvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) kalpabādāviti / teṣāmapi pratyayatvādityarthaḥ / idamupalakṣaṇam / ivāderapi svataḥ prayogābhāvāt / tatsattve 'pi aupamyapratipādakalopāpatteriti bodhyam / āpātata āśaṅkate---naca kalpabādīnāmiti---ācāramatra vācakatvam; ivādyarthasya tu vyañjakatvamevetyarthaḥ / pratibandhamāha---ivādīnāmapīti / vinigamakābhāve 'pi svatantramukhyatayā yadi kasyacitpratyayasya vācakatvaṃ kasyacitpratyayasya vyañjakatvamucyate tadā ivādayo 'pi na vācakāḥ syuruktimātreṇaiva pramāṇakhaṇḍane tatrāpi pramāṇābhāvādityarthaḥ /

********** END OF COMMENTARY **********

vācakatve vā "samuditaṃ padaṃ vācakam" "prakṛtipratyayau svasvārthabodhakau" iti ca matadvaye 'pi vatyādikyaṅādyoḥ sāmyameveti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) nanvatra nāyaṃ pratibandhakaḥ / ivādīnāmaupamyavācakatve 'nuśāsanameva pramāṇamityato yadi tvayevādeḥ svato 'svato vā vācakatvamiṣyate tadā mamāpi kyajādīnāmapi matabhadena svato 'svato vā vācakatvaṃ samānamevetyāha---vācakatve vetyādi / tava yathā vācakatvaṃ mamāpi tathā vācakatvamiti sāmyamityarthaḥ / matabhedena taddvidheti darśayati---samuditamiti / svaprakṛtipratyayasamuditamityarthaḥ / matāntaramāha---prakṛtīti / svasvārthabodhakau--svataḥ svasvārthabodhakavityarthaḥ / vatyādikyaṅādyeriti / kalpabityādayo yathevāditulyatayā tvanmate sāmyavācakāḥ; kyajādayo 'pi tatheti dvayoḥ sāmyamityarthaḥ / evaṃ kyajādīnāmivādyarthakatvena nedamaupamyapratipādakalopodāharaṇamityuktam /

Locanā:

(lo, u) dhūṣaṇāntaramāha kalpabādāvapīti---ayamarthaḥ---yadi kvacit kyaṅādīnāṃ sadbhāve 'pi teṣāṃ pratyayatvenāsvatantratayārthabodhanāsāmarthyād aupamyavācakatvābhāvaḥ tadā kalpabādīnāṃ sadbhāve api tathā syāt / naca tathā kalpabādīnāṃ sadbhāve 'pi aupamyavācakatvam / kalpe 'pyabhāvasya sarvavādiniṣiddhatvād niścayābhāvāt; tathāhi--kaiścidivādīnāmapi vācakatvamaṅgīkriyate / tanmatānusāreṇāsmābhiḥ kalpabādīnāmivārthavihitatvena vācakatvam / kyaṅādīnāṃ tu dyotakatvamaṅgīkriyate ityata āha--- vācakatve vā iti / samuditaṃ prakṛtipratyayābhyāṃ militaṃ, tat svarūpaṃ padam / matetyataḥ pūrvaṃ vaiyākaraṇeti śeṣaḥ / vatyādikyaṅādyoḥ sāmyameveti / ayamāśayaḥ- yadi vatyādīnāṃ vācakatvāṅgīkāraḥ tadā kyaṅādīnāmapi vācakatvam / yadā teṣāmapi na cācakatvaṃ tadeṣāmapīti / sarvairapi vatikalpabādisadbhāve aupamyavācakasadbhāvaṅgīkārāt pratyayatvena tatsadṛśaiḥ kyaṅādibhiḥ kimaparāddhaṃ yadeṣāṃ sadbhāve aupamyavācakalopaḥ syāditi /

********** END OF COMMENTARY **********

yacca kecidāhuḥ--"vatyādaya ivādyarthe 'nuśiṣyante, kyaṅādayastvācārādyarthe" iti, tadapi na ; na khalu kyaṅādaya ācāramātrārthāḥ api tu sādṛśyācārārthā iti / tadevaṃ dharmalope daśaprakārā luptā /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) kāvyaprakāśakṛtā tu teṣāmācāramātre 'nuśāsanādivādyarthe 'nuśāsanābhāvānna tadarthakatvamityuktam / taddūṣayitumāha---yacca keciditi / na khalu ācāramātrārthā iti / upamānādācāre ityanuśāsanasyaiva tulyācāror'tha iti bhāvaḥ / tasya ca ivārthakatve 'nuśāsanābhāvoktidūṣaṇāyoktatvena pūrvoktena saha na paunaruktyamiti bodhyam / tadevamiti / taddhitāditrayagāḥ śrautyārthobhedā uktāḥ pañca; kyajādāvuktāḥ pañca, ityevaṃ daśetyarthaḥ /

Locanā:

(lo, ū) sādṛśyācārārthā iti / ayamarthaḥ-kyaṅādīnāmācāramātrārthatve eva sādṛśyārthatvaṃ na syāt na ca tathā / sādṛśyācārobhayārthatvāditi /

********** END OF COMMENTARY **********

upamānānupādāne dvidhā vākyasamāsayoḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) upamānāmupādāne iti / upamānatāvacchedakacandratvādinā anupādāne ityarthaḥ / tena sadṛśatulyādipadena tadanupādāne 'pyanupādānaṃ bodhyam /

********** END OF COMMENTARY **********

udāharaṇam-- "tasyā mukhena sadṛśaṃ ramyaṃ nāste na vā nayanatulyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) tasyā mukheneti vākye / nāste na vā nayanatulyamiti samāse / atra ramyatvaṃ sādhāraṇadharma ukta ityatra upamānamātralopaḥ / naca kathamatropamānalopaḥ mukhena sadṛśamityuktau mukhasyeva upamānatāpratītesyasya coktatvadeveti vācyam / mukhasyopamānatve sadṛśapadamatropameyaparaṃ syāt; upameyasya ca upamānāpekṣayā nādhikatvam, kintu nyūnatvaṃ samānatvaṃ vā / tathā ca tasyā mukhasya nyūnaṃ samānaṃ vā nāstītyukte 'dhikatvākāṅkṣānivṛttau mukhapraśaṃsānupapattyā sadṛśapadasyātropamānaparatvādeva upameyāpekṣayā upamānasyādhikatvena tasyā mukhasyādhikyaṃ nāstītyevārthāt /

Locanā:

(lo ṛ) vākyasamāsayoḥ / vākye samāse cetyarthaḥ / vākye samāsābhāvo vaiyākaraṇarītyā / tasyā ityādau mukhena sadṛśamityatra vākyagā / nayanatulyamityatra samāsagā / nāste kimapi vastvantaramityarthaḥ /

********** END OF COMMENTARY **********

atra mukhanayanapratinidhivastvantarayorgamyamānatvādupamānalopaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) nanvevaṃ sadṛśapadenaiva upamānakathanāt kathaṃ tallopa ityata āha---atra mukhapratinidhīti / pratinidhirupamānaṃ candrādivastu / gamyamānatvāditi / candratvādinā upamānatāvacchedakarūpeṇānupādānādākāṅkṣābalenādhyāhāryyatvādityarthaḥ / evaṃ cādhyāhāralabhye tatra sādṛśyapratiyogitārūpasāmyaṃ vācyamityatra vācyapadasya vyaṅgyaparatvaṃ yad vyākhyātaṃ tadatrāpi upapannaṃ bodhyam / evamuttaratrāpi /

********** END OF COMMENTARY **********

atraiva ca "mukhena sadṛśam" ityatra "mukhaṃ yathedaṃ" nayanatulyam" ityatra "dṛgīva" iti pāṭhe śrautyapi saṃbhavatīti / anayorbhedayoḥ pratyekaṃ śrautyārthotvabhedena catuvidhatvasaṃbhave 'pi prācīnānāṃ rītyā dviprakāratvamevoktam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) darśitadvaye sādṛśyatulyapadavaśādārthotvameva, tatpadadvayasthāne yathā ivādipadadāne tu śrautyau apyupamāne lupte bhavataḥ / ataścaturvidhā upamānaluptā bhavitumarhati / kintu kāvyaprakāśakṛdādiprācīnaistaddvayasyānuktatvād dviprakāratvamevoktamityāha---atraiva ceti /

********** END OF COMMENTARY **********

aupamyavācino lope samāse kvipi ca dvidhā // VisSd_10.20 //

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) aupamyavācina iti / aupamyapratipādakasyetyarthaḥ, tulyādyanavyayānāṃ tadvācakatvābhāvasya darśitatvāt /

Locanā:

(lo, ṝ) aupamyavācina ivādeḥ kkipo lopaḥ /

********** END OF COMMENTARY **********

krameṇodāharaṇam-- "vadanaṃ mṛgaśāvākṣyāḥ sudhākaramanoharam" / "gardabhati śrutiparuṣaṃ vyaktaṃ ninadan mahātmanāṃ purataḥ" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) vadanamiti---sudhākara ivetyarthaḥ / gardabhatīti---mahātmanāṃ purato vyaktaṃ śrutiparuṣaṃ ninadannayaṃ gardabha ivācaratītyarthaḥ / ubhayatra manoharatvaśrutiparuṣaninādayordharmayoḥ sattvādaupamyapratipādakayoriva kriporlopamātramatra / luptayostayoḥ pratisandhānāccaupamyasya prata#ītirityato na tasya vyaṅgyatvamityato niruktaṃ vācyatvamastyeva /

********** END OF COMMENTARY **********

atra "gardabhati" ityatraupamyavācinaḥ kvipo lopaḥ / na cehopayameyasyāpi lopaḥ, "ninadan" ityanenaiva nirdeśāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) aupamyavācinaḥ kvipa iti / yadyapi luptasya eva kkipaḥ kkipparebhāṣā ityataḥ tasya lopa ityuktisambhavaḥ, tathāpi bhaviṣyallopasya kkipa eva kkipatvamuktaṃ tasyaivaupamyavācitvaṃ tu evetyuktameva / ninadannityanenaiveti / kartturupameyasya karttarivehitena śatṛṅaivoktatvāt /

********** END OF COMMENTARY **********

dvidhā samāse vākye ca lope dharmopamānayoḥ /

Locanā:

(lo, ḷ) evemavaikalope luptopamāṃ darśayitvā dvilope darśayati / anayorudāharaṇaṃ vyutkameṇa ityarthaḥ / iyamapi pūrvavat autyārtho ceti caturdhā sambhavati /

********** END OF COMMENTARY **********

"tasyā mukhena" ityādau "ramyam" iti sthāne "loke" iti pāṭhe 'nayorudāharaṇam /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) evaṃ dharmalope daśa, upamānānupādāne ca dve aupamyavacilope ca dve iti caturdaśavidhāmekaluptāmuktvā dviluptāprabhedānāha---dvidheti / ramyamiti sthāne iti / dharmasyāpi lopāt /

********** END OF COMMENTARY **********

kvipsamāsagatā dvedhā dharmevādivilopane // VisSd_10.21 //

udāharaṇam-- "vidhavati mukhābjamasyāḥ" atra "vidhavati" iti manoharatva-kvippratyayayorlopaḥ / "mukhābjam" iti ca samāsagā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) vidhavatīti---vidhurivācarati ityarthaḥ / kkipo lopa eva / mukhā bjamitīti / mukhamabjamiveti puruṣavyāghrādisamāsaḥ / na cātra rūpakameva nopameti vācyam, upamitaṃ vyāghrādibhiḥ sāmānyāprayoge iti pāṇinisūtreṇa sādhāraṇadharmāprayoge rūpakabādhayā upamānavidhānāt / sādhāraṇadharmaprayogasattve eva rūpakasambhavāt /

Locanā:

(lo, e) keciditi---anenātmano 'sammatiprakaṭanam /

********** END OF COMMENTARY **********

kecittvatrāyiprātyayalopamāhuḥ /

upameyasya lope tu syādekā pratyaye kyaci /

Locanā:

(lo, ai) punarekalope luptopamāṃ prācīnānurodhād dvilopaprakaraṇe lakṣayati--upameyasyeti /

********** END OF COMMENTARY **********

yathā--
"arātivikramālokavikasvaravilocanaḥ /
kṛpāṇodagradordaṇḍaḥ sa sahastrāryudhīyati" //

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) itthaṃ dviluptāścātastraḥ ekaluptāścaturddaśoktā ityaṣṭādaśoktvā punarekaluptāmekāmāha---upameyasyeti / arātīti / sahastrāyudhīyatīti / kṛpāṇodagradordaṇḍo 'pi sahastrāyudho yastamivātmānamācaratītyarthaḥ /

********** END OF COMMENTARY **********

atra "sahastrāyudhamivātmānamācarati" iti vākye upameyasyātmano lopaḥ / na cehaupamyavācakalopaḥ, uktādeva nyāyāt / atra kecidāhuḥ--"sahastrāyudhena saha vartata iti sasahastrāyuvaḥ sa ivācaratīti vākyātsasahastrāyudhīyatīti padasiddhau viśeṣyasya śabdānupāttatvādihopameyalopaḥ" iti, tanna vicārasaham ; kartari kyaco 'nuśāsanaviruddhatvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) naca sahastrāyudhīyate ityevamapi sambhavāt kyaṅā cāpi asyāḥ sambhava iti vācyam / kyaṅantasyākarmakatvena karmabhūtasyātmanaḥ upameyasyātra prasaktyabhāvāt / nacetyāśaṅkyottasyati--uktadeveti / kyana eva tadvācakatvasyoktatvādityarthaḥ / nanu kyajarthasya ācārasya sādhāraṇadharmatvamanavadhāya pauraṃ sutīyatītyādikaṃ dharmaluptatvena prāgudāhṛtaṃ, tatkathamatra upameyamātralope udāhṛtam, ācārasya sādhāraṇadharmatvānavadhānena tasyāpi lopād iti cenna, arātītyādeḥ sādhāraṇadharmavattve 'vadhānāt / sahastrāyudhapuruṣasyāpi tādṛśavilocanatvāt / kecittu karmabhūtasyātmana upameyasyātrana lopaḥ / "akarmake karttari vā " atra kyaco vidhānāt / tathā ca kartaivātropameyastasya ca viśeṣyatāvacchedakena rūpaemānanupādānāllopa ityāhuḥ / tanmatamāha---atra keciditi / śabdānupāttatvādityarthaḥ / tanmate karttari vihitasya kyaca ākhyātasya ca karttṛtvena rūpeṇa vācakatvāt / ato viśeṣyatāvacchedakena rūpeṇānupādānāt / ananuśāsanāditi / akarmake karttarītyarthaḥ / tathā ca darśitārthe īdṛśaprayogo 'sādhurevetyuktaṃ pukṣīyatītyādau karttṛbodhastu kartrākhyātādeveti bodhyam / sa ityanena viśeṣyatāvacchedakena rūpeṇa kartturupādrānamastyevetyapi tanmate dūṣaṇaṃ bodhyam /

Locanā:

(lo, o) uktādādhārakarmavihita iti sūtravyākhyānaprasaṅge ityarthaḥ / kecid caṇḍīdāsapaṇḍitādayaḥ / anuśāsanaviruddhatvāt karttari kyaca evānuśāsanāt /

kiñca "sa sahastrāyudhīyati" ityatra kkipapratyayasya aupamyavācakatvādupakame upagamaḥ /
paryyavasāne tu sambhāvanotthāpanāt /
utprekṣā yathā--- kastūrītilakanti bhālaphalake devyā mukhāmbhoruhe rolambanti tamālavālamukulottaṃsanti maulīṃ prati /
yāḥ karṇe vikacotpalanti kucayoraṅke ca kālagurū- sthāsanti prathayantu tāstava śivaṃ śrīkaṇṭhakaṇṭhatviṣaḥ" //

ityādau /

********** END OF COMMENTARY **********

dharmopameyalope 'nyā--

yathā-- "yaśasi prasarati bhavataḥ kṣīrodīyanti sāgarāḥ sarve" / atra kṣīrodamivātmānamācarantītyupameya ātmā sādhāraṇadharma śuklatā ca luptau /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) kṣīrodīyantītyatra sādhāraṇadharmalopapradarśanamādhārasya sādhāraṇadharmatvānavadhānāditi prāgeva darśitam / kāvyaprakāśakṛtā tu evādṛśasthale ācārasyaiva sādhāraṇadharmatvādupameyalopamātrodāharaṇamevocyate / kṣīrodaṃ yathā carati tathātmānamiti pratītyā karmatvenobhayadharmatvādācārasya /

********** END OF COMMENTARY **********

--trilope ca samāsagā // VisSd_10.22 //

yathā-- rājate mṛgalocanā / atra mṛgasya locane iva cañcale locane yasyā iti samāse upamāpratipādakasādhāraṇadharmopamānānāṃ lopaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) prabhedāntaramāha---trilope ceti / mṛgalocanetyatra trilopaṃ darśayati / atra mṛgasyeti / mṛgasyeveti prāmādikaḥ pāṭhaḥ / locane ivetyeva pāṭhaḥ / ivakārasyopamānaparabhāganiyamāt /

********** END OF COMMENTARY **********

tenopamāyā bhedāḥ syuḥ saptaviṃśatisaṃkhyakāḥ /

pūrṇāṣaḍvidhā, luptā caikaviśatividheta militvā saptaviṃśatiprakāropamā /

Locanā:

(lo, au) upasaṃharati---teneti / luptopamā caikaviṃśatiprakārā / tathā hi dharmalopena daśa / upamānānupādāne dvau / ivādilope dvau / dharmopamānalope dvau / dharme vādilope dvau / upameyalope evaḥ / dharmopameyalope ekaḥ / trilope ekaprakāra iti gaṇanayā ekaviśatiprakārā luptopamā / kiṃ copamānānupādāne dharme vādilopeneti militvā prakāracatuṣṭayaṃ śrautamārthaṃ ca sambhavatītyaṣṭavidhamiti pañcaviṃśatiprakārā /

********** END OF COMMENTARY **********

eṣu copamābhedeṣu madhye 'luptasādhāraṇadharmeṣu bhedeṣu viśeṣaḥ pratipādyate--

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) alupteti / sādhāraṇadharmasya śabdapratipādyatve ityarthaḥ /

********** END OF COMMENTARY **********

ekarūpaḥ kvacitkvāpi bhinnaḥ sādhāraṇo guṇaḥ // VisSd_10.23 //

bhinne bimbānubimbatvaṃ śabdamātreṇa vā bhidā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) ekarūpatvam ekaśabdapratipādyatāvacchedakaikyāt / tena "tvaṃ sudhāvanmadhura" ityatra tadudāharaṇe vyaktaikyasya śakyatāvacchedakasyābhāve 'pi manoharatvasya lakṣyatāvacchedakasyaikyenaikarūpyaṃ bodhyam / bhinnarūpatve tu śabdabhedo vakṣyate / guṇo dharmaḥ bhinnasya dvaividhyamāha---bhinne iti / bimbānubimbatvaṃ vyaktyormanasā abhedāropaḥ /

Locanā:

(lo, a) ekarūpatayā sambandhibhedamātreṇa veti dvidhā / tatrādyaṃ vṛttāveva--madhuraḥ sudhāvadityādi / dvitīyaṃ sakalakalaṃ purametadityādi / bimbānubimbatvaṃ bimbapratibimbabhāvaḥ / sā ca prakṛteḥ sadṛśatā yathā śmaśrulatvasaraghāvyāptatvayoḥ / śabdamātreṇa natvarthato 'pi bhidābhedaḥ / yathā---smeraṃ vidhāya ityādi /

********** END OF COMMENTARY **********

tatra ekarūpe yathā udāhṛtam-"madhuraḥ sudhāvadadharaḥ--" ityādi /

vimvaprativimbatve yathā--
"bhallāpavajitaisteṣāṃ śirobhiḥ śmaśrulairmahīm /
tastāra saraghāvyāptaiḥ sa kṣaudrapaṭalairiva" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) bhalleti---sa raghusteṣāṃ pārasīkānāṃ yavanānāṃ bhallarūpāstraviśeṣeṇāpavarjitaistyajitaiḥ śirobhiḥ mahī tastāra vyāpārayāmāsa / kīdṛśaiḥ śmaśrulaiḥ (astyerthe lac) kṣaudrapaṭalaiḥ madhurasasamūhairiva saraghā madhumakṣikā / dṛṣṭāntavaditi-- dṛṣṭāntaḥ---sādṛśyaṃ taccātra śyāmarūpam / tadvat tadviśiṣṭaṃ nanmūlamiti yāvat / tādṛśaṃ pratibimbanaṃ manasā abhedāropaḥ ityarthaḥ / kṣaudrapaṭalamukhayoḥ sādṛśyam---śyāmasaraghābhinnaśmaśrumattvāditi bodanāt /

Locanā:

(lo, ā) saraghā madhumakṣikā / kṣaudaṃ madhu / atra śmaśrulatvasaraghāvyāptatvayoḥ dharmayorbhede 'pi svagatapiṅgalatvādidharmasājātyena sādṛśyādekarūpatayā samānatā śiraḥ kṣaudrapaṭalayordharmiṇoḥ sāmyabījam / evaṃ ca guṇāsādhāraṇyaṃ dharmiṇorviruddhadharmayoge 'pi susaṅgatam / dṛṣṭāntaprativastūpame sodāharaṇe lakṣayiṣyate /

********** END OF COMMENTARY **********

atra "śmaśrulaiḥ" ityasya "saraghāvyāptaiḥ" iti dṛṣṭāntavatpratibimbanam /

śabdamātreṇa bhinnatve yathā--
"smeraṃ vidhāya nayanaṃ vikasitamiva nīlamutpalaṃ mayi sā /
kathayāmāsa kṛśāṅgī manogataṃ nikhilamākūtam" //

atraike eva smeratvavikasitatve prativastūpamāvacchabdena nirdiṣṭe /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) smeraṃ vidhāyeti spaṣṭam / atreti---eke eveti---ekadharmāvacchinne evetyarthaḥ / yadyapi smeratvaṃ mukhasyaiva dharmaḥ na nayanasyetyato vistāratvameva lakṣatāvacchedakam / vikasitatvaṃ tu nīlotpaladharma ityavacchedakasyāpi bhedastathāpi vikāsasyāpi vistāraviśeṣatvād abhedo bodhyaḥ / prativastūpamāvaditi / tatraikadharmāvacchinnasādhāraṇadharmasya śabdabhedo vakṣyate /

Locanā:

(lo, i) eke eveti---smeratvasya vikasitatvasyāviśeṣatvāt /

********** END OF COMMENTARY **********

ekadeśavivartinyupamā vācyatvagamyate // VisSd_10.24 //

bhavetāṃ yatra sāmyasya--

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) ekadeśavivarttyupamāmāha---ekadeśeti / gamyatvaṃ vyaṅgyatvam; sāmyasya sādṛśyapratiyogitānuyogitārūpāyā upamāyāḥ /

Locanā:

(lo, ī) vācyatvagamyatve ekadeśe vācyatvamekadeśe gamyatvamityekadeśe viśeṣeṇa varttamānād ekadeśavivarttinītyanvarthaṃ nāma kvacit rūpakavat samastavastuviṣayāpyupamā dṛśyate /

yathā gopīnāthakaveḥ---
"brahmāṇḍaṃ bhavanāyate tvadudare lokeśa ! lokaḥ sphura- nnānācetanakalpanāśabalitaḥ sākṣāt vitānāyate /
tanmadhye 'pi tavāmarāyata iyaṃ bhūmaṇḍalālambinī hārakṣīrapaṭīrasodararuciḥ svargaukasāmāpagāḥ" //

atra bhavanasyāṅgino vitānādyaṅgasahitasya upamānatvena samastavastuviṣayatā /

********** END OF COMMENTARY **********

yathā--
"naitrairivotpalaiḥ madmairmukhairiva saraḥ śriyaḥ /
pade pade vibhānti sma cakravākaiḥ stanairiva" //

atrotpalādīnāṃ netrādīnāṃ sādṛśyaṃ vācyaṃ saraḥ śrīṇāṃ cāṅganāsāmyaṃ gamyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) netrairiveti / saraḥ śrīyaḥ sarovaralakṣmyāḥ pade pade deśe deśe utpalaiḥ padmaiścakravākaiśca vibhānti sma / tatrotpalāditrayasya netrāditrayopamāmāha---netrairmukhaistanairiveti / atreti / sādṛśyaṃ sādṛśyapratiyogitānuyogitārūpopamā / sādṛśyapratiyogitānuyogitārūpasambandhasya evopamātvenopamāgranthe pratipāditatvāt / taccātra ivādervācyamavyaṅgyam / avyaṅgyatvasyaiva vācyapadārthatvena prāk pratipāditatvād anvitābhidhānapakṣe vācyamanyathā tu saṃsargamaryyādagamyam / saraḥ śrīṇamiti / utpalādīnāṃ netrādisādṛśyavaśād gamyaṃ vyaṅgyamityarthaḥ /

********** END OF COMMENTARY **********

--kathitā rasanopamā /
yathordhvamupameyasya yadi syādupamānatā // VisSd_10.25 //

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) rasanopamāmāha---kathiteti / yathordhvamiti uttarasyetyarthaḥ /

Locanā:

(lo, u) yathordhvam ūrdhvordhvakrameṇa /

********** END OF COMMENTARY **********

yathā--
"candrāyate śuklarucāpi haṃso haṃsāyate cārugatena kāntā /
kāntāyate sparśasukhena vāri vārīyate svacchatayā vihāyaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, na) candrāyate iti / candra ivācarati ityādirarthaḥ / śuklarucāpītyatra apikārasya haṃso 'pi ityanvayaḥ / vihāya ākāśam /

********** END OF COMMENTARY **********

mālopamā yadekasyopamānaṃ bahu dṛśyate /

yathā--
"vārijeneva sarasī śaśineva niśīthinī /
yauvaneneva vanitā nayena śrīrmanoharā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) mālopamāmāha---mālopameti /

vārijenetyādi spaṣṭam /
atra pratyupamānaṃ manoharatvameko dharmaḥ /
vibhinnadharmāpyeṣā sambhavati---yathā "vijño gururivāsi tvaṃ kandarpa iva sundaraḥ /
pāthodhiriva gambhīro garutmāniva vikramī //

"iti /

Locanā:

(lo, ū) nayenetyādau manoharatvamekaḥ sādhāraṇo dharmaḥ /

kvacid bhinnasādhāraṇadharmā mālopamā yathā---
"jyotstreva nayanānandaḥ sureva madakāraṇam /
prabhuteva samāviṣṭasarvalokā nitambinī" //

evaṃ rasanopamāpyabhinnasādhāraṇadharmāṃbhinnasādhāraṇadharmāveti dvidhā boddhavyā /

********** END OF COMMENTARY **********

kvacidupamānopameyayorapi prakṛtatvaṃ yathā--
"hasaścandra ivābhāti jalaṃ vyomatalaṃ yathā /
vimalāḥ kumudānīva tārakāḥ śaradāgame" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) mālopamāprasaṅgena smṛtamupamāyā viśeṣāntaramāha--kvaciditi / hasaṃ iti / atra prakṛtaśaradvarṇane taddharmā haṃsacandrādayaḥ sarva eva prakṛtāḥ /

Locanā:

(lo, ṛ) haṃsaścandra ivetyādau śaradvarṇanasya prakṛtatvāddhaṃsacandrayorjalavyomnostārakākumudayośca prakṛtatvam /

********** END OF COMMENTARY **********

"asya rājño gṛhe bhānti bhūpānāṃ tā vibhūtayaḥ /
purandarasya bhavane kalpavṛkṣabhavā iva" //

atropameyabhūtavibhūtibhaiḥ "kalpavṛkṣabhavā iva " ityupamānabhūtā vibhūtaya ākṣipyanta ityākṣepopamā / atraiva "gṛhe" ityasya "bhavane" ityanena pratinirdeśātpratinirdesyopamā ityādayaśca na lakṣitāḥ, evaṃvidhavaicitryasya sahastradhā darśanāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) ākṣepopamā--pratinirdeśyopamayoḥ sūtreṇanuktibījaṃ darśayituṃ taddvayamāha--asya rājña iti / bhūpānītāḥ parājitabhūpebhyaḥ ānītāḥ / kalpavṛkṣabhavāstajjanyā vibhūtaya ityanuṣaṅgaḥ / ākṣipyante anuṣajyante / ākṣepopamā anuṣaṅgopamā / atraiva pratinirdeśyopamāvattvamapyāha---atraiveti /

Locanā:

(lo, ṝ) bhūpānītāḥ rājabhirupahārīkṛtāḥ gṛhe ityasya upameyavākyagatasya bhavana ityanena upamānavākyagatena / evaṃvidheti / ayamāśayaḥ yaditthaṃ kvacidapi vicchittyābhāsamādāya viśeṣato lakṣitavyaṃ tena tasya tathāvidhasya sahastradhāsambhavād granthagauravaṃ vinā na kiñcitphalamiti / tathāvidhasyāpi likhitavyatve vā yadyuktaprakāravailakṣyaṇyaṃ tadā lakṣitavyam / naca tathā /

********** END OF COMMENTARY **********

upamānopameyatvamekasyaiva tvananvayaḥ // VisSd_10.26 //

arthādekavākye /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) ananvayālaṅkāramāha---upameti / arthādekavāvya iti / vākyabhede uktarasanopamāyā vakṣyamāṇopameyopamāyāśca prasaktyā tadbhedasyātra praveśāt /

Locanā:

(lo, ḷ) tuḥ punarthe / upamālakṣaṇasthasya dvayorityasya vyavacchedārthaḥ / na vidyata upameyasya upamānāntareṇānvayaḥ sambandho 'tretyanvarthanāmānanvayālaṅkāraḥ, arthāditi / vākyadvaye upameyopamāyā vakṣyamāṇatvādityarthaḥ /

********** END OF COMMENTARY **********

yathā--
"rājīvamiva rājīvaṃ jalaṃ jalamivājani /
candraścandra ivātandraḥ śaratsamudayodyame" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) rājīvamiti / atandro 'nidrito ghūrṇamāna iti yāvat / śaratsamudayaḥ śarallakṣmīstasyā udyame upakrame /

********** END OF COMMENTARY **********

atra rājīvādīnāmananyasadṛśatvapratipādanārthamupamānopameyabhāvo vaivakṣikaḥ / "rājīvamiva pāthojam" iti cāsya lāṭānuprāsādvivikto viṣayaḥ / kintvatrocitatvādekaśabdaprayoga eva śreyān /

taduktam--
"ananvaye ca śabdaikyamaucityādānuṣaṅgikam /
asmiṃstu lāṭānuprase sākṣādeva prayojakam" //

iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) vaivakṣika iti / vivakṣāśabdāt kaṇa / mukhaṃ candra ityatra yathā bhede 'bhedāropād vyadhikaraṇenā'ropitena candratvena mukhapratītistathātrābhede bhedāropād vivakṣitena vyadhikaraṇenāpi bhedaghaṭitasādṛśyenevārthe naupamyapratītirityarthaḥ / āhāryyatādṛśavivakṣāprayojanamāha---ananyasadṛśatveti / atra lāṭānuprāso 'pyasti / tadasaṅkīrṇamimamāha--pāthejamiti / ucitatvāditi / alaṅkāradvayena śobhātiśayajananādaucityam / ananvaye ceti / ānuṣaṅgikamanyārthaprayatnena siddham / asmiṃmastviti / lāṭānuprāsoktakārikātvenāsminnityanena lāṭānuprāsa uktaḥ---sākṣādeveti / anyārthaprayatnābhāvād ityarthaḥ / prayojanaṃ lāṭānuprāsasya śabdaikyamityanuṣaṅgaḥ /

Locanā:

(lo, e) nanvekasyaiva upamānopameyabhāvaḥ kathaṃ na viruddha ityata āha---atreti / vaivakṣiko na hi tāttvikaḥ / asyālaṅkārasya rājīvaśabdayostātparyyamātrabhinnārthatvena lāṭānuprāse sambhavatyapi na tadviśeṣatvamityāśayaḥ / tatra viṣayavivekaṃ darśayati-kathaṃ rājīvamityekaśabdaprayogaḥ paunaruktyāpatatītyāha---kintvatreti / ucitatvaṃ paryyāyakramabhaṅgadoṣasyāvaśyopekṣaṇīyatvāditi bhāvaḥ / atra prācīnasammati darśayati--yadāhuriti / ānuṣaṅgikaṃ tallakṣaṇānantargatamapi kāvyojjvalīkaraṇārthamupādeyamiti bhāvaḥ / sākṣādeva na tu doṣaniyamāt, tallakṣaṇantargatatvādityarthaḥ /

********** END OF COMMENTARY **********

paryāyeṇa dvayoretadupameyopamā matā /

etadupamānopameyatvam / arthādvākyadvaye /

yathā--
"kamaleva matirmatiriva kamalā, tanuriva vibhā vibheva tanuḥ /
dharaṇīva dhṛtirdhṛtiriva dharaṇī, satataṃ vibhāti bata yasya" //

atrāsya rājñaḥ śrībuddhyādisadṛśaṃ nānyadastītyabhiprāyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) upameyopamāmāha---paryyāyeṇeti / dvayorupamānopameyayorityarthaḥ / tenopameyopamālaṅkāra ityarthaḥ / arthāditi / vākyadvayaṃ vinā paryyāyeṇoktyasambhavāt / kamaleveti / atra sarvatra vibhātītyanvayaḥ /

Locanā:

(lo, o) upameyopameti / upameyena pūrvavākyatthena upamāsādṛśyaṃ dvitīyavākyasthayopamānasyetyanvarthaṃ nāma, etaditaropamānavyavacchedaḥ phalam / etadeva vṛttāvuktamasya rājña iti / dhṛtirdheryyam /

********** END OF COMMENTARY **********

sadṛśānubhavādvastusmṛtiḥ smaraṇamucyate // VisSd_10.27 //

yathā--
"aravindamidaṃ vīkṣya khelatkhañjanamañjulam /
smarāmi vadanaṃ tasyāścāru cañcalalocanam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, la) smaraṇālaṅkāramāha---sadṛśeti / aravindamiti / aravindasyaivopari khelatā khañjanena mañjulamaravindaṃ vīkṣya cārucañcalalocanaṃ tasyā vadanaṃ smarāmītyarthaḥ / atra aravindasādṛśyānmukhasya, khañjanasādṛśyāllocanasya, khelāsādṛśyāt cāñcalyasya smaraṇam /

********** END OF COMMENTARY **********

"mayi sakapaṭam--"ityādau ca smṛteḥ sādṛśyānubhavaṃ vinotthāpitatvānnāyamalaṅkāraḥ /

Locanā:

(lo, au) sadṛśānubhavāditi pratīkavyavacchedyaṃ darśayati---mayi sakapaṭamityādi / aravindamityādyudāharaṇe smṛtirupāyā vipralambhāṅgatvena preyo 'laṅkāraviṣayatve 'pi smaraṇālaṅkārasyāvādatvena tadvādhakatā / tenānucintanīyadarśanotthāpitā smṛtiḥ preyolaṅkāraviṣayaḥ / yathā mayi sakapaṭamityādireva /

********** END OF COMMENTARY **********

rāghavānandamahāpātrāstu-vaisādṛśyātsmṛtimapi smaraṇālaṅkāramicchanti /

tatrodāharaṇaṃ teṣāmeva yathā--
"śirīṣamṛdvī giriṣu prapede yadā yadā duḥ khaśatāni sītā /
tadā tadāsyāḥ sadaneṣu saukhyalakṣāṇi dadhyau galadastru rāmaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, va) mayi sakapaṭamityādāviti / tatra "smeraṃ smeraṃ smarāmi tadānanam" iti / smṛteścintayaivotthāpitatvādityarthaḥ / "sadṛśādṛṣṭacintādyāḥ smṛtibījasya bodhakāḥ" ityuktatvāt / smṛtibījasaṃskārodvodhakabāhulyāt / śirīṣeti / śirīṣamṛdvī sītā yadā yadā giriṣuduḥ khaśatāni prapede tadā tadā rāmo 'syāḥ sadaneṣu saukhyalakṣāṇi galadaśru yathā syāttathā dadhyāvityarthaḥ / sukhadhyānamiti smṛtiḥ / duḥ khe sukhavaisādṛśyam /

Locanā:

(lo, a) sukhameva saukhyam, atra sukhaduḥ khayorvaisādṛśyam /

********** END OF COMMENTARY **********

rūpakaṃ rupitāropādvi (po vi ) ṣaye nirapahnave /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) rūpakālaṅkāramāha---rūpakamiti / rūpitetyatra rūpaṇaṃ rūpaḥ tata itacpratyayādrūpaṇavānityarthaḥ / tathā ca rūpayiṣyamāṇaścandrādiratra rūpitapadārthaḥ / uktapratyayāntatve 'tītatvānanvayāt / tasya mukhādāvāropo rūpakamityarthaḥ / kecidatra āropāditi pañcamī jñāpakatāyāṃ, svajñānadvārā svasyaiva rūpakatvaprakārajñānahetutā bodhyā ityāhuḥ /

Locanā:

(lo, ā) evaṃ sādharmye 'bhedaprādhānye alaṅkāran nirṇoya bhedaprādhānye lakṣayati--rūpakamiti / rūpitāropavattvaṃ naca prakṛte 'puyapayogaḥ / anigīrṇasvarūpasyānyatādātmyapratītirāropaḥ / tenādhyavasāyamūlakotprekṣāderapi vyavacchedaḥ; adhyavasāyo 'pi viṣayanigaraṇena viṣayiṇo 'bhedapratipattiḥ / apahnavo "na mukhaṃ candra" ityākāraḥ / evaṃ ca nirapahnavasyānigīrṇasya viṣayasya viṣayiṇā tādātmyād yadrūpavattvaṃ tadrūpakākhyamalaṅkaraṇamanyarūpeṇānyasya rūpavattvādityarthaḥ /

********** END OF COMMENTARY **********

"rūpita'- iti pariṇāmādvyavacchedaḥ / etacca tatprastāve vivecayiṣyāmaḥ / "nirapahnave" ityapahnutivyavacchedārtham /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) padavyāvṛttimāha---rūpiteti / pariṇāmālaṅkāre rūpaṇādhikaraṇatayā rūpyamāṇasya pariṇāmādvāstavo 'bhedastathātvānāropavattvarūpaṃ rūpitatvam / yathā---"stanopapīḍamāśleṣaḥ kṛto dyūte paṇastayā"iti pariṇāmodāharaṇe rūpaṇādhikaraṇā'śleṣatayaiva rūpyamāṇasya paṇasya pariṇāmādivāstava eva praṇā'śleṣayorabheda ityataḥ paṇo na rūpati iti tadvyavacchedaḥ / apahnutivyavacchedāyeti--"nāyaṃ śaśī kuṇḍalitaḥ phaṇīndraḥ" ityādau śaśini kuṇḍalitaphaṇīndrāropa eva, kintu śaśitvāpahnavapūrvaka ityataḥ tadvyavacchedaḥ /

********** END OF COMMENTARY **********

tatparamparitaṃ sāṅgaṃ niraṅgamiti ca tridhā // VisSd_10.28 //

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) tasya traividhyamāha---taditi /

Locanā:

(lo, i) tadbhedānāha--naditi / tridhetyataḥ pūrvaṃ prathamamiti śeṣaḥ / anyabhedānāmetadantaratvāt /

********** END OF COMMENTARY **********

tadrūpakam / tatra--

yatra kasyacidāropaḥ parāropaṇakāraṇam /
tatparamparitaṃ śliṣṭāśliṣṭaśabdanibandhanam // VisSd_10.29 //

pratyekaṃ kevalaṃ mālārūpaṃ ceti caturvidham /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) yatra kasyaciditi / yatra rūpake gṛhyamāṇe kvacit kasyacidāropa ityarthaḥ / parāropaṇasya prakṛṣṭāropasya mukhyāropasya ityarthaḥ / kāraṇaṃ sādhakam / śliṣṭeti---ekaśabdenaiva rūpyaropakobhayopasthāpane śliṣṭatvanibandhanatvam / atathātve tu aśliṣṭaśabdanibandhanatvam /

Locanā:

(lo, ī) parasya mukhyasya tathāvidhasamyagarthāntararūpaṇaṃ vinānupapadyamāne āropaṇe kāraṇaṃ nimittam / śluṣṭaḥ, prakṛtaropaṇotpādakarūpāśrayasyātmano vdyarthatā śliṣṭaḥ / aśliṣṭaḥ pṛthakpadanirdiṣṭarūparūpakārthaḥ / tathāvidhaḥ śabdo nibandhanaṃ kāraṇam / arthāt mukhyārope yasyaityarthaḥ / kevalaṃ sakṛdrūpaṇātmakam / mālārūpam ekatraiva viṣayaparamparāmanapekṣyānekavastvāropātmakam / evamanyatrāpi / paramparā jātāsyeti paramparitaṃ sārthakam /

********** END OF COMMENTARY **********

tatra śliṣṭaśabdanibandhanaṃ kevalaparamparitaṃ yathā--
"āhave jagaduddaṇḍa ! rājamaṇḍalārāhave /
śrīnṛsiṃhamahīpāla ! svastyastu tava bāhave" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) āhaveti---he nṛsiṃhamahīpāla ! tava bāhave hastāya svastyastu / kīdṛśāya---āhave yuddhe jagatyuddaṇḍaṃ rājamaṇḍalaṃ nṛpatimaṇḍalameva rājamaṇḍaṃla candramaṇḍalaṃ tadīyarāhave saihikeyāya tattiraskārakatvāt / atra nṛpatimaṇḍalasambandhitvena rāhutvāropo 'nupapannaḥ rāhornṛpatimaṇḍalatiraskārakatvābhāvāt / ato mukhyatadāropasādhako nṛpatimaṇḍale candramaṇḍalāropaḥ / śliṣṭarājaśabdena ca tadubhayopasthāpanam etadāha---atreti / atra ca mukhyarūpakanirvāhāya dvayornṛpaticandrayoḥ prākaraṇikatvādādāveva nṛpacandro rājapadavācyo na tu candro vyaṅgyaḥ / ekārthamātre prakaraṇatve evānyārthasya vyaṅgyatvāt /

ato nātra vācyasādhakatvavyaṅgyarūpasya vācyasiddhyāṅgākhyaguṇībhūtavyaṅgyatvasya prasaktiḥ /
yatra tu kasyacidāropaṃ vinaiva prathamaṃ mukhyarūpakaṃ siddhyati paścāttādṛśanirūpyamāṇasyāparapadārthānvayānupapattistatraprākaraṇike tādṛśāparapadārthe niyantrakasya śliṣṭaśabdasyāparārtho mukhyarūpamāṇasyāparapadārthānvayānupapattirirāsāya rūpyamāṇe vyaṅgya eva; tatra vācyasiddhyaṅgataiva tasya /
yathā--- "bhramimaratimatvasahṛdayatāṃ pralayaṃ mūrcchāṃ tamaḥ śarīrasādaṃ ca /
maraṇaṃ ca jaladabhujagajaṃ prasahya kurute viṣaṃ viyoginīnām" //

ityatra śyāmatvenopakārakatvena ca jalade bhujagarūpaṇaṃ prathamaṃ siddhyatyeva / paścācca syamāṇasya bhujagasya viṣapadārthe prākaraṇikajalajanakatvānupapattyā tannirāsāya viṣapadadvitīyārtho halāhalaṃ vyaṅgyam / tatra rūpyato vṛṣṭivarṇanaprakaraṇajjalasyaiva vācyatvāt / tato bhujagasya halāhalajanakatvenānupapattyabhāvād bhujagarūpeṇa siddhiriti viṣayasya vibhāgaḥ sudhībhiravadheyaḥ / evaṃ ca mukhyarūpakasādhakaviśeṣyasya vācyatve paramparitaṃ rūpakaṃ, tasya vyaṅgyatve tu vācyasiddhyaṅgamiti sthite "dīpayane rodasīrandhrameṣa jvalati sarvataḥ / pratāpastava rājendra vairivaṃśadavānalaḥ / "ityatra kule veṇvāropaṇasya vyaṅgyatayā vācyadāvānalarūpasiddhyaṅgatvamiti granthakṛtā prāguktaṃ cintyam / rājamaṇḍalarāhave ityatra iva tatrāpi mukhyadavānalarūpakasādhakatvena veṇvāropaṇasya vācyatvādeva /

Locanā:

(lo, u) jagaduddaṇḍo 'tiśayotkaṭaḥ, rājamaṇḍalaṃ nṛpasamūhaḥ candramaṇḍalaṃ ca /

********** END OF COMMENTARY **********

atra rājamaṇḍalaṃ nṛpasamūha eva candrabimbamityāropo rājabāhau hāhutvārope nimittam /

mālārūpaṃ yathā--
"padmodayadinādhīśaḥ sadāgatisamīraṇaḥ /
bhūbhṛdāvalidambholireka eva bhavān bhuvi" //

atra padmāyā udaya eva padmānāmudayaḥ,satāmāgatireva sadāgamanam, bhūbhṛto rājāna eva parvatā ityādyāropo rājñaḥ sūryatvādyāropanimittam /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) śliṣṭaparamparitarūpakamālāmāha---padmodayeti / asyārtho vṛttāveva vivṛtaḥ / ityādyāropaḥ sūryyatvādyārope nimittamiti / atra hi lakṣyā udaye sūryyasya, satāmāgatau samīraṇasya, bhūbhṛtāṃ rājñāmāvalau dambholeścānupayogena padmāyā udayādau paṅgajodayādyāropaṇaivatadupayogāttannimittatā / "vidvan mānasahaṃsa ! vairikamalāsaṅkocadīptadyute ! durgāmārgaṇanīlalohita ! samitsvīkāravaiśvānara ! satyapratividhānadakṣa ! vijayaprāgbhāvabhīma ! prabho ! sāmrājyaṃ varavīra ! vatsaraśataṃ vairiṃcamuccaiḥ kriyāḥ / " iti ślokaḥ kāvyaprakāśakṛtā śliṣṭaparamparitamālārūpakodāharaṇatayaiva darśitaḥ / tasyārtho hi "he varavīra ! vairiṃcaṃ brāhmaṃ vatsaraśatam uccaiḥ sāmrājyaṃ kriyāḥ kuryyāḥ / rājñaḥ anyānyapi sambodhanānyāha---vidvaditi /

viduṣāṃ mānasaṃ manaḥ eva mānasasaraḥ tat haṃsa, kamalānāmasaṅkoco vikāśastatra dīptadyute sūryya /
durgāṇāmamārgaṇaṃ durgaṃ vinā yodvṛtvaṃ, tadeva durgāyā mārgaṇaṃ tatra nīlalohita ! samitāṃ yuddhānāṃ svīkāra eva samidhāṃ svīkāraḥ tatra vaiśvānara ! satye prītividhānameva satyām aprītividhānaṃ tatra dakṣa prajāpate ! vijayaḥ paraparābhava eva vijayor'junastat prāgbhāve pūrvotpattau bhīmasena ! he prabho ityatra rājñi haṃsādyāropamukhyarūpakāraṇyanekāni pratyekaṃ tatsādhakāni manaādau mānasasarovarādirūpakāṇyanekāni /
prakṛte api rājñi dinādhīśādyanekarūpakasādhakāni lakṣmyādīnāmudayādau paṅkajodayādirūpakāṇīti /
kevalaśliṣṭaparamparitarūpakodāharaṇaṃ tu kāvyaprakāśakṛtā dattaṃ yathā-- "alokikamahālokaprakāśitajagattraya ! stūyate deva ! sadvaṃśamuktaratnaṃ na kairbhavān" //

iti / asyārthaḥ he deva ! sadvaṃśaḥ satkulameva sadvaṃśaḥ sadveṇuḥ tatra muktāratnaṃ bhāvān kairna stūyate ? vaṃśe muktotpatteḥ / rājñaḥ sambodhanāntaramāha---alaukiketi / alaukiko 'nyalokavilakṣaṇo yo mahāloko mahādṛṣṭipātaḥ sa eva mahāloko mahājyotistena prakāśitaṃ jagattrayam arthān muktāmaṇḍitaṃ yena he tādṛśa ! atra hi rājñi muktāropo mukhyarūpakaṃ tatsādhakaṃ kule veṇvāropaṇam / dṛṣṭipāte jyotirāropaṇaṃ ca jyotirabhāve muktotkarṣābhāvāt /

Locanā:

(lo, ū) padmā lakṣmīḥ padmaṃ ca / satāmāgamanaṃ sarvadāgamanaṃ ca /

bhūmṛto rājānaḥ varvatāśca /
padmāyā lakṣmyāḥ sarvadā sadā ca /
evaṃ-- "tvameva deva pātālamāśānāṃ tvaṃ nibandhanam /
tvaṃ cāmaramarudbhūmirko lokatrayātmakaḥ" //

ityatra lokatrayātmakatvamityādi rūpaṇaṃ pātālamityādi rūpaṇaṃ hetuḥ //

********** END OF COMMENTARY **********

aśliṣṭaśabdanibandhanaṃ kevalaṃ yathā--
"pāntu vo jaladaśyāmāḥ śārṅgajyāghātakarkaśāḥ /
trailokyamaṇḍapastambhāścatvāro haribāhavaḥ" //

atra trailokyasya maṇḍapatvāropo haribāhūnāṃ stambhatvārope nimittam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) aśliṣṭaṃ kevalamāha---pāntu vo jaladaśyāmā iti / catvāro haribāhavo vaḥ pāntu / kīdṛśāḥ ? trailokyameva maṇḍapastasya stambhāḥ, dhārakatvāt / tathā śārṅgasya dhanuṣo vyāghātena karkaśāḥ / stambhatvārope nimittamiti / trailokye stambhāvanvayāt /

********** END OF COMMENTARY **********

mālārūpaṃ yathā--
"manojarājasya sitātapatraṃ śrīkhaṇḍacitraṃ haridaṅganāyāḥ /
virājate vyomasaraḥ sarojaṃ karpūrapūraprabhamindubimbam" //

atra manojāde rājatvādyāropaścandrabimbasya sitātapatratvādyārope nimittam / "tatra ca rājabhujādīnāṃ rāhutvādyāropo rājamaṇḍalādīnāṃ candramaṇḍalatvādyārope nimittam" iti kecit /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) mālārūpaṃ yatheti---aśliṣṭaśabdanibandhanamiti śeṣaḥ / manojarājasyeti / karpūrapūraprabhamindubimbaṃ virājati / tatra paramparitarūpakanimittakāni rūpakāntarāṇyāha---manojeti / manoja eva rājā tasya sitātapatram / haridrūpāyā aṅganāyāḥ śrīkhaṇḍasya, candanasya citram / vyomarūpasya sarasaḥ sarojam / eṣu caturṣu rūpakayornimittanaimittakabhāva uktaviparīta eveti keṣāñcinmataṃ darśayati---eṣviti /

Locanā:

(lo, ṛ) kecinnatu vayamiti bhāvaḥ / etaccātraiva sphoṭayiṣyati /

********** END OF COMMENTARY **********

aṅgino yadi sāṅgasya rūpaṇaṃ sāṅgameva tat // VisSd_10.30 //

samastavastuviṣayamekadeśavivarti ca /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) dvividhaṃ sāṅgarūpakamāha---aṅgina iti / sāṅgasya sadharmasya / yo rūpyate tasya dharmā api yadi rūpyante tadā sāṅgamityarthaḥ /

Locanā:

(lo, ṝ) sāṅgasya sopakaraṇasya /

********** END OF COMMENTARY **********

tatra--

āropyāṇāmaśeṣāṇāṃ śābdatve prathamaṃ matam // VisSd_10.31 //

Locanā:

(lo, ḷ) aśeṣāṇāmaṅgatadupakaraṇānām / śābdatve śabdenābhidheyatve /

********** END OF COMMENTARY **********

prathamaṃ samastavastuviṣayam /

yathā--
"rāvaṇāvagrahaklāntamiti vāgamṛtena saḥ /
abhivṛṣya marutsasyaṃ kṛṣṇamedhastirodadhe" //

atra kṛṣṇasya meghatvārope vāgādīnāmamṛtatvādikamāropitam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) rāvaṇavagraha iti / rāvaṇarūpeṇāvagraheṇa vṛṣṭivighātena klāntaṃ marudrūpaṃ śasyaṃ vāgrūpāmṛtena sa kṛṣṇo viṣṇurmegho śasyamabhivṛṣya abhiṣicya tirodadhe / anyo 'pi rūpyamāṇo megho 'ṅgī / tasya dharmo jalaṃ vāci rūpitam / evaṃ svajalasicyamānatvasambandhena śasyamapyaṅgam / marutsu tadrūpitam / tadāha---atreti /

Locanā:

(lo, e) vāgādīnāṃ kṛṣṇopakaraṇānāmamṛtatvādīti meghopakaraṇam / iha caca paratarūpaṇam /

yadāhuḥ---
"mukhapaṅkajaraṅge 'smin bhrūlatānarttakī tava /
līlānṛtyaṃ karotīti ramyaṃ rūpitarūpaṇam" //

iti //

iha hi mukhe paṅkajatvarūpaṇānantaraṃ punā raṅgatvarūpaṇam / evaṃ bhrūlatānarttakītyatrāpi jñeyam /

********** END OF COMMENTARY **********

yatra kasyacidārthatvamekadeśavivarti tat /

Locanā:

(lo, ai) ārthatvamarthagamyatvam / ekadeśe viśeṣeṇa śābdatayā sphuṭatvena virttituṃ śīlamasya rūpakasyetyekadeśavivarti /

********** END OF COMMENTARY **********

kasyacidāropyamāṇasya /

yathā--
"lāvaṇyamadhubhaiḥ pūrṇamāsyamasyā vikasvaram /
lokalocanarolambakadambaiḥ kairna pīyate ?" //

atra lāvaṇyādau madhutvādyāropaḥ śābdaḥ, mukhasya padmatvāropa ārthaḥ / na ceyamekadeśavivartinyupamā vikasvaratvadharmasyāropyamāṇe padme mukhyatayā vartamānāt mukhe vopacaritatvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) ekadeśavivarttirūpakamāha---yasya kasyeti / kasyacidrūpyamāṇasyeti / kvacidaṅginaḥ kvacidaṅgasya tathātvaṃ bodhyam / tatrāṅgina ārthatvamāha---lāvaṇyeti / lāvaṇyarūpairmadhubhiḥ pūrṇaṃ vikasvaraṃ cāsyā āsyaṃ lokalocanarūpāṇāṃ rolambānāṃ bhramarāṇāṃ kadambaiḥ kairna pīyate / mukhe padmādyāropa iti / madhupūrṇatā bhramaranipīyamānatā atrāṅgam / rūpyamāṇam padmādikam atrāṅgi / kvacidaṅgarūpyamevār''thaḥ / yathā---"guṇāsindhurbhāvāniti / " atrāṅginaḥ sindhorgharmo jalaṃ guṇe āropyamāṇamārtham / nacetyādi lāvaṇyaṃ madhu iva ityādyupamānasambhavāt tadvaśena mukhe 'pi padmopamāpratīteḥ ityāśaṅkārthaḥ / vikasvaretyādyuttaram / vikasvaratvaṃ puṣpadharma evetyastaddharmaṇi puṣpe eva mukhyatayā sākṣāt sambandhena varttamānatvāt ityarthaḥ / mukhe ceti padmatulye mukhe svāśrayasādṛśyasambandhenetyevaṃ paramparāsambandharūpādupacārādityarthaḥ /

Locanā:

(lo, o) mukhyatayā varttanād iti / mukhyatayā vidheyatayā / ayamāśayaḥ / atra hi viṣayasyāsya rūpamavacchādya, viṣayiṇaḥ padmarūpeṇa rūpavattāpādane tasya vikasvarākhyadharmaparigrahaḥ sādhakaṃ prāmāṇam / etacca saṃkaranirūpaṇaprastāve suvyaktaṃ bhaviṣyatīti neha tanyate /

********** END OF COMMENTARY **********

niraṅgaṃ kevalasyaiva rūpaṇaṃ tadapi dvidhā // VisSd_10.32 //

mālākevalarūpatvāt--

Locanā:

(lo, au) kevalasya sahayogāntararūpaṇāsaṃyuktasya / mālākevalarūpatvaṃ pūrvoktavad vyākhyeyam /

********** END OF COMMENTARY **********

tatra mālārūpaṃ niraṅgaṃ yathā--
"nirmāṇakauśalaṃ dhātuścandrikā lokacakṣuṣām /
krīḍāgṛhamanaṅgasya seyamindīvarekṣaṇā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) nirmāṇakauśalamiti / atra sāropā lakṣaṇā / tatkauśalajanyā ityarthaḥ / nātrāṃśe rūpakam / candikākrīḍāgṛhadvayarūpaṇāttu māletyavadheyam /

Locanā:

(lo, a) nirmāṇeti---atraikasyāmindīvarekṣaṇāyāmanekavastvāropāt niravayavimālā /

********** END OF COMMENTARY **********

kevalaṃ yathā--
"dāse kṛtāgasi bhavatyucitaḥ prabhūṇāṃ pādaprahāra iti sundari ! nātra dūye /
udyatkaṭhorapulakāṅkurakaṇṭakāgrai- ryadbhidyate mṛdu padaṃ nanu sā vyathā me" //

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) dāse kṛtāgasīti / udyatāṃ kaṭhorapulakāṅkurarūpāṇāṃ kaṇṭakānāmagrerityanvayaḥ / yatra pulakāṅkureṣu kaṇṭarūpaṇamātram /

Locanā:

(lo, ā) dāsa iti / dāse, svādhīnajane, kṛtāgasi kṛtāparādhe, prabhūṇāṃ sevyānām / atra prahāre na dūye nābhyasūyāmi / bhidyate vidhyate / atra kevalamiti niravayavarūpaṃ samānāntararūpaṇaṃ vinā ekatraiva nirūpaṇaṇānibandhanāt, ihāpi pulakasyāṅkurarūpaṇānantaraṃ kaṇṭakatvarūpapaṇena rūpitarūpaṇam /

********** END OF COMMENTARY **********

--tenāṣṭau rūpake bhidāḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) tenāṣṭāviti / śliṣṭāśliṣṭavācakabhede dvividhasya paramparitarūpakasya mālokevalabhedāccāturvidhyam / sāṅgaṃca samastavastuviṣayatvaikadeśavivartitvābhyāṃ dvividham / niraṅgaṃ ca kevalamālātvābhyāṃ dvividhamityaṣṭāvityarthaḥ /

Locanā:

(lo, i) tena tena prakāreṇa aṣṭau, anyathā punarvakṣyamāṇā api bhedāḥ sambhavantītyāśayaḥ /

********** END OF COMMENTARY **********

"cirantanairuktā" iti śeṣaḥ /
kvacitparamparitamapyekadeśavivarti yathā--
"khaṅgaḥ kṣmāsauvidallaḥ samiti vijayate mālavākhaṇḍalasya" //

atrārthaḥ kṣmāyāṃ mahiṣītvāropaḥ khaḍge sauvidallatvārope nimittam / asya bhedasya pūrvavanmālāropatve 'pyudāharaṇaṃ mṛgyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) khaḍgaḥ kṣmeti---khaḍga eva strītvenānāropitāyāḥ kṣamāyāḥ pṛthivyāḥ sauvidallaḥ antaḥ purasthanapuṃsakaḥ / "sauvidallo mahallikā"iti koṣaḥ / atreti /

kṣmāyāḥ strītvenā'ropaṇaṃ vinā khaḍge sauvidallāropasyānuyogenānupapatteḥ /
udāharaṇaṃ mṛgyamiti /
yathā--- "prasūcabāṇasya sitātapatramaindryā diśaścandanabindurinduḥ /
virājate viṣṇupadāravindaṃ mayūkhavikṣālitabhūmipīṭham" //

iti atra hi prasūnabāṇādeḥ rājatvādyāropaḥ candrasya sitātapatrādyāropahetuḥ / yadi caikasya vācyasya rūpyasya sādhakānyanekānyanyāni rūpakāṇyeva mālā ityabhiprāyaḥ, tadā "rākāyā nabhasaścandraḥ puṇḍarīkaṃ śaśasya ca" ityudāhāryyam / atra hi śaśini rūpyamāṇe puṇḍarīke vācye rākāyāḥ padahastalakṣmītvaṃ gaganasya saroratvaṃ śaśasya bhramaratvaṃ cārthasādhakam /

Locanā:

(lo, ī) sauvidallo 'valodhādhyakṣaḥ / atreti / ayamarthaḥ-atra kṣmāyāṃ mahiṣītvarūpaṇasyārthatvād ekadeśavivartirūpakaṃ, tadrūpaṇasya ca khaḍgasya sauvidallatvarūpaṇahetutvāt paramparitamiti / iha ca kṣmāyāṃ mahiṣītvarūpaṇaṃ vinā khaḍgasya sauvidallatvarūpaṇaṃ nopapadyate / sāvayavaikadeśavivarttini tu vākyarūpaṇaṃ svayamanupapannameva / sāmarthyāttvanyadākṣipatīti vevekaḥ / mṛgyaṃ lakṣyeṣvityarthaḥ /

yathā---
"asti svastyayanaṃ śriyaḥ sucaritaṃ drāghīyasaḥ śreyasaḥ saundaryyasya rasāyanaṃ niravadheḥ śīlasya līlāyitam /
vidyānāmadhidaivataṃ nirupadheḥ śauryyasya visphūrjitaṃ śrībhānustrikaliṅgamaṅgalapadaṃ gaṅgānvaye bhūpatiḥ" //

atra śrīprabhṛtīnāṃ prāṇiviśeṣatvarūpaṇam ārthaṃ svastyayanarūpaṇe hetuḥ /

********** END OF COMMENTARY **********

dṛśyante kvacidāropyāḥ śliṣṭāḥ sāṅge 'pi rūpake // VisSd_10.33 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) sāṅke 'pi rūpake iti / sāstavastuviṣayaikadeśavivārttitvena dvividhe sāṅge ityarthaḥ /

Locanā:

(lo, u) kvacidekadeśe āropyā āropaviṣayavācake pade vyaṅgyatayā nirdiṣṭāḥ

********** END OF COMMENTARY **********

tatraikadeśavivarti śliṣṭaṃ yathā mama--
"karamudayamahīdharastanāgre galitatamaḥ paṭalāṃśuke niveśya /
vikasitakumudekṣaṇaṃ vicumbatyayamamareśadiśo mukhaṃ sudhāṃśuḥ" //

samastavastuviṣayaṃ yathā--atraiva "vicumbati-" ityādau "cucumbe haridabalāmukhamindunāyakena" iti pāṭhe /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) karamudayeti / ayaṃ sudhāṃśuḥ amareśadiśaḥ prācyāḥ, mukhaṃ vicumbati / kiṃ kṛtvā ? udāmahīdhararūpasya stanasyāgre karaṃ raśmimeva karaṃ pāṇiṃ nidhāya, stanāgre kīdṛśe galitaṃ tama. paṭalarūpamaṃśukaṃ yatna tādṛśe / mukhaṃ kīdṛśaṃ ? vikasitakumudarūpamīkṣaṇaṃ yasya tādṛśam / atrāmareśadiśaḥ nāyikātvaṃ, sudhāṃśornāyakatvaṃ cārtham / tayordharmau stanadattahastavikaśitanetne śābdau / karapadañca śliṣṭam / dvitīyasyodāharaṇaṃ spaṣṭam " cucumbe haridabalāmukhamindunāyakena" iti pāṭhe /

Locanā:

(lo, ū) karaṃ kiraṇaṃ hastaṃ ca / mukhamādyabhāgaṃ, vadanaṃ ca

********** END OF COMMENTARY **********

na cātra śliṣṭaparamparitam ? atra hi "bhūbṛdāvalidambholiḥ--" ityādau rājādau parvatatvādyāropa vinā varṇanīyasya rājāderdambholitādirūpaṇaṃ sarvathaiva sādṛśyābhāvādasaṅgatam / tarhi kathaṃ "padmodayadinādhīśaḥ-" ityādau paramparitam, rājādeḥ sūryādinā sādṛśyasya tejasvitādihetukasya saṃbhavāditi na vācyam / tathā hi--rājādestejastitādihetukaṃ suvyaktaṃ sādṛśyam, na tu prakṛte vivakṣitam, padmodayādereva dvayoḥ sādhāraṇadharmatayā vivakṣitatvāt / iha tu mahīdharādeḥ stanādinā sādṛśyaṃ pīnotuṅgatvādinā suvyaktameveti na śliṣṭaparamparitam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) nacātreti / śliṣṭapadena kararūpaṇasya stanarūpaṇasādhakatvāt / samādhatte---tatra hi iti / paramparitaṃ yad rūpakaṃ tadeva mukhyarūpakasādhakaṃ natu sādṛśyaṃ tatsādhakam / yatra tu sādṛśyādapi mukhyarūpakaṃ siddhyati na tatra paramparitarūpakam / tena prakṛte parvatasādṛśyād uccatvādeva stanarūpaṇamityuktamanena / nanu yadi sādṛśyāsattve eva paramparitarūpakaṃ, tadā " padmodaya" ityādāvavyāptirityākṣipati---tarhi iti / avyāptimupapādayati / rājāderiti / natu tadvivakṣitamiti / yattuvivakṣitaṃ tadāha---padmodayādereveti / padmodayādiśliṣṭapadasyaiva ityarthaḥ /

Locanā:

(lo, e) karādiśabdasya śliṣṭatvena śliṣṭaparamparitaśaṅkāṃ nirākaroti---naceti / rājādau śātravādirūpe suvyaktamityataḥ pūrvamastyeveti śeṣaḥ / padmodayetyādau pradyotattejasvitādikameva sādṛśyam / padmodayāderiva sakalakalaṃ puramityādāvupamāyāṃ sakalakalatvasyeva ityarthaḥ / rājadinādhīśayoḥ prakṛte yojayati--iha tviti / iha karamudayamahīdharastanāgra ityādau / tuḥ punararthaḥ / evaṃ ca "bhramimarati " mityādau viṣaṃ jalameva viṣamityāropo jalade prasiddhasādṛśyabhujagasyārope nimittamiti śliṣṭaparamparitameva / atra "vidvanmānasahaṃsa" ityādau rājādau haṃsatvāropo mānase mānasatvārope heturiti manyamānā āhuḥ--"neha viṣaśabdasya dvyarthatā "vidvanmānasahaṃsa" ityādāviva jalade bhujagāropahetukā, kintu etatpadyāvasthitavaidyaśāstraprasiddhabhramādimaraṇāntāṣṭavidhagaralakāryyaviśeṣotthāpiteti dvyarthatāyāstādātmyāropaṇaṃ vinā prasiddheriha śleṣālaṅkāra eveti / '; tadayuktam / jalade bhujagasādṛśyasya sakalakalaṃ puramityādāviva viṣaśabdasya dvyarthatāṃ vinānupapatteḥ / kiñca jaladabhujagajaṃ viṣaṃ jalamiti na ghaṭate / jaladasya bhujagatāyā avāstavatvād bhujagācca jalajanmānibandhanāt / tasmād viṣameva viṣamiti rūpaṇamākṣipyaiva vācyarūpaṇaṃ saṃgacchate / naca śleṣamātneṇāstu vācyarūpaṇopapattiriti yuktaṃ, śleṣeṇa tādātmyāpratīteḥ /

śleṣopapādakaviśakalitapratītau vcyarūpaṇāsaṅgatiḥ, tādavasthyāt /
anyathā "vidvanmānasahaṃsa" ityādāvapi tathāprasaṅgaḥ syāt /
"ābhāti te kṣitibhṛtaḥ kṣaṇadānibheyaṃ nistriṃśamāṃsalatamālavanāntalekhā /
indutviṣo yudhi haṭhena tavārikīrtti- rānīya yatra ramate taruṇapratāpaḥ" //

iha ekadeśavarttini rūpake kṣitibhṛd rājā eva kṣitibhṛt parvata iti śliṣṭam / tātrālaṅkārikacaṇḍidāsapaṇḍitādayaḥ rājani parvatatvāropaṇaṃ nistriṃśasya tamālavanatvāropaṇe heturiti śliṣṭaparimparitamādriyante / taccintyam / tathāhi kṣitibhṛto vdyarthatayā "vidvanmānasahaṃsa'; ityādau mānasatvāde rājño haṃsatvādirūpaṇanimittamiva, nistriṃśasya tamālavanatvarūpaṇopayogitvam / apitu haṭhakāmukakāryye 'pīti pratāpakīrttyornāyikanāyikātvopakaraṇatvād iha prakṛtasūtroktaṃ śliṣṭaikadeśarūpyaṃ sāvayavaikadeśavivartirūpakameva bhāvituṃ yuktaṃ, natu śliṣṭaparamparitamiti manyāmahe / kiñca śliṣṭaparamparite vidvanmānasahaṃsetyādau rājño haṃsatvaṃ mānasasya mānasatvāropaṇasādṛśyaṃ vināsiddham / iha tu nistriṃśasya tamālavanāntatvaṃ nīlimādināpi prasiddham / kiñca sāvayave rūpake kvacidekaikasya sādṛśyāprasiddherapyekobhūyānyonyasāhāyyena sādṛśyapratītiḥ / yathā---rāvaṇāvagrahetyādau marudādīnāṃ śasyatvādeḥ / apica paramparitasyāvayavarūpaṇābhāvādeva sāvayavāntaḥ pātitā nocyate / kevalaṃ mānasādipadeṣu ākṣipyamāṇaṃ sarovarādyartharūpaṃ vyaṅgyaṃ haṃsatvādisādhakamātram /

ataevātra kṣaṇadānibhetyasyāpi padasya rātrikālākṣepeṇa aniḥ śeṣaṃ bhātīti tamaso bahulībhāvāt haṭharamaṇopayogiteti prācyānāmapi vyākhyā /
tadevaṃ kṣitibhṛta ityādi sarveṣāṃ rūpyamāṇānāṃ haṭharamaṇopakaraṇatvād yathoktameva jyāyaḥ /
"dyāmāliliṅga, mukhamāśudiśāṃ cucumba rūddhāmbaraḥ śaśikalāmalikhat karagraiḥ /
āntarnimagnacarapuṣpaśaro 'tipātā-- tkiṃ kiṃ cakāra taruṇo nayadīkṣaṇāgniḥ //

ityatra nayanāgneḥ taruṇatvasya prauḍhatvarūpamarthamādāya prathamamabhidhāyā viśrāmād vyañjanayaiva yuvarūpor'thaḥ pratīyate / iha tu kṣitibhṛta ityādau bahūnāṃ rūpaṇāt pratāpasya taruṇatvarūpaṇaṃ śābdam / itaśca ramata ityādipadānāṃ rūpakasādhakataiva, natu dyāmāliliṅga ityādāvāliṅganādīnāmiva samāsoktisādhakatā / anyathā sarvatraiva ekadeśavivartirūpakeṣu samāsoktiprasaṅgaḥ syāt / haṭhādānīya ramata ityatra kāryyasāmye 'pi na samāsoktiḥ / yadi hi kāryyaleśasāmyaṃ vā samāśritya samāsoktiraṅgīkāryyā tadekadeśavivartirūpakasya viṣayāpahāra eva syāt, tasyānevaṃvidhasva lakṣyasyāprasiddheḥ / yatra vācā rūpaṇaṃ nāsti dyāmāliliṅgetyādi samāsoktyudāharaṇavat kāryyasāmyabāhulyasamvalitatvam, tatraiva sāmagṣabhāvādaprastutanāyikātādātmyaṃ pratīyate / ābhātītyādau ca vācyarūpaṇānāṃ bahutvena kāryyādisāmyaṃ svalpatayā tatsahāyyamevācarati iti / arikīrttyādestādātmyapratītihetutvaṃ sahṛdayānubhavasiddhaṃ natu vyavahārasamāhopajīvitā samāsoktiḥ / anayośca samāsoktyekadeśavivartirūpakayoraparamapi yuktijātamihaiva samāsoktiprastāve suvyaktaṃ bhaviṣyatītyalaṃ bahunā /

********** END OF COMMENTARY **********

kvacitsamāsābhāve 'pi rūpakaṃ dṛśyate-- "mukhaṃ tava kuraṅgākṣi ! sarojamiti nānyathā" / kvacidvaiyadhikaraṇye 'pi yathā-- "vidadhe madhupaśreṇīmiha bhrūlatayā vidhiḥ" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) uktarūpakāṇāmevāntaraviśeṣān prapañcayati---kvacittviti / "rājamaṇḍalarāhave" ityādiṣu sarvatra samāsa eva tasya darśitatvāt / mukhaṃ taveti / spaṣṭam / vaiyādhikaraṇye vibhinnavibhaktikatve / vidadhe iti / tathā cātra bhrūlatayā hetunā madhupaśreṇīṃ vidhirvidadhe ityarthaḥ / bhrūlatāṃ vidhātuṃ madhupaśreṇīṃ vidadhe iti paryyavasitor'thaḥ / icchādvārā bhrūlatāyāstadvidhānahetutvāt /

Locanā:

(lo, ai) samāsamabhāve 'pi rupakamudāhṛtamapi spaṣṭapratipattaye punarudāharati-mukhamiti / vidadha ityādau tava bhrūlatā madhupaśreṇī ityarthaḥ /

********** END OF COMMENTARY **********

kvacidvaidharmye 'pi yathā--
"saujanyambumarusthalī sucaritālekhyadyubhittirguṇajyotsnākṛṣṇacaturdaśī saralatāyogaśvapucchacchaṭā /
yaireṣāpi durāśayā kaliyuge rājāvalī sevitā teṣāṃ śūlini bhaktimātrasulabhe sevā kiyatkauśalam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) kvacid vaidharmye 'pi iti / rūpyarūpakayorviruddhadharmo nār'thaḥ / kintu nirdiṣṭaṃ yatsādharmyaṃ tadabhāvavattvamevātra vaidharmyam / saujanyāmbiti / atra kaliyuge yairdurāśayā eṣā rājāvalī nṛpaśreṇī sevitā bhaktimātrasulabhe śūlini teṣāṃ sevā kiyat kauśalam / rājāvalī kīdṛśī ? saujanyarūpasyāmbuno marusthalī / atrābhinnatvena nirdiṣṭayoḥ saujanyāmbunorubhayadharmatā iti / tayorabhāvatvameva dvayormarurājāvalyoryathoktaṃ vaidharmyam / evamuttarottaraṃ bodhyam / sucaritarūpaṃ yadālekhyaṃ vastu, tasya dyurūpā gaganarūpā bhittirāśrayaḥ / guṇarūpāyāḥ jyotstrāyāḥ kṛṣṇacaturdaśī / saralatāyogaśvapucchacchaṭā / atra chaṭāpadaṃ svarūpārthakam / tathā saralatāyāḥ yogasya sambandhasya kukkurapucchasvarūpetyarthaḥ / sarvatra nirdiṣṭadharmābhāvo bodhyaḥ /

Locanā:

(lo, o) vaidharmyeṇa, vaiparītyena, samānadharmarūpatānāpannena / saralatā sanmārgatā, vakratāvirahaśca / atra vaidharmyeṇa paramparitarūpakam /

********** END OF COMMENTARY **********

idaṃ mama / atra ca keṣāñcidrūpakāṇāṃ śabdaśleṣamūlatve 'pi rūpakaviśeṣatvādarthālaṅkāramavye gaṇanam / evaṃ vakṣyamāṇālaṅkāreṣu bodhyam /

Locanā:

(lo, au) nanu padmodayetyādau paramparitādeḥ śabdānvayavyatirekānuvidhāyitvātkathaṃ vār'thālaṅkāramadhye gaṇanamityata āha---atreti / śabdaśleṣamūlatve 'pi śabdadvyarthatāyāḥ śabdānvayavyatirekānuvidhānaprayojakatvāduktarītyā yadyapi śabdālaṅkārataivociteti bhāvaḥ / vakṣyamāṇālaṅkārā virodhādayaḥ / vakṣyamāṇa ityupalakṣaṇam / tena uktāyāṃ śabdasādhāraṇadharmāyāmupamāyāmapi jñeyamiti śeṣaḥ /

********** END OF COMMENTARY **********

adhikārūḍhavaiśiṣṭyaṃ rūpakaṃ yattadeva tat /

tadevādhikārūḍhavaiśiṣṭyasaṃjñakam /

yathā mama--
"idaṃ vaktraṃ sākṣādvirahitakalaṅkaḥ śaśadharaḥ sudhādhārādhāraścirapariṇataṃ bimbamadharaḥ /
ime netre rātrindivamadhikaśobhe kuvalaye tanurlāvaṇyānāṃ jaladhiravagāhe sukhataraḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) rūpakāntaramāha--adhiketi / rūpyamāṇena vyaktiviśeṣeṇāparaprasiddhatatsajātīyato 'dhikamārūḍhaṃ vaiśiṣṭyaṃ tadityarthaḥ / tadeva tannāmakameva / idaṃ vaktramiti / kalaṅkaviraho vaiśiṣṭyaṃ rūpyamāṇaśaśadharavyaktiviśeṣeṇa ārūḍham / evamuttaratra sudhādhārāyā ādhāro 'dharaścirakālasthameva pariṇataṃ pakkaṃ bimbam /

atra ekkasya cirakālasthitirvaiśiṣṭyam /
parārddhaṃ spaṣṭam /
evaṃ ca--- "asambhṛtaṃ maṇḍanamaṅgayaṣṭeranāsavākhyaṃ karaṇaṃ madasya /
kāmasya puṣpavyatiriktamastraṃ bālyātparaṃ sātha vayaḥ prapede" //

ityatrāyamapyalaṅkāro mālārūpo bodhyaḥ / asambhṛtatvānāsavākhyatvapuṣpabhinnatvarūpavaiśiṣṭyārohaṇāt /

Locanā:

(lo, a) adhikārūḍhaṃ vaiśiṣṭyaṃ viśeṣa ārthādāropyamāṇādāropaviṣayasya yatretyarthaḥ / avagāhe sukhatara ityatra lavaṇedadhirmakarataraṅgalavaṇādisadbhāvādavagāhakānāṃ sukhāvaho na bhavatītyāśayaḥ /

adhikaṃ vaiśiṣṭyamarthāt sukhādeḥ /
prasthānāntare cedamekaguṇahānau viśeṣoktiriti /
"asambhṛtaṃ maṇḍanamaṅgayaṣṭeranāsavākhyaṃ karaṇaṃ madasya /
kāmasya puṣpavyatiriktamastraṃ bālyātparaṃ sātha vayaḥ prapede" //

ihāsambhṛtaṃ maṇḍanamityatra kecidāhurvibhāvanākhyo 'laṅkāra iti, tanna / na khalu sambharaṇapuṣpe maṇḍanāstrayoḥ kāraṇe, kintu tatsvarūpe / anye tvāhuḥ, pariṇāmo 'yamiti / tadapyasat, tatkāryyasya śarīraśobhākaraṇasya madanoddīpanasya ca prastutvena kenacid anusandhīyamānatvābhāvāt / rāghavānandamahāpātrāstvāhuḥ- adhikārūḍhavaiśiṣṭyaṃ rūpakamidamiti / tadapicintyam / āropaviṣayasyāropyamāṇāt kenacidaṃśena vaiśiṣṭyasyaitatprayojakatvāt tatsvarūpatvam / tenātra "ayaṃ rājā aparaḥ pākaśāsanaḥ'; "anyadevāṅgalāvaṇyam'; ityādivad atiśayoktireva bhavituṃ yukteti māmakaḥ pakṣaḥ / adhyavasāyasya sphītatayānubhūyamānatvāt / rūpakasya ca āropamūlatvāt /

********** END OF COMMENTARY **********

atra kalaṅkarāhityādinādhikaṃ vaiśiṣṭyam /

viṣayātmatayāropye prakṛtārthopayogini // VisSd_10.34 //

pariṇāmo bhavettulyātulyādhikaraṇo dvidhā /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) pariṇāmālaṅkāramāha---viṣayātmatayeti / viṣayo rūpaṇādhikaraṇaṃ, prakṛtārthopayoginyanuṣṭhīyamānārthopayogini āropye, āropyasya pariṇām ityarthaḥ / tulyātulyeti / abhinnābhinnavibhaktika ityarthaḥ /

Locanā:

(lo, ā) viṣaya āropaviṣayaḥ, tadātmatayā, tadrūpatayā natu rūpakavat taduparañjakatvamātreṇa / evaṃ cāsya viṣayātmatvena, prakṛte kāryyopayogitvena rūpakād vyavacchedaḥ / rūpake vidyamānāyā api tādātmyapratīterna paryyantaṃ gantumākāṅkṣā ityāśayaḥ / pariṇāmālaṅkārasya tathābhūto rūpyamāṇo vidyate yad etaddviprakāraṃ pariṇāmaṃ nāma nirvakti /

********** END OF COMMENTARY **********

āropyamāṇasyāropaviṣayātmatayā pariṇamanātpariṇāmaḥ /

Locanā:

(lo, i) āropyeti---pariṇamanasthānaniveśena tadrūpatāpatteḥ / natu sato dharmiṇo vai pūrvarūpaparityāgena rūpāntarāpatteriti bhāvaḥ /

********** END OF COMMENTARY **********

yathā--
"smitenopāyanaṃ dūrādāgatasya kṛtaṃ mama /
stanopapīḍamāśleṣaḥ kṛ (ta) to dyūte paṇastayā" //

anyatropāyanapaṇo vasanābharaṇādibhāvenopayujyete / atra tu nāyakasaṃbhāvanadyūtayoḥ smitāśleṣarūpatayā /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) smiteneti / atrābhede tṛtīyā / atra smite āropyamāṇamupāyanaṃ vāstavasmitatayaiva pariṇataṃ, taccānuṣṭhīyamānasambhāvanopayogi / stanopapīḍamiti / stanāvupapīḍyā'śleṣa ityarthaḥ / atrā'śleṣe āropyamāṇaḥ paṇo vāstavaśleṣatayaiva pariṇataḥ anuṣṭhīyamānadyūtopayogī / ubhayatrānuṣṭhīyamānārthopayogaṃ darśayati---anyatreti / sambhāvanadyūtayorityatropayujyete ityasyānvayaḥ / āropyamāṇayorupāyanapaṇyoḥ smitāśleṣarūpatayetyatra pariṇāma iti śeṣaḥ /

********** END OF COMMENTARY **********

prathamārddhevaiyadhikaraṇyena prayogaḥ, dvitīye sāmānādhikaraṇyena / rūpake "mukhacandraṃ paśyāmi" ityādāvāropyamāṇacandrāderuparañjakatāmātram, na tu prakṛte darśanādāvupayogaḥ / iha tūpāyanoderviṣayeṇa tādātmyaṃ prakṛte ca nāyakasaṃbhāvanādāvupayogaḥ / ata eva rūpake āropyasyāvacchedakatvamātreṇānvayaḥ, atra tu tādātmyena /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) rūpake āropyamāṇasyānuṣṭhīyamānārthopayogo nāstīti darśayati---rūpake iti / uparañjakatvamātraṃ śobhābodhakatvamātram / natviti / upayogo nirvāhakatvaṃ candreṇa darśanānirvāhāt / prakṛte tu nirvāhakatvamastyevetyāha / iha tviti / tadātmyamityatra upayujyate iti śeṣaḥ / tādātmyasyopayogapradarśanaṃ pariṇāmataḥ upāyanāderevopayogapradarśanaparyyavasannaṃ bodhyam / upāyanena sambhāvanasya paṇena dyūtasya ca nirvāhāt / tadeva viśadayitvā darśayati---prakṛte ceti / upayogaḥ sambhāvanadyūtayornirvāhakatvenopāyanapaṇayoḥ smitāśleṣābhedenānvayaityarthaḥ / sa cānvayo 'nāropita ityato nirvāhakatā / ārope tu na nirvāhakatetyāha---ataeveti / anārope satyeva nirvāhakatvādevetyarthaḥ / avacchedakatvena avāstavatvena / prakṛte tu vāstavatvena ityāha---atra ceti / tādātmyaṃ vastavo 'bhedaḥ /

Locanā:

(lo, ī) kavinibandhāhāryyatādātmye 'pyāropasyaiva rūpakaprayojakatvādityavacchedakatvamātreṇa / uparañjakatvāmātraṃ cārutvātiśayaprakaṭanamātram / tuścārthaḥ / tādātmyaṃ tatra niveśaḥ smitādeḥ upāyanatvamasti tadviśeṣakatvāt / mukhādeścandrāditvaṃ na tatheti bhāvaḥ /

********** END OF COMMENTARY **********

"dāse kṛtāgasi-" ityādau rūpakameva, na tu pariṇāmaḥ / āropyamāṇakaṇṭakasya pādabhedanakāryasyāpratutatvāt / na khalu tatkasyacidapi prastutakāryasya ghaṭanārthamanusandhīyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) dāse kṛtāgasītyādiślokīyarūpake tu pariṇāmāprasaktiṃ darśayati---dāse iti / nanvatra kathaṃ rūpakamevetyuktaṃ sūkṣmāgratvena kaṭhoratvena ca pulakāṅkurāṇāṃ kaṇṭakabhedasya vāstavatvādevetyāha---āropyamāṇeti / pādabhedaḥ kāryyaṃ yasya tādṛśasyāropyamāṇakaṇṭaksaya pulakarūpasyetyarthaḥ / atra yadyapi pulakasya kaṇṭakāropaviṣayatvameva kaṇṭakatvenāropyamāṇatvaṃ yathāpi pādabhedakāryyakatve 'nāropyamāṇasyetyarthaḥ / tathāca tatkāryyanirvāhakatvaṃ yatastasyāropyamāṇamatastasya kaṇṭakatvamapi na vāstavam / kintu āropyamāṇamevetyato rūpakamevetyarthaḥ / nanu pādabhedakāryyanivārhakatvameva pulakāṅkurāṇāmasti / tatkathamavāstavatvamityāha---na khalviti / tatpulakāṅkurāgraṃ kasyacidapi--bhedo hi prastutaṃ kāryyam /

kasyacidapi pādīyabhedasyānyadīyabhedasya vā kasyacid ghaṭanārthamityarthaḥ /
itthaṃ rūpakābhinnatayā pariṇāmaḥ siddhaḥ /
evam --- "śiṣyatāṃ nidhuvanopadeśinaḥ śaṅkarasya rahasi prapannayā /
śikṣitaṃ suratinaipuṇaṃ tayā yattadeva gurudakṣiṇīkṛtam" //

ityatrāpi gurudakṣiṇāyāḥ suratinaipuṇyena pariṇāmāt pariṇaāmālaṅkāra eveti bodhyam /

********** END OF COMMENTARY **********

ayamapi rūpakavadadhikārūḍhavaiśiṣṭyo dṛśyate /

yathā--
"vanecarāṇāṃ vanitāsakhānāṃ darīgṛhotsaṅganiṣaktabhāsaḥ /
bhavanti yatrauṣadhayo rajanyāmatailapūrāḥ suratapradīpāḥ" //

atra pradīpānāmauṣadhyātmatayā prakṛte suratopayoginyandhakāranāśe upayogo 'talapūratvenādhikārūḍhavaiśiṣṭyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) vanecarāṇāmiti / yatra himālaye auṣadhaya eva rajanyāṃ vanecarāṇāṃ vanitāsakhānāṃ suratapradīpā bhavanti ityanvayaḥ / pradīpībhāve hetumāha---darīgṛheti / atailapūrāḥ tailapūraṇarahitāstailasamūharahitā vā / atra pradīpībhāvasya prakṛtārthopayogitvaṃ darśayati---atreti / prakṛte suratopayogyandhakāranāśe pradīpānāmauṣadhyātmatayā upayoga ityanvayaḥ / auṣadhyātmatayā pariṇāmasyetyapi kvacindhobhanaḥ pāṭhaḥ / auṣadhyātmatayā prakṛta iti kvacitprāmādikaḥ pāṭhaḥ / naca suratameva śābdaṃ prakṛtaṃ nāndhakāranāśaḥ; tasyāśābdatvāditi vācyam ? suratopayogitvena tasyāpi prakṛtatvāt /

********** END OF COMMENTARY **********

saṃdehaḥ prakṛte 'nyasya saṃśayaḥ pratibhotthitaḥ // VisSd_10.35 //

śuddho niścayagarbho 'sau niścayānta iti tridhā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) sandehālaṅkāramāha---sandeha iti / pratibhayā utthito 'nyasyāprastutārthakoṭeḥ prastute vastuni yaḥ saṃśayaḥ sa sandehālaṅkāra ityarthaḥ /

Locanā:

(lo, u) sandehaḥ sandehākhyo 'laṅkāraḥ / prakṛte varṇyamāne anyasya āropyamāṇasya / evaṃ ca prakṛtasandehe 'prakṛtamapi sandihyata eva / evaṃ ca prakṛtāprakṛtaviṣayasaṃśayajñānaṃ sandehālaṅkāraḥ ityarthaḥ / saṃśayaśca vyavasthānādyanekakoṭikajñānam / evaṃca saṃśaya ityetāvataiva lakṣaṇe paryāpte prakṛte anyasyeti vacanaṃ "madhyaṃ tava " ityādi vṛttyudāhariṣyamāṇavyavacchedārtham / pratibhotthita iti, pratibhā kaveḥ, tayā utthitaḥ ādṛtaḥ,evañca kavivarṇitasyāpi "sthāṇurvā puruṣo vā" iti saṃśayasya nālaṅkāratā / etadeva vṛttau sphuṭībhaviṣyati / apratibhotthāpita ityādinā /

********** END OF COMMENTARY **********

yatra saṃśaya eva paryavasānaṃ sa śuddhaḥ /

yathā--
"kiṃ tāruṇyataroriyaṃ rasabhahodbhinnā navā vallarī velāprocchalitasya kiṃ laharikā lāvaṇyavārāṃnidheḥ /
udrāḍhotkalikāvatāṃ svasamayopanyāsaviśrambhiṇaḥ kiṃ sākṣādupadeśayaṣṭirathavā devasya śṛṅgāriṇaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) kiṃ tāruṇyeti / iyaṃ nāyikā kiṃ lāvaṇyataroḥ navā vallarī ! lāvaṇyarūpatarvāśritā navā latetyarthaḥ / kīdṛśī rasabharodbhinnā śṛṅgararasa eva rasojalaṃ tenodbhinno jalasekena latodbhedāt / kiṃvā velayā nīreṇa procchalitasya ucchalitasya lāvaṇyarūpasya vārāṃnidheḥ samudrasyalaharikā taraṅgaḥ / "velā syānnīratīrayoḥ" iti koṣaḥ / kiṃ vā śṛṅgāriṇo devasya kandarpasya arthāt śṛṅgārārthamuddamotkalikānatāṃ gāḍhotkaṇṭhāvatāṃ janānāṃ sthāne upadeśasya arthāt śṛṅgāropadeśsya sākṣād vaṣṭiṇalambanabhūtā yaṣṭiḥ / enāmālambya śṛṅgāro 'nubhūyatāmityupadeśaḥ / devasya kīdṛśasya svasamayasya vasantasya upanyāsena viśrammiṇo viśvastasya mamedānīmupadeśo yogya ityaveṃ viśvāsavata ityarthaḥ / asandihānatvameva viśvāsaḥ /

Locanā:

(lo, ū) rasaḥ tāruṇyapakṣe---bhogabhilāṣaḥ, pakṣe sāmānyadravaḥ / velālāvaṇyapakṣe-sāmānyamaryyādā, samudrapakṣe-taṭam / ucchalitam utsarpaṇam atikramaḥ / utkalikā utkaṇṭhā / strasamayopanyāsaviśrambhiṇaḥ svasammatārthakathane viśvāsapravarttakasya sākṣād upadeśayaṣṭiḥ, yaṣṭyākāramūrttimattvena pratyakṣamuddeśaḥ / yadvā upadeśārthaṃ yaṣṭiḥ, tāḍanavetrādidaṇḍaḥ / tathāhi---yasyāḥ kasyā api vidyāyā upadeṣṭāraḥ capalacittanivāraṇāya tāḍanārthaṃ yaṣṭimādadate iti lokaprasiddhaḥ /

********** END OF COMMENTARY **********

yatrādāvante ca saṃśaya eva madhye niścayaḥ sa niścayamadhyaḥ /

yathā--
"ayaṃ mārtaṇḍaḥ kiṃ sa khalu turagaiḥ saptabhiritaḥ kṛśānuḥ kiṃ sarvāḥ prasarati diśo naiṣa niyatam /
kṛtāntaḥ kiṃ sākṣānmahiṣavahano 'sāviti punaḥ samālokyājau tvāṃ vidadhati vikalpān pratibhaṭāḥ" //

Locanā:

(lo, ṛ) sarvā diśo na prasarati, kintūrdhvameva jvalatīti prasiddham /

********** END OF COMMENTARY **********

atra madhye mārtaṇḍādyabhāvaniścayaḥ, rājaniścaye dvitīyasaṃśayotthānāsaṃbhavāt

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) madhye ca niścaya iti / ekakoṭervyātirekaniścaya ityarthaḥ / ayamiti / ājau yuddhe tvāṃ samālokya pratibhaṭāḥ pratikūlavīrā ityevaṃ vitarkān vidadhati kurvānti / tān vitarkān āha---ayamiti / ito gataḥ / sarvā diśa iti / kṛśānuḥ sarvā diśo na prasarati / ayaṃ tu sarvadikprasārī, ato na kṛśānurityarthaḥ / sākṣāt kṛtānta ityanvayaḥ / mahiṣavāhanatvābhāvānna kṛtānta ityarthaḥ / atra mārttaṇḍādyabhāvaniścayo madhye / nanu viruddhakoṭyabhāvaniścayādrājakoṭiniścayo 'pītyata āha---rājatvaniścaya iti /

********** END OF COMMENTARY **********

yatrādau saṃśayo 'nte ca niścayaḥ sa niścayāntaḥ /

yathā--
kiṃ tāvatsarasi sarojametadārādāhosvinmukhamavabhāsate taruṇyāḥ /
saṃśayya kṣaṇamiti niścikāya kaścidvibbokairvakasavāsināṃ parokṣaiḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) kiṃ tāvaditi / nāyikāyāmapi sarastvāśaṅkā bodhyā / ārād etat kimityarthaḥ / vivvokaiḥ "vivvokastvatigarveṇa vastunīṣṭe 'pyanādara"iti / evaṃlakṣaṇaiḥ strīṇāṃ hāvaviśeṣairityarthaḥ / kīdṛśaiḥ bakasahavāsināṃ parokṣaiḥ--bakā hi matsyaniścayārthaṃ dhyāyinastatsahavāsinastataḥ śikṣitadhyānāsteṣāmapi parokṣaiḥ apratyakṣaiḥ / atidurūhatvādatyantadhyānenaiva jñeyairityarthaḥ /

********** END OF COMMENTARY **********

apratibhotthāpite tu "sthāṇurvā puruṣo vā" ityādisaṃśaye nāyamalaṅkāraḥ /

Locanā:

(lo, ṝ) vivvoko, bhāvaviśeṣaḥ / yaduktamatraiva "vivvokastvatigarveṇa vastunīṣṭe 'pyanādara" iti / bakasahavāsināṃ padmānāṃ parokṣairagocaraiḥ / apratibhotthāpite ityanantaraṃ kāvyopanibaddhe 'pīti śeṣaḥ /

********** END OF COMMENTARY **********

"madhyaṃ tava sarojākṣi ! payodharabharāditam /
asti nāstīti saṃdehaḥ kasya citte na bhāsate" //

atrātiśayoktireva, upameye upamānasaṃśayasyaivaitadalaṅkāraviṣayatvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) ekamasādṛśyamūlakāhāryyasaṃśayāntare 'pi nāyakalaṅkāra ityāha---madhyaṃ taveti / sandehaḥ kasya citte na bhāsate ityanvayaḥ / tatrātiśayoktiḥ iti vakṣyamāṇāyāḥ pañcavidhāyā atiśayokterbhede 'pyabhedāroparūpaprabheda evātretyarthaḥ / nāsti yaḥ padārthaḥ tadasattve 'pi tadabhedāroparūpatvāt / nanvevaṃ sandehālaṅkāre 'pyevamāropo 'styevetyata āha---upameyeti / tathācānayoralaṅkārayoḥ parasparabhedo niveśanīya iti bhāvaḥ /

Locanā:

(lo, ḷ) atiśayoktirevādhyavasāyamūlatvāt /

********** END OF COMMENTARY **********

sāmyādatasmiṃstadbuddhirbhrāntimān pratibhotthitaḥ // VisSd_10.36 //

Locanā:

(lo, e) mithyājñānasādṛśyena sandehānantaramasya prastāvaḥ / bhrāntiścittadharmaviśeṣo vidyate yatra bhramaprakāre sa bhrāntimān ityanvarthanāmālaṅkāraḥ /

********** END OF COMMENTARY **********

yathā--
"mugdhā dugdhadhiyā gavāṃ vidadhate kumbhānagho vallavāḥ karṇe kairavaśaṅkayā kuvalayaṃ kurvanti kāntā api /
karkandhūphasamuccinoti śabarī muktāphalāśaṅkayā sāndrā candramaso na kasya kurute cittabhramaṃ candrikā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, la) bhrāntimadalaṅkāramāha---sāmyāditi / tadvuddhistattvena buddhiḥ / mugdhā iti / candramasaḥ sāndrā candrikā kasya janasya cittavibhramaṃ na kurute ityarthaḥ / bhrāntān darśayati---mugdhā iti / ballavāḥ gopāḥ mugdhā bhrāntāḥ santaḥ dugdhadhiyā gavāmadhaḥ kumbhān vidadhate dugdhamādātumityarthaḥ / kairavaśaṅkayā ityatra śaṅkābhrama eva / karkandhviti / badaraphalamityarthaḥ / ākāṅkṣā cātra bhramamūlikā /

Locanā:

(lo, ai) karkandhūrbadarī /

********** END OF COMMENTARY **********

asvarasotthāpitā bhrāntirnāyamalaṅkāraḥ /

Locanā:

(lo,o) pratibhotthāpiteti lakṣaṇapadasya vyāvṛttiṃ darśayati---svarasa jñata / svārasaḥ svabhāvaḥ /

********** END OF COMMENTARY **********

yathā--"śuktikāyāṃ rajatam" iti /

Locanā:

(lo, au) śuktikāyāṃ rajatabhrāntirityarthaḥ / svarasa ityataḥ pūrvaṃ kāvye 'pīti śeṣaḥ /

********** END OF COMMENTARY **********

na cāsādṛśyamūlā /

yathā--
"saṃgamavirahavikalpe varamiha na saṃgamastasyāḥ /
saṅge saiva tathaikā tribhuvanamapi tanmayaṃ virahe" //

************* COMMENTARY *************

Vijñapriyā:

(vi, va) pratibhotthitetyasya vyāvṛttimāha---svaraseti / asādṛśyamūlakamrame 'pi nāyamalaṅkāra ityāha---nacāsādṛśyeti / saṅgameti / saṅgamavirahayoḥ vikalpe varantvavicāre ityarthaḥ / varaṃ manāgiṣṭam / na cātrāpi tribhuvane tatsādṛśyabhramāttadbhrama iti vācyam / sādṛśyāṃśe 'bhramasyaiva vivakṣitatvāt /

tathāca saṅgamād virahasyādhikyād vyatirekālaṅkāraḥ evāyamiti bhāvaḥ /
evaṃ ca lobhādinā bhrame 'pi na bhrāntimān /
yathā "jagaddhanamayaṃ lubdhāḥ kāmukāḥ kāminīmayam /
nārāyaṇamayaṃ dhīrāḥ paśyanti paramārthinaḥ //

"iti / nacātra dhanabhede 'pi dhanābhedāropārūpātiśayoktirevātreti vācyam / atiśayoktighaṭakasya āropasya āhāryyatve eva tathātvāt / atra tu prathame cintārūpavyabhicāribhāvadhvaniḥ / dvitīye śṛṅgāradhvaniḥ / tṛtīye bhāvadhvanireva /

Locanā:

(lo, a) sāmyādityasya vyāvṛttirnacetyādi /

********** END OF COMMENTARY **********

kvacidbhedādgrahītṝṇāṃ viṣayāṇāṃ tathā kvacit /
ekasyānekadhollekho yaḥ sa ullekha ucyate // VisSd_10.37 //

************* COMMENTARY *************

Vijñapriyā: (vi, śa) ullekhālaṅkāramāha---kvacidbhedāditi / ekasya vastuno 'nekadhā anekatvenollekho buddhaiviṣayatvamityarthaḥ / tādṛśabuddherhetudrayamāha---kvacidbhedāditi / kvacinnānāgrahītṝṇāṃ tattadrūpeṇānekatvabuddhiḥ / kvacittu tādṛśabuddhiprayojakadharmarūpāṇāṃ viṣayāṇāṃ bhedādekasyaiva grahītustathātvabuddhiviṣayatvamityarthaḥ / tenāsya dvaividhyam /

********** END OF COMMENTARY **********

krameṇodāharaṇam--
"priya iti gopavadhūbhiḥ śiśuriti vṛddhairadhīśa iti devaiḥ /
nārāyaṇa iti bhaktairbrahmetyagrāhi yogibhirdevaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) priya itīti / devaḥ śrīkṛṣṇastaistaiḥ samamityagrahītyarthaḥ / tattadevāha--priya ityādi / priyaḥ svāmī / sāgaraśāyirūpanīrūpatvena bhedānnārāyaṇabrahmāṇorbhedaḥ / "āpo hi nārāḥ" tadayanaḥ tatstho nārāyaṇaḥ jalaśāyī ityarthaḥ /

********** END OF COMMENTARY **********

atraikasyāpi bhagavatastattadguṇayogādanekadhollekhe gopavadhūprabhṛtīnāṃ rucyādayo yathāyogaṃ prayojakāḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) tattadguṇe iti / tādṛśabuddhiprayojakatattadguṇa ityarthaḥ / saca priya ityatra saundaryarūpaḥ, śiśurityatra strehaviṣayatvam, adhīśa ityatraiśvaryyam, nārāyaṇa ityatra dhyānopayogimūrttimadabhinnatvam, brahmetyatra tadvyāvṛttasvarūpābhinnatvam / rucyādayaḥ prayojakā iti / tathāca tādṛśarucimanto grahītāro bhinnā iti darśitam /

********** END OF COMMENTARY **********

yadāhuḥ--
"yathāruci yathārthitvaṃ yathāvyutpatti bhidyate /
ābhāso 'pyartha ekasminnanusandhānasādhitaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) rucyādīnāṃ tadvuddhiprayojakatve saṃvādamāha---yathārucīti / ekasminnarthe anusandhānena manoniveśena sādhita ābhāsaḥ jñānaṃ buddhirapi yathārucyādi---bhedāt bhidyata ityarthaḥ / ruciricchā, arthitvaṃ kiñcit prāptyarthamicchārūpā / vyutpattiḥ saṃskāraḥ /

Locanā:

(lo, ā) vyutpattirabhyāsakṛtā vāsanā, vā pratītiḥ / anusandhānaṃ manasastadviṣaye praviṇīkaraṇam / tena sādhitaḥ viṣayāntaraṃ vyavacchidya nirvāhitaḥ / evaṃ ca priya ityādau bhagavataḥ priyatve gopavadhūnāṃ rucyāditritayamapi prayojakam / śiśutve ca vṛddhānāṃ vyutpattiḥ / saccidānandabrahmatve yogināṃ vyutpattiḥ evamanyatra /

********** END OF COMMENTARY **********

atra bhagavataḥ priyatvādīnāṃ vāstavatvād grahītṛbhedācca na mālārūpakam, na ca bhrāntimān / na cāyamabhede bheda ityevaṃrūpātiśayoktiḥ / tathāhi--"anyadevāṅgalāvaṇyam-" ityādau lāvaṇyāderviṣayasya pṛthaktvenādhyavasānam / na ceha bhagavati gopavadhūprabhṛtibhiḥ priyatvādyadhyavasīyate priyatvāderbhagavati tatkāle tāttvikatvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) atra mālārūpakaprasāktiṃ nirasyati---atra bhagavata iti / vāstavatvena ahāryyābhedāropātmakarūpakāprasāktiḥ grahītṛbhedācca na tanmālātvaprasāktiḥ; mālāyā grahītṛbhedāvivakṣamāṇādeva / yadyapi vāstavatvena rūpakāprasaktau mālārūpakaprasaktirapi tata eva nirastā tathāpi grahītṛbhedapradarśanaṃ mālāpariṇāmaprasaktivāraṇasūcanārtham / vāstavatvena tatprasaktisattve 'pi grahītṛbhedasya tadvādhakatvāditi hetuḥ / aprasaktamapyatiśayoktiprabhedaviśeṣaṃ vaiśadyāya nirasyati---nacāyamabheda iti / tatprabhedasyodāharaṇaṃ pradarśayate / tatprasaktirnāstītyāha---tatra hīti / tatrātiśayoktiprabhede pṛthaktvena tatraiva tadanyatvena / naceheti / iha priya hatyādyullekhodāharaṇe / priyatānyatheti / priyatātaḥ anyathā ityarthaḥ / kintu priyatvādyadhyavasīyate iti kvacit prāmādikaḥ pāṭhaḥ / sa cādhyavasīyata ityatra nirasyate ityevaṃ lakṣaṇayā samarthanīyaḥ / tāttvikatvādityanyatvenābodhitatvādityarthaḥ / tāttvikabuddhyā ca nāhāryyāroparūpaṃ rūpakaṃ cetyuktam /

Locanā:

(lo, i) bhagavatastatkāle tāttvikatvād grītṛbhedācceti hetordvayamapi mālārūpakabhrāntimatordvayorapi vivekaḥ / tāttvikaṃ vastutastadrūpatāyāḥ sambhavāt / tathā mālārūpakasya kavinibaddhāhāryyatādātmyāropa eva prayojakaḥ / bhrāntimataśca mithyā jñānameva nidānam / grotṛbhedasya ca dvayorapi sambhave 'pi apavādatvena ullekhākhyabhinnālaṅkārasya na prayojakatvamiti bhāvaḥ / nācādhyavasīyate ; kintu tattvenaivāvasīyate / adhyavasānaṃ viṣayanigaraṇena viṣayiṇorabhedapratipattiḥ /

********** END OF COMMENTARY **********

kecidāhuḥ--"ayamalaṅkāro niyamenālaṅkārāntaravicchittimūlaḥ / uktodāharaṇe ca śiśutvādīnāṃ niyamanābhiprāyātpriyatvādīnāṃ bhinnatvādhyavasāya ityatiśayoktirasti, tatsadbhāve 'pi grahītṛbhedena nānātvapratītirūpovicchitti viśeṣa ullekhākhyabhinnālaṅkāraprayojakaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) alaṅkārāntarasaṅkarāt tadbhaṅgimūla eva niyamenāyamalaṅkāra iti kecidāhuḥ taddarśayati---keciditi / vicchittirbhaṅgiḥ / uktodāharaṇeṣu tāṃ vicchittiṃ darśayati---ukteti / niyamābhiprāyāditi / vṛddhaiśca śiśurevāgrāhi ityevaṃ niyamābhiprāyadityarthaḥ / atiśayoktirastītyagre 'nvayaḥ / tathāca yūni deve śiśubhinne 'pi niyamataḥ śiśvabhedāropād bhede 'pyabhedāropārūpātiśayoktirdarśitā / atra ca niyamapradarśanaṃ teṣāṃ tathātvena bhāvanātiśayapradarśanārthameva, natu tasyātiśayoktighaṭanārthateti bodhyam / priya ityādyaṃśe 'pi tamevātiśayoktiṃ darśayati---priya ityādīnāmiti / atra ca bhede 'pyabhedāroparūpāyā atiśayoktereva sambhavaḥ / tathā ca bhinnārthādhyavasāya ityatra bhinnatvavatyadhyavasāya ityarthaḥ / kasyādhyavasāya ityatrāha---priyatvādīnāmiti / tathā ca asvāmini deve svāmitvāropa eva svāmyabhedāropa ityarthaḥ / atraiva kecidityanenāsvarasasūcanam / deva ityanena āropaviṣayasyoktisattve tu nigaraṇaghaṭitasyātiśayoktisāmānyalakṣaṇasyātrābhāvāt / vakṣyamāṇe "śrīkaṇṭhajanapade'; ityādau nāsvarasa ityavadheyam / nanvevamatiśayoktisattve sa evātrāṅkāro 'stu nollekha ityata āha---tatsadbhaṇepīti / atiśayoktisattvepītyarthaḥ / pratītirūpavicchittiviśeṣa allekhākhyātiśayoktibhinnasyālaṅkārasya prayojaka ityarthaḥ /

********** END OF COMMENTARY **********

śrīkaṇṭhajanapadavarṇane--"vajrapañjaramiti śaraṇāgataiḥ, ambaravivaramiti vātikaiḥ" ityādiścātiśayoktervivikto viṣayaḥ / iha ca rūpakālaṅkārayogaḥ" / vastutastu--"ambaravivaram-" ityādau bhrāntimantamevecchanti na rūpakam, bhedapratītipuraḥ sarasyaivāropasya gauṇīmūlarūpakādiprayojakatvāt / yadāhuḥ śarīrakamīmāṃsābhāṣyavyākhyāne śrīvācaspatimiśrāḥ- "api ca paraśabdaḥ paratra lakṣyamāṇaguṇayogena vartate iti yatra prayoktṛpratipatroḥ saṃpratipattiḥ sa gauṇaḥ, sa ca bhedapratyayapuraḥ saraḥ" iti / iha tu vātikānāṃ śrīkaṇṭhajanapadavarṇane bhrāntikṛta evāmbaravivarādyāropa iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) atiśayoktyasaṅkīrṇo 'pyullekhasya viṣayo 'stīti darśayati---śrīkaṇṭheti / śrīkaṇṭhanāmā rājaviśeṣaḥ tasya nagaraṃ śaraṇāgataiḥ śatruto bhītaiḥ vajrapañjaramityabodhītyarthaḥ / svapraviṣṭarakṣakatvena vajrapañjarasādṛśyādabhedāroparūpaṃ rūpakamevetyarthaḥ / grahīturbhedāt tatsaṅkīrṇa ullekhaḥ / nacāsambandhe sambandhāroparūpātiśayoktireveyamiti vācyam, svasādṛśyamūlakatva eva tadavasarāt / śiśurityatra tu tāttvikatvādeva na rūpakamityuktameva / asuravivaramitīti / vātikairunmatairaprakāśarūpasādṛśyabuddhyā vivaramityarthaḥ / atiśayoktervivikta iti / nagarasyāropaviṣayasya svaśabdenaivoktatvena tannigaraṇābhāvādatiśayoktyaprasakteriti bhāvaḥ / gauṇīmūleti / gaurvāhīka ityādivad gauṇīlakṣaṇamūleti nātrārthaḥ, rūpake lakṣaṇābhāvāt / vyadhikaraṇenaiva candratvena śaktyaiva candrapadāt mukhabodhāt / āropādhikaraṇasya praṅnirdeśe rūpakaṃ yathā---ayaṃ candra ityatra / "āropasya prāṅnirdeśe tu gauṇī lakṣaṇā, yathā gaurvāhīka ityatra / kintu āropādhikaraṇasyāropyaguṇayogātmakasādṛśyarūpā yā buddhiḥ saivātra gauṇīpadārthaḥ / tādṛśabuddhimūlakarūpakādiprayojakatvād bhedapratītipuraḥ sarāropasya ityarthaḥ / rūpakādītyādi śabdāt sādṛśyamūlakotprekṣādyanekālaṅkāraparigrahaḥ / tatra mūlakatvapradarśanaṃ ca tatpūrvake pariṇāmālaṅkāre tathātvābhāvapradarśanāya / paraśabda ityādi / paraśabdaścandrādiśabdo gavādiśabdaścetyarthaḥ / paratra mukhādau vāhīkādau ca / lakṣyamāṇeti / lakṣyamāṇo jñāyamāno ya āropasya guṇo dharma āropādhikaraṇasya tadyogenetyarthaḥ / paratra vṛttiśca rūpake vyadhikaraṇaprakāreṇa śaktyaiva / gaurvāhīka ityādau gauṇīlakṣaṇāsthale tu lakṣaṇayeti viśeṣaḥ / varttata itīti / saṃpratipattiryatra śabde prayoktṛpratipatroḥ sa śabdo gauṇa ityarthaḥ / sa ceti / sa guṇayoga ityarthaḥ / tādṛśaguṇayogabuddhistu asuravivaramityatra nāstītyāha---iva tu iti /

Locanā:

(lo, ī) alaṅkārāntaravicchittirnidānaṃ yasyeti bhāvaḥ / śiśutvādīnāmityādiśabdena priyatvādeḥ saṃgrahaḥ / ayamarthaḥ--bhagavataḥ śiśutvādibhedeṣu satsvapi gopavadhūbhiḥ priya ityevāyaṃ gṛhyate na śiśuriti / yathā priyatvādau satyapi vṛddhaiḥ śiśurityeva gṛhyate / tadatrānekarūpasyāpi pratigrahītraikaikabhedarūpatvena niyamanamiti cābhede bhedādhyavasāyādatiśayoktiḥ / yadi tvayaṃ pratyetṛbhedena bhede 'tiśayoktisadbhāva eva syāttadātiśayoktiprakāraviśeṣa eva syāt naca tathā, alaṅkārantare 'pi sambhavādityāha---śrīkaṇṭheti / śrīkaṇṭhajanapado nāma śrīkaṇṭhadevatādhiṣṭhito deśaḥ / asuravivaraṃ siddhavivaram vātikāḥ pavanayoginaḥ / yadvā--asuravivaraṃ vātarogaśāntikaraḥ ko 'pi rogaviśeṣaḥ / vātikaiḥ vātarogibhiḥ / atrāpyalaṅkārāntaravicchittimūlatāṃ darśayati---iha ceti / icchanti tattvajñā iti śeṣaḥ / rūpakālaṅkārayoga iti tu keṣāñcid matānusāreṇoktamityarthaḥ / kathaṃ na rūpakamityata āha---bhedeti / bhedapratītipuraḥ--sarasyaiva ityevakāreṇa bhrāntyādervyavacchedaḥ / prathamato 'pi bhedapratītau bhrāntyāde rabhāvāt / mugdhā dugdhadhiyetyādau mithyājñānasya kavipratibhāhṛtatvena kavinā ballavādiniṣṭhatvena satyatvenopanibaddhatvād rūpakādītyādiśabdenāpahnutyādisaṃgrahaḥ / kathaṃ tathābhūtasyāropasya rūpakādiprayojakatvamityata āha---gauṇīmūleti / rūpakādergauṇī lakṣaṇāhetukatvādityarthaḥ / tathāpi kathaṃ tatrāropasya bhedapratītipuraḥ saratvamityatrācāryyasammatiṃ śārīramīmāṃsābhāṣyaṃ śrīmadācāryyaśaṅkarabhagavatpādakṛtam / paraśabdo 'gnirmāṇavaka ityādau māṇavakādiśabdaḥ paratra māṇavakādau tanmate lakṣyamāṇo guṇastekṣṇayapiṅgalādiḥ / prayoktā vākyaprayojakaḥ / pratipattā tadarthajñātā / sa ca gauṇīvṛttyā bodhyor'thaḥ / prakṛte yojayati--iha tu iti / bhrāntikṛta eva prācyānāṃ mate bhrāntikṛtatvābhāve punā rūpakamasti iti bhāvaḥ / atra bhrāntimato 'laṅkāratve 'pi nālaṅkārāntaravicchittimūlatvaṃ hīyata iti prakṛte na kācit kṣatiḥ /

********** END OF COMMENTARY **********

atraiva ca "capovanamiti munibhiḥ kāmāyatanamiti veśyābhiḥ" ityādau pariṇāmālaṅkārayogaḥ /

Locanā:

(lo, u) atraiva śrīkaṇṭhajanapadavarṇane pariṇāmālaṅkārayogaḥ / śrīkaṇṭhajanapade tapovanatvādyāropasya munyādeḥ prakṛte tapaḥ prabhṛtāvupayogāt / naceha rūpakaṃ tapovanatvādyāropasya sādṛśyamūlatvābhāvāt, munyādīnāṃ tu tapovanādibhinnarūpasya tadrūpatāpratīteriha bhrāntimāniti ye / apyāhuḥ teṣāmayamāśayaḥ--- śrīkaṇṭhajanapade ekadeśasya tapovanāditvepyavayavāvayavinorabhedātsamudāyasya tathātvapratītiriha na tāttvikīti na pariṇām iti / evamatra eṣu sarveṣu alaṅkārāntaravicchittisambhave 'pi grahītṛbhedenānekadhollekhasya vicchittiviśeṣasya sambhavāt tatprayojitasya ullekhālaṅkārasyāpalāpo na śakyakriya ityarthaḥ /

********** END OF COMMENTARY **********

"gāmbhīryeṇa samudro 'si sauraveṇāsi parvataḥ" / ityādau cānekadhollekhe gāmbhīryādiviṣayabhedaḥ prayojakaḥ / atra ca rūpakayogaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) atraiva ceti / taponamityādau pariṇāmayoga ityanvayaḥ / tapovanatvakāmāyatanatvayostatra vāstavatvena pariṇāmālaṅkāratvasambhavāt / naca tapovanatvasya kathaṃ tatra vāstavatvamiti vācyam / vanapadasyātrāśrame lākṣaṇikatvābhiprāyeṇa pariṇāmālaṅkāratvakathanāt / itthaṃ grahītṛbhedaghaṭitamullekhamudāhṛtya viṣayabhedaghaṭitaṃ tamudāharati---gāmbhīryyeṇeti / viṣayabhedo dharmmarūpaviṣayabhedaḥ / atra grahītryaikyameva /

********** END OF COMMENTARY **********

"gururvacasi, pṛthururasi, arjuno yaśasi-" ityādiṣu cāsya rūpakādvivikto viṣaya iti / atra hi śleṣamūlātiśayoktiyogaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) rūpakāsaṅkīrṇamasya viṣayaṃ darśayati---gururiti / upadeśyarūpe vacasi viṣaye gururupadeṣṭā ityarthaḥ / śleṣācca bṛhaspatirityarthaḥ / pṛthuriti / urasi urovacchedena pṛthurvisphāraḥ śleṣācca---pṛthū rājā / arjuna iti / atra yaśasi ityatra tṛtīyārthe saptamī / yaśasārjuno dhavalaḥ ityarthaḥ / śleṣācca pāṇḍavor'junaḥ kārttavīryyārjuno vā / rūpakād vivikta iti / tvaṃ bhavānityanayoranyatarasyāpi anuktirūpānnigaraṇādatiśayoktereva viṣayatvāt / sā cātra bhede 'pi abhedāroparūpā / yadi tu tvaṃ bhavānityanayorekatarasya nirdeśastadārūpakameva, rūpakātiśayoktyoretanmātra bhedāt / atra hīti / naca durgālaṅghitavigraha ityādivadupamādhvanirayamiti vācyam tatra viśeṣyasya śliṣṭomāvallabhapadasyevātra viśeṣyapadābhāvāt tvaṃpadasattve 'pi rūpakameva nopamādhvanistasya śliṣṭatvābhāvāt /

Locanā:

(lo, ū) evaṃ grītṛbhede udāhṛtya viṣayabhede udāharati---gambhīryyeṇeti / śleṣamūlātiśayoktiḥ / gururupadeṣṭaiva gururbṛhaspatiriti bhede 'pyabhedādhyavasāyāt śleṣamūlātiśayoktiriti / pṛthurviśālo vaiṇyaśca / arjuno dhavalaḥ, pakṣe kārttavīryyaḥ, pārtho vā / nacātraśabdaśaktimūlo dhvaniḥ, naca rūpakam upadeṣṭṛtvādīnāṃ bṛhasyatitvāditvenādhyavasānāt /

********** END OF COMMENTARY **********

prakṛtaṃ pratiṣidhyānyasthāpanaṃ syādapahnutiḥ /

Locanā:

(lo, ṛ) prakṛtamāropaviṣayam anyasthāpanam āropyaviṣayatvasthāpanam /

********** END OF COMMENTARY **********

iyaṃ dvidhā / kvacidapahnapūrvaka āropaḥ, kvacidāropapūrvako 'pahnava iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) apahnutyalaṅkāramāha---prakṛtamiti / prakṛtaṃ prakrāntam, anyasthāpanam aprakṛtasthāpanam / itthañceti / prakṛtāpahnavo anyasthāpanañcetyetanmātravilakṣaṇe satītyarthaḥ / prakṛtāpahnavāprakṛtasthāpanayoḥ paurvāparyyavyatyāsād dvaividhyamiti darśayati kvaciditi / naca niṣidhyeti katvānirdeśādapahnavapūrvakatvameva labhyate kathaṃ dvaividhyamiti vācyam / niṣedhabuddhiṃ viṣayīkṛtya ityeva tadarthāt / tadviṣayīkaraṇasya cobhayathāpi sambhavāt /

********** END OF COMMENTARY **********

krameṇodāharaṇam--
"nadaṃ nabhomaṇḍalamamburāśirnaitāśca tārā navaphenabhaṅgāḥ /
nāyaṃ śaśī kuṇḍalitaḥ phaṇīndro nāsau kalaṅkaḥ śayito murāriḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) nedaṃ nabha iti / nabhaādiniṣedhena saphenasamudre phaṇiśayitamurāristhāpanamidam / amburāśirityādau sarvatra kintu iti bodhyam /

********** END OF COMMENTARY **********

"etadvibhāti caramācalacūḍacumbi hiṇḍīra-piṇḍa-ruci-śītamarīcibimbam /
ujjvālitasya rajanīṃ madanānalasya dhūmaṃ dadhatprakaṭalāñchanakaitavena" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) anyasthāpanapūrvakaṃ niṣedhamāha---etad vibhātīti / etad bimbam arthāccandrasya / hiṇḍīraṃ karpūraḥ / ujjvālitasyeti / nirvāpitasyetyartaḥ / nirbharasvakāntasambhogena rajanyā madanānalanirvāṇād dhūmodramaḥ / kaitaveneti / nāyaṃ lāñchanaḥ kintu yathoktadhūma iti niṣedhapratītiḥ paścāt kaitavapadena /

Locanā:

(lo, ṝ) hiṇḍīraḥ phenaḥ / atra kaitavapadena kapaṭārthena na prakaṭalāñchanamiti pratīterapahnava ārthaḥ /

********** END OF COMMENTARY **********

idaṃ padyaṃ mama / evam-- "virājati vyomavapuḥ payodhistārāmayāstatra ca phenabhaṅgāḥ"

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) bhaṅgyantareṇāpi niṣedhapratītāvāha---virājatīti / atra vapuḥ padamayaṭpratyayābhyāṃ vyomādiniṣedhapratītiḥ /

********** END OF COMMENTARY **********

ityādyākāreṇa ca prakṛtaniṣedho bodhyaḥ /

gopanīyaṃ kalapyarthaṃ dyotayitvā kathañcana // VisSd_10.38 //

yadi śleṣeṇānyathā vānyathayetsāpyahnutiḥ /

Locanā:

(lo, ḷ) anyathayediti / anyārthe ghaṭayet / kaściditi śeṣaḥ / sapīti / apiśabdena samanantaroktaprakārabhinnāpahnutiḥ ityarthaḥ /

********** END OF COMMENTARY **********

śleṣeṇa yathā--
"kāle vāridharāṇāmapatitayā naiva śakyate sthātum /
utkaṇṭhitāsi tarale ! nahi nahi sakhi ! picchilaḥ panthāḥ" //

atra "apatitayā" ityatra patiṃ vinetyuktvā paścātpatanābhāvena ityanyathā kṛtam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) dvitīyāpahnutimāha---gopanīyamiti / śleṣeṇa dyotanaṃ śaktyaiva / anyathādyotanantu vyañjanayā / anyakathanantu śleṣeṇa śliṣṭapadavācyārthena ceti bodhyam / kāle iti / atra vāridhārāṇāṃ kālasya kāmoddīpakatvena patiśūnyatayā sthityaśakyatvaṃ gopanīyamarthamuktvā tad boddhyāḥ saṃkhyāḥ praśrānantaraṃ tadanyathayatinahi nahīti / varṣākāle pathaḥ picchilatvena patitabhinnatayā ityuktavākyaśleṣaṇa anyathā kṛtaṃ tadāhātreti /

********** END OF COMMENTARY **********

aśleṣeṇa yathā--
"iha puro 'nilakampitavigrahā milati kā na vanaspatinā latā /
smarasi kiṃ sakhi ! kāntaratotsavaṃ nahi ghanāgamarītirudāhṛtā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) iha puronileti / iha deśe puraḥ sammukhe kā latā / vanaspatipadamahimnā vyañjanayā sādhvasavannāyikāyāṃ saṅgatanāyakapratītiḥ samāsoktirūpā saṃkhyā tatpratītyā smarasītyādipraśre kṛte vaktrī vācyārtheneva tadanyathayati---nahi ghanāgameti /

********** END OF COMMENTARY **********

vakroktau parokteranyathākāraḥ, iha tu svauktereveti bhedaḥ / gopanakṛtā gopanīyasyāpi prathamamabhihitatvācca vyājokteḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) asyā vakroktito bhedamāha--vakroktāviti /

vyājoktito 'pyasyā bhedamāha---gopaneti /
gopanīyārtho vaktā vyājoktau prathamaṃ nocyate /
yathā--- "pṛthunā jalakumbhena śramo 'yaṃ śvāsakṛnmama /
viśrāmyāmi kṣaṇaṃ tasmād vayasye ! tava sannidhau //

"ityatra jalāharaṇasya pathi upanāyakasambhagajanyaḥ śramo vaktryā prathamamanukto 'pi sakhipratītibhiyā nigūhitaḥ / vyājokteriti bheda ityanvayaḥ /

Locanā:

(lo, e) apatitayā na vidyate patiryasyāḥ sā apatiḥ tasyā bhāvastattā patanarahitayetyarthaḥ / anyathākaraṇametadevāha / vakroktau "ke yūyaṃ sthala eva " ityādau / vyājoktau śelendrapratipādyamānetyādau girijākarasparśajanyasya romāñcādernābhidhānam /

********** END OF COMMENTARY **********

anyanniṣidhya prakṛtasthāpanaṃ niścāyaḥ punaḥ // VisSd_10.39 //

Locanā:

(lo, ai) niścayākhyaḥ /
apahnutivaidharmyāt //

********** END OF COMMENTARY **********

niścayākhyo 'yamalaṅkāraḥ /
anyadityāropyamāṇam /
yathā mama--"vadanamidaṃ na sarojaṃ nayane nendīvare ete /
iva savidhe mugdhadṛśo bhramara ! mudā kiṃ paribhramasi" //

yathā vā--
"hṛdi visalatāhāro nāyaṃ bhujaṅgamanāyakaḥ kuvalayadalaśreṇī kaṇṭhe na sā garaladyutiḥ /
malayajarajo nedaṃ bhasma priyārahite mayi prahara na harabhrāntyānaṅga ! krudhā kimu dhāvasi" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) niścayālaṅkāramāha---anyanniṣidhyeti / apahnutau prakṛtaniṣedhena anyasthāpanam, iha tu tadvaiparītyamityarthaḥ / vadanamidamiti / he madhukara iha mugdhadṛśaḥ savidhe mudhā na paribhrāmya / bhrāmyetyatra vaikalpikadivādiśyannantatā / padmādibuddhyā yad bhrāmyasi tanmudhetyarthaḥ / mudhātvamupapādayati---vadanamidamiti / hṛdi bisalatāhāra ityādikā virahiṇa uktiḥ / evam---"navajaladharaḥ sannaddho 'yaṃ na dṛptaniśācaraḥ, suradhanuridaṃ dūrākṛṣṭaṃ na tasya śarāsanam / ayamapi paṭudhārasāro na vāṇaparamparā, kanakanikaṣasnigdhā vidyutpriyā na mamorvaśī / "ityādāvapyayamalaṅkāro bodhyaḥ /

Locanā:

(lo, o) mugdhadṛśo manoharākṣyāḥ / asyālaṅkārasya pūrvācāryyāprakāśitatvād viṣayavyāptaye punarudāharati---yathā veti / bhujaṅgamanāyako vāsukiḥ /

********** END OF COMMENTARY **********

na hyayaṃ niścayāntaḥ saṃdehaḥ, tatra saṃśayaniścayayorekāśrayatvenāvasthānāt / atra tu bhramarādeḥ saṃśayo nāyakāderniścayaḥ / kiñca na bhramarāderapi saṃśayaḥ ekakoṭyadhike jñāne, tathā samīpāgamanāsaṃbhāvat / tarhi bhrāntimānastu, astu nāma bhramārāder bhrāntiḥ / na ceha tasyāścamatkāravidhāyitvam, api tu tathāvidhanāyakādyuktereveti sahṛdayasaṃvedyam / kiñcāvivakṣite 'piṃ bhramarādeḥ patanādau bhrāntau vā nāyikācāṭvādirūpeṇaiva saṃbhavati tathāvidhoktiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) na hyayamiti / vārtho hikāraḥ / navāyamityarthaḥ / bhramarāderityādipadādanaṅgasya nāyikāderityādipadāt tatadvodhakapuruṣasya ca parigrahaḥ / nanu niścayāntasandehe tadaikyaṃ na vivakṣitamityata āha---ekakoṭyanadhike jñāne ityarthaḥ / taj jñānaṃ ca ekakoṭau utkaṭatvena tadvṛtitakoṭereva niścaye ca bhavati, tādṛśaniścayaśca bhrama eveti tāṃ koṭimādāyāśaṅkate---tarhīti / astu nāmeti samādhānam / tathāvidhanāyakādyuktereveti / nāyikāsukhotkarṣasya dvitīyaśloke vakturvipralambhotkarṣasya ca pratipādanādeva camatkārāditi bhāvaḥ / tasminnarthe sahṛdayāḥ pramāṇamityāha---sahṛyeti / mugdhā dugdhadhiyā" ityādau api candrotkarṣapratipādanādeva camatkāra iti tulyamityata āha---kiñceti / tatra tu bhrāntimiti bhramādhīnakumbhapātādikriyā, atra tu bhramarasya natu bhramādhīnapātakriyeti samādhānasambhave 'pi tādṛśakriyābhāve 'pi bhrāntimadalaṅkārādityupapattṝn pratyāha / avivakṣite 'pīti / tuṣyatu iti nyāyāt / tathātvābhyupapattau āha--nāyikācāṭviti / tathāca bhrāntimadalaṅkārasaṅkīrṇa eva niścayālaṅkāra iti svīkṛtam /

********** END OF COMMENTARY **********

na ca rūpakadhvanirayam, mukhasya kamalatvenānirdhāraṇāt / na cāpahnutiḥ, prastutasyāniṣedhāditipṛthagevāyamalaṅkāraścirantanoktālaṅkārebhyaḥ / śuktikāyāṃ rajatadhiyā patati puruṣe śuktikeyaṃ na rajatamiti kasyāciduktirnāyamalaṅkāro vaicitryābhāvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) aprasaktamapi rūpakadhvanitvaṃ spaṣṭatvāya niṣidhyati--naca rūpaketi / kamalatvenānirddhāraṇāditi / na sarojamiti tadvirodhinirdeśādanirddhāraṇam /

apahnutistu na sambhavatyeva ityāha---naceti /
cirantaneti /
na kevalamayamalaṅkāraḥ kintu--- "daśaraśmiśatopamadyutiṃ yaśasā dikṣu daśasvapi śrutam /
daśapūrvarathaṃ yamākhyayā daśakaṇṭhariguruṃ vidurbudhāḥ" //

ityekasaṃkhyālaṅkāraḥ /
ekaṃ viṣṇuṃ dve tadīye ca netre trīṃstān devān doścatuṣkaṃ ca viṣṇoḥ pañceśāsyānyagnibhūṣarāmukhāni saptārciṣkaṃ naumi sāṣṭāṅgapātam //

iti kramikasaṃkhyālaṅkāraḥ / anye 'pi vaicitryāvahā alaṅkāra anuktā api svayamūhyāḥ / prayāśaḥ sarveṣāmeva alaṅkāraṇāmāhāryyāropabuddhiviṣayatve evālaṅkāratvaṃ natu vāstavatve ityata āha---śuktikāyāmiti /

Locanā:

(lo, au) ekāśrayatvenāvasthānāt saṃśayitureva niścetṛtvādyathā---kiṃ tāvat sarasītyādau / ekakoṭiḥ sarojādiḥ / tathā samīpagamanādisambhavaśca śāstrayuktisiddha eva / ādiśabdena hṛdi bisalatāhāra ityādau prahārādeḥ saṃgrahaḥ / tarheti / yadyekaṃ koṭyanadhikaṃ mithyājñānamityarthaḥ / tasyāḥ yathākathañcid aṅgīkṛtāyā bhrāntestathāvidhāyāḥ "tava vadanaṃ sarojasadṛśameva'; ityādernāyikādyukterviśeṣaṇaṃ, tatra kiṃ pramāṇamityāha--sahṛdayasaṃvedyaṃ sahṛdayānāmanubhava ityarthaḥ / bhramarādeḥ patanādisadbhāve tadabhāve 'pi vā bhrāntijñānasya teṣāṃ hṛdayagrāhyatve bhrāntimadalaṅkāro vaktuṃ yuktaḥ / naca tatheti / yuktyantaradarśanenāpi tadabhāvaṃ dṛḍhayati---kiñceti / tathāvidhavadanamidaṃ sarojarūpam / evaṃ ca bhrānteḥ svarūpasyābhāvāt /

tadabhāve ca kathaṃ bhrāntimadalaṅkāra ityarthaḥ /
kamalatvena anirddhāraṇādityataḥ pūrvaṃ vyaṅgyayorapīti śeṣaḥ /
ayamasmābhiḥ prakāśito niścayākhyo 'laṅkāraḥ /
vaicitryamalaṅkārabījabhūtā lokottarā vicchittiḥ //

********** END OF COMMENTARY **********

bhavetsaṃbhāvanotprekṣā prakṛtasya parātmanā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) utprekṣālaṅkāramāha---bhavediti / prakṛtasya parātmanāprakṛta---tādātmyena sambhāvanamutkaṭakoṭikaḥ saṃśaya ityarthaḥ / tenānutkaṭakoṭikasandehaniścayayoḥ rūpakādau ca nātiprasaṅgaḥ /

Locanā:

(lo, a) evamabhedaprādhānyenāropagarbhālaṅkārān lakṣayitvādhyavasāyagarbhān lakṣayati---bhavediti / prakṛtasya sambhavino varṇanīyasya paraḥ sadṛśatayopakalpitaḥ / arthād asambhavī yor'thaḥ tadātmanā tatsvarūpeṇa sambhāvanā / mithyājñānaviśeṣa utprekṣālaṅkāra ityarthaḥ /

********** END OF COMMENTARY **********

vācyā pratīyamānā sā prathamaṃ dvividhā matā // VisSd_10.40 //

vācyevādiprayoge syādaprayoge parā punaḥ /
jātiguṇaḥ kriyā dravyaṃ yadutprekṣyaṃ dvayorapi // VisSd_10.41 //

tadaṣṭadhāpi pratyekaṃ bhāvābhāvābhimānataḥ /
guṇakriyāsvarūpatvānnimittasya punaśca tāḥ // VisSd_10.42 //

dvātriṃśadvidhatāṃ yānti--

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) asyā vibhaktavibhāgabāhulyena ṣaṭsaptatyuttaraikaśatavidhatāṃ paryavasthāpayitumādau dvaividhyamāha---vācyeti / pratīyamānā cātra na vyaṅgyā, tadā utprekṣādhvanitvāpatteḥ, yathā darśayiṣyamāṇe mahilāsahastretyādau, kintu adhyāhriyamāṇā ityevetyarthaḥ / parā adhyāhriyamāṇā dvayorapīti vācyotprekṣāyāmadhyāhriyamāṇotprekṣāyāṃ cetyarthaḥ / tena jātyādicatuṣkotprekṣā vācyā adhyāhriyamāṇā ca ityaṣṭadhetyarthaḥ / jātyādicatuṣkābhāvotprekṣāpyevamaṣṭadhetyāha---tadaṣṭadhāpīti / bhāvasya jātyādibhāvacatuṣkasya pratyekamabhāvābhimānato 'bhāvotprekṣaṇādapi tadaṣṭadhā tasyā utprekṣāyāḥ aṣṭadhā aṣṭaprakārabhāva ityarthaḥ / apikārasya darśitarītyā bhinnakrameṇa yojanā / evaṃ ca jātyādibhāvotprekṣāṣṭakaṃ tadabhāvotprekṣāṣṭakaṃ ceti ṣoḍaśaprakārāḥ ṣoḍaśatvānuktāvapi paryyavasitāḥ, taddvaiguṇyena dvātriṃśatvamāha---guṇākriyeti / nimittasya utprekṣāyā hetorguṇakriyāsvarūpatvāt tāḥ ṣoḍaśavidhāḥ utprekṣāḥ punardvātriṃśadvidhatāṃ yāntītyarthaḥ / te vācyapratīyamānatvabhedādaṣṭau jātyādibhāvotprekṣā aṣṭau ca tadabhāvotprekṣāśca iti ṣoḍaśaiva guṇakriyāhetuvattvena dvaiguṇyād dvātriṃśadityarthaḥ / hetuśca utprekṣājanakaḥ /

Locanā:

(lo, ā) tadbhedānāha---vācyeti / vācyā ivādidyotakapadanibandhanād jhaṭiti pratyeyā / pratīyamānā dyetakapadaviraheṇa vācyārthaparyyālocanānusandheyā / tadevāha---vācye vāderiti / ekadharmmavannānādharmavācakopameyor'tho jātiḥ / guṇaḥ sāmānādhikaraṇyena siddhatānirdeśyo dharmaḥ / kriyā sādhyatākāranirddeśyo dharmaḥ / dravyaṃ śṛṅgagrāhikayā nirdeśyo dharmaḥ / utprekṣyamadhyavaseyam / prakṛtasyāpi etad bhedayoge 'pi vaicitryānāvahatvānna bhedagaṇanam, sambhāvanaprāṇasya asyālaṅkārasya sambhāvyamānaviśeṣādeva viśeṣopālambhāt / dvayoruktabhedayoḥ / bhāvo jātyādireva / abhāvasteṣāmevāsattā / nimittasya utprekṣaṇakāraṇasya viṣayadharmasya tā uktaṣoḍaśaprakārāḥ / utprakṣyate prakāśyate, arthāt sajātīyamanekamanayā svalpayāpītyutprekṣā /

********** END OF COMMENTARY **********

tatra vācyotprekṣāyāmudāharaṇaṃ diṅmātraṃ yathā--
"ūruḥ kuraṅgakadṛśaścañcalacelāñcalo bhāti /
sapatākaḥ kanakamayo vijayastambhaḥ smarasyeva" //

atra vijayastambhasya bahuvācakatvājjātyuprekṣā /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) diṅmātram alpamātram / ūruriti / cañcalacelāñcalaḥ calavastraikadeśaḥ / kuraṅgakadṛśaḥ ūruḥ smarasya sapatākaḥ kanakamayo nijayastambha iva bhātītyarthaḥ / stambho hemayaṣṭiḥ / patākā taduparivastram, calacelāñcalasthāne tatra / atra jātyutprekṣātvaṃ grāhayati---atreti / vijayastambhasyeti / tadvācakapadasyetyarthaḥ, prakrāntasya bahuvācakatvād bahuvyaktivācitvāt, tathāca stambhatvasya jātitvamupapāditam / stambhotprekṣāyāśca tatprakārakatvāt tasyā apyutprekṣā / evaṃ sarvatra vidheyam / idamudāharaṇaṃ na guṇākriyānimittotprekṣāyāḥ kintu vakṣyamāṇāyā anuktanimittotprekṣāyā eva / ato 'tra vijayastambhotprekṣāhetu kāmoddīpakatvamanuktam /

Locanā:

(lo, i) jātyutprekṣā / jātisvarūpotprekṣaṇāt /

********** END OF COMMENTARY **********

"jñāne maunaṃ kṣamā śaktau tyāge ślāghāviparyayaḥ /
guṇā guṇānubandhitvāttasya saprasavā iva" //

atra saprasavatvaṃ guṇaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) vācyaguṇotprekṣāmāha---jñāne maunamiti / tasya dilīpasya guṇāguṇanubandhitvātsaprasavā ivetyarthaḥ / guṇānāṃ guṇāntarānubandhitvaṃ darśayati---jñānamiti / jñānādau sati maunādikamityarthaḥ---atreti / prasavo yonibahirbhāvaḥ / utpādane prakṛte 'prakṛtatadutprekṣā / prasavapadasya kṛdantatvena nāmatvaprāptyā tadartho na kriyetyato guṇa eva / atra guṇānubandhitvamutprekṣāheturukta eva /

Locanā:

(lo, ī) evaṃ vakṣyamāṇe guṇa ityanantaramutprekṣyate iti śeṣaḥ / evamanyatra /

********** END OF COMMENTARY **********

"gaṅgāmbhasi suratrāṇa ! tava niḥ śānanisvanaḥ /
snātīvāridhūvargagarbhapātanapātakī" //

atra snātīti kriyā /

************* COMMENTARY *************

Vijñapriyā: (vi, na) vācyāṃ kriyotprekṣāmāha---gaṅgāmbhasīti / suratrāṇeti---pāścāttyayavananṛpatīnāmutkarṣabodhakaḥ karibhāṣāviśeṣaḥ sulatāna iti padasyāpabhraṃśaḥ / he tādṛśa tava niḥ śāṇasya sainyavādyasya niḥ svanaḥ arivadhūvargagarbhapātanapātakī yataḥ atastatpātakakṣayārthaṃ gaṅgambhasi snātīvetyarthaḥ / gaṅgāyāḥ pāścātyanṛpatisainyadūravarttitvāttatparyyantamapi sainyaniḥ svana āyāta iti bhāvaḥ / atra hetuṃ granthakṛdeva pradarśayiṣyati /

********** END OF COMMENTARY **********

"mukhameṇīdṛśo bhāti pūrṇacandra ivāparaḥ" /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) dravyotprekṣāmāha---mukhamiti / iyamapi anuktahetukā /

********** END OF COMMENTARY **********

atra candra ityekavyaktivācakatvāddravyaśabdaḥ / ete bhāvābhimāne /

abhāvābhimāne yathā--
"kapolaphalakāvasyāḥ kaṣṭaṃ bhūtvā tathāvidhau /
upaśyantāvivānyonyamīdṛkṣāṃ kṣāmatāṃ gatau" //

atrāpaśyantāviti kriyāyā abhāvaḥ / evamanyat /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) abhāvābhimāne jātyādyabhāvotprekṣāyāṃ tatra kriyābhāvotprekṣāmāha---kapolaphalakāviti / asyāḥ kapolaphalakau kapolarūpaspharadeśau tathāvidhau puṣṭasvarūpau bhūtvā īdṛkṣāmīdṛśīṃ kṣāmatāṃ kṣīṇatāṃ gatau iti kaṣṭamityarthaḥ / iṣṭadarśanāt kṣīṇatvaprāptiḥ / atra kṣāmatvahetau virahe prakṛte taddhetutvena parasparadarśanakriyābhāva utprekṣitaḥ /

atra hetūktiḥ granthakṛtaiva agre darśayiṣyate---evamanyaditi /
atra jātyabhāvotprekṣā yathā---"na sandhayāṃ kurute bhāsvān dvijatvābhāvataḥ kimu" ityātapaklāntoktau sandhyākaraṇahetau mandagamaneprakṛte 'prakṛtaśliṣṭasandhyāpadārthakaraṇahetutvena dvijatvajātyabhāva utprekṣitaḥ /
sandhyākaraṇañca utprekṣāheturuktaḥ /
anuktahetukā jātyabhāvotprekṣā yathā--- "āgacchanneva puruṣo na vipra iti lakṣyate" //

iti / atra tu vipratvavyañjakasaṃsthānābhāvo heturanuktaḥ / evaṃ rītyānyatrāpi hetūktyanuktī bodhye /

"kīrttiste śrīmato dūraṃ prayātānādṛteva kim /
" ityatra kīrttiranādaro guṇa utprekṣitaḥ /
tatsapatnītvena adhyāsitvaṃ śrīmattvaṃ heturuktaḥ /
"astaṃ jagāma rajanī tadīśendumṛteriva" //

ityatra dravyasya indorabhāva utprekṣitaḥ / rajanyastagamanaṃ taddheturuktaḥ

Locanā:

(lo, u) tathāvidhau rupavantau / kriyāyā darśanarūpāyāḥ /

********** END OF COMMENTARY **********

nimittasya guṇakriyārūpatve yathā--"gaṅgambhasi" ityādau snātīvetyutprekṣānimittaṃ pātakitvaṃ guṇaḥ / "apaśyantau-" ityādau kṣāmatāgamanarūpaṃ nimittaṃ kriyā / evamanyat /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) eṣu hetūnāṃ kriyātvaguṇatve svayameva avadhātvye / pātakitvaṃ heturiti / "prabhāte hasatīveyam " ityatra tu priyasūryyadarśanaṃ heturanuktaḥ / evamanyaditi / utsukeva hasatyeṣā hasatyeṣā jyotsnāmindoḥ kumudvatī / " ityatrotsukatvotprekṣāyāmindujyotsnā guṇaḥ /

********** END OF COMMENTARY **********

pratīyamānotprekṣā yathā--
"tanvaṅgyāḥ stanayugmena mukhaṃ na prakaṭīkṛtam /
hārāya guṇine sthānaṃ na dattamiti lajjayā" //

atra lajjayeveti ivādyabhāvātpratīyamānotprekṣā / evamanyat /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) tanvaṅgyā iti / mukhāprakaṭanaṃ vastrāvṛtatvāt / hārāya sthānādānaṃ nibiḍasānnidhyena sandhirāhityācca /

sthānādānamatra guṇo heturuktaḥ /
evamanyaditi /
"vikrīya vispaṣṭamukhena bālā, mālākṛtaḥ kairavakorakāṇi /
vikretukāmā vikacāmbujāni celāñcalenānanamāvṛṇoti" //

ityatrāpyambujavikrayecchāyā mukhāvaraṇehatutvābhāvāt vikretukāmeva "ityutprekṣādhyāhāraḥ / tadaiva mukhacandrādarśanāt padmanimīlanasya vāraṇamiti bhāvaḥ / kriyotprekṣādhyāhāre tu hasatyarkodaye 'mbujamiti jātyutprekṣādhyāhāre"cāṇḍālo 'nyo dvijaḥ pāpī'; iti / dravyotprekṣādhyāhāre--candro 'nyamukhametasyā ityanayoranyapadasattvānna rūpakam /

Locanā:

(lo, ū) mukhaṃ cūcukāparaparyyāyaṃ vadanañca / guṇaḥ sūtraṃ vijñātvavinayādiśca /

atra guṇotprekṣā pratīyamānā /
bhāvābhimānaśca anyatra yathā mama tātapādānām /
vikasitamukhīṃ rāgāsaṅgād galattimirāṃśukāṃ dinakarakaraspṛṣṭāmaindrīṃ nirīkṣya diśaṃ puraḥ /
jaraṭhalavalīpāṇḍucchāyo bhṛśaṃ kaluṣāntaraḥ śrayati haritaṃ prātaḥ pracetasīṃ tuhinadyutiḥ //

atra nirīkṣyeveti nirīkṣaṇakriyotprekṣā pratīyamānā / evamanyatra /

********** END OF COMMENTARY **********

nanu dhvaninirūpaṇaprastāve 'laṅkārāṇāṃ sarveṣāmapi vyaṅgyātvaṃ bhavatītyuktam / samprati punaviśiṣya kathamutprekṣāyāḥ pratīyamānatvam ? ucyatevyaṅgyotprekṣāyām--"mahilāsahassa-" ityādāvutprekṣaṇaṃ vināpi vākyaviśrāntiḥ / iha tu stanayorlajjāyā asambhavāllajjayevetyutprekṣayaiveti vyaṅgyapratīyamānotprekṣayorbhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) nanu ityādyāśaṅkā spaṣṭaiva / vākyārthabodhasyotprekṣādhyāhāraṃ vinānupapattau tadadhyāhāre pratīyamānotprekṣā tadadhyāhāraṃ vināpi vākyārthabodhasambhave paścattātparyyavaśād utprekṣāvyañjane utprekṣādhvaniriti siddhāntayitumutprekṣādhvaniviṣayaṃdarśayati---ucyata iti / mahileti / prāg vyākhyātam / nāyakasyānekanāyikānurāgāt kṛśībhavantyāstatpanyā avasthāṃ tasmin avedayantyāstatsakhyā uktiriyam / sā tava patnī amāntī avakāśamalabhamānā divasaṃ vyāpya tanayati tanūkaroti / nāmakāritāntasya tanuśabdasya rūpamidam / ityādāviti / viśrāntirbodhaḥ / bhāvyamānatvasambandhena sthānaprāpterabhāvasyābhāvyamānatvādeva bodhasambhavāt / parantu aṅgatanūkaraṇatātparyyānusandhānena saṃyogasambandhena manasi sthānāprāptirevāṅgatanūkaraṇahetutayā pratīyate / tacca bādhitamityataḥ sthānāprāpyutprekṣādhvaniḥ / tanvaṅgayā ityatra tu na tathetyāha---iha tu iti / ityutprekṣayeva ityatra / viśrāntiriti anuṣaṅgaḥ / utprekṣayorbheda iti / utprekṣayoradhāyāhāryyatvavyaṅgyatvābhyāṃ bheda ityarthaḥ /

Locanā:

(lo, ṛ) evaṃ ca utprekṣādhvanervivekaṃ darśayitukāma āśaṅkate--nanu iti / siddhāntamāha---ucyata iti / vyaṅgyotprekṣāyāṃ kāvyasya dhvanitvaprayojakasya vyaṅgyabhūtasyotprekṣāyām / gāthārthaḥ pūrvaṃ vyākhyāt eva utprekṣāṃ vinā api vākyaviśrānteriti / ayamāśayaḥ / amāntīti padasya tava hṛdayānurāgapātratāmaprāpya" ityarthenābhidheye viśrānteriti / iha prakṛtodāharaṇe vyaṅgyapratīyamānotprekṣayorbheda iti / ayamāśayaḥ / pratīyamānasya vācyasiddhyaṅgatvādityādinā yathānyeṣāmapi bahūnāmalaṅkāraṇāmalaṅkāraviśeṣatā tathotprekṣāyā apīti na kācit kṣatiḥ / yatra tu kāvyadhvanitvaheturvyaṅgyatā na tatrālaṅkāratā yukteti / evaṃ yatkaiścit mahilāsahastretyādi pratīyamānotprekṣāyāmudāhṛtaṃ tadayuktamiti bhāvaḥ /

********** END OF COMMENTARY **********

atra vācyotprekṣāyāḥ ṣoḍaśasu bhedeṣu madhye viśeṣamāha--

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) vācyotprekṣāyāḥ ṣoḍaśasu iti / jātyādicatuṣkasya taccatukābhāvasya ca utprakṣā vācyā aṣṭavidhāḥ tadaṣṭakasyaiva guṇakriyāhetukatvād dvaividhyena ṣoḍaśatvam / evaṃ pratīyamānāyāmapi ṣoḍaśatvaṃ prāguktaṃ smarttavyam /

********** END OF COMMENTARY **********

--tatra vācyābhidāḥ punaḥ /
vinā dravyaṃ tridhā sarvāḥ svarūpaphalahetugāḥ // VisSd_10.43 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) tatra vācyeti / vācyāyā utprekṣāyā bhidāḥ bhedāḥ / jātyādicatuṣkasya bhāvābhāvarūpatvena dvaiguṇyaṃ pratyekaṃ ca guṇakriyāhetukatvena dvaiguṇyāccaturvidhatvamiti vācyotprekṣāyā yattat ṣoḍaśavidhatvamuktaṃ tatra dravyotprekṣācatuṣkaṃ vinā dvāyaśānāmeva traiguṇyaṃ bhavatītyāha--vinā dvavyamiti / dravyotprekṣācatuṣkaṃ vinetyarthaḥ / svarūpeti / utprekṣitasya vastunaḥ kasyāpi phalatvena hetutvoktau tatsvarūpaviṣayā utprekṣāsvarūpotprekṣā / taddvayānyataratvena uktau tu taddvayānyataragā /

Locanā:

(lo, ṝ) svarūpaphalahetugāḥ / svarūpotprekṣā, phalotprekṣā, hetūtprekṣā ceti / svarūpaṃ dharmmāntaram, viṣayasamasaṃkhyatayābhihitau dharmmaśca /

********** END OF COMMENTARY **********

yatrokteṣu vācyapratīyamānotprekṣayorbhedeṣu madhye ye vācyotprekṣāyāḥ ṣoḍaśa bhedāsteṣu ca jātyādīnāṃ trayāṇāṃ ye dvādaśa bhedāsteṣāṃ pratyekaṃ svarūpaphalahetugatatvena dvādaśabhedatayā ṣaṭtriṃśadbhedāḥ / dravyasya svarūpotprekṣaṇameva sambhavatīti catvāra iti militvā catvāliṃśadbhedāḥ / atra svarūpotprekṣā yathā pūrvodāharaṇeṣu "smārasya vijayastambhaḥ" iti / "saprasavā iva" ityādayo jātiguṇasvarūpagāḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) vyācaṣṭe---tatreti / ye dvādaśa bhedā iti / catuṣkatrayasya dvādaśatvāt / teṣāṃ pratyekaṃ dvādaśabhedatayetyarthaḥ / ekaikacatuṣkasya traiguṇyād dvādaśatvam---ṣaṭ triṃśaditi / dvādaśatrayasya ṣaṭtriṃśattvāt / catvāriṃśāditi / dravyo prekṣācatuṣkasyaṣaṭtriṃśatsāhityāt / tatra jātiguṇayoḥ svarūpotpekṣādvayaṃ pūrvoktameva darśayati---atra svarūpeti / jātiguṇasvarūpā ityatra jātiguṇādisvarūpā ityarthaḥ / ādipadāt kriyādravyotprekṣāparigrahaḥ / atraiva jātiguṇetyatra kriyaguṇeti kvacitprāmādika eva pāṭhaḥ / kriyotprekṣāyā anukttvena ādipadagrāhyatvādeva, taktiyāsvarūpotprekṣā snātīveti, dravyasvarūpotprekṣā pūrṇacandra ivāpara iti pūrvoktadvayameva /

********** END OF COMMENTARY **********

phalotprekṣā yathā--
"rāvaṇasyāpi rāmāsto bhittvā hṛdayamāśugaḥ /
viveśa bhuvamākhyātumuragebhya iva priyam" //

atrākhyātumiti bhūpraveśasya phalaṃ kriyārūpamutprekṣitam /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) itthaṃ svarūpotprekṣāyā dravye 'pi sambhavādādipadagrāhyābhyāṃ saha jātyādicaturṣveva darśayitvā phalotprekṣāṃ hetūtprekṣāñca dravyaṃ vihāya jātyāditriṣu darśayituṃ kriyāgāminīṃ phalotprekṣāmāha---rāvaṇasyāpīti / rāmāstau rāmakṣiptaḥ āśugo 'pi rāvaṇasya hṛdayaṃ bhittvā uragebhyaḥ priyamākhyātumiva bhuvaṃ viveśa ityanvayaḥ / atreti / ākhyānakriyārūpaṃ praveśasya phalamutprekṣitamityartaḥ / tumarthecchāviṣayasya phalatvapratīteḥ /

Locanā:

(lo, ḷ) rāmāsto rāmeṇa kṣiptaḥ / priyamākhyātumiveti sambandhaḥ /

********** END OF COMMENTARY **********

hetūtprekṣā yathā--
"saiṣā sthalī yatra vicinvatā tvāṃ bhraṣṭaṃ mayā nūpuramekamurvyām /
adṛśyata tvaccaraṇāravindaviśleṣaduḥ khādiva baddhamaunam" //

atra duḥ kharūpo guṇo hetutvenotprekṣitaḥ / evamanyat /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) saiṣā sthalīti---puṣpakasthāṃ sītāṃ prati rāmasyoktiriyam / tvāṃ vicinvatā vicārayatā mayā, yatra bhraṣṭamarthāttvaccaraṇātpatitamekaṃ nūpuramadṛśyata saiṣā sthalī / niḥ śabdasya nūpurasya maunahetumutprekṣate---tvaccaraṇeti / atreti / hetutvābhāvādityarthaḥ / evamanyaditi . kriyotprekṣāyāḥ phalagāmitvamevoktaṃ na hetugāmitvam, guṇotprekṣāyā hetugāmitvamevoktaṃ na phalagāmitvam, jātyutprekṣāyāstvanekagāmitvamapyuktam / evaṃ rītyā tadūhyamityarthaḥ / tatra kriyotprekṣāyā hetugatvaṃ yathā--- "yaśastava mahīpāla ! mārjanādiva nirmalam / '; ityatra nairmalyahetutvena mārjanakriyotprekṣitā /

guṇasya phalagāmitvaṃ yathā--- "sadā kīrtimukhaṃ padmaṃ puṇyārthamiva tiṣṭhati /
'; atra muṇyaṃ guṇaśca phalatvenotprekṣitam /
jātyuprekṣāyāḥ phalagāmitvaṃ yathā-- "kāmukasya ratau vāmā kandarpaśarapīḍitā /
nakhakṣatakṛtaṃ duḥ khaṃ sukhatvāyeva vāñchati //

" atra nityāyā api sukhatvajāterduḥ khe āropyatvarūpavāñchāyāḥ phalamutprekṣitam / jātyutprekṣāyā hetugāmitvaṃ yathā--- "rāhugrasto 'pi śītāṃsurdvijatvādiva puṇyakṛt / '; iti atra puṇyajananatvena dvijatvajātirutprekṣitā / yadyapi---- "kokayūnormanoduḥ khaṃ candrādiva samutthitam / '; ityādiṣu dravoyatprekṣāyā api hetugāmitvaṃ sambhavati tathāpi viralatvād vaicitryaviśeṣānāvahatvācca tadasambhavo darśitaḥ /

Locanā:

(lo, e) saiṣetyatra calanadravyasaṃyogābhāvād nūpurasya maunitvam, tadevaṃ duḥ khahetukamaunitvābhāvenādhyavasitam / yadvā nūpumaunitvahetuścaladdravyasaṃyogābhāva evaṃduḥ khatādātmyena adhyavasitaḥ tatra ca pakṣe 'tiśayoktivad viṣayasya gamyamānatā etaccāgre sphuṭībhaviṣyati /

********** END OF COMMENTARY **********

uktyanuktayornimittasya dvidhā tatra svarūpagāḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) vācyotprekṣāyāścatvāriṃśadvidhatvaṃ guṇakriyārūpanimittadvayaghaṭitaṃ darśitameva / saṃprati tu nimittānukrivaśādeva ṣoḍaśaprakārapraveśāt ṣaṭpañcāśadvidhatvaṃ darśayitumāha---uktyanuktyoriti / jātyāditrayasya phalahetugatvena nimittānuktyasambhavasya vakṣyamāṇatvāt trayasya dravyagotprekṣāyāḥ svarūpagāmitva eva nimittānuktisambhavādāha---dvidheti / svarūpagā iti / natu phalahetugā ityarthaḥ /

********** END OF COMMENTARY **********

teṣu catvāriṃśatsaṃkhyākeṣu bhedeṣu madhye ye svarūpagāyāḥ ṣoḍaśa bhedāste utprekṣānimittasyopādānānupādānābhyāṃ dvātriṃśadbhedā iti militvā ṣaṭpañcāśadbhedā vācyotprekṣāyāḥ / tatra nimittasyopādānaṃ yathā pūrvodāhṛte "snātīva" ityutprekṣāyaṃ nimittaṃ pātakitvamupāttam / anupādāne yathā--"candra ivāparaḥ" ityatra tathāvidhasaundaryādyatiśayo nopāttaḥ / hetuphalayostu niyamena nimittasyopādānameva, tathāhi--"viśleṣaduḥ khādiva" ityatra yannimittaṃ baddhamaunatvam "ākhyātumiva" ityatra ca bhūpraveśastayoranupādāne 'saṅgatameva vākyaṃ syāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) vyācaṣṭe---teṣviti / ye svarūpagāyāḥ ṣoḍaśa bhedāḥ jātigāminyo jātyā catastro, bhāvābhāvaviṣayatvenāṣṭau, guṇakriyānimittadvaividhyāt ṣoḍaśaprakāratvaṃ svarūpotprekṣāyā bodhyam / upādānānupādānābhyāmiti / upādānaghaṭitāśca ṣoḍaśa tatvāriṃśaṭraṇanāpraviṣṭā eva / anupādānaghaṭitā ṣoḍaśamātravṛttirbodhyā / naca nimittānu pādāne kathaṃ taddvaividhyaghaṭitaṃ ṣoḍaśatvam aṣṭatvasyaivaucityāditi vācyam / kvacinnimittabhūtā kriyayaiva tasyā anuktiḥ / kvacittādṛśasya guṇasyānuktiḥ / anuktāvapi dvaividhyasambhavāt / militveti / anuktinimittakaṣoḍaśābhiḥ saha militvetyarthaḥ / itthaṃ svarūpotprekṣāyāmeva hetvanuktisambhavāt ṣaṭpañcāśattvaṃ natu phalayogotprekṣāyāmityāha---hetuphalayostviti / bhūpraveśa ityatrāpi yannimittamityanvayaḥ / asaṅgatameveti / tumantapañcamyantayorākāṅkṣānivṛttirevāsaṅgatiḥ /

Locanā:

(lo, ai) uktirvācakapadaprayogaḥ, anuktistadabhāve 'pyarthalabhyatā / asaṅgatameveti / sākāṅkṣatvāditi bhāvaḥ /

********** END OF COMMENTARY **********

pratīyamānāyāḥ ṣoḍaśasu bhedeṣu viśeṣamāha--

Locanā:

(lo, o) ṣoḍaśasu---samanantarokteṣu /

********** END OF COMMENTARY **********

pratīyamānābhedāśca pratyekaṃ phalahetugāḥ // VisSd_10.44 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) pratīyamānāyāḥ ṣoḍaśasviti---bhāvābhāvaviṣayakatvena jātyādicatuṣkotprekṣā aṣṭau, guṇakriyānimittadvayavaśācca ṣoḍaśeti prāgeva darśitam / phalahetugā iti / natu svarūpeṇeti vakṣyate / tathā ca phalagāmitvahetugāmitvadvaividhyād dvātriṃśatprakārā iti vakṣyate /

********** END OF COMMENTARY **********

yathaidāhṛte "nanvaṅgyāḥ stanayugmena" ityatra lajjayeveti heturutprekṣitaḥ / asyāmapi nimittasyānupādānaṃ na sambhavati / ivādyanupādāne nimittasya cākīrtane utprekṣaṇasya pramāturniścetumaśakyatvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) nanu nimittānupādānakṛtā paraṣoḍaśavṛddhiḥ kathaṃ na pradarśyate ityāha-- asyāmapīti / asyāṃ pratīyamānotprekṣāyāmityarthaḥ / phalahetugatve vācyotprekṣāyāmivāsyāmapītyarthaḥ / tadasambhavamupapādayati---ivādyanupādāna iti / tathā hi, "tatvaṅgyāḥ"ityādau hārāya sthānādānaṃ lajjotprekṣāyā hetuḥ, tadanupādāne tu lajjāhetvadarśanāllajjotprekṣā pramātrā boddhā niścetumaśakyaivetyarthaḥ / tadaniścaye 'cetanasya tanayugmasya lajjāsambhavāt tadanvayo bādhita eva syādityarthaḥ / naca bādhavaśādutprekṣā niścīyatāmiti vācyam / hetvabhāve kuto lajjotyākāṅkṣāsattvānniścayāsambhavāt /

********** END OF COMMENTARY **********

svarūpotprekṣāpyatra na bhavati, dharmāntaratādātmayanibandhanāyāmasyāmivādyaprayoge viśeṣaṇayoge satyatiśayokterabhyupagamāt / yathā--"ayaṃ rājāparaḥ pākaśāsanaḥ" iti / (viśeṣaṇābhāve ca rūpakasya, yathā--"rājā pākaśāsanaḥ" iti / ) tadevaṃ dvātriṃśatprakārā pratīyamānotprekṣā /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) asyā hetuphalagāmitvamevoktam, svarūpagāmitvenāparaprabhedavṛddhiśca kathaṃ na darśitetyatrāha---svarūpotprekṣāpyatreti / tadasambhavamupapādayati---dharmyantareti / prakṛte dharmiṇyaprakṛtadharmyantaratādātmyaṃ yatra nibandhayate, tannibandhanaṃ yasyāṃ tādṛśyāmasyāmutprekṣāyāmityarthaḥ / viśeṣaṇayoga iti / utprekṣaṇīyacandrāderaparatvādiviśeṣaṇopādāna ityarthaḥ / tathātve 'tiśayoktiṃ darśayati---yathāyaṃ rājeti / atra bhede 'pyabhedāroparūpātiśayoktiḥ / tadanupādāne tu rūpakasyābhyupagamādityāhaviśeṣaṇasyeti / taddarśayati--rājeti / dvātriṃśatprakāreti / vācyotprekṣāyā melane tvaṣṭāśītiprakāreti bodhyam /

Locanā:

(lo, au) na bhavati--tadviṣaye 'laṅkārāntaraṅgīkārādityarthaḥ / tadevāha---dharmyantareti /

********** END OF COMMENTARY **********

uktyanuktyoḥ prastutasya pratyekaṃ tā api dvidhā /

Locanā:

(lo, a) prastutasya--utprakṣāvaṣayasya / tāḥ--samanantaroktaprakārāḥ /

********** END OF COMMENTARY **********

tā utprekṣāḥ / uktau yathā--"uruḥ kuraṅgakadṛśaḥ-" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) aṣṭāśītiprakārāyā asyā dvaiguṇyena ṣaṭsaptatyuttaraikaśatarūpatāmāhauktyanuktyoriti / prastutasya prākaraṇikasya / vācyapratīyamānasamastamelanenāṣṭāśītirūpotprokṣā / naca prākaraṇikānukto tasya nigaraṇarūpātiśayoktireveti vācyam / svarūpotprekṣāyāmeva tatprasakteḥ / pratīyamānotprekṣāyāṃ tu svarūpotprekṣaāsambhavasya darśitatvādeva / vācyotprekṣāyāmivādisattvādeva nātiśayoktiprasaktiḥ vācyotprekṣāyāṃ prakṛtoktiṃ darśayati---ūruriti /

********** END OF COMMENTARY **********

anuktau yathā mama prabhāvatyāma--"pradyumnaḥ--iva hi samprati digantaramācchādayatā timirapaṭalena--
ghaṭitamivāñjanapuñjaiḥ pūritamiva mṛgamadakṣodaiḥ /
tatamiva tamālatarūbhirvṛtamiva nīlāṃśukairbhuvanam" //

atrāñjanena ghaṭitatvāderutprekṣaṇīyasya viṣayavyāptatvaṃ nopāttam /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) ghaṭitamivetyādi--timirapuñjenaivamevaṃ kṛtamivetyarthaḥ / tattatkaraṇaṃ darśayati---ghaṭitamiveti / bhuvanamañjanapuñjairghaṭitaṃ nirmitamivetyarthaḥ / tattaṃ vyāptam / vṛtamācchāditam / viṣaya iti--prastutarūpaḥ /

********** END OF COMMENTARY **********

yathā vā-- "limpatīva tamo 'ṅgāni varṣatīvāñjanaṃ nabhaḥ" / atra tamaso lepanasya vyāpanarūpo viṣayo nopāttaḥ / añjanavarṣaṇasya tamaḥ sampātaḥ / anayorutprekṣānimittaṃ ca tamaso 'tibahulatvaṃ dhārārūpeṇādhaḥ saṃyogaśca yathāsaṃkhyam / kecittu--"alapanakartṛbhaūtamapi tamo lepanakartṛtvenotprekṣitaṃ vyāpanaṃ ca nimittam, evaṃ nabho 'pi varṣaṇākriyākartṛtvena" ityāhuḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) parakīyaślokamapi darśayati---limpatīveti / tamaḥ sampāta ityanupātta ityanvayaḥ / sampātaścādhaḥ saṃyogahetuptanakriyā, natvadhaḥ saṃyogaḥ / ato 'tra nimittatvena vakṣyamāṇādhaḥ saṃyogasya bhedaḥ / anayoranuktaṃ nimittaṃ darśayati---anayoriti / iyaṃ kriyāsvarūpotprekṣā / kecittvatra kartṛsvarūpadravyotprekṣāmāhuḥ / tad darśayati---kecittviti / atra kecidityasvarasasūcanam / kriyottaramivakārattmonabhasorvāstavatvenānutprekṣaṇīyatvācca / lepanavarṣaṇakartṛtvamavāstavamiti cettadā lepanavarṣaṇyorevotprekṣāparyavasānāt / saṃyogaviśeṣasyeva hi vyāptināmnāretiśayasthāganasāmyena rūpasambhāvanā utprekṣābhedaḥ pratīyate / viṣayasya gamyatā hetuphalotprekṣayoraṅgīkriyate / sa ca yadi svarūpotprekṣāyāmeva syāttadā ko doṣa ityalaṃ bahunā /

Locanā:

(lo, ā) kṣodaiścūrṇaiḥ / anayorghāṭitāmivetyāderlimpatīvetyādeścodāharaṇayorutprekṣānimittamityataḥ pūrvaṃ vyāpanasyāñjanaghaṭanāditi śeṣaḥ / "varṣatīvāñjanaṃ nabhaḥ" ityatra ca dhārārūpeṇādhaḥ saṃyoga ityarthaḥ / kecidalaṅkārasarvasvakārādayaḥ ityāhuriti sambandhaḥ / lepanakartṛtvenotprekṣitaṃ limpatīti tataḥ kartṛtābhidhānāttasya ca tamasi sāmānādhikāraṇyena tadratatāpratyayādityabhisāndhiḥ / teṣāmeṣā yuktiḥ-tamogatatvena lepanakriyākartṛtvotprekṣāyāṃ lepanādinimittaṃ gamyamānam / vyāpanādāvutprekṣāviṣayatve nimittamanyadanveṣyaṃ syāt / naca viṣayasya gamyamānatvaṃ yuktam, tasyotprekṣādhāratvena prastutasyābhidhātumucitatvāt / atra kecidityanenātmano 'ruciprakaṭanam / tathā hi atiśayoktau kamalamanambhasītyādāvivātra viṣayanimittayordvayorapyatra gamyamānatvameva / vyāpanakartaryeva tamasi lepanakartṛtvasambhāvanasya tamaso lepanakartrā sādṛśyavirahācca / ********** END OF COMMENTARY **********

alaṅkārāntarotthā sā vaicitryamadhikaṃ bhajet // VisSd_10.45 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) alaṅkārāntarottheti / sā darśitasamastaprakārotprekṣālaṅkārāntarotthā alahkārantaraniṣpannā cettadādhikaṃ vaicitryaṃ bhajedityarthaḥ /

********** END OF COMMENTARY **********

tatra sāpahnavotprekṣā yathā mama--
"aśrucchalena sudṛśo hutapāvakadhūmakaluṣākṣyāḥ /
aprāpya mānamaṅge vigalati lāvaṇyavāripūra iva" //

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) aśrucchaleneti / patyau juhvati tatsannidhisthāyā nāyikāyā aśrunirgamavarṇanamidam / hutapāvakadhūmakaluṣākṣyāḥ sudṛśo 'ṅge mānamavakāśamaprāpya lāvaṇyavāripūra iva aśrucchalena vigalatītyarthaḥ / atra chalapadādaśrvapahvavo vigalallāvaṇyavāripūrātmakasvarūpotprekṣāniṣpādakaḥ / aśrvapahnavaṃ vinā tadasambhavādaśruṇi lāvaṇyarūpakasyaivāpatteḥ / atra ca vāripūrakasattveti na tadutprekṣāniṣpādakam / tadvi nāpi lāvaṇyamityuktāvapyutprekṣāniṣpatteḥ /

Locanā:

(lo, i) sāpahnavotprekṣetyanena sahārthanirdeśenāpahnuteraṅgabhāvaḥ / sambhāvanāyā eva udrekāvabhāsāt / hutaḥ pāvako vivāhakālīnaḥ /

********** END OF COMMENTARY **********

śleṣahetugā yathā--
"muktotkaraḥ saṅkaṭaśuktimadhyadvinirgataḥ sārasalocanāyāḥ /
jānīmahe 'syāḥ kamanīyakambugrīvādhivāsādguṇavattvamāpa" //

atra guṇavattve śleṣaḥ kambugrīvādhivāsādiveti hetūtprekṣāyā hetuḥ / atra "jānīmahe" ityutprekṣāvācakam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) muktotkara iti / āvaraṇayantritatvena saṃkaṭād duḥ khadrāyakāt śuktimādhyād vinirgato muktotkaraḥ sārasākṣyā asyā kamanīyakambugrīvādhivāsād guṇaṃvattvaṃ tantamattvameva, guṇavattvaṃ jyotirādhikyamāpeti jānīmahe utprekṣāmahe ityarthaḥ / asthānasthitiduḥkhottīrṇasya guṇavatsthānavāsādiva guṇavattvaprāptirityarthaḥ / trilekhāviśiṣṭā grīvā kambuḥ / atra tantorvāstavatvānna tatprāptihetūtprekṣā sambhavatītyato guṇapadaśleṣāj jyotirviśeṣaprāptihetūtprekṣā ityataḥ śleṣanirvāhyā iyamutprekṣā /

Locanā:

(lo, ī) guṇaḥ sūtraṃ mahārghyatādiśca / atra śleṣahetukatvaṃ śliṣṭaśabdānvayavyatirekānuvidhānādeva /

********** END OF COMMENTARY **********

evam--

manye śaṅke dhruvaṃ prāyo nūnamityevamādayaḥ /

Locanā:

(lo, u) jānīmahe iti manye ityādayo 'pyutprekṣāvācakā jñeyā ityarthaḥ / ādiśabdena kimādayaḥ /

tatra kiṃśabdasya prayoge yathā gopīnāthasya gaṅgāvarṇana---
"valiprasūnāvalimūrmihastaiḥ sañcārayantī bhajatāṃ sudūram /
vikrīya kaivalyamamuṣya mūlyaṃ varāṭasaṃkhyāṃ kimiyaṃ karoti" //

********** END OF COMMENTARY **********

kvacidupamopakramotprekṣā yathā--
"pārejalaṃ nīranidherapasyan murārirānīlapalāśarāśīḥ /
vanāvalīrutkalikāsahastrapratikṣaṇotkūlitaśaivalābhāḥ" //

ityatrābhāśabdasyopamāvācakatvādupakrame upamā / paryavasāne tu jaladhitīre śaivālasthiteḥ sambhāvanānupapattau sambhāvanotthāpanamityutprekṣā /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) kvacidupamopakramotprekṣā iti / upakrāntāyā upamāyā evotprekṣetyarthaḥ / pārejalamiti---murāriḥ śrīkṛṣṇaḥ nīranidheḥ samudrasya pārejalaṃ jalasya pāre kūle vanāvalīrapaśyat / kīdṛśīḥ ? ānīlaḥ palāśānāṃ patrāṇāṃ rāśiryāsu / punaḥ kīdṛśī ? utkalikāsahastreṇa taraṅgasahastreṇa pratikṣaṇotkūlitānāṃ śaivalānāmābhā ivetyarthaḥ / atropamāyā evotprekṣāṃ grāhayati---atrābhāśabdasyeti / śaivalasyeva ābhā yatreti bahuvrīhisamāsavaśādupamāpratipādakasyetyarthaḥ / anena upamopakramo darśitaḥ / tatastasyā upamāyā utprekṣāmupapādayati---paryavasāne tviti / "śaivalābhā'; ityanenaivopamāparyavasānasambhave utkūlatvakathanamanupayuktamata utkūlitaśaivalābhā iveti paryavasāne utprekṣetyanvayaḥ / tādṛśotprekṣāyā utthānamupapādayati---jaladhitīra iti / vanāntara utkūlitaśaivalāsambhavāt tatra na tatsambhāvanotthānam / jalanidhitīre śaivalasthiteḥ sambhavasyopapatteranupapattyabhāvāt sambhāvanotthānamutkūlitaśaivalasambhāvotthānamityarthaḥ / tatastadābhā ivetyutprekṣetyata āha---utprekṣeti / tatsambhāvanotthānābhāve utkūlitaviśeṣaṇavaiyarthyamiti bhāvaḥ evaṃ cotprekṣāyā upakrāntopamāviṣayatvādupamāniṣpādyeyamutprekṣetyarthaḥ /

Locanā:

(lo, ū) upamokakramotprekṣā---upamopakrame padārthānvayavelāyāṃ tadvācakaśabdopādānād yasyāstathābhūtā / vākyapratītyanantaraṃ sambhāvanākarturabhimānavyāpārasyāvirbhāvād viśrāntāvutprekṣā / utkalikā vīcayaḥ / utkūlitāni--kūlamudratāni /

********** END OF COMMENTARY **********

evaṃ virahavarṇane--"keyūrāyitamaṅgadaiḥ--" ityatra "vikāsinīlotpalatisma karṇe mṛgāyatākṣyāḥ kuṭilaḥ kaṭākṣaḥ" ityādau ca jñeyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) keyūrāyitamiti / keyūrairivācaritamivetyarthaḥ / keyūraṃ kaṅkaṇam / virahakārśyādaṅgadaiḥ keyūrasthānaṃ prāptamityarthaḥ / tatrāpi pratyayavaśāt prāptopamā aṅgadasyā'cārābhāvādutprekṣyate / autyupamotprekṣāṃ darśayitvā ārthyupamotprekṣāṃ darśayati---vikāsīti / atrāpi kkiblopādārtho ḷuptopamā utprekṣyate /

Locanā:

(lo, ṛ) samprati pratyayasyopamāvācakatve udāharati---keyūrāyitamiti / pratyayalope udāharati---vikāsīti /

********** END OF COMMENTARY **********

bhrāntimadalaṅkāre "mugghā dugdhadhiyā--" ityādau bhrāntānāṃ ballavādīnāṃ viṣayasya candrikāderjñānameva nāsti, tadupanibandhanasya kavinaiva kṛtatvāt / iha tu saṃbhāvanākartuviṣayasyāpi jñānamiti dvayorbhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) bhrāntimadalaṅkāre niścayo 'tra tu utkaṭakoṭikaḥ saṃśaya iti bhedasambhave 'pi bhedakāntaramāha---bhrāntimadalaṅkāra iti / jñānameva nāstītyarthaḥ / tatsattve dugdhadhiyā gāvāmadhaḥ kumbhadānānupapatteḥ / jñānameva nāsti candrikātvena / nanu, "na kasya kurute cittabhramaṃcandrikā" ityuktitaścandrikātvena jñānamastītyata āha---tadupanibandhasyeti / candrikāyāṃ ballavānāṃ bhramopanibandhasyetyarthaḥ / tathā ca kavyuktyā śrotṝṇāṃ ballavādīnāṃ na candrikātvena jñānamityarthaḥ / utprekṣāyāmasyāṃ tadvailakṣaṇyamāha---iha tviti / sambhavānākartuḥ kavestadupanibaddhanasyetyarthaḥ / viṣayasyāpi viṣayasyānutkaṭatayā tatkoṭerapi jñānāt /

Locanā:

(lo, ṝ) viṣayasya varṇyamānasya / candrikāderityādiśabdāccandrikāśabalitakuvalayādiḥ / tadupanibandhasya kāvye śabdenopanibandhasya / iha---utprekṣāyāṃ koṭidvayasya viṣayaviṣayirūpātmakasya /

********** END OF COMMENTARY **********

saṃdehe tu samakakṣatayā koṭidvayasya pratītiḥ, iha tūtkaṭā saṃbhāvyabhūtaikakoṭiḥ / atiśayoktau viṣayiṇaḥ pratītasya parvavāsane 'satyatā pratīyate, iha tu pratītikāla eveti bhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) tarhi sandehālaṅkārābheda ityata āha---sandeha iti / ekakoṭerutkaṭatvatulyatvābhyāṃ bheda ityarthaḥ / atiśayoktito bhedamāha---atiśayoktāviti / viṣayiṇa āropyamāṇasya paryavasāne uttarakāle, "kathamupari kalāpinaḥ kalāpa'; ityatra kalāpabhramānantarameva keśatvaviśeṣadarśanāt kalāpe'satyatā pratipādyata ityarthaḥ / iha tviti---saprasavā ivetyādyutprekṣākāla ityarthaḥ / etaccānubhavavailakṣaṇyamabhipretyāpātata evoktam / vastutastu yonibahirbhāvarūpaprasavabādhasyeva nāyikāśirasi kalāpabhādhasyāpi sattve evāhāryatadubhayabuddhisattvenobhayatra sāmyameva / kintūtprekṣā utkaṭakoṭikasandeha rūpā, atiśayoktistu niścayarūpeti bhedaḥ / "kathamupari" ityatra hi kalāpasyāhāryaniścaya eva kathaṃpadabodhyaḥ sandehaḥ /

Locanā:

(lo, ḷ) utkaṭā---viṣayanigaraṇena pratīyamānatvāt / ekakoṭiviṣayarūpā /

********** END OF COMMENTARY **********

"rañjitā nu vividhāstaruśalā nāmitaṃ nu gaganaṃ sthagitaṃ nu /
pūritā nu viṣameṣu dharitrī saṃhṛtā nu kakubhastimireṇa" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) utprekṣālaṅkārasyaiva viṣaye kvacicchloke sandehālaṅkāraṃ kecidāhuḥ, taddūṣayituṃ ślokamāha---"rañjitā nu" ityādi / gāḍhatamovarṇanamidam / rañjitā nviti---kṛṣṇavarṇokṛtetyarthaḥ / sarvatra timireṇetyanvayaḥ / sthagitamācchāditam / viṣameṣu--gabhīroccasthalīṣu / saṃhṛtā nāśaitāḥ /

********** END OF COMMENTARY **********

ityatra yattarvādau timirākrāntatā rañjanādirūpeṇa saṃdihyata iti saṃdehālaṅkāra iti kecidāhuḥ, tanna-ekaviṣaye samānabalatayānekakoṭisphuraṇasyaiva saṃdehatvāt / iha tu tarvādivyāpteḥ pratisaṃbandhibhedo vyāpanādernigaraṇena rañjanādeḥ sphuraṇaṃ ca / anye tu--"anekatvanirdhāraṇarūpavicchittyāśrayatvenaikakoṭyadhike 'pi bhinno 'yaṃ saṃdehaprakāraḥ" iti vadanti sma; tadapyayuktam--nigīrṇasvarūpasyānyatādātmyapratītihi saṃbhāvanā, tasyāścātra sphuṭatayā sadbhāvāt nuśabdena cevaśabdavattasyādyotanādutprekṣaiveyaṃ bhavituṃ yuktā, alamadṛṣṭasaṃdahaprakārakalpanayā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) atra kaiściduktaṃ sandehālaṅkāraṃ darśayati---ityatreti / ekaviṣaya iti / ekadharmiṇi / tarvādivyāptiḥ--tarvādikarmakarañjanādivyāptiḥ / pratisambandhitarvādirūpaṃ viśeṣyaṃ pratītyarthaḥ / nanu prativiśeṣyaṃ sandehā eva bahavaḥ syurityatra utprekṣāprāpakahetuviśeṣaścāstītyāha---vyāpanāderiti / timiravyāpanāderityarthaḥ / ādipadāttimirakṛtoccanīcādarśanaparigrahaḥ / tasya nigaraṇamatrānutkaṭakoṭikaraṇam / anye tu sandehālaṅkāraviśeṣa ityāhuḥ, taddarśayati---anye tviti / atrotprekṣāmeva vyavasthāpayitumāha---tadapyayuktamiti / nigīrṇasvarūpasyānutkaṭakoṭiviśeṣīkṛtasvarūpasyānyatādātmyamanutkaṭānyakoṭimadabhedaḥ / nanvevaṃ nigaraṇasattvādatiśayoktitvaprasaktirityata āha---nuśabdena cevaśabdavaditi /

Locanā:

(lo, e) rañjanādītyādiśabdena namanādiḥ / eko viṣayaḥ, "sthāṇurvā puruṣo vetyādau sthāṇvādiḥ / ayaṃ mārtaṇḍaḥ kimityādau rājādiḥ / samānabalatayā--caikakoṭitayā, iha--prakṛtodāharaṇe, tuḥ--punararthaḥ / tarvādivyāpteḥ--tarugaganādau tamaso vyāpanasya sambandhinastarugaganādayaḥ , tadabhedād vyāpanasyāpi bhedaḥ / tataśca viṣayabhedātkathamuktarūpaḥ saṃśaya ityarthaḥ / naca samānabalatayānekakoṭisphuraṇamapītyāha--vyāpanāderiti / anye--ekadeśinaḥ / anirdhāraṇam--saṃśayabījaikadeśaḥ / kathamayuktamityāha--nigīrṇeti / anyad viṣayāt / tasyāḥ sambhāvanāyāḥ / adṛṣṭanyāyavidbhirityarthaḥ / sandehaprakāro 'nekaviṣayaniṣṭha ekakoṭyadhikasphuraṇākāraśca /

********** END OF COMMENTARY **********

"yadetaccandrāntarjaladalavalīlāṃ vitanute tadācaṣṭe lokaḥ śaśaka iti no māṃ prati tathā /
ahaṃ tvinduṃ manye tvadarivirahākrāntataruṇī- kaṭākṣolkāpātavraṇakiṇakalaṅkāṅkitatanum" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) "yadetaccandrāntaḥ'; ityādiśloke sāpahnavotprekṣāprasaktiṃ nirasyāpahnutyalaṅkāramātraṃ vyavasthāpayitumāha---yadetadityādi / rājñi kasyaciduktiriyam / candrasyāntaryadetadvastu, jaladalavasya jaladakhaṇḍasya jaladakhaṇḍasya sādṛśyarūpāṃ līlāṃ vitanute tad vastu, lokaḥ śaśaka iti ācaṣṭe / anyajanaṃ prati tadācaṣṭāṃ, māṃ prati tu na tathācaṣṭe ityarthaḥ / mama tathātvābhāvaniścayāditi bhāvaḥ / tarhi tava kīdṛśe niścaya ityatrāha---āhantviti / tvayā vandīkṛtānāmarīṇāṃ viraheṇākrāntānāṃ tadīyataruṇīnāṃ kaṭākṣolkāpātairjāto yo vraṇastasya kiṇo vraṇasthāne prakaṭabhāgaḥ, sa eva kalaṅko doṣaḥ, taccihnitā tanuryasya tādṛśam /

********** END OF COMMENTARY **********

ityatra "bhanye" śabdaprayoge 'pyuktarūpāyāḥ sambhāvanāyā apratītevitarkamātraṃ nāsāvapahnavotprekṣā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) utkarūpāyāḥ sambhāvanāyā iti / utkaṭānutkaṭakoṭidvayarūpāyā ityarthaḥ / tadapratītiśca no māṃ prati tathetyarthaḥ / tena vaktuḥ śaśakoṭyabhāvaniścayasya pratīteḥ / nāsāvapahnaheti---tathā cāpahnavamātramatreti bhāvaḥ /

Locanā:

(lo, ai) jaladasya meghasya lavaḥ / kalaṅkāṅkitam--kalaṅkacihnitam / "manye'; śabdaḥ kvacit kvacidutprekṣādyotakaḥ / uktarūpāyāḥ--adhyavasāyasādhyatāpadavācyāyāḥ / vitarkaḥ--ūhanam /

********** END OF COMMENTARY **********

siddhatve 'dhyavasāyasyātiśayoktirnigadyate /

viṣayanigaraṇenābhedapratipattirviṣayiṇo 'dhyavasāyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) atiśayoktyalaṅkāramāha---siddhatva iti / ādhyavasāyasyāropasya siddhatve niścayarūpatve sati atiśayoktirityarthaḥ / evaṃ cāniścayarūpayoḥ sandehotprekṣālaṅkārayorvāraṇam / parantu niścayālaṅkārāpahnutyalaṅkārarūpakālaṅkāreṣvativyāptiravaśiṣyate, tadalaṅkāratraye āropyasya niścayarūpatvāt / tadvāraṇārthamāropaviṣayanigāraṇapūrvakatvaṃ viśeṣaṇaṃ dattvā'ropaviśeṣyaparatvaṃ nibadhnan vyācaṣṭe---viṣayanigaraṇeneti / viṣayiṇo 'bhedapratipattirarthād viṣaye adhyavasāya iha vivakṣita ityarthaḥ / yatrāropyate sa viṣayaḥ / ya āropyate sa viṣayī / nigaraṇaṃ cādhaḥ karaṇaṃ vyākhyāsyate / tadapyavispaṣṭārthamato viśeṣārthakaṃ śabdaṃ vinā vyañjanayaiva viṣayaniṣedhabuddhiradhaḥ karaṇam / tacca sarvavidhātiśayoktau tadavasare darśayiṣyate / apahnutiniścayālaṅkārayorniṣedhārthakaśabda evāsti ityato na tatra niṣedha--vyañjanā / rūpake tu candratādātmyenaiva mukhapratītirnatu mukhaniṣedhapratītiḥ / apahnutervyaṅgyatve tu nāsāvalaṅkāraḥ kintu taddhvaniḥ / tatrālaṅkārapadaprayogastu bahmaṇaśramanyāyādopacārika eva / kintu apahnutidhvanau apahnutāvevātivyāptiriti, atiśayoktau tu apahnutipūrvake 'nyatādātmyāropa ityanayorbhedaḥ /

********** END OF COMMENTARY **********

asya cotprekṣāyāṃ viṣayiṇo 'niścitatvena nirdeśātsādhyatvam, iha tu niścitatvenaiva pratītiriti siddhatvam / viṣayanigaraṇaṃ cotprekṣāyāṃ viṣayasyādhaḥ karaṇamātreṇa, ihāpi mukhaṃ dvitīyaścandra ityādau /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) siddhatva ityasya vyāvṛttiṃ darśayati---tasya ceti / sāddhyatvamaniścayatvam / siddhatvaṃ niścayatvam / utprekṣāvāraṇaṃ niścayatvavivakṣayaiva na tu nigaraṇapūrvakatvavivakṣayeti darśayati---viṣayanigaraṇaṃ ceti / adhaḥ karaṇapadārtho vivṛta eva / utprekṣāyāṃ ca viṣayatāvacchedakakoṭeḥ kvacidanuktivaśāt kvaciccoktāyā api anutkaṭatvaśānniṣedhavyañjanā / yathā---"guṇā guṇānubandhitvāttasya saprasavā iti / " ityatra garbhabahirbhāvarūpaprasavakoṭyā utkaṭāyā anutkaṭāyā guṇānubandhakoṭyā uktāyā eva niṣedhavyañjanā / "gaṅgambhasi snātīva" ityādautvanuktāyā gaṅgasambandhakoṭerniṣedhavyañjanā / atiśayoktiviśeṣe 'pi na tadasambhava ityata āha---ihāpi mukhaṃ dvitīyaḥ ityādi / dvitīyacandroktivaśādeva mukhatvakoṭiṣedhavyañjanetyarthaḥ / dvitīyacandrābhāvannedaṃ mukhamayameva dvitīyacandra iti pratīteḥ / dvitīyapadābhāve tu nedṛśaī niṣedhapratītiriti tatra rūpakameva /

********** END OF COMMENTARY **********

yadāhuḥ--
"viṣayasyānupādāne 'pyupādāne 'pi sūrayaḥ /
adhaḥ karaṇamātreṇa nigīrṇatvaṃ pracakṣate" //

iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) yadāhuriti---anigīrṇasyopāttasya nigīrṇasyānupāttasya adhaḥ-- karaṇaṃ tu vivṛtameva /

********** END OF COMMENTARY **********

bhede 'pyabhedaḥ sambandhe 'sambandhastadviparyayau // VisSd_10.46 //

paurvāparyātyayaḥ kāryahetvoḥ sā pañcadhā tataḥ /

tadviparyayau abhede bhedaḥ, asambandhe sambandhaḥ / sā atiśayoktiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) asyāḥ pañcavidhatvamāha---bhede 'pyabheda iti / abheda āropyamāṇaścettadā sa āropo 'tiśayoktirityarthaḥ / evamuttaratrāpi / kāryahetvoḥ paurvāparyātyayaḥ--paurvāparyaviparyaya ityartaḥ /

********** END OF COMMENTARY **********

atra bhede 'bhedo yathā mama--
"kathamupari kalāpinaḥ kalāpo vilasati tasya tale 'ṣṭamīndukhaṇḍam /
kuvalayayugalaṃ tato vilolaṃ tilakusumaṃ tadadhaḥ pravālamasmāt" //

atra kāntākeśapāśādermayūrakalāpādibhirabhedenādhyavasāyaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) kathamuparīti---nāyikāyā uparītyathaḥ / tadāpa tadavayavarūpatayeti bodhyam / tato vilolamityatra tatsthānamityanuṣaṅgaḥ / tilakusumamityatrāpi tatsthānamityanuṣaṅgaḥ / pravālaṃ----navapallavam / atrāropaviṣayāṇāṃ keśapāśādīnāmanupādānādeva niṣedhvyañjanarūpādhaḥ karaṇam / evamuttarottaramapi viṣayānupādāne bodhyam / upādāne tu rūpakameveti bodhyam /

********** END OF COMMENTARY **********

yathā vā--"viśleṣaduḥ khādiva baddhamaunam" / atra cetanagatamaunitvamanyat, acetanagataṃ cānyaditi dvayorbhede 'pyabhedaḥ / evam-- "sahādharadalenāsya yauvane rāgabhākpriyaḥ" / atrādharasya rāgo lauhityam, priyasya rāgaḥ prema, dvayorabhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) acetanagataṃ cānyaditi---uttarakaraṇasāmarthye 'pi tadakaraṇarūpāmaunādanyadityarthaḥ / tacca śabdākaraṇarūpam / sa ca viṣayotrānupāttaḥ / asyā yauvane asyā evādharadalenetyanvayaḥ / dvayorabheda iti / rāgapadaśleṣāditi bhāvaḥ / ekakālotpattikatvarūpasāhityamātrapratītau tu aruṇādhareṇa saha rāgavān ityato 'dhikasya vecitryasyānubhūyamānasyānupapattiprasaṅgāt /

********** END OF COMMENTARY **********

abhede bhedo yathā--
"anyadevāṅgalāvaṇyamanyāḥ saurabhasampadaḥ /
tasyāḥ padmapalāśākṣyāḥ sarasatvamalaukikam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) anyadeveti / aṅgalāvaṇyādervailakṣaṇyāttatreva tadbhedāropaḥ / sarasatvamiti / rasikatvamityarthaḥ / laukike tasminnalaukikabhedāropaḥ / atrānyatvādyāropānuktasyāpi tadviṣayalāvaṇyasya niṣedhavyañjanā /

********** END OF COMMENTARY **********

sambandhe 'sambandho yathā--
"asyāḥ sargavidhau prajāpatirabhūccandro nu kāntipradaḥ śṛṅgāraikarasaḥ svaya nu madano māso nu puṣpākaraḥ /
vedābhyāsajaḍaḥ kathaṃ nu viṣayavyāvṛttakautūhalo nirmātuṃ prabhavenmanoharamidaṃ rūpaṃ purāṇo muniḥ" //

Locanā:

(lo, o) purāṇo muniḥ vidhiḥ / atra ca prathamārddhe nuśabdenādhyavasāyasya siddhatānirāsādutprekṣā /

********** END OF COMMENTARY **********

atra purāṇaprajāpatinirmāṇasambandhe 'pyasambandhaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) asyāḥ sargavidhau iti / nu vitarke / asyā nirmāṇavidhau prajāpatrirnirmātā candraḥ yato 'sau kāntipradaḥ kāntimattvenaiva tasya kāntipradatvaṃ sambhāvyoktam / svayaṃ madano nu yato 'sau śṛṅgāraikarasaḥ / iyaṃ hi śṛṅgāriṇī / puṣpākare caitramāse api śṛṅgāraikarasatvānvayaḥ / mūlavidhātṛbhāvaṃ kathaṃ khaṇḍayasītyatrāha---vedābhyāseti / purāṇo jīrṇaḥ / muniḥ munidharmā tapasvītyarthaḥ atra / candrādervidhātṛtvakathanādāropaviṣayasya vidhātṛsambandhasya niṣedhavyañjanā /

********** END OF COMMENTARY **********

asambandhe sambandho yathā--
"yadi syānmaṇḍale saktamindorindīvaradvayam /
tadopamīyate tasyā vadanaṃ cārulocanam" //

atra yadyarthabalādāhṛtena sambandhena sambhāvanayā sambandhaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) yadi syāditi / cārulocanasthāne indīvaradvayaṃ vadanasthāne indumaṇḍalam / āhṛtena sambandhena iti / indumaṇḍale indīvarasya sambandha eva syādityevaṃ sambandhasambhāvanā / atrāpi sambandhasambhāvanayaiva āropaviṣayasyāsambandhasya niṣedhavyañjanā /

Locanā: (lo, au) yadyartheti / iha yadyapi candramaṇḍalasyendīvaradvayena sambandho na sambhavati tathāpi kavinā nibaddhasya vā sambhāvanārūpeṇāsāvastītyarthaḥ / etena "yadyarthoktau ca kalpana" miti kaiścidukto 'tiśayokterbheda udāhṛtaḥ, ekasyaiva nānābhāvollekhaśca / atra prathame granthakṛtaiva udāhṛtam, anyadeva ityādau / dvitīye keśapāśāderityādiśabdena lalāṭanayananāsādhārāṇāṃ saṃgrahaḥ / evaṃ mukhaṃ dvitīyaścandraḥ /

tathā ca---
"cūtāṅkurāsvādakaṣāyakaṇṭhaḥ puṃskokilo yanmadhuraṃ cukūja /
manasvinīmānavighātadakṣaṃ tadeva jātaṃ vacanaṃ smarasya" //

naceha tasyā mukhaṃ candra itivadāropamūlaṃ rūpakam / tādātmyadṛḍhatāyāmadhyavasāyasvarūpotthānāt / atra hī madanasya udyamaṃ vināpi kokilarutamātreṇa jagadvaśamāsīdityarthaḥ / yathā---"atyārūḍho hi nārīṇāmakālajño manobhavaḥ / " evaṃ "na kāmavṛttirvacanīyamīkṣate" atra karaṇayormanobhavakāmavṛttyoḥ kriyākarttṛbhede 'pyabhedenoktiḥ / "iyaṃ kāntā yuvajanamanaso vaśīkaraṇa" mityādau ca hetvalaṅkāro vakṣyate / sa tasyā evāsambandhe sambandharūpeṇa bhedena saṅgṛhyata ityarthaḥ / atra śuddhodāharaṇaṃ virahavarṇane---"dāho 'mbhaḥ prasṛtiṃ pacaḥ pracayavān bāṣpaḥ praṇālocita'; ityādi / atra dāhādīnām ambhaḥ prasṛtipākādyaiḥ asambandhe 'pi sambandhaḥ siddhatvenoktaḥ /

********** END OF COMMENTARY **********

kāryakāraṇayoḥ paurvāparyaviparyayaśca dvidhā bhavati / kāraṇātprathamaṃ kāryasya bhāve dvayoḥ samakālatveca /

krameṇa yathā--
"prāgeva hariṇākṣīṇāṃ cittamutkalikākulam /
paścādudbhinnabakularasālamukulaśriyaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) pañcamātiśayoktiprabhedamudāharttumāha---kāryyakāraṇayoriti prāgeveti--utkalikā utkaṇṭhā bakularasālayordvandvaḥ / tayorudbhinnamukulaśriyaḥ paścādityarthaḥ / atra mukulaśrīdarśanasya kāraṇasya janyotkaṇṭhottaropapannatvena nirdeśādviparyyayaḥ / āhāryabuddhiviṣayeṇa tena kāraṇasya śīghrakāritvaṃ vyajyate / atrāpyuttaropapannatvādāropaviṣayasya pūrvotpannasya niṣedhavyañjanā / evamuttaratrāpi bodhyam /

Locanā:

(lo, a) utkalikā, utkaṇṭhā, udratakorakaśca /

********** END OF COMMENTARY **********

"samameva samākrāntaṃ dvayaṃ dviradagāminā /
tena siṃhāsanaṃ pitryaṃ maṇḍalaṃ ca kahīkṣitām" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) samameveti---tena raghuṇā / pitṛsiṃhāsanākramaṇarūpakāraṇasya mahīkṣinmaṇḍalākramaṇarūpakāryyasya samakālopapannatvakathanātpairvāparyyaviparyyayaḥ /

********** END OF COMMENTARY **********

iha kecidāhuḥ--keśapāśādigato laukiko 'tiśayo 'laukikatvenādhyavasīyate / keśapāśādīnāṃ kalāpādibhiradhyavasāye "anyadevāṅgalāvaṇyam" ityādiprakāreṣvavyāptirlakṣaṇasya" iti / tanna,--tatrāpi hyanyadaṅgalāvaṇyamanyatvenādhyavasīyate / tathāhi "anyadeva" iti sthāne "anyadiva" iti pāṭhe 'dhyavasāyasyāsādhyatvamevetyutprekṣāṅgīkriyate / "prageva hariṇākṣīṇām--" ityatra bakulādīśrīṇāṃ prathamabhāvitāpi paścādbhāvitvenādhyavasitā, ata evātrāpīvaśabdayoge utprekṣā evamanyatra /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) granthakṛduktasyātiśayoktisāmānyalakṣaṇasya anyadevāṅgalāvaṇyamityādāvavyāptiṃ kecidāhustaddūṣayitumāha---iha keciditi / viṣaye viṣayiṇo 'bhedenādhyavasāyo hi bhavatkṛtalakṣaṇārthaḥ, viṣayaviṣayibhāvaśca bhedaghaṭitaḥ / tathā ca "kathamupari kalāpinaḥ" ityatra keśakalāpayorbhedasattavāttallakṣaṇārthasambhave 'pi "anyadevāṅgalāvaṇyam'; ityatra tatraiva tadbhedārope bhedaghaṭitaviṣayaviṣayibhāvābhāvādavyāptiriti keṣāñciduktiṃ darśayati---keśapāśādigata iti / atiśayaḥ saundaryyaṃ laukiko 'nyalokakeśasādhāraṇaḥ alaukikatvena lokavilakṣaṇakalāpaniṣṭasaundaryyatvenādhyavasītaya ityarthaḥ / tayoḥ saundaryayorabhedādhyāsamūlakakeśapāśakalāpayorbhinnayorabhedadhyāsaḥ sambhavatītyāha---keśāpāśādīnāmiti / adhyavasāye ityanantaraṃ sambhavatyapīti pūraṇīyam / tathāpi anyadevetyādiprakāreṣvavyāptirityāha---anyadeveti / āropyamāṇaropaviṣayalāvaṇyayorbhedābhāvāditi bhāvaḥ / abhede bhedāropo 'smaduktalakṣaṇārthe 'trāpyastīti bruvan samādhatte---tanna / tatra hīti / ananyadaṅgalāvaṇyamabhinnamaṅgalāvaṇyamanyatvena bhinnatvenādhyavasīyata ityarthaḥ / tathā ca bhinnatvenādhyavasāyādāropaviṣaye 'bhede tadbhinnasya bhedasyāropād bhedaghaṭīto viṣayaviṣayibhāvo 'trāpyastīti sādhitam / utprekṣāyāṃ viṣayaviṣayibhedaghaṭita āropastavāpi sammataḥ / atraivotprekṣāsambhavād bhedaghaṭitāropaḥ tvanmate 'pītyāha---tathā hīti---atiśayoktito vāyavṛttidarśanāya sādhyatvapradarśanam "prāgeva hariṇākṣīṇām'; ityatrāpi bhedaghaṭīto viṣayaviṣayibhāvo 'stīti darśayati / atrāpyutprekṣāsambhavaṃ darśayati---ata eveti / bhedaghaṭitaviṣayaviṣayibhāvasattvādevetyarthaḥ /

Locanā:

(lo, ā) laukikaḥ svābhāvikaḥ / alaukikatvenādhyavasāyaphalabhūtālaukikātiśayatvenāṅgalāvaṇyamityādiśabdena"priya iti gopavadhūbhi" rityāderupasaṃgrahaḥ / avyāptilakṣaṇasya ityayamāśayaḥuupameyavastunaḥ upamānavastutādātmye evādhyavasāyarūpotthāpanam / iha cānyādiśabdākhyaṃ lāvāṇyādeḥ kimapi pratinidhivastvantaraṃ nāsti / tadevamādiṣūhāraṇeṣu lakṣaṇasyāvyāptiriti siddhāntamāha--tanneti / kathamanyatvenādhyavasāya ityata āha---tathā hīti /

********** END OF COMMENTARY **********

padārthānāṃ prastutānāmanyeṣāṃ vā yadā bhavet // VisSd_10.47 //

ekadharmābhisambandhaḥ syāttadā tulyayogitā /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) tulyayogitālaṅkāramāha---padārthānāmiti / anyeṣāṃ veti / vākāreṇa pṛthak svatantryabodhanāt prastutāprastutayormiśraṇaniṣedho vodhyaḥ / tanmiśraṇe tu dīpakālaṅkāro vakṣyate /

Locanā:

(lo, i) padārthānāmiti / bahuvacanamatantram / tena padārthayorapīti jñeyam / prastutānāṃ prākaraṇikānām / aprastutānām aprākaraṇikānām /

********** END OF COMMENTARY **********

anyeṣāmaprastutānām / dharmo guṇakriyārūpaḥ /

udāharaṇam--
"anulepanāni kusumānyabalāḥ kṛtamanyavaḥ patiṣu dīpadaśāḥ /
samayena tena suciraṃ śayita- pratibodhitasmaramabodhiṣata" //

Locanā:

(lo, ī) anulepanānīti / suciraṃ śayitaṃ smaraṃ pratibodhitasyaram abodhiṣatetyarthaḥ /

********** END OF COMMENTARY **********

atra sandhyāvarṇanasya prastutatvātprastutānāmanulepanādīnāmekabodhanakriyābhisambandhaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) anulepanānīti / tamistrāyāṃ tatkālīnavastūnāṃ kāmukakāmoddīpakavarṇanamidam / suciraṃ śayitaṃ tena samayena tādṛśarātrirūpeṇa pratibodhitaṃ jāgaritaṃ smaram anulepanādayo abodhiṣata krīḍārthaṃ bodhayāmāsurityarthaḥ / tamovarṇanasyeti / tamasaḥ kāmoddīpakatvāt tasmin prastute tatkālīnānāmanyeṣāmuddīpakānāmanulepanādīnāmapi prastutatvamiti bhāvaḥ /

********** END OF COMMENTARY **********

"tadaṅgamārdavaṃ draṣṭuḥ kasya citte na bhāsate /
mālatīśaśabhṛllekhākadalīnāṃ kaṭhoratā" //

ityatra mālatyādīnāmaprastutānāṃ kaṭhoratārūpaikaguṇasambandhaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) aprakṛtānāmekaguṇasambandhamāha---tvadaṅgamārdavaṃ draṣṭuriti / taddraṣṭuḥ kasya janasya citte mālatyādīnāṃ kaṭhoratā na bhāsate / tanmārdavādhikyenātra kaṭhoratābhāsanāt / atra tvadaṅgopamānatvena mālatyādayo 'prakṛtāḥ /

********** END OF COMMENTARY **********

evam--
"dānaṃ vittādṛtaṃ vācaḥ kīrttidharmau tathāyuṣaḥ /
paropakāraṇaṃ kāyādasārātsāramāharet" //

atra dānādīnāṃ karmabhūtānāṃ sāratārūpaikaguṇasambandha ekāharaṇakriyāsambandhaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) prakṛtānāmekaguṇasambandho 'prakṛtānāmevakriyāsambandhaścānudāhṛta evaślokena udāhriyate---evaṃ dānaṃ vittāditi / vittādito 'sārāddānādikaṃ sāramuddharedityanvayaḥ / atra prakṛtānāmekaguṇakriyāsambandhaṃ darśayati---atra dānādīnāmiti / upārjanīyatvena dānādīniprakṛtāni / atra prakṛtānāmapādānabhūtānāmesāratāguṇasambandho 'pyatraivāsti / granthagauravāpattyā na pradarśitaḥ /

Locanā:

(lo, u) kārakāntare 'pi udāharati--dānamiti / atra na kevalaṃ dānādīnāmuddharaṇakriyāsambandho vittādīnāmapyasāratārūpaikaguṇasambandhaḥ / iha ca tulyayogitāyāṃ "hasaścandra ivābhātī'tyādivad dvayoḥ prakṛtatve 'pyupamānopameyabhāvo vaivakṣikaḥ / ihe vādyabhāvād aupamyasya gamyatvam /

********** END OF COMMENTARY **********

aprastutaprastutayordepakaṃ tu nigadyate // VisSd_10.48 //

atha kārakamekaṃ syādanekāsu kriyāsu cet /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) dīpakālaṅkāramāha---aprastutaprastuyorityanayorekadharmmābhisambandha ityanuṣaṅgaḥ / anyavidhaṃ dīpakamāha---atheti /

Locanā:

(lo, ū) aprastutaprastutayorekadharmābhisambandha ityarthaḥ / iha ca dvayoḥ prakṛtāprakṛtatvādivādyabhāvādaupamyasya gamyatvaṃ sphuṭameva /

********** END OF COMMENTARY **********

krameṇodāharaṇam--
"balāvalepādadhunāpi pūrvavat prabādhyate tena jagajjigīṣuṇā /
satīva yoṣitprakṛtiḥ suniścalā pumāṃsamabhyeti bhavāntareṣvapi" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) balāvalepāditi / avalepo 'haṅkāraḥ / pūrvavaddhiraṇyakaśipurūpapūrvajanmavat jigīṣuṇā śiśupālenāpi jagad bādhyata ityanvayaḥ / arthāntaraṃ nyasyatisatī ceti / bhavāntareṣu janmāntareṣu /

********** END OF COMMENTARY **********

atra prastutāyāḥ suniścalāyāḥ prakṛteraprastutāyāśca yoṣita ekānugamanakriyāsambandhaḥ /
"dūraṃ samāgatavati tvayi jīvanāthe bhinnā manobhavaśareṇa tapasvinī sā /
uttiṣṭhati svapiti vāsagṛha tvadīya- māyāti yāti hasati śvasiti kṣaṇena" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) anekakriyāsvekakārakānvayamāha---dūramiti / pravāsādāgate nāyake tatpatnīsakhyā tadvirahāvasthākathanamidam / samāgatavati---āgatavati / tapasvinī duḥ khānvitā sā tava priyā vāsagṛhagamanaṃ, tvatprāptisambhāvanayā /

********** END OF COMMENTARY **********

idaṃ mama / atraikasyā nāyikāyā utthānādyanekakriyāsambandhaḥ / atra ca guṇakriyayorādimadhyāvasānasadbhāvena traividhyaṃ na lakṣitam, tathāvidhavaicitryasya sarvatrāpi sahastradhāsambhavāt /

Locanā:

(lo, ṛ) tapasvinīti--śocyā / iha dīpakaprakāre kriyāṇāṃ prastutatvādupamānopameyabhāvo vaivaśrikaḥ / tatrādimadhyāntavākyagatatvena dharmasya pravṛttau ādimadhyāntadīpakāstrayo 'sya bhedāḥ / tatrādidīpakaṃ yathā--- "rahei mihireṇa ṇahaṃ raseṇa kavviṃ sareṇa jovvaṇaaṃ / amaeṇa dhuṇidhavao tumae ṇaraṇāha bhuaṇamiṇaṃ / '; madhyadīpakaṃ yathodāhṛte balāvalepādityādau / evamanyat /

********** END OF COMMENTARY **********

prativastūpamā sā syādvākyayorgamyasāmyayoḥ // VisSd_10.49 //

eko 'pi dharmaḥ sāmānyo yatra nirdiśyate pṛthak /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) prativastūpamālaṅkāramāha---prativastviti / atra gamyasāmyayoruktivaśād upameyopamānayoriti labhyate / tena vākyadvaye ye upameyopamāne, tayoreko 'pi sāmānyo dharmaḥ pṛthakśabdabhedena yatrālaṅkāre nirdiśyate sā prativastūpametyarthaḥ / gamyasāmyayoriti bodhyamāmyayorityarthaḥ / bodhyatā ca kvacicchabdadvayena śaktilakṣaṇābhyāṃ kvaciccopameyagatasya śabdaśaktyā dhramāntare tadvaidharmyeṇa vyañjanayā / taccodāharaṇe darśayiṣyati /

Locanā:

(lo, ṝ) vsutavākyārthaḥ / evaṃ ca pratinirdiṣṭena vākyārthena vākyārthasya upamāsādṛśyaṃ yasyāmityanena vākyārthasyopamāsādṛśyaṃ yasyāmityanvarthā pratīvastūpamā / sāmānyaḥ sādhāraṇaḥ / pṛthak paryyāyādinā nirdiśyate pratipādyate paunaruktyanirāsāya ityarthaḥ / ekaikopacārāśrayeṇa naikārthaparyyavasānāt /

********** END OF COMMENTARY **********

yathā--
"dhanyāsi vaidabhi ! guṇairudārairyayā samākṛṣyata naiṣadho 'pi /
itaḥ stutiḥ kā khalu candrikāyā yadabdhimapyuttaralīkaroti" //

atra samākarṣaṇamuttaralīkaraṇaṃ ca kriyaikaiva paunaruktyanirāsāya bhinnavācakatayā nirdiṣṭā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) dhanyāsīti / prasiddhajitendriyatvena dhīro naiṣadhau'pītyarthaḥ / atra prativastūpamāmāha---atreti / atra damayantī upameyā candrikā upamānaṃ tayordhorākarṣaṇameko dharmaḥ / ākṛṣyata iti / śabdaśaktyā uttaralīkaroti ityatra uttaralatājanakākarṣaṇaviśiṣṭīkriyate ityarthaḥ / uttaralīkaraṇaṃ ceti / uttaralīkaraṇajanikā cetyarthaḥ / ekaiveti / ākarṣaṇarūpakaivetyarthaḥ / bhinnavācakatayeti bhinnaprātipadikatayetyarthaḥ /

********** END OF COMMENTARY **********

iyañca mālayāpi dṛśyate yathā--
"vimala eva ravirviśadaḥ śaśī prakṛtiśobhana eva hi darṇaḥ /
śivagiriḥ śivahāsasahodaraḥ sahajasundara eva hi sajjanaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) vimala eveti / śivagiriḥ kailāsaḥ / śivahāsaḥ śivasya aṭṭahāsaḥ hāsantarāpekṣayā vilakṣaṇaḥ / atra sajjana eva vākye upameyaḥ / vākyāntareṣu upamānāni / nirmalatvam eko dharmaḥ śabdabhedena pratipāditaḥ /

Locanā:

(lo, ḷ) vimala evetyādau caturthapādaḥ prakṛtaḥ /

********** END OF COMMENTARY **********

atra vimalaviśadādirarthata eva /

vaidharmyeṇa yathā--
"cakorya eva caturāścandrikāpānakarmaṇi /
vināvantīrna nipuṇāḥ sudṛśo ratanarmaṇi" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) vaidharmyeṇa yatheti---upameye nirdiṣṭadharmaviparītād dharmyantare nirdiṣṭāddharmād vyañjanayā labhyenopamānaniṣṭhasādharmyeṇa ityarthaḥ / cakorya eveti / āvantyo 'vantīdeśīyāḥ strīrvinā, ratikarmaṇi nānyāḥ sudṛśo nipuṇā ityarthaḥ / atra svakarmacāturyasya upameyāsu cakorīṣu nirdiṣṭasya viparīto dharmaḥ avantīyastrībhinnastrīṣu nirdiṣṭo ratyanaipuṇyarūpaḥ tato vyañjanayā upamāneṣu avantīstrīṣu svakarmacāturyyaṃ sādharmyaṃ pratīyate /

********** END OF COMMENTARY **********

dṛṣṭantastu sadharmasya vastunaḥ pratibimbanam // VisSd_10.50 //

Locanā:

(lo, e) sadharmasya sādhāraṇaguṇakriyāsahitasya vastuno vākyārthasya /

********** END OF COMMENTARY **********

sadharmasyeti prativastūpamāvyavacchedaḥ ! ayamapi sādharmyavaidharmyābhyāṃ dvidhā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) dṛṣṭāntālaṅkāramāha---dṛṣṭantastviti / sadharmasya sādhāraṇaikadharmasya, pratibimbanamubhayatra nirdiṣṭābhyāṃ parasparasamānābhyāṃ dharmābhyāmekasya tasya vyañjanamityarthaḥ / sadharmaḥ prasiddha evaṃ vivakṣita ityaprastutapraśaṃsāyāṃ vyaktirbhaviṣyati / prativastūpamāyāṃ tūpameyanirdiṣṭo dharmo vācya eva upamānanirdiṣṭaśabdasya lakṣaṇayā kvacicchaktyā vā sa bodhya iti bhedaḥ / tasya vyañjanayā bodhe tu dṛṣṭāntaḥ / sādharmyavaidharmyābhyāmiti / sādharmyavyañjanārthaṃ nirdiṣṭābhyāṃ sādharmyābhyāṃ sādharmyavaidharmyābhyāṃ cetyarthaḥ /

********** END OF COMMENTARY **********

krameṇodāharaṇam--
"aviditaguṇāpi satkavibhaṇitiḥ karṇeṣu vamati madhudhārām /
anadhigataparimalāpi hi harati dṛśaṃ mālatīmālā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) aviditaguṇāpīti / varṇamādhuryyādeveti bhāvaḥ / atra karṇe madhudhārāvamananetrahāraṇe dharmai bhinnau prītijanakatayā parasparasamānau / pratijanakatvarūpa eko dharmaḥ tābhyāṃ vyaṅgyaḥ /

********** END OF COMMENTARY **********

"tvayi dṛṣṭe kuraṅgākṣyāḥ straṃsate madanavyathā /
dṛṣṭānudayabhājīndau glāniḥ kumudasaṃhateḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) sādharmyavaidharmyābhyāṃ vyañjanetyāha----tvayi dṛṣṭeti / dṛṣṭānudayeti / dṛṣṭo yo 'nudaya indau tadbhāji satītyarthaḥ / udayasattve 'pi meghāttadadarśanāt / klāntipratipādanārthaṃ dṛṣṭetyuktam / atra vyathāstraṃsanasya viparīto dharmaḥ klāntiḥ, upameyopamānagatābhyāṃ tābhyāṃ svasvapriyadarśane svārthaprāptitvameko dharmaḥ vyajyate / naca vaidharmyavyaṅgyaprativastūpamāto 'syā ko bheda iti vācyam / tatra vaidharmyaṃ dharmāntaraniṣṭham, atra tūpamānaniṣṭhaṃ tathā ca tatra vaidharmyeṇaiva vyañjanā / atra tu ubhayaniṣṭhābhyāṃ sādharmyavaidharmyābhyāṃ vyañjaneti bhedāt /

********** END OF COMMENTARY **********

"vasantalekhaikanibaddhabhāvaṃ parāsu kāntāsu manaḥ kuto naḥ /
praphullamallīmadhulampaṭaḥ kiṃ madhuvrataḥ kāṅkṣati vallimanyām" //

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) yatra tu samānadharmapratipādakaśabdābhyāmeko dharmo vyañjanāṃ vinaiva pratipādyate tatra pratibimbābhāvāt prativastūpamaiveti / atra svakīyaṃ ślokamudāharati---vasantalekhaiketi---vasantalekhā nāyikāviśeṣaḥ / rājñaśceyamuktiḥ /

********** END OF COMMENTARY **********

idaṃ padyaṃ mama / atra "manaḥ kuto naḥ" ityasya "kāṅkṣati vallimanyām" ityasya caikarūpatayaiva varyavasānātprativastūpamaiva / iha tu karṇe madhudhārāvamanasya netraharaṇasya ca sāmyameva, na tvaikarūpyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) ekarūpatayaiva paryyavasānāditi / vācyapraśrarūpaikadharmaviṣayatayā ekatvāropādityarthaḥ / atra hi paranāyikā upameyā anyā bahvyaśca upamānāni tāsāṃ manoviṣayatvākāṅkṣāviṣayatvayorhetupraśraikadharmaviṣayatayā ekatvāroparūpaparyyavasānam / aviditaguṇāpītyatra tu naikatvaparyavasānam / kintu samānadharmābhyāmubhayasādhāraṇaikadharmavyañjanamevetyāha---iha tviti /

Locanā:

(lo, ai) ekarūpatayaiva paryyavasānāditi / "manaḥ kutona'; ityasya paryyavasāne nānyāṃ kāntāṃ kāṅkṣāmi ityetadarthatvād iha dṛṣṭānte tu punaḥ bimbapratibimbabhāvaḥ /

********** END OF COMMENTARY **********

atra samarthyasamarthakavākyayoḥ sāmānyaviśeṣabhāvor'thantaranyāsaḥ, prativastūpamādṛṣṭāntayostu na tatheti bhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) arthāntaranyāsād dvayoḥ prativastūpamādṛṣṭāntayorbhedamāha---samarthyeti / vākyayorityatra vākyārthayorityarthaḥ / anayorapi upameyaṃ sāmarthyamupamānaṃ samarthanamityato 'bhedaprasaktiḥ / na tatheti / na sāmānyaviśeṣabhāva ityarthaḥ /

********** END OF COMMENTARY **********

sambhavan vastusambandho 'sambhavan vāpi kutracit /
yatra bimbānubimbatvaṃ bodhayetsā nidarśanā // VisSd_10.51 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) nidarśanālaṅkāramāha---sambhavanniti / vastunoḥ kvacit kriyākārakayoḥ / kvacid yattadpadārthayoḥ sambandhaḥ asambhavan, kvacid asambhavan, vācakayoryatra kutracid bimbānubimbatvaṃ sādṛśyaṃ bodhayedityartaḥ /

Locanā:

(lo, o) vastusambandho dhramadharmibhāva ityarthaḥ / asambhavan bādhapratibhāsādityarthaḥ / bimbānubimbatvaṃ, bimbapratibimbabhāvaḥ / nidarśanaṃ pratibimbīkaraṇam / tadasyāṃ bhaṇitāvastīti nidarśanā /

********** END OF COMMENTARY **********

tatra sambhavadvastusambandhanidarśanā yathā--
"ko 'tra bhūmivalaye janān mudhā tāpayan sucirameti sampadam /
vedayanniti dinena bhānumānāsasāda caramācalaṃ tataḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) ko 'treti / atra būmivalaye mudhā nirarthakaṃ janāṃstāpayan kaḥ suciraṃ sampadameti / bhānumāniti / vedayan jñāpayan dinena caramācalaṃ tato nabhomadhyādāsasādetyarthaḥ / dinenetyatra dinasya pūrvavarttitvarūpakāraṇatāyaṃ tṛtīyā /

Locanā:

(lo, au) dinenetyapavarge tṛtīyā / tṛtīyārthaḥ paritāpināṃ vipatprāptirūpaḥ /

********** END OF COMMENTARY **********

atra raverīdṛśārthavedanakriyāyāṃ vaktṛtvenānvayaḥ sambhavatyeva /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) atreti / atra karttṛtvānvayo janakatvānvayaḥ svastigamanena tādṛśavadasyānumitirūpasya janakatvāt / janaḥ suciraṃ na sampadameti paratāpakatvādastagāmiravivadityanumitisambhavāt / sādṛśyavyañjanarūpaṃ pratibimbānubimbabodhakatvaṃ tasya darśayati---sa ceti / sa ca sambandhaḥ ityarthaḥ / paratāpino raverastagamanavadanyeṣāmapi paratāpināṃ vipatprāptirityevaṃ hi tat /

********** END OF COMMENTARY **********

īdṛśārthajñāpanasamarthacaramācalaprāptirūpadharmavatvāt / sa ca raverastācalagamanasya paritāpināṃ vipatprāpteśca bimbapratibimbabhāvaṃ bodhayati / asambhavadvastunidarśanā tvekavākyānekavākyagatatvena dvividhā /

tatraikavākyagā yathā--
"kalayati kuvalayamālālalitaṃ kuṭilaḥ kaṭākṣavikṣepaḥ /
adharaḥ kisalayalīlāmānanamasyāḥ kalānidhevilāsam" //

atrānyasya dharmaṃ kathamanyo vahatviti kaṭākṣavikṣepādīnāṃ kuvalayamālādigatalalitādīnāṃ kalanamasambhavāttallalitādisadṛśaṃ lalitādikamavagamayatkaṭākṣavikṣepādeḥ kuvalayamālādeśca bimbapratibimbabhāvaṃ bodhayati /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) kalayatīti / asyāḥ kuṭilaḥ kaṭākṣavikṣepaḥ kuvalayamālāyā lalitaṃ vinyāsaṃ kalayati tadhāti / ekamuttaratrāpi kalayatītyasyānvayaḥ---atreti / kaṭākṣavikṣepādīnāṃ kartṝṇāṃ lalitādīnāṃ karmaṇāṃ dharmatayā dharmiṇorapyatra prativimbānubimbaṃ darśayati; tadvallalitādikamavagamayatkaṭākṣavikṣepādeśceti / atraikavākyagatayorupameyopamānayoḥ pratibimbānubimbanam / evamuttaratrāpi /

Locanā:

(lo, a) avagamayat-pratyāyat / lalitavyakteḥ sajātīyatvenātyantāsaṅgativiraheṇādūraviprakarṣādibhāvaḥ / evaṃ līlādāvapi jñeyam /

********** END OF COMMENTARY **********

yathā vā--
"prayāṇe tava rājendra ! muktā vairimṛgīdṛśām /
rājahaṃsagatiḥ padbhyāmānanena śaśidyutiḥ" //

atra pādābhyāmasambaddharājahaṃsagatestthāgo 'nupapanna iti tayostatsambandhaḥ kalpyate, sa cāsambhavan rājahaṃsagatimiva gatiṃ bodhayati /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) prayāṇe taveti / tava prayāṇe yātrāyāṃ satyāṃ vairimṛgīdṛśāṃ padbhyāṃ rājahaṃsagatirmuktā drutapalāyamānatvāt . ānanena ca śaśidyutirmuktā mlānatvāt / asambaddheti / sambaddhasyaiva tyāgasambhavāt / sambandhaḥ kalpyata iti / pratiyogyāropapūrvakatvādabhāvagrahasya / pratibimbanaṃ darśayati---sa ceti /

Locanā:

(lo, ā) kalpyata ityataḥ pūrvaṃ prathamamiti śeṣaḥ / upalakṣaṇaṃ caitat / evamānanena śaśidyutirityatrāpi jñeyam /

********** END OF COMMENTARY **********

anekavākyagā yathā--
"idaṃ kilāvyājamanoharaṃ vapustapaḥ klapaṃ sādhayituṃ ya icchati /
dhruvaṃ sa nīlotpalapatradhārayā śamīlatāṃ chettumṛṣirvyavasyati" //

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) idaṃ kileti---āśrame tapasyocitaveśāṃ śakuntalāṃ dṛṣṭvā duṣmantasyoktiriyam / avyājena yathārthyena / manoharamidaṃ vapuryo munistapaḥ kṣamaṃ sādhayitum icchati dhruvaṃ niścitaṃ sa munirnolotpalapatradhārayā komalayā kaṭhināṃ śamīlatāṃ chettuṃ vyavasyatītyarthaḥ /

********** END OF COMMENTARY **********

atra cacchabdanirdiṣṭavākyārthayorabhedenānvayo 'nupapadyamānastādṛśavapuṣastapaḥ klamatvasādhanecchā nīlotpalapatnadhārayā śamīlatāchedaneccheveti bimbapratibimbabhāve paryavasyati /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) atra yattacchabdeti / vākyārthayorityatra kāvyadvayārthayorityathaḥ / vākyārthau tu tapaḥ kṣamatvasādhanecchuḥ śamīlatācchedanecchuśca / vyavasāyasyāpīcchārthakatvāttayorabhedānvayo 'nupapadyamāna ityarthaḥ / yattadorekadharmibodhakatvenābhedānvaya eva vyutpattisiddhaḥ / sa cecchādvayayorabhedābhāvādanupapadyamāna ityarthaḥ /

Locanā:

(lo, i) idaṃ vapuḥ tapaḥ kṣamaṃ sādhayitumicchati yo 'nena śakuntalāyā vapuṣā tapo nirvāhayitumicchatīti bhāvaḥ / na kevalaṃ yattadordvayoḥ śābdatve vākyanidarśanā /

ekasyārthatve 'pi yathā---
"śuddhāntadurlabhamidaṃ vapurāśramavāsino yadi janasya /
dūrīkṛtāḥ khalu guṇairudyānalatā vanalatābhiḥ" //

evam---"mṛtānāmapi jantūnāṃ śrāddhaṃ cettṛptikāraṇam /
nirvāṇasya pradīpasya snehaḥ saṃvarddhayocchikhām" //

"yañcakāra vivaraṃ śilāghane tāḍakorasi sa rāmasāyakaḥ /
apraviṣṭaviṣayasya rakṣasāṃ dvāratāmagamadantakasya tat" //

ityatra tu nidarśanā alaṅkāryyā / nahīha "dvāratā'; miveti sāmarthyātirasti / upameyādisambhavādiha pratīyamānotprekṣeti rāghavānandamahāpātrāḥ--- "munestatra manobhede durlabhe surakāṅkṣite kaṭākṣā evameṇākṣyāḥ prayayuḥ smarabāṇatām / " ityādiṣu tu pariṇāmādaya eva /

********** END OF COMMENTARY **********

yathā--
"janmedaṃ vandhyatāṃ nītaṃ bhavabhogopalipsayā /
kācamūlyena vikrīto hanta ! cintāmaṇirmayā" //

atra bhavabhogalobhena janmano vyarthatānayanaṃ kācamūlyena cintāmaṇivikraya iveti paryavasānam / evam--

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) janmedamiti / vyarthatānayanaṃ cintāmaṇivikrayaśceti janmāpi cintāmaṇiriveti bodhyam /

********** END OF COMMENTARY **********

"kva sūryaprabhavo vaṃśaḥ kva cālpaviṣayā matiḥ /
titīrṣurdustaraṃ mohāduḍupenāsmi sāgaram" //

atra manmatyā sūryavaṃśavarṇanamuḍupena sāgarataraṇamiveti paryavasānam /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) kka sūryeti / raghuvaṃśaṃ varṇayitumicchoḥ kālidāsasya uktiriyam / matirityatra mameti śeṣaḥ / atra pūrvārddhe vakṣyamāṇo viṣamālaṅkāraḥ / parārddhaṃ tu prakṛtodāharaṇam / tad grāhayati---atra manmatyeti / naca titīrṣupuruṣarūpakameva kathaṃ nātreti vācyam; tādṛśapuruṣāprasiddheḥ; kasyacidutmattasya tādṛśasya sattve 'pi tasya buddhyanārohāt; kintu vaktaryeva titīrṣāyāḥ sphuṭamavabhāsaḥ / tasya bodhena raghuvaṃśavarṇanatitīrṣayoḥ sādṛśyamavagamyate /

Locanā:

(lo, ī) sāgarataraṇamivetyanantaraṃ bimbapratibimbabhāva iti śeṣaḥ /

********** END OF COMMENTARY **********

iyaṃ ca kvacidupameyavṛttasyopamāne 'sambhave 'pi bhavati /

yathā--
"yo 'nubhūtaḥ kuraṅgākṣyāstasyā madhurimādhare /
samāsvādi sa mṛdvīkārase rasaviśāradaiḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) iyaṃ ceti / iyaṃ nidarśanā upameyavṛttasyopameyadharmasya "kalayati kuvalaya'; ityādau tūpamānadharmasyaivopameyāsambhavāddarśitā / asambhave 'pīti / upamānagatatvenoktasyāsambhave 'pi tatsādṛśyabodhanādityarthaḥ / yo 'nubhūta iti / madhurimā / mṛdvīkā drākṣā, tasyā rase drave /

********** END OF COMMENTARY **********

atra prakṛtasyādharasya madhurimadharmasya drākṣārase 'sambhavātpūrvavatsāmye paryavasānam /

Locanā:

(lo, u) pūrvavat pūrvodāharaṇavat / evaṃ "so 'pi tvadānanarucaṃ vijahati candraḥ" ityatra "prayāṇe tava rājendra" ityudāharaṇavannidarśanaiva, nidarśanālaṅkāralakṣaṇasya tathāvidhaparyavasitabimbapratibambabhāvasya sambhavāt / anyathā yo 'nubhūta ityādau samanantaroktodāharaṇe 'pi nidarśanābhāvaprasaṅgācca / evaṃ "sambhavan vastusambandha upamāparikalpakaḥ nidarśane"ti lakṣaṇe copamāśabdaḥ sādṛśyamātrārtho na tūpamālaṅkārārthaḥ / ata evālaṅkārasarvasvakṛtāpi pratibimbakāraṇaṃ nidarśanetyuktam /

********** END OF COMMENTARY **********

mālārūpāpi yathā mama--
"kṣipasi śukaṃ vṛṣadaṃśakavadane mṛgamarpayasi mṛgādanaradane /
vitarasi turagaṃ mahiṣaviṣāṇe nidadhacceto bhogavitāne" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) kṣipasīti / bhogāsaktapuruṣaṃ prati śāntapuruṣasyoktiriyam / he puruṣa ! tvaṃ bhogavitāne bhogasamūhe ceto vidadhad vṛṣadaṃśakasya mārjārasya mukhe śukaṃ kṣipasi / yathā mārjāraḥ śukaṃ hinasti tathā bhogavitāno 'pi narakapātena hiṃsiṣyati / ataḥ śukasya tatra kṣepa iva bhoge cetovidhānamityarthaḥ / evamuttaratrāpi / mṛgādano vyāghraḥ /

********** END OF COMMENTARY **********

iha vimbapratibambatākṣepaṃ vinā vākyārthāparyavasānam / dṛṣṭānte tu paryavasitena vākyārthena sāmarthyādvimbaprativimbatāpratyāyanam / nāpīyamarthāpattiḥ, tatra "hāro 'yaṃ hariṇākṣīṇām--" ityādau sādṛśyaparyavasānābhāvāt /

************* COMMENTARY ************* Vijñapriyā:

(vi, ba) dṛṣṭāntanidarśanayorbhedaṃ darśayati---iha bimbeti / vākyārthāparyavasānaṃ bādhāditi bhāvaḥ / paryavasiteneti / tatra bādhābhāvādityarthaḥ / sāmarthyoditi / prayuktānupayuktakathanāpattiparihāra eva sāmarthyam, / "hāro 'yaṃ hariṇākṣīṇā'; miti--- "hāro 'yaṃ hariṇaākṣīṇāṃ luṭhati stanamaṇḍale / muktānāmapyavastheyaṃ kva vayaṃ smarakiṃkarāḥ / " iti śloke 'smākaṃ stanamaṇḍale sutarāṃ luṭhanamucitamityeva hi paryavasānam / na tu sādṛśyasyetyarthaḥ / ekakathanād daṇḍāpūpanyāyād anyaparyavasānasyaivārthāpatitvāt /

Locanā:

(lo, ū) mṛgādanastarakṣuḥ / vākyārthasyāparyavasānamanvayānupapatteḥ, paryavasitenānvayānupapattyabhāvādupameyavākyenopamānavākyena ca pratyekaṃ svasvabodhanaviśrāntena / aparyavasānasya sādṛśye 'bhāvaḥ / kintu niyatasamānanyāyenārthāntarasyāpatanamātreṇa /

********** END OF COMMENTARY **********

ādikyamupameyasyopamānānnyūnatāthavā / vyatirekaḥ--

sa ca--

--eka ukte 'nukte hetau punastridhā // VisSd_10.52 //

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) vyatirekālaṅkāramāha---ādhikyamiti / upameyasyopamānādādhikyaṃ nyūnatāthavā varṇyate sa vyatirekālaṅkāra ityarthaḥ / tasya vibhaktavibhāgenāṣṭacatvāriṃśadvidhatvam / sa ceti / kvacittu eka utke 'nukte hetau punaḥ tridheti kārikā / eva ityāderutthāpikāvṛttiḥ / hetāvityutkarṣānupakarṣatayā hetudvayeḥ ityarthaḥ /

********** END OF COMMENTARY **********

caturvidho 'pi sāmyasya bodhanācchabdato 'rthataḥ /

Locanā:

(lo, ṛ) hetāviti / jtyapekṣayaikavacanam / yaduktaṃ vṛttau heturupameyagatamityādi / śabdata iti / yaduktamatraiva---śrautī yathevavāśabdā iti / arthata iti / yaduktamatraiva---ārtho tulyasamānādyā ityuktanyāyāt /

********** END OF COMMENTARY **********

ākṣepācca dvādaśadhā śleṣe 'pīti triraṣṭadhā // VisSd_10.53 //

pratyekaṃ syānmilitvāṣṭacatvāriṃśadvidhaḥ punaḥ /

upameyasyopamānādādhikye heturupameyagatamutkarṣakāraṇamupamānagataṃ nikarṣakāraṇaṃ ca / tayordvayorapyuktāvekaḥ, pratyekaṃ samudāyena vānuktau trividha iti catuvidhe 'pyasminnupamānopameyatvasya nivedanaṃ śabdena arthena ākṣepeṇa ceti dvādaśaprakāro 'pi śleṣe, "api" śabdādaśleṣe'pīti caturviṃśatiprakāraḥ / upamānānnyūnatāyāmapyanayaiva bhaṅgyā caturviṃśatiprakārateti militvā aṣṭacatvāriṃśatprakāro vyatirekaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) kārikārthaṃ svayameva viśadayati---upameyasyeti / pratyekamiti / utkarṣahetornikarṣahetorvānuktaudvau / samudāyānuktau caikaṃ ityanuktitrayamityāha---trividha iti / hetudvayoktisāhityādāha---caturvidhe 'pyasminniti / nivedanaṃ jñāpanam / śabdeneti / upamāyāḥ śrautītve ityarthaḥ / artheneti / upamāyā ārthotve ityarthaḥ / ākṣepeṇeti / upamāpratipādakānām ivādīnāṃ tulyādipadānāṃ cābhāve kalpanenetyarthaḥ / iti dvādaśavidhopīti / hetudvayoktyanuktitrayavaśāccaturvidhasya upamāyāḥ śabdārthākṣepavaśāttriguṇatvena dvādaśavidha ityarthaḥ / tad dvādaśakasya śleṣāśleṣayoḥ sambhavaṃ kārikoktādapiśabdād darśayati---śleṣe 'pīti / bhaṅgyā prakāreṇa /

********** END OF COMMENTARY **********

udāharaṇam-- "akalaṅkaṃ mukhaṃ tasyā na kalaṅkī vidhuryathā" /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) akalaṅkamiti / kalaṅkī vidhuryathā tasyā mukhaṃ tathā na, kintu tatodhikam / yato 'kalaṅkamityarthaḥ /

********** END OF COMMENTARY **********

atropameyagatamakalaṅkatvamupamānagataṃ ca kalaṅkitvaṃ hetudvayamapyuktam, yathāśabdapratipādanācca śābdamaupamyam / atraiva "na kalaṅkividhūpamam" iti pāṭhe ārtham / "jayatīnduṃ kalaṅkinam" iti pāṭhe tvivavattulyādipadavirahādākṣiptam / atraivākalaṅkapadatyāge upameyatotkarṣakāraṇānuktiḥ / kalaṅkipadatyāge copamānagatanikarṣakāraṇānuktiḥ / dvayoranuktau dvayoranuktiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) tatraivānekaprakārasambhavaṃ darśayati---atraiveti / dvayoranuktiriti / "tasyā mukhaṃ na vidhuryathe'; tyevaṃ karaṇam ityarthaḥ /

Locanā:

(lo, ṝ) dvayorakalaṅkakalaṅkipadayordvayorhetvoḥ /

********** END OF COMMENTARY **********

śleṣe yathā-- "atigāḍhaguṇāyāśca nābjavadbhaṅgurā guṇāḥ" /

Locanā:

(lo, ḷ) guṇaḥ saundaryyādiḥ, sūtraṃ ca /

********** END OF COMMENTARY **********

atrevārthe vatiriti śābdamaupamyam / utkarṣanikarṣakāraṇayordvayorapyuktiḥ / guṇaśabdaḥ śliṣṭaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) śleṣe 'pyevaṃ rītyā dvādaśavidhānāha---atigāḍheti / atrevārtha iti / abjasyeveti ṣaṣṭhyantopāttatvāt / utkarṣeti / guṇagatagāḍhatvābhaṅgatve utkarṣanikarṣahetū /

********** END OF COMMENTARY **********

anye bhedāḥ pūrvavadūhyāḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) anye bhedā iti / tatra hetudvayasya pratyekaṃ samudāyānupādāne śābdaupamye yathā---"candramukhyāḥ kuraṅgākṣyā nābjavad bhaṅgurā guṇā'; ityutkarṣanimittānupādāne, "atigāḍhaguṇāyāśca tasyā nāmbujavad guṇā'; iti nikarṣahetvanupādāne, "indīvarapalāśākṣyāstasyā nāmbujavadruṇā'; ityubhayānupādāne / ākṣiptaupamye yathā--"atigāḍhaguṇā bālā nābjatulyaskhaladguṇā'; ityubhayopādāne, "atigāḍhaguṇā bālā nābjatulyaguṇā kila'; iti nikarṣanimittānupādāne, "asau candramukhī bālā nābjatulayaguṇā kila'; iti ubhayānupādāne / ārthaupamye yathā---"atigāḍhaguṇā bālā nābjatulyaskhaladguṇā'; ityubhayorupādāne, "atigāḍhaguṇa bālā nābjatulyaguṇa kila'; iti nikarṣanimittānupādāne, "asau candramukhī bālā nābjatulyaskhaladguṇā'; ityutkarṣahetvanupādāne, "asau candramukhī bālā nābjatulyaguṇā kila'; iti ubhayānupādāne / ākṣiptaupamye yathā---"atigāḍhāguṇāstasyāḥ padmasya bhaṅgurā guṇā'; ityubhayopādāne, "paṅkajaṃ guṇavatsatyaṃ guṇāstasyāstu bhaṅgurā'; iti nikarṣahetvānupādāne, "paṅkajaṃ guṇavajjigye guṇavatyā tayā dhruvam'; iti ubhayānanupādāne /

********** END OF COMMENTARY **********

etāni copameyasyopamānādādhikya udāraṇāni /

nyūnatve diṅmātraṃ yathā--
"kṣīṇaḥ kṣīṇo 'pi śaśī bhūyo bhūyo 'bhivardhate satyam /
virama prasīda sundari ! yauvanamanivarti yātaṃ tu" //

atropameyabhūtayovanāsthairyasyādhikyam / tenātra "upamānādupameyasyādhikye viparyaye vā vyatirekaḥ" iti keṣāṃcillakṣaṇe "viparyaye vetipadamanarthakam" iti yatkecidāhuḥ / tanna vicārasaham / tathāhi-atrādhikanyūnatve sattvāsattve eva vivakṣite /

Locanā:

(lo, e) sattvāsāttve, śobhanāśobhanatve /

********** END OF COMMENTARY **********

atra ca candrāpekṣayā yauvanasyāsattvaṃ sphuṭameva / astu vātrodāharaṇe yathākathaṃcidratiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) nyūnatva iti / upameyasyeti śeṣaḥ / kṣīṇaḥ kṣīṇa iti / māninīṃ prati kāmukasyoktiriyam / virameti mānāditi śeṣaḥ / yauvanaṃ tvityanvayaḥ / yātaṃ gatam / asthairyyasyādhikyamiti / tathā cāsthairyasyāpakarṣakahetutvena upameyasya nyūnatvaṃ candrasyaivādhikyamiti mayā vāyakhyāyate, tenātra yatkiñcidāhuḥ tanna vicārasaham ityāha---tenātreti / kecitkāvyaprakāśakārāḥ / kimāhurityatrāha---upamānāditi / vyatirke ityanteyaṃ prācīnā kārikā / tallakṣaṇe "viparyaye veti'; padamanarthakamityāhuretyarthaḥ / sattvāsattve tatratyātatratye, yauvanasyātatratvamāha---atra candrāpekṣayeti / nanūddeśyārthasyādhikyameva vivakṣitaṃ prakṛte ca māninyāṃ yauvanāsthairyyaṃ pradarśayitumuddeśyaṃ tadādhikyaṃ copameyādhikyamevetyata āha---astu veti /

********** END OF COMMENTARY **********

"hanūmadādyairyaśasā mayā punadviṣāṃ hasairdūtapathaḥ sitīkṛtaḥ" / ityādiṣu kā gatiriti suṣṭhūktaṃ "nyūnatāthavā" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) hanūmadādyairiti / nalasya devadūtabhūtasya dautyaphalāsiddhyā viṣādokteriyam / kā gatiriti /

dūtapathasya yaśasā sītikarttṝṇāṃ hanumadādīnāmupamānānāmevādhikyāditi bhāvaḥ /
idamupalakṣaṇam /
"calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatī rahasyākhyāyīva svanasi mṛdu karṇāntikacaraḥ /
karaṃ vyādhunvatyāḥ pibasi ratisarvasvamadharaṃ vayaṃ tattvānveṣānmadhukara hatāstvaṃ khalu kṛtī" //

ityabhijñāne "pādāhataṃ yadutthāya mūrddhānamadhirohati /
svasthādevāpamāne 'pi dehinastadvaraṃ rajaḥ" //

iti māghe copamānabhūtatayā madhukararajasoḥ kṛtipadavarapadābhyāmevādhikyasyoktatvāt kāvyaprakāśasya matamatrānupādeyameva /

Locanā:

(lo, ai) hanūmadādyairityādi damayantī prati devadūtasya nalasya vacanam / dviṣāṃ hasairdūtatvaṃ parityajya svayaṃ nāyakatvapratigrahāditi bhāvaḥ /

********** END OF COMMENTARY **********

sahārthasya balādekaṃ yatra syādvācakaṃ dvayoḥ // VisSd_10.54 //

sā sahoktirmūlabhūtātiśayoktiryadā bhavet /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) sahoktyalaṅkāramāha---sahārthasyeti / vācakaṃ dvayoriti / ubhayatra svārthānvayabodhakamityarthaḥ / bhinnavibhaktikamapi padaṃ sāhārthasya balātsamānavibhaktikabhinnavibhaktikapadārthayorabhedena svārthānvayabodhakamityarthaḥ /

Locanā:

(lo, o) sahārthasya sahaparyyāyaśabdasya / ekaṃ kriyā, guṇo vā / mūlabhūtā, bījabhūtā /

********** END OF COMMENTARY **********

atiśayoktirapyatrābhedādhyavasāyamūlā kāryakāraṇapaurvāparyaviparyayarūpā ca / abhedādhyavasāyamūlāpi śleṣabhittikānyathā ca / krameṇodāharam--

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) abhedādhyavasāyamūleti / naca bhedādhyavasāyasyaiva atiśayoktitvena sā kathaṃ tanmūleti vācyam, śabdasyaivādhyavasāyasyātiśayokticena tasyā vaktṛtadadhyavasāyamūlatvāt / bhittirāśrayaḥ sleṣāśritetyarthaḥ /

********** END OF COMMENTARY **********

"sahādharadalenāsyā yauvane rāgabhākpriyaḥ" / atra rāgapade śleṣaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) sahādhareti / atra tṛtīyāntapadārthe 'dharadale prathamāntapadārthe priye ca rāgavānitipadam abhedena svārthabodhakam; adharadalamapi rāgavaditi pratīteḥ / rāgapadārthayorabhedādhyāsarūpātiśayoktiśca mūlam /

Locanā:

(lo, au) anyathāśleṣabhittikā / rāgo lauhityam, anurāgaśca / śleṣāṃ vdyarthatā / upamānopameyabhāvo 'tra vaivakṣikaḥ / dvayoḥ prakṛtvāt / prakṛtatvaṃ ca dvayoḥ prajñāviśeṣatvāt / atra tṛtīyāntanirdiṣṭasya guṇabhāvenopamānavivakṣā / kiñcātrodāharaṇe abhedādhyavasāyo 'pi kāryyakāraṇaikakālīnatāsaṃpṛktaḥ adharadalasya rāgabhajanānantarameva priyasya ragadarśanāt; tenātrātiśayoktidvayamapyavāsthitaṃ, sambandhibhedād āśrayabhedād / yaduktaṃ rāghavānandaiḥ--"eko 'pi dharma āropamāśritya sahārthabalādanyadharmaṇyapi sambaddhaścettadā sahoktiriti, tadasaṅgatam / asyātiśayoktimūlatvasya tairapi svayamupagamāt / adhyavasāyamūlāyāmatiśayoktau pṛthagbījasyāropasyāsambhavaḥ / tadāhuścaṇḍīdāsaprabhṛtayaḥ---anigīrṇasya viṣayasyānyatādātmyapratītirāropaḥ / nigīrṇasya tvadhyavasāya iti / alaṅkārasarvasvakṛtā'rope rūpakādiradhyavasāye cotprekṣādireveti vivekaḥ kṛtaḥ /

********** END OF COMMENTARY **********

"saha kumudakadambaiḥ kālamullāsayantaḥ saha ghanatimiraughairdhairyamutsārayantaḥ /
saha sarasijaṣaṇḍaiḥ svāntamāmīlayantaḥ pratidiśamamṛtāṃśoraṃśavaḥ sañcaranti" //

idaṃ mama / atrollāsādīnāṃ saṃbandhibhedādeva bhedaḥ, na tu śliṣṭatayā /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) śleṣaṃ vinā tvāha---saha kumadeti / amṛtāṃśoraṃśavaḥ pratidiśaṃ sañcaranti / aṃśūnāṃ viśeṣaṇānyāha---saha kumudeti / kadambaḥ ṣaṇḍaḥ, samūhaḥ / āmīlayantaḥ saṅkocayantaḥ / svāntasya viṣayāntarād vyāvarttanameva saṅkocaḥ / atreti / bheda ityanantaramabhedasyādhyavasāya iti pūraṇīyam / tathā ca so 'dhyavasāyo natu śliṣṭatayetyanvayaḥ /

********** END OF COMMENTARY **********

"samameva narādhipena sā gurusaṃmohaviluptacetanā /
agamat saha tailabindunā nanu dīpārciriva kṣitestalam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) kāryakāraṇapaurvāparyaviparyayarūpātiśayoktimūlikāmāha---samameveti / gurusammohaviluptacetanā sā indumatī narādhipena ajena samameva kṣitestalaṃ pṛṣṭham agamat / tanutailabindunā saha dīpārcirivetyarthaḥ / atra narādhipo 'pi kṣitestalamagamaditi sahārthasya samaṃ padabalād bodhyam / indumatīpātaḥ kāraṇaṃ narādhipapātaḥ kāryyaṃ, tayoḥ samakālatvakathanarūpaḥ paurvāparyaviparyayaḥ /

********** END OF COMMENTARY **********

iyaṃ ca mālayāpi saṃbhavati / yathodāhṛte "saha kumudakadambaiḥ--" ityādau / "lakṣmaṇena samaṃ rāmaḥ kānanaṃ gahanaṃ yayau" / ityādau cātiśayoktimūlābhāvānnāyamalaṅkāraḥ /

vinoktiryadvinānyena nāsādhvanyadasādhu vā // VisSd_10.55 //

nāsādhu aśobhanaṃ na bhavati / evaṃ ca yadyapi śobhanatva eva paryavasānaṃ tathāpyaśobhanatvābhāvamukhena śobhanavacanasyāyamabhiprāyo yatkasyacidvarṇanīyasyāśobhanatvaṃ tatparasannidhereva doṣaḥ / tasyā punaḥ svabhāvataḥ śobhanatvameveti /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) vinoktyalaṅkāramāha---vinoktiriti / vyācaṣṭe---nāsādhviti / nañdvayamukhenokte bhāvārthaṃ vaktumāha---evaṃ ceti / parasannidhereva doṣa iti / parasannidheryo doṣastadevāśobhanatvamityarthaḥ /

Locanā:

(lo, a) śobhana eva paryavasānam "abhāvasya tu yo 'bhāvo bhāva evāvaśiṣyate'; iti nyāyādityarthaḥ /

********** END OF COMMENTARY **********

yathā--
"vinā jaladakālena candro nistandratāṃ gataḥ /
vinā grīṣmoṣmaṇā mañjurvanarājirajāyata" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) vinā jaladakāleneti / nistandratāṃ nirmalatām / atra jaladakālādeva candro malino grīṣmarttau ca vanarājiramañjuriti pratīteḥ /

Locanā:

(lo, ā) nistandratāṃ nirmalatām / atra candravanarājyoranirmalatvāmañjulatve jaladakālagrīṣmakālahetuke, nirmalatvamañjulatve punaḥ sahajadharmādityāśayaḥ /

********** END OF COMMENTARY **********

"asādhvaśobhanaṃ yathā--
"anuyāntyā janātītaṃ kāntaṃ sādhu tvayā kṛtam /
kā dinaśrīrvinārkeṇa kā niśā śaśinā vinā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) anuyāntyeti / sītāṃ prati anasūyāvākyamidam / janānītaṃ parijanarahitam /

Locanā:

(lo, i) janātītaṃ lokāntikānnirjanasthānaṃ gatamiti yāvat /

********** END OF COMMENTARY **********

"nirarthakaṃ janma gataṃ nalinyā yayā na dṛṣṭaṃ tuhināṃśubimbam /
utpattirindorapi niṣphalaiva dṛṣṭā vinidrā nalinī na yena" //

Locanā:

(lo, ī) vibhātā-vikasitā /

********** END OF COMMENTARY **********

atra parasparāvinoktibhaṅgyā cakatkārātiśayaḥ / vināśabdaprayogābhāve 'pi vinārthavivakṣāyaṃ vinoktireveyam / evaṃ sahoktirapi sahaśabdaprayogābhāve 'pi sahārthavivakṣāyāṃ bhavatīti bodhyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) vināśabdābhāve 'pi tadarthaparyavasāne 'pyayamalaṅkāra ityāha---nirarthakamiti / atreti / parasparādarśanādeva parasparavinoktibhaṅgilābha ityarthaḥ / evaṃ sahoktirapīti / tṛtīyāmātrabalādityarthaḥ /

Locanā:

(lo, u) vināśabdābhāvādatra kathaṃ vinoktirityāśaṅkyāha---vināśabdeti /
sahaśabdābhāve sahārthavivakṣā, yathā "tato bhārgavaprauḍhāhaḍkṛtikandalena sahasā tadbhagnamaiśaṃ dhanu'riti /
"vanaśriyaṃ vasantena jyotstrayā tuhinadyutim /
kāntayā śūnyamālokya kasya ceto na dūyate" //

ityatra na dūyata ityanenāsādhutvamuktaprāyamiti vinokireva /

********** END OF COMMENTARY **********

samāsoktiḥ samairyatra kāryaliṅgaviśeṣaṇaiḥ /
vyavahārasamāropaḥ prastute 'nyasya vastunaḥ // VisSd_10.56 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) samāsoktyalaṅkāramāha---samāsoktiriti / anyasya aprastutasya vastuno vyavahārasya arthād vyaṅgyasya prastute vastuni samāropa ityarthaḥ / tad vyañjanaṃ ca samaiḥ prastutāprastutasamānaiḥ kāryaliṅgaviśeṣaṇairityarthaḥ /

Locanā:

(lo, ū) samāsoktiriti / samaistulyairvyavahārasya kṛtasya na tu rūpakavat svātmanaḥ / anyasyāprastutasya /

********** END OF COMMENTARY **********

atra samena kāryeṇa prastute 'prastutavyavahārasamāropaḥ /

yathā--
"vyādhūya yadvasanamambujalocanāyā vakṣojayoḥ kanakakumbhavilāsabhājoḥ /
āliṅgasi prasabhamaṅgamaśeṣamasyā dhanyastvameva malayācalagandhavāha !" //

atra gandhavāhe haṭhakāmukavyavahārasamāropaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) vyādhūyeti / vakṣojayorvasanaṃ vyādhūya dūrīkṛtyetyarthaḥ /

atrāliṅganaṃ kāryam /
sambodhyatvena malayānilaḥ prakṛtaḥ /
yathā vā mama---"ullāsya lāsyanilayaṃ vipuloruyugmaṃ protkṣipya bāhulatikāmatikāntagātryaḥ /
yaṃ sābhilāṣamanasaḥ pramadā bhajante puṇyātmane śiśirapāvana te namo 'stu //

"atra nāyikāvyavahārāropabhajanaṃ kāryyaṃ sambodhyatvena pāvanaḥ prakṛtaḥ /

Locanā:

(lo, ṛ) vyādhūyetyatra gandhavāhe haṭhakāmukavyavahārasamārope liṅgasāmyasyāpi prayojakatve vasanavyādhūnanādikāryasāmyaprādhānyādanyodāharaṇam / evamanyeṣvapi samāsoktyudāharaṇeṣu / kāryyaliṅgaviśeṣaṇānāṃ kvacid dvayoḥ kvacitttrayāṇāṃ vā samāveśe 'pi bodhyam /

********** END OF COMMENTARY **********

liṅgasāmyena yathā--
"asamāptajigīṣasya strīcintā kā manasvinaḥ /
anākramya jagatkṛtsnaṃ no sandhyāṃ bhajate raviḥ" //

atra puṃstrīliṅgamātreṇa ravisandhyayornāyakanāyikāvyavahāraḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) asamāpteti / spaṣṭārthaḥ / parārddhe dṛṣṭāntaḥ / sandhyāṃ sāyaṃsandhyām / nāyakavyavahāra ityatraikaśeṣaḥ / yadyapyatra jigīṣureva prakṛtatayopameyabhūto raviraprakṛtaḥ, tathāpi vyaṅgyanāyikāpekṣayā vācyo ravirāpekṣikaḥ prakṛtaḥ /

********** END OF COMMENTARY **********

viśeṣaṇasāmyaṃ tu śliṣṭatayā, sādhāraṇyena, aupamyagarbhatvena ca tridhā / śliṣṭatayā yathā mama--

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) śliṣṭatayeti / śliṣṭaśabdasyaivobhayaviśeṣaṇatvena ityarthaḥ / sādhāraṇyeneti / ārthorūpaviśeṣaṇasyobhayasādhāraṇyenetyarthaḥ / aupamyagarbhatvamaupamyapratītyanantaramapyaprastutatvavyavahārāropaḥ / tasya ca tridhātvaṃ vakṣyate /

Locanā:

(lo, ṝ) puṃstrīliṅgatvamātreṇeti / prādhānyato hetubhūtenetyarthaḥ / śleṣṭatayā vdyarthatayā / sādhāraṇyena sambandhabhedabhinaikadharmavattvena /

********** END OF COMMENTARY **********

"vikasitamukhīṃ rāgāsaṅgādralattimirāvṛtiṃ dinakarakaraspṛṣṭāmaindrīṃ nirīkṣya diśaṃ puraḥ /
jaraṭhalavalīpāṇḍucchāyo bhṛśaṃ kaluṣāntaraḥ śrayati haritaṃ hanta ! prācetasīṃ tuhinadyutiḥ" //

atra mukharāgādiśabdānāṃ śliṣṭatā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) vikasitamukhīmiti / prabhātavarṇanamidam / hanta khede / aindrīṃ diśaṃ dinakarakaraspṛṣṭāṃ puraḥ sammukhe nirīkṣya jaraṭhasya kaṭhinasya lavalīphalasyeva pāṇḍucchāyaḥ san tuhinadyutiḥ kaluṣāntaraḥ kalaṅkamalināntaraḥ prāyetasīṃ pratīcīṃ haritaṃ śrayati / lavalīphalasya paktatve sati kāṭhinyaṃ pāṇḍuratvaṃ ca / śaśinaḥ pāṇḍuratvadarśanāt / aindrīṃ kīdṛśīṃ vikasitamukhīṃ, prāptaprakāśasammukhīm / rāgāsaṅgāt, kiraṇaraktimāhasaṅgād galattimirarūpāvaraṇām / hantetyanena khedaprakāśanam / svākrāntāṃ diśaṃ virodhinā'krāntāṃ dṛṣṭvā duḥ khena pāṇḍuraḥsan digantaramāśrayatīti vākyārthabhiprāyaḥ / aprastutasya vyañjanayā ravicandrayoraindrīprācetasīdiśoścāropaḥ / tathā hi---svanāyikāṃ smeramukhīm anurāgeṇa galitāṅgāvaraṇāṃ kareṇa spṛśantaṃ paranāyakaṃ dṛṣṭvā duḥ khāt pāṇḍuracchāyo nāyakastāṃ tyaktvā nāyikāntaramāśrayatītyevaṃ vyavahārasya prācīravyoḥ pratīcīcandrayoścāropaḥ / tatra ca sammukhamukhobhayāśliṣṭamukhapadarāgakarapadānāṃ śliṣṭatetyāha atra mukheti /

Locanā:

(lo, ḷ) vikasiteti / mukhamārambho vadanaṃ ca / rāgo lauhityamāsaktiśca / karaḥ kiraṇo hastaśca / śliṣṭatetyayamāśayaḥ śleṣāccātiśayoktiprayojane nāyakavyavahāre bījam /

********** END OF COMMENTARY **********

atraiva hi "timirāvṛtim" ityatra "timirāśukam" iti pāṭhe etadeśasya rūpaṇe 'pi samāsoktireva, na tvekadeśavivarti rūpakam, tatra hi timirāṃśukayo rūpyarūpakabhāvo dvayorāvarakatvena sphuṭasādṛśyatayā parasācivyamanapekṣyāpi svamātraviśrānta iti na samāsoktibuddhiṃ vyāhantumīśaḥ /

Locanā:

(lo, e) sphuṭasādṛśyatayā mukhacandrayorivetyarthaḥ / parasācivyaṃ, parasya śabdārthasya vā ropaṇasya sācivyaṃ sāhāyyam / svamātre natu śabdānyāpekṣī /

********** END OF COMMENTARY **********

yatra tu rūpyarūpakayoḥ sādṛśyamasphuṭaṃ tatraikadeśāntararūpaṇaṃ vinā tadasaṅgataṃ syādityaśābdamapyekadeśāntararūpaṇamārthamapekṣata eveti tatraikadeśavivartirūpakameva /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) na tvekadeśavivarttirūpakamiti / aindrīpradhānanāyikānirūpaṇaṃ vyaṅgyam / taddharmarūpasyāṃśukarūpasyaikadeśasya timirarūpasya vācyatvena vācyatvena tatprasaktirbodhyā / tadbhāve hetumāha---atra hīti / rūpakāntarasyā'kṣepe eva yatra vācyo rūpyarūpakabhāvo, na tu svasya sphuṭasādṛśyāttatraiva vācyarūpakāntarasya ākṣepatvena ekadeśavivarttirūpakam / tadudāharaṇaṃ ca "jassa raṇante" iti darśayiṣyate / prakṛte tu aṃśukatimirayoḥ sphuṭasādṛśyādārtharūpakanirapekṣaḥ svato rūpyarūpakābhāva ityato naikadeśavivarttitetyarthaḥ / svamātraviśrāntaḥ svatantraḥ / ekadeśavivarttino viṣayaṃ darśayati / aśābdamityasya vivaraṇasya vyaṅgyamityarthaḥ /

********** END OF COMMENTARY **********

yathā--
"jassa raṇanteurae kare kuṇantassa maṇḍalaggalaaṃ /
ragasaṃmuhī vi sahasā parammuhī hoi riuseṇā" //

atra raṇāntaḥ purayoḥ sādṛśyamasphuṭameva /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) jassa raṇante iti /
"yasya raṇāntaḥ pure kare kurvato maṇḍalāgralatām /
rasasammukhyapi sahasā parāṅmukhī bhavati ripusenā" //

iti saṃ dṛ / maṇḍalāgralatāṃ khaḍgalatām / raso yuddharasa eva / vyaṅgyapratināyikāpakṣe śṛṅgārarasaḥ / bhītyaḥ parāṅmukhī, tayaiva lajjayā parāṅmukhatā mukhasya parāśrayatvena / raṇa eva antaḥ puraṃ tatra strīliṅgaśabdārthatvena maṇḍalāgralatayā rūpyamāṇanāyikāvyañjanāt / svakarekurvato rājño 'pi nāyakatvaṃ vyaṅgyam / tadbhraṣṭāyāṃ ripusenāyāmapi strīliṅgaśabdārthatvena rūpyamāṇa pratināyikā vyaṅgyā atra raṇe 'ntaḥ--purarūpaṇamekadeśavivartti /

Locanā:

(lo, ai) tarhi kaḥ punarekadeśavivarttirūpakasya viṣaya ityāśaṅkyāha---tatra tviti /

"jassa raṇantaura'; ityādau raṇāntaḥ purādikayo rūpyarūpakayorekadeśāntararūpaṇaṃ maṇḍalāgralatādiṣu rājanāyikātvādyāropaṃ vināsphuṭameva /
jasseti /
"yasya raṇāntaḥ pure kare kurvato maṇḍalāgralatām /
rasasammukhyapi sahasā parāṅmukhī bhavati ripusenā" //

rasā utsāho 'nurāgaśca /

********** END OF COMMENTARY **********

kvacicca yatra sphuṭasādṛśyānāmapi bahūnāṃ rūpaṇaṃ śābdamekadeśasya cārthaṃ tatraikadeśavivarti rūpakameva /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) nanvevamasphuṭasādṛśyasattva eva ekadeśavivarttitvaṃ, tatkatham "lāvaṇyamadhubhiḥ pūrṇamāsyamasyā vikasvaram /
lokalocanarolambakadambaiḥ kairna pīyate //

"ityekadeśavivarttyudāharaṇaṃ dattam / tatra lāvaṇyamadhuno mādhuryasya upādeyatvaparyyavasannasya sādṛśyasya locanabhramarayośca cāñcalyarūpasādṛśyasya sphuṭatvādityata āha---yatreti /

Locanā:

(lo, o) kvacillāvaṇyamadhubhiḥ pūrṇāmityādau / karamudayamahīdhara ityādau /

********** END OF COMMENTARY **********

rūpakapratīter vyāpitayā samāsoktipratītitirodhāyakatvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) nanu sphuṭasādṛśyādīnāṃ vahutve ekadeśavivarttitvamityatra kā yuktirityatra āha---rūpakapratīteriti / vyāpitayā bahutvena tasyāśca bahutvavaśāt prathamotpannatvo samāsoktivirodhakatvam /

Locanā:

(lo, au) vyapitayānekapadāśrayatvāditi bhāvaḥ /

********** END OF COMMENTARY **********

nanvasti raṇāntaḥ purayorapi sukhasaṃcāratayā sphuṭaṃ sādṛśyamiti cet?

Locanā:

(lo, a) sukhasañcāratayānāyāsavihārāspadatvena svato maṇḍalāgralatādīnāṃ nāyikātvādyāropamanapekṣya /

********** END OF COMMENTARY **********

satyamuktam ; astyeva kiṃtu vākyārthaparyālocanasāpekṣam, na khalu nirapekṣam, mukhacandrādermanoharatvādivadraṇāntaḥ- purayoḥ svataḥ sukhasañcāratvābhāvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) raṇāntaḥ purayorapi sphuṭasādṛśyātvamākhaṅkate---nanvastīti / vākyārthaparyyālocanasāpekṣamiti / nṛpadarśanād ripusenāparāṅmukhatvaṃ pratyarthatātparyyālocanena rājñaḥ śūratvasya tato raṇe 'bhītatvasya ca lābhena tata eva sukhasañcāralābha ityarthaḥ / raṇāntaḥ purayoḥ svataḥ sukhasañcārālābhāditi / nahi mukhacandrayormanoharatvamiva rājño raṇe bhītatvabuddhiṃ vinā pratyakṣādinā sukhasañcāratvaṃ gamyamiti bhāvaḥ / atra raṇāntaḥ purayoriti sañcārālābhādityatra sañcāratvābhāvāditi kvacit prāmādika eva pāṭhaḥ /

********** END OF COMMENTARY **********

sādharaṇyena yathā--
"nisargasaurabhodbhrāntabhṛṅgasaṃgītaśālinī /
udite vāsarādhīśe smerājani sarojinī" //

************* COMMENTARY *************

Vijñapriyā:

(vi, da) nisargeti / atrāprastutanāyikā vyaṅgyā / tatpakṣe ca nisargasiddhamukhasaurabheṇodbhrānto bhṛṅgo yasyāstādṛśī cāsau saṅgītaśālinī ceti samāsaḥ / evaṃ vāsaraṃ dinameva / vāsaraṃ gṛhaṃ tadadhīśe gṛhapatau udite ityarthaḥ / atra darśitarītyā nisargeti viśeṣaṇānnāyikā'patati /

Locanā:

(lo, ā) smerā īṣaddhāsavatī /

********** END OF COMMENTARY **********

atra nisargetyādiviśeṣaṇasāmyātsarojinyāṃ nāyikāvyavahārapratītau strīmātragāminaḥ smeratvadharmasya samāropaḥ kāraṇam /

Locanā:

(lo, i) strīmātragāminaḥ sarojinyāmupacārādeva pravṛtteḥ, kāraṇaṃ pradhānam, itareṣāṃ tu tacchaktisāhāyyameva /

********** END OF COMMENTARY **********

tena vinā viśeṣaṇasāmyamātreṇa nāyikāvyavahārapratīterasambhavāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) prākaraṇikaravikamalinīvṛttāntamātrapratyāyakatvenāpi tadupapatterityatastatpratyāyakatvaniyataṃ smeraviśeṣaṇameveti vaktumāha----atra nisargetyādīti / strīmātreti; mātrapadāt sarojinīvyavacchedaḥ / tathā sarojinyāḥ, puṣpavikāśasmeratvasyāropavaśāttasyāḥ sādhāraṇadharmatvaṃ tādṛśāropaśca nāyikāvyavahārapratīterheturityarthaḥ / viśeṣaṇasāmyamātreṇeti / nisargetyādiviśeṣaṇasāmyamātreṇetyarthaḥ / asambhavāditi / ravikamalinīvṛttāntenaiva tadupapatterityarthaḥ /

********** END OF COMMENTARY **********

aupamyagarbhatvaṃ punastridhā sambhavati, upamārūpasaṅkaragarbhatvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) upamārūpaketi / upamāgarbhatve rūpakagarbhatve upamārūpakayoḥ sandehasaṅkaragarbhatve cetyarthaḥ / garbhatvaṃ ca tajjñānapūrvakatvam / naca rūpakagarbhakasya kathamupamānagarbhaprabheda iti vācyam, rūpakasyāpi sādṛśyajanakatvena tajjananatpūrvaṃ tadvodhena tatpūrvatvādapītyāha--

********** END OF COMMENTARY **********

tatropamāgarbhatve yathā--
"adantaprabhāpuṣpacitā pāṇipallavaśobhinī /
keśapāśālivṛndena suveṣā hariṇekṣaṇā" //

atra suveṣatvavaśātprathamaṃ dantaprabhāḥ puṣpāṇīvetyupamāgarbhatvena samāsaḥ / anantaraṃ ca dantaprabhāsadṛśaiḥ puṣpaiścitetyādisamāsāntarāśrayeṇa samānaviśeṣaṇamahātmyāddhariṇekṣaṇāyāṃ latāvyavahārapratītiḥ /

************* COMMENTARY *************

Vijñapriyā: (vi, pa) tadantaprabheti / atra dantaprabhāḥ puṣpāṇīva ityādirītyā sarvatra puruṣavyāghrāditvādupamāsamāsaḥ / naca dantaprabhaiva puṣpamityādirītyā rūpakameveti vācyam / rūpakasya bādhakadvayasattvāt / tathā hi---"upamitaṃ vyāghrādibhiḥ sāmānyāprayoge" iti pāṇinyanuśāsanenasādhāraṇadharmāprayoge rūpakasamāsabādhād upamāsamāsasyaiva vyavasthāpanādityekaṃ bādhakam / dvitīyaṃ granthakṛdeva āha---atra suveṣatvavaśāditi / ayaṃ bhāvaḥ / veṣāstadāropitadharmāḥ / kaṭakakuṇḍalasindūrādīnāṃ dantaprabhādīnāṃ ca nāyikādharmavṛttidharmatvenāropitatvāt / kaṭakakuṇḍalasindūrādīnāṃ dantaprabhādīnāṃ ca nāyikādharmavṛttidharmatvenāropitatvāt / puṣpādibhinnaiḥ taiḥ suveṣapratītirna ghaṭate ityataḥ prathamaṃ dantaprabhādiviśeṣyake vyāghrādisamāsa evetyāha---upamāgarbhatveneti / nanu tathāpi saivānupapattiḥ, svīyadharmaiḥ suveṣatvāsambhavādityata āha---anantaraṃ ceti / ayamarthaḥ---sakṛduccaritaiḥ śabdairasakṛcchaktilakṣaṇābhyāṃ bodhāsambhavāddarśito 'yaṃ puṣpādiviśeṣyaka upamāsamāsārtho vyaṅgya eva / tātparyavaśācchaktyā vākyabodhakatvaṃ vā / suveṣatvopapattikatvaṃ ca samāsadvayatātparyagrāhakaṃ tena ca suveṣatvepapattau upapattimāha---samānaviśeṣaṇamāhātmyāditi / samāsadvayaghaṭitatvenobhayaviśeṣaṇāt sāmyam / ekaikasamāsena ekaikaviśeṣaṇamiti bhāvaḥ / latāvyavahārastadvallāsyādiḥ /

Locanā:

(lo, ī) suveṣatvavaśāt suveṣeti padasāmarthyāt / taddhi nāyikāyāṃ mukhyaṃ natu latāyāmiti nāyikādharmiṇāmeva dantaprabhādīnāmupameyaprayojakaṃ, natu hariṇekṣaṇapadopādānaṃ, prastutetarapadāpekṣayaiva samāsapravṛttervyavasthānāt / anyathā dāse kṛtāgasītyādāvapi prācīnaprasiddhe 'pi rūpakasamāsaviṣaye upāttanāyikānuguṇyena pulakāṅkurakaṇṭakāgrairityatra upamāsamāsa eva syāt / samāsāntareṇa sāmagrīvaśādāmarṣitena /

********** END OF COMMENTARY **********

rūpakagarbhatve yathā-- "lāvaṇyamadhubhiḥ pūrṇam-" ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) lāvaṇyamadhviti---naca ekadeśavivarttirūpakodāharaṇameva prāguktam, kathamatra samāsoktiriti vācyam / sāmpradāyikamate ekadeśavivarttirūpakasthale sarvatra vyaṅgyarūpyāṃśe samāsoktitvasvīkārāt, yatra viśeṣe tu na svīkāra ityagre vyaktirbhaviṣyati / atra sāmānyadharmāprayoge 'pi nopamāsamāsaḥ / madhutulyalāvaṇyasya pānāsambhavāt / rūpakatve tu madhunaḥ sambhavatyeva pānam / āsyasyaivātra pānamuktaṃ tasya cobhayathāpi pānāsambhava iti na vācyam, "saviśeṣaṇau vidhiniṣedhau viśeṣaṇamupasaṅkrāmataḥ sati viśeṣye bodhe'; iti nyāyānmadhunyeva cānvayāt /

********** END OF COMMENTARY **********

saṅkaragarbhatve yathā-"dantaprabhāpuṣpa-" ityādi / "suveṣā" ityatra "parītā" iti pāṭhe hyupamārūpakasādhakābhāvātsaṅkarasamāśrayaṇam / samāsāntaraṃ pūrvavat / samāsāntaramahimnā latāpratītiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) parīteti pāṭhe iti / suveṣatvasya nijadharmeṇāsambhavāttatsattve kramaśaḥ samāsadvayenaivopapattirdarśitetyatastatra na rūpakopamāyāḥ sandehasaṅkaraḥ / parīteti pāṭhe tu parītatvaṃ vyāptiḥ puṣpairlāvaṇyaiḥ sambhavatītyatra samāsadvayenopamārūpakayorbhavatyeva sandeha iti bhāvaḥ / naca sāmānyadharmāprayogavaśādupamā rūpakaṃ bādhata iti vācyam / rūpakasya sambhave tathā rūpakābādhāt / suveṣatvavaśādrūpakabādhādeva tathā tadbādhasya prāg darśitatvāt / sandehasaṅkaraṃ grāhayati---atra hīti / samāsāntaramiti / vinigamakābhovenobhayasamāsāntaraṃ pūrvavallatāpratītirityanvayaḥ / tatra hetumāha---samāsāntaramahimneti / samāsāntaramatra rūpakasamāsaḥ / tadvattve lāvaṇyamadhubhiḥ pūrṇamityekadeśavivarttirūpakodāharaṇe 'pi samāsoktitvamidaṃ darśitaṃ sāmpradāyikamatānusāreṇaiva /

Locanā:

(lo, u) sādhakābhāvāditi / parītatvasya hariṇekṣaṇāyāṃ latāyāṃ ca sādhāraṇyenaiva pravṛtteḥ / saṅkarasamāśrayeṇeti / saṅkaro 'tra upamārūpakasandehasaṅkaraḥ / tadāśrayeṇa samāso nirddhāritākāraḥ / pūrvaṃ dantaprabhāsadṛśaiḥ puṣpaiścitetyuktaprakāraḥ / latāpratītirityatra latāpadaṃ bhāvapradhānam /

********** END OF COMMENTARY **********

eṣu ca yaṣāṃ mate upamāsaṅkarayorekadeśavivartitā nāsti tanmate ādyatṛtīyayoḥ samāsoktiḥ / dvitīyastu prakāra ekadeśavirviṃtarūpakaviṣaya eva /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) kecittvatraikadeśavivārttirūpake samāsoktiṃ na manyante, kintūpamātatsaṅkaragarbhatva eva tāṃ manyante / tatra prathamaṃ rūpakasamāsabādhasyādarśitatvātteṣāṃ mataṃ darśayati---eṣu ceti / ādyaṃ dantaprabhetyādikam / tṛtīyaṃ parītatvapāṭhaviśiṣṭam / tadevaṃ dvitīyo lāvaṇyamadhubhairityādyukto rūpakaviṣaya eva na samāsoktiviṣayaḥ / vyaṅgyarūpakaṃ mukhasya padmatvaṃ taddharmalāvaṇyādau madhvādirūpakaṃ vācyamityekadeśavivarttisuveṣatvaviśeṣaṇavati dantaprabhetyādau /

********** END OF COMMENTARY **********

paryālocane tvādye prakāre evadeśavivartinyupamaivāṅgīkartumucitā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) paryālocane tu na samāsoktirnāpyekadeśavivarttirūpakaṃ kintvekadeśavivarttyupamaiva iti svamataṃ granthakṛdāha---paryālocane tviti / samāse luptevakārāllāvaṇyādau madhvādyupamā vācyā / nāyikāyāṃ tūpamā vyaṅgyā ityekadeśavivarttinī upamaivetyevakārātsamāsoktivyavacchedaḥ / tadvyavacchedastu tatparyālocanādityāha---paryālocane tviti / viśeṣaṇasāmye yatsamāsoktirityuktaṃ tatra viśeṣaṇasya sādhāraṇatvaṃ śliṣṭatvaṃ ceti / dvaividhyamevocitam / aupamyagarbhatvarūpastṛtīyaprakāro nocitaḥ / tatra dantaprabhāpuṣpamivetyupamāsamāsabodhe hariṇekṣaṇā late veti bodhasya samāsadvayakusṛṣṭikalpanaṃ vinaivopapattirityevaṃ paryālocanā / evaṃ cādyaprakārarītestṛtīyaprakāre 'pi sambhavāttatrāpyekadeśavivartyupamaivetyatra upamāgarbhāviśeṣaṇikā samāsoktirnāstyevetyabhiprāyaḥ / ādye prakāre ityupalakṣaṇameva /

Locanā:

(lo, ū) iha caupamyagarbhasyaivaṃ traividhyasambhave 'pi dvitīyodāharaṇam ekadeśavivarttirūpakaviṣaya eveti na pūrvottaravirodha ityāha---eṣu ceti / ādyaṃ dantaprabhāityādi padyam / tṛtīyaṃ tadeva suveṣā ityatra parītapāṭhayuktam / dvitīyo lāvaṇyamadhubhiḥ pūrṇamityādipadyavasthitaḥ / naca prathamatṛtīyayorapi samāsoktirityāha---paryālocane tviti / paryālocane tattvato vivecane ucitā hariṇekṣaṇa lateveti pratīteḥ /

********** END OF COMMENTARY **********

anyathā--

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) anyatheti / samāsadvayakalpanā kusṛṣṭyaiva aupamyagarbhasthale samāsoktyaṅgīkāre ityarthaḥ / yatra samāsadvayakalpanā kusṛṣṭyasambhavastatra kathaṃ samāsoktirityatrāha /

********** END OF COMMENTARY **********

"aindraṃ dhanuḥ pāṇḍupayodhareṇa śaraddadhānārdranakhakṣatābham /
pramodayantī sakalaṅkaminduṃ tāpaṃ raverabhyadhikaṃ cakāra" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) aindraṃ dhanuriti / pāṇḍunā payodhareṇa aupamyenārdranakhakṣatābham aindraṃ dhanuḥ dadhānā sakalaṅkaminduṃ prasādayantī prasannaṃ nirmalaṃ kurvatī śaradraveratyadhikaṃ tāpaṃ tatānetyarthaḥ / śaradi meghasya pāṇḍutvādindoḥ nirmalatvānmeghāvaraṇābhāvena ravestāpādhikyācca / atra pāṇḍupayodhareṇa gaurastanenārdranakhakṣataṃ dadhānāyāḥ paranāyikāyā gantṛtvena kalaṅkinamupanāyakamanunayantyāstatpradarśanena patyustāpādhikyaṃ janayantyāśca nāyikāyāḥ samāsoktyā pratītiḥ tadvyavahārasya ca śaradi pratītiḥ /

Locanā:

(lo, ṛ) aindramiti / payodharo meghaḥ stanaśca / prasādanaṃ nirmalīkaraṇaṃ, paritoṣaṇaṃ ca / kalaṅko lakṣma, kulādidoṣaśca / tāpaḥ ātapo manojvaraśca / śarado nāyikātvapratītirityuktam / tadviśeṣaṇasyaiva vicāradaśārūḍhatvāt / raviśaśinorṭāyakapratināyakatve saiva mukhyaṃ padaṃ nidānam / sakalaṅkatāpaśabdayo raviśaśinormukhyayorvarṇanāt nāyakaviṣayāniyatatvāt / upamānatvamābhāśabdabodhyam / vastuparyālocanayā tadvicāreṇa saccāraṇīyam / dhanurābhamiti pratyanudayaprasaṅgaditi bhāvaḥ /

********** END OF COMMENTARY **********

ityatra kathaṃ śaradi nāyikāvyavahārapratītiḥ, nāyikāpayodhareṇārdranakhakṣatābhaśakracāpadhāraṇāsambhavāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) upamāgarbhasamāsoktyaṅgīkāre tadrarbhatve ca samāsadvayaniyame sā kathaṃ syādityarthaḥ / ārdranakhakṣatābhamityatropamābodhakasyābhāpadasya saktve rūpakāsambhavād upamāsamāse ca aindre dhanuṣi ārdranakhakṣatatulyatvāprāptau nāyikāyāṃ ca viśeṣaṇābhāvena tadviśeṣaṇasya śarannāyikobhayadharmatvābhāvena kathaṃ viśeṣaṇasāmyaṃ kathaṃ tasyaivopamyagarbhātvaṃ kathaṃ vā samāsagarbhadvayakalpanamiti manasikṛtyāha--- nāyikāpayodhareṇeti / tathā ca upamāgarbhasamāsoktirnāstyeva / kintvatra payodharasya prasādayantīti padasya sakalaṅkapadasya tāpapadasya ca śliṣṭaviśeṣaṇikā samāsoktireveyam / naupamyagarbhaviśeṣaṇikā ityuktamanena /

********** END OF COMMENTARY **********

nanu "ārdranakhakṣatābham" ityatra sthitamapyupamānatvaṃ vastuparyālocanayā aindre dhanuṣi sañcāraṇīyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) nanu ārdranakhakṣatābhamityatrārdranakhakṣatamupamānam / aindraṃ dhanuścopameyam / dhāraṇānvayaścopameva eva bodhitastenāsambhavo darśitaḥ / manasā tu ārdranakhakṣatasyopamānatvaṃ dhanuṣi bodhyam / kṣate tu tadupameyatvaṃ bodhyam / tathā ca tatkṣatadhāraṇaṃ stanasya sambhavatyeva ityata upamāgarbhasamāsoktirevātrāpīti kathamupamāgarbhasamāsoktivilopa ityāśaṅkate---nanviti / sthitamapi iti / nakhakṣate sthitamapītyarthaḥ / idamupalakṣaṇam / dhanuṣi sthitamupameyatvamapi nakhakṣate sañcāraṇīyamityāpi bodhyam / tatsañcārasyaiva prakṛtastanadharaṇopayogitvāt / paryālocanayeti / payodharādipadaśleṣāttādṛśārthaparyālocanayetyarthaḥ /

********** END OF COMMENTARY **********

yathā--"dadhnā juhoti" ityādau havanasyānyathāsiddherdadhni sañcāryate vidhiḥ / evañcendracāpābhamārdranakhakṣataṃ dadhāneti pratītirbhaviṣyatīti cet ? na, evaṃvidhanirvāhe kaṣṭasṛṣṭikalpanādekadeśavivartyupamāṅgīkārasyaiva jyāyastvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) śabdenaikatra bodhitārthasyānyatra sañcāre dṛṣṭāntamāha--yathā dadhneti / ākyātena havanasyeva prakṛtastanadhāraṇopayogitvād bodhyate / havanasya tu "haviṣā juhoti'; iti vākyarūpād anyataḥ siddheḥ siddhasya ca vidheyatvāsambhavaparyālocanayā tadeva vidheyatvaṃ yattvasiddham / ato dadhni sañcāryate ityarthaḥ / dadhno homakaraṇatvasyānyataḥ prāptyabhāvāt / tathā caivaṃ rītyā dhanurupameyanakhakṣatadhāraṇaṃ payodhare sambhavati, ityupamāgarbhasamāsoktirastyeva / kathaṃ tadvilopa ityāha---evaṃvidhanirvāhe iti / evaṃvidhayā nirvāha ityarthaḥ / ekadeśavivartyupamāṅgīkārasyaiveti / upamāgarbhasamāsoktirnāstyeveti bhāvaḥ /

Locanā:

(lo, ṝ) śabdaśaktyarpitalabhyasyārthasya paryālocanāyāmanyathābhāve dṛṣṭāntamāha---yatheti / vidhiḥ karttavyatopadeśaḥ / atra hi hotavyamityarthe juhotinā yadyapi homavidhānopadeśaḥ pratīyate tathāpi vākyāntaralabhye tasmin "aprāpte hi śāstramarthavadi" ti nayena piṣṭapeṣaṇavadupadeśavaiyarthyādatrānukta eva dadhnaḥ karaṇatvāṃśe paryavasyatyupadeśaḥ / prakṛtodāhaṇe sañcāraṇaśarīram darśayati-pratītiḥ hi paryālocanotpannā / evaṃvidheti / ayamarthaḥ / samanantaroktaprakāreṇa dadhno havanavidhisañcāraṇavad indradhanuṣi caupamyasañcāraṇamayuktam / śabdānāṃ hi pradhānakriyānivarttakasvakriyābhisambandhāt sādhyāyamānatā nyāyasiddhā, tena dadhni vidhisañcaraṇam / ārdranakhakṣatābhamityatrārdranakhakṣatasambandhād ābhāśabdasyārthasya aupamyasya ca tatparityāgena sambaddhe indradhanuṣi sañcāraṇe dṛṣṭāntadārṣṭāntikayorvaiṣamyamityanirvāhāt; yathā kathañcinnarvāhe vā na svārasikīti kaṣṭā yā sañcāraṇasṛṣṭiḥ tasyāḥ kalpanādasyotpādānād jyāyastvādanāyasasiddhatvena / aindraṃ dhanurityādau arthāpattiḥ / aindraṃ dhanurityādau mukhyatayā varttamānasya upamāmātre viśeṣeṇa samāsoktyuddīpakasya prasādanakriyādeḥ sadbhāvaḥ; tasyānubhāvāt /

********** END OF COMMENTARY **********

astu vātra yathākathañcitsamāsoktiḥ / "netrairivotpalaiḥ padmaiḥ-" ityādau cānyagatyasambhavāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) nanu prācīnoktatvātkaṣṭasṛṣṭikalpanāpi kāryyā /

ekadeśavivartyupamā tu prācīnairanuktāpyudāharaṇe 'dṛṣṭā nāṅgīkarttavyetyata udāharaṇe dṛṣṭatvaṃ darśayitumāha--astu veti /
"netrorivotpalai" rityādau /
netraurivotpalaiḥ padmairmukhairiva saraḥ śriyaḥ /
pade pade vibhānti sma cakravākaiḥ stanairiva //

ityatra ekadeśavivartyupamodāharaṇe kaṣṭasṛṣṭirūpagatyantarābhāvādityarthaḥ / etadanantaraṃ ca upamāgarbhasamāsoktyasambhavāt / ekadeśavivartyupamaiveti śeṣaḥ pūraṇīyaḥ / na cātrāpyutpalairiva netrairityupamānopameyabhāvavaiparītyaṃ sañcāryyatāṃ kathaṃ gatyantarabhāva iti vācyam / tadā saraḥ śrīṣu netrādibodhāt saraḥ śriya iva nāyikā iti paryavasāne prakrāntasaraḥ śrīvarṇanābhāvāpatteḥ /

********** END OF COMMENTARY **********

kiṃ copamāyāṃ vyavahārapratīterabhāvātkathaṃ tadupajīvikāyāḥ samāsokteḥ praveśaḥ / yadāhuḥ--

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) nanvevaṃ "dantaprabhe" tyatra upamāgarbhasamāsoktirnetrairivotpalairityatraikadeśavivartyupamā iti kathamupamāgarbhasamāsoktivilopa ityata āha---kiñceti /

Locanā:

(lo, ḷ) pratyuta "netrairivotpalai" rityupamāsādhakasadbhāvāt / yatpunaruktaṃ rāghavānandaiḥ saraḥ śrīniṣṭhaṃ liṅgasāmyaṃ samāsoktiprayojakamiti; tadasat vyavahārapratītisādhakābhāvāt / liṅgasāmyamātreṇa samāsoktipratītau "dṛśyate sakhi ! śītāṃśuḥ" ityādāvapyatiprasaṅgāt / kintu prastutamapekṣyaiva samāsoktiḥ kriyate iti svayamanantaramevoktam / tatkathaṃ yuṣmanmate 'pi liṅgasāmye samāsoktipratītiriti cet / samanakāryaliṅgaviśeṣaṇānāṃ lakṣyeṣu dvayoḥ trayāṇaāṃ vā sadbhāve prādhānyena vyavahāra iti / yaccoktaṃ tairapi "netrairivotpalai" rityādāvutprekṣāpi / tadatyantamanucitam / hetvabhāve 'dhyavasānasyānanutthānāt / kiñcaivaṃ "mukhena kamaleneva vibhāti hariṇekṣaṇā"ityādāvapi hariṇekṣaṇāyāṃ nalinīvyavahārasamāropeṇa samāsoktyutprekṣayoḥ samaveśaḥ syāt / etatsarvaṃ garbhokṛtya prācīnācāryyasammatiṃ darśayati--yadāhuriti /

********** END OF COMMENTARY **********

"vyavahāro 'thavā tattvamaupamye yatpratīyate /
tannaupamyaṃ samāsoktirekadeśopamā sphuṭā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) vyavahāro 'thaveti / aindraṃ dhanurityādau upamānopameyabhāvavaiparītyasañcāraṇokteḥ kaṣṭasṛṣṭikakalpanārūpaṃ dūṣaṇamuktvā aupamyagarbhasamāsoktyaṅgīkāre dūṣaṇāntaraṃ dadata itīyaṃ kārikā / ato dūṣaṇaāntaratvabodhakamathaveti / yad yasmāt kāvyaliṅgādisāmyahetukasamāsoktau yathāvyavahārasamāropaḥ pratīyate tadvadaupamyagarbhatvamamuṣmānna pratīyate / tattasmānnaupamyasamāsoktiraṅgīkāryyoti śeṣaḥ / kintu tādṛśe sthale ekadeśopamā ekadeśavivartyupamaiva sphuṭetyarthaḥ / tathā caupamyagarbhā samāsoktarnāstyevetyuktam /

Locanā:

(lo, e) yadyasmād vyavahāraḥ samāsoktivattattvaṃ rūpakavad aupamyena pratīyate / tadaupamyagarbhakasamāsoktirna / ata evālaṅkārasarvasvakṛtāpyuktam / netrairivotpalairityādau saraḥ śriyā nāyikātvapratītirna samāsoktyā viśeṣaṇasāmyābhāvāt / tasmānnāyikātra upamānatvena pratīyate, natu saraḥ śrīdharmatvena nāyikātvapratītiriti / ekadeśavivartinyupamaivopāsyete / etena dantaprabhāpuṣpetyādau padānāmupamānarūpakasamāsasambhavena hariṇekṣaṇāyā latāyāśca viśeṣaṇatve sambhavatyapi aindraṃ dhanurityādau ca kaṣṭakalpitoktayuktisadbhāve 'pi coktaprakāreṇāvaśyābhyupagantavyatathaikadeśavivartyupamayaiva vyavahāro yuktaḥ / tathāca bhāṣaṇam-- "arke cenmadhu vindeta kimarthaṃ parvataṃ vrajet" iti /

********** END OF COMMENTARY **********

evañcopamārūpakayorekadeśavivartitāṅgīkāre tanmūlasaṅkare 'pi samāsokterapraveśo nyāyasiddha eva, tenaupamyagarbhaviśeṣaṇotthāpitatvaṃ nāsyā viṣaya iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) upamāyā rūpakasya ekadeśavivartitve tulyanyāyādubhayatraiva samāsoktyapraveśe tadubhayasandehasaṅkarasthale 'pi samāsoktirnāstītyāha----evaṃ ceti / nāsyā viṣya iti / āsyāḥ samāsokterityarthaḥ /

Locanā:

(lo, ai) tanmūlasaṅkare dantaprabhetyādau parīteti pāṭhe yatpunaruktaṃ kaiścit / sandehasaṅkare sandehāspadatvenāvyavasthitatvādrūpakopamayorabhāva iti tanna / dvayorapi sādhakabādhakābhāvena paryyante 'pyanyūnānatiriktatvena vṛttau hi sandehasaṅkarāṅkāraḥ / natu sthāṇurvā puruṣo veti asaṃśayavartitvajñānadaśāyāṃ kvacit kasyacinmithyātvaṃ kvacid dvayorapi / anyathā tatra prācīnoktalaukikahāramudrikādisaṃsṛṣṭa mukuṭādyalaṅkārasādṛśyamanupapannaṃ syāt / naca sandehasaṅkarasya nirvāhaḥ śakyakriya iti vaktuṃ na yuktaṃ, vaicitryasyānubhavasiddhatvāttasyaiva cālaṅkāratvāt / kiñca kṣīranīranyāyena miśraṇena saṅkara iti prācyāḥ / tayośca miśraṇena caikasya dvayorvā bhāvaḥ / kintvatra ekatariniścayābhāvamātreṇa sandehasaṅkaravyavahāra ityalaṃ bahunā / upasaṃharati--teneti / asyāḥ samāsokteḥ /

********** END OF COMMENTARY **********

viśeṣaṇasāmye śliṣṭaveśeṣaṇotthāpitā sādhāraṇaviśeṣaṇotthāpitā ceti dvidhā / kāryaliṅgayostulyatve ca dvividheti catuḥ prakārā samāsoktiḥ / sarvatraivātra vyavahārasamāropaḥ kāraṇam /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) aupamyagarbhatvaṃ samāsokternirasya caturvidhameva samāsokte rūpaṃ saṃhṛtya vyavasthāpayati---viśeṣaṇasāmye śliṣṭetyādi / vyavahārasamāropasyāpyatra cāturvidhyaṃ vaktumāha---sarvatra ceti /

********** END OF COMMENTARY **********

sa ca kvacillaukike vastuni laukikavastuvyavahārasamāropaḥ, śāstrīye vastuni śāstrīyavastuvyavahārasamāropaḥ, laukike vā śāstrīyavastuvyavahārasamāropaḥ, śāstrīye vā laukikavastuvyavahārasamāropa iti caturdhā /

Locanā:

(lo, o) laukike sarvamārgasādhāraṇe / śāstrīye vidyāvyutpattiviśeṣagamye /

********** END OF COMMENTARY **********

tatra laukikavastvapi rasādibhedādanekavidham / śāstrīyamapi tarkāyurvedajyotiḥ śāstraprasiddhatayoti bahuprakārā samāsoktiḥ /

diṅmātraṃ yathā--"vyādhūya yadvasanam-" ityādau laukike vastuni laukikasya haṭhakāmukavyavahārādeḥ samāropaḥ /
"yairekarūpamakhilāsvapi vṛttiṣu tvāṃ paśyadbhiravyayamasaṃkhyatayā pravṛttam /
lopaḥ kṛtaḥ kila paratvajuṣo vibhakte--
stairlakṣaṇaṃ tava kṛtaṃ dhruvameva manye" //

atrāgamaśāstraprasiddhe vastuni vyākaraṇaprasiddhavastuvyavahārasamāropaḥ / evamanyatra /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) yairekarūpamiti / parameśvaraṃ prati kasyaciduktiriyam / akhilāsu vṛttiṣu saṃsāreṣu ekarūpamadvitīyaṃ tvāṃ paśyadbhiryairjanaiḥ paratvajuṣo bhinnatvaviṣayāyā vibhaktervibhāgasya lopaḥ kṛtaḥ / tadaitaddarśanād bhedabuddhirna kṛtetyarthaḥ / taireva tasya ca dhruvaṃ dhruvatvaṃ lakṣaṇaṃ kṛtamityahaṃ manye / dhruvamiti bhāvapradhānanirddeśaḥ / tvāṃ kīdṛśam avyayam akṣayam, asaṃkhyatayā saṃkhyātumaśakyatayā pravṛttam asaṃkhyapadānuvṛttitvāt / atra śliṣṭaviśeṣaṇasāmarthyādapikāradavyayapratītiḥ / teṣāmapi hi akhilapadasāhityena vṛttiṣu sthiteṣvekarūpaṃ vikārāhityāttadarthe saṃkhyārāhityam / parasyāḥ subvibhakterlopaśca kṛtaḥ iti dhruvaṃ niścitaṃ manye / īdṛśaṃ tvāṃ paśyadbhirvibhaktilopaṃ kurvadbhiḥ cādīnāmīdṛśatvaṃ lakṣaṇaṃ cihnaṃ kṛtamityevaṃ bhāvaḥ / atreti / āgamaśāstraṃ vedaḥ / vyākaraṇaprasiddhaṃ vastu cakārādi / tadvad vyavahāraśca śabdātmakatvam / īśvare tadāropasyāpi śabdabrahmātmakatvāt / evamanyatreti /

tatra cānyaśāstravyavahārasamāropo vedaśāstraprasiddhe vastuni īśvare yathā mama /
"yasyaujjvalyaṃ dyutibhiradhikaṃ vigraheralaṅkṛtīnāṃ yatpādānte laghurapi patat gauravaṃ samprayāti /
chandaḥ /
siddhākṣaratanurasau sadruṇaḥ śabdamūrttiḥ puṇyaśloko manasi satataṃ sannidhiṃ me prayātu" //

ityatra vākye prastutor'tho yathāsau puṇyaślokaḥ parameśvaro me manasi satataṃ sannidhiṃ prayātu / yasya vigrahe śarīre 'laṅkṛtīnāṃ kaustubhabhūṣaṇaānāṃ dyutibhiradhikam aujjvalyaṃ, yatpādānte laghurnikṛṣṭo 'pi patan gauravaṃ gurutvam uttamatvaṃ samprayāti / asau puṇyaślokaḥ kīdṛśaḥ / chandasi vede siddhākṣararūpā askhalanarūpā tanuryasya tādṛśaḥ sadruṇa aiśvaryyarūpaguṇavān / śabdamūrttidharasyaite viṣṇoraṃśā iti viṣṇupurāṇam / atra śliṣṭaviśeṣaṇairvyañjanayā puṇyasyottamaślokasya kaviriva pratītiḥ / tasyāpi vigrahe samāse 'laṅkṛtīnām anuprāsopamādīnāṃ dyutibhiḥ śobhābhiradhikam aujjvalyaṃ tatpādasya caturthabhāgasyānte patato laghuvarṇasyāpi gurutvam, padāntago gururveti chandaḥ--śāstre uktatvāt / asau chandasānuṣṭubtvādicchandasā siddho varṇamayamūrttiḥ / māduryyādiguṇavān śabdātmakaśceti /

Locanā:

(lo, au) ekarūpaṃ sanmātratvenāvikāritvātpratyayādiviśeṣābhāvādvā / vṛttiṣu varttante pravarttante āvirbhavantīti vyutpattyā vastuṣu strītvādiliṅgeṣu vā āvyayaṃ kṣayarahitaṃ cakārādikañca / asaṃkhyatayā pravṛttamanantapadārtharūpeṇa vivartanāt / ekatrādisaṃkhyāvirahitvena prasiddheśca / paratvājuṣo bhinnatvabhājaḥ vibhaktervyaktervastuna iti yāvat / lopaḥ kṛtaḥ abhāvo niścitaḥ / pratyayatvena parād bhāvinyāḥ vibhakteḥ avacchādayati nigūhati / anavacchāditasvarūpam agūḍhasvarūpam / pūrvāvasthā lokaprasiddhā / yaduktaṃ caṇḍīdāsapaṇḍitairapi "yatrāprakṛtatādātmyena prakṛtapratītistatra rūpakam / yatrāpakṛtavyāpāravataḥ prakṛtasya svatantrasyaiva pratītistatra samāsoktiriti spaṣṭārthaḥ / evaṃ rūpake 'pi vyavahārasamāropavacanaṃ rāghavanandānāmapāstam /

********** END OF COMMENTARY **********

rūpake 'prakṛtamātmasvarūpasanniveśena prakṛtasya rūpamavacchādayati / iha tu svāvasthāsamāropeṇāvacchāditasvarūpameva taṃ pūrvāvasthāto viśeṣayati / ata evātra vyavahārasamāropo na tu svarūpasamāropa ityāhuḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) ekadeśavivarttirūpakasāmāsoktyorbhedamāha---rūpaka iti / ekadeśavivarttirūpake ityarthaḥ / aprakṛtamātmasvarūpeti / aprakṛtaṃ vyaṅgyarūpaṃ tat karttṛ / ātmasvarūpasanniveśeneti / ātmasvarūpasyobhedāropeṇa prakṛtaṃ vācyamavacchādayatyapahnavaviṣayīkarotītyarthaḥ / yathā"lāvaṇyamadhubhiḥ pūrṇam" ityādau / iha tviti / svāvasthāvyaṅgyasya svarūpaṃ tatsamāropeṇa tadāropeṇānavacchāditasvarūpamahnutasvarūpaṃ tat prakṛtaṃ vācyam / pūrvāvasthāto 'nyārāpitavyaṅgyavyavahārarūpakāvasthāto viśeṣayati āropitavyaṅgyavyavahāraṃ karotītyarthaḥ / ekadeśavivarttirūpake vyaṅgyaṃ rūpyaṃ vācye āropite yathā vyādhūya vasanamityādau vācye gandhavahena kāmukābhedāropaḥ / kintu kāmukavyavahārasya ratyarthaṃ vasanākṣepāliṅganarūpavyavahārasyaivāropo 'tra ityarthaḥ / saṃvādamāha---ata evātra vyavahāreti / vastutastu vyaṅgyavyavahārarūpakatvadvayamekadeśavivarttirūpake samāsoktito bhedakam /

********** END OF COMMENTARY **********

upamādhvanau śleṣe ca viśeṣyasyāpi sāmyam, iha tu viśeṣaṇamātrasya / aprastutapraśaṃsāyāṃ prastutasya gamyatvam, iha tvaprastutasyeti bhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) upamādhvanito 'sya bhedamāha---upamādhvanāviti / atra śleṣeṇetyeva pāṭhaḥ, śleṣākāre dvayoreva vācyatvena vyaṅgyasyaivābhāvāt / śleṣeṇa viśeṣyasyāpi sāmyamityarthaḥ / prāmādikapāṭhe tu śleṣe sati tato viśeṣyādisāmyamityarthaḥ / tathāpi cakāro nirarthakaḥ / aprastutapraśaṃsāto bhedaḥ sphuṭa eva /

Locanā:

(lo, a) iha cāprastupraśaṃsāyāmaprastutavarṇanāmukhena prastutapratītiryuktā tathāca mūlamantareṇāprastutavarṇanasyāsambandhapralāpaprāyatvāt / iha ca viśeṣaṇānāṃ varṇanīyārthapratipādanena prakaraṇena niyamite 'pi dvitīyārthapratīteranubhavasiddheḥ /

********** END OF COMMENTARY **********

uktairviśeṣaṇaiḥ sābhiprāyaiḥ parikaro mataḥ /

yathā-- "aṅgarāja ! senāpate ! droṇopahāsin ! karṇa !, rakṣainaṃ bhīmādduḥ śānam !"

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) parikarālaṅkāramāha---uktiriti / sābhiprāyatvaṃ pratīpādanīyārthapuṣṭyār'thapuṣṭikāritvam / tacca yadyapuṣṭārthadoṣatyāgenaiva labhyaṃ tathāpi viśeṣaṇairityatra bahuvivakṣaṇād bahutve vaicitryaviśeṣānubhavād alaṅkāritvam / aṅgarājetyādikaṃ karṇopahāsino 'śvatthāmna uktiḥ / atra pratipādyaḥ karṇopahāsaḥ tatpuṣṭikārīṇyetāni sambodhanāni / sākṣād bhīmena badhyamānasya duḥ śāsanasya rakṣakatvenāṅgadeśanṛpatitvaṃ senāpatitvaṃ mahāvīradroṇopahāsitvaṃ tadā vīrasya yogyamityupahāsaḥ spaṣṭaḥ /

Locanā:

(lo, ā) sampriti sādṛśyamūlālaṅkāralakṣaṇāvasare 'pi viśeṣaṇavicchittihetukatvena samāsoktyanantaraṃ parikaraṃ lakṣayati--uktiriti / viśeṣaṇairiti bahuvacanasya naikasya dvābhyāṃ viśeṣaṇābhyāmidaṃ vaicitryam, kintu apuṣṭārthadoṣaparihāra eveti bhāvaḥ / sābhiprāyairgarbhokṛtapratīyamānārthaiḥ / iha ca pratīyamānārthasyāgūḍhatve guṇībhūtavyaṅgyatā, ato 'syālaṅkārasya na dhvanitvam / aṅgarājeti / idaṃ bhīmavacanam / aṅgo deśaviśeṣaḥ / atra aṅgarājatvena parakṣārthamadhināyakatvam / senāpatitvena rājapūjā / droṇopahāsitvena śairyyamadaḥ pratīyate /

********** END OF COMMENTARY **********

śabdaiḥ svabhāvādekārthaiḥ śleṣo 'nekārthavācanam // VisSd_10.57 //

"svabhāvādekārthaiḥ" iti śabdaśleṣād vyavacchedaḥ / "vācanam" iti ca dhvaneḥ / udāharaṇam--

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) arthaśleṣālaṅkāramāha---śabdairiti / ekārthairityekārthe eva śaktairityarthaḥ / anekārtheti / śakyaikabhinno yor'thaḥ aparārthaḥ tasya vācanaṃ lakṣaṇayā bodhanamityarthaḥ śleṣādvyavaccheda iti / śleṣaḥ--śabdaśleṣālaṅkāraḥ / atra śabdasya svabhāvādekārthatvād vācanamityanena vyañjanāvyavacchedamāha---dhvaneriti / guṇībhūtavyaṅgyasyāpyupalakṣaṇamidam /

Locanā:

(lo, i) śleṣaprakaraṇādatra śleṣaḥ / vācanamanirddhāritatvena bodhanam / evañva śabdairitikārikāpadārtha ekībhūya bādhyabhāvamāpannairiti viśakalitānāṃ bahūnāṃ padārthānāṃ tathāvidhārthabodhanakṣamatvāt / naca kasyacitpadārthaviśiṣṭārthe śaktiḥ /

********** END OF COMMENTARY **********

"pravartayan kriyāḥ sādhvīrmālinyaṃ haritā haran /
mahasā bhūyasā dīpto virājati vibhākaraḥ" //

atra prakaraṇādiniyamābhāvād dvāvapi rājasūryau vācyau /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) pravarttayanniti / vibhākaraḥ sūryyaḥ vibhākaranāmā rājaviśeṣaśca virājati / dvayorviśeṣaṇānyāha---pravarttayanniti / kriyāḥ ālokasādhyāḥ, pakṣebrāhmaṇādivarṇakriyāḥ / haritāṃ diśāṃ, pakṣe--diksthitalokānāṃ mālinyaṃ tamaḥ śyāmatāṃ, pakṣedāridryavaśādanujjvalatāṃ ca, mahasā jyotiṣā, pakṣe---śauryyeṇa / atra kriyā ityatra nānekārthatā / mālinyādipadatrayasya tvekārthe śaktiranyārthe lakṣaṇā, vibhākarāṃśe tu śabdaśleṣaḥ / atropamādhvanitvaṃ vyavacchinatti "anekārthasya śabdasya saṃyogādyairniyantrite'; ityatra śaktilakṣaṇābhyām anekārthatāpi parigrāhyetyabhiprāyeṇaivātropamādhvanipraktirbodhyā /

Locanā:

(lo, ī) kriyāḥ sandhyopāsanādyāḥ iṣṭāpūrttādyāḥ / mālinyam andhakāramayatvam / durācārayogo vā / mahasteja utsavaśca, dīptaḥ prakāśitaḥ nirmalībhūtaśca vibhākaraḥ sūryyaḥ / vibhāṃ karoti vyanaktīte vyutpattyā rājā ca vibhāyāḥ kānteḥ kārakatvāttadāśrayatvād vācyavannirddhāritatvena bodhyā /

********** END OF COMMENTARY **********

kvacidviśeṣaḥ sāmānyātsāmānyaṃ vā viśeṣataḥ /
kāryānnimittaṃ kāryaṃ ca hetoratha samātsamam // VisSd_10.58 //

aprastutātprastutaṃ cedgamyate pañcadhā tataḥ / aprastutapraśaṃsā syād--

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) aprastutapraśaṃsālaṅkāraṃ pañcavidhamāha---kvacidviśeṣa iti / sakalapañcamyantapadārthād aprastutāt sakalaprathamāntapadārthaḥ prastutaśced gamyate budhyate tadā pañcavidho 'prastutapraśaṃsālaṅkāra ityarthaḥ / anyāpadeśaparibhāṣāpyanyatra /

Locanā:

(lo, u) viśe, ityādīnāṃ karmapadānāṃ prastutamiti viśeṣaṇam / sāmānyādityādipañcamyantapadānāmaprastutāditi aprastutādarthato 'vācyāt / atra evāprastutasya praśaṃsāvācyatayā varṇanamityarthād aprastutapraśaṃsākhyo 'laṅkāraḥ / evaṃ cāprastutāt prastutapratītiraprastutapraśaṃseti sāmānyalakṣaṇam / tasyāścoktanayāt pañcaprakārateti bhāvaḥ /

********** END OF COMMENTARY **********

krameṇodāharaṇam---
"pādāhataṃ yadutthāya mūrdhānamadhirohati /
svasthādevāpamāne 'pi dehinastadvaraṃ rajaḥ" //

atrāsmadapekṣayā rajo 'pi varamiti viśeṣe prastute sāmānyamabhihitam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) tatra sāmānyādaprastutāt prastutaviśeṣavyaṅgyatvamāha---pādāhatamiti / apamāne 'pi svasthād dehinaḥ tadrajaḥ varaṃ śreṣṭham / yadrajaḥ pādāhataṃ sad utthāyābhihantureva mūrddhānamadhirohati ārohatītyarthaḥ / atreti sāmānyaṃ dehisāmānyaṃ, tadabhidhānāt prastutasyāsmatta ityasya vyañjanetyarthaḥ /

Locanā:

(lo, ū) pādāhatamiti / evaṃ māghakāvyoktyā śiśupālaṃ prati prayāṇābhimukhīkaraṇāya śrīkṛṣṇaṃ prati balarāmavākyam / asmaditi / asmatpadavācyāḥ śrīkṛṣṇādayo hi vācyāḥ /

********** END OF COMMENTARY **********

"stragiyaṃ yadi jīvitāpahā hṛdaye kiṃ nihitā na hanti mām /
viṣamapyamṛtaṃ kvacidbhavedamṛtaṃ vā viṣamīśvarecchayā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) viśeṣādaprastutāt prastutasāmānyavyañjanamāha---stragiyamiti / indumatībharturnāradīyapārijātastrajaṃ hṛdi nidhāyājasyāyaṃ vilāpaḥ /

********** END OF COMMENTARY **********

atreśvarecchayā kvacidahitakāriṇo 'pi hitakāritvaṃ hitakāriṇo 'pyahitakāritvamiti sāmānye prastute viśeṣo 'bhihitaḥ / evañcātrāprastutapraśaṃsāmūlor'thāntaranyāsaḥ / dṛṣṭānte prakhyātameva vastu pratibimbatvenopādīyate, iha tu viṣāmṛtayoramṛtaviṣībhāvasyāprasiddherna tasya sadbhāvaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) atreti / sāmānye hitāhitakāritvādinā sāmānye viśeṣaḥ / ahitakāriviśeṣo 'mṛtam / arthāntaranyāsālaṅkārasyātrānayāprastutapraśaṃsayā niṣpādyatvādanayoratrānugrāhyānugrāhakabhāvarūpasaṅkara ityāha---evaṃ ceti / arthāntaranyāso samānyeneti / yastatprabhedaḥ sa cātra aprastutapraśaṃsāniṣpādyaḥ / tathāhi kiṃ na hanti ityanena hantṛviśeṣasya strajo hananasāmarthyasattve 'pi hananābhāve viśeṣa uktaḥ / sa cāprastutapraśaṃsālabhyenāhitakārisāmānyena īśvarecchādhīnāhitakāritvābhāvarūpa eva sādharmyāt / samānārthataḥ strajo 'hananaghaṭitam / īśvarecchāhitakāriṇo 'pyahitakāritvābhāvāditi pratīteḥ / nanu straṅniṣṭhayorahananāmṛtabhāvayorapakārasāmarthye 'pyanapakāritvarūpasādhanapratibimbanādatra dṛṣṭāntālaṅkārasyāpi prasaktirityatastannirasyati---dṛṣṭānta iti / prakhyātameva prasiddhameva bimbapratibimbatvena vyaṅgyasādharmyeṇa / atra tasyeti na dṛṣṭāntālaṅkārasadbhāva ityarthaḥ / tathā ca dṛṣṭāntastu sadharmasya ityatra prasiddhasadharmasyetyarthaḥ /

Locanā:

(lo, ṛ) āhitakāriviśeṣo viṣaṃ hatakāriviśeṣo 'mṛtam / aprastutapraśaṃsāmūlamutthānabījam / yasyārthāntaranyāsasya sāmānyena viśeṣakṛtaḥ samarthakatvāt / tasya dṛṣṭāntasya / iha tu viṣāmṛtatvenādhyavasānādatiśayoktireva / tayośca sāmānyaviśeṣābhāvarūpeṇa vicchittiviśeṣasambhavāt /

********** END OF COMMENTARY **********

"indurlipta ivāñjanena jaḍitā dṛṣṭirmṛgīṇāmiva, pramlānāruṇimeva vidrumadalaṃ śyāmeva hemaprabhā /
kārkaśyaṃ kalayā ca kokilavadhūkaṇṭheṣviva prastutaṃ sītāyāḥ purataśca hanta ! śikhināṃ barhāḥ saharhā iva" //

atra sambhāvyamānebhya indrādigatāñjanaliptatvādibhyaḥ kāryebhyo vadanādigatasaundaryaviśeṣarūpaṃ prastutaṃ kāraṇaṃ pratīyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) aprastutāt kāryyāt prastutakāraṇavyañjanamāha---indurliptaiveti / vadanādisaundaryyavatyāḥ sītāyāḥ purataḥ / indvādayo nikṛṣṭā iti samudāyārthaḥ / tatra sītāyāḥ vadanāpekṣayā indoḥ, cañcalanayanāpekṣayā mṛgadṛśaḥ, aruṇādharāpekṣayā vidrumasya, aṅgagauratvāpekṣayā hemaprabhāyāḥ, madhurasvaroccārakakomalakaṇṭhāpekṣayā tādṛśasvaroccārakakokilakaṇṭhasya, keśāpekṣayā śikhibarhasya ca nikṛṣṭatā pratipādakaviśeṣaṇānyutprekṣyante / indurlipta iveti / jaḍitā cāñcalyarahitā, pramlānāruṇimeva āruṇyamlānivat / kārkaśyaṃ madhurasvaroccāraṇāsamarthakāṭhinyam / prastutaṃ sthitaṃ tayaiva janitaṃ vā / tacca kalayāpi cālpabhāvenāpi kokilayāpi kiñcin madhurasvaroccāraṇāt / barhāḥ sagarhāḥ sanindāḥ / hantetīndvādīnāmapakarṣāt khede sītāyā utkarṣāddharṣe vā / sambhāvitebhya utprekṣitebhyaḥ / kāraṇaṃ pratīyate / ityutprekṣākāraṇatvena kāraṇatvaṃ bodhyam /

Locanā:

(lo, ṝ) indurityādi / vadanādītyādiśabdena īkṣaṇādharakāntivacana keśasaṃgrahaḥ /

********** END OF COMMENTARY **********

gacchāmīti yathoktayā mṛgadṛśā niḥ śvāsamudrekiṇaṃ tyaktvā tiryagavekṣya bāṣpakaluṣenaikena māṃ cakṣuṣā /
adya prema madarpitaṃ priyasakhīvṛnde tvayā badhyatā- mitthaṃ snehavivardhito mṛgaśiśuḥ sotprāsamābhāṣitaḥ" //

atra kasyacidagamanarūpe kārye kāraṇamabhihitam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) aprastutakāraṇāt prastutakāryyavyañjanamāha---gacchāmīti / tvaṃ kiṃ prasthānanivṛtto 'sīti pṛcchantaṃ prati prasthānapravṛttasyoktiriyam / udrokiṇamudbhaṭaṃ niḥ śvāsam muktvā bāṣpakaluṣeṇaikena cakṣuṣā māṃ tiryyagavekṣya ityanvayaḥ / snehavivarddhitasya mṛgaśiśoḥ svasminnarpitasya premṇaḥ priyasakhīvṛnde vivandhopadeśasya maraṇasūcanāya sochvāsaṃ prodgatasya mamābhāṣaṇakriyāviśeṣaṇam / atra kasyaciditi / gamananivṛttasya nāyakasyetyarthaḥ / prastuta iti / kasyacit praśnāt prastuta ityarthaḥ / kāraṇaṃ nāyikāyāḥ svamaraṇasūcanam /

Locanā:

(lo, ḷ) atreti / kasyācid arthāt kenacit kuto na gato 'sīti pṛṣṭasyāprastutenābhidhātumucitatvāt / kāraṇamagamanasyetyarthaḥ /

********** END OF COMMENTARY **********

tulye prastute tulyābhidhāne ca dvidhā śleṣamūlā sādṛśyamātramūlā ca / śleṣamūlāpi samāsoktivadviśeṣaṇamātrasya śleṣe śleṣavadviśeṣyasyāpi śleṣe bhavatīti dvidhā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) samātsamamiti / pañcamaprakārasya traividhyaṃ vaktumādau dvaividhyamāha---śleṣamūlā sādṛśyamūlatā ceti / śleṣamūlā ca dvidhā bhavatītyāha---samāsoktivaditi / samāsoktau hi viśeṣyasyāpi śleṣa upamādhvanitvāpattyā na viśeṣye śleṣaḥ / prakārāntaramāha---śleṣavaditi / śabdālaṅkāraviśeṣyavadityarthaḥ / "pratikūlatāmupagate hi vidhau" iti viśeṣyapadepi śleṣaṛ /

Locanā:

(lo, e) śleṣamūleti / śleṣor'thaśleṣābhāsaḥ prastutasya gamyatvāt /

********** END OF COMMENTARY **********

krameṇa yathā--
"sahakāraḥ sadāmodo vasantaśrīsamanvitaḥ /
samujjvalaruciḥ śrīmān prabhūtotkalikākulaḥ" //

Locanā:

(lo, ai) āmodaḥ atinirhārī gandhaḥ, harṣaśca / utkalikā udgatakoraka utkaṇṭhā ca /

********** END OF COMMENTARY **********

atra viśeṣaṇamātraśleṣavaśādaprastutātsahakārātkasyacitprastutasya nāyakasya pratītiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) atra viśeṣaṇamātraśleṣe āha---sahakāra iti / sahakāra āmravṛkṣo vasantaśrīsamāśritaḥ sana prabhūtābhirbahubhirudgatābhiḥ kalikābhiḥ mukulaiḥ ākulo vyāptaḥ san sadāmodo vidyamānottamagandhastata eva samujjvaladīptistata eva śrīmāṃśva / atreti / nāyako 'pi vasantalakṣmyā'śritaḥ san āmodena harṣeṇa samujjvale samyak śṛṅgāre ruciryasya tādṛśaḥ / "śṛṅgāraśucirujjvalaḥ" ityamaraḥ / śrīmān ata evotkalikayā utkaṇṭhayānvitaḥ / "utkaṇṭhotkalike same " iti koṣaḥ / kasyaciditi / uktaviśeṣaṇavata ityarthaḥ /

********** END OF COMMENTARY **********

"puṃstvādapi pravicaledyadi yadyadho 'pi yāyādyadi praṇayane na mahānapi syāt /
abhyuddharettadapi viśvamitīdṛśīyaṃ kenāpi dikprakaṭitā puruṣottamena" //

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) viśeṣyapadaśleṣe tvāha---puṃstvāditi / sapatnāpahṛtaṃ rāvyaṃ yena kenāpi prakārāntareṇoddharttuṃ kañcidrājānamupadiśataḥ kasyaciduktiriyam / kenāpyanirvacanīyena puruṣottamena nārāyaṇena īdṛśītyevaṃprakārā iyaṃ dik ayaṃ prakāraḥ prakaṭitā darśitā / kīdṛśī digityatra āha---puṃstvāditi / puṃstvāt puruṣabhāvād yadi pravicaled yadi syāttadapi viśvaṃ saṃsāramuddharet / purā hyasurāhṛtaṃ rājyaṃ mohinīrūpā kanyā bhūtvā nārāyaṇenoddhṛtam / tathā yadyadho 'pi yāyāttapītyarthaḥ---purā varāhamūrttyā pātālaṃ gatvā tena pṛthivyā uddhṛtatvāt / tathā yadi praṇayane yācane yācananimitte na mahān laghuḥ syāt tadapītyarthaḥ / validaityāpahṛtarājyasya uddharaṇāya tena vāmanībhāvarūpalaghutvaprāptoḥ / evaṃ ca tvayāpi puruṣaśreṣṭhena puṃstvāt pauruṣāccalanenāpi nikṛṣṭatāprāptirūpatādhaḥ pātenāpi yācanārthaṃ laghutvaprāptyāpi sapatnāpahṛtaṃ rājyamarjyatāmiti prakṛtavyañjanā /

Locanā:

(lo, o) puṃstvāditi / aprastutavāsudevapakṣe, puṃstvāt pravicalanamamṛtahāraṇakāle strīrūpadhāritvād adhogamanaṃ nīcatāprāptiḥ / praṇayane prītiviṣaye mahān uttamo yadi na syāt / puruṣottamena puruṣaśreṣṭhena /

********** END OF COMMENTARY **********

atra puruṣottamapadena viśeṣyeṇāpi śliṣṭena pracuraprasiddhyā prathamaṃ viṣṇureva bodhyate / tena varṇanīyaḥ kaścitpuruṣaḥ pratīyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) pracuraprasiddhyā prathamamiti / tena tulyakālabodhaśleṣāvyapadeśaḥ / idamupalakṣaṇam / aprastuteśvarasyaiva prathamaṃ bodhitatvāt tātparyyācceti bodhyam /

Locanā:

(lo, au) śliṣṭena dvyarthena / pracuraprasiddhyeti / sāmagrīvaśātprakaraṇamapāsyaikadeśaprasiddheḥ samudāyaprasiddhirgarīyasīti nayeneti bhāvaḥ / yatpunaruktaṃ rāghavānandaiḥ puṃstvādiśabdānāmatra bhagavantaṃ pratyadhikānvayitvamiti tanna, pramāṇaābhāvāt / pratyuta prakaraṇe varṇanīyārthaniyamācca /

********** END OF COMMENTARY **********

sādṛśyamātramūlā yathā--

Locanā:

(lo, a) sādṛśyamātramūlā natu viśeṣaṇādidvyarthatāhetukā /

********** END OF COMMENTARY **********

"ekaḥ kapotapotaḥ śataśaḥ śyenāḥ kṣudhābhidhāvanti /
ambaramāvṛtiśūnyaṃ harahara śaraṇaṃ vidheḥ karuṇā" //

atra kapotādapratustātkaścitprastutaḥ pratīyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) eka iti / potaḥ śiśuḥ / kṣudhetitṛtīyāntam / atreti / kaśicidatra bahudasyuveṣṭitaḥ palāyanāsamartho vidhikaruṇāśaraṇaṃ prāpto bodhyaḥ /

********** END OF COMMENTARY **********

iyaṃ ca kvacidvaidharmyeṇāpi bhavati /
"dhanyāḥ khalu vane vātāḥ kahlārasparśaśītalāḥ /
rāmamindīvaraśyāmaṃ ye spṛśantyanivāritāḥ" //

atra vātā dhanyā ahamadhanya iti vaidharmyeṇa prastutaḥ pratīyate / vācyasya sambhavāsambhavobhayarūpatayā triprakāreyam / tatra sambhave uktodāharaṇānyeva /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) dhanyā iti / vanapreṣitarāmaśokākulasya daśarathasyoktiriyam / sambhaveti / sambhavasambhavaṃ sambhavāsambhavaṃ ceti pakṣatrayam /

Locanā:

(lo, ā) ubhayarūpatā, aṃsataḥ sambhavitvādaṃśataścāsambhavitvādayamalaṅkāraḥ /

********** END OF COMMENTARY **********

asambhave yathā--
"kokilo 'haṃ bhavān kākaḥ samānaḥ kālimāvayoḥ /
antaraṃ kathayiṣyanti kākalīkovidāḥ punaḥ" //

atra kākakokilayorvākovākyaṃ prastutasyādhyāropaṇaṃ vināsambhavi /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) asambhave vyaṅgyasya vācye āropaḥ / kokilo 'hamiti / kākalī madhurāsphuṭadhvaniḥ / "kākalī tu kale sūkṣme dhvanau tu madhurāsphuṭe'; iti koṣaḥ / vākovākyamiti / kokilasyaiva vācyamidam / tatkathamuktipratyuktirūpaṃ vākovākyamidamantarakathanāya madhyasthāvalambanāt, kalahatvaprāptau kākasyāpi kokilasāmyokterākṣepāt / prastutādhyāropaṃ vineti / aprastute kokile vācye prastutasya vyaṅgyasyādhyāropaṃ vinetyarthaḥ / naca vācyārthabodhe tatkathamaprastute vācye tadāropa iti vācyam / kokilasyoktyasambhavāttadvyaṅgyasyāpyuktiyogyasya puruṣasya smaraṇāttadāropasambhavāt vaścāttu vyañjanayā puruṣaviśeṣabodhe 'pyanupapattyabhāvāt /

********** END OF COMMENTARY **********

ubhayarūpatve yathā--
"antaśchidrāṇi bhūyāṃsi kaṇṭakā bahavo bahiḥ /
kathaṃ kamalanālasya mā bhūvan bhaṅgurā guṇāḥ" //

atra prastutasya kasyacidadhyāropaṇaṃ vinā kamalanālāntaśchidrāṇāṃ guṇabhaṅgurīkaraṇe hetutvamasambhavi / anyeṣāṃ tu sambhavītyubhayarūpatvam /

************* COMMENTARY *************

Vijñapriyā: (vi, pha) antaśchidrāṇīti / atreti / atra antaśchidrādimattvaṃ yat kamalanālasya vācyaṃ tatrāntaśchidrasya tantubhaṅge hetutvaṃ na sambhavati tadāha---chidrāṇāmiti / anyeṣāntviti / kaṇṭakānāmityarthaḥ / kaṇṭakaistantucchedanasambhavāt / tathā chidrāṃśa eva nirguṇasya kaṇṭakatulyaparijanavataśca prastutapuruṣasya tatrāropaḥ / natu kaṇṭakānāmaṃśa iti bhāvaḥ /

Locanā:

(lo, i) antaśchidrāṇi madhye chidrāṇi kuṭumbasuduścaritāni ca / kaṇṭakāḥ sūkṣmā avayavāḥ matsariṇaśca / bhaṅgurāḥ chidurāvinaśvarāśca / guṇāḥ sūtrāṇi / śilpādi gauravādiśca / asambhavisūtropadeśatā teṣāṃ pṛthaktvāt / sambhavi uddhriyamāṇe sūtre tat sīmni chedadarśanāt / iha ca--- aṅga dehi lihiṇa mā api javappasi paravaiṃ ppīnaṃ yeuṃ / amaṇḍe kohalie añjukalliṃ pi puṃ vahiṃsi / atra nāprastutapraśaṃsā vyaṅgyasya vācyādadhikamāsvādyatvena dhvanitvāt; vyaṅgysya vācyādaprādhānya eva etadalaṅkārābhyupagamaḥ / yatra punaraprastutapraśaṃsāṅgīkāre rāghavānandamahāpātrairaprastutārthavyaṅgyo vyaṅgya iti muhurmuhurabhidhatāṃ dhvanikāraprabhṛticaṇḍodāsapaṇḍitānāmācāryaṇāṃ granthajātamatraiva ca sāhityadarpaṇe "lakṣaṇāmūladhvaniparīkṣāvasare pradarśitam, "kvacid bādhyatayā khyāti'; rityādiśāstravidāṃ vacanamanālocya lakṣaṇājīvitamityabhidhāyaitadudāharaṇe sulakṣyo lakṣya ityutkuśyate teṣāṃ kasyacid durmedhasaḥ pralapitenavañcitānāṃ matamatitucchataraṃ pūrvapakṣatayā likhitamātmano durmatitvaprakaṭanāya / iha pādāhataṃ yadutthāyetyādau "kvacid bādhyatayā khyātiḥ, ityāktanayena "bhrama dhārmika'; ityādivat "dṛṣṭiṃ he prativeśinī'; tyādivacca lakṣaṇā māstu "kokilo 'ha'; mityādau vācyasyāsambhavitve antaśchidretyādāvavayavasyāsambhavitve kathaṃ na lakṣaṇeti / atrocyate, yatra khalu kokilo 'hamityādau vākyabodhastatrotpatsyamānānvayabādhahetukā kathaṃ lakṣaṇā ? yacca taireva darśitam / śrutānvayādanākāṅkṣamityādi / kiñcātrodāharaṇe antaśchidrāṇītyādau vā yadi lakṣaṇā tadā śuddhā gauṇī vā, nādyā / tasyāḥ sādṛśyetarasambandhamūlatvāt / yadi dvitīyā sāpi sāropā sādhyavasānā vā, nādyā viṣayasya nirgorṇatvāt / dvitīyā ced atiśayoktirastu kimalaṅkārāntarakalpanayā / kathaṃ vā padamātrānvayabodhahetukāyā vākyabodhe praveśaḥ / iha khalu prabhuprabhṛtiṣu kenacid abhisandhānena karttavyor'thastātparyyam, gopanenābhimatakāryyanivedane / ata evātra samāsoktivad vyavahārasamāropa iti prācyāḥ / tathāhi "ayaṃ ratnākaro 'mbhodhirityasevi dhanāśaye'; tyādau prakṛtarājaviṣayako 'mbhodhivyapadeśaḥ prakṛtena tanniṣṭhasuśabdapratipādanāllakṣyagāmbhīryyādiguṇādyatiśayasya lakṣaṇāphalasya pratipattaye kintu abhilaṣitaṃ tatsevārthaṃ vācyārthamalabdhvā pratyutāniṣṭhaprāpteḥ / suśabdaracanāyā evaṃ kokilo 'hamityādāvapi kutracitkokilavyapadeśaḥ / kasmiṃścit prastute mahāpuruṣe hīnasya matsaro na yukta iti bodhanāya tulye 'prastute tulyābhidhāne ca lakṣaṇāyāṃ "jaṃ de lihiṇa mā asītyādau suprasiddhe tairabhyupagate vyañjanāviṣayatve 'pi lakṣaṇā syāt / antaśchidrāṇītyādau apyantaśchidrādīnāṃ kamalanālaguṇabhaṅgurīkaraṇāderasambhavāt kathamanvayopapattiriti cet, atrāhuścaṇḍīdāsapaṇḍitāḥ "atra bāhyasya prastutaparatvāt prārambhāt prakṛtyaiva vācyārthavelay tatsamarpaṇena pratīterna dūṣyata iti / " ata evātra sarveṣvapi bhedeṣu prastutābhidhānasya yuktatāprakāśanāyālaṅkārasarvasvakṛtāpyuktam / "ihāprastutavarṇanamevāyuktamaprastutatvāt / prastutaparatve tu kadācit yuktaṃ syāditi / yadi "cāntaśchidrāṇī'; tyādau lakṣaṇā tadā tatra mukhyārthabādhe vākyārthānvayopapādakaṃ kiṃ nāma lakṣyate kuṭumbe duścaritānīti rūpo 'prastutor'thaścet tasyāpi na kamalanālabhaṅgurīkaraṇamapāstam / yaccaiṣāṃ mānyānāṃ mate bahutaramaskhalitamavadhāryyāpi kiñcit kiñcideva dūṣaṇamuddhuṣyate tatra dhvanikāraprabhṛticaṇḍīdāsapaṇḍitācāryavaryaprayatnapraṇītavimalataraprameyajātabhaṅgabhīruṇā tadatikṣamadhvamavidhvastabuddhayo vibhudhāḥ / yacca taireva--- "kā tvaṃ kuntalamallakīrttirahaha kvāpi sthitā na kvacit sakhyastāstava kutra kutra vada vāg lakṣmīrucaḥ samprati'; vāgāptā caturānanasya vadanaṃ lakṣmīrmurāreruraḥ- kāntirmaṇḍanamaṇḍalaṃ mama punaḥ nādyāpi viśrāmabhūḥ / '; iti kvacit praśrottarikayā kalpayitvā "varṇanīyasya leśoddiṣṭasya lakṣyate" ityaprastutapraśaṃsādiviśeṣasya lakṣaṇaṃ likhitvā tadudāharaṇatvena darśitaṃ tadasmābhirupekṣaṇīyam / atra hi praśrottarikābhāvena bhavane vastuṣu na vyavahārasamāropeṇa samāsoktiṃ prayojayati / vācyor'tho dvividhaḥ, svataḥ sambhavī prauḍhaktisiddhaśceti prasiddham / tatra prauḍhoktisiddhārthasyālaṅkāratve "sajjai surai " ( hi ) māso ityādyarthānāmāpyalaṅkāratvaprasaṅgaḥ / kuntaleśvarasya vāgādīnāṃ caturānanādigamanena "yo 'nubhūtaḥ kuraṅgākṣyā" ityādivannidarśanā iha / hyadhyavasāyasya siddhetvana nirdeśāt śabdamūlātiśayoktyalaṅkāraparikalpanam / tathāpyatra nidarśanāvivekaprastāve uktam---upamāparikalpanaṃ nidarśaneti lakṣaṇe upamāpadaṃ sādṛśyamātravācakamiti / ata evālaṅkārasarvasvakṛtāpyuktam /

sambhavatāsambhavatā vā vastusambhandhena gamyamānaṃ pratibimbakaraṇaṃ nidarśaneti /
tathāca padbhyāṃ haṃsagatirityādau so 'pi tadānanarucamityādau ca pratikalpanā /
"marakatamayamedinīṣu bhānostaruviṭapāntarapātino mayūkhāḥ /
avanataśitikaṇṭhakaṇṭhalakṣmīmiha dadhati sphuritāṇureṇujālāḥ" //

ityatra ca tathābhūtabhūmiṣu avanataśitikaṇṭhakaṇṭhānāṃ sambhavāpatteḥ utprekṣākalpane prakṛtodāharaṇaṃ vātiśayoktikalpane nidarśanāyāṃ na virodhaḥ / kiñca ekaikasya vāgāde rājani caturānanādau ca bhavanāt /

********** END OF COMMENTARY **********

asyāśca samāsoktivad vyavahārasamāropaprāṇatvācchabdaśaktimūlādvastudhvanerbhedaḥ / upamādhvanāvaprastutasya vyaṅgyatvam / evaṃ samāsoktāvapi / śleṣe tu dvayorapi vācyatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) nanu "panthia" ityādau yaḥ śabdaśaktimūlo vastudhvaniruktastatra upabhogakṣamatve sati yatsthityanumitirūpaṃ vastuvyaṅgyamuktaṃ tatra vaktryā uddeśyatvena tadeva prastutaṃ vācyārthastvaprastutaḥ / tathā ca tatrāprastutapraśaṃsātvamevāpatitamityatastato 'syā bhedamāha / vastudhvanau tathā sthityanumatirvyaṅgyā / na tatra vācyasya vyavahārasya vyaṅgyapuruṣādau samāropasya prāṇatvācca tatkārakatvādityarthaḥ / atra ca śabdaśaktimūlādityupalakṣaṇam / "dṛṣṭiṃ he prativeśinī" tyādāvapi yadbhāvinakhakṣatagopanaṃ vyaṅgyam, tadapi vaktryā uddeśyatvena prastutam / vācyor'tho 'prastutastatrāpyeva masyāḥ prasaktirevaṃ samādhānaṃ ca bodhyam / upamādhvanau samāsoktau śabdaśleṣālaṅkāre tasyāḥ prasaktireva nāstītyāha---upamādhvanāviti / atra hyaprastuto vācyaḥ / upamādhvanisamāsoktau cāprastuto vyaṅgya eveti tayornāsyāḥ prasaktiḥ / śleṣe 'pi nāsyāḥ prasaktirityāha / śleṣeṇāprastutavyañjanatve sati hyaprastutapraśaṃsā / śleṣe tu dvayorapyarthayorvācyatvamityarthaḥ /

Locanā:

(lo, ī) samprati sumativedyamasyā dhvanyalaṅkāravivekaṃ darśayati--asyāśceti / asyāḥ aprastutapraśaṃsāyāḥ śabdaśaktimūlād vastudhvanerbhedaḥ / tathāhi "bhuktimuktikṛdekānta" ityādau yadāgama ityatra sacchāstre na sata āgamanarūpasyārthasya vyavahāraḥ samāropyate, kintu rahasyagopanārthameva vdyarthapadapayogaḥ, tato 'sā bheda iti bhāvaḥ / vācyatvamanirddhāritatveneti śeṣaḥ /

********** END OF COMMENTARY **********

uktā vyājastutiḥ punaḥ // VisSd_10.59 //

nindāstutibhyāṃ vācyābhyāṃ gamyatve stutinindayoḥ /

Locanā:

(lo, u) vyājastutirityalaṅkāranāma / vyaṅgyahetukavaicitryasārūpyādaprastutapraśaṃsānantaramasyā lakṣaṇam; asyāśca stutinindayoḥ sāmānyaviśeṣakāryakāraṇatulyābhāvādaprastutapraśaṃsāto bhedaḥ /

********** END OF COMMENTARY **********

nindayā stutergamyatve vyājena stutiriti vyutpattyā vyājastutiḥ / stutyā nindāyā gamyatve vyājarūpā stutiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) vyājastutyalaṅkāramāha---uktā vyājeti / vācyābhyāmiti / yadyapi bakṣyamāṇodāharaṇayornindāstutyorekasyāpi vācyatvaṃ tathāpi nindāstutiprayojakārthābhyāṃ vācyābhyāmityarthaḥ / gamyatve vyaṅgyatve nindāvyājena stutau vyājanindātvena vyājastutiparayogārthasambhavāt samāsadvayenobhayatra tatpadārthaṃ ghaṭayati---nindayeti /

********** END OF COMMENTARY **********

krameṇa yathā--
"stanayugamuktābharaṇāḥ kaṇṭakakalitāṅgayaṣṭayo deva ! /
tvayi kupite 'pi prāgiva viśvastā dviṭstriyo jātāḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) atra nindāvyājena stutimāha---staneti / he deva tāḥ prasiddhāḥ tava vairistriyaḥ tvayi kupite prāgiva viśvastāḥ / akopadaśāyāmiva kopadaśāyāmaikyarūpamāha---stanayugeti / muktāracitābhāraṇāḥ / akopadaśāyāṃ dṛṣṭatvena kaṇṭakairvyāptāṅgayaṣṭayaḥ kopadaśāyāṃ tu bhayena kaṇṭakavanapraveśāttādṛśāstathākopadaśāyāṃ viśvastā abhītā kopadaśāyāṃ tu viśiṣṭamadhikaṃ śvastaṃ śvāso yāsāṃ tādṛśāḥ, cintayā dīrghaniḥ-- śvāsāt / sarvatraiva śabdavācyatvena prāktulyatvam kope 'pi akopakālīnāvasthāto 'viśeṣānnindā / śliṣṭapadadvitīyārthena tu stutiḥ /

Locanā:

(lo, ū) muktetyatra muktāni tyaktani, pakṣe---mauktikamayānyābharaṇāni yasyām kaṇaaṭakastatra latāgataḥ prasiddhaḥ, lomāñcaśca / viśvastā vidhavā viśvasayuktāśca /

********** END OF COMMENTARY **********

idaṃ mama //

"vyājastutistava payoda ! mayoditeyaṃ yajjīvanāya jagatastava jīvanāni /
stotraṃ tu te mahadidaṃ ghana ! dharmarāja- sāhayyamarjayasi yatpathikānnihatya" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) stutyā nindāmāha---vyājastutiriti / he payoda ! yajjagataḥ jīvanāya tava jīvanāni jalāni iyaṃ tava mayā vyājastutirmirthyāstutirevoditā / ito 'dhikastutisattve iyaṃ na stutirapyastutirevetyarthaḥ / adhikāṃ stutimāha---stotrantu te iti / he ghana ! yat pathikāni virahaṇo nihatya dharmarājasya yamasya sāhāyyaṃ mahimānamarjayasi idaṃ tu te mahatstotraṃ dharmarājasya tulyakarma lokamāraṇakāritvena māhātmyādhikyāttadviruddhajagajjīvakāritve, natu tādṛśamāhātmyam / atra pathikamārakatvena nindā / atra stutervācyatve 'pi stutiprayojakārthaparatayā yatstutipadaṃ vyākhyātaṃ tadudāharaṇāntarasaṃgrahāya / yathā "dānāt praśaṃsāṃ prāpto 'si karṇedānīṃ tu saṃgarāt / apakramya yaśo dattvāraye prāptastato 'dhikā"miti karṇaṃ prati aśvatthāmna uktau stuteravācyatā /

Locanā:

(lo, ṛ) jīvanāni jalāni prāṇaśca / ghanaṃ nirantaram / dharmarājo yamaśca /

********** END OF COMMENTARY **********

paryāyoktaṃ yadā bhaṅgyā gamyamevābhidhīyate // VisSd_10.60 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) paryāyoktālaṅkāramāha---paryāyoktamiti / gamyaṃ vyaṅgyaṃ tacca prastutasya kāraṇarūpaṃ bodhyam bhaṅgyā prastutamapi kāryakathanarūpaṃ bhaṅgyabhidhīyate pratipādyate / vyañjanayaiveti śeṣaḥ / natu śaktyā bodhyata ityarthaḥ / prastutakāryeṇa prastutaṃ kāraṇaṃ yadā vyajyata ityarthaḥ / kāraṇavyañjakakāryarūpāyāmaprastutapraśaṃsāyāṃ tu aprastutena kāryeṇa prastutaṃ kāraṇaṃ vyajyate iti bhedo vakṣyate yathā "indurlipta ivāñjanena" ityādau /

Locanā:

(lo, ṝ) samprati vyaṅgyavicchittiprakaraṇaprasaktaṃ paryāyoktaṃ lakṣayati---paryāyoktamiti / bhaṅgyā camatkāranipuṇavicchittyantarāśrayeṇa vyaṅgyam abhidhīyate bodhyate kāryādidvāreṇetyarthaḥ /

********** END OF COMMENTARY **********

udāharaṇam--
"spṛṣṭāstā nandane śacyāḥ keśasambhogalālitāḥ /
sāvajñaṃ pārijātasya mañjaryo yasya sainikaiḥ" //

atra hayagrīveṇa svargo vijita iti prastutameva gamyaṃ kāraṇaṃ vaicitryaviśeṣapratipattaye sainyasya pārijātamañjarīsāvajñasparśanarūpakāryadvāreṇābhihitam /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) spṛṣṭāstā iti / śacyāḥ keśasambhogalālitāstāḥ prasiddhāḥ pārijātasya mañjaryo yasya iyagrīvasya nṛpasya sainikairnandane vane sāvajñaṃ spṛṣṭā ityarthaḥ / atreti / gamyaṃ vyaṅgyaṃ kāraṇarūpaṃ sāvatramañjarīsparśasya abhihitaṃ vyañjanayā pratipāditam / varṇanīyasyeti / hayagrīvanṛpasyetyarthaḥ / tatprabhāvenaiva sāvajñamañjarīsparśāt /

Locanā:

(lo, ḷ) keśasambhogalālitāḥ keśasaṃyamaparicitāḥ /

kāryadvāreṇoktaṃ pārijātamañjarīsparśasya svargavijayānatiriktatvāt /
vaicitryaviśeṣaścātra svargo vijita iti pratipādanāllabhyo 'nubhavasākṣikaḥ /
evam yaṃ prakṣya cirarūḍhāpi nivāsaprītirujjhitā /
madenairāvaṇamukhe mānena hṛdayaṃ hareḥ" //

ityatra madamānayorvināśa eva tayornivāsaprītiparityāga iti paryāyoktam / evaṃ ca yadeva gamyate tasyaivābhidhāne paryāyoktamiti bhāvaḥ / taduktaṃ kāvyaprakāśakṛtā "yadevocyate tadeva vyaṅgyaṃ yathā tu vyaṅgyaṃ na tathā ucyate" iti paryāyoktalakṣaṇavyākhyāne / ayaṃ ca kvacitkāraṇena vācyena kāryasya gamyatve 'pi sambhavati /

********** END OF COMMENTARY **********

na cedaṃ kāryātkāraṇapratītirūpāprastutapraśaṃsā, tatra kāryasyāprastutatvāt ; iha tu varṇanīyasya prabhāvātiśayabodhakatvena kāryamiti kāraṇavatprastutam /

evañ--
"anena paryāsayatāśrubindūn muktāphalasthūlatamān staneṣu /
pratyāpatāḥ śatruvilāsinīnāmākṣepasūtreṇa vinaiva hārāḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, va) ślokāntareṇāpi prastutakāryeṇa prastutakāraṇavyañjanādidānīmalaṅkāraṃ darśayati---evaṃ ceti / patiṃvarāmindumatīṃ dhātryā uktiriyam / anena rājñā śatruvilāsinīnāṃ staneṣu muktāphalavat sthūlatamān aśrubindūn paryāsayatā pātayatā ākṣepasūtreṇa grathanasūtreṇavinaiva hārāḥ pratyarpitāḥ aśrubindava eva hārā kṛtā ityarthaḥ /

********** END OF COMMENTARY **********

atra varṇanīyasya rājño gamyabhūtaśatrumāraṇarūpakāraṇavatkāryabhūtaṃ tathāvidhaśatrustrīkrandanajalamapi prabhāvātiśayabodhakatvena varṇanārhamiti paryāyoktameva /
"rājan rājasutā na pāṭhayati māṃ devyo 'pi tūṣṇīṃ sthitāḥ kubje bhojaya māṃ kumārasacivairnādyāpi kiṃ bhujyate /
itthaṃ rājaśukastavāribhavane mukto 'dhvagaiḥ pañjarā- ccitrasthānavalokya śūnyavalabhāvekaikamābhāṣate" //

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) aprastutakāryeṇa prastutakāraṇavyañjanarūpāyā aprastutapraśaṃsāyā udāharaṇaṃ "rājan rājasutā ityādika "kāvyaprakāśakṛtā dattam; tatrāpi kāryasya prastutatvameveti kecidāhuḥ taddarśayitumāha---rājanniti / śatrujayodyataṃ rājānaṃ prati tadamātyasyoktiriyam / tavārayaḥ palāyitāḥ / tatpurīmadhyenaiva varttma pravṛttam / atau'dhvagaiḥ pañjarānmukto rājaśukastadīyaśūnyavacbhau citralikhitān rājādīnavalokya ekaikamitthamābhāṣata ityarthaḥ / kimābhāṣata ityatrāha---rājanniti / devya iti sambodhanaṃ yūyamapi tūṣṇīṃ sthitā ityarthaḥ / na tu rājña iyamuktirekaikabhāṣaṇānupapatteḥ / kubjā śukabhojananiyuktā kācid rājakumārī / sacivabhojanakāle tadbhojananiyamāt pṛcchatikumāreti /

Locanā:

(lo, e) kubjā antaḥ puravṛddhāḥ / kumārasacivāḥ kumārāṇāṃ bālamitrabhūtāḥ śiśavaḥ /

********** END OF COMMENTARY **********

atra prasthānedyataṃ bhavantaṃ śrutvā sahasaivārayaḥ palāyitā iti kāraṇaṃ prastutam / "kāryamapi varṇanārhatvena prastutam" iti kecit / anye tu--"rājaśukavṛttāntena ko 'pi prastutaprabhāvo bodhyata ityaprastutapraśaṃsaiva" ityāhuḥ,

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) keṣāñcinmate atrāripalāyanarūpaprastutakāraṇasya kāryaṃ śukabhāṣaṇaprastutameveti taddarśayati---atreti / kāvya prakāśakṛdabhiprāyaṃ darśayati---anye tviti / rājaśukavṛttānteneti / śatrumāraṇakāryāśrubindupātanavat śukābhāṣaṇasya śatrupalāyananiyatakāryatvābhāvena sambhodhyarājaprabhāvabodhakatvābhāvādityarthaḥ / mahāmārīvaśādapi tatpuraśūnyatvasambhavāditi bhāvaḥ / palāyanakāryatvābhiprāyeṇatvamātyena kathanamupapadyate eva / vastutastu amātyavākye prastutatvamakhaṇḍanīyameva /

********** END OF COMMENTARY **********

sāmānyaṃ vā viśeṣaṇa viśeṣastena vā yadi /
kāryaṃ ca kāraṇenedaṃ kāryeṇa ca samarthyate // VisSd_10.61 //

sādharmyeṇetareṇārthāntaranyāso 'ṣṭadhā tataḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) aṣṭavidhamarthāntaranyāsālaṅkāramāha---sāmānyaṃ veti / sāmānyabhuktvā viśeṣeṇa, evaṃ, viśeṣaḥ sāmānyena, evaṃ kāryaṃ kāraṇena kāraṇaṃ vā kāryeṇa samarthyate ucitatvena pratipādyate ityarthaḥ / uktaṃ yat sāmānyaṃ tadviśeṣe tathātvadarśanāducitamiti bodhanaṃ samarthanarītiḥ / iti caturvidhaṃ samarthanaṃ samarthyasamarthakayoḥ sādharmyeṇa tayoḥ parasparavaidharmyarūpeṇetareṇa vetyāto 'ṣṭadhetyarthaḥ /

********** END OF COMMENTARY **********

krameṇodāharaṇam--
"bṛhatsahāyaḥ kāryāntaṃ kṣodīyānapi gacchati /
sambhūyāmbhodhimabhyeti mahānadyā nagāpagā" //

atra dvitīyārdhagatena viśeṣarūpeṇārthena prathamārdhagataḥ sāmānyor'thaḥ sopapattikaḥ kriyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) tatra sāmānyasya viśeṣeṇa samarthanaṃ sādharmyeṇāha---bṛhaditi / kāryāntamuddeśyakāryāntam / kṣodīyān kṣudraḥ / mahānadyā sambhūya militvetyarthaḥ / nāgāpagā pārvatīyālpanadīnirjharaḥ / atra dvitīyārdheti / kṣudraviśeṣo nagāpagā tadrūpeṇārthenetyarthaḥ / sāmānyor'thaḥ kṣudrasāmānyarūpaḥ / atra kāryāntagāmitvaṃ dvayoḥ sādharmyam / sopapattika iti / upapattiraucityam tadviśiṣṭatvena pratipādyata ityarthaḥ / yadyapi kṣudrasāmānyasya nedṛśaṃ samarthanamucitamityapratīteḥ tathāpi kāryāntagamanaviśiṣṭasya tasya tat samarthanaṃ viśeṣaṇāṃśamādāyeti bodhyaṃ saviśeṣaṇe vidhiniṣedhāviti nyāyāt / evamuttaratrāpi / atra ca kṣudraviśeṣasya nagāpagāyāḥ kāryāntagāmitvadarśanāt kṣudrasāmānyasya kāryāntagāmitvamaucityena sambhavatīti pratītiḥ / evaṃ sarvatra /

********** END OF COMMENTARY **********

"yāvadarthapadāṃ vācamevamādāya mādhavaḥ /
virarāma mahīyāṃsaḥ prakṛtyā mitabhāṣiṇaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) sāmānyena viśeṣasamarthanaṃ sādharmyeṇāha---yāvadartheti / śraīkṛṣṇasyoktivirativarṇanamidam / yāvān vivakṣitor'tho yasya tādṛśāpadāmityarthaḥ / mahīyāṃso mahāntaḥ / atroktivirati viśiṣṭaḥ śrīkṛṣṇe viśeṣaḥ / mitabhāṣitve viśiṣṭā mahāntaḥ sāmānyam / bhāṣāvirāmaḥ sādharmyaṃ mitabhāṣitve 'syāpi bahubhāṣāvirāmarūpatvāt / kṛṣṇaviśeṣasya bhāṣāvirateḥ samarthanamevatasya sagarthanam /

********** END OF COMMENTARY **********

"pṛthvi ! sthirā bhava bhujaṅgam ! dhārayaināṃ tvaṃ kūrmarāja ! tadidaṃ dvitayaṃ dadhīthāḥ /
dikkuñjarāḥ ! kuruta tatnitaye didhīrṣāṃ āryaḥ karoti harakārmukamātatajyam" //

atra kāraṇabhūtaṃ harakārmukātatajyīkaraṇaṃ pṛthivīsthairyādeḥ kāryasya samarthakam /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) kāraṇena kāryasamarthanaṃ sādharmyeṇāha---pṛthvīriti / kāryakāraṇayoścāviruddhadharmavattvameva sādharmyam / viruddhadharmavattvañca vaidharmya bodhyam / dhanurbhaṅgakāle lakṣmaṇasyoktiriyam / āryo rāmo harakārbhukamātatajyaṃ yataḥ karoti tataḥ kāraṇāt pṛthvyādikaṃ sthirādikaṃ bhavetyarthaḥ / enāṃ pṛthvīm / dvitīyaṃ pṛthvībhujaṅgamau, tat tritaye pṛthvībhujaṅgamakūrmarājatritaye / didhīrṣāṃ dharttumicchām / anyathā tu ātatajyīkaraṇe yāvān bharaḥ syāttena sarveṣāmasthairyaṃ syādityarthaḥ / atreti / naca pṛthvīsthairyādeḥ kathamātatajyīkaraṇasya kāryatvamasthairyādereva tatkāryatvāditi vācyam / asthairyādisambhāvanayā viśeṣasthairyadhāraṇadestatkāryatvāt / nacaivamātatajyīkaraṇātpūrvabhūtasya viśeṣasthairyādestatrāpi kathaṃ kāryatvamiti vācyamtajjñānakāryatve ca tatkāryatvopacārāt nāndīmukhasya vivāhanimittakatvavat / atrānayoḥ kāryakāraṇayoścāviruddhatatkāryakāraṇatāvacchedakadharmavattvaṃ sādharmyam / tādṛśāt krāraṇāt pṛthvyādeḥ sthirībhavanādikamucitamityevaṃ samarthanaṃ sthirībhāvādyupadeśa eka kāryam / tasyaucityameva samarthanamityapi vadati / kāryādisamarthanacatuṣkaṃ hetvalaṅkārarūpasyaivetyataḥ kāvyaprakāśakṛtā tadupekṣya cāturvidhyamevārthāntaranyāsoktaṃ kāraṇasya janakahetutvāt kāryasya ca jñāpakahetutvāt, granthakṛtā tu tato bhedo 'sya vakṣyate /

********** END OF COMMENTARY **********

"sahasā vidadhīta na kriyām" ityādau sampadvaraṇaṃ kāryaṃ sahasā vidhānābhāvasya vimṛśyakāritvarūpasya kāraṇasya samarthakam / etāni sādharmya udāharaṇāni /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) kāryeṇa kāraṇasya samarthanaṃ sādharmyeṇāha---sahaseti / sahasā vimarṣaṇaṃ vinā kriyāṃ na vidadhīta, yato 'viveko 'vimṛsyakāritā paramāpadāṃ padaṃ sthānam / vimṛśyakāritve tu na kevalaṃ nāpadaḥ kintu sampadaścetyāha---vṛṇate hīti / vimṛśyakāritāguṇenaiva lobhaḥ / atreti / sampadvaraṇakāryād vimṛśyakāritvamucitamiti samarthanam /

********** END OF COMMENTARY **********

vaidharmye yathā--
"itthamārādhyamāno 'pi kliśnāti bhuvanatrayam /
śāmyetpratyapakāreṇa nopakāreṇa durjanaḥ" //

atra sāmānyaṃ viśeṣasya samarthakam /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) viśeṣeṇa sāmānyasya samarthanaṃ vaidharmyaiṇetyasyodāharaṇamūhyamiti vakṣyate / atastadanudāhṛtya sāmānyena viśeṣasamarthanameva vaidharmyeṇodāharati---itthamiti / tārakāsurasya bhuvanatrayakteśakatvabodhake śloke bhuvanatrayakleśakatvaviśiṣṭadurjanaviśeṣastāhakāsuraḥ / ārādhyamānatvataddharmasya viruddhadharmaḥ pratyayakriyamāṇatvaṃ durjanasāmānyasya / evaṃ kteśakatvavaidharmyaṃ śāntiḥ / kteśakatvaviśiṣṭadurjanaviśeṣasamarthanaṃ kteśakatvasamarthanarūpameva / viśeṣaṇe hīti nyāyāt / bhavati hi pratyapakāreṇaiva durjanasya śāntiḥ / tadviruddhāradhyamānatvavato durjanaviśeṣasya tārakasya bhuvanakteśanamucitamiti pratītiḥ /

********** END OF COMMENTARY **********

"sahasā vidadhīta-" ityatra sahasā vidhānābhāvasyāpatpradatvaṃ viruddhaṃ kāryaṃ samarthakam / evamanyat /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) kāraṇena kāryasamarthanaṃ vaidharmyeṇetyasyodāharaṇamūhyamiti vakṣyate / atastadanuktvā kāryeṇa kāraṇasamarthanaṃ vaidharmyeṇetyasyāpyudāharaṇaṃ sahas vidadhītetyatraivetyāha---sahaseti / sahasā vidhānābhāvasyeti / kāraṇasyetyarthaḥ / āpatpadatvaṃ samarthakaṃ kāryam, sampadā viruddhamiti viruddhadharmavadityarthaḥ / abhāvatvabhāvatve 'tra viruddhadharme / atra hi vimṛṣyakāriṇa eva sampadāvaraṇāt kāryāt sahasā vidhānābhāva ucita iti pratītiḥ /

evamanyaditi /
viśeṣaṇasāmānyasamarthanaṃ kāraṇena kāryasamarthanañca vaidharmyeṇa yadanudāhṛtaṃ tadityarthaḥ /
tatra viśeṣeṇa sāmānyasamarthanaṃ vaidharmyeṇa yathā--- "guṇaānābheva daurātmyāddhuri dhūryo na yujyate /
asaṃjātakiṇaskandhaḥ sukhaṃ svapati gaurgaliḥ" //

iti / asyārthaḥ--dhūryaḥ āropyamāṇabhāravahanasamarthaśca prāṇī dhuri bhāravahane niyujyate / tacca guṇānāmeva daurātmyād daurjanyād dhūryatvaguṇasya bhāravahanaduḥ khaprayojakatvāttasya daurjanyam / guṇābhāve tu tādṛśaṃ duḥ khaṃ na bhavatītyāha--asaṃjāteti / kiṇo yugagharṣaṇāducchūnabhāgaḥ / asaṃjātatatskandho galiralaso gauḥ sukhaṃ svapiti, natu dhuri niyujyate ityarthaḥ /

atra dhuri niyujyamānadhūryaprāṇī sāmānyam; aniyujyamānaprāṇiviśeṣeṇa galigavādiyujyamānatvaviruddhadharmeṇa sukhasvāpena dhūryaviruddhadharmeṇa galitvena ca samarthitam /
alasasya sukhasvapanaśīlasya dhūryasya dhuri niyujyamānatvamucitamiti pratīteḥ niyogasamarthanameva niyujyamānadhūryasamarthanaṃ; "saviśeṣaṇe hi'; iti nyāyāt /
kāraṇena kāryasamarthanaṃ vaidharmyeṇa yathā--- "sa vijigye raṇe sarvān rākṣasendro baloddhataḥ /
rāmabāṇakaṭusvādamanāsvādya hi tādṛśaḥ //

iti / atra hi rāvaṇasya vijayaḥ kāryaṃ rāmabāṇakaṭusvādānāsvādena kāraṇena samarthitam / tadanāsvādena tasya vijaya ucitastadāsvāde sati tadasambhavāditi pratiteḥ / bhāvatvābhāvatve tayorvaidharmye /

********** END OF COMMENTARY **********

hetorvākyapadārthatve kāvyaliṅgaṃ nigadyate // VisSd_10.62 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) kāvyaliṅgālaṅkāramāha---kriyākārakabhāvena samāptatve vākyaṃ, asamāptatve padam / ayameva hetvalaṅkāraḥ kāvyahetuścotyate /

********** END OF COMMENTARY **********

tatra vākyārthatā yathā--
"yattvannetrasamānakānti salile magnaṃ tadindīvaraṃ meghairantaritaḥ priye ! tava mukhacchāyānukārī śaśī /
ye 'pi tvadramanānukārigatayaste rājahaṃsā gatā- stvatsādṛśyavinodamātramapi me daivena na kṣamyate" //

atra caturthapāde pādatrayavākyāni hetavaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) yattvannetreti / varṣāsu bhāvanopanītāṃ rāvaṇopahṛtāṃ sītāṃ sambodhya rāmasyeyamuktiḥ / he priye ! tvatsādṛśyenārthād dṛśyamānena yo vinodastanmātramapi me daivena na kṣamyate / nanu nīlotpalacandrahaṃsagatiṣu tvannetramukhasādṛśyāni vilokyantāmityata āha / yattvannetreti / varṣākālaṃvaśāt nīlotpalaṃ jalamagnaṃ, candro meghāntaritaḥ, rājahaṃsāśca mānasaṃ gatā ityarthaḥ / pādatrayavākyānīti / vākyatrayasyaiva kriyākārakabhāvena samāptatvād hetava ityatra hetvarthakā ityarthaḥ /

********** END OF COMMENTARY **********

padārthatā yathā mama--
"tvadvajirājinirdhūtadhūlīpaṭalapaṅkilām /
na dhatte śirasā gaṅgāṃ bhūribhārabhiyā haraḥ" //

atra dvitīyārdhe prathamārdhamekapadaṃ hetuḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) tvadvājīti / nirddhūta uddhūtaḥ / na dhatte ityutprekṣitam / ekapadamiti / paṅkilāmityantaṃ kriyānanvayenāsamāptyā samāsena caikapadamityarthaḥ /

********** END OF COMMENTARY **********

anekapadaṃ yathā mama--
"paśyantyasaṃkhyapathagāṃ tvaddānajalavāhinīm /
deva ! tripathagātmānaṃ gopayatyugramūrdhani" //

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) paśyantyasaṃkhyeti / atrāpi gopāyatītyutprekṣitam / atra paśyantītyasaṃkhyapathgāmiti tvaddānajalavāhinīmiti ca padādeva kriyānanvayenāsamāptatvāt pathatrayagamanāpekṣayā asaṃkhyāpathagamanoktarṣeṇa taddarśanaṃ gopanahetuḥ /

********** END OF COMMENTARY **********

iha kecid vākyārthagatena kāvyaliṅgenaiva gatārthatayā kāryakāraṇabhāver'thāntaranyāsaṃ nādriyante / tadayuktam, tathā hyatra hetustridhā bhavati--jñāpako niṣpādakaḥ samarthakaśceti / tatra jñāpako 'numānasya viṣayaḥ, niṣpādakaḥ kāvyaliṅgasya, samarthakor'thāntaranyāsasya, iti pṛthageva kāryakāraṇabhāver'thāntaranyāsaḥ kāvyaliṅgāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) kāvyaprakāśakṛdabhipretārthamāha---iha keciditi / vākyārthagateneti / kāryakaraṇasamarthena yānyudāharaṇāni darśitāni tatra hetūnāṃ vākyārthamātragatatvāj jñāpako 'numānasya viṣaya iti /

idaṃ tu kāvyaprakāśakṛdviṣayavibhāgamanādṛtyaiva likhitaṃ tanmate hi praśrasyaiva jñāpako heturna hetvalaṅkāraḥ, tatrottarālaṅkāreṇāghrātatvāt /
anyatra tu janako jñāpakaśca heturhetvalaṅkāra eva /
ata eva--- "bhasmoddhūlana bhadramastu bhavate rudrākṣamāle śubhaṃ hā sopānaparamparāṃ girisutākāntālayālaṅkṛtim /
adyārādhanatoṣitena vibhunā yuṣmatsaparyāsukhā- llokocchedini mokṣanāmani mahāmohe nidhīyāmahe" //

iti śloke sukhālokaccheditvaṃ mokṣasya mahāmohatve heturityuktyā hetvalaṅkārodāharaṇatayā udāhṛtam / tatra mokṣasya mahāmohatāyā alīkatvena sukhālokaccheditvasya janakahetutvāsambhavena jñāpakahetutvādeva / anumānaṃ tu sādhyasādhanayorekadharmigatatvena nirdeśe sati hetorhetutvena nirdeśe satyeva / iha tu sukhālokācchedinītyanena hetoreva nirdeśo natu hetutvena / bhavatāpyanumānodāharaṇatayā vakṣyamāṇeṣu ślokeṣu hetūnāṃ hetutvenaiva nirdeśāt nahi "parvāto vahnimān dhūmāt '; ityukte 'numānam / tasmād jñāpakahetumātraṃ nānumānālaṅkārasya viṣayaḥ, kintu darśitahetureva / ato jñāpakahetumātrasyānumānasyānumānatvamuktamityuktam / niṣpādakaḥ kāvyaliṅgasyeti / idamapi "bhasmoddhūlane'; tyādau na sambhavatītyavadheyam / tvadvājirājītyatra paśyantyasaṃkhyetyatra ca hetorniṣpādakatvāsambhavādutprekṣā /

********** END OF COMMENTARY **********

tathāhi--"yattvannetra-" ityādau caturthapādavākyam, anyathā sākāṅkṣatayāsamañjasameva syāt iti pādatrayagatavākyaṃ niṣpādakatvenāpekṣate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) yattvannaitrasamānakāntītyuktahetvalaṅkārodāharaṇe daivākṣamāṃ prati nīlotpalādīnāṃ salilamagnatvāderjanakahetutvāsambhavāt kaṣṭasṛṣṭyā janakatvamupapādayitumāha / tathāhi "yattvannetreti '; caturthapādavākyaṃ daivākṣamābodhakam, anyathā yattvannetretyādihetvanupādāne 'samañjasaṃ hetvākāṅkṣāsattvenānivṛttākāṅkṣam / pādatrayavākyamityatra vākyārthamityarthaḥ / niṣpādakatvena nirākāṅkṣabodhaviśiṣṭatayā daivākṣamāniṣpādakatvena / tathā ca īdṛśabodhaviṣayatārūpaviśeṣaṇāṃśaniṣpādakatvena saviśeṣaṇanyāyād viśeṣṭaniṣpādakatvamityuktam / idaṃ na ruciramuktam / jñāpakāṃśaviṣayatājanakatvena tadviṣayajanakatvasvīkāre 'numānālaṅkāre pra)jñāpakālaṅkāre ca tadāpatteḥ / tasmādīdṛśakaṣṭasṛṣṭimanādṛtya kāvyaprakāśakṛtā kāryakāraṇasamarthaner'thāntaranyāso 'nādṛtaḥ / sa eva jyāyān /

********** END OF COMMENTARY **********

"sahasā vidadhīta-" ityādau tu--
"parāpakāranirataidurjanaiḥ saha saṅgatiḥ /
vadāmi bhavatastattvaṃ na vidheyā kadācana" //

ityādivadupadeśamātreṇāpi nirākāṅkṣatayā svato 'pi gatārthaṃ sahasā vidhānābhāvaṃ sampadvaraṇaṃ sopapattikameva karotīti pṛthageva kāryakāraṇabhāver'thāntaranyāsaḥ kāvyaliṅgāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) nanvevaṃ "sahasā vidadhīte'; tyādāvapi "vṛṇate hi'; ityādipadārdhaṃ vinā pūrvārdhavākyaṃ sākāṅkṣamityata uktarityā tatrāpi kāvyaliṅgameva syānnārthantaranyāsa ityarthaḥ / tatra tādṛśākāṅkṣā nāstītyāha---sahasetyādi / upadeśamātreṇāpi nirākāṅkṣatayā vṛṇate hi ityādāvākāṅkṣārāhityenāpi gatārthaṃ caritārthamityataḥ sahasā vidhānābhāvaṃ karmabhūtaṃ sampadvaraṇaṃ karttṛ sopapatikameva kurute / nanu ākāṅkṣābalāddheturbhavatītyarthaḥ / tatropadeśatāyā dṛṣṭantamāha---parāpakāraniratairiti / tatra "na vidheye'; ti kṛtyapratyayādinātrāpi "vidadhīte'; tyatra vidhipratyayādupadeśapratītirityarthaḥ / parāpakāretyādau samarthanīyānirdeśāt nāstyeva tatrārthāntaranyāsa iti viśeṣaḥ / idaṃ tvavadheyam--sahasetyādāvupadeśarūpatvena caritārthatvānmā bhavatu taddhetvalaṅkāraḥ / pṛthvi sthirā bhavetyādau siddhe sthairye upadeśasambhavāt kārmukajyātatīkaraṇaṃ hetumapekṣate eveti tatra hetvalaṅkāraprasaktirdurvāraiva /

********** END OF COMMENTARY **********

"na dhatte śirasā gaṅgāṃ bhūribhārabhiyā haraḥ /
tvadvājirājinirdhūtadhūlibhiḥ paṅkilā hi sā" //

ityatra hiśabdopādānena paṅkilatvāditivaddhetutvasya sphuṭatayā nāyamalaṅkāraḥ, vaicitryasyaivālaṅkāratvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) yatra janakahetorhetutvenaiva nirdeśastatra vaicitryābhāvānna hetvalaṅkāra ityāha--ni dhatta ityādi / atra "hi" śabdohetutābodhaka ityāha---hi śabda iti /

Locanā:

(lo, ai) atra hetustridhā bhavati, traividhyena alaṅkāraṇāṃ viṣayavibhāgasthāpanāt kathaṃ tridhetyāha / jñāpakaḥ siddhatvenaivānirdiṣṭasyāpratītasya pratyāyakaḥ / yatra sādhyasādhakatvākāreṇa hetumatornirdeśaḥ, yathā "yatra patatyabalānā" mityādau śarāpātena madanadhāvanasyāniṣpādakaḥ sākāṅkṣatvena siddhasya sādhakaḥ / yathā---sahasā vidadhīta na kriyāmityādau / anyathā yattvannetra ityādi pādatrayaṃ vināsamañjasaṃ syāt tadaivāsya virahiṇo nāyikāsādṛśyavinodāsahatvasya svato 'pratīteḥ / svato 'pi samarthakatvād vākyābhāve 'pītyarthaḥ / gatārthaṃ--yattvannetretyādivailakṣaṇyena nirākāṅkṣatāyā pratītābhidheyam / uktameva draḍhayati---pṛthageveti / sphuṭatayābhidheyaviṣayatayā, vaicitryasyālaukikavicchitteḥ / idañca kāvyaliṅgasya heturvaicitaryāvahanena na nivarttata iti kāvyaliṅgākhyamalaṅkaraṇam /

********** END OF COMMENTARY **********

anumānaṃ tu vicchittyā jñānaṃ sādhyasya sādhanāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) anumānālaṅkāramāha---anumānaṃ tviti / vicichattyā bhaṅgyā sādhanād sādhyasya jñānamityarthaḥ / bhaṅgī cāhāryāroparūpā; vahnimān dhūmādityasya vāraṇāya tat / atra sādhyasādhanayoreva dharmigatatvaṃ kāvyaprakāśakṛduktaṃ viśeṣaṇaṃ deyameva / anyathā dhanurātatajyīkaraṇarūpahetupṛthvīsthairyayordharmibhede 'pi pṛthvī sthiretyādau atiprasaktyāpateteḥ /

Locanā:

(lo, o) vicchittyā kavipratibhotthāpitena vaicitryeṇa / vahnimān dhūmavattvādityādau laukikoktimātre sadharmiṇyayogavyavacchedaḥ / vyāpakasya sādhyatvam / pakṣasattvasapakṣasattvavipakṣavyāvṛttatvaviśiṣṭo hetuḥ sādhanam / evaṃ śabdavṛttenāpi yatra sādhyasādhanatvākāreṇa nirdeśastatrānumānālaṅkāraḥ / kāvyaliṅge tvarthānusandhānādeva hetuhetumadbhāvapratītiḥ /

********** END OF COMMENTARY **********

yathā--
"jānīmahe 'syā hṛdi sārasākṣyā virājate 'ntaḥ priyavaktracandraḥ /
tatkāntijālaiḥ prasṛtaistadaṅgeṣvāpāṇḍutā kuḍmalatākṣipadme" //

atra rūpakavaśādvicchittiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) pāṇḍorghūrṇamānanetrāyā virahiṇyā varṇanamidam / jānīmahe anuminuma ityarthaḥ / asyā antarityanvayaḥ / iyamantaḥ priyavaktracandravatī tatkāntyadhīnapāṇḍudehakuḍmalitanetrapadmattvādityanumānam / atra vicchittiṃ grāhayati--atra rūpaketi / mukhanetrāyoścandrapadmarūpakamaṅgapāṇḍupāṇḍutvāṃśe 'pahnutirapi bodhyā /

Locanā:

(lo, au) tasya candrasya kāntijālaiḥ / tat tasmāt rūpakavaśādakṣṇeḥ padmatvaprayojitaṃ rūpakālaṅkāramantarbhāvyoktatvām /

********** END OF COMMENTARY **********

yathā vā--
"yatra patatyabalānāṃ dṛṣṭirniśitāḥ patanti tatra śarāḥ /
taccāparopitaśaro dhāvatyāsāṃ puraḥ smaro manye" //

atra kaviprauḍhoktivaśādvicchittiḥ / utprekṣāyāmanaścitatayā pratītiḥ, iha tu niścitatayetyubhayorbhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) vicchittyantareṇāpyudāharati---yatra patatīti / śarā ityatra smarīyaśaratvabodhakavelakṣaṇyaṃ bodhyam / manye ityatrānuminuma ityarthaḥ / abalāścāropitaśarasmarapuraḥ sarāḥ svadṛṣṭipātaviśiṣṭadikpatannimittaśarakatvādityanumānam / śareṣupuṣpamayatvaṃ bodhyam / teṣāṃ niśitatvaṃ tu āropyam / utprekṣāviśeṣādasya bhedamāha---utprekṣāyāmiti / hetūtprekṣāyāmityarthaḥ / evañca darśitodāharaṇadvaye "jānīmahe" "manye" iti padayorutprekṣāvācakatve taddvaye utprekṣā naiveti bodhyam / tatpadadvayābhāve tu dvayoḥ sandehasaṅkara iti ca bodhyam /

Locanā:

(lo, a) na kevalamalaṅkārantarāśrayeṇaiva vicchattiretadalaṅkāraprayojiketyudāharaṇāntaraṃ darśayati---yathā veti /

anyorudāharaṇayorhṛdaye prayasadbhāvasya smaradhāvanasya ca kāraṇarūpasya sādhyasyāpi padmakuḍmalatā śarapatanañca sādhanaṃ yathā parvato 'yaṃ vahnimān dhūmavattvādityādau /
evam /
"ārūḍhaḥ patita iti svasambhave 'pi svacchānāṃ pariharaṇīyatāmupaiti /
karṇebhyaścyutamasitotpalaṃ vadhūnāṃ vīcībhistaṭamanu yannirāsurāpaḥ" //

atra svacchānāṃ patitaparihārarūpasāmānyasya jalānāmasitotpale nirasanarūpo viśeṣarūpaḥ sādhanam / yathā vṛkṣo 'yaṃ śiṃśapātvādityādau / evaṃ cāsya vicchittiviśeṣasya vitarkākhyabhinnālaṅkāraprayojakatva / nirūpaṇaprayāso rāghavānandānāmavicāramūla eva / aniścitatayānirddharitatvena sambhāvanotthānād iti bhāvaḥ / niścitatayā parvato 'yaṃ vāhnimānityādau vahnimattvādivat /

********** END OF COMMENTARY **********

abhedenābhidhā heturhetorhetumatā saha // VisSd_10.63 //

yathā mama--"tāruṇyasya vilāsaḥ--" ityatra vaśīkaraṇaheturnāyikāvaśīkaraṇatvenoktā, vilāsahāsayostvadhyavasāyamūlo 'yamaṅkāraḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) kāvyaliṅgatiriktamaparamapi hetusaṃjñakamalaṅkāramāha---abhedeneti / hetumatā kāryeṇa saha hetorabhedenābhidhābhidhānaṃ hetunāmālaṅkāra ityarthaḥ / tāruṇyasyetyādau taddarśayati---vaśīkaraṇeti / vilāsahāsatāṃśe kāryakāraṇabhāvādāha---vilāseti / vilāsādistāruṇyādijanya eva nāyikāyāḥ paramparāyāḥ kāraṇatvādyo 'bhedādhyāsastanmūlastacchobhito 'yamityarthaḥ / bahuṣu tatpāta eva śobhetyabhiprāyaḥ / atra ca śuddhasāropā lakṣaṇaiva, nahyayamalaṅkāra iti kāvyaprakāśakṛt /

Locanā:

(lo, ā) abhedenābhidhānaṃ samānadhikaraṇanirdeśāditi bhāvaḥ / heturhetvākhyo 'laṅkāraḥ / kāryakāraṇavicchittyāśrayeṇānumānānantaramasya prastāvaḥ / adhyavasāyamūlaḥ / vaicitryaṃ vijṛmbhaṇasya vilāsatvena pracuratarollāsasya hāsatvenādhyavasāyāt /

********** END OF COMMENTARY **********

anukūlaṃ prātikūlyamanukūlānubandhi cet /

************* COMMENTARY ************* Vijñapriyā:

(vi, da) anukūlasaṃjñakamalaṅkārantaramāha---anukūlamiti / prātikūlya yadyanukūlasya iṣṭārthasāyanubandhi janakamityarthaḥ /

Locanā:

(lo, i) anukūlamityalaṅkāranāma / anukūlānubandhi ānukūlyāvaham / asyāpi kāraṇavaicitryamūlatvena hetvalaṅkārāntaraṃ lakṣaṇam / asya sāgasa ityarthaḥ /

********** END OF COMMENTARY **********

yathā--
"kupitāsi yadā tanvi ! nidhāya karajakṣatam /
badhāna bhujapāśābhyāṃ kaṇṭhamasya dṛḍhaṃ tadā" //

asya ca vicchittiviśeṣasya sarvālaṅkāravilakṣaṇatvena sphuraṇātpṛthagalaṅkāratvameva nyāyyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) kupitāsīti---māninīṃ prati sakhyā uktiriyam / yadītyathe yadā / he tanvi ! yadi kupitāsi tadā karajakṣataṃ vidhāya bhujapāśābhyāmasya nāyakasya kaṇṭhaṃ dṛḍhaṃ badhāna ityarthaḥ / atra karajakṣatabhujapāśabandhau pratikūlau; nāyakaprīteḥ abhīṣṭasyānubandhi /

atrānukūlapadārthasya vyaṅgyatvam /
kvacittu tasya vācyatvamapi /
"aniśamapi makaraketurmanaso rujamāvahannabhimato me /
yadi madirāyatanayanāṃ tāmadhikṛtya praharatīti //

" atrābhimataśabdasyeṣṭhapadatvaṃ vācyam / anyairanuktasyālaṅkārasya svīkārabījamāha---asya ceti /

********** END OF COMMENTARY **********

vastuno vaktumiṣṭasya viśeṣapratipattaye // VisSd_10.64 //

niṣedhābhāsa ākṣepo vakṣyamāṇoktago dvidhā /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) caturvidhamākṣepālaṅkāramāha---vastuna iti / vaktumiṣṭasya vastuno niṣedhābhāso 'niṣedhābhiprāyatvena niṣedhābhāsa ākṣepālaṅkāra ityarthaḥ / niṣedhābhāsasya phalamāha---viśeṣapratipattaye iti / prathamaṃ tasya dvaividhyamāha---vakṣyamāṇeti / vakṣyamāṇasya uktasya vā vaktumiṣṭasya niṣedhābhāsa ityarthaḥ / uktasya vaktumiṣṭasya coktiḥ prācīnecchāviṣayatvāt /

Locanā:

(lo, ī) sampratyarthasya gamyatvavaiśiṣṭyenāvaśiṣṭamākṣepālaṅkāramāha--vastuna iti / ayamarthaḥ-vivakṣitasya vastunaḥ prākaraṇikatvādayukto niṣedhaḥ kutaḥ san bādhitasvarūpo yatrābhāsatāmavagamayati sa ākṣepo 'laṅkāraḥ / na cātra niṣphala ityāha---viśeṣa iti / prakṛtaniṣṭhatvena viśeṣasya pratipattaye ityarthaḥ / sattāsamāno niṣedhaḥ / kvacid vakṣyamāṇaviṣayaḥ kvaciduktaviṣaya iti dvividha ākṣepo 'laṅkāraḥ /

********** END OF COMMENTARY **********

tatra vakṣyamāṇaviṣaye kvacitsarvasyāpi sāmānyataḥ sūcitasya niṣedhaḥ kvacidaṃśoktāvaṃśāntare niṣadha iti dvau bhedau / uktaviṣaye ca kvacidvastusvarūpasya niṣedhaḥ, kvacidvastukathanasyeti dvau, ityākṣepasya catvāro bhedāḥ /

krameṇa yathā--
"smaraśaraśatavidhurāyā bhaṇāmi saṃkhyāḥ kṛte kimapi /
kṣaṇamiha viśramya sakhe ! nirdayahṛdayasya kiṃ vadāmyathavā" //

atra sakhyā virahasya sāmānyataḥ sūcitasya vakṣyamāṇaviṣaye niṣedhaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) smaraśareti / nāyikāyā virahāvasthāṃ nāyake vivakṣostatsakhyā uktiriyam / sakhīpatitvena sakhe ! iti sambodhanam / kṣaṇamiha viśramya bhaṇāmītyanvayaḥ / kathanīyabāhulyād viśramapūrvakatvakathanam / nirdayahṛdayeṣu yuṣmādṛśeṣvityarthaḥ / atreti / virahasya virahāvasthāyāḥvakṣyamāṇe viśeṣe pāṇḍutvakṛśatvādau nirdayahṛdayatvena tu sāmānyataḥ sūcanam / niṣedhābhāsavaśācca tasyā vaśyamaraṇarūpaviśeṣapratipattiḥ /

Locanā:

(lo, u) sarvatrāpi vakṣyamāṇasya virahasya sāmānyataḥ sūcanaṃ smaraśaravidhurāyā iti pratipādanāt / vakṣyamāṇo virahiṇyāstattadavasthāviśeṣāṇāmakathanāt /

********** END OF COMMENTARY **********

"tava virahe hariṇākṣī nirīkṣya navamālikāṃ dalitām /
hanta ! nitāntamidānīm āḥ kiṃ hatajalpitairathavā" //

atra mariṣyatītyaṃśo noktaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) aṃśaniṣedhābhāsamāha---tava viraha iti / nitāntamidānīmiti / anyadā uddīpakavikasitamallikādarśanādakṣitajīvanā hyāsīt / idānīṃ tu mariṣyatītyasyāṃśasyānuktasya niṣedhābhāsaḥ / vīkṣyetyaṃśastūktaḥ / evaṃ niṣiddhoktiviṣayasya maraṇasyāśakyavaktavyatvarūpasya viśeṣasya pratipattistatphalam /

********** END OF COMMENTARY **********

"bālaa ! ṇāhaṃ dūtī tua piosi tti ṇa maha vāvāro /
sā marai tujjha aaso etnaṃ dhammakkharaṃ bhaṇimo" //

atra dūtītvasya vastuno niṣedhaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) uktaniṣedhaviṣaye vaktumityasya vastusvarūpasya niṣedhamāha---bālaa iti /
"bālaka nāhaṃ dūtī tiṣṭha priyo 'sīti na mama vyāpāraḥ /
sā mriyate tavāyaśaḥ etad dharmākṣaraṃ bhaṇāmaḥ //

iti / dharmānabhijñātvena dharmavaktrayā bālakatvena sambodhitaḥ / dharmakathanamātrasyoddeśyatvasūcanāya ātmano dūtītvaniṣedaḥ / nāyikāyāḥ pravṛttyanumatirapi mama nāstītyetatsūcanāya tiṣṭhetyuktam / tathā prāṇimātradharmo vaktavyastatra svapriyatvamanyajanapriyatvaṃ vā na prayojakamityetatsūcanāya priyo 'sītyuktam / tasyā mama vā priyo 'sīti netyarthaḥ / atra sā mriyate ityuktaviṣaye vaktumiṣṭasyātmano dūtītvasya vastunā eva niṣedho natu tadukteḥ / naca dūtītvaniṣedhaḥ kathamuktamaraṇaviṣayaka iti vācyam / maraṇavyāvarttakadūtītvaviṣayatvena paramparayā tadviṣayatvāt atrādharmato nivṛttaye yathārthavāditvasya viśeṣasya pratipattiḥ /

********** END OF COMMENTARY **********

"virahe tava tanvaṅgī kathaṃ kṣapayatu kṣapām /
dāruṇavyavasāyasya puraste bhaṇitena kim ?" //

atra kathanasyoktasyaiva niṣedhaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) uktiniṣedhamāha---virahe iti / atroktasya kṣapākṣapaṇāsāmarthyasya uktereva niṣedhaḥ / atreti / atra kathanasyoktasyaivetyatra uccāritasyaivetyartaḥ / atra tad vyaṅgyaduḥ khātiśayasya viśeṣasya pratipattiḥ /

********** END OF COMMENTARY **********

prathamodāharaṇe saṃkhyā avaśyambhāvimaraṇamiti viśeṣaḥ pratīyate / dvitīye 'śakyavaktavyatvādi, tṛtīye dūtītve yathārthavāditvam, caturthe duḥ khasyātiśayaḥ / na cāyaṃ vihitaniṣedhaḥ, atra niṣedhasyābhāsatvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) uktaślokacatuṣṭaye uktarūpaviśeṣapratipattiṃ darśayati---atra prathamamiti / tṛtīye dūtyā ityeva samyak pāṭhaḥ / tathā ca dūtīreva satītyarthaḥ /

nanu "karttavyaṃ pratyahaṃ strānaṃ natu rātrau kadācana'; ityatra vihitasya pratyahasnānasya rātrau niṣedhavad vidhiniṣedha evāyam /
sa ca nālaṅkāratāṃ bhajata ityāśaṅkate--na ceti /
samādhatte---atreti /
vāstavaniṣedhasyaivānalaṅkāratvam; niṣedhābhāsasya tu alaṅkāratvameveti bhāvaḥ //

Locanā:

(lo, ū) atra ca vihitaniṣedhena vicchitterabhāvāt kṣudratvādyalaṅkāramadhye kāvyaprakāśakārādibhirlākṣitena sāṅkaryabhramaṃ nirasyati--na cāyamiti / atra vihitaniṣedhe /

yathā---
"bāṇena hatvā mṛgamasya yātrā nivāryatāṃ dakṣiṇamārutasya /
ityarthanīyaḥ śabarādhirājaḥ śrīkhaṇḍapṛthvīdharakandarasthaḥ" //

"yadvā mṛṣā tiṣṭhatu dainyameta- nnaicchanti vairaṃ marutā kirātāḥ /
kīliprasaṅge śavarāṅganānāṃ sa hi śramaglanimapākaroti" //

iha hi prathamapadyoktasya dvitīyapadena niṣedhastāttvika eva /

evañca niṣiddhavidhināpi nāsya sāṅkaryaṃ, sa hi yathā---
"kva sūryaprabhavo vaṃśaḥ kva cālpaviṣayā matiḥ /
titīrṣurdustaraṃ mohāduḍupenāsmi sāgaram" //

"mandaḥ kaviyaśa- prepsurgamiṣyāmyupahāsyatām /
prāṃśulabhye phale lobhādudvāhuriva vāmanaḥ" //

"athavā kṛtavagdvāre vaṃśe 'smin pūrvasūribhiḥ /
maṇau vajrasamutkīrṇo sūtrasthe vāsti me gatiḥ" //

atra padyadvayoktaniṣedhasya tṛtīyapadyena vidhāne niṣedhasyābhāsatā eva /

********** END OF COMMENTARY **********

aniṣṭasya tathārthasya vidhyābhāsaḥ paro mataḥ // VisSd_10.65 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) anyavidhamākṣepālaṅkāramāha---anuṣṭasyeti / aniṣṭasyārthasya vidhyābhāso niṣedhabodhako vidhistathā pūrvoktavat viśeṣapratipattaye cettadāpara ākṣepālaṅkāra ityarthaḥ /

Locanā:

(lo, ṛ) evamīṣanniṣedhābhāsāśrayamekamākṣepamuktvā tadviparītamaniṣṭhavidhyābhāsaṃ dvitīyamāha---aniṣṭasyeti / ayamarthaḥ / yatheṣṭasya niṣedhastathaniṣṭasya nidhiranupapadyamāna ābhāse paryavasāyī dvitīyākṣepālaṅkārabījamiti /

********** END OF COMMENTARY **********

tatheti pūrvavadviśeṣapratipattaye /

yathā--
"gaccha gacchasi cet kānta ! panthānaḥ santu te śivāḥ /
mamāpi. janma tatraiva bhūyādyatra gato bhavān" //

atrāniṣṭatvādramanasya vidhiḥ praskhaladrūpo niṣedhe paryavasyati / viśeṣaśca gamanasyātyantaparihāryatvarūpaḥ pratīyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) "gaccha gacchasi cetkānta'; ityatra janmakathanānmaraṇaṃ vyaṅgyam / praskhaladrūpa iti---avidhībhavadrūpa ityarthaḥ / viśeṣapratipattiṃ darśayati---viśeṣaśceti /

Locanā:

(lo, ṝ) atyantaparihāryarūpaḥ mamāpītyādinā dvitīyārdhena vyañjitaḥ /
yatatra--- yātu yātu kimanena tiṣṭhatā muñca muñca sakhi sādaraṃ vacaḥ /
khaṇḍitādharakalaṅkitaśriyaṃ śaknumo na nayanairnirīkṣitum //

'; iti rāghavānandairudāhṛtaṃ tadasamañjasam / atrodāharaṇavat sarvathā na yātviti tathāvidhāparādhakāle nāyikāyā niṣedhābhāsasya mūḍhānāmapi buddhyanārohāt /

********** END OF COMMENTARY **********

vibhāvanā vinā hetuṃ kāryotpattiryaducyate /
uktānuktanimittatvāddvidhā sā parikīrtitā // VisSd_10.66 //

************* COMMENTARY *************

Vijñapriyā:

(vi, la) vibhāvanālaṅkāramāha---vibhāvaneti / hetuṃ hetvābhāsam / kāryotpattistadīyakāraṇaviśeṣādivācyam / uktānuktetinimittaṃ kāryotpatteḥ / vyācaṣṭe---vinā kāraṇamiti /

Locanā:

(lo, ḷ) asya cākṣepasya virodhāśrayatvena tadanantaraṃ virodhamūlālaṅkārapradarśanaṃ prakriyate---vibhāvaneti / ucyate camatkārapratipattaye kavinā nibadhyate yasya kasyacitkāraṇasyābhāvaṃ darśayitvetyarthaḥ / evamanyeṣu evaṃvidhasthaleṣu sūtrārthā neyāḥ / tattvataḥ sarvathākāraṇābhāve kāryotpatteravidyamānatvāt / ukteti / sā vibhāvanā uktanimittā anuktanimittā cetyarthaḥ /

********** END OF COMMENTARY **********

vinā kāraṇamupanibadhyamāno 'pi kāryodayaḥ kiñcidanyatkāraṇamapekṣyaiva bhavituṃ yuktaḥ / tacca kāraṇāntaraṃ kvaciduktaṃ kvacidanuktamiti dvidhā /

yathā--
"anāyāsakṛśaṃ madhyamaśaṅkatarale dṛśau /
abhūṣaṇamanohāri vapurvayasi subhruvaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, va) anāyāseti / madhyo madhyabhāgaḥ / aśaṅke śaṅkayaiva tāratamyaucityāt /

********** END OF COMMENTARY **********

atra vayorūpanimittamuktam / atraiva "vapurbhāti mṛgīdṛśaḥ" iti pāṭhe 'nuktam

sati hetau phalābhāvo viśeṣoktistathā dvidhā /

Locanā:

(lo, e) phalābhāvaḥ śabdenopanibaddha ityādi pūrvavat /

********** END OF COMMENTARY **********

tathetyuktānuktanimittatvāt /

tatroktanimittā yathā--
"dhanino 'pi nirunmādā yuvāno 'pi na cañcalāḥ /
prabhavo 'pyapramattāste mahāmahimaśālinaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) viśeṣoktyalaṅkāramāha--sati hetāviti / ukte sītyarthaḥ, phalābhāvo 'pyukta ityarthaḥ / dhanino 'pīti / te varṇanīyā rājānaḥ / etadeva viśadayati---vineti / iyañca kāraṇābhāvena paratantratayā kāryetpatterviśiṣṭatayā bhāvanādanvarthā vibhāvanā /

********** END OF COMMENTARY **********

atra mahāmahimaśālitvaṃ nimittamuktam / atraiva caturthapāde "kiyantaḥ santi bhūtale" iti pāṭhe tvanuktam / acintyanimittatvaṃ cānuktanimittasyaiva bheda iti pṛthaṅnoktam /

yathā--
"sa ekastrī4ṇi jayati jaganti kusumāyudhaḥ /
haratāpi tanuṃ yasya śambhunā na hṛtaṃ balam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) acintyanimittarūpasya prabhedāntaraṃ kāvyaprakāśakṛtocyate / taccānuktanimittarūpameveti pṛthak nocyate ityāha----acintyeti / acintyanimittodāharaṇaṃ taduktaṃ darśayati---yathā sa eka iti / trīṇi jagantītyanvayaḥ /

********** END OF COMMENTARY **********

atra tanuharaṇenāpi balāharaṇe nimittamacintyam / iha ca kāryābhāvaḥ kāryaviruddhasadbhāvamukhenāpi nibaddhyate / vibhāvanāyāmapi kāraṇābhāvaḥ kāraṇaviruddhasadbhāvamukhena / evañca "yaḥ kaumāraharaḥ" ityāderukaṇṭhākāraṇaviruddhasya nibandhanādvibhāvanā / "yaḥ kaumāra-" ityādeḥ kāraṇasya ca kāryaviruddhāyā utkaṇṭhāyā nibandhanādviśeṣoktiḥ, evaṃ cātra vibhāvanāviśeṣoktyoḥ saṅkaraḥ / śuddhodāharaṇaṃ tu mṛgyam /

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) utkaṇṭhākāraṇaviruddhasyeti / utkaṇṭhākāraṇaṃ hi tādṛśapatyādyasannidhānaṃ, tadviruddhasya tādṛśapatyādisannidhānasyetyarthaḥ / kāraṇasya ca kāryaviruddhāyā iti / tādṛśakāraṇasya yatkāryamanutkaṇṭhā / tadviruddhāyā ityarthaḥ / śuddhodāharaṇaṃ mṛgyamiti / śuddhodāharaṇadvayantu vibhāvanāviśeṣoktyoranāyāsakṛśamityādikaṃ, '; dhanino 'pi nirunmādā'; ityādikameva cāsti / tayostathātvameva mṛgyamityarthaḥ / tathāhi---anāyāsakṛśamityādau śaṅkāviruddhāyā aśaṅkāyā, bhūṣaṇaviruddhasya'bhūṣaṇatvasya ca pratītāvapi na viśeṣoktiḥ pratīyate / na hi tāralyābhāvarūpasya phalābhāvasya manohāritvābhāvarūpasya phalābhāvasya ca pratītyā viśeṣoktiḥ syāt / tathā dhanino 'pītyādāvadhanitvāviruddhasya dhanitvasya pratītāvapi na vibhāvanāpratītiḥ, nahi adhanitvādeḥ phalānyanunmādādīni yenādhanitvaviruddhadhanitvapratītāvapi tādṛśaphalābhāvapratītyā vibhāvanā syāt /

Locanā:

(lo, ai) iha ca kāryābhāva ityādigranthaḥ prathamapariccheda eva viśadīkṛtaḥ /

saṅkara ekasyopagrahanyāyadoṣābhāvādaniścaya iti prakāraḥ /
śabdodāharaṇaṃ viśeṣokteḥ kāryaviruddhasadbhāvamukhena, natu "sa ekastrīṇi" ityādivat kāryaviruddhamukhena vibhāvanāyāśca kāraṇaviruddhasadbhāvamukhena śuddhodāharaṇaṃ tu anyānyasāṅkaryābhāvayuktam /
yadyathā---
"karpūra iva dagdho 'pi śaktimān yo jane jane namo 'stvavāryavīryāya tasmai makaraketave" //

atra dāhakāryaṃtayā śakterabhāvo 'śaktiviruddhaśaktisadbhāvamukhena upanibaddha iti viśeṣoktiḥ suphuṭā / evaṃ vibhāvanādayo 'pi

********** END OF COMMENTARY **********

jātiścaturbhirjātyādyairguṇo guṇādibhistribhiḥ // VisSd_10.67 //

kriyā kriyādravyābhyāṃ yaddravyaṃ dravyeṇa vā mithaḥ /
viruddhamiva bhāseta virodho 'sau daśākṛtiḥ // VisSd_10.68 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) daśavidhaṃ virodhābhāsālaṅkāramāha--jītirityādi / jātyādau jātiguṇakriyādravyairmitho viruddhairiti yathāliṅgamanvayaḥ / guṇaśca jātikriyābhinnaṃ dharmamātraṃ bodhyam / guṇādibhistribhiriti / tasya jātyā saha virodhastu jāterguṇena saha virodharūpa eveti pūrvagaṇanāpraviṣṭatvānnoktaḥ / evamuttaradvaye 'pi / dvavyaṃ tvekavyaktikaṃ bodhyam /

Locanā:

(lo, o) caturbhiḥ jātiguṇakriyādravyaiḥ viruddhamiva bhāseta, paryavasāne tu āvirodha eva anyathā doṣāvahatvādityarthaḥ / guṇasya jātyā saha jāterguṇena saha virodha eveti guṇaviruddhasya traividhyameva / evameva kriyāviruddhasya caikyavidhyamevetiḥ--śākṛtirdaśaprakāro virodhaḥ /

********** END OF COMMENTARY **********

krameṇa yathā--
"tava virahe malayamaruddavānalaḥ śaśiruco 'pi soṣmāṇaḥ /
hṛdayamalirutamapi bhinte nalinīdalamapi nidāgharavirasyāḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) tatra jāteścaturbhiśca saha virodhamekaśloke eva darśayati---tava viraha iti / tava virahe 'syā iti malayapavanādau sarvatrānvayaḥ / atra davadahanatvamalayapavanatvajātyaurvirodhaḥ / na cātra rūpakam, dāhakatvaśītalatvadharmavyāpyayorjātyorvirodhasyaiva puraḥ sphūrttikatvāt / śaśiruco 'pītyatra śaśirucitvajāteśca soṣmatvaguṇavirodhaḥ / hṛdayamityatrālirutatvajāterbhedena kriyayā virodhaḥ / nalinīdalamapītyatra nalinīdalatvajāternidāgharaviṇā dravyeṇa saha tādātmyena virodhaḥ / atrāpi viruddhadharmavyāpyatvād virodhasyaiva puraḥ sphūrttikatvādapikāreṇa virodhabodhanācca na rūpakam / raveruṣmatvavyāpyatā tu tādātmyena / ravīṇāṃ dvādaśatve 'pi nātra jātivirodhaḥ, nidāghīyaviśeṣaṇādṛtuṣaṭkapravarttakaraverevātra ravipadārthatvāt tasyaikatvādeva /

********** END OF COMMENTARY **********

"santatamusalāsaṅgādvahutaragṛhakarmaghaṭanayā nṛpate ! /
dvijapatnīnāṃ kaṭhināḥ sati bhavati karāḥ sarojasukumārāḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) guṇasya guṇavirodhamāha---santateti / he nṛpa ! te pūrvaṃ santatetyādinā kaṭhinā dvijapatnīnāṃ karā bhavanti sarojasukumārāḥ / tvayā sampaddānena dāsībhi karmakaraṇāt karasaukumāryam / atra kaṭhinatvasaukumāryaguṇayorvirodhaḥ /

********** END OF COMMENTARY **********

"ajasya gṛhṇato janma nirīhasya hatadviṣaḥ /
svapato jāgarūkasya yāthārthyaṃ veda kastava" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) guṇasya kriyāvirodhamāha---ajasyeti / īśvaraṃ prati devānāṃ stutirayam / ajasyetyatra janmābhāvaguṇajanmagrahaṇakriyayorvirodhaḥ / evaṃ nirīhatvanidrārūpasvāpaguṇayorapi śatruhananajāgaraṇakriyābhyām /

********** END OF COMMENTARY **********

"vallabhotsaṅgasaṅgena vinā hariṇacakṣuṣaḥ /
rākāvibhāvarījānirviṣajvālākulo 'bhavat" //

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) guṇasya dravyavirodhamāha---vallabhotsaṅgasaṅgeneti / tad vinā virahiṇyā ityarthaḥ / rākāvibhāvarījāniḥ pūrṇacandraḥ / atra candro dravyamekavyaktikaratvāt / tasya tādātmyena viṣajvālākulatvaguṇavirodhaḥ /

********** END OF COMMENTARY **********

nayanayugāsecanakaṃ mānasavṛttayāpi duṣprāpam /
rūpamidaṃ madirākṣyā madayati hṛdayaṃ dunoti ca me //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) kriyāyāḥ kriyāvirodhamāha---nayanayugeti / āsecanakaṃ sekena tāpanāśakam amṛtena secanakaṃ vā / duṣprāpamanyastrībhiḥ / atra madanādikriyayorvirodhaḥ /

Locanā:

(lo, au) "tadāsecanakaṃ tṛpternāstyanto yasya darśanāt'; amaraḥ / madiro mattacakoraḥ /

********** END OF COMMENTARY **********

"tvadvāji" ityādi / "vallabhotsaṅga'--ityādiśloke caturthapāde "madhyandinadinādhipaḥ" iti pāṭhe dravyayorvirodhaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) kriyāyā dravyavirodhamāha--tvadvājirajīti / atra haro dravyaṃ, tādātmyena tasya nañarthaviśiṣṭadhāraṇakriyāvirodhaḥ / vastutastu nedamudāharaṇamucitaṃ gaṅgāṃ dadhato 'sya dhāraṇakriyābhārarūpaguṇasyaiva viruddhatvāt / kintu "mokṣyate śiraso gaṅgāṃ bhuribhārakarīṃ hara'; ityevaṃ pāṭhaviśiṣṭamevedamudāharaṇaṃ bodhyam / madhyandinadinādhipa iti pāṭhe iti / candrasūryayorviruddhaśītoṣṇaguṇavattvena virodhasya puraḥ sphurttikatvād atrāpi na rūpakam / dinādipaścaika eva sūryo nāpare ekādeśā iti na jātivirodhaḥ /

********** END OF COMMENTARY **********

atra "tava viraha-" ityādau pavanādīnāṃ bahuvyaktivācakatvājjātiśabdānāṃ davānaloṣmahṛdayabhedanasūryairjātiguṇakriyādravyarūpairanyonyaṃ virodho mukhata ābhāsate, virahahetukatvātsamādhānam /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) atra prathamaśloke jāteścaturbhiḥ saha virodhaṃ grāhayati--atra tava viraha ityādāviti / pavanādīnāmityādipadāt śaśirucyalirutanalinīdalapadaparigrahaḥ / eṣāṃ sarveṣāṃ bahuvyaktivācakatvādityarthaḥ / mukhataḥ--āpātataḥ / teṣāṃ yathoktajātyāvirodhaṃ darśayati---virahahetukatvāditi / samādhānamavirodhaḥ / virodhahetukatvaṃ virodhaṃ vyaktyoreva / teddhatutvaṃ tadvyaktyāropamātram / natu viruddhayorvāstavamaikādhikaraṇayamityarthaḥ / eva mityādikaṃ spaṣṭam /

********** END OF COMMENTARY **********

"ajasya-" ityādāvajatvādiguṇasya janmaprahaṇādikriyayā virodhaḥ, bhagavataḥ prabhāvasyātiśāyitvāttu samādhānam / "tvadvāji-" ityādau "haro 'pi śirasā gaṅgāṃ na dhatte" iti virodhaḥ, "tvadvāji-" ityādikaviprauḍhoktyā tu samādhānam / spaṣṭamanyat / vibhāvanāyāṃ kāraṇābhāvenopanibadhyamānatvātkāryameva bādhyatvena pratīyate, viśoṣoktau ca kāryābhāvena kāraṇameva; iha tvanyonyaṃ dvayorapi bādhyatvamiti bhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) vibhāvanāviśeṣoktyorapi kāraṇābhāve kāryasattvayoḥ kāryābhāvakāraṇasattvayośca viruddhatvena bhāsamānatvād virodhābhāsatvaprasaktau tata enaṃ viśeṣayitumāha---vibhāvanāyāmiti /

kāraṇābhāvena sahopanibadhyamānatvādityarthaḥ /
viśeṣoktāviti kāraṇamātrasāmagrī, tasyā eva phalabhāvakāle bādhyatvapratīteḥ /
viśeṣoktyudāharaṇeṣu yadyatkāraṇaṃ nirdiṣṭaṃ tasyaiva sāmagrītvenādhyāse evaṃ vaicitryāt /
anyathā kāraṇāntarābhāvaprayukte phalābhāve kima vaicitryam //

Locanā: (lo, a) kāraṇābhāve ityanantaraṃ balavadityarthaḥ / evamanyatra /

********** END OF COMMENTARY **********

kāryakāraṇayorbhinnadeśatāyāmasaṅgatiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) asaṅgtyalaṅkāramāha---kāryakāraṇayoriti / utpāttakāle samānadeśatayā pratītiniyatayorityartaḥ / tenānyadā bhinnadeśayordaṇḍaghaṭayoḥ sarvadaiva bhinnadeśayoḥ kāryayośca bhinnadeśatve 'pi nāyamalaṅkāraḥ /

********** END OF COMMENTARY **********

yathā--
"sā bālā vayamapragalbhamanasaḥ sā strī vayaṃ kātarā sā pīnonnatimatpayodharayugaṃ dhatte sakhedā vayam /
sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ doṣairanyajanāśrayairapaṭavo jātāḥ sma ityadbhutam" //

asyāścāpavādakatvādekadeśasthayorvirodhe virodhālaṅkāraḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) sā bāleti / drasthāṃ priyāṃ smṛtvā virahe durbalasyoktiriyam / bālā bālyadharmamṛdutvavatī tatkāryaṃ tasyā eva vaco 'prāgalbhyaṃ taccāsmākaṃ virahadaurbalyāt / vastuto bālātve 'pi pīnastanakathanānupapatteḥ / sā strīti kātaryasya strīdharmatvāt / gamanāśaktirapi dairbalyāt / virodhālaṅkārabodhakatāmasyā āha---asyā iti / virodhālaṅkāro bhinnaikadeśatā niyamenānuktatvādutsargaḥ / asyāśca bhinnadeśatāniyamenoktatvenāpavādatvādetadviṣayaparihāreṇaikadeśasthayorave virodha ityarthaḥ /

Locanā:

(lo, ā) bhinnadeśasthatvamāptatāyāṃ yaddeśameva kāraṇaṃ taddeśameva kāryamityevameva niyamaḥ / ekadeśasthayoreva natu bhinnadeśasthayo apavādavidherbalīyastvāditibhāvaḥ /

********** END OF COMMENTARY **********

guṇau kriye vā cetsyātāṃ viruddhe hetukāryayoḥ // VisSd_10.69 //

yadvarabdhasya vaiphalyanarthasya ca sambhavaḥ /
virūpayoḥ saṃghaṭanā yā ca tadviṣamaṃ matam // VisSd_10.70 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) caturvidhaṃ viṣamālaṅkāramāha---guṇau kriye veti / hutukāryayorguṇau kriye vā yad yadi viruddhe parasparaviparīte syātāṃ tadā etau dve ca viṣame / tṛtīyamāha--yadārabdhasyeti / vaiphalyamuddeśyaphalābhāvaḥ; pratyutānarthasyotpattirityarthaḥ / caturthaṃ viṣamamāha--virūpayoriti / virūpatvena parasparasambandhāyogyatvenoktayoryaḥ sambandhaḥ pratīyata ityarthaḥ / etacca kkadvayaprayoge bodhyam /

Locanā:

(lo, i) virūpayoranyarūpayoḥ sa ghaṭanāyogaḥ /

********** END OF COMMENTARY **********

krameṇa yathā--
"sadyaḥ karasparśamavāpya citraṃ raṇe raṇe yasya kṛpāṇalekhā /
tamālanīlā śaradindupāṇḍu yaśastrilokābhāraṇaṃ prasūte" //

atra kāraṇarūpāsilatāyāḥ "kāraṇaguṇā hi kāryaguṇamārabhante" iti sthaterviruddhā śuklayaśasa utpattiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) tatra kāryakāraṇayorguṇavirodhamāha---sadya iti / tamālavannīlā kṛpāṇalekhā lekhākāraḥ kṛpāṇo khaḍgo raṇe raṇe yasya rājñaḥ karasparśamavāpya śaradinduvatpāṇḍu yaśaḥ sadyaḥ prasūte idaṃ citram / triloketi yaśoviśeṣaṇam / atra kāraṇāsilatākāryayaśaso nīlatvāpāṇḍutve viparīte ityāha---atreti / guṇasya viruddhā ityanvayaḥ / śuklayaśasa utpattiriti / utpadyamānayaśaḥ śuklamiti paryavasittārthaḥ / nanu viruddhatve kiṃ vaicitryamityata āha--kāraṇaguṇā iti / sthiteriti niyamādityarthaḥ / tathā ca viruddhayorvirodhapradarśanaṃ vaicitryamityarthaḥ / yadyapyayaṃ niyamaḥ samāvāyikāraṇakāryayoreva tathāpi taddarśanātkavinā anyatrāpi tannayamamadhyāsyedaṃ varṇitam /

********** END OF COMMENTARY **********

"ānandamamandamimaṃ kuvalayadalalocane ! dadāsi tvam /
virahastvayaiva janitastāpayatitarāṃ śarīraṃ me" //

atrānandajanakastrīrūpakāraṇāttāpajanakavirahotpattiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) kāraṇakāryayorvirodhamāha---ānandamamandamiti / kuvalayetyādikaṃ sambodhanam / atreti / tāpajanakavirahotpattiḥ svotpādyavirahajanyatāpikriyotpattiriti paryavasitārthaḥ / tathā ca strītajjanyavirahayoḥ kāraṇakāryayorānandadānatāpakriye ca viruddhe ityarthaḥ / etajjanyasyataktriyāsamānakriyāyā eva vaicitryaṃ samabhāvya varṇitam /

********** END OF COMMENTARY **********

"ayaṃ ratnākaro 'mbhodhirityasevi dhanāśayā /
dhanaṃ dūre 'stu vadanamapūri kṣāravāribhaiḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi ḍha) ārabdhakāryavaiphalyānarthotpattidvayamudāharati---ayamiti / ayamambhodhiḥ ratnākara iti kṛtvā mayā dhānāśayā asevi sevitaḥ / dhanaṃ dūre 'stu prāptyaviṣayo 'stu / kṣāravāribhistu vadanamapūri ityarthaḥ /

********** END OF COMMENTARY **********

atra kevalaṃ kāṅkṣitadhanalābho nābhūt, pratyata kṣāravāribhirvadanapūraṇam /
"kva vanaṃ taruvalkabhūṣaṇaṃ nṛpalakṣmīḥ kva mahendravanditā /
niyataṃ pratikūlavatino bata dhātuścaritaṃ suduḥ saham" //

atra vanarājyaśriyorvirūpayoḥ saṃghaṭanā / idaṃ mama /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) virūpayorghaṭanāmāha---kva vanamiti / rāmaṃ śocantyāḥ kauśalyāyā uktiriyam / taruvalkalameva bhūṣaṇaṃ yatra tādṛśāṃ vanaṃ kva nṛpetyādikaṃ kka / parasparāsambandhāyogyatayā kkadvayenoktayoranayorekatra rāme ghaṭanā / evaṃ "kva sūryaprabhava'; ityādāvapi bodhyam /

********** END OF COMMENTARY **********

yathā vā--
"vipulena sāgaraśayasya kukṣiṇā bhuvanāni yasya papire yugakṣaye /
madavibhramāsakalayā pape punaḥ sa purastriyaikatamayaikayā dṛśā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) kkadvayābhāve 'pyāha---vipuleneti / sāgaraśayasya viṣṇorvipulena kukṣiṇā udareṇa yugakṣayakāle bhuvanāni papire / sa punarviṣṇuḥ śrīkṛṣṇaḥ ekatamayā purastriyā kartryā madavibhrameṇāsakalayā ekadeśarūpayā ekayā dṛśā pape ityarthaḥ / atra bhuvanapānasamarthakukṣimata ekastrīkaṭākṣeṇa peyatvayogo viruddha ityarthaḥ / kāvyaprakāśakṛnmate tukkadvayena vinaivātra viruddhatayāpratīteḥ kenāpyanuktatayā nedaṃ caturthaviṣamālaṅkārodāharaṇam /

ataḥ kāraṇakāryayoḥ kriyāvirodharūpadvitīyaviṣamodāharaṇatayaivāyaṃ ślokastena darśitaḥ /
kukṣistu avayavaḥ kāraṇam /
kukṣimānavayavī śrīkṛṣṇastu kāryam /
tayorbhuvanapānastrīkaṭākṣapeyatvakriye viruddhe //

Locanā:

(lo, ī) taditi / viṣamālaṅkāraṇāmeṣāṃ sūtroktaprakāraṇāmupalakṣaṇatayā sambandhinorananurūpatayā takṣyānusāreṇānye 'pi prakārā udāhartavyā ityarthaḥ / tatra diḍyātramudāhṛtya darśayati-vipuleneti / asakalayā asamagrapātinyā /

********** END OF COMMENTARY **********

samaṃ syādānurūpyeṇa ślāghā yogyasya vastunaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) samasaṃjñakamalaṅkāramāha---samamiti / yogyayoḥ parasparocitayoḥ vastunorānurūpyeṇaucityena yā ślāghā sā samanāmālaṅkāra ityarthaḥ /

Locanā:

(lo, u) atrāvayavāvayavinorvaiṣamyam /

kvacit sajātīyayoḥ---
"asitamekasurāśitamapyabhū- nna punareṣa punarviṣadaṃ viṣam /
api nipīya surairjanitakṣayaṃ svayamudeti punarnavamārṇavam" //

atra vyatirekayoge 'pi dvayoḥ saṅkaro, natu viṣamālaṅkārābhāvaḥ /

********** END OF COMMENTARY **********

yathā--
śaśinamupagateyaṃ kaumudī meghamuktaṃ jalanidhimanurūpaṃ jahnukanyāvatīrṇā /
iti samaguṇayogaprītayastatra paurāḥ śravaṇakaṭu nṛpāṇāmekavākyaṃ vibavruḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, da) śaśinamityādi / aje indumatyā svayaṃvṛte paurāṇāṃ śloghoktiriyam / rasaguṇayoryogena prītiryeṣāṃ tādṛśāḥ paurā ityekavākyamekasya janasya prāthamikaṃ vākyaṃ vivavruḥ / tadarthakaśabdāntarairvivṛtavanta ityarthaḥ / śaśinamityādyekasya vākyam / śaśijalanidhitvena ajaḥ / kaumudījahnukanyātvenendumatī / pṛthaksiddhasyaiva prāptiḥ / kaumudī tu śaśino na pṛthak siddhā, ataḥ pṛthaksiddhasampādanāy meghamuktatvaviśeṣaṇam / meghena pṛthakkṛtāyāstadapagame prāptirityarthaḥ /

Locanā:

(lo, ū) viṣamād vaiparītyena samasya lakṣaṇam / vastunordarśanīyayoḥ / jahnukanyā gaṅgā /

********** END OF COMMENTARY **********

vicitraṃ tadviruddhasya kṛtiriṣṭaphalāya cet // VisSd_10.71 //

yathā--
"praṇamatyunnatihetorjovitahetorvimuñcati prāṇān /
duḥ khīyati sukhahetoḥ ko mūḍhaḥ sevakādanyaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) praṇamatīti / praṇāmo hi namrībhāvaḥ sa unnativiparītaḥ / prāṇāna vimuñcati, yuddhe iti śeṣaḥ / yadyapi prāṇavimoko na jīvitasya hetustathāpi prāṇavimokakriyāparamatra vimuñcatipadam / duḥ khīyati duḥ khamiccati, duḥ khajanakakriyāpravṛttatvāt /

Locanā:

(lo, ṛ) iṣṭaphalasya prakṛtodāharaṇādau unnatyādeḥ prāptyarthaṃ tadviruddhasya praṇāmādeḥ karaṇaṃ vicitrālaṅkārabījaphalam /

********** END OF COMMENTARY **********

āśrayāśrayiṇorekasyādhikye 'dhikamucyate /

Locanā:

(lo, ṝ) ādhikyaṃ kvacidāśrayāśrayiṇormahattvamiti dvividho 'dhikākhyālaṅkāraḥ ityarthaḥ /
yat punaḥ kaiściduktaṃ vastutaḥ tanutve 'pi yadekasyādhikyaṃ tadadhikamucyate iti tanna /
"dyauratra kvacidāśritā pravitataṃ pātālamatra kvacit kvāpyatraiva dharādharādharajalā dhārāvalirvarttate /
sphītasphītamaho nabhaḥ kiyadidaṃ yasyetthamevaṃvidhair- dūre pūraṇamastu śūnyamiti yannāmāpi nāstaṃ gatam" //

ityādāvavyāpteḥ / atra hi nabhaso na tanutvam / asya cālaṅkārasyāśrayāśrayirūpavilakṣaṇāśrayatayāpavādatvena viṣamālaṅkārabādhakatā /

********** END OF COMMENTARY **********

āśrayādhikye yathā--
"kimadhikamasya brūmo mahimānaṃ vārigherhariryatra /
ajñāta eva śete kukṣau nikṣipya bhuvanāni" //

************* COMMENTARY *************

Vijñapriyā:

(vi, na) adhikasaṃjñakamalaṅkāramāha--āśrayeti / ādhikyam adhikatayā varṇanamityarthaḥ / kimadhikamiti / bhuvanāni kukṣau nikṣipya hariryatrājñāta eva śete / jalanidheḥ kiñcidavacchedenaiva śayanājjalanidhidraṣṭṛbhirajñāta eva śeta ityarthaḥ / asya jalanidhermahimānaṃ kimādhikaṃ vadāma ityarthaḥ / atra kukṣinikṣiptabhuvanasyāpi harestu kiñcidavacchedenaiva śayanādāśrayasya jalanidherādhikyaṃ varṇitam /

********** END OF COMMENTARY **********

āśritādhikye yathā--
"yugāntakālapratisaṃhṛtātmano jaganti yasyāṃ savikāsamāsata /
tanau mamustatra na kaiṭabhadviṣastapodhanābhyāgamasambhavā mudaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) āśritādhikyavarṇanamāha---yugānteti / nāradāgamane śrīkṛṣṇasya harṣādhikyavarṇanamidam / yugāntakāle pratisaṃhṛtāḥ svakukṣau praveśitā ātmānaḥ prāṇino yena tādṛśasya kaiṭabhadviṣo viṣṇoryasyāṃ tanau jaganti savikāśamayantraṇamāsata tatra tasyāṃ tanau tapodhanasya nāradasyābhyāgamasambhavā bhudo na mamuḥ na sthātumavakāśaṃ lebhire ityarthaḥ / tanubhede 'pi viṣṇutanutvenaikatvādhyāsādekatvaṃ bodhyam / atrāśritānāṃ mudāmadhikatvam /

********** END OF COMMENTARY **********

anyonyamubhayorekakriyāyāḥ kāraṇaṃ mithaḥ // VisSd_10.72 //

"tvayā sā śobhate tanvī tayā tvamapi śobhase /
rajanyā śobhate candraścandreṇāpi niśīthinī" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) anyonyasaṃjñakamalaṅkāramāha--anyonyamiti / ekā kriyā ekajātīyā kriyā / ubhayormithaḥ karaṇamityarthaḥ / tvayā seti / parārddhaṃ dṛṣṭāntālaṅkāre 'pi /

********** END OF COMMENTARY **********

yadādheyamanādhāramekaṃ cānekagocaram /
kiñcitprakurvataḥ kāryamaśakyasyetarasya vā // VisSd_10.73 //

kāryasya karaṇaṃ daivādviśeṣastrividhastataḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) trividhaṃ viśeṣālaṅkāramāha---yadādheyamiti / yāditi triṣvanvitam / anādhāramādhāraṃ vinā sthitaṃ varṇitamityarthaḥ / anekagocaramityatra ekadeti śeṣaḥ, kramikasthitau tu paryāyālaṅkārasya vakṣyamāṇatvāt / kiñcitprakurvataḥ kartturdaivāditarasyāśakyasya kāryasya karaṇaṃ vā yadityarthaḥ /

********** END OF COMMENTARY **********

krameṇa yathā--
"divamapyupayātānāmākalpamanalpaguṇagaṇā yeṣām /
ramayanti jaganti giraḥ kathamiva kavayo na te vandyāḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) divamiti / divamupayātānāmapi yeṣāṃ kavīnāmanalpaguṇagaṇā giraḥ jaganti ramayanti te kavayaḥ kathamiha na vandyā ityarthaḥ / atra karttṛtāsambandhenādhāraṇāṃ kavīnāmasattve 'pi tadādheyānāṃ girāṃ sthitiḥ /

********** END OF COMMENTARY **********

"kānane sariduddeśe girīṇāmapi kandare /
paśyantyantakasaṅkāśaṃ tvāmekaṃ ripavaḥ puraḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) kānana iti / kānanādau palāyitā ripavastvāmekaṃ tatratatraivāntakasaṃkāśaṃ paśyantītyarthaḥ / atra darśanasya na kramavivakṣā /

********** END OF COMMENTARY **********

"gṛhiṇī sacivaḥ sakhī mithaḥ priyaśiṣyā lalite kalāvidhau /
karuṇāvimukhena mṛtyunā haratā tvāṃ vada kiṃ na me hṛtam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) gṛhiṇīti / mṛtāmindumatīṃ śocato 'jasyoktiriyam / tvāṃ haratā karuṇāvimukhena mṛtyunā mama kiṃ na hṛtaṃ vada / kiṃ kiṃ hṛtamityatrāha--gṛhiṇītyādi / lalite kāmakalāvidhau mitho rahasi priyaśiṣyetyanvayaḥ / atrendumatīhartturmṛtyorgṛhiṇyādiharaṇarūpasya kāryasya daivātkaraṇaṃ varṇitam /

********** END OF COMMENTARY **********

vyāghātaḥ sa tu kenāpi vastu yena yathākṛtam // VisSd_10.74 //

tenaiva cedupāyena kurute 'nyastadanyathā /

yathā--"dṛśā dagdhaṃ manasijam-" ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) vyāghātālaṅkāramāha---vyāghāta iti /
kenāpi kartrā yad vastu yenopāyena yathākṛtaṃ tenaivopāyenānyaścettadanyathā kurute tadā tadanyathākaraṇaṃ sa vyāghāta ityarthaḥ /
"dṛśā dagdhaṃ manasijaṃ jīvayanti dṛśaiva yāḥ /
virupākṣasya jayinīstāḥ stuno vāmalocanāḥ" //

ityudāharaṇam / dṛśā harasyā yāḥ kaṭākṣarūpayā dṛśā jīvayantītyarthaḥ / nārīkaṭākṣeṇa kāmoddīpanāt / na kevalaṃ kriyayā jayaḥ, kintu rūpeṇapītyāha---virūpākṣasyeti / jetavyasyākṣivairūpyam / jetrīṇāmakṣiṣu manojñatvarūpaṃ vāmatvamityeva tatrāpi jaya iti bhāvaḥ / atra yena dṛgupāyena dāhastenaiva dṛgupāyena jīvanarūpaṃ dāhānyathākaraṇaṃ strībhiḥ /

********** END OF COMMENTARY **********

saukaryeṇa ca kāryasya viruddhaṃ kriyate yadi // VisSd_10.75 //

vyāghāta ityeva /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) anyavidhaṃ vyāghātalaṅkāramāha---saukaryeṇa ceti / cakāro vyāghātāntarasamuccaye / anyoktakāryasya viruddhaṃ kāryamanyena yadi taduktakāraṇasya saukaryeṇa viśiṣṭaṃ kriyate pratipādyate ityarthaḥ / cakāreṇa vyāghātamanuvarttayati--vyāghāta ityeveti /

********** END OF COMMENTARY **********

"ihaiva tvaṃ tiṣṭha drutamahamahobhiḥ katipayaiḥ samāgantā kānte ! mṛdurasi na cāyāsasahanā /
mṛdutvaṃ me hetuḥ subhaga ! bhavatā gantumadhikaṃ na mṛdvī soḍhā yadvirahakṛtamāyāsamasamam" //

atra nāyakena nāyikāyā mṛdutvaṃ sahagamanābhāvahetutvenoktam / nāyikayā ca pratyuta sahagamane tato 'pi saukaryeṇa hetutayopanyastam /

************* COMMENTARY *************

Vijñapriyā:

(vi, va) ihaiveti / videśaṃ jigamiṣuṇā patyā saha jigamiṣuṃ patnīṃ prati nāyakasyoktiḥ pūrvārddham / tvamihaiva tiṣṭha na mayā saha gaccha / ahaṃ katipayairahobhirdrutaṃ samāgantā samāgamiṣyāmi, bhaviṣyadarthe tṛn / yato mṛdurasi / naca gamanāyāsahanāsītyarthaḥ / patnyā uktiḥ parārddhaṃ---he subhaga ! bhavatā saha gantuṃ sahagamane eva mama mṛdutvaṃ hetuḥ / yad yasmān mṛdvī asamaṃ virahāyāsaṃ na soḍhā na sahiṣyate / atrāpi tṛn / atra nāyakoktakāryasya nāyikāyā viruddhapratipādanaṃ grāhayati---atreti / sahāgamanahetutveneti / sthitihetuḥ sahagamanahetutvenetyarthaḥ / saukaryeṇeti / sahagamanameva sthitihetutvenoktasya mṛdutvasya sukaraṃ, sthitistu mṛdutvasya duṣkaretyarthaḥ / sthitau madatvena virahāsahatvajananāt /

Locanā:

(lo, ḷ) iha tu kiñcinniṣpādayituṃ sambhāvyamānasya kāraṇasya tadviruddhaniṣpādakatvena samarthanam / ihaiva tvamityudāharaṇe nahi mṛdutvasya nāyakasahagamanasya kāryatvaṃ pratīyate kintu sahagamanasya nirvāhaḥ / viṣamālaṅkāre tu "ayaṃ ratnākara'; ityādau dhanalābharūpakāryānutpattiḥ, anarthasya cotpattiriti bhāvaḥ / evaṃ virodhamūlālaṅkārān nirṇoya śṛṅvalābandhena vicitratā alaṅkārā lakṣyante /

********** END OF COMMENTARY **********

paraṃ paraṃ prati yadā pūrvapūrvasya hetutā / tadā kāraṇamālā syāt--

Locanā:

(lo, e) paramiti / kāraṇamālākhyamalaṅkaraṇam /

********** END OF COMMENTARY **********

yathā--
"śrutaṃ kṛtadhiyāṃ saṅgājjāyate vinayaḥ śrutāt /
lokānurāgo vinayānna kiṃ lokānurāgataḥ" //

--tanmālādīpakaṃ punaḥ // VisSd_10.76 //

dharmiṇāmekadharmeṇa sambandho yadyathottaram /

Locanā:

(lo, ai) yathottaramuttarottaraṃ guṇāvahatvenetyarthaḥ /

********** END OF COMMENTARY **********

yathā--
"tvayi saṅgarasamprāpte dhanuṣāsāditāḥ śarāḥ /
śarairariśirastena bhūstayā tvaṃ tvayā yaśaḥ" //

atrāsādanakriyā dharmaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) kāraṇamālālaṅkāramāha---paraṃparamiti / sodāharaṇaṃ spaṣṭam / mālādīpakālaṅkāramāha---tanmāleti / idamapi sodāharaṇaṃ spaṣṭam / ekāvalyalaṅkāramāha--pūrvaṃ pūrvamiti / pūrvatra pūrvatra yadviśeṣaṇaṃ tasya tasya viśeṣaṇatayā yadi paraṃ paraṃ sthāpyate, aposyate vā tadviśeṣaṇābhāvapratiyogitayā nirdiśyate vetyarthaḥ / tena pūrvaṃ pūrvaṃ viśeṣaṇaṃ yadyuttarottarasya uttarottarābhāvasya vā viśeṣyaṃ bhavatītyarthaḥ /

********** END OF COMMENTARY **********

pūrvaṃ pūrvaṃ prati viśeṣaṇatvena paraṃ param // VisSd_10.77 //

sthāpyate 'pohyate vā cet syāttadaikāvalī dvidhā /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) [missing in printed edition]

********** END OF COMMENTARY **********

krameṇodāharaṇam--
"saro vikasitāmbhojamambhojaṃ bhṛṅgasaṅgatam /
bhṛṅgā yatra sasaṅgītāḥ saṅgītaṃ sasmarodayam" //

"na tajjalaṃ yanna sucārupaṅkajaṃ na paṅkajaṃ tadyadalīnaṣaṭpadam //

na ṣaṭpado 'sau na juguñja yaḥ kalaṃ na guñjitaṃ tanna jahāra yanmanaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) saro vikasiteti / atra sarojarāje yāni vikasitāmbhojādīni tadekadeśānāmambhojādīnāṃ viśeṣaṇāni paraṃparaṇi / apohe tu āha---na tajjalamiti / sucārupaṅkajaṃ yatreti bahuvrīhiḥ / evamalīnetyādāvapi / atra jalaviśeṣaṇībhūtānāmabhrāvānāṃ pratiyogitayā sucārupaṅkajatvādīni nirdiṣṭāni /

Locanā:

(lo, o) ambhojaṃ saraso, bhṛṅgā ambhojasya; saṃgītāni bhṛṅgāṇāṃ viśeṣaṇatvena / na tajjalamityādau jalasya sucārupaṅkajaṃ niṣedhatvena nibaddham / evamanyatra /

********** END OF COMMENTARY **********

kvacidviśeṣyamapi yathottaraṃ viśeṣaṇatayā sthāpitamapohitaṃ ca dṛśyate /

yathā--
"vāpyo bhavanti vimalāḥ sphuṭanti kamalāni vāpīṣu /
kamaleṣu patantyalayaḥ karoti saṅgītamaliṣu padam" //

evamapohane 'pi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) anayoḥ pūrvapūrvoktaviśeṣaṇānāṃ paratra paratra viśeṣaṇe viśeṣyatāpohaśca darśita ityāha---kvacid viśeṣyamapīti / vāpyo bhavantīti / atrāpi śaradīti bodhyam / karotīti / saṅgītaṃ kartṛ, aliṣu padaṃ susambandharūpatayā vyavasāyaṃ karotītyarthaḥ /

atra vimalatvādau viśeṣyabhūtā vāpyādayaḥ sphuṭatkamalādau bhedena viśeṣaṇāni /
evamapohanepīti /
yathā---"na tā vāpyaḥ sphuṭanti yāsu padmāni samprati /
naca padmānyanyatra na yatra cālayo 'patan //

"(?) ityādike tadvodhyam /

********** END OF COMMENTARY **********

uttarottaramutkarṣo vastunaḥ sāra ucyate // VisSd_10.78 //

Locanā:

(lo, au) sāro nāmālaṅkāraḥ /

********** END OF COMMENTARY **********

yathā--
"rājye sāraṃ vasudhā vasudhāyāmapi puraṃ pure saudham /
saudhe talpaṃ talpe varāṅganānaṅgasarvasvam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) sārālaṅkāramāha---uttarottaramiti / rājye sāramiti / napuṃsakaliṅgasya sārapadasya jahadajahalliṅgadvayamapītyatotrājahalliṅgatā / tat kiṃ tribhuvanasārā bālā'rādhitā bhavatetyatra tu jahalliṅgatā / varāṅganānaṅgeti---anaṅgasarvasvabhūtā varāṅganetyarthaḥ / nanvatra rājye ityādau yadyadhikaraṇasaptamī tadā rājādyapekṣayā sāratvāpratītyā niṣprayojakasāratvānupapattiḥ / rājyavasudhayoḥ saudhatalpayostalpavarāṅganayośca sāmānyaviśeṣabhāvābhāvena nirdhāraṇānupapattiḥ, puruṣeṣu kṣatriyaḥ śūra ityādiṣu sāmānyaviśeṣabhāvasattve eva nirdhāraṇāt / ucyate---rājye rājatvaviṣaye yad yad vastu teṣu vasudhā sāram / vasudhāyāṃ yad yad vastu teṣu puraṃ sāramityādirītyā yad yad vastu teṣivatyadhyāhāreṇa nirdhāraṇāt teṣu ityatra nirdhāraṇasaptamī / rājye ityatra viṣayasaptamī, vasudhāyāmityādiṣvadhikaraṇasaptamī /

********** END OF COMMENTARY **********

yathāsaṃkhyamūddeśa uddiṣṭānāṃ krameṇa yat /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) yathāsaṃkhyālaṅkāramāha---yathāsaṃkhyamiti / prathamoddiṣṭānāṃ yaḥ prathamadvitīyādikramastena krameṇa tadanvitānāmanu paścād uddeśa ityarthaḥ /

Locanā:

(lo, a) samprati vākyanyāyāśratā alaṅkārā ucyante / yathāsaṃkhyanāmālaṅkaraṇam / anūddeśaḥ anu paścāt nirdeśaḥ / uddiṣṭānāmunmīlanādikriyāṇāṃ vañjulādibhiḥ krameṇa sambandhaḥ /

********** END OF COMMENTARY **********

yathā--
"unmīlanti nakhairlunīhi vahati kṣaumāñcalenāvṛṇu krīḍākānanamāviśanti valayakvāṇaiḥ samutnāsaya /
itthaṃ vañjuladakṣiṇānilakuhūkaṇṭheṣu sāṅketika- vyāhārāḥ subhaga ! tvadīyavirahe tasyāḥ sakhīnāṃ mithaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) unmīlantīti / nāyake nāyikāvirahakālīnān tatsakhīnāṃ sāṅketikavyavahārān kathayantyāḥ kasyāściduktiriyam / he subhaga ! tvadīyavirahe tasyāḥ sakhīnāṃ tattatkriyayā vañjulāditraye saṅketitā mithaḥ itthaṃ vāyavahārā ityarthaḥ / kīdṛśā vyavahārā ityatrāha / unmīlantīti / vikaśantītyarthaḥ / iyamekasyāḥ sakhyāḥ prathamoktavañjulapuṣpakartṛke unmīlane saṅketitā prāthamikī uktiḥ / aparasakhyāśca nakhairityādikā prāthamikī pratyuktiḥ / vahatīti dvitīyoktadakṣiṇānilakartṛke vahane saṅketitā iyaṃ sakhyā dvitīyoktiḥ / aparasakhyāśca celāñcalenetyādi dvitīyā pratyuktiḥ / krīḍetyādikā aparasakhyā tṛtīyapratyuktiḥ / itthaṃ prathamādikrameṇoktānāṃ paścāt tatkrameṇaiva tadanvitānāmuddeśaḥ /

********** END OF COMMENTARY **********

kvacidekamanekasminnanekaṃ caikagaṃ kramāt // VisSd_10.79 //

bhavati kriyate vā cettadā paryāya iṣyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) paryāyālaṅkāramāha--kvacidekamiti / kvacit śloke ekamanekasmin kramāt bhavet kāraṇakramāt kriyate vā cet tathā anekamekagamekagami vā kramāt bhavati kriyate vā cet tadā paryāya iṣyate ityartaḥ /

********** END OF COMMENTARY **********

krameṇa yathā--
"sthitāḥ kṣaṇaṃ pakṣmasu tāḍitādharāḥ payodharotsedhanipātacūrṇitāḥ /
valīṣu tasyāḥ skhalitāḥ prapedire krameṇa nābhiṃ prathamodabindhavaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) tatraikasyā anekatra bhavanamāha---sthitā iti / tapasyantyāḥ pārvatyāḥ aṅgeṣu navameghajalapatanakramavarṇanamidam / prathamodabindavaḥ krameṇa tasyā nābhiṃ prapedire / tatkramayamāha---sthitā iti / pakṣmaṇāṃ nibiḍatvena tatra kṣaṇaṃ sthitāḥ tataste tāḍitādhāraḥ / adharasya komalatvena jalabindubhirapi tāḍanam / payodharotsedhaḥ / kṛdvihitabhāvatvenocchūnau payodharau / tayoḥ kaṭhinatvena tatra nipātena tataḥ cūrṇitāḥ / tatra valīṣu skhalitāḥ tāsāmuccanīcatvānnābhergabhīratvena tato nānyatra gamanam / atra svayaṃbhavanam /

Locanā:

(lo, ā) sthitāḥ kṣaṇamityādāveke prathamodabindavo 'vo 'nekeṣu pakṣmādiṣu krameṇābhavan / evaṃ vilāsinyo vṛkādayaścānekavidhā aripure /

********** END OF COMMENTARY **********

"vicaranti vilāsinyo yatra śroṇibharālasāḥ /
vṛkakākaśivāstatra dhāvantyaripure tava" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) anekeṣāmekatra bhavanaṃ tvāha---vicarantīti / yatra tavāripura ityanvayaḥ / atra vilāsinī vṛkādīmekatrāripure bhavanam /

********** END OF COMMENTARY **********

"visṛṣṭarāgādadhārānnivartitaḥ stanāṅgarāgādaruṇācca kandukāt /
kuśāṅkurādānaparikṣatāṅguliḥ kṛto 'kṣasūtrapraṇayī tayā karaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) ekasyānekatra pareṇa kriyamāṇatvāmāha---visṛṣṭeti / pārvatyāstapasyārambhavarṇanamidam / tayā karo 'kṣasūtre praṇayīkṛtaḥ, vyāpṛtaḥ / kuśāṅkuretyādi viśiṣṭaśca kṛta ityarthaḥ / tathā cātra vidheyadvayam / cārthastu gamyaḥ kīdṛśaḥ--adharānnivartitaḥ / yato visṛṣṭarāgād adhare rāgadānārthameva prāgadhare karadānād kandukakrīḍābhāvācca tato nivartanam / stanāṅgetyādiviśeṣaṇaṃ ca svarūpakathanamātram / stane 'ṅgarāgopīdānīṃ ca na dīyate ityetatsūcanārthaṃ vā / atra tayoḥ kriyamāṇatvam /

Locanā:

(lo, i) visṛṣṭetyādāvekaḥ karo 'dharādau /

********** END OF COMMENTARY **********

"yayorāropitastāro hāraste 'rivadhūjanaiḥ" //

nidhīyante tayoḥ sthūlāḥ stanayoraśruvindavaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) anekasyaikatra kriyamāṇatvamāha---yayoriti / atra hārāśrubindūnāmanekeṣāmekatra stane arivadhūbhiḥ /

Locanā:

(lo, ī) yayorityādau hāro 'śrubindavaśca payodhare kṛtāḥ /

********** END OF COMMENTARY **********

eṣu ca kvacidādhāraḥ saṃhatarūpo 'saṃhatarūpaśca / kvacidādheyamapi /

Locanā:

(lo, u) saṃhatarūpo militasvarūpaḥ / tadviparīta ekākībhūtaḥ /

********** END OF COMMENTARY **********

yathā-- "sthitāḥ kṣaṇam-" ityatrodabindavaḥ pakṣmādāvasaṃhatarūpa ādhāre krameṇābhavan / "vicaranti-" ityatrādheyabhūtā vṛkādayaḥ saṃhatarūpāripure krameṇābhavan / evamanyat /

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) eṣvādhārā'dheyānāṃ saṃhatatvāsaṃhatatve sambhavatastad bhedābhedo na vivakṣitaḥ ityabhiprāyeṇa taddarśayati---eṣviti / saṃhatarūpo militānekarūpo 'saṃhatarūpo 'militapratyekarūpaḥ / kvacit kvacidādheyasyāpi evaṃ dvairūpyamityāha---kvacidādheyamapīti / atrādhārasyāsaṃhatatvaṃ darśayati---yathā sthitāḥ kṣaṇamityatreti / atrādheyānāmudabindūnāṃ tu saṃhatatvarūpatvaṃ nātra viśeṣakam / yeṣāmanekatvaghaṭitoyamalaṅkārasteṣāmeva saṃhatatvāsaṃhatatvāyorviśeṣakatvād bindūnāṃ tvanekāśrayeṣu ekasyaiva ghaṭitatvāt /

ādhārāṇāṃ saṃhatatvaṃ yathā "svayaṃvare sāmiliteṣu rājasu krameṇa cakṣurnidadhe patiṃvarā" iti /
ādheyānāmasaṃhatatvaṃ tu /
"pūrvaṃ pūrvaṃ yadā tyākṣīnnṛpakanyā patiṃvarā /
paraḥ parastadā tasyāṃ viśeṣādākulo nṛpaḥ" //

ityatra bodhyam / ekatrādhāre 'nekeṣāmādheyānāṃ saṃhatatvaṃ darśayati---vicarantīti / vṛkādayāḥ saṃhatarūpā iti bahuvacanena milanabodhanāt kramastu vilāsinīcaraṇāpekṣayā / evamanyatreti / yayorāropati ityatrāpi aśrubindavo 'nekasaṃhatarūpāḥ /

********** END OF COMMENTARY **********

atra caikasyānekatra krameṇaiva vṛtteviśeṣālaṅkārād bhedaḥ / vinimayābhāvātparivṛtteḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) nanu kvacidekamanekasminnityuktarūpasya paryāyasyaikaṃ cānekagocaramityuktarūpād viśeṣālaṅkārāt ko viśeṣa ityata āha--atra ceti / kramayugapadavṛttibhyāṃ dvayorbheda ityartaḥ / vakṣyamāṇaparivṛttyalaṅkārato viśeṣamāha---vinimayābhāvācceti / parasparadharmasya paraspareṇa grahaṇarūpo vinimayaḥ parivṛttāveva / atra tvanekāśrayagatamevaikaṃ, natu tādṛśāśrayadharmasāmānyena grahaṇamityartaḥ /

********** END OF COMMENTARY **********

parivṛttiviṃnimayaḥ samanyūnādhikairbhavet // VisSd_10.80 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) parivṛttyalaṅkāramāha---parivṛttiriti / samābhyāṃ nyūnādhikābhyāṃ ca vinimaya ityarthaḥ / nyūnādhikavinimayaśca nyūnaṃ dattvādhikagrahaṇamadhikaṃ dattvā nyūnagrahaṇamiti dvidhā /

********** END OF COMMENTARY **********

krameṇodāharaṇam--
"dattvā kaṭākṣameṇākṣī jagraha hṛdayaṃ mama /
mayā tu hṛdayaṃ dattvā gṛhīto madanajvaraḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) tatra samābhyāmadhikaṃ dattvā nyūnagrahaṇācca vinimaye ekamudāharaṇamāha---dattvā kaṭākṣamiti / spaṣṭam /

********** END OF COMMENTARY **********

atra prathamer'dhe samena, dvitīyer'dhe nyūnena /
"tasya ca pravayaso jaṭāyuṣaḥ svargiṇaḥ kimiva śocyate 'dhunā /
yena jarjarakalevaravyayātkrītamindukiraṇojjvalaṃ yaśaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) nyūnaṃ dattvā adhikagrahaṇamāha---tasya ceti / rāmasyoktiriyam / pravayaso 'tivṛddhasya / śocyate / naiva krimapi śocanīyam / yena jarjarasya jarājīrṇasya kalevarasya śarīrasya vyayād indukiraṇojjvalaṃ candrakiraṇavat śubhraṃ yaśaḥ krītam / atra jarjarasya śarīrasya dānena ujjvalasya yaśāsaḥ krayaḥ / atotra ādhikyam /

********** END OF COMMENTARY **********

atrādikyena /

praśnādapraśnato vāpi kathitādvastuno bhavet /
tādṛganyavyapohaścecchābda ārtho 'thavā tadā // VisSd_10.81 //

parisaṃkhyā--

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) caturvidhaṃ parisaṃkhyālaṅkāramāha---praśrādapraśrato vāpīti / praśravaśāt tadabhāvādvā kathitaṃ yad yad praṣṭavyasya viśeṣaṇasya viśeṣyabhūtaṃ vastu pareṇa kathitāt tasmād hetoḥ kathitasadṛśasyānyasya praṣṭavyaviśeṣaṇānvayavyavacchedaḥ śābda ārtho vā pratīyate cettadā savyavacchedaḥ parisaṃkhyālaṅkāra ityarthaḥ /

********** END OF COMMENTARY **********

krameṇodāharaṇam--
"kiṃ bhūṣaṇaṃ sudṛḍhamatra yaśo na ratnaṃ kiṃ kāryamāryacaritaṃ sukṛtaṃ na doṣaḥ /
kiṃ cakṣurapratihataṃ dhiṣaṇā na netraṃ jānāti kastvadaparaḥ sadasadvivekam" //

atra vyavacchedyaṃ ratnādi śābdam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) atra praśrapūrvakathitācchābdaṃ vyavacchedamāhuḥ---kiṃ bhūṣaṇamiti / atra loke kiṃ sudṛḍhaṃ bhūṣaṇamiti praśraḥ, yaśa ityuttaram / na ratnamiti / upādeyatvena yaśaḥ sadṛśasyānyasya satnasya praṣṭavyaviśeṣaṇabhūtabhūṣaṇatvānvayavyavacchedaḥ / evaṃ sarvatra bodhyam / āryairvaśiṣṭādibhiścaritamācaritaṃ kiṃ vastu kāryamiti praśraḥ / sukṛtamityuttaram / tadīyacāṇḍālīgamanarūpadoṣasya tadā caraṇīyatvena sukṛtasadṛśasya vyavacchedo na doṣa iti śābdaḥ / evamuttaratra apratihataṃ cakṣuḥ kiṃ, dhiṣaṇā buddhiḥ, na netram / jānātīti tvadapara iti pāṭhe pratyuttaraparituṣṭasya praṣṭuruttarakartṛjanapraśaṃsāvākyamidam / tadapara iti pāṭhe dhiṣaṇāpara ityarthaḥ / atra vyavacchedyamiti / vyavaccheda ityarthaḥ / sūtre vyavacchedasyaiva śābdatayā uktatvānnatu vyavacchedyasya / evamuttaratrāpi /

********** END OF COMMENTARY **********

"kimārādhyaṃ sadā puṇyaṃ kaśca sevyaḥ sadāgamaḥ /
ko dhyeyo bhagavān viṣṇuḥ kiṃ kāmyaṃ paramaṃ padam" //

atra vyavacchedyaṃ pāpādyārtham / anayoḥ praśnapūrvakatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) anyavyapohasyārthatvaṃ darśayati---kimārādhyamiti / yadyapi ārādhyatvamārādhanāviṣayatvamārādhanā ca devatāprītihetuḥ kriyā tathāpi ārādhyatvamatra puruṣapravṛttiviṣayatvamityarthaḥ / tena ārādhyamupārjanīyaṃ puṇyamiti uttarasya nānyaditi vyavacchedaḥ / sadāgamaḥ satāmāgamaḥ satsaṅgaḥ, paramapadaṃ muktiḥ /

********** END OF COMMENTARY **********

apraśnapūrvakatve yathā--
"bhaktirbhave na vibhave vyasanaṃ śāstre na yuvatikāmāstre /
cintā yaśasi na vapuṣi prāyaḥ paridṛśyate mahatām" //

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) apraśnapūrvakatve vyavacchedasya śābdatve āha---bhaktirbhava iti yuvatirūpe kāmāstre / bhaktirityādau sarvatra prāyo mahatāṃ paridṛśyata ityāsyānvayaḥ /

********** END OF COMMENTARY **********

"balamārtabhayopaśāntaye viduṣāṃ saṃmataye bahu śrutam /
vasu tasya na kevalaṃ vibhorguṇavattāpi paraprayojanam" //

śleṣamūlatve cāsya vaicitryaviśeṣo yathā-- "yasmiṃśca rājani "jitajagati pālayati mahīṃ citrakarmasu varṇasaṅkaraścāpeṣu guṇacchedaḥ-" ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) apraśrapūrvakatve vyavacchedasyārthatvaṃ darśayati---balamiti / balaṃ vikramaḥ ārtānāṃ pīḍitānāṃ bhayanāśāya, sammataye prītaye ityarthaḥ, śrutaṃ vidyā / ato na kevalaṃ tasya rājño vasu dhanameva paraprayojanam, paraprayojanasyārthidāridryanāśarūpasya janakamapitu balādiguṇavattāpi tathetyartaḥ / prayojanajanake prayojanapadamāyurghṛtamitivat sāropalākṣaṇikam / atra na svārthamiti vyapohapratītiḥ / citrakarmasu ityādi / anayorvarṇaguṇapadaśleṣaḥ na brāhmaṇaādiṣu na prajāsu iti vyapohapratītiḥ /

********** END OF COMMENTARY **********

--uttaraṃ praśnasyottarādunnayo yadi /
yaccāsakṛdasaṃbhāvyaṃ satyapi praśna uttaram // VisSd_10.82 //

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) dvividhottarālaṅkāramāha---uttaramiti / unnaya unnayanaṃ vyañjanā / yaccheti / asakṛdityasyobhayatrānvayaḥ / satyapyasakṛt praśre 'sambhāvyaṃ vilakṣaṇatvena sahasā apratīyamānamasakṛduttaramityarthaḥ /

Locanā:

(lo, ū) uttaram uttarākhyamalaṅkaraṇam / asakṛdityanena praśrapūrvasyāsambhavottarasya sakṛd nirdeśe na cārutvam /

********** END OF COMMENTARY **********

yathā mama--
"vībhituṃ na kṣamā śvaśrūḥ svāmī dūrataraṃ gataḥ /
ahamekākinī bālā taveha vasatiḥ kutaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, na) vīkṣitumiti / svayaṃ dūtyā uktiriyam / vācyārthe śvaśrvāḥ vīkṣaṇāsāmarthyapradarśanaṃ tava randhanabhojanasthale 'pi gamanāsambhāvanāpradarśanārtham / atra niṣedhābhāvādākṣepālaṅkāro 'pi bodhyaḥ /

********** END OF COMMENTARY **********

anena pathikasya vasatiyācanaṃ pratīyate /
"kā visamā devyagaī kiṃ laddhavvaṃ jaṇo guṇaggāhī /
kiṃ sokkhaṃ sukalattaṃ kiṃ duggojjhaṃ khalo loo" //

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) dvitīyamuttaramāha---viṣameti /
"kā viṣamā daivagatiḥ kiṃ labdhavyaṃ jano guṇagrāhī /
ki saukhyaṃ, sukalatraṃ, ki durgrāhyaṃ khalo lokaḥ //

"iti saṃ dṛ / daivagatyādivaiṣamyādīnāṃ vailakṣaṇyena sahasārthato 'pratīyamānatvāttatraiva pratītiviśrānteriti bhāvaḥ /

Locanā:

(lo, ṛ) keti /
"kā viṣamā daivagatiḥ kiṃ labdhavyaṃ jano guṇagrāhī /
ki saukhyaṃ sukalatraṃ kiṃ durgrahyaṃ khalo lokaḥ" //

********** END OF COMMENTARY **********

atrānyavyapohe tātparyābhāvātparisaṃkhyāto bhedaḥ / na cedamanumānam, sādhyasādhanayordvayonirdeśa eva tasyāṅgīkārāt / na ca kāvyaliṅgam, uttarasya praśnaṃ pratyajanakatvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) praśnaṃ pratyajanakatvāditi / idaṃ ca jñāpakahetīḥ kāvyaliṅgatvābhāvatvakathanaṃ prāgevārthāntaranyāsavicāre smartavyam / paraṃ praśnajñāpakatve uttarālaṅkāreṇa bādhanānna tatra kāvyaliṅgatvāvakāśaḥ /

Locanā:

(lo, ṝ) anyavyapohe tātparyyābhāvāt, kintu pūrvajanābhisambandhasya daivagatyāderviṣamatvasya khyapanamātrasya parigatatvādityarthaḥ / evamuttarālaṅkārasya viṣayaprakārasyālaṅkārāntaravivekalāghavāt paścād bhinatti---naceti /

********** END OF COMMENTARY **********

daṇḍāpūpikayānyārthāgamor'thāpattiraṣyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) arthāpattyalaṅkāramāha--daṇḍāpūpikayeti daṇḍāpūpikā nyāyaviśeṣaḥ / tañca svayameva darśayiṣyati / tannyāyenānyārthastānuktāparārthasyāgamo vyañjanetyarthaḥ / tannyāyaśca śabdaśleṣāllabhyo bodhyaḥ / anyathā samāsoktyaprastutapraśaṃ sādāvapi tatprasakteḥ /

********** END OF COMMENTARY **********

"mūṣikeṇa daṇḍo bhakṣita" ityanena tatsahacaritamapūpabhakṣaṇamarthādāyātaṃ bhavatīti niyatasamānanyāyādarthāntaramāpatatītyeṣa nyāyo daṇḍāpūpikā /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) tannyāyaṃ darśayati---mūṣikeṇeti / daṇḍo 'tra tattatsthalīto 'pūkadhyākarṣaṇadaṇḍaḥ / apūpaḥ piṣṭakam / taddaṇḍabhakṣaṇaṃ tat piṣṭakagandhāt / tathā tat sahacaritapiṣṭakabhakṣaṇamāvaśyakamato mūṣikeṇa daṇḍo bhakṣita ityanenārthāt kenāpyukteneti śeṣaḥ / iti niyatasamāneti / iti yat niyataṃ tasya samānanyāyādarthāntaramuktabhinnortha āpatati pratīyata ityarthaḥ / tannyāyalabhyatve dvaividhyaṃ darśayatikvaciditi /

Locanā:

(lo, ḷ) kan pratyayena daṇḍāpūpavat daṇḍāpūpikā, tathāvidhanyāyopi daṇḍāpūpikā / yena kena vidhinā ca vastvantarasyāgamor'thādāpatanaṃ siddhiriti yāvat / etadeva darśayati---mṛṣikeṇeti / arthādāpatati / tathāhi yena khalu mūṣikeṇāpūpasahacarito daṇḍo bhakṣitastena kathamapūpaḥ parityakta iti tathehāpi boddhavyam / tasmāt yatra pratisadṛśanyāyād arthāntarānugamastatrāyamalaṅkāra ityarthaḥ /

********** END OF COMMENTARY **********

atra ca kvacitprākaraṇikādarthādaprākaraṇikasyārthasyāpatanaṃ kvacidaprākaraṇikārthatprākaraṇikārthasyeti dvau bhedau /

krameṇodāharaṇam--
"hāro 'yaṃ hariṇākṣīṇāṃ luṭhati stanamaṇḍale /
muktānāmapyavastheyaṃ ke vayaṃ smarakiṅkarāḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) tatra prākaraṇikādaprākaraṇikārthasya tannyāyagamyatvaṃ darśayatihāroyamiti / luṭhatīti / stanamaṇḍalāvajñādhīnāṅgaparāvṛttirūpagativiśeṣeṇa tiṣṭhatītyarthaḥ / iyamavasthāvajñāsthitirūpā / ke vayamiti / smarākiṅkarāṇāmiyamavasthā / smarakiṅkarāṇāmasmākamityevaṃ jñeyatvāt sutarāṃ luṭhanamityarthaḥ / atrālaṅkārādhīnasaundaryavarṇanasya prakrāntatvānmuktāḥ prākaraṇikyaḥ / atra ke vayamityanena tannyāyalābhaḥ /

Locanā:

(lo, e) muktā mauktikāni prāptaniḥ śreyasaśca / evaṃ muktānāṃ nārīṇāṃ stanamaṇaaḍalaluṭhanena pūrvanyāyāt smarakiṅkarāṇāmapītyarthaḥ /

********** END OF COMMENTARY **********

"vilalāpa sa bāṣpagadradaṃ sahajāmapyapahāya dhīratām /
atitaptamayo 'pi mārdavaṃ bhajate kaiva kathā śarīriṇām" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) aprākaraṇikāt prākaraṇikārthalābhamāha---vilalāpeti / sa rājā ajaḥ sahajāṃ svābhāvikīm, atrāyo 'prākaraṇikam / tataḥ prākaraṇikājasya bhārdavalābhaḥ / kaiva kathetyādiśabdācca tannyāyalābhaḥ /

********** END OF COMMENTARY **********

atra ca samānanyāyasya śleṣamūlatve vaicitryaviśeṣo yathodāhṛte-"hāro 'yam-" ityādau na cedamanumānam, samānanyāyasya sambandharūpatvābhāvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) śleṣamūlatve iti / hāroyamityādau muktāpadaṃ smarasyākiṅgaramuktarūper'the mauktike ca śliṣṭam / luṭhatīti padaṃ ca sāvajñasthitirūpe āliṅgane cārthe śliṣṭam / vilalāpetyādau ca taptapadamagnisaṃyoge virahaduḥ khe ca śliṣṭam / mārdavapadaṃ ca komalatve kātaratve caśliṣṭam / yathā hāroyamityādipadād vilalāpetyādiślokasyāpi parigrahaḥ / nacedamiti / hāroyamityatra stanasaṅgihāraluṭhanena stanasaṅgikāmukaluṭhanasya vilalāpetyādau cābhitāpena mārdavasyānumeyatvaprasakteḥ / samānanyāyasyeti / daṇḍāpūpikānyāyasyetyarthaḥ / sambandharūpatvābhāvāt vyāptirūpasambandharūpatvābhāvāt / yadyapi stanasaṅgitvalalluṭhanayoramitaptatvamārdavayośca vyāptirasti, tathā nyāyasya puraḥ sphūrtikatvāt sādhyahetubhāvena nirdeśābhāvācca nānumānamityābhiprāyaḥ /

Locanā:

(lo, ai) sambandho 'vinābhāvaḥ / naceyaṃ śāstrīyārthāpattiḥ / tasya hi pīno devadatto divā na bhuṅkte pīnatvabhojanādikayoravinābhāva iti bhāvaḥ /

********** END OF COMMENTARY **********

vikalpastulyabalayorvirodhaścāturīyu(ya) taḥ // VisSd_10.83 //

************* COMMENTARY *************

Vijñapriyā:

(vi, la) vikalpālaṅkāramāha--vikalpa iti / koṭidvaye samānatvaṃ tulyabalatā / cāturī cālaṅkārāntaraghaṭitarūpā / ata eva asyāḥ sargavidhau ityatra candramadanayoḥ prajāpatitvavikalpe 'pyalaṅkārāntarāghaṭitatvānna vikalpālaṅkāraḥ /

********** END OF COMMENTARY **********

yathā-- "namayantu śirāṃsi dhanūṃṣi vā karṇapūrīkriyantāmājñā maurvyo vā" / atra śirasāṃ dhanuṣāṃ ca namanayoḥ sandhivigrahopalakṣaṇatvāt sandhivigrahayoścaikadā kartumaśakyatvādvirodhaḥ, sa caikapakṣāśrayaṇaparyavasānaḥ / tulyabalatvaṃ cātra dhanuḥ śironamanayordūyorapi spardhayā sambhāvyamānatvāt / cāturyaṃ cātraupamyagarbhatvena / evaṃ "karṇapūrīkriyantām" ityatrāpi

************* COMMENTARY *************

Vijñapriyā:

(vi, va) namayantvityādikaṃ na ślokaḥ, kintu jetṛnṛpaterjetavyanṛpatiṣu jijñāsāvākyamātramidam / praṇipātārthaṃ te rājānaḥ śirāṃsi vā namayantu yuddhārthaṃ dhanurvā namayantu ityarthaḥ / tathā ca bhamājñā cākarṇapūrīkriyatāṃ karṇaṃ pūrayitvā śrūyatāṃ yuddhārthaṃ maurvo vākarṇaparyantaṃ nīyatāmityarthaḥ / atra virodhaṃ grāhayitumāha---atra dhanuṣāmiti / sandhivigrahopalakṣaṇatvāttadvodhakatvāditthaṃ virodhaṃ darśayitvā atrecchāvikalpatvaṃ darśayati--sa ceti / icchāyā ekapakṣagrahaṇe paryāpteḥ / tulyabalatve eva icchāvikalpasambhavāt / tulyabalatvaṃ cātreti / dvayoriti / dvayoḥ sakāśādityarthaḥ / taddvayahetukayoḥ cātmahitakāritvena dvayostulyabalatvam / cāturīyutatvaṃ darśayati---cāturyaṃ ceti / aupamyamupamā / śiro dhanuṣornamanasādṛśyādājñāmaurvyośca karṇapūrīkaraṇasādṛśyādupam / idamupalakṣaṇaṃ dvayorekakriyānvayena tulyayogyatā bodhyā /

Locanā:

(lo, o) tulyabalayorekasmin kārye niyojitumarhayoḥ, virodhaḥ ekadā nirvāhayitumaśakyatvāt / sa ekakakṣāśrayaṇaparyavasānādavirodha eva /

********** END OF COMMENTARY **********

evaṃ-- "yuṣmākaṃ kurutāṃ bhavātiśamanaṃ netre tanurvā hareḥ" / atra śleṣāvaṣṭambhena cārutvam /

Locanā:

(lo, au) śleṣaśca kurutāmityatra dvivacanaikavacanayorekarūpatvāt / atra netravarṣmaṇordvayorapi cārtiśamane samarthatvāt /

********** END OF COMMENTARY **********

"dīyatāmajitaṃ vittaṃ devāya brāhmaṇāya vā" /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) cāturīyutasya vyāvṛttiṃ darśayati---dīyatāmiti / atra virodhaprasaktiranavadhānamūlikaiveti manyāmahe---ekadaiva devabrāhmaṇebhyo vittadānasambhavena virodhābhāvāt / davāyovetyādiniyamagarbhatvena ekavyaktikavittābhiprāyeṇa vā virodho darśita iti vā /

********** END OF COMMENTARY **********

ityatra cāturyābhāvānnāyamalaṅkāraḥ /

samuccayo 'yamekasmin sati kāryasya sādhake /
khalekapotikānyāyāttatkaraḥ syātparo 'pi cet // VisSd_10.84 //

guṇau kriye vā yugapatsyātāṃ yadvā guṇakriye /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) caturvidaṃ samuccayālaṅkāramāha---samuccayoyamiti / dhānyamardanakhale kapotānāmekadāpatanaṃ tannyāyasyannyāyādityarthaḥ / anyad bhedatrayamāha---guṇaāviti / guṇadvayaṃ vā kriyādvayaṃ vā guṇakriyādvayaṃ vā yadi yugapad varṇitaṃ syādityartaḥ /

Locanā:

(lo, a) samuccaya iti / tṛtīyapādena samādhervyavacchedaḥ / tacca vṛttāveva suvyaktam / tatkaraḥ tasya kāryasya sādhakaḥ /

********** END OF COMMENTARY **********

yathā mama--
"haṃho dhīrasamira ! hanta jananaṃ te candanakṣmābhṛto dākṣiṇyaṃ jagaduttaraṃ paricayo godāvarīvāribhiḥ /
pratyaṅgaṃ dahasīti me tvamapi ceduddāmadāvāgniva- nmattoyaṃ malinātmako vanacaraḥ kiṃ vakṣyate kokilaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) haṃho dhīreti . mandasyaiva dhairyavattvenākāryanivṛttirūpeṇa sambodhanam / candaneti / candanasambandhāt sugandhereva mahājanajanyatvena sambodhanam / dākṣiṇyamiti / dakṣiṇadigbhavasyaiva jagadvilakṣaṇavicakṣaṇatvamuktam / paricaya iti / jalasambandhe śītalasyaiva puṇyanadīsambandhena mahattvamuktam / īdṛśastvamiti virahe me mama pratyaṅgaṃ dāvāgnivad dahasi cet tadā matta unmatto malinātmakaḥ kuṣṇavarṇa eva kuṭilasvabhāvaḥ / vanacaratvena ca lokavyavahārānabhijñaḥ kokilaḥ kiṃ vakṣyate ? sa sutarāṃ dhakṣyatītyarthaḥ /

Locanā:

(lo, ā) dhīraḥ vaṃśena vidhinā pāṇḍityacca, kṣmābhṛtparvataḥ bhūdharaṇakṣamaḥ kaścit mahāpuruṣaḥ / dākṣiṇyaṃ dakṣiṇā dik janmasaralatā ca / malinātmakaḥ śyāmaḥ kuṭilāśayaśca / hetūnāṃ dhīratvādīnāṃ santaḥ śobhanāḥ /

********** END OF COMMENTARY **********

atra dāhe ekasmiṃścandanakṣmābhṛjjanmarūpe kāraṇe satyapi dākṣiṇyādīnāṃ hetvantarāṇāmupādānam / atra sarveṣāmapi hetūnāṃ śobhanatvātsadyogaḥ / atraiva caturthapāde mattādīnāmaśobhanānāṃ yogādasadyogaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) atreti / adāhakatve ityeva pāṭhaḥ / dāhakatve iti prāmādika eva pāṭhaḥ / candanakṣametyādīnāmadāhakahetutvaṃ ślokavyākhyāyāmeva vyākhyātam / caturthapāda iti / dāhaṃ prati hetūnāṃ mattatvādīnāmityarthaḥ / sattvāsattve upādeyatvānupādeyatve /

********** END OF COMMENTARY **********

sadasadyogo yathā--
"śaśī divasadhūsaro galitayauvanā kāminī saro vigatavārijaṃ mukhamanakṣaraṃ svākṛteḥ /
prabhūrdhanaparāyaṇaḥ satatadurgataḥ sajjano nṛpāṅganagataḥ khalo manasi sapta śalyāni me" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) śaśīti / ete sapta dhūsaratvaviśiṣṭaśayyādayaḥ sapta manasi śalyānītyarthaḥ / anaucityadarśanena śalyavad duḥ khadāyitvāt / teṣvanaucityaṃ darśayati---śaśīti / ujjvalamūrtestasya divasadhūsaratvamanucitam / evaṃ galitayauvanāyāḥ kāmavattvaṃ kāminyā galitayauvanatvaṃ vā anucitam / evaṃ saraso vārijaśūnyatvam / śobhanākṛtermūrkhasyākṣareṇa vidyayā śūnyatvam / prabhordhanaparāyaṇatvaṃ, dhanaparāyaṇa janasya prabhutvaṃ vā / sajjanasya satatadurgatatvaṃ satatadurgatasya sajjanatvaṃ vā, nṛpāṅgaṇa gatasya khalatvaṃ, khalasya nṛpāṅāgaṇagatatvaṃ vā anucitāmityarthaḥ / atra śocyānāṃ vidheyānāṃ sadasattvavaśāt sadasadyogaḥ / tatra daivādhānadoṣeṇa śocyasya sattvaṃ svādhīnadoṣeṇa śocyasyāsattvam / tatra śaśino dhūsaratvaṃ, kāminyā galitayauvanatvasya vidheyatvapakṣe galitayauvanātvaṃ, saraso vārijaśūnyatvaṃ, svākṛteranakṣaramūrkhatvaṃ, sajjanasya durgatatvaṃ tadaiva doṣāt śocyatvena śobhanam / galitayauvanāyāṃ kāmavattvasya vidheyatvapakṣe vidheyasya tasya prabhordhanaparāyaṇasya dhanaparāyaṇe prabhutvasya vā, vidheyasya khale nṛpāṅgaṇagatatvasya nṛpāṅgaṇagate khalatvasya vā bidheyasya svādhīnadoṣeṇa śocyatvāda śobhanatvamiti vidheyānāmeva sadasattvam /

********** END OF COMMENTARY **********

iha kecidāhuḥ--"śaśiprabhṛtīnāṃ śobhanatvaṃ khalasyāśobhanatvaṃ ceti sadasadyogaḥ" iti anye tu--"śaśiprabhṛtīnāṃ svataḥ śobhanatvaṃ dhūsaratvādīnāṃ tvaśobhanatvamiti sadasadyogaḥ" / atra hi śaśiprabhṛtiṣu dhūsaratvāderatyantacitatvamiti vicchittiviśeṣasyaiva camatkāravidhāyitvam / "manasi saptaśalyāni me" iti saptānāmapi śalyatvenopasaṃhāraśca / "nṛpāṅganagataḥ khala" iti tu kramabhedādduṣṭatvamāvahati sarvatra viśeṣyasyaiva śobhanatvena prakramāditi / iha ca khalekapotavatsarveṣāṃ kāraṇānāṃ sāhityenāvatāraḥ / samādhyalaṅkāre tvekakāryaṃ prati sādhake samagre 'pyanyasya kākatālīyanyāyenāpatanamiti bhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) pūrvoktaślokepi vidheyānāmeva tathātvād bhinnābhiprāya granthakṛnmanasi kṛtvāparoktaṃ sadasadyogaṃ darśayati---iha keciditi / etanmate uddeśyānāṃ viśeṣyāṇāmeva sadasattvam / matāntaramāha---anye tviti / etanmate uddeśyavidheyayorviśeṣyaviśeṣaṇayoḥ sadasatoryogaḥ / teṣāṃ mate tathātvameva vicchittiviśeṣāccamatkārastadṛrśayati---atrahīti / uddeśye sattvāsattvābhyāṃ tu teṣāṃ matena camatkāra ityarthaḥ / teṣāṃ sadasattve eva tāvadalaṅkāraḥ / pratyuta prathamapakṣe tādṛśanirdeśaḥ kramabhaṅgamāvatītyarthaḥ /

(vi, kha) tadeva grāhayati---sarvatreti / śasī dhūsara ityādyuddeśyavidheyārthakasarvavākye ityarthaḥ, ayaṃ ca doṣaḥ, khale nṛpāṅgaṇagatvasya vidheyatā gatatvasya vidheyatāpakṣa eva nṛpāṅgaṇagatade khalatvasya vidhayatā pakṣetūddeśyaḥ śobhana eveti naiṣa doṣa iti bodhyam / ekakāraṇādeva sukare kārye daivāt kāraṇāntarā'gamanarūpāt samādhyalaṅkārādasya bhedamāha---iha ca khaleti / ekasyaiveti / kāryaṃ prati ekasyaiva samagre sādhakatve 'samagrakāraṇavṛttirna sādhakatve ityarthaḥ /

Locanā:

(lo, i) dvitīyapakṣe sugatiṃ darśayati / viśeṣyasya śaśikāminīprabhṛteḥ sūtrasya tṛtīyapādaṃ viśadayati--iha ceti / kākatālīnanyāyeneti /

********** END OF COMMENTARY **********

"aruṇe ca taruṇi nayane tava malinaṃ ca priyasya mukham /
mukhamānataṃ ca sakhi te jvalitaścāsyāntare smarajvalanaḥ" //

atrādyer'the guṇayoryaugapadyam, dvitīye kriyayoḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) guṇayoḥ kriyayośca yogapadyarūpaṃ samuccayamāha---aruṇe ceti / atra cakārau yaugapadyabodhakau / tau ca yayoruttarabhūtau tayoryaugapadyabodhakau ityata āhaatrādye iti /

********** END OF COMMENTARY **********

ubhayoryaugapadye yathā--
"kaluṣaṃ ca tavāhiteṣvakasmātsitapaṅkeruhasodaraśri caśruḥ /
patitaṃ ca mahīpatīndra ! teṣāṃ vapuṣi prasphuṭamāpadāṃ kaṭākṣaiḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) kaluṣaṃ ceti / ahiteṣu vipakṣeṣu, mahīpatīndreti sambodhanam / atra pūrvārdhe guṇottaraṃ cakāraḥ, pārardhe tu kriyāttaramityanayoryaugapadyam /

dhunoti ceti /
ekādhikaraṇe raṇasthalarūpe /
vyadhikaraṇyepyeṣa dṛśyate iti kāvyaprakāśakṛt, yathā--- "kṛpāṇapāṇiśca bhavān raṇakṣitau /
rasādhuvādāśca surāḥ surālaye" //

ityatra raṇakṣiti surālayarūpādhikaraṇabhedaḥ /

********** END OF COMMENTARY **********

"dhunoti cāsiṃ tanute ca kīrtim" / ityādāvekādhikaraṇe 'pyeṣa dṛśyate / na cātra dīpakam, ete hi guṇakriyāyaugapadye samuccayaprakārā niyamena kāryakāraṇakālaniyamaviparyayarūpātiśayoktimūlāḥ, dīpakasya cātiśayoktimūlatvābhāvaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) "dhunoti cāsi'; mityudāharaṇe ekasmin kartṛkārake 'nekakriyāsambandhādanekakriyāsvekakārakarūpadīpakaprasāktimāśaṅkya niṣidhyati---na cātreti / ete guṇākriyāyaugapadye ye samuccayaprakārāste kāryakāraṇayoryaḥ paurvāparyyarūpaḥ kālaniyamaḥ tadviparyyayarūpātiśayoktimūlā ityarthaḥ / darśitodāharaṇeṣu sarvatraiva guṇayoḥ kriyayorvā kāryakāraṇabhāvasattvepi yaugapadyokteḥ / dīpake tu tathātvaṃ nāstītyāha---dīpakasyeti / idamupalakṣaṇam---tatra yaugapadyasyāpyavivakṣaṇaṃ bhedakamiti bodhyam / tathā cet taddvayābhāve satīti viśeṣaṇaṃ deyamityabhiprāyaḥ /

********** END OF COMMENTARY **********

samādhiḥ sukare kārye daivādvastvantarāgamāt // VisSd_10.85 //

yathā--
"mānamasyā nirākartuṃ pādayorme patiṣyataḥ /
upakārāya diṣṭyedamudīrṇaṃ ghanagarjitam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) samādhyalaṅkāramāha---samādhiriti / ekakāraṇenaiva sukare kārye daivāt kāraṇarūpavastvantaropasthiterityarthaḥ / mānamasyā iti / ghaṭagarjitasyoddīpakatvena mānabhaṅge tadapi kāraṇāntaraṃ daivādupasthitamityarthaḥ /

********** END OF COMMENTARY **********

pratyanīkamaśaktena pratīkāre riporyadi /
tadīyasya tiraskārastasyaivotkarṣasādhakaḥ // VisSd_10.86 //

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) pratyanīkālaṅkāramāha--pratyanīkamiti / ripoḥ pratīkāre pratyapakāre 'śaktena kenāpi yadi tatsambandhino 'nyasya tiraskāraḥ tasyaiva riporevotkarṣatāsādhakaḥ, utkarṣaparyyavasāyaka ityarthaḥ /

Locanā:

(lo, ī) evaṃ vākyanyāyāśrayiṇo 'laṅkārān darśayitvā, lokanyāyāśrayiṇo darśayati---pratyanīkamiti / anekaṃ sainyaṃ, taccātra svasāmānyasya sambandhimātrasyopalakṣakam / tenābhiyojyatayā pratinidhibhūtortho ripoḥ sambandhī varṇyate iti pratyanīkaṃ nāmālaṅkaraṇam / tadīyasya ripusambandhinaḥ /

********** END OF COMMENTARY **********

tasyaiveti riporeva /

yathā mama--
"madhyena tanumadhyā me madhyaṃ jitavatītyayam /
ibhakumbhau bhinattyasyāḥ kucakumbhanibho hariḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) madhyeneti / ripukumbhabhedanārthaṃ siṃhasya bhāvanā pūrvārdham / atra madhyena svamadhyajayāt nāyikā siṃhasya ripuḥ, tatkucasādṛśyāt karikumbhau tadīyau /

Locanā:

(lo, u) ibhakumbhayoratra nāyikāsambandhitā / svasambandhaḥ kucakumbhasambandhaḥ sādṛśyasambandhādidaṃ ca kvacidanukūlasya vāñchitācaraṇepi sambhavati / yathā viraha vidhurāpi satataṃ bhavataḥ śvāsānuhāriṇī patati ityādau /

********** END OF COMMENTARY **********

prasiddhasyopamānasyopameyatvaprakalpanam /
niṣphalatvābhidhānaṃ vā pratīpamiti kathyate // VisSd_10.87 //

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) dvividhaṃ pratīpālaṅkāramāha---prasiddhasyeti / prasiddhasyopamānasya upameyatvakalpanaṃ vā niṣphalatvakathanaṃ veti dvividhaṃ pratīpamityarthaḥ /

********** END OF COMMENTARY **********

krameṇa yathā-- "yattvannetrasamānakāntisalile magnaṃ tadindīvaram" / ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) yattvannaitra ityādi / sādṛśyāsya pratiyogi upamānam / atra ca tvannetrasya samānakāntirityuktyā netrakānterindīvarakāntisādṛśyapratiyogitvena nirddeśāttvannetrakāntirupamānam / indīvarakānteścopamānatvena prasiddhāyā upameyatvakalpanam /

********** END OF COMMENTARY **********

"tadvaktraṃ yadi mudritā śaśikathā hā hema sā ceddyutiḥ; taccakṣuryadi hāritaṃ kuvalayaistaccetsmitaṃ kā sudhā ? /
dhikkandarpadhanurbhruvau yadi ca te kiṃ vā bahu brūmahe yatsatyaṃ punaruktavastuvimukhaḥ sargakramo vedhasaḥ" //

atra vaktrādibhireva candrādīnāṃ śobhātivahanātteṣāṃ niṣphalatvam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) upamānasya vaiphalyamudāharati--tad vaktraṃ yadīti / tad vaktrādisattve śaśikathādīnāṃ mudritatvādikaṃ vaiphalyaṃ paryavasitaṃ bodhyam / hā iti śocāmītyarthaḥ / hāritaṃ parājayaḥ prāpta ityarthaḥ / taccediti / tasyāḥ tatsmitaṃ cedityarthaḥ / kā nikṛṣṭā / itthamuktvā upasaṃharati---ki vā bahniti / vedhasaḥ sargakramaḥ sṛṣṭikramaḥ punaruktavastuvimukhaḥ, punaruktaṃ yatsādṛśavastvantarakalpanaṃ tadvimukhaḥ / tatra vaiphalyarūpadoṣadarśanavimukha ityarthaḥ / vimukhapadasyaivedṛśārthaparatvaṃ bodhyam /

********** END OF COMMENTARY **********

uktvā cātyantamutkarṣamatyutkṛṣṭasya vastunaḥ /
kalpite 'pyupamānatve pratīpaṃ kecidūcire // VisSd_10.88 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) kvacidupamānasyopamānatvakalpanepi kāvyaprakāśakṛduktamimalaṅkāraṃ lakṣayati---uktvā cātyantamiti / atyutkṛṣṭasya vastuno 'tyantamutkarṣamuktvāpi upamānatve 'pi kalpite nirdiṣṭa ityarthaḥ / saca nirdeśaḥ samabhivyāhāraviśayavaśāttannindāparyavasāyako bodhyaḥ / anyathopamānasyopamānatvena nirdeśenānuguṇasyaiva pratītyā pratīpatvasyaivāsambhavāt / atisundaraścandra iva mukhamityupamāyāmativyāpteśca /

********** END OF COMMENTARY **********

yathā--
"ahameva guruḥ sudāruṇānāmiti hālāhala ! tāta ! mā sma dṛpyaḥ /
nanu santi bhavādṛśāni bhuvane 'smin vacanāni durjanānām" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) ahameveti / he hālāhala, he tāta, ahameva sudāruṇānāṃ guruḥ pradhānam / ityevaṃ dṛpyo mā sma, evaṃ darpaṃ mā kuru ityarthaḥ / kuta ityatrāha---nanviti / nanu bho asmin bhuvane durjanānāṃ bhūyo bahūni vacanāni api bhavādṛśāni bhavattulyāni santītyarthaḥ / bhūya iti sāntakriyāviśeṣaṇam / tadbhūyastvena vacanānāmeva bhūyastvaṃ bodhyam /

********** END OF COMMENTARY **********

atra prathamapādenotkarṣātiśaya uktaḥ / tadanuktau tu nāyamalaṅkāraḥ / yathā-- "brahmeva brāhmaṇo vadati" ityādi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) atra bhavadiva dṛśyante yānītyanena halāhalasyopamānatvenaiva nirdeśaḥ / darpaniṣedhasamabhivyāhārācca tannindāparyavasāyakaḥ / atroktamatyantamuktarṣaṃ ghaṭayati---prathamapādeneti / sudāruṇāntarāpekṣayā tena gurutvakathanāt tadviśeṣaṇaphalamāha---tadanuktāviti / nāyamalaṅkāraḥ, kintu upamā evetyarthaḥ / tad darśayati--yathā brahmeti / brahmā yathā vedaṃ vadati tathā brāhmaṇā ityarthaḥ / yadyapi vedasyātivaktā brahmaiveti brāhmaṇasyātyantotkarṣakathanepyupamaiva nāyamalaṅkārastathāpi pratīpaghaṭanārthaṃ samabhivyāharaviśeṣādupamānasya nindāparyyavasāyakatvaṃ nirdeśasya viśeṣaṇaṃ dattamityatastadvāraṇamiti prāgevoktaṃ bodhyam /

********** END OF COMMENTARY **********

mīlitaṃ vastuno guptiḥ kenacittulyalakṣmaṇā /

atra samānalakṣaṇaṃ vastu kvacidāgantukam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) mīlitālaṅkāramāha / mīlitamiti / guptirācchādanam / tulyalakṣmaṇā tulyacihnena / āgantukamatadīyaṃ, sahajaṃ tadvṛtti /

********** END OF COMMENTARY **********

krameṇa yathā--
"lakṣmīvakṣojakastūrīlakṣma vakṣaḥ sthale hareḥ /
grastaṃ nālakṣi bhāratyā bhāsā nīlotpalābhayā" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) lakṣmīvakṣojeti / harervakṣaḥ sthale lakṣmīstanakastūrīcihnaṃ bhāratyā nālakṣi, yato nīlotpalabhiyā harereva bhāsā grastamācchāditamityarthaḥ /

********** END OF COMMENTARY **********

atra bhagavataḥ śyāmā kāntiḥ sahajā /
"sadaiva śoṇopalakuṇḍalasya yasyāṃ mayūkhairaruṇīkṛtāni /
kopoparaktānyapi kāminīnāṃ mukhāni śaṅkāṃ vidadhurna yūnām" //

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) āgantukalakṣmaṇā tvāha---sadaiveti / śoṇa upalo maṇiḥ khacito yatra tādṛśakuṇḍalasya mayūkhaiḥ sadaivāruṇīkṛtāni yasyāṃ puri kāminīnāṃ kopoparaktānyapi mukhāni yūnāṃ kopaśaṅkāṃ na vidadhurityarthaḥ /

********** END OF COMMENTARY **********

atra māṇikyakuṇḍalasyāruṇimā mekhe āgantukaḥ /

sāmānyaṃ prakṛtasyānyatādātmyaṃ sadṛśairguṇaiḥ // VisSd_10.89 //

************* COMMENTARY *************

Vijñapriyā:

(vi, da) sāmānyamiti / anyatātātmyamanyabhedāgraho yadi varṇita ityarthaḥ / rūpakabhrāntimatostu abhedāgrahādevāhāryā veti tato bhedaḥ / ata evodāharaṇe vyākhyāsyati---bhedāgraha iti /

********** END OF COMMENTARY **********

yathā--
"mallikācitadhammillāścārucandanacacitāḥ /
avibhāvyāḥ sukhaṃ yānti candrikāsvabhisārikāḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) malliketi / avibhāvyā jyotsnāto 'gṛhītabhedā /

********** END OF COMMENTARY **********

mīlite utkṛṣṭaguṇena nikṛśṭaguṇasya tirodhānam, iha tūbhayostulyaguṇatayā bhedāgrahaḥ /

tadguṇaḥ svaguṇatyagādatyutkṛṣṭaguṇagrahaḥ /

yathā--
"jagāda vadanacchadmapadmaparyantapātinaḥ /
nayan madhulihaḥ śvaityamudagradaśanāṃśubhiḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, na) tadruṇālaṅkāramāha--tadruṇa iti / atyutkṛṣṭasya guṇasya graho guṇavahaṇaṃm / jagādeti / balabhadravadanacchadmano vadanavyājasya padmasya paryantapātino mudhuliho bhramarān udaṃśūnām udratāṃśūnāṃ daśānānāṃ dantānāmaṃśubhiḥ śvaityaṃ nayan jagādetyarthaḥ / atra bhramarāṇāṃ svaguṇatyāgaḥ śvaityaprāpaṇādityarthaḥ /

********** END OF COMMENTARY **********

mīlite prakṛtasya vastuno vastvantareṇācchādanam, iha tu vastvantaraguṇenākrāntatā pratīyata iti bhedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) mīlitālaṅkārādasya viśeṣamāha---mīlite iti / prakṛtasya vastuna iti / prakṛtasya yadvastuno guṇasvarūpaṃ tasyācchādanamagraha ityarthaḥ / ākrāntatā svāśrayīkaraṇam /

********** END OF COMMENTARY **********

tadrūpānanuhārastu hetau satyaṣyatadguṇaḥ // VisSd_10.90 //

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) atadruṇālaṅkāramāha---tadrūpeti / avanuhāro 'grahaṇam / heto grahaṇahetau /

********** END OF COMMENTARY **********

yathā--
"hanta ! sāndreṇa rāgeṇa bhṛte 'pi hṛdaye mama /
guṇagaura ! niṣaṇṇo 'pi kathaṃ nāma na rajyasi" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) hanta sāndreti / ananuraktaṃ nāyakaṃ prati anuraktāyā nāyikāyā utkiriyam / guṇagauriti / guṇena gaura iti, guṇo gauro yasyeti samāsena ca sambodhanam / hṛdaye niṣaṇṇo 'pītyanvayaḥ / rāgapadarajyasipade raktimānurāgayoḥ śliṣṭe / atra rāgabhṛtihṛdaye niṣaṇṇatvaṃ raktahetuḥ /

********** END OF COMMENTARY **********

yathā vā--
"gāṅgamambu sitamambu yāmunaṃ kajjalābhamubhayatra majjataḥ /
rājahaṃsa ! tava saiva śubhratā cīyate na ca na cāpacīyate" //

pūrvatrātiraktahṛdayasaṃparkāt prāptavadapi guṇagauraśabdavācyasya nāyakasya raktatvaṃ na niṣpinnam, uttaratrāprastutapraśaṃsāyāṃ vidyamānāyāmapi gaṅgāyamunāpekṣayā prakṛtasya haṃsasya gaṅgāyamunayoḥ saṃparke 'pi na tadrūpatā / atra ca guṇāgrahaṇarūpavicchittiviśeṣāśrayādviśeṣokterbhedaḥ, varṇāntarotpattyabhāvācca viṣamāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) udāhṛtaślokadvayepi etadguṇāgrahaṇamudāharaṇadvayavailakṣyaṇyaṃ cāhapūrvatreti / atiriktahṛdayaṃ rāgabhṛtatvenātiriktaguṇaṃ hṛdayaṃ prāptavat prāptaprāyaṃ raktatvaṃ na niṣpannam, nāyakasyotyarthaḥ / itthamatra prakṛtena nāyakasya prakṛtasya hṛdayasya guṇāgrahaṇaṃ darśayitvā prakṛtato 'prakṛtaguṇagrahaṇarūpaphalābhāvamuttaraśloke darśayati---uttaratreti / yadyapi rājahaṃsopyaprakṛtastathāpi sambodhyatvenā'pekṣikaṃ tasya prakṛtatvaṃ darśayannāha---aprastutapraśaṃsāyāmiti / sati hetau phalābhāvarūpāyā viśeṣokterasya bhedamāha--atra ceti / viśeṣoktausāmānyata eva phalābhāvaḥ iha tu guṇagrahaṇarūpaphalābhāvarūpo bhaṅgiviśeṣa iti bheda ityarthaḥ / nanu kāryasya kāraṇavirodhiguṇavaśāt kāryasya kāraṇaguṇāgrahaṇaṃ viṣamālaṅkārepyasti ced yadyapi darśitodāharaṇadvaye kāryakāraṇabhāvasattvāt tādṛśasyātadruṇasya viṣamālaṅkāratvāviśeṣa ityāha---varṇāntareti / viṣamālaṅkāre kāraṇavirodhiguṇāntarotpattiriti bheda ityarthaḥ /

********** END OF COMMENTARY **********

saṃlakṣitastu sūkṣmor'tha ākāreṇeṅgitena vā /
kayāpi sūcyate bhahgyā yatra sūkṣmaṃ taducyate // VisSd_10.91 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) sūkṣmālaṅkāramāha---saṃlakṣita iti / bhaṅgyā prakāraviśeṣeṇa sūcyata ityarthaḥ / ākāraḥ saṃsthānam, iṅgitaṃ kriyā ityarthaḥ /

********** END OF COMMENTARY **********

sūkṣmaḥ sthūlamatibhirasaṃlakṣyaḥ /

atrākāreṇa yathā--
"vaktrasyandisvedabinduprabandhairdṛṣṭvā bhinnaṃ kuṅkumaṃ kāpi kaṇṭhe /
puṃstvaṃ tanvyā vyañjantī vayasyā smitvā pāṇau khaḍgalekhāṃ lilekha" //

atra kayācitkuṅkumabhedena saṃlakṣitaṃ kasyāścitpuruṣāyitaṃ pāṇau puruṣacihnakhaḍgalekhālikhanena sūcitam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) vaktrasyandi iti / kācid vayasyā sakhī kasyāścinnāyikāyāḥ kaṇṭhe vaktrasyandibhiḥ svedabindupravāhaiḥ bhinnaṃ dvidhākṛtaṃ kuṅkumaṃ dṛṣṭvā tasyāḥ nāyikāyāḥ pustvaṃ ratau puruṣāyitatvaṃ vyañjayantī smitvā hasitvā tasyāḥ pāṇau khaḍgalekhāṃ lilekhetyarthaḥ / atreti / saṃlakṣitamiti / prakṛtaratau svedasya pṛṣṭhagāmitvena saṃlakṣaṇam /

********** END OF COMMENTARY **********

iṅgitena yathā--
saṅketakālamanasaṃ viṭaṃ jñātvā vidagdhayā /
hasannetrāpitākūtaṃ līlāpadmaṃ nimīlitam //

atra viṭasya bhrūvikṣepādinā lakṣitaḥ saṅketakālābhiprāyo rajanīkālabhāvinā padmanimīlanena prakāśitaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) saṃketakāleti / viṭaṃ dhūrtam upanāyakaṃ tadjijñāsārthaṃ saṃketakālamanasaṃ jñātvā vidagdhayā nāyikayā hasatā netrārpitākūtaṃ yathā syāttathā līlāpadmaṃ nimīlitamityarthaḥ / kālābhiprāyaḥ kālajijñāsā bhrūvikṣepaścāśābdopi yogyatābalalabhyamiṅgitam /

********** END OF COMMENTARY **********

vyājoktirgopanaṃ vyājādudbhinnasyāpi vastunaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) vyājoktyalaṅkāramāha---vyājeti / udbhinnasya vyaktībhūtasya vyājāt kapaṭena /

********** END OF COMMENTARY **********

yathā--
"śailendrapratipādyamānagirijāhastopagūḍhollasa- dromāñcādivisaṃṣṭhulākhilavidhivyāsaṅgabhaṅgākulaḥ /
āḥ śaityaṃ tuhinācalasya karayorityūcivān sasmitaṃ śailāntaḥ puramātṛmaṇḍalagaṇairdṛṣṭo 'vatādvaḥ śivaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, va) śailendreti / śivo vo 'vatāt / kīdṛśaḥ / śailendreṇa pratipādyamānāyā utsṛjyamānāyā girijāyā hastasya upagūḍhane upagūhanena svarśeṇa ullasaddhiḥ romāñcādibhiḥ romāñcavepathusvedaiḥ visaṃṣṭhulasya vyastasya akhilavaivāhikavidheḥ vyāsaṅgasya vyāpārasya bhaṅgenākulaḥ san āḥ āścarthaṃ tuhinasambandhino 'calasya karayoḥ śaityam ityūcivān san śailāntaḥ pureṇa tadratastrībhiḥ gauryyādimātṛmaṇḍalena svīyagaṇaiśca sasmitaṃ dṛṣṭaḥ /

********** END OF COMMENTARY **********

neyaṃ prathamāpahnatiḥ, āpahnavakāriṇo viṣayasyānabhidhānāt / dvitīyāpahnuterbhedaśca tatprastāve daśitaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) prathamoktāpahnutito 'sya bhedamāha---neyamiti / apahnavakāriṇa iti / prakṛtāpahnavakārī yo viṣayo vastu sthāpyamānamaprakṛtaṃ vastu, tasyānabhidhānādityarthaḥ / idamupalakṣaṇam, apahnavārthapadasya nañāderapyanabhidhānāditi boddhavyam, apahnava hetoḥ śvetasyābhidhānād romāñcādestvanāpahnutatvādeva / dvitīyāpahnuteriti / "gopanīyaṃ kamapyarthaṃ dyotayitvā kathañcana / yadi śleṣeṇānyathā vānyathayet sāpyapahnutiḥ"ityuktalakṣaṇāt"kāle vāridharāṇām" ityudāharaṇād dvitīyāpahnavādityarthaḥ / tatprastāve darśita iti / gopanīyārthasya mopanakṛtā prathamamabhihitatvācca vyājokteriti likhanena darśita ityarthaḥ / iha tu gopanīyārthasya romāñcādeḥ śivena prathamamanabhidhānāt /

********** END OF COMMENTARY **********

svabhāvoktirdurūhārthasvakriyārūpavarṇanam // VisSd_10.92 //

durūhayoḥ kavimātravedyayoḥ arthasya ḍimbhādeḥ svayostadekāśrayayośceṣṭāsvarūpayoḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) svabhāvoktyalaṅkāramāha---svabhāvoktiriti / durūhārthetyasyātyantadurūhasyārthasyeti nārthaḥ / kintvarthasya durūhā kriyā ityevamanvayaḥ / arthaśca ḍimbhādirityevameva vyācaṣṭe---durūhayoriti / durūhayoḥ svayorityanvayaḥ / durūhapadārthamāha---kavimātreti / kavibhinnāvedyayorityarthaḥ / arthapadaṃ ḍimbhādiparatayā vyācaṣṭe---arthasyeti / ḍimbhaḥ śiśuḥ / ādipadādaprakṛṣṭajñānamātraparigrahaḥ / tade kāśrayayostanmātraniṣṭhayoḥ /

********** END OF COMMENTARY **********

yathā mama--
"lāṅgūlenābhihatya kṣititalamasakṛddārayannagrapadbhyā- mātmanyevāvalīya drutamatha gaganaṃ protpatan vikrameṇa /
sphūrjaddhuṅkāradhoṣaḥ pratidiśamakhilān drāvayanneṣa jantūna kopāviṣṭaḥ praviṣṭaḥ prativanamaruṇocchūnacakṣūstarakṣuḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) lāṅgūleneti / aruṇe ucchūne sphārite cakṣuṣī yasyā tādṛśaḥ eṣa tarakṣuḥ vyāghraḥ pratibalaṃ pratipakṣasamūhaṃ praviṣṭaḥ / kīdṛśaḥ kṣititalamasakṛd lāṅgūlenābhihatya agrapadbhyāṃ dāhayan vilikhan / athānantaraṃ ātmanyevāvalīya kuñcitāṅgo bhūtvā drutaṃ gaganaṃ vikrameṇa ca protpatan tathā sphūrjatā visphuratā phūtkāreṇa ghoraḥ tathāsvilān jantūn pratidiśaṃ drāvayan tathā kopāviṣṭo 'ruṇotphullacakṣuśca / atrāruṇetyāde rūpasya kriyāṇāṃ ca varṇanam /

********** END OF COMMENTARY **********

adbhutasya padārthasya bhūtasyātha bhaviṣyataḥ /
yatpratyakṣāyamāṇatvaṃ tadbhāvikamudāhṛtam // VisSd_10.93 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) bhāvikālaṅkāramāha---adbhutasyeti / athetivetyarthaḥ / bhūtasya bhaviṣyato vā adbhutasya padārthasya yat pratyakṣāyamāṇatvaṃ pratyakṣeṇa dṛśyamānatvaṃ varṇitaṃ tadityarthaḥ /

********** END OF COMMENTARY **********

yathā--
"munirjayati yogīndro mahātmā kumbhasambhavaḥ /
yenaikaculuke dṛṣṭau divyau tau matsyakacchapau" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) muniriti / ekacaluke pīyamānasamudrarūpe gaṇḍuṣe matsyakacchapāvīśvārāvatārau bhūtabhāvinau yogabalena dṛṣṭau / etadarthameva yogīndrapadopadānam /

********** END OF COMMENTARY **********

yathā vā--
"āsīdañjanamatreti paśyāmi tava locane /
bhāvibhūṣaṇasambhārāṃ sākṣātkurve tavākṛtim" //

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) āsīditi / yauvane 'ñjanābhāve 'pi añjanaśobhāsattvādāsīditi / bhūṣaṇena bhaviṣyantyāḥ śobhāyā tadvināpi darśanād bhāvibhūṣaṇeti /

********** END OF COMMENTARY **********

na cāyaṃ prasādākhyo guṇaḥ, bhūtabhāvinoḥ pratyakṣāyamāṇatve tasyāhetutvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) nanu bhūtabhāvinoḥ pratyakṣāyogyayorapi pratyakṣāyamāṇatvaṃ śīghrapratītiviṣayatvāt / tathācedṛśārthasya viṣayatvena śabdabodhitopi sortho viśada eva / tathā cārthavaimalyaṃ prasādo yaḥ paroktaḥ prasādaguṇaḥ sa evāyaṃ tadbhinnavaicitryaviśeṣābhāvād bhāvikanāmālaṅkāro nāstītyāśaṅkate---na cāyamiti / samādhatte---bhūtabhāvinoriti / tayoḥ pratyakṣāyamāṇatve grāhye tasya pratyakṣāyamāṇatvasyāhetukatvādahetukatvasphuraṇādityarthaḥ / tathā cāhetukatvasphuraṇavaiśiṣṭyarūpavaicitryameva bhāvikālaṅkāra ityuktam /

********** END OF COMMENTARY **********

na cādbhuto rasaḥ, vismayaṃ pratyasya hetutvāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) nanvahetukatvena hetvanusandhānaṃ vismaya eva, tathā cādbhutarasa evāyamityāśaṅkate---nacādbhuta iti / samādhatte---vismayaṃ pratīti / ahetukatvajñānaviśiṣṭaṃ bhāvibhūtavastupratyakṣāyamāṇatvamevāyamalaṅkāraḥ / tasya vismayaṃ prati hetutvādeva, natu vismayarūpatvādityarthaḥ / tathā nacātra raso 'dbhutolaṅkārastu bhāvikamiti bhāvaḥ /

********** END OF COMMENTARY **********

na cātiśayoktiralaṅkāraḥ, adhyavasāyābhāvāt / na ca bhrāntimān, bhūtabhāvinorbhūtabhāvitayaiva prakāśanāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṅa) nāyikāyāḥ rūpātiśayapratītyā uktacaturvidhātiśayoktito 'tiriktaprakārātiśayoktireveyaṃ syādityāśaṅkate---nacātiśayeti / samādhatte---adhyavasāyeti / sarvavidhātiśayoktaya evādhyavasāyaghaṭitāḥ / atra tadabhāvāttadrūpātiśayabodhamātreṇa tadīyaprakārāntarakalpanānaucityāditi bhāvaḥ / bhūte bhāvini rūpe bhūtabhāvitvena jñāpanāt bhrāntimattvamāśaṅkate--na ca bhrāntīti / samādhatte---bhūteti / prakṛtasyānyatādātmyabhrama eva bhrāntimānna cātrābhūtabhāvipadārthāḥ prakṛtāstatra bhūtabhāvitāvibhramaḥ / kintu bhūtabhāvipadārthaṃ prakṛtya tatraiva tathātvaprakāśanādityarthaḥ / rūpaviśeṣavannāyikāmātradharmayoratra nayanākṛtyorvarṇitatvāt /

********** END OF COMMENTARY **********

na ca svabhāvoktiḥ, tasya laukikavastugatasūkṣmadharmasvabhāvasyaiva yathāvadvarṇanaṃ svarūpam; asya tu vastunaḥ pratyakṣāyamāṇasvarūpo vicchittiviśeṣo 'stīti / yadi punarvastunaḥ kvacitsvabhāvoktāvapyasyā vicchitteḥ sambhavastadobhayoḥ saṅkaraḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) svabhāvoktimāśaṅkate---naceti / samādhatte---tasyā iti / laukikaṃ vastu ḍimbhavyāghrādi tadgatasya sūkṣmadharmātmakasvabhāvasya kavibhinnajanāvedyatanmātravṛttidharmarūpasya tatra yathā varṇitaṃ tasya svarūpamityarthaḥ /

atra nūtanatetyāha---asyatviti /
tadapekṣayā atravilakṣaṇabhaṅgirastītyarthaḥ /
nanu "asphuṭākṣaravāgāsīdeṣa bālo vilokyate /
daradantāṅkuraśrīkahāso bhāvī ca dṛśyate" //

ityatra ḍimbhamātrakriyāderbhāvibhūtasya ko 'laṅkāraḥ syāditi manasikṛtya samādhatte--yadi punariti / saṃkaraḥ svātantryeṇaikatra sthitirūpaḥ /

********** END OF COMMENTARY **********

"anātapattro 'pyayamatra lakṣyate sitātapattrairiva sarvato vataḥ /
acāmaro 'pyeṣa sadaiva vījyate vilāsabālavyajanena ko 'pyayam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) yatra bhūtabhāvivastunorna pratyakṣāyamāṇatvaṃ kintu tadvastuna eva pratyakṣāyamāṇatvaṃ varṇita tatra nāyamalaṅkāra ityudāhṛtya darśayati---anātapatro 'pīti / ātapatrarahitopyayaṃ rājā sarvadikṣu sitātapatraiḥ sarvato veṣṭita iva lakṣyate, vilāsahetukavyajanena vījyamāna iva lakṣyate iti pūrvato 'nuṣaṅgaḥ, śītalāṅkatvāta /

********** END OF COMMENTARY **********

atra pratyakṣāyamāṇasyaiva varṇanānnāyamalaṅkāraḥ, varṇanāvaśena pratyakṣāyamāṇatvasyaiva svarūpatvāt / yatpunarapratyakṣāyamāṇasyāpi varṇane pratyakṣāyamāṇatvaṃ tatrāyamalaṅkāro bhavituṃ yuktaḥ, yathodāhṛte "āsīdañjanam'--ityādau /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) atreti / pratyakṣāyamāṇasyaivetyatrātatravṛtatvasya vījyamānatvasya cetyarthaḥ / evakārād bhūtabhāviviyavacchedānnatu bhūtabhāvipadārthasya pratyakṣāyamāṇatvamityarthaḥ / atra śloke tathātvābhāvaṃ viśadayitvā darśayati---varṇanāvaśeneti / atra svarūpatvāt, etat ślokārthasvarūpatvāt, nanu bhūtabhāvipadārthasya pratyakṣāyamāṇatvamityarthaḥ / bhāvikālaṅkāre tu bhūtabhāvitvaghaṭanāvaśād viśeṣāntaramapyastītyāha---yatra punariti / pratyakṣāyamāṇatvaṃ paryavasyatītyarthaḥ / anātapatropītyatra tu tejāviśeṣācchatratvādyāropo 'numānameveti bhedaityarthaḥ / tathā cātra virodhālaṅkāra eva iti bodhyam /

********** END OF COMMENTARY **********

lokātiśayasaṃpattivarṇanodāttamucyate /
yadvāpi prastutasyāṅgaṃ mahatāṃ caritaṃ bhavet // VisSd_10.94 //

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) udāttālaṅkāraṃ dvividhamāha--loketi / yadveti / mahatāṃ caritaṃ vā prastutasyāṅgaṃ prakarṣakaṃ yadā bhavedityarthaḥ /

********** END OF COMMENTARY **********

krameṇodāharaṇam--
"adhaḥ kṛtāmbhodharamaṇḍalānāṃ yasyāṃ śaśāṅkopalakuṭṭīmānām /
jyotsnānipātātkṣarakṣatāṃ payobhiḥ kelīvanaṃ vṛddhimurīkaroti" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) adhaḥ kṛteti / yasyā puri adhaḥ kṛtamambhodharāṇāṃ meghānāṃ maṇḍalaṃ yaistādṛsmānāṃ candrajyotsnānipātāt kṣaratāṃ śaśāṅkopalakuṭṭimānāṃ candrakāntamaṇiyamagṛhāṇāṃ payobhiḥ kelīvanaṃ vṛddhimurarīkaroti prāprotītyarthaḥ / jalasekena virdhitamityarthaḥ / adhaḥ kṛtetyādika#ṃ kuṭṭimaviśeṣaṇam / maṇḍalāyāmiti kvacit pāṭhaḥ / kuṭṭimairadhaḥ karaṇameva puryā adhaḥ karaṇaṃ bodhyam / ataitādṛśakuṭṭimavato nṛpasya lokātiśayasampattivarṇanā /

********** END OF COMMENTARY **********

"nābhiprabhinnāmburuhāsanena saṃstūyamānaḥ prathamena dhātrā /
amuṃ yugāntocitayoganidraḥ saṃhṛtya lokān puruṣo 'dhiśate" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) nābhiprarūḍheti / yugāntocitayogānidraḥ, yugānte ucitā yoganidrā yasya sāḥ puruṣo viṣṇurlokān saṃhṛtya amuṃ samudram adhiśete / kīdṛśaḥ, prathameva dhātrā ādibrahmaṇā saṃstūyamānaḥ / dhātrā kīdṛśena nābhiprarūḍhāmburuhāsanena---nābhisthena atisphuṭapadyasthitena, atra nayanaraviṇa āsanāsaṅkocanam / lokasaṃhārāt sūryābhāve 'pi nayanaraviṇa padmavikāśa iti bhāvaḥ / atra varṇanīyo 'mbhodhiḥ prakṛstasya prakarṣakamīdṛśaṃ brahma stūyamānedṛśaviṣṇuśayanarūpaṃ taccaritam /

********** END OF COMMENTARY **********

rasabhāvau tadābhāsau bhāvasya praśamastathā /
guṇībhūtatvamāyānti yadālaṅkṛtayastadā // VisSd_10.95 //

rasavatpreya ūrjasvi samāhitamiti kramāt /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) idānīṃ rasādyalaṅkāramāha---rasabhāvāviti / rasasyāṅgatve rasavān / bhāvasyāṅgatve preyān / ābhāsayoraṅgatve ojasvī / bhāvapraśamasyāṅgatve samāhitamiti kramaḥ /

********** END OF COMMENTARY **********

tadābhāsau rasābhāso bhāvābhāsaśca / tatra rasayogādrasavadalaṅkāro yathā-- "ayaṃ sa rasanotkarṣo-" ityādi / atra śṛṅgāraḥ karuṇasyāṅgam / evamanyatrāpi / prakṛṣṭapriyatvātpreyaḥ /

yathā mama--
"āmīlitālasavivatitatārakākṣīṃ matkaṇṭhabandhanadaraślathabāhuvallīm /
prasvedavārikaṇikācitaghaṇḍabimbāṃ saṃsmṛtya tāmaniśameti na śāntimantaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) priyaśabdātprakarṣārthe iyasunpratyayena sādhitasya preyaḥ śabdārthamāha / prakṛṣṭapriyatvāditi / tatra bhāvasya rasāṅgatve preyo 'laṅkāramudāharati---āmīliteti / nāyikāyā ratyuttarāvasthaāṃ smṛtvā cintayato virahiṇa uktiriyam / tāṃ ratyuttarāvasthāṃ priyāṃ saṃsmṛtya tiṣṭhato mamāntarmānasamaniśameva na śāntimeti / kaudṛśāvasthāṃ ratipraśamādāmīliti alasād vivartitā ca tārakā yatra tat tādṛśamakṣi yasyāḥ tādṛśīm / matkaṇṭhabandhane daraślathā cālpaśithilā bāhuvallī yasyāḥ tādṛśī, prakhedavārikaṇikayā ācitagaṇḍabimbāṃ ca /

********** END OF COMMENTARY **********

atra saṃbhogaśṛṅgāraḥ smaraṇākhyabhāvasyāṅgam / sa ca vipralambhasya /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) atreti / atra smaraṇasya vācyatvena guṇībhaūtavyaṅgyābhāve 'pi guṇībhūtavācyasyāpyalaṅkāratvamibhipretyadamuktam / vastutastu smaraṇapadamatra smaraṇavyaṅgayacintāparam / smaraṇasya vācyatvena tasya viprambhāṅgatoktyanupapatteḥ / vyaṅgyatve satyevāparāṅgatadvādaparāṅgasyeva cālaṅkāratvasya kāvyaprakāśakṛdādisarvālaṅkārikasammatatvāt / tathāca sambhogaśca śṛṅgāracintāyā aṅgamityarthaḥ / sambhogakālāvasthāyāḥ cintitatvāt / atrāṃśe rasavadalaṅkāra eva / saceti / saca cintākhyo vyabhicāribhāvo vipralambhasyāṅgamityarthaḥ / cintayā vipralambhādhikyāt / atra prayolaṅkāraḥ /

********** END OF COMMENTARY **********

ūrjo balam, anaucityapravṛttau tadatrāstītyūrjasvi / yathā--

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) ūrjasvipadārthaṃ vyākurvāṇastamudāhartumāha---ūrjo balamiti / kvacidanaucityāpravṛttau tadastītyāha---anaucityeti / tena balātkāraṃ vinā paroḍhāpravṛttau tadabhāvipi saṃjñāśabdasyāsya prāyikī vyutpattirdarśitā / atra balātkāra eva udāharati--vane 'khileti /

********** END OF COMMENTARY **********

"vane 'khilakalāsaktāḥ parihṛtya nijastriyaḥ /
tvadvairivanitāvṛnde pulindāḥ kurvate ratim" //

atra śṛṅgārābhāso rājaviṣayakaratibhāvasyāṅgam / evaṃ bhāvābhāso 'pi /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) vane tvadvairivanitādavṛnde pulindā nijastriyaḥ parihatya ratiṃ kurvate / nijastrīparihāre bījamāha---akhileti / āsāmakhilakāmakalovettṛtvāt tadāsaktā ityarthaḥ /

atreti /
vairistrīviḍambanena rājñaḥ prakarṣāt tata eva tadviṣayabhāvaprakarṣāccetyarthaḥ /
evaṃ bhāvābhāsepīti yathā--- "kiṃ brūmaste mahārāja māhātmyamanyadurlabham /
stuvanti śatravastvāṃ hi kuḍmalīkṛtapāṇayaḥ" //

iti atra śatrustutyā tadīyaratibhāvābhāso rājaviṣayaratibhāvasyāṅgam /

********** END OF COMMENTARY **********

samāhitaṃ parihāraḥ /

yathā--
"aviralakaravālakampanairbhrukuṭītarjanagarjanairmuhuḥ /
dadṛśe tava vairiṇāṃ madaḥ sa gataḥ kvāpi tavekṣaṇe kṣaṇāt" //

************* COMMENTARY *************

Vijñapriyā:

(vi, tha) parihāra iti---prathamotpannabhāvasya parihārastyāgo nāśaparyavasannaḥ / aviraleti / mado garvaḥ taddarśane teṣāmaviraletyādikaṃ hetuḥ / tavekṣaṇe tavadarśane sati kṣaṇāt sa madaḥ kvāpi gato na dṛṣṭa ityarthaḥ /

********** END OF COMMENTARY **********

atra madākhyabhāvasya praśamo rājaviṣayaratibhāvasyāṅgam /

************* COMMENTARY *************

Vijñapriyā:

(vi, da) atra madākhyasyeti / yadyapi tatpraśamopagatapadasya lakṣyārthena madasya cātyantābhāvena tatpraśamasya lakṣaṇīyatā tathāpi guṇībhūtavyāṅgyasyaiva guṇībhūtasya lakṣyārthasyāpyalaṅkāratvamabhipretyedamuktam / vastutastu aparāṅgabhūtavyaṅgyasyaiva rasavadalaṅkāratvaṃ kāvyaprakāśakṛdādisakalālaṅkārikasammataṃ na guṇībhūtalakṣyārthasya / tadā atraiva śloke kaveratirūpo bhāvastasyaiva tanmadanāśānnāśo vyaṅgyaḥ / sa evātra samāhitālaṅkāro bodhyaḥ /

********** END OF COMMENTARY **********

bhāvasya codaye saṃdhau miśratve ta tadākhyakāḥ // VisSd_10.96 //

************* COMMENTARY *************

Vijñapriyā:

(vi, dha) bhāvodayādayastu guṇībhūtāḥ svakhanāmāna evālaṅkārā ityāha---bhāvasya codaye iti / miśratve bhāvaśabalatve / balavadbhiruttarottarabhāvaiḥ saha pūrvapūrvabhāvasyaikapadyasthitirūpamiśraṇāt /

********** END OF COMMENTARY **********

tadākhyakā bhāvodayabhāvasaṃdhibhāvaśabalanāmāno 'laṅkārāḥ /
krameṇodāharaṇam- "madhupānapravṛttāste suhṛdbhiḥ saha vairiṇaḥ /
śrutvā kuto 'pi tvannama lebhire viṣamāṃ daśām" //

atra trāsodayo rājaviṣayaratibhāvasyāṅgam /

************* COMMENTARY *************

Vijñapriyā:

(vi, na) tatrāparāṅgābhavodayamudāharati---madhupāneti / atreti / prathamajñātasya kṣāsasya ślokamadhye udayapratītya udayaḥ sarājaviṣayabhāvaprakarṣakamaṅgam /

********** END OF COMMENTARY **********

"janmāntarīṇaramaṇasyāṅgasaṅgasamutsukā /
salajjā cāntike sakhyāḥ pātu naḥ pārvatī sadā" //

atrautsukyalajjayośca saṃdhirdevatāviṣayaratibhāvasyāṅgam /

************* COMMENTARY *************

Vijñapriyā:

(vi, pa) aparāṅgabhāvasandhimudāharati---janmāntarīṇeti /

atreti /
autsukyalajjayoralaṅkāratvamatrodāhṛtam /
"asauḍhā tatkālollasadasahabhāvasya tapasaḥ kathānāṃ viśrambheṣvatha ca rasikaḥ śailaduhituḥ /
pramodaṃ vā diśyātkapaṭavaṭuveśāpanayena tvarāśauthilyābhāyāṃ yugapadabhiyuktaḥ smaraharaḥ" //

iti kāvyaprakāśakṛddattodāharaṇe āvegaharṣayorvyaṅgayayorapi sandhiralaṅkāraḥ /

********** END OF COMMENTARY **********

"paśyetkaściccala capala ! re ! kā tvārahaṃ kumārī hastālambaṃ vitara hahahā vyutkramaḥ kvāsi yāsi /
itthaṃ pṛthvīparivṛḍha ! bhavadvidviṣo 'raṇyavṛtteḥ kanyā kañcitphalakisalayānyādadānābhidhatte" //

atra śaṅkāsūyādhṛtismṛtiśramadainyavibodhautsukyānāṃ śabalatā rājaviṣayaratibhāvasyāṅgam /

************* COMMENTARY *************

Vijñapriyā:

(vi, pha) aparāṅgabhāvaśabalatvamudāharati---paśyetkaściditi / he pṛthvīparivṛḍha ! araṇyaparivṛtterbhavadvidviṣaḥ bhakṣaṇārthaṃ phalakiśalayāni ādadānā kañcidarthādākṛṣṭakāmā itthamabhidhatte / kīdṛśamabhidhatte ityatrāha---paśyedityādi / atra paśyodityatra śaṅkā vyaṅgyā / cala capala re ityatra dhṛtiḥ / kumārītyava kumārītvasmaraṇāt kāryatvasmṛtiḥ, kā tvaretyāśvāsanā / hastālambamityatra mamedamakāyamevetyavadhāraṇarūpā matireva vibodhaḥ / kkāsītyatra kka tvaṃ yāsītyarthaḥ / atra tadramananivartane autsukyaṃ vyaṅgyam / atra dainyavirodhamātrayorna bādhyabādhakatā / anyeṣu tu pūrvaṃ pūrvaṃ pratyuttarottarasya bādhakatvena balavattayā śabalatā / rājaviṣayaratibhāvasyāṅgamiti rājaprakrāntatvāttadarikanyāyā evaṃ bhāvāt /

********** END OF COMMENTARY **********

iha kecidāhuḥ--"vācyavācakarūpālaṅkaraṇamukhena rasādyupakārakā evālaṅkārāḥ, rasādayastu vācyavācakābhyāmupakāryā eveti na teṣāmaṅkāratā bhavituṃ yuktā" iti / anye tu --"rasādyupakāramātreṇehālaṅkṛtivyupadeśo bhāktaścirantanaprasiddhyāṅgīkārya eva" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ba) vācyavācakarūpeti / vācyavācakayorūpamarthaśabdasvarūpaṃ, tayoralaṅkāraṇaṃ śobhanam, upamānuprāsādayaḥ / tanmukhena taddvāreṇetyarthaḥ / rasādayastviti / aparāṅgabhūtā rasādaya ityarthaḥ / aparāṅgānāṃ rasādīnāmalaṅkāratvaṃ svīkurvatāmanyeṣāṃ tu matamāha---anye tviti / vācyavācakaśobhanadvārā mukhyarasasyopakārakatvaprayojakamiti na niyamaḥ / kintu mukhyarasopakārakatvemava tathātvaprayojakam / kintvarthaśabdālaṅkārakatvena vyavahāravaśāttayoralaṅkāreṣvevālaṅkārapadaṃ śaktam / aparāṅgarasādau tvalaṅkārapadaṃ bhāktamityarthaḥ, bhāktaṃ lākṣaṇikam /

********** END OF COMMENTARY **********

apare ca--"rasādyupakāramātreṇālaṅkāratvaṃ mukhyato rūpakādau tu vācyādyupadhānam, ajagalastananyānena" iti /

************* COMMENTARY *************

Vijñapriyā:

(vi, bha) aparāṅgarasādāvapi alaṅkārapadaṃ śaktameva na bhāktamiti vadatāṃ matamāha--apare ceti / rasādyupakārakatāmātreṇetyanenopamādīnāmivāparāṅgarasādīnāmapi mukhyato mukhyabhāvenaivālaṅkārakatvaṃ na bhāktālaṅkārapadārthatvenetyuktam / tathā cobhayatraivālaṅkārapadaṃ śaktamityarthaḥ / nanu sarveṣāmevālaṅkārapadavācyatve rūpakādāvevālaṅkāravyavahāraḥ kathamityatrāha--rūpakādāviti / vācyādyupadhānaṃ vācyatādarśanamajāgatastanapānamiva niṣprayojanamityarthaḥ /

********** END OF COMMENTARY **********

abhiyuktāstu--"svavyañjakavācyavācakādyupakṛtairaṅgabhūtaiḥ rasādibhiraṅgino rasādervācyavācakopaskāradvāreṇopakurvadbhiralaṅkṛtivyapadeśo labhyate /

************* COMMENTARY *************

Vijñapriyā:

(vi, ma) abhiyuktāstviti / etanmate 'pi dvayorapyalaṅkārapadavācyatvameva / kintu pūrvamate rasādyupakārakadvāratā tatrāpekṣaṇīyā / etanmate tu upamāderivāṅgabhūtarasoderapi śabdārthomayopakārakadvāraiva rasopakārakatayālaṅkārapadavācyateti viśeṣaḥ / tadāha--svavyañjaketi / svasyāṅgabhūtarasādervyañjakau vācyavācakau tābhyāmupakṛtairaṅgabhūtarasādibhirvācyavācakopaskārakadvāreṇekakurvadbhirarthādaṅginaṃ rasamupakurvadbhiralaṅkṛtivyapadeśo labhyata ityarthaḥ / aṅgabhūtarasādīnāṃ śabdārthabhyāmupakāro vyañjanāvaśādeva taiḥ śabdārthayorupakārastadvyaṅgyatvavaiśiṣṭyeneti parasparamupakāro darśitaḥ /

********** END OF COMMENTARY **********

samāsoktau tu nāyikādivyavahāramātrasyaivālaṅkṛtitā, na tvāsvādasya, tasyoktarītivirahāt" iti manyante / ata eva dhvanikāreṇoktam--

************* COMMENTARY *************

Vijñapriyā:

(vi, ya) samāsoktau tu yo nāyakanāyikāvyavahāro vyaṅgyastasya rasādyupakāranirapekṣamevālaṅkāratvāmityāha---samāsoktāviti / idamupalakṣaṇamaprastutapraśaṃsāyāmapīdṛśatvaṃ bodhyam / ata eveti / aṅgabhūtarasāderapyalaṅkārapadavācyatvādevetyarthaḥ /

********** END OF COMMENTARY **********

"pradhāne 'nyatra vākyārthe yatrāṅgaṃ tu rasādayaḥ /
kāvye tasminnalaṅkāro rasādiriti me matiḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ra) pradhāne iti / yatra kāvye pradhāne aṅgini anyatra rasādirūpe rasādayo 'ṅgamityarthaḥ / aṅgatvaikyāśritamekavacanam / smin kāvye rasādiralaṅkāro 'laṅkārapadavācya iti me matirityarthaḥ /

********** END OF COMMENTARY **********

yadi ca rasādyupakāramātreṇālaṅkṛtitvaṃ tadā vācakadiṣvapi tathā prasajyeta / evaṃ ca yacca kaiściduktam--"rasādīnāmaṅgitve rasavadādyalaṅkāraḥ, aṅgatve tu dvitīyodāttālaṅkāraḥ" iti tadapi parāstam /

************* COMMENTARY *************

Vijñapriyā:

(vi, la) nanu kaṭakakuṇḍalāderalaṅkāratvamaṅgaprakarṣakatvenaiva, ata uktanyāyādaṅgarasāderupamādervālaṅkāratvāmastu / samāsoktestvaṅgirasādiprakarṣakatvābhāvānnālaṅkāratvamityata āha--yadīti / kvacidaṅgiprakarṣakatvena samāsoktau tu svato vaicitryeṇaivālaṅkāratvaṃ, natu aṅgiprakarṣakatvaṃ tallakṣaṇam / tathātve ativyāptiḥ syādityarthaḥ / kecittu aṅgirasasyaiva rasavadalaṅkārāditvamaṅgabhūtarasādestu "yad vyaṅgayaṃ prastutasyāṅgaṃ mahatāṃ caritaṃ bhave'; dityanenoktaṃ dvitīyodāttālaṅkāratvamevāhuḥ / evaṃ dhvanikāroktasamvādena asmaddarśitodāharaṇe 'vyāpteśca tatparāstamityāha / "āmīlitālasavivartitatārakākṣī" ityatra yaḥ smaraṇākhyabhāvo vipralambhāṅgatvenoktastasya kasyāpi mahataścaritatvābhāvenodāttālaṅkāratvasya tatrāvyāpteḥ /

********** END OF COMMENTARY **********

yadyeta evālaṅkārāḥ parasparavimiśritāḥ /
tadā pṛthagalaṅkārau saṃsṛṣṭiḥ saṅkarastathā // VisSd_10.97 //

************* COMMENTARY *************

Vijñapriyā:

(vi, va) idānīmanekālaṅkāraṇāmekapadasthitirūpamiśraṇe kvacit saṃsṛṣṭināmā kvacicca saṅkaranāmā pṛthagalaṅkāro bhavatītyāha--yadyeta eveti / pṛthagalaṅkārāvapītyarthaḥ / tena mūlabhūtālaṅkāravyavacchedastathā ca samāsoktau yadaupamyagarbhatvādyanekālaṅkāragarbhatvamuktaṃ, yaccānyatrāpyalaṅkārāntarotthāpitatve tadalaṅkārasya śobhādhikyamuktaṃ, tatra saṅkarasambhave 'pi na samāsoktyādyalaṅkāratvavyāhatiriti bodhyam /

********** END OF COMMENTARY **********

yathā laukikālaṅkārāṇāmapi parasparamiśraṇe pṛthakcārutvena pṛthagalaṅkāratvaṃ tathoktarūpāṇāṃ kāvyālaṅkārāṇāmapi parasparamiśratve saṃsṛṣṭisaṅkārākhyau pṛthagalaṅkārau / tatra-- "mitho 'napekṣameteṣāṃ sthitiḥ saṃsṛṣṭirucyate / eteṣāṃ śabdārthālaṅkārāṇām /

yathā--
"devaḥ pāyādapāyānnaḥ smerendīvaralocanaḥ /
saṃsāradhvāntavidhvaṃsahaṃsaḥ kaṃsanisūdanaḥ" //

atra pāyādapāyāditi yamakam, saṃsāretyādau cānuprāsa iti śabdālaṅkārayoḥ saṃsṛṣṭiḥ / dvitīye pāde upamā, dvitīyārdhe ca rūpakamityarthālaṅkārayoḥ saṃsṛṣṭiḥ / evamubhayoḥ sthitatvācchabdārthālaṅkārasaṃsṛṣṭiḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, śa) tatra saṃsṛṣṭilakṣaṇamāha---mitho 'napekṣayaiteṣamiti / devaḥ pāyādityādi spaṣṭor'thaḥ / haṃsaḥ sūryaḥ / atra śabdālaṅkārayoḥ saṃsṛṣṭimādau darśayati---atra pāyāditi / saṃsāretyādāvanuprāsa iti / dhvāntavidhvaṃsahaṃsetyatretyarthaḥ / atraivārthālaṅkārayorapi saṃsṛṣṭimāha--dvitīyapāda iti / locane smerendīvaropamā / dvitīyārdha iti / kaṃsaniṣūdane sūryarūpakam / tatsādhakaṃ ca saṃsāro dhvāntarūpakamiti paramparitarūpakamityarthaḥ / evaṃ ca saṃsṛṣṭidvayamityāha--ubhayorapīti / saṃsṛṣṭiśceti / cakārasya sthitatvāccetyevamanvayaḥ / tat saṃsṛṣṭidvayasyāpi parasparasaṃsṛṣṭimityāha---evaṃ ceti /

********** END OF COMMENTARY **********

aṅgāṅgitve 'laṅkṛtīnāṃ tadvadekāśrayasthitau /
saṃdigdhatve ca bhavati saṅkarastrividhaḥ punaḥ // VisSd_10.98 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṣa) saṅkaraśca trividho bhavatītyāha---aṅgāṅgitve iti alaḍkṛtīnāmaṅgāṅgitve evavidhaḥ / aparavidhamāha--tadvaditi---ekāśraye ekavākye vā alaṅkṛtīnāṃ sthitāvityarthaḥ / aparavidhamāha---saṃdigdhatve ceti / alaṅkāradvayasya sandehe koṭidvayatve ityarthaḥ /

********** END OF COMMENTARY **********

aṅgāṅgibhāvo yathā--

************* COMMENTARY *************

Vijñapriyā:

(vi, sa) aṅgāṅgibhāvo yatheti / yadyapyaṅgāṅgibhāvo janyajanakabhāvaḥ prakṛṣyaprakarṣakabhāvo jñāpyajñāpakabhāvaśceti trividhastathāpi jñāpyajñāpakabhāvarūpamevodāharati /

********** END OF COMMENTARY **********

"ākṛṣṭivegavigaladbhujagendrabhoga- nirmokapaṭṭapariveṣṭanāyāmburāśeḥ /
manthavyathāvyupaśamārthamivāśu yasya mandākinī ciramaveṣṭata pādamūle" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ha) ākṛṣṭavegeti---mandaraparvatavarṇanamidam / yasya mandaraparvatasya gadamūle 'dhobhāgarūpamūle eva śleṣaṇa caraṇasya mūle prānte mandākinī aceṣṭata sevārūpāṃ ceṣṭāmakarodityartaḥ / kimarthamityatrātprekṣate---amburāśermanyavyathāvyupaśamārthamiveti / mama patyuramburāśera#manthajanyāyā vyathāyā āśu śīghraṃ vyupaśamāya ityeva tadarthamivetyarthaḥ / manthato nivṛttasya tenaiva pūrvaṃ janitā manthavyathā āśu naṃkṣyatītyevaṃrūpā prārthanā / nanu mandākinī manthanātpūrvamapi mandarasya pādamūle vartate / idānīṃ kiṃvidhayā ceṣṭayā sevate ityatrāha---ākṛṣṭavegeti / bhāvaktāntatvād ākarṣaṇavegena vigalan yo rajjubhūtasya bhujagendrasya vāsukerbhogāt kāyānnirmokaścarmakañcukaṃ tadrūpasya paṭṭasya vastraviśeṣasya pariveṣṭanayā udveṣṭanaprakāreṇetyarthaḥ / nedaṃ carmakañcukapadaveṣṭanaṃ, kintu mandākinyeva paritaḥ pādamūlaṃ sevar#athaṃ veṣṭitavatītyarthaḥ /

********** END OF COMMENTARY **********

atra nirmokapaṭṭāpahnavena mandākinyā āropa ityapahnutiḥ / sā ca mandā kinyā vastuvṛttena yatpādamūlaveṣṭanaṃ taccaraṇamūlaveṣṭanamiti śleṣamutthāpayatīti tasyāṅgam / śleṣañca pādamūlaveṣṭanameva caraṇamūlaveṣṭadamityatiśayoktareṅgam, atiśayoktiśca "manthavyathāvyupaśamārthamiva" ityutprekṣāyā aṅgam / utprekṣā cāmburāśimandākinyornāyakanāyikāvyavahāraṃ gamayatīti samāsokteraṅgam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ka) tatra prathamāhapahnutiṃ darśayati---nirmoketi / sā ceti / sā apahnutiḥ vastuvṛttena gaṅgāvastusvabhāvena / vastutastu veṣṭanasvabhāvatvāt tasyā ityarthaḥ / śleṣamutthāpayatīti / śleṣe jñāpayatītyarthaḥ / nirmoke gaṅgāropābhāve caraṇārthakaśleṣāpratīterityarthaḥ / saca śleṣātiśayokteraṅgamityāha---śleṣaśceti / atiśayoktiṃ darśayati---pādamūlaveṣṭanameva sevanamitīti bhedepyabhedāroparūpātiśayoktiriyam / natu rūpakaṃ rūpakādhikaraṇasya sevanasyānirdiṣṭatvāccaraṇārthakapādaśleṣādeva sevābodhāt / śleṣastajjñāpaka ityarthaḥ / atiśayoktirapi vācyotprekṣāyā aṅgabhityāhaatiśayoktirapīti / iyaṃ tu prakarṣakamaṅgaṃ sevājñānaṃ vinā manthavyathopaśamanārthatāyāḥ veṣṭanamātrasyāsambhavenātprekṣāyāstathā prakarṣaṇaāt / natu jñāpakamaṅgam / ivaśabdādeva tasyāḥ pratīteḥ, nāpi janakamaṅgamutkaṭakoṭisaṃśayātmikāyā utprekṣāyāḥ sevājñānena ajananat / utprekṣāpi samāsokterjñāpakamaṅgamityāha---utprekṣā ceti / samudragaṅgayornāyakanāyikāvyavahārajñānasya manthavyathepaśāmārthatotprekṣāṃ vinācetanayorasambhavāt /

********** END OF COMMENTARY **********

yathā vā--
"anurāgavatī saṃdhyāṃ divasastatpuraḥ saraḥ /
aho ! daivagatiścitrā tathāpi na samāgamaḥ" //

atra samāsoktiviśeṣokteraṅgam /

************* COMMENTARY *************

Vijñapriyā:

(vi, kha) anekālaṅkāraṇamaṅgāṅgibhāvamuktvālaṅkārayostathātvamāha---yathā veti / sāyaṃsandhyāvarṇanamidam / anu divasasya paścādrāgavatī raktimavatī sandhyā, divasaśca tasyāḥ puraḥ saraḥ pūrvavarto / aho āścaryam / citrā vilakṣaṇā daivagatiryatastathāpi na samāgamaḥ / puraḥ paścādbhāvena sthitayorekadā milarūpasya samāgamasyaiva dṛṣṭatvāt / divasasandhyayostu naikadā milanam ; sandhyākāle divasābhāvāt / atra samāsoktiriti / atra rāgavannāyikāpuraḥ saranāyakayordaivātsamāgamarahitayorvṛttāntapratītirūpā samāsoktiḥ / pūrvapaścādbhāvasthitirūpasya samāgamahetoḥ sattvepi samāgamarūpaphalasyābhāvarūpāyā viśeṣokterjñāpakaheturityarthaḥ /

nāyakanāyikāsamāgamābhāvapratīternāyake vṛttāntapratītiṃ vināsambhavāt /
janakarūpāṅgodāharaṇaṃ tu na darśitam /
ttu yathā-- "pulindāste ripustrīṇāṃ vane hāraṃ haranti no /
bimboṣṭhakāntyā śoṇaṃ taṃ guñjamālāṃ hi manyate //

"atra hāreṇa bimboṣṭhakāntergrahaṇāt tadguṇo 'laṅkāraḥ / tena ca guñjāhārabhrāntijananād bhrāntimāṃstadguṇasya prakarṣakamaṅgam /

********** END OF COMMENTARY **********

saṃdehasaṅkaro yathā--
"idamābhāti gagane bhindānaṃ santataṃ tamaḥ /
amandanayanāndakaraṃ maṇḍalamaindavam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ga) bahūnāmalaṅkārāṇāṃ sandehasaṅkaramāha--idamābhātīti / idamaindavamaṇḍalaṃ gagane ābhāti / kīdṛśaṃ santataṃ vistṛtaṃ tamaḥ andhākāram ajñānaṃ ca bhindānamamandanayanānandakaraṃ ca /

********** END OF COMMENTARY **********

atra kiṃ mukhasya candratayādhvasānādatiśayoktiḥ, uta idamiti mukhaṃ nirdiśya candratvāropādrūpakam, athavā idamiti mukhasya candramaṇḍalasya ca dvayorapi prakṛtayorekadharmābhisaṃbandhāttulyayogitā, āhosviccandrasyāprakṛtatvāddīpakam, kiṃ vā viśeṣaṇasāmyādaprastutasya mukhasya gamyatvātsamāsoktiḥ, yadvāprastutacandravarṇanayā prastutasya mukhasyāvagatirityaprastutapraśaṃsā, yadvā manmathoddīpanaḥ kālaḥ svakāryabhūtacandravarṇanāmukhena vaṇita iti paryāyoktiriti bahūnāmalaṅkarāṇāṃ saṃdehātsaṃdehasaṅkaraḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, gha) atrālaṅkārāṇāṃ saṃśayakoṭitāṃ darśayati--atreti . idaṃ gagane aindavaṃ maṇḍalamarthānnāyikāyāmābhātītyarthaḥ / evaṃ cāropādhikaraṇasya mukhasyānirdeśādatiśayoktirityarthaḥ / mukhasyedaṃ padena nirdeśe tu rūpakamityāha uteti / tulyayogitāṃ darśayatyathaveti / tathāṃ ca idaṃ nirdiśyamānaṃ mukhaṃ gagane aindavaṃ maṇḍalaṃ cābhātītyartaḥ / dvayorapi prakṛtayoriti / ubhayasyaiva dīpyamānatvavarṇane 'pi kramasattve ityarthaḥ / mukhasyaiva prakrāntatve tadupamānatayaiva candranirdeśe tu tasyāprakṛtatvāt prakṛtāprakṛtayorekadharmānvayarūpaṃ dīpakamityarthaḥ / samāsoktiṃ darśayati---kiṃveti / candravarṇanasyaiva prakrāntatve 'prastutapraśaṃsetyāha yadveti / kāryabhūteti / candrodayasya sandhyākālakāryatvāt /

********** END OF COMMENTARY **********

yathā vā--"mukhacandraṃ paśyāmi" ityatra kiṃ mukhaṃ candra iva ityupamā ? uta candra eveti rūpakamiti saṃdehaḥ / sādhakabādhakayordvayorekatarasya sadbhāve na punaḥ saṃdehaḥ / yathā-- "mukhacandraṃ cumbati" ityatra cumbanaṃ mukhasyānukūlamityupamāyāḥ sādhakam / candrasya tu pratikūlamiti rūpakasya bādhakam / "mukhacandraḥ prakāśate" ityatra prakāśākhyo dharmo rūpakasya sādhako mukhe upacaritatvena saṃbhavatīti nopamābādhakaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi ṅa) alaṅkāradvayasandehaṃ darśayati---yathā veti / mukhacandraṃ cumbatīti mukhasyānukūlaṃ candratulyamukha eva sākṣādanvitamityarthaḥ / natu mukhātmake candre sambhogacumbanāsambhavāt / candrasyā tu pratikūlamiti / mukhaniṣṭhasya cumbanasya mukhābhinnatvena gṛhītacandre 'pi parasparasyāsambhavāt / prakāśākhya iti / tibhiranāśākhya ityarthaḥ / saca dharmaścandre eva sākṣāstītyato viśeṣyatvena pratīyamāne candre sākṣādanvitatvādrūpakasya sādhaka ityarthaḥ / upamāyāstu na bādhaka ityata āhamukhe upacaritatveneti / candratulyamukhe 'pi candradharmaprakāśanāropasambhavādityarthaḥ /

********** END OF COMMENTARY **********

"rājanārāyaṇaṃ lakṣmīstvāmāliṅgati nirbharam" / atra yoṣita āliṅganaṃ nāyakasya sādṛśye nocitamiti lakṣmyāliṅganasya rājanyāsaṃbhavādupamābādhakam, nārāyaṇe saṃbhavādrūpakam /

************* COMMENTARY *************

Vijñapriyā:

(vi, ca) rūpakasādhakamāha---rājanārāyaṇamiti / lakṣmīratra nārāyaṇasya patnī natu sampat / ata āha--yoṣita iti / nārāyaṇe ca sambhavādrūpakamiti / rūpake nārāyaṇasyaiva viśeṣyatvāt tatraivāliṅganānvayāt /

********** END OF COMMENTARY **********

evam-- "vadanāmbujameṇākṣyā bhāti cañcalalocanam" / atra vadane locanasya sambhavādupamāyāḥ sādhakatā, ambuje cāsaṃbhavādrūpakasya bādhakatā /

************* COMMENTARY *************

Vijñapriyā:

(vi, cha) upamāyāḥ sādhakamāha--vadanāmbujamiti / cañcalaṃ locanaṃ yatreti vigraheṇa cañcalalocanavattvasyāmbujatulye vadane eva sambhavādupamāyāḥ sādhakatetyāha--atreti /

********** END OF COMMENTARY **********

evaṃ--"sundaraṃ vadanāmbujam" ityādau sādhāraṇadharmaprayoge "upamitaṃ vyāghrādibhiḥ sāmānyāprayoge" iti vacanādupamāsamāso na saṃbhavatītyupamāyā bādhakaḥ / evaṃ cātra mayūravyaṃsakāditvādrūpakasamāsa eva /

************* COMMENTARY *************

Vijñapriyā:

(vi, ja) evamanuśāsanenāpi yatropamāsamāso niṣiddhastatrāpa nopamatyāhaevamiti / sundaraṃ vadanāmbujamityādau sādhāraṇadharmaprayoge upamāsamāso na sambhavatītyatra upamāyā bādhaka ityanvayaḥ / sa ca dharmotra sundaratvam, tasya upamābādhakatāgrāhakapāṇinyanuśāsanaṃ darśayati---upamitamiti / anena pāṇinisūtreṇa sādhāraṇadharmāprayoga eva puruṣavyāghrādyupamāsamāsaḥ / evaṃ bodhanātsādhāraṇadharmaprayoga eva tatsamāso niṣiddhaḥ / atrahīti vacanāt sundaraṃ vahanāmbujamiti prayoge upamāsamāse sati na sambhavatītyataḥ sundaratvarūpasādhāraṇadharmāprayoge upamāyā bodha ityarthaḥ / nanu "mayūraiva puruṣo vyaṃsako vigatabhujamūla'; ityādyārthe vyaṃsakatvādibhāvād yatropamānasya pūrvanirdeśastatraiva mayūravyaṃsakaditvamupamānasya paranirdeśe tu netyarthaḥ /

********** END OF COMMENTARY **********

ekāśrayānupraveśo yathā mama--
"kaṭākṣeṇāpīṣatkṣaṇamapi nirīkṣeta yadi sā tadānandaḥ sāndraḥ sphurati pihitāśeṣaviṣayaḥ /
saromāñcodañcatkucakalaśanibhinnavasayaḥ parīrambhārambhaḥ ka iva bhavitāmbhoruhadṛśaḥ" //

************* COMMENTARY *************

Vijñapriyā:

(vi, jha) ekāśrayasthitirūpāṇāmalaṅkāraṇāṃ saṅkaramāha---kaṭākṣeṇeti / ekāśrayaśca kvacidekaṃ vākyaṃ kvacidekaṃ padam / nacaikavākyasthatve saṃsṛṣṭireveti vācyam, aṅgāṅgibhāve atathātvāt / naca tadā aṅgāṅgibhāvasaṅkara iti vācyam / tadāpyekāśrayānupraveśānapāyāt / kaṭākṣeṇeti / sā nāyikā kṣaṇamarthānmāmīṣadalpaṃ yadi nirīkṣeta tadā pihitāśeṣaviṣayaḥ sāndra ānandaḥ sphurati / tadā tasyā ambujākṣyāḥ parīrambhārambhaḥ ka iva bhavitā, kaṭākṣeṇaiva kṛtārtho 'haṃ tatparirambhaṃ nopekṣa ityarthaḥ / yadvā kaṭākṣapātanato 'dhikataraḥ parirambhārambhaḥ kaiva bhavitā, anirvacanīya eva bhavitā ityarthaḥ / kīdṛśaḥ parirambhārambhaḥ / saromāñcābhyāmata evodañcadbhyāṃ kucakalaśābhyāṃ nirbhinnaṃ paribhraṣṭaṃ vasanaṃ yatra tādṛśaḥ /

********** END OF COMMENTARY **********

atra kaṭākṣeṇāpīṣatkṣaṇamapītyatracchekānuprāsasya nirīkṣetetyatra kṣakāramādāya vṛttyanuprāsasyacaikāśraye 'nupraveśaḥ / evaṃ cātraivānuprasārthāpattyalaṅkārayoḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ña) atra vākyārūpaikāśrayasattvaṃ dvividhānuprāsayordarśayati---atreti chekātuprāso 'nekasya vyañjanasya svarūpataḥ sāmye sati tacchekānuprāsoktatvāt / saṃyuktānevarṇasya tu ānupūrvyasambhavāttādṛśe 'nekasya kṣakāramātrasya sakṛcchekānuprāsa ityarthaḥ / tādṛśasyaiva kṣakārāntarasāhityādanekadhātve vṛttyanuprāsa ityāha---nirīkṣetityatreti / anekasyāsakṛttve vṛttyanuprasasyoktatvāt / ekāśrayānupraveśa ekavākyapraveśaḥ / evaṃ ca kṣakāradvayaghaṭitacchekānuprāsena kṣakārāntarasāhityavaśād vṛttyanuprāsajananādaṅgāṅgibhāvasaṅkaro 'pyatrāstītyataḥ samāsaikapadārūpāśraye 'saṅkīrṇamudāharati---āpātatastatraivānuprāsārthāpattyalaṅkārayorekāśrayānupraveśaṃ darśayati---evaṃ cātraiveti / kaṭākṣapātenāpi sāndrandasphuraṇād daṇḍāpūpikayā siddhe stanaparirambhe 'nirvacanīyānanda ityevamarthāpattyalaṅkāra ityarthaḥ /

********** END OF COMMENTARY **********

yathā vā-- "saṃsāradhvāntavidhvaṃsa--" ityatra rūpakānuprāsayoḥ / yathā vā--"kurabakāravakāraṇatāṃ yayuḥ" ityatra rabakā ravakā ityekaṃ bakāravakāra ityekamiti yamakayoḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭa) samāsa ekapade 'ṅgāṅgibhāvasaṅkararahitamekāśrayānupraveśasaṅkaramāha--yathā veti / rūpakānuprāsayoriti / kaṃsaniṣūdane sūryatāropaṇaāt / kurubakā ityādi / atra ekavākyagataṃ yamakadvayam / nacātra pūrvayamakenottarayamakanirvāhādanugrāhyānugrāhakatāsaṅkaropīti vācyam / kāraṇatāmityetadīyarephaparyantasyottarayamakasya pūrvayamakenāpi nirvāhyātvāt / evaṃ "kalakalolakaloladṛśe'; tyatrāpi lakalo lakalo kalola kalola iti yamakadvayam /

********** END OF COMMENTARY **********

yathā vā--
"ahiṇaapaoarasiesu pahiasāmāhaesu diahesu /
rahasapasāriagīāṇaṃ ṇaccijaṃ moravindāṇam" //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṭha) upamārūpakayorapyekāśrayānupraveśaṃ darśayati---ahiṇaa iti /
"abhinavapayodarasikeṣu pathikasāmājikeṣu divaseṣu /
mahati prasāritagītānartitakaṃ mayūravṛndānām //

"iti saṃskṛtam / prasāritaṃ gītaṃ yatreti tādṛśaṃ mayūravṛndānāmānartitakaṃ nṛtyayuktaviśeṣaṇakeṣu divaseṣu mahati pūjyaṃ bhavati śobhate ityarthaḥ / maha pūjāyāmiti dhātuḥ / nṛtyocitaṃ divasaviśeṣaṇamāha---abhinaveti / abhinavapayoda eva rasikā rasavanta eka nṛtyadarśanārthaṃ rasavanto yatra tādṛśeṣu / tathā pathikāḥ sāmājikā iva nṛtyādididṛkṣisamājapradhānānīva yatra tādṛśeṣu / atra rasikasāmājikānāṃ samājapradhānatulyānāṃ ca tṛtyadarśināmāśrayatvena divasānāṃ nṛtyasattārūpakaṃ vyaṅgyamavadheyam /

********** END OF COMMENTARY **********

atra "pahiasāmāiesu" ityekāśraye pathikaśayāmāyitetyupamā, pathikasāmājikeṣvitirūpakaṃ praviṣṭamiti /

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍa) atropamārūpakayorekāśrayānupraveśaṃ darśayati---atreti / pathikāśyāmāyitā yatretyupametyarthaḥ / pathikamāsājikeṣu ityatraiva divaseṣu vyaṅgyarūpakaṃ darśayati / pathikāḥ sāmājikā yeṣu iti / sāmājikā eva yeṣvityarthaḥ / praviṣṭamiti---vyaṅgyasattārūpakamityarthaḥ /

********** END OF COMMENTARY **********

śrīcandraśekharamahākavicandrasūnu- śrīviśvanāthakavirājakṛtaṃ prabandham /
sāhityadarpaṇamamuṃ sudhiyo vilokya sāhityatattvamakhilaṃ sukhameva vitta // VisSd_10.99 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ḍha) śrīcandreti / atra mudhiya iti sambodhanam / kvacit kavya iti pāṭhaḥ / he sudhiyaḥ, śrīcandretyādikṛtamamuṃ sāhityadarpaṇaṃ pustakaṃ vilokya akhilaṃ sāhityatattvaṃ sukhameva sukhaviśiṣṭameva yathā syāttathā vitta jānītetyarthaḥ /

Locanā:

(lo, ū) śrīcandraśekhareti /

mahākavicandretyatra candraśabdaḥ śreṣṭhārthaḥ /
viśvanāthanāmā kavirājaḥ yasyemāṃ praśastimācakṣate vicakṣaṇāḥ /
"āḥ kiṃ kampamurīkaroṣi vasudhe dhūrardite vā bhava- drovindena tu nandamandirakṛtakrīḍāvatāreṇa te /
vikhyātaḥ kavirājirāja iti yaḥ śrīviśvanāthaḥ kṛtī tasyākarṇya giraḥ śirāṃsi bhujagādhīśo dhunīte 'dhunā" //

tena kṛtaṃ sāhityadarpaṇākhyaṃ granthamavalokyeti sambandhaḥ /

********** END OF COMMENTARY **********

yāvatprasannendunibhānanā śrīrnārāyaṇasyāṅgamalaṅkaroti /
tāvanmanaḥ saṃmadayan kavīnāmeṣa prabandhaḥ prathito 'stu loke // VisSd_10.100 //

************* COMMENTARY *************

Vijñapriyā:

(vi, ṇa) yāvaditi / prasannendunibhānanā śrīryāvannārāyaṇasyāṅgamalaṅkaroti, tāvatkavīnāṃ manaḥ sammadayannayaṃ prabandho loke prathitostu ityarthaḥ /

Locanā:

(lo, ṛ) samprati granthasya samāptau svābhīṣṭapūrvakaṃ śubhāśaṃsanaṃ karoti--- yāvaditi /
sammadayan samyak prīṇayan--- āstāmanantakṛtinā kṛta eṣa dhīre- ṇāsādya tātaśaraṇāmburuhaprasādam /
ācandramātaraṇikovidavṛndavandyaḥ sāhityadarpaṇavivekavacaḥ prapañcaḥ //

********** END OF COMMENTARY **********

ityālaṅkārikacakravartisāndhivigrahikamahāpātraśrīviśvanāthakavirājakṛte sāhityadarpaṇe daśamaḥ paricchedaḥ /

************* COMMENTARY *************

Vijñapriyā:

(vi, ta) itītyādi /
akhilabhāṣaiva vilāsinī nāyikā tasyāḥ bhujaṅgaḥ kāmukastadanuśīlakatvāt /
iti maheśvaratarkālaṅkāraviracitāyāṃ sāhityadarpaṇaṭīkāyāṃ daśamaparicchedavivaraṇam suśliṣṭasaṃskṛtavaśena sukhādhirohā vaiṣamyadustarataraṅgavibhedadakṣā /
sāhityadarpaṇamahārṇavamuttarītuṃ ṭīkeyamastitaraṇirna bibhīta dhīrāḥ // 1 //

darpaṇe pratibimbante padārthā iti nādbhutam /
citraṃ mamaitad vyākhyāne darpaṇaḥ pratibimbite // 2 //

avadhānakṛtāmodā ṭīkeyaṃ nāvadhīryatām /
dhīrāḥ kaṣāyatāmbūle svādyante hi kramādrasāḥ //

********** END OF COMMENTARY **********