Vinayasūtra

Header

This file is an html transformation of sa_vinayasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Yoshiyasu Yonezawa et al.

Contribution: Yoshiyasu Yonezawa et al.

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vinsutru.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Vinayasutra
Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana

Input by Yoshiyasu Yonezawa et al.
(Institute for Comprehensive Studies of Buddhism, Taisho University)

______________________________________

Revised reference system:

*Vin_n. = vastu
**(Vin_n,n,n) = vastu,chapter,section
Vin_n.n = vastu.line

[nn] = fol. no.
______________________________________

Revisions:


Text

[1a1] // slob dpon yon tan 'od gyis mdzad pa'i 'dul ba mdo ba'i lags so / shri la a ka ras bris ga xiv.1 vinayasūtram guṇaprabha (62 patra) Bhadantaguṇaprabhaviracitaṃ [mūlasarvāstivādīyaṃ] vinayasūtram /

*Vin_1. pravrajyāvastu

**(Vin_1,1) śrāmaṇeratvopanayam

[1b1] / / namo buddhāya /

/ atha niryāṇavṛttaṃ / (Vin_1.1)

/ sarvasmin* sannipatite saṃghe kṛtedaṃ veṣaṃ nipatya pragṛhītāñjalim utkuṭusthaṃ vṛddhāntaṃ yācivantaṃ trir jñapticaturthena karmaṇā saha pravrajyopasaṃpadāv upanayeyur iti purākalpaḥ / (Vin_1.2)

/ niśritasya kañcid bhikṣuṃ tatropādhyāyatayā pravrajyopasampadau / (Vin_1.3)

/ pṛṣṭvāntarāyikaṃ pariśuddhāya pūrvopādhyāyatvenāvakāśaṃ [1b2] kuryāt* / (Vin_1.4)

/ nānupapannasya pūrvam upāsakatvaśrāmaṇeratvabhikṣutvānām uttaram / (Vin_1.5)

śaraṇagatyabhyupagamavacanopakramam upāsakatvaśrāmaṇeratvābhyupagamavacanaṃ kurvīta / (Vin_1.6)

/ anantaram asya śikṣotkīrtanam abhyupagamarūpeṇa / (Vin_1.7)

/ svayam upāsakatām upanīyārocakāya saṃghasyārpayet* bhikṣave / (Vin_1.8)

/ kañcit pariśuddhya tīti pṛṣṭvā śuddham ā[1b3]rocayet* / (Vin_1.9)

/ sarvasannipātena vā saṃniṣaṇṇe 'nulayanam vā / (Vin_1.10)

/ sacet* pariśuddhyatīti sarve brūyuḥ / (Vin_1.11)

/ upādhyāyaṃ yācet* / (Vin_1.12)

/ keśasmaśrv avatārayetācūḍaṃ / (Vin_1.13)

/ avatāryatāṃ cūḍeti pṛṣṭenānujñāte tāṃ* / (Vin_1.14)

/ snāyāt* / (Vin_1.15)

/ upādhyāyaḥ kāṣāyāṇi vastrāṇi dadyāt* / (Vin_1.16)

/ pādayor nipatya pratigṛhnīt* / (Vin_1.17)

/ upādhyāyaḥ prāvṛṇuyā[1b4]t* // (Vin_1.18)

vyañjanaṃ pratyevekṣetāsaṃcetitaṃ // (Vin_1.19)

pravrajyām upanayet* śaraṇagamanopakramaṃ / (Vin_1.20)

/ yājñānantaram vā / (Vin_1.21)

/ śramaṇeratvopanāyine ryayet* bhikṣave / (Vin_1.22)

/ kañcit pariśuddhyatīti pṛṣṭvā śuddham upanayet* / (Vin_1.23)

/ sa ācāryaḥ / (Vin_1.24)

/ raho nuśāsakakarmakārakaniḥśrayadāyakapāṭhakāś ca / (Vin_1.25)

/ vṛtte rthe bhūtatvaṃ / (Vin_1.26)

/ abhyupagatāv u[1b5]pādhyāyasya yājñāyāṃ tad udbhūti / (Vin_1.27)

/ āvṛttau tṛtīye ṅśe ntyāyāṃ vṛttatvaṃ / (Vin_1.28)

/ tadyathā parotkīrtanakāle śrāmaṇeratvasya / (Vin_1.29)

/ paścime tropādhyāyatvasya / (Vin_1.30)

/ paryanto niḥśreyadānasyaikarātraṃ niḥśrayatvena pratyupasthānaṃ / (Vin_1.31)

/ pāṭhasya trir ekagāthāparivartanaṃ / (Vin_1.32)

/ nāpāṭhanābhiprāyeṇoccāraṇe pāṭhatvaṃ / (Vin_1.33)

/ nānyathaināv upapadayet* // (Vin_1.34)

[1b6] naivam anyaṃ / (Vin_1.35)

/ nānuktvā sahitam arthahetor nāma gṛhnāmīty upādhyāyanāma gṛhnīyāt* (Vin_1.36)

// śrāmaṇeratvopanayavidhiḥ //

**(Vin_1,2) upasampadvidhiḥ

// saṃghād upasaṃ*pat* / (Vin_1.37)

/ upādhyāyatāyām unmukhībhūtaḥ karmakārakam adhīcched raho nuśāsakañ ca bhikṣuṃ / (Vin_1.38)

/ upādhyayaṃ yācet* / (Vin_1.39)

/ sa svayam enaṃ tricīvaram adhiṣṭhāpayet* / (Vin_1.40)

/ pātrañ copadarśya monam a[2a1] / /dhikaṃ pāṇḍapetīti saṃghe / (Vin_1.41)

/ supātram ity anevaṃ brūyuḥ sarve / (Vin_1.42)

/ apakasite ka ity ākhyāpya raha nuśāsakam utsāhya karmakārakaḥ saṃghaṃ yenam anujñā..payet* / (Vin_1.43)

/ śṛṇu tvam iti rahasamanuśaṣyāt* / (Vin_1.44)

/ tiṣṭha mā śabditā gamiṣyasīty enam uktvā samanuśiṣṭa iti saṃghāya pariśuddhiṃ nivedya kim āgacchatv ity āgamanaṃ pṛcchet* / (Vin_1.45)

/ sacet* pariśuddhyatīti sarve brūyuḥ (Vin_1.46)

[2a2] upasaṃpadaṃ karmakārako yācayeta / (Vin_1.47)

/ jñāpayitvā saṃghāntarāyikaṃ pṛccheta / (Vin_1.48)

/ upasaṃpadam upanayeta / (Vin_1.49)

/ chāya vedayetānantaraṃ mitāṃ / (Vin_1.50)

/ saṃkunā caturaṅgulenaitat sādhu / (Vin_1.51)

/ puruṣatvenāsyānuvyavahāraḥ / (Vin_1.52)

/ ahorātrāṅśapūrvāhnādikaṃ / (Vin_1.53)

/ samayañ ca pañcaite / (Vin_1.54)

/ hemantito graismiko vārṣiko mitavārṣik. dīrghavārṣika iti / (Vin_1.55)

/ cāturmāsikau pū[2a3]rvau / (Vin_1.56)

/ māsaḥ paraḥ / (Vin_1.57)

/ tato horātrataḥ / (Vin_1.58)

/ tad ūnam antyo māsatrayaṃ / (Vin_1.59)

/ niḥśrayānārocayet* / (Vin_1.60)

/ [pa]tanīyān dharmān / (Vin_1.61)

/ śramaṇakārakāṃś ca / (Vin_1.62)

/ sa[m*]pannatāṃ samyagtayā ca prepsitasyotgrāhya śīlasāmānyagatatārāgaṇe niyuñjīt* / (Vin_1.63)

/ yātrikasambandhapratibimbane / (Vin_1.64)

/ vinītasamvāsatāyāṃ / (Vin_1.65)

/ prayojanānuṣṭhāne / / (Vin_1.66)

/ [2a4] saṃpa[tsa]mānatām anākhyātasamāttaparijñānasyācakṣīt* / (Vin_1.67)

/ ādare niyuñjīt* / (Vin_1.68)

/ sopāyākhyānañ ca saṃpādane / (Vin_1.69)

/ upasaṃpadvidhiḥ //

(ka) niḥśrayagatam /

// nānavalokya niḥśrayaṃ niḥśritaḥ kāraṇīyaṃ kuryāt* / (Vin_1.70)

/ muktvoccāraprasrāvaṃ / (Vin_1.71)

/ dantakāṣṭhavisarjanaṃ sopavicāre vihāre cetyam abhivandanaṃ / (Vin_1.72)

/ ekānnaṃ pañcāśavyāmaparyantād vihārato gamanaṃ [2a5] pātracīvarakarmaṇo glānopasthāne kokṛtyaprativinodane pāpakadṛṣṭigatapratiniḥsarge tīvram autsugyam āpadyetāhovatāhaṃ kuryāṃ kārayeyam veti / (Vin_1.73)

/ praṇidhātukāme saṃghe ho vata saṃgho syedaṃ praṇidhikarma na kuryād iti / (Vin_1.74)

/ kṛte vasārayed iti / (Vin_1.75)

/ parivāsamūlaparivāsamānāpy amūlamānāpy āvartaṇārthini niḥśraye ho vata saṃghasya parivāsādi catuṣkaṃ dadyād ā[2a6]bṛhet iti / (Vin_1.76)

/ so py etad asmai kuryād utsṛjyāvalokanaṃ / (Vin_1.77)

/ nonadaśavarṣa upasaṃpadopādhyāyatvaniḥśrayatvāniḥśritavāsān kuryāt* / (Vin_1.78)

/ nāsamanvite kenacid anantarebhyaḥ samāyogena / (Vin_1.79)

/ glānopasthānakaukṛtyaprativinodanapāpakadṛṣṭigatapratiniḥsargānabhiratisthānapramīlanānāṃ karaṇakā[ra]ṇe sīmārthaṃ / (Vin_1.80)

/ pā.. .ai[2b1]kṣatvād apañcake saśīlavantā bāhuśrutyaṃ / (Vin_1.81)

/ piṭakābhijñatvaṃ / (Vin_1.82)

/ grāhaṇa eṣāṃ pratibalatvaṃ / (Vin_1.83)

/ adhiśīlacittaprajñāṃ śikṣantā / (Vin_1.84)

/ pratibalatvaṃ vā śikṣaṇāyāṃ / (Vin_1.85)

/ evam adhyācāravinayaprātimokṣaṃ / (Vin_1.86)

/ śraddhāśīlaśrutatyāgaprajñāsampannatvaṃ / (Vin_1.87)

/ śīlasamādhiprajñāvimugti(ta)jñānadarśaṇe / (Vin_1.88)

/ sārabdhavīryatvaprājñatvaṃ ca / (Vin_1.89)

/ smṛtimattvaṃ / (Vin_1.90)

/ pratisaṃlīlanatvaṃ / (Vin_1.91)

/ samāhitatvaṃ // (Vin_1.92)

[2b2] śaikṣat. ṃ / (Vin_1.93)

/ aśaikṣatā / (Vin_1.94)

/ utpattiprajñaptyanuprajñāpatipratikṣepābhyanujñābhijñatvaṃ / (Vin_1.95)

/ āntarāyikānāntarāyikābhijñātvākhyāpitānuśāsakatvaṃ / (Vin_1.96)

/ saha grāhaṇapratibalatvena niḥśrayasy[ā]niḥśrayasya vā / (Vin_1.97)

/ āpatyenāpattigurulaghutābhijñatvapravṛttaprātimokṣavistaratvaṃ / (Vin_1.98)

/ vṛddhābhāve navakaṃ niśrayet* / (Vin_1.99)

/ sāmīcīṃ* kevala hāpayeta / (Vin_1.100)

/ cared a[2b3]niḥśritaḥ pañcavarṣaḥ paścimasamayogena samanvitajanapadacārikaṃ / (Vin_1.101)

/ nānyas traividyo pi / (Vin_1.102)

/ niḥśrayagataṃ //

(kha) saṃgrāhyagatam /

/ māsi tīrthya iti pravrajyārtham upasaṃkrāntaṃ pṛcched upasampādakāś ca / (Vin_1.103)

/ nānārādhitacittam utsṛjya śākyam āgneyañ ca jaṭilaṃ tīrthyaṃ pravrajayeyur upasaṃpādayeyur vā kṛte tattīrthyānārādhitāditīrthyānta[ra]varjam* / (Vin_1.104)

/ ratnānāṃ varṇasya [2b4] tīrthyānām avarṇasya bhūtasyoktāv akupyatvamārādhitacittatā / (Vin_1.105)

/ tadartham atadvan tam enaṃ kṛtopāsakatāntaṃ caturo māsān parivāsayed* saṃgho datvā parivāsaṃ karmaṇā / (Vin_1.106)

/ saṃghāt tasya bhaktaṃ / (Vin_1.107)

/ upādhyāyāc cīvaraṃ / (Vin_1.108)

/ kartṛtvañ ca karmādānasya / (Vin_1.109)

/ paripūrṇapañcadaśavarṣo sīti pravrajyartham upasaṃkrāntaṃ pṛcchet* / (Vin_1.110)

/ nonam asamarthaṃ kākoḍḍāyane samartham vā [2b5] saptavarṣaṃ pravrajayeyuḥ / (Vin_1.111)

/ naikata ūrdhaṃ śramaṇoddeśam upasthāpayet* / (Vin_1.112)

/ aruciś ced anekadhyaṃ pravrajyāyāṃ pravrajyātiriktam upasam*pādayet* / (Vin_1.113)

/ ūnaś ced anyasmā upaniśrityartham arpayet* / (Vin_1.114)

/ nāsau tam āchidyāt* / (Vin_1.115)

/ upasaṃpādayed aprayacchato balād ādāya kṛdhāsaḥ / (Vin_1.116)

/ vyasiste kasyacit kicid deyam alpaṃ vā prabhūtam vā / (Vin_1.117)

/ jīvat pitṛkam ananujñātam* / (Vin_1.118)

/ [2b6] [t]āb[hy]ām ad[ū]radeśaṃ pravrajyāpekṣa saptāhaṃ dhārayet* / (Vin_1.119)

/ nānārocitaṃ dūradeśam apy enaṃ saṃghe pravrājayet* / (Vin_1.120)

/ yuktaṃ pravrajyāpekṣasya saṃghena bhaktadānaṃ / (Vin_1.121)

/ kṛtānujñāte so mātapitṛbhyām ante muktvā dūradeśakaṃ / (Vin_1.122)

/ māsi glānam ity upasaṃkrāntaṃ pṛcchet* / (Vin_1.123)

/ mā te glānyaṃ kañcid astīti vā / (Vin_1.124)

/ viśeṣata upasaṃpādakāḥ / (Vin_1.125)

/ na glānaṃ pravrājayeyu[3a1] / /r upasampādayeyur vā / (Vin_1.126)

/ kṛta prāk praṇihitāt* / (Vin_1.127)

/ nāsty asya prarohaṇadharmateti ca / (Vin_1.128)

/ nāśanam evaṃ dhasya liṅginaḥ / (Vin_1.129)

/ nirmitaḥ / (Vin_1.130)

/ paṇḍakaḥ / (Vin_1.131)

/ pāñcavidhyam asya jātyā pakṣāsaktaprādurbhāvīrṣayāpatkṛta iti / (Vin_1.132)

/ antyasyātra doṣabhaktau nāśanaṃ / steyasaṃvāsikaḥ / jānato kṛtatāṃ vidher upasaṃpado prarūḍhatām vā dvitīyāyāṃ saṃghe na sā[3a2]rdhaṃ karmaṇaḥ pratyanubhūtatāyāṃ tatvaṃ / (Vin_1.133)

/ tīrthikāvakrānta[ka]ḥ / (Vin_1.134)

/ samāttedaṃ pravrajyasya taddṛṣṭer nikṣipyedaṃ cīvaran tena dhvajena tatrāruṇodgamane tattvaṃ / (Vin_1.135)

/ akṛte dorthāg yathā steyasya / (Vin_1.136)

/ mātṛghātakaḥ / (Vin_1.137)

/ pitṛghātakaḥ / (Vin_1.138)

/ arhatghātakaḥ / (Vin_1.139)

/ saṃghabhedakaḥ / (Vin_1.140)

/ tathāgatasyāntike duṣṭacitta rudhirotpādakaḥ / (Vin_1.141)

/ bhikṣuṇīdūṣakaḥ / (Vin_1.142)

/ caturṇāṃ [3a3] pārajikānām anyat tam āpattim āpannaḥ / (Vin_1.143)

/ bhyupapataḥ syāc cet sāmagrī punaḥ praṇidhānaṃ / (Vin_1.144)

/ adarśanoktau mṛṣā cet prāyaścittikaṃ / hastachinnāḥ pādachinnā aṅgulīphaṇahastakāḥ / (Vin_1.145)

/ anoṣṭakāś ca citrāṅgā ativṛddhā atibālakāḥ / / khañjaḥ kāṇḍarikaḥ kāṇaḥ kuṇiḥ kubjo tha vā manaḥ / / galagaṇḍamūkabadhirāḥ pīṭhasarpī [3a4] ślīpadī / / strīchinnā bhārachinnā mārgachinnāś ca ye narāḥ / / tālam uktā kandalichinnāḥ evaṃrūpa hi puruṣāḥ pratikṣiptā maharṣiṇā / / prāsādikaś ca pravrajyā pariśuddhasyopasaṃpadā / / ākhyā[tā] satyanāmnā vai saṃbuddhena prajānatā / / saṃgrāhyagataṃ samāptañ ca pravrajyavastu // #

**(Vin_1,3) kṣudrakādigatam

// kṛdrājabhaṭaḥ / (Vin_1.146)

/ ananujñātaṃ rājñā 'dūradeśakaṃ / (Vin_1.147)

/ [3a5] kṛnarodhvajavadhakaḥ / (Vin_1.148)

/ na rathakāracaṇḍālapukkasatadvidhān* pravrājayet* / (Vin_1.149)

/ nidarśanaṃ hastachinnādayaḥ / (Vin_1.150)

/ hāridrakeśā harikeśā haritakeśās tathaiva ca / / avadātakeśāś ca ye narā nāgakeśā akeśakā / / ghāṭāśirā badraśirā atisthūlāś cipāṭakāḥ / / kharasūkaraśīrṣāś ca dviśīrṣā apy aśīrṣakāḥ / / hastikarṇā aśvakarṇā gaṇa[3a6]margaṭakarṇakāḥ / / kharasūkarakarṇāś ca ekakarṇā akarṇakāḥ / / lohitākṣā tivadrākṣāś cullākṣātipiṅgalāḥ / / kācākṣā budbudakṣāś ca ekākṣāpy anākṣakāḥ / / hastināsāśvanāsā goṇamargaṭanāsakāḥ / / kharasūkaranāsāś ca ekanāsā [a]nāsakāḥ / / hastijoḍā aśvajoḍā goṇamargaṭajoḍakāḥ / / kharasūka[3b1]rajoḍāś ca ekajoḍā ajoḍakāḥ / / hastidantāśvadantā goṇamargaṭadantakāḥ / / kharasūkaradantāś ca ekadantā adantakāḥ / / atigrīvā agrīvāś ca skandhākṣā api kubjakāḥ / / lāṃgulachinnā vātāṃḍā ekāṇḍāpy anaṇḍakāḥ / / atidīrghātihrasvāś ca kriśāś cātikilāsinaḥ / / caturbhiś ca chavivarṇaiḥ khelā vikaṭakās tathā / / evaṃvidhā[3b2]nam api taṃ pratikṣepaṃ pradhārayet* /

/ na jātikāyaduṣṭaṃ pravrajitam upasthāyet* / (Vin_1.151)

/ yujyate naikasyaikopādhyāyasyaikena vacasopādanam ātrayāt* / (Vin_1.152)

/ abhāvas tulyasamayānāṃ parasparaṃ sāmīcīkaraṇasya / (Vin_1.153)

/ saṃ<<prā>>pte prāthamyaṃ / (Vin_1.154)

/ na dvyaṅgulād ūrdham āraṇyakaḥ keṣān dhārayet* / (Vin_1.155)

/ naitad arvāgtvāt grāmāntikaḥ / (Vin_1.156)

/ na golomakān keśāṃ chedayet* / (Vin_1.157)

/ muktvā vraṇa[3b3]sāmantakaṃ / (Vin_1.158)

/ na cūḍāṃ kā<<ra>>yet* / (Vin_1.159)

/ na saṃbādhe pradeś[e] romakarma / (Vin_1.160)

/ kārayeta vraṇanimittam arūṭṭāv anyathā vijñān* sthavirasthavirān avalokya / (Vin_1.161)

/ nāṅganāḍīm anetan nimittaṃ / (Vin_1.162)

/ nānyatra kāye .. kṣurabhāram vā nakhachedaṃ bhajeta vāsimukhaṃ vā / (Vin_1.163)

/ naiṣāṃ mṛṣṭiṃ bhajet* / (Vin_1.164)

/ bhajeta lekhaṃ malāpakṛṣṭyai na cīvareṇa keśaśmaśrv avatārayet* / (Vin_1.165)

/ dhārayet ke[3b4]śapatigrahaṇaṃ / (Vin_1.166)

/ abhāve saṃkakṣikayā / (Vin_1.167)

/ na saṃstare / (Vin_1.168)

na yatra sāṃghikasaṃmarjanīnipātaḥ / (Vin_1.169)

/ avatārayeta prasādādau jīrṇo glāno vātātapavarṣeṣu ca / (Vin_1.170)

/ taṃ pradeśaṃ parikarmayet* / (Vin_1.171)

/ saṃkīrṇe bālacchauraṇaṃ / (Vin_1.172)

/ evaṃ nakhachedanaṃ / (Vin_1.173)

/ nānadhiṣṭhitā bhikṣuṇyaiṣā puruṣeṇāvītarāgā keśāṃ chedayet / (Vin_1.174)

/ saṃrajyamānām adhiṣṭhātrī samanuśiṣyān* [3b5] smṛtim upasthāpaya kim asmin* pūtikaḍevare sāram astīti / (Vin_1.175)

/ matṛsaṃjñāṃ bhaginyā duhitur veti kalpakaṃ / (Vin_1.176)

/ snānaṃ kṛte tra kurvīta / (Vin_1.177)

/ pañcāṅgikam vā śaucaṃ na nagnaḥ snāyāt* / (Vin_1.178)

/ na bhikṣuṇī puruṣatīrthe na strītīrthe cūrṇena / (Vin_1.179)

/ kalpate mutgādegandhaparibhāvitaṃ cūrṇaṃ / (Vin_1.180)

/ pratigrahaṇam asya / (Vin_1.181)

/ bhaiṣajyaparibhāvitasya ca glānena / (Vin_1.182)

/ na bhikṣuṇī yoṣiti cūrṇaṃ kṣipet* / (Vin_1.183)

/ nā[3b6]grathitādhasty apūrvapaścimanivāsitāntai niḥśrayaṇīm adhirohet* / (Vin_1.184)

/ nānyadaivaṃ syāt* / (Vin_1.185)

/ nāpratichannavaktra[yā] vṛtim bhajeta / (Vin_1.186)

/ dhārayeta snātraśāṭakaṃ / (Vin_1.187)

/ āsaktir dvipuṭe prāṇakānāṃ / (Vin_1.188)

/ traicīvarako pi /

/ patrāṇy abhāve dattvo pūrataḥ pṛṣṭhataś ca pratigupte pradeśe snānaṃ / (Vin_1.189)

/ mocanena saktasya prāṇinopagatiḥ / (Vin_1.190)

/ udakabhrame vihāra etat* / (Vin_1.191)

/ choraṇaṃ [4a1] / /ca dravasya / (Vin_1.192)

/ karaṇaṃ snātraśālikāyāḥ / (Vin_1.193)

/ iṣṭakāstārasyāsyāṃ dānaṃ / (Vin_1.194)

/ udakabhramasya mokṣaḥ /

/ śyandanikāyāḥ śocanaṃ / (Vin_1.195)

/ bhrame snātāv anutthānaṃ / (Vin_1.196)

/ neṭṭanotgharṣeṇa kāyaṃ śodhayet* pādābhyām anyaṃ / (Vin_1.197)

/ nidarśanam e[ta]t tīkṣṇaśauṭīrayoḥ / (Vin_1.198)

/ agninā śukteḥ śocanaṃ / (Vin_1.199)

/ na kiñcit kenacid āmuṣṭi celavarter bhikṣuṇy utgharṣet* / (Vin_1.200)

/ nānapa[4a2]gatasaṃbhāvakodakaś cīvarāṇi prāvṛṇvīta / (Vin_1.201)

/ dhārayet kāyapocchanaṃ / (Vin_1.202)

/ abhāve muhurtam u<<t*>>kuṭukena sthitvā snātraśāṭakena pocchanaṃ / (Vin_1.203)

/ pratiseveta jentākaṃ / (Vin_1.204)

/ karaṇḍasya karaṇam uccharkare sādhu / (Vin_1.205)

/ bahiḥsaṃvṛttasyāntarviśālasya samudrākṛter vātā<<ya>>nasya mokṣo madhye / (Vin_1.206)

/ jālavātāyanakavāṭikācakrikāghaṭikāśūcīnām atra viniveśanaṃ / (Vin_1.207)

/ ajā[4a3]pādakadaṇḍopasthāpanañ ca / (Vin_1.208)

/ dvāre kavāṭārgaḍakaṭakāyām apaṭṭasamāyoja(n)naṃ / (Vin_1.209)

/ taptajalasthāpanārtham abhyantarapārśve kapotamā<<lā>>karaṇaṃ / (Vin_1.210)

/ agnikaraṇasthāne bhūmāv iṣṭakās[t]āradānaṃ / (Vin_1.211)

/ anirvāṇāya saṃvarta[na]ṃ / (Vin_1.212)

/ tadartham āyasasphijadhāraṇaṃ / (Vin_1.213)

/ jvalaty agnāv aklamāya praveśapariharaṇaṃ / (Vin_1.214)

/ tamikānutpattaye saktūnāṃ kaṭukataila[4a4]mrakṣitānāgnau prakṣepaḥ / (Vin_1.215)

/ daurgandhyavinivṛttaye dhūpadānaṃ / (Vin_1.216)

/ cikkasapiṇḍikayā kṣipragharaṇe pravidhānaṃ / (Vin_1.217)

/ āmalagapiṇḍikapācakakṣapiṇḍakotrāsanaṃ / (Vin_1.218)

/ tṛṇo bhūmer āstaraṇamātrair autpattikenārdratvena temanena vā / (Vin_1.219)

/ kaṇḍūyanārtham āya<<sa>>darvikākaraṇaṃ / (Vin_1.220)

/ chidreṇopanivartya sūtrakenāsyāsthāpanam upadhivārikeṇa gupte / (Vin_1.221)

/ nirmā[4a5]ditatāsaṃpatyartham asyām agnikalpakaraṇaṃ / (Vin_1.222)

/ asnānaṃ tatra / (Vin_1.223)

/ śālāyās tadarthaṃ karaṇaṃ / (Vin_1.224)

/ anāśāya snapayac cīvarāṇām iṣṭakāvabaddhagartakaraṇaṃ / (Vin_1.225)

/ udakabhramasyāsya mokṣaḥ / (Vin_1.226)

/ śiṣṭānām atyuṣṇatāyāṃ jalasyārocanaṃ / (Vin_1.227)

/ śītenāsya bhedaḥ / (Vin_1.228)

/ sekādayo pi / (Vin_1.229)

/ pāṣīgomayadantakāṣṭaparipūrṇakarparopasthāpanaṃ / (Vin_1.230)

/ kṣamatā cet purobha[4a6]ktikākaraṇaṃ / (Vin_1.231)

/ madhyapātena pratyupatiṣṭhamānam ajñātam atraitgato nirjñānārthaṃ pṛcchet* / (Vin_1.232)

/ dvārapālasyaitad arthaṃ sthāpanaṃ / (Vin_1.233)

/ apraveśārthaṃ - ca bhikṣoḥ / (Vin_1.234)

/ nāśraddhasyātra praveśaṃ dadyāt* / (Vin_1.235)

/ sārdham vihāryantevāsikair atra parikarmakaraṇaṃ / (Vin_1.236)

/ navakair ity aparaṃ / (Vin_1.237)

/ dīpanakaṭāhakatailadantakāṣṭhagomayasya mṛccūrṇapānīyādyupasthāpanakāṣṭhapratyavekṣaṇodvartanasnehanasnā[4b1]payanasaṃmārjanasaṃkarachoraṇād eva / (Vin_1.238)

/ teṣāṃ paraspareṇa / (Vin_1.239)

/ pīṭhaśuktayoś caukṣatāṃ kṛtva nikṣepo yathāsthāne / (Vin_1.240)

/ sarvatraiṣa bhāṇḍe vidhiḥ sarvam upakaraṃ suguptakelā[y]itaṃ kuryāt* / (Vin_1.241)

/ alpaśabdo tra praviśet* / (Vin_1.242)

/ prāsādikaḥ / (Vin_1.243)

/ susaṃvṛter yaḥ / (Vin_1.244)

/ saṃprajānan* / (Vin_1.245)

/ nāgrata sthitvā vitapeta / (Vin_1.246)

/ saṃgaṇikāvarjanaṃ / (Vin_1.247)

/ āryan tūṣṇimbhāvāvalambanaṃ / (Vin_1.248)

/ tridaṇḍaka[4b2]dānam ante / (Vin_1.249)

/ naikacīvaraḥ parikarma kuryāt* / (Vin_1.250)

/ naitat kāyasyāśraddhena kārayeta / (Vin_1.251)

/ anitvarātra pūrvatra ca śraddhābhisaṃhitā / (Vin_1.252)

/ na siṃ*hasama<<ḥ>> sṛgālasamam utiṣṭheta / (Vin_1.253)

/ paramo duḥśīlāpy ācāryopādhyāyān upatiṣṭheta / (Vin_1.254)

/ mātṛāpitṛglānāṃś cāgārikam api / (Vin_1.255)

/ snānaṃ saṃbhārakasnātreṇa / (Vin_1.256)

/ vātahahamūlagaṇḍapatrapuṣpaphalakvāthasnānaṃ tadākhyaṃ / (Vin_1.257)

/ [4b3] abhyaṅkyārūkṣatārthaṃ / (Vin_1.258)

/ upasnānakenāpagatyai tasya / (Vin_1.259)

/ pūrvārtham antye udakumbhe dvitrasnehabindudānaṃ / (Vin_1.260)

/ snāyād apodroṇikāyāṃ / (Vin_1.261)

/ dhārayed enāṃ glānaḥ / (Vin_1.262)

/ dadyād upary asyāḥ pidhānakaṃ / (Vin_1.263)

/ grīvāyāṃ cātra gaṇḍopadhānikāṃ / (Vin_1.264)

/ na yatra kvacana pādau prākṣālayet* / (Vin_1.265)

/ sthanam asya pranāḍīmukhaṃ / (Vin_1.266)

/ kārayaran pādadhāvanikāṃ / (Vin_1.267)

/ upari vihārasya pūrva[4b4]dakṣiṇe koṇe / (Vin_1.268)

/ kūrmākṛtiṃ* kharāṃ / (Vin_1.269)

/ upasthāpayet kaṭhillaṃ mṛnmayaṃ hastipadabudhnakārṇikāvantaṃ / (Vin_1.270)

/ madhye saṃniveṣṭayā kadambapuṣpākārayā kharayā ca / (Vin_1.271)

/ prakṣālya sthāpanam avāgmukhasya / (Vin_1.272)

/ talakopari sāṃghikasya / (Vin_1.273)

/ pautgalikasya layane kavāṭasandhau / (Vin_1.274)

/ pātranirmādanādi yatra pradeśe vihāre kuryāt tasyā mārjanam udakena pralepanam vā / (Vin_1.275)

/ [4b5] kuntaphalākākāreṇa mṛdaṅgasya vā / (Vin_1.276)

/ gomayena mṛdā vā / (Vin_1.277)

/ na vidyate ratnārthatāyāṃ pralipter ākārasya niyamaḥ / (Vin_1.278)

/ nāpātrakaṃ pravrājayeyur upasampādayeyur vā / (Vin_1.279)

/ nonenādhikena pāṇḍunā vā / (Vin_1.280)

/ trīṇi pātrāṇi jeṣṭham madhyaṃ kanīyaḥ / (Vin_1.281)

/ śeṣeṇordhabhāgāntānantarād aṅguṣṭhodarāt pakvatanḍulaprasthasyordhaṃ vā tad dvayāṃ māgadhakasyodvāhi sasūpasavyañjanasyaitan nyāyyaṃ / (Vin_1.282)

/ [4b6] na bhikṣuṇy ūrdha bhikṣukanīyaso dhārayeta / (Vin_1.283)

/ trapumaṇḍalakasyānayātrā niṣāde dānaṃ / (Vin_1.284)

/ bodhivaṭapatrasya pāṇitalakasya vā / (Vin_1.285)

/ parimāṇataś ca / (Vin_1.286)

/ bhavati satatvaṃ yācitena / (Vin_1.287)

/ tadvat pañcakaṃ / (Vin_1.288)

/ na varṣāsv apātraka<<ḥ>> syāt* / (Vin_1.289)

/ na janapadacārikāṃ caret* / (Vin_1.290)

/ caret sabhayatāyāṃ kupātrakeṇa / (Vin_1.291)

/ pravrājayed abhāve / (Vin_1.292)

/ notthitaḥ pātraṃ karṣet prakṣipec choṣayed vā / (Vin_1.293)

/ mātrayā paribhuñjīt* / (Vin_1.294)

/ [5a1] / / nānyenātra nisarga prakṣipet* / (Vin_1.295)

/ nānena saṃkāraṃ chorayet* / (Vin_1.296)

/ na cocaṃ na hastamukh[o]dakaṃ dadyāt* / (Vin_1.297)

/ na pramadanadharmaṇā śrāmaṇ[e]reṇa nirmādayet* / (Vin_1.298)

/ na savālukena gośakṛtā / (Vin_1.299)

/ nātyārdraṃ pratiśāmayet* / (Vin_1.300)

/ nātiśuṣka(ṃ)m adhyupekṣeta / (Vin_1.301)

/ na śilāyāṃ sthā<<pa>>yeta / (Vin_1.302)

/ nāśucau pradeśe / (Vin_1.303)

/ na yatra kvacana / (Vin_1.304)

/ nāsmin nikṣipet* / (Vin_1.305)

/ mālakasyaitad artha karaṇaṃ / (Vin_1.306)

/ u[5a2]ttiṣṭhator vihāraparigaṇayor na khananena bhitteḥ / (Vin_1.307)

/ cakorakasyāraṇyakaiḥ / (Vin_1.308)

/ latāmayasya rajva vā / (Vin_1.309)

/ lipta<<sya>> gomayamṛdā / (Vin_1.310)

/ sataccidvidha[p]idhānasya / (Vin_1.311)

/ lambanam asya kāntārikayā vṛkṣe sādhu / (Vin_1.312)

/ na bhūmau sthāpanaṃ / (Vin_1.313)

/ nainam atyatra nayet* / (Vin_1.314)

/ prakṣiptaṃ sthavikāyāṃ nayet* / (Vin_1.315)

/ na hastena / (Vin_1.316)

/ kakṣayāsya nayanamālayanakaṃ datvā / (Vin_1.317)

/ pṛthak sthavikāsu - pātra-bhaiṣajya-[5a3]kolāhalāni sthāpayeta / (Vin_1.318)

/ dhārayed enāḥ / (Vin_1.319)

/ na tulyāvalambānām āsv ālayanakānāṃ niveśam upayuṃjīta / (Vin_1.320)

/ avistīrṇānāñ ca duḥkhānicchuḥ / (Vin_1.321)

/ saṃkocāsaṃpattaye na matadānaṃ madhye / (Vin_1.322)

/ sthānāyāsyāntarāntare kākapādake dānaṃ / (Vin_1.323)

/ cakṣur iva pātraṃ pālayet* / (Vin_1.324)

/ tvacam iva sāṃghāṭīṃ* / (Vin_1.325)

/ śiṣṭaṃ ca cīvaraṃ / (Vin_1.326)

/ na pratisaṃskaraṇam upekṣeta / (Vin_1.327)

/ anutiṣṭhet pātrabandhanaṃ prati[5a4]guptipradeśe / (Vin_1.328)

/ upasthāpayet saṃghaḥ karmārabhāṇḍikāṃ / (Vin_1.329)

/ chidrasyaitad asādhu guḍajatusitthatrapuśīsaiḥ / (Vin_1.330)

/ sādhu paṭṭikākīlikāthiggalikāmagaradantikābhiḥ / (Vin_1.331)

/ cūrṇikayā lohasya pāṣāṇasya vā / (Vin_1.332)

/ tailena ghṛṣṭirāsitthasādṛśyāl lohena kuruvindena vā / (Vin_1.333)

/ uṣṇe dānaṃ / (Vin_1.334)

/ avaguṇṭhya bhūrjena mṛdānulipya pākasya madhyasya / (Vin_1.335)

/ ghṛṣṭis tailena guḍamṛdamṛnma[5a5]yasya bhujyamā<<na>>tve pākyatvaṃ māsaṣaṭkānte / (Vin_1.336)

/ mārtan* cet pakṣasya / (Vin_1.337)

/ varṣāś cetad virūkṣaṇe mrakṣitatvena kāryāntarāle sya saṃyojyatvaṃ / (Vin_1.338)

/ pacanam asya / (Vin_1.339)

/ naitad ātmanā kartuṃ yuktaṃ / (Vin_1.340)

/ kaṭāhakasya tadartham upasthāpanaṃ / (Vin_1.341)

/ tatvotpatteḥ / (Vin_1.342)

/ kar[p]arakasya vā / (Vin_1.343)

/ bhasmanaḥ pūrayitvā sādhu bhedanaṃ ghaṭabhedanakena / (Vin_1.344)

/ dhāraṇam asya / (Vin_1.345)

/ tenāva[cchā]danam apalāpidhūmaṃ / (Vin_1.346)

/ dattatuṣamṛtti[5a6]kābahiḥ lepena / (Vin_1.347)

/ piṇyākena gomayena vā liptābhyantareṇa upagataśoṣeṇa / (Vin_1.348)

/ kṛtaparikarmāyāṃ bhūmāv āstṛtatuṣāyām avakīrṇaruciradhūmakarakapiṇyākādidravyāyāṃ tasyādhobilaṃ / (Vin_1.349)

/ gomayai.. palālena vāvaguṇṭhyādīpanaṃ / (Vin_1.350)

/ suśītalasyāpanayanaṃ / (Vin_1.351)

/ āniṣpannaraṅgasaṃpatter āvṛttiḥ / (Vin_1.352)

/ nirmādya nirmādyāropanaṃ / (Vin_1.353)

/ sāmantakasya prāṇa[5b1]kānām anukampayā sammārjanaṃ sekaś ca / (Vin_1.354)

/ prarohasya parivyañjanam ajñāto varṣāgrasyopasaṃpadyaṅgīkaraṇaṃ vyājenāsya pratyavekṣaṇaṃ / (Vin_1.355)

/ uccanāgadantakacīvaravaṅśasthabhāvāvatāraṇādinā / (Vin_1.356)

/ nopasaṃpatprekṣaṃ vṛkṣam adhirohayeta / (Vin_1.357)

/ na bahiḥsīmāṃ preṣayeta / (Vin_1.358)

/ darśanopavicāra enam avakāśane sthāpayeyuḥ gaṇābhimukhaṃ vragṛhītāñjaliṃ* / (Vin_1.359)

/ na gṛhiṇe niḥśrayā[5b2]nārocayet* / (Vin_1.360)

/ nopasaṃpannamātrāya nārocayet* / (Vin_1.361)

/ vastukarmopasthāpakaparihāreṇainaṃ parīccheyuḥ / (Vin_1.362)

/ daharam apy abhāve vṛddhataram āpṛcchet* / (Vin_1.363)

/ bhāve py upaniḥśrayatvena / (Vin_1.364)

/ nānavalokya tajjātīyaṃ parikarmayet tena vātmānaṃ / (Vin_1.365)

/ nirdoṣam abhāve pravṛttaparyeṣanasya niḥśrayārhasyāniḥśritasya vāse / (Vin_1.366)

/ āpañcarātraniṣṭhānāt* / (Vin_1.367)

/ arhatvañ ca lābhe / (Vin_1.368)

/ [5b3] viśramyākantuko dvitīye tritīye vāhni niḥśrayaṃ gṛhṇīt* / (Vin_1.369)

/ naikāhasyārthe / (Vin_1.370)

/ anyam asānnidhye niḥśritasyāpṛcchet* / (Vin_1.371)

/ nirdoṣam anāpṛṣṭau gatasya karmādāne 'paratadāgatau / (Vin_1.372)

/ na yasya tasyāntikāt* / (Vin_1.373)

/ nirjñāya vṛttajñānaparivārānugrāhakatvaṃ prasnādināsya grahaṇaṃ saṃvaravat* / (Vin_1.374)

/ prapīḍyobhābhyāṃ pāṇibhyām ubhau pādatalau / (Vin_1.375)

/ parīkṣadānaṃ / (Vin_1.376)

/ [5b4] putrapitṛsaṃjñayoḥ niveśanaṃ / (Vin_1.377)

/ tatt[ai]vopādhyāy[e] niḥśritatvaṃ tasmād agrahaṇam asya tatra / (Vin_1.378)

/ nirapekṣatāsaṃpattir ubhayor āntaniḥśrayadhvaṃse kāraṇaṃ / (Vin_1.379)

/ sannipattāv anaupādhyāyenābhimatena pravṛttiḥ / (Vin_1.380)

/ tenaiva tena / (Vin_1.381)

/ nirantaraṃ dṛṣṭvopādhyāyam āsanaṃ muñcet* / (Vin_1.382)

/ trir divasena niḥśritam upasaṃkrāmet tadvihārasthaḥ / (Vin_1.383)

/ araṇyavāsī krośe cet pratyahaṃ / (Vin_1.384)

/ pañcaṣair ahobhiḥ krośapañcake / (Vin_1.385)

/ [5b5] poṣadhe rdvatṛtīye (r)yojan[e]ṣu / (Vin_1.386)

/ na niḥśritam avasādanārha nāvasādayet* / (Vin_1.387)

/ pañcāvasādanāḥ / (Vin_1.388)

/ anālāpo navavāda upasthānadharmāmiṣair asaṃbhogaḥ prārabdhakuśalapakṣasamucchedo niḥśrayapratipraśrambhaṇañ ca / (Vin_1.389)

/ aśraddhasyetad arhatvaṃ / (Vin_1.390)

/ kusītasya durvacaso nādṛtasya pāpamitrasya ca / (Vin_1.391)

/ avasāditasaṃgrahe nyasya sthūlātyayaḥ / (Vin_1.392)

/ anādṛtau bhikṣoḥ praguṇīkaraṇā[5b6]ya prayogo bhijñasya / (Vin_1.393)

/ tyaktanimittasya kṣamaṇaṃ kṣamayataḥ / (Vin_1.394)

/ nānarham avasādayet* / (Vin_1.395)

/ nārhasya na kṣamet* / (Vin_1.396)

/ nānarhasya kṣamet* / (Vin_1.397)

/ sarvathā niṣkāśanam akaraṇīyatāyāṃ layanāt* / (Vin_1.398)

/ pariśrāvaṇakuṇḍike datvā sāntarottarañ ca śrāmaṇerasya / (Vin_1.399)

/ upasaṃpatprekṣaś cet paṃca pariskārān* / (Vin_1.400)

/ upasampannasya ca / (Vin_1.401)

/ na siṅhaniṣṇuro bhavet* / (Vin_1.402)

/ na vighātasaṃvartinaṃ [6a1] / / kriyākāraṃ kurvīran* / (Vin_1.403)

/ paliśuddhatāparyuṣitatvam āsyasya / (Vin_1.404)

/ visarjayet* dantakāṣṭhaṃ / (Vin_1.405)

/ pratichannaṃ / (Vin_1.406)

/ uccāraprasrāvakriyā ca / (Vin_1.407)

/ nopabhogyasyānte vṛkṣasya kuḍyasya vā / (Vin_1.408)

/ pramaṇam asya dvādaśakād aṅgulīnāṃ prabhṛtyāṣṭakāta) / (Vin_1.409)

/ ācatuṣkottarād abhāve bahuślaṣmaṇaḥ / (Vin_1.410)

/ nāyuktatvaṃ vijanasya layane kaṭhillakasyopare / (Vin_1.411)

/ nāsaṃpattir atra [6a2] gupteḥ pranāḍīmukhe / (Vin_1.412)

/ hastasāmantakasyātraivaṃjātīyake saṃbhāvyarthaṃ* / (Vin_1.413)

/ jihvām asyānunirlikhet* [/] (Vin_1.414)

/ upasthāpayej jihvanirlekhanikāṃ / (Vin_1.415)

/ śūcīdravyā / (Vin_1.416)

/ kalpate trārthe dantakāṣṭha[v]idalaḥ / (Vin_1.417)

/ parasparam asyātīkṣṇatāyai ghṛṣṭiḥ / (Vin_1.418)

/ na tīkṣṇena dantaṃ jihvāṃ karṇañ cotghṛṣet* / (Vin_1.419)

/ nāśanaiḥ / (Vin_1.420)

/ avādhayaṃs tanmāsaṃ / (Vin_1.421)

/ nāprakṣālya digdhaṃ mukhamalena pradeśam a[6a3]vaguṇṭhya vā pāṃśunā dantajihvayoḥ yavanaṃ chorayet* / (Vin_1.422)

/ nāviśabdya / (Vin_1.423)

/ nidarśanam etat* / (Vin_1.424)

/ uccārapraśrāvakheṭasiṃ*ghāṇakavāntam viriktam a[p]y anyac ca / (Vin_1.425)

/ nirmādanasyāto pi saṃpattir ūṣāḍukagomayād api / (Vin_1.426)

/ cetyam anantaraṃ kāyakaraṇīyānuṣṭhānād vandeta / (Vin_1.427)

/ atha niḥśritapratipat* / (Vin_1.428)

/ ato nantaraṃ kālyam upasaṃkramya vandanaṃ / (Vin_1.429)

/ vārtāpracchanaṃ / (Vin_1.430)

/ ū[6a4]ṣāḍukodakadantakāṣṭhopanāmanaṃ / (Vin_1.431)

/ mahānasam avalokyam ārocanaṃ / (Vin_1.432)

/ priyasyopanāmyatvena manasikaraṇaṃ / (Vin_1.433)

/ pātranirmādanaṃ / (Vin_1.434)

/ piṇḍapātikaś ced rāvakasya ca / (Vin_1.435)

/ saprayojanaṃ pariśrā<<va>>ṇasyāpi / (Vin_1.436)

/ so pi cet prasnaḥ / (Vin_1.437)

/ sāhyaṃ ced abhirucitaṃ tenaiva saha praveśaḥ / (Vin_1.438)

/ viṣamādau purato gatiḥ / (Vin_1.439)

/ praṇītasya tasmai pariṇamanaṃ / (Vin_1.440)

/ asaha ced āgatyopadarśanaṃ / (Vin_1.441)

/ [6a5] varatarasyopanāmanaṃ / (Vin_1.442)

/ mātrājño sau sarvatra syāt* / (Vin_1.443)

/ udakasthālakapūraṇaṃ / (Vin_1.444)

/ kālār[o]canaṃ / (Vin_1.445)

/ bhukte pātrādinirmādanaṃ / (Vin_1.446)

/ sthāpanam asya / (Vin_1.447)

/ cetyādivandanāyām ūṣāḍukodakāhyupanayaḥ / (Vin_1.448)

/ pādaprakṣālanagatānuṣṭhānaṃ / (Vin_1.449)

/ śayanāsanaprajñapanaṃ / (Vin_1.450)

/ prati nivāsanārpaṇaṃ / (Vin_1.451)

/ nivāsanagrahaṇaṃ / (Vin_1.452)

/ pādaudakādhiṣṭhānakaṭhillopanāmanaṃ [6a6] upānapauccanaṃ / (Vin_1.453)

/ asammatam utthānakārakatvena grihītasammārjanīkaṃ dṛṣṭvālpotsukaṃ kuryāt* / (Vin_1.454)

/ grihītasūcikaṃ cāsammataṃ cīvarasevakatvena / (Vin_1.455)

/ kalpikīkaraṇālpaharitatāpādanapuṣpaphaloccayadantakāṣṭhopasaṃ*-hārādy api śrāmaṇoddeśe / (Vin_1.456)

/ arga..kākoṭanenābhyantarasthaṃ bodhayet* / (Vin_1.457)

/ śanair etat* / (Vin_1.458)

/ nātivelaṃ / (Vin_1.459)

/ nātyenaṃ* vidyet* / (Vin_1.460)

/ śanaiḥ saṃ[6b1]prajānan* praviś[e]n niṣkrāmec cāsaṃgharṣayaṃ dvāraśākhe / (Vin_1.461)

/ sa kuryād enaṃ / (Vin_1.462)

/ āliyet* / (Vin_1.463)

/ na tadviruddhiṃ* / (Vin_1.464)

/ apatrapetātaḥ / (Vin_1.465)

/ dakṣo sya kṛtye syāt* / (Vin_1.466)

/ satkṛtyakāri prāsādikaprasthānaḥ / (Vin_1.467)

/ hrīmān sagauravaḥ / (Vin_1.468)

/ sapratīśaḥ / (Vin_1.469)

/ nīcacittaḥ / (Vin_1.470)

/ saṃprajān na hāpayan svakāryāṃ / (Vin_1.471)

/ kiṃ*kuśalagaveṣī / (Vin_1.472)

/ vikrimayām āpadyamānaṃ nivārayet* / (Vin_1.473)

/ avṛddhau kuśale nānyatra tat(kara)kare samarpa[6b2]ṇāṃ yācet* / (Vin_1.474)

/ nirjñāya niḥśrayārte rpayet* / (Vin_1.475)

/ pāpamitrāḍhāraṇaṃ / (Vin_1.476)

/ kuśale niyogaḥ / (Vin_1.477)

/ tadupasaṃhāraḥ vyutthāpanāyām āpatter ānulomikājīvitapariskārasaṃpattau codyogaḥ / (Vin_1.478)

/ sārdhanvihāryantevāsikopādhyāyācāryasamānopādhyāyasamānācāryālaptakasam* laptakasaṃstutakasaṃpr[e]makaṃ glānam upatiṣṭhet* / (Vin_1.479)

/ pūrvakriyābhāvād uttaraḥ / (Vin_1.480)

/ pāṭhācāryasyāpy atra gṛhītatā / (Vin_1.481)

/ [6b3] sā hy aśaktau niḥśritaṃ yena pravṛttiḥ / (Vin_1.482)

/ pravrajitavad atra prārabdhatalliṅgaḥ / (Vin_1.483)

/ na glāna sabrahmacāriṇam adhyupekṣeran* / (Vin_1.484)

/ upasthāyakam asyābhāve dadīran nāntāt* / (Vin_1.485)

/ kalpate bhaiṣajyasya saṃghataḥ / (Vin_1.486)

/ kevalasya glānasya paribhogaḥ / (Vin_1.487)

/ asatva [e]tad upasthāyakaḥ samādāpayet* / (Vin_1.488)

/ asaṃpatto sāṃghikaṃ dadīran* / (Vin_1.489)

/ abhāve bauddhikam āśarīragatāt* / (Vin_1.490)

/ yānakachatrāro[6b4]paṇādikārān enam udiśya kuryuḥ sāṃghikāt* / (Vin_1.491)

/ abhāve sya bodhikāta / (Vin_1.492)

/ deyatvam ā[bhy]ām āttasya tenāmṛtyau sati vibhave / (Vin_1.493)

/ nopasthāyaka enaṃ nopatiṣṭhet* / (Vin_1.494)

/ nārthyām asya dharmāñ cājñāṃ vilomayet* / (Vin_1.495)

/ nādhyavasānavastūpayācito vidhārayet* / (Vin_1.496)

/ na nāvavadet* / (Vin_1.497)

/ nainaṃ glāno tilaṃghayet* / (Vin_1.498)

/ sāṃghikād enam asau māraṇāśaṃkāyāṃ śayanāsanād utthāpya [6b5] pautgalike niveśayeta / (Vin_1.499)

/ abhyañjanasnāpanapūrvakatāvyājena / (Vin_1.500)

/ yatnavāṃs tadavasthāparichede syāt* / (Vin_1.501)

/ tatkāryatvaṃ tatkṛtasaṃkleśānāṃ tanmṛtacīvarāṇāṃ dhāvanasya / (Vin_1.502)

/ saṃghasya tatsthavirasaṃnipāte pūrvagamaḥ syāt* / (Vin_1.503)

/ gamane vilambitam udīkṣeta / (Vin_1.504)

/ te py enaṃ / (Vin_1.505)

/ anirgatañ ca dūraṃ gatvā / (Vin_1.506)

/ grāmānte ca / (Vin_1.507)

/ praveśaś ced atrānuyantaṃ / (Vin_1.508)

/ drutaś cet* syād āgamaya yāvat sthavirāgaccha[6b6]tītenaṃ brūyuḥ / (Vin_1.509)

/ pāṇyudakadāne ca gatatve bhyavahārāyāsti cet* kālaḥ - (Vin_1.510)

/ asaty atropaveśe syāsanaṃ muñceran* / (Vin_1.511)

/ sanniṣaṇṇatāyāṃ bahiś ca pratyavekṣet* / (Vin_1.512)

/ duḥprāvritatve durnivastatāyāṃ vā sauṣṭhavārtham anayor nimittam asmai kurvīt* / (Vin_1.513)

/ aprativedhe na[nta]reṇa kārayet* / (Vin_1.514)

/ asaṃpattau svayaṃ nainān* saṃlāpayen navakān* / (Vin_1.515)

/ yatreṣām vihārāraṇyayor vṛttis tat vṛttaṃ grāhayen niyuñjī / (Vin_1.516)

/ [7a1] / / āgantuka pratyavekṣyāvāsikānām ārocayec chayanāsanārthaṃ / (Vin_1.517)

/ gamiko diksārthāvāsaśayanāsanaṃ sahāyakāBś ca glānyena pahāyitvena tolayitvā prakrāmet* / (Vin_1.518)

/ sarva paścāt mā kasyacit kiñcit pramuṣitam ity apetya dūram utsārayet* / (Vin_1.519)

/ anuddhatānunnaḍatvai navakāṃ pratisthāpayet* / (Vin_1.520)

/ kulañ copagatān* sarvaḥ sarvān* / (Vin_1.521)

/ saṃjānīta cāryeryopadeśoddeśādibhaktalābhaglānasaṃ[7a2]vidhānādikaraṇīyasaṃpādanenānugṛhṇīt* / (Vin_1.522)

/ varṣopagato nusaṃjñā<<pa>>ya vihāram apratisaṃskurvataḥ saṃskārayet* / (Vin_1.523)

/ saṃskurvato bhyutsādayet* / (Vin_1.524)

/ parṣatgatān sarvaḥ kathaiṣitāyām ānulomikadharmopasaṃhāreṇānugṛhṇīt* / (Vin_1.525)

/ tuṣṇīṃ*tve ratān upekṣet* / (Vin_1.526)

/ gṛhiṇa upagatāṃ bhaktāt saṃvibhājayet* / (Vin_1.527)

/ akaraṇe niṣṭau vā dharmyām ebhyaḥ kathaṃ kṛtvedam asmākaṃ saṃvidyata iti brūyāt* / (Vin_1.528)

/ parṣadaṃ [7a3] tadvān sarvaḥ pratyavekṣeta / (Vin_1.529)

/ mudhācāriṇa[ṃ] nigṛhṇīyāt* / (Vin_1.530)

/ gamanādy atra yathait kuryāt* / (Vin_1.531)

/ anānātiryakkathas syāt* / (Vin_1.532)

/ na puraḥ paścācchramaṇopagacchet* / (Vin_1.533)

/ na tiṣṭhet* / (Vin_1.534)

/ ukto brūyāt* saṃpādayed vā / (Vin_1.535)

/ nāntarakathām avapādayet* / (Vin_1.536)

/ adharma bhāṣamāṇaṃ prativahet* / (Vin_1.537)

/ dharmam anumodeta / (Vin_1.538)

/ utpannaṃ dhārmikaṃ lābhaṃ pratigṛhṇīta / (Vin_1.539)

/ anuddhataḥ kule syād anunnaḍā[7a4]n avasthitaḥ / (Vin_1.540)

/ utkṣiptacakṣuḥ / (Vin_1.541)

/ dharmyāṃ gṛhibhyaḥ kathāṃ kuryāt* / (Vin_1.542)

/ dānadamasaṃyamabrahmacaryavāsopoṣadhaśaraṇagamanaśikṣāpadagrahaṇeṣv enān niyuñjita / (Vin_1.543)

/ sarvatrāpattimukhabhūte prasthāne smṛtaḥ pratipadyet* / (Vin_1.544)

/ na naśiṣṭo nugaḥ / (Vin_1.545)

/ ehi svāgatapūrvapriyālāpyabhigate syāt* / (Vin_1.546)

/ uttānamukhavarṇaḥ smatapūrvaṃgamo vigatabhṛkuṭiḥ / (Vin_1.547)

/ gṛhī cet* dharmyām asmai kathaṃ kuryāt* / (Vin_1.548)

/ [7a5] anāgacchaty atra grāmāntikas saṃrañjanīyaṃ yathāśakti pravartayet* / (Vin_1.549)

/ pānīyāsanam upasthāpayet* / (Vin_1.550)

/ saṃmārgaśayanāsanaprajñapanapānīyasthāpanacāraṇaḥ bhaktaniḥsargān navakaḥ kuryāt* / (Vin_1.551)

/ upagacched vilomāṃ parijanakriyāṃ na cet svaparopaghātāya / (Vin_1.552)

/ asmai cec chaktau samucchidyaināṃ dharmyām utpādya tayā saṃjñapayeta / (Vin_1.553)

/ bhaṅge praroge vā tannidānaṃ parijanasya pratisaṃska[7a6]raṇaṃ / (Vin_1.554)

/ aśaktatve nyena prakramanaṃ / (Vin_1.555)

/ na tatpratyayaṃ vigṛhya brūyāt* / (Vin_1.556)

/ saṃghārāme parādhyāṃs tathā kuryād yathā svayaṃ grāhikayā grahaṇaṃ gaccheta / (Vin_1.557)

/ agacchantam anārocya sahasā kasyacit kumāramitrāmatyabhaṭṭarājaputrapādamūlikān* grāhayitvā śuddhikāyāṃ parṣadi nihanyāt* / (Vin_1.558)

/ bhikṣuṇī bhikṣusthāne sarvasya pravrajāyāṃ / (Vin_1.559)

/ upasaṃpady anyasya tadyācanādau karmakartuḥ [7b1] atrācayas saṃghaḥ / (Vin_1.560)

/ kathanaṃ bhikṣṇyantaritam āntarāyikasya / (Vin_1.561)

/ śikṣamāṇātvaṃ nāma striyām aparaṃ parva / (Vin_1.562)

/ ni(ḥ)śritāyām eva / (Vin_1.563)

/ śrāmaṇerikātvabhikṣuṇītvayor antarāle varṣadvayañ caraṇasya kālaḥ / (Vin_1.564)

/ tadūnopasaṃpatkālādyādikaḥ prarohasya / (Vin_1.565)

/ dvādaśatvaṃ varṣāṇām upasaṃpadyūḍhatāyām ādiḥ / (Vin_1.566)

/ dānād utthānaṃ / (Vin_1.567)

/ bhikṣu[7b2]ṇīsaṃghena / (Vin_1.568)

/ śikṣāsaṃvṛtir iti dānaṃ / (Vin_1.569)

/ anantaram asya śikṣotkīrtanaṃ / (Vin_1.570)

/ nālabdhabrahmacaryopasthānasaṃvṛter upasaṃpat* / (Vin_1.571)

/ rahonuśāsanād ūrdhaṃ taddānaṃ / (Vin_1.572)

/ saṃghena / (Vin_1.573)

/ pṛṣṭvāntarāyikaṃ / (Vin_1.574)

/ yācitāyāṃ / (Vin_1.575)

/ pañcatvaṃ cīvareṣu / (Vin_1.576)

/ ni(ḥ)śrayeṣu vivṛkṣamūlatvaṃ / (Vin_1.577)

/ aṣṭatvaṃ patanīyeṣu / (Vin_1.578)

/ gurudharmārocanaṃ / (Vin_1.579)

/ patanīyaśramaṇakarakāntarāle / (Vin_1.580)

/ kṛt*ṣaṭke / (Vin_1.581)

/ nāsty asyāḥ [7b3] prarohaṇadharmatveti ca / (Vin_1.582)

/ ubhayavyañjanā / (Vin_1.583)

/ saṃbhinnavyañjanā / (Vin_1.584)

/ sadāpraśravaṇī / (Vin_1.585)

/ alohinī naimittikī / (Vin_1.586)

/ nimittamātrabhūtavyañjanā tadākhyā / (Vin_1.587)

/ pūrvaṃ pravrajitā / (Vin_1.588)

/ kṣudrakādipravrajavastugataṃ //

**(Vin_1,4) pṛcchāgatam /

// nāmanuṣagatikottarakoravakayoḥ (Vin_1.589)

saṃvarasya kṣetratvaṃ / (Vin_1.590)

/ na tritīyasyāṃ parivṛtto vyañjanasya / (Vin_1.591)

/ na prathamayor vastiḥ / (Vin_1.592)

/ utthānaṃ gṛhyamāṇatve / (Vin_1.593)

/ anupādhyāya[7b4]katāyāṃ tadvataḥ / (Vin_1.594)

/ anupasaṃpannatve sya / (Vin_1.595)

/ na jānāne syābhikṣutvaṃ / (Vin_1.596)

/ nenaṃ pratyācakṣaṇe / (Vin_1.597)

/ nānayor nāmānutbhāvane / (Vin_1.598)

/ na saṃghasya tadyoneḥ / (Vin_1.599)

/ nāgārikatīrthikadhvaje / (Vin_1.600)

/ na nagnakupitapuṃphālinīṣu / (Vin_1.601)

/ na nimittaviparyayānabhyupetāv utkṣiptakasya / (Vin_1.602)

/ duskritamātrakam apūrvaparvatāyāṃ / (Vin_1.603)

/ ayājñāyām upādhyāyasya / (Vin_1.604)

/ āntarāyikasyāpraṣṇe [7b5] pratijñāne syāsato dān[e] / (Vin_1.605)

/ na puruṣānukṛtitvaṃ striyā stryanukṛtitvaṃ ca puruṣasya vyañjanāntaraprakāraḥ / (Vin_1.606)

/ ākṣiptatvam asya hastachinnādinā / (Vin_1.607)

/ pāpalakṣaṇabhinnakalpadvīpāntarajay[o]ḥ / (Vin_1.608)

/ ekanakha-samudrakalekha-pakṣahata-liṅgaśiro-gulmakeś-āntarbahirdvikubja-ṣaṭsahit-ānaṅguli-yakṣma-nakula-kiṃ*pilaviparītamilita-sikya--kaśmīlitā-kṣākṣākṣi-śālaśaktadadrū-vicarcika-pītāvadātarakta-nāḍī[7b6]karṇa-kaṇḍūpiṇḍasthūlakacchvaṇḍalāṃgulapratichanna--mūḍhājihvaikahastapādanīlakeśahastyaśvaśvagomeṣamṛgamatsyāhidīrghabahuśīrṣatālakaṇṭhaśūleryāpathachinnebhyaś cānābādhikānāṃ glānena cetareṣāṃ / (Vin_1.609)

/ .aureṇa dasyoḥ / (Vin_1.610)

/ pitṛvat pitrāśayatve nujñāyāṃ rājā / (Vin_1.611)

/ parigrahītror anujñānadhāraṇāroca[ne]ṣu pitṛtvaṃ / (Vin_1.612)

/ nāmanuṣyagatikayoḥ / (Vin_1.613)

/ nāta ānantaryotthānaṃ / (Vin_1.614)

/ janakābhyām etat parivṛttavyaṃ (Vin_1.615)

[8a1] / / nābhyām api / (Vin_1.616)

/ etatkṛttvaṃ mātṛghātakādau tantraṃ / (Vin_1.617)

/ dūṣakatvam abrahmacaryeṇa svādayator aparājitv[e] / (Vin_1.618)

/ arhatvaṃ pravrajy[o]pasaṃpador upagatau puṃstvasya hīnāyāṃ yoṣiti / (Vin_1.619)

/ asādhāraṇaṃ pārājayikam adhyācaritavatyāṃ / (Vin_1.620)

/ āvāsikānāṃ stryupasaṃpādane ṅgatvaṃ / (Vin_1.621)

/ dhvaṃso bhavatv asyotsṛṣṭau // (Vin_1.622)

// pṛcchāprāyaṃ prajavastugataṃ samāptañ ca pravrajavastu //

*Vin_2. poṣadhavastu /

**(Vin_2,1,1) pārājayikam /

(ka) bhikṣuvibhaṃgaḥ (1) abrahmacaryapārājayikam / [pratyākhyānavidhiḥ] // vibhaṅgādigatam* // 6 //

/ na naṣṭaprakṛtikritatā pratyākhyāta[8a2]tvaṃ / (Vin_2.1)

/ na tatyaṃ / (Vin_2.2)

/ na mūke / (Vin_2.3)

/ nāmauṣagatike / (Vin_2.4)

/ nābhodhitatve / (Vin_2.5)

/ na rahasi / (Vin_2.6)

/ na rahassaṃjñayā / (Vin_2.7)

/ śikṣā pratyācakṣe buddhaṃ dharmaṃ saṃghaṃ sūtraṃ vinayaṃ mātṛkām ācāryam upādhyāyam āgārikamāndhārayaśramaṇoddeśaṃ ṣaṇḍkapaṇḍakaṃ bhikṣuṇīdūṣakaṃ / steyasaṃvāsikaṃ nānāsaṃvāsikam asaṃvāsikaṃ tīrthikaṃ tīrthikāvakrāntagaṃ mātṛghātakaṃ pitṛghātakam arhaghātakaṃ saṃghabhedakaṃ [8a3] tathāgatasyāntike duṣṭacittarudhirotpādakam alaṃ me yusmadvidhaiḥ brahmacāritiḥ sārdhaṃ saṃvāsena vāsabhogena ceti pratyākhyānavacanāni / (Vin_2.8)

// pratyākhyānavidhiḥ //

(ka) vibhaṃgagatam /

/ praviṣṭasparśasvikṛto praśrāvakaraṇasya / (Vin_2.9)

/ tatra / (Vin_2.10)

/ avikopite / (Vin_2.11)

/ mukhe varcomārge vā / (Vin_2.12)

/ vikopiteṣu sthūlaṃ / (Vin_2.13)

/ apratibalatve hrāsaḥ / (Vin_2.14)

/ ahāsam amanuṣagatikatvayausnapaṇḍakatāsiva[8a4]sevyasāntaratvamṛtatāsu / (Vin_2.15)

/ asaṃcetitanaṣṭaprakṛtyavarsthākām apraviṣṭatve / (Vin_2.16)

/ svakyatāyāṃ sevyamānasya / (Vin_2.17)

/ vahirnigharṣapūrvakatve nantarmukta<<tve>>paratāyāṃ / (Vin_2.18)

/ nāgupto divā pārśvaṃ dattvā middham avakramet* / (Vin_2.19)

/ tisro guptayaḥ / (Vin_2.20)

/ baddhadvāraparivṛtasthatvam ārakṣitatvaṃ bhikṣūṇā grathitatvam adhonivasanasya / (Vin_2.21)

// abrahmacaryapārājikebhaṅga //

(kha) kṣudrakagatam /

/ na yatra striyā kāmyeta tatro[8a5]pasaṃkrāmeta / (Vin_2.22)

/ na yatrāmanuṣo sparśāyodyataḥ tatra nivaset* / (Vin_2.23)

/ dhārayet tīvrarāgo vastiṃ* / (Vin_2.24)

/ chāgacarmaṇo mṛgasya mūṣikasya vā / (Vin_2.25)

/ kaṣāyānam adaurgandhyārtham* / (Vin_2.26)

/ śocanaṃ śoṣanañ ca / (Vin_2.27)

/ tatkālārtham aparan* / (Vin_2.28)

/ prābhūtyena dravībhūtāvāstaradānaṃ / (Vin_2.29)

/ vālukāyāḥ pāṃśor vā / (Vin_2.30)

/ nikṣipya śaucaṃ kṛtvā bhojanacaityavandanaṃ / (Vin_2.31)

// kṣudrakagatam abrahmacarya[8a6]pārajayikan* //

(ga) pṛcchāgatam /

/ dantāt paraṃ mukhasyādiḥ / (Vin_2.32)

/ varcomārgasya vilagaṇḍikāntāt* / (Vin_2.33)

/ carmapuṭāt prasrāvaṇasya / (Vin_2.34)

/ maṇerasya praviṣṭatā tadantaḥ / (Vin_2.35)

/ pradeśasyāsyād aṣṭatvaṃ daṣṭatā śūnyatvaṃ klinnatā śaṭitatvaṃ khāditatā prāṇakair iti vikopitatā / (Vin_2.36)

/ na madhyachannatve gamyasyāpy apahrāsaḥ / (Vin_2.37)

/ aprajñāne ca sandheḥ pāṭitasya madhyāsevyasya saṃhitasya / (Vin_2.38)

/ prajñāne nantaraṃ parva / (Vin_2.39)

/ [8b1] sthū[la]kṛtvam pakvasya nirlomnaḥ sūkarādeḥ / (Vin_2.40)

/ śirachinne mukhasya / (Vin_2.41)

/ pṛthak*kṛtayo<<ḥ>> kāyātysevyasevanayoḥ / (Vin_2.42)

/ anyayor api parakīyayoḥ paratra samāyojane / (Vin_2.43)

/ anyasya chinne kāyepi chidrasya / (Vin_2.44)

/ sevyasya cānantarasya paṇḍikāyāṃ / (Vin_2.45)

/ yoṣṭhayoḥ /

/ bāhyasya sīmnaḥ parastāt* / (Vin_2.46)

/ prasevikāyāḥ / (Vin_2.47)

/ dviguṇīkṛtā spṛṣṭipraveśayoḥ / (Vin_2.48)

/ tad antyoktāvantaraṇam abhisaṃhitaṃ yenā[8b2]ntaritasya na sarveṇa sarvam asaṃbhāvanaṃ spṛṣṭeḥ / (Vin_2.49)

/ anyenāntaritatvam aspṛṣṭipraveśena vyākhyātaṃ // prathame pārājike pṛcchāgataṃ // (Vin_2.50)

(gha) vinītakāni /

/ bhikṣubhāvāsaṃcetanaṃ prakritināśaḥ / (Vin_2.51)

/ dvayaṃ vikopitatva(ṃ)m antaḥ vahiś ca / (Vin_2.52)

/ kupitatvaṃ śikṣāyāḥ sevāṃ prati parasyābhyupagatau / (Vin_2.53)

/ deyatvam atra punar asyāḥ / (Vin_2.54)

/ sthūlam asyāṃ bhikṣoḥ / (Vin_2.55)

/ saṃgrahagatau ca / (Vin_2.56)

/ praveśanārthaṃ vraṇapī[8b3]ḍane / (Vin_2.57)

/ bhītilajjayoḥ saṃrāgāsaṃpatteḥ / (Vin_2.58)

/ sphoṭādaṃgajātasya rasāsaṃvitau / (Vin_2.59)

/ akarmaṇyapraveśane / (Vin_2.60)

/ hastena hastaṃ pādena pādaṃ sandhinā sandhiṃ* vastinā vastim atyaghaṭṭane / (Vin_2.61)

/ iñjitatvamātrake saṃyuktasya / (Vin_2.62)

/ dādudantaśailavastram apadhītikopakrāntāv indriyamātrasya ced avanāmaḥ / (Vin_2.63)

/ sarvāṅgeṣu sparśadāneṣu maulaṃ / (Vin_2.64)

/ pādasya sevā[8b4]rtham udyatenāṅgajāte prakṣepe / (Vin_2.65)

/ vahisparśane sevyasya tanmātraparatayāṅgajātena / (Vin_2.66)

/ parājñapane ca sevāyāṃ / (Vin_2.67)

/ na prakṛtyā karmaṇyatvam apakrāmakṛt* / (Vin_2.68)

/ nāgrapṛṣṭhayoryatayāmbhas tato nyato niṣṭhāne / (Vin_2.69)

/ na śiṣṭair api mārgair upakramiṣya iti / (Vin_2.70)

/ tatbhraṣṭo ham ity abhiprāyaḥ / (Vin_2.71)

/ na rogāpagatyarthatā / (Vin_2.72)

/ na mārge nyatvasaṃjñānaṃ vimatir vā / (Vin_2.73)

/ sthūlakṛtva[8b5]m anayor amārge / (Vin_2.74)

/ ..nāpattir atidrutasya stryuparinipāte / (Vin_2.75)

/ kaṇṭhe cākāmamārtayā ca lambane / (Vin_2.76)

/ sparśane cauṣṭhenauṣṭhasya / (Vin_2.77)

/ na śūnyāḥ purastāt praśrāvaṃ kurvītraḥ / (Vin_2.78)

/ na yatra prāṇātyayāpātas tatrāraṇye prativaset / (Vin_2.79)

/ na yatrāṅgajātādānabhayan tāṃ nagno nadīn taret* / (Vin_2.80)

/ saṃprajānann enāṃ nāvā taret* / (Vin_2.81)

/ gavāñ ca savye gacchet* / (Vin_2.82)

/ uda[8b6]yana ca prekṣe[t*] / (Vin_2.83)

/ piṇḍāya ca grāmaṃ caret* / (Vin_2.84)

/ supratyavekṣitaṃ kṛtvā pravrājayeta / (Vin_2.85)

/ nekāky abhyavakāśe pārśvaṃ dadyāt* / (Vin_2.86)

/ nāpāvṛtadvāre gāre bhikṣuṇī samāpadyeta ca / (Vin_2.87)

/ prathame pārājayike vinītakāni / / abrahmacaryapārājayikaṃ samāptam* //

**(Vin_2,1,2) adattādānapārājayikam /

(ka) vibhaṃgagatam /

/ haraṇahāraṇayoḥ / (Vin_2.88)

/ dūtenāpi / (Vin_2.89)

/ adattasya / (Vin_2.90)

/ pañcamāṣikādeḥ / (Vin_2.91)

/ steya[9a1] / /cittena / (Vin_2.92)

/ manuṣagitakaparigṛhītasya / (Vin_2.93)

/ tatsaṃjñāyāṃ / (Vin_2.94)

/ anāpetatvaṃ svamitvasyāpahṛtatve nutsṛṣṭatāyām āśayena / (Vin_2.95)

/ bhavaty adhiṣṭhātur apātrāgatīye svāmitvaṃ asatvam āśayānubandhasyābhyavahārāya dāne / (Vin_2.96)

/ nān abhiyoktṛsvatvam abhiprayuktānāṃ davadahādibhir ādānārthaṃ mṛgapakṣisarīsṛpā[ṇā]ṃ / (Vin_2.98)

/ anigalane vastuto vyavasthā / (Vin_2.99)

/ hārasthānakālena [9a2] mūlasya / (Vin_2.100)

/ nānabhipretād āpattiḥ / (Vin_2.101)

/ svabhāvako likaviśvāsacittaiḥ paraṃ vijñāpya / (Vin_2.102)

/ anyathā vināsteyacittena / (Vin_2.103)

/ kṛpapardhyāmocane / (Vin_2.104)

/ prayoge duḥkṛtaṃ sarvatra / (Vin_2.105)

/ sthūlam asminn akāye mūlasya cet* / (Vin_2.106)

/ anantare cetat* / (Vin_2.107)

/ nyūnāpakṛtau / (Vin_2.108)

/ asvāmikasya niveḥ / (Vin_2.109)

/ svasyānyagateḥ / (Vin_2.110)

/ asvīkṛtau ca gopananāśanavarbhonsargādau viyojane / (Vin_2.111)

/ duṣkṛtaṃ kā[9a3]ruṇyacittena / (Vin_2.112)

/ na pratikṛtāvakṛtatvam ādeḥ / (Vin_2.113)

/ prayogaprayogatvaṃ prāgāmarśāt* / (Vin_2.114)

/ ahānau pratipadaṃ bhedaḥ / (Vin_2.115)

/ pratisatvaṃ tatgate / (Vin_2.116)

/ na kīlān mokṣo nāvaḥ sṛṣṭiḥ / (Vin_2.117)

/ hāro bhārasya tatkṛtya haraṇe / (Vin_2.118)

/ nikarasyocc[i]tya / (Vin_2.119)

/ sthānottamātikrānti<<ḥ>> dravyo tu mena nimajjane / (Vin_2.120)

/ nayane sā matir yāsmin yaś cādvāre / (Vin_2.121)

/ cyutir apakāśane pārśvādhārasya pārśvāntareṇa [9a4] sīmnaḥ / (Vin_2.122)

/ na vyastāntargatasya tadvattve / (Vin_2.123)

/ tatra rūpaṃ cāṭasphoṭitapekhāvarṇāntarasandhivyavadhayaḥ / (Vin_2.124)

/ vyavadhitvaṃ lakṣamāṇapravibhāgārthāṃ prāṇi[ni] pārśvādīnāṃ / (Vin_2.125)

/ starasya stṛtatve sthānatvaṃ / (Vin_2.126)

/ nikṣiptavat prarohaḥ / (Vin_2.127)

/ vivecanam āmuktāsya bhūmyātadatikrāntaḥ śulkasya / (Vin_2.128)

/ manuṣyasya saṃkete na cet tatsaṃpattiḥ / (Vin_2.129)

/ utpāṭanaṃ pakṣiṇas tathā cet* / (Vin_2.130)

/ muktir vaddhaś ca tiraścaḥ / (Vin_2.131)

/ anābhāsitvaṃ nibandha[9a5]noryūthanābhyāṃ / (Vin_2.132)

/ ābhāsanaṃ mantrair ākarṣaṇe / (Vin_2.133)

/ pūrvam anugacchad upaharator hāninivṛtyaprakramapraveśo kośair na tadāttasya / (Vin_2.134)

/ nāvaḥ sthalakulyāprakīrṇodakaiḥ / (Vin_2.135)

/ anutsnātaś ca / (Vin_2.136)

/ tiryaṅkvā nābhāṣitāyāṃ tīrāntarasya / (Vin_2.137)

/ tatprāptir itarathātve / (Vin_2.138)

/ tarapuṭakātikramaḥ pratisrotaḥ niṣpattiḥ svakarmāntasya tadarthaṃ vyadhiketarasyātu chandena parakarmānteṣv ambhasaḥ / (Vin_2.139)

/ preraṇena vāraṇe vā / (Vin_2.140)

/ [9a6] labdhiraṃśasya tadartham apahartṝṇāṃ pratipatvṛttāntanivedane / (Vin_2.141)

/ bhūmidṛhayoḥ parikṣepeṇa saṃdhisaṅgatiḥ / (Vin_2.142)

/ jayo vivādena rājakule cet* / (Vin_2.143)

/ yuktakule cen nirākṛtaprayogatvaṃ paraasya / (Vin_2.144)

/ asya prayogatvaṃ / (Vin_2.145)

/ anāśaṅkyamaṇadhvasteyacittasya śuklagate doṣotthānaṃ / (Vin_2.146)

/ yadātutvaṃ bhāṇḍasya tasya deyatvaṃ / (Vin_2.147)

/ na mukte nyadīyātikrāmaṇaṃ na hāraḥ / (Vin_2.148)

/ nāmukto nyenātikrāma[9b1]yet* / (Vin_2.149)

/ nāsaṃcetitātikrāmaṇāsaṃpatyai na pateta / (Vin_2.150)

/ ārakṣakasthāpanaṃ bhikṣor anekasya / (Vin_2.151)

/ samudāneyatvaṃ tatbhaktasya / (Vin_2.152)

/ nivāraṇaṃ tena / (Vin_2.153)

/ ākhyānaṃ prakṣiptatāyāṃ / (Vin_2.154)

/ cihnakaraṇam asaṃbhave / (Vin_2.155)

/ pracchanam ādāne / (Vin_2.156)

/ spṛśyatvam asaṃpattāv anyathāpanayanasya / (Vin_2.157)

niryātitatvam apratipātitasya niścayopagatau / (Vin_2.158)

/ saṃvarṇanaṃ pitros tad arthonmukyai / (Vin_2.159)

/ ratnānāñ ca / (Vin_2.160)

/ dānam itarārthārtham itarārthā[9b2]d udhāragrahaṇadhamarṇā / (Vin_2.161)

/ na saśulkakaraṇīyonvoḍhiṃ* bhajet* / (Vin_2.162)

/ atatvaṃ raktasya gomayaniṣpīḍyenāpi / (Vin_2.163)

/ chinnadaśāyām asya ca / (Vin_2.164)

/ arūḍhis tanmater adṛste / (Vin_2.165)

/ na paravṛttau praharet* / (Vin_2.166)

/ nāviśvasanīye viśvastatāṃ bhajeta / (Vin_2.167)

/ tatvam adharasyottarasyāṃ / (Vin_2.168)

/ pṛyo sau manāpo gurur bhāvanīyaḥ pūjyaḥ praśasyaḥ pretāgrahaṇena / (Vin_2.169)

/ kuryāt pratikarmaṇā karma puṇyabuddhyā ca / (Vin_2.170)

/ na bhṛtikayā / (Vin_2.171)

/ [9b3] na deśanirukter vyasanaṃ / (Vin_2.172)

/ nāpabhraṣṭamātumaticiraṃ dhārayet* / (Vin_2.173)

/ upadhivārikasya deyatvaṃ / (Vin_2.174)

/ saṃghe tena prāvrajitasaṃbhāvanāyām upadarśanaṃ / (Vin_2.175)

/ ananumajje svāminaḥ pratisaṃstarogāyām upanibandhanaṃ / (Vin_2.176)

/ nānanujñātāt glānena tatbhaṣajyaṃ pācet* // adattādānapārājayike vibhaṅgaḥ // (Vin_2.177)

(kha) kṣudrakagatam /

// na saparigrham anujñā[t]o nyena kalpena svīkuryāt* / (Vin_2.178)

/ na svīkṛtaṃ mocayet* / (Vin_2.179)

/ [9b4] yācainaṃ dharmadeśanayā / (Vin_2.180)

/ u<<p>>ārddhamūlyena ca / (Vin_2.181)

/ yuktaṃ pātracīvarasya sphuṭenāpi grahaṇaṃ / (Vin_2.182)

/ nāsatsaṃbhāvanā vā hy utsṛṣṭam ity amahājanapratyakṣam adhitiṣṭhet* / (Vin_2.183)

/ nāmanuṣādhiṣṭhatve śavadravyasyāparigrahatvaṃ / (Vin_2.184)

/ pṛṣṭhato sya praduṣṭasya gamanaṃ / (Vin_2.185)

/ avamū[rdha]kaṃ nipannāyoparidānaṃ pādāntāt prabhṛti / (Vin_2.186)

/ nākṣaṃtāt gṛhnīyāt* / (Vin_2.187)

/ na svayaṃ kṣaṇvīta kṣāṇaye[d] vā / (Vin_2.188)

/ pratiśamanam eva dantakā[9b5]ṣṭho .. koṣāḍukagomayamṛdāṃ yathāsukhakaraṇaṃ dhāraṇam akāmaṃ saṃbaddhenāpahṛyamānasya bhikṣoḥ śrāmaṇerasya vā / (Vin_2.189)

/ adattādānapārājike kṣudrakagataṃ //

(ga) pṛcchāgatam /

// kākaṇicatuṣkaṃ māṣakaḥ / (Vin_2.190)

/ nidarśanaṃ pañcatvaṃ caturthasya kārṣāpaṇāt* / (Vin_2.191)

/ yatrāsya viṅśatiparvatvaṃ tadāśritya / (Vin_2.192)

/ hārakālasthānagaṇanenāsya vyavasthā / (Vin_2.193)

/ prakarṣaparyantabhūtatvam aśakyakaraṇamūlyasya mahattvena / (Vin_2.194)

/ nālpatvena [9b6] asya nyūnatvenantargatatvaṃ / (Vin_2.195)

/ atularatnatvam atra buddhadhātoḥ / (Vin_2.196)

/ duṣkṛtaṃ pūjārcatāyāṃ / (Vin_2.197)

/ nirdoṣatvaṃ lekhyasya / (Vin_2.198)

/ vināśyāpahṛtau tad avasthasya hāravastutvaṃ / (Vin_2.199)

/ aparigrahatvam uttarakurau / (Vin_2.200)

/ svakyavad etat* / (Vin_2.201)

/ tātkālikasyātmanaḥ svāmitvaṃ / (Vin_2.202)

/ devatvaṃ nirvṛtasya / (Vin_2.203)

/ prayogavad anujñātasya niḥsṛṣṭatvenopabhogaḥ / (Vin_2.204)

/ dāyanaṃ ca mantrauṣadhābhyāṃ / (Vin_2.205)

/ pārārthye ca maula[10a1] / /vidhaṃ / (Vin_2.206)

/ kalpena ca / (Vin_2.207)

/ vicapanaṃ ca rucitāpahārechāyāṃ / (Vin_2.208)

/ prayogo vyaṃsanaṃ dyūtena cet* jitatvabhūtaṃ / (Vin_2.209)

/ etad atra hāraḥ / (Vin_2.210)

/ tasya saṃkhyāne / (Vin_2.211)

/ tatvaṃ lopādhyāropayo cihnasya / (Vin_2.212)

/ sthānottare ca nikṣipte / (Vin_2.213)

/ niṣpattir atra hāraḥ / (Vin_2.214)

/ tadvad vargāntare gaṇanaṃ / (Vin_2.215)

/ vyapalāpaś ca paurvasyetareṣu dvai(n)tarasya vā pūrveṣu / (Vin_2.216)

/ yatraitat sarvādau tatrāṃśitvaṃ / (Vin_2.217)

/ prāpnuvatotbhāvanañ cāprabhavataḥ / (Vin_2.218)

/ anādiṣṭapāca[10a2]nañ ca / (Vin_2.219)

/ prayogopalāpo(va)<<yā>>citakāyam ity akaniṣṭakṣepāṇāṃ / (Vin_2.220)

/ saṃniṣṭhapanaṃ hāraḥ / (Vin_2.221)

/ nihitanikṣepasya saha ced vyācanena pañcāc cātaḥ purastāc cet prayogāntaratvaṃ / (Vin_2.222)

/ nāśanaṃ sthūrāṃ chedo māraṇañ ca / (Vin_2.223)

/ sthūlakṛtvaṃ sīmākāśasya śulkabhaṃktau / (Vin_2.224)

/ nirdoṣatvam ṛddhinayane nyasīmnaś ca / (Vin_2.225)

/ duṣkṛtam udyojanasya / (Vin_2.226)

/ mārgāntaropadeśiś ca / (Vin_2.227)

/ nyūnam upā<<yo>>dāhāraḥ / (Vin_2.228)

/ pathivadapathaṃ / (Vin_2.229)

/ anyāvapanava[ṃ*] [10a3] mukhakaṇṭhenāntyasya steyacittatāpagatāv anuṣṭhitatvaṃ / (Vin_2.230)

/ na lipyādau hrāsaḥ / (Vin_2.231)

/ na prasajya bhañjanaṃ ca hāraḥ / (Vin_2.232)

/ na sasthānasya / (Vin_2.233)

/ na māritatvaṃ kṛtatā / (Vin_2.234)

/ naikadeśena sthānāmuktau / (Vin_2.235)

/ śāṭanaṃ tenāpanaye hāraḥ / (Vin_2.236)

/ nirgamaḥ syandakarakṛcchridraṇena / (Vin_2.237)

/ ekatvañ cāpaścimād ato tra dravyasya / (Vin_2.238)

/ pratyādānaṃ rāśeḥ hārabhedaḥ / (Vin_2.239)

/ niyojyānaikye pranitadaṃśam* / (Vin_2.240)

/ hartṛṇāñ ca / (Vin_2.241)

/ la[10a4]bheran ekamatye tra hāraḥ // (Vin_2.242)

// adattādāna(ṃ)pārājike pṛcchāgataṃ //

(gha) vinītakāni /

// prāgante mṛtatve pratinikṣepyatvaṃ / (Vin_2.243)

/ mṛtapariskāra(ṃ)tvaṃ viparyaye / (Vin_2.244)

/ bhrātṛvat saṃgho na tadarthaṃ hāro na svīkāraḥ / (Vin_2.245)

/ svavat svamyabhedaḥ / (Vin_2.246)

/ nāpakrameṇādānaniścaye [vā] śiṣṭaiḥ hṛtau tadgatvaṃ / (Vin_2.247)

/ nāṃśasvīkārecchānādānābhiprāyaḥ / (Vin_2.248)

/ na tatgatakarmānuṣṭhānaṃ na tasya / (Vin_2.249)

/ na sārdhamvihāritvaṃ antevāsitā ca hārā[10a5]nutthāne kāraṇaṃ / (Vin_2.250)

/ maryādārthe parikṣepe tantraṃ / (Vin_2.251)

/ na sthitaṃ maryādāsaṃcāraṇasyānenākṣepaḥ / (Vin_2.252)

/ samakṣānte py anābhāsitvaṃ hāraḥ vaśīkṛtatvaṃ phalāt grahe manuṣyasya / (Vin_2.253)

/ naiṣātmanaḥ / (Vin_2.254)

/ na hāre yad abhisaṃhitaṃ tatsaṃbandhād anābhisaṃhita(ṃ)syāpakramaḥ / (Vin_2.255)

/ sthūlaṃ yo yat gṛhṇīte tasya tad iti vyavasthāyām anyahāre / (Vin_2.256)

/ saparigrahācchmaśānāt grahaṇo / (Vin_2.257)

/ sūnakavāṭav[ā]ṇḍapatrapuṣpaphalārāmader mantrairśaṣa[10a6]ṇe / (Vin_2.258)

/ grāsānupradānena nayatāśvam adhirūḍhena caivam eṣa hartavyam iti kāyaviprakāre / (Vin_2.259)

/ nāvaṃ ca / (Vin_2.260)

/ ita iti ca / (Vin_2.261)

/ mātṛpitṛbhratṛbhaginyupādhyācāryasthūpasaṃghādau saṃkalpya śulkakaraṇīyakaraṇīyātikramaṇo / (Vin_2.262)

/ yācito dhārayor adānasaṃkalpe / (Vin_2.263)

/ vaṇṭane cāntyarthaṃ dattasya / (Vin_2.264)

/ parigṛhītasaṃjñino parigṛhīte / (Vin_2.265)

/ kulmāsaudanasakṣṇumatsyamāṃsakhādyavastukapiṇḍapādaparigrahe[10b1]nājñāte nyatra vastutvaṃ / (Vin_2.266)

/ nāme dhīṣṭena / (Vin_2.267)

/ duṣkṛtam animantritabhojane / (Vin_2.268)

/ gamane cāpahṛtyai / (Vin_2.269)

/ na saṃpradhāraṇā syātaḥ pṛthaktvaṃ / (Vin_2.270)

/ nirāgraham iti svapratyavekṣitaṃ kṛtvā gṛhṇīyāt* / (Vin_2.271)

/ na kāyāvapādaṃ kuryāt* / (Vin_2.272)

/ na kulāyakaṃ bhaṃjyet* / (Vin_2.273)

/ nānuṣitas tatra vārṣike cīvarāṃśe vayateta / (Vin_2.274)

/ na hartur dānapaticittena pratigrahe doṣaḥ / (Vin_2.275)

/ nāgamastainyacaurād adhvajabaddhakā gṛhṇīyat* / (Vin_2.276)

/ [10b2] śastralūnaṃ durvarṇīkṛtyāto gṛh(ṇ)ītaṃ dhārayet* / (Vin_2.277)

/ dānam evaṃ kṛtasyāpi yācane / (Vin_2.278)

/ na cakrakaṃ kuryāt* / (Vin_2.279)

/ na mantrair mocane doṣaḥ / (Vin_2.280)

/ mūṣikāpahṛtasya ca svasyādāne nyabhikṣvarthasya tad arthaṃ / (Vin_2.281)

/ .. abhidrutasya lubdhaker mṛgasyāśramaṃ praviṣṭasyādāne / (Vin_2.282)

/ mṛtasyāsya tebhyo deyatā // adattā(n)dānapārājayike vinītakāni / (Vin_2.283)

/ adattādānapārājikaṃ samāptam* //

**(Vin_2,1,3) vadhapārājayikam /

(ka) vibhaṃgagatam /

/ na maraṇa[10b3]cetanānuguṇaṃ glānāyopasaṃhāre snapasaṃharet* / (Vin_2.284)

/ nāvijñ[ā]m asyānuktau mṛtyau pratyanīkatva(ṃ)m upasthāpayet* / (Vin_2.285)

/ na satyāṃ gatau / (Vin_2.286)

/ na maraṇopakaraṇam* / (Vin_2.287)

/ maraṇārthād enam anuṣṭhānād upasthāko vārayet* / (Vin_2.288)

/ nārthārthe parasya mṛtyum ākāṃkṣayet* / (Vin_2.289)

/ akaraṇīyatvaṃ cittaṃ nākaraṇīyakaraṇānumodanasya / (Vin_2.290)

/ jīvatauparodhā / (Vin_2.291)

/ tac cittena [10b4] manuṣagate / (Vin_2.292)

/ abhedaḥ kāyatatsaṃbaddhamuktapara<<sa>>mādāpanānāṃ / (Vin_2.293)

/ viṣacūrṇagartadārunaṣṭaprakṛtipreṣaṇor askandapatrakūṭavetāḍamantraprayogānāṃ pātanasya / (Vin_2.294)

/ jalāgnyoḥ prakṣipteḥ / (Vin_2.295)

/ dhāraṇasya śītoṣṇayoḥ / (Vin_2.296)

/ dautyapreṣaṇādīnāṃ alpatvasyānuṣṭhāne / (Vin_2.297)

/ strīpuruṣaṣaṇḍakatve ghātyasya / (Vin_2.298)

/ anyadā tan nidānaṃ mṛtau / (Vin_2.299)

/ animitta[10b5]tvaṃ vivṛndanāt* parasyām* / (Vin_2.300)

/ sthūlam abhisaṃhitasya mātṛgarbhayoḥ kukṣimarde / (Vin_2.301)

/ adhivāsanāyāṃ tu tan nimittaṃ vadhapravṛtt[e]ḥ / (Vin_2.302)

/ tvan nāmnā maraṇopakaraṇaṃ dadāmīti cokteḥ / (Vin_2.303)

/ anyaghāte vā tiraśco nirmitasyāpi / (Vin_2.304)

/ nānuktam avalokyena glānāya bhaiṣajyaṃ dadyāt* / (Vin_2.305)

/ vedyatatpravrajitakliṣṭānām atrāvalokyatvaṃ / (Vin_2.306)

/ vyadhinā ca / (Vin_2.307)

/ vṛddhavṛddhānāṃ [10b6] sapravrajānāṃ bhikṣūṇāṃ / (Vin_2.308)

/ pūrvābhāve parasya / (Vin_2.309)

/ abhāvo maraṇāya hitakāmatayā bhaiṣajyānupradāne hrāsasya / (Vin_2.310)

/ nāsahyabhāro <<tra>> kṣepe sāhārjayyaṃ bhajet* / (Vin_2.311)

/ bhajeta dūpaś cet pratyayo vyavakīrṇatāyāṃ gṛhasthair niyuktatāyāṃ samotkṣepe / (Vin_2.312)

/ sthāpane pi samatve niyuñjīt* / (Vin_2.313)

/ neṣṭakā kṣipet* / (Vin_2.314)

/ na caṭitāṃ sphuṭitāṃ vā nārocya tatvam a[11a1]rpyayeta / (Vin_2.315)

/ kuryāt taskaraparābhṛtyai phipphiraṃ* / (Vin_2.316)

/ kṣipet* parikṛtāṃ saṃgaṇḍhādi / (Vin_2.317)

/ anuvātaṃ ca pāṃsughaṭabhasmakarparaṃ / (Vin_2.318)

/ dhārayet* kṣapanaṃ / (Vin_2.319)

/ na śrāntaṃ kṣiped bhikṣuṃ / (Vin_2.320)

/ sanāthyasyāsya karaṇam / (Vin_2.321)

/ viśrāmaṇaṃ / (Vin_2.322)

/ bhāṇḍikadānaṃ / (Vin_2.323)

/ aśaktau prāpṇum āvāsaṃ samaṃ cen na kāle bhaktasya pānakasya vā / (Vin_2.324)

/ pātranirmādanaṃ / (Vin_2.325)

/ gantrīsthāpanaṃ / (Vin_2.326)

/ pratigrahaṇaṃ / (Vin_2.327)

/ pratya[11a2]vekṣaṇaṃ / (Vin_2.328)

/ kāle cet pratyutgamanam ādāya // vadhapārājayike vibhaṅgaḥ // (Vin_2.329)

(kha) kṣudrakagatam /

// hastachedanam manuṣyagatikasya sthūlaṃ / (Vin_2.330)

/ dave gnidāne / (Vin_2.331)

/ keśavikraye / (Vin_2.332)

/ rājakule yena muṣitas tasyārpaṇe / vadhapārājayike kṣudrakagataṃ // (Vin_2.333)

(ga) pṛcchāgatam /

// niyogopadeśaḥ / (Vin_2.334)

/ nidarśanam* mātṛgarbhaḥ / (Vin_2.335)

/ sthūlam ātmano ghāte / (Vin_2.336)

/ duṣkāro sādhur avikṛtacittasya kāraḥ / (Vin_2.337)

/ nāsaṃhitā[11a3]rthasaṃpatte kartṛtvaṃ / (Vin_2.338)

/ na janmāntare karmodayaḥ // vadhapārājayike pṛcchāgataṃ // (Vin_2.339)

(gha) vinītakāni /

// sthūlaṃ mṛtyur evaṃ me bhavatīti bruvāṇasyāprati(ya)<<pa>>tā tathātvasaṃpādane mṛyatām ity anusthānaiḥ glānasya / (Vin_2.340)

/ asaṃpreyābhyavahāryadāne / (Vin_2.341)

/ gaṇḍasyāparipakvasya pāṭane / (Vin_2.342)

/ gartaprakṣepakavāṭayī unādau pātane / (Vin_2.343)

/ prapātotsargodvandhādau maraṇārthe nuṣṭhāne / (Vin_2.344)

/ na glānāya sahasā [11a4] śastrakaṃ rajum vā dadyāt* / (Vin_2.345)

/ saṃprajānaṃ vaiyapṛtyaṃ kuryāt* / (Vin_2.346)

/ mantracapeṭañ ca dadyāt* / (Vin_2.347)

/ prahārañ cāderapanodāya tatbhūtaḥ supratyavekṣitaṃ kṛtva le..yet* / (Vin_2.348)

/ nālpāṃśo gurubhārodyamaṃ kuryāt* / (Vin_2.349)

/ nāvamurdhako gacchet* / (Vin_2.350)

/ nāśikṣitaḥ śikṣāṃ yojayet* / (Vin_2.351)

/ na praharaṇam uktāv ājñāpayet* / (Vin_2.352)

/ na glānam asamarthaninayet* // vadhapārājayiga vinīta[kā]ni // (Vin_2.353)

[11a5] vadhapārājika samāptaḥ //

**(Vin_2,1,4) uttarapralāpapārājayikam /

(ka) vibhaṅgagatam /

// vinidhāya saṃjñām uttaramanuṣyadharmayuktatoktā<<v ā>>tmanaḥ / (Vin_2.354)

/ tatvaṃ paśyāmi mā paśyanti śabdan* śṛṇomi mama śreṇvanty upakramāmi mānupasaṃkrāmanti sārdham ālapāmi saṃlapāmi pratisaṃmode sātatyam api samāpadye mayā sārdham ity ukte / (Vin_2.355)

/ devanāgayakṣagandharvakinnaramahoragapretapiśācakumbhāṇḍakaṭapūtanapratiyo[11a6]kitāyāṃ / (Vin_2.356)

/ sthūlakṛtvaṃ pāṃsupiśācakasya / (Vin_2.357)

/ anityādisaṃjñā<<dhyānā>>pramāṇārūpyaphalābhijñādikam uttaro dharmaḥ / (Vin_2.358)

/ sthūlakṛtvaṃ svalakṣaṇagrāhakasya kleśaviskambhinaḥ śamathanimittasya / (Vin_2.359)

/ nānuktis tadva tv asya tadvad dharmakatvogtiḥ / (Vin_2.360)

/ parāvadeśatvam asty asāv ity upasandhāne svasya / (Vin_2.361)

/ nopasaṃdhāne / (Vin_2.362)

/ nāsamanvāhṛtya vyākuryāt* // pralāpe vibhaṅgaḥ // (Vin_2.363)

(kha) pṛcchāgatam /

/ [11b1] nākhyāpanam uttarasya prāptaparihānipratipādanam* / (Vin_2.364)

/ uttarakhyāpanachandena sanāmārthābhidhāne sthūlaṃ / (Vin_2.365)

/ viparyayasya / (Vin_2.366)

/ saṃsūcanena ca na bhūtottaratve sya jātatvaṃ // pralāpe pṛcchāgataṃ // (Vin_2.367)

(ga) vinītakāni /

/ sthūlam arhantadantogracārhasi cīvarādikaṃ brāhma[ṇ]o vāhita<<pa>>āpadharmā ṣaḍgatasyendriyāṇi sudāntaguptarakṣitabhāvitānīty uktasya tūṣṇīmbhāvenādhivāsane / (Vin_2.368)

/ yadi bhadanto rhan piṇḍa[11b2]pā[t]aṃ me gṛhāṇa praviśa gṛhām āsane niṣīda <<ha>>stodakaṃ gṛhāṇa bhojanaṃ pratigṛhāṇa sūpikaṃ bhuṃ[k]ṣvānumodasva niṣkrāmeti tadvat saṃpādane // pralāpe vinītakāni // samāpta uttarapralāpaḥ // (Vin_2.369)

2,2 saṃghāvaśeṣaḥ /

**(Vin_2,2,1) śukramocanam /

(ka) vibhaṅgagatam /

// abhāvavat svapnaḥ / (Vin_2.370)

/ akṛtatvaṃ tat*phalasya / (Vin_2.371)

/ mocane / (Vin_2.372)

/ tacchandena / (Vin_2.373)

/ svaśukrasya / (Vin_2.374)

/ ādye / (Vin_2.375)

/ aviśeṣaḥ sukhavidyābījabhaiṣajyamīmāṃsārthitānāṃ / (Vin_2.376)

/ [11b3] sparśanena / (Vin_2.377)

/ vyāpṛtyā / (Vin_2.378)

/ aṅgajātasya / (Vin_2.379)

/ bāhyenāpi satva(ṃ)saṃkhyena sthitena tadāhāre / (Vin_2.380)

/ vināpy abhinigrahābhinipīḍanābhyāṃ / (Vin_2.381)

/ vinirbhogavyāsakavyavasargasukhapratyanubhavaiś ca / (Vin_2.382)

/ anāḍīgatasya <<a>>kṛtatvaṃ vi(d)dhāvasthāyāṃ prativirato samāpteḥ / (Vin_2.383)

/ hrāsakṛtvaṃ nṛtupranṛtuyoḥ / (Vin_2.385)

/ ākāśe kaṭicālanasya / (Vin_2.386)

/ pradeśāntaraspṛṣṭeḥ / (Vin_2.387)

/ [11b4] pratiśroto dhāraṇakasya / (Vin_2.388)

/ prativātañ ca / (Vin_2.389)

/ abhinirbhogasukhapratyanubhāvopasaṃpataḥ / (Vin_2.390)

/ nāḍīgatasya / (Vin_2.391)

/ na māpanārthatayāṃ raktacittatāyāṃ spṛṣṭir aprayogaḥ / (Vin_2.392)

/ darśane duṣkṛtaṃ / (Vin_2.393)

/ dhāraṇe cānuśrotovātaṃ / (Vin_2.394)

/ anāpatti sahasā atadarthapravṛttāv ūruvastraparasaṃsparśakaṇḍūyanaiḥ / (Vin_2.395)

/ aspṛśyānubhūteḥ / (Vin_2.396)

/ smaraṇatas tasyāpi // mocane [11b5] vibhaṅgaḥ // (Vin_2.397)

(kha) pṛcchāgatam /

/ cyaviṣyamāṇācyute samanantaraṃ viṇhanāḍīgate / (Vin_2.398)

/ nārambhamātreṇa prayogatvaṃ / (Vin_2.399)

/ tadva tvaṃ niṣprayogāyāṃ muktau svādane / (Vin_2.400)

/ na pīḍamardaparimardānāñ cāṅgajātasya / (Vin_2.401)

/ karmaṇyasyāsya parimārge bhaiṣajyena mocana / (Vin_2.402)

/ parakīyac ca // mocane pṛcchā // (Vin_2.403)

(ga) vinītakāni

// vinīlikādau vighaṭiti asthiśaṅkalikayoḥ śira<<ḥ>>karṇanāsasu grivānta[11b6]re pārśvapṛṣṭhakroḍavaliṣu vālāntare hastāṃsabāhuṣu bāhvantare kaṭyurupādajaṃ*ghāsu jaṃghāntare ca mocane maulaṃ / (Vin_2.404)

/ sthūlakocavaneamataciliminikabimbopadhānakamaṃcapīṭhavṛśi<<kāya>>pīṭhāntare ghaṭaghaṭikāghaṭavikarakinīkaṭhillakaśilālepalepāntarārgaḍamāṃsapeśiṣu / (Vin_2.405)

/ vraṇapīḍane / (Vin_2.406)

/ nipīḍane strīkyaṃ tasyārambhe / (Vin_2.407)

/ aṅgu[12a1]ṣṭhasyātra prakṣiptau / (Vin_2.408)

/ upasaṃkrāmato muktau / (Vin_2.409)

/ saṃkrāmaptaś ca sthānāt sthānaṃ / (Vin_2.410)

/ ayoniśaś ca manasikurvataḥ / (Vin_2.411)

/ aṃgajātaṃ dhārayataḥ / (Vin_2.412)

/ anāpattiḥ vastisaṃgharṣaṇāt* / (Vin_2.413)

/ pariṣvaṅgenāpīdānīṃ* purāṇadvitīyayā / (Vin_2.414)

/ pādajaṃghābāhūrvaṃgulpādau ca striya grahaṇe / (Vin_2.415)

// mocane vinītakāni // // mocana samāptam* // 1 //

**(Vin_2,2,2) kāyasaṃsargaḥ /

(ka) vibhaṅgagataḥ /

/ striyā kartṛtvam* / (Vin_2.416)

/ [12a2] iha / (Vin_2.417)

/ rahasi niṣadyāsthānayoḥ / (Vin_2.418)

/ sabhojanatāyāñ ca / (Vin_2.419)

/ saha śayyāyāṃ adhvanyavijñapuruṣayā sārddhamūḍho / (Vin_2.420)

/ uttaratra dvaye / (Vin_2.421)

/ deśene gṛhiṇyāḥ puṃso .ānnidhyavijñasya / (Vin_2.422)

/ sānnidhye py akalpikāyāṃ / (Vin_2.423)

/ duḥkṛtasya / (Vin_2.424)

/ nyūnatvaṃ dvīpāntarajāvikārabhājo / (Vin_2.425)

/ voḍhṛtvam asya / (Vin_2.426)

/ vyarthaṃ tādvidhye paraṃ liṅgam / (Vin_2.427)

/ avatākaram atra / (Vin_2.428)

/ ājñāne subhaṣita[12a3]durbhāśitayor arthasya trayo n.ye nyatra pratisevane methunasyeti pratibalatve maulasya / (Vin_2.429)

/ anantarasyānyatra / (Vin_2.430)

/ tadvat paṇḍikā paṇḍiko nirmitā ca / (Vin_2.431)

/ iha ca traye puruṣa / (Vin_2.432)

/ tatsukhānubhavanachande cet saṃrāgasaṃprayukteneti / (Vin_2.433)

/ gātrasaṃmsarśasvīkāre / (Vin_2.434)

/ tadvatvam atra veṇeḥ / (Vin_2.435)

/ tatpratibaddhasya ca cīvarasya / (Vin_2.436)

/ aviśiṣṭatvam āmarṣayāmarśālambhagrahaṇākarṣaparika[12a4]rṣolliṃgāv aliṅgābhinipīḍānām / (Vin_2.437)

/ sevyakṛtvasya ca / (Vin_2.438)

/ anantaraṃ cīvarāntaraye / (Vin_2.439)

/ ananyatvaṃ duṣkṛtahrāsasya / (Vin_2.440)

/ na bhikṣuṇī spṛśeta / (Vin_2.441)

/ na striyaṃ / (Vin_2.442)

/ spṛśed aṃbhasyārtām uttāraṇāya bāhau keśeṣu vā mātṛduhitṛbhaginīsaṃjñām upasthāpya / (Vin_2.443)

/ vālukāsthāne ceṣṭālābhārtham avāṅmukhāvasthāpanaṃ / (Vin_2.444)

/ pīṭhavat* rakṣaṇaṃ / (Vin_2.445)

/ bhaktāyāvalokya go[12a5]pālapaśupālakāna gamanam* / (Vin_2.446)

/ pratyavekṣaṇaṃ jīvati na veti paunaḥpunyena / (Vin_2.447)

/ nirdoṣo nukampayā śuddhacittasya stripariṣvaṅgaḥ / (Vin_2.448)

// kāyasaṃsarge vibhaṃgaḥ //

(kha) pṛcchāgatam /

/ ślakṣṇoṣṇamṛdukābhiprāyatve sthūlaṃ* / (Vin_2.449)

/ anāpattir anukampayā duḥkhāta mocane / (Vin_2.450)

/ mātṛduhitṛbhaginīṣu tatsaṃjñāne / (Vin_2.451)

/ pūrvasaṃbhuktāyāṃ saṃmodane / (Vin_2.452)

// kāyasaṃsarge pṛ[12a6]cchā //

(ga) vinītakāni /

/ bhikṣāpāṃsuleḍḍukādeḥ strīndriye prakṣiptau sthūlaṃ / (Vin_2.453)

/ duṣkṛtaṃ pādāṃśādinā strīghaṭṭane / (Vin_2.454)

/ tadāsanasya ca / (Vin_2.455)

/ picchilitapatitastryutthāpane / (Vin_2.456)

/ anāpatti striyāsyai tattrayakaraṇe grahaṇe ca / (Vin_2.457)

/ āliṃ*gane mātrā / (Vin_2.458)

/ duhitrotsaṅge niṣantau / (Vin_2.459)

/ striyā praskhalyopari pāte / (Vin_2.460)

// kāyasansarge vinītakāni // // kāyasaṃsargaḥ // 2 //

**(Vin_2,2,3) maithunābhāṣaṇam /

(ka) vibhaṅgagatam /

/ [12b1] methunoktau / (Vin_2.461)

/ yādyarthena / (Vin_2.462)

/ yatra boddhuṃ bhavyatā sa vijñapane ntaḥ / (Vin_2.463)

/ na tadgatārthokte 'prayogatvaṃ / (Vin_2.464)

/ aviśiṣṭatvaṃ varṇāvarṇayājñopayājñāpṛcchāparipṛcchākhyānāśaṃsākrośapratyanubhāṣaṇapratipadāṃ / (Vin_2.465)

/ anāpattir arthāntarābhiprāyeṇa janapadaniruktivaśāt* / (Vin_2.466)

/ sadṛśāṅśatvasya vā nāmnaḥ / (Vin_2.467)

// methunābhāṣaṇe vibhaṅgaḥ //

(kha) pṛcchāgatam /

/ sthūlaṃ chekāśīti [12b2]vāde pāpikasīti chekaṃ te pāpakaṃ vā vraṇamukham iti saṃvibhāgaṃ kurviti māṃ saṃvibhajasveti mayā sārdhaṃ svapihi samāgamam vā kurviti / (Vin_2.468)

// methunabhāṣaṇe pṛcchā //

(ga) vinītakāni /

/ tathāvikurvāṇadharmikābhāṣaṇe / (Vin_2.469)

/ yavān dehi dehi bhagini mahyaṃ yatte bhagini paśyāmi tad dehi yat te bhagini puratas tad dehi yat te bhagini mana-āpaṃ tad dehi priyaṃ te deyam ity aham uktā kin te priyam ity ukte tvaṃ [12b3] me bhagini priyā / (Vin_2.470)

/ dehi me bhagini pānīyaṃ khādyakaṃ yavāgūṃ bhojanaṃ tvam evaitad ity uktiṣu / (Vin_2.471)

/ gardabhās ta etat kurvanta / (Vin_2.472)

/ cārikāṃ bhagini carasy ullāpayamānā puruṣān piṇḍapātaṃ / (Vin_2.473)

/ alātamasmin prakṣipteti ca / (Vin_2.474)

/ prakrityā ca dauṣṭhulyabhāṣiṇo duṣṭhulayā bhāṣaṇe / (Vin_2.475)

// vinītakāni methunābhāṣaṇaṃ //

**(Vin_2,2,4) sāṃcaritram /

(ka) vibhaṅgagatam /

/ methunenātmanaḥ pari[12b4]caraṇasya varṇane / (Vin_2.476)

/ tadvat tad varṇitānumodanārthaṃ vacanaṃ / (Vin_2.477)

/ tad eva pratyuccāraṇaṃ / (Vin_2.478)

/ tena methunena vānupasaṃdhāne prayogatvaṃ / (Vin_2.479)

/ ubhābhyāṃ tasya / (Vin_2.480)

/ paricaryāsaṃvarṇanaṃ / (Vin_2.481)

/ saṃyoge / (Vin_2.482)

/ anyasya / (Vin_2.483)

/ anyena / (Vin_2.484)

/ tadarthaṃ / (Vin_2.485)

/ anupanatopanateḥ sampatyeḥ gṛhītadauteyasya saṃprayojyato nivedi bhavatas tatretaratadukte pūrvatra pravedane / (Vin_2.486)

/ kṛtatvaṃ śru[12b5]tatve pyamadhyavṛtteḥ / (Vin_2.487)

/ pṛthaktvam eṣāṃ karaṇīyatāyām / (Vin_2.488)

/ nākartṛtve 'ntyasya nṛtve na prayogatvaṃ / (Vin_2.489)

/ na phalekyāt pratikartṛsamāpte vyāpārasya lopaḥ / (Vin_2.490)

/ svatvam atra dūtasya / (Vin_2.491)

/ saṃprayojyatvaṃ tatprabhoḥ / (Vin_2.492)

/ duṣkṛtatvam anyasya / (Vin_2.493)

/ vāktvaṃ lipihastam udroddeśaṃ saṃkete nimittānāṃ / (Vin_2.494)

/ anupanatir veśyātvaṃ / (Vin_2.495)

/ pravatatvaṃ cāsvatvena prāk catuṣṭāt* / (Vin_2.496)

/ [12b6] bhraṣṭatvaṃ phalahitatve / (Vin_2.497)

/ tadvaśā ced abhāryānuśrāvitatve prāṇivattvaṃ tadantarasamantarakalihitatvatilintilikācchinnatvatrisaṅkarāparitatvācārapratiniḥsṛṣṭatvābhāryānuśrāvitatvaghaṇṭā ca ghuṣṭatvānāṃ duḥkritakṛttvaṃ trayasyāsyām āryasya / (Vin_2.498)

/ kasmād ayaṃ na pratitiṣṭhatīyaṃ na gacchati śvaśuragṛhān na nīyata iti coktīnāṃ / (Vin_2.499)

// sāṃcaritre vibhaṅgaḥ //

(kha) pṛcchāgatam /

/ [13a1] sthūlaṃ gardhāsannipatāsevanakrīḍopanatātmanāṃ sāṃcaritre / (Vin_2.500)

/ vyapadeśe pratīṣṭatāyāṃ / (Vin_2.501)

/ kalihena hāraṇe / (Vin_2.502)

/ bhāryām amukā striyaṃ krīṇīhīty uktau / (Vin_2.503)

/ duṣkṛtaṃ striyam iti / (Vin_2.504)

/ kācil labheti ca / (Vin_2.505)

// sāṃcaritre pṛcchā //

(ga) vinītakāni /

/ sthūlaṃ dattato ttramasamādhānena / (Vin_2.506)

/ dharmopādhiṃ* puraskṛtya śabdanena / (Vin_2.507)

/ anyārthām(a) saṃhitañ ca(ṃ) / (Vin_2.508)

/ nāduṣṭatāyā sattvasyānyatrety anākṣiptatvaṃ / (Vin_2.509)

[13a2] sāṃcaritra vinītakāni // // sāṃcaritraṃ // 4 //

**(Vin_2,2,5) kuṭikāvihāragataḥ /

(ka) vibhaṃgagataḥ /

/ nirdoṣam ayātra īryāpathacatuṣkasya / (Vin_2.510)

/ atantratvaṃ niyuktatvāniyuktatvayoḥ / (Vin_2.511)

/ svatvaṃ niyuktasya / (Vin_2.512)

/ pratīṣṭā vaḥ yathoktakāre kāyena vā vācā vā / (Vin_2.513)

/ ekatvaṃ kṛteḥ / (Vin_2.514)

/ akartṛtvam aṅgānāṃ bhedasya / (Vin_2.515)

/ yācite nujñāte vā tena tadvidhenāśuddhe (Vin_2.516)

vastuny adeśite āvasasya kāraṇe nte / (Vin_2.517)

/ anantare py etad ayā[13a3]citatvaṃ / (Vin_2.518)

/ ekārtham atipramāṇasya / (Vin_2.519)

/ akalpikatā sārambhatvam aparākramatety aśuddhiḥ / (Vin_2.520)

/ kṣudrajantvāśayavattvaṃ rājakulatīrthakāvasathasanniḥsṛtatvāc chedyavṛkṣatvam arvāgvyāmāntānantaryato bahirnadīprāgbhārodapānāvaṣṭabdhatvam iti yathāsaṃkhyam etāni / (Vin_2.521)

/ prāmaṇiko hasto dhyardhaḥ sugatavitastiḥ / (Vin_2.522)

/ tata dvādaśakasaptako pramāṇām a[13a4]ntarata / (Vin_2.523)

/ labdhadeśanatvaṃ saṃghato deśitatvaṃ / (Vin_2.524)

/ nāśuddhasya yācet* / (Vin_2.525)

/ svapratyayena vā gaccheyu niyuktānāṃ vā bhikṣūṇām / (Vin_2.526)

/ saṃstare py etat / (Vin_2.527)

/ anāpattiḥ kṛtalābhaparibhogayoḥ / (Vin_2.528)

/ purāṇābhisaṃskaraṇe ca / (Vin_2.529)

// kuṭikāsaṃghāvaśeṣasaṃghārthaṃ // vihārasaṃghāvaśeṣāṃ //

(kha) pṛcchāgataḥ /

/ prayogatvam ārambhasya / (Vin_2.530)

/ tadvad acchannakāraṇe ntaḥ / (Vin_2.531)

/ anekārthaṃ [13a5] anisṛṣṭe paudgalikena / (Vin_2.532)

/ viprakṛtasya ca / (Vin_2.533)

/ duṣkṛtam anirvāhe yācanād ūrdhaṃ / (Vin_2.534)

// kuṭikāvihārasaṃghāvaśeṣagatā pṛcchā // 5 //

**(Vin_2,2,6) amūlakasaṃghāvaśeṣaḥ /

/ pārājayikādhyācaraṇasya bhikṣor dhvastasyāpy anaṅgam atra pakṣataḥ svatvaṃ mṛṣāvādena kasyacid vijñaptau / (Vin_2.535)

/ cyācanacchandena / (Vin_2.536)

/ na taṃ mūlam antaraṃ / (Vin_2.537)

/ asatvaṃ pramuṣitasya akāraṇamṛṣāvāditve 'rthatatvaṃ / (Vin_2.538)

// amūlakasaṃghāvaśeṣā // 6 //

**(Vin_2,2,7) anyathābhāgīyānudhvaṃsane /

/ [13a6] vācyāntarapratiṣṭhena vākyena mṛṣā / (Vin_2.539)

// anyathābhāgīyānudhvaṃsanasaṃghāvaśeṣā // 7 //

**(Vin_2,2,8) amūlakaleśaḥ /

/ sthūlam asevanenānudhvaṃsane / (Vin_2.540)

/ anut*grahe ca nāmnaḥ / (Vin_2.541)

/ tathāgatasyāntike duṣṭacittarudhirotpādane saṃghabhede ca saṃsūcane sandhāya bhāṣitam ity api duṣkṛtaṃ / (Vin_2.542)

// amūlakaleśigapṛcchā // 8 //

**(Vin_2,2,9) saṃghabhede /

/ paraparṣadapakṛṣṭau sthūlam / (Vin_2.543)

/ nivārarūpeṇāpratinisargānuṣṭhānarūpānu[13b1]gatiḥ / (Vin_2.544)

/ nivāraṇavattvaṃ jñapteḥ ekakṣaṇātvaṃ vākyasya / (Vin_2.545)

/ pṛthaktvam āvṛtteḥ / (Vin_2.546)

/ na nigamanasya / (Vin_2.547)

/ prayogatvaṃ pravṛtteḥ / (Vin_2.548)

/ tasyākṛtapravāsanīyacodanasmāraṇasya / (Vin_2.549)

/ anājñapyatvam asya / (Vin_2.550)

/ naiṣu na nājñapayeyur methakena karmaṇā ca / (Vin_2.551)

/ tadante pratinisarge / (Vin_2.552)

/ parākrāntitvasya / (Vin_2.553)

/ bhede / (Vin_2.554)

/ saṃghasya / (Vin_2.555)

// saṃghabhedasaṃghāvaśeṣā // 9 //

**(Vin_2,2,10) anuvarttane /

/ [13b2] tatsāhāyyapratipattṛtāyāḥ / (Vin_2.556)

// anuvartanaṃ saṃghāvaśeṣā // 10 //

**(Vin_2,2,11) kuladūṣaṇe /

/ svapravāsanasya kartari saṃghe mithyāśāyenaiṣāsyātra pravṛttir iti vaktṛtvasya mṛṣā / (Vin_2.557)

// kuladūṣaṇasaṃghāvaśeṣā // 11 //

**(Vin_2,2,12) daurvacasye /

/ coditatve bhikṣuṇādhiśīlam avacanīyatvasyātra bhikṣubhir ātmanaḥ kṛteḥ / (Vin_2.558)

// daurvacasyasaṃghāvaśeṣā // 12 // // saṃghāvaśeṣāḥ samāptāḥ //

2,3 naissargikaḥ /

**(Vin_2,3,1) māraṇe /

/ nāpūrve horātre [13b3] nasty asya sattvaṃ / (Vin_2.559)

/ prayogapātratvavāse / (Vin_2.560)

/ prathamāruṇādir eṣo sya / (Vin_2.561)

/ sūryodgamane karma [vṛtya]ye / (Vin_2.562)

/ satvaṃ naisargike saṃjñānataḥ prādhānyena / (Vin_2.563)

/ apetatvam asya niryātitatve (niryācitatve) / (Vin_2.564)

/ tatvaṃ pravrajyāpekṣārthatāyāṃ niyamanasya / (Vin_2.565)

/ cīvarād vikalpanāyāñ ca / (Vin_2.566)

/ dhvaṃso trānuvṛttatvasya / (Vin_2.567)

/ bhraṃse ca prakṛte / (Vin_2.568)

/ sato syānyatrāpi tadvastuni [13b4] jātatvaṃ / (Vin_2.569)

/ sajāto sāptāhike / (Vin_2.570)

/ naisargitvasya tadāpattisattāyāṃ svīkṛte pariskāramātre / (Vin_2.571)

/ netad ūnatve khaṇḍasya / (Vin_2.572)

/ sāṃghikasya ca / (Vin_2.573)

/ nistatvam atra tantram* / (Vin_2.574)

/ nedam* trayam āstīrṇakaṭhinasya / (Vin_2.575)

/ sadbhāve svatvasyānuvṛttasya daśarātraṃ / (Vin_2.576)

/ parāhādau / (Vin_2.577)

/ vāsasi / (Vin_2.578)

/ trimaṇḍalas chādiparyantapramāṇe / (Vin_2.579)

/ asambaddhe dhiṣṭhānena / (Vin_2.580)

/ [13b5] sambaddhe ca sānuvṛttau anyatrānadhiṣṭhitatadgotrāt prabhṛty anyatra / (Vin_2.581)

// dhāraṇe naissargikaṃ // 1 //

**(Vin_2,3,2) vipravāse /

(ka) vibhaṃghagataḥ /

/ nirdoṣo niśadanena vipravāsaḥ / (Vin_2.582)

/ na pramīlya pratyāstaraṇaṃ gacchen na ced anyaiva pratiprāptir iti saṃsthā / (Vin_2.583)

/ vāse devam abhipretya gato kālasampattau tatra yācitvaitat* / (Vin_2.584)

/ asampattau caturguṇa uttarāsaṃ*ge bahutarajāgaraṇena / (Vin_2.585)

/ nānarhe saṃghāṭīnikṣipte[13b6](r) āvase varṣāṣāṭi nikṣipet* / (Vin_2.586)

/ na vṛṣṭau / (Vin_2.587)

/ na nadyanteretatve gantavyasya / (Vin_2.588)

/ nānayor āśaṅkāyāṃ / (Vin_2.589)

/ sabhikṣukasakapāṭakatvaṃ* sāhitam āvāsyavarṣattā devasya varṣāśaṅkitā vā jalāntaritatvaṃ gantavyasyety asyābhāvenādattasamvṛttir aṇāstīrṇakaṭhinaḥ saṃghāṭīṃ* vinā na kvacid* gacchet* / (Vin_2.590)

/ anyādhiṣṭhānam utsṛjya cīvarasthānaprāptyasaṃbhave prati[14a1] / / vidhiḥ / (Vin_2.591)

/ dānam avipravāsasaṃvṛtteḥ saṃghāṭyā gurukatve jīrṇaṃ vādhikayoḥ / (Vin_2.592)

/ adhiṣṭhitasyālabdhasamvṛtteḥ kartṛtvaṃ / (Vin_2.593)

/ sopavicārāt tatsthānād anyatra sthitasyāruṇodgatau / (Vin_2.594)

/ kṛtamaryāde maryādāsthānaparyantaḥ / (Vin_2.595)

/ naikatve parigṛhītur avāntaramaryādānāṃ bhetṛtvam / (Vin_2.596)

/ avibhaktatāyāṃ ca dhanato dṛṣṭitaś ca / (Vin_2.597)

/ śākhopa[14a2]śākhānām asaṃsaṃge pṛthak sthānatvaṃ sādhāraṇyamūlasya / (Vin_2.598)

/ mūlāmūlādeś ca / (Vin_2.599)

/ saṃsaktaśākhāviṭapavṛkṣāṇām ekasthānatvaṃ / (Vin_2.600)

/ talaka iva tatrādhobhāgasya praveśaḥ / (Vin_2.601)

/ nauśakaṭayoś ca / (Vin_2.602)

/ nirmaryāde vyāpyaṅgaparyantaḥ / (Vin_2.603)

/ upavicāravyāmas sāmantakena / (Vin_2.604)

/ kuḍyaparikṣipto grāme yāvat ṣaḍgavayuktena vaṃśaśakaṭena[14a3] sphuraṇam adhvanā vā kukkuṭasyotpātya nilayane vāṭaparikṣipte jaiḍakarajāsaṃprakṛtihrīmatpuruṣapravicārabhūmyadhvanā vā / (Vin_2.605)

/ parikhāparikṣipte dvādaśapadikayā niḥśrayaṇyā cchoritasaṃkārasthūlaloṣṭādhvano vā / (Vin_2.606)

/ tatsthāne trikaraṇīyaparisarpaṇātinā mana rajobhiś ca yāvatas tadagatasya saṃbhāvanaṃ / (Vin_2.607)

/ nirmaryāde 'dhvanyabhinnaga[14a4](ga)ter manuṣyasyekānna(ṃ)pañcāśad vyāmāḥ / (Vin_2.608)

/ na sīmāntaraṃ pṛthaktvaṃ krośāntān madhyataḥ parasya / (Vin_2.609)

// vipravāsanaissargike vibhaṅgaḥ //

(ka) kṣudrakagataḥ(?)

/ na pāpakhaṇḍatopagatāv adhiṣṭhanasya / (Vin_2.610)

/ nārūḍhinaisargike / (Vin_2.611)

/ sāṃghike ca / (Vin_2.612)

/ bhavaty ato vipravāsaḥ / (Vin_2.613)

/ nānyādhiṣṭhānād anyasthānatvahāniḥ / (Vin_2.614)

/ nānyedaṃ dharmakayoḥ dṛṣṭitaś cedanākṣepaḥ / (Vin_2.615)

/ [14a5] na sādhāraṇair dvārakoṣṭhakasya / (Vin_2.616)

/ na dhanata iti pitṛputrayoḥ / (Vin_2.617)

/ vivarjitāpy etat* / (Vin_2.618)

/ sabhojanatve ca / (Vin_2.619)

/ nopavicāratvaṃ grāme syābhavato vihārasya / (Vin_2.620)

// vipravāsanaissargikaṃ // 2 //

**(Vin_2,3,3) māsike /

(ka) vibhaṃgagataḥ /

/ pūrṇavadasatyāṃ pūrakapratyāsāṃ māṃ nyūnaṃ māṃ samasāmantakāt* / (Vin_2.621)

/ satve cādhiṣṭhānikasya / (Vin_2.622)

/ anyatrāsya triṃśadrāhrātikrāntau / (Vin_2.623)

/ a[14a6]pūrakatvam vijatiyasya varṇāditaḥ / (Vin_2.624)

/ sarvavarṇatvaṃ śauklye / (Vin_2.625)

/ tadgaṇāhādau ethitatvaṃ saṃpattau tasya / (Vin_2.626)

/ puṭadvayam ahatāt saṃghāṭīparyantaḥ / (Vin_2.627)

/ niṣadanasya ca / (Vin_2.628)

/ eka uttarāsaṃgāntarvāsanau / (Vin_2.629)

/ dviguṇam ṛtuhatāt* / (Vin_2.630)

/ aniyama pāṃsumayeṣu / (Vin_2.631)

/ dadyāllūhatve parittatāyāṃ vādhikāni yā[14b1]vadartham* / (Vin_2.632)

/ adeyatvam adhikasya / (Vin_2.633)

/ naisargikakṛtvañ ca / (Vin_2.634)

/ na nyāyyam utpāṭayed atraiva parikarma kṛtvāropayiṣya ity anusampādya cittaṃ / (Vin_2.635)

/ yathātathotpāṭitasya prāksamāyogān naissargikakṛtvam / (Vin_2.636)

/ khaṇḍasaṃghāṭyāṃ nava prabhṛtyāṃ pañcāviṃ*śater yug*mavarjaṃ / (Vin_2.637)

/ ataḥ paraṃ kanthā / (Vin_2.638)

/ prathama eṣāṃ trikaiḥ dvitṛtīyamaṇḍalakatvaṃ / (Vin_2.639)

/ ardhaca[14b2]turthamaṇḍalakaṃ dvitīye / (Vin_2.640)

/ tṛtīye rdhapañcamamaṇḍalakatvaṃ / (Vin_2.641)

/ tripañcakāni svahastaiḥ jyeṣṭhānyādhiṣṭhānikāni / (Vin_2.642)

/ kaniṣṭhāny ubhayato rdhahastam utsṛjya / (Vin_2.643)

/ antaraṃ madhyānāṃ pramāṇaṃ / (Vin_2.644)

/ antarvāsaso dvipañcakam api dvicatuṣkañ ca / (Vin_2.645)

/ ātrimaṇḍalacchāditatvato pi / (Vin_2.646)

/ kāyasaptāṃśadvayaṃ haste rthaḥ / (Vin_2.647)

/ akārayati kusūlakakaraṇam* / (Vin_2.648)

// [14b3] mā[ṃ]sikanaisargikavibhaṅgaḥ //

(kha) pṛcchāgataḥ /

/ duṣkṛtakṛttvaṃ nyūnavad antare / (Vin_2.649)

/ apratyāśatvam acchādane rdhamaṇḍalasya / (Vin_2.650)

/ akalpike ca / (Vin_2.651)

/ niradhiṣṭhanānāñ ca mukhapocapariśrāvapratyāstaraṇacilimilikādīnāṃ pariskāracīvarāṇāṃ / (Vin_2.652)

// māsikapṛcchā // // māsikanaiḥsargikaṃ // 3 //

**(Vin_2,3,4) dhāvane /

(ka) vibhaṃgagataḥ /

/ pratigupter antarātyāsthānaṃ / (Vin_2.653)

/ anupekṣaṇam atra bhikṣuṇībhiḥ / (Vin_2.654)

/ [14b4] piṇḍakasyāsmai dānaṃ / (Vin_2.655)

/ jñātir āsaptamābhyāṃ pitṛbhyām anyatareṇāpy ekapūrvajaḥ / (Vin_2.656)

/ saṃjñānasya kartatvaṃ prādhānyena / / vṛṃde tat / (Vin_2.657)

/ bhikṣuṇītvatadajñātitvayoḥ / (Vin_2.658)

/ uttarasmiṃ*ś ca / (Vin_2.659)

/ adhiṣṭhitasvapurāṇadhāvanārhacīvaraniṣadanānāṃ kasya nirdhāvanarañjanākoṭaneṣu vijñaptyā / (Vin_2.660)

/ pradeśasyāpi kṛtau karmaṇaḥ kṛtatvaṃ / (Vin_2.661)

/ kṛtatve kāritatvaṃ / (Vin_2.662)

/ ā[14b5]phalaparyantād ekatvaṃ / (Vin_2.663)

/ parvabhūtatve phalānām aikyam / (Vin_2.664)

/ saṃjñānapradhānatāyāṃ yathārthe maulaṃ* (Vin_2.665)

upamūlatvam ayathārthatve saṃjñānavadvimatiḥ / (Vin_2.666)

/ sāṃghikaṃ kriyākāram anurakṣet* / (Vin_2.667)

/ anissaraṇam atrāgantukatvaṃ sadasatvarūpanirjñānārtham asya tena praśnaḥ / (Vin_2.668)

/ anati..mayya / (Vin_2.669)

/ na buddhoktaḥ sāṃghikād vicālaḥ / (Vin_2.670)

/ gṛhṇīyān niḥsṛ[15a1] / / jyamānam atirekaṃ pātracīva<<ra>>śikyasaritakāyabandhanaṃ saṃgha upanikṣepāya / (Vin_2.671)

/ tathopanikṣepa tasya yatheṣṭaṃ tadvikalair ādānaṃ / (Vin_2.672)

// dhāvananaiḥsargike vibhaṅgaḥ //

(kha) pṛcchāgatam /

/ noccāraprasrāvasyandanikākardamādināsitadhāvane sty apahrāsaḥ / (Vin_2.673)

/ duḥkṛtaṃ ciliminikāgṛhacoḍaupadhānakavikalpitaniḥsṛṣṭasāṃghikānāṃ / (Vin_2.674)

// dhāvananaiḥsargika[15a2]pṛcchā / // dhāvananaissargikaḥ // 4 //

**(Vin_2,3,5) pratigrahe /

(ka) vibhaṃgagataḥ /

/ pratigṛhṇīyād bhikṣuṇī mahārhaṃ vāsaḥ parivarhaṇāya kuryād bhikṣuṇyā sārddhaṃ parivarttaṃ / (Vin_2.675)

/ tulyena tattuṣṭikritā vā (Vin_2.676)

// pratigrahe /

/ vijñaptyā cīvarasya / (Vin_2.677)

/ anāpattiḥ paṭakapradāne saṃghāya saubhāṣanikasya / (Vin_2.678)

/ upasaṃpādyamānam uṣitayoḥ / (Vin_2.679)

/ cittaśraddham udbhāvya purataḥ sthāpayitva nira[15a3]pekṣaṇaṃ prakramaṇe (Vin_2.680)

// pratigrahenaissargikevibhaṅgaḥ //

(kha) pṛcchāgataḥ /

/ hastibhūtatvaṃ labdhadā / (Vin_2.682)

/ darśanopavicāragatatāsyādiḥ prayogatvam asannihitapratiṣṭheḥ / (Vin_2.683)

/ vaiśadyamayātrāvasatvaṃ ca paṭapradānādau tantraṃ / (Vin_2.684)

/ anāpattis tāvat kālikacittena vismṛtya mūlyādāne (Vin_2.685)

// pratigrahanaissargikapṛcchā / // pratigrahanaiḥsargikaḥ // 5 //

**(Vin_2,3,6) yācñānaissargikaḥ /

/ manuṣagati[15a4]gato gṛhībhūtaḥ prāṇyajñātir āpattikṛt / (Vin_2.686)

/ uttarasmiṃś ca traye / (Vin_2.687)

/ anācchinnanaṣṭadagdhahṛto rḍhacīvarasya / (Vin_2.688)

/ vijñāne duṣkṛtasya / (Vin_2.689)

/ maulasya labdhau cīvarasya / (Vin_2.690)

/ anūnasya / (Vin_2.691)

/ yadvidhasyārghavarṇasamato vijñaptiḥ / (Vin_2.692)

/ anāpattir anyasya / (Vin_2.693)

/ na tukadaśikayoś ca vijñapane / (Vin_2.694)

/ nyūnatvamautostānasya ca / (Vin_2.695)

/ tadvat tatprakṛtiḥ / (Vin_2.696)

// yā[15a5]jñānaissargikaḥ // 6 //

**(Vin_2,3,7) vijñāpanārhaḥ /

/ sarvasyābhāve dhiṣṭheyasya vijñapanārhatvaṃ / (Vin_2.697)

/ asyāpatyatā / (Vin_2.698)

/ paraṃ gṛhiṇo dvādaśahastakaḥ paḍakottaram antaraṃ saptadvikaṣāṭakaḥ / (Vin_2.699)

/ bhikṣoḥ jyeṣṭhe yathoktapuṭe saṃghāṭīnivasane / (Vin_2.700)

/ yugmasya vijñapyatvaṃ / (Vin_2.701)

[15'a1]/ anyatarasya / (Vin_2.702)

/ atiriktasyātaḥ pramāṇād avijñapyatvaṃ / (Vin_2.703)

/ pūrvakasya ca pūrvalabdhau uttaralabdhāv adhikasya deyatvaṃ / (Vin_2.704)

/ uttaralābha [15'a2]atikasya deyatvaṃ / (Vin_2.705)

/ vijñaptāv avijñaptasya dukkṛtaṃ / (Vin_2.706)

[15a5r]/ vijñaptāv avijñapyasya duṣkṛtaṃ / (Vin_2.707)

/ labdhau mūlaṃ / (Vin_2.708)

/ adāne ca deyasya / (Vin_2.709)

// vijñapanā[15b1]rhanaissargikaṃ // 7 //

**(Vin_2,3,8) saṃjakalpitaḥ /

/ saṃkalpitam apravāritasya jñātaṃ tulyam asaṃkalpitena / (Vin_2.710)

/ tad evānyat / (Vin_2.711)

// saṃkalpitamārgaṇanaissargikaḥ // 8 //

**(Vin_2,3,9) pratyekaḥ /

/ vaiśadyapi dātuḥ / (Vin_2.712)

/ ekatvaṃ labdheḥ prayogaikye / (Vin_2.713)

// pratyekanaissargikaḥ // 9 //

**(Vin_2,3,10) preṣitaḥ /

/ preṣitam akalpikaṃ cīvaramūlyaṃ pratikṣipya paripraṣṇapūrvakam upadiṣṭaṃ vaiyāpṛtyakaram ādiṣṭaṃ dūtenokto vṛttā[15b2]ntātvākhyānapūrvakañ codayeta / (Vin_2.714)

/ nāśaktavattāyāṃ saṃpradhāreṇe coditatvaṃ / (Vin_2.715)

/ asampattau dvitīyam api / (Vin_2.716)

/ tritīyañ ca / (Vin_2.717)

/ tata ātṛtīyam uddeśe tiṣṭhet* / (Vin_2.718)

/ asampattau dātāraṃ śrāvayet* / (Vin_2.719)

/ vṛttāyām evaṃ pratiniḥśriṣṭau prayacchata uktapratiniḥsargād abhyupetadātṛcittagrahaṇānuṣṭhānāt pratigṛhṇīyāt* / (Vin_2.720)

/ paraṃcoda[15b3]nena sthāne 'bhyupete vā / (Vin_2.722)

/ gṛhītau / (Vin_2.723)

/ manuṣyadvetrayasya gṛhītve ca / (Vin_2.724)

/ anuktau duṣkṛtaṃ / (Vin_2.725)

/ apratikṣepe / (Vin_2.726)

/ apṛṣṭopadeśe ca / (Vin_2.727)

/ nairāśye cāśrāvaṇe / (Vin_2.728)

// preṣitanaiḥsargikaḥ // 10 //

**(Vin_2,3,11) kauśeyaḥ /

(ka) vibhaṃgagataḥ /

/ dhārayeta saṃstaraṃ / (Vin_2.729)

/ kṛtikāraṇayoḥ / (Vin_2.730)

/ kośeyasya / (Vin_2.731)

/ saṃstīrṇatādi saṃstare / (Vin_2.732)

/ kṛtiniṣṭhānasya / (Vin_2.733)

/ anāpattiḥ kṛ[15b4]talābhe bhogābhisaṃskaraṇeṣu / (Vin_2.734)

// kośeyanaiḥsargike vibhargaḥ //

(kha) pṛcchāgataḥ /

/ nyūnatvaṃ nyūnamiśratve / (Vin_2.735)

/ vinaṣṭatāyāñ ca dravyasya / (Vin_2.736)

// kośeyanaiḥsargike pṛcchā // 11 //

**(Vin_2,3,12) śuddhakāle /

/ śuddhakālakaiḍakaromnām* / (Vin_2.737)

/ jātyā / (Vin_2.738)

/ tatvaṃ nīlakarnamakakaṃcaśakānāṃ / (Vin_2.739)

// śuddhakālanaiḥsargikaḥ // 12 //

**(Vin_2,3,13) dvibhāgaḥ /

/ atiriktatve 'rddhasya teṣāṃ / (Vin_2.740)

/ samāṃśa[15b5]tvam itaratrāvadātagocarakānāṃ / (Vin_2.741)

/ pārśvapṛṣṭhagrīvajaṃ pūrvaṃ / (Vin_2.742)

/ śirapādodarajam uttaraṃ / (Vin_2.743)

// dvibhāganaiḥsargikaḥ // 13 //

**(Vin_2,3,14) ṣaḍvarṣaḥ /

/ dairghyavitastārayor atimātratve chedanaṃ / (Vin_2.744)

/ vardhanaṃ hrasvasvāsaṃvṛtatvayoḥ / (Vin_2.745)

/ chede saṃbandhanaṃ / (Vin_2.746)

/ prativāyo bhede daurbalyayoḥ / (Vin_2.747)

/ duṣpratisaṃskaratve dānaṃ / (Vin_2.748)

/ alabdhasamvṛtteḥ saty anyatra svakām atyakte vāna<<ti>>krānte / (Vin_2.749)

/ [16a1] / / ṣaḍvarṣasaṃgatau kṛtatāyāṃ saṃstarasya / (Vin_2.750)

/ satvavad ārambhe viprakṛ<<t>>tvaṃ / (Vin_2.751)

/ nāntagatau prayogasyānāpattikṛtvaṃ / (Vin_2.752)

/ pṛthaktvaṃ pravrajāntarasya / (Vin_2.753)

// ṣaḍvarṣanaiḥsargikaḥ // 14 //

**(Vin_2,3,15) vitāstiḥ /

/ adattapurāṇaniṣadanasugatavitas tair navaniṣadanasya paribhoge / (Vin_2.754)

/ saccetat / (Vin_2.755)

/ etāvatāpi / (Vin_2.756)

/ śakyapratisaṃskāreṇāpi / (Vin_2.757)

/ saṃdarbhasamudā[16a2]gamena vā / (Vin_2.758)

// vitastinaiḥsargikaḥ // 15 //

**(Vin_2,3,16) ūrṇiḍhiḥ /

/ sati voḍharyasati ca yojanatrayādūrdhamaiḍakorṇodvahane / (Vin_2.759)

/ krośo dhvani gater ātmā / (Vin_2.760)

/ prayogasyārddhaṃ duṣkṛtam ṛddher anyena nabhasā haraṇe nirmite ca / (Vin_2.761)

/ nirdoṣaṃ kholāpūlālepyakāyaṣkuñcakaloṭhakamurucikāvyarthaṃ tanmātrāṇāṃ / (Vin_2.762)

/ paramāṇvaṇvablohaśaśavigovātāyanacchidrarajolikṣayūgayavā[16a3]ṅgulīnāṃ ṣaṭ* pūrvam uttaraṃ / (Vin_2.763)

/ ṣaṭ caturaṅgulo hasto rdhacaturtha<<ḥ>> hastakaḥ puruṣaś ca caturhastakaṃ dhanus tat śatapañcakaṃ krośaḥ / (Vin_2.764)

/ tadantādi caraṇyasya na kāyabhāraṃ vaheta / (Vin_2.765)

/ na pārśvapṛṣṭakaṭiśirobhiḥ / (Vin_2.766)

/ anāśaṅkyam asminnasādharaṇatvaṃ / (Vin_2.767)

/ nārddhabhāgādūrdham utpāṭayet* / (Vin_2.768)

// ūrṇoḍhinaiḥsargikaḥ // 16

**(Vin_2,3,17) ūrṇaparikarma /

/ purāṇācīvara[16a4]sya sthāne eḍakaromāṇi / (Vin_2.769)

/ vicaṭanam ākoṭanasya / (Vin_2.770)

// ūrṇaparikarmanaiḥsargikaḥ // 17 //

**(Vin_2,3,18) jātarūparajate /

/ svīkṛte ratnasya / (Vin_2.771)

/ gamyatāyāṃ tatpūriḥ / (Vin_2.772)

/ svasya cākṛtakalpasya / (Vin_2.773)

/ spṛṣṭo sparśena ca / (Vin_2.774)

/ yathākathañcita / (Vin_2.775)

/ pātrikatāmrasya duṣkṛtāṃ / a (Vin_2.776)

/ anāpattir anyasya / (Vin_2.777)

/ trapusajjaśīsalohānāṃ śrāmaṇerayoś ca / (Vin_2.778)

/ [16a5] dānapateḥ svāmitvādhimokṣo vaiyyapṛtyakarasya svāmitvādhimokṣo vaiyāpṛtyākarasya svāmitvābhyupagamanamaidhiṣṭhānam iti kalpāḥ / (Vin_2.779)

/ nāvidyamānadharmārthapratyayād anyatra ruḍhiḥ / (Vin_2.781)

/ na dūratve svāmino dhvastiḥ / (Vin_2.782)

/ kalpate kāraṇam ātmārthaṃ bhojanasya / (Vin_2.783)

/ tatkare cārpaṇāya kārṣāpaṇagrahaṇaṃ / (Vin_2.784)

/ pathyadanasya cāranāt* / (Vin_2.785)

/ upa[16b1]sthāpayed agnyarthi sūryakāntaṃ / (Vin_2.786)

/ nainam agupta sthāpayeta / (Vin_2.787)

/ danādattādāyinedarṣayet* / (Vin_2.788)

/ phalam utpādyasyāsmai dadyāt* / (Vin_2.789)

/ udakārthi candrakāntaṃ / (Vin_2.790)

/ samānaḥ pālanavidhiḥ / (Vin_2.791)

/ anantaḥ kṛtatvam upaskārānujñāne ratnasvīkarasya / (Vin_2.792)

/ na rītitāmrakaṃsaṃdārupātraṃ svīkuryāt* / (Vin_2.793)

/ svīkṛtasyāsyānyasya vā paribhogaś cet* [16b2] bhaiṣajyaśarāvakaparibhogeṇa <<//>> (Vin_2.794)

dvayam adhiṣṭhānikamāyasaṃ mṛnmayañca / (Vin_2.795)

/ maṇimuktavaidūryaśaṃkhaśilāpravāḍarajatajātarūpa asmagarbham usāragalvalohitikādakṣiṇāvartaprabhṛti ratnaṃ / (Vin_2.796)

/ nyūnatvam ayātrike / (Vin_2.797)

/ anantare pi / (Vin_2.798)

/ chinnabhinnakhaṇḍadagdhāpracaritapūrvānāhatālakṣaṇapratirūpakam etat* / (Vin_2.799)

// jātarūparajatanaiḥsargikaḥ // 18 //

**(Vin_2,3,19) rūpika /

/ [16b3] lābhe psorāpattiḥ / (Vin_2.800)

/ gṛhītve parasyājñātitve maulī / (Vin_2.801)

/ utpattau vṛddheḥ / (Vin_2.802)

/ anantare ca / (Vin_2.803)

/ paṇena ratnena vā vyavahārāt* / (Vin_2.804)

/ ekatvaṃ prayoge / (Vin_2.805)

/ prayuñjit* ratnārthaṃ / (Vin_2.806)

/ ārāmikopāsakayoḥ satve niyogena / (Vin_2.807)

/ bandhakaṃ dviguṇam ādāya sākṣisamvatsaraṃ āsadivasasaṃghasthavirovārika gṛhītṛdhanalā[16b4]bhānāropya patre / (Vin_2.808)

/ jñātavānetad itarasmai pravedayet* / (Vin_2.809)

// rūpikavyavahāranaiḥsargikaḥ // 19 //

**(Vin_2,3,20) krayavikraya /

/ anyena dadyāt sāṃghikaṃ saṃghabhaktopakrīṇate dhānyaṃ mūlyena / (Vin_2.810)

/ tasyaiva cet saviśeṣaṃ / (Vin_2.811)

/ krīṇīyāt* kṣaye saṃghaḥ / (Vin_2.812)

/ navañ ca / (Vin_2.813)

/ purāṇam cikrīya niṣprāṇakaṃ cet* / (Vin_2.814)

/ na mūlyaṃ kuryāta / (Vin_2.815)

/ na gṛhivyavahāreṣu hastaṃ prakṣipet* / (Vin_2.816)

/ gṛhiṇā [16b5]krāyaṇaṃ / (Vin_2.817)

/ asampattāvātrayād vādniścāraṇaṃ / (Vin_2.818)

/ akaraṇaṃ parārthe py utsṛjya ratnatrayaṃ paṇāpaṇaḥ / (Vin_2.819)

/ na bandhakaṃ kuryāt* / (Vin_2.820)

/ saṃghena tadarthaṃ saṃghakarmikeṇodhisya dānaṃ / (Vin_2.821)

/ nāpṛṣṭvā vṛddhavṛddhāṃ saṃghārtham udyacchet* / (Vin_2.822)

/ yatrābhilikhitatā sampattim asyānutiṣṭhet* / (Vin_2.823)

// krayavikrayanaiḥsargikaḥ // 20 //

**(Vin_2,3,21) pātradhāraṇa /

/ pātrasyādhiṣṭhitasya / (Vin_2.824)

/ [17a1] / / nissṛṣṭhatvaṃ pravrajyāpekṣārthatāyāṃ niyamane / (Vin_2.825)

/ akalpikatvaṃ pāṇḍuśuklādhikānāṃ nyūnatā pyāmasya / (Vin_2.826)

/ nirdoṣatvaṃ kupātrakasyaikasya / (Vin_2.827)

// pātradhāraṇanaiḥsargikaḥ // 21 //

**(Vin_2,3,22) pātrapariṣṭhi /

/ nādhilobhaṃ kurvīt pariskāre tyadhyāvasānaṃ na patrād astadhāyet* / (Vin_2.828)

/ yācet pātram apy abhāve / (Vin_2.829)

/ satve sya / (Vin_2.830)

/ ācaturbandhana tadarhā / (Vin_2.831)

/ kṣamasya paribhoge / (Vin_2.832)

/ parī[17a2]ṣṭau vijñaptyā gṛhito jñāteḥ / (Vin_2.833)

/ uttaratrāpyetat* dvaye / (Vin_2.834)

/ vātṛdātrānyeṣu / (Vin_2.835)

/ adoṣam ajñātā ca vṛddhipātrayoḥ jñāteḥ / (Vin_2.836)

/ duṣkṛtaṃ maulam / (Vin_2.837)

/ tato niṣpadhau / (Vin_2.838)

/ sammatāvasatve pahāsaḥ / (Vin_2.839)

/ svapariskāraiḥ satve ceṣāṃ / (Vin_2.840)

/ parivartaṇe śreṣṭhyacchandena / (Vin_2.841)

/ saṃghe sya niḥsargaḥ / (Vin_2.842)

/ ekasyānekatve bhipretatamasya / (Vin_2.843)

/ yojyatvam anyasya / (Vin_2.844)

/ idaṃ pravrā[17a3]jyāke / (Vin_2.845)

/ pratyavarasyāsmai dānaṃ / (Vin_2.846)

/ cāraṇena niṣkarṣaḥ / (Vin_2.847)

/ mammatena / (Vin_2.848)

/ śvo sya kariṣyattāyāṃ tenārocanaṃ / (Vin_2.848)

saṃghe sāmagrivelāyāṃ śvo 'ham āyusmanta unna<<taṃ>> pātraṃ cārayiṣyāmi yusmābhiḥ svakasvakāni pātrāṇi gṛhītvā saṃghamadhye vataritavyam iti / (Vin_2.849)

/ sannisādārtham anuṣṭhānaṃ / (Vin_2.850)

/ rocanopasaṃkramam upanāmanam / (Vin_2.851)

/ sthavi[17a4]redaṃ <<pātraṃ>> svacchaṃ parimaṇḍalaṃ paribhogakṣamaṃ sa ced ākāṃkṣasi gṛhāṇeti yathā guṇaṃ rucyā grahaṇaṃ ayācanaṃ gṛhitasyāntaritena / (Vin_2.852)

/ adānatvayor vācornottarasyāmanyājyātānādhiṣṭhānikadvayor āpannasya pravedanaṃ / (Vin_2.853)

/ upayojanam asyābhedān mandamandaṃ / (Vin_2.854)

/ ubhābhyām anena saṃvyavaharaṇam / (Vin_2.855)

/ atra sādhutarasya viniryuktir upakarasya / (Vin_2.856)

/ la[17a5]ghutare sya pramāse / (Vin_2.857)

/ naiva bhojanakaraṇatve / (Vin_2.858)

// pātraparīṣṭinaiḥsargikaḥ //

**(Vin_2,3,23) vāyana /

/ vinā mūlyena vijñaptyānyenāpi vāpane / (Vin_2.859)

/ na sātyatāyām atatkṛtatvaṃ / (Vin_2.860)

// vāpananaissargikaḥ // 23 //

**(Vin_2,3,24) upyamānavardhana /

/ tat auddeśikatvam pānīyasya / (Vin_2.861)

/ bhūyas tāyāṃ vā durniyogataḥ sauṣṭhave vā / (Vin_2.862)

/ kṣayaś ced dātuḥ / (Vin_2.863)

/ adānam viniśrayasya / (Vin_2.864)

/ [17b1] anabhyanujñātaiḥ tadarthatvaṃ dātreti kartṛṇi / (Vin_2.865)

/ maulasya sampattau / (Vin_2.866)

/ prāgpratitad auddeśikānuṣṭhānaṃ duṣkṛtasya / (Vin_2.867)

/ tatvam apravāritasyopasaṃkrānteḥ / (Vin_2.868)

// uyamānavardhananaiḥsargikaḥ // 24 //

**(Vin_2,3,25) āccheda /

/ bhikṣutvaṃ viyojyasya / (Vin_2.869)

/ asvakṛtvam āchedyasya / (Vin_2.870)

/ cīvaratvaṃ tasya / (Vin_2.871)

/ samastayor vyastayor vā kāyavācor āchedārthaṃ pravṛttis tasya / (Vin_2.872)

/ [17b2] tan niyuktasya ceti kartṛṇi / (Vin_2.873)

/ antyasya samāptau pṛthagbhāvasya kāyataḥ / (Vin_2.874)

/ prayoge duṣkṛtasya / (Vin_2.875)

/ pratideyatvam asya / (Vin_2.876)

/ anaṅgam atra svārthatvaṃ / (Vin_2.877)

/ niṣkarṣavad anupasampanne / (Vin_2.878)

/ svatā<<panā>>yanabhūtasyātrāvarodha āchedasya / (Vin_2.879)

/ asammatikṛtasyānucchavitvaṃ / (Vin_2.880)

/ anarthāhitakṛt pravṛttivighnanārthenāpattiḥ / (Vin_2.881)

// āchedanaiḥsargikaḥ // 25 //

**(Vin_2,3,26) ṣaḍrātra /

/ [17b3] svasthānavat sabhayatāyām āraṇyakasyekatra cīvare gramaḥ / (Vin_2.882)

/ vipravasedato 'sāv antargṛhagatād arthavaśenāṣaṣṭham ahnaḥ / (Vin_2.883)

/ aprasrabdhirūddham / (Vin_2.884)

/ adoṣo ntarāyavaśenāgatau / (Vin_2.885)

/ anaṅgam atrātivāhyatve ṣaḍrātrasya prakrāntau saṃkalpaḥ / (Vin_2.886)

// ṣadrātravipravāsanaiḥsargikaḥ // 26 //

**(Vin_2,3,27) varṣāśātī /

/ svopagamāhapūrvam āsādiprabhṛ[17b4]ti varṣāśātrīṃ* parīcchet* / (Vin_2.887)

/ āsvavarśodhvārdhamāsāntaṃ dhārayeta / (Vin_2.888)

/ pūrvaparayor ataḥ kālayoḥ kartṛtvaṃ* / (Vin_2.889)

/ dhāraṇe parasyarapūrvasya parīṣṭo duṣkṛtasya / (Vin_2.890)

/ antyasya saṃpattau / (Vin_2.891)

/ nyūnatvam vilīne / (Vin_2.892)

/ yathopagati tad anugaṃ / (Vin_2.893)

// varṣāśāṭīnaiḥsargikaḥ // 27 //

**(Vin_2,3,28) ātyayika /

/ vārṣikalābhasya kartṛtvaṃ / (Vin_2.894)

/ antarva[17b5]ṣa svīkṛtau / (Vin_2.895)

/ utsṛjyāntye tyayavaśād daśāhe labhyamānasya / (Vin_2.896)

/ vibhaktau cāsyāpi / (Vin_2.897)

/ avibhaktau ca / (Vin_2.898)

/ antareṇa dātruktivaśatā / (Vin_2.899)

/ anantare pravāraṇādivaśād ahnyasammatatatgopakānāṃ / (Vin_2.900)

/ nainaṃ na sma manyeran* / (Vin_2.901)

// ātyayikanaiḥsargikaḥ // 28 //

**(Vin_2,3,29) pariṇāmana /

// pudgale nyatra saṃghe vā saṃkalpitasyānyena cīvarasya [18a1] jānatātmani pariṇāmato labdhau / (Vin_2.901)

/ pariṇamane duṣkṛtam / (Vin_2.902)

/ anyatra cātra / (Vin_2.903)

/ tatphale ca / (Vin_2.904)

/ anyasya ca / (Vin_2.905)

/ asattvasaṃkhyātattve viyojyayojyayoḥ / (Vin_2.906)

/ ekapradeśatve ca / (Vin_2.907)

/ anāpattir alābhe paryeṣavighasakhādakatiryagādeḥ / (Vin_2.908)

/ kalpate yā cchayā pratinidhyantare sugatasya dānam / (Vin_2.909)

/ duṣkṛtaṃ saṃkalpyādāne / (Vin_2.910)

/ bahiḥ sīmāṃ gatvā sāṃghikādhiṣṭhāne / (Vin_2.911)

/ [18a2] vyagrairbhājane / (Vin_2.912)

/ anadhiṣṭhāyām / (Vin_2.913)

/ ekasya dvayoḥ trayāṇāṃ vā saṃghādā bhavato lābhasyādāne / (Vin_2.914)

/ anayā yotrānyeṣāṃ maṃśikatvasya / (Vin_2.915)

/ hāratvaṃ steyacittena / (Vin_2.916)

/ na sahasaiva nirāvāsatākaraṇaṃ vihārasya / (Vin_2.917)

/ sānunayasya tatrāvalokaṃ dāne / (Vin_2.918)

/ anupanatau daśavarṣāṇyatinamanaḥ / (Vin_2.919)

/ pañcapiṇḍapātena / (Vin_2.920)

/ anudbhū[18a3]tāv atra kāle dānapater aparāṇi sāmantakavihāreṇa sārddham / (Vin_2.921)

/ hidukyoṣadhaikalābhatāyāḥ karaṇaṃ karmakaraṇā[t] / (Vin_2.922)

/ sāmantakavihāreṣu pramīlane vastūnāṃ nikṣepaḥ / (Vin_2.923)

/ āvāsite dānam / (Vin_2.924)

/ na sthānāntarīyaṃ dravyaṃ sthānāntare dadyuḥ / (Vin_2.925)

/ dāsyatvam eṣām apratilambhate / (Vin_2.926)

/ dānatve 'pi gṛhapater niyater abhaṅgaḥ / (Vin_2.927)

/ [18a4] balād adāne grahaṇam / (Vin_2.928)

/ dadyur yācitakatvena / (Vin_2.929)

/ sthānāntarīyaṃ dravyaṃ sthānāntare / (Vin_2.930)

/ nirdoṣam asampattau caityāntare tallābhasya pariṇamanam utsṛjya bodhidharmacakramahāprātihāryadevāvataraṇānām ebhyo 'nyatra / (Vin_2.931)

// [iti] pariṇāmananaiḥsargikaḥ // 29 //

**(Vin_2,3,30) sāptāhika /

/ vyatītaṃ divasam adhiṣṭhitasya sāptāhikasya bhikṣuṃ śrāyet / (Vin_2.932)

/ dhāraṇe / (Vin_2.933)

/ asya / (Vin_2.934)

/ aṣṭamāruṇodgatau / (Vin_2.935)

/ [18a5] atyaye 'hne kalpikasyābhyavahāryasya bhuktivad ity atra vyavasthā / (Vin_2.936)

/ yasyātrārthe kalpanaṃ taṃ pratyanāpattiḥ kalpitenāsyābhaṅgayoḥ sannihitam / (Vin_2.937)

// [iti] sāptāhikanaiḥsargikaḥ // 30 // // samāptaś ca naiḥsargikaḥ //

2,4 prāyaścittikam /

**(Vin_2,4,1) mṛṣāvāde /

/ saṃjñāya saṃghasannidhāv adharmasya dharmato dharmasya cādharmataḥ paridīpanaṃ sthūlātyayaḥ / (Vin_2.938)

/ kaccit sthā [a]tra pariśuddhā ityā[18b1]tṛtīyapariprasnāt poṣadhe śuddhasaṃjñasya tūṣṇīm bhāvenātināmanāyā duṣkṛtam / (Vin_2.939)

/ ābhyāṃ pārājika-saṃghāvaśeṣābhyāṃ cānyasmin mṛṣāvāde / (Vin_2.940)

/ bhāṣamāntve 'pi saṃjñālābhe 'syotthānam / (Vin_2.941)

/ na śapathaṃ kurvīta / (Vin_2.942)

// [iti] mṛṣāvādaprāyaścittikam // 1 //

**(Vin_2,4,2)/ paiśunya /

/ bhikṣoḥ / (Vin_2.943)

/ anantare ca / (Vin_2.944)

/ ūnatodbhāvanacchandena / (Vin_2.945)

/ ślakṣṇena puru[18b2]ṣeṇa vā / (Vin_2.946)

/ yasya kasyacid acarābhimatasyoktau / (Vin_2.947)

/ ajāte 'pi maṅgutve / (Vin_2.948)

/ anyasya kṣatriyatābrāhmaṇyādeḥ duṣkṛtam / (Vin_2.949)

/ anuvādaḥ / (Vin_2.950)

/ paiśunyacchandenāmukoktam ity uktau / (Vin_2.951)

/ nāmnā cet / (Vin_2.952)

/ bhikṣutā cāsya duṣkṛtam anyathā / (Vin_2.953)

// [iti] paiśunyam // 2 //

**(Vin_2,4,3) khoṭane /

/ na hitatāyāṃ samyak saṃghena / (Vin_2.954)

/ bhikṣoś cādhikaraṇatāyāṃ khoṭane / (Vin_2.955)

/ [18b3] naivāsikakarmakṛcchandadāyakānām eva maulasya / (Vin_2.956)

/ duṣkṛtasyaiva dṛṣṭyāviṣkartāgantukayoḥ / (Vin_2.957)

/ tadvat tvam adhikaraṇāntaratvenādhikaraṇasya saṃjñāne / (Vin_2.958)

/ arddhatvaṃ karmaphalagatasyātattvena samudācāre / (Vin_2.959)

// [iti] khoṭanam // 3 //

**(Vin_2,4,4) deśanā /

/ deśanāyām / (Vin_2.960)

/ dharmasya / (Vin_2.961)

/ ṣaṣṭhāt padād ūrdhvam / (Vin_2.962)

/ jānata ūrdhatāyām / (Vin_2.963)

/ pañcamāt pañcapadiko[18b4]pakrame / (Vin_2.964)

/ na paṇḍitakṛtottarottaraparipraṣṇanirvnaye parivartanikāsvādhyāyanikāparipṛcchanikopavāsadānadakṣiṇādeśaneṣu / (Vin_2.965)

/ akṛtatvaṃ sthānāntare pūrvasyāḥ / (Vin_2.966)

// [iti] deśanā // 4 //

**(Vin_2,4,5) vācanā /

/ samam anupasampannena hīnaṃ vā netrībhūtasyoccāraṇe dharmsyākṣarasyāpi / (Vin_2.967)

/ utsṛjyākām asampattim / (Vin_2.968)

/ anuśāsya pāṭhanam / (Vin_2.969)

/ svādhyāyanikāṃ pari[18b5]varttanikāṃ paripṛcchanikāṃ ca / (Vin_2.970)

// [iti] vācanā // 5 //

**(Vin_2,4,6) kuladūṣaṇam /

/ saṃmanyeran pāpayor bhikṣubhikṣuṇyoḥ kulapratisaṃvedakam / (Vin_2.971)

/ śṛṇvantvāyuṣmanto kuleṣu kuladūṣakā āśrameṣv āśramadūṣakās tadyathā sampanne śālikṣetre 'śanirvicakrā nipated yāvad eva tasyaiva śāler utsādāya vināśāyānayena vyasanāya saṃpanne vā ikṣukṣetre mañjiṣṭhi[19a1]kā nāma rogajātir niyate[d] yāvad eva tasyaivekṣor utsādāya vināśāyānayena vyasanāya mā yūyam āyuṣmanto 'nena bhikṣunānayā bhikṣuṇyā śāsanaṃ pramiṇuta eṣa bhikṣur eṣā ca bhikṣuṇī dagdhena dhānā aprarohaṇadharmā asmin dharmavinaye bhagavantaṃ paśyata sthavirasthavirāṃś ca bhikṣūn śniti kuleṣu kulapratisaṃvedako brūyāt / (Vin_2.972)

/ anutsahamāne [19a2] jñaptiṃ kuryuḥ / (Vin_2.973)

// [iti] kuladūṣaṇam // 6 //

**(Vin_2,4,7) duṣṭhalārocane /

/ apratisaṃvihitānupasaṃpannatvayoḥ śrotuḥ / (Vin_2.974)

/ ākhyāto pārājikasaṃghāvaśeṣayoḥ / (Vin_2.975)

/ akṛtam asammateḥ / (Vin_2.976)

/ ajñapte saṃghe / (Vin_2.977)

// [iti] duṣṭhūlārocanaṃ // 7 //

**(Vin_2,4,8) uttaramanuṣyadharmārocane /

/ satyatāyām / (Vin_2.978)

/ adṛṣṭasatye 'nupasampadi / (Vin_2.979)

/ nāgārikapurastād ṛddhiṃ vidarśayet / (Vin_2.980)

/ na bhikṣuṇī śāstuḥ / (Vin_2.981)

// [iti] uttaramanuṣyadharmārocanam // 8 //

**(Vin_2,4,9) avavāde /

/ [19a3] sthairyeṇa ced artho jñaptipūrvakam arthaṃ kuryuḥ / (Vin_2.982)

/ dattamahasya / (Vin_2.983)

/ pudgalabhikṣusaṃghābhaktalābhasya mithyāpariṇāmakatvena bhikṣor anyatrāpy anāmnā coktau / (Vin_2.984)

/ abhūtārthatāyām / (Vin_2.985)

// [iti] avavādaprāyaścittikam // 9 //

**(Vin_2,4,10) vitaṇḍanā /

/ vinayapratisaṃyuktabhāṣamānāvadhyānabhūtāyām uktau / (Vin_2.986)

/ sūtrāntasya duṣkṛtam / (Vin_2.987)

// [iti] vitaṇḍanā // 10 //

**(Vin_2,4,11) anuparatāvacchedane /

/ chedayen navaka[19a4]rmiko vṛkṣaṃ stūpasaṃghārtham / (Vin_2.988)

/ prāka tataḥ saptāṣṭeṣu divaseṣv atas tasya maṇḍalakagandhapuṣpadīpadhūpabalidānatridaṇḍakaṃ bhāṣaṇadakṣiṇadeśanāṃ kṛtvā yā devatā 'smin vṛkṣe 'dhyuṣitā sā 'nyad bhavanaṃ samanveṣatvanena vṛkṣeṇa stūpasya saṃghasyeti-karaṇīyaṃ bhaviṣyatīty uktā jānīhi vādena / (Vin_2.989)

/ vikāraś ced agnimokṣarudhirasyandanaśākhākampanapatraśaṭanādir udṛśyeta pakṣe 'tra [19a5] dānamātsaryayoḥ saṃvarṇanivivarṇanaṃ kuryāt / (Vin_2.990)

// [iti] anuparatāvacchedanam // 11 //

**(Vin_2,4,12) bījaprarohanāśane /

/ avinaṣṭatāyām / (Vin_2.991)

/ akṛtakalpabījaprodbhedayoḥ / (Vin_2.992)

/ ośīrakādau vināśane / (Vin_2.993)

/ yathākathañ cit / (Vin_2.994)

/ dhūnanenāpi / (Vin_2.995)

/ avaṣṭambhenāpi tṛṇaśādapāṃsuprabhṛtibhiḥ / (Vin_2.996)

/ utsargādināpi / (Vin_2.997)

/ vātātape 'pi sthāpanena / (Vin_2.998)

/ śuṣke 'pi sthaṇḍile / (Vin_2.999)

/ tacchandena svayam anye[19b1]na vā / (Vin_2.1000)

/ vinaṣṭo mūlīnāṃ vinaṣṭāparimāṇānām / (Vin_2.1001)

#gaṇḍataḥ / (Vin_2.1001)

/ duṣkṛtānāṃ prayoge / (Vin_2.1002)

/ pratiprahāram asyātra bhedo na vaktutaḥ / (Vin_2.1003)

/ antatvaṃ viroḍhatve 'pi nirmukteḥ / (Vin_2.1004)

/ tattvam udyāre jalācchevālakaṭabhayoḥ / (Vin_2.1005)

/ andhaḥsaṃpuṭitāsthinigilanaṃ kārasya / (Vin_2.1006)

/ sādhu syād yady ayaṃ chidyetety uktor niyuktiḥ / (Vin_2.1007)

/ akāratvam ṛddheḥ / (Vin_2.1008)

/ tadvattvaṃ bī[19b2]jāntaratvena bījasya saṃjñāne / (Vin_2.1009)

/ tvakphalgupāṇḍupatrapuṣpitapuṣpapakvaphalānām ardham ṛtatayā vyavahāraḥ / (Vin_2.1010)

/ nānapetasyaiṣāṃ prakṛter mūlabhūtasya / (Vin_2.1011)

/ arddhajātatayoptasyāsaṃjātamūlasya bījadhāna[yoḥ] / (Vin_2.1012)

/ kṣupyaparyacchatrakakācikāgālacīvarādipuṣpāṇām arddhaprodbhūtatvena / (Vin_2.1013)

/ taptapūṣādikoraṇacaṃkramaṇaśākhādyākarṣa[19b3]ṇamaṇḍalakāmā jñānatad abhiprāyatāyām anāpattiḥ / (Vin_2.1014)

/ chedane ca kuśāder āpadyavabadhena tenāsambhave mokṣaḥ / (Vin_2.1015)

/ ataś caikenānekatve / (Vin_2.1016)

/ nābījadharmaṇo do[ṣa?]kṅṛttvam / (Vin_2.1017)

/ saṃsparśo 'gninā kṣatiḥ śastranakhaśūkhairmlānyutpāṭana utdalanabhiducchittir iti kalpāḥ / (Vin_2.1018)

/ nābījatvagate kalpane 'pekṣatvam / (Vin_2.1019)

/ nānagnitvam atra vāṣpasya / (Vin_2.1020)

/ [19b4] samyamktvasaṃkhyām agninā kalpane phalānāṃ kalpane samudāyarūpasya tantrīkaraṇam / (Vin_2.1021)

/ naikataḥ pradeśāt samudāyasya sambhāvanotthānam / (Vin_2.1022)

/ kṛtatvaṃ kalpānāṃ bhikṣukṛtyatā / (Vin_2.1023)

/ bhūmo cākalpikāyām / (Vin_2.1024)

/ nānabhikṣitaṃ śītena vāriṇā sāptāhikaṃ yāvaj jīvakam abhyavaharet / (Vin_2.1025)

/ nābhinnam etena yāmikam / (Vin_2.1026)

// [iti] bījaprarohanāśanam // 12 //

**(Vin_2,4,13) kṣepaṇe /

/ [19b5] dvādaśānāṃ pudgalānāṃ kartṛtvam / (Vin_2.1027)

/ asammatānām api / (Vin_2.1028)

/ pratisrabdhaprayogānāṃ ca / (Vin_2.1029)

/ avadhyāne vā svagatenārthena saśrutaṃ kṣepe vā paravyapadeśena / (Vin_2.1030)

/ maulasya gaṇite / (Vin_2.1031)

/ anyatra duṣkṛtasya / (Vin_2.1032)

/ nāsamartham aplasyāpy adhivāsanāyāmīrayet / (Vin_2.1033)

/ na svayam enaṃ dveṣyaḥ karmaṇi yujjīta / (Vin_2.1034)

// [iti] kṣepaṇam // 13 //

**(Vin_2,4,14) ājñāviheṭhane /

/ [20a1] na na gaṇyeyuś codanatājñā tūṣṇīṃ bhāvaviheṭhakoktapudgalasamukhāvadhāyakaparavyapadeśakṣepakān / (Vin_2.1035)

/ jñāpanena / (Vin_2.1036)

/ bhikṣvājñāviheṭhane / (Vin_2.1037)

/ tacchandena / (Vin_2.1038)

/ anyoktyā duṣkṛtaṃ tūṣṇīmbhāvena / (Vin_2.1039)

/ na smarāmīti ca / (Vin_2.1040)

/ na ced duḥkham ākhyeyam / (Vin_2.1041)

/ tasmād vadhyadarśanaparipraśne viyapa tāvat pānīyaṃtāvat piba viśrāmya tāvan na paśyāmi [20a2] na khaṃ vā paramārthataḥ sattvaṃ napaśyāmi vadhyaś cet yuktāv anāpattiḥ / (Vin_2.1042)

/ na yatra sākṣitvena karaṇam āpatet tatrāvasthānaṃ bhajeta / (Vin_2.1043)

/ nākṛtovaghātadvārabandhaḥ sākṣepaṃ dadyāt / (Vin_2.1044)

// [iti] ājñāviheṭhanam // 14 //

**(Vin_2,4,15) śayāsane /

/ mañcapīṭhavṛśikocakabimbopadhānacaturasrakam iti śayyāsanam / (Vin_2.1045)

/ ekānna pañcāśad vyāmāstadupavicāraḥ / (Vin_2.1046)

/ dvārakoṣṭhakāt parivṛte / (Vin_2.1047)

/ tad atikra[20a3]māya vismṛtyāpi prasthānam antaś ca svapnasamāpatyādinā viparokṣībhāvaḥ / (Vin_2.1048)

/ prāk saṃbhedāt prayogaḥ / (Vin_2.1049)

/ saṃbhede 'tikramaś ca niṣṭhānam / (Vin_2.1050)

/ naite kṛtakārito dvārasya / (Vin_2.1051)

/ nāvalokitabhikṣau na saṃkaṭaprāptasya / (Vin_2.1052)

/ kārakavad bhogaḥ / (Vin_2.1053)

/ dvayor ekatra niṣāde paścād utthāyinaḥ karaṇīyavattā / (Vin_2.1054)

/ samaṃ cen navakasya / (Vin_2.1055)

/ tulyatāyām ubhayoḥ / (Vin_2.1056)

/ alajjisā[20a4]ntarajīrṇaglānānupasaṃpannānām anavalokyam atra / (Vin_2.1057)

/ eṣa vihāraḥ paśya cedaṃ śayanāsaṃ gṛhāṇa cāpāvaraṇīdānam ity avalokanāni / (Vin_2.1058)

/ saṃbhedās trayo vātena parivarttanaṃ vṛṣṭyā puṭāntaraprāpti[ḥ] dīpikābhiś ca / (Vin_2.1059)

/ śayanāsanatvaṃ sāṃghikatā tasya svayaṃniyuktakṛtatopanikṣepasyābhyavakāśa iti kartṛṇi / (Vin_2.1060)

/ maulasya niṣṭhāne / (Vin_2.1061)

/ prayoge duṣkṛtasya / (Vin_2.1062)

/ [20a5] etat tāvat kālam antaram anyenādhiṣṭhite / (Vin_2.1063)

/ paudgalike ca / (Vin_2.1064)

/ uttaratra ca catuṣke / (Vin_2.1065)

/ naivāspṛśyatāyām / (Vin_2.1066)

/ piṇḍāya cet praviṣajyāpraviṣṭe vātavarṣam āgacched vihārasthāḥ praveśayeyuḥ / (Vin_2.1067)

/ āhṛtya praviṣṭaṃ āgacchet / (Vin_2.1068)

/ naitad arthatāyām adoṣo hvāso vā / (Vin_2.1069)

/ vismṛtya ced bahusamatikrāntādhvano gato vā smṛtiṃ labheta na bhūya evaṃ kariṣyāmīti cittam utpā[20b1]dayed vācaṃ ca bhāṣeta / (Vin_2.1070)

/ pratipathitañ ced bhikṣum ārāgayedudhārāyainaṃ prārthayet / (Vin_2.1071)

/ kartṛtvaṃ prāptatāyām atra yena pratijñātaṃ prakramiṣannāvasād asaṃkaṭaprāpto 'bhisaṃkṣipet śayanāsanam / (Vin_2.1072)

/ prasphoṭya malinañ cet / (Vin_2.1073)

/ arpayetainam / (Vin_2.1074)

/ avalokanam anya eva kruvīta bhikṣoḥ / (Vin_2.1075)

/ abhāve śrāmaṇerasya / (Vin_2.1076)

/ tasyāpi gṛhapateḥ / (Vin_2.1077)

/ sarvābhāve caturdiśaṃ [20b2] vyavalokyāpāvaraṇīṃ gopayitvā prakrāmet / (Vin_2.1078)

/ antaramārge ced bhikṣuṃ paśyet taṃ pradeśam asmai brūyāt / (Vin_2.1079)

/ dvāre ced antargṛhopanimantraṇāyāṃ badha āgacchet kuḍyasya mūle vṛkṣasya vā nidhāyādhvani praviśet / (Vin_2.1080)

/ dadyus tatrāsanāni / (Vin_2.1081)

/ na svayam ānayeyuḥ / (Vin_2.1082)

/ āgārikaḥ śrāmaṇerāṇām etat / (Vin_2.1083)

/ abhāve cāvalokya gṛhiṇamānayanā[20b3]rtham āgamanam / (Vin_2.1084)

/ sthāpayeyuḥ gacchan vayam āneṣyāma iti bruvatsu / (Vin_2.1085)

/ ni[ḥ]śrayakaraṇīyais tair anānītāv ānayane / (Vin_2.1086)

/ abhāve svayam / (Vin_2.1087)

/ sarvatāyāṃ gaṇḍim ākoṭya / (Vin_2.1088)

/ dadyur vihāre / (Vin_2.1089)

/ nimantraṇkarebhyaḥ svārthaṃ yācñ[ā]yām āsanāni / (Vin_2.1090)

/ bhikṣuś ceṣām ārakṣāyai sthāpayeyuḥ / (Vin_2.1091)

/ ekānte 'sau tiṣṭhet svakarma kurva[20b4]nn avadhānadānañ ca / (Vin_2.1092)

/ prakrānteṣu praveśanam / (Vin_2.1093)

/ śocanaṃ nāśitānāṃ vakkasenādbhiḥ / (Vin_2.1094)

/ snehinopasnānena / (Vin_2.1095)

/ aśucinā mṛdoṣāṭukena gomayena vā / (Vin_2.1096)

/ chittir aśuddhau vātasya / (Vin_2.1097)

/ gṛhiṇā niṣādya praveśitasya dṛṣṭaḥ praveśyatvam / (Vin_2.1098)

/ jīraś ced glāno vopadhivārikasya / (Vin_2.1099)

/ ākhyeyatvaṃ tasya / (Vin_2.1100)

/ glānam avalokayet sarvaḥ / (Vin_2.1101)

/ niṣadya / (Vin_2.1102)

/ na tatrā[20b5]sanaṃ gṛhītvā gacchet / (Vin_2.1103)

/ upasthāyako glānasya tatrāsanāny upasthāpayet / (Vin_2.1104)

/ kuśalapakṣāpagacchaty ācāryopādhyāye na ca ced anyathā vṛddhiḥ kuśalapakṣasya pṛṣṭhato gacchet / (Vin_2.1105)

/ svayam asmāyāsanaṃ nayet / (Vin_2.1106)

/ nāpṛṣṭvā gatim / (Vin_2.1107)

/ svayam eva caitad ānayet / (Vin_2.1108)

/ abhyavakāśadharmaśravaṇe vātavarṣapraveśanaṃ śayanāsanasya / (Vin_2.1109)

[21a1] // svayam aśakto gurutayā vṛttānāṃ navakaiḥ saha parivṛttiḥ / (Vin_2.1110)

/ sākena sārdhaṃ [sthā]payeyuḥ / (Vin_2.1111)

/ dadyur vihārāntare yācyamānaṃ śayanāsanaṃ vastrañ ca / (Vin_2.1112)

/ na cet vṛṣṭir varṣāśaṃkitā vā / (Vin_2.1113)

/ vātavarṣa n ced antarmārge syād vṛkṣasya mūle kuḍyasya vā sthalaṃ kuryuḥ / (Vin_2.1114)

/ pracchādayeyuś ca vastreṇaikena pratyavareṇa / (Vin_2.1115)

/ vihāraṃ nītvā vastrāṇāṃ śoṣaṇaṃ / (Vin_2.1116)

/ dagdhāv uḍhau ca sāṃ[21a2]ghikasyāpi niṣkāsanaṃ / (Vin_2.1117)

/ vṛtte svapātracīvaraniskāsane / (Vin_2.1118)

/ niṣkāṣitasya bhikṣum ārakṣāyai sthāpayeyur asamarthataraṃ / (Vin_2.1119)

/ nāsāhyatāyāṃ praviśeyuḥ // śayanāsanaprāyaś cittikaṃ // (Vin_2.1120)

**(Vin_2,4,16) saṃstare

// kṛtaṃ saṃstaram antargṛhe ..c chorayeyur avalokya gṛhapatiṃ* (Vin_2.1121)

/ araṇe vikopayeyur vā / (Vin_2.1122)

/ kṛtatvam asya śironte pādānte vā kṛtatve / (Vin_2.1123)

/ cīvaraśoṣanā[21a3]yāpi tṛṇaprajñapteś choryatā / (Vin_2.1124)

/ dānaṃ mṛgayate pratijñātac choraṇāya / (Vin_2.1125)

/ prajñāpayeyuc caṃkrameṣu ghṛṣṭotalayos tṛṇāni / (Vin_2.1126)

/ teṣām api choryatāṃ / (Vin_2.1127)

/ utsarge choryasya choraṇam agatasyākaraṇīyatāṃ / (Vin_2.1128)

/ anyadā kālena kālaṃ pratyevekṣaṇaṃ parivartanañ ca / (Vin_2.1129)

/ snigdhamadhuramṛttike nvahaṃ / (Vin_2.1130)

/ anupakṣam anyatra / (Vin_2.1131)

/ avabadhya ra[21a4]jvā vṛkṣe valalambya caṃkrame(yu)ṣu kakṣapiṇḍakānāṃ sthāpanaṃ / (Vin_2.1132)

/ karpare gomayaṃ sthāpayet* / (Vin_2.1133)

/ prāg gataṃ prāk prakramiṣyanty asmāt tulyatvaṃ sāhyopabhoge / (Vin_2.1134)

/ tatpatīnāñ cāsāṃghike valokyatvaṃ / (Vin_2.1135)

/ sāṃghikavihāratvam agaḍavālukālikatādy ātmakaḥtvaṃ tatra (Vin_2.1136)

[śūc]ādīnavayogyatvaṃ bhūme svayaṃniyuktakṛta(ta)saṃstarasyotakartṛṇi // saṃstaraprāyaś cittika //

**(Vin_2,4,17) vihāre

// [21a5]bhikṣutvasāṃghikavihāratayoḥ kartṛtvaṃ / (Vin_2.1137)

/ na cet tatsaṃbādhasaṃghasaṃkṣobhajanmānupaśamapraticikirṣaṇ[e] /# (Vin_2.1138)

/ pareṇāpi parānuvṛtyā ca / (Vin_2.1139)

/ śikṣamāṇaśrāmaṇeraśrāmaṇerikāṇāṃ duṣkṛtasya / (Vin_2.1140)

/ āsāṃ ca / (Vin_2.1141)

/ hāsyena ca / (Vin_2.1142)

/ gṛhiṇām apuṇyasya bahunaḥ / (Vin_2.1143)

/ niṣkarṣaṇaṃ // vṛta (Vin_2.1144)

// ārūḍhatāyāṃ / (Vin_2.1145)

/ bhikṣuṇā sāṃghikavihārasthānasya / (Vin_2.1146)

/ [21b1]anupraskandya muktvā glānyabhayavaśatām ārūḍhau / (Vin_2.1147)

/ nidarśanam etad viheṭhanachandena bhikṣor viheṭhanānāṃ / (Vin_2.1148)

/ anupraskandyāpātaḥ// (Vin_2.1149)

/ sāṃghikavihāropariṣṭatalakatvaṃ kartṛ / (Vin_2.1150)

/ na cet pāriṇāmikatvaṃ phalakatadvidhachada[na]tā vā / (Vin_2.1151)

/ kīlapādakatvaṃ ..[ḍa]cākramaṇīyasya / (Vin_2.1152)

/ muktvottānatāṃ / (Vin_2.1153)

/ dattapratipādakatvañ ca / (Vin_2.1154)

/ ākrāntau // vṛtā (Vin_2.1155)

// [21b2] āhāryapādakāhoha// (Vin_2.1156)

// svaparibhogārtha tato nyatra / (Vin_2.1157)

/ saprāṇakopabhogaḥ // (Vin_2.1158)

// dvārakoṣadāna saṃpādayet* / (Vin_2.1159)

/ argaḍakānāñ ca / (Vin_2.1160)

/ vātāyanānāṃ mokṣaṃ / (Vin_2.1161)

/ vihārasya kartṛtvaṃ / (Vin_2.1162)

/ catuṣṭayasyeryapathānāṃ [mā]trasya / (Vin_2.1163)

/ na cet sarvatvena śailaḥ pakvaśailo dārumayo vā / (Vin_2.1164)

/ chādanañ codakatrāṇena / (Vin_2.1165)

/ kṛtaṃ paśyāmi niṣṭhitaṃ cety anuktasya [21b3]dānapatinā / (Vin_2.1166)

/ trayād ūrdham iṣṭakāparyāyadānasaṃpādane / (Vin_2.1167)

/ pareṇāpi / (Vin_2.1168)

/ taddine / (Vin_2.1169)

/ anyatrāpi niṣkardamāt* / (Vin_2.1170)

/ amuktatve codakabhramāṇāṃ / (Vin_2.1171)

/ adattatve vā khātamūlapādasya / (Vin_2.1172)

/ aupariṣṭasya vā dvārakośasya / (Vin_2.1173)

/ nirdoṣam ādyāt pūrvaṃ / vihāraprāyaś cittikaḥ // / vṛta (Vin_2.1174)

**(Vin_2,4,18) asammatāvavāde /

// aparājitaṃ sūtraṃvinayamātṛkādharam a[21b4]nunaviṃ*śativarṣaṃ nāgaralapitam upanāmitakāyatve bhikṣuṇyā kṛtapratikriyāṃ bhikṣuṇyavavādakaṃ saṃmanyeran* / (Vin_2.1175)

/ poṣadhe pañcadaśām antasīmni / (Vin_2.1176)

/ abhāve sūtrādidharasya pravṛttaprātimokṣaṃ / (Vin_2.1177)

/ tasyāpi pārājayikasaṃprakāśanaṃ / (Vin_2.1178)

/ gurudharmāṇām bā / (Vin_2.1179)

/ paścimakaḥ ka[ści]d vo bhaganyaḥ / (Vin_2.1180)

/ samagro bhikṣuṇīsaṃghaḥ pariśuddhasamaveto navadyo mā [21b5]vaḥ kaścid asaṃmata<<ḥ>> saṃghena pudgalo vavadate saṃghād va āgacchati pudgalo vavādako na vaḥ kaścid utsahate bhikṣur avavadituṃ saṃghād vo vavādānuśāsanī apramādena bhaginyaḥ / (Vin_2.1181)

/ sampādayetety asya / (Vin_2.1182)

/ muktvottaradharmaprabhāvavantaṃ / (Vin_2.1183)

/ ekenāpi vinā tassa<<asa>>mmatasya ca bhikṣuṇya[va]vādena pūrvaṃ sammata..syāsammatatvaṃ / (Vin_2.1184)

/ nirdoṣam apūrau saṃghasyārhasya [22a1] / / yācñāyāṃ / (Vin_2.1185)

/ tasyāñ ca // asammatāvavādaḥ // vṛta (Vin_2.1186)

**(Vin_2,4,19) astamitāvavāde /

/ astamitāyāṃ / (Vin_2.1187)

/ muktvā sarvarātrikaṃ dharmaśravaṇaṃ bhikṣuṇyavavāde / (Vin_2.1188)

/ na ced apāvṛtadvāras tadā tatbhūtasyāgrato vihārasya varṣakaḥ / (Vin_2.1189)

/ astamitāvavādaḥ //

**(Vin_2,4,20) āmiṣakiñcitkāvavāde /

/ kuryād vaiśāradyāya dharmapraripṛcchāyāṃ bhikṣo bhikṣuṇyāmiṣopasaṃhāraṃ / (Vin_2.1190)

/ aṣkuñcakaparia[22a2]ṭṭik[a]loṭhakam urūcikānāñ ca / (Vin_2.1191)

/ gṛhṇītādo bhikṣuḥ / (Vin_2.1192)

/ bhikṣor atathābhūtasyāmiṣakiñcitakahetor bhikṣuṇīr avavadatīti vivāde // āmiṣakiñcitkāvavādaḥ // vṛta (Vin_2.1193)

**(Vin_2,4,21) cīvarakaraṇam /

// ajñātikatāyāṃ bhikṣuṇyāḥ / (Vin_2.1194)

/ syutau cīvarasya // cīvarakaraṇaṃ // vṛta (Vin_2.1195)

**(Vin_2,4,22) cīvarapradāne /

// dattau / (Vin_2.1196)

/ apaṭakapradāne / (Vin_2.1197)

/ na cet* mūṣitāyai saubhāṣiṇikasyopasaṃpadyamānāyai pari[22a3]vartakena vā // cīvarapradānaṃ // (Vin_2.1198)

**(Vin_2,4,23) bhikṣuṇīkajalayānoḍhau /

/ vāhayeyuḥ pātheyaṃ / (Vin_2.1199)

/ kalpakārakalpakārīśrāmaṇeraśrāmaṇerībhiḥ / (Vin_2.1200)

/ nyāyyam itaretarapatheyavahanaṃ bhikṣubhikṣuṇīnāṃ / (Vin_2.1201)

/ anyo nyapratigrāhaṇañ ca / (Vin_2.1202)

/ na glānaṃ / (Vin_2.1203)

/ sabrahmacāriṇam adhvani chorayeyuḥ / (Vin_2.1204)

/ vaheyur enaṃ / (Vin_2.1205)

/ eva[ṃ] bhikṣuṇyaḥ / (Vin_2.1206)

/ kuryur atra parasparaṃ sāhā[22a4]yyaḥṃ* / (Vin_2.1207)

/ śirontagrahaṇena / (Vin_2.1208)

/ grāmaprāptānām adoṣaṃ prakramaṇaṃ / (Vin_2.1209)

/ samudānīya glānabhaiṣajyapiṇḍapādañ ca / (Vin_2.1210)

/ ekaṃ <<ca>> sarūpam upasthāyakaṃ sthāpayitvā / (Vin_2.1211)

/ muktvo sabhayatāyāṃ mārgasyaikasārthapālam abhinnaprayāṇatāyām ekabhikṣuṇyāpi mārgātivāhane/ (Vin_2.1212)

/ pratikroṣaṃ / (Vin_2.1213)

/ pratitadardhaduṣkṛtaṃ // (Vin_2.1214)

/ sabhikṣuṇīkādhvorūḍhi // (Vin_2.1215)

// [22a5]sāntarāyatāyām ubhayakulasyocchṛjyā sambidhau yugapad ekanāvā tiryakpārasaṃtaraṇād anyatra / (Vin_2.1216)

/ vaṅkavaṭavartaparihṛtikarṇayaṣṭidaṇḍavaṃśāvabhaṅgakarṇadhāravaśāc ca tadarthārūḍhau prasthānāntarāt* // sabhikṣuṇīkajalayānoḍhi // (Vin_2.1217)

**(Vin_2,4,24) ekasthāne /

/ stryekākitārahastvam apravṛttajanapracāratayā pradeśasya / (Vin_2.1218)

/ sādhāraṇatvam antarvyāmatā veti kartṛṇi / (Vin_2.1219)

/ [22b1]niṣadane / (Vin_2.1220)

/ āniṣādapratiṣṭhāpanam etat* / (Vin_2.1221)

/ ekaniṣadyā / (Vin_2.1222)

/ bhikṣuṇyāsthāne // ekasthānaṃ // vṛti (Vin_2.1223)

**(Vin_2,4,25) pācitopabhoge /

/ bhikṣuṇīparipācitāyāṃ / (Vin_2.1224)

/ abhūtair guṇaiḥ / (Vin_2.1225)

/ akṛtanimantraṇake / (Vin_2.1226)

/ kṛte cātiriktasya / (Vin_2.1227)

/ abhyavahāryasya / (Vin_2.1228)

/ pratipattisaṃpattyā / (Vin_2.1229)

/ tacchrutena vā / (Vin_2.1230)

/ abhyavahāre kaṇṭhenaitad eṣaḥ / (Vin_2.1231)

/ hrāsakṛtvaṃ parārthasya / (Vin_2.1232)

/ [22b2]dehi cokteḥ piṇḍāya praviṣṭe // (Vin_2.1233)

// pācitopabhogaḥ //

**(Vin_2,4,26) paraṃparābhojane /

/ adhivāsayed bhaktopanimantraṇam antargṛhe pi / (Vin_2.1234)

/ kālaṃ jñātvā praviśeyuḥ na sā[t]rakālaṃ / (Vin_2.1235)

/ gaṇḍīṃ* dattvā / (Vin_2.1236)

/ svaparṣadaṃ tatrāvalokayet* / (Vin_2.1237)

/ ākantukaṃ sthaviraḥ / (Vin_2.1238)

/ na sahasā bhaktachedaṃ kuryāt* / (Vin_2.1239)

/ tiṣṭheyur yācamānāḥ pānakāya / (Vin_2.1240)

/ samaṃ paścād* vānupetacīvara[22b3]lābhadvitīyanimantraṇakalabdhiḥ / (Vin_2.1241)

/ bhojanīyena / (Vin_2.1242)

/ antargatena pañcake / (Vin_2.1243)

/ anenaiva ced anyat* / (Vin_2.1244)

/ aglānasyākṛtakarmaṇo nūḍhasyādhvani / (Vin_2.1245)

/ adhivāsanāyāṃ duṣkṛtasya / (Vin_2.1246)

/ abhyavahāre maulasya / (Vin_2.1247)

/ samasāmantakāt* paryantabhūtaṃ cīvaraṃ / (Vin_2.1248)

/ adhvārdhayojanaṃ / (Vin_2.1249)

/ anyatrāpi / (Vin_2.1250)

/ atra vā naugamane vā (Vin_2.1251)

[22b4]saṃmārjanaṃ kiliñja[mā]trasyopalepo gopiṭagamātrasyeti karma / (Vin_2.1252)

/ sāṃghikatā staupikatve cāsya / (Vin_2.1253)

/ aśaktir glānyasya parimāṇaṃ / (Vin_2.1254)

/ animantraṇakatvaṃ prajñapt[e]ḥ / (Vin_2.1255)

/ saṃdarśanasya ca / (Vin_2.1256)

/ asatvaṃ viheṭhanakṛtasya / (Vin_2.1257)

/ sāṃghikasya [cā]tadauddeśikasya nikṣipe cānyatra pañcake / (Vin_2.1258)

/ dharmatvam asya / (Vin_2.1259)

/ grahaṇe py anyasya svīkaraṇaṃ duḥbhikṣo [22b5]āvat saṃpattinimantraṇakānāṃ / (Vin_2.1260)

/ bhuktiś ca / (Vin_2.1261)

/ dānam bā / (Vin_2.1262)

/ a<<na>>bhirucisaṃbhāvane dātur dvitrigrāsābhyavahārād ūrdhaṃ gṛhapate yaṃ bhikṣuḥ piṇḍakena vihanyate numodambā<<svā>>smai dadāmīty abhirocya // paraṃparabhojanaṃ // (Vin_2.1263)

**(Vin_2,4,27) āvasathaparibhoge /

// anedaṃdharmakaḥ sagṛhisvāmiko sarvapāṣāṇḍika āvāsathaḥ / (Vin_2.1264)

/ aglānasyāpravāritasya dānapatinā // (Vin_2.1265)

[23a1] / / bhuktivatas tadīyam abhyavahāraṃ maulasya / (Vin_2.1266)

/ uṣitavato vāse duṣkṛtasya / (Vin_2.1267)

/ asvāmikaś ca <</>> (Vin_2.1268)

<</>> tīrthyavattvam atraidaṃ pravrajyasya / (Vin_2.1269)

/ jñāteś ca // āvasathaparibhogaḥ // (Vin_2.1270)

**(Vin_2,4,28) atiriktagrahaṇe /

// pravārayataḥ / (Vin_2.1271)

/ aprarimitaṃ / (Vin_2.1272)

/ akṛtayathāsukhasya / (Vin_2.1273)

/ gṛhiṇaḥ / (Vin_2.1274)

/ ardhapañcamānāṃ pakvata[ṇḍu]lamāgadhakaprasthāparimāṇānāṃ [23a2] prasthānām utsṛjya vyañjanam ūrdhaṃ sahāpi sahāyapratyaṃśena piṇḍapātaḥ / (Vin_2.1275)

/ abhyavahrikatāv utkṛṣya / (Vin_2.1276)

/ atra duṣkṛtasya/ (Vin_2.1277)

/ parakṛte ca / (Vin_2.1278)

/ anyathānāpattiḥ / (Vin_2.1279)

/ asaṃṣkṛtasya ca / (Vin_2.1280)

/ grāhyāt prabhūtañ cet bhikṣuṃ saṃvibhajeta // dvitrapātrapūrātiriktagrahaṇaṃ // (Vin_2.1281)

**(Vin_2,4,29) niriktakaraṇe /

// bhuñjīd yāvad āptaṃ / (Vin_2.1282)

/ nottiṣṭhet viprakṛtāmiṣaḥ / (Vin_2.1283)

/ yāvatos tā[23a3]vato yasya kasyacid ālavaṇam abhyavahāryasyādāne tadvidhatvaṃ / (Vin_2.1284)

/ sthānotsarga<<ḥ>> pravāraṇaṃ / (Vin_2.1285)

/ niṣaṇṇasya / (Vin_2.1286)

/ viprakṛtamūlakhādanīyādyāmiṣasya / (Vin_2.1287)

/ mūlagaṇḍapatrapuṣpaphalakhādanīyebhyo nyapaiyāc ca kalpikam asaṃsṛṣ[ṭa]m akalpikenābhyavahāryam abhisaṃbhavanīyapradeśasthasya pratigrāhayato nivāṇaṃ kṛtvā / (Vin_2.1288)

/ dehīty asyetat* / (Vin_2.1289)

/ [23a4]gacchety api / (Vin_2.1290)

/ bhuktam iti ca / (Vin_2.1291)

/ na ca tāvat śabdopasandhāne / (Vin_2.1292)

/ paryāptam ity api / (Vin_2.1293)

/ sthānasya kalā[c]ikayā ūrdham asaṃpādakatve yavāgvāḥ peyatvaṃ / (Vin_2.1294)

/ tarpaṇasyāprajñāyamānapaṃcāṅgulasya / (Vin_2.1295)

/ apratigrāhaṇatvaṃ viheṭhanasya / (Vin_2.1296)

/ na bahiḥsīmān abhisaṃbhāvanīyapradeśān agratas[th]e niriktakaraṇasyot[th]ānaṃ? / (Vin_2.1297)

/ nāpāṇistha[ṃ] ka[23a5]raṇīye / (Vin_2.1298)

/ akaraṇīyatvam akalpikasya saṃsṛṣṭasya vā tena / (Vin_2.1299)

/ anutsṛṣṭasya sthānasya kartṛtvaṃ / (Vin_2.1300)

/ kṛtavato pi saṃkalpam abhojane / (Vin_2.1301)

/ yācitasya / (Vin_2.1302)

/ gaccha tavaiva bhavatv iti vacanaṃ karaṇam* / (Vin_2.1303)

/ yathāsukhaṃ paribhuṃkṣvety eke / (Vin_2.1304)

/ dvitrān abhyavahṛtyālopaṃ / (Vin_2.1305)

/ na nirvṛtakriyaḥ paribhuñjīt* / (Vin_2.1306)

/ bhu njitānyasya kṛtaniriktam* / / (Vin_2.1307)

[23b1] vṛt*

**(Vin_2,4,30) ekāsanabhonaje /

// pravāritatvākṛtaniriktatvayoḥ / (Vin_2.1308)

/ abhyavahṛtau / (Vin_2.1309)

/ āmiṣamātrasya / ekāsanabhojanaṃ // vṛt* (Vin_2.1310)

**(Vin_2,4,31) pravāritaniyoge /

// niyoge syāṃ bhikṣoḥ // pravāritaniyogaḥ // vṛta (Vin_2.1311)

**(Vin_2,4,32) gaṇabhojane /

// pratiniyatabhaktāvāsekebhyo nyair antaḥsīmasthair bhikṣubhiḥ saṃghabhūtair asahabhaktatāyāṃ / (Vin_2.1312)

/ sahitasya / (Vin_2.1313)

/ sahabhoktṛtayā / (Vin_2.1314)

/ trayādinā / (Vin_2.1315)

/ bhikṣūṇāṃ yadvidhasyācī[23b2]varadvitīyabhaktalabdher anūḍhasya ca nāvā / (Vin_2.1316)

/ mahāsamājād anyatra / (Vin_2.1317)

/ anyāsyānidaṃ liṅgapravrajitabhaktāt* / (Vin_2.1318)

/ abhyavahār[e] sthitatatrāgantavyatānā<<m a>>ntaḥsīmāsthānām api pṛcchyāgatatvaṃ / (Vin_2.1319)

/ bhuktir ardhātikramaḥ / (Vin_2.1320)

/ saṃcāraṇe stokasyāpi / (Vin_2.1321)

/ yasya kasyacid ekabhaktatvaṃ / (Vin_2.1322)

/ na gamikāgantukaglānatadupasthāyakopadhivārikād anyo ya[23b3]vanopanvāhārād abhuktatāyāṃ ma? sarvair utkṛṣṭya bhuñjīt* / (Vin_2.1323)

/ gaṇabhojanaṃ //

**(Vin_2,4,33) akālabhojane /

/ svamadhyāhnāhnaparyantāruṇotgatyantaram akālaḥ / (Vin_2.1324)

/ tatve vṛt* / (Vin_2.1325)

/ khādanīyabhojanīyābhyavahāre // akālabhojanaṃ // (Vin_2.1326)

**(Vin_2,4,34) sannihitavarjane /

/ pūrvabhakte pratigrāhitaṃ paścāt bhakte tatra yāmātikrāntam iti sannihitaṃ / (Vin_2.1327)

/ nodgṛhītaṃ* gilet* / (Vin_2.1328)

/ na pakvam uṣitam bāntaḥsīmni / (Vin_2.1329)

/ bhikṣupakvañ ca / (Vin_2.1330)

/ so tra pāko ya āmasya / (Vin_2.1331)

/ tatvam amṛdūnāṃ prāk tribhāgot svinnatvāt* / (Vin_2.1332)

/ varṇaparivṛtter mṛdūnāṃ / (Vin_2.1333)

/ dravāṇāṃ dvitīyam utthitatvāt* / (Vin_2.1334)

/ n[ā].inā kalpakaraṇaṃ na pākaḥ / (Vin_2.1335)

/ na janmā[ya]ttanirmitatvaṃ vāsasyānuṣitatvaṃ / (Vin_2.1336)

/ pradeśasthatayāpi pātrasya tatbhūmipakvatā / (Vin_2.1337)

/ na paktus ta[23b5]tgatatvenaṃ / (Vin_2.1338)

/ nāgner apātratvaṃ / (Vin_2.1339)

/ na tato niṣkṛṣṭanirgatayos tattvaṃ / (Vin_2.1340)

/ vāsatvam upavicā[r]asya / (Vin_2.1341)

/ vyāmaṃ / (Vin_2.1342)

/ ūrdhañ ca viyatas saṃbhāvyasya / (Vin_2.1343)

/ abhyantarasya ca / (Vin_2.1344)

/ tatvaṃ purāntarasyopariṣṭasya / (Vin_2.1345)

/ nānyādhiṣṭhitatve nyavāsatvaṃ / (Vin_2.1346)

/ na yāvaj jīvikānām utgṛhītāntaḥpakvabhikṣupakveṣu tatpratiśedhe saṃśitatvaṃ kā[24a1]laṃ prati / (Vin_2.1347)

/ ardhāmiṣatvaṃ pariśuddhe / (Vin_2.1350)

/ pānādayo malasyāsye / (Vin_2.1351)

/ bahirasya gomayena mṛdā vā parighṛṣṭodakena sammārgo nirmādanaṃ / (Vin_2.1352)

/ antadvitrodakagaṇḍūṣachoraṇaṃ / (Vin_2.1353)

/ nirmāditatvam āśayato dvitravadhikaṃ dāne visvanato pi pātrasya / (Vin_2.1354)

/ nirdoṣaṃ viralane / (Vin_2.1355)

/ niṣparigodhe ca saṃsparśe / (Vin_2.1356)

/ prakṣālitasya ca trir uṣagomayamṛttikā[24a2]nyatareṇāsnigdhatāyāṃ / (Vin_2.1357)

/ apaneyatvam utthitasya / (Vin_2.1358)

/ tasyaiva pradeśaparigodhe prakṣālyatvam* / (Vin_2.1359)

/ niḥsnehatāyai snigdhasya ca ghaṭāder gambhīra udake hrade nidhānaṃ / (Vin_2.1360)

/ āmatsyakacchapamaṇḍūkaśiśumāravullakair nirlehādhāraṇaṃ / (Vin_2.1361)

/ dāruto pi niḥsnehatāpattiḥ / (Vin_2.1362)

/ nirmādane niḥsnehitasyoṣāṭukena gomayena vā śuddhatvaṃ / (Vin_2.1363)

/ ardhatvam* [24a3] lavaṇakṣārakaluṣodakabhūtasya lavaṇādeḥ / (Vin_2.1364)

/ kalpamānatā ca sarvasyākāle / (Vin_2.1365)

/ asattvam akaraṇe lavaṇakṣārayoḥ svakāryasya / (Vin_2.1366)

/ utpattau pratibimbasyottarasya / (Vin_2.1367)

/ kaṭakaphalenāmbhasaḥ svācchyopagamanaṃ/ (Vin_2.1368)

/ kṣāreṇa saktupiṇḍyā / (Vin_2.1369)

/ snehanam aviśaraṇāyāsyāḥ / (Vin_2.1370)

/ nāprajñāyamānasya satsaṃkhya[24a4]tvam ākareṣv anupraviṣṭasya / (Vin_2.1371)

/ pradeśavyavakare tasyaivāpaneyatvaṃ / (Vin_2.1372)

/ cañcunā kākena spṛṣṭatāyāṃ sāmantakasya / (Vin_2.1373)

/ na tatsaṃyuktadhārā spṛṣṭau na tasya spṛṣṭatā / (Vin_2.1374)

/ na bhrāntyā smṛtipramoṣeṇa vā / (Vin_2.1375)

/ nābhyāṃ cyāvitasya sthāpane / (Vin_2.1376)

/ svalpataram antaraṃ sthānam upanayet* / (Vin_2.1377)

/ na vaitarike nodgṛhītatvaṃ pratigrāhita vā / (Vin_2.1378)

/ nānayet pratigrā[24a5]haṇārhasambandhasya grahaṇaṃ / (Vin_2.1379)

/ sambaddhatvaṃ tenāntaravādisaṃbaddhatāyāṃ / (Vin_2.1380)

/ ekatvaṃ sannihitapratigṛhītotgṛhīteṣu tulyayo saṃvareṇābhinnadṛṣṭyoḥ / (Vin_2.1381)

/ pareṇa cāvarasya / (Vin_2.1382)

/ gṛhivat strīpuṃsayoḥ parasparam* / (Vin_2.1383)

/ śrāmaṇeriya spṛṣṭavā gopanāt tadvad doṣakārī / (Vin_2.1384)

/ na sāpekṣeṇa dattasyotsṛṣṭatvaṃ / (Vin_2.1385)

/ ardhatvaṃ nirapekṣotsṛṣṭasya sāpe[24b1]kṣatāyāṃ tasmān netad yāceta / (Vin_2.1386)

/ na gṛhṇīta jānan* / (Vin_2.1387)

/ nākalpikatvaṃ bhāganayane spṛṣṭau nītasya praveśane tadrūpeṣu pratyayeṣu / (Vin_2.1388)

/ vāhāsanaṃ śakaṭe varjyatvaṃ / (Vin_2.1389)

/ pūraṇe pi / (Vin_2.1390)

/ glānādhirohe ca / (Vin_2.1391)

/ karṇasya nāvi / (Vin_2.1392)

/ āsanasya ca taddhāraṇārthasya / (Vin_2.1393)

/ sāṃghikauṣadhayoś codvalator ghaṭṭanāpanayanenāgninirvāpaṇena cīvarakarṇakādi[24b2]bhir vā tadānenetyādau prayatanaṃ / (Vin_2.1394)

/ kalpikam asampattau vidher nadīsaṃtāraṇārthaṃ netari ca saṃprāpaṇārtham udgṛhītam abhāve nyasya pathyadanaṃ / (Vin_2.1395)

/ utsāhanam abhāve vāḍhurasya dānapateḥ / (Vin_2.1396)

/ vahanam asampattau svayaṃ (Vin_2.1397)

/ saṃpādanañ ca tata eva dānaparivartagrāhyasya / (Vin_2.1398)

/ bhojyatvam asyāpy asaṃpattāv anyasya / (Vin_2.1399)

/ apratigrāhitasya ca pratigrāhakābhāve 'sya cānyasya vā [24b3] kṛtabhaktacchedasya / (Vin_2.1400)

/ prathame hne vyāghram uṣṭeḥ / (Vin_2.1401)

/ dvayoḥ dvitīye / (Vin_2.1402)

/ tṛtīye yāvad āptam* / (Vin_2.1403)

/ bhojyatvaṃ phalānām akāle py akṛtakalpānām apy apratigrāhitānāṃ ca / (Vin_2.1404)

/ nirbhaktasya / (Vin_2.1405)

/ taivrye kṣudaḥ / (Vin_2.1406)

/ mūlānāñ ca / (Vin_2.1407)

/ svayaṃ ca pātanotpādyate sāhyatvaṃ ca / (Vin_2.1408)

/ uttarakauvaraprasiddheḥ sarvatrāpratigrāhītopa[24b4]bhogādau prāripsāyām abhidhyānaṃ/ (Vin_2.1409)

/ na karake pānīyaṃ pibet saṃbhave hastanirmādanapatrayoḥ / (Vin_2.1410)

/ asambhave cāpratigrastam* / (Vin_2.1411)

/ nāsya sajalatāyām api tattvaṃ* bhajet* / (Vin_2.1412)

/ traividhyam asya pidhānake / (Vin_2.1413)

/ kāṣṭhamayaṃ śailamayam mṛnmayam iti / (Vin_2.1414)

/ dhārayet karakasthālakam / (Vin_2.1415)

/ kāṣṭhamayaṃ śailamayam vā / (Vin_2.1416)

/ nirdoṣaṃ bhā[24b5]janatvopayoge patrāṇām apratigrāhitatvaṃ / (Vin_2.1417)

/ aviśeṣo tra muktāmuktayoḥ / (Vin_2.1418)

/ upayojanam asambhave nyasyāmuktānām* (Vin_2.1419)

// [iti] sannihitavarjanam // 34 //

**(Vin_2,4,35) pratigrāhitabhuktau /

/ bhuñjīta tyaktam āśayato dātrānyapratigrāhakābhāve svayaṃ pratigṛhya / (Vin_2.1420)

/ sammukhāntaḥsīmny atisaṃbhavanīye pradeśe vasthite nottānapāṇinā kāye tatsaṃbaddhe codgrahaṇasamarthato 'nupasaṃ[25a1]pannād amanuṣyād api dit*śeyāṅgena tatsaṃ*baṃdhena cotsṛṣṭasya pratīṣṭiḥ pratigrahaḥ / (Vin_2.1421)

/ jaigupsyatāyāṃ janapadasyopanikṣipetyupadarśite maṇḍalake 'pi / (Vin_2.1422)

/ ekyaṃ pātratadadhiṣṭhānayoḥ / (Vin_2.1423)

/ gocaraḥ śākhāmarkaṭānāṃ na tatas tān pratyanabhisaṃbhavanīyatvaṃ bhūmeḥ / (Vin_2.1424)

/ na phalānāṃ pañcapīṭhikotsaṃgapātrādhiṣṭhānaiḥ pratigrahapratīṣṭer anyāyyatvam* / (Vin_2.1425)

/ [25a2] niḥśritair eṣāṃ pratyavekṣaṇaṃ tūṣṇīṃbhāvena / (Vin_2.1426)

/ samapravṛttiṃ cārakaṃ* rocayeyuḥ / (Vin_2.1427)

/ nyāhyam bhikṣoś cārakatvaṃ pratigrāhitvasya / (Vin_2.1428)

/ ghṛtatailamadhuphāṇitaghaṭāṃś cārayaṃs tṛṇapatraprabhṛtiś cīvarāṇi vyavadadhyāt* / (Vin_2.1429)

/ pṛthak cārye jyeṣṭhamadhyamakanīyasāṃ karaṇam* / (Vin_2.1430)

/ pṛthak kṛtya mṛṣṭāmrāṇāṃ cāraṇaṃ* / (Vin_2.1431)

/ cārakasyācārya upādhyāyo vā prati[25a3]gṛhṇīyāt* / (Vin_2.1432)

/ aprāpyaprāptāv anantarasthānaḥ / (Vin_2.1433)

/ anekatve yāvatām āsanamuktvā pratigrahītuṃ śaktiḥ / (Vin_2.1434)

/ luṭhitasya śakyatāyāṃ svayam amuktvā sthānaṃ grahītum adhvaṃsaḥ pratigrāhasya / (Vin_2.1435)

/ spṛṣṭasya ca makṣikākīṭikādibhiḥ / (Vin_2.1436)

/ anyenāsya muktasya bhikṣuṇā / (Vin_2.1437)

/ dhvaṃśakṛn mūṣikaḥ / (Vin_2.1438)

/ na pratigrāhi[25a4]kaḥtapratigrahaṇam anyāyyam / (Vin_2.1439)

// pratigrāhitabhuktiḥ] // vṛta // 35 //

**(Vin_2,4,36) apratigrāhitabhuktau /

/ apratigrāhitāyāṃ / (Vin_2.1440)

/ utsṛjyodakadantakāṣṭham āhāryasya / (Vin_2.1441)

/ mukhenābhyavahāre / (Vin_2.1442)

/ anuttarakurau / (Vin_2.1443)

/ pratīṣṭhyad glāno nupasampannena bhojanam abhāva upasaṃpannasya / (Vin_2.1444)

/ bhojayed anupasaṃpannam* / (Vin_2.1445)

// [iti] apratigrāhitabhuktiḥ // 36 //

**(Vin_2,4,37) praṇītavijñāpane /

/ kṣīraṃ dadhi navanītaṃ matsyaṃ māṃsam* vallūrā [25a5] iti praṇītabhojanaṃ / (Vin_2.1446)

/ etat kartṛtvaṃ ajñātigṛhītā ca dātuḥ / (Vin_2.1447)

/ svavijñaptyābhyavahṛtau vijñaptau kāritatve cāsyā duṣkṛtasya / (Vin_2.1448)

/ aglānasyākṛtayathāsukhapravāraṇasya / (Vin_2.1449)

/ tasmāl labhamānasyāpi ced anyallūhaṃ praṇītam vā samaṃ prakṛṣṭaṃ vā vijñaptiḥ / (Vin_2.1450)

/ ardhatāsmin* lūhasya / (Vin_2.1451)

/ yathāsukhapravāraṇatvaṃ bhikṣayādāya nirgatena [25b1] tūṣṇīm* tiṣṭhataḥ pratikṣipto vā tat kiṃ* yācasa iti / prasnasya (Vin_2.1452)

// [iti] praṇītavijñaptanaṃ // 37 //

**(Vin_2,4,38) saprāṇakopabhoge /

(ka) vibhaṅgagatam /

/ svopabhogārthatve pravṛttipravarttaṇayoḥ / vṛta / (Vin_2.1453)

/ saprāṇitāyāṃ / (Vin_2.1454)

/ udakaṃ sarppis tailamadhuphāṇitakṣīradadhinavanītaśuktaśulukadadhimaṇḍakāṃcikaphalakhādyakāder upayojyasya / (Vin_2.1455)

/ dṛśyaiḥ / (Vin_2.1456)

/ mṛtau / (Vin_2.1457)

/ pratiprāṇi upabhogaḥ śarīra upayogaḥ / (Vin_2.1458)

/ tadyathā [25b2] snānaṃ* pānaṃ* dantakāṣṭhavisarjanaṃ* hastapādaprakṣālanaṃ* / (Vin_2.1459)

/ upakārye sa upayogo ya upakaraṇeṣu / (Vin_2.1460)

/ abhyavahāryapātracīvarasthānadantadhāvanāgniprabhṛtīni śarīropakaraṇāni <</ (Vin_2.1461)

/>> teṣāṃ mṛdgomayaraṅgatṛṇakāṣṭhaprabhṛti / (Vin_2.1462)

/ teṣu upayogas tadyathā nirmādanaṃ bhāvanaṃ* rañjanaṃ* sekaḥ sam*mārga upalepaḥ / (Vin_2.1463)

/ yūṣamaṇḍayavāgū[25b3]nāṃ kāraṇaṃ / (Vin_2.1464)

/ bandhamokṣayor udakamārgasya / (Vin_2.1465)

/ kāṣṭhaplavayoḥ kṣepākarṣaṇotpāṭanānāṃ / (Vin_2.1466)

/ akapalasakād anyena romavidhādinā snānaṃ* / (Vin_2.1467)

/ tenāsya hi riktaprāṇakadhātāv udaka ity api prayogāḥ (Vin_2.1468)

// saprāṇakopabhogaḥ, vibhaṅgagataḥ //

(kha) kṣudrakādigatam /

/ dhārayed daṇḍapoṇa* / (Vin_2.1469)

/ dattapratyeṣṭyabhāṇḍottmākāśāvasthāpyākīryamāṇapavyajalapra-[25b4]tyeṣṭyapavitya asam*<<jananā>>yamārthaya lahakaṇṭakaras tridaṇḍas tadākhyaḥ / (Vin_2.1470)

/ sthānārthaṃ jalasyāstṛteḥ pariśrāvaṇe dānam / (Vin_2.1471)

/ vālukayā gomayena vā / (Vin_2.1472)

/ dhāraṇapātrasya vā / (Vin_2.1473)

/ mṛttāmramayor anyatarasya / (Vin_2.1474)

/ tridaṇḍayaṣṭyām asya bandhanam* / (Vin_2.1475)

/ sam*gṛhya randhre sūtrakeṇa pūrvasya / (Vin_2.1476)

/ uttarasya ślakṣṇasṛṅkhalikayā / (Vin_2.1477)

/ dhāraṇam asya / (Vin_2.1478)

/ kampika[25b5]yā muhurmuhuratānestrapariśrāvaṇasya parāghātaḥ / (Vin_2.1479)

/ alpaprayatnena ra<<va>>ṇaṃ* / (Vin_2.1480)

/ dhāraṇam asya / (Vin_2.1481)

/ mṛdas tāmrasya vā / (Vin_2.1482)

/ kumbhakṛty etad adhonāḍiṣu puskaravadantaravivaraṃ* / (Vin_2.1483)

/ nadukasyaiṣu śodhakatvaṃ / (Vin_2.1484)

/ pariśrāvaṇam upasthāpayet* / (Vin_2.1485)

/ khallagaṃ dharmakaraṃkaṃ mocanapaṭṭakam vā / (Vin_2.1486)

/ ātyuhāyāṃ kalpikajalasya sam*[26a1]bhāvadāyāñ ca karakakuṇḍikābhyām etat tadvattvaṃ / nānena vinājanapadacārikañ caret / (Vin_2.1487)

/ na sāntareṇa sārddham* / (Vin_2.1488)

/ tadrūpaś cet pratyayaḥ kṣamayitvā kāryakaraṇe stitvam āstitvaṃ / (Vin_2.1489)

/ tasmāt tadvattvam atra dāne pratijñāte nyena / (Vin_2.1490)

/ naitaj janapadacārikāyām viyuktau dānāpratijñāne saṃśrayet* / (Vin_2.1491)

/ nāvighātakṛdantarasaṃcā[26a2]raś cārikā / (Vin_2.1492)

/ krośapañcakasyaitattvaṃ / (Vin_2.1493)

/ na pramīlya gatasya sthāne tadvattvābhāve kāmajaḥ / (Vin_2.1494)

/ naikenānekasya tadvattvāsaṃpattir āsaṃghāt* / (Vin_2.1495)

/ nāvighātakṛttvaṃ śīghrasrotasaḥ / (Vin_2.1496)

/ krośamanu gacchato 'syāmanusroto 'nusaṃhitaṃ* pratyavekṣaṇāt tena pravṛttiḥ / (Vin_2.1497)

/ sambhedaś ced atrodakāntareṇa prāk tataḥ / (Vin_2.1498)

/ vyāmasya paritaḥ pratyavekṣitatvaṃ / (Vin_2.1499)

/ cakṣuṣā [26a3] śuddhatvam udakasya śuddhiḥ / (Vin_2.1500)

/ prākṛtena / (Vin_2.1501)

/ niṣkampatve pratyavekṣaṇam arajasaḥ / (Vin_2.1502)

/ pūrṇatve ghaṭasya / (Vin_2.1503)

/ nātikṛyāsaṃkhyām atra ciratāṃ kuryāta / (Vin_2.1504)

/ tūlikayā sukaraṃ prāṇakānāṃ darśayanaṃ* ślakṣṇayā / (Vin_2.1505)

/ naināṃ klamake dhvanyā kiret* / (Vin_2.1506)

/ nānyām* / (Vin_2.1507)

/ prāṇakapatanaṃ / (Vin_2.1508)

/ cet pradīpe tatkaraṇenāsya pracchādanam* / (Vin_2.1509)

/ pañjaraṃ vaṃśavi[26a4]dalikānāṃ śuklavastrasya veṣṭim abhrapaṭalena vā tadākhyam / (Vin_2.1510)

/ śatākṣaś ca / (Vin_2.1511)

/ ādyakṛtitvā karparaṃ vā ghaṭādeś chidritam / (Vin_2.1512)

/ na vālapāśena sarpaṃ badhnīyāt* / (Vin_2.1513)

/ achaṭāśabdaṃ kṛtvā bhadramukhādarśanapathe tiṣṭheti vadet* / (Vin_2.1514)

/ asthitāvajapadakena daṇḍena śanaiṣkumbhe kuṇḍake vā prakṣipya chidrāṇi kṛtvā mukhaṃ pidhāya niṣkāsanam / (Vin_2.1515)

/ [26a5] asaṃmattau paṭṭikayā loṭhikayā murucikayā vā rajupāśena vā natuke veṣṭitena grīvāyāṃ baddhvā / (Vin_2.1516)

/ prakṣepe 'py eṣāṃ vinayogaḥ / (Vin_2.1517)

/ na dave cchorayet* / (Vin_2.1518)

/ āśayapraveśa tiṣṭet* / (Vin_2.1519)

/ naduke yūkānāṃ sthāpanam* / (Vin_2.1520)

/ śusire tasya / (Vin_2.1521)

/ śādvale matkuṇānām / (Vin_2.1522)

/ śītale vā / (Vin_2.1523)

/ mocanaghaṭikāyāḥ pūrvāvatāra[26b1]ṇārthaṃ* vāraṇaṃ / (Vin_2.1524)

/ tenaiva vā pariśrāvaṇenāvatāraṇam* / (Vin_2.1525)

/ mocanaṃ pariśrāvaṇasya lagnaprāṇakāpanītāv upāyaḥ / (Vin_2.1526)

/ bhāvanam malasya / (Vin_2.1527)

/ śoṣyaṇaṃ yau?nyānupagateḥ / (Vin_2.1528)

/ niṣpīḍanasya dvaye 'py asminn upakaratvaṃ / (Vin_2.1529)

/ nirāvadyālaṃbhapratyayasaṃghapudgalapariśrāvaṇaprasravaṇapratyayena pravṛttiḥ / (Vin_2.1530)

/ āsūryodayāta [26b2] gṛhṇīto dapānayoḥ pratyavekṣitānuvṛttiḥ / (Vin_2.1531)

/ pādadhāvanikāṃ riktāmullocya pūrayet* / (Vin_2.1532)

/ upasthāpayed <<codakā>>nyabhāṇḍam* / (Vin_2.1533)

/ bhāṇḍagopakasya tadgataḥ sāṃghike vyāpāraḥ / (Vin_2.1534)

/ nātra dānagrahaṇayoḥ nāntarbhāvaḥ / (Vin_2.1535)

/ dānaṃ gṛhiṇe yācitakatvena / (Vin_2.1536)

/ paribhuktasya tatsatve / (Vin_2.1537)

/ nānena dānapatīnāṃ vihāre deyatvasya noktatā [26b3] navasya bhikṣave niddeyatvena / (Vin_2.1538)

/ bhāṇḍārthe layanasaniyojanaṃ / (Vin_2.1539)

/ pṛthaktvena mṛttāmrabhāṇḍikayor nikṣepaḥ / (Vin_2.1540)

/ upasthāpanaṃ pānīyasya / (Vin_2.1541)

/ na yatra kvacana sthāpanam* / (Vin_2.1542)

/ maṇḍapasya tadarthaṃ karaṇaṃ / (Vin_2.1543)

/ dakṣiṇapaścime vihārasya pārśve bhyantarataḥ / (Vin_2.1544)

/ vātāyanamokṣeṣṭakāstaradānodakabhra[26b4]mamokṣadvārakaraṇakavāṭakaṭakadānaṃ* / (Vin_2.1545)

/ vaṃśrasya ca pariśrāvaṇasthāpanārthaṃ / (Vin_2.1546)

/ kāṣṭha(m)mañjikāsu sthāpanaṃ / (Vin_2.1547)

/ iṣṭakapiṇḍikāyām vā / (Vin_2.1548)

/ ādhārakeṣu / (Vin_2.1549)

/ caukyaṃ pānīyabhāṇḍam āpāribhogokārthāt kuryāt* / (Vin_2.1550)

/ śuci / (Vin_2.1551)

/ pānīyañ ca peyam* / (Vin_2.1552)

/ nākalpikair enad hastacīvaraiś cārayet* / (Vin_2.1553)

/ [26b5] kālena kālam udakabhāṇḍānām antaḥśocanam* / (Vin_2.1554)

/ gambhīrāṇām uśīrakurvakena patravaibhaṅgukair natrakena vā yaṣṭyām upanibaddhena / (Vin_2.1555)

/ nāto ramvṛtvam āmiṣopadehasya / (Vin_2.1556)

/ śoṣaṇañ ca / (Vin_2.1557)

/ tadā vighātārtham apahatatvena / (Vin_2.1558)

/ niśrayakaraṇīyānām udakagato vyāpāraḥ / (Vin_2.1559)

// saprāṇakajalasaṃbaddhakṣudrakādigataḥ // 38 // [27a1] / vṛta

**(Vin_2,4,39) niṣadane /

/ pravṛttāv aunmukhe vā / (Vin_2.1560)

/ sannipāte / (Vin_2.1561)

/ strīpunsayoḥ / (Vin_2.1562)

/ gṛhitve / (Vin_2.1563)

/ anyasthānatāyāṃ / (Vin_2.1564)

/ yogyatve ca / (Vin_2.1565)

/ nirasyatve saṃprayukteḥ / (Vin_2.1566)

/ pratyakṣakalpena niṣadane / (Vin_2.1567)

/ sabhojane niṣadanam //

**(Vin_2,4,40) sthāne /

/ / sthāne rahaḥkalpena / (Vin_2.1568)

/ sāvaraṇasya / (Vin_2.1569)

/ na cet bhayavaśāta (Vin_2.1570)

/ duṣkṛtasyāsamvedyasamvetṛtve / (Vin_2.1571)

/ avadhāne [27a2]ca sthānāntare / (Vin_2.1572)

/ gocarāntāt* dṛṣteḥ sthānāntaḥ / (Vin_2.1573)

/ antargatatvaṃ gan*jasya / (Vin_2.1574)

/ bhinnatvam* gṛhāntarasya / (Vin_2.1575)

/ sabhojanasthānam* //

**(Vin_2,4,41) aceladāne /

// striyāḥ puruṣasya vā / (Vin_2.1576)

/ utsṛjya jñātiṃ* pravrajāpekṣaṃ* glānañ ca / (Vin_2.1577)

/ anidaṃliṅgapravrajitasyācelakasya kāye kāyasambaddhe vā / (Vin_2.1578)

/ khādanīyabhojanīyayoḥ [/] (Vin_2.1579)

svasya [27a3]tasya ca / (Vin_2.1580)

/ utsṛjya pāpagadṛṣṭigatād vivecanārthatāṃ / (Vin_2.1581)

/ svayaṃ dāne / (Vin_2.1582)

/ akalpikayoḥ duṣkṛtaṃ / (Vin_2.1583)

/ dāpane / (Vin_2.1584)

/ samvibhāge ca / (Vin_2.1585)

/ aceladānaṃ //

**(Vin_2,4,42) senādarśane /

/ yuddhābhinandisenadarśanārthatayā / (Vin_2.1586)

/ utsṛjya rājadevīkumārāmatyabhaṭavalāgranaigamajānapadoktim* / (Vin_2.1587)

/ antarāyopapātavaśatāñ ca / (Vin_2.1588)

/ [27a4]prasthāpitasya / (Vin_2.1589)

/ upavicārāntātikrame dṛṣṭau / (Vin_2.1590)

/ senādarśanam* //

**(Vin_2,4,43) senāvāse /

/ vinaite tatra rātrindivadvayaparipūrer ūrdham vāse / (Vin_2.1591)

/ animittañ ca pūrvatrāpi / (Vin_2.1592)

/ senāvāsaḥ //

**(Vin_2,4,44) yuddhāṅgapratyanubhave /

/ yuddhāṅgānāṃ kartṛtvaṃ / (Vin_2.1593)

/ anāntarāyavaśagatasya / (Vin_2.1594)

/ samastavyastānāṃ / (Vin_2.1595)

/ sajjīkṛtānāṃ / (Vin_2.1596)

/ maule molasya / (Vin_2.1597)

/ duṣkṛtasya prayuktau / (Vin_2.1598)

/ [27a5]asajjīkṛtānāṃ / (Vin_2.1599)

/ ubhayatrāpi duṣkṛtasyaiva / (Vin_2.1600)

/ spṛṣṭir udyūthanaṃ prasthāya darśanārtham upavicārāntātikrame dṛṣṭir iti mūlāni / (Vin_2.1601)

/ nyūnatvam anudyatatve / (Vin_2.1602)

/ na hastyaśvakukkuṭalāvakavartakastrīpuruṣayuddhādi kuryāt kārayen nirīkṣeta vā / (Vin_2.1603)

/ yudhāṅgapratyanubhavaḥ //

**(Vin_2,4,45) praharaṇe /

/ kaluṣacittatayā / (Vin_2.1604)

/ kāyatanniḥsṛṣṭasambaddhair yena [27b1]kenacid antataḥ pādāṅguṣṭhasarṣapatūlikabhiḥ prahṛtau / (Vin_2.1605)

/ bhikṣo / (Vin_2.1606)

/ parasya / (Vin_2.1607)

/ uttareṣu triṣu / (Vin_2.1608)

/ spṛṣṭo / (Vin_2.1609)

/ pratinipātyam* / (Vin_2.1610)

/ anipāte duṣkṛtam* / (Vin_2.1611)

/ nānyatra prahartavye nyatra praharet / (Vin_2.1612)

/ na stambhe prahāraṃ dadyāt* / (Vin_2.1613)

/ na bhittau bhūmyāṃ vṛkṣe nyatra vā / (Vin_2.1614)

/ praharaṇam* //

**(Vin_2,4,46) avaguraṇe /

/ prahārāvaguraṇe / (Vin_2.1615)

/ pratidravyaṃ / (Vin_2.1616)

/ avagūraṇaṃ /

**(Vin_2,4,47) avadyapraticchādane /

/ [27b2]pārājayikasaṃghāvaśeṣayor utsṛjyāsparśaśrāmaṇyabrahmacaryāntarāyasaṃghasaṃkṣobhāśaṃkavaśatām* / (Vin_2.1617)

/ pratichādane / (Vin_2.1618)

/ ante horātrasya / (Vin_2.1619)

/ prāg duṣkṛtam* / (Vin_2.1620)

/ anya<<syā>>śvāpatteḥ / (Vin_2.1621)

/ avadyapratichādanam* //

**(Vin_2,4,48) bhaktacchedakāraṇe /

// saṃ*cintya muktvā rogapratikṛyārtha tāṃ gṛhī dātṛbhaktachedasya kāraṇe / (Vin_2.1622)

/ bhaktachedakāraṇam* //

**(Vin_2,4,49) agnivṛtte /

// [27b3]na siṃ*haṃ* spṛśet* / (Vin_2.1623)

/ śāstṛdharmasaṃghasabrahmacāriṇāṃ dharmyakaraṇīyārthatāpekṣā pātraraṃgakarmaṇoś ca samayādhiṣṭhānam* / (Vin_2.1624)

/ adhitiṣṭhet* dīrgham* / (Vin_2.1625)

/ krīḍāyāṃ caraparayā candrasūryālātacakrādikaraṇataś ca / (Vin_2.1626)

/ agninā / (Vin_2.1627)

/ anadhiṣṭḥitasamayasya aglānyavaśatāsthasya spṛṣṭau / (Vin_2.1628)

/ svayan niyoga[27b4]to vā / (Vin_2.1629)

/ prajvālanirvāpaṇaspṛṣṭāspṛṣṭendhanasamvavadhānayuktaniṣkarṣaṇāṅgārasamāvartananiṣkarṣaṇeṣu / (Vin_2.1630)

/ ardhāstamitatvaṃ kukūlasya / (Vin_2.1631)

/ jvālānāñ ca / (Vin_2.1632)

/ samavadhānaniṣkarṣaṇe tatrendhanasyāgnyantaravṛttam* / (Vin_2.1633)

/ keśaromāsthinakhakheṭasiṃ*ghāṇakavāntaviriktamutgamāṣatilatailamadhu-sarpiṣām ardhendhanatvaṃ / (Vin_2.1634)

/ anyasya [27b5]karaṇīye nyasyaity adhiṣṭhānam ardhādhiṣṭhānam* // (Vin_2.1635)

// agnivṛttam* //

**(Vin_2,4,50) chandapratyuddhāre /

// bhikṣvarthārthe karmaṇi / (Vin_2.1636)

vṛt[ta]sya matadānasya pratyuddhārārthāyām vāpi // (Vin_2.1637)

// chandapratyuddhāraḥ //

**(Vin_2,4,51) [śayane]

// nācandrasūryālokavatyavavarakadeśe śayīta / (Vin_2.1638)

/ muktvā glānyaglānopasthānavaśatām* / (Vin_2.1639)

/ prāyaś cittikam atrety eke / (Vin_2.1640)

/ ardhatvam a[28a1] / /nipatteḥ pṛthaktvañ cāhnaḥ / (Vin_2.1641)

/ yat bhūyaḥ parivāritam agāraparyantaḥ / (Vin_2.1642)

/ tatgatatvaṃ saṃbaddhasya tat*dvārapārśvopacārasyāgārabhūtasya / (Vin_2.1643)

/ purāntarasya ca tatgatadvārasyānantarasya ca / (Vin_2.1644)

/ na sopacārāt parasya layanamātrāt pṛthagbhūtādhyāsitasya / (Vin_2.1645)

/ ardhatvaṃ vṛkṣamūlakuḍyaśuśira......vūrtamūlānāṃ / (Vin_2.1646)

[ iti śayanaprāyaś cittikam /]

**(Vin_2,4,52) strīsahasvapne /

/ sagahanānāṃ strī[28a2]sahasvapne / (Vin_2.1647)

/ adhvano tra kukkuṭasyotpātya nilayane ntaram abhūtatvaṃ / (Vin_2.1648)

/ sarvasya sāntarasaṃcārasya niranagārāntaratve chadanasyaikatvaṃ / (Vin_2.1649)

/ pṛthaktvam* svabhāgagatabandhanabaddhatve dvārasyopacārasyāpi / (Vin_2.1650)

/ tadvadrakṣitatvaṃ bhikṣuṇāpatteḥ / (Vin_2.1651)

/ guptatvañ ca svāminā mātṛgrāmasya / (Vin_2.1652)

/ uddhṛtatvañ ca niḥśrayaṇeḥ purāntare / (Vin_2.1653)

/ hāso nagāratve nyabh ūtāt* / (Vin_2.1654)

[ iti strīsahasvapnam ]

**(Vin_2,4,53) anupasaṃpannasahasvapne /

/ [28a3]anupasaṃpannena sārdham agāre tritīyasyāṃ rātro svapne / (Vin_2.1655)

/ ante / (Vin_2.1656)

/ prāk duṣgṛtaṃ nirdoṣam adhvapariśrāntasya klāntau / (Vin_2.1657)

/ yathāsyānte pi / (Vin_2.1658)

/ akalpini ca bhikṣor karaṇīye tatsaṃpādakena sārdhaṃ* glānasya tadupasthāyinaś ca / (Vin_2.1659)

/ śrāmaṇereṇa ca tadvataḥ sannihitatāyāṃ tatrāvāse pāpabhikṣoḥ kṛtakurvattan nivāsaprayatnasya / (Vin_2.1660)

/ upagato [28a4]paścimakālayor dvayor ādyayor māsayor vartamānasya / (Vin_2.1661)

/ nordham asya vasta[v]yatvam* / (Vin_2.1662)

/ akāryatvaṃ pūrvopagateḥ / (Vin_2.1663)

/ arakṣatvaṃ prāg* / (Vin_2.1664)

/ naiṣo nupasthāpitam* śrāmaṇeram upasthāpayet* / (Vin_2.1665)

/ middhopapātenādhvani śrāmaṇeram abhiplutaṃ* purataḥ kṛtvā gacchet* / (Vin_2.1666)

/ bubhukṣitaś cet sānukālaṃ dadyād asmai tadāhāram* / (Vin_2.1667)

/ punaś ced velāyāṃ tadā[28a5]pi / (Vin_2.1668)

/ anupasampannaḥ sahasvapnaḥ //

**(Vin_2,4,54) dṛṣṭigatānutsarge /

// tathāham bhagavato dharmadeśitam ājānāmi yathā <<y[e] adharmā[ḥ] saṃkleśikā[ḥ]>> āntareyikadharmā uktā bhagavato pratiṣevyamāne <<nā>>lam antarāyāyetyādi pravṛttavacanatāvasarge jaigupsyamata enaṃ kuryu jñāpanena / (Vin_2.1669)

/ dṛṣtigatānutsargaḥ // vṛta /

**(Vin_2,4,55) utkṣiptānupravṛttau /

/ tathā viditaprakṣiptasyāpratikṛ<<ta>>tāyāṃ bhikṣoḥ / (Vin_2.1670)

/ udde[28b1]śadāne / (Vin_2.1671)

/ paripracchan nikāyāyāḥ / (Vin_2.1672)

/ saniḥśrayasya / (Vin_2.1673)

/ anuśāsanyāḥ / (Vin_2.1674)

/ avavādasya / (Vin_2.1675)

/ āviṣkaraṇe dṛṣṭeḥ / (Vin_2.1676)

/ āmiṣasaṃbhoge / (Vin_2.1677)

/ upasthāpanasvīkṛto / (Vin_2.1678)

/ agāre ca sahasvapne / (Vin_2.1679)

/ ante rātreḥ / (Vin_2.1680)

/ anyathā vāsaṃ syandane <</>> (Vin_2.1681)

<</>> muktvā glānyadṛgvivecanagatenārthena / (Vin_2.1682)

/ utkṣiptānupravṛttiḥ //

**(Vin_2,4,56) nāśitasaṃgrahe /

// [28b2]pravṛttatadvacanānutsarge srāmaṇeraṃ nāśayeyuḥ / (Vin_2.1683)

/ jñapte caturthasya te karmaṇa iti pūrvatrottaratranāśanīyasya te ity upakramaṃ jñapti<<ḥ>> kṛtā ni<<ḥ>>sṛjedam evaṃrūpaṃ pāpakaṃ dṛṣṭigataṃ prathamā karmavācanā kṛtā dvitīyeti pratyetadantam asmai bhikṣuṇā śrāvayeyuḥ / (Vin_2.1684)

/ <<a>>nāratāv uttaraṃ kuryuḥ / (Vin_2.1685)

/ nāśitatāyāṃ śramaṇoddeśasya / (Vin_2.1686)

/ nāśitasaṃgrahaḥ /

**(Vin_2,4,57) araktavastropabhoge /

/[28b3]nīlyā gairikena valkalenety anuparaktasya svavāsasaḥ / (Vin_2.1687)

/ antataḥ pātravasyakasthāvikāpādacoḍakāyabandhanānāṃ prāvaraṇādau paribhoge / (Vin_2.1688)

/ na nikāyāntarīyasya punaḥ kalpanīyatvaṃ / (Vin_2.1689)

/ nāchinnasya gṛhiṇā / (Vin_2.1690)

/ na mahāraṅgaraktaṃ prāvṛttim bhajeta / (Vin_2.1691)

/ nāgārikasya / (Vin_2.1692)

/ bhajed vihārābhyantare pratichātitasya kā[28b4]ṣāyeṇa / (Vin_2.1693)

/ sādhāraṇatvam adhvani yācitaprāvaraṇasya / (Vin_2.1694)

/ sāhāyakaiḥ bhikṣuśrāmaṇairaiḥ / (Vin_2.1695)

/ ekatve vṛddhāntād ārabhya yāvat saṃbhāvanām uparidānaṃ / (Vin_2.1696)

/ nānavachinnam aparataḥ prāvṛtyaṃ caṃkramyeta / (Vin_2.1697)

/ anvākrāmed upanimantritaḥ puṇyakāmena navamāchinnadaśāt parāhatyānityatāmanasikāreṇa / (Vin_2.1698)

/ araktavastropabhoga[ḥ] /

**(Vin_2,4,58) uddharṣavastugate /

<</>>[28b5]spṛṣṭosparśanayoḥ kartṛratnam asvaṃ / (Vin_2.1699)

/ tatsammatañ ca / (Vin_2.1700)

/ śastram etat saṃgrāmāvacaraṃ bhāṇḍañ ca gandharvāvacaraṃ / (Vin_2.1701)

/ prāptaṃ yogyatvam upayogāya mūlasya / (Vin_2.1702)

/ duṣkṛtasyāprāptaṃ / (Vin_2.1703)

/ muktvā svīkārānā anugata <<tatra>> dravyāvināśacittasya vihāratadupacāragataṃ / (Vin_2.1704)

/ na tad upekṣeta / (Vin_2.1705)

/ saptāṣṭān divasanetadupavicāre prakra[29a1] / /ṣyan pāṃsunā vaibhaṅgukair vā chādayeta / (Vin_2.1706)

/ nāsamuditacinnāya svāmy aham iti bruvate dadyāt* / (Vin_2.1707)

/ anāgame syodhaṃ sāṃghikai gañjopanikṣipet* / (Vin_2.1708)

/ āṣaṣṭhamāsaparyantā dhārayet* / (Vin_2.1709)

/ ūrdham anāgatau yat bhūmau buddhasāṃghikayor labdhiṃ* tatropayuktiḥ / (Vin_2.1710)

/ ayogyatve krayanaṃ yogyasya tena sthāvarasya / (Vin_2.1711)

/ tadā cet svāmy āgacched anujñānam āyā..ya[29a2]n ichate dadyuḥ / (Vin_2.1712)

/ vṛddhiñ cet mṛgayed etad eva na bahu manyase yad asmābhiḥ paripālitam iti brūyuḥ / (Vin_2.1713)

/ ghaṭitaviddhatāyāṃ maṇyāder yogyatvaṃ / (Vin_2.1714)

/ harṣakaṭakakejūrahārārdhāhāratvaviniveśe ca / (Vin_2.1715)

/ vīṇāveṇuvallarimahatim utghoṣakānāṃ satantrīkatve / (Vin_2.1716)

/ vadattāyāṃ śaṅkhabherīpaṭahamuravāṇāṃ / (Vin_2.1717)

/ dhanuṣaḥ saguṇatve / (Vin_2.1718)

/ tatve śīlyekato dhārakakuntaḍā[29a3]bhāṇe rdhānāṃ / (Vin_2.1719)

/ śaranārācārdhanārācānāṃ saphalatve(ḥ) / (Vin_2.1720)

/ sadhātukatve pratimāyāḥ / (Vin_2.1721)

/ nighoṣam asyāḥ śāstṛsaṃjñām upasthāpya / (Vin_2.1722)

/ kācamaṇipalālamālakāṇḍavīnikatalam aḍukapiñjanakatulikākāṇḍānām ardhatvaṃ / (Vin_2.1723)

/ ayogyatvaṃ suvarṇapiṇḍasya / (Vin_2.1724)

/ gopayitvotrāse gṛhītvā vānuparodhe svasya sāṃghikam* [29a4]staupikañ ca hiraṇyasuvarṇam apakramaṇaṃ / (Vin_2.1725)

/ srāddhena śrāmaṇereṇa vā / (Vin_2.1726)

/ abhāve svayam* / (Vin_2.1727)

/ khananam atra / (Vin_2.1728)

/ apagate dānam* / (Vin_2.1729)

/ utpāṭya tadvat* / (Vin_2.1730)

/ nirdoṣam amānuṣabhavane puṇyanirjātaṃ ced eṣāṃ ratnamayaṃ bhūmisopādānādi / (Vin_2.1731)

/ bhojane ca bhājanam asambhave nyasya / (Vin_2.1732)

/ śayanāsanam* ca niṣāde / (Vin_2.1733)

/ gacched yānena / (Vin_2.1734)

/ dharmārtha[29a5]vaśatayā / (Vin_2.1735)

/ nāṭopavatā / (Vin_2.1736)

/ na jīrṇaglānābhyāmanyaḥ / (Vin_2.1737)

/ niṣīded dharmaśravaṇārthaṃ ratnamaye siṃ*hāsane parāhatyānityatāmanasikāreṇa / (Vin_2.1738)

/ niveśane cāgārikīyāṇīti saṃprekṣya tatprajñaptau / (Vin_2.1739)

/ suvarṇakhacitakāṃkaṇikāvṛteṣu vastreṣu / (Vin_2.1740)

/ atra ca maṇipratyupteṣu suvarṇarūpyakhaciteṣu / praveśayeyur etāni / (Vin_2.1741)

[29b1]nākalpikatvam upasthāpitaśāstṛsaṃjñānām āgārikaśrāmaṇerābhāve buddhapra<<ti>>kṛter dharmyārthavaśatayā spṛṣṭau / (Vin_2.1742)

/ ta dravyasya ca / (Vin_2.1743)

/ nābharaṇaprāvṛttim bhajet* / (Vin_2.1744)

/ dhārayet* mudrāṃ* / (Vin_2.1745)

/ aprāvaraṇikīm* / (Vin_2.1746)

/ traputāmraritīkaṃ sajatukāṣṭhaśailamṛddantaśṛṅgebhyaḥ / (Vin_2.1747)

/ cihnaṃ sāṃghikāyām madhye cakraṃ pārśvayor mṛgāv adhastād vihārasvā[29b2]mino nāma(ḥ) / (Vin_2.1748)

/ paiṅgalikāyām asthisaṃkalāśirakapālam vā / (Vin_2.1749)

/ na phaṇikayā śira prasādhayet* / (Vin_2.1750)

/ nidarśanam eṣā / (Vin_2.1751)

/ nādarśena mukhaṃ paśyet* / (Vin_2.1752)

/ udakāt* / (Vin_2.1753)

/ anāpattir udakapratyavekṣaṇārthatāyāṃ vraṇavalīpalitadarśane pūrvottaranimattodgrahaṇai <</>> (Vin_2.1754)

<</>>na tryārṣam bhajet* / (Vin_2.1755)

/ na rocanāmrakṣaṇam* / (Vin_2.1756)

/ na gandhaiḥ / (Vin_2.1757)

/ bhajeta pādayor gandhā[29b3]ṅgadadānaṃ puṇyārthinām* / (Vin_2.1758)

/ na tasya puratopanayet* / (Vin_2.1759)

/ naibhiḥr aktaḥ saṃghe sannipadet* / (Vin_2.1760)

/ na gṛhībhyo dharmaṃ deśayeta / (Vin_2.1761)

/ na kulāny upasaṃkrāmeta / (Vin_2.1762)

/ snānam ante bhājeta / (Vin_2.1763)

/ pratigṛhnitaināma / (Vin_2.1764)

/ puṣpamālāñ ca / (Vin_2.1765)

/ caityai viniyogaḥ / (Vin_2.1766)

/ śrāvakasyāpi / (Vin_2.1767)

/ anabhimato dātuḥ śironte pādānte vā / (Vin_2.1768)

/ a[29b4]sammukhe dvārasya / (Vin_2.1769)

/ bhittau / (Vin_2.1770)

/ lambanaṃ mālādyāśūcyām atrāvatūsitāyāṃ kaṇṭake vā / (Vin_2.1771)

/ cakṣuṣyaṃ sugandhīti kālānukālaṃ ghrāṇam* / (Vin_2.1772)

/ na brahmasūtraprāvṛttiṃ* bhajet* / (Vin_2.1773)

/ na sūtrakasya / (Vin_2.1774)

/ mūlavāhau cikitsārthasya bhajeta vāme / (Vin_2.1775)

/ na yatra kvacana chorayeta / (Vin_2.1776)

/ saśeṣaṃ cet* cīvarakarṇake (ṣ)kuñcake vā bandhanaṃ / (Vin_2.1777)

/ na cet* stambhasya[29b5]śuṣire kuḍyasya vā nikṣepaḥ / (Vin_2.1778)

/ na nṛ(i)rtagītavāditam ācaret* / (Vin_2.1779)

/ na śikṣayet* / (Vin_2.1780)

/ nopasaṃhareta / (Vin_2.1781)

/ na darśanāyopasaṃkrāmet* / (Vin_2.1782)

/ na bhikṣuṇyā nṛrtiṃ kārayet* / (Vin_2.1783)

/ guryāt śāstṛguṇasaṃkīrtane tridaṇḍakadāne ca svaraguptiṃ* / (Vin_2.1784)

/ śikṣetaināṃ pratiguptipradeśe / (Vin_2.1785)

/ na saṃcagghanasaṃkrīḍanasaṃkilikilāyanauddhatyadravakāyatāḍyāni kuryāt* [30a1] / (Vin_2.1786)

/ nauddhatyābhiprāyaḥ kāyavāco vikurvīta / (Vin_2.1787)

/ bhāgaśo vyavakare saṃsargaḥ / (Vin_2.1788)

/ na bhājanasaṃcārakenābhyavahṛtiṃ* kuryāt* / (Vin_2.1789)

/ nāa vataṃsakaṃ gra[thn]īyāta / (Vin_2.1790)

/ nāmuñceta / (Vin_2.1791)

/ na lālāṭikam anuprayaccheta / (Vin_2.1792)

/ na samāvasthāyāṃ vācet*/ (Vin_2.1793)

/ na javanaplavane kuryāt* / (Vin_2.1794)

/ noruvāhumatsyaparivartakaṃ parivartet* / (Vin_2.1795)

/ na jalaśikyi[30a2]kāṃ vidhyeta / (Vin_2.1796)

/ na jalamaṇḍukabherike vādayet* / (Vin_2.1797)

/ na dakapicchilikāṃ picchilet* / (Vin_2.1798)

/ na hastikruñcitāśvaheṣitarṣabhagarjitamayūrakokilarutāni kuryāt* / (Vin_2.1799)

/ na mukhaśaṃkhaḍuḍḍukabherīvādanam* / (Vin_2.1800)

/ uddharṣavastugatam* //

**(Vin_2,4,59) snāne /

/ śiṣṭād adhyardhato grīsmasya pūrvataś ca varṣāṇāṃ māsāt* / (Vin_2.1801)

/ acīvara<<sya>> dvitīya<<sya>> labdho yadvidhasya / (Vin_2.1802)

/ anuddhūtasya [30a3]vātena / (Vin_2.1803)

/ cīvarakarṇakeraṇam* / / tatparyantaḥ / (Vin_2.1804)

/ anavavṛṣṭasya / (Vin_2.1805)

/ asya bindudvayanipāta kāye / (Vin_2.1806)

/ anyadā pañcadaśād asnānadivasād arvāk[s]nāne / (Vin_2.1807)

/ abhiṣekeṇa vāvagāhanena vā / (Vin_2.1808)

/ nābhiprāptau / (Vin_2.1809)

/ purastād duṣkṛtam* / (Vin_2.1810)

/ sarvatra samayeṣv anadhiṣṭhāne / (Vin_2.1811)

/ nārthāntaraparo jālānubhavaḥ snānam* / (Vin_2.1812)

/ tasmād utta[30a4]raṇaṃ saṃcetitayā mūrchitasekeṣv anāpattiḥ / (Vin_2.1813)

/ manyetāṣmaparāntakeṣv asyābhāvaṃ / (Vin_2.1814)

/ na saṃbhave parasyotsvāsakalpaṃ saṃśrayet snātaprāyaś cittikaṃ // (Vin_2.1815)

**(Vin_2,4,60) tiryag*vadhe /

/ vadhakacittena tiraścaḥ prahṛtau <</>> (Vin_2.1816)

<</>> tadānyadā vā tannidānaṃ mṛtau duṣkṛta(kṛ)tvaṃ satvāvigrabhasya / (Vin_2.1817)

/ tiryagvadhaḥ //

**(Vin_2,4,61) kaukṛtyopasaṃhāre /

// na tvam upasaṃpannaḥ parājayikam asyāpanna ityādyartha bhikṣvarthena kaukṛtyopasaṃhṛtau [30a5]bhikṣoḥ / (Vin_2.1818)

/ asparśotpādanacittena / (Vin_2.1819)

/ hāsyenāpi / (Vin_2.1820)

/ anutpattāv api / (Vin_2.1821)

/ kaukṛtyasya / (Vin_2.1822)

/ anyena duṣkṛtaṃ / (Vin_2.1823)

/ kaukṛtyopasaṃhāraḥ //

**(Vin_2,4,62) pratodane /

// bhikṣoḥ / (Vin_2.1824)

/ aṅgulimuṣṭyaratniskandhaśīrṣapārśvapṛṣṭhakaṭyūrujaṃghājānupādāṅguṣṭhādibhiḥ pratodanataḥ spṛṣṭau vikiraṇacittena <</>> (Vin_2.1825)

<</>> tasmād vraṇamaśapilpatilakaromāvartādi darśanenāpattiḥ / (Vin_2.1826)

/ eke vāneka[30b1]tve nipātyasya / (Vin_2.1827)

/ pratodanaprāyaś cittikam* //

**(Vin_2,4,64) dravaharṣaṇe /

// jalaviṣayakriyānuṣṭhāne / (Vin_2.1828)

/ avatīrṇasya nimajjanonmajjanatīrāntarasaṃcārānupratisrotovyāyāmajalabherikāmāaṇḍukavādanaśikyikāvedhacakravāḍavajrakakūpakāvartakaraṇalekhā arṣaṇākānāṃ maulaṃ / (Vin_2.1829)

/ ṛṭipyakādānasya duṣkṛtaṃ / (Vin_2.1830)

/ golaghaṭavardhanī śarāve / (Vin_2.1831)

/ kṣolasūpayū[30b2]ṣamaṇḍe ca satyam api taptatāyāṃ / (Vin_2.1832)

/ ajalaharṣaṇe ca / (Vin_2.1833)

/ tadvat tatbhūtakāraṇaṃ / (Vin_2.1834)

/ auddhatyaratapratyanubhavachandena / (Vin_2.1835)

/ tasmāt prahlādanachandenāvatārā<<nā>>dāv anāpattiḥ / (Vin_2.1836)

/ taraṇaśikṣāyāṃ tiryagāyatam vā vyāyāme / (Vin_2.1837)

/ jihlādayiṣayā tapteṣu lekhakarṣaṇe / (Vin_2.1838)

/ dravaharṣaṇam* //

**(Vin_2,4,65) strīsahaśayyāyām* /

// mātṛgrāmeṇa sārdham ekasmin āgāre middhāvakrāntau [30b3]niśayāṃ / (Vin_2.1839)

/ anteḥ / (Vin_2.1840)

/ prāg duṣkṛtaṃ / (Vin_2.1841)

/ kukkuṭipramāṇam etat kṛtve ntaḥ / (Vin_2.1842)

/ strīsahaśayyā //

**(Vin_2,4,66) bhīṣaṇe /

/ hāsaprekṣayāpi bhiṣaṇachandena bhayanimittopasaṃhārapūrvakaṃ vijñapane / (Vin_2.1843)

/ bhayaṃkarasyāmuko yam iti bhikṣoḥ pareṇāpy anutpattāv api bhayasya / (Vin_2.1844)

/ maulam amana āpasya / (Vin_2.1845)

/ tad yathā pretapiśācakumbhāṇḍakaṭapūtanatvā[30b4]khyāpinām* kīṭanaṃ kīṭakīṭānām aṅgārikā<<varṇā>>nāṃ dagdhasthūṇānibhānāṃ rūpāṇāṃ / (Vin_2.1846)

/ siṃ*havyāghradvīpikokapaṭararubhraṣṭorokāśabdānāṃ / (Vin_2.1847)

/ uccāraprasrāvasthavatakaṭagandhānāṃ / (Vin_2.1848)

/ kiṭakakiṃ*laṃ*jakutapasparśānāṃ/ (Vin_2.1849)

/ mana āpasya duṣkṛtaṃ / (Vin_2.1850)

/ tad yathā devanāgagandharvayakṣakinnaramahoragatvakhyāpināṃ / (Vin_2.1851)

/ dhaniśreṣṭhi[30b5]sārthavāhādirūpānāṃ / (Vin_2.1852)

/ vīnādiśabdānāṃ / (Vin_2.1853)

/ agurucandanakuṃkumatamālapatragandhānāṃ / (Vin_2.1854)

/ paṭṭapaṭaprāvarāṃśukadukūlakoṭṭamvakasparśānām* / (Vin_2.1855)

/ utsṛṣṭasaṃvegā<<janā>>rthatāṃ / (Vin_2.1856)

/ tasmāt saṃvejanārthaṃ narakatiryakpretamanuṣyakathādāv anapattiḥ <</>> <</>> bhīṣaṇam* // (Vin_2.1857)

**(Vin_2,4,67) gopane /

/ idaṃ pravrajasaṃtakapātracīvarapoṇikākaṃsikā[31a1] / kāyabandhanādiśrāmaṇakajīvitapariskāranidhāne / (Vin_2.1858)

/ nidhāpane ca / (Vin_2.1859)

/ utsṛṣṭahitakāmatayā / (Vin_2.1860)

/ gopanaṃ //

**(Vin_2,4,68) dattopajīvane /

// dattasya bhikṣor nirdeyaṃ cīvarasya vinā tadanujñānaṃ paribhoge / (Vin_2.1861)

/ na ced asya tannidānaṃ prītes sambhāvanā / (Vin_2.1862)

/ dattopajīvanaṃ //

**(Vin_2,4,69) asvākhyāne /

// dhvansanachandena bikṣor vinidhāyasaṃjñā saṃghāvaśeṣāpatanasya vijñaptau / (Vin_2.1863)

/ leśanā[31a2]pi / (Vin_2.1864)

/ asvākhyānaprāyaś cittikaṃ /

**(Vin_2,4,70) strīsahagamane /

/ kāmato dhvanyūḍhau / (Vin_2.1865)

/ pratikroṣaṃ / (Vin_2.1866)

/ pratitadardhaṃ duṣkṛtasya / (Vin_2.1867)

/ utsṛjyātiyātrayantīṃ* / (Vin_2.1868)

/ naṣṭañ cenam adhvano dhvany avatārayantīṃ* / (Vin_2.1869)

/ aśaktasya vā nirvoḍhum* / (Vin_2.1870)

/ strīsahagamanaṃ //

**(Vin_2,4,71) steyasahagamane /

// grāmaghātakaiś coraiḥ śulkabhañjakair vā vaṇigbhiḥ / (Vin_2.1871)

/ kāpaṭikaiḥ steyapravrajitaiḥ duṣkṛtaṃ / (Vin_2.1872)

/ steya[31a3]sahagamanaṃ // vṛta /

**(Vin_2,4,72) ūnopasaṃpādane /

/ ūnaviṃ*śativarṣatāyām upasaṃpādyasya / (Vin_2.1873)

/ upādhyāyatvenopasaṃpādane / (Vin_2.1874)

/ nāsāv enaṃ pūrṇatāṃ na pṛcchet* / (Vin_2.1875)

/ nānye / (Vin_2.1876)

/ nānirjñāyainām upasaṃpādayeyuḥ / (Vin_2.1877)

/ sarvathā paripūrvaṇaviṃ*śater upasaṃpādo rūḍhiḥ / (Vin_2.1878)

/ itarasya paripūrṇasaṃjñatāyāṃ / (Vin_2.1879)

/ amatyasmitivimatiṣu ca / (Vin_2.1880)

/ jñāne ca [31a4]dhvansaḥ / (Vin_2.1881)

/ na ced adaḥ prāptapūreḥ / (Vin_2.1882)

/ api garbhādhikamāsakai sā(va)rdhaṃ* / (Vin_2.1883)

/ ūnopasaṃpādanaṃ //

**(Vin_2,4,73) bhūmyud*ghāte /

// khananakhānanayoḥ / (Vin_2.1884)

/ mṛtbhuvaḥ / (Vin_2.1885)

/ muktvā caturaṅgulamātrakīlakanikhananaṃ navakarmikasya na[kṣa]traprayogenāsannihitakalpakārasya / (Vin_2.1886)

/ jātika? cet maulaṃ / (Vin_2.1887)

/ na cet* duṣkṛtaṃ / (Vin_2.1888)

/ trīn māsāṃ paryuṣitāsaṃhatiḥ pūrvā / (Vin_2.1889)

/ [31a5]vṛṣṭikāntāraṃ cet* / (Vin_2.1890)

/ ṣaḍ anyadā / (Vin_2.1891)

/ nābhūtvaṃ? kanthāyāṃ manyet* / (Vin_2.1892)

/ prabhūtyena samudāyeṣu <<la>>kṣaṇāṃ<<nāṃ>> prabhāvakatvaṃ / (Vin_2.1893)

/ tasmāt kārtsnyam eva sa nyūnānyatra vṛtāyāṃ / (Vin_2.1894)

/ naṣṭatādagdhatve / (Vin_2.1895)

/ ardhatvaṃ naṣṭasya / (Vin_2.1896)

/ caṭitakānāṃ ca pṛthivīparpaṭakakūlakanthātallepānāṃ / (Vin_2.1897)

/ gaḍakavālukādyadhikye va / (Vin_2.1898)

/ kriyāṇāñ ca / (Vin_2.1899)

/ kī[31b1]lotpāṭanalekhakarṣaṇamṛtkaṇākarṣigomayotpāṭanapaṃkākampanatallagnagolādyutpāṭanaloṇikāśātanātmikānāṃ / (Vin_2.1900)

/ vigopanamater atraitat* / (Vin_2.1901)

/ tasmāt gaṇananyasanādyabhiprāyasyānāpattiḥ / (Vin_2.1902)

/ bhūmyutghātaḥ /

**(Vin_2,4,74) pravāritārthātisevāyām* /

// nātiyācet* / (Vin_2.1903)

/ yuktam anārocitakālasya tadasaṃbhāvanāyāṃ pratīṣṭabhojanagṛhopasaṃkramaṇaṃ* / (Vin_2.1904)

/ udyoja[31b2]nañ ca pariveṣaṇe tipattau kālasya / (Vin_2.1905)

/ na tatvaṃ vyajanasyādriyet* / (Vin_2.1906)

/ svīkuryāt pratyekapravāraṇāṃ / (Vin_2.1907)

/ sapravāraṇe pi saṃghe / (Vin_2.1908)

/ sarvakālāṃ ca / (Vin_2.1909)

/ vinā maryādāvyavasthāpanena pravāritavato nyathā paunaḥpuṇyenātyarthatayā cordham akṛtapravāraṇāca<<t*>> caturthamāsaparisamāpter ūrdhaṃ prajñaptābhyavahṛtau / (Vin_2.1910)

/ vijñaptau duṣkṛtaṃ / (Vin_2.1911)

/ [31b3]anāpatte glānye / (Vin_2.1912)

/ jñāto? ca / (Vin_2.1913)

/ pṛthaktvaṃ pūrvasya vibhramāt* / (Vin_2.1914)

/ apravāritadoṣakāritvaṃ tasya / (Vin_2.1915)

/ purastād api yena na pravāritaḥ / (Vin_2.1916)

/ pravāritārthātisevā // vṛt* /

**(Vin_2,4,75) śikṣopasaṃhārapratikṣepe /

/ abhijñātāyāṃ / (Vin_2.1917)

/ ākhyātuḥ / (Vin_2.1918)

/ śikṣāyāṃ / (Vin_2.1919)

/ asyānte śikṣitasya mityākhyā dayamānāyām uddeśena vā bhikṣuṇā na śi[31b4]kṣiṣyāmīty etat kāraṇabhāvena nivedayiturajñatām utbhāvayato vacanasyodāhṛtau / (Vin_2.1920)

/ sautryāṃ duṣkṛtasya / (Vin_2.1921)

/ śikṣopasaṃhārapratikṣepaḥ //

**(Vin_2,4,76) upaśravagate /

/ bhikṣor adhikaraṇasaṃpradhāraṇasya bhikṣubhir upaśrutyartham utsṛjyopaśamanachandenāvadhāne / (Vin_2.1922)

/ pratisaṃvedanāyāṃ śabdasya duṣkṛtaṃ / (Vin_2.1923)

/ arthasya maulaṃ / (Vin_2.1924)

/ kṣopakaraṇaprāhvyeṇa cet* / (Vin_2.1925)

/ arthāntara[31b5]vaśāyām upaśliṣṭau cetanād ūrdham padacchaṭotkāśanaśabdādibhiḥr acetayato na cet mugdhaḥ śamārthī vā niyatamātṛtāyāṃ pātaḥ / (Vin_2.1926)

/ na kalim upod[v]alayet* / (Vin_2.1927)

/ nopaśṛṇuyāta nainaṃ kurvantam anuparivātya tiṣṭhet* / (Vin_2.1928)

/ nopaśāntyai na prayatet* / (Vin_2.1929)

/ upaśravagatam* //

**(Vin_2,4,77) sāmagrībhaṅge /

// jñaptyādikarma<<ṇi>> saṃnipatitasyānavalokya bhikṣuṃ prakrāntau (Vin_2.1930)

[32a1] / / śravaṇopavicārātikrame mūlaṃ /

/ purastāt* duṣkṛtaṃ / (Vin_2.1931)

/ vinārthena yuktenāpakrāntau / (Vin_2.1932)

/ kṛtatve jñapteḥ / (Vin_2.1933)

/ adharmya <<rthe>> ca karmaṇaḥ / (Vin_2.1934)

/ śravaṇadeśānatikramecchāyām anāpattiḥ / (Vin_2.1935)

/ samagrībhaṅgaḥ //

**(Vin_2,4,78) anādaravṛtte /

/ sthānagamanaśayanāsanavihāragrahaṇabhāṣatadviparyayāder upanītasyārthāsyānādarād vinā dharmyasaṃjñaptidāne vyati[32a2]krāntau / (Vin_2.1936)

/ bhikṣusaṃghena maulaṃ / (Vin_2.1937)

/ ācāryopādhyāyaiḥ duṣkṛtaṃ / (Vin_2.1938)

/ adharmyatve jñapteḥ tatvaṃ kathāvapātanasya / (Vin_2.1939)

/ sukhaṃ saṃghasya tadvyavahārakaḥ / (Vin_2.1940)

/ saṃghavad buddhaḥ / (Vin_2.1941)

/ na rājārhan*saṃghasthavirāṇām ājñāṃ kopayet* / (Vin_2.1942)

/ anādaravṛttam* //

**(Vin_2,4,79) madyapāne /

// pāne madanīyasya <</>> (Vin_2.1943)

<</>> cyutir asya tattvāt kvāthe <</>> (Vin_2.1944)

<</>> vidyate kholavakkasabhakṣaṇe [32a3]tatpraveśaḥ / (Vin_2.1945)

/ ardhatvaṃ kiṇvapiṇḍikāyāṃ / (Vin_2.1946)

/ madanīyānām mūlagaṇḍapatra(pa)puṣpaphalānāṃ madyagandharasānāṃ vā madayitṝṇāṃ peyānāṃ / (Vin_2.1947)

/ nirdoṣo varṇamātreṇa madyasya sadṛśam* / (Vin_2.1948)

/ prayogavat gaṇḍūṣadhāraṇagātramrakṣaṇe / (Vin_2.1949)

/ glānyenāpattiḥ / (Vin_2.1950)

/ madyapānaṃ // vṛta /

**(Vin_2,4,80) akālacaryāyām* /

/ akālatāyāma / (Vin_2.1951)

[32a4] anavalokitasatbhikṣoḥ / (Vin_2.1952)

/ grāmapraveśe / (Vin_2.1953)

/ na ced atyātyayikakāryasannipātaḥ / (Vin_2.1954)

/ anyatra sañcāre tra duṣkṛtaṃ / (Vin_2.1955)

/ abhāve tra bhikṣos tadvat bhikṣuṇī / (Vin_2.1956)

/ asyāḥ śrāmaṇeraḥ / (Vin_2.1957)

/ asya śikṣamāṇā / (Vin_2.1958)

/ tasyāḥ śrāmaṇerī / (Vin_2.1959)

/ asatvam aboddhuḥ / (Vin_2.1960)

/ sīmāntarasthotkṣiptānyapakṣāṇāñ ca / (Vin_2.1961)

/ riddhyā tv anāpattiḥ / (Vin_2.1962)

/ [32a5] akālacaryā //

**(Vin_2,4,81) kulacaryāyām* /

// caturthādāv akāle kula upasaṃkramaṇe / (Vin_2.1963)

/ tanmukhikayā ca saṃghopanimantraṇenāsmad ānāgamanavaśāt pariveṣo 'tipātya ity apariprāpya dātari tṛtīyaprabhṛtau / (Vin_2.1964)

/ kulacaryā // vṛta /

**(Vin_2,4,82) rājakularātricaryāyām* /

/ aprabhātatve / (Vin_2.1965)

/ antyāruṇasyaitad atrānutgatatvaṃ / (Vin_2.1966)

/ antaḥpuranivāsasthānasambaddhatāyām* / 1968 / [32b1]atadā prastutāv api / (Vin_2.1967)

/ pratirātri / (Vin_2.1969)

/ tatkīlopavicārānto tadādiḥ <</>> (Vin_2.1970)

<</>> evaṃ rājakulanagarayoḥ / (Vin_2.1971)

/ rājakulasthānena ca / (Vin_2.1972)

/ nāgareṇa duṣkṛtaṃ / (Vin_2.1973)

/ tadarthatā cet* / (Vin_2.1974)

/ dvitīyañ ced atrāvadyaṃ / (Vin_2.1975)

/ na ced rājadevikumārāmatyāntarāyavinayanavaśena / (Vin_2.1976)

/ nā(na)nuśrāvya rājakulaṃ praviśet* / (Vin_2.1977)

/ rājakularātricaryā /

**(Vin_2,4,83) śikṣāpadadravyatādhyācāre /

/ [32b2]vartamāne prātimokṣoddeśe nubhūtavatadvayasyāsaṃvignena manasā saṃprati mayā jñātam ayam apy atra dharmo vidyata ity asyoktau / (Vin_2.1978)

/ anyavyañjanenoddeśe sādhāraṇiṃ* prati duṣkṛtaṃ / (Vin_2.1979)

/ sautryāñ ca <<noktā>> bhāṣamāṇāyāṃ / (Vin_2.1980)

/ anāpattir asādhāraṇīṃ* / (Vin_2.1981)

/ asatkṛtya prātimokṣoddeśaśrutim upanayantaṃ saṃvejayeyuḥ / (Vin_2.1982)

/ śikṣāpadadravyatādhyācāraḥ /

**(Vin_2,4,84) sūcīgṛhakasaṃpādane /

/ [32b3]dantāsthiviṣāṇamayasūcīgṛhakakaraṇakāraṇe / (Vin_2.1983)

/ kṛtalābhaparibhogayor anāpattiḥ / (Vin_2.1984)

/ nāpṛṣṭvābhinnatāṃ deśanāṃ pratigṛhṇīyāt* / (Vin_2.1985)

/ adeśitatvam abhitvā cet* / (Vin_2.1986)

/ uttareṣv apy etat pañcaprachedopasaṃhitaṃ / (Vin_2.1987)

/ uddālena dvitīye / (Vin_2.1988)

/ sūcīgṛhakasaṃpādanam* //

**(Vin_2,4,85)pādakasaṃpādane /

// na nikaṭapādikāyāṃ khaṭvāyāṃ śayīt* / (Vin_2.1989)

/ na [32b4]śayyāsthānagatamañcānusahite pradeśe pādau prakṣālayet* <</>> (Vin_2.1990)

<</>> sannihitapadatrāṇaḥ / (Vin_2.1991)

/ anyaś ca muktvā śiraḥ pādāntau / (Vin_2.1992)

/ noccaśayanamahāśayane niṣīden nipadyet* / (Vin_2.1993)

/ kurvītāsambhave nyasya pūrvam antargṛhe / (Vin_2.1994)

/ kalpet* sapratipādake śayyāṃ <</>> (Vin_2.1995)

/ na pīṭhātipīṭhe niṣīdet* / (Vin_2.1996)

/ pramāṇād ūrdhaṃ karaṇakāraṇe / (Vin_2.1997)

/ pareṣu ca dvitī[32b5]yāt triṣu / (Vin_2.1998)

/ māñcapīṭhayoḥ sāṃghikayoḥ / (Vin_2.1999)

/ uttare ca / (Vin_2.2000)

/ pādakānāṃ / (Vin_2.2001)

/ ahasta eṣa māṭanikāpradeśavarjyānāṃ pramāṇaṃ / (Vin_2.2002)

/ saugatatṛtīye / (Vin_2.2003)

/ uttareṣu ca / (Vin_2.2004)

/ pādakasaṃpādanam* //

**(Vin_2,4,86) avanāhe /

// tūlenopanāhe / (Vin_2.2005)

/ svayanniyuktena vā / (Vin_2.2005)

/ pañca tūlāni śālmalamārkaṃ kāśamayaṃ vaukamaira[33a1]kañ ca / (Vin_2.2006)

// avanāhaḥ // 86 //

**(Vin_2,4,87) niṣadanagate /

/ niṣadanasya pramāṇam asya dairghyasya hastatrayaṃ/ (Vin_2.2007)

/ ādhyardhāc cordham akārayataḥ / (Vin_2.2008)

/ vistārasya hastadvayaṃ ṣaḍvāṅgulayaḥ / (Vin_2.2009)

/ duṣkṛtam asya nyūnasyādhiṣṭhānam* / (Vin_2.2010)

/ uttarasya ca dvayasya / (Vin_2.2011)

// niṣadanagatam // 87 //

**(Vin_2,4,88) kaṇḍūpraticchādane /

/ kaṇḍūpratichādanasya / (Vin_2.2012)

/ ṣaḍakaṃ hastānāṃ trayaḥ / (Vin_2.2013)

// kaṇḍūpratichādanagataṃ* // 88 //

**(Vin_2,4,89) varṣāśāṭyām /

/ [33a2] varṣāṣāṭyāḥ / (Vin_2.2014)

/ navakaṃ trayam aṣṭāḍaśāṅgulayaḥ / (Vin_2.2015)

// varṣāṣāṭīgataṃ // 89 //

**(Vin_2,4,90) sugatacīvare /

/ pañcatrikaṃ śāstuḥ svahastena cīvaraṃ / (Vin_2.2016)

/ tatpramāṇasyātat tanordhvam vā cīvarasya karaṇakāraṇe / (Vin_2.2017)

/ naitad vārayeta / (Vin_2.2018)

// sugatacīvaragatam* // 90 // // śuddhaprāyaścittakāni samāptāni //

2,5 prātideśanīyam / // vṛta //

/ ajñātikatāyāṃ / (Vin_2.2019)

/ bhikṣuṇyāḥ / (Vin_2.2020)

/ svapratipādi[33a3]tasyāpariveṣeṇa svayaṃ grāmasthena pratigṛhya khādanīyabhojanīyasyābhyavahāre / (Vin_2.2021)

/ na varṣakasya grāmatvaṃ / (Vin_2.2022)

/ na bhikṣvāvāsasya / (Vin_2.2023)

/ ardhatvam ākāśasya / (Vin_2.2024)

/ nāsannidhau nikṣeptur ādānaṃ nikṣiptasya tasmā(mmā)t* / (Vin_2.2025)

// bhikṣuṇīpiṇḍagrahaṇaṃ nāma prathamaṃ pratideśanīyam // 2,5,1 //

/ khādyakam iha dehi pānakaṃ bho[33a4]janaṃ bhūyo cetyādi tasmin* bhikṣvantare vā vyapadeśapravṛttabhikṣuṇyavasthānakartṛ / (Vin_2.2026)

/ na cet tanmukhikayā tatjñātinā vā nimantraṇakam / (Vin_2.2027)

/ utsṛjya gantrivyapadeśam adattadāpanañ ca / (Vin_2.2028)

/ āgamayasva tāvad bhagini yāvad bhikṣavo bhuñjata ity anājñaptāyāṃ tasyāṃ bhikṣuṇā yena kena cid asahabhujā pitṛprabhṛtibhikṣunimantraṇaka[33a5]bhuktau / (Vin_2.2029)

/ kule / (Vin_2.2030)

/ upacāraprāpta cet* sāvacanasya maulyāḥ / (Vin_2.2031)

/ na cet* duṣkṛtasya / (Vin_2.2032)

/ tyatātrājñaptatāyāṃ vyavasthāpanaṃ / (Vin_2.2033)

/ tasmāt praśnāyautsukyam āpadyet / (Vin_2.2034)

/ vṛddhāpravṛttāv atra navakaḥ pravarteta / (Vin_2.2035)

// paṃkativaiṣamyavādānavāritatve bhuktidvitīyaṃ prātideśanīyaṃ // 2,5,2 //

/ śrāddhasya vighātaś cedd asya dāne kula[33b1]śikṣāsamvṛtiṃ dadyuḥ / (Vin_2.2036)

/ prajñaptyā pratipraśrambhaṇaṃ ca / (Vin_2.2037)

/ dattaitadaś cittaṃ buddhvā niveśanagamanāsanaparibhogadharmadeśanāni kuryāt* / (Vin_2.2038)

/ na riktapātraḥ praviśet* / (Vin_2.2039)

/ dadyād asya yācamānebhyo bālebhyaḥ piṇḍapātrāt pūpikām asakalāṃ / (Vin_2.2040)

/ arthini pratipraśrambhaṇam* / (Vin_2.2041)

/ dattāśikṣāsamvṛteḥ kulāt prāktaddānād animantritaś ca pratigṛhya khādanī[33b2]yabhojanīyayor utsṛjyakakaṭikāmūlakaharitakam avighāty abhyavahṛtau / (Vin_2.2042)

// kulaśikṣābhaṅgapravṛttiḥ tṛtīyaṃ pratideśanīyam* // 2,5,3 //

/ sammanyeran vanapratisamvedakāṃ bhikṣuṃ* / (Vin_2.2043)

/ ardhayojanam asau samantataḥ pratyavekṣet / (Vin_2.2044)

/ sabhayatāyāṃ dhūmaṃ kuryāt* / (Vin_2.2045)

/ patāka utsrayeta / (Vin_2.2046)

/ patravaibhaṅgukāni mārge sthāpayeta / (Vin_2.2047)

/ dadyur asmai [33b3] satyārthikatve purobhaktikāṃ / (Vin_2.2048)

/ sahāyakañ ca / vṛta / (Vin_2.2049)

/ apratisamviditatāyāṃ vanasya / (Vin_2.2050)

/ araṇye bahirārāmasya pratigṛhya khādanīyaṃ bhojanīyam cābhyavaharet* / (Vin_2.2051)

/ ardhakṛttvaṃ dakṣāsamvāde / (Vin_2.2052)

/ anyatra <<ca>> bhayasthānād vartamānatāyāṃ / (Vin_2.2053)

// vanaviṣayagataṃ caturthaṃ pratideśanīyaṃ // 2,5,4 // // samāptāni ca prātideśanīyāni //

2,6 kṣudraśikṣāpadāni /

/ [33b4] tathā nivasanaṃ nivasīta yathā parimaṇḍalaṃ saṃsthitaṃ syāt* / (Vin_2.2054)

/ na cātyutkṛṣṭan nātyapakṛṣṭaṃ / (Vin_2.2055)

/ nāṃśena śuṇḍāvalambitaṃ / (Vin_2.2056)

/ nodgataṃ / (Vin_2.2057)

/ na phaṇavat pratyāgataṃ / (Vin_2.2058)

/ na samvartikayā sthitaṃ / (Vin_2.2059)

/ tathā cīvaraṃ prāvṛṇvīta yathā syādyaṃ trayaṃ syāt* / (Vin_2.2060)

/ susaṃvṛto ntargṛhaṃ gaccheta / (Vin_2.2061)

/ supratichanno lpaśabdo nutkṣiptacakṣuḥ yugamātradarśīṃ* / (Vin_2.2062)

/ notguṇṭhika[33b5]yākṛtikayā notkṛṣṭikayā / (Vin_2.2063)

/ na vitastikayā / (Vin_2.2064)

/ na paryastikayā / (Vin_2.2065)

/ notṭaṅkikayā / (Vin_2.2066)

/ nojjaṅghikayā / (Vin_2.2067)

/ nollaṅghikayā / (Vin_2.2068)

/ notkuṭukikayā / (Vin_2.2069)

/ na stambhākṛtā / (Vin_2.2070)

/ na kāyapracālakaṃ / (Vin_2.2071)

/ na bāhupracālakaṃ / (Vin_2.2072)

/ na śīrśapracālakaṃ / (Vin_2.2073)

/ nāṃse ḍhaukikayā / (Vin_2.2074)

/ na hastasaṃkhagnikayā / (Vin_2.2075)

/ nātrānanujñātāsane niṣīdeta / (Vin_2.2076)

/ [34a1] nāpratyavekṣya / (Vin_2.2077)

/ na sarvakāyaṃ samavadhāya / << napādau pādām ādhāya //>> (Vin_2.2078)

/ na sakthini sakthi / (Vin_2.2079)

/ na gulphe gulphaṃ / (Vin_2.2080)

/ na saṃkṣipya pādau / (Vin_2.2081)

/ na vikṣipya / (Vin_2.2082)

/ na viḍaṅgikayā / (Vin_2.2083)

/ na kare kapolaṃ dattvā / (Vin_2.2084)

/ na pratipuṭakam āsanam utsarpayet / (Vin_2.2085)

/ sarva satkṛtya piṇḍapādaṃ pratigṛhṇīyāta / (Vin_2.2086)

/ na samatittikaṃ / (Vin_2.2087)

/ samasūpikaṃ / (Vin_2.2088)

/ sāvadānam* / (Vin_2.2089)

/ nānāgate khādanīye bhojanīye pā[34a2]tram upanāmayet* / (Vin_2.2090)

/ noparyasya dhārayet* / (Vin_2.2091)

/ satkṛtya piṇḍapātaṃ pratibhuñjīt* / (Vin_2.2092)

/ nātikhuddakair ālopaiḥ / (Vin_2.2093)

/ nātimahadbhiḥ / (Vin_2.2094)

/ nānāgata ālope mukhadvāraṃ vṛṇvīt* / (Vin_2.2095)

/ na bhūyaskāmatayaudanena sūpikaṃ sūpikena caudanaṃ pratichādayeta / (Vin_2.2096)

/ nacuccukāraṃ / (Vin_2.2097)

/ na thutthukāraṃ / (Vin_2.2098)

/ na sussukāraṃ / (Vin_2.2099)

/ na sālopena mukhena vācaṃ [34a3] niścārayet* / (Vin_2.2100)

/ na sitthapṛthakkāraṃ / (Vin_2.2101)

/ nāvarṇakāraṃ / (Vin_2.2102)

/ nagallāpahāraṃ / (Vin_2.2103)

/ na kavaḍachedaṃ / (Vin_2.2104)

/ na jihvāsphoṭaniścāraṃ / (Vin_2.2105)

/ na stūpākṛtyavamardam* / (Vin_2.2106)

/ na hastapātrāvalehasan*dhūnasaṃtolam* / (Vin_2.2107)

/ pātrasaṃjñī / (Vin_2.2108)

/ nāvadhyānaprekṣyantarikasya bhikṣoḥ pātram avalokayet* / (Vin_2.2109)

/ na sāmiṣeṇa pāṇinodakasthālakaṃ pratigṛhṇīyāt* / (Vin_2.2110)

/ [34a4] na sāmiṣeṇodakenāntarikaṃ bhikṣuṃ siñcet* / (Vin_2.2111)

/ naitad antargṛhe chorayed anavalokya gṛhapatiṃ / (Vin_2.2112)

/ na pātreṇa vighasaṃ chorayet* / (Vin_2.2113)

/ triḥ prakṣālya pātramārṣabhir gāthābhir abhimantrapātrodakaṃ dadyāt* / (Vin_2.2114)

/ nānāstīrṇe pṛthivīpradeśe pātraṃ sthāpayeta / (Vin_2.2115)

/ notthito nirmādayeta / (Vin_2.2116)

/ nāsyaitad ubhayam ataṭo kuryāt* / (Vin_2.2117)

/ na prapātena prāgbhāreṇa na catuspathe / (Vin_2.2118)

/ [34a5] nānuśrotonena nadyāhāryahāriṇyāḥ pānīyaṃ gṛhṇīyāt* / (Vin_2.2119)

/ prāg uccāraprasrāvād aglānāya / (Vin_2.2120)

/ tatrāglānaḥ / (Vin_2.2121)

/ notthito niṣaṇṇāya dharmaṃ deśayet* / (Vin_2.2122)

/ na niṣaṇṇo nipannāya / (Vin_2.2123)

/ na nīcatarāsane niṣaṇṇa uccatarake niṣaṇṇāya / (Vin_2.2124)

/ hīnapraṇītato py ete / (Vin_2.2125)

/ na pṛṣṭato gacchan* purato gacchane / (Vin_2.2126)

/ notpathena pathaṃ / (Vin_2.2127)

/ nodguṇṭhikādikṛtāya / (Vin_2.2128)

/ [34b1] na hastyaśvayānasibikāmañjapādukārūḍhāya / (Vin_2.2129)

/ na kholāmaulyuṣṇīṣaveṣṭitamālāśirase / (Vin_2.2130)

/ na chatradaṇḍaśastrakhatgāyudhapāṇaye / (Vin_2.2131)

/ na sannaddhāya / (Vin_2.2132)

/ notthita <<uccāra>>prasrāvaṃ kuryāt* / (Vin_2.2133)

/ na harite pṛthivīpradeśe / (Vin_2.2134)

/ na chorayeta / (Vin_2.2135)

/ kheṭasiṃ*ghānakavāntaṃ riktañ ca / (Vin_2.2136)

/ nodake / (Vin_2.2137)

/ na puruṣadaghnād ūrdhaṃ vṛkṣasyādhirohed anyatrāpadaḥ / << śaikśāsamāpta / samāptaś ca vibhaṅgaḥ >> atha bhikṣuṇīvibhaṅgaḥ / pārājayikam / (Vin_2.2138)

/ prāgāpattiyoge vaca[34b2]nāt bhiikṣuṇyām* / (Vin_2.2139)

/ catuṣṭayaṃ svīkāre / (Vin_2.2140)

/ cakṣurjānvantarālena / (Vin_2.2141)

/ sparśasya / (Vin_2.2142)

/ puṃsaḥ / (Vin_2.2143)

/ methunarāgena / (Vin_2.2144)

/ aṅgāntareṇa / (Vin_2.2145)

/ sthūlam* / (Vin_2.2146)

/ hrāso nyena cetasā / (Vin_2.2147)

/ paṃsaś cet tadānīm* tatra vijñāyamānan tayaitat(a) / (Vin_2.2148)

/ na cittato pi / (Vin_2.2149)

/ anāpattir astvīkṛtau / (Vin_2.2150)

/ aduṣṭaṃ putrasparśanaṃ / (Vin_2.2151)

/ na bālam apy anyanna spṛśet* / (Vin_2.2152)

/ pratibalatve sevāyāṃ puṃsa kāmopasaṃhi[34b3]te (Vin_2.2153)

tadgatārthaparijñāne vāci paripūrṇakāritvaṃ / (Vin_2.2154)

// sparśapārājayikaṃ // 2,6,1 //

/ pañjaropanikṣepe / (Vin_2.2155)

/ raktayā / (Vin_2.2156)

/ pratyupasthitaṃ sevāyāṃ raktan tasyāṃ pumāṃsaṃ tatprāpyatāyāṃ / (Vin_2.2157)

/ auddhatyasya raktena sārddhaṃ raktayā karaṇe sthūlaṃ / (Vin_2.2158)

/ dravyasya kādaryasya / (Vin_2.2159)

/ uddeśasya / (Vin_2.2160)

/ atra pratīṣṭau ca / (Vin_2.2161)

/ saṃketasya / (Vin_2.2162)

/ nimittasya / (Vin_2.2163)

/ āgamanagamanapravṛttasya cāsya / (Vin_2.2164)

/ svī[34b4]kāre / (Vin_2.2165)

// pañjaropanikṣepapārājayikaṃ // 2,6,2 //

/ pārājayikasya bhikṣuṇyāḥ pratichādane / (Vin_2.2166)

// [iti] pratichādanapārājayikaṃ // 2,6,3 //

/ niścitasyāvasāraṇayācñāyām utkṣiptasya / (Vin_2.2167)

/ bhikṣoḥ kṛtāvandanārhasamvṛtajñātvā to nivārakatvasyāpratiniḥsaṅge / (Vin_2.2168)

/ parākrantatvasyeva bhedena / (Vin_2.2169)

// nivāraṇapārājayikaṃ // 2,6,4 // samāptāni ca bhikṣuṇīpārājayikāni //

saṃghāvaśeṣāḥ /

/ sāṃcāritraṃ / (Vin_2.2170)

/ āgā[34b5]rikatve bhikṣuṇyāḥ pralobhane sthūlaṃ / (Vin_2.2171)

/ veśasya cānyayā vāhane / (Vin_2.2172)

/ nātaḥ paṇyena dāsyāḥ preṣaṇasya bahir bhāvaḥ / (Vin_2.2173)

// bhikṣuṇīsāṃcāritrasaṃghāvaśeṣā // 2,7,1 //

/ amūlakaleśike / (Vin_2.2174)

/ puṃstve stitvam atra puṃstvam* / (Vin_2.2175)

/ kiñcitkasvīkāre / (Vin_2.2176)

/ raktayā / (Vin_2.2177)

/ puruṣāt* / (Vin_2.2178)

/ raktād araktāc ca / (Vin_2.2179)

/ araktayā sthūlaṃ / (Vin_2.2180)

/ duṣkṛtam araktāt kiñcitkagrahaḥ / (Vin_2.2181)

/ na raktād araktāyāḥ [35a1] kiñcitkasvīkāre doṣa iti bhikṣuṇībodhane / (Vin_2.2182)

// kiñcitkagrahasamādāpanam* // 2,7,2 //

/ caturṣu uttareṣu vinā bhikṣuṇyāḥ / (Vin_2.2183)

/ vitṛtīyatvaṃ śikṣamāṇatvaṃ tṛtīyo 'ṅgaḥ śrāmaṇerī / (Vin_2.2184)

/ nirdoṣo kāmaviprayogaḥ / (Vin_2.2185)

/ antarāyāpātavaśatayā ca / (Vin_2.2186)

/ prayogatvaṃ prācyantataḥ kāle gatasya / (Vin_2.2187)

/ astaṅgamānto divasāntaḥ / (Vin_2.2188)

/ rātro vahirvarṣakāt bhāve / (Vin_2.2189)

// rātrivipravāsaḥ // 2,7,3 //

/ [35a2] divā / (Vin_2.2190)

/ cīvared ekākinī jñātigṛhabhuktinimittaṃ durbhikṣe labdhāyāṃ jñātibhir sārddhaṃ sambandhopavicārasamvṛtau / (Vin_2.2191)

/ dadyur enām / (Vin_2.2192)

// divāvipravāsaḥ // 2,7,4 //

/ adhvrapratipattau / (Vin_2.2193)

/ adhvāvatāraḥ / (Vin_2.2194)

/ nadīpārasantaraṇe / (Vin_2.2195)

/ pāraprāptau bāhubhyām* / (Vin_2.2196)

/ sthūlam arvāk(a) / (Vin_2.2197)

/ duṣkṛtaṃ kulyāpārasya / (Vin_2.2198)

// nadīlaṃghanaṃ // 2,7,5 //

/ pravrājane / (Vin_2.2199)

/ gaṇasaṃmatasvāmī parityaktarājā svānujñā[35a3]tāyāḥ / (Vin_2.2200)

/ māraṇa prati / (Vin_2.2201)

/ upādhyāyikatvena / (Vin_2.2202)

/ jānantyetat* / (Vin_2.2203)

// pravrājanaṃ // 2,7,6 //

/ mṛtadhanodgrahaṇe / (Vin_2.2204)

/ anāpatti sāṃghikasya / (Vin_2.2205)

/ alpāyāsena cet* / (Vin_2.2206)

// udgrahaṇam* // 2,7,7 //

/ bahiḥsīmny avasāraṇe / (Vin_2.2207)

// avasāraṇaṃ // 2,7,8 //

/ ratnapratyākhyānam idaṃ tulyatvam anyaśramaṇānāṃ tatra brahmacaryacariṣyatva(ṃ)m ity asyāvacanapravṛtter aviratau / (Vin_2.2208)

/ saṃghabhedapravṛtter iva / (Vin_2.2209)

/ utta[35a4]rādyaś ca / (Vin_2.2210)

// pratyākhyānam* // 2,7,9 //

/ chandādigāmitānuyukte(r) bhikṣuṇīnāṃ / (Vin_2.2211)

/ kalahabhaṇḍanavigrahavivādāt bhikṣuṇībhiḥ sārddham vicāraṇe / (Vin_2.2212)

// kalahavṛttam* // 2,7,10 //

/ saṃ*sṛṣṭavihṛte bhikṣuṇyāḥ / (Vin_2.2213)

/ auddhatyadravakātaryahetubhūtayoḥ / (Vin_2.2214)

// strīsansargagatam* // 2,7,11 //

/ tatsansargasamādāpane / (Vin_2.2215)

// samādāpanam* // 2,7,12 //

/ saṃghabhedādeś catuṣṭayā bhikṣu(ṇī)gatāt* / (Vin_2.2216)

// [iti] saṃghabhedādicatuṣṭayam // 2,7,13-16 // // [35a5] saṃghāvaśeṣasamāptaḥ //

naissargikāḥ / // daśakam(a) //

/ jātarūparajatarūpikakrayavikrayan nahanatantravāyadvayāchedapariṇamanasannidhigatañ ca / (Vin_2.2217)

// [iti] jātarūparajatādidaśakam // 2,8,1-10 //

/ bhikṣor dhāvanādāv ataḥ pratigṛhe / (Vin_2.2218)

// [iti] pratigrahaḥ // 2,8,11 //

/ bhikṣuṇyai dattvā / (Vin_2.2219)

/ na devachandan dhārayeta / (Vin_2.2220)

/ atirekapātrasyaikāhā ūrdhvaṃ dhāraṇe / (Vin_2.2221)

// pātradhāraṇaṃ // 2,8,12 //

/ pratyarddhamāsam ārye hany anadhiṣṭhito vādhiṣṭhānikasya / (Vin_2.2222)

// anadhiṣṭhānam(a) // 2,8,13 //

/ [35a6] phalgunāntyadivasādarvāk kaṭhinoddhāre / (Vin_2.2223)

/ anāpattiś cauram uṣitakabhikṣuṇyarthatāyāṃ / (Vin_2.2224)

// kaṭhinoddhāraḥ // 2,8,14 //

/ anuddhāre / (Vin_2.2225)

/ tat* / (Vin_2.2226)

// kaṭhinānuddhāraḥ // 2,8,15 //

/ hiraṇyasuvarṇavijñapane / (Vin_2.2227)

// ratnavijñapanam* // 2,8,16 //

/ anyārthaṃ labdhasya cīvarasyāmiṣīkṛtyābhyavaharaṇārtham adhiṣṭhāne / (Vin_2.2228)

// cīvarabhakṣaṇagatam* // 2,8,17 //

/ cīvaraśayanāsanavarṣakārthañ ca / (Vin_2.2229)

/ yasya kasya [35b1] cit* / (Vin_2.2230)

// cīvarādibhakṣaṇagatam* // 2,8,18 //

/ bhikṣuṇī mahājanārthaṃ samādāpya svatra pariṇamanam* / (Vin_2.2231)

// mahājanoddeśikādhiṣṭhānam* // 2,8,19 //

/ saṃghārthañ ca / (Vin_2.2232)

// saṃghoddeśikādhiṣṭhānaṃ // 2,8,20 //

/ vacanasvīkārārthaṃ baddhasyārthasya mocane / (Vin_2.2233)

// mocanam* // 2,8,21 //

/ palaśatikādiviṃ*śatikārṣāpaṇādimūlyasya vāsasaḥ svākāre(ḥ) / (Vin_2.2234)

// guruvastrasaṃbhajanaṃ // 2,8,22 //

/ [35b2] pañcapalikaparyantasya ca / (Vin_2.2235)

// laghuvasvan saṃ*bhajanam // 2,8,23 // // naiḥsargikāḥ samāptāḥ // // dvisaptatiḥ //

śuddhakaprāyaścittikam /

/ asammatādidaśakaniṣkarṣaṇaparaṃparapraṇītaniṣadyāsthā<<nāt*>> na pratyuddhṛtonaśāṭīgatavarjam* // 2,9,1 // (Vin_2.2236)

/ kalpikaṃ bhikṣor āmiṣamopasaṃharaṇaṃ pravrajitāyai / (Vin_2.2237)

/ patnīcaritve pi / (Vin_2.2238)

/ grahaṇaṃ ca tasyāḥ / (Vin_2.2239)

/ na saśayyāyāmamahataḥ putrasya [35b3] varjyatvam* / (Vin_2.2240)

/ labdhasamvṛteḥ / (Vin_2.2241)

/ dānam asyāḥ / (Vin_2.2242)

/ pravrājanopasaṃpādanayoḥ / (Vin_2.2243)

/ aparipūrṇadvādaśavarṣatāyām* / (Vin_2.2244)

/ ātmopasampannatāyāḥ / (Vin_2.2245)

/ ūnopasthānaṃ (Vin_2.2246)

/ dadyuḥ parṣadanalaparṣadupasthāpanasaṃvṛtī / (Vin_2.2247)

/ pratibalāyai tadupasthāpane / (Vin_2.2248)

/ pūrṇatāyāṃ dvādaśatvasyopasaṃpad varṣāṇāṃ / (Vin_2.2249)

/ nānyā yācet* / (Vin_2.2250)

/ [35b4] alabdhaprāk* saṃvṛteḥ parṣadupasthāpane / (Vin_2.2251)

// alabdhasaṃvṛtyupasthāpanam* // 2,9,2 //

/ amitaparṣadaḥ parasyāṃ / (Vin_2.2252)

/ analopasthāpanam* / (Vin_2.2253)

/ upasaṃpādane dvādaśavarṣatvād arvāg pariṇītāyāḥ / (Vin_2.2254)

// ūnadvādaśavarṣopasaṃpā<<da>>nam* // 2,9,3 //

/ viṃ*śater anyasyāḥ / (Vin_2.2255)

// ūnaviṃ*śativarṣopasaṃpādanaṃ // 2,9,4 //

/ upādhyāyikatvenādattaśikṣayoḥ / (Vin_2.2256)

/ parvalaṃ[35b5]ghane / (Vin_2.2257)

/ acaritatve syāḥ / (Vin_2.2258)

// aśikṣitaśikṣopasaṃpādanam* // 2,9,5 //

/ caritatāyāṃ no / (Vin_2.2259)

// caritaśikṣānupasaṃpādanam* // 2,9,6 //

/ sa cen me cīvaraṃ dadāsi tataḥ svopasaṃpādayāmīty upasaṃpatprekṣayā vacane / (Vin_2.2260)

// dharmapaṇanam* // 2,9,7 //

/ pravrājanānukūlyasaṃdarśanena saṃkṣepya gṛhavistaram apravrājane / (Vin_2.2261)

// vipravādanam* // 2,9,8 //

/ pravrājane nuvarṣam* / (Vin_2.2262)

/ [36a1] santānavahulyam* / (Vin_2.2263)

/ ananujñātāyāḥ svāminā / (Vin_2.2264)

// [iti] ananujñātopasaṃgrahaḥ // 2,9,9 //

/ vyabhicāriṇyāḥ / (Vin_2.2265)

/ garbhiṇyāḥ / (Vin_2.2266)

/ śokahatāyāḥ / (Vin_2.2267)

/ bhaṇḍakāriṇyā upasampādane 'pi / (Vin_2.2268)

// [iti] sāpakṣālodhvaṃ saṃgrahagatam // 2,9,10 //

/ pravrājitopasampāditayor anupagrahe / (Vin_2.2269)

/ anapakarṣaṇe 'ntarāyadṛṣṭau / (Vin_2.2270)

/ aśikṣaṇe / (Vin_2.2271)

/ a[36a2]nupasthāpane glānayoḥ / (Vin_2.2272)

/ sāntevāsinyoḥ / (Vin_2.2273)

// [iti] adhyupekṣaṇagatam // 2,9,11 //

/ svayaṃ sevye jatuloṭhakasyāntarā dhāraṇe / (Vin_2.2274)

/ na pratisroto vyāyaccheta / (Vin_2.2275)

/ na yonadvāre śukraṃ pratikṣipet / (Vin_2.2276)

/ na carmapaṭtena pārśvabandhanaṃ kurvīta / (Vin_2.2277)

/ na vemapaṭṭena stanayoḥ / (Vin_2.2278)

/ na sugatāntarāyenāntaraṇam / (Vin_2.2279)

/ nidarśanam etat / (Vin_2.2280)

// [iti] anaṅgasevā // 2,9,12 //

/ aṅguli[36a3]parvadvayād ūrdhvaṃ vyañjanasyāntaḥśocane / (Vin_2.2281)

/ anaṅgam eva pratikṛtiḥ / (Vin_2.2282)

/ pāṇitalaghātasyātra dāne / (Vin_2.2283)

// [iti] anaṅgasev[ā]vidhivyābādhavṛttam // 2,9,13 //

/ romāpanīterataḥ karaṇakāraṇayoḥ / (Vin_2.2284)

// [iti] sevyopakalpanam // 2,9,14 //

/ gṛhiṇā sārddhaṃ sthitau praticchanne / (Vin_2.2285)

/ kuḍyavāṭavastragahanāndhakārair etatvaṃ saṃpattiḥ / (Vin_2.2286)

/ bhikṣuṇā / (Vin_2.2287)

/ abhyavakāśe pūrveṇa / (Vin_2.2288)

/ [36a4] uttareṇa / (Vin_2.2289)

/ ūnāpattiḥ sadvitīyatāyām asya / (Vin_2.2290)

/ sapaścātsacchramaṇikātve bhikṣuṇyāḥ / (Vin_2.2291)

/ gṛhiṇa upakarṇakena sandeśadāne / (Vin_2.2292)

/ gṛhaṇe 'syaiva mataḥ / (Vin_2.2293)

/ bhikṣoḥ / (Vin_2.2294)

/ ataś ca / (Vin_2.2295)

/ vidyodgrahaṇe gṛhiṇaḥ / (Vin_2.2296)

/ pāṭhane 'syāsyāḥ / (Vin_2.2297)

/ vadhavadhavraṇamocane / (Vin_2.2298)

/ vyājena / (Vin_2.2299)

/ tasmād anāpattiḥ bhūtatāyām arthasya / (Vin_2.2300)

// [iti] asaṃsparśisaṃsarga[36a5]gatāni // 2,9,15 //

/ santānadhāraṇe / (Vin_2.2301)

// [iti] prasavābhiṣvaṅgaḥ // 2,9,16 //

/ gṛhasvāminam anavalokyāntargṛhe rātryatinamane / (Vin_2.2302)

/ anāpatti stryadhīnatāyāṃ tadavalokane / (Vin_2.2303)

/ rātrer apratyavekṣya praticchanne 'tināmanam / (Vin_2.2304)

/ layane vinā parayā bhikṣuṇyā / (Vin_2.2305)

/ anāpattiḥ hatāditve 'syāḥ / (Vin_2.2306)

/ avaṣṭambhāyatadvārapariharaṇāni / (Vin_2.2307)

[/ bhikṣuṇyāsārdhyam ekañ ca ]

/ [36b1] saṃspṛṣṭaśayyākalpane / (Vin_2.2308)

/ anāpattir anayā sārddham anekayāpi kṛtāvaraṇatāyāṃ vṛśyādinopasthitasmṛtir anāsvādane 'ṅgasaṃsparśasyācalamañ ce prākṛte saṃstare vā / (Vin_2.2309)

/ duṣkṛtaṃ saṃbhave / (Vin_2.2310)

// [iti] saṃbhogasaṃvāsapratikṣepaḥ // 2,9,17 //

/ kāraṇe bhikṣuṇyā svāṅgodvartanasya śikṣamāṇayā / (Vin_2.2311)

/ śrāmaṇerikayā gṛhiṇyā / (Vin_2.2312)

/ tīrthyatā / (Vin_2.2313)

/ utkuṭikākāraṇe / (Vin_2.2314)

/ [36b2] sugandhadravyaiḥ svāṅgodvartane / (Vin_2.2315)

/ piṇyākena / (Vin_2.2316)

// [iti] parikarmagatam // 2,9,18 //

/ snāne hastasaṃlagnakayā / (Vin_2.2317)

// [iti] jalasambhogaḥ // 2,9,19 //

/ prasādhanārthaṃ niyuktāvuśīrasya / (Vin_2.2318)

/ phaṇakūrvatryākhyapratiśīrṣakāṇāñ ca / (Vin_2.2319)

/ gṛhālaṃkāraprāvṛttau / (Vin_2.2320)

// [iti] prasādhanagatam // 2,9,20 //

/ nṛtto yena kenacid aṅgena / (Vin_2.2321)

/ gāne / (Vin_2.2322)

/ yatra tatra tadabhiprāyeṇa svaravikāre / (Vin_2.2323)

/ [36b3] vādane vāditrasya / (Vin_2.2324)

// [iti] uddharṣagatam // 2,9,21 //

/ chatrasya paribhogabhūte dhāraṇe / (Vin_2.2325)

/ upānahoś ca / (Vin_2.2326)

/ anāpattiḥ varṣake śayanāsanaguptyartham / (Vin_2.2327)

/ āsandī paricaryayoḥ pratyanubhavane / (Vin_2.2328)

// [iti] līlāyitatvagatam // 2,9,22 //

/ niṣāde 'nanujñāte 'ntargṛhamāsane / (Vin_2.2329)

// [iti] prāgalbhyānupraskandanam // 2,9,23 //

/ paribhujya dharmaśravaṇadānāvasthāyāgā[36b4]rikaśayanāsanam utsṛjyān avalokya gṛhiṇe prakramaṇe / (Vin_2.2330)

/ tyaktirasyopavicārasya paryantaḥ / (Vin_2.2331)

// [iti] vipravādanam // 2,9,24 //

/ karttane sūtrasya / (Vin_2.2332)

/ anāpatti[ḥ] loṭhakāṣṭhañ ca kasyārthe pratigupte pradeśe / (Vin_2.2333)

/ svīkāre bhikṣuṇīgaṇacorasya / (Vin_2.2334)

/ kṛtāvāmiṣavikrayasya / (Vin_2.2335)

/ gṛhavyākulikāyāś ca / (Vin_2.2336)

/ na madyakarma kuryāt / (Vin_2.2337)

/ na pānāgāraṃ vāhayet / (Vin_2.2338)

/ [36b5] paktāvāmasya / (Vin_2.2339)

/ anāpattiḥ bhikṣusaṃghasya ācāryasabrahmacāriṇām arthe pratigupte pradeśe / (Vin_2.2340)

// [iti] gṛhiṇīśilpagatam // 2,9,25 //

/ bhuktavattve 'cyutvāsanād abhyavahāre / (Vin_2.2341)

// [iti] lehaḍavṛttam // 2,9,26 //

/ lasunasya / (Vin_2.2342)

// [iti] asabhyagandhopabhogaḥ // 2,9,27 //

/ rajaś coḍasyānādhāraṇe / (Vin_2.2343)

/ sūtrake nāsya baddhasyāvasthāpanam / (Vin_2.2344)

/ k[ā]lānukālam asya śocanaṃ rañjanañ ca / (Vin_2.2345)

/ [37a1] [u]dakaśāṭikāyāñ ca / (Vin_2.2346)

/ dhārayedene / (Vin_2.2347)

/ dhāvakena cīvaradhāvane / (Vin_2.2348)

// [iti] guptibhaḥgagatam // 2,9,28 //

/ dāne śramaṇacīvarasyāgārikāyāvaguṃṭhanārtham / (Vin_2.2349)

// [iti] dharmadhvahānādaragatam // 2,9,29 //

/ bhikṣuṇā sārddhaṃ saṃghāṭyāḥ parivartane / (Vin_2.2350)

// [iti] dhvajaparivartanagatam // 2,9,30 //

/ varṇamātsaryakaraṇe / (Vin_2.2351)

/ kulāvāsalābhadharmamātsaryānāñ ca / (Vin_2.2352)

// [iti] mātsaryagatam // 2,9,31 //

/ [37a2] niṣkāsane bhikṣuṇīvarṣakāt / (Vin_2.2353)

/ yathā tathā bhikṣuṇyāḥ / (Vin_2.2354)

/ pūrvopagatāyāś cāntargṛhāt / (Vin_2.2355)

// [iti] niṣkarṣaṇagatam // 2,9,32 //

/ codane durdṛṣṭyādinā / (Vin_2.2356)

// [iti] viheṭhanagatam // 2,9,33 //

/ śapathakaraṇe / (Vin_2.2357)

// [iti] viparyayor darśanagatam // 2,9,34 //

/ vyathane krodhenātmanaḥ / (Vin_2.2358)

// [iti] adhīravaikṛtam // 2,9,35 //

/ avasyaṇḍane bhikṣuṇīgaṇasya / (Vin_2.2359)

/ ākrośane ca / (Vin_2.2360)

/ jyeṣṭhaparṣadaḥ pānīyena [37a3] seke / (Vin_2.2361)

/ anāpattir mūrchitasya / (Vin_2.2362)

/ na bhikṣum avaṣṭhīvet / (Vin_2.2363)

/ nedaṃpravrājitam ākrośeta / (Vin_2.2364)

/ dvaye 'py etat / (Vin_2.2365)

/ na bhikṣoḥ purastād gocare caret / (Vin_2.2366)

/ nāsthirasaṃkrameṇa bhikṣuṇā sārddhaṃ gacchet / (Vin_2.2367)

/ sahadarśanād bhikṣor āsanaṃ muñceta / (Vin_2.2368)

/ niṣāda enāṃ sthitātināmane niṣaṇṇo nimuñcīta / (Vin_2.2369)

/ akaraṇe 'valokya niṣaṇṇatve 'sya [37a4] bhajeta / (Vin_2.2370)

// [iti] gurubhūtakhalīkaraṇagatam // 2,9,36 //

/ anupaśamane sati sāmarthye bhikṣuṇīkaleḥ / (Vin_2.2371)

// [iti] saṃkṣopadhyupekṣaṇam // 2,9,37 //

/ paryuṣitacchandadāne / (Vin_2.2372)

// [iti] sāmmatyakhelāgatam // 2,9,38 //

/ anvarddhamāsam apratyanubhavane bhikṣubhyo 'vavādānuśāsanyāḥ / (Vin_2.2373)

/ vinā bhikṣubhiḥ poṣadhakaraṇe / (Vin_2.2374)

/ varṣopagatāv abhikṣukāvāse / (Vin_2.2375)

/ saṃghadvaye varṣo[37a5]ṣitāyāstribhiḥ sthānair apravāraṇe / (Vin_2.2376)

// [iti] gurudharmātikramaṇagatam // 2,9,39 //

/ daridrasya kaṭhinasamādāpane / (Vin_2.2377)

/ kaṭhinoddhārārthamadāpane prasrabdhau sāmagryāḥ / (Vin_2.2378)

/ cīvarabhājanārthañ ca / (Vin_2.2379)

/ nāsyā jighṛkṣāyāṃ kṛtatvam / (Vin_2.2380)

// [iti] paravighātācaraṇagatam // 2,9,40 //

/ varṣakam ananuparindya prakrāntau / (Vin_2.2381)

/ upacāratyāge / (Vin_2.2382)

/ na varṣakam u[t?]krameṇa dadyāt / (Vin_2.2383)

/ [37b1] na gṛhavastvāpaṇavastu vā / (Vin_2.2384)

// [iti] varṣakāsphītikaraṇagatam // 2,9,41 //

/ janapadacaryācaraṇe 'ntarvarṣam / (Vin_2.2385)

/ anāpattir antarāyapratyupasthāpane / (Vin_2.2386)

/ varṣoṣitatvād acaraṇe 'syāḥ / (Vin_2.2387)

/ caraṇe sāśaṅke rāṣṭre / (Vin_2.2388)

/ prativiruddhe ca / (Vin_2.2389)

// [iti] pravaraṇāpracaraṇagatam // 2,9,42 //

/ devakulādau tīrthyāśraye gatvā vādasya karaṇe / (Vin_2.2390)

/ pṛcchāyāṃ praśnasyā[37b2]kṛtāvakāśasya / (Vin_2.2391)

/ dattvāsanaṃ prati sammodya pṛṣṭāgamābhiyogam avakāśaṃ kārayet / (Vin_2.2392)

// [iti] saṃjalpagatam // 2,9,43 //

/ bahiḥbhūmyekākinīgamane / (Vin_2.2393)

/ choraṇāyām uccārasya harite tṛṇe / (Vin_2.2394)

/ anāpattiḥ glānye sphuṭatve ca nīlatṛṇaiḥ sarvasya / (Vin_2.2395)

/ tiraś ca prākāramanavalokya / (Vin_2.2396)

/ anāpattiḥ varaṇṭakapratikṣiptatāyāṃ prākārasya / (Vin_2.2397)

/ [37b3] na śucau loṣṭhaṃ kṣipet / (Vin_2.2398)

// [iti] uccārapratisaṃyuktam // 2,9,44 // // śuddhaprāyaścittikāni samāptāni //

[R omits 1 line]

**(Vin_2,10)

// payasaḥ parakulato vijñaptasyātmārtham abhyavahṛtau / / aglānayā / / vijñaptāpanayāduṣkṛtam / / taddhinavanītaḥ sarpis tailaṃ madhuthāni tamāṃ samatsyavallūrāṇāñ ca / / nāto nyalabdhāv nya vijñapane hrāsaḥ / / [37b4] lūhasa ca / / tatgate cāsya labdhau / / duṣkṛtatvam asya / / sairgaḥ // // prātideśanīyāni /

/ na śroṇīni vastaṃ nivasīta / (Vin_2.2399)

/ nāvabhutāntargṛhaṃ gacchet / (Vin_2.2400)

/ bhaikṣavāṃś ca / (Vin_2.2401)

/ śaikṣāḥ / (Vin_2.2402)

// bhikṣuṇīvibhaṅgasūtrāṇi samāptāni // 2,11?

**(Vin_2,11)

prakīrṇaśikṣāpadāni /

**(Vin_2,11,1) śamathagatāḥ /

/ duṣkṛtam āpattiyoge dhvastāprarūḍhayoḥ / (Vin_2.2403)

/ anupasampatkapravrajitasya ca samānātikrame / (Vin_2.2404)

/ [37b5] tatpakṣāṇāṃ mānasam / dhāraṇaṃ vipravāsañ ca sparśam agner nivārite / bhojanaṃ vījāghātañ ca deśe ca harite śuceḥ // utsargaṃ vṛkṣarohañc a śaikṣā uddeśayos saha / ratnasparśainabhuktvā ca rajatasānnidhyanānnayoḥ // bhūmiprarohaghātābhyāmṛtsṛjyāntaṃ ca putragam / prāvṛṣyekatravasanaṃ poṣadhaḥ sapravāraṇaḥ // ityādy asyāntabhāg liṅga [38a1] / /anāśāyatakāntārikāgatāṃ tālikām ālaṃbya tatsthaṃ vā sūtrakam / (Vin_2.2405)

/ na sopānatkaścaṃkramyeta / (Vin_2.2406)

/ prajñapanaṃ khalamānakasyādigdhyai pāṃsunā pādayoḥ / (Vin_2.2407)

/ tṛtīye 'hni prahāṇikaḥ pādau mrakṣayet / (Vin_2.2408)

/ asakto 'svapnas tatrāpi / (Vin_2.2409)

/ āvṛtadvāre / (Vin_2.2410)

/ pārśvam api dattvā / (Vin_2.2411)

/ sammayeran prahānpratijāgarakam / (Vin_2.2412)

/ tadvṛttam utthāyaiva sekasanmā[38a2]rgasukumārī gomayākārṣīṃ prahāṇam / (Vin_2.2413)

/ āsanaprajñapanam / (Vin_2.2414)

/ aśucikuḍyo śocanam / (Vin_2.2415)

/ sekādiśundhanamṛttikāpānīyasthāpanam / (Vin_2.2416)

/ gaṇḍīdānañ cāgamāya / (Vin_2.2417)

/ kāraṇapṛṣṭham atra sthāpanam / (Vin_2.2418)

/ saṃghasannipātārthaṃ tisro ghumāstāvantaḥ prahārāḥ / (Vin_2.2419)

/ karmadānārthañ ca dhum[ā]tvekā / (Vin_2.2420)

/ tisraḥ parivṛttayor dvau prahāram ity aparam / (Vin_2.2421)

/ mṛtasyāṃsadānā[38a3]ya muṇḍikā / (Vin_2.2422)

/ ekaparivarttaḥ prahāraś cetyaparam / (Vin_2.2423)

/ khakkharakaḥ prahāṇikārtham / (Vin_2.2424)

/ kaṭikety aparaḥ / (Vin_2.2425)

/ yāvad āptamāpadi / (Vin_2.2426)

/ bhuktyarthasannipātārtham ubhayoḥ kaṭikāgaṇḍyorddānam / (Vin_2.2427)

/ antaritayor vilambena / (Vin_2.2428)

/ asaṃpattau gaṇḍīdānena saṃbodhanasya mahāsannipāte yamalaśaṃkhayor āpūrṇam / (Vin_2.2429)

/ bheryāstāḍanam / (Vin_2.2430)

/ na gaṇḍīṃ nābhyudga[38a4]cchet / (Vin_2.2431)

/ na na kṣipram / (Vin_2.2432)

/ saṃbhāvini kāryasya kāle 'vaśiṣṭe yathāsukhaṃ karaṇaṃ dattatridaṇḍake / (Vin_2.2433)

/ parimaṇḍalasyāsya dānam / (Vin_2.2434)

/ dakṣiṇadeśanakaraṇam / (Vin_2.2435)

/ parimaṇḍalasya / (Vin_2.2436)

/ pṛṣṭata[ḥ] parijāgaritu gamanam / (Vin_2.2437)

/ āgamanam agrataḥ / (Vin_2.2438)

/ tadrūpaś cet pratyayaḥ kṛtakopanāpāvaraṇīvyapadeśaḥ / (Vin_2.2439)

// [iti] poṣadhavastuni śamathapoṣadhagatam // 1 //

**(Vin_2,11,2) sthānagatāḥ /

/ [38a5] sammanyeran poṣadhāmukham / (Vin_2.2440)

/ sarvajātakṛtaniṣṭhitaṃ vastu / (Vin_2.2441)

/ sa bahir vyāmopavicāram / (Vin_2.2442)

/ abhirucitasaṃghasya / (Vin_2.2443)

/ karmāntarāṇām api tatsthānam / (Vin_2.2444)

/ badhnīyuḥ sīmānamārddhatṛtīyayojanaparyantāt / (Vin_2.2445)

/ śailakuḍyastambhavṛkṣaprākāraprāgbhārātimārgodapānādau pratidiśaṃ saṃlakṣya tatjñaiḥ bhikṣubhiḥ parikīrttite sannidhau saṃghasya sthāvare cihne karmaṇaḥ [38a6] karaṇam / (Vin_2.2446)

/ kṛtāyāṃ saṃvṛtāv atra vipravāsaścīvaraḥ / (Vin_2.2447)

/ kuryur enām / (Vin_2.2448)

/ sattvoddeśakaṃ karaṇaṃ maṇḍalakasaṃmateḥ / (Vin_2.2449)

/ nāprasrabdhe pūrve bandhāntarasya rūḍhiḥ / (Vin_2.2450)

/ muñceyuḥ sīmānam / (Vin_2.2451)

/ yujyate dvayoḥ sīmnor ekena vacasā bandho mokṣo vā / (Vin_2.2452)

/ kuḍyaṃ karmaṇyabaddhasīmnyāvāse sīmā / (Vin_2.2453)

/ yatra vāśivavahanī paribhraṣṭodakapātaḥ / (Vin_2.2454)

/ upa[38b1]vicārānto grāme / (Vin_2.2455)

/ krośāntaḥ pratidiśamaraṇye / (Vin_2.2456)

// [iti] poṣadhavastuni sthānagatam // 2 //

**(Vin_2,11,3) sāmagrīgatāḥ /

/ sampadyate chandadānatas tena sāmagryam / (Vin_2.2457)

/ na sīmābandhe / (Vin_2.2458)

/ kalpikaṃ śikṣādattakāt tadgrahaṇam upasthāpitatadbhikṣusaṃjñasya / (Vin_2.2459)

/ na dānam / (Vin_2.2460)

/ bhavati saṃvṛtair unmattakenāpy agratvam / (Vin_2.2461)

/ pariśuddhidānena caikyaṃ poṣadhe / (Vin_2.2462)

/ pravāraṇāyāñ ca / (Vin_2.2463)

/ taddānena [38b2] kurvataivam ete / (Vin_2.2464)

/ pratīccheyur evaṃvidhim / (Vin_2.2465)

/ na gaṇaśacchandādisaṃgatyā karmakaraṇam anyāyyam / (Vin_2.2466)

/ na tulyaprakramāṇāṃ vacanīyānām aviyutyavacanam / (Vin_2.2467)

/ naikenānekaiḥ tadānayanam / (Vin_2.2468)

/ ākhyānaśakter atra paricchedaḥ / (Vin_2.2469)

/ yathākathaṃcid etad dānānām aśaktau saṃpādanam / (Vin_2.2470)

/ api kāyena / (Vin_2.2471)

/ kathaṃcid apy aśaktau saṃghasya vā tatra gamanaṃ [38b3] tasya vā mañcenānayanam / (Vin_2.2472)

/ naitān gṛhītvā dhāvet / (Vin_2.2473)

/ na javeta / (Vin_2.2474)

/ na plaveta / (Vin_2.2475)

/ na vāṭṭāṃ laṃghayeta / (Vin_2.2476)

/ na pariṣaṇḍām / (Vin_2.2477)

/ na khe tiṣṭhet / (Vin_2.2478)

/ na bahiḥ / (Vin_2.2479)

/ nāntarityānyan niḥśrayaṇīpadakam ākrāmet / (Vin_2.2480)

/ na sopānakaḍevaram / (Vin_2.2481)

/ na kaṣṭhamātram udakam avagāheta / (Vin_2.2482)

/ na svapnan samāpattiṃ kurvīta / (Vin_2.2483)

/ vaitarikatvenāsyanayoḥ garhatvaṃ [38b4] bhikṣor ārocayet / (Vin_2.2484)

/ saṃghasyety aparam / (Vin_2.2485)

/ samanvāharata bhadantā ity upakramaḥ / (Vin_2.2486)

/ asaṃprāptasya saṃghamadhyaṃ kālakriyāmāgārikāditvapratijñātvenānītatvam / (Vin_2.2487)

/ ānītatvaṃ saṃprāptasya / (Vin_2.2488)

/ pareṇa pañcadaśyāṃ gṛhītatve bhikṣor muñcainaṃ bhikṣuṃ sabrahmacāryeṣasmākam iti brūyuḥ / (Vin_2.2489)

/ amuktāvasty asmākam anena sārddhaṃ kiñcid eva karaṇīya[38b5]m iti sādyaṃ / (Vin_2.2490)

/ tathāpi maṇḍalake kurvīran / (Vin_2.2491)

/ norddham asya mokṣāya na vyāyaccheyuḥ / (Vin_2.2492)

/ bhavaty utprekṣitena vyagratvam / (Vin_2.2493)

/ pṛthagbhāvarucim abhinirūpya karmaṇaḥ kṛtau sthūlātyayaḥ / (Vin_2.2494)

/ na vicikitsitaṃ niścitaṃ vā kalpamānatve 'nutthiter doṣasya kartṛ / (Vin_2.2495)

/ kartṛśuddheḥ paryṣitaṃ bhāvato na kalpataḥ / (Vin_2.2496)

/ mārgaṇaśabdanoccasthadigavalokane cetat / (Vin_2.2497)

// [iti] poṣadha[38b6]vastuni sāmagrīgatam // 3 //

**(Vin_2,11,4) paribhāṣāḥ /

/ poṣadhaṃ kurvīran pañcadaśyām anvarddhamāsaṃ prātimokṣasūtroddeśena / (Vin_2.2498)

/ na pravāraṇe 'syāsaṃpannatvam / (Vin_2.2499)

/ jñapanavyavasthodgrahaṇapūrvakaṃ taduddeśaḥ / (Vin_2.2500)

/ bhāṣaṇenaiva nidānoddeśasyoccāraṇena saṃpādanīyatvaṃ jñapteś ca / (Vin_2.2501)

/ śrutaśrāvaṇenāpi śiṣṭasya / (Vin_2.2502)

/ ārabdhasya samāpanaṃ vargasya / (Vin_2.2503)

/ kṛtsnasya turyaspṛṣṭau / (Vin_2.2504)

/ pratya[39a1]yācñābhāṇḍopabhugdrava / (Vin_2.2505)

/ kāmopaghātasaṃvāsānādarāsodhavastukam / (Vin_2.2506)

/ tulyatvaṃ śikṣādattakasya / (Vin_2.2507)

/ anupasaṃpannavattvañ ca / (Vin_2.2508)

/ na tatra / (Vin_2.2509)

/ śikṣāmāṇāyāñ ca / (Vin_2.2510)

/ gantyantarākārabhajane labdhau bhikṣusaṃjñānasya / (Vin_2.2511)

/ alabdho nyūnatvaṃ / (Vin_2.2512)

/ pūrvaprayuktaś ca / (Vin_2.2513)

/ tatvaṃ parasya / (Vin_2.2514)

/ dravyasya ca pratikṣiptāt* / (Vin_2.2515)

/ tulyasyāpi / (Vin_2.2516)

/ [39a2] vyañjanasya pakṣetratvaṃ / (Vin_2.2517)

/ yat prayogatvaṃ nyūnārthāt* / (Vin_2.2518)

/ tatvaṃ kṛtasya / (Vin_2.2519)

/ svatvaṃ nyūnasya / (Vin_2.2520)

/ nyūne ṅśatvaṃ daśāhe / (Vin_2.2521)

/ dhvanso kṣetratve / (Vin_2.2522)

/ naitan na pratichādadoṣasya / (Vin_2.2523)

/ naisphalyaṃ caritasya mānāsyasya / (Vin_2.2524)

/ parivṛttir atra kalpānām* / (Vin_2.2525)

/ tadātanasyātmanaḥ kartṛtvam* / (Vin_2.2526)

/ nāśvagatitvam anyajasya / (Vin_2.2527)

/ gatyantarākābhajane ca ghāte / (Vin_2.2528)

/ nāvasthā[39a3]ntarāpratipattāv anyatvam* / (Vin_2.2529)

/ cheto taddoṣabhāgamanaṃ / (Vin_2.2530)

/ utsargaś ca / (Vin_2.2531)

/ anekatvā ekatra vasuni prajñapteḥ / yāvad eva taddoṣaḥ / (Vin_2.2532)

/ tacchedas tadgatam* / (Vin_2.2533)

/ sarvatra muktāvanantyatve saṃghāvaśeṣaḥ / (Vin_2.2534)

/ nānekakṛyāphalenāpattivyavadhānam* / (Vin_2.2535)

/ ardhatvaṃkāre dukṛtasya / (Vin_2.2536)

/ nyūnāṃśatvaṃ nyūneṣv avadyeṣu / (Vin_2.2537)

/ sarvatra vicikitsataḥ [39a4] pravṛttau satvānam* / (Vin_2.2538)

/ saṃjñānaṃ prayoge ṅgam* / (Vin_2.2539)

/ na tvaṃ sandhāne / (Vin_2.2540)

/ nābrahmacaryaśukravisṛṣṭyoḥ / (Vin_2.2541)

/ śrotuś cāsatye / (Vin_2.2542)

/ yogyatvaṃ sarvāṅgeṣu grahaṇagamane sevāyāṃ pratibalatvaṃ / (Vin_2.2543)

/ ūnatvaṃ paratrānyasya / (Vin_2.2544)

/ tato py anekavaikalye / (Vin_2.2545)

/ manuṣye ca tiraśca / (Vin_2.2546)

/ anṛddhi dharmakatvam asparśane ṅge / (Vin_2.2547)

/ adhikṛtaṃ spṛśyama / (Vin_2.2548)

/ prato[39a5]de ca / (Vin_2.2549)

/ anyavatvaṃ nakhadantanirmāṃsāsthiromṇām* / (Vin_2.2550)

/ manuṣagater vyavahāryatvaṃ na naṣṭaprakṛteḥ / (Vin_2.2551)

/ tadvattvaṃ paṇḍakobhayavyañjanayoḥ / (Vin_2.2552)

/ vyavahāravat sansargaḥ / (Vin_2.2553)

/ ardhatvam vāhyake pravrājite gṛhītvasyārūḍhidhvastayoś ca / (Vin_2.2554)

/ sopasaṃpatkam adhvastaṃ bhikṣubhikṣuṇītvaṃ / (Vin_2.2555)

/ svapakṣopasaṃpat*vyañjano [yo]gam ābhyā[ṃ] / (Vin_2.2556)

/ liṅgatvam etatgate gṛhiṇa ū[39b1]nam* / (Vin_2.2557)

/ kalpikatvaṃ pravrajitadravyeṣu pramāṇikāditvañ ca / (Vin_2.2558)

/ svārthatvaṃ matanmukhye / (Vin_2.2559)

/ bodho rthasya vijñaptau / (Vin_2.2560)

/ taṃ kṛtve vasthito vadhasvārthahārayoḥ / (Vin_2.2561)

/ naitat samādātari / (Vin_2.2562)

/ pātram asya / (Vin_2.2563)

/ vāk ca / (Vin_2.2564)

/ svā / (Vin_2.2565)

/ ātmopasaṃhitā / (Vin_2.2566)

/ svādhiṣṭhitatvaṃ kāraṇe / (Vin_2.2567)

/ vibhaṅgagataprāyāḥ paribhāṣāḥ samāptāḥ // 4 // 11?

**(Vin_2,11,5) poṣadhavidhiḥ /

/ na go[39b2]caraprasṛtayogaṃ vācayeta / (Vin_2.2568)

/ nābhyāgame / (Vin_2.2569)

/ yuktaṃ vikṣiptṛkrūrotgaṇḍakānāṃ pariharaṇaṃ / (Vin_2.2570)

/ māpayeyuḥ prahāṇaśālām* / (Vin_2.2571)

/ svaruṅgamadhyaṃ layanadvayam* / (Vin_2.2572)

/ pañcake ṣaṭke vā / (Vin_2.2573)

/ dvārakapāṭaśabdākaraṇākarṣaṇopāyāṃś ca / (Vin_2.2574)

/ vātāyanañ ca vi tṛtīye ūrdham bahissamvṛtam antarviśālaṃ sādhu / (Vin_2.2575)

/ jālikākavāṭikāsucīr ghaṭikā[39b3]cakrikājapādakadaṇḍāś ca / (Vin_2.2576)

/ karaṇam maṇḍapasyoparyamāne purāntarasyā vā / (Vin_2.2577)

/ sopānasyādhirohāya / (Vin_2.2578)

/ parikṣepo prapātārthaṃ vedikayā / (Vin_2.2579)

/ kīlanaṃ lohakaṇṭakair akampanārtham asyāḥ / (Vin_2.2580)

/ bahirvā ca prahāṇamaṇḍapasya layanapaṅkter vā / (Vin_2.2581)

/ na dvārasammukhaṃ dvāraṃ kuryāt* / (Vin_2.2582)

/ karaṇaṃ dvārakoṣṭhakasya / (Vin_2.2583)

/ kuryur guhām api / (Vin_2.2584)

/ mṛṇma[39b4]yānyāsanārthe saṃhatāni / (Vin_2.2585)

/ pīṭhikāñ ca / (Vin_2.2586)

/ caturhastā sau samantaparikṣepeṇa sādhvī / (Vin_2.2587)

/ pāṃcavidhyāṃ vāne / (Vin_2.2588)

/ mauñjaṃ sāṇaṃ vālvajaṃ paṭṭikā vetravaibhaṅgukam iti / (Vin_2.2589)

/ prajñapayeyur atra tūlikām* / (Vin_2.2590)

/ gṛṣṭiparito syām adhikatvaṃ sādhu / (Vin_2.2591)

/ arkakāśerakabūkaśalmalīnāṃ tūlaṃ pūraṇaṃ / (Vin_2.2592)

/ ūrṇā śaṇaḥ karpyāso natukāni patravaibhaṅgukañ ca / (Vin_2.2593)

/ kākapadakānā[39b5]m antaro ntare yathārtham avasthāpanāya dānam / (Vin_2.2594)

/ middhvāgame ghaṭikādhāraṇaṃ / (Vin_2.2595)

/ sūtrakeṇa karṇopanibadhya / (Vin_2.2596)

/ yaṣṭeḥ sāraṇaṃ / (Vin_2.2597)

/ sanaiḥ aduḥkhanārthamāḍhakaṃ chitter veṣṭitāyāś ca natukaiḥ / (Vin_2.2598)

/ kaṇḍusakakṣepaḥ sūtrakena vadhvasya punarāntyaiḥ / (Vin_2.2599)

/ pradīpasyāgrataḥ sthāpanam / (Vin_2.2600)

/ pādasyāvatāraṇaṃ / (Vin_2.2601)

/ aparasyāpi / (Vin_2.2602)

/ caṅkramaṇaṃ / (Vin_2.2603)

/ [40a1] vekṣaṇam atrārdhamāsavṛttasya / (Vin_2.2604)

/ sanipatsyattāyāṃ / (Vin_2.2605)

/ pratikṛtya cetitan sarvatra sanniṣīdet* / (Vin_2.2606)

/ sanniṣaṇṇatāyāṃ smṛtivimatyor anantar[e] dhiṣṭheta / (Vin_2.2607)

/ cittena karmakārakaḥ / (Vin_2.2608)

/ svaṃ cedekamatadvantaṃ pañcadaśāṃ manyeta [prema]sapremakaprāguṇye prayatet* / (Vin_2.2609)

/ ya āyusman idaṃ cedañ ca karoti kiṃ* tasya bhavati sāpattiko natvāyusmatedaṃ cedaṃ ca kṛtaṃ kṛtam evaṃ [40a2] saty āyusmān* sāpattiko nāham āyusmann eko pi tu sarvasaṃgho nenārthenāṅgatāvattvam āyusmān svām āpattiṃ* yathādharmaṃ pratikuru kin te kariṣyati sarvasaṃgha iti prakrameṇa darśanapathe śiṣṭānām icchāyāṃ deśayet* / (Vin_2.2610)

/ nākāmamatrainaṃ codayet* / (Vin_2.2611)

/ sarve cet* pañcadaśyām āpattim* pratīyur vimatim vā svapratikriyārtham āvāsāntare kañcit prasthāpayeyuḥ pratigṛhī[40a3]tṛsaṃvatyartham / (Vin_2.2612)

/ asaṃpattāv adhiṣṭhānaṃ pratijñapanaṃ kāmayeran* / (Vin_2.2613)

/ catuṣkato rvāgbhāve vihārakaraṇīyaṃ sthitam eva / (Vin_2.2614)

/ ahāpanam āsanaprajñapteḥ / (Vin_2.2615)

/ seka-saṃmārgasukumārīgomayakārṣāpradānasiṃ*hāsanāsanaprajñapanapradīpadharmaśravaṇadāneṣu kriteṣūccatarake pradeśe sthitvā caturdiśaṃ vyavalokanam / (Vin_2.2616)

/ darśana bhikṣuṇām aṅga tāvad āyusmanta[40a4]s tvaritatvaritam āgacchatām āryasaṃghasya poṣadhaḥ pravaraṇā vā pāñcadaśika iti vacanaṃ / (Vin_2.2617)

/ aparipūro catuṣkasyādhiṣṭhānaṃ / (Vin_2.2618)

/ velāṃ yāvad āgamayya / (Vin_2.2619)

/ niṣadya kevalasya / (Vin_2.2620)

/ sānyatve śiṣṭe sannidhau / (Vin_2.2621)

/ sanniṣadya trayāṇāṃ / (Vin_2.2622)

/ tadvat pravaraṇaṃ caturṇām / (Vin_2.2623)

/ nāsatprātimokṣasūtroddeśake tadāsthāne jñātvā poṣadham āgamayet* / (Vin_2.2624)

/ na yatrāsyāti[40a5]kramas tatropagacchet* / (Vin_2.2625)

/ nopagatim anurakṣet* / (Vin_2.2626)

/ prāk parātaḥ / (Vin_2.2627)

/ tañ cordham māsadvayāt* / (Vin_2.2628)

/ vastukarmalābhopasthāyakaparihāreṇoddeśakaṃ parīccheyuḥ āgacchantaṃ sūtradharaṃ pratyudgaccheyuḥ chatradhvajapatākābhiḥ / (Vin_2.2629)

/ vinaysasya mātṛkāyāś ca / (Vin_2.2630)

/ ardhatṛtīyāni yojanāni / (Vin_2.2631)

/ aśaktau krośapañcakam / (Vin_2.2632)

/ trikam ardhayojanaṃ krośam ardhakro[40a6]śaṃ pariṣaṇḍām vā / (Vin_2.2633)

/ <<vāksākhilya>>kena pratyutgamya pātracīvaraṃ pratigṛhṇīyuḥ / (Vin_2.2634)

/ snātraṃ kuryuḥ / (Vin_2.2635)

/ snehalābhañ ca saṃghe / (Vin_2.2636)

/ vastrādiparihāraṃ dadyuḥ / (Vin_2.2637)

/ dharmaśravaṇañ ca / (Vin_2.2638)

/ śāstṛdharatvam eṣāṃ bhikṣum īrṣyantaṃ bodhayeyuḥ / (Vin_2.2639)

/ nākṛtapoṣadhaḥ pravāraṇas taddine prajñāyamānasv ata(da)ḥ sthānāt prakrāmen na cet tadaiva tadvadhe prāptiḥ kalikṛtbhyo vimuktir anuprāptiḥ [40b1] sat*vṛttānā<<m ity e>>tat parāyanatvam vā / (Vin_2.2640)

/ na kalikṛtbhikṣukaṃ sadvṛttabhikṣukād gaccheta / (Vin_2.2641)

/ nābhikṣukaṃ sabhikṣukād asahitaḥ śiṣṭair anyatrāpadaḥ kāyacittaprasrabdhivaśatā ta vā / (Vin_2.2642)

/ nākṛt*-poṣadhapravāraṇaṃ krāntau niḥśritam avasṛjeta / (Vin_2.2643)

/ tat*rūpatāyāṃ pratyayasya sadvṛttoddeśavantam upadiśya vāsaṃ tatrāvatāre niyuñjīt* / (Vin_2.2644)

/ nainām uktim ati[40b2]laṅghayet* / (Vin_2.2645)

/ kalpatāpaścād āgatānām arthe punaḥ karaṇam anayoḥ / (Vin_2.2646)

/ kāmo tra pravṛtto samyaktā cet* / (Vin_2.2647)

/ samānayātreṣv api / (Vin_2.2648)

/ sāmagram itare yāceran* / (Vin_2.2649)

/ alābhe sya sīmānte karaṇaṃ / (Vin_2.2650)

/ saṃpattiḥ śeṣānubhavena kriyamānatāyām āgatau / (Vin_2.2651)

/ niyamo prakrāntatve kasyacit tatsthānāt* / (Vin_2.2652)

/ bahutaratve cāgatā[40b3]nāṃ / (Vin_2.2653)

/ kālaṃ prati bahutarāṇām anuvartyatvaṃ / (Vin_2.2654)

/ samatve naivāsikānām* / (Vin_2.2655)

/ atra ca (Vin_2.2656)

// poṣadhavidhigatam* //

**(Vin_2,11,6) vibhaṃgādigatam /

/ na samādher vyutthāpayet* / (Vin_2.2657)

/ nānavavādakaṃ dhyāyet* / (Vin_2.2658)

/ nyāyyo ghaṭikāka[ndu]śakaprayogaḥ / (Vin_2.2659)

/ na vīryaṃ sraṃsayet* / (Vin_2.2660)

/ sūtravad etat* / (Vin_2.2661)

/ avikṣiptāṅgacittacīvaratayāpi śayyakalpanam / (Vin_2.2662)

/ nāglāno divā śa[40b4]yīt* / (Vin_2.2663)

/ dhārayet* pṛṣṭhāvādhika āyapadam* / (Vin_2.2664)

/ antargateś caṃkramyetendriyair abahirgatena mānsasenāvilambitaṃ / (Vin_2.2665)

/ spaṣṭam ṛjuḥ / (Vin_2.2666)

/ aśaktau sūtrakeṇākṣipya / (Vin_2.2667)

/ dvādaśa svādhyāyakārakasya hastāścaṃkramaḥ / (Vin_2.2668)

/ aṣṭādaśa prahāṇikasya / (Vin_2.2669)

/ sūtrayitvāsya karaṇaṃ / (Vin_2.2670)

/ deśayet* bhikṣur dharmaṃ niṣadya / (Vin_2.2671)

/ anekatā cedekaḥ / (Vin_2.2672)

/ yaḥ kaści[t*] [40b5] nānādhīṣṭho na cet tanmukhikayā nirgatiḥ / (Vin_2.2673)

/ na maṇḍalakena / (Vin_2.2674)

/ nārdhamaṇḍalakena / (Vin_2.2675)

/ na dvāv ekatra / (Vin_2.2676)

/ vṛddhānte / (Vin_2.2677)

/ prābhūtyaṃ cet* dvitrāṇy utsṛjyāsanāni / (Vin_2.2678)

/ atad āsanaś cet* / (Vin_2.2679)

/ siṃ*hāsane ca / (Vin_2.2680)

/ sthāpayet* kheṭakaṭahakaṃ / (Vin_2.2681)

/ āstaram atra dadyāt* vālukācchayikā vā / (Vin_2.2682)

/ kāle caitat kālaṃ śocayet* / (Vin_2.2683)

/ dharmaśravaṇaṃ [40b6] kuryuḥ niśāyām* / (Vin_2.2684)

/ aṣṭamyāṃ caturdaśyāṃ pañcadaśyāñ ca / (Vin_2.2685)

/ naitad akaraṇe glānasya doṣaḥ / (Vin_2.2686)

/ nādhyeṣyamāṇo sya bhāṣaṇārthaṃ na pratīccheta / (Vin_2.2687)

/ aśaktyādāv adhyeṣakaṃ saṃjñapayet* / (Vin_2.2688)

/ asati bhāṣaṇake paripāṭikayot*smārya bhāṣeran* / (Vin_2.2689)

/ antata ekekāṃ gāthāṃ / (Vin_2.2690)

/ pradīpasyānukaraṇaṃ / (Vin_2.2691)

/ ardhacandrākāreṇa pra[41a1] // kṣiriṇyākāreṇa vā dharmaśravaṇasaṃgatiṃ* prajñapayet* prakṣīriṇyāṃ / (Vin_2.2692)

/ abhyavakāśe dharmaśravaṇe vitānakaṃ dānam / (Vin_2.2693)

/ vātavarṣe praveśanaṃ / (Vin_2.2694)

/ na tato dharmaśravaṇam utsṛjyeyuḥ / (Vin_2.2695)

/ muhūrttaṃ sthaviro gregataṃ tūṣṇīm āga<<ma>>yyātra dharmaṃ bhāṣetānyam vādhīcched vada bhikṣo dharmaṃ <</>> (Vin_2.2696)

/ bhāṣamāṇam avadhārya dharmaś ced utsāhayet* / (Vin_2.2697)

/ na ced dhārayet* / (Vin_2.2698)

/ gṛhiṇām a[41a2]trāgatānāṃ dharmaṃ kathaṃ kuryāt* / (Vin_2.2699)

/ tīrthyañ ca pratyavatiṣṭhamānaṃ sunigṛhītam adarśayat kopam ananusūyam* / (Vin_2.2700)

/ na parṣadam ādāya deśako gacchet* / (Vin_2.2701)

/ <<nir>>gatām enāṃ dharmamukhe niveśayet* / (Vin_2.2702)

/ sagauravaḥ sapratīśo nīcacitto vagāhet* / (Vin_2.2703)

/ satkṛtya deśayeta / (Vin_2.2704)

/ sagauravo dharme sthiraḥ / (Vin_2.2705)

/ avikṣiptamānasaḥ / (Vin_2.2706)

/ yuktamukaiḥ padaiḥ / (Vin_2.2707)

/ avyavakīrṇaiḥ [41a3] sānusandhi / (Vin_2.2708)

/ maitrānukaṃpānirāmiṣacittaḥ / (Vin_2.2709)

/ harṣarucituṣṭīḥ kurvan* / (Vin_2.2710)

/ tiṣṭhed asamāpte rthavaśena / (Vin_2.2711)

/ bhāṣet svareṇa dharmam* / (Vin_2.2712)

/ kuryād utthāya vibhāgam* / (Vin_2.2713)

/ uddhṛtya cārtha(ḥ)kathām / (Vin_2.2714)

/ bhaṅgasandhī ca / (Vin_2.2715)

/ divasasya gaṇanaṃ saṃghasthavireṇa sūtraprotavaṃśaśalākāsaṃcāraṇ[e]na / (Vin_2.2716)

/ upadhivārikena tata āgamyārocanaṃ [41a4] saṃghe / (Vin_2.2717)

/ viśeṣitasya / (Vin_2.2718)

/ pakṣabhedena / (Vin_2.2719)

/ vihārasvāmidevatārthañ ca gāthābhāṣaṇe bhikṣūṇāṃ niyogasya vacanaṃ / (Vin_2.2720)

/ anantaram* / (Vin_2.2721)

/ adya śuklapakṣasya pratipad vihārasvāmino vihāradevatānāṃ cārthāya gāthāṃ bhā<<ṣa>>dhvam iti / (Vin_2.2722)

/ vihārasvāmyupanimantraṇavacanaṃ / (Vin_2.2723)

/ evaṃ nāma dānapati śvo bhikṣusaṃghaṃ bhaktenopanimantrayate taṃ bhadanta kalyā[41a5]ṇaiḥ manobhiḥ pratyanukampāntām iti / (Vin_2.2724)

/ ūnarātrapādanaṃ ardhamāsāvaśeṣatāyāmṛtoḥ / (Vin_2.2725)

/ adhikamāsakakaraṇaṃ rājānuvṛtyā / (Vin_2.2726)

/ jotiṣikānuvṛtyā nakṣatrānugatiḥ / (Vin_2.2727)

/ nāvicāryānāgamyya poṣadhaṃ śūnyo yam ita sīmānaṃ badhnīyuḥ / (Vin_2.2728)

/ anaṅgam arūḍho jñātatābaddhatvasya / (Vin_2.2729)

/ nistatvayāpi prasrabdhiḥ / (Vin_2.2730)

/ kalpikatvasya [41a6] ca kuṭeḥ / (Vin_2.2731)

/ na kalpate sīmnā sīmnaḥ parikṣepaḥ / (Vin_2.2732)

/ kalpate maṇḍalakabhikṣuṇīvarṣakayor dakāvarte ca / (Vin_2.2733)

/ vyavatiṣṭhate sīmnyācatuṣṭayād eka<<..>>vṛkṣe 'nekā maryādā / (Vin_2.2734)

/ vyavahārikasyātra cihnatvaṃ / (Vin_2.2735)

/ anevaṃbhūtatvamṛddhimāyākṛtayoḥ / (Vin_2.2736)

/ asthiratvaṃ candrārkatārākiraṇormitaraṅgāṇāṃ / (Vin_2.2737)

/ sīmāntaram vadukaṃ sīmni / (Vin_2.2738)

/ asa[41b1]tvam ekatvasya vichede / (Vin_2.2739)

/ viṣayatvaṃ saṃkramasya śiraś cet* / (Vin_2.2740)

/ anuvṛddhir asya dhvasto punaḥ kṛto / (Vin_2.2741)

/ apratiprasrabdhaprayogatāyāṃ / (Vin_2.2742)

/ nordhaṃ saptarātrāt avichedabhūtaṃ nabhaḥ / (Vin_2.2743)

satvenaivātra na vyavahāraḥ kutaḥ saṃvardhatayā / (Vin_2.2744)

/ nordhaṃ madhyato rdhatṛtīyayojanāntāt sīmno bandhasya rūḍhiḥ / (Vin_2.2745)

/ etasmād adhordhaṃ <<ca>> kharasasaṃbandhasya talavattvaṃ / (Vin_2.2746)

/ arūḍhi[41b2]r avipravāsasamvṛter abaddhasīmatāyāṃ bhūmeḥ / (Vin_2.2747)

/ apeti pā[s]e bandhasya / (Vin_2.2748)

/ nāsyāsyāḥ / (Vin_2.2749)

/ stūpagahāṅgaṇapoṣadhāmukheṣv api poṣadhe saṃmṛjyatā / (Vin_2.2750)

/ dattatvaṃ chandādeḥ saṃghe dattatā / (Vin_2.2751)

/ yasya kasyacid atas tadārocakatvena bhavanīyatvaṃ / (Vin_2.2752)

/ nainaṃ bahiḥsīmastho dadīta dāpayeta vā / (Vin_2.2753)

/ na paraṃparayā <</ (Vin_2.2754)

/>> duṣkṛtaṃ glānāvaśacaprāṇabrahmacaryā[41b3]ntarāyabhītād anyasya dāne / (Vin_2.2755)

/ anārocane nādarāt* / (Vin_2.2756)

/ nirdoṣaṃ bahiḥsīmnā <<a>>nayā bhītyā nayanam* / (Vin_2.2757)

/ bhikṣūṇāṃ gaṇanam upadhivārikeṇa poṣadhe śalākācāraṇe<<na>> / (Vin_2.2758)

/ supravṛttasyārdhvapade pyas khalantāyām uddeśaḥ / (Vin_2.2759)

/ saṃghasthāvirasya / (Vin_2.2760)

/ apratibalatve dvitīyasya / (Vin_2.2761)

/ tṛtīyasya tasyāpi / (Vin_2.2762)

/ tasyāpi vāreṇa / (Vin_2.2763)

/ anyasyā[41b4]śaktāv adhyeṣaṇam* / (Vin_2.2764)

/ apratipattau saṃghena / (Vin_2.2765)

/ sātatikasyāpi / (Vin_2.2766)

/ viṣṭhāne śeṣasyānyena / (Vin_2.2767)

/ khaṇḍadharatāyāṃ yāvatbhiḥ saṃpattiḥ / (Vin_2.2768)

/ anayas sapratyapāyatāyāṃ prāsādikasthānalobhenāsamīpe grāmasya yodhvakaraṇam* / (Vin_2.2769)

/ karaṇam anavasthāne sārthe sya gacchatbhiḥ / (Vin_2.2770)

/ aniṣṭau śabdanasya saṃkṣepena / (Vin_2.2771)

/ tāvato py adhiṣṭhānam* / (Vin_2.2772)

/ [41b5] niravadyaṃ srāddhasya pradhānasya ca tuṣṭisaṃbhāvanāyām ācārānuśrāvaṇam* / (Vin_2.2773)

/ karaṇañ ca sannidhau poṣadhasya / (Vin_2.2774)

/ āpadi gṛhisannidau deśanam* / (Vin_2.2775)

/ anuśrāvaṇañ cāsyācārasya / (Vin_2.2776)

/ saṃjñaptaye ca rājñaḥ / (Vin_2.2777)

/ nānirvāhaṇe parasyārūḍhiḥ / (Vin_2.2778)

/ uddeśya tadiyantakāloddeṣṭṝṇāṃ tatvānupagṛhītir atrādharmaḥ / (Vin_2.2779)

/ śramaṇopavicārād apeta[41b6]tvaṃ prakrāntatā (Vin_2.2780)

// samāptaṃ poṣadhavastu // 2 //

*Vin_3. vārṣikavastu /

**(Vin_3,1) tadgrāhakasammatiḥ /

varṣā upagacchet* / (Vin_3.1)

/ traimāsīm* / (Vin_3.2)

/ pratipadi / (Vin_3.3)

/ āṣāḍhyānantarāyām* / (Vin_3.4)

/ śrāvaṇāyā vā / (Vin_3.5)

/ vihāraṃ kelāyeyuḥ daśāhārdhamāsena bhaviṣyat tāyāṃ / (Vin_3.6)

/ saptāṣṭair ity aparam* / (Vin_3.7)

/ pūrve hni śayanāsanasya pāta<<na>>m* / (Vin_3.8)

/ [42a1] / / āpādakaṭhillakāta / (Vin_3.9)

// tadgrāhakasaṃmatiḥ // 1 //

**(Vin_3,2) śalākāñ cāraṇam /

/ apāraṇe nekasya / (Vin_3.10)

/ so ktagandhaiś cāṅgerīpaṭalakagate śukle vāsasy upanikṣiptāḥ śalākā vṛddhānte niveśyā yañ cāyaṃ cāsminn āvāse kriyākāro yo yusmākam utsahate tena kriyākāreṇāsminn āvāse varṣāvastuṃ sa śalākāṃ grihṇātu na ca vaḥ kenacid antarvarṣe saṃghamadhye raṇam utpā[42a2]dayitavyo yo vaḥ kasyacit kiñcij jānāti sa idānīṃ* vadanta yo <<vo>> ntarvarṣe saṃghe raṇam utpādayiṣyati tasya saṃgha uttara upaparīkṣitavyaṃ matsyata iti bhikṣūn vedayeta / (Vin_3.11)

/ grahaṇopaśamanaṃ prati saṃghaṃ jñapayed anyaḥ / (Vin_3.12)

// śalākāñ cāraṇaṃ // 2 //

**(Vin_3,3) / vāsavastugrahaṇam /

/ śāstur agre grahaṇaṃ / (Vin_3.13)

/ ardham uktenāsanenānyeḥ / (Vin_3.14)

/ ācāryopādhyāyaiḥ śrāmaṇerāṇāṃ / (Vin_3.15)

/ naivāsikānā[42a3]m asy etad ante śanaiḥ sthāpanama / (Vin_3.16)

/ gaṇayitvā pravedanam iyadbhir bhikṣubhir asminn āvāse śalākā gṛhīteti / (Vin_3.17)

// vāsavastugrahaṇam* // 3 //

**(Vin_3,4) pātratadgrahaṇādi /

/ anta tasya tattāḍakakuñjikena purataḥ sthitvā rocanopakramaṃ sthavirāmuko vihāraḥ salābhaḥ sacīvariko gṛhāṇeti yathāguṇam* / (Vin_3.18)

// pātratadgrahaṇādi // 4 //

**(Vin_3,5) śayanāsanādidānam /

/ jñātvoddeśam astūpasaṃghārthe gatasya gantryā bhāgitvaṃ [42a4] vṛkṣamūlaharitasārdhalasthaṇḍileṣv api yathāvṛddhikoddeśaḥ / (Vin_3.19)

/ dvādibhyo <<'>>saṃbhāvane layanasyāntato niṣyadanaprāmāṇye<<nā>>sya bhūmeḥ / (Vin_3.20)

/ pātrakarakoṣā[ṭ]ukadantakoṣṭhasthānasyāpekṣaṇaṃ / (Vin_3.21)

/ dvārakoṣṭhakasopānakoṣṭhikāprāsādopasthānabhaktajentākaśālā noddiśeyuḥ / (Vin_3.22)

/ na rātro śayanāsanam* / (Vin_3.23)

/ nādhyuṣitaṃ glānenānyasmai layanama / (Vin_3.24)

/ [42a5] naitat tv āprāptyabhāve na dadīran* / (Vin_3.25)

/ nainam upasthāyakam vāsya karma kārayeran / (Vin_3.26)

/ na kuṣṭhī sāṃghikaṃ śayanāsanaṃ paribhuñjīta / (Vin_3.27)

/ pratyante sya vihāraṃ dadyuḥ / (Vin_3.28)

/ na sasave py atra sāṃghike tiṣṭhed āprāsādapuṣkiriṇīdvārakoṣṭhakapariṣaṇḍacaṃkramasthānavṛkṣāt* / (Vin_3.29)

/ na varcaḥprasrāvakuṭyoḥ praviśeta / (Vin_3.30)

/ upāsthāya<<ka>>dānenainam anukampayeran* / (Vin_3.31)

/ [42a6] pātracīvarasthāpanārtham āraṇyakebhyaḥ sarvadā layanam uddiśeyuḥ / (Vin_3.32)

/ varṣopagamane syuḥ kecid āgantava iti vastu śayanāsanañ ca sthāpayeyuḥ / (Vin_3.33)

/ prabhūtāgatāv upagateḥ punar uddeśaḥ / (Vin_3.34)

/ nordham upanāyikātaḥ / (Vin_3.35)

/ dvyāder asaṃbhāvanā bhūm[n]y ekasya / (Vin_3.36)

/ naikāhasyārthe śayanāsanaṃ gṛhṇīt* / (Vin_3.37)

/ na lābhalobhāt* [42b1] vihāram* / (Vin_3.38)

/ sarvaṃ paribhuñjīta / (Vin_3.39)

/ pūrvāhṇe kvacit pāṭhasvādhyāyāvasthānacaṃkramāṇāṃ kvacid madhyāhne paratrānyatra <<pātra>>cīvarasthāpanam āvāso paratra rātrāv ity asya yogaḥ / (Vin_3.40)

/ khaṇḍaphullam upagato vāsavastunaḥ pratisaṃskurvīta / (Vin_3.41)

/ varṣakasya varṣoṣitābhir bhikṣuṇībhir abhisaṃskaraṇaṃ / (Vin_3.42)

/ kalikaraniveśāsaṃpatyartham* / (Vin_3.43)

/ hemantikagraiṣmāv api śayanāsana[42b2]grāho kurvīran* / (Vin_3.44)

/ kārsnena coddauśam* / (Vin_3.45)

/ tadyathā sāmantakasyāpi vihāraparigaṇayoḥ / (Vin_3.46)

/ prāsādasyāpi saitadaḥ / (Vin_3.47)

/ nordhvam enāṃ prakrāntatvād eṣām anuvarttayeran* / (Vin_3.48)

/ na prakṛtisthārthe ghaṭṭaṃ kurvīran* / (Vin_3.49)

/ na bhāvinārthena / (Vin_3.50)

/ ayam amutrartāv ahaurātre tadavayave vā bhaviṣyaty ayam amutrāyām ācāryasya bhaviṣyaty ayam upādhyāyasya sā[42b3]rdham vihāriṇo yam ayam antevāsina ālaptakāder ayam iti vihārān nuddiśeyuḥ / (Vin_3.51)

/ na pratīcchet* / (Vin_3.52)

/ latāvārikasyālayapratividhānārtham* sammatiḥ / (Vin_3.53)

/ <<ni>>raṇḍānāṃ sātanam* / (Vin_3.54)

/ kṣaudrāṇāṃ sūtrakeṇāvṛddhye veṣṭanaṃ / (Vin_3.55)

// śayanāsanādidānam // 5 //

**(Vin_3,6) uddeśyatvādi /

/ satve nekasya vṛddhapīṭhānām apy uddeśatvaṃ / (Vin_3.56)

/ saṃstarāṇāṃ ca / (Vin_3.57)

/ na sāṃghikam ava[42b4]naddhaṃ nāśanadharmaṇe śucinā śrāmaṇerāya śayanāsanaṃ kaścid dadyāt* / (Vin_3.58)

/ na bhikṣuṇyai / (Vin_3.59)

/ dānam asyai vihārasyātra vāsasampattau paryante / (Vin_3.60)

/ śayanāsanasya ca śiṣṭasyāpraṇītasya / (Vin_3.61)

/ na vaṣ kenacit sāṃghikaṃ śayanāsanam vinā pratyāstaraṇena paribhoktavyaṃ na kalpapratyāstaraṇena na malapratyāstaraṇeneti vedayeta / (Vin_3.62)

/ anvardhamāsa ca pratyavekṣet* / (Vin_3.63)

/ [42b5] samayam utkramya paribhuktāvāchindyād ārocya niḥśraye niḥśritasyānyasya saṃghe / (Vin_3.64)

/ amukena dānapatināmukena vaiyyapṛtyakareṇāmukena gocaragrāmakena svaḥ saṃgho varṣā upagamiṣyatīty ārocayet* / (Vin_3.65)

/ anunmāditvaprativinoditvayoḥ kaukṛtyasyānyasya ca duḥkhadaurmanasyasya sukhasaumanasyasya cotyāditvānurakṣitvayoḥ glānopasthāyakatvasya ca [42b6] sabrahmacāriṣu bhūteḥ pratyāśaṃsanenāvāsaṃ gocarañ ca piṇḍakabhaiṣajyadātror avalokyopagamanam* / (Vin_3.66)

/ channe bhikṣoḥ purastāt* / (Vin_3.67)

/ nānekatra vihāre / (Vin_3.68)

/ na yasminn abhikṣukatvam akapāṭakatvañ ca sahitam* / (Vin_3.69)

/ satve dānapativaiyyāpṛtyakaragocaragramikopasthāyakānām utkīrtanam* / (Vin_3.70)

/ na vahiḥsīmny aruṇodgamayed anadhiṣṭhitam* / (Vin_3.71)

/ [43a1] saptāham adhiṣṭhitam* / (Vin_3.72)

/ saptāham atitiṣṭhe rthe dharmye / (Vin_3.73)

/ tadyathā nāma niryātanavihārapratiṣṭhāpanaśayanāsanadānadhruvabhikṣāprajñapanacaityapratiṣṭhāpayaṣṭidhvajāropaṇapūjākaraṇālacandanakuṃkumasek dānapāṭhakokṛtyaprativinodanadṛṣṭigatapratinisargapakṣasaṃpattyavasāraṇaparivāsādicatuṣkadānāvarttanaglānapraśvasaneṣu bhikṣoḥ / (Vin_3.74)

/ [43a2] bhikṣuṇyā gurudharmamānāpyadāne ca / (Vin_3.75)

/ brahmacaryopasthānasamvṛteḥ śikṣamāṇāyāḥ / (Vin_3.76)

/ upasaṃpādane ca / (Vin_3.77)

/ atra śrāmaṇerasya / (Vin_3.78)

/ śrāmaṇerikāyāḥ śikṣāsaṃvṛtidāne / (Vin_3.79)

/ śiroveṣṭanarajoharaṇasīmantonnayanajaṭāpaharaṇakuṇḍalabandhaneṣu gṛhigṛhiṇyoḥ / (Vin_3.80)

/ <<vi>>saṃghāvaśeṣagatam anupasaṃpannānāṃ pūrvaṃ / (Vin_3.81)

/ unmajjanam a[43a3]vasāraṇe gṛhigṛhiṇyoḥ / (Vin_3.82)

/ laṅghayed etad bhaktabhaiṣajyopasthāyakābhāve śaktau tair vinā yāpayitum* / (Vin_3.83)

/ śrāmaṇyajīvitabrahmacaryāntarāyasaṃbhāvane / (Vin_3.84)

/ anu<<nava>>lomikacittotpādanapāpikavāgniścāraṇayoḥ bhedāya parākramamāṇe saṃghasya / (Vin_3.85)

/ naitac chāntyai sasambhāvano na gacchet* / (Vin_3.86)

/ gato na laṅghayet* / (Vin_3.87)

/ na prati<<śūtā>> varṣāvāse [43a4] nāvāsasya sambandhanam* / (Vin_3.88)

/ na kurvīt* nāsty asyaikapoṣadhatāyām āvāsayor utthānam* / (Vin_3.89)

/ asty ekalābhatāyāṃ / (Vin_3.90)

// vārṣikavastu // 6 //

**(Vin_3,7) nidānādigatam /

/ pañcānām api nikāyānām upagantavyatvaṃ / (Vin_3.91)

/ na śuddhānāṃ srāmaṇerāṇāṃ / (Vin_3.92)

/ avārṣikānāñ ca / (Vin_3.93)

/ naiṣām eva rūḍhir upagateḥ / (Vin_3.94)

/ na grāhyatvaṃ śayanāsanasya / (Vin_3.95)

/ [43a5] nāsatve grāhakasya / (Vin_3.96)

/ nāsaṃmatena grāhaṇaṃ / (Vin_3.97)

/ nānutpāditādau piṭakadharakālikṛtsa<<dasa>>tvayor asaṃśritatvaṃ / (Vin_3.98)

/ uṣitatvam anupagatasya sthānāmokṣe / (Vin_3.99)

/ nākāśe rūḍhir upagateḥ / (Vin_3.100)

/ na nāvyutsṛjya prāptapṛthivīm upanibaddhām vā bhūmisthe sthire saṃjanato ntarāpayāyitvam* / (Vin_3.101)

/ dhvansas tad dṛśam abhiniḥsṛtyādharmapakṣasaṃkrāntāv aruṇodgatau [43a6] na saṃdigdhatāyām* / (Vin_3.102)

/ nāntye dhiṣṭhānasya ṣaḍahe rūḍhiḥ / (Vin_3.103)

/ dhvanso vagataniṣkārya <<ta>>syāpratinirvṛtyavasthānayoḥ / (Vin_3.104)

/ paryantaṃ param atra saptāhatvaṃ / (Vin_3.105)

/ alabdhaṃ saṃvṛter eṣa paryantaḥ / (Vin_3.106)

/ anyasya catvāri ṣaḍrātraḥ / (Vin_3.107)

/ dānam asyāḥ / (Vin_3.108)

/ nāta ūrddhaṃ bahivastavyatā / (Vin_3.109)

/ pañcānām api nikāyānām etat* / (Vin_3.110)

/ antaḥsī[43b1]mny asya rūḍhiḥ / (Vin_3.111)

/ bhikṣoḥ purastāt* / (Vin_3.112)

/ anāśaṃkyam anākṣiptatvaṃ tīrthyasya dṛṣṭer vivecanārthaṃ jñāteḥ karaṇīyenāgamādhigamayor ātmanaḥ kāṃkṣāvinodanārthaṃ gamanāyaitatkṛteḥ / (Vin_3.113)

/ anu<<t*>>kṣaipyatvam upagatatāsthasya / (Vin_3.114)

/ nidarśanaṃ vāsaḥ / (Vin_3.115)

// nidānādigatam* // 7 // // samāptañ ca vārṣikavastu // 3 //

*Vin_4. pravāraṇavastu /

**(Vin_4,1) pravāraṇāvidhiḥ /

/ na maunaṃ samādadīta / (Vin_4.1)

/ śuddhi[43b2]m uktyor anena pratyavagatau sthūlātyayaḥ / (Vin_4.2)

/ dṛṣṭasrutapariśaṅkābhiḥ varṣoṣitaḥ saṃgha pravārayet* / (Vin_4.3)

/ paścime hni varṣāṇāṃ / (Vin_4.4)

/ gocarā rocayeyuḥ / (Vin_4.5)

/ yataḥ prabhṛti kelāyanam iyatbhiḥ divasaiḥ saṃghasya pravāraṇā bhaviṣyati yuṣmākam ārocitam bhavatv iti / (Vin_4.6)

/ vihārasya maṇḍanam* / (Vin_4.7)

/ kūṭāgārāṇāṃ bandhanam* / (Vin_4.8)

/ rāhānāṃ ci[43b3]traṇaṃ stūpānāṃ moccanamolanaṃ ca / (Vin_4.9)

/ siddhāsanasya maṇḍanam* / (Vin_4.10)

/ adya sarvarātrikaṃ dharmaśravaṇaṃ bhaviṣyati tatra yuṣmābhiḥ sāmagrī deyeti gocarārocya sūtravinayamātrakadharair adhiṣṭacaturdaśyāṃ sarvarātrikadharmaśravaṇadāpanam* / (Vin_4.11)

/ parasyāntaiḥ prākkarmato dhamyayā viniścayakathayā rātrer atināmanam* / (Vin_4.12)

/ prāgaruṇasaṃ[43b4]bhedā<<t>> pravāraṇāt karma / (Vin_4.13)

/ pravāraṇakaṃ saṃmanyeran* bhikṣuṃ / (Vin_4.14)

/ apāraṇe nekaṃ / (Vin_4.15)

/ nyāyam atrāṃśasaḥ paṃktau vyāpāraṇaṃ / (Vin_4.16)

/ darbhānasau cārayet* / (Vin_4.17)

/ pravāraṇaṃ pratyanyena saṃghasya jñapanam* / (Vin_4.18)

/ pratibhikṣvā pravāraṇāt puratas tiṣṭhet* / (Vin_4.19)

/ tasmai pravāraṇaṃ triḥ / (Vin_4.20)

/ dvis tāvatā glāna(na)klāntiśayanāsanasaṃbhedakālātikrānti[43b5]sambādhasnaṃpattisaṃbhāvane / (Vin_4.21)

/ tāvatāpi sakṛt* / (Vin_4.22)

/ tenāparasmai niṣṭhitāyāṃ paṃktau / (Vin_4.23)

/ abhāve nyasmai / (Vin_4.24)

/ sarvasaṃghena prativārite etat tvasya saṃghe nivedanam* / (Vin_4.25)

/ sādhu pravāritaṃ suṣṭhu pravāritam iti /

/ sarve samarthayeyuḥ / (Vin_4.26)

/ yena tenāsūceḥ / (Vin_4.27)

/ svakyena vastunā vastapravāraṇam ārabheta vacanato gṛhītvā<<ta>>ḥ [43b6] saṃghena labhyaṃ bhadantā evaṃ rūpeṇāpi vastunā varṣoṣitam bhikṣusaṃghaṃ pravārayitum iti /

/ ataḥ śrāmaṇerān* pravārayet* / (Vin_4.28)

/ tato bhikṣuṇīḥ / (Vin_4.29)

/ pravāritatvam adhiṣṭhāya gatasyārvāktatpravāraṇāyāsahakṛtau / (Vin_4.30)

/ na striyāṃ parivṛtyāpi / (Vin_4.31)

/ aśakyatāyām avasthātuṃ bhāgaprāptaṃ bhikṣum avalokayet gaṇapravāraṇena / (Vin_4.32)

/ [44a1] / /pravārayed antarvarṣa prakramiṣyan* karaṇīyena / (Vin_4.33)

/ sthāpayitvāpi vastupudgalam ubhayam vā / (Vin_4.34)

/ pratīccheyur eṇām / (Vin_4.35)

/ sthāpanena nantyatām upanīya / (Vin_4.36)

/ na haiva vayam āyusmann ity arthaṃ sanniṣaṇṇāḥ sannipattitāḥ kaccid āyusman* vastu sthāpayen na putgalam ity api tu śīlaviśuddhyarthaṃ poṣadha ukto bhagavatā dharmathiśuddhyarthaṃ pravāraṇā saāced ākāṃ[44a2]kṣasi pravārayeti /

/ putgagalaṃ sthāpayen na na vastv iti vastu sthāpayet* putgalañ ceti abhaṅgaḥ pratīṣṭaiḥ vyapalāpe sthāpanasya pratīṣṭatāyā sthāpitasya vā / (Vin_4.37)

/ naivaṃvidhaṃ kiñcid astītivāde mṛṣātvam atra pūrvasyāsya vā / (Vin_4.38)

/ kalikṛtāñ cet bhikṣūṇām āganam upagatāḥ śṛṇuyuḥ dvitripoṣadhātikrāntiś cet pravārayeyuḥ / (Vin_4.39)

/ asaṃpattau yañca [44a3] pāṇimaṇḍakāni saṃmanyeran* / (Vin_4.40)

/ vākyasvalpakena pratyutgamya pātracīvarapratiśamanaṃ layanam ālaṃkakūṭāgāroddeśaḥ / (Vin_4.41)

/ snātrasnehalābhakaraṇaṃ / (Vin_4.42)

/ karaṇadharmaśravaṇadā(da)nam ity eṣāṃ pralobhanāni prayuñjīran* asaṃpattāv ātmībhāvasya poṣadhaṃ kurvīran* maṇḍalakeṣu / (Vin_4.43)

/ nanu yuṣmākam adya pravāraṇeti bruvāṇā[44a4]nām āgamayatāyuṣmantāgantukā yūyaṃ naivāsikā anenārtheneti prativadeyuḥ / (Vin_4.44)

/ prakrānteṣu pravāraṇām / (Vin_4.45)

// pravāraṇāvastu // 1 //

**(Vin_4,2) kṣudrakādigatam /

/ nākṛtakṣamaṇaḥ sāntarasya pravārayet* / (Vin_4.46)

/ daśārddhamāsena bhaviṣyattāyām asyās tatkālaḥ / (Vin_4.47)

/ saptāṣṭair ity aparaḥ / (Vin_4.48)

/ na sannipātaḥ / (Vin_4.49)

/ nāsāvakṣāntvānākṛtasaṃmodanasaṃni[44a5]hitānāṃ sarvas tadā / (Vin_4.50)

/ na ruṣitaṃ kṣamayet* / (Vin_4.51)

/ na bhikṣuṇī bhikṣuṃ bahirāvāsāt* / (Vin_4.52)

/ na pādayor nipatya / (Vin_4.53)

/ kṣānte niyatya gamanaṃ / (Vin_4.54)

/ naināṃ kṣamayan*tīmanādṛ(dṛ)tya bhikṣur gacchet* / (Vin_4.55)

/ na vilaṃghayet* / (Vin_4.56)

/ saṃjñapteḥ kṣamanīyasya purastād dāpanam abhijñāna / (Vin_4.57)

/ nāniṣṭāv upāyaparyeṣaṇaṃ nāpadyet* / (Vin_4.58)

/ na cīrayet* / (Vin_4.59)

/ na parya[44a6]vasthānāpagatin nodīkṣet* / (Vin_4.60)

/ na kṣamyamāṇo na kṣameta / (Vin_4.61)

// kṣudrakādigataṃ // 2 // // samāptañ ca pravāraṇavastu // 4 //

*Vin_5. kaṭhinavastu /

**(Vin_5,1) kṣudrakādigatam /

/ āstrīṇvīran* kaṭhinam* / (Vin_5.1)

/ yathā trayam evam āstīrṇasya paraṃparabhojanam api nirdoṣaṃ gaṇabhojanaman āmantryagrāmapraveśaś cīvaravijñapanañ ca / (Vin_5.2)

/ sādhāraṇyam asya śiṣṭaiḥ lābhasya / (Vin_5.3)

/ anutthānam asyāvārṣi[44b1]kachinnavarṣapaścimavarṣasthānāntaroṣitavarṣeṣu bhūmyantarastheṣu ca / (Vin_5.4)

/ viṣṭhānam etat prāptau / (Vin_5.5)

/ bhāgino vyantyaśrāmaṇerabhūmyantarasthālābhe / (Vin_5.6)

/ notkṣiptaḥ / (Vin_5.7)

/ tattāprāptivad adharmapakṣeṣu yāto bhinneṣu / (Vin_5.8)

/ maulakālapravāraṇaparyantavarṣānimittakāstārakādinaparyantasambandhī cīvaralābhasaṃkhyaṃ ca tricīvaram / (Vin_5.9)

/ sāṃghikam amṛditam avi[44b2]likhitam apailotikam / (Vin_5.10)

/ na na varṇitakam* / (Vin_5.11)

/ aparibhuktaṃ / (Vin_5.12)

/ dṛḍham* / (Vin_5.13)

/ asaṃbandhānimapaṭṭikagaṇḍūṣakattaḍhikapariṣaṇḍana / (Vin_5.14)

/ anaiḥsargikasantatipraskannagatapratyāgatam* / (Vin_5.15)

/ chinnasyūtam* / (Vin_5.16)

/ niṣṭhitaṃ pañcakaṃ / (Vin_5.17)

/ uttare vā / (Vin_5.18)

/ anāstīrṇapūrvañ ca / (Vin_5.19)

/ āstīrṇam* / (Vin_5.20)

/ anekam api / (Vin_5.21)

/ yāvat tadāstārakaḥ / (Vin_5.22)

/ cīvarāntarā[44b3]dhiṣṭhānam etat tasmād uddhṛtyādhiṣṭhitāni / (Vin_5.23)

/ rocayeran* sāmagryām* / (Vin_5.24)

/ anuṣitam* / (Vin_5.25)

/ saṃmanyerann antaḥsīmni / (Vin_5.26)

/ āstārakañ ca / (Vin_5.27)

/ yatrāsyotthānam* / (Vin_5.28)

/ tasmai dadīta jñapty ādhāvanasyūtirañjaneṣv asau pūrvaṃgamaḥ syāt* / (Vin_5.29)

/ dvitrānuṣṭhānena / (Vin_5.30)

/ niṣṭhitaṃ saṃpattau dvitrāṇāṃ svayaṃ sūcīpadakānāṃ dānam* / (Vin_5.31)

/ ādānasvayaṃkṛti tad anteṣv āstā[44b4]riṣyāmy āstṛṇomy āstṛtaṃ mayeti yathāsaṃkhyaṃ cittasyotpādanam* / (Vin_5.32)

/ nādyasya hānāv anutthānam* / (Vin_5.33)

/ śvo ham āyuṣmantaḥ kaṭhinam āstariṣyāmi yuṣmābhiḥ svakasvakāni cīvarāṇy uddhartavyāniīti sāmagryām ārocanam* / (Vin_5.34)

/ sannipātagatānuṣṭhānam* / (Vin_5.35)

/ gandhapuṣpārcitaṃ surabhidhūpadhūpita cāṃgeripaṭalakastham ekaṃ trivānekam ādāya vṛddhā[44b5]nte vasthitenāstṛtes sampādanaṃ pratipadiḥ / (Vin_5.36)

/ kārtikasya / (Vin_5.37)

/ trir uktyā / (Vin_5.38)

/ āstṛṇomīti / (Vin_5.39)

/ pratibhikṣum agrataḥ sthitvā āstṛtamiti nivedanam / (Vin_5.40)

/ sādhv āstṛtaṃ suṣṭhv āstṛtaṃ yo tra lābhaś cānuśaṃsaś ca so 'smākamitītaraḥ / (Vin_5.41)

/ pratyanubhūtivad asyānumodanam* / (Vin_5.42)

/ sammukhībhūtena / (Vin_5.43)

/ kālena kāla śoṣayed ātāpayet* sphoṭayet* / (Vin_5.44)

/ na dhūmarajogāre [44b6] sthāpayet* / (Vin_5.45)

/ na rājñaḥ / (Vin_5.46)

/ nāto vipravaset* / (Vin_5.47)

/ nādāyānyatra gacchet* / (Vin_5.48)

/ nāśucikuṭim* praviśet* / (Vin_5.49)

/ abhyavakāśe tiṣṭhet* / (Vin_5.50)

/ dvividha uddhāraḥ svayaṃ vivartīkṛtṛmaś ca / (Vin_5.51)

/ svayam vivṛttiḥ prāpto sīmāntarasya kaṭhinena / (Vin_5.52)

/ udgatau niradhiṣṭhatre kartv antaḥsīmno 'raṇasya / (Vin_5.53)

/ vicchede tanmaṇḍalāntarbhāvasya / (Vin_5.54)

/ tam atra prati / (Vin_5.55)

/ [45a1] sīmātikrāntāv asya saṃpattiḥ / (Vin_5.56)

/ apratyāgamanacittena / (Vin_5.57)

/ asya cotpattau bahiḥsīmni / (Vin_5.58)

/ abhāve cīvarakaraṇābhiprayeṇānusyūtes tad eva / (Vin_5.59)

/ kariṣyattā vichittau bhāve / (Vin_5.60)

/ patyāgateṣa / (Vin_5.61)

/ traye kariṣyamāṇasyaitat saṃsthānam āśāsamucchede prārabdhanaṣṭau niṣṭhāna iti / (Vin_5.62)

/ uddhartṛniścayavad vimatiḥ / (Vin_5.63)

/ na karmaṇo nyaṅ kāram anu[45a2]ttiṣṭheyuḥ / (Vin_5.64)

/ phālgunī tatkālaḥ / (Vin_5.65)

/ antarā / (Vin_5.66)

/ muṣitakārthatāyām arvācīno pi / (Vin_5.67)

/ āśruter asminn ananubhūtevan taṃ pratyanuvṛttir anuśaṃse / (Vin_5.68)

/ asatve nusyūteḥ / (Vin_5.69)

/ āchitteḥ matve / (Vin_5.70)

/ nānuddhṛte sarveṣāṃ tātkālikaṃ lābhaṃ bhājayet* / (Vin_5.71)

// kaṭhinavastu // 1 //

**(Vin_5,2) pṛcchāgatam /

/ yathāpravāraṇam āstāraḥ / (Vin_5.72)

/ nāpoṣadhānte / (Vin_5.73)

/ uddhāraś ca / (Vin_5.74)

/ taddinatvam a[45a3]sya / (Vin_5.75)

/ uddhṛtatvaṃ punaḥ poṣadhe kṛtau / (Vin_5.76)

/ pṛthag asyāstīrya bhinneṣu saṃpattiḥ / (Vin_5.77)

/ dharmavādināṃ sa tadyāstāraḥ / (Vin_5.78)

/ kṛte py atretarair eṣām āvāse lābhe rhatvam* / (Vin_5.79)

/ notkṣiptakānāṃ prakṛtisthakāvāse syotthānam* / (Vin_5.80)

/ bhāvasan niveśanam āstāraḥ / (Vin_5.81)

/ bhavati chandadānavaśāt sahitena karaṇīyasya śiṣṭaiḥ kṛtau kṛtatvam* / (Vin_5.82)

/ tad apacyutir uddhāraḥ / (Vin_5.83)

/ tasmād a[45a4]datvā cchandaṃ svapnasamāpatyoḥ saṃniṣaṇṇe syānutthānam āstārasyoddhṛteś ca prāk śruvaṇāt* / (Vin_5.84)

/ uṣitatvam ekasīmatāyāṃ tatrāvāsāntaroṣitānām āstāre / (Vin_5.85)

/ tatsthānatvam āstārakāle syām asya / (Vin_5.86)

/ yat tad āstṛtya pṛthak sīmakaraṇe cāsya sthānam* / (Vin_5.87)

/ pratyāvāsaṃ pṛthaktve syaiṣām uddhāraḥ / (Vin_5.88)

/ pratipakṣaṃ bhinnatāyām* / (Vin_5.89)

/ nānuddhṛtir anā[45a5]stāroddhāraḥ / (Vin_5.90)

/ nānutthānakatvād apūrakatvaṃ / (Vin_5.91)

/ nānāstāratvād uddhāre / (Vin_5.92)

/ nirdoṣam āstṛtakaṭhinasya / (Vin_5.93)

/ vināsāṃghāṭyā grāmapraveśādy āśṛṅgāṭake niṣādāt* / (Vin_5.94)

// kaṭhinavastuni pṛcchāgatam* // 2 // // samāptañ ca kaṭhinavastu // 5 //

*Vin_6, cīvaravastu /

**(Vin_6,1) cīvaravastu /

/ nāśastralūnaṃ vāsaḥ paribhuñjīta / (Vin_6.1)

/ chinnasyūtaṃ cīvaratvāyādhiṣṭhet / (Vin_6.2)

/ bhakticitratāśeṣa[45a6]samamadhyānyat tadgatapatramukhatvaparimaṇḍitatveḥ / (Vin_6.3)

/ antaravāsa uttaravāsaṃgaṃ saṃghāṭīñ ca / (Vin_6.4)

/ kūsulakasaṃghakṣike ca yat tadvidhe bhikṣuṇī / (Vin_6.5)

/ matasaṃbhave yācñāyāpi / (Vin_6.6)

/ naitad vihāsarutodgatim āgamayet / (Vin_6.7)

/ rohaty anyāsaṃpattāvaraktakasyādhiṣṭhānaṃ / (Vin_6.8)

/ achinnakasya ca / (Vin_6.9)

/ āsevakānām atra dānaṃ saṃbhavaś cet / (Vin_6.10)

/ [45b1] āgārikavidhasya ca / (Vin_6.11)

/ namatakocavaprāvārasthūlakambalapailātikam acchinnam āsaivakadānasūtam / (Vin_6.12)

/ tatkṣaṇād evāśucimrakṣaṇaṃ sampattau śayanāsanaṃ śocayeta / (Vin_6.13)

/ nainaṃ sāṃghikam akhaṭamaṃcapīṭhamapratyāstṛtamatenāniṣādāt saṃvaraṇaṃ vā dattāntarddhānam upabhuñjīta / (Vin_6.14)

/ sarvañ ca citram abhūyo vinaṣṭaṃ / (Vin_6.15)

/ na kalpabhūte[45b2]na malavavatā vā / (Vin_6.16)

/ dhāraṇaṃ pratyāstaraṇasya yena ekapuṭaṃ nyāyyam / (Vin_6.17)

/ dvipuṭaṃ pailotikam / (Vin_6.18)

/ akalpikaṃ citropacitraṃ / (Vin_6.19)

/ patramukham asya kurvīt* / (Vin_6.20)

/ adhas tṛtīyabhāgādau / (Vin_6.21)

/ naikakhaṇḍam adhitiṣṭhet / (Vin_6.22)

/ kaṇḍūpratichādanaṃ tadvān dhārayet / (Vin_6.23)

/ pañcayair enad davisaiḥ śocayet / (Vin_6.24)

/ kalpate kośeyamūrṇakaṃ śānakaṃ [45b3] kṣaumakañ ca / (Vin_6.25)

/ nātantotabhāṃgeyam / (Vin_6.26)

/ keśamayanāgnyaulūkapakṣikatvasamādānam / (Vin_6.27)

/ sthūlam atra / (Vin_6.28)

/ anyad etat bhajanam / (Vin_6.29)

/ keśaluñcanaparṇaśāṭyajinasāntarottarayāpanatiriṭāṅganāḍīsarvanīlapravāraṇadīrghadaśaphaṇadaśakaṃcukoṣṇīṣaśiroveṣṭanakutapoṣṭaka balatīrthikadhvajañ ca / (Vin_6.30)

/ pulāsapatrapūradīpavarti[45b4]kāmātratayāpi samatayai vibhajanam / (Vin_6.31)

/ vikrīyakocavatad vidhānām / (Vin_6.32)

/ na pāṭayitvā / (Vin_6.33)

/ pañcānāṃ labheḥ bhājane karaṇam adyalābho bhājayiṣyate tatra yuṣmābhiḥ sannipatitavyam ity ārocanaṃ saṃghe / (Vin_6.34)

/ gaṇḍyā koṭanam / (Vin_6.35)

/ śalākācāraṇam / (Vin_6.36)

/ gaṇanam / (Vin_6.37)

/ pratyaṃśapravāraṇaṃ / (Vin_6.38)

/ īśitvakriyamāṇatāyāmāntyādi[45b5]gatasya / (Vin_6.39)

/ nāvasitatve / (Vin_6.40)

/ kulābhake py etat / (Vin_6.41)

/ nānarhaḥ prakrāntāyāṃ tallābhakriyā praviṣṭeḥ / (Vin_6.42)

/ tasmān niyuñjīt* grahaṇe prakrāman / (Vin_6.43)

/ dasyutvam agrahaṇe pratijñātavataḥ / (Vin_6.44)

/ paṇapañcakāt prabhṛti kulābhake / (Vin_6.45)

/ nānukto gṛhṇīyāt / (Vin_6.46)

/ gṛhṇīyād ācāryopādhyāyo vā / (Vin_6.47)

/ viśrambhasthānārthañ ca / (Vin_6.48)

/ nāsvapakṣārthaṃ / (Vin_6.49)

/ [45b6] śayanāsane py etat / (Vin_6.50)

/ bhakte vā / (Vin_6.51)

/ parasparārthaṃ gṛhṇan vijñapayet / (Vin_6.52)

/ nānābhavan tam antarbhūyaḥ / (Vin_6.53)

/ naikatvam arddhasya suvarutā ca labdher anarhapraveśe kāraṇaṃ / (Vin_6.54)

/ anarhaḥ saṃghalābhasyādharmapakṣeṣu patito bhinneṣu / (Vin_6.55)

/ uṣitatvaṃ bahutaram uṣitasya tatkālake lābhe hānāyāsyāvṛttau mṛtyau ca / (Vin_6.56)

/ yathāviniyatilābhasya vyavasthā / (Vin_6.57)

/ [46a1] labdhṛbhiś ca / (Vin_6.58)

/ kṛtsnapratipādane pi / (Vin_6.59)

/ karmasīmnā saṃghasyāparicchede paricchedaḥ / (Vin_6.60)

/ tattvam atraikādeḥ / (Vin_6.61)

/ dharmalābhe tadbhāṇakānām īśitvam / (Vin_6.62)

/ ekārṣagāthādhāraṇaṃ tattve tra paryantaḥ / (Vin_6.63)

/ arhatvaṃ bhinnavyañjanasyetarasannidhau mṛtapariṣkāre / (Vin_6.64)

/ tathotkṣiptasya / (Vin_6.65)

/ asannidhau vā nivṛtte nimittāc cetasi / (Vin_6.66)

/ abhinnatvam asya tārādīyamaitadgrā[46a2]hyatāyāṃ / (Vin_6.67)

/ bhinnatvaṃ bhinnasya / (Vin_6.68)

/ nānyasya pravrajitāt sabrahmacāriṇas tadīśitvam / (Vin_6.69)

/ na jñaptyādhiṣṭhite prāptasya pūrvacarameṇa vā / (Vin_6.70)

/ kasyacit tataḥ saṃghavṛddhanavakayoḥ dānaṃ tad ākhyaṃ / (Vin_6.71)

/ yatrādhiṣṭheyasya gatatā tatsīmāntargatānām adhiṣṭhatṛtvam / (Vin_6.72)

/ akaraṇam atra maraṇasthānatā / (Vin_6.73)

/ sīmāntarikāt sthalagne kāye nyatra vā yātāmā[46a3]krāntis tāvad gatānāṃ / (Vin_6.74)

/ saprativastukatve yatrāsau tadgatatvaṃ pariskārasya / (Vin_6.75)

/ prativastukenānyastham adhitiṣṭheyuḥ / (Vin_6.76)

/ preṣitasyāpratikṣiptasya saṃpradānena tadīyatvam / (Vin_6.77)

/ pratikṣiptasya preṣayitṛtvam / (Vin_6.78)

/ pratikṣiptasyāpi tena / (Vin_6.79)

/ bahir asya rūḍhiḥ / (Vin_6.80)

/ sīmno ntaḥ saṃjñinā kevalādhiṣṭhānam / (Vin_6.81)

/ nākṛte nirhārasatkaraṇadharmaśravaṇadakṣi[46a4]ṇādeśane dhitiṣṭhiteyuḥ / (Vin_6.82)

/ antargṛhasthatve pātracīvarasya yasmai gṛhapatinā dānaṃ tasyaiśitvam / (Vin_6.83)

/ arhaś cet / (Vin_6.84)

/ vihīnaś ca tena / (Vin_6.85)

/ adāne yācitavataḥ / (Vin_6.86)

/ krame prathamam / (Vin_6.87)

/ asattve nuddeśatvāt pṛṣṭau gatavataḥ / (Vin_6.88)

/ tadvat krame / (Vin_6.89)

/ enikodbhūto taddeyaparimāṇasya tadgāmitvaṃ mṛtapariskārasya / (Vin_6.90)

/ vibhaktasyāpi / (Vin_6.91)

/ yat tena sā[46a5]rddham avasthitaṃ tasya deyatvaṃ grāhyatā vā na tasyaiva / (Vin_6.92)

/ nānena sabrahmacāriṇām ṛṇitvaṃ / (Vin_6.93)

/ ratnā dīpitvaṃ saṃbhāvane yāvadbhya etat tāvatsu nāvakarmikasya viniyogaḥ samaṃ sa glānopasthāyakrātvatadgāmitvaṃ pariskāraṣaṭkasya nādhiṣṭheyatvam / (Vin_6.94)

/ sottamādhamam adhyamasya / (Vin_6.95)

/ sādhāraṇyam anekatve tasya / (Vin_6.96)

/ prakrāntatāyāṃ glānasya mṛtyau [46a6] tādarthye deyatvaṃ / (Vin_6.97)

/ naitan mṛtadravye narhasya / (Vin_6.98)

/ na nānyatropagate / (Vin_6.99)

/ sarvārhatvam atrānusaṃpanne / (Vin_6.100)

/ hāyate glānasyoktoktena dāne yathoktena dāne yathoktaṃ kāryatvaṃ / (Vin_6.101)

/ apragamo mṛtakālasvatvasaṃpādane dhaninaḥ / (Vin_6.102)

/ pragamo gṛhasthasya / (Vin_6.103)

/ niryātya gṛhiṇi mṛte putradārasya yathāsukhakaraṇaṃ / (Vin_6.104)

/ hastyaśvoṣṭakharavesarasannāhānāṃ [46b1] rājñi niryātanaṃ / (Vin_6.105)

/ traye hiraṇyasuvarṇānyakṛtākṛtānāṃ / (Vin_6.106)

/ ratnānāñ ca / (Vin_6.107)

/ sa cced anyad etat tadaṃśatvenārthiriktatve pi na ced evam eva buddhe muktānāṃ / (Vin_6.108)

/ mahāraṅgasya ca / (Vin_6.109)

/ lepasya piṣṭvābhir gandhakuḍyāṃ dānaṃ / (Vin_6.110)

/ atadaubodhikasya pratimāgandhakuṭicaityopaskaraṇe viniyogaḥ / (Vin_6.111)

/ buddhavacanalekhanasiddhāpayor dhārmikasya / (Vin_6.112)

/ yānasya pratimāyāṃ / (Vin_6.113)

/ dhvajārthaṃ [46b2] tadvaṃśānāṃ / (Vin_6.114)

/ yaṣṭīnāñ ca tadyogyānām / (Vin_6.115)

/ anyāsāmnāyudhānāṃ saṃghe / (Vin_6.116)

/ khakkharakasūcī śastrakaṃ kṛtveṣāṃ śaraṇaṃ / (Vin_6.117)

/ yathārham anyasya sāṃghikasya nikṣepabhājanaṃ bhojanāni kṣetragṛhāpaṇaśayanāsanāyapaskāralohanāpitakulālatakṣā ca varuoḍabhāṇḍadāsīdāsakarmakarapauruṣayagomahiṣyajaiḍakabhaiṣajyabuddhaśāstrapustakānāṃ susādhyalekhā[46b3]nāṃ prathamārhatvaṃ / (Vin_6.118)

/ śāṭakapaṭakaprāvarakopyanatpulātailakutupakarakuṇḍikāny apustakalekhyavarṇakānāṃ dvitīyasya / (Vin_6.119)

/ tṛtīyasya pañcatilavrīhim udgamāṣāvaradhānyānnapānānāṃ / (Vin_6.120)

// cīvaravastu // 1 //

**(Vin_6,2) kṣudrakādigatam /

/ samutvaṃ maṇḍalārdhamaṇḍalameṣu kurvīt* / (Vin_6.121)

/ mānārthaṃ tatpramāṇayaṣṭidhāraṇaṃ / (Vin_6.122)

/ patramukheṣu ca / (Vin_6.123)

/ tatpramāṇaśalākādhāraṇaṃ / (Vin_6.124)

/ [46b4] paryanto sya prakarṣe catvāryaṅgulāni / (Vin_6.125)

/ kākavitastir vā / (Vin_6.126)

/ apakarṣe dve sārdhe vāṃguṣṭhotārānā / (Vin_6.127)

/ na bhūmau cīvaraṃ vitanvīt* / (Vin_6.128)

/ kaṭhinasye tadarthaṃ karaṇaṃ / (Vin_6.129)

/ dārumayaṃ vaṃśamayaṃ vā / (Vin_6.130)

/ caturasrakaṃ kṛtabandhārthaṃ sūtrakāvakāśārthaṃ chidraṃ tadākhyam(a) / (Vin_6.131)

/ yāvac cīvaraṃ / (Vin_6.132)

/ śastrakena pāṭakaṃ / (Vin_6.133)

/ dhārayed enaṃ / (Vin_6.134)

/ kākacañcukākāraṃ kukkuṭapakṣakākāraṃ vā / (Vin_6.135)

/ [46b5] nānyad āyasāt / (Vin_6.136)

/ na kamanamṛṣṭena citropacitreṇa vā daṇḍena / (Vin_6.137)

/ na ṣaḍalaṅgulātiriktasya pramāṇaṃ / (Vin_6.138)

/ nāṣṭety aparaḥ / (Vin_6.139)

/ niṣprayojnatvaṃ ūnacaturaṃlusya / (Vin_6.140)

/ dattagomayopalepe sevanaṃ / (Vin_6.141)

/ abhāve gomayasya śiktasaṃmṛṣṭe / (Vin_6.142)

/ sīvyed enaṃ / (Vin_6.143)

/ sūcyāpi / (Vin_6.144)

/ dhārayed enaṃ / (Vin_6.145)

/ nānyāṃ rītitāmrakaṃsamomayītaḥ / (Vin_6.146)

/ tāmrāyasostīkṣṇayor ity aparam / (Vin_6.147)

/ [46b6] dhārayed asyāgṛhakaṃ nāḍikaṃ muṣṭikaṃ vā / (Vin_6.148)

/ naitad alajjiśrāmaṇerayor adhīnaṃ kurvīt* / (Vin_6.149)

/ madhusitthamrakṣite sūcīśāstrakāṇāṃ kauṭakābhakṣaṇāyānatuke sthāpanaṃ / (Vin_6.150)

/ pāśakasyānapagamāya cīvare dānaṃ valakaṃ dattvā / (Vin_6.151)

/ granthikāyāś ca / (Vin_6.152)

/ na rajakena raktam araktaṃ vā vastraṃ śocayet / (Vin_6.153)

/ na tadvat svayaṃ / (Vin_6.154)

/ nāsyāstare na kāṣṭhabhittake / (Vin_6.155)

/ kuṇḍā[47a1] / /lake śocayec<<l>> lakṣaṇe sukhodakena sanaiḥ / (Vin_6.156)

/ parivarttanaṃ hastābhyāṃ / (Vin_6.157)

/ aśaktau padābhyāṃ / (Vin_6.158)

/ kalpata evaṃ gṛhiṇaṃ śocanaṃ / (Vin_6.159)

/ anyathātvaṃ caraṇam asya rakṣeta / (Vin_6.160)

/ sudhausyuta raktaṃ paṃsukūlaṃ bhārayeta / (Vin_6.161)

/ nāśucimrakṣitāṃ cīvaraṃ / (Vin_6.162)

/ śoṣaṇaṃ sādhutāyai saṃguvyaraṅgasya chāyātape / (Vin_6.163)

/ vinā cīlaikvādhvanaṃ / (Vin_6.164)

/ ātṛtīyād viśiṣṭatvaṃ / (Vin_6.165)

/ tasmād bahunānvitve [47a2] trir ādānaṃ / (Vin_6.166)

/ hīnataratvaṃ parasya / (Vin_6.167)

/ tasmāt pṛthagsthāpanaṃ / (Vin_6.168)

/ lekhanamayaṃ prathamam ityādi / (Vin_6.169)

/ pūrvasya ca prathamam upayogaḥ / (Vin_6.170)

/ saṃmṛtitacīvarasya ca / (Vin_6.171)

/ tasmād apanīya kuṇḍālake tanmātramollakasya dānaṃ / (Vin_6.172)

/ pradharaṇaṃ drave / (Vin_6.173)

/ cittalatvam atiśuṣke / (Vin_6.174)

/ tasmāt madhyasya / (Vin_6.175)

/ kāntārikāyāṃ sādhuśoṣaṇaṃ / (Vin_6.176)

/ tatāpāṃ antalaganenacarpyaṭakaiḥ / (Vin_6.177)

/ [47a3] durdharāṇāṃ kakṣaprajñaptau / (Vin_6.178)

/ anekapārśvakatāpair aṅgasya saṃparivarttanaṃ punaḥ punaḥ / (Vin_6.179)

/ navaraṅgasya naveṣv eva sādhu dānam / (Vin_6.180)

/ purāṇasya purāṇeṣu / (Vin_6.181)

/ śoṣaṇaṃ navānām ātape / (Vin_6.182)

/ purāṇānāṃ chāyāyāṃ / (Vin_6.183)

/ pānīyollakasyācittalatāyai dānaṃ / (Vin_6.184)

/ aparedyuḥ / (Vin_6.185)

/ na medhyāṃ caṃkrame vā raṅgakarma kuryuḥ / (Vin_6.186)

/ na vihāre / (Vin_6.187)

/ upary asya karaṇaṃ / (Vin_6.188)

/ [47a4] nācāmanikāsāmantake / (Vin_6.189)

/ pralipte tatra pradeśe dānaṃ / (Vin_6.190)

/ śuddhāpravāliptaś cec chocanaṃ / (Vin_6.191)

/ prastute ced vātavarṣāgamaḥ karaṇaṃ prāsāde / (Vin_6.192)

/ praliptes tatra pradeśe kṛte karaṇaṃ / (Vin_6.193)

/ gomayena mṛdā vā / (Vin_6.194)

/ nāsaṃpannakalpākoṭitapratyākoṭitacīvaraparibhukti bhajet / (Vin_6.195)

/ bhaṅgo mṛṣṭer atra kalpaḥ / / pānīye na bollitatvaṃ / / avaśyāya pariśudhe śakyataratvaṃ hastam ardhena bhagasya / / [47a5] nivāsitasyoparikāyasya bandhanam / / paṭṭikayākhothikayāṅkuñcakena muñcikayā vā / / nānābharaṇakalāpakāt duṇḍhubhakāvaidehakāsu varṇasūtrañ ca / / tadvac citraṃ / / nānāstarāyāṃ bhūmau cīvaraṃ nikṣipet /

/ nāśucau pradeśe / (Vin_6.196)

/ na guruṇā sati parākrame bhāreṇākramet / (Vin_6.197)

/ nānyaparibhogena paribhuñjīt* / (Vin_6.198)

/ noccārapraśrāvakaraṇaṃ [47a6] śuciparikarmaṇeṣūttarāsaṃghaprāvṛttiṃ* bhajet* / (Vin_6.199)

/ nāsmin nipadyet* / (Vin_6.200)

/ na piṇḍapātacaryābhojanacaityābhivandanasāmīcīkaraṇaṃ saṃghasannipātāvavādadharmaśravaṇānubhavanād anyasyāṃ vyāpṛtau sāṃghāṭyāḥ / (Vin_6.201)

/ nāsyāṃ niśīden nipadyet tvā / (Vin_6.202)

/ nākramyaināṃ / (Vin_6.203)

/ nānayaine kasya kasya cin niyuñjīt* / (Vin_6.204)

/ na kāyasaṃsparśakaṃ paribhuñjīt* / (Vin_6.205)

/ kakṣagharmeṇa dakṣiṇa[47b1]syāsyāṃ nānanasaṃpattiḥ / (Vin_6.206)

/ tadabhūtyai tatra pradeśe vastrasyāsyāṃ dānaṃ / (Vin_6.207)

/ adhyardhahastavitastikasya / (Vin_6.208)

/ ubhayoḥ pārśvayor aṣṭasūtreṇa laganaṃ / (Vin_6.209)

/ kālena kālam asya śocanaṃ rañjanañ ca / (Vin_6.210)

/ gairikenāsyaitat / (Vin_6.211)

/ dhārayet mukhapoccanam / (Vin_6.212)

/ śravatkāyaḥ kāyodgharṣaṇam / (Vin_6.213)

/ abhyantare cīvarād asya prāvaraṇam / (Vin_6.214)

/ lagnasya kaṣāyodakena kṣodamiśreṇa gate ma[47b2]yitvā mandamandam apanayanaṃ pūyaśoṇitasya ca / (Vin_6.215)

/ kālena kālam asya śocanaṃ śoṣaṇaṃ rañjanañ ca / (Vin_6.216)

/ dhātunāsyaitat sādhu / (Vin_6.217)

/ na yatra kvacana cīvarāṇi sthāpayet / (Vin_6.218)

/ vaṃśasya tadarthaṃ samāyojanam / (Vin_6.219)

/ droṇikāyās tadartham / (Vin_6.220)

/ kriyamāṇe vihāre / (Vin_6.221)

/ na kṛte chidraṇam / (Vin_6.222)

/ nidarśanam vihāre parigaṇe py etat / (Vin_6.223)

/ latārajvorasyasya saṃpattiḥ / (Vin_6.224)

/ vṛṣikayā sādhu [47b3] vastrāṇāṃ nayanam / (Vin_6.225)

/ kurvītaināṃ / (Vin_6.226)

/ tryadhyarhahastakasya dviguṇīkṛtya sevanam / (Vin_6.227)

/ madhye mukhakaraṇaṃ / (Vin_6.228)

/ jālakasyātra dānam asūtrakena / (Vin_6.229)

/ apareṇa bandhanam / (Vin_6.230)

/ upari paribhujyamānānāṃ sthāpanaṃ / (Vin_6.231)

/ avalokya śvo gamiṣyattāyāṃ / (Vin_6.232)

/ gurūn anujñāto gacchet / (Vin_6.233)

/ kṛtasvāvāsasekādiḥ / (Vin_6.234)

/ dharmyayā vā kathayādhvani gacched āryeṇa vā tūṣṇīmbhāvena / (Vin_6.235)

/ [47b4] viśrāmasthāne gāthāṃ bhāṣed āṣām / (Vin_6.236)

/ pānīyagrahaṇasya ca / (Vin_6.237)

/ yasya tad pānīyaṃ tam uddiśya / (Vin_6.238)

/ aparāṃ ca devatāṃ / (Vin_6.239)

/ vāsasya tridaṇḍakam / (Vin_6.240)

/ dhārayet kāntārikāyāṃ / (Vin_6.241)

/ tatpramāṇamadhyardhaṃ śatam upādāya hastānām āśatāt / (Vin_6.242)

/ deśānurūpyeṇety aparaṃ / (Vin_6.243)

/ na vinaitayā durlabhākūpapānīye deśe cāgārikāṃ caret / (Vin_6.244)

/ prasphoṭitacīvaro dhvagaḥ [47b5] snātavāṃ prakṣālitapāṇipādo vā gṛhītapānīyaḥ poccito pānakes tricīvaraṃ prāvṛtya śānteryāpatho vihāraṃ praviśet / (Vin_6.245)

/ caturo vṛddhān vanditvāvatiṣṭhet / (Vin_6.246)

/ prākṛte pradeśe nyaśabdaḥ / (Vin_6.247)

/ prāsādikaḥ susaṃvṛter yaḥ saprabhavenāsya pratiśāmanam / (Vin_6.248)

/ nājñāyamāna pratiśāmayet satīrthyam api / (Vin_6.249)

/ pidhvīyatāṃ dvāraṃ na deyaṃ mṛgayate nivāryo gṛhṇāna iti pratyā[47b6]yitasya pratīcchyāvyupekṣitavatopahṛtau viśvāsavastutāñ copanītena mamaivāyaṃ sahāya ityādi pratipādanayā dāsyatvam / (Vin_6.250)

/ abhijñānasaṃśrayaṇam aviditasyāpareṇa viśeṣagatāv upāyaḥ / (Vin_6.251)

/ arpyamāṇayātenānte cet pramīlanam / (Vin_6.252)

/ praśnasyānupramādāsaṃpattaye karaṇaṃ / (Vin_6.253)

/ nāśane yācitasyāśucinā 'saṃpatto śocādinā cittagrahaṇasya mūlyadānaḥ / (Vin_6.254)

/ [48a1] / /pātracīvarapratigrahaṇaṃ / (Vin_6.255)

/ āsanaṃ prajñapanam / (Vin_6.256)

/ pādadhāvanenopanimantraṇam / (Vin_6.257)

/ udakena ca / (Vin_6.258)

/ vandanam / (Vin_6.259)

/ sukhacaryāpraśnaḥ / (Vin_6.260)

/ yathāśakti saṃrañjanīyakaraṇaṃ / (Vin_6.261)

/ anurūpaśayanāsanadānam / (Vin_6.262)

/ saṃghasthaviram upasaṃkrāmet / (Vin_6.263)

/ niḥśrayagrahaṇe sa ced enan niyuñjīta / (Vin_6.264)

/ vṛddhaś cet śayanāsanasyāsya dāne tadvārikam / (Vin_6.265)

/ na sahasā śayanāsanaṃ [48a2] yācet / (Vin_6.266)

/ pariṣaṇḍādānam antasya cīvare dhvasto pratividhānaṃ ārāpadakais tatsaṃgrahaḥ / (Vin_6.267)

/ parivāsyābhyavakāśe vṛkṣādy upari saptāṣṭānyahāni pañcāṣātīty aparaṃ śocayitvā śavacīvaraṃ bhuñjīt* / (Vin_6.268)

/ pravedite smaśaniko ham ity upanimantritaḥ praveśaṃ vihārakulayoḥ paribhogañ cānutsṛṣṭasvīkārasya śmaśaniko bhajet* / (Vin_6.269)

/ na sāṃghikaṃ śayanāsanaṃ paribhuñjīt* / (Vin_6.270)

/ āvyāmā[48a3]ntāc caityaṃ pariharet / (Vin_6.271)

/ dhārayen maśakavāraṇam / (Vin_6.272)

/ ūrṇāṃ saṇaṃ karpāsaṃ natukaṃ patramañjarīñ ca / (Vin_6.273)

/ na hastyaśvagobālādikamayaṃ / (Vin_6.274)

/ sarvatrākamalamṛṣṭatvaṃ citropacitratācāryośalike daṇḍe / (Vin_6.275)

/ maśakakuṭiñ ca / (Vin_6.276)

/ upari śaṭakaṣitananaṃ* / (Vin_6.277)

/ daṇḍikāyāṃ bandhanena / (Vin_6.278)

/ caturdhihastakasya / (Vin_6.279)

/ paṭakena parivāraṇaṃ dvādaśahastakena / (Vin_6.280)

/ sāvaṣṭambhaṃ / (Vin_6.281)

/ [48a4] athāsya śayanāsane vaṣṭambhaḥ / (Vin_6.282)

/ dvārasya karaṇaṃ vikarṇakasya / (Vin_6.283)

/ vījanaṃ dharme pratividhiḥ / (Vin_6.284)

/ dhārayed vidhamanam / (Vin_6.285)

/ vāruṭaṃṭetālavṛntaṃ vā / (Vin_6.286)

/ na citropacitram / (Vin_6.287)

/ saṃgho nyad api / (Vin_6.288)

/ caitye maṇivālavyavjanasyotpannasya dānam / (Vin_6.289)

/ śrāvakasyāpi / (Vin_6.290)

/ dhārayed vṛṣibimbopadhānacaturasrakāni / (Vin_6.291)

/ putradāralābhe dātṛvaśena pratipattiḥ / (Vin_6.292)

/ mo[48a5]canaṃ cedyā[..]d asyauṣṭaṃ tāvato niṣkrayatvam / (Vin_6.293)

/ kalpaye punar niryātanam / (Vin_6.294)

/ vṛkṣe niryātitasyālaṅkāraś cet tasyaivotsave laṃkaraṇopasthāpanam / (Vin_6.295)

/ bhittau llapane cec citraṇāya / (Vin_6.296)

/ na cet stambhe ca navakarmaṇe / (Vin_6.297)

/ bhūmau / (Vin_6.298)

/ agniśālāyāṃ prajvālanikākaraṇaṃ / (Vin_6.299)

/ snehalābhasya vā / (Vin_6.300)

/ bhaiṣajyopasthāpanaṃ glānakalpikaśālāyāṃ / (Vin_6.301)

/ bhaktaśālāyāṃ [48a6] bhaktakaraṇaṃ / (Vin_6.302)

/ pānakasya pānīyamaṇḍale / (Vin_6.303)

/ jentākaśālāyāṃ jentākasya snehalābhasya vā / (Vin_6.304)

/ snehalābhasya maṇḍalavāṭe sthāpanaśālāyoḥ / (Vin_6.305)

/ jātakena khanaṃ vā / (Vin_6.306)

/ meḍhīcaṃkramadvārakoṣṭhakaprasādeṣu bhājanam / (Vin_6.307)

/ puṣkariṇyā ca / (Vin_6.308)

/ sthāpanām asyāṃ cāturdiśasāṃghikatvenety ayaṃ* / (Vin_6.309)

/ kalpate ratnārthaṃ bhikṣaṇaṃ / (Vin_6.310)

/ uddhoṣaṇañ ca [48b1] grahaṇe / (Vin_6.311)

/ cakrasya darśanārthaṃ karaṇaṃ gharmavātavarṣopadraveṇāspṛṣṭyai kūpagārasya dvāravanta / (Vin_6.312)

/ ṣṭayavataḥ / (Vin_6.313)

/ mahasyānte cakrosya dhāraṇaṃ / (Vin_6.314)

/ bhāṇḍagopakena lābhasya gopanam / (Vin_6.315)

/ nānuddiśya dvayaṃ śāstṛpūjāyāṃ datte bhikṣuṇīnāṃ sāṃghike praveśaḥ / (Vin_6.316)

/ pṛthagāsāmatre kasyāṃ cakro śrūyaṇe sthūlātyayaḥ / (Vin_6.317)

/ bhājanaṃ bhāṇḍabhājakena / (Vin_6.318)

/ saṃmatir asya / (Vin_6.319)

/ [48b2] nāthikrīyyāṇāṃ / (Vin_6.320)

/ saṃghasannipāte varddhanena / (Vin_6.321)

/ tasyaivātra sannipātagatam anuṣṭheyaṃ saṃghasthavireṇa mūlyasya karaṇam / (Vin_6.322)

/ madhyamasya / (Vin_6.323)

/ nātastasya pātyatvam / (Vin_6.324)

/ niścitya punar abhūtiṃ* varddhanasya pātanam / (Vin_6.325)

/ nākrayiko vardhayet / (Vin_6.326)

/ na striyam / (Vin_6.327)

/ nādattamūlyaṃ param paribhuñjīt* / (Vin_6.328)

/ saṃskurvīta vā / (Vin_6.329)

/ daśādyallābhiprabhūtye dāyādānāṃ bhājanam(a) / (Vin_6.330)

/ [48b3] datte kasyacid avibhakte vaṅgān mṛtau tadvargyagāmitvaṃ tadaṃśasya / (Vin_6.331)

/ arhati nirvāṇāśayena pravrajitaḥ śīlavāṃ śatasāhasraṃ vastraṃ śatarasaṃbhojanaṃ pañcasūtaṃ kūṭāgāram / (Vin_6.332)

/ saṃghadravyañ ca / (Vin_6.333)

/ āśaikṣāt / (Vin_6.334)

/ pṛthagjano pi / (Vin_6.335)

/ na duḥśīlaḥ / (Vin_6.336)

/ ṛṇabhūtaṃ kusītasya pratigrahopajīvanam / (Vin_6.337)

/ arhaḥ paudgalikavihāratallābhopajīvyantas sīmatāyāṃ saṃghalābhe / (Vin_6.338)

/ [48b4] layane ca niyatasya / (Vin_6.339)

/ vāreṇāsyoddeśaḥ / (Vin_6.340)

/ pātravipātrakakaṃsikāvindulākuñcikāśastrakasūcīnakhacchedanakakaṭacchvaṅgārasthāpanakuṭṭhārīpacanikāsarakānāmayobhāṇḍebhyo bhājayitavyatā / (Vin_6.341)

/ mṛdbhāṇḍebhyaḥ pātravipātrakapacanikāghaṭikākarakakuṇḍakakuṇḍikāpānīyasthālakānām / (Vin_6.342)

/ maṃcasya ratnamayāde[48b5]r ayomayāt tasya parivartyā / (Vin_6.343)

/ na kāṣṭhamayasya raṃgasya paṃcakād anyasya / (Vin_6.344)

/ akvāthitasya / (Vin_6.345)

/ kvathitasya rañjanīye viniyojyatvam / (Vin_6.346)

/ saṃghasya yat / (Vin_6.347)

/ avikriyatāsyāgamavihāratadvastuśayanāsanānāṃ / (Vin_6.348)

/ anāpeyatvaṃ / (Vin_6.349)

/ anadhiṣṭheyatā ca / (Vin_6.350)

/ yogaṃ bhaktā chādanena pitror udvahet / (Vin_6.351)

/ na cel lābhasya pātracīvarād atirekass amā[48b6]dāpya / (Vin_6.352)

/ asaṃpattau bhojanopanater upārdhasyādānam / (Vin_6.353)

// kṣudrakādicīvaravastugatam // 2 //

**(Vin_6,3) sapṛcchakṣudrakādigatam /

/ paṣaṇaṃvibhāgajñānāya cīvarāṇāṃ / (Vin_6.354)

/ upacayānāmeṣu dānaṃ / (Vin_6.355)

/ mapiṭipyakastadāsyaḥ / (Vin_6.356)

/ ullapanakānāñ ca / (Vin_6.357)

/ daśāpāśāt tayor vardhikākaraṇaṃ / (Vin_6.358)

/ nāsāṃghāṭyāṃ chinnādhiṣṭhānaniyamaḥ nāsatve tadrūpāṇāṃ pratyayānām icchanna[49a1] / /yā grāmāntargṛhayor anayopaveśaḥ praveśaś ca / (Vin_6.359)

/ evaṃ tīrthyāvasathe / (Vin_6.360)

/ naiva satsūpaveśaḥ / (Vin_6.361)

/ na romavidhaṃ tricīvaratvenādhitiṣṭhet / (Vin_6.362)

/ naitat prāvṛtiṃ bhojane bhajet* / (Vin_6.363)

/ svīkaraṇaṃ viralikāyāḥ / (Vin_6.364)

/ cāturvidhyam asyāḥ / (Vin_6.365)

/ aurṇikā kṣomikā dukūlikā kāryāsiketi / (Vin_6.366)

/ anyeṣāñ ca laghūnāṃ paṭapravārāṇāṃ nikaṭaromaprabhṛtīnāṃ / (Vin_6.367)

/ kocavasya [49a2] ca / (Vin_6.368)

/ na lomasya viheṭhe syānyathā prāvṛtiṃ bhajet* / (Vin_6.369)

/ nānenaivaṃ prāvṛte caṃkramyet / (Vin_6.370)

/ nāryāṇīkocavaprāvāracitracilimilikāsvīkṛtiṃ* pudgalo bhajet* / (Vin_6.371)

/ pratīcchec caṃkrame cilimilikāprajñapanam / (Vin_6.372)

/ na nityam ekayaiva dhārayā caṃkramaṇaṃ / (Vin_6.373)

/ śakyatāyāṃ pratisaṃskaraṇam / (Vin_6.374)

/ sevanadaṇḍakārgaḍakadānaiḥ / (Vin_6.375)

/ aśakyatve gomayamradā tatraiva caṃ[49a3]krame lepanaṃ / (Vin_6.376)

/ dhāraṇam anyeṣāṃ dānapativiśvāsena / (Vin_6.377)

/ dhārayet prativivasanasaṃkakṣikāpratisaṃkakṣikā / (Vin_6.378)

/ pariskāracīvarañ ca / (Vin_6.379)

/ nāsya śaiklye sadaśāpāśātāyāṃ vā doṣaḥ / (Vin_6.380)

/ na sāṃghikasya / (Vin_6.381)

/ adhiṣṭhāya tattvenānujñātā cīvaradhāraṇaṃ dhārayed uparāṃ vikalpānekam api / (Vin_6.382)

/ nāsthiracittasya vikalpayet / (Vin_6.383)

/ nānupasaṃpannasya / (Vin_6.384)

/ na pratya[49a4]kṣam / (Vin_6.385)

/ na deśāntarasthatāyāṃ vikalpasya dhvaṃsaḥ / (Vin_6.386)

/ dhvaṃsaś cyutau / (Vin_6.387)

/ jñātau / (Vin_6.388)

/ vikalpakasyātra svāmitvam / (Vin_6.389)

/ na niḥsṛṣṭaṃ svīkurvīt* / (Vin_6.390)

/ bhikṣau niḥsṛjet / (Vin_6.391)

/ na saṃghe / (Vin_6.392)

/ nāvyakte / (Vin_6.393)

/ yācanam adāne / (Vin_6.394)

/ grahaṇañ ca valena / (Vin_6.395)

/ gandhaiḥ parliguddhasya vāsasaḥ śocayitvā paribhogaḥ / (Vin_6.396)

/ prasphoṭya cūrṇaiḥ / (Vin_6.397)

/ snehena virukṣayitvā / (Vin_6.398)

/ na varṣaty abhyavakā[49a5]śe sāṃghikasya / (Vin_6.399)

/ nadhāvanaraṅganapātrakarmakāṣṭhapāṭanādikarma kurtvattāyāṃ / (Vin_6.400)

/ samyaktvaṃ saṃkhyam anuktau sāhyasya vyayacāyanikṣeptre dānam na sānikṣepte manonunmattakā tajñātitadgṛhādātuṃ pratigṛhṇīt* / (Vin_6.401)

/ pratigṛhṇīta praṇāyitāt putrāt / (Vin_6.402)

/ śmaśānāc ca pratinirvarttitam / (Vin_6.403)

/ pratimṛgayate dānam asya / (Vin_6.404)

/ grahaṇaṃ punar labdhau staupikasya vṛtter mū[49a6]laphalekṣubhyo nyasya bhaktārthasyoddeśopajīvyasya vā bhājyatvaṃ svīkārāya / (Vin_6.405)

/ varṣikena sīmnā lābhasya praveśaḥ / (Vin_6.406)

/ na chinnavarṣatvenartatvam / (Vin_6.407)

/ nokṣiptāyāṃ / (Vin_6.408)

/ ekāṃśataivāvaṣṭambhidravyo pi tasya / (Vin_6.409)

/ svasaṃkhyāṃśatvam asminn avaṣṭambhānāṃ / (Vin_6.410)

/ bhūyastvenaivānyatrānekatropagatau vyavasthā / (Vin_6.411)

/ vitṛtīyāṃśatvaṃ śrāmaṇeraśrāmaṇerikayor lābhe / (Vin_6.412)

/ sāmyam a[49b1]bhyavahārye / (Vin_6.413)

/ upasaṃpatprekṣaśikṣamāṇayoś ca / (Vin_6.414)

/ pudgalaśo bhikṣuṇīnāmaṃśaharatā na saṃghaśaḥ / (Vin_6.415)

/ nānavachinnaṃ bhojanam anulābhe bhikṣuṇīnāṃ bhuktavatve tatrāpraveśaḥ / (Vin_6.416)

/ nāsanodakapiṇḍapāteṣu bhikṣo bhikṣuṇīsvīna jyeṣṭhatvaṃ / (Vin_6.417)

/ āsanasya vṛddhānte bhikṣuṇībhiḥ sanniṣāde muktiḥ / (Vin_6.418)

/ karaṇaṃ sabhikṣutāyām aśaktau teṣāṃ bhikṣuṇyā dakṣiṇādeśa[49b2]nasya sāmānyañ cārayiṣyatīti cārakam āhārasya pratyupasthitapādau dānāya saṃghasthaviro niyuñjīt / (Vin_6.419)

/ yathāsaṃbhāvanam ity avalokya parṣadaṃ prabhūtyelpatve bhaktasya tadākhyānapūrvakaṃ / (Vin_6.420)

/ yathāvibhavanety anyathātve / (Vin_6.421)

/ na cānudghoṣite saṃprāptam iti vṛddhānta ādau gṛhṇīt / (Vin_6.422)

/ sajjīkṛtāvāhārasyoddiṣṭebhyo pareṣām āgatau tadāvedanam / (Vin_6.423)

/ [49b3] na tricīvaradāne bhikṣuṃ pravartayet / (Vin_6.424)

/ naitaj jīvattāyāṃ / (Vin_6.425)

/ pratidādyata ity ato nyena manasā saṃghaḥ pratigṛhṇīyāt / (Vin_6.426)

/ sāntarottareṇa mṛtacchoraṇaṃ / (Vin_6.427)

/ madhyena / (Vin_6.428)

/ nāvaśiṣṭena / (Vin_6.429)

// sapṛcchakṣudrākādicīvaravastugatam // 3 // // samāptañ ca cīvaravastu // 6 //

*Vin_7, carmavastu /

/ maryādā madhyadeśasya / (Vin_7.1)

/ pūrveṇa puṇḍakaccho nāma dāvaḥ purataḥ puṇḍavardhanasya / (Vin_7.2)

/ śarāvatyās tadupā[49b4]khyā nadī dakṣiṇetra / (Vin_7.3)

/ paścimena sthūṇopasthūṇau brāhmaṇagrāmakau / (Vin_7.4)

/ uśīragirir uttareṇa / (Vin_7.5)

/ dhārayet pratyanta upanahau / (Vin_7.6)

/ śayanāsanaguptyarthaṃ ca / (Vin_7.7)

/ ekapalāśike / (Vin_7.8)

/ argaḍikadānena pratisaṃskaraṇaṃ / (Vin_7.9)

/ na puṭāntarasya / (Vin_7.10)

/ sapta padāny antato gṛhiṇā paribhukte bahupuṭau api / (Vin_7.11)

/ nākalpikasya kalpikamātrārthatāyāṃ tadyogavaśaṃ [49b5] grahaṇamāntatā / (Vin_7.12)

/ na citropacitrtāṃ / (Vin_7.13)

/ na veṣaviṣāṇikāṃ* / (Vin_7.14)

/ nāśvatthakaravīrapatrikāṃ / (Vin_7.15)

/ na suvarṇarūprakhacitāṃ / (Vin_7.16)

/ na kicikicāyantīṃ* / (Vin_7.17)

/ na kiṇikiṇāyantīṃ* / (Vin_7.18)

/ na khiṇikhiṇāyantīṃ* / (Vin_7.19)

/ na jhiṇijhiṇāyantīṃ* / (Vin_7.20)

/ anyad vā śauṭīryam udvahantīṃ* / (Vin_7.21)

/ na tiryagvadhiūkatvasyākalpikatvaṃ / (Vin_7.22)

/ dhārayet puraḥ prārṣṇipuṭake / (Vin_7.23)

/ lālā[49b6]mbujāṃ / (Vin_7.24)

/ muṇḍapūlāṃ ca / (Vin_7.25)

/ piṇḍībhavajjane ca janapade kholāṃ pūlāṃ ca / (Vin_7.26)

/ na mānyasya sannidhāv upānatpravṛttim bhajeta / (Vin_7.27)

/ na siṃ*havyāghradvīpihastyājāneyāṅgasya kiñcit kāye vasthitatvaṃ / (Vin_7.28)

/ kakṣahastikhaṭuṃkāś ca tadanyacaṇḍamṛgān<<ṇ>>ām apy ebhir ākṣepaḥ / (Vin_7.29)

/ nopānāham āsphoṭayeta / (Vin_7.30)

/ udāa<<kā>>rdreṇa natukenaināṃ virajībhāvāya [50a1] / / pocchayet* / (Vin_7.31)

/ dhārayed enat* / (Vin_7.32)

/ grathnīyād enāṃ / (Vin_7.33)

/ pratiguptapradeśe 'prāsādavastunaḥ karaṇaṃ / (Vin_7.34)

/ dhārayet tadarthamārāṃ vaddhrañ ca / (Vin_7.35)

/ na śatrīm / (Vin_7.36)

/ na kāṣṭhapādukāyārohed anyatrāntargṛhad aśucikuṭeś ca / (Vin_7.37)

/ na vaṃśapatramuṃjasīrīdarbhāṇāṃ / (Vin_7.38)

/ rajjoś ca / (Vin_7.39)

/ avātaśoṇite / (Vin_7.40)

/ niṣīdec carmaṇyabhāve nyasyāntargṛhe / (Vin_7.41)

/ atrāpy atra tadrūpeṣv api pratyayeṣv ani[50a2]pattavyatā pratigṛhṇīt tarkṣacarma cakṣuṣe / (Vin_7.42)

/ pādasthāne prajñapanam* / (Vin_7.43)

/ gandhakuṭidvāre boddhasya / (Vin_7.44)

/ upānahoḥ prāvaraṇam* / (Vin_7.45)

/ vāte niṣadyā nipadyā ca sarvam arśaḥsvetad ity asyopayogaḥ / (Vin_7.46)

/ romasaṃsparśeno[pa]kartṛtāṃ vidyāt* / (Vin_7.47)

/ bahupuṭatvena copanāhoḥ / (Vin_7.48)

/ anekoparisthena caikenāpi / (Vin_7.49)

/ nānasmāparāntakeṣu carma dhārayet* / (Vin_7.50)

/ na siṃ*hādeḥ / (Vin_7.51)

/ [50a3] snāyvasthidantamāṃsavaṃsānām api tasyākalpikatvaṃ* yasya carmaṇaḥ / (Vin_7.52)

/ dhārayeta tṛtiṃ* / (Vin_7.53)

/ kāṣāyaṃ māṇavakaṃ vā / (Vin_7.54)

/ na citropacitram* / (Vin_7.55)

/ na nābhijñāstaraṇe kṛtvā savidhānam agādhamambho vagāhet* / (Vin_7.56)

/ śikṣet tartuṃ pravivikte pradeśe / (Vin_7.57)

/ na tadagādhe hero?gām apāśrayeta muktv[ā]rṣabham* / (Vin_7.58)

/ apāśrayeta hastyaśvamahiṣyarān* / (Vin_7.59)

// [iti] [50a4] carmavastu // 7 //

*Vin_8. bhaiṣajyavastu /

**(Vin_8,1) bhaiṣajyavastu /

/ pratiseveta bhaiṣajyam / (Vin_8.1)

/ cāturvidhyam asya / (Vin_8.2)

/ glānaṃ pratyaprathamatā / (Vin_8.3)

/ sarvaṃ cocamocakolāśvotthodumbarapuruṣakamṛddhīkakharjūrapānānām / (Vin_8.4)

/ tadvac chuktaśulukadadhimaṇḍodaśvinmaṇḍakāni dakabhinnāni paṭṭapariśrutāni svacchāni mukhadarśīni śarakāṇḍavarṇāni / (Vin_8.5)

/ ayuktiḥ prāg evaṃ [pa]ścād upasaṃpannena yarśanasya sa[50a5]mānavyaṃjanena / (Vin_8.6)

/ harītakyādeḥ pañcakasya / (Vin_8.7)

/ guḍasya ca / (Vin_8.8)

/ adhiṣṭhitasyāsya bhakṣaṇe glānavattvamaccoddhopadhivārike navakarmiṇām / (Vin_8.9)

/ bhakticchinnakasyātra cākālikābhakṣaṇe ca / (Vin_8.10)

/ pānāniyāmikam / (Vin_8.11)

/ svacchāni / (Vin_8.12)

/ atattvāt taddravyasya kālikaṃ ced anupasaṃpannena marddhanaṃ pariśrāvaṇañ ca paṭena / (Vin_8.13)

/ dāḍimavījapūrakād anyeṣv eṣu dravyam / (Vin_8.14)

/ kāli[50a6]katve sya yāmāntaḥ paryantaḥ / (Vin_8.15)

/ anyatve yastismin / (Vin_8.16)

/ anitivṛttāv eṣotivṛttau yataḥ setyekaḥ / (Vin_8.17)

/ tadasadatiriktakālāśritāvarūḍhiprāpte tasyāṃ cāgamyatvād bhaviṣyataḥ prākṛtānām anadhiṣṭheyatāpatteḥ / (Vin_8.18)

/ praviṣṭatvam atra rasacūrṇāriṣṭayoḥ / (Vin_8.19)

/ sauvīrakasya ca svacchasya / (Vin_8.20)

/ pūlādibhaiṣajyaṃ śūtapaclam etat / (Vin_8.21)

/ sarppis tailamadhuphāṇitāni saptāhikam / (Vin_8.22)

/ [50b1] sarveṣāṃ guḍakhaṇḍaśakarādīnāṃ phāṇitatvenākṣepaḥ / (Vin_8.23)

/ sarpiṣṭvasudhāyāḥ / (Vin_8.24)

/ tailavattvaṃ vaśānāṃ pañca parisūtānām / (Vin_8.25)

/ matsyaśuśuśiram ārakṣasūkārāṇām / (Vin_8.26)

/ āsambhūyān glānya upayogaḥ / (Vin_8.27)

/ svasthatāyām āsāṃ glānyānimittaṃ pācate dānam / (Vin_8.28)

/ abhāve 'sya glānakoṣṭhikāyāṃ kaṣāyāṃjanayoś ca / (Vin_8.29)

/ yāvaj jīvikaṃ mū[50b2]lagaṇḍapatraphalam aspharitrāmiṣārthasya / (Vin_8.30)

/ tadyathā mustaṃ vacā haridrārdrakamativiṣā / (Vin_8.31)

/ candanaṃ cavikā padmakaṃ guḍūci devadāru haridrārdrakam / (Vin_8.32)

/ vāsakakeśātakīpaṭolanimbasaptapatrapatrāṇi / (Vin_8.33)

/ puṣpāni vāsakanimbadhātakīnāgānāṃ padmakesarañ ca / (Vin_8.34)

/ haritakyāmalakaṃ bibhītakaṃ marīcaṃ pipyalī / (Vin_8.35)

/ jatu / (Vin_8.36)

/ tadyathā hiṅgusarjarasaḥ / (Vin_8.37)

/ stapaḥ [50b3] stapakarṇī stapākaraḥ / (Vin_8.38)

/ kṣāraḥ / (Vin_8.39)

/ tadyathā tilapalāśasvarjikāyavaśūkavāsakānām / (Vin_8.40)

/ kṣārakṣāraś ca / (Vin_8.41)

/ lavaṇam / (Vin_8.42)

/ tadyathā saindhavaṃ sauvarcalaṃ viṭaṃ sāmudraṃ romakam / (Vin_8.43)

/ kaṣāyaḥ / (Vin_8.44)

/ tadyathāmranimbakoṣāmbaśirīṣajambūnām / (Vin_8.45)

/ yāvad āptaṃ dānaṃ snātvā punarasaṃ sparṣaṃ sakṛt snānam iti kaṣāyadānam / (Vin_8.46)

/ na vikṛtabhojanasya bhaiṣajyagra[50b4]haṇenāntatā / (Vin_8.47)

/ yāvaj jīvikatvam asya / (Vin_8.48)

/ tadākhyaṃ punar uccāraprasrāvau stanyayānayāyināṃ vatsakānāṃ viṣe tāv upakārau / (Vin_8.49)

/ chāvikā / (Vin_8.50)

/ kāñcanapītaśālāśvatthodumbaranyagrodhānāṃ sā / (Vin_8.51)

/ mṛccaturaṅgulādadhobhūmeḥ sādhvī / (Vin_8.52)

/ srāddhād asyādānam upāsakāt / (Vin_8.53)

/ tena pratigrahaṇam / (Vin_8.54)

/ māṃsabhaiṣajyasya cāmasya / (Vin_8.55)

/ grahaṇaṃ [50b5] vastūnātaḥ sarvasya / (Vin_8.56)

/ kāryatvam asya / (Vin_8.57)

/ jarakucoccārayavāścedakālopayojyatāyāṃ yācakṛtabhaiṣajyasya tadarthaṃ sphareyuḥ nānyāt paribhuñjīt / (Vin_8.58)

/ paṭṭapariśrutā ca dabakṣārī nānyat / (Vin_8.59)

/ kokoccārasāṃsaṃcenmāṃsabhaiṣajyasya nānyata / (Vin_8.60)

/ paṭṭapariśruteś cedrasako nānyat / (Vin_8.61)

/ sānye pi sadbhāvas tadadyācārasya tasmād pūrvakalpena tatsāhye pravṛttiḥ / (Vin_8.62)

/ [50b6] nānāpannasya rūpāntaram apūrvarūpatvaṃ tasmān na visaṃpaccitasya parataḥ svakalpenākalpanam / (Vin_8.63)

/ sampadyate prakṣālanena śaktataṇḍuleṣu pravṛttāvasthānasya svamātrasaṃkhyatā guḍasya / (Vin_8.64)

/ guḍatve guḍavattve pratipattiḥ / (Vin_8.65)

/ anutthānam adhitiṣṭhate sānnihityasyādhitiṣṭhet glānyanimittaparibhogārtham / (Vin_8.66)

/ āśvakālaparyantāt / (Vin_8.67)

/ pūrvabhakte / (Vin_8.68)

/ [51a1] / / pratigrāhitam / (Vin_8.69)

/ rakṣyo 'pratigrāhitasannihitasamparkas tasmān nirmādya hastau / (Vin_8.70)

/ nodgṛhītasannihitāpratigrāhitāntaruṣitapakvabhikṣupakveṣv adhiṣṭhānasya rūḍhiḥ / (Vin_8.71)

/ sannihitatvaṃ rasācchatā parivṛttau / (Vin_8.72)

/ nādhareṇa sārdham adhiṣṭhitaṃ paribhuñjīt / (Vin_8.73)

/ nidarśanaṃ bhaiṣajyānu(k)kramaḥ / (Vin_8.74)

/ pratisevatāṃjanam / (Vin_8.75)

/ nābhaiṣajyārtham / (Vin_8.76)

/ yogyam asya bhājanam / (Vin_8.77)

/ rasāñjanasya [51a2] samudgakaḥ / (Vin_8.78)

/ goṇikāguḍikāṃjanasya / (Vin_8.79)

/ puṣpakalkaṃ cūrṇāṃjanānāṃ nāḍikā / (Vin_8.80)

/ dhārayec chalākām / (Vin_8.81)

/ tāmralohayos sādhvī maṇibhūtayoḥ / (Vin_8.82)

/ dhārayed āvādhikaḥ kacchapuṭaṃ bhaiṣajyanidhānāya / (Vin_8.83)

/ svasaṃbhavatāṃ tatra bhārīkṛtya sūtaṃ vā nidhānam / (Vin_8.84)

/ śoṣaṇataḥ kālena kālaṃ nihitasya pautyānupagatiḥ / (Vin_8.85)

/ chāyātape / (Vin_8.86)

/ vīryasya śoṣe hāniḥ / (Vin_8.87)

/ [51a3] anayaneta svayam upayātre vināśahetor abhāve nusaṃpannasya / (Vin_8.88)

/ dhārayed bhaiṣajyasarāvakam / (Vin_8.89)

/ bhaiṣajyakaṭachukam / (Vin_8.90)

/ viṣīdanake cānupānapaṭṭakam / (Vin_8.91)

/ āvādhiko lavaṇam / (Vin_8.92)

/ nāḍikasya sādhu sthānaṃ sāṅgā / (Vin_8.93)

/ gomayena parikvāthitasya / (Vin_8.94)

/ vidhānakasya tadvirahādoṣābhāvāya dānam / (Vin_8.95)

/ atanmayasyaiva / (Vin_8.96)

/ gandhaparibhāvināṃ mṛdaṃ / (Vin_8.97)

/ pā[51a4]nīyatāpanārtha(ṃ)mayas piṇḍam / (Vin_8.98)

/ upayojayet sarvaḥ / (Vin_8.99)

/ sṛṅkhalāyās taptotkṣepārthaṃ tatra laganam / (Vin_8.100)

/ ārdramṛttikayā tāpanakāle tadavaṣṭambhaḥ / (Vin_8.101)

/ nāsty āmiṣopadehasya bhāve 'vasthānam / (Vin_8.102)

/ kalpikasya pūrvaṃ tāpanaṃ paścāt paribhogikasya / (Vin_8.103)

/ bhajanaṃ basticikītsitasya / (Vin_8.104)

/ sthūlam atrānyathāśakyatāyāṃ vyutthāpanasya / (Vin_8.105)

/ maṇer loha[51a5]sya vātra nāḍīkasādhvī nāyasaḥ / (Vin_8.106)

/ tadvat śastracikitsitam / (Vin_8.107)

/ naitad anyac cirāvedhānmukhe bhajet / (Vin_8.108)

/ nārśasāṃ chedam / (Vin_8.109)

/ anyenāpi śastrāt / (Vin_8.110)

/ mantrauṣadhābhyām eṣāṃ vicikitsanam / (Vin_8.111)

/ na praduṣṭena cikitsayet / (Vin_8.112)

/ na rātrir abhyavahāre vicikitsāyām apratirūpā / (Vin_8.113)

/ anāśaṃkyam atrāpratigrāhitasannihitayor akalpikatvam / (Vin_8.114)

/ pānaṃ vicikitsāyai dhūpavartteḥ [51a6] netrikayāsya sampattiḥ / (Vin_8.115)

/ ayomayyāḥ karaṇam / (Vin_8.116)

/ dvādaśāṅgulā sādhvī na tīkṣṇā puruṣā vā / (Vin_8.117)

/ sthavikāyāṃ nidhānaṃ mrakṣayitvā sarpiṣā tailena vā / (Vin_8.118)

/ nāgadantake cīvaravaṃśe vā tasyā sthāpanam / (Vin_8.119)

/ nirmādanārtham agnau prakṣepaḥ / (Vin_8.120)

/ karaṇaṃ nastaḥ karmaṇaḥ / (Vin_8.121)

/ nastakaraṇe nāsyasaṃpattiḥ / (Vin_8.122)

/ dvyatīkṣṇacaṃcukaṃ sādhu / (Vin_8.123)

/ kāraṇam asya / (Vin_8.124)

/ pratiseve[51b1]tāmanāṃsaṃ bhaiṣajyārthe / (Vin_8.125)

/ bhuktyai tasyāsaktavata upāyaḥ / (Vin_8.126)

/ pidhānamakṣṇoḥ paṭṭakena / (Vin_8.127)

/ bhāvanaṃ sugandhinānutthānāya / (Vin_8.128)

/ apetatāyāṃ paligodhasya sthitatve ca manojñasya purataḥ khādyabhojyasya mokṣaḥ / (Vin_8.129)

/ sthūlam anyārthe 'syāsyām / (Vin_8.130)

/ sarvatra mānuṣamāṃsasya / (Vin_8.131)

/ noddiśyakṛtaṃ jñātvā māṃsaṃ bhuñjīt / (Vin_8.132)

/ na vyāghraśeṣam / (Vin_8.133)

/ na hastyaśvanāgānām / (Vin_8.134)

/ [51b2] naikakhurasṛgālamrkaṭakākeṭakakākagṛ(d)dhravalākābhaṣakālikolūkatadanyakuṇapakhādakapakṣivakajāntukopaladdhāgaṇḍūpakakṛmīṇām / (Vin_8.135)

/ pratikṣiptamayatāmeti māṃsaṃ pratigrāhayantaṃ pṛcchet / (Vin_8.136)

/ prathamo 'nekatve / (Vin_8.137)

/ antarohāpanāyām / (Vin_8.138)

/ apy eyatvaṃ hastimānuṣakṣīrayoḥ / (Vin_8.139)

/ aduṣṭaṃ tv agvaṇadehanasyadānākṣyañjanam abhakṣyeṇo / (Vin_8.140)

/ [51b3] peyatvaṃ glānena mūrchitasya / (Vin_8.141)

/ sarp(y)iṣā tailena cāmadyasya / (Vin_8.142)

/ nirdoṣamamadyatve / (Vin_8.143)

/ saṃpattir asya kvāthāt / (Vin_8.144)

/ prakṣiptabharjitayavasyāsya bhūmau nihitasya sukte tvopagatiḥ / (Vin_8.145)

/ bhavaty anupagatiḥ / (Vin_8.146)

/ madyatve kvāthena drākṣyarasasya / (Vin_8.147)

/ nāvyavapṛktatāyām astitvam / (Vin_8.148)

/ satvaṃ vāsanābhūtatvam / (Vin_8.149)

/ pānaṃ madyatṛdvigamāya madyagandhaparibhāvitamūlagaṇḍapatra[51b4]puṣpa-phalabhaiṣajyaśuṣkacūrṇodakasya / (Vin_8.150)

/ samadye bhāṇḍe lambanasthāpanena paribhāvanam / (Vin_8.151)

/ rakṣyas saṃsargas tasmād ūne vigatavegatāyāñ ca / (Vin_8.152)

/ tathā virasīkaraṇenākālapāne cāmiṣeṇa / (Vin_8.153)

/ prāsādikañ ca sādhu tasmāc chuklanatrakena sūtīkaraṇam / (Vin_8.154)

/ apānaṃ glānena madyasya kuśāgreṇāpi / (Vin_8.155)

/ adānañ ca sarveṇaupāsakāt / (Vin_8.156)

/ cikitsārthatāṃ muktve[51b5]ty aprakṛtisāvadye sarvatra śeṣaḥ / (Vin_8.157)

/ na laśunaṃ palāṇḍuṃ gṛñjanakaṃ vā paribhuñjīta / (Vin_8.158)

/ pratiguptipradeśe glānaḥ / (Vin_8.159)

/ nopayuñjanaḥ parataś ca saptāhaṃ laśune palāṇḍau trirātram ekarātraṃ gṛñjanavihāraṃ paribhuñjīt / (Vin_8.160)

/ śayanāsanam / (Vin_8.161)

/ na varcakuṭiṃ praveśet / (Vin_8.162)

/ na prasrāvakuṭim / (Vin_8.163)

/ na saṃghamadhye 'vataret / (Vin_8.164)

/ nopavicāre caityasya / (Vin_8.165)

/ vyāmodhva pramāṇam / (Vin_8.166)

/ [51b6] na gṛhibhyo dharmaṃ deśayet / (Vin_8.167)

/ na kulākṣaya saṃkrāmeta / (Vin_8.168)

/ na janākīrṇān pradeśān / (Vin_8.169)

/ snānam ante / (Vin_8.170)

/ apanayanañ ca cīvarāṇāṃ gandhasya / (Vin_8.171)

/ śocanadhūpanābhyām / (Vin_8.172)

/ āyuṣkarā durbhikṣe / (Vin_8.173)

/ vāhyavakavāyasor adhiṣṭhitaṃ kalpikatvena / (Vin_8.174)

/ adhitiṣṭhen na vṛkṣamūlahastiśālatīrthikāvasatharājakulavastu bhikṣuṇī varṣakāvaihāramedhīdvāra[52a1] / / koṣṭhakaprāsādajentākopasthāpana-śālam / (Vin_8.175)

/ abhyavakāśāgniśālācaityavastu gṛhapativasūni caityaparaṃ / (Vin_8.176)

/ sādhanapacanasyāpy atrākāraṇam / (Vin_8.177)

/ pañcopaskaraṇañ ca / (Vin_8.178)

/ catvārātrakālāḥ / (Vin_8.179)

/ prathamāṣṭakānyasya mānatvam ūrdhvaṃ sanavakarmatvam / (Vin_8.180)

/ anyadānapagatabhikṣvadhivāsanatvam / (Vin_8.181)

/ niretadodhivasanāya bhikṣūṇāṃ saṃprāptiḥ / (Vin_8.182)

/ ākṛtyā[52a2]ntarārambhapratiśāntibhyāṃ tatvam / (Vin_8.183)

/ sarvatra saṃghaḥ karmaṇā / (Vin_8.184)

/ prathamayoḥ pudgalo 'pi / (Vin_8.185)

/ navakarmikaḥ / (Vin_8.186)

/ kevalo 'syādyā / (Vin_8.187)

/ bhāṣaṇataḥ / (Vin_8.188)

/ avadhāne dvitīye saṃbahulānāṃ bhikṣūṇām / (Vin_8.189)

/ yāvantastā[va?]ntas sannihitāś caturthe saṃmaṃkalpikaśālām vāṅ bhāvakavacanodāhārataḥ / (Vin_8.190)

/ nānye kasyaikasya yānāyāvihārasya kṛtyakaraṇam aprāsādikam / (Vin_8.191)

/ na pṛthagbhū[52a3]tasyaitat kalpikatvam uktam / (Vin_8.192)

/ bhuñjīt bhikṣu[ḥ] pakvodgṛhītapratigṛhīte / (Vin_8.193)

/ purobhaktikām / (Vin_8.194)

/ peyāṃ sarvadā / (Vin_8.195)

/ prāgapratigrāhitaṃ pradhvādyotthitaḥ / (Vin_8.196)

/ uttiṣṭhet tadāntyai / (Vin_8.197)

/ śiṣṭam / (Vin_8.198)

/ abhinirhṛtam / (Vin_8.199)

/ nirhared enat / (Vin_8.200)

/ vanasthikāni / (Vin_8.201)

/ tadākhyam / (Vin_8.202)

/ tadyathā drākṣyadāḍimakharjūrākṣoṣṭau vātāma urumānarāmāpikākurumāyikānikocobabhūḥ piñcitikā[52a4]puṣkarañ ca tadākhyam / (Vin_8.203)

/ tadyathā vinmaṃmṛṇālikāveṭṭaśālūkaṃ padmakarkaṭikā / (Vin_8.204)

// [iti] bhaiṣajyavastu // 1 //

**(Vin_8,2) kṣudrakādhikaṃ /

/ na rājyam upārdham vāsya pratīccheta / (Vin_8.205)

/ pratigṛhṇīyāt saṃghārthaṃ grāmāṃ / (Vin_8.206)

/ kṣetrañ ca / (Vin_8.207)

/ naitad abhyupekṣeran / (Vin_8.208)

/ bhogenāsya dānam / (Vin_8.209)

/ mārgaṇaṃ bhāgyasya / (Vin_8.210)

/ kṛṣṇāto 'sya vihāre neyatvam / (Vin_8.211)

/ prathamataram ātmīyāt / (Vin_8.212)

/ rakṣaṇāya [52a5] bhikṣūṇāṃ niyogaḥ / (Vin_8.213)

/ nāprajñāyamānāya vyayo bhayānyatare gaṇanāṃ mṛgayet / (Vin_8.214)

/ anyatra smṛtisa,prajanyapura[ḥ]saras tatra pravarttet / (Vin_8.215)

/ pratigṛjṇīyāta saṃghārtham upasthāyakān / (Vin_8.216)

/ yato nāgatiḥ śabdasya vihāre tatra kalpakāram āpanam / (Vin_8.217)

/ deyatvaṃ bhaktasya karaṇaṃ ceta karmaṇaḥ / (Vin_8.218)

/ gomahiṣyājaiḍakahastyaśvoṣṭragardabhāmadhānyabhājanaṃ ca [52a6] na stūpasyaiṣām akalpanam / (Vin_8.219)

/ dhārayet kalāvikālavaṇapātalikāñ ca / (Vin_8.220)

/ nābhyām anupānapaṭṭakāc cānyat kaṃsabhājanaṃ pudgalo dhārayet / (Vin_8.221)

/ upasthāpayed ārāmikam / (Vin_8.222)

/ grahaṇaṃ rakṣāyai pratipādyamānānām apy anyānāṃ samānavyañjanānām / (Vin_8.223)

/ āsaktakaṇṭhacīvarakatvam eṣāṃ veṣaḥ / (Vin_8.224)

/ kaṭyāṃ vā pratipālanam anukampācaritena / (Vin_8.225)

/ [52b1] grahaṇaṃ tat jñātyupasaṃkṛtasya / (Vin_8.226)

/ niṣtrayatvena cānte / (Vin_8.227)

/ taiś ca kṛtajñatayā / (Vin_8.228)

/ naitan mūlyaṃ yācet / (Vin_8.229)

/ svīkuryāt phalalābham / (Vin_8.230)

/ ghṛtatailamadhuphāṇitaghaṭān / (Vin_8.231)

/ tadbhājanañ ca / (Vin_8.232)

/ sthāpayed enām ādhārake / (Vin_8.233)

/ anupabhojyatvam uccāraprasrāvam adya ghaṭānām / (Vin_8.234)

/ pratijāgṛyāt saṃghārthayoḥ sādhanapacanayoḥ / (Vin_8.235)

/ nāpārśvanihitatāṃ prāgāvāt pātra[52b2]sya piṇḍāya pravṛttau bhajet / (Vin_8.236)

/ piṇḍopabhānaṃ dhārayet / (Vin_8.237)

/ anāśaṃkyam atra lohabhāṇḍādhāraṇe cāsādhāraṇatvam / (Vin_8.238)

/ akalpikatvaṃ ca glānāyāḥ celābharaṇasya / (Vin_8.239)

/ nāviśabharāvakeṇa piṇḍāya kulaṃ praviśet / (Vin_8.240)

/ dhārayed enam / (Vin_8.241)

/ niṣkāśapraveśakauśale prayate[ta] / (Vin_8.242)

/ abhijñānakaraṇena piṇḍāpātā ca karādinā / (Vin_8.243)

/ na dharmavaṇijyapajīvitāṃ kalpayet / (Vin_8.244)

/ [52b3] śocanam asaṃbhave jalasya dadhyādimaṇḍena pādayoḥ / (Vin_8.245)

/ niṣadanaṃ piṇḍake / (Vin_8.246)

/ sthāpanam ekānte 'bhyavakāśe / (Vin_8.247)

/ rāśīkṛtyāpi / (Vin_8.248)

/ pramī lanam ante / (Vin_8.249)

/ karaṇaṃ prābhūtye pāṭikānekatvasya / (Vin_8.250)

/ śatapaṃcakaśaḥ / (Vin_8.251)

/ prativṛddhāntam upanvāhāraḥ / (Vin_8.252)

/ adhiṣṭhāpakānām apahartṛtve vā karaṇam uddeśaḥ / (Vin_8.253)

/ prathamataraṃ bhojanavyāpārikaiḥ bhaktiḥ / (Vin_8.254)

/ yathā vṛddhikayā [52b4] niṣādanāya dāpanāya ca mahāsannipāte bhikṣūṇām uddeśaḥ / (Vin_8.255)

/ niṣadeyuḥ dvitrāvarjāṃ yatheṣṭam atra bhikṣuṇyāḥ / (Vin_8.256)

/ alpaśabdo 'bhyavahārāgraṃ gacchet / (Vin_8.257)

/ susaṃvṛteryaḥ / (Vin_8.258)

/ prāsādikaḥ / (Vin_8.259)

/ evaṃ tiṣṭhet / (Vin_8.260)

/ nābhyavahāryaṃ pādenākrāmet / (Vin_8.261)

/ na yadā pātrādhiṣṭhānaṃ spṛśet / (Vin_8.262)

/ smṛtim upasthāpyāvikṣiptacitta[ḥ] piṇḍapātaṃ gṛhṇīyāt / (Vin_8.263)

/ anavakiran [52b5] pātrāmātrakam / (Vin_8.264)

/ asaṃmiśrayannena / (Vin_8.265)

/ anānvālayam / (Vin_8.266)

/ supratichannam / (Vin_8.267)

/ anatipātaṃ kālam abhinirharet / (Vin_8.268)

/ na yena mantrita tato 'nyasya labdheḥ svīkāre 'sty ayuktatvam / (Vin_8.269)

/ nirdoṣatvaṃ svabhojane 'nyapratīṣṭeḥ / (Vin_8.270)

/ tad antargatavad anyopanimantraṇe niṣaṇṇasyānujñātaṃ tenānyadattam / (Vin_8.271)

/ abhipretenārthena śabdaprayoge vyavasthānaprasiddhena / (Vin_8.272)

/ nāntaṃ visarjayet [52b6] dṛṣṭiśīlasampannābhyāmāntasyānyatra yathāsaṃkhyaṃ dānam atiriktasya cālopād yātrākāriṇo grahaṇam / (Vin_8.273)

/ bhogaś ca vinipātanaṃ śraddh[ā]deyasya / (Vin_8.274)

/ māt[ā]pitṛglānaputrahyāpekṣakukṣīmatībhyo vineyākāṃ kṣāpiṇḍapātaṃ spṛṣṭavate gṛhiṇe ca saṃprāptāya saṃvibhāgaś ca tatḥ karaṇam / (Vin_8.275)

/ ālopapiṇḍāṃ sthāpayet / (Vin_8.276)

/ avyavacchidya bhokāram / (Vin_8.277)

/ [53a1] tiraś ce ca dadyāt / (Vin_8.278)

/ nānavaśite bhaktyartham upanikṣiptād dadīt* / (Vin_8.279)

/ na nimantraṇake śraddhadeyatvena pātrādhiṣṭhāne 'syocchiṣṭāśilāṃ yathā sukhakaraṇam / (Vin_8.280)

/ naivāsikānāṃ balidānam / (Vin_8.281)

/ tatkalpānugatyā pūrvāhvādau / (Vin_8.282)

/ bhinnakalpatve bhedena / (Vin_8.283)

/ nāvardhako kilikabhāvasthāmāmraṃ bhakṣayet / (Vin_8.284)

/ nākalpikatvaṃ mūlagaṇḍapatrapuṣpaphalakhādanīyaudanakulmāsama[53a2](cha?)tsyamāṃsāpūpakṣīradadhinavanītamatsyaval lūrāṇām / (Vin_8.285)

/ anāśaṅkyadgasārṣapamūlagaṇḍapatrapuṣpaphalādiyavāgūnām aniṣedhyatvam / (Vin_8.286)

/ ojaskaratvaṃ dūtasyodakenāpi / (Vin_8.287)

/ nākalpikatvaṃ tṛtigatasya / (Vin_8.288)

/ kalpate bhājane bhojanam / (Vin_8.289)

/ yāryāṃ / (Vin_8.290)

/ śelāmaye ca / (Vin_8.291)

/ kṛtabhojane 'pi niḥśritavyāpāro nirmādanam / (Vin_8.292)

/ bhukte 'pi / (Vin_8.293)

/ nāpareṇa sārddham ekatra bhājane bhuñjīt* / (Vin_8.294)

/ [53a3] bhuñjidādhvanyasaṃbhave bhājanānāṃ bhikṣūṇām / (Vin_8.295)

/ uddhṛte 'nyasya haste svaṃ prakṣipet / (Vin_8.296)

/ śrāmaṇere ca sārddhaṃ paravadayoge kalpakārakānāṃ piṇḍīkṛtya dānam / (Vin_8.297)

/ jñātinā sarvatra hārdena prārthitaḥ / (Vin_8.298)

/ pratigupte pradeśe / (Vin_8.299)

/ rakṣatvam anayeṣpratigrahadhvastenapratigrāhitasaṃpṛkteś ca / (Vin_8.300)

/ na sopānattho bhuñjīt* / (Vin_8.301)

/ ākramya glānaḥ / (Vin_8.302)

/ na nagna ekacīvaro vā / (Vin_8.303)

/ anāpattir glānasyopasthā[53a4]yako 'sya guptiṃ kuryāt / (Vin_8.304)

/ saṃkakṣikāṃ śaktau saṃśrayeta / (Vin_8.305)

/ guptañ ca pradeśam / (Vin_8.306)

/ nedamito vā dehīti bhojanārtham upaviṣṭapariveṣṭāraṃ bodhayet / (Vin_8.307)

/ anāpattir glāne 'nuktayasya / (Vin_8.308)

/ tadyathā mandāgnau pakvasyāmasya dīpatāgnau glānasaṃjñām / (Vin_8.309)

/ svatropasthāpya bhuñjīt* bhaiṣajyasaṃjñām āhāre / (Vin_8.310)

/ smṛtiñ ca / (Vin_8.311)

/ samudāgamasādṛśyapariṇatapratyarthikatvaniṣyanda pratītya vidhiparīṣṭiparādhīna[53a5]tvan mavyābādhikatvapratyekagatatātirāsthitaprātikulyam / (Vin_8.312)

/ upasthitasmṛtiḥ / (Vin_8.313)

/ avikṣiptaḥ / (Vin_8.314)

/ saṃprajānann alpaśabdaḥ / (Vin_8.315)

/ akurvann enam / (Vin_8.316)

/ anutthāpayan yavāgvām / (Vin_8.317)

/ amaṭamaṭāyamānaḥ / (Vin_8.318)

/ mṛdukaraṇaṃ śabdakṛtām udakādinā / (Vin_8.319)

/ na tadbhuktyarthaṃ vādyamānatve / (Vin_8.320)

/ na deśanakṛyamāṇatāyāṃ pratisaṃveditasya / (Vin_8.321)

/ atyaye kālasya dvitrayogārthayoḥ / (Vin_8.322)

/ gā[53a6]thāṃ bhuktā bhāṣet* / (Vin_8.323)

/ dakṣiṇādeśanadharmadeśanayoḥ nimantraṇakaṃ bhuktvā karaṇam / (Vin_8.324)

/ nirjñāya bhuktivatāṃ sarveṣām / (Vin_8.325)

/ avalokanena / (Vin_8.326)

/ prathamenānekatve / (Vin_8.327)

/ aśaktāv adhyeṣaṇaṃ pratibalasya / (Vin_8.328)

/ akṛte ced gamanapratyayaḥ parivāradānaṃ bhikṣūṇām / (Vin_8.329)

/ caturṇām antataḥ / (Vin_8.330)

/ gamanapratyaye tra dantasyāvalokya / (Vin_8.331)

/ nandopanandayor dakṣiṇādeśane nāmagrahaṇam / (Vin_8.332)

/ nigileṣva [53b1]nāḍikokāloṅgarān dvitrānādau chorayitvā mukhaṃ nirmādya / (Vin_8.333)

/ naitan nāmiṣam / (Vin_8.334)

/ tasmān mukham akāle pravāritaś codgārārāme nirmādayed anyaḥ / (Vin_8.335)

/ nāprajñapte pradeśe śleṣmānāṃ chorayet / (Vin_8.336)

/ na parikarimite / (Vin_8.337)

/ naitat chandaṃ vā sthāvirasya purataṣkuryāt / (Vin_8.338)

/ na bhuñjānasya / (Vin_8.339)

/ na punaḥ punaḥ śiṣṭasyāpi / (Vin_8.340)

/ anyenāśaktau prakramaṇam / (Vin_8.341)

/ nānyasyāsparśakaraṇam / (Vin_8.342)

/ naktā[53b2]dhvakapraśnaḥ / (Vin_8.343)

/ caṃkramaṇe nānyena vā prakramaṇam / (Vin_8.344)

/ pātram asya hastipadabudhnaṃ sādhārakasya / (Vin_8.345)

/ tapa sthāpayed enam / (Vin_8.346)

/ kṣodakavālukachāyikānāṃ dhāraṇaṃ makṣikāṇāṃ pratividheḥ / (Vin_8.347)

/ adurgandhībhāvaprāṇakāsaṃbhavāya kālena kālaṃ śocanaṃ śoṣaṇañ ca / (Vin_8.348)

/ tatkālārtham aparopasthāpanam / (Vin_8.349)

/ avighātārthaṃ koṇastambhapārśve vihārasya / (Vin_8.350)

/ caturṇām api [53b3] śleṣmakaṭakasthāpanam / (Vin_8.351)

/ na saśabdaṃ vātakarma kurvīt* / (Vin_8.352)

/ nādho vṛkṣasyoccāraprasrāvam / (Vin_8.353)

/ muktāniravakāśatvaṃ tair aṭṭavyām / (Vin_8.354)

/ kaṇṭakinaś ca / (Vin_8.355)

/ karaṇaṃ varcaskuṭeḥ / (Vin_8.356)

/ vihāre ced uttarapaścime pārśve / (Vin_8.357)

/ kṣomasya tam aṅgasya vā / (Vin_8.358)

/ kaṇṭakināmadho vṛkṣāṇāṃ ropaṇam / (Vin_8.359)

/ pādakayor upachidram upari dānam / (Vin_8.360)

/ kuṇḍikāsthānakaraṇam / (Vin_8.361)

/ vikarṇākārayā dvāram / (Vin_8.362)

/ [53b4] kavāṭasya dānam / (Vin_8.363)

/ kaṭakārgaḍayoś ca / (Vin_8.364)

/ śabdanaṃ pravivikṣatā / (Vin_8.365)

/ sūte tatra ca praviṣṭeṇa / (Vin_8.366)

/ susaṃgṛhītacīvaraḥ praviśet saṃprajanan / (Vin_8.367)

/ madhye niṣīdeta / (Vin_8.368)

/ śanairaliṃpanakuṭipādukaṃ kurvīt* / (Vin_8.369)

/ nānāgatam āgamayet / (Vin_8.370)

/ nāgataṃ vidhārayet / (Vin_8.371)

/ na tatpratibaddhakāryād anyena tatsamīpe tiṣṭhet / (Vin_8.372)

/ pratidinaṃ śocanam upadhivārikena / (Vin_8.373)

/ mṛtpātropasthāpanañ ca / (Vin_8.374)

/ [53b5] nāprajñapte pradeśe prasrāvaṃ kuryāt* / (Vin_8.375)

/ nānekatra / (Vin_8.376)

/ proḍhau gartāyāṃ khānayet* / (Vin_8.377)

/ karaṇaṃ prasrāvakuṭeḥ / (Vin_8.378)

/ pārśve syāḥ / (Vin_8.379)

/ tamaṅgasya / (Vin_8.380)

/ pranāḍikādānam* / (Vin_8.381)

/ samānam itarata / (Vin_8.382)

/ karaṇaṃ chīdrapīṭhasya codanāroge / (Vin_8.383)

/ saṃvartanena bālasya / (Vin_8.384)

/ asaṃpattau chedanam* / (Vin_8.385)

/ sāmantake duḥkhanaṃ cet pātravaibhaṅgukānāṃ dānam* / (Vin_8.386)

/ rakṣyo bhūmināśas tasmād aṣkaryakarasya / (Vin_8.387)

/ [53b6] nānyuccā sādhu / (Vin_8.388)

/ kālena kālam adurgandhatāyai śocanam* / (Vin_8.389)

/ śoṣaṇaṃ mrakṣaṇañ ca kaṭukatailena / (Vin_8.390)

/ tatkālārtham aparārjanam* / (Vin_8.391)

/ asaṃpattau patalikādhāratvenopayogaḥ / (Vin_8.392)

/ kṛtvoccāraṃ tatkaraṇaśuddhet* / (Vin_8.393)

/ na tīkṣṇena tṛṇakurvakena vā / (Vin_8.394)

/ natukapattalikapatravaibhaṅgukaloṣṭhakāṣṭhānām atra sādhutvam / (Vin_8.395)

/ dvābhyāṃ ca mṛdbhyāṃ śocayet / (Vin_8.396)

/ prāk sthāpitābhiḥ [54a1] / /pravibhāgena mṛdbhir uttaraḥ śocaḥ / (Vin_8.397)

/ sanair mandamandamanāśayatāviskambhinācamanikāpādukām / (Vin_8.398)

/ saptabhir vāmasya / (Vin_8.399)

/ saptabhir ubhayoḥ vāhviḥ śocanam* / (Vin_8.400)

/ punaḥ hastayor mṛdā / (Vin_8.401)

/ aparāyā[ḥ] kuṇḍikāyāḥ pādaprakṣālanam(a) / (Vin_8.402)

/ nirdoṣaṃ śūte kukṣeḥ prāgantāt poccanamātraṃ kṛtvāsanaṃ nāto nyaḥ / (Vin_8.403)

/ saty udake nāvānte niṣīdet* / (Vin_8.404)

// [iti] kṣudrakādibhaiṣajyavastu[54a2]gatam* // 2 // // samāptaṃ bhaiṣajyavastu // 8 //

*Vin_9, karmavastu /

**(Vin_9,1) karmavastu /

/ vidhyutkrame karmaṇo rūḍhiḥ / (Vin_9.1)

/ nāśrāpyaśruto / (Vin_9.2)

/ nārūḍhi kuryāt* / (Vin_9.3)

/ jñaptivācanāprātimokṣoddeśapravāraṇās tat / (Vin_9.4)

/ nādharmeṇa kuryuḥ / (Vin_9.5)

/ na vyagrāḥ / (Vin_9.6)

/ na gaṇasya / (Vin_9.7)

/ nāsaṃghabhūtāḥ / (Vin_9.8)

/ viṃ*śatiprabhṛtīnām āvartaṇe saṃghatvaṃ / (Vin_9.9)

/ upasaṃpadi daśaprabhṛtīnāṃ / (Vin_9.10)

/ vinayadharapañcamādīnāṃ pratyanteṣv asaṃpattau / (Vin_9.11)

/ śiṣṭe catuḥ[54a3]prabhṛtīnām* hiruktvaṃ bhikṣuṇīnāṃ / (Vin_9.12)

/ karmaṇi pravāraṇaṃ bhikṣusaṃghe pi / (Vin_9.13)

/ poṣadhasaṃpannasāmagryāṇāṃ tena / (Vin_9.14)

/ chandapoṣadhaharaṇena tatsaṃpādanam* / (Vin_9.15)

/ dvayor atra vyāpṛtiḥ / (Vin_9.16)

/ pratibalatvam anayoḥ / (Vin_9.17)

/ abhāva ekasyāgrahītubhikṣusaṃghena niyogo bhikṣoḥ / (Vin_9.18)

/ dvārakoṣṭhake tenāvasthānam* / (Vin_9.19)

/ palāyamānasya saṃjñapanam* / (Vin_9.20)

/ tenāsyetat / (Vin_9.21)

/ na palāyanama / (Vin_9.22)

[54a4] ajñāto nāma gotrapraśnaḥ / (Vin_9.23)

/ mānāsyavartaṇaṃ dvayos sāme tayoḥ / (Vin_9.24)

/ upasaṃpādanañ ca / (Vin_9.25)

/ dvādaśavargo trāsāṃ / (Vin_9.26)

/ sapūrvasaṃvṛtidvayaparṣadanalaparṣadupasthānasaṃvṛtidāne 'ntaḥ saṃghasya / (Vin_9.27)

/ kalpikam aśaktau karmakārikāyānitīritaṃ tayā bhikṣuṇā kṛtam vacanam* / (Vin_9.28)

/ yasmāt tūṣṇīm ity ataḥ prāk* / (Vin_9.29)

/ nāsanniṣādasthasya pūrakatvam* / (Vin_9.30)

/ na yasya kriyateḥ [54a5] tasmād asatvaṃ pūrakatvasya chandapariśuddhir vidheḥ / (Vin_9.31)

/ arhat*tvam anayoḥ / (Vin_9.32)

/ asammatiprakārakatvena / (Vin_9.33)

/ nānupasaṃpatkadhvastānantaryakṛtpāpadṛṣṭibhūmyentarasthanānāsaṃvāsikānām* / (Vin_9.34)

/ saskhalitasya ca / (Vin_9.35)

/ saṃvarakaraṇīyenāpi / (Vin_9.36)

/ bhavaty adhiṣṭhānena śuddhatvam* / (Vin_9.37)

/ na śakyatāyām* / (Vin_9.38)

/ śakyatvaṃ tadātane śuddhaprāyaścittikapratideśanīyaduḥkṛtapratikaraṇasya pratigra[54a6]hītṛsadbhāve deśanāmātrakatvāt* / (Vin_9.39)

/ yathā saṃgham āpanne pratipadyet / (Vin_9.40)

/ nyāyyam evaṃ nāśanaṃ caikasya / (Vin_9.41)

/ pratikaraṇañ cānekadhā / (Vin_9.42)

/ naiṣāṃ kartṛtvaṃ / (Vin_9.43)

/ uddeṣṭṭatvaṃ sāvaśeṣaṃ pratikriyāyāṃ / (Vin_9.44)

/ vartamānasya nāto nyaibhiḥ saśrutaṃ kuryuḥ / (Vin_9.45)

/ utsṛjya varjitam anāvṛttaṃ / (Vin_9.46)

/ utkṣiptañ ca svakarmaṇi / (Vin_9.47)

/ annaḥ pṛcchārthaṃ jñaptiprabhṛtau copadyamānaṃ / (Vin_9.48)

/ darśa[54b1]nopavicārasthātāyā sāṃmukhyasya / (Vin_9.49)

/ nivedanenānuśrāvaṇasya tatkaraṇīye saṃpādanaṃ / (Vin_9.50)

/ asaṃmukhībhūtasya vihāro unmattakāvandanānālapanāsaṃbhogasaṃvṛtayaḥ / (Vin_9.51)

/ nājñapite tadarthaṃ vācanā / (Vin_9.52)

/ tatsīmāntargatasyārhasya pūraṇe kāyataḥ chandato vā saṃniṣāde nanupraviṣṭatvaṃ pratikroṣantā ca yasya tatkarma tato nyasya pratikūlaṃ cet dharmaṃ vācyutasyeryāpathāt* pra[54b2]kṛtisthasya saṃyatasya vā cotsṛjyānabhijñasāntarāt* vyagratvaṃ / (Vin_9.53)

/ mṛṣāvādaprahvatvam asaṃyatir vācā / (Vin_9.54)

/ paiṣunye pāruṣye saṃbhinnapralāpe ca / (Vin_9.55)

/ aprakṛtisthatvam atra cānyatra vā karaṇīye karaṇīyakṛtau ca / (Vin_9.56)

/ cyutirīryāpathād viprakramaṇacittena pravṛttasyāsyotsṛṣṭiḥ / (Vin_9.57)

/ saṃghe dṛṣṭim āviskurvīta / (Vin_9.58)

/ nānyatra / (Vin_9.59)

/ nānupasaṃpatka / (Vin_9.60)

/ anarhe vā pūraṇāyāṃ / (Vin_9.61)

/ nānava[54b3]śeṣatve / (Vin_9.62)

/ saṃmanyeran* sādhutaravahutarakāriṇaṃ saṃmatam apasārya / (Vin_9.63)

/ na niyamya kālaṃ paunaḥpunye nyatra vā / (Vin_9.64)

/ dadhyur anyatra yāvad arthaṃ parihāraṃ / (Vin_9.65)

/ śalākagrahaṇenābhāve saṃmatasya bhājanam / (Vin_9.66)

/ yasya pūraṇe narhatva śalākācāraṇe pi tasya / (Vin_9.67)

/ saṃghabhede sya rūḍhir anarhe na cāraṇe śalākāṇāṃ / (Vin_9.68)

// karmavastu // 1 //

**(Vin_9,2) karmaparibhāṣā /

// nādhikye vācanānām akṛ[54b4]tatvaṃ / (Vin_9.69)

/ akṛtatvaṃ hāpane / (Vin_9.70)

/ kriyamāṇatāyāṃ prakrāntāvapūrṇasya parvaṇo vigupitatvam* / (Vin_9.71)

/ pūrṇasyānavaśiṣṭatve tatkarmasaṃghaparimāṇānām avyutthitānām* / (Vin_9.72)

/ nāvaśiṣṭatve / (Vin_9.73)

/ punaś cet taccikīrṣādhikopanam vā ca / (Vin_9.74)

/ saṃghavijñapanena / (Vin_9.75)

/ punar bhadantājñaptiṃ* kariṣyāmy anuśrāvaṇañ ceti / (Vin_9.76)

/ pratiniḥsṛṣṭyarthā jñapananāsana tatsvabhāvaiṣīya[54b5]śikṣāsāmagrītatpoṣadhatīrthyaparivāsatadanyamānāsyamūlāpakarṣasmṛtyamūḍhavinadānopasaṃpādanopasaṃpādanasīmamokṣapraṇidhikarmāvarhaṇeṣu trir vācanā svārthāniriktamaṃtroktiḥ / (Vin_9.77)

/ pudgale ca parā rthaṃ / (Vin_9.78)

/ niṣaṇṇo syotkuṭukikayā purato nirikteś ca / (Vin_9.79)

/ rocanaṃ ca / (Vin_9.80)

/ iṣṭake pārṣṇibhyāṃ viraho 'nuśiṣṭānupasaṃpadi / (Vin_9.81)

/ masūrikādau striyāḥ [54b6] vṛddhānte nanyatantratāyāṃ saṃghe sthitasya parārthe sapraṇatam* / (Vin_9.82)

/ antaramārge samanuṣiṣṭatāyāṃ rahasīty ekam* / (Vin_9.83)

/ dravyādhiṣṭhānañ ca / (Vin_9.84)

/ tattvam vikalpanasya / (Vin_9.85)

/ gṛhītva tadetat* / (Vin_9.86)

/ pātrabhaiṣajyaṃ vāme pāṇo pratisthāpya pratichādya dakṣiṇena pāṇinā / (Vin_9.87)

/ agrata svasyāgrāhyatāyāṃ (Vin_9.88)

/ niṣaṇṇatāyā karma /

/ asaṃsṛtau saṃghaikadvayoḥ pudgalasya [55a1] // vijñapyatvaṃ bhikṣoḥ / (Vin_9.89)

/ rohanty asānnidhye cīvarasya manasā vikalpa utsarge dhiṣṭhānañ ca nānutsṛṣṭe pūrvatra / (Vin_9.90)

/ vāgbhāṣai caikādhiṣṭhānaṃ tadāśayopasaṃpattipūrvakaṃ / (Vin_9.91)

/ kṛtaikāṃśottarāsaṃgatvaṃ / (Vin_9.92)

/ samāgatatve bhikṣūṇāṃ / (Vin_9.93)

/ sāmīcyā tadarhatveḥ vacanīyatāyā svārthāmantrasya / (Vin_9.94)

/ aśiṣṭau ca rahasi / (Vin_9.95)

/ sasāṃghāṭitāyām upasaṃpatsaṃniṣāde / (Vin_9.96)

/ ādau [55a2] ca triḥpragṛhītāṃ jalitvaṃ tādarthye divasārocane ca / (Vin_9.97)

/ aupayikam ity ante svārthaṃ vijñaptena vacanaṃ pudgalaś cet / (Vin_9.98)

/ svārthi tadanvitareṇa / (Vin_9.99)

/ chandadveṣamohabhayagativirahitasya śaktasya kṛtākṛtasmaraṇe saṃmatir utsāhya / (Vin_9.100)

/ kṛtākṛtavravedanaṃ sthite / (Vin_9.101)

/ vardhatvavardhavyāmānatāyāṃ sīmni pratipattiḥ / (Vin_9.102)

/ gaṇḍyākoṭanapṛṣṭavācikāsamanuyogābhyāṃ sanniṣādakena sanni[55a3]ṣādyānāṃ bodhanam / (Vin_9.103)

/ tasya tadartham āsanaṃ prajñapanam / (Vin_9.104)

/ saṃmatasya tatkāryārthatāyām etattvaṃ / (Vin_9.105)

/ sarvatra yathā vṛddhikā / (Vin_9.106)

/ rucyāgrāhye gratvaṃ / (Vin_9.107)

// karmaparibhāṣā // 2 // // samāptaṃ karmavastu // 9 //

*Vin_10, pratikriyāvastu /

**(Vin_10,1) pratikriyāvastu /

/ nāpratikṛtājñapanajaṣkarma pratyanubhavet / (Vin_10.1)

/ utsṛjya poṣadhaṃ pravāraṇāñ ca / (Vin_10.2)

/ na sīmāntarasthasya kasmiṃś cid aṅgatvam / (Vin_10.3)

/ dhvaṃsas tadgatau sāhya gatasya / (Vin_10.4)

/ ubhayasthatvam ekasminn e[55a4]katra pāde parasmin paratra / (Vin_10.5)

/ sarvasminn avaṣṭambhini sthitasyāvaṣṭabdhe / (Vin_10.6)

/ rūḍhir evam anekatropagateḥ / (Vin_10.7)

/ arhatvam anekaśayanāsanagrāhe / (Vin_10.8)

/ yatheṣṭam asya vastavyatā / (Vin_10.9)

/ na vyagrakāritvaṃ jinasya / (Vin_10.10)

/ na pūrakatvam / (Vin_10.11)

/ nākarmaṇā tatkaraṇīyasyotthānam / (Vin_10.12)

/ kṛtatvaṃ yadbhūyas kṛtatve vākyasyānuttarasya / (Vin_10.13)

/ nākīrttitve nimittānāṃ bandhe / (Vin_10.14)

/ pārivāsike [55a5] nāntasyopasthānasaṃvṛteḥ / (Vin_10.15)

/ unmattakena coddeśasya / (Vin_10.16)

/ jñaptivad bhedānuṣṭhānam / (Vin_10.17)

/ anaṅgam atra bhinnavyaṃjanatvam / (Vin_10.18)

/ na hāsyabhāvena kasyacit sthūlam arūḍhibuddhyā bhedotkṣepayoḥ / (Vin_10.19)

/ duṣkṛtam asaṃghabhūtatve / (Vin_10.20)

/ nānyeṣāṃ nānāsaṃvāsikebhyo barhāṇāṃ pūraṇe gaṇena jñaptivācanayoḥ / (Vin_10.21)

/ nāsaṃpannatve 'rha[ḥ] svasaṃghena pratyanubhavasya / (Vin_10.22)

/ saṃpannatvaṃ [55a6] jñaptiśrutāv asya nāvidhir bhavyarūpe pratinidhinā dūtena pravrājanam / (Vin_10.23)

/ uttarañ copasaṃpādanāt / (Vin_10.24)

/ nāpratīṣṭo dattatvam / (Vin_10.25)

/ dhvaṃso 'tra yācanasya / (Vin_10.26)

/ vidhitvaṃ mevakajñapanapūrvakatve 'sya / (Vin_10.27)

/ utkṣepe 'py etat / (Vin_10.28)

/ avadhānaṃ pareṇāsamanvāhārād yukto tantraḥ / (Vin_10.29)

/ nārthacchedānā, kramavyatyād arūḍhiḥ / (Vin_10.30)

/ akaraṇīyatvaṃ bhreṣasya / (Vin_10.31)

/ na vyañjanāntara[55b1]saṃśrayāt / (Vin_10.32)

/ na bhikṣubhikṣuṇītvayor anyakarmavastupratijñapite codakena kalpayati sāṃmukhyaṃ praṇidhikaraṇam / (Vin_10.33)

/ pratītimātreṇa sannipātādāne / (Vin_10.34)

/ anaṅgam adarśane vyāghātitvāt sattvasya pratijñānam / (Vin_10.35)

/ avakāśāṃ karaṇe cāyogāt / (Vin_10.36)

/ saṃpatyāsvayam anutthāne codakasyotthāpanam / (Vin_10.37)

/ [ā]kroṣaroṣakaparibhāṣakatāmalābhāvā[55b2]sābhyāṃ saṃghasya cetakatvam / (Vin_10.38)

/ rājakulayuktakulajñātipudgalapratisaraṇatām apratisartṛtāṃ saṃghasyābibhrataḥ / (Vin_10.39)

/ akurvāṇasyāsyāgārikatīrthikadhvajadhāraṇatīrthyasevānācāracaraṇānyaśikṣaṇañ ca bhikṣuśikṣāyām utkacaprakacasya saṃghe roma pātayato niḥsaraṇaṃ pravarttayataḥ samīcīm upadarśayato viramato nimittād avasāraṇaṃ yācite / (Vin_10.40)

/ [55b3] karmadānabarhaṇopasaṃpādanapratiprasrambhannonmajjanañ ca / (Vin_10.41)

/ kalahakārakatam jayeyuḥ karmaṇā / (Vin_10.42)

/ nigarhaṇam abhīkṣṇasaṃghāvaśeṣāpattikasyāpratikṛtya / (Vin_10.43)

/ kuladūṣakasya pravāsanam / (Vin_10.44)

/ adānākaraṇayoś ca tadarthaṃ saṃnipātāvakāśayoḥ / (Vin_10.45)

/ udbhāvane ca tadadṛṣṭeḥ / (Vin_10.46)

/ pratisaṃharaṇamavam paṇḍitāgārikasya / (Vin_10.47)

/ tatkṣama[55b4]ṇakam atra karmaṇaḥ sthāne 'vasāraṇaṃ prati pratītāyām[ā]pattāvapratikṛtāyām apratikāryāyāṃ saṃvareṇādṛṣṭim udbhāvayantam anicchantaṃ pratikṛtim anuṣṭhātum anutsṛjantaṃ ca pāpikāṃ dṛṣṭim utkṣipeyuḥ / (Vin_10.48)

/ ihaivainām āpattiṃ pratikurvīthā ayam eva tv āsaṃghaḥ prasrambhayiṣyati ity evaṃ brūyyuḥ / (Vin_10.49)

/ nāpattiṃ praticchādayet / (Vin_10.50)

/ nāmnā 'ntataḥ [55b5] pravedyatvam / (Vin_10.51)

/ yathākathaṃcit duṣkṛtasya / (Vin_10.52)

/ prakṛtisthe / (Vin_10.53)

/ ananyadṛṣṭau sopasaṃpadi / (Vin_10.54)

/ tulyavyaṃjane / (Vin_10.55)

/ ataivaitat sottaram / (Vin_10.56)

/ kṛtatvam asyaidaṃdharmake / (Vin_10.57)

/ sīmāntarasthe ca / (Vin_10.58)

/ saṃghe sarvatrājñāpanajānām / (Vin_10.59)

/ sannihite tatrāsrame pratideśanīyasya garhyam āyuṣmantaḥ sthānam āpanno sātmyaṃ pratideśanīyanta dharmaṃ pratide[śa]yāmi iti / (Vin_10.60)

/ naitan mantravat / (Vin_10.61)

/ [55b6] saṃvarakṛter ato vyutthānaṃ mānasītaḥ / (Vin_10.62)

/ anya tasmai tado deśanāt / (Vin_10.63)

/ ekatra / (Vin_10.64)

/ ananyadṛṣṭo tatra / (Vin_10.65)

/ asamāvanye nikāyataḥ / (Vin_10.66)

/ abhāve āpattitaḥ / (Vin_10.67)

/ niḥsargavīcanapūrvakānaiḥkātaḥ / (Vin_10.68)

/ saṃghe sthūlāt sarvatra / (Vin_10.69)

/ paṃcakādau saśeṣāgatād guruṇaḥ / (Vin_10.70)

/ aśeṣāgatād anavacchinne bhūyasi / (Vin_10.71)

/ liṅghorasmāc catuṣkādau / (Vin_10.72)

/ kṛta[56a1] / /vadante 'trodyuktasyāsaṃpannaprayatve karma / (Vin_10.73)

/ duṣkāravattvamūḍhakṛtasya pratyāpattau saṃjñāyamānasya tena / (Vin_10.74)

/ nāmagotropasaṃhitam āpattitvāt kīrttanam / (Vin_10.75)

/ iyatkālapraticchannatayā vā saṃghāvaśeṣāyām / (Vin_10.76)

/ āvarhaṇam ato vyutthānakṛta / (Vin_10.77)

/ caritamānāsyasya / (Vin_10.78)

/ ṣaḍ aham ādāya saṃghāt / (Vin_10.79)

/ arddhamāsaṃ bhikṣuṇyāḥ / (Vin_10.80)

/ gurudharmā[56a2]tikrame 'py asya caritatvam / (Vin_10.81)

/ asati praticchādadoṣe tad rūḍhiḥ / (Vin_10.82)

/ parivāena tadapahatiḥ / (Vin_10.83)

/ tāvantaṃ kālam ād[ā]ya saṃghāt / (Vin_10.84)

/ kriyamāntāyām anayos tatsaṃghāvaśeṣāpadane dhvaṃsaḥ kṛtādānayoḥ / (Vin_10.85)

/ tasmān mūlopakramatvaṃ dānam / (Vin_10.86)

/ nirvāhya tatprastutam / (Vin_10.87)

/ tasmād arūḍhasyāsya pṛthak tadānīm utthāpyatā prathamaṃ ca / (Vin_10.88)

/ pratikāryaṃ tadāntaram / (Vin_10.89)

/ tasmāt tādarthasyā[56a3]pi saṃśrayatvam / (Vin_10.90)

/ avarodhyatā cātiriktasya tatpraticchādakālasya / (Vin_10.91)

/ karmaṇā nyoddānam / (Vin_10.92)

/ āvarhaṇāñ ca / (Vin_10.93)

/ tarjanaṃ cātra jñaptiprathamavācanāntarāle / (Vin_10.94)

/ nipatitasya tṛṇaprastārakeṇa / (Vin_10.95)

/ samudrejanañ ca / (Vin_10.96)

/ kṛtatotkīrttanāntaram / (Vin_10.97)

// [iti] pratikriyāvastu // 1 //

**(Vin_10,2) kṣudrādigatam /

/ niṣkāśanaṃ duḥśīlasya / (Vin_10.98)

/ saṃghasyātra pragamaḥ / (Vin_10.99)

/ nāsāvenadavyupekṣeta / (Vin_10.100)

/ [56a4] avasāryatvaṃ nāśitasya / (Vin_10.101)

/ nāsāṃ manye praṇidhātṝṇām avasāraṇasya praṇihitau rūḍhiḥ / (Vin_10.102)

/ avastavyatā dūṣitasthāne pravāsitasya / (Vin_10.103)

/ sarvatrotkṣiptake saṃbāsyatvāsaṃbhogyatve / (Vin_10.104)

/ saṃjñayātra vyavasthānam / (Vin_10.105)

/ adharmapakṣasyaitibhinnatāyām itareṇa / (Vin_10.106)

/ nānyasya / (Vin_10.107)

/ nānyatraita praṇihite / (Vin_10.108)

/ apāśrayeṇāsya vastavyatā sapremakasya / (Vin_10.109)

/ vikṛteḥ kriyamāṇapraṇidhinā dhvaste[56a5]na ca niṣkāsya mānena bhajane bhāṇḍasya choraṇam / (Vin_10.110)

/ valāniṣkāśaḥ / (Vin_10.111)

/ avalambanasya chodanam / (Vin_10.112)

/ apatanadharmaṇā tatrotpāṭanam / (Vin_10.113)

/ saṃghena tasya pratisaṃskaraṇam / (Vin_10.114)

/ saṃpradāsya / (Vin_10.115)

/ asaṃpattau vaihārāt / (Vin_10.116)

/ na kalahakārakaṃ niṣkāsyamānan vārayet / (Vin_10.117)

/ anivṛttau kaler upaśāntyai prayatnād utkṣepaḥ / (Vin_10.118)

/ viniścayagate vyupaśamanena / (Vin_10.119)

/ niḥśrite niḥśrayaḥ praya[56a6]tet / (Vin_10.120)

/ nimittasyāpi kalerupasaṃhāriṇotkṣepyatā / (Vin_10.121)

/ saṃsṛṣṭavihāriṇam api bhikṣuṇībhir utkṣipeyuḥ / (Vin_10.122)

/ avandanārhasaṃvṛtim atrotkṣiptasya bhikṣuṇyāṣ kuryuḥ / (Vin_10.123)

/ udbhavo 'nyasya praṇidhiḥ nimitte tadarthābhisandhināny aprakṛtau / (Vin_10.124)

/ arūḍhir anyathātvaṃ paratra / (Vin_10.125)

/ anutthānam utkṣepe / (Vin_10.126)

/ sthūlaṃ jñātamahāpuṇyasūtravinayamātṛkādharabahuśrutapakṣam anivārāṇāṃ [56b1] nirdoṣanāgārikabhikṣvādipañcakāvaspaṇḍane 'pi pratisaṃharaṇam / (Vin_10.127)

/ nākrośyenāvaspaṇḍanam / (Vin_10.128)

/ anāśaṃkyaṃ svasādhāraṇyam / (Vin_10.129)

/ anupasaṃpatkasyaiṣāṃ pravrajite kartavyatā / (Vin_10.130)

/ na gṛhiṇi / (Vin_10.131)

/ pātrasasvākhyātāraṃ prati bhikṣor abhūtena pārājaikena / (Vin_10.132)

/ krośakaṃ paribhāṣakaṃ ca nikubjayeran / (Vin_10.133)

/ vyavasthākaraṇataḥ / (Vin_10.134)

/ prajñaptyā / (Vin_10.135)

/ na nikubjitayā tasya [56b2] gṛhān gacchet / (Vin_10.136)

/ nāsanaṃ paribhuñjīta / (Vin_10.137)

/ na prajñaptān deyadharmaṃ / (Vin_10.138)

/ na piṇḍapātaṃ pratigṛhṇītāt / (Vin_10.139)

/ na dharmaṃ deśayet / (Vin_10.140)

/ yat karma karaṇaṃ tadgatānāṃ nikubjitatvam / (Vin_10.141)

/ anuttānam asyāsvapakṣakulaṃ pratyotkṣiptakāt / (Vin_10.142)

/ tetanamasya kenacit / (Vin_10.143)

/ kṣamitataty unmajjanaṃ jñapanena / (Vin_10.144)

/ bhavaty utthānam anutpannapraticchādacittasyāntimātaḥ / (Vin_10.145)

/ śikṣācaraṇena / (Vin_10.146)

/ [56b3] tallabhāyāḥ saṃghataḥ / (Vin_10.147)

/ karmaṇā dānam / (Vin_10.148)

/ yāvaj jīva[m] / (Vin_10.149)

/ śuddhir ekasya purato deśanena saṃghāvaśeṣato hrīmataḥ / (Vin_10.150)

/ sūtradharasya vinayasya mātṛkāyāḥ / (Vin_10.151)

/ jñātasya ca / (Vin_10.152)

/ aśayatāpattivyutthānena daṇḍakarmataḥ / (Vin_10.153)

/ nikāyato nāmātrāpatter nāma / (Vin_10.154)

/ samutthānaṃ gotram / (Vin_10.155)

// samāptaṃ pratikriyāvastu // 10 //

*Vin_11, kālākālasampātavastu /

**(Vin_11,1) kālākālasampātavstu /

/ apratītatve saṃghāvaśeṣāntardhāne [56b4] ntāsthitapratichādacittasyāśaktavattāyāṃ kṛtaṃ ne vā kiṃ* vā kīdṛśyaṃ ceti smartum anupasaṃpa katotkṣiptayoś cānutthānaṃ pratichādasya / (Vin_11.1)

/ bhraṣṭasyāvahārikasaṃjñatāyām āpatter asyāparājayāt* / (Vin_11.2)

/ aprajñaptatāyāṃ ca / (Vin_11.3)

/ nājñātatvena sraddhitatve vā / (Vin_11.4)

/ anabhijñatāsaṃjñino pi / (Vin_11.5)

/ bhūmyantarasthitāyāṃ prāco pi / (Vin_11.6)

/ jñānavat pratichāde vimatiḥ saṃghā[56b5]vaśeṣatvaṃ / (Vin_11.7)

/ āvaraṇasyāpi sābhūti yā pratichādānutthānasya / (Vin_11.8)

/ duṣkṛtam anādṛtyaiḥ caraṇotsarge / (Vin_11.9)

/ tanaikāyikādhyācāre cātra / (Vin_11.10)

/ saṃbhave cāpratikṛtau / (Vin_11.11)

/ tadavasthatvaṃ pratyāgatāvacaraṇabhūmeḥ / (Vin_11.12)

/ śodhite vastuni sāṣānuṣṭhānam anirjñāne pratichādakālasyāsaṃvya ānany ūnatvasya saṃśrayaṇaṃ / (Vin_11.13)

/ caritavyatāyāṃ śuddhāntikatvottarasya / (Vin_11.14)

/ catu[56b6]ro māsāṃ śuddhāntikam iti / (Vin_11.15)

/ aparimātvasyāpratichāde / (Vin_11.16)

/ saṃcintya śukre visṛṣṭa-samutthāma-parimāṇām iti / (Vin_11.17)

/ yāvatīṣv abhiprāyas tāvat kīmitvam atrātrānuṣṭhiteḥ / (Vin_11.18)

/ aparimāna ity anirjñāne sya saṃśrayasaṃbahulāḥ parimānavatya iti prābhūtye / (Vin_11.19)

/ atiriktena kālānāṃ / (Vin_11.20)

/ prabhṛtimatvena nāmnāṃ / (Vin_11.21)

/ gurutvatīvrāśayakṛtatvā[57a1] //bhyām āditvena / (Vin_11.22)

/ carato paraprāksampannapraticikīrṣotpattau pṛ[tha]g* dānam ekaṃ caraṇaṃ / (Vin_11.23)

/ nāsya pratichannatāyāṃ mānāsye saṃbhavaḥ / (Vin_11.24)

// [iti] kālākālasaṃpātavastu // 1 //

**(Vin_11,2) pṛcchāgatam /

/ nānantye nse horātrasya pratichādotthānam* / (Vin_11.25)

/ nābhāve ṅgasyodbhāvanāyātmacittānā[ṃ] pratichādaḥ / (Vin_11.26)

/ abhāvamamatyapakrāntivaśasya / (Vin_11.27)

/ tadarthavaśatayāpi kṛtau / (Vin_11.28)

/ vinārthe[57a2]na duṣkṛtam / (Vin_11.29)

/ prātkānhyāt / (Vin_11.30)

/ anutsṛṣṭatvaṃ pratichādacittasya tatcittatānadorṣamāpatteḥ parājitasyāprakṛtau / (Vin_11.31)

// kālākālasaṃpātavastu pṛcchā // 11 //

*Vin_12, bhūmyantarasthacaraṇavastu /

**(Vin_12,1) bhūmyantarasthacaraṇavastu /

/ pārivāsikamānāsyacāribhyām abhivādanavandana-pratyutthānāṃjalisāmīcīkarmaṇāṃ prakṛtisthād bhikṣor asvīkaraṇaṃ / (Vin_12.1)

/ yasyābhyāmakaraṇam itarair api tatra tadgatasya / (Vin_12.2)

/ yad aparihāṇikāto nyathānena sārddham acaṃkra[57a3]maṇam / (Vin_12.3)

/ nīcatarāsanakatvād aniṣādaḥ / (Vin_12.4)

/ paścācchramaṇātmakatātaṣkulānupasaṃkramaṇaṃ / (Vin_12.5)

/ akalpanamekachadane śayyāyāḥ / (Vin_12.6)

/ pravrājanopasaṃpādananiḥśrayadānaśramaṇoddeśopasthāpanānām akaraṇaṃ / (Vin_12.7)

/ prajñaptivācanayoś cāpratīṣṭaḥ / (Vin_12.8)

/ karmakārakabhikṣuṇyavavādakasaṃghavaiśvāsikasammateḥ / (Vin_12.9)

/ avyāparaṇa prāksammatenāpi / (Vin_12.10)

/ anavava[57a4]danañ ca bhikṣuṇīnām* / (Vin_12.11)

/ anuddeśaḥ poṣadhe prātimokṣasya saty anyatroddeṣṭari / (Vin_12.12)

/ acodanaṃ vipattyā bhikṣoḥ / (Vin_12.13)

/ anapasāritasya saṃghāt* / (Vin_12.14)

/ akaraṇaṃ savacanīyatāsakīlatvayoḥ / (Vin_12.15)

/ asthāpanam avavādapoṣadhapravāraṇājñaptivācanānāṃ / (Vin_12.16)

/ asaṃprayogo nena / (Vin_12.17)

/ varjanaṃ kṛtadaṇḍanimittasya / (Vin_12.18)

/ anyasya cāparādhasya / (Vin_12.19)

/ nāparādhyatā sabrahmacāriṣu / (Vin_12.20)

/ [57a5] vratasya niḥsāraḥ pravartito bhavatīti manasikaraṇaṃ / (Vin_12.21)

/ kālyam utthāya dvāramokṣo dīpasthālakoddharaṇavihārasekasaṃmārgasukumārigomayakārṣyānupradānāni / (Vin_12.22)

/ dhāvanaṃ prasrāvoccārakuṭyāḥ / (Vin_12.23)

/ poccana-mṛtakālānurūpapānīyopasthāpanam* / (Vin_12.24)

/ praṇāḍikāmukhānāṃ dhāvanam* / (Vin_12.25)

/ āsanaṃ prajñapanam* / (Vin_12.26)

/ kālaṃ jñātvā dhūpatatkaṭacchukayor upasthapanama / (Vin_12.27)

/ [57a6] pratibalatā vecchāsturguṇāsaṃkīrtaṇaṃ / (Vin_12.28)

/ na ced bhāṣaṇakādhyeṣaṇaṃ / (Vin_12.29)

/ upanvāhṛte gaṇḍīdānam* / (Vin_12.30)

/ dharmaś ced bhikṣūṇāṃ vījanam* / (Vin_12.31)

/ antyatvam asya sarvopasaṃpannānām / (Vin_12.32)

/ kṛte bhaktakṛtye śayanāsanasya channe gopanam* / (Vin_12.33)

/ pātrādhiṣṭhānachoraṇaṃ* / (Vin_12.34)

/ kālaṃ jñātvā stūpānāṃ saṃmārjanam* / (Vin_12.35)

/ sukumārigomayakārṣyanupradānaṃ / (Vin_12.36)

/ sāmagrīvelāyāṃ pra[57b1]jñapanādyāguṇagatāt* / (Vin_12.37)

/ pratibalatā ced divasārocanam* / (Vin_12.38)

/ na ced anyasya bhikṣor adhyeṣaṇaṃ / (Vin_12.39)

/ pādaśocanaṃ bhikṣūṇāṃ caikālikaṃ kālānurūpeṇāmbunā / (Vin_12.40)

/ mrakṣaṇañ cānicchāyāṃ snehopasaṃhāraḥ / (Vin_12.41)

/ vihāre 'sya pratyante rhatvaṃ / (Vin_12.42)

/ arhatvaṃ sarvatra lābhe / (Vin_12.43)

/ pratijāgriyāt kuśalapakṣe / (Vin_12.44)

/ tadvad atra tatprabhāvaiṣīyaśikṣādattakau / (Vin_12.45)

[R om.] / naivoddeśaḥ / / avasāraṇena / / pūrvasya pra[57b2]kṛtigateḥ / / arhatvenottarasya / / prāg* dvāramokṣyād vihārādau ca paryuṣitavac caritapattau / / tathātaritapattau / / tathātarjitanigarhitaprathāsitapratisaṃkṛtotkṣiptāḥ / / naivoddeśaḥ / / varjanam evotkṣiptasyetaraiḥ / / anartatvañ ca tadātvanimittalābhe / / bhinnavat* / / tadvadbhinneṣv adharmapakṣyaḥ / / arūḍair aprakṛtistheṣu paripāsamānāpy aśikṣācaraṇānāṃ / [end of R om.]

/ asaṃghe ca / (Vin_12.46)

/ [57b3] paricchinneṣu ca tadāśramapadopagebhyaḥ / (Vin_12.47)

/ na bahutāṃ pariharet* / (Vin_12.48)

/ sa sthaviraprātimokṣatāyai prayateta / (Vin_12.49)

/ na yatryānye triḥprabhṛtayaḥ sarvathā tadākhyacaraṇās tatra taccaret* / (Vin_12.50)

/ nānyatra prathamāvaraṇeṇānudgamayenāṃ / (Vin_12.51)

/ varttsyat vṛttam ārocayetāṃ / (Vin_12.52)

/ saṃnipāte saṃghasya / (Vin_12.53)

/ pratyahaṃ na cec ciraṃ caritavyatvaṃ / (Vin_12.54)

/ atra tricaturaiḥ / (Vin_12.55)

/ naivānenārthenāvaspaṇḍayet* / (Vin_12.56)

/ [57b4] kalahakārakāgamanañ ca śrutvā bhayañ cedataḥ pratini[ḥ]sṛjetāṃ saṃghasannidhau pudgale vā / (Vin_12.57)

/ apagatau bhīter ādānaṃ tatraivaṃ / (Vin_12.58)

/ bhūmyantarasthacaraṇavastu // 1 //

**(Vin_12,2) pṛcchāgatam /

/ chedas tadahorātrasya prakṛtisthena sārdham ekachadane parivāsikamānāsyacāriṇoḥ śayyāyāṃ bahi[ḥ]sīmni ca / (Vin_12.59)

/ anārocane ca / (Vin_12.60)

/ nāsannidhau tatsīmni śrāvyāṇām asyotthānaṃ nirdoṣaṃ tadaharā[57b5]gatau sīmāntare gamanam* / (Vin_12.61)

/ na parivāsikena sārdham ekachadane pārivāsikaḥ śayīt* / (Vin_12.62)

/ na tīrthyupanivāsasthasya tena sārdham atra doṣaḥ // (Vin_12.63)

// bhūmyantarasthacaraṇavastupṛcchā // 12

*Vin_13. parikarmavastu

// nāprāsiddhikasya mūlatvaṃ / (Vin_13.1)

/ arūḍhir avasitapravāraṇoktau pravāraṇāsthāpanasya / (Vin_13.2)

/ tathā glānakartṛkatāyāṃ / (Vin_13.3)

/ dūtenāpi / (Vin_13.4)

/ glānagatāyāñ ca / (Vin_13.5)

/ [57b6] naitat pratīccheyuḥ / (Vin_13.6)

/ āgamaya tvam āyuṣmaṃ glānas tvam aprayojyama ity āyusmaṃ bhūteti glāno sāv ananuyojyā iti prativadeyuḥ / (Vin_13.7)

/ anavagatasvarūpatāyāṃ kṛtasya kartur vā codanasya / (Vin_13.8)

/ śiṣṭe pi nākāle pravarteta / (Vin_13.9)

/ nānupasthāsya smṛtisaṃprajanye / (Vin_13.10)

/ nānekānte / (Vin_13.11)

/ nākāritāvakāśe / (Vin_13.12)

/ tatvaṃ pravāraṇasya / (Vin_13.13)

/ asmṛtau smāraṇaṃ [58a1] / (Vin_13.14)

// akaraṇebhyaḥ vacanīyatām asya kuryāt* / (Vin_13.15)

/ savacanīyaṃ tv āyuṣman karomi na tvaṃ yo smādāvāsādanavalokya prakramitavyam asti me āyuṣmati praṇihitaṃ vacanāyeti / (Vin_13.16)

/ āgacchaty eva damanāthamana codyatāṃ / (Vin_13.17)

/ ālapanāder asy anuvinivartanam* / (Vin_13.18)

/ tathāpi poṣadhasthāpanaṃ / (Vin_13.19)

/ tato pi pravāraṇāyāḥ / (Vin_13.20)

/ karaṇam asyatra sthāpakaiḥ sthāpitasya tena [58a2] sārdham upasāraṇaṃ / (Vin_13.21)

/ kṛtatve vakāśasyāmṛdutvaṃ cet sakīlakaraṇaṃ / (Vin_13.22)

/ vakṣyāmy atrāmutra vā vase mutra vā vāstuni yatra ceṣṭam ity āropya cāmattiṃ* darśayitvāparādham utsṛjanena / (Vin_13.23)

/ śīladṛṣṭyā cārājīva vipatyā sarvasyāsya codanādeḥ kriyāyāṃ ruḍhiḥ samūlakaṃ / (Vin_13.24)

/ na durdūlena kuryāt* / (Vin_13.25)

/ akaraṇam atra vastunaḥ satyatvaṃ / (Vin_13.26)

/ kriyānimittānāṃ parasaṃlāpa[58a3]sya sānuśrāvaṇasyeti trividhaṃ śrutaṃ / (Vin_13.27)

/ amūlatvam asraddhitasya / (Vin_13.28)

/ kāmo nekatve jñātuś codanādau / (Vin_13.29)

/ nāpravāraṇe tatsthāvanam* / (Vin_13.30)

/ nāpoṣadhe tasya na kṛtau kṛtatve vā strītve sthāpakasyai[ka]tarasya puṃstve sthāpitatvaṃ sthāpitatā / (Vin_13.31)

/ na naṣṭaprakṛtinā / (Vin_13.32)

/ nāśīlaikyena / (Vin_13.33)

/ nānayoḥ / (Vin_13.34)

/ pārikarmaṇavastupṛcchā // 13

*Vin_14. karmabhedavastu

**(Vin_14,1) karmabhedaḥ

// na nānātvāya saṃghasya prabhāviṣṇum akā[58a4]maṃ codayed unmoṭayed vā codayatvaṃ / (Vin_14.1)

/ na yatra prativirodhas tena sārdham abhinamane samāsīta / (Vin_14.2)

/ dvitrāsanāntaritam anyatra / (Vin_14.3)

/ evam itaras tena / (Vin_14.4)

/ antaritasyānayor vihārasya deyatvaṃ grāhyatā ca / (Vin_14.5)

/ dharme vinaye caitadvatām adharme ced abhiniveśo jñātvā saṃghasāmagrīn na vidyate / (Vin_14.6)

/ tasmān na tad anyānāṃ saṃbhūya kṛtau karmaṇo rūḍhin na paraspareṇāvyagratvam* / (Vin_14.7)

/ [58a5] kaliparāyaṇatva eṣā tadvipakṣasya cāvandyatvam idaṃ dharmabhiḥ / (Vin_14.8)

/ pratyutthānāsanopanimantraṇāsaṃlapanālapanasaṃmodanavyavalokanālokanānām apy akaraṇaṃ / (Vin_14.9)

/ lūhaśayanāsanānupradānaṃ hastasaṃvyavahārakena / (Vin_14.10)

/ vacanenānyatra sasūtam ity aparam* / (Vin_14.11)

/ pratyante vihārasya / (Vin_14.12)

/ mṛddhadvā vayam iti vadatsu yūtham api śramaṇāḥ śākyaputriyā sma ity ātmānam* [58a6] pratijānīdhve / (Vin_14.13)

/ yeṣāṃ cedaṃ vṛttam iyaṃ vārtā kāruṇiko vaḥ śāstā yenaitad anujñātam etad api vo na prāpadyata iti prativadeyur anyatra / (Vin_14.14)

/ na bhikṣuṇyāsanamokṣaṃ hāpayet* / (Vin_14.15)

/ dadītopāsakapiṇḍapātam / (Vin_14.16)

/ nāpi sāritāām eṣāṃ sāmagyasya vinā sāmagrīlābhenotthāpanaṃ / (Vin_14.17)

/ na vinā poṣadhena prakṛtisthatāprāptiḥ / (Vin_14.18)

/ datvapinaṃ kuryuḥ / (Vin_14.19)

/ karmaṇaitat* / (Vin_14.20)

/ pūrvaṃ ca / (Vin_14.21)

/ [58b1] kalpate sāmagrīmaṅgalārthamāpadi poṣadhaḥ / (Vin_14.22)

/ tasyaiva cātra kālasya nimittatvaṃ / (Vin_14.23)

/ karmabhedavastu //

**(Vin_14,2) pṛcchāgataḥ /

/ karmaṇaḥ kṛtāvadharmavādibhir antaḥsīmni pṛthak tadbhedo tadacittena / (Vin_14.24)

/ rūḍhir asmin* pratisvaṃ karmaṇaḥ / (Vin_14.25)

/ nāsvapakṣaṃ prati / (Vin_14.26)

/ dharmavādi kṛtatā saṃghasya kṛtatvaṃ / (Vin_14.27)

/ sthalasthair atra sanni ced bhikṣuṇīnām acodyatvaṃ / (Vin_14.28)

/ vyagratvam eṣāṃ dharmapakṣaiḥ / (Vin_14.29)

/ dhvanso nuvidhau ta[58b2]ttvasya / (Vin_14.30)

/ nainaṃ kuryāt* / (Vin_14.31)

/ acodyatvam* pakṣāparapakṣavyavasthitasya bhikṣuṇīsaṃghasya / (Vin_14.32)

/ nainaḥ bhinnasya / (Vin_14.33)

/ samagrya yācamānānāṃ niyojyatvaṃ / (Vin_14.34)

/ dharmatrādini gāmitvaṃ vārṣikasya / (Vin_14.35)

/ ubhayasannipāte cāvibhajyāpratipātitasya saṃghe vaibhājyasya / (Vin_14.36)

/ saṃghaparimāṇatā cet tatra teṣāṃ / (Vin_14.37)

/ janatā cetir eṣām / (Vin_14.38)

/ tat tatā yadīyasyotsaṃghe pratipādanaṃ [58b3] dvayoś ced ubhayatra / (Vin_14.39)

/ pudgalaso rāṃśitvaṃ na saṃghaśaḥ / (Vin_14.40)

/ karmabhedavastugate pṛcchā māṇavike // 14

*Vin_15. cakrabhedavastu /

/ jñapanato vā pṛthagbhāvasya dharmāt saṃghabhedaḥ / (Vin_15.1)

/ śalākāgrahaṇato vānenārthena / (Vin_15.2)

/ arūḍhir asyāsaṃghaparimāṇatve bhidyamānānām asatve cānyeṣām antaḥsīmni saṃghaparisānānām adharmadharmayoḥ tathātvena pratyavagatāv ānantaryaṃ / (Vin_15.3)

/ dharmasaṃjñi[58b4]no pi bhede / (Vin_15.4)

/ cakrabhedavastu / 15

*Vin_16. adhikaraṇavastu

**(Vin_16,1) adhikaraṇam /

/ catvāri saṃkṣopakaraṇāni / (Vin_16.1)

/ padārthatathātve vipratipattir varjanaṃ sāpattikā sāmagryadānaṃ karmāṇi / (Vin_16.2)

/ prathamanimittasyaikotīkaraṇena vyupaśamanam* / (Vin_16.3)

/ anena ca śuddhidāne ca dvitīyanimittasya / (Vin_16.4)

/ tritīyanimittasya pratikaraṇe nivāraṇaniyuktatvādānena ca / (Vin_16.5)

/ dāpanenāntyasya / (Vin_16.6)

/ sabhyai svayam aśaktau vivaditroḥ saṃpra[58b5]tipādanam* / (Vin_16.7)

/ bhikṣubhir abhirucitaiḥ / (Vin_16.8)

/ tayor ekataḥ sthalasthānārocanaṃ / (Vin_16.9)

/ sammatir eṣāṃ saṃghena sātatikānāṃ / (Vin_16.10)

/ anutdyojinaṣkalahe tra saṃmantavyatā / (Vin_16.11)

/ lajjinaḥ śikṣākāmasya / (Vin_16.12)

/ suviniścitasya vinaye / (Vin_16.13)

/ kuśalasyādhikaraṇavṛtte dhyācāre ca / (Vin_16.14)

/ viniviṣṭasya / (Vin_16.15)

/ dhīr asyāsaṃrabdhaya prasthānasya / (Vin_16.16)

/ samasya / (Vin_16.17)

/ avagantuḥ / (Vin_16.18)

/ pratyāyakasya / (Vin_16.19)

/ [58b6] viduṣaḥ / (Vin_16.20)

/ anupaśamane taiḥ / (Vin_16.21)

/ saṃghe nikṣepaḥ / (Vin_16.22)

/ asaktau tena vyūḍhānāṃ saṃmatiḥ / (Vin_16.23)

/ anūnānāṃ saṃghaparimāṇāt* / (Vin_16.24)

/ samantṛtvaṃ vargasya svato saktau vyūḍhakeṣu / (Vin_16.25)

/ akritāv uttarasyāsaktau yata ādānatantranikṣepaḥ / (Vin_16.26)

/ pratyāgate mūlasaṃghe nādhikaraṇasaṃcārakasaṃmatiḥ / (Vin_16.27)

/ tena sasthavire saprātimokṣe nyatra saṃgha upanikṣepaḥ / (Vin_16.28)

/ [59a1] // trimāsyāt kālasya dānaṃ vṛttārocanapūrvakaṃ / (Vin_16.29)

/ asyaitat* / (Vin_16.30)

/ pratyarpite tena sūtradharavinayadharamātṛkadhareṣu / (Vin_16.31)

/ ṣaṇmāsyāḥ / (Vin_16.32)

/ taiḥ prabhāvite sthavire aparyantasya / (Vin_16.33)

/ varjayed asau tataḥ svīkaraṇaṃ kasyacit* / (Vin_16.34)

/ oṣāṭukadantakāṣṭhāt* / (Vin_16.35)

/ ekāsananiṣadanaikacaṃkramacaṃkramaṇālāpasaṃlāpāś ca / (Vin_16.36)

/ anupadhūta idaṃ vadet teṣāṃ ca [59a2] āyuṣmanta alābhānālābhādurlabho na sulabhā ye yūyaṃ svākhyāte dharmavinaye pravrajyā kalahajātā viharata bhaṇḍanajātā vikṛhītā vivādam āpannām āyuṣmantaḥ kalaho mā bhaṇḍanaṃ vigraho mā vivādaḥ // nāsti dvayor yudhyato jaya ekasya jaya ekasya parājayaḥ / nāsti dvayor dhāvato jaya ekasya jaya ekasya parājaya [59a3] iti / (Vin_16.37)

/ bahutaramatena saṃsthānam ity aparaḥ saṃpratipādanaprakāraḥ / (Vin_16.38)

/ dharmaviniścitāvaśyasaṃbhavo na vṛttiviniścitau / (Vin_16.39)

/ vivaditṛgatatvāt tadgatāyāḥ pratyavagateḥ / (Vin_16.40)

/ kharamarthipratyarthikair gṛhītatve pragāḍham* ca vyāḍhatve teṣāṃ bhedāśaṃkitāyām asya saṃsrayaṇaṃ / (Vin_16.41)

/ asaṃvaraṇakaraṇīyetve rthasya / (Vin_16.42)

/ parikṣipteṣu sthaviraparyanteṣu / (Vin_16.43)

/ mūlasaṃghena / (Vin_16.44)

/ [59a4] śalākāgrahaṇenātra matasya gṛhītavyatā / (Vin_16.45)

/ śalākācārakasaṃmatiḥ / (Vin_16.46)

/ śalākānāṃ tenopasthāpanaṃ dviprakārāṇāṃ / (Vin_16.47)

/ ajihmāvaṃkākuṭilasuvarṇasugandhasparśavattve dharmaśalā[kā]sv iha rasma viparyayaḥ / (Vin_16.48)

/ sannipātāyārocanaṃ : saṃghe sarvaiḥ sannipati[ta]vyaṃ* / śalākāś cārayiṣyāmīti / (Vin_16.49)

/ tathā ced adharmaśalākādhikyasaṃpattiṃ* [59a5] manyeta na chandānupradānena sāmagrye cārayeta / (Vin_16.50)

/ dakṣiṇena pāṇinā dharmaśalākānāṃ cāraṇakāle grahaṇaṃ vāmenetarāsāṃ / (Vin_16.51)

/ pratichādyaināś pūrvāḥ prakāśikṛtyopayācanam* / sthavire yaṃ dharmaśalākā ajihmā avaṃkā akuṭil[ā] su[va]rṇā sugandhā sukhasaṃsparśā gṛhāṇeti dvayor vācor itarāṃ mṛgaya tena prayacchet* / (Vin_16.52)

/ yathā dharmodbhavam* [59a6] manyeta tathā cārayec channam vā vṛtaṃ vā / (Vin_16.53)

/ āyusman, upādhyāyena te dharmaśalākā gṛhītā ācāryeṇa samānopādhyāyena samānācāryeṇāla[pta]kena na saṃlaptakena saṃstutakena sapremakena tvam api dharmaśalākaṃ gṛhāṇa mātretaiḥ sārdhaṃ virukṣaṇaṃ bhaviṣyatīti vā karṇamūle tantunāyaṃ / (Vin_16.54)

/ nāptadharmaśalākāṃ gṛhṇīyāt* / (Vin_16.55)

/ nāpṛṣṭvā sūtradharavinaya[59b1]dharamātṛkadharān* / (Vin_16.56)

/ na bhedodbhavakṣāntyā nādharmyasya na jānannayo bhaviṣyattāṃ / (Vin_16.57)

/ samatve mahāśrā[va]kam uddeśyaikadharmaśalākāgrahaṇaṃ / (Vin_16.58)

/ nādharmeṇāpy evam upaśāntaṃ khoṭayeta / (Vin_16.59)

/ niravadyacodanaśuddhidānaṃ / (Vin_16.60)

/ caturdhā taccodanāvastukamanyānuṣṭhānavaśāt pratikṛtyanapekṣaṇād unmattakṛtena ca / (Vin_16.61)

/ triṣv ādyeṣu smṛtivinayadānaṃ / (Vin_16.62)

/ amūḍhavinayasyānte (Vin_16.63)

[59b2] trayaḥ sāpattikatvāt saṃkṣobhāḥ / (Vin_16.64)

/ nirvikriyasavikriyaś ca dviprakāraḥ prādeśikaḥ sakalasaṃghagataś ca / (Vin_16.65)

/ pakṣāparapakṣavyavasthānena / (Vin_16.66)

/ prathamataḥ pratikaraṇaṃ pratijñākārakaḥ / (Vin_16.67)

/ saṃmukhavinayo dvitīyasmāt* / (Vin_16.68)

/ tṛtīyasmāt tṛṇaprastārakaḥ / (Vin_16.69)

/ bahūnām arthe trāsaṃghe deśyānām ekena pratikaraṇaṃ / (Vin_16.70)

/ saha cānekāsāṃ / (Vin_16.71)

/ yām iti coliṅgana[59b3]to jñānodbhāsanena / (Vin_16.72)

/ pakṣāntare ca samete / (Vin_16.73)

/ nāpratijñātasya vṛthā vā pratideśanāyārūḍhiḥ / (Vin_16.74)

/ kalpate sahyena codyatvaṃ / (Vin_16.75)

/ tathā codakatvaṃ / (Vin_16.76)

/ aniyamo 'tra saṃkhyāviśeṣāṇāṃ / (Vin_16.77)

/ samvṛtatvaṃ kāyavāgbhyāṃ piṭakānāṃ vetṛtvamadīyatvam* / (Vin_16.78)

/ viparyayato dharmavinayatadviparyayāṇāṃ saṃghamadhye saṃcintyeti trikānvitaṃ codakam ādṛyeran / (Vin_16.79)

/ unmoṭanaṃ duḥ[59b4]śīlaviparya[ya]dīpinoḥ / (Vin_16.80)

/ saṃjñapanama saṃjñapanamarentaḥ piṭakānāṃ dhārayituran evaṃvidhasya samanuyuñjīrann enaṃ bhāvaḥ pratibodhāya sthānasthāpanena / (Vin_16.81)

/ kāladeśeryāpathānuānāni sthānam* / (Vin_16.82)

/ arūḍhisthānāntarasaṃcāre kālaṣyopasaṃpattau ca codanasya / (Vin_16.83)

/ pratijñānaṃ coditena niṣṭhā dṛṣṭasatyatve prakṛṣṭataratve ca guṇato nyasya catuṣpramāṇīkaraṇaṃ gṛhiṇo pi / (Vin_16.84)

/ saṃvā[59b5]danaṃ sātyatve / (Vin_16.85)

/ na saṃdigdhatāyāpattau jñātatvam / (Vin_16.86)

/ pratijñānavad ato niścayaḥ / (Vin_16.87)

/ apratyavagatir avajñānam* / (Vin_16.88)

/ pratijñāpa saṃghe vajānatā nirdhāraṇaniyogadānam* / (Vin_16.89)

/ tatsvabhāvaiṣatatatvād asya tatprabhāvaiṣiyatvaṃ / (Vin_16.90)

/ praṇidhikarmarūpeṇāsya keś cid āmnānam / (Vin_16.91)

/ asādhu tan sūtravirodhāt* / (Vin_16.92)

/ aniṣṭesvavyupaśamathenāpavargīkaraṇasya / (Vin_16.93)

/ tajjanīyādīnā[59b6]m etattvenāvyavasthāpanāt* / (Vin_16.94)

/ pratipato syaitad avajñānam iti ca pratyavagatāvadarśakatvapratītāyājātatvabhāvāt* / (Vin_16.95)

/ na vyupaśamārthamautsukyaṃ nāpadyeran* / (Vin_16.96)

/ [iti] adhikaraṇavastu // 1

**(Vin_16,2) pṛcchāgatam /

/ sarvaśamathānāṃ kṛtyādhikaraṇe vatāraḥ / (Vin_16.97)

/ nānarhasya pūraṇe saṃghavyavahṛtau sabhyatvaṃ / (Vin_16.98)

/ sopasaṃpatkānām aitaredhikāraḥ / (Vin_16.99)

/ arhatvaṃ puṃsāṃ straiṇe / (Vin_16.100)

/ vyupaśā[60a1] //ntatvaṃ cyutau jīvitād upasaṃpado vā / (Vin_16.101)

/ varjatā-pattāvānyapakṣyatāt* / (Vin_16.102)

/ prakrāntāv anyena dīrgharogajātasya spṛṣṭau vā / (Vin_16.103)

/ arthādāyino bhiyuktasya vā / (Vin_16.104)

/ adhikaraṇavastupṛcchā // 2 // samāptañ cādhikaraṇavastu // 16

*Vin_17. śayanāsanavastu /

**(Vin_17,1) śayanāsanavastu /

**(Vin_17,1,1) vandyāḥ /

/ paraḥ prātimokṣasaṃvareṇa pravrajitasya vandyaḥ / (Vin_17.1)

/ samānaś ca vṛddhaḥ / (Vin_17.2)

/ ananyavyaṃjanaḥ / (Vin_17.3)

/ pumāṃś cāhīna [stri]yāḥ / (Vin_17.4)

/ bhūmyanta[60a2]rasthadhvastabhikṣuṇīdūṣakādharmapakṣyanānāsaṃvāsikānantaryacch[a]yitasamāpannavyagrānyacittasyaṣṭhābhimukhāntargṛhabhaktāgrasthavarjam / (Vin_17.5)

/ āgārikasya pravrajitaḥ / (Vin_17.6)

/ buddhaḥ sarvasya / (Vin_17.7)

**(Vin_17,1,2) vihārakaraṇam /

/ kurvīt* vihāram* / (Vin_17.8)

/ ekasya gandhakuṭer madhye pakṣasya kartavyatā / (Vin_17.9)

/ tadabhimukhaṃ dvārakoṣṭhakasya / (Vin_17.10)

/ caturasrasya sādhutvaṃ / (Vin_17.11)

/ triśālasya ca / (Vin_17.12)

/ pratigṛhṇīt*[.. .. / (Vin_17.13)

/] vased vihāre (Vin_17.14)

[60a3] anujāniyur anyeṣāṃ sāṃghike vastuni saṃghāya pudgalāya vā bhikṣave vāsavastu(na)karaṇaṃ / (Vin_17.15)

/ saṃśced dānapatir anujñātena / (Vin_17.16)

/ kalpante pratikramaṇakabahirantarvā nagarasya / (Vin_17.17)

/ vyavadhyartha bhittikaraṇena svarūpe saṃrāgapratyayaṃ vihanyuḥ / (Vin_17.18)

/ aṃjalipūraṇikayā pāyanena mātṛgrāmam anug[ṛ]hṇīta nācchinnadhārādānena / (Vin_17.19)

/ arhastu kāla[t]v[e] ntarvarṣam ā[60a4]gato lābhe / (Vin_17.20)

/ bahutaratvaṃ varṣākālasya tallābhakālaḥ / (Vin_17.21)

/ na karmaṇyalābho bhoktā / (Vin_17.22)

/ deyatvam aprāpnuvallābhe bhaktasya / (Vin_17.23)

/ nānyalābhe sannipat* / (Vin_17.24)

/ nirdoṣam atadarthaṃ gatasya velāprāptau vihārāntare bhojanam* / (Vin_17.25)

/ durbhakṣe cānantasya sve / (Vin_17.26)

/ atiriktatāyāṃ bhikṣu mātrarthād grahaṇan na vihāram avyuperan* / (Vin_17.27)

/ dānapateḥ pratisaṃskaraṇāyotsāhaṇam / (Vin_17.28)

/ [60a5] asaṃpattau sāṃghikasya yāvac chaktiviniyogaḥ / (Vin_17.29)

/ svayañ ca pratisaṃskaraṇam / (Vin_17.30)

/ lābhagrāhiṇo vihārasya sammārjanam* / (Vin_17.31)

/ na prasādalābhasya vaihāratvaṃ / (Vin_17.32)

/ badhvā dvāram vihārāt pravareyuḥ / (Vin_17.33)

/ pālañ ca sthāpayitvā / (Vin_17.34)

/ piṇḍakasyāsatvo smai dā[nā]m* / (Vin_17.35)

/ nāniryāya cauratantratvābhāvaṃ sadvāram anuprayaccheta / (Vin_17.36)

/ darśanamatirukṣaśaraṇapṛṣṭhaṃ mā tvaṃ jvarita iti [60a6] saṃjñayā khyāpanam ity atropāya[ḥ] / (Vin_17.37)

/ nivāsānām apitṛmātrādeḥ pratyabhijñāne / (Vin_17.38)

/ nāpratyabhijñātāya sabhayatāyā dvāraṃ dad[y]uḥ / (Vin_17.39)

/ dhārayed āraṇyakaṣkukkaraṃ / (Vin_17.40)

/ utthāyaivāsau kālyam avalokayed vihāram* caityā[ṅ]ganaṃ ca / (Vin_17.41)

/ [..] uccāraś cet tatkṛtaḥ chorayet* prasrāvaś ced u[ddhū]ṣennakharikābhilikhitaṃ cet samaṃ kuryāt* / (Vin_17.42)

/ ma[ṇḍa][60b1]lakam eṣāṃ sthāneṣu / (Vin_17.43)

/ pātraśeṣasyāsmai dāne / (Vin_17.44)

/ bahiś cetyavihāropavicārataḥ / (Vin_17.45)

/ yavaiṣṭam īryāpathā uddeśadāne / (Vin_17.46)

**(Vin_17,1,3) sāmīcyādi /

/ dhātusāmyaṃ pṛṣṭvā sām[ī]cīkaraṇapūrvakaṃ na[ḥ]kasya grahaṇāyeryapathabhajaṇaṃ / (Vin_17.47)

/ baddhakratoḥ / (Vin_17.48)

/ anavanatakāyacittasya / (Vin_17.49)

/ rijoḥ / (Vin_17.50)

/ caṃkramyamāṇe padaparihāṇikā caṃkramyasya / (Vin_17.51)

/ sthānasya tiṣṭhati / (Vin_17.52)

/ niṣaṇṇe nipanne ca ni[60b2]ṣādasya / (Vin_17.53)

/ nīcatarāsane / (Vin_17.54)

/ ukte navakasya / (Vin_17.55)

/ ukte ḍukikayānukte / (Vin_17.56)

/ bahutve grāhyasyāvalokanam* / (Vin_17.57)

/ muktvo śramaṇopavicāraṃ svādhyāyanam* / (Vin_17.58)

/ darśanopavicāre sthitvā / (Vin_17.59)

/ avavādam ekānte pakramya saṃvādayet* / (Vin_17.60)

/ susvādhyāyitaṃ suparimṛṣṭaṃ niḥsaṃdhigdhaṃ kṛtvoddeśadhāraṇaṃ ca / (Vin_17.61)

**(Vin_17,1,4) bhaktoddeśakādisammatiḥ /

/ saṃmanye[ra]n vihārabhagtauddeśakayavāgūkhādyakaphala[60b3]bhājakam / (Vin_17.62)

/ avaramātrakasya / (Vin_17.63)

/ śiṣṭam anyedyu(hya)ś cāryaṃ tadākhyam / (Vin_17.64)

/ bhāṇḍagopakaṃ* / (Vin_17.65)

/ varṣāśā[ṭ]yāḥ (//) kaṭhinasya cīvarāṇāṃ (//) bhājakañ co (Vin_17.66)

padhivārikapreṣakau / (Vin_17.67)

/ bhājanavārikam* / (Vin_17.68)

/ cāraṇe syaiṣāṃ vyāpāro bhukte ca gopane / (Vin_17.69)

/ pānīyavārikaṃ / (Vin_17.70)

/ prāsādakavārikaṃ / (Vin_17.71)

/ avalokya tenācchaṭāśabdakaraṇapūrvaka(mu)ṃ saṃsthābhajasā[60b4]nānāṃ pravrajitānāṃ / (Vin_17.72)

/ saṃsthāyāṃ viniyojanam* / (Vin_17.73)

/ tadyathānyaśabdatayā bhojane susaṃvṛtatayā (//) supratichannatayā caityavandane yathāvṛddhikayā ca / (Vin_17.74)

/ pariṣaṇḍādhārikaṃ / (Vin_17.75)

/ tat prathato bhuktvā vaṃsam ādāya kākacaṭakapāra([ta])tādīnāṃ bhuñjaneṣu tena vāraṇaṃ / (Vin_17.76)

/ śayanāsanavārikaṃ (Vin_17.77)

muṇḍaśayanāsanavārikaṃ / (Vin_17.78)

/ lokapraveśasakalpi[60b5]katayoḥ bhojane (Vin_17.79)

chaṇḍikavārikam / (Vin_17.80)

// śayanāsanavastu // 1 //

**(Vin_17,2) paścimaśayanāsanavastu /

**(Vin_17,2,1) vandanam /

/ sapraṇāmāṃ vacam andhakāravandanasthāne niścārayet* / (Vin_17.81)

/ lopacāraprāptaprasṛto nyasya vandanena vandet* / (Vin_17.82)

/ kṛtatvam asya brāhmyāṃ ṣāmīcyam / (Vin_17.83)

/ na sāntarasya sāmīcīṃ* kuryāt* / (Vin_17.84)

/ na vandamānaṃ nārogyayet* / (Vin_17.85)

/ nāvandyatvam atītāyātatpratyayāḥ / (Vin_17.86)

/ na paliguddhaṃ vandet* / (Vin_17.87)

/ [60b6] na paliguddha caret* / (Vin_17.88)

/ naināṃ svīkurvīt* / (Vin_17.89)

/ na paliguddham* / (Vin_17.90)

/ dvayaṃ paligodho bhakṣyamāṇena vā dantakāṣṭhād aśucinā vā tadbhūmiparikarmaṇāt* / (Vin_17.91)

/ paligodha tatra nāgnyam ekacīvaratā cadevandane pañcamaṇḍalakena jaṃghaprapī[ḍa]nikayā ca / (Vin_17.92)

/ na kṣut*vantaṃ jīv[e]ty abhivanded utsṛjyāntyāvayasamāgārikāṃ ca / (Vin_17.93)

/ navakam enam ārogyayeta / (Vin_17.94)

/ [61a1] / / vanded vṛddham* / (Vin_17.95)

**(Vin_17,2,2) nāmagotrāgrahaṇam /

/ kṣutvā ca / (Vin_17.96)

/ nāyuṣman nāmagotravādena tathāgataṃ samudācaret* / (Vin_17.97)

/ nāsya nirūpāpadaṃ nāma gotram vā gṛhṇīyāt* / (Vin_17.98)

/ na vṛddhasya / (Vin_17.99)

/ pratirūpam atra sthavirāyuṣmator upapadatvam* / (Vin_17.100)

/ na pūrvatra / (Vin_17.101)

**(Vin_17,2,3) navakarma /

/ gamanāgamanasaṃpannava[stu]ni navakarmiko vihāraṃ prati sthāpayet* / (Vin_17.102)

/ vṛkṣavāpīcaṃkramaiḥ / (Vin_17.103)

/ upavicāreṇa / (Vin_17.104)

/ avyākīrṇavi[61a2]lāpaśabdanirghoṣe / (Vin_17.105)

/ kāraṇam anujñāte dātrāvihārakaraṇārthād vastunas tatkaraṇabhāṇḍasya / (Vin_17.106)

/ layanasyāsya sthāpanāya dānam* / (Vin_17.107)

/ krayas tadupayojyasya tailādeḥ mātrayā / (Vin_17.108)

/ bhojanaṃ navakarmakeṇa tādṛśasya yādṛśyaṃ yavane / (Vin_17.109)

/ nirvihārasya tasya sthānasya / (Vin_17.110)

/ pragrahaṇaṃ snehalābhasya / (Vin_17.111)

/ sāmantakavihāre pañca[pu]ratvaṃ vihāreṣu parya[61a3]ntaḥ / (Vin_17.112)

/ tripuratvaṃ bhikṣuṇīnāṃ / (Vin_17.113)

/ atirecanaṃ gandhakuṭivātāgrapotikayoḥ puradvayena / (Vin_17.114)

/ niravadyam eṣāṃ purojitve bharasya purodveṣṭanam* / (Vin_17.115)

/ prārabdhasya ca vṛhatto lpasya vā karaṇārthaṃ bhañjanam* / (Vin_17.116)

/ bṛhatvārthaṃ [stū]papratimayoḥ / (Vin_17.117)

/ sīrṇatānimittaṃ tulyayor api niṣṭhitayoś ca / (Vin_17.118)

/ pradeśasya ca pratisaṃskaraṇārtham / (Vin_17.119)

/ avatāraṇañ ca katrādīnāṃ / (Vin_17.120)

/ anyā[61a4]ropanāyāpi / (Vin_17.121)

/ naitadartham anuṣṭhāpitā nayet* / (Vin_17.122)

/ jātakādicitrabuddhavacanalekhanayoś ca / (Vin_17.123)

/ bhaṃgyasyaiṣa viśeṣasya kriyāyai / (Vin_17.124)

/ karaṇam akṛtāvārabhyānyena śeṣasya / (Vin_17.125)

/ deyatvam ardhotthite saṃghārthañ ce[d] utthānakasya / (Vin_17.126)

/ paścādbhaktaṃ taddāne kālo hemantaś ce[d] grīṣmaś ceti pūrvabhaktaṃ / (Vin_17.127)

/ bhaktakaraṇīyakālasya śeṣaṇaṃ / (Vin_17.128)

**(Vin_17,2,4) yātrāpravartanam /

/ nāsajjī[61a5]bhūya tato yatrāyāṃ pravartet* / (Vin_17.129)

/ prakṣālitaṃ hastapāttatvaṃ tadantaḥ / (Vin_17.130)

/ purobhaktikam utthānakārakaḥ samādāpayet* / (Vin_17.131)

/ paścadbhakte pānakahastapādābhyaṃgaṃ / (Vin_17.132)

**(Vin_17,2,5) dvārādikaraṇam /

/ nayanānāṃ dvārakaraṇaṃ / (Vin_17.133)

/ kacāṭadānam* / (Vin_17.134)

/ āyāmakaṭakacarmakhaṇḍikayoḥ / (Vin_17.135)

/ vātāyanakaraṇam / (Vin_17.136)

/ madhyebahiḥsaṃvṛtasyābhyantare viśālasya samudrākṛteḥ / (Vin_17.137)

/ jāli[61a6]kādānam* / (Vin_17.138)

/ kavāṭikāyāś cakrikāghaṭikāśūcīnāṃ / (Vin_17.139)

/ ajapādakadaṇḍadhāraṇam* / (Vin_17.140)

/ arāmathaina vānanaṃ / (Vin_17.141)

/ karaṇaṃ prāsādasya [vya]yanāgrataḥ / (Vin_17.142)

/ saptāṣṭeṣṭakāstaradānam* / (Vin_17.143)

/ taduparinyāsapaṭṭasya / (Vin_17.144)

/ tasya staṃbhapaṃkteḥ / (Vin_17.145)

/ teṣāṃ trikaṭapatrāṇāṃ / (Vin_17.146)

/ teṣāṃ sikānāṃ / (Vin_17.147)

/ tāsāṃ dharaṇīnāṃ / (Vin_17.148)

/ tāsāṃ paṭṭānām* / (Vin_17.149)

/ [61b1] teṣām iṣṭakāstarasya / (Vin_17.150)

/ tasya kṣodakasya / (Vin_17.151)

/ aprapātārthaṃ vedikakaraṇaṃ / (Vin_17.152)

/ akampanāyām asyām avasaṃgadānaṃ / (Vin_17.153)

/ lohakīlakair asya saṃparvaṇam* / (Vin_17.154)

/ sopānasyātirohārthaṃ karaṇaṃ / (Vin_17.155)

/ adhaḥśailamayasya / (Vin_17.156)

/ mṛnmayasya / (Vin_17.157)

/ madhye / (Vin_17.158)

/ upari dārumayasya / (Vin_17.159)

/ adhirohen niḥśrayaṇyā / (Vin_17.160)

/ dāruvaṃsa(ṃ)rajjumayyām api / (Vin_17.161)

/ iṣṭakāstaraṇapu[61b2]ṣkariṇikāyāṃ dvārakoṣṭake cākardamībhāvāya dānam* / (Vin_17.162)

/ tadupari kṣodakasya / (Vin_17.163)

/ sudhāyās tasya / (Vin_17.164)

/ abhāve kāṣṭhapaṭṭasya padatrāṇārtham* / (Vin_17.165)

/ antare ntare vaiṣṭakāyāḥ / (Vin_17.166)

/ caitye py etat* / (Vin_17.167)

/ kṛtatvam asyāvyāmamātre kṛtatāyām / (Vin_17.168)

**(Vin_17,2,6) siṃhāsanādikaraṇam /

/ si[ṃ]hānasya karaṇañ caturasrakasya / (Vin_17.169)

/ si[ṃ]hamukhatvaṃ pādakeṣu / (Vin_17.170)

/ grahaṇāya saṃcāraṇe lohakaṇṭakānāṃ catu[61b3]ṣke py eṣu dānam / (Vin_17.171)

/ paṭṭikābhiḥ dānam* / (Vin_17.172)

/ masūkarasyādānam* / (Vin_17.173)

/ upari vitānasya / (Vin_17.174)

/ lambanānāṃ sopānakasya karaṇam iṣṭakāmayasya sthire / (Vin_17.175)

/ saṃcārye kāṣṭhamayasya / (Vin_17.176)

/ asaṃpattau niḥśrayaṇikāyāḥ / (Vin_17.177)

/ pādapīṭhasya karaṇam* / (Vin_17.178)

/ patravaibhaṅgukānām upari dānam* / (Vin_17.179)

/ kakṣapiṇḍakasya vā / (Vin_17.180)

/ pādayor ālambanam atrā[61b4]rthaḥ / (Vin_17.181)

/ saṃpattir asya śilayā kākacaṭakayoḥ / (Vin_17.182)

**(Vin_17,2,7) jālādidānam /

/ pārāvatebhyo bhuñjānānā[mivi]heṭhāya jāladānam* / (Vin_17.183)

/ cāturvidhyam asya / (Vin_17.184)

/ mauñje vāvalvajaḥ sāṇakaḥ kārpyāsikā iti / (Vin_17.185)

/ cakrikāṇāṃ caturṣu koneṣu dānaṃ / (Vin_17.186)

/ tāsu bandhaḥ / (Vin_17.187)

/ sphuṭa(nā)naṃ kledaś ca kāṣṭhasya tasmād ayomayīnāṃ / (Vin_17.188)

/ chidrasyāsyaikadeśe karaṇam / (Vin_17.189)

/ bhukte prave[61b5]śāya / (Vin_17.190)

/ velāyāmasya pidhānam* / (Vin_17.191)

/ pānīyena prāsādasyāplavanāya varṣāsu paṭṭānāṃ dānaṃ [sta]mbhāntareṣu / (Vin_17.192)

/ ālokāya pradeśam utsṛjya / (Vin_17.193)

/ abhāve kiṭakānāṃ kiliñjānām vā / (Vin_17.194)

/ vārṣikamāsacatuṣṭayānte panayanam* / (Vin_17.195)

**(Vin_17,2,8) maṇḍalavāṭādikaraṇam /

/ karaṇaṃ maṇḍalavāṭasya / (Vin_17.196)

/ śītalasthānatāyai bahiḥ bhittidānam* / (Vin_17.197)

/ stambhapaṃkteḥ / (Vin_17.198)

/ vā[61b6]tayanamuktiḥ / (Vin_17.199)

/ āsanottamasamānakakṣyāparimānāntānām* / (Vin_17.200)

/ jālikākavāṭikayoḥ dānam* / (Vin_17.201)

/ karaṇabhaktāgnyupasthāpanacaṃkramaṇaśālānām* / (Vin_17.202)

/ avacchādanakānāñ ca kaṇṭhādeśaparikṣiptānāṃ / (Vin_17.203)

**(Vin_17,2,9) bhūmigṛhakakaraṇam /

/ kalpate bhūmigṛhakam* / (Vin_17.204)

/ prāsādavad atra vedikāgataṃ / (Vin_17.205)

/ veṣṭikatvañ ca kanthāyāṃ pravrajitārāmasya / (Vin_17.206)

/ [62a1] / / muktodakabhramatvañ ca bhitt[e]ḥ / (Vin_17.207)

/ vāṭaparikhābhyāṃ ca / (Vin_17.208)

/ pudgalasya ca vihāraḥ saparikaraḥ / (Vin_17.209)

/ karaṇaṃ nīlādikṛtsnanimittāmukhībhāvāya nīlādicaturvidhyasya layanabhittīnāṃ / (Vin_17.210)

**(Vin_17,2,10)citraṇam ārāmasya /

/ kalpat[e] citritatvaṃ pravrajitārāmasya / (Vin_17.211)

/ dvāre yakṣāṇāṃ citraṇaṃ vajradharādihastānāṃ / (Vin_17.212)

/ dvārakoṣṭhake saṃsāracakrasya / (Vin_17.213)

/ gaṇḍapañcakasya karaṇaṃ / (Vin_17.214)

/ ūrdhaṃ d[e]vamanuṣyā[62a2]ṇām / (Vin_17.215)

/ caturṇāṃ dvīpānāṃ / (Vin_17.216)

/ aupapādukānāṃ satvānāṃ ghaṭiyaṃtravaccyavamānānām upapadyamānānāṃ ca rāgadveṣamohānāṃ pārāvatabhujaṃgasūkarākāreṇa / (Vin_17.217)

/ grasyamānayor mohena pūrvayoḥ / (Vin_17.218)

/ pratītasamutpādasya sāmantake dvādaśāṅgasya / (Vin_17.219)

/ sarvasyānityatayā gra[sta]sya / (Vin_17.220)

/ ūrdhaṃ buddhasya śuklaṃ nirvāṇamaṇḍalam upadarśayet* / (Vin_17.221)

/ gāthayo[62a3]r ārabdham iti dvayor adhastāt* / (Vin_17.222)

/ ākhyātur asya sthāpanam* / (Vin_17.223)

/ sāmantakenāsya mahāprātihāryamārabhaṅgayoḥ / (Vin_17.224)

/ prāsāde jātakānāṃ / (Vin_17.225)

/ mālādhārāṇāṃ yakṣāṇāṃ gandhakuṭidvāre (Vin_17.226)

upasthāpanaśālāyāṃ sthavirapaṃkteḥ / (Vin_17.227)

/ gan*jadvāre ṅkurahastānāṃ yakṣāṇāṃ / (Vin_17.228)

/ khādyahastānāṃ bhojanamaṇḍape / (Vin_17.229)

/ jentākāśālāyām aṅkurakaśahastānāṃ kubhā[62a4]ṇḍānāṃ cāgnidvīpayatāṃ / (Vin_17.230)

/ agniśālāyāṃ mecakādi kurvatām agniṃ* ca jvālayatāṃ kumbhāṇḍaputrāṇāṃ / (Vin_17.231)

/ dānapater dīpaṃ dhārayato devadūti yasya ca / (Vin_17.232)

/ nānālaṃkāravibhūṣitānāṃ kalaśa[hastā]nāṃ nāgakanyakānāṃ codakaṃ dhārayantīnāṃ pānīyamaṇḍape / (Vin_17.233)

/ glānakalpikaśālāyāṃ tathāgatasya glānam upatiṣṭhataḥ / (Vin_17.234)

/ varcaḥpra[62a5]srāvakuṭyoḥ śivapathikāyāḥ śiraṣkaroṭer vā / (Vin_17.235)

**(Vin_17,2,11)vihārasammārjanādi /

/ na vihāre nabhyavakāśe sadhūmam agniṃ* kuryād dhārayed dhārakuṭṭime sarvaṃ / (Vin_17.236)

/ dhārayet tadarthaṃ bhraṣṭikāṃ / (Vin_17.237)

/ samāvartanārthañ cāyomayaṃ daṇḍatapakam* / (Vin_17.238)

/ ḍhiṃ*sukenāpi dārumayenaitatkāryasampattiḥ / (Vin_17.239)

/ vihāram upadhivārikaḥ saṃmṛ[hyā]t pratyahaṃ / (Vin_17.240)

/ asaktāv upayujyamānaṃ pradeśaṃ / (Vin_17.241)

/ avaśiṣṭam aṣṭamyāṃ caturdaśyāṃ ca sarvasaṃghe [62a6] gaṇḍīm ākoṭṭya dharmyayā vā kathayāryeṇa vā tūṣṇīmbhāvena / (Vin_17.242)

/ dharmotsave sekaḥ sukumāryāś ca gomayakārṣāḥ pradānam* / (Vin_17.243)

/ snānam antera / (Vin_17.244)

/ hastapādaprakṣālanam vā / (Vin_17.245)

/ gātrasya codakadigdhenānuparimārjanam* / (Vin_17.246)

/ snehalābhasya karaṇaṃ / (Vin_17.247)

/ ratnārthaṃ saṃmṛṣṭāmṛṣṭayor gandhakūṭipratimācaityayaṣṭichayānāṃ cāryāṃ gāthāṃ paṭhatā laṃghaṇaṃ / (Vin_17.248)

/ śayanā[62b1]sanasyānayor evāhnoḥ pratyavekṣaṇaṃ saṃskaraṇaṃ niḥsṛtaiḥ / (Vin_17.249)

/ sekasaṃmārgasukumārigomayakārṣāpradānāni vāsavastuni kurvīt* / (Vin_17.250)

/ śayanāsanaṃ malinaṃ prasphoṭayet* / (Vin_17.251)

/ atīva ced dhāvet* / (Vin_17.252)

/ ūrdhaṃ sekāssaṃsṛṣṭiḥ / (Vin_17.253)

/ tata[ś] ca prajñapanam(a) / (Vin_17.254)

/ na prasphoṭite sarajaskatāyām ādhāre / (Vin_17.255)

/ prajña[pra]nīyebhyo vastrasyaikasya prasphoṭane viniyogaḥ / (Vin_17.256)

/ lūhasya / (Vin_17.257)

/ prati[62b2]saṃskaraṇam asya / (Vin_17.258)

/ aśakyatāyāṃ cīrīkṛtya yaṣṭyām upanibadhya prasphoṭanam* / (Vin_17.259)

/ tathāpy ayogyatve gomayamṛdāstambhasuśire kuṇyasya vā lepanam* / (Vin_17.260)

/ puṇyābhivṛddhiciratāyai dāttaḥ / (Vin_17.261)

/ na dvārakoṣṭhake prāsāde vā śayyāprajñaptiṃ kṛtvā vā dhāraṇaṃ kuryāt* / (Vin_17.262)

/ kuryād aśadrava pratipakṣeṇārtham aṣṭamīcaturdaśai prāsāde / (Vin_17.263)

**(Vin_17,2,12)maṃcapīṭhādidhāraṇam /

/ dhārayet* maṃcapīṭham* / (Vin_17.264)

/ kuṭimāvināśārtham* [[62b3] maṇḍalam adhaḥpādakachedaṃ kāraye[nu]ṣamuṭake cainaṃ sthāpayen natukena vā veṣṭayet* / (Vin_17.265)

/ nāsaṃgho lekhyapādakapīṭhakāsvīkṛtaṃ [bha]jeta / (Vin_17.266)

/ na bhadrāsanamāyāṅgāsanayoḥ / (Vin_17.267)

/ na dīpavṛkṣasya / (Vin_17.268)

/ anekalatakasyety anyaparam* / (Vin_17.269)

/ dhārayec caturasrakaṃ vṛṣīm [vo(pi)]padhānakaṃ ca / (Vin_17.270)

/ caturdviguṇyadviguṇīkṛtya sevanam* / (Vin_17.271)

/ tūlena pūraṇaṃ / (Vin_17.272)

/ nākṛtaṃ pratyavekṣaṇe śayyāṃ [62b4] kalpayet* / (Vin_17.273)

/ nānupasthāpya smṛtim* / (Vin_17.274)

**(Vin_17,2,13)sahāniṣīdanam /

/ nāpareṇe sārdham ekatra maṃce saṃ[s]tare nyatra vā / (Vin_17.275)

/ kalpayed asaṃbhave lajjī pṛtha[k] pratyāsthī[tyā]ntare vṛṣikāpātrasthāvikādi dattvā smṛtim upasthāpya / (Vin_17.276)

/ na trayād ūrdhaṃ pracitiḥ sāhyena maṃcarūḍhatāṃ bhajet* / (Vin_17.277)

/ na dvayā dhīrghapīṭhi / (Vin_17.278)

/ nāsaṃtyām anekaḥ / (Vin_17.279)

/ na trivarṣāḥ pareṇāntaritena sārdham āsanasya / (Vin_17.280)

/ bhaje[d] āntargṛhe [62b5] upādhyāyenāpy āsanābhāve smṛtim upasthāpya / (Vin_17.281)

/ na kvacid gṛhiṇānupasaṃ[(n)pa]nnena vā / (Vin_17.282)

/ na ṣaṇṇadṛpaṇḍakamātṛghātakāditīrthyatīrthyākrāntaka[ste]yasaṃvāsikanānāsaṃvāsikāsaṃvāsikaiḥ / (Vin_17.283)

/ na śi[kṣā]dattakaḥ / (Vin_17.284)

**(Vin_17,2,14)sāṃghikapariṣkāreṣu vartanam /

/ śikṣādattakenāsanatvaṃ cilinimikāyāḥ sopasaṃpatsaṃghasannipātād anyatra / (Vin_17.285)

/ na sthalikāyāḥ saṃkaṭasaṃbādhaprāptā[62b6]v anāpattiḥ / (Vin_17.286)

/ saṃcāraṇe śayanāsanasya dvau ced ekena maṃcapīṭhasya vā grahaṇam apareṇa vṛśyādeḥ / (Vin_17.287)

/ naita[tsā]ṃghikamadayam ākarṣenniṣkarṣed dhīna tathā kuryād yathāsya (Vin_17.288)

[drū]mamalarajobhiyogaḥ saṃpadyet* /

/ nāsyāśucikuṭyoḥ sā[nni]hityam bhajet* / (Vin_17.289)

/ na vinasya chorayet* / (Vin_17.290)

/ ātapanaṃ sye śoṣaṇaṃ prasphoṭanaṃ chidrer gaḍakadānam* / (Vin_17.291)

/ da[ṇḍa]kasya sphoṭo / (Vin_17.292)

/ [63a1] kṣīṇamadhyasyāntayor madhyatākaraṇam / (Vin_17.293)

/ raṃjanaṃ tad arhasya / (Vin_17.294)

/ aśakyapratisaṃskaraṇatāyāṃ dīpeṣu viniyogo vartikātvena ratnopayogeṣu pudgaladātṛkeṣv api / (Vin_17.295)

/ anupayajyamānasyātra kardamena bhittistambhakavāṭasuṣireṣu ratneṣu lepanam ity anupratipattiḥ / (Vin_17.296)

/ addeṣṭasye gṛhītrā / (Vin_17.297)

/ śiṣṭasya saṃgh[e]na saṃnipatya gaṇḍyākoṭanena / (Vin_17.298)

/ na śa[63a2]kyaṃ sāṃghikam apaharantaṃ dṛṣ[ṭra] na nivārayet* / (Vin_17.299)

/ no trāse sāṃghikam avyupekṣeran* / (Vin_17.300)

/ asaṃprāptasya sthānam* / (Vin_17.301)

/ netarūpatraiyojyatvaṃ / (Vin_17.302)

/ paribhuktir asaṃbhave svasthānopanayanasya sthānāntare paribhogena / (Vin_17.303)

/ na sthānāntarīyaṃ bhaktopakaraṇalābhaṃ sthānāntare paribhuñjīt* / (Vin_17.304)

/ tenamanyasmai dadyuḥ / (Vin_17.305)

/ dāsyatvaṃ grahītuḥ / (Vin_17.306)

/ dātur apragame / (Vin_17.307)

/ nirava[d]yoṃsibhiḥ [63a3] sāṃghikasya svasyaiva nirupayojyasya tṛṇakāṣṭhasyopayogaḥ / (Vin_17.308)

/ yathāgatikānuddiṣṭa avṛttyopayojyena yathāvṛddhikā / (Vin_17.309)

/ sāhye yācanasyaiṣāṃ / (Vin_17.310)

/ nāto viprayuktaṃ viyojayet* / (Vin_17.311)

/ śuddhatvam udakena pādasyaitat tadbhāvane / (Vin_17.312)

/ praviṣṭatvaṃ kuṭau tat* / (Vin_17.313)

/ na niṣadyāyoniṣadyāṣaṇṇam utthāpayeta / (Vin_17.314)

/ nāsyāṃ yathāvṛddhikā / (Vin_17.315)

/ na kardamāmiṣapariśuddhaṃ [63a4] bhikṣuṃ / (Vin_17.316)

/ nāgantryā niṣīdet* / (Vin_17.317)

/ na saty arthini kṛtakṛtya āvṛddhi bhojyam* dhāray[e]t* / (Vin_17.318)

/ akṛtakṛtyatvam antarālārthatantratāyāṃ muktāvāsanasya / (Vin_17.319)

/ cīvareṇainadāyapaṭṭena vā tadādhiṣṭhitaṃ kurvīt* / (Vin_17.320)

/ nārthisadbhāve satyāṃ gatau sāṃghikasya paliguddhatāṃ bhajet* / (Vin_17.321)

/ niravadyam evaṃvidhād viyojanaṃ satyarthe / (Vin_17.322)

**(Vin_17,2,15)nāpitabhāṇḍādidhāraṇam /

/ dhārayet saṃgho niṣadāṃ putrakaṃ cā[63a5]syāḥ / (Vin_17.323)

/ nāpitabhāṇḍañ ca suktyāṃ prakṣipya bhitto sthāpanam* / (Vin_17.324)

/ vāsī ca saparaśunakhādanādi ta[d] bhāṇḍam* / (Vin_17.325)

/ dānam anenāmṛnmayasya bhikṣoḥ yācitakatvena / (Vin_17.326)

/ na bhikṣuṇīkācabhāṇḍaṃ dhārayet* / (Vin_17.327)

/ dhārayet sarvaṃ tailabhājanam* / (Vin_17.328)

/ kaurḍavāt prabhṛtyardhakauḍavāt* / (Vin_17.329)

/ sthālīmāyasīñ [ca] / (Vin_17.330)

/ asyāḥ paryaṅkikāṃ / (Vin_17.331)

/ mṛnmayañ ced dhānam* / (Vin_17.332)

/ [63a6] labdhasaṃvṛtiḥ daṇḍāṃ / (Vin_17.333)

/ sikyaṃ caikavarṇaṃ / (Vin_17.334)

/ da[dyu]r ene? / (Vin_17.335)

/ jīrṇaglānayoḥ / (Vin_17.336)

/ saṃbhavaty anayor ekena vacasā dānam* / (Vin_17.337)

/ dhāraṇaṃ saśabdasya śarīsṛpādipratikriyārthaṃ daṇḍasya / (Vin_17.338)

/ bandhanaṃ yaṣṭe mūlāsphoṭe kūṭena / (Vin_17.339)

/ prāntādaṭṭanena / (Vin_17.340)

/ dhāraye[ccha]traṃ vā rūḍhaṃ [va]rṇamayam vā / (Vin_17.341)

/ pañjarapramāṇa daṇḍam* / (Vin_17.342)

**(Vin_17,2,16)grāmādicaryā /

/ nānekagrāmamadhye gaccheta / (Vin_17.343)

/ mārgavaśata cet* pā[63b1]rśvāvanatena / (Vin_17.344)

/ pracaret paṇḍāya varṣattāyāṃ devasya / (Vin_17.345)

/ nākalpikatvam* / (Vin_17.346)

/ daṇḍe nilīnasya / (Vin_17.347)

/ sthite gṛheṣu sthāpanam* / (Vin_17.348)

/ nirgacchatā grahaṇam* / (Vin_17.349)

/ na ghoṣaveśapānāgārarājakulacaṇḍalākaṭhinasthatāṃ bhajet* / (Vin_17.350)

/ nāśucikuṭisamīpe vasthānam* / (Vin_17.351)

**(Vin_17,2,17)āraṇyakakaraṇīyam /

/ na ratnabhūtena vastrenāraṇye nivaset* / (Vin_17.352)

/ na merukācacūrṇena praṇākāsaṃjātāḥ / (Vin_17.353)

/ [63b2]hiṃ*goḥ / (Vin_17.354)

/ nimvāvāsakapra[traṃ]ṇām vā / (Vin_17.355)

/ tatpuṭasya tatropakaraṇata[ra]tvam* / (Vin_17.356)

/ śoṣaṇam asye tadartham* / (Vin_17.357)

/ digmārgatithidivasanakṣatreṣv araṇyakakuśalaḥ syāt* / (Vin_17.358)

/ nityasannihitāgnipānīyaḥ / (Vin_17.359)

/ saktut saṃnidadhyānnatukāni madhusarppiṣyi yathāśakti / (Vin_17.360)

/ śeṣaṃ bhojanā jñāyate cet* / (Vin_17.361)

**(Vin_17,2,18)bhikṣuṇyakaraṇīyam /

/ na bhikṣuṇy araṇye vaset* / (Vin_17.362)

/ karaṇaṃ varṣakasya nagarābhyaṃtare / (Vin_17.363)

/ [63b3] nāsyaiṣāya dvāre tiṣṭhet* / (Vin_17.364)

/ nāvalokanake / (Vin_17.365)

/ na catuṣpatho / (Vin_17.366)

/ nāprāvṛtavatī / (Vin_17.367)

/ prāvaraṇatvam atra saṃkakṣikāyāḥ / (Vin_17.368)

/ nāpidhāyino bāhor gṛhisaṃnidhāne / (Vin_17.369)

/ ardhaparyaṅko syāḥ paryaṅkasthāne (Vin_17.370)

dadīt* prasrāvakaraṇadvāre prāṇakāpraveśāya vastraprabhṛti / (Vin_17.371)

/ na praveśāvaraṇaṃ vihāre bhikṣuṇīnāṃ / (Vin_17.372)

/ bhikṣavaṣkuryuḥ / (Vin_17.373)

/ anālāpāne [63b4] avavādapoṣadhapravāraṇāsthāpanair enāḥ paridamayeyuḥ / (Vin_17.374)

/ nānanujñāsyeṣā bhikṣuṃ vihāraṃ praviśet* / (Vin_17.375)

/ satyasinasāntare bhyanujñānaṃ / (Vin_17.376)

/ prasne nirjayo praduṣṭatāṃ / (Vin_17.377)

**(Vin_17,2,19)sūcyādisamāyojanam /

/ śūcīghaṭikācakrikatāṭakākuñcikānāṃ bandhanāya vihāre samāyojanam* / (Vin_17.378)

**(Vin_17,2,20)upadhivārakakaraṇīyam /

/ pradoṣabadhvā pratyavekṣaṇam upadhivārikena vihārasya / (Vin_17.379)

/ jāgaraṇaṃ sabhayatāyāṃ prāharikatvena / (Vin_17.380)

/ ta[tvyū]te[63b5]na varjanaṃ svapnasamāpa[tyoḥ] / (Vin_17.381)

/ kṛtatām atra saṃvidhānasya upadhivārikaṃ saṃghasthaviraḥ pṛcchet* / (Vin_17.382)

/ vihāramoṣe na ced baddhatvaṃ samāyuktair upadhivārikasya dāsya / (Vin_17.383)

/ hāpane yāvatām etattāvatāmaṃśānāṃ / (Vin_17.384)

/ dhārayet kuñcikāṃ tāḍakaṃ ca / (Vin_17.385)

/ nābaddhvā yāvad bhāvaṃ bandhanaiḥ dvāraṃ prakrāmeta / (Vin_17.386)

/ śūnyāvāsaṃ cet praviśe sekādy anukuryāt* / (Vin_17.387)

/ bhāṇḍaṃ viprakṛtaṃ pratiśamayet* [63b6]nirmṛjya da[kṣa]maṃ cet* / (Vin_17.388)

/ saṃścet kalpakār[o] lpaharitatāṃ kārayet* / (Vin_17.389)

/ gṛhiṇaś ced atrāgaccheyur dharmyam ebhyaṣkathām anyac ca śakyadharmaḥ kuryāt* / (Vin_17.390)

**(Vin_17,2,21)vṛkṣaropaṇam /

/ nākalpikaṃ vṛkṣaropaṇam* / (Vin_17.391)

/ nainam uptvā na pālayet* / (Vin_17.392)

/ āyuṣmaṇā tadvṛkṣam / (Vin_17.393)

/ anyamāphalanāt* / (Vin_17.394)

/ ciratve paṃcakaṃ varṣāṇāṃ / (Vin_17.395)

/ svatvan niyuktasyātra bhikṣoḥ / (Vin_17.396)

/ hastayoḥ śacanam* / (Vin_17.397)

/ pādayoḥ [64a1] / / dantakāṣṭhavisarjanam* / (Vin_17.398)

/ pātranirmādanaṃ snānam iti yāpanam* / (Vin_17.399)

**(Vin_17,2,22)garbhagṛhakaraṇam /

/ garbhagṛhakasya śītavāraṇārthaṃ karaṇaṃ / (Vin_17.400)

/ gavākṣākānām asyocchvāsāya mokṣaḥ / (Vin_17.401)

/ avacchādanadānam* / (Vin_17.402)

/ gṛṣme syāś cedārtham apanayaḥ pūrvasyāpi varṣāḥ svakledāntam* / (Vin_17.403)

/ nirvāhasya cāmbhasakaraṇaṃ / (Vin_17.404)

/ na mūlavṛttim avyupekṣaran* / (Vin_17.405)

/ varṣadvibhāgena vibhajya parikarmaṇām* / (Vin_17.406)

/ kvacid dantakā[64a2]ṣṭhabhakṣyaṇam* kvacin mukhaśocanaṃ kvacit* pādayor ity evaṃ na tatprasṛtatayā / (Vin_17.407)

**(Vin_17,2,23)puṣpaphalādirakṣā /

/ puṣpaphalarakṣa[ṇā]ya bhikṣūṇām uddeśaḥ / (Vin_17.408)

/ bhaktakālādhvam apareṣām* / (Vin_17.409)

/ prathamataraṃ bhuktvā tair gamanam* / (Vin_17.410)

**(Vin_17,2,24)paṭhanam

/ pṛthag pravṛttyāpi pāṭhako bahutaropasthāpanakāriṇām aśakta sānukampet* / (Vin_17.411)

/ anukampetodgṛhya tadvinayaṃ taduddeśasvādhyāyanikaparipṛcchānikadānaiḥ bhikṣuṇīḥ / (Vin_17.412)

**(Vin_17,2,25)lekhanam /

/ likhel lekham* / (Vin_17.413)

/ [64a3] asamarthaś ca smartuṃ dhāraṇāya vinayaṃ / (Vin_17.414)

/ alekhyatvam asya / (Vin_17.415)

/ tadvad atra prātimokṣaḥ / (Vin_17.416)

/ tatpratisaṃyuktam / (Vin_17.417)

/ paiṅgaligasya ca / (Vin_17.418)

**(Vin_17,2,26)pariṣkāreṣu nimittakaraṇam /

/ adoṣaṃ nimittakaraṇaṃ / (Vin_17.419)

/ sāṃghike nāmnaḥ śayanāsane lekhanaṃ / (Vin_17.420)

/ deyadharmoyamamukasyedaṃnāmni vihāra iti / (Vin_17.421)

/ vastreṣu ca / (Vin_17.422)

/ anyatra caivaṃvidhe / (Vin_17.423)

**(Vin_17,2,27)buddhavacanasya chandasya nāropaṇam /

/ na buddhavacanaṃ chandasi pade krame vā tatparāyaṇatayāropya paṭhita u[d]gṛhṇītad vahiḥ [64a4] śāstrāṇi samarthaḥ parasaṃjñapane anu[t]sṛjan buddhavacanābhiyogam* / (Vin_17.424)

/ tṛtīyo divasabhāgas tatkālo praṇātaḥ / (Vin_17.425)

/ rātreś ca / (Vin_17.426)

/ udgṛhṇītānugrāhiṇo mantrān* / (Vin_17.427)

/ prayuñjīt* / (Vin_17.428)

/ nopaghātinaḥ / (Vin_17.429)

**(Vin_17,2,28)ratnatrayabhinnā namasyatā /

/ ratratrayasyaiṣu namasyasthāne vyāhāraḥ / (Vin_17.430)

/ nānyadevatāṃ namasyet* / (Vin_17.431)

/ na pūjayet* / (Vin_17.432)

/ nāsatkuryāt* / (Vin_17.433)

/ ārṣā gāthāṃ bhāṣaṇenainām abhimukhaṃ sthitvā saṃbo[64a5]dhyachaṭāśabdenāyanaprāpto 'nugṛhṇī[tā] / (Vin_17.434)

**(Vin_17,2,29)śilpānudgrahaṇam /

/ na śilpam anutiṣṭhet* / (Vin_17.435)

**(Vin_17,2,30)upasthānādikaraṇīyatā /

/ śikṣeyer upasthāpayed vā / (Vin_17.436)

/ tadbhāṇḍa samutsṛjya śastrakośaṃ sūcīgṛhakaṃ melaṃdukaṃ ca / (Vin_17.437)

/ upatiṣṭhet kuśalaś cikitsayā tīrthyaṃ puṇyabhiprāyenānabhṛtikayā / (Vin_17.438)

/ na vivekaṃ dattvānyatra gacchet* / (Vin_17.439)

/ gacchet tadrūpeṣu pratyayeṣu prativihāre sāv upadrave vyapadiśya / (Vin_17.440)

/ kuryān nāpitakaraṇīyaṃ sabrahmacāri[64a6]ṇasulyavyajjanasya pratiguptapradeśe / (Vin_17.441)

/ ghaṭanaṃ ca bhagnaṃ mañcāṅgasya / (Vin_17.442)

/ granthanañ ca ratnārthaṃ mālāguṇānāṃ / (Vin_17.443)

/ lekhanañ ca ratnapūjabhūtasyāsatvakṛter ālekhyasya / (Vin_17.444)

/ tatvaṃ tadarthalekhāyāḥ / (Vin_17.445)

**(Vin_17,2,31)mṛtakakriyā /

/ mṛtasya sabrahmacāriṇaḥ śarīrapūjākaraṇaṃ / (Vin_17.446)

/ dahanam asya na cet saprāṇakavraṇatvaṃ / (Vin_17.447)

/ pratyavekṣaṇena niścayaḥ / (Vin_17.448)

/ nikhanam āplāvanam vā nadyāṃ / (Vin_17.449)

/ ayukto dava[64b1]madhye sthāpanam* / (Vin_17.450)

/ nipadyayodakthiraso dakṣiṇapārśvena / (Vin_17.451)

/ kakṣapiṇḍakasya śirasi dānam* / (Vin_17.452)

/ tṛṇaiḥ patraiḥ vā praticchādanam* / (Vin_17.453)

/ dharmaśravaṇadakṣiṇādeśanayoḥ karaṇaṃ / (Vin_17.454)

/ spṛṣṭavadbhiḥ sacelasnānasya / (Vin_17.455)

/ anyair hastapādaprakṣālanaṃ / (Vin_17.456)

/ caityam abhivandya praveśaḥ / (Vin_17.457)

**(Vin_17,2,32)stūpanirmāṇam /

/ dvaividhyaṃ stūpe / (Vin_17.458)

/ sahagatatvaṃ stambhabhūtatā ca / (Vin_17.459)

/ arhatvam asya pravrajitānāṃ kalyāṇa[ñ] cet* / (Vin_17.460)

/ [64b2] sarvākārasya buddhānāṃ / (Vin_17.461)

/ jagatīcatuṣkaṃ jaṅghāṇḍakaharmikāyaṣṭayastrayodaśa chatrāṇi varṣasthālakanityākārāḥ / (Vin_17.462)

/ vivarṣasthālakasya pratyekabuddhānāṃ / (Vin_17.463)

/ phalaparimāṇaiḥ chatrair ekādhikair asya śravakānāṃ / (Vin_17.464)

/ tathāgatapā[rśva]deśavaivṛttatā cet tasyāṃ diśi karaṇaṃ yatraiṣāṃ tatparivāradāne ca sthānam abhūt* / (Vin_17.465)

/ nānyasmin na yathāvṛddhikā / (Vin_17.466)

/ muṇḍakasya pṛ[64b3]thagbhajanānāṃ / (Vin_17.467)

/ bahir eṣāṃ saṃghārāmāt kartavyatvaṃ / (Vin_17.468)

/ arhatyārṣastūpam ahaṃ / (Vin_17.469)

/ sabrahmacāriṇāṃ śravakastūpe niryātitasyesitvam* / (Vin_17.470)

/ dharmyaṃ buddhasya lohamayaṃ stūpakaraṇam* / (Vin_17.471)

/ suvarṇarūpyavaidūryasphaṭikamayānāṃ keśanakhastūpānāṃ ca / (Vin_17.472)

/ anuparivārasyātra karaṇaṃ / (Vin_17.473)

/ tuṣitabhavanavāsādiparinirvāṇā[ntaṃ] vṛttaṃ tadākhyam* / (Vin_17.474)

/ sudhādānam* / (Vin_17.475)

/ [64b4] śvetanam* / (Vin_17.476)

/ dīpapratigrahaṇaṃ / (Vin_17.477)

/ vedikayā veṣṭaṇaṃ / (Vin_17.478)

/ toraṇasyotsrayaṇaṃ / (Vin_17.479)

/ dhvajānāṃ dānaṃ / (Vin_17.480)

/ cāturvidhyam asya / (Vin_17.481)

/ siṃ*hadhvajo makaradhvajo nāgarājadhvajo vṛṣabhadhvaja iti / (Vin_17.482)

/ gahane pi karaṇaṃ / (Vin_17.483)

/ toraṇa[syo]t*[tsra]yaṇaṃ / (Vin_17.484)

/ cairakasya karaṇam vedikayāsya parikṣepaḥ / (Vin_17.485)

/ stambhānāṃ gerikena lepanam* / (Vin_17.486)

/ bhittiḥ lākṣayā citraṇaṃ gandhābhiṣekadānam* / (Vin_17.487)

/ [64b5] tailālacandanakuṃkumaśekānāñ ca / (Vin_17.488)

/ na kaṇṭakānāṃ ropa[ṇa]ṃ nāgadantakānāṃ māsasaṃyojanāya dānam uttiṣṭhati / (Vin_17.489)

/ na chidraṇāṃ / (Vin_17.490)

/ noparidīpadānaṃ āgārikaiṣpūjanārtham adhirohaṇam abhāve śramaṇodd[e]śaiṣpādo prakṣālya gandhodakena / (Vin_17.491)

/ na ced anena gandhair udvartya vastreṇa vā veṣṭayitvā śāstu saṃjñāmāmukhīkṛtyārtham abhidhyāya smṛtaiḥ / (Vin_17.492)

/ teṣām api bhikṣubhi[64b6]r evam eva / (Vin_17.493)

/ tadarthaṃ rajjvāsaṃjanam* / (Vin_17.494)

/ ratnamayamāladānam* /

/ avachedanagarbheṇa nāsakaṃ pratibandhāya chādanam* / (Vin_17.495)

/ dvārāṇām anandhakārāyāsya mocanam* / (Vin_17.496)

**(Vin_17,2,33)buddhapratimākaraṇam /

/ buddhapratikṛtaiskaraṇam* / (Vin_17.497)

**(Vin_17,2,34)buddhapratimāmahaḥ /

/ mahasyāsyāṣprasthāpanaṃ / (Vin_17.498)

/ jātijaṭācūḍābodhimahānāñ ca / (Vin_17.499)

/ nagarapraveśe cāsyāṣkaraṇaṃ / (Vin_17.500)

/ kalpate tra bhikṣos tadvahanam* / (Vin_17.501)

/ [65a1] // navakeṣv asya prāptiḥ paṃcabhiḥ nikāyaiḥ parivāradānaṃ / (Vin_17.502)

/ ārghyeyasya vṛddher grahaṇaṃ / (Vin_17.503)

/ vāditreṇaitadvādyamānena sār[d]vanyena ca mahatā sa[t]kāreṇa nirāvadyaṃ vādanāya kuru kuru bhoṣ puruṣa [śāstu]ḥ pūjām ity udīraṇam* / (Vin_17.504)

/ udghoṣaṇaṃ rathyāvīthica[phva?] sṛṅgāṭakeṣu śvaḥ paraśvo vā bhaviṣyattāyāṃ likhitasya iti buddhapraveśo bhaviṣyatīti bhujādāvāropitasya [65a2] hastiskandhe cha[tra]dhvajapatākāparivṛtasya / (Vin_17.505)

**(Vin_17,2,35)bodhisattvapratimākaraṇam /

/ dharmyaṃ bodhisatvapratimākaraṇam* / (Vin_17.506)

/ dhvajair asyāḥ parivāro vedikayāveṣṭanam* lohastambheś ca / (Vin_17.507)

/ patākānāṃ teṣu bandhaḥ / (Vin_17.508)

/ anumānakaraṇam / (Vin_17.509)

/ ābharaṇapratiyuktir utsṛjya pādābharaṇaṃ karṇapūraṃ ca / (Vin_17.510)

/ gandhārgadadānam* / (Vin_17.511)

/ śivika kāyām vā hiṇḍanam* / (Vin_17.512)

/ rathena ca / (Vin_17.513)

/ chatradhvajapatākānāṃ tatro[65a3]tsrayanam* / (Vin_17.514)

/ puṣpannatansakasya śirasi dānaṃ / (Vin_17.515)

/ arghapādyayoś ca / (Vin_17.516)

/ abhisārasya niḥśritais taruṇavṛddheś ca nayanam* / (Vin_17.517)

/ cakṣaṇa sthaviraiḥ / (Vin_17.518)

/ pālaśamudgakasya rathe karaṇaṃ gandhasamu[dga]kena samvidhānam* / (Vin_17.519)

/ mālāmuktiḥ / (Vin_17.520)

/ samāptāyāṃ pūjāyāṃ nirvṛteṣu vādyeṣu viprakrānte janakāye maṇḍanāpanamanam* / (Vin_17.521)

/ nātrau / (Vin_17.522)

/ dharmyaṃ pravrajitavā[65a4]sam arha prasthāpanaṃ / (Vin_17.523)

/ bhaktakalpikasya kalpikasya prativo[ddri]tya kalpikasamāsaḥ / (Vin_17.524)

/ uttarasya bhaktṛpratipūrvasy[e]ti kalpikasya / (Vin_17.525)

// śayanāsanavastu kṣudrakādigatam* // // samāptañ ca śayanāsanavastu paścimaṃ // 17 //

Vinayakarmasaṃgrahakārikāḥ

dhāraṇaṃ vipravāsaṃ ca sparśam agner nivārite / bhojanaṃ bījāghātaṃ ca deśe ca harite śuciḥ // utsargaṃ vṛkṣārohaś ca śaikṣā u[65a5]ddeśāyos saha / ratnasparśanabhukyā ca jātas sāṃnidhyānāntayoḥ // bhūmiprarohaghātābhyām utsṛjyānta ca sūtragataṃ / pravṛṣe katra vasanaṃ poṣadhas sapravāraṇāḥ // ityādy asyāntabhāg liṅga yāñcā bhāṇḍopabhugdrava kāmopabhoga saṃvāsānād arāśodhakavastukam / sparśapañjaranikṣepau pratichādo nivāraṇam / trayaṃ kiṃcitkacatuṣṭayaṃ [65a6] gaṇamṛtasīmni ratnataḥ // chandasaṃmṛṣṭasaṃsparśāc catuṣṭayaṃ bhavati paścimam / vidhāraṇaṃ saptakaṃ dve cānye dhāraṇādhiṣṭhānoddhārānuddhāra iti // hiraṇyānyacīvarāsanavarṣakajanasaṃghārthaṃ vacanapalasaṃcataḥ niṣprayojane hitvānuddhṛto cānuśāṭī ca dvādaśaparṣya nalaṣaṭkaṃ cīvaraṃ saṃkṣepasyānvananuvyabhiśokabhaṇḍanam / anvayāśikṣaṇānusthānāt / [65b1] jatvaṅgulitalaromachannau ca karṇakagrahaṇe bhikṣoś ca vidyāpāṭhanamocana saṃtagradhāraṇaṃ / gṛhe channe layane mañce udvarttanamaṃcaka unmuroṭikā gandhapiṇyākataḥ / snāośīraphalakurvatriśīrṣāṇāṃ kārṇaṅ kāravṛddhādi / chatropānaha āsandī niṣādārikarttanaṃ coḍā // vikrayagṛhapaticyutvā lasuna rajādaka dhāvana dānaparivarttanataḥ [65b2] / carṇakulāniṣkāsanantarur dṛṣṭa sapatha vyathanāvasyaṇḍanakrośānasekāvyupaśayanataḥ / chandāvavādapoṣadhavarṣaprāvaraṇakaṭhinoddhārabhājanavarṣākā[la?]caryācara- ṇavādaḥ / pṛcchā vahiśchoraṇe tiraḥ /

// bhikṣuṇīvibhaṅgoddhānam //

jñapanaṃ sekavākyañ ca satyavākyañ ca tadyathā / rahontaḥ prasrayor arthapoṣadhasyātra sā yadi // saṃghe [65b3] vaimatike cāsyāṃ vivādaniṣṭhitatvayoḥ pravāraṇagate cātra sarvasminn ardhapañcake // varṣopagamane caiva mṛtārthe prativastunā / dāne kaṭhinavastrasya duṣṭhulārocane pi ca // dāne vstrasya gaṇān catuṣke kulasamvṛti / tatprasrabdhyau kubje ca sonmajje jñaptimātrakaṃ // mukhasīmadvayāvipravāsonmattapravāraka / śayyāsanagṛhagāṇāṃ [65b4] kalpabhūmeś ca sanmati // kaṭhinasya tadāstartturuddhāro syāvasāraṇaṃ / vihāro deśikādīnāṃ sthalasthavyūḍhanāyakaṃ // śalākam vārakānāṃ vihārakuṭideśane / codakasyāpravāsāya sanmetaṣyā tra cāriṇāḥ // aprasādapravedāvavaditrorvanavedinaḥ / avandanānalārthaṃ ca daṇḍaśikṣārtham eva ca // ekalābhakriyāyāñ ca śikṣaṇā na samu[65b5]pasthite / putre jñātau bahiryāne jñapanaṃ śaikṣyāvāsanaṃ // upasaṃpādanaṃ tīrthyavāsadānaṃ [ca] mocanaṃ / sīmnaḥ sāmragra dānaṃ ca poṣadhasya ca saptakaṃ // ṣaṭkaṃ ca smṛtyasaṃmūḍha tatsvabhāvagamaṣṭakaṃ / ājñaptadhvastadānaṃ ca jñapanaṃ satrivācanaṃ // // vinayakarmasaṃgrahakārikāḥ samāptāḥ // // samāptaṃ vinayasūtram / [65b6] kṛtir ācāryaguṇaprabhasya // // anena puṇyena sarveṣāṃ lokapiṭakabhājanam // śākyabhikṣu dharmakīrttinā sattvārthe likhitaṃ śrīmad vikramaśilām āśritya phālguṇam āse // gnur chos kyi grags pas bris pa / dpal ldan 'vyri krama śi lar dpye 'sla ra va la = gnur dharmakīrttinā śrīmadvikramaśilāyāṃ phālguṇe māse pratham mukhapatre (1a)--- śī la a ka ra sa bris pa (= śīlākaraṇe likhitam) vigrahavyāvartanī pustakānte gnur dha rma kir tis bris pa jo ca myiṅi mkhan vuyin / etasya dharmakīrtter vaṇanaṃ debler sro po granthe /