Vasudhārādhāraṇī

Header

This file is an html transformation of sa_vasudhArAdhAraNI.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vadhdhdu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Vasudharadharani (=Vasudharadharanisutra)
Based on the edition: Vasudhārādhāraṇīsūtra, Dhīḥ Journal 44 (2007),
eds. Ngawang Samten & S. S. Bahulkar, p. 129-147. =

Input by Klaus Wille (Göttingen)

STRUCTURE OF REFERENCES:
Vdh-DH_nn = pagination of Ngawand Samten/Bahulkar's edition

BOLD for references

Revisions:


Text

Vasudhārādhāraṇīsūtra

Vdh-DH_131

āryavasudhārādhāraṇīsūtra

oṃ namo bhagavatyai āryaśrīvasudhārāyai |

evaṃ mayā śrutam ekasmin samaye bhagavān kośāmbyāṃ mahānagaryāṃ viharati sma | kaṇṭakasaṃjñake mahāvanavare ghoṣitārāme mahatā bhikṣusaṃghena sārdhaṃ pañcamātrair bhikṣuśataiḥ saṃbahulaiś ca śrāvakair asaṃkhyayaiś ca bodhisattvaiḥ sarvabuddhaguṇasamanvāgataiḥ | tatra khalu bhagavāṃs tasyām eva parṣadi tair eva parivṛtaḥ puraskṛtaḥ sarvadāridryavyādhiduḥkhārṇavapariśoṣaṇaṃ nāma dharmaparyāyaṃ deśayati sma | ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma |

tena khalu punaḥ samayena kauśāmbyāṃ mahānagaryāṃ sucandro nāma gṛhapatiḥ prativasati sma | upaśāntendriyopaśāntamānaso bahuputro bahuduhitaro bahubhṛtyajanasaṃpannaḥ śrāddho mahāśrāddhaḥ | tena khalu punaḥ samayena yena bhagavāṃs tenopasaṃkrānta upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantam anekaśatasahasraṃ pradakṣiṇīkṛtya ekānte nyaṣīdat | ekānte niṣaṇṇaḥ sucandro nāma gṛhapatir bhagavantam etad avocat | pṛccheyam ahaṃ bhagavantaṃ tathāgataṃ samyaksaṃbuddhaṃ kiñcid eva pradeśaṃ sacen me bhagavān avakāśaṃ kuryāt pṛṣṭapraśnavyākaraṇāya | evam ukte bhagavān sucandragṛhapatim etad avocat | pṛccha tvaṃ gṛhapate yad yad evākāṃkṣasyan te tatra praśnavyākaraṇena cittam ārādhayiṣye | evam ukte sucandro gṛhapatiḥ sādhu bhagavann iti bhagavato vacanaṃ pratiśrutya bhagavantam etad avocat | kathaṃ bhagavan kulaputro vā kuladuhitā vā daridro bhūtvā adaridro bhavati | vyādhitaś ca bhūtvā avyādhito bhavati | atha khalu bhagavān jānann eva sucandraṃ gṛhapatim etad avocat | kim iti tvaṃ gṛhapate daridratāyāḥ paripraśnaṃ pṛcchasi?

evam ukte sucandro gṛhapatir bhagavantam etad avocat | daridro 'haṃ bhagavan daridro 'haṃ sugata bahupoṣo bahuputro bahuduhitṛko bahubhṛtyaparijanasaṃpannaḥ tad deśayatu bhagavān dharmaparyāyaṃ yena daridrasattvā adaridrā bhaveyuḥ | vyādhitāś ca sattvā avyādhitā bhaveyuḥ | bahudhanadhānyakośakoṣṭhāgārasaṃpannāś ca bhaveyuḥ | priyā manāpāḥ paramamanojñāḥ darśanīyāś ca bhaveyuḥ | dānapatayo (Vdh-DH_132) mahādānapatayaś ca akṣīṇahiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārāś ca bhaveyuḥ | maṇimuktivajravaiḍūryaśaṅkhaśilāpravālajātarūparajatamarakatapadmarāgasamṛddhāś ca bhaveyuḥ | supratiṣṭhitagṛhaputradārakuṭumbāś ca bhaveyuḥ | gṛhapatibhāryāputradārakadārikādāsīkarmakarapreṣakajanasaṃpannaparivārāś ca bhaveyuḥ |

evam ukte bhagavān sarvāśāparipūrakena brahmasvareṇa sucandraṃ gṛhapatim etad avocat | asti gṛhapate bhūtapūrvam atīte 'dhvany asaṃkhyeyeṣu kalpeṣu yadāsīt tena kālena tena samayena bhagavān śrīvajradharasāgaranirghoṣo nāma tathāgato 'rhan samyaksaṃbuddho loka utpādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān, tasya tathāgatasyāntike mayā gṛhapate vasudhārā nāma dhāraṇī śrutā | śrutvā ca udgṛhītā dhāritā vācitā deśitā paryavāptā | anumoditā parebhyaś ca vistareṇa saṃprakāśitā | aham apy etarhi te kulaputra tān dhāraṇīṃ tathā bhāṣiṣye | yathā asyā dhāraṇyāḥ prabhāvena kulaputra mānuṣā na viheṭhayanti | amānuṣā na viheṭhayanti | devā na viheṭhayanti | nāgā na viheṭhayanti | yakṣāḥ na viheṭhayanti | asurā na viheṭhayanti | rākṣasā na viheṭhayanti | bhūtā na viheṭhayanti | pretā na viheṭhayanti | piśācā na viheṭhayanti | kumbhāṇḍā na viheṭhayanti | ostāḍakā na viheṭhayanti | apasmārā na viheṭhayanti | gandharvā na viheṭhayanti | kinnarā na viheṭhayanti | mahorāgā na viheṭhayanti | pūtanā na viheṭhayanti | kaṭapūtanā na viheṭhayanti | sarvagrahā na viheṭhayanti | sarvadevā na viheṭhayanti | kṣutpipāsā na viheṭhayanti | sarvāhārā na viheṭhayanti | evaṃ yāvat puṣpāhārāḥ phalāhārāḥ patrāhārāḥ tvacāhārāḥ skandhāhārāḥ mūlāhārāḥ gandhāhārāḥ dhūpāhārāḥ dīpāhārāḥ mālāhārāḥ āhutyāhārāḥ na viheṭhayanti | ojohārāḥ svedāhārāḥ rasāhārāḥ raktāhārāḥ māṃsāhārāḥ medāhārāḥ asthyāhārāḥ majjāhārāḥ rudhirāhārāḥ śukrāhārāḥ jīvitāhārāḥ sarve na viheṭhayanti | evaṃ yāvad viṣṭhāhārāḥ mutrāhārāḥ kheṭāhārāḥ siṃghāṇakāhārāḥ kledāhārā śleṣmāhārāḥ ucchviṣṭāhārāḥ anucchiṣṭāhārāḥ ucchiṣṭāhārā na viheṭhayanti | śasyāhārāḥ garbhāhārāḥ sarve na viheṭhayanti | sarve ḍākinyo na viheṭhayanti | chāyā na viheṭhayanti | jātā na viheṭhayanti | bhāvanāhārāḥ na viheṭhayanti | rūpāhārāḥ śabdāhārāḥ gandhāhārāḥ rasāhārāḥ sparśāhārāḥ āhutyāhārāḥ nānārūpāhārāḥ (Vdh-DH_133) virūpāhārāḥ anantarūpāhārāḥ kāmarūpāhārāḥ vicitrarūpāhārāḥ balāhārāḥ balyāhārāḥ aśucyāhārāḥ vicitrāhārāḥ yāvad ucchiṣṭāhārāḥ na viheṭhayanti | yāvat khecarāḥ bhūcarāḥ antarīkṣacarāḥ jalacarāḥ sthalacarāḥ sarve na viheṭhayanti | eteṣāṃ mama sarvasattvānāṃ mahāvajreṇa mūrdhnisphālanāya sphoṭanāya praharaṇāya hūṃ 2 phaṭ vajreṇa sarvaduṣṭān sarvaśatrūn māraya 2 śoṣaya 2 stambhaya 2 bandhaya 2 hana 2 daha 2 paca 2 mara 2 māraya 2 sarvaśatrūn nāśaya 2 hūṃ phaṭ svāhā | yasya ca kulaputra iyaṃ sā gṛhapate vasudhārā nāma dhāraṇī śrāddhasya kulaputrasya vā kuladuhitur vā hṛdayagatā gṛhagatā hastagatā pustakagatā śrutimātragatā paryavāptā manasā suparicintitā dhāritā vācitā likhitā anumoditā parebhyaś ca vistareṇa saṃprakāśitā ca tad bhaviṣyati | tasya kulaputrasya vā kuladuhitur vā dīrgharātram arthāya hitāya sukhāya kṣemāya subhikṣāya yogasaṃbhārāya bhaviṣyati | yaś cemāṃ vasudhārā nāma dhāraṇīṃ tathāgatebhyo 'rhadbhyaḥ samyaksaṃbuddhebhya udārāṃ pūjāṃ kṛtvā namaskṛtvā āvartayet | sarvatathāgatānāṃ sarvaśrāvakapratyekabuddhānāṃ sarvabodhisattvānāṃ sarvatathāgatasarvamudrāmantravidyādevatānāṃ tebhyaḥ sarvapūjābhipūjayet | ardharātre tricaturvārāṇi tasya devatā āttamanasthā pramuditaḥ prītisaumanasyajāto vācayet | tadā bhagavatyā vasudhārayā svayam evāgatya dhanadhānyahiraṇyavṛṣṭiṃ pātayiṣyanti | prītyā tathāgataśāsane prītyā buddhaprajñaptyā prītyā dharmaprajñaptyā prītyā saṃghaprajñaptyā prītyā sarvaśrāvakapratyekabuddhaprajñaptyā prītyā pañcakulāvasthitamudrāmantravidyādevatā prajñaptyā prītyā dharmabhāṇakasyāśayena |

namo ratnatrayāya | oṃ namo bhagavatyai āryavasudhārāyai | oṃ bhagavate śrīvajradharasāgaranirghoṣāya tathāgatāyārhate samyaksaṃbuddhāya | oṃ namo bhagavate 'kṣobhyāya tathāgatāyārhate samyaksaṃbuddhāya | oṃ namaḥ sarvatathāgatāyārhate samyaksaṃbuddhāya | namaḥ sarvatathāgatebhyo 'tītānāgatapratyutpannebhyaḥ | namaḥ kṣemaṅkarasya tathāgatasya namo vajradharasāgaragambhīrasya tathāgatasya | (Vdh-DH_134) agrayugaprāptebhyo bhadrayugaprāptebhyo vipaśyādibhyaḥ śākyamunibhyo dānapāramitāparipūrṇebhyo bhagavadbhyaḥ vipaśyinas tejasā | ṛddhyā ca śikhinas tathā viśvabhukprajñayā caiva | krakucchandabalena ca kanakamuneḥ śikṣāyām | kāśyapasya guṇair api śākyasiṃhasya vīryeṇa | maitreyasya pratijñayā samṛddhyantu me tathāgatasya ime mantrapadāḥ | sarvasattvahito vidyā dāridryaḥ vyādhiduḥkhavyasanārṇavamocakebhyaḥ | iyaṃ vasudhārānāmadhāraṇī vidyārahasyaṃ pravakṣyāmi | tathāgatabhāṣitasyārthamantrapadāny anusmarāmi | tadyathā ḥ oṃ hūṃ hūṃ oṃ śrīdhane 2 dhanaiśvarye śukramāṇe(?) akṣayakośe cintitotpādani manasi sādhani | mano icchā sādhani | sādhanakari | koṭe 2 koṭāvare koṭīśvarye anantāparyantasarvaratnavastrālaṅkārābharaṇāni dhanadhānyavṛddhiṃkari cintitotpatti samohani | śakrasya kośakoṣṭhāgāradohani | bṛhaspater mantram apaharaṇi | buddhe 2 buddhasatye dharmasatye saṃghasatye sarvabuddhabodhisattvasatye bodhiprāgbhārasatye sarvaśrāvakapratyekabuddhasatye brahmasatye viṣṇusatye rudrasatye lokapālasatye dhanadājñākari hiraṇyasuvarṇamaṇimuktivajravaiḍūryaśaṅkhaśilāpravālajātarūparajatamarakatapadmarāgaindranīlakarkketanasarvadravyasamṛddhaye | catuḥṣaṣṭībrīhisahasrāṇām ādhipatyaṃ kārayati | ehi bhagavati vajradharasāgaragambhīrabuddhasatye satyavādini | oṃ cara 2 ciri 2 curu 2 hulu 2 mulu 2 | lu lu lu lu lu | le le le le | iṭi 2 miṭi 2 sara 2 saṃsara 2 vigata sa ihāgacchāgaccha bhagavati vasudhāre mama sarvasattvānāṃ ca gṛhe sādhakānāṃ mano icchāgamaṃ paripūraya | bhagavati uttiṣṭha vidyāsarvabuddhā bhagavantaḥ samājñāpayanti svāhā | namas tryadhvikānām | namaḥ sarvatathāgatānām | tadyathā | oṃ namo ratnatrayāya | oṃ namaś caṇḍavajrapāṇaye | oṃ namo vajrakrodhāya | mahādaṃṣṭrotkaṭabhairavāya | asimuṣalaparaśupāśagṛhītahastāya | oṃ amṛtakuṇḍali kha kha khāhi 2 tiṣṭha 2 bandha 2 hana 2 daha 2 paca 2 mara 2 garjja 2 visphoṭaya 2 sarvavighnavināyakānāṃ mahāgaṇapatijīvitāntakarāya hūṃ 2 phaṭ svāhā | oṃ sumbhani sumbhani hūṃ gṛhṇa 2 gṛhṇāpaya 2 hūṃ ānaya ho bhagavan vidyārāja hūṃ 2 phaṭ svāhā | oṃ vajrayakṣa hana hūṃ phaṭ svāhā | oṃ āharite mahābale hūṃ svāhā | oṃ āḥ hūṃ svāhā | oṃ āḥ sitātapatre hūṃ svāhā | oṃ maṇipadme hūṃ svāhā | oṃ vajradharme hūṃ svāhā | oṃ sarvaviśuddhidharmatā vajrasiddhi hūṃ svāhā | oṃ sarvatathāgatajñānayogīśvari hūṃ svāhā | oṃ śrīsarvatathāgatabhavāya svāhā | oṃ prajñe 2 mahāprajñe śrutismṛtivijaye svāhā | oṃ cale cule cunde svāhā | tadyathā ḥ oṃ śrīsaubhāgyarūpe svāhā | oṃ śrīdivyarūpe svāhā | oṃ śrīdīptarūpe (Vdh-DH_135) svāhā | oṃ śrīsurūpe svāhā | oṃ śrīrūpamate svāhā | oṃ śrīrūpaśobhe svāhā | oṃ śrīrūpamati svāhā | oṃ śrīsuvarṇavapurūpe svāhā | oṃ śrījñānarūpe svāhā | oṃ śrīprajñāpāramite svāhā | oṃ śrīvajrasattvahṛdaye svāhā | oṃ śrībhadre svāhā | oṃ śrīsubhadre svāhā | oṃ śrīsubhadramati svāhā | oṃ śrīmaṅgale svāhā | oṃ śrīsumaṅgale svāhā | oṃ śrīmaṅgalamati svāhā | oṃ śrīālaye svāhā | oṃ śrīale 2 svāhā | oṃ śrīamale svāhā | oṃ śrīvimale svāhā | oṃ śrīnirmale svāhā | oṃ śrīmalanāśani svāhā | oṃ śrīacale svāhā | oṃ śrīcale svāhā | oṃ śrīacapale/śrīacalabale svāhā | oṃ śrīudghāṭani svāhā | oṃ śrīudbhedani svāhā | oṃ śrīudbhāṣiṇi svāhā | oṃ śrīudghoṣaṇi svāhā | oṃ śrīprīyaṅkari svāhā | oṃ śrīprītikari svāhā | oṃ śrīśriyaṅkari svāhā | oṃ śrīśivaṅkari svāhā | oṃ śrīśubhaṅkari svāhā | oṃ śrīśrīkari svāhā | oṃ śrīkīrtikari svāhā | oṃ śrīlakṣmīkari svāhā | oṃ śrīsatyavati svāhā | oṃ śrīśasyavati svāhā | oṃ śrīdhanavati svāhā | oṃ śrīdhānyavati svāhā | oṃ śrīdhanakari svāhā | oṃ śrīdhānyakari svāhā | oṃ śrīdhane 2 svāhā | oṃ śrīdhaneśvare svāhā | oṃ śrīśrīmati svāhā | oṃ śrīprabhāmati svāhā | oṃ śrīruru svāhā | oṃ śrīsurūpamale svāhā | oṃ śrīvigatamale svāhā | oṃ śrīvipulagarbhe svāhā | oṃ śrīakṣayamate svāhā | oṃ śrīakṣayakośe svāhā | oṃ śrīdharmadade mokṣaprade svāhā | oṃ śrīicchāprade svāhā | oṃ śrīsarvasukhaprade svāhā | oṃ śrīdhanade dhanapūjite (Vdh-DH_136) svāhā | oṃ śrīapacāyanīye svāhā | oṃ śrīajamukhe svāhā | oṃ śrīarccanīye svāhā | oṃ śrīarccanāste svāhā | oṃ śrīananante svāhā | oṃ śrīananaste vinanaste svāhā | oṃ śrīvinaste svāhā | oṃ śrīvinanaste svāhā | oṃ śrīviśvaste svāhā | oṃ śrīviśvakeśi svāhā | oṃ śrīviśuddhaśīle svāhā | oṃ śrīviśvaṛṣi svāhā | oṃ śrīviśuddharūpe svāhā | oṃ śrīviguṇi viguṇiṣe viguṇe svāhā | oṃ śrīviguṇiṣe svāhā | oṃ śrīaṅkure svāhā | oṃ śrīmaṅkure svāhā | oṃ śrīprabhaṅkure svāhā | oṃ śrīamoghāṅkuśe jaḥ hūṃ vaṃ hoḥ svāhā | oṃ śrīākarṣaṇi svāhā | oṃ śrīāveśani svāhā | oṃ śrīpraveśani svāhā | oṃ śrīririme svāhā | oṃ śrīrurume svāhā | oṃ śrīdhadhame svāhā | oṃ śrīdhidhime svāhā | oṃ śrīdhudhume svāhā | oṃ śrīkhakhame svāhā | oṃ śrīkhukhume svāhā | oṃ śrī tara 2 svāhā | oṃ śrī tatara svāhā | oṃ śrī tare taratare tāra tame merura virura tāraya 2 svāhā | oṃ śrī tārayantu māṃ bhagavati vasudhārānāma dhāraṇī mama sarvasattvānāṃ ca icchāgamane oṃ śrī bhagavati oṃ tāre tuttāre ture svāhā | oṃ śrī bhagavati vasudhārānāma dhāraṇī mama mahārakṣāvaraṇaguptiṅkari svāhā | oṃ śrīvajre 2 mahāvajre svāhā | oṃ śrīvajropame svāhā | oṃ śrīmahāvajropame svāhā | oṃ śrīāvartani svāhā | oṃ śrīpravartani svāhā | oṃ śrīniṣpādani svāhā | oṃ śrīvasudhāre svāhā | oṃ śrīvasuṃ dade vasudhe kuru 2 svāhā | oṃ śrīṭakke 2 svāhā | oṃ śrīṭhakke 2 svāhā | oṃ śrīḍakke 2 svāhā | oṃ śrīḍhakke 2 svāhā | oṃ śrītukke 2 svāhā | oṃ śrībhukke 2 svāhā | oṃ śrībukke 2 svāhā | oṃ śrīḍhakke 2 svāhā | oṃ śrīdhakke (Vdh-DH_137) svāhā | oṃ śrīvarṣaṇi svāhā | oṃ śrīpravarṣaṇi svāhā | oṃ śrīutthāpini svāhā | oṃ śrīvajradharasāgaranirghoṣo nāma tathāgatasatyam anusmara 3 svāhā | oṃ śrīsarvatathāgatasatyam anusmara 3 svāhā | oṃ śrīsarvabuddhasatyam anusmara 3 svāhā | oṃ śrīsarvadharmasatyam anusmara 3 svāhā | oṃ śrīsaṃghasatyam anusmara 3 svāhā | oṃ śrītaṭa mama saparivārasya sarvasattvānāṃ ca sarvāśāparipūraya 2 mama sarvasattvānāṃ ca gṛhe ākāśagataṃ vā pṛthivīgataṃ vā jalagataṃ vā sthalagataṃ vā antarīkṣagataṃ vā bhūmigataṃ vā svargagataṃ vā martyagataṃ vā pātālagataṃ vā samudragataṃ vā saptadvīpāntagataṃ vā sarvatragataṃ vā parvatāntagataṃ vā | bhagavati vasudhāre asmin gṛhe maṇimuktivajravaiḍūryaśaṅkhaśilāpravālajātarūparajatamarakatamusāragalbakarkketanapadmarāgaindranīlādyanekaratnāni sauvarṇarajatatāmralohadhātumūlajīvādīni ca anekadhanadhānyacatuḥṣaṣṭībrīhisahasrāṇi ca mama sarvasattvānāṃ ca kośakoṣṭhāgārāṇi ca sarvopakaraṇāni bharaṇi 2 svāhā | oṃ śrīparipūraya svāhā | oṃ śrīmaṅgale svāhā | oṃ śrīsumaṅgale svāhā | oṃ śrīmaṅgalamati svāhā | oṃ śrīsumaṅgalamati svāhā | oṃ śrīśubhamati svāhā | oṃ śrīśāntamati svāhā | oṃ śrīśubhamati svāhā | oṃ śrīmahāśubhamati svāhā | oṃ śrīmahāmati svāhā | oṃ śrīmahārthamati svāhā | oṃ śrīprabhāvamati svāhā | oṃ śrībhadramati svāhā | oṃ śrīśubhabhadramati svāhā | oṃ śrījayamati svāhā | oṃ śrīvijayamati svāhā | oṃ (Vdh-DH_138) śrīsucandramati svāhā | oṃ śrīgurviṇīsukhena prasūtani mahātejaḥ śrī svāhā | oṃ śāntamati svāhā | oṃ śrīmahāpauṣṭamati svāhā | oṃ śrīsarvajanavaśaṃkari svāhā | oṃ śrīsarvaduṣṭanikṛntani svāhā | oṃ śrīsarvaśatruvināśani hūṃ phaṭ svāhā | oṃ śrīāgacchāgacchasamayam anusmara svāhā | oṃ śrīhṛdayam anusmara svāhā | oṃ śrīupahṛdayam anusmara svāhā | oṃ śrīāvaraṇam anusmara svāhā | oṃ śrīādhāram anusmara svāhā | oṃ śrīprabhāvam anusmara svāhā | oṃ śrīsvabhāvam anusmara svāhā | oṃ śrīdhṛtim anusmara svāhā | oṃ śrījayam anusmara svāhā | oṃ śrīvijayam anusmara svāhā | oṃ śrīsarvasattvasamayam anusmara svāhā | oṃ śrīsarvatathāgatavinayam anusmara svāhā | oṃ śrīvasudhāre svāhā | oṃ śrīvasudhā svāhā | oṃ śrīvasudhe svāhā | oṃ śrīvasumukhi svāhā | oṃ śrīvasudhāre svāhā | oṃ śrīvasudhe svāhā | oṃ śrīvasudhari svāhā | oṃ śrīvasumati priye svāhā | oṃ śrīvasudhāraṇiye svāhā | oṃ śrīvasumati śriye svāhā | oṃ śrīvasudhāre dharaṇī dhāraṇī vasudhāraṇīye svāhā | oṃ śrīlakṣmīye svāhā | oṃ śrīlakṣmīnivāsanīye svāhā | oṃ śrībhūtalanivāsinīye svāhā | oṃ śrīvasudhe svāhā | oṃ śrīśriye śrīkari dhanakari dhānyakari brī svāhā | oṃ śrīvasudhāre svāhā | oṃ śrīsamaye saumyasamayaṃkari (Vdh-DH_139) mahāsamaye svāhā | oṃ śrīdhanadhānyasamaye śrīkari vasundhari vasudhe svāhā | oṃ śrīvasudhāre svāhā | oṃ śrīvasudhāre ehy ehi bhagavti samayam anusmara siddhiṃ kuru me hūṃ svāhā | oṃ śrīvasudhārā dhāraṇyai varapradāyai sarvadhanadhānyasarvaratnavastrālāṅkārasarvabrīhyādibhiḥ sarvopakaraṇaiḥ samṛddhiṃ me dehi sarvasattvānāṃ ca dehi me śāntiṃ puṣṭiṃ vaśaṃ siddhiṃ ca dadāpaya svāhā | oṃ śrīdhanadhānyāya vinmahe sarvaratnālaṅkārasarvopakaraṇāni dhīmahi tanno śrīvasudhāraṇī pracodayāt svāhā | oṃ āḥ svāhā | oṃ svaḥ svāhā | oṃ hrīḥ svāhā | oṃ svā svāhā | oṃ hoḥ svāhā | oṃ yānapātra vahe dūragāmini anutpannānāṃ dravyāṇām utpādani utpannānāṃ ca dravyāṇāṃ vṛddhiṃkari ṭili 2 ṭeli 2 iṭa 2 āgaccha āgaccha bhagavati mā vilamba mama sarvasattvānāṃ ca manorathaṃ paripūraya daśabhyo digbhyaḥ yathodakadhārāḥ paripūrayanti mahīṃ yathā bhāskaro raśminā vidhamayanti tamāṃ cittāntarāṇi tamastimiraṃ yathā sa śītāṃśunāpy āyati sarvoṣadhīḥ | yathā mahoṣadhīnāṃ sarvarogān nāśayanti | dhanado varuṇaś caiva indro vaivasvatas tathā tathā mahatī manonugāminī siddhiṃ cintayantu satataṃ sadyaḥ sarvā prayaccha yathākāmaṃ siddhyantāṃ mantrapadānīha | tadyathā ḥ oṃ kheṭe 2 khiṭi 2 khuṭu 2 chucu 2 muru 2 muruṇḍa (Vdh-DH_140) 2 tarpari dehi dadāpaya svāhā | oṃ uttiṣṭha hiraṇyasuvarṇadhāre svāhā | oṃ vastrābharaṇāya svāhā | oṃ annapānāya svāhā | oṃ vasunidhānāya svāhā | oṃ vasudhāre svāhā | oṃ vasudhādhipataye svāhā | oṃ vasudhe svā svāhā | oṃ gau svāhā | oṃ surabhe svāhā | oṃ indrāya svāhā | oṃ pāṃcikebhyaḥ svāhā | oṃ yamāya svāhā | oṃ varuṇāya svāhā | oṃ vaiśravaṇāya svāhā | oṃ viruḍhakāya svāhā | oṃ virupākṣāya svāhā | oṃ dhṛtarāṣṭrāya svāhā | oṃ kuberāya svāhā | oṃ agnaye svāhā | oṃ nairṛtye svāhā | oṃ vāyavye svāhā | oṃ īśānādhipataye svāhā | oṃ anantāya svāhā | oṃ kuliśapālāya svāhā | oṃ vāsukaye svāhā | oṃ śaṅkhapālāya svāhā | oṃ takṣakāya svāhā | oṃ padmāya svāhā | oṃ mahāpadmāya svāhā | oṃ aṣṭanāgādhipataye svāhā | oṃ jambhalajalendrāya svāhā | oṃ asurādhipataye svāhā | oṃ sūryagrahādhipataye svāhā | oṃ candranakṣatrādhipataye svāhā | oṃ diśi lokapālāya svāhā | oṃ vidiśi lokapālāya svāhā | oṃ sarvalokapālāya svāhā | oṃ sarvadhanadhānyasuvarṇanidhānāni māṃ dehi dadāpaya svāhā | oṃ vasudhe svāhā | oṃ vasudhādhipataye svāhā | oṃ sarvadevāya namaḥ svāhā | oṃ sarvanāgāya namaḥ svāhā | oṃ sarvayakṣādhipataye namaḥ svāhā | oṃ sarvagrahādhipataye namaḥ svāhā | oṃ sarvapiśācādhipataye namaḥ svāhā | oṃ sarvarākṣasādhipataye namaḥ svāhā | oṃ sarvabhūtādhipataye namaḥ svāhā | oṃ sarvapretādhipataye namaḥ svāhā | oṃ sarvamarutādhipataye namaḥ svāhā | oṃ sarvamahāmarutādhipataye namaḥ svāhā | oṃ sarvaḍākinībhyo namaḥ svāhā | oṃ sarvamahākālāya namaḥ svāhā | oṃ sarvamātaribhyo namaḥ svāhā | oṃ sarvabhṛṅgaribhyo namaḥ svāhā | oṃ sarvabhūtanībhyo namaḥ svāhā | oṃ (Vdh-DH_141) sarvapiśācanībhyo namaḥ svāhā | oṃ sarvayakṣiṇībhyo namaḥ svāhā | eteṣāṃ mama sarvasattvānāṃ ca sarvadhanadhānyasuvarṇanidhānāni dehi māṃ dadāpaya svāhā | oṃ jambhalajalendrāya sarvadravyāṇi dehi māṃ dadāpaya svāhā | oṃ āryāvalokiteśvārāya hūṃ svāhā | oṃ maṇipadme hūṃ svāhā | oṃ vajrapāṇi sarvavajradhara hūṃ svāhā | oṃ jambhalajalendrāya jluṃ pluṃ saḥ svāhā | oṃ maṇibhadrāya svāhā | oṃ pūrṇabhadrāya svāhā | oṃ vaiśravaṇāya svāhā | oṃ dhanadāya svāhā | oṃ mahādhanadāya svāhā | oṃ nandādevī namaḥ svāhā | oṃ sunandādevī namaḥ svāhā | oṃ bhadrādevī namaḥ svāhā | oṃ subhadrādevī namaḥ svāhā | oṃ civikuṇḍaline svāhā | oṃ keli mālinīye svāhā | oṃ jambhalamukhendrāya svāhā | oṃ jambhalajalendrāya svāhā | oṃ namaḥ śrīāryajambhalajalendrāya svāhā | oṃ śrīsarvajambhalajalendrāya svāhā | oṃ jambhalajalendrāya svāhā | oṃ phūḥ śaṅkhapālanāgarājāya svāhā | oṃ śrīvasudhāre svāhā | oṃ śrīvasudhāraṇīye svāhā | oṃ hūṃ svāhā | oṃ śrīvasudhāre svāhā | oṃ śriye śrīkari dhanakari dhānyakari brīṃ svāhā | oṃ śrīilādevo svāhā | oṃ śrībalādevī svāhā | oṃ śrīvasudhārādevī svāhā | oṃ śrīvaruṇādevī svāhā | oṃ śrīdhanavati svāhā | oṃ śrīdhānyavati svāhā | oṃ śrīśrīmatī svāhā | oṃ śrīprabhāvamati svāhā | oṃ śrīcandramatī svāhā | oṃ śrītejamati svāhā | oṃ śrīsarvaguṇavati svāhā | oṃ śrīvasudhāre svāhā | oṃ śrīvasudhā svāhā | oṃ śrīvasundhari svāhā | oṃ śrījambhalajalendrāya svāhā | oṃ śrī jluṃ pluṃ saḥ svāhā | oṃ śrīguhyasakaṭike sarve ākarṣaya 2 oṃ śrī āharite mahābale hūṃ svāhā | oṃ śriguptādevī svāhā | oṃ śrīsuguptādevī svāhā | oṃ śrīsarasvatīdevī svāhā | oṃ śrīcandrakāntādevī svāhā | oṃ (Vdh-DH_142) śrīdhanadamahādhanado svāhā | oṃ śrīpadmamahāpadmakau svāhā | oṃ śrīcivikuṇḍalikelimālinau svāhā | oṃ śrīpūrṇasupūrṇau svāhā | oṃ śrīmahāratnanidhipātakau svāhā | oṃ svāha | oṃ jaṃ svāhā | oṃ bha svāhā | oṃ la svāhā | oṃ ja svāhā | oṃ le svāhā | oṃ ndrā svāhā | oṃ ya svāhā | oṃ svā svāhā | oṃ hā svāhā | oṃ vajrasamāja jaḥ hūṃ baṃ hoḥ | oṃ hūṃ svāhā | oṃ śrī svāhā | oṃ kṣīṃ svāhā | oṃ hrīṃ svāhā | oṃ prajñāśrī svāhā | oṃ āḥ svāhā | oṃ svaḥ svāhā | oṃ sūṃ hūṃ svāhā | oṃ āḥ hūṃ svāhā | eteṣāṃ mama sarvasattvānāṃ ca dhanadhānyasuvarṇanidhānāni māṃ dehi dadāpaya svāhā | oṃ jambhalajalendrāya sarvadravyaṃ dehi māṃ dadāpaya svāhā | oṃ svāhā | oṃ bhu svāhā | oṃ svaḥ svāhā | oṃ bhur bhuḥ svāhā | oṃ daśabhyo digbhyaḥ svāhā | utpādayantu me kāṃkṣim aviraham anumodayantu ime mantrapadāḥ siddhyantu | oṃ oṃ oṃ oṃ oṃ | hūṃ hūṃ hūṃ hūṃ hūṃ | hrīṃ hrīṃ hrīṃ hrīṃ hrīṃ | oṃ hūṃ hrīṃ | kṣemārogyaṃ dhanaṃ dehi dadāpaya svāhā | eṣa hṛdayo bhagavatyā mahāpāpakarmakāriṇo 'pi mantrapadāni siddhyanti | kiṃ punaḥ śraddhyādhimuktikasya puruṣasya puruṣapramāṇaṃ mahābhogaṃ dadāti | īpsitaṃ manorathaṃ paripūrayati | oṃ vajre 2 mahāvajre vajropame ṭake ṭhake hūṃ phaṭ svāhā | oṃ śriye śrīkari dhanakari dhānyakari ehi āgacchāgaccha brīṃ svāhā | oṃ śaṅkhanidhānāya svāhā | oṃ padmanidhānāya svāhā | oṃ aṣṭau yakṣiṇī (Vdh-DH_143) sarvapūjā hūṃ svāhā | oṃ yān yān sarvakāmaṃ iha kāmayati | tān tān sarvān īpsitān paripūrayati | siddhyantu mantrapadāni | tadyathā ḥ namo ratnatrayāya | oṃ namo devi dhanaduhite vasudhārāṃ pātaya 2 dhaneśvari ratnadehe huru 2 dhaneśvari ratnaṃ me dehi dadāpaya ratnasāgaramahānidhāne nidhānakoṭiśatasahasraparivāre ehy ehi bhagavati vasudhāre praviśya mama puraṃ mama bhavanaṃ mahānidhānaṃ pātaya 2 turu 2 kuru 2 hūṃ phaṭ kailāśanivāsini svāhā | iyaṃ sā gṛhapati vasudhārānāma dhāraṇīmantrapadā | asyā dhāraṇyāḥ prabhāveṇa rogadurbhikṣamarakādayo na prabhavanti | yas tu kulaputra imāni vasudhārānāma dhāraṇīmantrapadāni tathāgatānām arhatānāṃ samyaksaṃbuddhānāṃ pūjāṃ kṛtvā ṣaṇmāsān āvartayet | tataḥ siddho bhavati | yasyāṃ diśi iyaṃ vidyā dhāryate sā dik pūjyamānā bhavati | yasmin sthāne pūjyate pauṣṭikārthaṃ svagṛhe vā paragṛhe vā śraddhayā paramaśraddhayā vasudhārā pratimāṃ bhaṭṭārikāṃ vā paṭaṃ vā agrato 'nuprasārya candanena caturasraṃ maṇḍalakaṃ kṛtvā puṣpadhūpadīpagandhamālyavilepanacūrṇacīvaracchatradhavajaghaṇṭāpatākopaśobhite balinaivedyavividhopacārair yathāvibhavaṃ pūjāṃ kṛtvā dharmabhāṇakaś cāpi sugandhajalasnātaḥ sugandhāṅgaśucivastraṃ prāvṛtyamayūrāsenopari samupaviśya pratimāpaṭṭādikaṃ vā sthāpayitvā tam evānusmṛtya sūryodayavelāyāṃ paripūjayitvā pratyaham akhaṇḍasamādānato yāvad eva sakalāṃ rātriṃ dhāraṇīm avicchinnam āvartayet | tasya krameṇa sarvasaṃpattir bhavati | tataḥ prāktena pi divase niyamena (Vdh-DH_144) rātrim atināmayitvā punaḥ pratyuṣe sugandhajalasnātaḥ śuciramalavastrāvṛto brahmacārī bhūtvā śubhe sthāne sanidānadhāraṇīm avicchinnam āvartayet trīṇi vārāṇi | tataḥ kulaputro vā kuladuhitā vā mahāpuruṣamātrayā vasudhārayā gṛhaṃ paripūrayanti | sarvadhanadhānyahiraṇyasuvarṇaś ca sarvopakaraṇaiś ca sarvopadravāś ca nāśayati | yad vā tathaiva pratyuṣe sugandhajalasnātaḥ śuciramalavastrāvṛto madyapānarahito nirāmiṣālavaṇabhojī brahmacārī pauṣṭikārthaṃ svagṛhe vā paragṛhe vā śubhe sthāne kośakoṣṭhāgāre vā candanena caturasraṃ maṇḍalakaṃ kṛtvā bhagavataḥ śrīmadāryāvalokiteśvarasya tathāgatasya sarvaśrāvakapratyekabuddhabodhisattvānāṃ mahāmudrāmantravidyādevatāyāś cāgrato yathāvibhavam udārāṃ pūjāṃ kṛtvā susamāhitaḥ tām eva bhagavatiṃ bhāvayenn ekacittotpādena dānapatihitasukhāśayaḥ śraddhyā paramaśraddhyā sanidānām imāṃ dhāraṇīm ekamahorātraṃ saptāhorātrāṇi vā parikṣānālayann āvicchinnam āvartayet | ācāryas tathaiva niyamena rātres triṣkṛtvā divasasyāpi triṣkṛtvā sarvabalyupahāraiḥ pūjayet | tathaiva dānapatir api niyamena sarvam ācaret | pāṭhakāleṣu yathāśaktyā suvarṇādidānaṃ dadyāt | tataḥ paṭhitasiddho bhavati | tataḥ kṣaṇamātrayā gṛhapate vasudhārayā mahāpuruṣamātrayā vasudhārā dānapateḥ gṛhaṃ paripūrayati | sarvadhanadhānyahiraṇyasuvarṇaḥ sarvopakaraṇaiś ca sarvopadravāś ca nāśayati | tena hi tvaṃ gṛhapate sarvaprayatnīkṛtyodgṛhṇīṣvemāṃ vasudhārānāmadhāraṇīṃ dhāraya vācaya deśaya grāhaya paryavāpnuhi parebhyaś ca vistareṇa saṃprakāśayati sma | tato bhaviṣyati dīrgharātram arthāya hitāya sukhāya bhogāya (Vdh-DH_145) yogasambhārāya kṣemāya subhikṣāya ceti | tataḥ sādhu bhagavann iti | bhagavato vacanaṃ pratiśrutya bhagavataḥ sucandro nāma gṛhapatiḥ bhagavato 'ntikād imāṃ vasudhārānāmadhāraṇīṃ śrutā | śrutvā hṛṣṭatuṣṭa udagra āttamanā pramuditaḥ prītisaumanasyajāto bhagavataś caraṇayor nipatya kṛtakarapuṭo bhūtvā bhagavantam etad avocat | udgṛhītā me bhagavann iyaṃ vasudhārānāma dhāraṇī prahvīkṛtā dhāritā vācitā paryavāptānumoditā manasā suparicintitā parebhyaś ca vistareṇa idānīm ahaṃ saṃprakāśayiṣyāmīti | atha tatkṣaṇamātreṇa sa sucandro nāma gṛhapatiḥ paripūrṇakośakoṣṭāgāro 'bhūt | atha khalu sucandro gṛhapatir bhagavantam anekaśatasahasraṃ pradakṣiṇīkṛtya bhagavataḥ pādau śirasābhivandya bhagavantaṃ punaḥ punar avalokya bhagavato 'ntikāt svagṛhaṃ prakrāntaḥ | prakramya ca sa gṛhapatir ābhyantaraṃ praviśyādrākṣīt paripūrṇasarvadhanadhānyaratnajātasamṛddhaṃ sarvopakaraṇaiś ca kośakoṣṭhāgārāṇi ca paripūrṇāni dṛṣṭā ca vismito hṛṣṭatuṣṭa udagra āttamanā pramuditaprītisaumanasyajātaḥ paripūrṇamanorathaṃ parituṣyamāṇe kuśalamūlamṛdusnigdhahṛdaye buddhe bhagavati vasudhārānāmadhāraṇīṃ ca tīvrapremagurugauravaṃ prāsādikabahumāne citrikāraś ca bodhicittaṃ samutpādayati sma |

atha khalu bhagavān āyuṣmantam ānandaṃ āmantrayate sma | gaccha tvaṃ ānanda sucandrasya gṛhapater agāraṃ paśya paripūrṇasarvadhanadhānyasamṛddhaṃ sarvaratnasuvarṇaiḥ sarvopakaraṇaiś ca mahākośakoṣṭhāgārāṇi ca paripūrṇāni | atha khalv āyuṣmān ānando bhagavato vacanaṃ pratiśrutya yena kośāmbīmahānagarī yena sucandraniveśas taṃ gatvā tasyāgāraṃ tenopasaṃkrānta upasaṃkramyābhyantaraṃ praviśyādrākṣīt paripūrṇasarvadhanadhānyasamṛddhaṃ mahākośakoṣṭhāgārāṇi ca paripūrṇāni dṛṣṭvā hṛṣṭatuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena bhagavāṃs tenopasaṃkrānta upasaṃkramyāyuṣmān ānando vismitaḥ prītisaumanasyajāto bhagavataḥ pādau śirasābhivandya bhagavantam etad avocat | ko (Vdh-DH_146) bhagavan hetuḥ kaḥ pratyayo yena sucandro nāma gṛhapatir mahādhano mahābhogo mahākośakoṣṭhāgāradhanadhānyahiraṇyasuvarṇaratnajātasamṛddho jātaḥ | bhagavān āha śrāddhānanda sucandro nāma gṛhapatiḥ paramaśrāddhaḥ kalyāṇāśayo dhāritā vācitā ca teneyaṃ vasudhārānāmadhāraṇī pravartitā udgṛhītā dhāritā vācitā paryavāptā anumoditā parebhyaś ca vistareṇa saṃprakāśiteti | tenoktā ānanda tvam apy udgṛhīṣvemāṃ vasudhārānāmadhāraṇīṃ dhāraya vācaya deśaya grāhaya paryavāpnuhi parebhyaś ca vistareṇa saṃprakāśaya bhaviṣyanti tadbahujanahitāya bahujanasukhāya lokānukampāyair mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca yasya gṛhapater ānandeyaṃ dhāraṇī hastagatā pustakagatā bhaviṣyati | hṛdayagatā dhāritā vācitā cintitā śrutimātragatā gṛhagatā pustakagatā pūjitā ca bhaviṣyati | tasya durbhikṣabhayaṃ na bhaviṣyati | krameṇa vibhavaṃ tasya saṃvardhate | bahujanahitāya bahujanasukhāya lokānukampāyair mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nāham ānanda taṃ dharmaṃ samanupaśyāmi | sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyāṃ sadevāsuramānuṣyāṇāṃ ya imāṃ vidyāṃ anyathā kariṣyati atikramiṣyati vācā naitat sthānaṃ vidyate | tat kasya hetor abhedyāni hy etāny ānanda vasudhārānāmadhāraṇīmantrapadāni na cetāni kṣīṇakuśalamūlānāṃ śrutipatham āgamiṣyati | kaḥ punar vādo ye pustakagatāni hṛdayagatāni dhārayiṣyanti vācayiṣyanti | tat kasya hetoḥ sarvatathāgatair iyaṃ bhāṣitā dhāraṇī adhiṣṭhitā svamudrayā mudritā prakāśitā anumoditā prabhāvitā praśastā saṃvarṇitā vivṛtā uttānīkṛtā ārocitā ākhyātā daridrāṇāṃ sattvānāṃ nānāvyādhiparipīḍitānāṃ sarvaduṣṭasattvabhayopadrutānām arthāya hitāya sukhāya saṃbhogāya paribhogāya kṣemāya ceti | ānanda āha ḥ udgṛhītā me bhagavann iyaṃ vasudhārānāmadhāraṇī dhāritā vācitā paryavāptā anumoditā manasā suparicintitā ca sādhu bhagavann iti |

atha khalv āyuṣmān ānanda utthāyāsanād ekāṃsam uttarāsaṃgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya kṛtakarapuṭo bhūtvā bhagavataḥ mukham avalokya yadīdānīṃ tasyāṃ velāyām imāṃ gāthā abhāṣat |

acintayo dravyasamṛddhaye sadā anekaratnaṃ susamṛddhakāñcanam |
āpūrṇam asmin gṛheṣu maṇḍalaṃ namo 'stu te śrīvasudhāraṇī sadā ||

Vdh-DH_147

acintayo bhagavān buddho buddhadharmo 'py acintayā |
acintayeti prasannānāṃ vipākaś cāpy acintayā ||

śāstā jānaya sarvajña dharmarājaparaṃparā |
pāragāmiphalaṃ prāpto buddhavīraṃ namo 'stu te ||

atha khalv āyuṣmān ānando imaṃ dharmaparyāyaṃ bhagavato 'ntikāt śrutvā hṛṣṭatuṣṭa udagra āttamanāḥ pramuditā prītisaumanasyajāto bhagavantam etad avocat | ko nāmāyaṃ bhagavanta dharmaparyāyaḥ kathaṃ bhagavan dhārayāmy enaṃ dharmaparyāyam | bhagavān āha ḥ sucandragṛhapatiparipṛcchety api ānanda dhāraya sarvadhanadhānyahiraṇyasuvarṇaratnanidhānam ity api dhāraya sarvatathāgatapraśastety api dhāraya sarvatathāgatādhiṣṭhitā vasudhārādhāraṇīkalpam ity api dhāraya |

idam avocad bhagavān āttamanā āyuṣmān ānandas te ca bhikṣavas te ca bodhisattvā mahāsattvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragaruḍagandharvaś ca loko bhagavato bhāṣitam abhyanandann iti |

|| ārya śrīvasudhārānāmadhāraṇīparisūtra samāptā ||

ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hy avadat |
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ ||