Vaikhānasamantrapraśna, 5-8

Header

This file is an html transformation of sa_vaikhAnasamantraprazna5-8.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Howard Jay Resnick

Contribution: Howard Jay Resnick

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vaimp_cu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Vaikhanasamantraprasna, Prasnas 5 - 8
Based on various South Indian editions in Telugu script

Input by Howard Jay Resnick
19.8.1996

(cf. Resnick, Howard Jay:
"The 'Daivika-Catustayam' of the 'Vaikhanasa-mantra-prasna' : a Translation"
Thesis, Cambridge MA : Harvard Univ. 1996)

Revisions:


Text

Śrī Śrī-nivāsāya námaḥ

Śrī-vaikhānasa-mantra-praśnāṣṭake Pañcama praśna prārambhaḥ

5.1.1.1 hariḥ oṃ príyátāṃ bhágavān viṣṇus sarvá-deveśvaró hariḥ śrīvatsāṅkás[*1] sahasrākṣas sahásra-caraṇás tathā 5.1.1.2 jitán te puṇḍarīkākṣa namás te viśva-bhā́vana námas te 'stú hr̥ṣīkeśa mahā́-puruṣa pū́rva-ja 5.1.1.3 bhávantu sárvāḥ[*2] puṇyākhyā nimíttāś śobhanā́nvitāḥ tvat-prasādā́d vayaṃ viṣṇo tavá dāsās samā́gatāḥ 5.1.1.4 sādhayāmó vimānaṃ te prasā́daṃ kuru nó bhavān sāhāyyáṃ sárva-bhr̥tyās te kurvántu tava śā́sanāt 5.1.1.5 śāntá-vīśā́ri-bhūtādīn[*3] visŕ̥jāsmābhir éva tu anapāyī́ prayātv agre chitvā́ vighnaṃ punáḥ-punaḥ [*1] Irregular bahu-vrīhi accentuation. cf. A Vedic Grammar for Students, A.A. MacDonell, page 455a. [*2] Underlined syllables receive a “double svarita,” two parallel vertical lines above the syllable, in the published text. [*3] cf. Kāśyapa Jñāna Kāṇḍaḥ, chapter 34, vīśa-hīne ripu-vr̥ddhiḥ.

5.1.2.1 pŕ̥ṣṭhe ca nándako yātu gadā́ vāmaṃ surákṣatu śaṅkha-śaktītáre pārśve yatétāṃ kārya-síddhaye 5.1.2.2 śéṣā gacchántu cāsmābhiḥ prasā́dāt tava sárvaśaḥ tvat-prasādā́d vayaṃ vīra karíṣyāmó gr̥háṃ tava 5.1.2.3 yáthopaláṃ dahat sūrya-tanúm uṣṇatvam ā́śritaḥ[*4] táthā vayáṃ hi tvad-vīryā́c chuśrū́ṣām anupālaya 5.1.2.4 asti cét káruṇā tvattáś cāsmā́kaṃ dāsa-kármaṇām anumantā́ bhava prītas sarvé yācāmahé vayam 5.1.2.5 índraś śatá-kratur vīrás sarvá-rājaś śacī́-patiḥ príyátā́ṃ bhágavān viṣṇuḥ sarvá-loka-śubhá-pradaḥ [*4] The published text gives the following variant which I have translated in the English: yáthopaláṃ dáhyate sūryād anúṣṇám uṣṇatvam ā́śritam.

5.1.3.1 agnir agryáḥ pavitrāṇāṃ devā́nām agra-gó hariḥ príyátā́ṃ bhágavān viṣṇus sarvá-bhoktā sukhā́vahaḥ 5.1.3.2 sarva-lokódbhavo viṣṇúr yamó yama-karáḥ prajāḥ príyátā́ṃ dáṇḍa-bhr̥n netā dharmā́tmā dharma-pā́lakaḥ 5.1.3.3 prájā rakṣan vinighnan vai yātúdhānān ajáḥ prabhuḥ nírŕ̥tíḥ príyatāṃ nīlo nīlótpala-dalá[*5]-prabhaḥ 5.1.3.4 várúṇáḥ prácetā bhagavān vikrámī yajña-pā́lakaḥ ráktāmbará-dharo vīraḥ priyátām prabhur ávyayaḥ 5.1.3.5 vā́yus sarvā́tmako bhadra udā́no javanó marut príyátā́ṃ bhágavān prāṇaś śacī́-pati-sakhā́ prabhuḥ 5.1.3.6 rāja-rājó dhanādhyakṣaḥ kubéro viśravás-sutaḥ príyátā́ṃ nídhí-sáṃyukta īśvárasya sakhā́ prabhuḥ 5.1.3.7 īśas tri-lócanaś śūlī vr̥ṣábha-dhvaja-vā́hanaḥ príyátā́ṃ gáṇa-bhr̥n nityaṃ try-ambáko 'mbara-sánnibhaḥ 5.1.3.8 bráhmā pitā́maho vīro vedá-vaktā vr̥ṣā́-kapiḥ príyátā́ṃ pádma-garbhābho viṣṇú-putro virā́ṭ svarāṭ 5.1.3.9 diṅ-nāgā́ nā́ga-saṅghāś ca sarvā́ś cāntara-dévatāḥ rávy-ādayó grahā bhūtā r̥ṣáyas siddha-cā́raṇāḥ príyátā́ṃ gáṇa-saṃyuktā́ḥ kurvántu ca sahā́yatām [*5] Text: daḷá

5.1.0.1 punáḥ punaś śubhá-pradaḥ prabhur náva ca

5.1.4.1 rudráṃ bhūtám índraṃ yamám mātr̥̄s sómaṃ vīrám rudrám índraṃ yamáṃ vr̥kṣéndrān 5.1.4.2 vánas-pátibhyo námaḥ 5.1.4.3 kumārī́bhyo námaḥ 5.1.4.4 vr̥kṣa-rājébhyo námaḥ 5.1.4.5 sarva-kāma-pradébhyo námaḥ 5.1.4.6 agnáye svā́hā 5.1.4.7 vana-rājā́ya svā́hā 5.1.4.8 sómāya svā́hā

5.1.5.1 yamā́ya svā́hā 5.1.5.2 śākhā́ya svā́hā 5.1.5.3 sthūla-lākṣā́ya svā́hā 5.1.5.4 vyādhā́ya svā́hā 5.1.5.5 mr̥ga-rūpíṇe svā́hā 5.1.5.6 vánas-pátibhyas svā́hā 5.1.5.7 kumārī́bhyas svā́hā 5.1.5.8 vallī́bhyas svā́hā 5.1.5.9 kusumā́ya svā́hā 5.1.5.10 śalā́ṭave svā́hā

5.1.6.1 br̥hat-váce svā́hā 5.1.6.2 puṇyā́ya svā́hā 5.1.6.3 amita-tejáse svā́hā 5.1.6.4 sū́ryāya svā́hā 5.1.6.5 sūrya-rūpā́ya svā́hā 5.1.6.6 śr̥ṅgíṇe svā́hā 5.1.6.7 bhūta-rūpíṇe svā́hā 5.1.6.8 nāga-hastā́ya svā́hā 5.1.6.9 divyā́ya svā́hā 5.1.6.10 tri-hastā́ya svā́hā

5.1.7.1 vighnā́ya svā́hā 5.1.7.2 vighná-rūpā́ya svā́hā 5.1.7.3 vināyakā́ya svā́hā 5.1.7.4 prasā́ríṇe svā́hā 5.1.7.5 muruṇḍā́ya svā́hā 5.1.7.6 nyarṇā́ya svā́hā 5.1.7.7 nāgébhyas svā́hā 5.1.7.8 bhūta-rājébhyas svā́hā 5.1.7.9 cāraṇébhyas svā́hā 5.1.7.10 divā-carébhyas svā́hā

5.1.8.1 naktáñ-carébhyas svā́hā 5.1.8.2 sándhyā́bhyas svā́hā 5.1.8.3 sandhyā́-carébhyas svā́hā 5.1.8.4 apsaróbhyas svā́hā 5.1.8.5 yakṣī́bhyas svā́hā 5.1.8.6 kumārī́bhyas svā́hā 5.1.8.7 āsúrībhyas svā́hā 5.1.8.8 rākṣasī́bhyas svā́hā 5.1.8.9 piśācī́bhyas svā́hā 5.1.8.10 vanā́ya svā́hā 5.1.8.11 sthála-cāríṇe svā́hā 5.1.8.12 vr̥kṣa-devébhyas svā́hā 5.1.8.13 sthāna-devébhyas svā́hā 5.1.8.14 vidyādharébhyas svā́hā 5.1.8.15 rūpibhyas svā́hā 5.1.8.16 mithunébhyas svā́hā 5.1.8.17 sukhébhyas svā́hā 5.1.8.18 bhūs svā́hā

5.1.0.2 sómāya svā́hā śalā́táve svā́hā tri-hastā́ya svā́hā divā-carébhyas svā́hā vanā́ya svā́hā áṣṭaú ca

5.1.9.1 nírdagdha(g)ṃ rákṣaḥ 5.1.9.2 sarveśvarā́ya svā́hā 5.1.9.3 jagannāthā́ya svā́hā 5.1.9.4 cāmuṇḍā́ya svā́hā 5.1.9.5 sarvataś-carā́ya svā́hā 5.1.9.6 brahmā́ṇyai svā́hā 5.1.9.7 piṅgalā́yai[*6] svā́hā 5.1.9.8 gaúryai svā́hā 5.1.9.9 sárváto-mukhyai svā́hā 5.1.9.10 sarit-priyā́yai svā́hā [*6] Text: piṅgaḷā́yai

5.1.10.1 viśva-rūpā́yai svā́hā 5.1.10.2 ugrā́yai svā́hā 5.1.10.3 gaṇeśvaryai svā́hā 5.1.10.4 vaiśākhínyai svā́hā 5.1.10.5 śikhaṇḍínyai svā́hā 5.1.10.6 gāyátryai svā́hā 5.1.10.7 ṣaṇ-múkhyai svā́hā 5.1.10.8 viśva-garbhā́yai svā́hā 5.1.10.9 viṣórmiṇyai svā́hā 5.1.10.10 kr̥ṣṇā́yai svā́hā

5.1.11.1 druhíṇyai svā́hā 5.1.11.2 vārā́hyai svā́hā 5.1.11.3 vara-dā́yai svā́hā 5.1.11.4 urvyai svā́hā 5.1.11.5 vajra-daṃṣṭryai svā́hā 5.1.11.6 jáyantyai svā́hā 5.1.11.7 kauśíkyai svā́hā 5.1.11.8 indrā́ṇyai svā́hā 5.1.11.9 ghanāghanányai svā́hā 5.1.11.10 kā́lyai[*7] svā́hā 5.1.11.11 nā́līka[*8]-daṃṣṭryai svā́hā 5.1.11.12 vr̥ṣábhāyai svā́hā[*9] 5.1.11.13 veda-dhāríṇyai svā́hā 5.1.11.14 vakra-tuṇḍā́ya svā́hā 5.1.11.15 éka-daṃṣṭrā́ya svā́hā 5.1.11.16 vikaṭā́ya svā́hā 5.1.11.17 vināyakā́ya svā́hā 5.1.11.18 bhūs svā́hā [*7] Text: kā́ḷyai [*8] Text: nā́ḷīka [*9] 1926 edition: vr̥ṣábhāyai; 1946, 1984 eds.: vr̥ṣáhāyai

5.1.0.3 sarit-priyā́yai svā́hā kr̥ṣṇā́yai svā́hā kālyai[*10] svā́hā aṣṭāú ca [*10] Text: kāḷyai

5.1.12.1 śuddhā́ imé paśávaḥ 5.1.12.2 dhārāsu saptású 5.1.12.3 svastí no mimītāṃ[*11] svasti-dā́ viśás pátiḥ[*12] 5.1.12.4 nārāyaṇā́ya 5.1.12.5 oṃ śéṣam ā́vāhayāmi 5.1.12.6 medínīm ā́vāhayāmi 5.1.12.7 jyéṣṭhām ā́vāhayāmi 5.1.12.8 vā́yum ā́vāhayāmi 5.1.12.9 índram ā́vāhayāmi 5.1.12.10 marúta ā́vāhayāmi [*11] RV 5.51.11. Also ŚŚ 10.8.17, 12.8.9, 14.3.12; ŚG 1.4.2, 1.15.12, 2.6.2; AŚ 8.1.23, 9.5.5; MG 2.15.6. [*12] RV 10.152.2a. Also found in RV 10.152.2; AV 1.21.1, 8.5.22; ŚB 5.1; AdB 1; TB 3.7.11.4; TA 10.1.9; TAA 10.55; Mahān U 20.5; ApŚ 3.12.1; VHDh 8.43.

5.1.13.1 ápā́ṃ pátim ā́vāhayāmi yámam ā́vāhayāmi sóma(g)ṃ rā́jānam[*13] sómam ā́vāhayāmi[*14] 5.1.13.2 sárva-jít sárva-śatru-ghno 'mogho 'pratima-vī́ryavān āyā́tú bhágavāṃś cakras sarvá-saṃhāra-vártakaḥ 5.1.13.3 oṃ bhū́r bhúvas súvas su-bhū́ svayam-bhū́ḥ 5.1.13.4 vainateyó mahā-vīryaḥ kāśyápo 'gni-samá-prabhaḥ āyā́tú bhágavān rājā sarpá-jid viṣṇu-vā́hanaḥ 5.1.13.5 astv āsanám.. 5.1.13.6 svāgatáṃ pákṣi-rājāya sarpā́śe viśva-kármaṇe aṇḍa-jānā́ṃ variṣṭhāya viṣṇúnā sama-téjase 5.1.13.7 anumantā́ bhava prītas tavá bhártúḥ kriyā́ṃ prati svayá(g)ṃ[*15] sarvám ánujñānair gr̥hyátām idam ávyayaḥ 5.1.13.8 yóge-yoge[*16] 5.1.13.9 āpo hí ṣṭhā́ mayo-bhúvas[*17] tát[*18] savitúḥ 5.1.13.10 cit-pátis tvā tejovát syāvaḥ 5.1.13.11 ihá púṣṭiṃ púṣṭi-patir dadhātv ihá prajā́(g)ṃ ramayatu[*19] 5.1.13.12 prajā́-pataye puṣṭi-pátáye 'gni-patáye ráyi-pataye kā́māyānnā́dyāya[*20] [*13] somaṃ rājānam (pratīka): KhG 3.2.20; Svidh 2.3.2; Vāit 15.16. Cf. ViDh 56.17, 56.24; VāDh 28.13ñ14; LAtDh 3.12; VAtDh 3.12. [*14] somam ā vaha: TS 2.5.9.4; KB 8.8; ŚB 1.4.2.16, 2.6.1.22; TB 3.5.3.2; ŚŚ 1.5.2, 5.11.4. [*15] The consonant g is occasionally inserted into the text to indicate an anusvāra. [*16] RV 1.30.7. The RV phrase yóge-yoge tavástaraṃ is also given in AV 10.24.7, 20.26.1; SV 1.163, 2.93; VS 11.14; TS 4.1.2.1, 5.1.2.1; MS 2.7.2: 75.5, 3.1.3: 3.21; KS 16.1, 10.2; PB 9.2.20; ŚB 6.3.2.4; AS 6.4.10; Vait 26.12; ApŚ 16.2.3; MŚ 6.1.1; ApMB 1.6.3, 2.4.1; ApG 2.5.20, 4.11.6; HG 1.4.11. [*17] RV 10.9.1. The words ā́po hí ṣṭhā mayo-bhúvaḥ are also found in: AV 1.5.1; SV 2.1187; VS 11.50, 36.14; TS 4.1.5.1, 5.6.1.4, 7.4.19.4; MS 2.7.5: 79.16, 3.1.6: 8.10, 4.9.27: 139.3; KS 16.4, 19.5, 35.3; ŚB 6.5.1.2; TB 3.9.7.5; TA 4.42.4, 10.1.11; ApŚ 7.21.6, 9.12.2. 9.18.8, 13.15.13, 14.18.1, 16.4.1; etc. [*18] Text: tátth [*19] VS (K) 3.2.5. [*20] This is a paraphrase of VS (K) 3.2.5, agnáye gr̥há-pataye rayimáte púṣṭi-pataye svā́hā. agnáye 'nnādā́yā́nna-pataye svā́hā.

5.1.0.4 marúṭa āvāyahayāmy astv āsanáṃ náva ca

5.1.14.1 āyā́tú bhágavān divyo dāntáś śānto[*21] janá-priyaḥ várṣíṣṭhás sárva-bhaktānāṃ sarvá-dā dhana-dó varaḥ[*22] 5.1.14.2 dhārāsu saptasú 5.1.14.3 áto devā́ kánikradaj janúṣam 5.1.14.4 priyatā́ṃ[*23] medínī devī́ yená śr̥ṅgeṇa códdhr̥tā vīra-patnī́ viśālākṣī tasyā́yaṃ sthāna-nírṇaye ávighnenaíva tam pātvā sādháyemaṃ varā́nane 5.1.14.5 medínī devī́ 5.1.14.6 námo váruṇaḥ 5.1.14.7 akṣaír mā́ dīvyaḥ kr̥ṣim ít kŕ̥ṣásvá vitté rámasva bahu mányamānaḥ[*24] [*21] The 1946 published edition gives the variant reading śānto dānto. [*22] Compare the unusual accents here with 5.1.1.1, príyátāṃ bhágavān viṣṇus. [*23] Here priyatā́ṃ has only one accent. [*24] RV 10.34.13ab

5.1.15.1 tátra gā́vaḥ kítava tátra jā́yā tán me ví caṣṭe savitā́yam áryaḥ[*25] 5.1.15.2 tváṃ vr̥ṣabhas tváṃ purātanas tváṃ vai paurāṇikás tváṃ vaídikas tváṃ cátuś-śr̥ṅgaḥ[*26] 5.1.15.3 tvā́ṃ evā́ha mánu[r] yokṣye váhasva[*27] devārthaṃ vī́ra dhuráṃ vī́ras tvám 5.1.15.4 śaúrabheya suréśa-vāhana vī́śasyāṃśa vī́śa-sakha gópate 5.1.15.5 víṣṇor imā́ṃ bhū́miṃ bhavanārthaṃ kr̥ṣasva 5.1.15.6 yúgaṃ yúga-śr̥ṅgaṃ yúñjāmi yógārtham[*28] 5.1.15.7 ŕ̥ṣiṃ gr̥hṇāmi kraṣṭúṃ múnīnā́ṃ śā́sanāt[*29] 5.1.15.8 víṣṇur mā́ṃ rakṣatu 5.1.15.9 yé 'smin deśé jīvantáḥ prā́ṇino rakṣā(g)ṃsi bhū́tāḥ. píśācinyo 'nya-devá-yutāś śruṇudhva(g)ṃ sárveśasyedáṃ sthā́naṃ bhávanāya kálpitam 5.1.15.10 gácchantu yathéṣṭam asmā́d rámaṇīyam anyad bhadráṃ vo astu svastí bhavatu 5.1.15.11 hála-kr̥ṣṭā́ diváṃ gacchantu márditā vāyú-lokam. śramā́rtā amártyatām 5.1.15.12 yathā́vac cāhared vīryam 5.1.15.13 sárveṣāṃ cákṣur ādityáḥ príyatā(g)ṃ śubhā́ny eva kriyatā́m daítyārir bhágavān itáḥ [*25] RV 10.34.13cd Our text differs from the RV in the accentuation of the following words: kitava, jāyā, āyam, and aryaḥ. [*26] cf. RV 4.58.2; BhP 5.20.15 [*27] cj RV 8.26.23 [*28] Text: yógārdham [*29] The published text gives here as an additional reading at the bottom of the page: (rudram anyaṃ try-ambakam iti marīciḥ). The words “the published text” indicate both the 1946 and 1984 editions.

5.1.0.5 mányamāno bhávanāya kálpita(g)ṃ sapta ca

5.1.16.1 imé bījā́ vrī́hi-yavā́ ruhantūṣṇā́ṃśu-prasādā́t sómenā́rpitā grahaír nirvyā́dhikāś śuddhā́ś śubhā́ bhavantu 5.1.16.2 prároha-bījā́n nírvapāmi bhūmaú yé brahma-sr̥ṣṭā́ dáśa sapta caíva. té vardhitā vr̥ṣṭi-váśena sárve saṃpā́lyamānā hy amŕ̥tena lokā́n 5.1.16.3 saptá grāmyās sáptá cāraṇyakā́ś ca yé gharma-naṣṭā́ himá-varṣa-sr̥ṣṭā́s té vr̥ṣṭi-bhūtā́ hy amŕ̥taṃ rakṣantu 5.1.16.4 dīrṇā́rdra-saṃśuṣká-vivárdhamānā mū́laiḥ phalaíś śā́kais sámr̥ddha[*30]-rūpaíḥ annéná martyānāṃ[*31] havíṣā surāṇā́n té vai ruhantā́ṃ tr̥ṇávat paśúbhyaḥ 5.1.16.5 tā́n bhūmi-śuddhyaí nírvapāmi bījā́n devá-sthiti-kā́raṇāya 5.1.16.6 yé vyoma-bhūmy-agni[*32]-jalásya vāyós sáṃyoga-bhūtā́ḥ práruhanti sárve tā́n daivike śuddhi-kárāya bījā́n nírvapāmi devá-sthiti-kā́raṇāya [*30] 1946 edition shows the incorrect reading pamr̥ddhaiḥ which was corrected in the 1984 edition. In Telegu script, pa and sa are very similar. [*31] 1946 text reads martyānṃ. The 1984 text reads martyān, assuming that what appears to be a second r is actually a symbol for final n with one loop broken off. Otherwise as it stands, the 1984 edition would read marrtyā. I have corrected all these unintelligible forms to martyānāṃ, which combined with annena provides an intelligible reading parallel to haviṣā surāṇān. [*32] The text places an anudatta under the ū of bhūmy and then a svarita over the a in agni, seemingly an impossible feat of recitation.

5.1.17.1 yád bīja-bhūtám idám antárikṣaṃ, yád bījáṃ cāgníḥ pr̥thivī́ rásaś ca tád bīja-rohā́ya váhantu vā́tās, saṃvárdhamānā rúhantāṃ praróhāḥ 5.1.17.2 nírītikās te bahávo rúhantas saṃpā́lyamānā hy amŕ̥tá-vāyunā cá kā́lena bījā́ḥ práruhanti coptā́ bījā́d aháṃ prácariṣyāmi dhármam 5.1.17.3 éte bījā́ rasá-bhūtā vahantu sómena sr̥ṣṭā́ amŕ̥távat paśúbhyaḥ etā́n prárohān rasá-bhūta-jātā́n dattā́n me bhúktvā prácarantu gā́vaḥ 5.1.17.4 tásmān mámaitā́n právapāmi gehé té me paśūnām amŕ̥tā vahantu etáṃ stutā́ me právahantv amútra té puṇya-loké máma dehá-bhūtāḥ 5.1.17.5 samudrávátī śŕ̥ṅge-śr̥ṅge 5.1.17.6 deví tvayi vā́payāmy amū́n kuruṣva tva(g)ṃ sasyá-sáṃpattim

5.1.18.1 kā́ma-dúhe duhā́mi tvāṃ kā́ma-dúhe sasyá-vatse dhána-rā́śiṃ prápūraya 5.1.18.2 duhatā́ṃ[*33] dívam índraḥ 5.1.18.3 dharā sā yā[*34] púrā yena dhŕ̥tā yā śóbhanaṃ padám káriṣyāmy ásya sā́ prītā́ bháva tva(g)ṃ śubha-lákṣaṇe 5.1.18.4 daiviké tú táthā śaucé góbhiḥ kartúm ihá prabho kartúm árhasi nítye tu vídye vaí tvát-prasādataḥ 5.1.18.5 sasyā́ imé su-havíṣas su-śuddhā yáthā́ cā́hutír yajñá-mukhé sámr̥ddhāḥ śuddhā́mr̥tās sūríbhir agra-peyā́s sárvāṅga-devā́ áváyavaiś śubhā́nām 5.1.18.6 śúbhā bhavantu prábhavantu púṣṭyai 5.1.18.7 śuddhā́ imé paśáva éṣā(g)ṃ śŕ̥ṅgā́v índrā-viṣṇū bráhmā śíraḥ 5.1.19.1 pr̥ṣṭhó rudrá ŕ̥ṣayo rómā́ṇy uró gúhas tī́rthā lāṅgū́lam kúkṣir médinī cákṣuṣī cándrādityaú vā́lā vidyā́dharāḥ 5.1.19.2 ū́dhas sāgarā́ḥ[*35] stanā́ nadyó gā́traṃ bhū́-dharāḥ ásthīni párvatā rúdhiraṃ mitrā́-váruṇau māṃsam agnír jā́hnavī mūtrám 5.1.19.3 khurá úragā jyeṣṭhā́[*36] nā́síkā dántā marutáḥ jíhvā sarasvatī́ karṇáḥ kavī́ndraś śakŕ̥t púṇya-déśam[*37] 5.1.19.4 etā́s sa-vátsā gā́vas sá-vŕ̥ṣāḥ yathā-sukháṃ cárantu kāmáṃ carantām yathā-sukháṃ vrajantu kāmáṃ vrajantām yathā-sukháṃ mudantu kāmáṃ mudantām 5.1.19.5 gā́vo hi me mātáras santu sárvā mé gó-vr̥ṣāḥ pitáraḥ santu sárve vatsā́ máma bhrātára eva santu tasmād iḷā́ śuddhi-karā́ bhavantu 5.1.19.6 imā́ṃ siñcāmīmā́m ánugacchāmīmā́ṃ śodhayāmīmā́ṃ mudantu devā́ vítatā vareśā́m[*38] 5.1.19.7 bhuñjántu dattáṃ bálim adya vīrā́ś śvaḥ śrā́vaye[*39] yūyám aśeṣam asmā́d gácchadhvam āryā́s su-mánasā ca yúktāḥ [*33] Normal accent dúhatā́ṃ. [*34] I read this as dharā sā yā. In his English translation of the KJK, Goudriaan (p. 319) lists an alternative reading dhārāyāsāya from a group of manuscripts which he calls L. Goudriaan is unable to translate these letters either as dhārāsāyā (which he incorrectly lists as dhārāsāya) or as dhārāyāsāya. [*35] I have added visarga to correct the text. [*36] The 1946 edition correctly gives jyeṣṭhā, however the 1984 edition has corrupted the word to jeṣṭhā. [*37] The older edition correctly gives puṇya-, however the 1984 edition of the text has corrupted it to r̥uṇya-. In Telegu script, p and r̥, when following a consonant, are similar. [*38] The text gives the unintelligible vareḷā́m, which I have changed to vareśā́m, to the (female) lord of boons. I chose this over the possible vareṣā́m since in the Telegu script ḷ is very similar to ś. Also the reading of vareśām gives provides a referent for the four occurrences in this text of imām. [*39] I have corrected śvaśrā́vaye to śvaḥ śrā́vaye. Thus the word śvaḥ, “tomorrow” follows the word adya, “today” in the previous line, a common sequence. cf. RV 6.56.6d.

5.1.0.6 kā́raṇāya sáṃpattiṃ śíram údantā(g)ṃ catvā́ri ca

5.1.20.1 bráhmā́ṇam ā́vāhayāmi 5.1.20.2 aryámṇam ā́vāhayāmi 5.1.20.3 dáṇḍá-dháram ā́vāhayāmi 5.1.20.4 pā́śá-bhŕ̥tam ā́vāhayāmi 5.1.20.5 dháná-dam ā́vāhayāmi 5.1.20.6 sávítr̥m[*40] ā́vāhayāmi 5.1.20.7 sā́vítram ā́vāhayāmi 5.1.20.8 índram ā́vāhayāmi 5.1.20.9 índrā́-jam[*41] ā́vāhayāmi 5.1.20.10 rúdram ā́vāhayāmi [*40] An irregular accusative. [*41] I was tempted to change this to índrānujam, a name for Viṣṇu, however the next hymn begins with rúdrā́-jam, so the parallel form índrā́-jam seems to be what is intended.

5.1.21.1 rúdrā́-jam ā́vāhayāmi 5.1.21.2 apám[*42] ā́vāhayāmi 5.1.21.3 ā́pá-vátsam ā́vāhayāmi 5.1.21.4 ī́śam ā́vāhayāmi 5.1.21.5 párjányam ā́vāhayāmi 5.1.21.6 jáyántam ā́vāhayāmi 5.1.21.7 ā́dítyam ā́vāhayāmi 5.1.21.8 mā́héndram ā́vāhayāmi[*43] 5.1.21.9 sátyákam ā́vāhayāmi 5.1.21.10 bhŕ̥śam ā́vāhayāmi [*42] The word ap, “water”, is here used in the singular accusative. The singular form of this word is normally found only in Vedic Sanskrit. [*43] mahendram āvaha: TB 3.5.3.2, ŚŚ 1.5.3.

5.1.22.1 ántáríkṣam ā́vāhayāmi 5.1.22.2 ágnim ā́vāhayāmi[*44] 5.1.22.3 pū́ṣáṇam ā́vāhayāmi 5.1.22.4 vítátham ā́vāhayāmi 5.1.22.5 gŕ̥há-kṣátam ā́vāhayāmi 5.1.22.6 yámam ā́vāhayāmi 5.1.22.7 gándhárvam ā́vāhayāmi 5.1.22.8 bhŕ̥ṃgá-rā́jam ā́vāhayāmi 5.1.22.9 r̥ṣim ā́vāhayāmi 5.1.22.10 nírŕ̥tim ā́vāhayāmi [*44] agnim ā vaha: KB 8.8; ŚB 1.4.2.16, 2.6.1.22; TB 3.5.3.2; ŚŚ 1.5.3, 5.11.4.

5.1.23.1 daúvā́ríkam ā́vāhayāmi 5.1.23.2 súgrī́vam ā́vāhayāmi 5.1.23.3 púṣpá-dántam ā́vāhayāmi 5.1.23.4 sarit-pátim ā́vāhayāmi 5.1.23.5 ásúram ā́vāhayāmi 5.1.23.6 śóṣáṇam ā́vāhayāmi 5.1.23.7 rā́gam ā́vāhayāmi 5.1.23.8 jávánam ā́vāhayāmi 5.1.23.9 nā́gam ā́vāhayāmi 5.1.23.10 múkhyam ā́vāhayāmi

5.1.24.1 bhállā́ṭam ā́vāhayāmi 5.1.24.2 sómam ā́vāhayāmi[*45] 5.1.24.3 árgalam[*46] ā́vāhayāmi 5.1.24.4 ádítim ā́vāhayāmi 5.1.24.5 sū́rí-dévam ā́vāhayāmi 5.1.24.6 carakīm ā́vāhayāmi 5.1.24.7 dévátā́rim ā́vāhayāmi 5.1.24.8 pū́tánām ā́vāhayāmi 5.1.24.9 pā́pá-rā́kṣásīm ā́vāhayāmi 5.1.24.10 nā́gam ā́vāhayāmi [*45] cf. VMP 5.1.13.1 fn [*46] Text: árgaḷam, which I have changed to árgalam which means “a wooden bolt or pin for fastening a door or the cover of a vessel (items which are mentioned frequently in Vaikhānasa rituals)”. And in the Padma Purāṇa árgala is the name of a hell.

5.1.25.1 bhū́tam ā́vāhayāmi 5.1.25.2 yákṣam ā́vāhayāmi 5.1.25.3 dúrgām ā́vāhayāmi 5.1.25.4 ghóṭá-múkhīm ā́vāhayāmi 5.1.25.5 dhā́trīm ā́vāhayāmi 5.1.25.6 vápúṣām ā́vāhayāmi 5.1.25.7 rā́kṣásam ā́vāhayāmi 5.1.25.8 jáyam ā́vāhayāmi 5.1.25.9 kŕ̥ṣṇam ā́vāhayāmi 5.1.25.10 muruṇḍam ā́vāhayāmi

5.1.26.1 śivam ā́vāhayāmi[*47] 5.1.26.2 prā́ṇam ā́vāhayāmi 5.1.26.3 kávim ā́vāhayāmi 5.1.26.4 śákram ā́vāhayāmi 5.1.26.5 púrú-hū́tam ā́vāhayāmi 5.1.26.6 víṃdyām ā́vāhayāmi 5.1.26.7 yáśásam ā́vāhayāmi 5.1.26.8 bhádrām ā́vāhayāmi 5.1.26.9 védá-bhŕ̥tam ā́vāhayāmi 5.1.26.10 tāpásam ā́vāhayāmi [*47] śivam āvāhayāmy aham: MS 2.9.1: 119.6.

5.1.27.1 síndhúṣām ā́vāhayāmi 5.1.27.2 vídyām ā́vāhayāmi 5.1.27.3 ámítam ā́vāhayāmi 5.1.27.4 pā́ñcá-bhaútíkam ā́vāhayāmi 5.1.27.5 śívam ā́vāhayāmi 5.1.27.6 víśvam ā́vāhayāmi 5.1.27.7 mítram ā́vāhayāmi 5.1.27.8 átrim ā́vāhayāmi 5.1.27.9 kusturuṇḍam ā́vāhayāmi 5.1.27.10 gárbham ā́vāhayāmi

5.1.28.1 várúṇam ā́vāhayāmi 5.1.28.2 dháná-dam ā́vāhayāmi 5.1.28.3 kā́léyam ā́vāhayāmi 5.1.28.4 dáhánam ā́vāhayāmi 5.1.28.5 vígháṇḍam ā́vāhayāmi 5.1.28.6 pávánam ā́vāhayāmi 5.1.28.7 nimudakam ā́vāhayāmi 5.1.28.8 gólákam ā́vāhayāmi 5.1.28.9 máhíṣá-ghnam ā́vāhayāmi 5.1.28.10 vétram ā́vāhayāmi

5.1.29.1 vétra-sā́ram ā́vāhayāmi 5.1.29.2 kapótakam ā́vāhayāmi 5.1.29.3 túlyá-vā́dínam ā́vāhayāmi 5.1.29.4 phúllām ā́vāhayāmi 5.1.29.5 phúllá-rū́pam ā́vāhayāmi 5.1.29.6 víghnam ā́vāhayāmi 5.1.29.7 víghná-kā́ríṇam ā́vāhayāmi 5.1.29.8 sárvá-vā́hánam ā́vāhayāmi 5.1.29.9 kiṣkindham ā́vāhayāmi 5.1.29.10 tī́rtham ā́vāhayāmi 5.1.29.11 móhánam ā́vāhayāmi 5.1.29.12 dáṇḍínam ā́vāhayāmi 5.1.29.13 yū́dhákam ā́vāhayāmi 5.1.29.14 ántákam ā́vāhayāmi 5.1.29.15 spárdhá-ghnam ā́vāhayāmi 5.1.29.16 níghnam ā́vāhayāmi 5.1.29.17 súkhá-dam ā́vāhayāmi 5.1.29.18 hítá-dam ā́vāhayāmi[*48] [*48] été áṣṭa-śátākhyā devā íti káśyapaḥ

5.1.0.7 rúdram ā́vāhayāmi bhŕ̥śam ā́vāhayāmi nírŕ̥tim ā́vāhayāmi múkhyam ā́vāhayāmi nā́gam ā́vāhayāmi múrúṇḍam ā́vāhayāmi tā́pásam ā́vāhayāmi gárbham ā́vāhayāmi vétram ā́vāhayāmi tī́rtham ā́vāhayāmy aṣṭāú ca.

5.1.30.1 yó 'jaḥ purā́ vī́ra-váro váreṇyo bhūtādhipó bhū́ta-sámasta-vāhaḥ yó vr̥tra-hr̥d vīra-púras sá-dhūma-ketúḥ 5.1.30.2 pariṣadā yamó dharmas sa-surā́ri-saṅghaḥ nirr̥tís sá-sámudro varuṇás sá-vāyū́[*49] rā́jā kubéro 'śani-pāṇi-yuktaḥ 5.1.30.3 surá-vr̥nda[*50]-saṅghā́s sahá-kārtikeyā́ gaṇá-mukhya-yuktāḥ práviśantv idáṃ sthā́nam imé hárer ye pariṣát-práyuktāḥ kurvántv ídáṃ víghna-vinā́śanī yāḥ 5.1.30.4 sárvaṃ vyápaitu kalmáṣam ávasiñcāmi pū́rvaṃ sthitā́ yathéṣṭaṃ gacchantu carámaṃ cárāmaḥ [*49] Text: vāyú, corrected to vāyū́, from, presumably, an original sa-vāyúḥ rājā. [*50] Text: br̥nda, corrected to vr̥nda.

5.1.31.1 atrá svastí sávitā svastí sarvé vaí devā́ daívikam 5.1.31.2 svásty ástu sarveśvaráś ca dharmā́tmā váruṇo gaṇá-bhr̥d-varaḥ 5.1.31.3 práviśantv idáṃ kúmbhaṃ kúmbha-bhr̥d ámbu-pālakaḥ 5.1.31.4 sárvā váruṇam ánupráviśantu váruṇaṃ pāśa-bhr̥táṃ vīrám údaka-pám 5.1.31.5 imā́ṃ sīmā́ṃ siñcāmi yajñíyām imā́ṃ sī́mā́ṃ satyenācárāmi 5.1.31.6 bhávatv idáṃ víṣṇor ā́layam 5.1.31.7 átrā́mbu-patir váruṇaś cárátú yathéṣṭam anyā́ gaccantu 5.1.31.8 idáṃ gárbha idáṃ vā́sa idám anyā́nām idáṃ gáruḍasyā́gneyādīnā́m amitasyedáṃ cakrasyedáṃ dhvajasyedáṃ parasyedáṃ yūthādhinā́thasya bhavatu 5.1.31.9 eté ramáṇīyā bhavantu

5.1.32.1 tvā́ṃ khanāmi pr̥thiví tvád-bhartúś śā́sanān mudā́ yuktā bháva 5.1.32.2 devā́nām devásya tásyedáṃ vaíṣṇavaṃ bhávanaṃ deva-vā́hinī 5.1.32.3 pāṃsū́n préṣyāmi bhávantv imé 'bhivŕ̥ddhaye 5.1.32.4 yás sakhā víṣṇor várado varānā́ṃ kártā camūnā́ṃ śúciś śucī́nām vīró vīrā́ṇām ā́gamiṣyatu[*51] 5.1.32.5 tva(g)ṃ sarvaṃ kāráya várado varásya tvat-prasādā́t siddhó 'haṃ siddhíṃ gacchāmi 5.1.32.6 śaraṇáṃ prápadye tvā́m evāvighnā́rtham ávighnaṃ bhavatu siddháṃ 5.1.32.7 su-kramā́s santu su-nītā́ś cā́paḥ 5.1.32.8 sūcáyatāṃ váruṇaś śubhā́śubham 5.1.32.9 pātu mā́ṃ váruṇo nityo raktā́mbaro jaléśvaraḥ 5.1.32.10 amíta tvat-prasādéna sárve devā́ḥ prásīdantu 5.1.32.11 ā́yā́tú bhágavān brahmā asmín lóke hitáṅ-karaḥ nítyo 'smín nírmale padmé rámyatām ŕ̥ṣibhis sahá. 5.1.32.12 idáṃ bráhmaṇā pūrṇáṃ tú tam ā́ruhya devā́s sūcáyantu śubhā́śubham 5.1.32.13 upagatā́s sūcáyantu devā́ḥ 5.1.32.14 ā́yā́tú bhágavān viśvá-karmā viśatu 5.1.32.15 búddhiṃ mamā́viśatu sá evá nírṇáyatāṃ kárma prathamáṃ virā́ḍ badhnātu 5.1.32.16 dvitī́ya(g)ṃ[*52] sápta-ŕ̥ṣayas téṣāṃ prasādā́d ávighnam astu 5.1.32.17 asyā́ṅga-devā́ḥ práviśantv idáṃ puṣṭyaí bhavantu só 'haṃ karómi dívyaṃ kárma kāráyantu devā́ḥ [*51] This is a rare future imperative form. cf. Whitney's Grammar, 938 [*52] The 1946 edition gave dvitī́yāṃ, however this was corrected in the 1984 edition to dvitī́yaṃ, apparently referring to karma in the previous verse.

5.1.0.8 cárāmo bhavantu jaléśvaro náva ca

5.1.33.1 medínī devī́ 5.1.33.2 vā́stoṣ-pate 5.1.33.3 dhārāsu saptasú 5.1.33.4 svastí no mimītām 5.1.33.5 éto nv índram 5.1.33.6 ádité ínumanyasva 5.1.33.7 áto devā́ víṣṇor nú ká(g)ṃ sahásra-śīrṣā púruṣaḥ 5.1.33.8 híraṇya-varṇāṃ bhū́mir bhūmnā́ 5.1.33.9 bráhma jajñāná(g)ṃ híraṇya-garbháḥ 5.1.33.10 yám arpáyanti śáṃ no nídhattāṃ bhūmān anto 'gré nā́gá-rājā́ya svā́hā

5.1.34.1 índrā́ya svā́hā 5.1.34.2 agnáye svā́hā 5.1.34.3 yamā́ya svā́hā 5.1.34.4 nírr̥taye svā́hā 5.1.34.5 váruṇāya svā́hā 5.1.34.6 vāyáve svā́hā 5.1.34.7 kuberāya svā́hā 5.1.34.8 īśānā́ya svā́hā 5.1.34.9 nārāyaṇā́ya sarva-ratnébhyas svā́hā 5.1.34.10 nārāyaṇā́ya sarva-dhātúbhyas svā́hā

5.1.35.1 nārāyaṇā́ya sarva-bījébhyas svā́hā 5.1.35.2 nārāyaṇā́ya sarva-lohébhyas svā́hā 5.1.35.3 nádībhyas svā́hā 5.1.35.4 pātālébhyas svā́hā 5.1.35.5 vr̥kṣébhyas svā́hā 5.1.35.6 nagébhyas svā́hā 5.1.35.7 dig-gajébhyas svā́hā 5.1.35.8 víṣṇave svā́hā 5.1.35.9 bhūs svā́hā 5.1.35.10 adité ínvama(gg)ṃsthāḥ[*53] 5.1.35.11 ā́tmātmā páramāntarātmā́ 5.1.35.12 idáṃ víṣṇor vīryam 5.1.35.13 medínī devī́ 5.1.35.14 víṣṇur yóniṃ kalpayatu 5.1.35.15 dhruvá-kṣitiḥ 5.1.35.16 yád asya kármaṇó 'tyárīricam [*53] The double g, presumably inserted here as recitation guide, is certainly unusual.

5.1.0.9 nāga-rājā́ya svā́hā dhātubhyas svā́hānvama(gg)ṃsthāṣ ṣaṭ ca

5.1.36.1 víṣṇur mā́ṃ pātu 5.1.36.2 vā́stoṣ-pate dhārāsu saptasú 5.1.36.3 híraṇya-varṇāḥ pávamānas súvar-jánaḥ 5.1.36.4 vana-rājā́ya námaḥ 5.1.36.5 déśādhipátaye námaḥ 5.1.36.6 sárvebhyo devébhyo námaḥ 5.1.36.7 yakṣébhyo námaḥ 5.1.36.8 vidyā-dharébhyo námaḥ 5.1.36.9 rākṣasébhyo námaḥ 5.1.36.10 píśācebhyo námaḥ 5.1.36.11 nāgébhyo námaḥ 5.1.36.12 gándharvebhyo námaḥ 5.1.36.13 aṣṭā-daśá-gáṇebhyo námaḥ 5.1.36.14 tátrá-sthāś śī́ghraṃ vraja 5.1.36.15 ā́tmātmā páramāntarātmā́ 5.1.36.16 idáṃ víṣṇuḥ 5.1.36.17 nārāyaṇā́ya 5.1.36.18 úd u tyáṃ jātá-vedasaṃ citráṃ devā́nām 5.1.36.19 rathantarám[*54] asi vāmadevyám asīndrasya tvā [*54] Text: radhantarám.

5.1.0.10 píśācebhyo námo náva ca

5.1.37.1 asmín deśé vasanta údvasa 5.1.37.2 námo vācé yā́ coditā́ 5.1.37.3 vā́stoṣ-pate 'ṇór áṇīyān 5.1.37.4 híraṇya-varṇāḥ pávamānas súvar-jánaḥ 5.1.37.5 dhārāsu saptasú vana-rājā́ya námaḥ 5.1.37.6 vánas-pátibhyo námaḥ 5.1.37.7 vana-devátābhyo námaḥ 5.1.37.8 bhūtébhyo námaḥ 5.1.37.9 yakṣébhyo námaḥ

5.1.38.1 píśācebhyo námaḥ 5.1.38.2 nāgébhyo námaḥ 5.1.38.3 vidyā-dharébhyo námaḥ 5.1.38.4 aṣṭā-daśá-gáṇebhyo námaḥ 5.1.38.5 ástu tr̥ptíḥ 5.1.38.6 idáṃ víṣṇuḥ 5.1.38.7 śríye jātó medínī devī́[*55] 5.1.38.8 nārāyaṇā́ya 5.1.38.9 sóma(g)ṃ rā́jānaṃ váruṇam agním anvā́rabhāmahe ādityā́n víṣṇu(g)ṃ sū́ryaṃ brahmā́ṇaṃ ca bŕ̥haspátim 5.1.38.10 rathantarám asi [*55] In the left-hand margin of the manuscript here is written: dāru-samgrahaṇaṃ, “the taking of the wood”.

5.1.0.11 námo bŕ̥haspátim ékañ ca

5.1.39.1 prá tad víṣṇuḥ 5.1.39.2 vŕ̥kṣa-rājāya námaḥ 5.1.39.3 devāvāsāya námaḥ 5.1.39.4 suśā́khine námáḥ 5.1.39.5 viriṃci-nirmítā́ya námaḥ 5.1.39.6 víṣvaksenāya námaḥ 5.1.39.7 cakrā́ya námaḥ 5.1.39.8 óṃ bhū́r bhúvas súvaḥ 5.1.39.9 éto nv índram. 5.1.39.10 áto devā́ idáṃ víṣṇuḥ

5.1.40.1 rúdram anyáṃ try-ambakam 5.1.40.2 bráhma jajñāná(g)ṃ híraṇya-garbháḥ 5.1.40.3 miśrá-vāsasa etān ghnataitā́n 5.1.40.4 dhātā́ dadātu na imám me varuṇa prájā-pate ná tvád agnír bhūtā́nām r̥tā-ṣā́ṭ 5.1.40.5 yé bhūtā́ḥ pracáranti 5.1.40.6 sáhásra-śīrṣā púruṣaḥ dhārāsu saptasú 5.1.40.7 sóma(g)ṃ rā́jānam 5.1.40.8 śáṃ no devī́ḥ 5.1.40.9 víṣṇus tvā́(g)ṃ rakṣatu

5.1.41.1 ádité ínumanyasva 5.1.41.2 vr̥kṣa-rājā́ya svā́hā 5.1.41.3 devāvāsā́ya svā́hā 5.1.41.4 suśā́khine svā́hā 5.1.41.5 viriṃci-nírmitā́ya svā́hā 5.1.41.6 supatrā́ya svā́hā 5.1.41.7 supuṣpā́ya svā́hā 5.1.41.8 vánas-pátibhyas svā́hā 5.1.41.9 dyā́vā-pr̥thivī́bhyā(g)ṃ svā́hā 5.1.41.10 bhūs svā́hā

5.1.42.1 víṣṇave svā́hā 5.1.42.2 śrī-dharā́ya svā́hā 5.1.42.3 varāhā́ya svā́hā 5.1.42.4 urvī́-sáṃdhāraṇāya svā́hā 5.1.42.5 sárva-vyāpine svā́hā 5.1.42.6 śríyai svā́hā 5.1.42.7 haríṇyai svā́hā 5.1.42.8 khyātīśā́ya svā́hā 5.1.42.9 cirā́yuṣe svā́hā 5.1.42.10 bráhmaṇe svā́hā

5.1.43.1 sthā́ṇave svā́hā 5.1.43.2 sarpā́śine svā́hā 5.1.43.3 cakrā́ya svā́hā 5.1.43.4 amitā́ya svā́hā 5.1.43.5 devébhyas svā́hā 5.1.43.6 nāgébhyas svā́hā 5.1.43.7 bhūs svā́hā 5.1.43.8 yé ásmin deśé jīvantáḥ 5.1.43.9 paráśuve námaḥ [?] 5.1.43.10 rúdram anyáṃ try-ambakam 5.1.43.11 námo váruṇaś śuddháḥ 5.1.43.12 víṣṇur mā́ṃ rakṣatu[*56] 5.1.43.13 sóma(g)ṃ rā́jānam [*56] The text here inserts this footnote: bhavé bhavenā́ti-bhave bhajasva mā́ṃ bhavódbhávā́ya námaḥ sóma(g)ṃ rā́jānam = = bŕ̥haspátim nā̀tha-pālā́ || prásasāhiṣe puru-hūta = = revátīnām || kāśyapena pratipāditam

5.1.0.12 víṣṇur víṣṇus tvā(g)ṃ rakṣatu bhū́s svā́hā bráhmaṇe svā́hā try-ambakaṃ trī́ṇi ca

5.1.44.1 híraṇya-varṇāḥ pávamānas súvar-jánaḥ 5.1.44.2 áto devā́ rúdram anyám 5.1.44.3 bráhma jajñānám 5.1.44.4 ā́-go-dā́nāt 5.1.44.5 híraṇya-varṇāḥ 5.1.44.6 rátrī vy ákhyad āyatī́ 5.1.44.7 nārāyaṇā́ya

5.1.0.13 híraṇya-varṇās sápta ca

5.1.45.1 pávamānas súvar-jánaḥ 5.1.45.2 nārāyaṇā́ya 5.1.45.3 vásoḥ pavítram asi śáṃ no devī́r námo váruṇaḥ 5.1.45.4 mádhu vā́tā r̥tāyaté 5.1.45.5 r̥tám amítaṃ mádhu na ihá sántá bhū́yā́(g)ṃsi 5.1.45.6 idáṃ mádhukāya ca plavāmahe 5.1.45.7 idáṃ mádhu cācamya prácaratām 5.1.45.8 śáṃ no devy ágna ā́ yāhy agním īle[*57] pūtás tasya pāré bhúvanasya mádhye imā́[*58] óṣadhayas sambabhūvúr abhí tvā śūra catvā́ri vā́k 5.1.45.9 vā́rīś cátasraḥ 5.1.45.10 ā́pyāyasva sám etu te viśvátas soma vŕ̥ṣṇiyam[*59] bhávā vā́jasya saṃgathé[*60] [*57] l denotes ā́ in the RV [*58] Text: mā́ which I have corrected to imā́. [*59] The VMP here gives the metrical form vŕ̥ṣṇiyam rather than vŕ̥ṣṇyam. [*60] VMP divides this verse, making the second line the first of chapter 46. The numbering has been adjusted to reflect the complete verse, which now appears here at the end of chapter 45.

5.1.46.1 sahásra-śīrṣā púruṣaḥ 5.1.46.2 ékākṣara(g)ṃ víṣṇor nú kaṃ vīryāṇi 5.1.46.3 dhārāsu saptásu[*61] 5.1.46.4 svastí no mimītāṃ svasti-dā́ viśás pátiḥ 5.1.46.5 asthíbhyo námaḥ 5.1.46.6 védāhám etáṃ púruṣaṃ mahā́ntam ādityá-varṇaṃ támasas tú pāré sárvāṇi rūpā́ṇi vicítya dhī́ro nā́māni kr̥tvā́bhivádan yádā́ste 5.1.46.7 yád vaiṣṇavá(g)ṃ śáyane śayānáṃ tát saha devaís sahárṣibhiḥ tát sarva-devā́ anumanyatāṃ proktó vaiṣṇavo 'há(g)ṃ śáyitaṃ karomi [*61] cf. 5.1.12.2 Here the accent is irregularly placed on the penultimate syllable of saptasu, rather than the last syllable as usual.

5.1.47.1 ta(g)ṃ śáyane devéśaṃ daítya-nāśāya tát sarva-devaír ánumanyatām 5.1.47.2 avíghnaṃ púṇya(g)ṃ sáṃpadyatāṃ tád bhagavā́n ánumanyatām 5.1.47.3 yád vaiṣṇavatvá(g)ṃ sámatā(g)ṃ samatváṃ vaiṣṇávo 'háṃ váhatāṃ vahāmi 5.1.47.4 víṣṇor aháṃ jíṣṇum aháḥ prápadye svā́hā svadhā vaí śírasā vahāmi 5.1.47.5 síndhoḥ pátiṃ váruṇaṃ mā́ vidantu 5.1.47.6 áto devā́ víṣṇor nú ká(g)ṃ sahásra-śīrṣā púruṣaḥ 5.1.47.7 ā́ tvāhārṣam antár abhū́ḥ 5.1.47.8 śriyé jātó medínī devī́ 5.1.47.9 asthíbhyas svā́hā 5.1.47.10 kánikradaj janúṣam

5.1.48.1 víṣṇor nú ká(g)ṃ nārāyaṇā́ya 5.1.48.2 námo váruṇaḥ 5.1.48.3 agnáye svā́hā 5.1.48.4 vaíśvānarāya svā́hā 5.1.48.5 jātá-vedase svā́hā 5.1.48.6 pā́vakāya svā́hā 5.1.48.7 hutāśanā́ya svā́hā 5.1.48.8 havya-vāhanā́ya svā́hā 5.1.48.9 svāhā́-priyā́ya svā́hā 5.1.48.10 yajñá-mū́rtaye svā́hā[*62] [*62] The 1984 Telegu script edition of the VMP has accidentally put pages 17 and 18 of the first praśna after page 16 of the fifth praśna. Similarly page 17 and 18 of the fifth praśna has been put after page 16 of the first praśna. The first four praśnas form a single book and praśnas 5-8 form the second book. Therefore the text begins numbering again from 1 at the beginning of praśna 5, and this is why the two sets of pages 17 and 18 were confused.

5.1.49.1 yoga-mūrtáye svā́hā 5.1.49.2 víṣṇave svā́hā 5.1.49.3 váṭa-patra-śāyine svā́hā 5.1.49.4 ananta-śayanā́ya svā́hā 5.1.49.5 puṣkara-nābhā́ya svā́hā 5.1.49.6 viśveśvarā́ya svā́hā 5.1.49.7 śrī́yai svā́hā 5.1.49.8 paúṣṇyai svā́hā 5.1.49.9 mr̥kaṇḍu-jāya svā́hā 5.1.49.10 khyātīśā́ya svā́hā 5.1.49.11 suparṇā́ya svā́hā 5.1.49.12 śeṣā́ya svā́hā 5.1.49.13 hálāya svā́hā 5.1.49.14 jalā́ya svā́hā 5.1.49.15 bhū́s svā́hā

5.1.0.14 vŕ̥ṣṇiyam karómi janúṣam yajñá-mū́rtaye svā́hā khyātīśā́ya svā́hā pañca ca

5.1.50.1 médase námaḥ 5.1.50.2 víṣṇor nú kam 5.1.50.3 sahásra-śī́rṣā púruṣaḥ 5.1.50.4 híraṇya-varṇāṃ háriṇīm 5.1.50.5 bhū́mir bhūmnā́ 5.1.50.6 áto devā́ 5.1.50.7 médase svā́hā 5.1.50.8 kánikradaj janúṣam 5.1.50.9 áto devā́

5.1.0.15 médase náva

5.1.51.1 éto nv índram 5.1.51.2 śirā́bhyo námaḥ 5.1.51.3 śirā́bhyas svā́hā 5.1.51.4 áto devā́

5.1.0.16 éto nv índraṃ catvā́ri

5.1.52.1 víṣṇur mā́ṃ pātu 5.1.52.2 śríyam ā́vāhayāmi 5.1.52.3 hā́ríṇīm ā́vāhayāmi 5.1.52.4 garúḍam ā́vāhayāmi 5.1.52.5 śéṣam ā́vāhayāmi 5.1.52.6 híraṇya-varṇāḥ pávamānas súvar-jánaḥ 5.1.52.7 dhārāsu saptasú 5.1.52.8 bhū́mir bhū́mnā 5.1.52.9 éto nv índram 5.1.52.10 śáṃ no vā́taḥ pavatām

5.1.53.1 śríyai svā́hā 5.1.53.2 háríṇyai svā́hā 5.1.53.3 mārkaṇdeyā́ya svā́hā 5.1.53.4 bhŕ̥gave svā́hā 5.1.53.5 suparṇā́ya svā́hā 5.1.53.6 śéṣāya svā́hā 5.1.53.7 nadī́bhyas svā́hā 5.1.53.8 parvatébhyas svā́hā 5.1.53.9 nāgébhyas svā́hā 5.1.53.10 bhū́s svā́hā

5.1.54.1 úd u tyáṃ[*63] jātá-vedasaṃ citráṃ devā́nām. 5.1.54.2 tát[*64] savitúr medínī devī́ 5.1.54.3 bráhmaṇe námaḥ maheśvarā́ya námaḥ 5.1.54.4 śriyé jātaḥ 5.1.54.5 áto devā́ ídam ā́paś śivāḥ 5.1.54.6 idáṃ víṣṇur été śatám 5.1.54.7 sahásra-śīrṣā púruṣaḥ 5.1.54.8 ékākṣara(g)ṃ brahmā́ devā́nām 5.1.54.9 pūṣā́ te granthiṃ viṣyatu[*65] [*63] Text: údyutáṃ [*64] Text: tátth [*65] Third person singular imperative from vi-so.

5.1.55.1 yán me gárbhe vásataḥ pra tád víṣṇur óm. [?] 5.1.55.2 vāyu párī jala-śáyanī 5.1.55.3 híraṇya-varṇāḥ pávamānas suvar-jánaḥ 5.1.55.4 mā(g)ṃsébhyo námaḥ 5.1.55.5 bhū́mir bhūmnā́ 5.1.55.6 táyādityā́ tat trīṇy[*66] eṣā́to devā́ sahásra-śī́rṣā púruṣaḥ 5.1.55.7 víṣṇor nú kaṃ cirāyuṣaṃ pádmā-pitre 5.1.55.8 mā(g)ṃsébhyas[*67] svā́hā 5.1.55.9 ékākṣaram médínī devī 5.1.55.10 víṣṇus sárveṣām ádhipatiḥ 5.1.55.11 ékākṣara(g)ṃ víṣṇor nú kam 5.1.55.12 víṣṇus sárveṣāṃ dhruvá-kṣītir ā-go-dā́nāt [*66] cf. VMP 6.33.5 [*67] Text: mā(g)ṃsébhya

5.1.0.17 pávátā́ṃ, bhū́s svā́hā, granthíṃ víṣyatu, pátir, dve ca

5.1.56.1 rudhirā́ya námaḥ 5.1.56.2 áto devā́ víṣṇor nú kam 5.1.56.3 sahásra-śīrṣā púruṣaḥ 5.1.56.4 híraṇya-varṇāṃ háriṇīm 5.1.56.5 śáṃ no vā́taḥ pavatām 5.1.56.6 rudhirā́ya svā́hā 5.1.56.7 víṣṇus sárveṣām ádhipatiḥ 5.1.56.8 óṃ víṣṇave svā́hā 5.1.56.9 śriyai svā́hā 5.1.56.10 haríṇyai svā́hā

5.1.57.1 cirā́yuṣe svā́hā 5.1.57.2 khyātīśā́ya svā́hā 5.1.57.3 garuḍā́ya svā́hā 5.1.57.4 śāntā́ya svā́hā 5.1.57.5 cakrā́ya svā́hā 5.1.57.6 śaṅkhā́ya svā́hā 5.1.57.7 śāntā́ya svā́hā 5.1.57.8 bhūtébhyas svā́hā 5.1.57.9 sárvābhyo devátābhyas svā́hā 5.1.57.10 bhū́s svā́hā 5.1.57.11 agnír índro váruṇo mitró aryamā́ vāyúḥ pūṣā́ sárasvatī sa-jóṣasaḥ 5.1.57.12 ādityā́ víṣṇur marútas svar br̥hát-sómo rudró áditir bráhmaṇaspátiḥ 5.1.57.13 duhatā́ṃ dívam índraḥ 5.1.57.14 sahásra-śīrṣā púruṣaḥ

5.1.0.18 haríṇyai svā́hā bhū́s svā́hā catvā́ri ca

5.1.58.1 tvacé námaḥ 5.1.58.2 áto devā́ víṣṇor nú kam 5.1.58.3 sahásra-śīrṣā púruṣaḥ 5.1.58.4 svastí caiveha svā́hā 5.1.58.5 tvacé svā́hā 5.1.58.6 nārāyaṇā́ya 5.1.58.7 sómasya tanū́r asi

5.1.0.19 tvacé sapta ca

5.1.59.1 jīvā́ya námaḥ 5.1.59.2 áto devā́ víṣṇor nú kam 5.1.59.3 sahásra-śīrṣā púruṣaḥ 5.1.59.4 víṣṇus sarveṣām ádhipatiḥ 5.1.59.5 víṣṇave svā́hā 5.1.59.6 jīvā́ya svā́hā 5.1.59.7 hiraṇya-garbhás sam avartatā́gre 5.1.59.8 ātmātmā páramāntarātmā 5.1.59.9 áto devā́ 5.1.59.10 víṣṇor nú káṃ citráṃ devā́nāṃ téjo vátsyāvaḥ 5.1.59.11 bhū́mān anto 'gre 5.1.59.12 asmād upāsyo gándhá-dvārā́m 5.1.59.13 medínī devī́ 5.1.59.14 cirāyuṣaṃ yáṃ yátas svám āsīd dhŕ̥dayāt

5.1.0.20 vátsyāvaś catvā́ri ca

5.1.60.1 bráhma jajñānam 5.1.60.2 brahmā́ṇam ā́vāhayāmi 5.1.60.3 prajā́-patim ā́vāhayāmi 5.1.60.4 pitā́maham ā́vāhayāmi 5.1.60.5 híráṇyá-garbhám ā́vāhayāmi 5.1.60.6 ī́śā́nam ā́vāhayāmi 5.1.60.7 párjányam ā́vāhayāmi 5.1.60.8 jayántam ā́vāhayāmi 5.1.60.9 mā́héndram ā́vāhayāmi 5.1.60.10 ā́dítyam ā́vāhayāmi

5.1.61.1 sátyákam ā́vāhayāmi 5.1.61.2 ágnim ā́vāhayāmi 5.1.61.3 vítátham ā́vāhayāmi 5.1.61.4 gŕ̥há-kṣátam ā́vāhayāmi 5.1.61.5 yámam ā́vāhayāmi 5.1.61.6 gándhárvam ā́vāhayāmi 5.1.61.7 bhŕ̥ṅgá-rā́jam ā́vāhayāmi 5.1.61.8 nírŕ̥tim ā́vāhayāmi 5.1.61.9 daúvā́rikam ā́vāhayāmi 5.1.61.10 sugrī́vam ā́vāhayāmi

5.1.62.1 sárít-pátim ā́vāhayāmi 5.1.62.2 asúram ā́vāhayāmi 5.1.62.3 śóṣáṇam ā́vāhayāmi 5.1.62.4 jávánam ā́vāhayāmi 5.1.62.5 nā́gam ā́vāhayāmi 5.1.62.6 múkhyam ā́vāhayāmi 5.1.62.7 sómam ā́vāhayāmi 5.1.62.8 árgálam[*68] ā́vāhayāmi 5.1.62.9 ádítim ā́vāhayāmi 5.1.62.10 bráhma jajñānám [*68] cf. 5.1.24.3

5.1.63.1 brahmā́ṇam ā́vāhayāmi 5.1.63.2 śáṃ no nídhattām 5.1.63.3 óṃ śéṣam ā́vāhayāmi sahásra-śīrṣam ā́vāhayāmi anántam ā́vāhayāmi nā́gá-rā́jam ā́vāhayāmi 5.1.63.4 dhármaugha-mātā 5.1.63.5 vákrá-túṇḍam ā́vāhayāmi éká-dáṃṣṭram ā́vāhayāmi víkáṭam ā́vāhayāmi

5.1.64.1 vínā́yákam ā́vāhayāmi 5.1.64.2 śatá-dhāra(g)ṃ híraṇmáyam 5.1.64.3 gárúḍam ā́vāhayāmi pákṣí-rā́jam ā́vāhayāmi súpárṇam ā́vāhayāmi khágā́dhípátim ā́vāhayāmi 5.1.64.4 bhū́mān anto 'gré 5.1.64.5 cákram ā́vāhayāmi súdárśánam ā́vāhayāmi sáhásrá-víkácam ā́vāhayāmi

5.1.65.1 ánápā́yínam ā́vāhayāmi 5.1.65.2 ŕ̥co yájū́(g)ṃṣí 5.1.65.3 páṅktī́śam ā́vāhayāmi mítram ā́vāhayāmi várádam ā́vāhayāmi bhū́tánā́yákam ā́vāhayāmi 5.1.65.4 tán mā yaśo 'gré 5.1.65.5 śáṅkham ā́vāhayāmi pā́ñcájányam ā́vāhayāmi ambujam ā́vāhayāmi

5.1.66.1 víṣṇú-príyam ā́vāhayāmi 5.1.66.2 ā́gneyó yásmāt 5.1.66.3 víṣváksénam ā́vāhayāmi 5.1.66.4 śā́ntam ā́vāhayāmi 5.1.66.5 hárítam ā́vāhayāmi 5.1.66.6 ámítam ā́vāhayāmi 5.1.66.7 jáyām ā́vāhayāmi 5.1.66.8 súkhá-prádām ā́vāhayāmi 5.1.66.9 sámŕ̥ddhínīm ā́vāhayāmi 5.1.66.10 bhadrā́m ā́vāhayāmi

5.1.67.1 víjáyām ā́vāhayāmi 5.1.67.2 víśókām ā́vāhayāmi 5.1.67.3 púṇyām ā́vāhayāmi 5.1.67.4 kā́mā́náṃdām ā́vāhayāmi 5.1.67.5 víṃdām ā́vāhayāmi 5.1.67.6 lā́bhām ā́vāhayāmi 5.1.67.7 áprámáttām ā́vāhayāmi 5.1.67.8 ájéyām ā́vāhayāmi 5.1.67.9 náṃdákām ā́vāhayāmi 5.1.67.10 mádhú-jánánīm ā́vāhayāmi

5.1.68.1 súmúktām ā́vāhayāmi 5.1.68.2 súbhágām ā́vāhayāmi 5.1.68.3 púṣṭíkām ā́vāhayāmi 5.1.68.4 ámóghávátīm ā́vāhayāmi 5.1.68.5 púṇyām ā́vāhayāmi 5.1.68.6 áprámáttām ā́vāhayāmi 5.1.68.7 kúmúdvátīm ā́vāhayāmi 5.1.68.8 súsáhām ā́vāhayāmi 5.1.68.9 súsáṃbhárām ā́vāhayāmi 5.1.68.10 nívŕ̥ttīm ā́vāhayāmi

5.1.69.1 útpálákām ā́vāhayāmi 5.1.69.2 súgándhínīm ā́vāhayāmi 5.1.69.3 sárvá-módām ā́vāhayāmi 5.1.69.4 sárvā́tmákām ā́vāhayāmi 5.1.69.5 víśókām ā́vāhayāmi 5.1.69.6 dháná-rā́śim ā́vāhayāmi 5.1.69.7 ákṣátām ā́vāhayāmi 5.1.69.8 ámítām ā́vāhayāmi 5.1.69.9 índraṃ práṇayantam 5.1.69.10 índram ā́vāhayāmi

5.1.70.1 śácī́-pátim ā́vāhayāmi púrú-hū́tam ā́vāhayāmi púrándáram ā́vāhayāmi 5.1.70.2 agnír mūrdhā́[*69] 5.1.70.3 ágnim ā́vāhayāmi jā́tá-védásam ā́vāhayāmi pā́vákam ā́vāhayāmi hūtāśanam ā́vāhayāmi 5.1.70.4 yamó dādhāra 5.1.70.5 yámam ā́vāhayāmi [*69] Text: mūrthā.

5.1.71.1 dhármá-rā́jam ā́vāhayāmi 5.1.71.2 prétéśam ā́vāhayāmi 5.1.71.3 mádhyá-stham ā́vāhayāmi 5.1.71.4 námas te nírr̥taye 5.1.71.5 ā́rámbhā́dhípátim ā́vāhayāmi 5.1.71.6 nírŕ̥tim ā́vāhayāmi 5.1.71.7 nī́lam ā́vāhayāmi 5.1.71.8 sárvá-rákṣó-ídhípátim ā́vāhayāmi 5.1.71.9 yé te śatám 5.1.71.10 várúṇam ā́vāhayāmi

5.1.72.1 prácétásam ā́vāhayāmi 5.1.72.2 ráktā́mbáram ā́vāhayāmi 5.1.72.3 yā́dás-pátim ā́vāhayāmi 5.1.72.4 marútáḥ párámātmā́ 5.1.72.5 vā́yum ā́vāhayāmi 5.1.72.6 jávánam ā́vāhayāmi 5.1.72.7 bhū́tā́tmákam ā́vāhayāmi 5.1.72.8 údā́nam ā́vāhayāmi 5.1.72.9 miśrá-vāsasaḥ 5.1.72.10 kúbéram ā́vāhayāmi

5.1.73.1 dhányam ā́vāhayāmi 5.1.73.2 paúlástyam ā́vāhayāmi 5.1.73.3 yákṣá-rā́jam ā́vāhayāmi 5.1.73.4 ī́śānas sárva-lokānā́m 5.1.73.5 ī́śā́nam ā́vāhayāmi 5.1.73.6 dévam ā́vāhayāmi 5.1.73.7 bhávam ā́vāhayāmi 5.1.73.8 máhā́-dévam ā́vāhayāmi 5.1.73.9 sóma yā́s te mayo-bhúva ūtáyas sánti dāśúṣe tā́bhir no 'vitā́ bháva

5.1.74.1 sómam ā́vāhayāmi 5.1.74.2 yájñā́ṃgam ā́vāhayāmi 5.1.74.3 índum ā́vāhayāmi 5.1.74.4 cándram ā́vāhayāmi 5.1.74.5 nārāyaṇā́ya 5.1.74.6 médinī devī́ 5.1.74.7 háríṇīm ā́vāhayāmi 5.1.74.8 paúṣṇīm ā́vāhayāmi 5.1.74.9 kṣóṇīm ā́vāhayāmi 5.1.74.10 máhīm ā́vāhayāmi

5.1.75.1 rākā́m áham 5.1.75.2 rā́kām ā́vāhayāmi 5.1.75.3 múkhyām ā́vāhayāmi 5.1.75.4 ráktā́ṅgīm ā́vāhayāmi 5.1.75.5 várā́nánām ā́vāhayāmi 5.1.75.6 sínīvāli pr̥thuṣṭuke 5.1.75.7 sínīvālim ā́vāhayāmi 5.1.75.8 gábhástínīm ā́vāhayāmi 5.1.75.9 hítá-dām ā́vāhayāmi 5.1.75.10 púṇyá-dām ā́vāhayāmi 5.1.75.11 sóma(g)ṃ rā́jānaṃ váruṇam agním anvā́rabhāmahe ādityā́n víṣṇu(g)ṃ sū́ryaṃ brahmā́ṇaṃ ca bŕ̥haspátim 5.1.75.12 óṃ sómam ā́vāhayāmi 5.1.75.13 dhārāsu saptású 5.1.75.14 sóma(g)ṃ rā́jānam 5.1.75.15 áto devā́ 5.1.75.16 víṣṇor nú kam 5.1.75.17 yé te śatám óm

5.1.0.21 ā́dítyam ā́vāhayāmi súgrī́vam ā́vāhayāmi bráhma jajñānáṃ víkáṭam ā́vāhayāmi víkácam ā́vāhayāmy ámbújam ā́vāhayāmi bhadrā́m ā́vāhayāmi mádhú-jánánīm ā́vāhayāmi nívŕ̥ttīm ā́vāhayāmīndram ā́vāhayāmi yámam ā́vāhayāmi várúṇam ā́vāhayāmi kúbéram ā́vāhayāmi no 'vitā́ bhava[*70] máhīm ā́vāhayāmi púṇyá-dām ā́vāhayāmy aṣṭaú ca [*70] The 1984 edition gives avitā́ bhava instead of no 'vitā́ bhava.

5.1.76.1 ā́cā́ryáṃ tvā́m ahaṃ vr̥ṇé 5.1.76.2 ákṣí-mócáná-hómā́rtháṃ tvā́m ahaṃ vr̥ṇé 5.1.76.3 vā́stú-hómā́rtháṃ tvā́m ahaṃ vr̥ṇé 5.1.76.4 gā́rhápátya-hómā́rtháṃ tvā́m ahaṃ vr̥ṇé 5.1.76.5 ánvā́hā́rya-hómā́rtháṃ tvā́m ahaṃ vr̥ṇé 5.1.76.6 ā́hávánī́yá-hómā́rtháṃ tvā́m ahaṃ vr̥ṇé 5.1.76.7 ā́násákthyá-hómā́rtháṃ tvā́m ahaṃ vr̥ṇé 5.1.76.8 sábhyá-hómā́rtháṃ tvā́m ahaṃ vr̥ṇé 5.1.76.9 paúṇḍárī́ká-hómā́rtháṃ tvā́m ahaṃ vr̥ṇé 5.1.76.10 bráhmā́rtháṃ tvā́m ahaṃ vr̥ṇé

5.1.77.1 sómā́rthám tvā́m ahaṃ vr̥ṇé 5.1.77.2 hótā́rám tvā́m ahaṃ vr̥ṇé 5.1.77.3 snápánā́rtháṃ tvā́m ahaṃ vr̥ṇé 5.1.77.4 sárvá-dévā́rcánā́rtháṃ tvā́m ahaṃ vr̥ṇé 5.1.77.5 sthā́pákā́rtháṃ tvā́m ahaṃ vr̥ṇé 5.1.77.6 (2) r̥táṃ ca satyám ca devá-kr̥tasya yán me gárbhe tárat sá mandī́ vásoḥ pavítrañ jātá-vedase víṣṇor nú ka(g)ṃ sahásra-śīrṣaikākṣaram ā tvāhārṣaṃ tvám agne pávasva 5.1.77.7 éto nv índram 5.1.77.8 yád devā yád devā yád ádīvyan[*71] ā́yuṣ ṭe vaiśvānarā́ya návo-navo bhavati 5.1.77.9 téjo vátsyāvas sómasya tanūr asi 5.1.77.10 idáṃ bráhma punīmahe bhūtó bhūtéṣu 5.1.77.11 kr̥ṇuṣvá pā́jas svastí no mimītāṃ svasti-dā́ viśás-pátiḥ [*71] adīvyaṃ has been corrected to adīvyan according to all the texts for which this is a pratīka.

5.1.0.22 tvā́m ahaṃ vr̥ṇé bhūtó bhūtéṣv ekáñ ca

5.1.78.1 vā́stoṣ-pate 5.1.78.2 ā́po hí ṣṭhā́ mayo-bhúvaḥ 5.1.78.3 híraṇya-varṇāḥ pávamānas súvar-jánaḥ 5.1.78.4 éto nv índram 5.1.78.5 dadbhyás svā́hā [28 in book must be 78]

5.1.0.23 vā́stoṣ-pate te pañca

5.1.79.1 maúli-mālāyai[*72] svā́hā 5.1.79.2 divyā́ya svā́hā 5.1.79.3 ratnā́ya svā́hā 5.1.79.4 uttarā́ya svā́hā 5.1.79.5 sárvottamāya svā́hā 5.1.79.6 sárvasmai svā́hā 5.1.79.7 víṣṇave svā́hā 5.1.79.8 prabhavíṣṇave svā́hā 5.1.79.9 makuṭāya svā́hā 5.1.79.10 kéśébhyas svā́hā [*72] Text: maúḷi-mālāyai

5.1.80.1 uṣṇīṣā́ya svā́hā 5.1.80.2 mūrdhné svā́hā 5.1.80.3 múkhāya svā́hā 5.1.80.4 lalāṭā́ya svā́hā 5.1.80.5 śrótrābhyā(g)ṃ svā́hā 5.1.80.6 bhrū́bhyā(g)ṃ svā́hā 5.1.80.7 ápā́ṅgābhyā(g)ṃ svā́hā 5.1.80.8 ákṣibhyā(g)ṃ svā́hā 5.1.80.9 pákṣmabhyas svā́hā 5.1.80.10 tā́rakābhyā(g)ṃ svā́hā[*73] [*73] patākābhyā(g)ṃ svā́hā

5.1.81.1 jyótiṣe svā́hā 5.1.81.2 jyoti-rūpā́yai svā́hā 5.1.81.3 gáṇḍabhyā(g)ṃ svā́hā 5.1.81.4 hánūbhyā(g)ṃ svā́hā 5.1.81.5 nā́sikābhyā(g)ṃ svā́hā 5.1.81.6 puṭā́bhyā(g)ṃ svā́hā 5.1.81.7 óṣṭhābhyā(g)ṃ svā́hā 5.1.81.8 dántebhyas svā́hā 5.1.81.9 jihvā́yai svā́hā 5.1.81.10 suvaktrā́ya svā́hā

5.1.82.1 cubukā́ya svā́hā 5.1.82.2 adharā́ya svā́hā 5.1.82.3 galāya[*74] svā́hā 5.1.82.4 kaṇṭhā́ya svā́hā 5.1.82.5 grīvā́yai svā́hā 5.1.82.6 kī́kasābhyas svā́hā 5.1.82.7 játrubhyas[*75] svā́hā 5.1.82.8 jatru-rūpébhyas svā́hā 5.1.82.9 á(g)ṃsābhyā(g)ṃ svā́hā 5.1.82.10 dóṣābhyā(g)ṃ svā́hā [*74] Text: gaḷāya [*75] Text: játrubhya

5.1.83.1 skándhābhyā(g)ṃ svā́hā 5.1.83.2 bā́hubhyā(g)ṃ svā́hā 5.1.83.3 kūrparébhyas svā́hā 5.1.83.4 prakoṣṭhébhyas svā́hā 5.1.83.5 talébhyas svā́hā 5.1.83.6 áṅgulībhyas[*76] svā́hā 5.1.83.7 párvabhyas svā́hā 5.1.83.8 nákhebhyas svā́hā 5.1.83.9 hr̥dayā́ya svā́hā 5.1.83.10 stanā́bhyā(g)ṃ svā́hā [*76] Text: áṅguḷībhyas

5.1.84.1 pārśvā́bhyā(g)ṃ svā́hā 5.1.84.2 udarā́ya svā́hā 5.1.84.3 nā́bhaye svā́hā 5.1.84.4 kr̥kā́tikāyai svā́hā 5.1.84.5 nā́libhyas[*77] svā́hā 5.1.84.6 va(g)ṃśā́ya svā́hā 5.1.84.7 śróṇibhyā(g)ṃ svā́hā 5.1.84.8 kaṭṭírāya svā́hā 5.1.84.9 prajánanāya svā́hā 5.1.84.10 svāhā 5.1.84.11 prajā́tyai svā́hā [*77] Text: nā́ḷibhyas

5.1.85.1 vastáye svā́hā 5.1.85.2 vastimuṣkā́ya svā́hā 5.1.85.3 sákthibhyā(g)ṃ svā́hā 5.1.85.4 ū́rubhyā(g)ṃ svā́hā 5.1.85.5 jā́nubhyā(g)ṃ svā́hā 5.1.85.6 jáṅghābhyā(g)ṃ svā́hā 5.1.85.7 gúlphebhyas[*78] svā́hā [?] 5.1.85.8 pā́rṣṇibhyā(g)ṃ svā́hā 5.1.85.9 pā́dābhyā(g)ṃ svā́hā 5.1.85.10 pādāṅgulī́bhyas[*79] svā́hā [*78] Text: gúlbhebhyas [*79] Text: pādāṅguḷī́bhyas

5.1.86.1 párvabhyas svā́hā 5.1.86.2 nakhébhyas svā́hā 5.1.86.3 sándhibhyas svā́hā 5.1.86.4 sandhānébhyas svā́hā 5.1.86.5 rómabhyas svā́hā 5.1.86.6 roma-kūpébhyas svā́hā 5.1.86.7 mármabhyas svā́hā 5.1.86.8 marma-pāṇíbhyas svā́hā 5.1.86.9 hotrébhyas svā́hā 5.1.86.10 sirā́bhyas svā́hā

5.1.87.1 tvágbhyas svā́hā 5.1.87.2 raktébhyas svā́hā 5.1.87.3 mā(g)ṃsébhyas svā́hā 5.1.87.4 médobhyas svā́hā 5.1.87.5 ásthibhyas svā́hā 5.1.87.6 májjabhyas svā́hā 5.1.87.7 śuklā́ya svā́hā 5.1.87.8 śuklá-rūpā́ya svā́hā 5.1.87.9 hetáve svā́hā 5.1.87.10 tejiṣṭhā́ya svā́hā

5.1.88.1 téjase svā́hā 5.1.88.2 dhā́tubhyas svā́hā 5.1.88.3 dhātu-rūpébhyas svā́hā 5.1.88.4 vā́gbhyas svā́hā 5.1.88.5 akṣarébhyas svā́hā 5.1.88.6 nādébhyas svā́hā 5.1.88.7 mánase svā́hā 5.1.88.8 búddhaye svā́hā 5.1.88.9 ahaṅkārā́ya svā́hā 5.1.88.10 cittā́ya svā́hā

5.1.89.1 hŕ̥t-puṇḍarīkāya svā́hā 5.1.89.2 prāṇa-púṇḍarīkā́ya svā́hā 5.1.89.3 vā́yave svā́hā 5.1.89.4 jīvā́ya svā́hā 5.1.89.5 jīvā́tmane svā́hā 5.1.89.6 satyā́ya svā́hā 5.1.89.7 sátya-rūpā́ya svā́ha 5.1.89.8 jñānā́ya svā́hā 5.1.89.9 jñāna-rūpā́ya svā́hā 5.1.89.10 jñeyā́ya svā́hā[*80] [*80] jñātre sā́vhā

5.1.90.1 vijñā́tre svā́hā 5.1.90.2 anantā́ya svā́hā 5.1.90.3 ānandā́ya svā́hā 5.1.90.4 vyaktā́ya svā́hā 5.1.90.5 avyaktā́ya svā́hā 5.1.90.6 prāṇā́ya svā́hā 5.1.90.7 prāṇā́tmane svā́hā 5.1.90.8 apānā́ya svā́hā 5.1.90.9 vyānā́ya svā́hā 5.1.90.10 udānā́ya svā́hā

5.1.91.1 samānā́ya svā́hā 5.1.91.2 maháte svā́hā 5.1.91.3 mahā́tmane svā́hā 5.1.91.4 ātmáne svā́hā 5.1.91.5 anā́tmane svā́hā 5.1.91.6 víśvasmai svā́hā 5.1.91.7 víśvā́tmane svā́hā 5.1.91.8 parásmai svā́hā 5.1.91.9 paramātmáne svā́hā 5.1.91.10 yásmai svā́hā

5.1.92.1 tásmai svā́hā 5.1.92.2 kásmai svā́hā 5.1.92.3 sárvasmai svā́hā 5.1.92.4 sarvā́tmane svā́hā 5.1.92.5 prabhā́yai svā́hā 5.1.92.6 śíraś-cakrāya svā́hā 5.1.92.7 cakrā́ya svā́hā 5.1.92.8 śaṅkhā́ya svā́hā 5.1.92.9 śārṅgāya svā́hā 5.1.92.10 gadā́yai svā́hā

5.1.93.1 nandákāya svā́hā 5.1.93.2 ambarā́ya svā́hā 5.1.93.3 bhūṣaṇébhyas svā́hā 5.1.93.4 prabhā́-pataye svā́hā 5.1.93.5 chatrā́ya svā́hā 5.1.93.6 pāda-padmā́ya svā́hā 5.1.93.7 pāda-pīṭhā́ya svā́hā 5.1.93.8 áṅgebhyas svā́hā 5.1.93.9 mahāṅgébhyas svā́hā 5.1.93.10 upāṅgébhyas svā́hā

5.1.94.1 pratyaṅgébhyas svā́hā 5.1.94.2 sárvebhyas svā́hā 5.1.94.3 puruṣā́ya svā́hā 5.1.94.4 bhūs svā́hā 5.1.94.5 táyādityā́ tat trīṇy[*81] eṣā́ 5.1.94.6 ā́po víśvaṃ cā́turyam 5.1.94.7 vŕ̥ṣākaper ojo-íbhimānī́ 5.1.94.8 prakramyātha[*82] ū́rdhvaṃ yó mātaríśvā 5.1.94.9 sa eko 'bhū́d yas traíṣṭubhaś[*83] ca 5.1.94.10 víṣṇor nú kam 5.1.94.11 sahásra-śīrṣā púruṣaḥ 5.1.94.12 áto devā́ idáṃ víṣṇuḥ 5.1.94.13 śa(g)ṃ sā́niyacchád bhū́ya ā́tma-vr̥tyā́ 5.1.94.14 táyādityā tat trīṇy[*84] eṣā́ 5.1.94.15 bráhma jajñāná(g)ṃ híráṇyá-garbháḥ 5.1.94.16 rúdram anyáṃ try-ambakam 5.1.94.17 cittáṃ ca svā́hā 5.1.94.18 agnír bhūtā́nām r̥tā-ṣā́ṭ [*81] cf. VMP 6.33.5 [*82] Text: pakramyātha [*83] Text: raíṣṭubhaś [*84] cf. VMP 6.33.5

5.1.0.24 kéśebhyas svā́hā tā́rakābhyā(g)ṃ svā́hā súvaktrāya svā́hā dóṣābhyā(g)ṃ svā́hā stanā́bhyā(g)ṃ svā́hā prajā́tyai svā́hā pādāṅgúlībhyas[*85] svā́hā sirā́bhyas svā́hā tejiṣṭhā́ya svā́hā cittā́ya svā́hā jñeyā́ya svā́hodānā́ya svā́hā yásmai svā́hā gadā́yai svā́hopāṅgébhyas svā́hā víṣṇor nú kam aṣṭāú ca [*85] Text: pā̀dāṅguḷībhyas

5.1.95.1 sthū́pikā́yai svā́hā 5.1.95.2 sthū́pimukulā́yai[*86] svā́hā 5.1.95.3 padmā́ya svā́hā 5.1.95.4 phalákā́yai svā́hā 5.1.95.5 padmā́ya svā́hā 5.1.95.6 kaṇṭhā́ya svā́hā 5.1.95.7 karṇā́ya svā́hā 5.1.95.8 kṣepaṇā́ya svā́hā 5.1.95.9 vetrā́ya svā́hā 5.1.95.10 karṇā́ya svā́hā [*86] Text: sthūpimukuḷāyai

5.1.96.1 kṣepaṇā́ya svā́hā 5.1.96.2 paṅka-jā́ya svā́hā 5.1.96.3 kumbhā́ya svā́hā 5.1.96.4 paṅka-jā́ya svā́hā 5.1.96.5 kṣepaṇā́ya svā́hā 5.1.96.6 vetrā́ya svā́hā 5.1.96.7 kṣepaṇā́ya svā́hā 5.1.96.8 padmā́ya svā́hā 5.1.96.9 phalakā́yai svā́hā 5.1.96.10 avalagnā́ya svā́hā

5.1.97.1 kumbhā́ya svā́hā 5.1.97.2 śakti-dhvajā́ya svā́hā 5.1.97.3 padmā́ya svā́hā 5.1.97.4 ubhā́ya svā́hā 5.1.97.5 nā́sikāyai svā́hā 5.1.97.6 daṇḍā́ya svā́hā 5.1.97.7 mr̥ṇālikā́yāi[*87] svā́hā 5.1.97.8 múṣṭi-baṃdhāya svā́hā 5.1.97.9 vājanā́ya svā́hā 5.1.97.10 úttarāya svā́hā [*87] Text: mr̥ṇāḷikā̀yāi

5.1.98.1 karṇā́ya svā́hā 5.1.98.2 ūha-pratyūhā́ya svā́hā 5.1.98.3 védikāyai svā́hā 5.1.98.4 bhū́mi-kalpāya svā́hā 5.1.98.5 vā́janaya svā́hā 5.1.98.6 pratáye svā́hā 5.1.98.7 antáritāya svā́hā 5.1.98.8 liṃgā́ya svā́hā 5.1.98.9 śakti-dhvajā́ya svā́hā 5.1.98.10 nā́sikāyai svā́hā

5.1.99.1 karṇá-pālikā́yai svā́hā 5.1.99.2 kapotā́ya svā́hā 5.1.99.3 vā́janāya svā́hā 5.1.99.4 paṅka-jā́yá svā́hā 5.1.99.5 vā́janā́ya svā́hā 5.1.99.6 úttarāya svā́hā 5.1.99.7 bodhikā́yai svā́hā 5.1.99.8 vīra-kāṇḍā́ya svā́hā 5.1.99.9 phalakā́yai svā́hā 5.1.99.10 vetrā́ya svā́hā

5.1.100.1 utsáṃdhikāya svā́hā 5.1.100.2 dhvajā́ya svā́hā 5.1.100.3 kuṃbhā́ya svā́hā 5.1.100.4 dhvajā́syāya svā́hā 5.1.100.5 padmā́ya svā́hā 5.1.100.6 bhīráve svā́hā 5.1.100.7 skandhā́ya svā́hā 5.1.100.8 padma-mālā́yai svā́hā 5.1.100.9 skandhā́ntarāyai svā́hā 5.1.100.10 vedikā́yai svā́hā 5.1.100.11 mahā́-paṭṭikā́yai svā́hā 5.1.100.12 kṣúdra-paṭṭikā́yai svā́hā 5.1.100.13 karṇā́ya svā́hā 5.1.100.14 kumudā́ya svā́hā 5.1.100.15 jágatyai svā́hā 5.1.100.16 upānā́ya svā́hā 5.1.100.17 bhū́s svā́hā

5.1.0.25 karṇā́ya svā́hāvalagnā́ya svāhóttarāya svā́hā nā́sikāyai svā́hā vetrā́ya svā́hā vedikā́yai svā́hā saptá ca

5.1.101.1 śuddhā́ imé paśávaḥ 5.1.101.2 gaúr dhenu-bhavyā́ 5.1.101.3 ā́-go-dā́nāt 5.1.101.4 sā́má-védam ā́vāhayāmi 5.1.101.5 yájúr-védam ā́vāhayāmi 5.1.101.6 ŕ̥g-védam ā́vāhayāmi 5.1.101.7 áthárvá-védam ā́vāhayāmi 5.1.101.8 vā́yum ā́vāhayāmi 5.1.101.9 máhīm ā́vāhayāmi 5.1.101.10 divā́-káram ā́vāhayāmi

5.1.102.1 cándram ā́vāhayāmi 5.1.102.2 ā́tmātmā páramāntarātmā́ 5.1.102.3 víṣṇur māṃ rákṣatu 5.1.102.4 áto devā́ idáṃ víṣṇuḥ 5.1.102.5 sahásra-śīrṣā púruṣaḥ 5.1.102.6 śríye jātó medínī devī́ 5.1.102.7 ā́-go-dā́nāt 5.1.102.8 imā́ óṣadhayaḥ 5.1.102.9 ágna ā́ yāhi 5.1.102.10 iṣé tvorjé tvāgním īle puróhitam

5.1.103.1 śáṃ no devī́ḥ 5.1.103.2 idám ā́paś śivā́ḥ nārāyaṇā́ya 5.1.103.3 agním īle 5.1.103.4 iṣé tvorjé tvā 5.1.103.5 ágna ā́ yāhi śáṃ no devī́ḥ 5.1.103.6 ā́pa undaṃtu 5.1.103.7 sahásra-śīrṣā púruṣaḥ 5.1.103.8 áto devā́ḥ 5.1.103.9 ékākṣaram ā́po hí ṣṭhā́ mayo-bhúvaḥ 5.1.103.10 híraṇya-varṇāḥ pávamānas súvar-jánaḥ 5.1.103.11 śáṃ no devī́s sahásra-śīrṣā púruṣaḥ 5.1.103.12 áto devā́ idáṃ víṣṇuḥ 5.1.103.13 dhārāsu saptasú

5.1.0.26 divā́-káram ā́vāhayāmi puróhitaṃ bhúvaś cátvāri ca

5.1.104.1 śukrám asi 5.1.104.2 dadhikrā́vṇo[*88] ákāriṣam 5.1.104.3 ā́pyāyasva 5.1.104.4 gandha-dvārā́m 5.1.104.5 tát[*89] savitúḥ 5.1.104.6 vásoḥ pavítram asi 5.1.104.7 páñcá-gávyam ā́vāhayāmi 5.1.104.8 śívam ā́vāhayāmi 5.1.104.9 ī́śam ā́vāhayāmi 5.1.104.10 ávyáktam ā́vāhayāmi [*88] Text: dadhikrā́vṇṇo [*89] Text: táth

5.1.105.1 víṣṇor nú kaṃ vīryāṇi 5.1.105.2 bhū́s svā́hā 5.1.105.3 víṣṇave svā́hā 5.1.105.4 viśveśvarā́ya svā́hā 5.1.105.5 janārdanā́ya svā́hā 5.1.105.6 sarva-bhūtā́tmane svā́hā 5.1.105.7 ávyaktāya svā́hā 5.1.105.8 acalā́ya svā́hā 5.1.105.9 devébhyas svā́hā 5.1.105.10 bhūtébhyas svā́hā

5.1.106.1 nāgébhyas svā́hā 5.1.106.2 loka-pālébhyas svā́hā 5.1.106.3 bhū́s svā́hā 5.1.106.4 áto devā́ idáṃ víṣṇuḥ 5.1.106.5 bráhma jajñāná(g)ṃ híraṇya-garbháḥ 5.1.106.6 rúdram anyáṃ try-ambakam 5.1.106.7 prájā-pate ná tvat prajā-patir jáyān[*90] 5.1.106.8 yé te śatám 5.1.106.9 dhármaugha-mātā́ 5.1.106.10 śatá-dhāram āgneyó yásmāt [*90] prajāpatir jayān indrāye vr̥ṣṇe TS 3.4.4.1a

5.1.107.1 trātā́ram índram agnír mūrdhā[*91] 5.1.107.2 yamó dādhāra vasávaḥ prathamáḥ 5.1.107.3 yé te śatáṃ marútaḥ paramātmā́ 5.1.107.4 miśrá-vāsasa ī́śānaḥ 5.1.107.5 yád asya kármaṇó 'ty árīricam 5.1.107.6 śáṃ no devī́ḥ 5.1.107.7 áthárvá-védam ā́vāhayāmi 5.1.107.8 kṣī́ram ā́vāhayāmi 5.1.107.9 pávítram ā́vāhayāmi 5.1.107.10 púṇyam ā́vāhayāmi [*91] Text: mūrthā

5.1.108.1 kṣīródadhiś śéṣaś śeṣa-śā́yinaḥ 5.1.108.2 áto devā́ḥ 5.1.108.3 udyántaṃ vā́vā́dityám agnír ánusamā́rohati 5.1.108.4 yogīśā́ya svā́hā 5.1.108.5 śéṣa-paryaṅka-śāyine svā́hā 5.1.108.6 śabdá-bráhmaṇe svā́hā 5.1.108.7 samudrébhyas svā́hā 5.1.108.8 parvatébhyas svā́hā 5.1.108.9 devébhyas svāha 5.1.108.10 ŕ̥ṣibhyas svāḥa

5.1.109.1 pítr̥bhyas svā́hā 5.1.109.2 nāgébhyas svā́hā 5.1.109.3 loka-pālébhyas svā́hā 5.1.109.4 bhūtébhyas svā́hā 5.1.109.5 idám āpaś śivāḥ 5.1.109.6 púṇyá-tī́rtham ā́vāhayāmi 5.1.109.7 śívam ā́vāhayāmi 5.1.109.8 púṇyam ā́vāhayāmi 5.1.109.9 devāvāsam ā́vāhayāmi 5.1.109.10 víṣṇor nú kam

5.1.110.1 púrúṣam ā́vāhayāmi 5.1.110.2 sátyam ā́vāhayāmi 5.1.110.3 ácyútam ā́vāhayāmi 5.1.110.4 ánírúddham ā́vāhayāmi 5.1.110.5 nyákṣam ā́vāhayāmi 5.1.110.6 vívásvátam ā́vāhayāmi 5.1.110.7 mítram ā́vāhayāmi 5.1.110.8 kṣattā́ram ā́vāhayāmi 5.1.110.9 dhármam ā́vāhayāmi 5.1.110.10 jñā́nam ā́vāhayāmi

5.1.111.1 vaírā́gyam ā́vāhayāmi 5.1.111.2 aíśváryam ā́vāhayāmi 5.1.111.3 cákram ā́vāhayāmi 5.1.111.4 śáṅkham ā́vāhayāmi 5.1.111.5 gadā́m ā́vāhayāmi 5.1.111.6 śā́rṅgam ā́vāhayāmi 5.1.111.7 pádmam ā́vāhayāmi 5.1.111.8 kháḍgam ā́vāhayāmi 5.1.111.9 músálam ā́vāhayāmi 5.1.111.10 váná-mā́lām ā́vāhayāmi

5.1.112.1 índram ā́vāhayāmi 5.1.112.2 yámam ā́vāhayāmi 5.1.112.3 várúṇam ā́vāhayāmi 5.1.112.4 kúbéram ā́vāhayāmi 5.1.112.5 ágnim ā́vāhayāmi 5.1.112.6 nírŕ̥tim ā́vāhayāmi 5.1.112.7 vā́yum ā́vāhayāmi 5.1.112.8 ī́śā́nam ā́vāhayāmi 5.1.112. 9 śéṣam ā́vāhayāmi 5.1.112.10 ā́po hí ṣṭhā́ mayo-bhúvaḥ 5.1.112.11 dhātā́ dadātu na imám me varuṇa prájā-pate ná tvád agnír bhūtā́nām r̥tā-ṣā́ṭ 5.1.112.12 agnír mūrdhā́yam agnír yád asya kármaṇó 'ty árīricam 5.1.112.13 yé bhūtā́ḥ pracáranti

5.1.0.27 ávyáktam ā́vāhayāmi bhūtébhyas svā́hāgneyó yásmāt púṇyam ā́vāhayāmi ŕ̥ṣibhyas svā́hā víṣṇor nú kam ā́vāhayāmi váná-mā́lām ā́vāhayāmi máyo-bhúvaś catvā́ri ca

5.1.113.1 agním īle 5.1.113.2 iṣé tvorjé tvā 5.1.113.3 ágna ā́ yāhi śáṃ no devī́ḥ 5.1.113.4 āśāsu saptasú 5.1.113.5 sóma(g)ṃ rā́jānam 5.1.113.6 máhīm ā́vāhayāmi 5.1.113.7 víṣṇum ā́vāhayāmi 5.1.113.8 ágnim ā́vāhayāmi 5.1.113.9 vā́súkim ā́vāhayāmi 5.1.113.10 ágna ā́ yāhy āyur-dā́ agne 'gniṃ dūtám ágnir mūrdhā́[*92] [*92] Text: mūrthā

5.1.114.1 vaiśvānarásya rūpám 5.1.114.2 jā́ta-vedo bhúvanasyāyur-dā ágne 5.1.114.3 upā́varoha 5.1.114.4 ghr̥tá-prátīkaḥ 5.1.114.5 agnír índro váruṇo mitró aryamā́[*93] vāyúḥ pūṣā́ sárasvatī sa-jóṣasaḥ 5.1.114.6 ādityā́ víṣṇur marútaḥ svar br̥hát-sómo rudró áditir bráhmaṇaspátiḥ 5.1.114.7 éto nv índram 5.1.114.8 vā́stoṣ-pate 'ṇór áṇīyān 5.1.114.9 dhārāsu saptasú 5.1.114.10 aṇór áṇīyān athāvanīdam astv āsanám 5.1.114.11 agním īle 5.1.114.12 éto nv índram upā́varoha 5.1.114.13 jā́ta-vedo bhúvanasya 5.1.114.14 ágna ā́ yāhy ayán te yónir máyi gr̥hṇāmy ágre ghr̥tá-prátīko jā́ta-vedo bhúvanasya [*93] Text: āryamā́

5.1.0.28 mūrdhāsaná(g)ṃ[*94] catvā́ri ca [*94] Text: mūrthāsaná(g)ṃ

5.1.115.1 gā́rhápátyá-yájñam ā́vāhayāmi 5.1.115.2 yajña-daivata-víśvān devān ā́vāhayāmi 5.1.115.3 óṃ bhū́ḥ púrúṣam ā́vāhayāmi 5.1.115.4 ácyútam ā́vāhayāmi 5.1.115.5 ánvā́hā́ryá-yájñam ā́vāhayāmi 5.1.115.6 yajña-daivata-víśvān devān ā́vāhayāmi 5.1.115.7 óṃ bhúváḥ púrúṣam ā́vāhayāmi 5.1.115.8 sátyam ā́vāhayāmi 5.1.115.9 ā́hávánī́yá-yájñam ā́vāhayāmi 5.1.115.10 yajña-daivata-víśvān devān ā́vāhayāmi

5.1.116.1 ó(g)ṃ súváḥ púrúṣam ā́vāhayāmi 5.1.116.2 púrúṣam ā́vāhayāmi 5.1.116.3 ā́vásákthyá-yájñam ā́vāhayāmi 5.1.116.4 yajña-daivata-víśvān devān ā́vāhayāmi 5.1.116.5 óṃ máháḥ púrúṣam ā́vāhayāmi 5.1.116.6 anírúddham ā́vāhayāmi 5.1.116.7 sábhyá-yájñam ā́vāhayāmi 5.1.116.8 yajña-daivata-víśvān devān ā́vāhayāmi 5.1.116.9 óṃ jánáḥ púrúṣam ā́vāhayāmi 5.1.116.10 víṣṇum ā́vāhayāmi

5.1.117.1 paúṇḍárī́ká-yájñam ā́vāhayāmi 5.1.117.2 yajña-daivata-víśvān devān ā́vāhayāmi 5.1.117.3 óṃ tápáḥ púrúṣam ā́vāhayāmi 5.1.117.4 vā́súdévam ā́vāhayāmi 5.1.117.5 śrā́máṇáká-yájñam ā́vāhayāmi 5.1.117.6 yajña-daivata-víśvān devān ā́vāhayāmi 5.1.117.7 ó(g)ṃ satyáṃ púrúṣam ā́vāhayāmi 5.1.117.8 nā́rā́yáṇam ā́vāhayāmi 5.1.117.9 aupāsana-yajñám ā́vāhayāmi 5.1.117.10 yajña-daivata-víśvān devān ā́vāhayāmi 5.1.117.11 áto devā́ḥ

5.1.0.29 víśvān devā́n ā́vāhayāmi víṣṇum ā́vāhayāmi devā́n ā́vāhayāmy ékañ ca

5.1.118.1 iṣé tvorjé tvā svasti-dā́ viśás-pátiḥ 5.1.118.2 índraṃ náro nemádhitā havante yát pā́ryā yunájate dhíyas tā́ḥ śū́ro nŕ̥-ṣātā śávasaś cakāná ā́ gó-mati vrajé bhajā tváṃ naḥ 5.1.118.3 śúcī vo havyā́ 5.1.118.4 imé dhūpā́s surabhíno[*95] divyá-dhūpādhivā́sitāḥ 5.1.118.5 pūtā́ brahma-pavítreṇa pūtā́s sū́ryasya raśmíbhiḥ 5.1.118.6 ā́dyam abhígr̥hṇāmīdám āpaś śivā́ḥ 5.1.118.7 viśvátaś cakṣur utá viśváto mukho viśváto hasta utá víśvátas pāt sáṃ bāhúbhyāṃ námati sáṃpátatrair dyā́vā pr̥thivī́ janáyan devá ékaḥ 5.1.118.8 námas sulomá sulomí dhārāsu saptásu 5.1.118.9 ā́pa undantu jīváse dīrghāyutvā́ya várcasa óṣadhe tráyas vaina(gg)ṃ svádhite maína(g)ṃ hi(g)ṃsīr deva-śrū́r etā́ni právape svasty úttarāṇy aśī yā́po asmā́n mātáraś śúndhantu ghr̥téna no ghr̥ta-púvaḥ punantu víśvam asmát právahantu riprám údābhyaś śúcirā pūtá emi sómasya tanū́r asi tanúvaṃ me pā́hi mahīnā́ṃ páyo 'si várco-dhā́ asi várcomáyi dhehi vr̥trásya kanī́nikāsi cakṣuṣ-pā́ asi cákṣur me pāhi cit-pátis tvā púnātu vāk-pátis tvā punātu devás tvā savitā́ punātv ácchidreṇa pavítreṇa vásos sū́ryasya raśmíbhis tásya te pavitra-pate pavítreṇa yásmai káṃ puné tác chakeyam ā vo devāsa īmahe sátya-dharmāṇo adhvaré yád vo devāsa āguré yájñiyāso hávāmaha índrāgnī dyā́vā-pr̥thivī ā́pa oṣadhīs tváṃ dīkṣā́ṇām ádhipatir asīhá mā sántaṃ pāhi [*95] After surabhino the text again has dhūpā, which has been removed in conformity with VMP 5.1.131.10 and 8.1.79.1.

5.1.0.30.1 saptasv ékañ ca

5.1.119.1 ā́po vā́ idá(g)ṃ sárvaṃ víśvā bhūtā́ny ā́paḥ prāṇā́ vā́ ā́paḥ paśáva ā́po 'mŕ̥tam ā́pó ínnam ā́pas samrā́ḍ ā́po virā́ḍ ā́pas svarā́ḍ ā́paś chándā(g)ṃsy ā́po jyótī(g)ṃṣy ā́pas satyám ā́pas sárvā devátā ā́po bhū́r bhúvas súvar ā́pa óṃ 5.1.119.2 tejovát syāvaḥ 5.1.119.3 óṃ námó víṣṇave 5.1.119.4 óṃ námó nārāyaṇāyá 5.1.119.5 óṃ námó bhágáváté vā́sudevāyá 5.1.119.6 bhūyá ā́tma-vr̥tyā́ 5.1.119.7 námas sulomá sá éko bhū́d[*96] devásya tvā savitúr áto devā́ kṣmā́m ekā́m 5.1.119.8 tán mā yaśo 'gré brahmā́ devā́nāṃ bhū́mān anto 'gré 5.1.119.9 tán mā yaśo 'gré śatá-dhāra(g)ṃ tam eka-nemíṃ prajā́-patiṃ prathamám[*97] (?)[*98] nārāyaṇā́ya vidmáhe 5.1.119.10 nārāyaṇā́ya 5.1.119.11 sóma(g)ṃ rā́jānam 5.1.119.12 iyáṃ jā́gratiḥ prathamáṃ práviśya devā́ bhavantu mánu-jā varéṇyaḥ 5.1.119.13 mahā́tmanne no hárate námas te 5.1.119.14 aghaugha-vidhváṃsam amúṃ kuruṣva 5.1.119.15 víṣṇur mā́ṃ rakṣatu 5.1.119.16 óṃ kéśavāya námaḥ 5.1.119.17 óṃ ám [*96] Text: bhū́r [*97] prajāpatiṃ prathamaṃ yajñiyānām MS 4.14.1c; TB 2.8.1.4a; ApŚ 20.20.9a [*98] Question mark appears in the VMP text and also in the following footnote: (?) váraṃ viṣṇúr vareṇīyaṃ bhárgo māyā̀ ca dhīmahi / táṃ no viṣṇúḥ pracodáyāt (íti kaíścit)

5.1.0.31 vidmáhe 'ṣṭāú ca

5.1.120.1 ā́tmātmā páramāntarātmā́ máhy-antarātmā́ yáś cātirātmā́ satáno 'ntarātmā́ vyā́veṣṭi víśva(g)ṃ sákalaṃ bibhárti yó vyakta-puṇyás sá-tunaḥ pradhā́naḥ 5.1.120.2 prāṇáḥ práṇītis sa udāna ā́dir vára-do varāho vyānaś ca me syā́t tapásāñ ca mūrtíḥ kapílo munīndró yaś cā́pānó háyaśīrṣo naḥ 5.1.120.3 yát sarvam aśnā́ty[*99] ajáras samagrá(g)ṃ śríyam ū́rja-yuktāṃ sá tu me samā́naḥ 5.1.120.4 bálam āsuráṃ yát satátaṃ nihantā bráhmā buddhír me gópa īśvaráḥ 5.1.120.5 savitā́ ca vīryám índuś ca dhātú[*100]-rasá-bhūta-bhūtā́ bhū́tās sa-bhūtā́ḥ 5.1.120.6 dyaúr me ástu mūrdhódara-nābhó[*101] vā bhū́mir yathāṅghrír[*102] vávr̥dhe 'ham ī́śaḥ 5.1.120.7 ásthīni me syúr athá parvatākhyā́ bhujágāś ca keśā́ dívi ye cárantaḥ 5.1.120.8 dvaú netra-rūpaú víthu pr̥ścni [?] múkhyau rúdhirañ ca sā́ra(g)ṃ sákalañ ca tóyam 5.1.120.9 snāyavo mé ā́sánnā dyaúr bhr̥gúr me hŕ̥dayam astu sárve anyé munáyo 'ṅga-bhūtā́ vedā́ me ā́syaṃ jihvā́ me sárasvatī 5.1.120.10 dántā marutá upájihvā upaśrutíḥ 5.1.120.11 vŕ̥ṣaṇau mitrā́-váruṇāv upastháḥ prajā́-patir āntrā́ me védāś śrúti[*103]-smr̥tī́ medā́dhā́raṇe 5.1.120.12 svedám me várṣaṃ mūtra kóśá(g)ṃ samudráṃ púrīṣaṃ kā́ñcanam 5.1.120.13 sāvitrī́ gāyatrī́ máryādā védi-hŕ̥t-puṇḍarīké vimále praviṣṭás sákalas sa-lakṣmī́s sa-víbhūtikāṅgó yát sarvaṃ púṇyaṃ máyy adhiṣṭhā́nam astu 5.1.120.14 sárveṣāṃ devā́nām ā́tmakas sárveṣāṃ munī́nām ā́tmakas tápo-mū́rtir ihá púṇya-mū́rtir ā́san[*104] 5.1.120.15 sahásra-śīrṣā púruṣaḥ [*99] Text: aśñchāty [*100] Text: thātú [*101] The 1946 edition reads: mūrdhódaran nabhó [*102] Text: yadhāṅghrír [*103] Text: śrútis [*104] Text: ā́sann

5.1.0.32 sárasvatī ṣáṭ ca

5.1.121.1[*105] aṇór áṇīyān maható máhīyān ātmā́ gúhāyāṃ níhito 'sya jantóḥ tám akratuṃ paśyati vīta-śokó dhātúḥ prasā́dān mahimā́nam īśam 5.1.121.2[*106] saptá-prāṇā́ḥ prabhávanti tasmāt[*107] saptā́rciṣas samídhas saptájihvā́ḥ saptá imé lokā́ yéṣu cáranti prāṇā́ guhā́śayāṃ[*108] níhitās saptá-sapta 5.1.121.3[*109] átas samudrā́ giráyaś ca sárve 'smā́t[*110] syándante síndhavas sárva-rūpāḥ átaś ca víśvā óṣadhayo rásāś[*111] ca yénaiṣa bhūtás[*112] tiṣṭhaty[*113] antarātmā́ 5.1.121.4[*114] brahmā́ devā́nāṃ padavī́ḥ kavīnā́m ŕ̥ṣir víprāṇāṃ mahiṣó mr̥gā́ṇām śyenó gŕ̥dhrāṇā(g)ṃ svádhitir vánānā(g)ṃ sómaḥ pavítram áty eti rébhan[*115] 5.1.121.5[*116] ajā́m ékāṃ lóhita-śukla-kr̥ṣṇā́ṃ bahvī́ṃ prajā́ṃ janáyantī(g)ṃ sá-rūpām ajó hy éko juṣámāṇo 'nuśéte jáhāty enāṃ bhuktá-bhogām ájo 'nyaḥ [*105] MahānU US 8.3; SwV 12.1 [*106] MahānU US 8.4; SwV 12.2 [*107] Text: tasmāth [*108] US guhāśayā; SwV guhāśayāt [*109] MahānU US 8.5; SwV 12.3 [*110] Text: 'smā́th; US asmāt [*111] US rasaś [*112] US bhūtais [*113] US tiṣṭhate hy [*114] MahānU US 9.1; SwV 12.4 [*115] Text: rébhann [*116] MahānU US 9.2; SwV 12.5

5.1.122.1[*117] ha(g)ṃsáś śuci-ṣád vásur antarikṣa-sád dhótā vedi-ṣád átithir duroṇa-sát nr̥-ṣád vara-sád r̥ta-sád vyoma-sád ab-jā́ go-jā́ r̥ta-jā́ adri-jā́ r̥táṃ br̥hát 5.1.122.2[*118] yásmāj[*119] jātā́ ná parā́ naíva kíñcanā́sa[*120] yá āvivéśa bhúvanāni víśvā prajā́-patiḥ prajáyā saṃvidānás trī́ṇi jyótī(g)ṃṣi sacate sá ṣoḍaśī́ 5.1.122.3[*121] vidhartā́ra(g)ṃ havāmahe vásoḥ kuvíd vanā́ti naḥ savitā́raṃ nr̥-cákṣasam 5.1.122.4[*122] adyā́ no deva savitaḥ prajā́vat[*123] sāvīs saúbhagam párā duṣvápniya(g)ṃ[*124] suva 5.1.122.5[*125] víśvāni deva savitar duritā́ni párā suva yád bhadráṃ tán ma[*126] ā́ suva [*117] MahānU US 9.3; SwV 12.6 [*118] MahānU US 9.4; SwV 12.6a [*119] US yasmān [*120] US na jātaḥ paro anyo asti replaces jātṉ ná parā́ naíva kíñcanṉsa [*121] MahānU US 9.5; SwV 12.6b [*122] MahānU US 9.6; SwV 39.2 [*123] Text: prajā́vath [*124] US duḥṣvapniyaṃ; SwV duḥsvapniyaṃ [*125] MahānU US 9.7; SwV 39.3 [*126] US, RV, etc. na

5.1.123.1[*127] mádhu vā́tā r̥tāyaté mádhu kṣaranti síndhavaḥ[*128] mā́dhvīr nas santv óṣadhīḥ 5.1.123.2[*129] mádhu náktam utóṣási[*130] mádhu-mat pā́rthiva(g)ṃ rájaḥ mádhu dyaúr astu naḥ pitā́ 5.1.123.3[*131] mádhumān no vánas-pátir mádhumā(g)ṃ astu sū́ryaḥ mā́dhvīr gā́vo bhavantu naḥ 5.1.123.4[*132] ghr̥táṃ mimikṣe[*133] ghr̥tám asya yónir ghr̥té śritó ghr̥tám uv[*134] asya dhā́ma anuṣvadhám ā́ vaha mādáyasva svā́hā-kr̥taṃ vr̥ṣabha vakṣi havyám 5.1.123.5[*135] samudrā́d ūrmír mádhumā(g)ṃ úd ārad úpā(g)ṃśúnā sám amr̥tatvám ā́naṭ ghr̥tásya nā́ma gúhyaṃ yád ásti jihvā́ devā́nām amŕ̥tasya nā́bhiḥ [*127] MahānU US 9.8; SwV 39.4 [*128] Text: sínthavaḥ [*129] MahānU US 9.9; SwV 39.5 [*130] US, RV utoṣaso; TS utoṣasi [*131] MahānU US 9.10; SwV 39.6 [*132] MahānU US 9.11; SwV 12.7 [*133] SwV mimikṣire. This text here follows the TA, which is also mimikṣire. [*134] US, RV v [*135] MahānU US 9.12; SwV 12.8

5.1.124[*136].1[*137] vayáṃ nā́ma prá bravāmā ghr̥ténāsmín[*138] yajñé dhārayāmā[*139] námobhiḥ úpa brahmā́ śr̥ṇavac chasyámānaṃ cátuś-śr̥ṅgo 'vamīd gaurá etát 5.1.124.2[*140] catvā́ri śŕ̥ṅgā tráyo asya pā́dā dvé śīrṣé saptá hástāso asyá trídhā baddhó vr̥ṣabhó roravīti mahó devó mártyā(g)ṃ ā́ viveśa 5.1.124.3[*141] trídhā hitáṃ paṇíbhir guhyámānaṃ gaví devā́so ghr̥tám ánv avindan[*142] índra éka(g)ṃ sū́rya ékaṃ jajāna venā́d éka(gg)ṃ svadháyā níṣ ṭatakṣuḥ 5.1.124.4[*143] yó devā́nāṃ prathamáṃ purástād víśvādhíko rudró mahárṣiḥ hiraṇya-garbháṃ paśyata jā́yamāna(g)ṃ sá no deváś śubháyā smr̥tyā sáṃyunaktu[*144] 5.1.124.5[*145] yásmāt páraṃ nā́param ásti kíṃcid yásmān nā́ṇīyo ná jyā́yo 'sti káścit vr̥kṣá iva stabdho diví tiṣṭhaty ékas ténedáṃ pūrṇáṃ púruṣena sárvam 5.1.124.6[*146] ná kármaṇā na prajayā[*147] dhánena tyā́genaike amr̥tatvám ānaśúḥ páreṇa nā́kaṃ níhitaṃ gúhāyāṃ vibhrā́jate yád yátayo viśánti 5.1.124.7[*148] vedānta-vijñā́na-súniścitārthā́s[*149] sáṃnyāsa-yogā́d yátayaś śuddha-sáttvāḥ té brahma-loké tu[*150] párānta-kāle párāmr̥tāt[*151] párimucyánti sárve 5.1.124.8[*152] daharaṃ[*153] vipāpmáṃ[*154] pará-veśma-bhūtaṃ[*155] yát puṇḍarīkáṃ purá--madhya-sa(gg)ṃsthám tátrāpi daharaṃ[*156] gagánaṃ viśokas[*157] tásmin yadantás tád úpāsitavyám 5.1.124.9[*158] yád[*159] vedādaú svaraḥ prokto vedā́nte ca pratíṣṭhitaḥ tásya prakŕ̥ti-līnasya yaḥ páras sa mahéśvaraḥ [*136] VMP text incorrectly numbers this section as 114. [*137] MahānU US 9.13; SwV 12.9 [*138] US, RV ghr̥tasyāsmin; SwV ghr̥tenāsmin [*139] Text: dhārāyāmā corrected to dhārayāmā. US, SwV dhārayāmā [*140] MahānU US 10.1; SwV 12.10 [*141] MahānU US 10.2; SwV 12.11 [*142] Text: avindann [*143] MahānU US 10.3; SwV 12.12 [*144] US saṃyunakti [*145] MahānU US 10.4; SwV 12.13 [*146] MahānU US 10.5; SwV 12.14 [*147] Text: prayā [*148] MahānU US 10.6; SwV 12.15 [*149] SwV -viniścitārthā́s replaces -súniścitārthā́s [*150] US -lokeṣu replaces -loké tu [*151] US parāmr̥tāḥ [*152] MahānU US 10.7; SwV 12.16 [*153] US, SwV dahraṃ [*154] SwV vipāpaṃ [*155] US varaṃ veśma-bhūtaṃ replaces pará-veśma-bhūtaṃ [*156] US dahraṃ; SwV dahre [*157] SwV viśokaṃ [*158] MahānU US 10.8; SwV 12.17 [*159] US, SwV yo

5.1.0.33 ájo 'nyas suva nā́bhis sárvam aṣṭāú ca[*160] [*160] US ajo 'nyas suvibhā nābhiḥ sarvam asyaiva; SwV omits

5.1.125.1 áto devā́ idáṃ víṣṇuḥ 5.1.125.2 óm[*161] 5.1.125.3[*162] sahasra-śī́rṣaṃ devaṃ viśvā́kṣaṃ[*163] viśvá-śaṃbhuvam víśvaṃ nārā́yaṇaṃ devam akṣáraṃ paramáṃ prabhúm[*164] 5.1.125.4[*165] viśvátaḥ páramaṃ nityaṃ viśváṃ nārāyaṇá(g)ṃ harim víśvam evédáṃ púruṣas tád víśvam úpajīvati 5.1.125.5[*166] pátim víśvasyātméśvara(g)ṃ śā́śvata(g)ṃ śivám acyutam nā́rāyaṇáṃ mahā-jñeyaṃ viśvā́tmānaṃ parā́yaṇam 5.1.125.6[*167] nā́rāyaṇá-paraṃ[*168] brahma tattváṃ nārāyaṇáḥ paraḥ nā́rāyaṇá-paro[*169] jyotir ātmā́ nārāyaṇáḥ paraḥ[*170] [*161] VMP inserts 5.1.125.1-2, then continues with with MahānU. [*162] MahānU US 11.1; SwV 13.1 [*163] US viśvākhyaṃ [*164] SwV prabhu(pada)m [*165] MahānU US 11.2; SwV 13.2 [*166] MahānU US 11.3; SwV 13.3 [*167] MahānU US 11.4; SwV 13.4 [*168] US, SwV nārāyaṇaḥ paraṃ [*169] US, SwV nārāyaṇaḥ paro [*170] VMP here omits US 11.5: nārāyaṇaḥ paro dhyātā dhyānaṃ nārāyaṇaḥ paraḥ* / padād api paraś cāsu tasmād yas tu parāt paraḥ // *SwV gives the first line only in brackets following SwV 13.4

5.1.126.1[*171] yác ca kiñcíj jagaty asmin dr̥śyáte śrūyaté 'pi vā ántar bahíś ca tat[*172] sarvaṃ vyāpyá nārāyaṇás sthitaḥ 5.1.126.2[*173] ánantam ávyayaṃ kaví(g)ṃ samudré íntaṃ[*174] viśvá-śaṃbhuvam padma-kośá-pratīkāśa(g)ṃ hr̥dáyañ[*175] cāpy adhó mukham 5.1.126.3[*176] ádho niṣṭyā vitastyān tu[*177] nābhyā́m upari tíṣṭhati hr̥dáyaṃ tád vijānīyād viśvásyāyatanám mahat 5.1.126.4[*178] sántata(g)ṃ[*179] sirā́bhis tu lámbaty ākośa-sannibham tásyā́nte suṣirá(g)ṃ sūkṣmáṃ tásmint[*180] sarváṃ prátiṣṭhitam 5.1.126.5[*181] tásya mádhye mahā́n agnir viśvā́rcir viśváto mukhaḥ só 'gra-bhug víbhajan[*182] tiṣṭhann ā́hāram ajaráḥ[*183] kavíḥ[*184] 5.1.126.6[*185] sáṃtāpayáti svaṃ deham ā-pā́da-tala-mástakam tásya mádhye váhni-śikhā aṇī́yordhvā vyavásthitaḥ[*186] 5.1.126.7[*187] nīlá-toya-da-madhya-sthā vidyúl-lekheva bhā́svarā[*188] nī́vāra-śū́kavat tanvī pītā́bhā syāt tanū́pamā[*189] 5.1.126.8[*190] tásyāś śikhāyā́ madhye parámātmā vyavásthitaḥ sá bráhmā sá śívas séndras só 'kṣaraḥ paramás sva-rā́ṭ[*191] 5.1.126.9[*192] r̥tá(g)ṃ satyáṃ paraṃ brahma purúṣaṃ kr̥ṣṇa-píṅgalam[*193] ūrdhvá-retaṃ virūpākṣaṃ viśvá-rūpāya vaí[*194] námaḥ [*171] MahānU US 11.6; SwV 13.5 [*172] Text: tath [*173] MahānU US 11.7; SwV 13.6 [*174] US taṃ [*175] US suṣiraṃ [*176] MahānU US 11.8; SwV 13.7 [*177] SwV vitastyānte replaces vitastyān tu [*178] MahānU US 11.9; SwV 13.8 [*179] US satataṃ tu [*180] Text: tásminth corrected to tásmint, US tasmint. [*181] MahānU US 11.10; SwV 13.9 [*182] US vibhajaṃs [*183] US akṣaraḥ [*184] SwV inserts, in brackets, after SwV 13.9: tiryag ūrdhvam adhaḥ śāyī raśmayas tasya santatā(ḥ) [*185] MahānU US 11.11; SwV 13.10 [*186] US, SwV vyavasthitā [*187] MahānU US 11.12; SwV 13.11 [*188] US bhāsurā [*189] SwV pītā bhāsvaty anupamā replaces pītā́bhā syāt tanū́pamā [*190] MahānU US 11.13; SwV 13.12 [*191] VMP here omits US 11.14-15 [*192] MahānU US 12.1; SwV 23.1 [*193] Text: píṅgaḷam [*194] US inserts namo after vai

5.1.0.34 páráḥ kavír aṣṭāú ca

5.1.127.1 óṃ ā́yātu bhágavān 5.1.127.2 óṃ ā́śrāvaya 5.1.127.3 óṃ ástu śrauṣaṭ 5.1.127.4 óṃ yája 5.1.127.5 óṃ yé yájāmahe 5.1.127.6 óṃ vauṣaṭ 5.1.127.7 óṃ sahásra-śīrṣā púruṣaḥ 5.1.127.8 víṣṇor nú kam 5.1.127.9 ékākṣaram 5.1.127.10 híraṇya-varṇāṃ bhū́mir bhūmnā́ 5.1.127.11 áto devā́ḥ

5.1.0.35 bhūmnaíkaṃ ca

5.1.128.1 áthárvá-védam ā́vāhayāmi 5.1.128.2 aśvínāv ā́vāhayāmi 5.1.128.3 sā́má-védam ā́vāhayāmi 5.1.128.4 vátsárān ā́vāhayāmi 5.1.128.5 ŕ̥g-védam ā́vāhayāmi 5.1.128.6 vā́yum ā́vāhayāmi 5.1.128.7 ā́dítyam ā́vāhayāmi 5.1.128.8 ápsárása ā́vāhayāmi 5.1.128.9 kā́śyápam ā́vāhayāmi 5.1.128.10 marúta ā́vāhayāmi

5.1.129.1 múnīnā́m ā́vāhayāmi 5.1.129.2 tákṣákam ā́vāhayāmi 5.1.129.3 ŕ̥tūn ā́vāhayāmi 5.1.129.4 bŕ̥haspátim ā́vāhayāmi 5.1.129.5 śáṃ no devī́ḥ 5.1.129.6 agna ā́ yāhi 5.1.129.7 agním īle 5.1.129.8 pūtás tasya pāré bhúvanasya mádhye nā́kasya pr̥ṣṭhé maható máhīyate 5.1.129.9 mahádbhis soṃbhasór bhúvanayór gámanayór medhyayór vibhavayór dévam abhísaṃjātam ápi brahmā́ 5.1.129.10 sádā́ vedā́s tú yáśo mahā́n yáśo maha-dyutír maha-matír mahā́n púruṣo 'stu sadā-śiváḥ

5.1.130.1 imā́ óṣadhayas saṃbabhūvús tā́s tāḥ sárvāḥ pávamāne 5.1.130.2 ánugatāś śā́ntiṃ kurvantu naḥ 5.1.130.3 abhí tvā śūra nonumó dugdhā ívá dhenávaḥ ī́śānam asyá jágatas súvardŕ̥śam ī́śānam indra tasthúṣaḥ 5.1.130.4 catvā́ri vā́k párimitā padā́ni tā́ni vidur brāhmaṇā́ yé manīṣíṇaḥ gúhā trī́ṇi níhitā néṅgayanti turī́yaṃ vācó manuṣyā vadanti 5.1.130.5 vā́rīś cátasras sadŕ̥śaḥ kavīnā́ṃ patyuḥ pratyā́varitā kṣadáṃś ca bhūyo bhūtyaí bhúvanasya púṣṭyai snā́yīta yas sáṃgataṃ snāpayāmi 5.1.130.6 ā́po hí ṣṭhā́ mayo-bhúvaḥ 5.1.130.7 iṣé tvorjé tvā

5.1.131.1 ā́pa undantu 5.1.131.2 mitrás suvarṇáḥ 5.1.131.3 téjovát syāvaḥ 5.1.131.4 sómasya tanū́r asi 5.1.131.5 bhūtó bhūtéṣu 5.1.131.6 imā́s sumánasa śreṣṭhā divyá-puṣpādhivā́sitāḥ 5.1.131.7 pūtā́ brahma-pavítreṇa pūtā́s sū́ryasya rasmíbhiḥ 5.1.131.8 imé gandhā́s surabhíno divyá-gandhādhivā́sitāḥ 5.1.131.9 pūtā́ brahma-pavítreṇa pūtā́s sū́ryasya rasmíbhiḥ 5.1.131.10 imé dhūpā́s surabhíno divyá-dhūpādhivā́sitāḥ 5.1.131.11 pūtā́ brahma-pavítreṇa pūtā́s sū́ryasya rasmíbhiḥ 5.1.131.12 śubhrā́ jyótiś ca devā́nāṃ tejáś ca satata-prabháḥ prabhās-karó mahā-tejā dīpó 'yaṃ pratigŕ̥hyātām

5.1.0.36 ā́vāhayāmi śivórjé tvādhivā́sitās trī́ṇi ca

5.1.132.1 dhārāsu saptásu 5.1.132.2 kr̥ṇuṣvá pā́jaḥ prásitiṃ ná pr̥thvī́ṃ yāhí rā́jevā́mavā(g)ṃ íbhena tr̥ṣvī́m ánu prásitiṃ drūṇānó 'stāsi vídhya rakṣásas tápiṣṭhaiḥ 5.1.132.3 táva bhramā́sa āśuyā́ patanty ánu spr̥śa dhr̥ṣatā́ śóśucānaḥ tápū́(g)ṃṣy agne juhvā pataṅgā́n ásaṃdito ví sr̥ja víṣvag ulkā́ḥ 5.1.132.5 práti spáśo ví śr̥ja tū́rṇitamo bhávā pāyúr viśó asyā́ ádabdhaḥ yó no dūré agháśa(g)ṃso yó ánty ágne mā́kiṣ ṭe vyáthir ā dadharṣīt 5.1.132.7 úd agne tiṣṭha práty ā́ tanuṣva ny amitrā(g)ṃ oṣatāt tigmahete yó no árāti(g)ṃ samidhāna cakré nīcā́ táṃ dhakṣy atasáṃ ná śúṣkam 5.1.132.9 ūrdhvó bhava práti vidhyā́dhy asmád āvíṣ kr̥ṇuṣva daívyāny agne áva sthirā́ tánuhi yātujū́nāṃ jāmím ájāmiṃ prá mr̥ṇīhi śátrū́n[*195] [*195] The VMP text divides this verse between two sections, making the second line of this verse the first line of chapter 133. The numbering has been adjusted so that the complete verse now comes at the end of chapter 132.

5.1.133.1 sá te jānāti sumatíṃ yaviṣṭha yá ī́vate bráhmaṇe gātúm aírat víśvāny asmai sudínāni rāyó dyumnā́ny aryó ví dúro abhí dyaut 5.1.133.2 séd agne astu subhágas sudā́nur yás tvā nítyena havíṣā yá ukthaíḥ píprīṣati svá ā́yuṣi duroṇé víśvéd asmai sudínā sā́sad iṣṭíḥ 5.1.133.3 árcāmi te sumatíṃ ghóṣy arvā́k sáṃ te vāvā́tā jaratām iyáṃ gī́ḥ sváśvās tvā suráthā marjayemāsmé kṣatrā́ṇi dhārayer ánu dyū́n 5.1.133.4 ihá tvā bhū́ry ā cared úpa tmán dóṣā-vastar dīdivā́(g)ṃsam ánu dyū́n krī́ḍantas tvā sumánasas sapemābhí dyumnā́ tasthivā́(g)ṃso jánānām 5.1.133.5 yás tvā sváśvas suhiraṇyó agna upayāti vásumatā ráthena tásya trātā́ bhavasi tásya sákhā yás ta ātithyám ānuṣág jújoṣat[*196] [*196] The VMP text divides this verse between two sections, making the second line of this verse the first line of chapter 134. The numbering has been adjusted so that the complete verse now comes at the end of chapter 133.

5.1.134.1 mahó rujāmi bandhútā vácobhis tán mā pitúr gótamād ánv iyāya tván no asyá vácasaś cikiddhi hótar yaviṣṭha sukrato dámūnāḥ 5.1.134.2 ásvapnajas taráṇayas suśévā[*197] átandrāso 'vr̥kā́ áśramiṣṭhāḥ té pāyávas sadhríyañco niṣádyā́gne táva naḥ pāntv amūra 5.1.134.3 yé pāyávo māmateyán te agne páśyanto andháṃ duritā́d árakṣan rarákṣa tānt[*198] sukŕ̥to viśvá-vedā dípsanta íd ripávo nā́ha debhuḥ 5.1.134.4 tváyā vayá(g)ṃ sadhanyas tvotās táva práṇīty aśyāma[*199] vā́jān ubhā́ śá(g)ṃsā sūdaya satyatāte 'nuṣṭhuyā́ kr̥ṇuhy ahrayāṇa 5.1.134.5 ayā́ te agne samídhā vidhema práti stóma(g)ṃ śasyámānaṃ gr̥bhāya dáhāśáso rakṣásaḥ pāhy asmā́n druhó nidó mitramaho avadyā́t[*200] [*197] Text: suśśévā [*198] Text: tānth; TS tānt; RV tān [*199] TS āśyāma; RV aśyāma [*200] The VMP text divides this verse between two sections, making the second line of this verse the first line of chapter 135. The numbering has been adjusted so that the complete verse now comes at the end of chapter 134.

5.1.135.1 rakṣo-háṇaṃ vājínam ā́ jigharmi mitráṃ práthiṣṭham úpa yāmi śárma śíśāno agníḥ krátubhis sámiddhas sá no dívā sá riṣáḥ pātu náktam 5.1.135.2 ví jyótiṣā br̥hatā́ bhāty agnír āvír víśvāni kr̥ṇute mahītvā́ prā́devīr māyā́s sahate durévāś śíśīte śŕ̥ṅge rákṣase viníkṣe 5.1.135.3 utá svānā́so diví ṣantv agnés tigmā́yudhā rákṣase hántavā́ u máde cid asya prá rujanti bhā́mā ná varante paribādhó ádevīḥ 5.1.135.4 mahā́(g)ṃ índro nr̥vád ā́ carṣaṇiprāḥ 5.1.135.5 trātā́ram índram 5.1.135.6 agnír ā́yuṣmān 5.1.135.7 svasti-dā́ viśás-pátiḥ

5.1.0.37 ágne ráthena gr̥bhā́yā́yuṣmān ékañ ca

5.1.136.1 védāhám etám 5.1.136.2 óṃ śéṣam ā́vāhayāmi 5.1.136.3 mítram ā́vāhayāmi 5.1.136.4 átrim ā́vāhayāmi 5.1.136.5 víśvam ā́vāhayāmi 5.1.136.6 śívam ā́vāhayāmi 5.1.136.7 sánā́tánam ā́vāhayāmi 5.1.136.8 sánáṃdánam ā́vāhayāmi 5.1.136.9 sánát-kúmā́ram ā́vāhayāmi 5.1.136.10 sánákam ā́vāhayāmi

5.1.137.1 jáyām ā́vāhayāmi 5.1.137.2 víjáyām ā́vāhayāmi 5.1.137.3 víndām ā́vāhayāmi 5.1.137.4 nándām ā́vāhayāmi 5.1.137.5 púṣṭíkām ā́vāhayāmi 5.1.137.6 kúmúdvátīm ā́vāhayāmi 5.1.137.7 útpálíkām ā́vāhayāmi 5.1.137.8 víśókām ā́vāhayāmi 5.1.137.9 kánikradaj janúṣam 5.1.137.10 aśvínau váhatāṃ vahetāṃ[*201] vahāmi sa(g)ṃsr̥ṣṭaṃ gáruḍa-rathaṃ yathā-sthānáṃ vahāmi 5.1.137.11 ajñānajñāú dvā́v imāv ī́śānīśā́v ajaú hy éko bhoktr̥ bhojyā́rthá-yuktaḥ 5.1.137.12 anantātmā́ viśvá-rūpo hy akartā́ kr̥táṃ yathā vedáyate bráhma sampádyate 5.1.137.13 yád vaiṣṇavá(g)ṃ śáyane śayānám 5.1.137.14 śriyé jātó medínī devī́ 5.1.137.15 óṃ víṣṇum ā́vāhayāmi 5.1.137.16 víṣṇor nú kaṃ vīryāṇi 5.1.137.17 agním īle puróhitam 5.1.137.18 iṣé tvorjé tvā 5.1.137.19 ágna ā́ yāhi śáṃ no devī́ḥ [*201] 1946 edition: vahetāṃ; 1984 edition: hetāṃ va

5.1.0.38 sánákam ā́vāhayāmi sthānáṃ vahāmi náva ca

5.1.138.1 óṃ víṣṇum ā́vāhayāmi 5.1.138.2 śríyam ā́vāhayāmi 5.1.138.3 háríṇīm ā́vāhayāmi 5.1.138.4 óṃ púrúṣam ā́vāhayāmi 5.1.138.5 kápílam ā́vāhayāmi 5.1.138.6 sátyam ā́vāhayāmi 5.1.138.7 yájñam ā́vāhayāmi 5.1.138.8 ácyútam ā́vāhayāmi 5.1.138.9 nā́rā́yáṇam ā́vāhayāmi 5.1.138.10 ánírúddham ā́vāhayāmi

5.1.139.1 púṇyam ā́vāhayāmi 5.1.139.2 várā́ham ā́vāhayāmi 5.1.139.3 súbhádram ā́vāhayāmi 5.1.139.4 nā́rásíṃham ā́vāhayāmi 5.1.139.5 ī́śítā́tmā́nam[*202] ā́vāhayāmi 5.1.139.6 vā́mánam ā́vāhayāmi 5.1.139.7 sárvódváham ā́vāhayāmi 5.1.139.8 trívíkrámam ā́vāhayāmi 5.1.139.9 sárvá-vídyeśváram ā́vāhayāmi 5.1.139.10 índram ā́vāhayāmi [*202] Text: ī́śítā́tmánam

5.1.140.1 yámam ā́vāhayāmi 5.1.140.2 várúṇam ā́vāhayāmi 5.1.140.3 kúbéram ā́vāhayāmi 5.1.140.4 ágnim ā́vāhayāmi 5.1.140.5 nírŕ̥tim ā́vāhayāmi 5.1.140.6 vā́yum ā́vāhayāmi 5.1.140.7 ī́śā́nam ā́vāhayāmi 5.1.140.8 súbhádram ā́vāhayāmi 5.1.140.9 sárvam ā́vāhayāmi 5.1.140.10 háyā́tmákam ā́vāhayāmi

5.1.141.1 sukhā́váham ā́vāhayāmi 5.1.141.2 rā́má-dévam ā́vāhayāmi 5.1.141.3 sáṃváham ā́vāhayāmi 5.1.141.4 púṇyá-dévam ā́vāhayāmi 5.1.141.5 súváham ā́vāhayāmi 5.1.141.6 mítram ā́vāhayāmi 5.1.141.7 sánā́tánam ā́vāhayāmi 5.1.141.8 átrim ā́vāhayāmi 5.1.141.9 sánáṃdánam ā́vāhayāmi 5.1.141.10 śívam ā́vāhayāmi

5.1.142.1 sánát-kúmā́ram ā́vāhayāmi 5.1.142.2 víśvam ā́vāhayāmi 5.1.142.3 sánákam ā́vāhayāmi 5.1.142.4 índram ā́vāhayāmi 5.1.142.5 yámam ā́vāhayāmi 5.1.142.6 várúṇam ā́vāhayāmi 5.1.142.7 kúbéram ā́vāhayāmi 5.1.142.8 ágnim ā́vāhayāmi 5.1.142.9 nírŕ̥tim ā́vāhayāmi 5.1.142.10 vā́yum ā́vāhayāmi

5.1.143.1 ī́śā́nam ā́vāhayāmi 5.1.143.2 brahmā́nam ā́vāhayāmi 5.1.143.3 mā́rkáṇḍéyam ā́vāhayāmi 5.1.143.4 śáṃkáram ā́vāhayāmi 5.1.143.5 bhŕ̥gum ā́vāhayāmi 5.1.143.6 dhā́tā́ram ā́vāhayāmi 5.1.143.7 vídhā́tā́ram ā́vāhayāmi 5.1.143.8 bhúváṅgam ā́vāhayāmi 5.1.143.9 pátáṅgam ā́vāhayāmi 5.1.143.10 pátíram ā́vāhayāmi

5.1.144.1 várúṇam ā́vāhayāmi 5.1.144.2 máṇíkam ā́vāhayāmi 5.1.144.3 sándhyām ā́vāhayāmi 5.1.144.4 víkhánásam ā́vāhayāmi 5.1.144.5 tā́pásam ā́vāhayāmi 5.1.144.6 kíṣkíndham ā́vāhayāmi 5.1.144.7 tī́rtham ā́vāhayāmi 5.1.144.8 ī́śā́nam ā́vāhayāmi 5.1.144.9 bali-rákṣákam ā́vāhayāmi 5.1.144.10 vā́g-dévīm ā́vāhayāmi

5.1.145.1 rávim ā́vāhayāmi 5.1.145.2 śákram ā́vāhayāmi 5.1.145.3 śríyam ā́vāhayāmi 5.1.145.4 pávítrám ā́vāhayāmi[*203] 5.1.145.5 hávíḥ-pā́lákam ā́vāhayāmi 5.1.145.6 ágnim ā́vāhayāmi 5.1.145.7 bhaúmam ā́vāhayāmi 5.1.145.8 jágád-bhúvam ā́vāhayāmi 5.1.145.9 dúrgām ā́vāhayāmi 5.1.145.10 yámam ā́vāhayāmi 5.1.145.11 máṃdam ā́vāhayāmi[*204] [*203] 1946 edition omits this verse [*204] In the 1984 edition this verse is the first verse of the next section, i.e. 5.1.146.1.

5.1.146.1 sáptá-róhíṇīr ā́vāhayāmi 5.1.146.2 sáptá-mā́tr̥̄r ā́vāhayāmi 5.1.146.3 nírŕ̥tim ā́vāhayāmi 5.1.146.4 bŕ̥háspátím ā́vāhayāmi[*205] 5.1.146.5 dhā́trī́m ā́vāhayāmi[*206] 5.1.146.6 máhā́-kā́lim[*207] ā́vāhayāmi 5.1.146.7 púrúṣam ā́vāhayāmi 5.1.146.8 várúṇam ā́vāhayāmi 5.1.146.9 búdham ā́vāhayāmi 5.1.146.10 jyéṣṭhām ā́vāhayāmi 5.1.146.11 púṣpá-rákṣákam ā́vāhayāmi[*208] 5.1.146.12 vā́yum ā́vāhayāmi [*205] 1946 edition omits this verse [*206] 1946 edition omits this verse [*207] Text: kāḷim. This verse is omitted in the 1984 edition. (mahā-kālī ?) [*208] In the 1984 edition this verse is the first verse of the next section, i.e. 5.1.147.1.

5.1.147.1 śúkram ā́vāhayāmi 5.1.147.2 sáptárṣīn[*209] ā́vāhayāmi 5.1.147.3 gáṃgām ā́vāhayāmi 5.1.147.4 kúbéram ā́vāhayāmi 5.1.147.5 níśā́káram ā́vāhayāmi 5.1.147.6 páñcá-bhū́tān ā́vāhayāmi 5.1.147.7 śā́ntam ā́vāhayāmi 5.1.147.8 nyákṣam ā́vāhayāmi 5.1.147.9 vívásvátam ā́vāhayāmi 5.1.147.10 mitrám ā́vāhayāmi [*209] 1984 edition: bhŕ̥gv-ā́dí-sáptárṣīn

5.1.148.1 kṣattāram ā́vāhayāmi 5.1.148.2 śrī́-bhū́tam ā́vāhayāmi 5.1.148.3 gárúḍam ā́vāhayāmi 5.1.148.4 vákrá-túṇḍam ā́vāhayāmi 5.1.148.5 nā́gá-rā́jam ā́vāhayāmi 5.1.148.6 cákram ā́vāhayāmi 5.1.148.7 dhvájam ā́vāhayāmi 5.1.148.8 śáṅkham ā́vāhayāmi 5.1.148.9 yū́thā́dhípam[*210] ā́vāhyāmi 5.1.148.10 ákṣá-hántam ā́vāhayāmi [*210] Text: yūdhāthipam

5.1.0.39 ánírúddham ā́vāhayāmīndrám[*211] ā́vāhayāmi háyā́tmákam ā́vāhayāmi śívam ā́vāhayāmi vā́yum ā́vāhayāmi pátíram ā́vāhayāmi vā́g-dévīm ā́vāhayāmi mándam ā́vāhayāmi vā́yum ā́vāhayāmi mitrám ā́vāhayāmy ákṣá-hántam ā́vāhayāmi [*211] 1946 edition: ā́vāhayāmi mīndram; 1984 edition: ā́vāhayāmīndrám

5.1.149.1 oṃ hotar ehi vayam idaṃ deva-yajanaṃ kariṣyāmaḥ[*212] 5.1.149.2 adhvaryo devatā ācakṣva tāsām ānupūrvam uccair upāṃśutāṃ ca 5.1.149.3 agnaye samidhyamānāyānu brūhi[*213] 5.1.149.4 oṃ[*214] namaḥ pravaktre nama upadraṣṭre namo 'nukhyātre ka idam anuvakṣyati sa idam anuvakṣyati ṣaṇ morvīr aṃhasas pāntu dyauś ca pr̥thivī cāhaś ca rātriś cāpaś cauṣadhayaś ca vāk saṃsthita[*215]-yájñas sādhuś[*216] candāṃsi prapadye 'ham eva mā́m[*217] śrī viṣṇu-śarmāṇam[*218] 5.1.149.5 bhūte bhaviṣyati jāte janiṣyamāṇa ābhajāmy apāvyaṃ[*219] vāco aśāntim vaha[*220] 5.1.149.6 jāta-vedo ramayā paśūn mayi[*221] 5.1.149.7 varma me dyāvā-pr̥thivī varmāgnir varma sūryo varma me santu[*222] tiraś-cíkā́ḥ 5.1.149.8 tád adyá vācáḥ prathamáṃ maśīya[*223] yénā́súrā́m ábhí devā́ ásāma ū́rjāda utá yajñiyāsaḥ páñca-janā máma hotráṃ juṣadhvaṃ[*224] [*212] Beginning with 5.1.149.1 there are no accent marks in the text until the third to last word of 5.1.149.4, where 'ham has a svarita mark. At this point the accents resume with an udātta over mā́m, the last word of this verse. [*213] TS 6.3.7.1; TB 3.3.7.1 (VC p. 7) [*214] After oṃ, beginning with the word namaḥ, there is a quote from the Āśvalāyana-Śrauta-Sūtra, AŚ 1.2.1, (p. 14-15) which continues until VMP 5.1.149.9 as indicated. [*215] AŚ sama-sthita- [*216] AŚ sādhu [*217] The AŚ here gives amum iti svan nāmādiśeta. [*218] This verse is not in AŚ 1.2.1. The accent marks disappear again here with this verse and resume toward the end of text 5.1.149.8. [*219] 1984 edition: ābhjāmyava āvyaṃ; 1946 edition: ābhajāny apāvyaṃ; AŚ ābhajāmy apāvaṃ [*220] The AŚ here inserts: iti aṅguly-agrāṇy avakr̥ṣya [*221] The AŚ here inserts: iti pratisandadhyāt [*222] Accent marks resume here with a svarita over the tu in santu. [*223] AŚ here inserts the word iti after maśīya which marks the end of AŚ 1.2.1. [*224] Beginning with the words tád adyá in VMP 5.1.149.8 and ending here with the word juṣadhvaṃ a complete verse from RV 10.53.4 is quoted. In the VMP text, the verse is divided between two sections. The third line of this verse, ū́rjāda...juṣadhvam, is the first line of section 150, however the numbering has been adjusted so that the complete verse is at the end of section 149. AŚ 1.2.1 includes only a pratīka from RV 10.53.4, however VMP includes the entire RV verse.

5.1.150.1 him 5.1.150.2 bhū́r bhúvas súvar óm[*225] 5.1.150.3 pra vo vājā abhidyavo haviṣmanto ghr̥tācyā devāṃ jigāti sumnay... [*226] om[*227] 5.1.150.4 agna ā yāhi vītaye gr̥ṇāno havyadātaye ni hotā satsi[*228] barhiṣ...[*229] om 5.1.150.5 tan tvā samidbhir aṅgiro ghr̥tena vardhayāmasi br̥hac-chocā yaviṣṭhy...[*230] om 5.1.150.6 sa naḥ pr̥thuś śravāyyam acchā deva vivāsasi br̥had-agne suvīry...[*231] om[*232] [*225] All accent marks disappear again from this point forward and resume at 5.1.152.5 with the word ágne. [*226] RV, TB, MS, etc: sumnayuḥ; The VMP here begins a pattern of dropping the last vowel (and any consonant that follows it) from the last word in an RV quote and adding om at the end. This is seen to continue through 5.1.152.4. [*227] This verse is found at RV 3.27.1 (VC p. 630) [*228] Text: sathsi [*229] RV, TS, TB: barhiṣi [*230] RV, TS, TB: yaviṣṭhya [*231] RV, TB: suvīryam [*232] The VMP text divides this verse between two sections, making the second line of this verse the first line of chapter 151. However, the numbering has been adjusted so that the complete verse now comes at the end of chapter 150.

5.1.151.1 īlenyo namasyas tiras tamāṃsi darśataḥ sam agnir idhyate vr̥ṣ...[*233] om 5.1.151.2 vr̥ṣo agnis sam idhyate 'śvo na deva-vāhanaḥ taṃ haviṣmanta īḷat...[*234] om 5.1.151.3 vr̥ṣaṇaṃ tvā vayaṃ vr̥ṣan vr̥ṣānas sam idhīmahi agne dīdyataṃ br̥h...[*235] om 5.1.151.4 agniṃ dūtaṃ vr̥ṇīmahe hotāraṃ viśva-vedasam asya yajñasya sukrat...[*236] om 5.1.151.5 samidhyamāno adhvare 'gniḥ pāvaka īḍyaḥ[*237] śociṣ-keśas tas īmah...[*238] om[*239] [*233] RV, TB: vr̥ṣā [*234] RV, TB: īḷate [*235] RV, TB: br̥hat [*236] RV, TB, TS: sukratum [*237] Text: īḍḍyaḥ; RV, TB: īḍyaḥ [*238] RV, TB: īmahe [*239] The VMP text divides this verse between two sections, making the second line of this verse the first line of chapter 152. The numbering has been adjusted so that the complete verse now comes at the end of chapter 151.

5.1.152.1 pr̥thu-pājā amartyo ghr̥ta-nirṇik sv-āhutaḥ agnir yajñasya havyav...[*240] om 5.1.152.2 taṃ sabādho yata-sruca itthā dhiyā yajñavantaḥ ā cakrur agnim ūtay...[*241] om 5.1.152.3 samiddho agna āhūta devān yakṣi sv-adhvara tvaṃ hi havyavāl[*242] as...[*243] om 5.1.152.4 ā juhota[*244] duvasyatāgniṃ prayaty adhvare vr̥ṇīdhvaṃ havyavāhan...[*245] om 5.1.152.5 ágne mahā́(g)ṃ asi brāhmaṇa bhārata[*246] 5.1.152.6 (kāśyapāvatsāra-naiddhruva)[*247] [*240] RV, TB: havyavāṭ [*241] RV, TB: ūtaye [*242] Text: havyavāḷ [*243] RV, TB, TS: asi [*244] 1984 edition: juhotā [*245] RV, TB: havyavāhanam [*246] Beginning with this verse and ending with verse 5.1.154.1, ā́vaha devā́n yájamānāya, is a set of pratīkas which are found in TS 2.5.9.1-4. The complete verse is as follows (I have underlined the Sanskrit and English that appears in the VMP text): ágne mahā́ṅ asīty āha mahā́n hy eṣa yad agnír brāhmaṇéty āha brāhmaṇó hy eṣa bhāratéty āhaiṣá hí devébhyo havyáṃ bharati devéddha íty āha devā́ hy etam aindhate mánviddha íty āha mánur hy etam uttaro devébhya aíndhárṣi-ṣṭuta íty āharṣayo hy etam astuvan víprānumadita íty āha (1) víprā hy ete yac chuśruvā́ṃso bráhma-saṃśita ity āha bráhma-saṃśito hy eṣa ghr̥tahavana íty āha ghr̥tāhutír hy asya priyátamā praṇī́r yajñā́nām ity āha praṇī́r hy eṣa yajñānāṃ rathī́r adhvarā́ṇām íty āhaiṣa hí deva-ratho 'tūrto hótéty āha ná hy etaṃ kaścaná (2) tárati tū́rṇir havya-vāḍ ity āha sárvaṃ hy eṣa taraty ā́spā́traṃ juhū́r devā́nām íty āha juhūr hy eṣa devā́nāṃ camasó deva-pā́na íty aha camasó hy eṣa deva-pā́no 'rā́ṃ ivāgne nemír devā́ṃs tvaṃ paribhū́r asī́ty āha devā́n hy eṣa paribhū́r yád brūyā́d ā́ vaha devān devayaté yajamānāyéti bhrā́tr̥vyam asmai (3) janayed ā́ vaha devā́n yájamānāyéty āha yájamānam evaíténa vardhayati... | Keith's translation: “`O Agni, thou art great', he says, for Agni is great. `O Brahman', he says, for he is a Brahman. `O Bhārata', he says, for he bears the sacrifice to the gods. `Kindled by the gods', he says, for the gods kindled him. `Kindled by Manu', he says, for Manu kindled him after the gods. `Praised by the R̥ṣis', he says, for the R̥ṣis praised him. `Rejoiced in by sages', he says, for learned people are sages. `Celebrated by the poets', he says, for learned people are the poets. `Quickened by the holy power (Brahman)', he says, for he is quickened by the holy power (Brahman). `With ghee offering', he says, for ghee is his dearest offering. `Leader of the sacrifices', he says, for he is the leader of the sacrifices. `Charioteer of the rites', he says, for he is the chariot of the gods. `The Hotr̥ unsurpassed', he says, for no one surpasses him. `Surpassing, bearing the oblation', he says, for he surpasses all. `The mouth dish, the ladle of the gods', he says, for he is the ladle of the gods. `The bowl from which the gods drink', he says, for he is the bowl from which the gods drink. `O Agni, like a felly the spokes, thou dost surround the gods', he says, for he surrounds the gods. If he were to say, `Bring hither the gods to the pious sacrificer', he would produce an enemy for him. `Bring hither the gods to the sacrificer', he says; verily with that he makes the sacrificer to grow great.” [*247] This verse is in parentheses in the Sanskrit text.

5.1.153.1 devéddho mánv-iddhaḥ[*248] 5.1.153.2 ŕ̥ṣi-ṣṭuto víprānumaditaḥ kavi-śastó bráhma-sa(g)ṃśito ghr̥tā́havanaḥ 5.1.153.3 praṇī́r yajñā́nām 5.1.153.4 ráthīr[*249] adhvarā́ṇām 5.1.153.5 atū́rto hótā 5.1.153.6 tū́rṇir havyavā́ṭ 5.1.153.7 ā́spā́traṃ juhū́r devā́nām 5.1.153.8 camasó deva-pā́naḥ 5.1.153.9 arā́(g)ṃ ivāgne nemír devā́(g)ṃs tváṃ paribhū́r ási [*248] TB: asāv asau deveddho manviddhaḥ [*249] Text: radhīr

5.1.154.1 ā́vaha devā́n yájamānāya 5.1.154.2 idáṃ víṣṇuḥ 5.1.154.3 āyātu bhagavān puruṣas sa-gaṇas sa-sainyas sa-śrī-sahāyas saha-devatābhir anumanyatām 5.1.154.4 yas tu garuḍa-ratho[*250] nityam r̥ṣibhiś cānugāminaṃ tam ajaṃ puṇḍarīkākṣaṃ bhagavantam óm 5.1.154.5 víṣṇum ā́vaha[*251] 5.1.154.6 púrúṣam ā́vaha 5.1.154.7 sátyam ā́vaha 5.1.154.8 ácyútam ā́vaha 5.1.154.9 ániruddham ā́vaha [*250] Text: -radho [*251] In TB section 3.5.3.6, verses with āvaha, similar to 5.1.154.5-9, are found frequently.

5.1.155.1 śriyé jātáḥ 5.1.155.2 āyātu bhagavatī śrīs svarṇa-varṇā sa-gaṇā sa-sainyā śrī-parama-puruṣa-sahāyā saha-devatābhir anumanyatām 5.1.155.3 yā padmāsanā padma-hastā haṃsa-niryākhya-vāhinī nityam r̥ṣibhiś cānugāminī tām ajāṃ padma-netrīṃ bhagavatīṃ śrī́m 5.1.155.4 śríyam ā́vaha 5.1.155.5 dhŕ̥tīm ā́vaha 5.1.155.6 pávítrīm ā́vaha 5.1.155.7 prámódā́yínīm ā́vaha 5.1.155.8 medínī devī́ 5.1.155.9 āyātu bhagavatī hariṇī śyāma-varṇā sa-gaṇā sa-sainyā śrī-parama-púruṣa-sahāyā saha-devatābhir anumanyatām 5.1.155.10 yā nīlotpalāsanā nīlotpala-hastā mahā-cātaka-vāhinī nityam r̥ṣibhiś cānugāminī tām ajāṃ nīlotpala-netrīṃ bhágávátīṃ lám[*252] [*252] 1984 edition adds here glām pāṭhāṃtaram: “glām is a variant reading (for lam)”.

5.1.156.1 háríṇīm ā́vaha 5.1.156.2 paúṣṇīm ā́vaha 5.1.156.3 kṣóṇīm ā́vaha 5.1.156.4 máhīm ā́vaha 5.1.156.5 [*253]víṣṇave júṣṭaṃ nírvapāmi 5.1.156.6 púruṣāya júṣṭaṃ nírvapāmi 5.1.156.7 satyā́ya júṣṭaṃ nírvapāmi 5.1.156.8 ácyutāya júṣṭaṃ nírvapāmi 5.1.156.9 ániruddhāya júṣṭaṃ nírvapāmi 5.1.156.10 śríyai júṣṭaṃ nírvapāmi 5.1.156.11 dhŕ̥tyai júṣṭaṃ nírvapāmi 5.1.156.12 pavítryai júṣṭaṃ nírvapāmi 5.1.156.13 prámódā́yínyai júṣṭaṃ nírvapāmi 5.1.156.14 háríṇyai júṣṭaṃ nírvapāmi 5.1.156.15 paúṣṇyai júṣṭaṃ nírvapāmi 5.1.156.16 kṣóṇyai júṣṭaṃ nírvapāmi 5.1.156.17 máhyai júṣṭaṃ nírvapāmi [*253] mārkaṇdeyādi sarva-devān tān āvaha | dhātrādi-mahā-bhūtān tān āvaha | āvāhayāmi

5.1.0.40 bhā́rátá paribhū́r asy aniruddham ā́vaha bhagavatīṃ láṃ śríyai júṣṭaṃ nírvapāmi saptá ca

5.1.157.1 óṃ víṣṇave svā́hā 5.1.157.2 púruṣāya svā́hā 5.1.157.3 satyā́ya svā́hā 5.1.157.4 ácyutāya svā́hā 5.1.157.5 ániruddhāya svā́hā 5.1.157.6 śríyai svā́hā 5.1.157.7 dhŕ̥tyaí svā́hā 5.1.157.8 pavítryai svā́hā 5.1.157.9 pramódā́yinyai svā́hā 5.1.157.10 haríṇyai svā́hā

5.1.158.1 paúṣṇyai svā́hā 5.1.158.2 kṣóṇyai svā́hā 5.1.158.3 máhyai svā́hā 5.1.158.4 mārkaṇḍeyā́ya svā́hā 5.1.158.5 puṇyā́ya svā́hā 5.1.158.6 purāṇā́ya svā́hā 5.1.158.7 ámitā́ya svā́hā 5.1.158.8 pádmā-pitre svā́hā 5.1.158.9 dhātr̥-nāthā́ya[*254] svā́hā 5.1.158.10 khyātīśā́ya svā́hā [*254] Text: dhātr̥-nādhāya

5.1.159.1 bhŕ̥gave svā́hā 5.1.159.2 bráhmaṇe svā́hā 5.1.159.3 prajā́-pataye svā́hā 5.1.159.4 pitāmahā́ya svā́hā 5.1.159.5 hiraṇya-garbhā́ya svā́hā 5.1.159.6 gaṃgā-dharā́ya svā́hā 5.1.159.7 r̥ṣabha-vāhanā́ya svā́hā 5.1.159.8 aṣṭa-mūrtáye svā́hā 5.1.159.9 umā́-pataye svā́hā 5.1.159.10 dhā́tre svā́hā

5.1.160.1 daṃbhíne svā́hā 5.1.160.2 sanilā́ya[*255] svā́hā 5.1.160.3 gandha-dā́ya svā́hā 5.1.160.4 vidhā́tre svā́hā 5.1.160.5 kīnāśā́ya svā́hā 5.1.160.6 muruṇḍā́ya svā́hā 5.1.160.7 nyarṇā́ya svā́hā 5.1.160.8 bhr̥táye svā́hā 5.1.160.9 bhuvaṅgā́ya svā́hā 5.1.160.10 utsaṅgā́ya svā́hā [*255] Text: saniḷā̀ya

5.1.161.1 pīṭhā́ya svā́hā 5.1.161.2 pataṅgā́ya svā́hā 5.1.161.3 utkarā́ya svā́hā 5.1.161.4 apadānā́ya[*256] svā́hā 5.1.161.5 kapárdine svā́hā 5.1.161.6 patirā́ya svā́hā 5.1.161.7 ballidā́ya svā́hā 5.1.161.8 madhya-gā́ya svā́hā 5.1.161.9 vaṅghanā́ya svā́hā 5.1.161.10 varuṇā́ya svā́hā [*256] 1984 edition: apadhānā́ya

5.1.162.1 téjine svā́hā 5.1.162.2 daṃśíne svā́hā 5.1.162.3 tarasvíne svā́hā 5.1.162.4 maṇikā́ya svā́hā 5.1.162.5 mahā-balā́ya svā́hā 5.1.162.6 vimalā́ya svā́hā 5.1.162.7 dvāra-pālakā́ya svā́hā 5.1.162.8 sandhyā́yai svā́hā 5.1.162.9 prabhā́vatyai svā́hā 5.1.162.10 jyoti-rūpā́yai svā́hā

5.1.163.1 dr̥ḍha-vratā́yai svā́hā 5.1.163.2 vaikhānasā́ya svā́hā 5.1.163.3 tapo-yuktā́ya svā́hā 5.1.163.4 siddhi-dā́ya svā́hā 5.1.163.5 brahma-darśíne svā́hā 5.1.163.6 tāpasā́ya svā́hā 5.1.163.7 siddhi-rājā́ya svā́hā 5.1.163.8 sarva-doṣa-vivarjitā́ya svā́hā 5.1.163.9 sahasrāśva-médhine svā́hā 5.1.163.10 kiṣkindhā́ya svā́hā

5.1.164.1 bahu-mardanā́ya svā́hā 5.1.164.2 bahu-senā́ya svā́hā 5.1.164.3 dr̥ḍha-vratā́ya svā́hā 5.1.164.4 tīrthā́ya svā́hā 5.1.164.5 udvāhakā́ya svā́hā 5.1.164.6 sarva-yogyā́ya svā́hā 5.1.164.7 udāvahā́ya svā́hā 5.1.164.8 indrā́ya svā́hā 5.1.164.9 śacī́-pataye svā́hā 5.1.164.10 puru-hūtā́ya svā́hā

5.1.165.1 purandarā́ya svā́hā 5.1.165.2 agnáye svā́hā 5.1.165.3 jātá-vedase svā́hā 5.1.165.4 pāvakā́ya svā́hā 5.1.165.5 hutāśanā́ya svā́hā 5.1.165.6 yamā́ya svā́hā 5.1.165.7 dharma-rājā́ya svā́hā 5.1.165.8 preteśā́ya svā́hā 5.1.165.9 madhya-sthā́ya svā́hā 5.1.165.10 ārambhādhipátaye svā́hā

5.1.166.1 nirr̥taye svā́hā 5.1.166.2 nīlā́ya svā́hā 5.1.166.3 sarva-rakṣo-ídhipátaye svā́hā 5.1.166.4 varuṇā́ya svā́hā 5.1.166.5 pracétase svā́hā 5.1.166.6 raktāmbarā́ya svā́hā 5.1.166.7 yādas-patáye svā́hā 5.1.166.8 vāyáve svā́hā 5.1.166.9 jávanā́ya svā́hā 5.1.166.10 bhūtātmakā́ya svā́hā

5.1.167.1 udānā́ya svā́hā 5.1.167.2 kuberā́ya svā́hā 5.1.167.3 dhanyā́ya svā́hā 5.1.167.4 paulastyā́ya svā́hā 5.1.167.5 yakṣa-rājā́ya svā́hā 5.1.167.6 īśānā́ya svā́hā 5.1.167.7 īśvarā́ya svā́hā 5.1.167.8 devā́ya svā́hā 5.1.167.9 bhavā́ya svāha 5.1.167.10 ādityā́ya svā́hā

5.1.168.1 bhāskarā́ya svā́hā 5.1.168.2 sūryā́ya svā́hā 5.1.168.3 mārtāṇḍā́ya svā́hā 5.1.168.4 vivásvataye svā́hā 5.1.168.5 aṅgārakā́ya svā́hā 5.1.168.6 vakrā́ya svā́hā 5.1.168.7 raktā́ya svā́hā 5.1.168.8 dharā-sutā́ya svā́hā 5.1.168.9 sūrya-putrā́ya svā́hā 5.1.168.10 mandā́ya svā́hā

5.1.169.1 raivatyā́ya svā́hā 5.1.169.2 śanaiścarā́ya svā́hā 5.1.169.3 pīta-varṇā́ya svā́hā 5.1.169.4 gúrave svā́hā 5.1.169.5 taiṣyā́ya svā́hā 5.1.169.6 bŕ̥haspátaye svā́hā 5.1.169.7 budhā́ya svā́hā 5.1.169.8 śyāmā́ya svā́hā 5.1.169.9 saumyā́ya svā́hā 5.1.169.10 śraviṣṭha-jā́ya svā́hā

5.1.170.1 śukrā́ya svā́hā 5.1.170.2 bhārgavā́ya svā́hā 5.1.170.3 kāvyā́ya svā́hā 5.1.170.4 parisárpiṇe svā́hā 5.1.170.5 nalínyai[*257] svā́hā 5.1.170.6 jāhnávyai svā́hā 5.1.170.7 gaṃgā́yai svā́hā 5.1.170.8 loka-pāványai svā́hā 5.1.170.9 vasíṣṭhā́ya svā́hā 5.1.170.10 somā́ya svā́hā [*257] Text: naḷínyai

5.1.171.1 yajñāṃgā́ya svā́hā 5.1.171.2 índave svā́hā 5.1.171.3 candrámase svā́hā 5.1.171.4 bhavā́ya svā́hā 5.1.171.5 śarvā́ya svā́hā 5.1.171.6 īśānā́ya svā́hā 5.1.171.7 paśu-pátaye svā́hā 5.1.171.8 ugrā́ya svā́hā 5.1.171.9 rudrā́ya svā́hā 5.1.171.10 bhīmā́ya svā́hā

5.1.172.1 mahā-devā́ya svā́hā 5.1.172.2 jagád-bhúve svā́hā 5.1.172.3 yájad-bhuve svā́hā 5.1.172.4 viśva-bhúve svā́hā 5.1.172.5 brahma-bhúve svā́hā 5.1.172.6 rudra-bhúve svā́hā 5.1.172.7 bhúvar-bhúve svā́hā 5.1.172.8 puruṣā́ya svā́hā (?)[*258] 5.1.172.9 parama-puruṣā́ya svā́hā 5.1.172.10 puruṣātmakā́ya svā́hā [*258] púruṣaṃ satyam acyutam aniruddham iti | iti kaśyapaḥ

5.1.173.1 dharma-mayā́ya svā́hā 5.1.173.2 dhā́tryai svā́hā 5.1.173.3 mahódaryai svā́hā 5.1.173.4 raúdryai svā́hā 5.1.173.5 mahā́-kā́lyai[*259] svā́hā 5.1.173.6 bhū́r-jyeṣṭhā́yínyai svā́hā 5.1.173.7 bhúvár-jyeṣṭhā́yínyai svā́hā 5.1.173.8 súvár-jyeṣṭhā́yínyai svā́hā 5.1.173.9 kali-rājā́yínyai svā́hā 5.1.173.10 kali-pátnyai svā́hā [*259] Text: kāḷyai

5.1.174.1 durgā́yai svā́hā 5.1.174.2 kātyāyínyai svā́hā 5.1.174.3 vaiṣṇávyai svā́hā 5.1.174.4 vindhya-vāsínyai svā́hā 5.1.174.5 kuṇṭhínyai svā́hā 5.1.174.6 nandínyai svā́hā 5.1.174.7 dharítryai svā́hā 5.1.174.8 rajáta-priyāyai svā́hā 5.1.174.9 granthínyai svā́hā 5.1.174.10 vegínyai svā́hā

5.1.175.1 prajayā́yai svā́hā 5.1.175.2 pravā́hiṇyai svā́hā 5.1.175.3 kr̥cchríṇyai svā́hā 5.1.175.4 śākhínyai svā́hā 5.1.175.5 vāhínyai svā́hā 5.1.175.6 yoktríṇyai svā́hā 5.1.175.7 kuṇṭhínyai svā́hā 5.1.175.8 jāríṇyai svā́hā 5.1.175.9 cardínyai svā́hā 5.1.175.10 pravāhínyai svā́hā

5.1.176.1 vikāríṇyai svā́hā 5.1.176.2 dāmínyai svā́hā 5.1.176.3 bisínyai svā́hā 5.1.176.4 vidyutā́yai svā́hā 5.1.176.5 dadrúṇyai svā́hā 5.1.176.6 indu-kalā́yai svā́hā 5.1.176.7 saumanásyai svā́hā 5.1.176.8 pravidyutā́yai svā́hā 5.1.176.9 indriya-vikāríṇyai svā́hā 5.1.176.10 árvavátyai svā́hā

5.1.177.1 gaṅgā-vā́ṇyai svā́hā 5.1.177.2 sŕ̥jantyai svā́hā 5.1.177.3 pádmā-pitre svā́hā 5.1.177.4 dhātr̥-nāthā́ya[*260] svā́hā 5.1.177.5 khyātīśā́ya svā́hā 5.1.177.6 bhŕ̥gave svā́hā 5.1.177.7 saṃbhūtīśā́ya svā́hā 5.1.177.8 marī́caye svā́hā 5.1.177.9 śocíṣmate svā́hā 5.1.177.10 paurṇamāsa-bhr̥tā́ya svā́hā [*260] Text: dhātr̥-nādhā́ya

5.1.178.1 kṣamādhavā́ya svā́hā 5.1.178.2 pulahā́ya svā́hā 5.1.178.3 kardamā́ya svā́hā 5.1.178.4 mahā́-dhr̥taye svā́hā 5.1.178.5 pulastyāya svā́hā 5.1.178.6 prītí-bhártre svā́hā 5.1.178.7 vaśaṃ-karā́ya svā́hā 5.1.178.8 dāntinī-rājā́ya svā́hā 5.1.178.9 siddhi-rājā́ya svā́hā 5.1.178.10 niṣka-sūnáve svā́hā

5.1.179.1 sannatīśā́ya svā́hā 5.1.179.2 kratáve svā́hā 5.1.179.3 ūrjā́-pátaye svā́hā 5.1.179.4 rāja-pūrvāya svā́hā 5.1.179.5 vásiṣṭhāya svā́hā 5.1.179.6 vā́k-pataye svā́hā 5.1.179.7 átraye svā́hā 5.1.179.8 niyāmakā́ya svā́hā 5.1.179.9 satya-netra-guráve svā́hā 5.1.179.10 anasūyā́-varāya svā́hā

5.1.180.1 gaviṣṭhā́ya svā́hā 5.1.180.2 traiṣṭubhā́ya svā́hā 5.1.180.3 guhyā́ya svā́hā 5.1.180.4 ākāśā́ya svā́hā 5.1.180.5 ásave svā́hā 5.1.180.6 samīraṇā́ya svā́hā 5.1.180.7 vāyáve svā́hā 5.1.180.8 pr̥ṣadaśvā́ya svā́hā 5.1.180.9 vīti-hotrā́ya svā́hā 5.1.180.10 ābhuraṇyā́ya svā́hā

5.1.181.1 śuddhā́ya svā́hā 5.1.181.2 agnáye svā́hā 5.1.181.3 pavitrā́ya svā́hā 5.1.181.4 amr̥tā́ya svā́hā 5.1.181.5 toyā́ya svā́hā 5.1.181.6 gahvarā́ya svā́hā 5.1.181.7 haríṇyai svā́hā 5.1.181.8 paúṣṇyai svā́hā 5.1.181.9 kṣóṇyai svā́hā 5.1.181.10 máhyai svā́hā

5.1.182.1 vāg-dévyai svā́hā 5.1.182.2 viśvā́yai svā́hā 5.1.182.3 bhr̥gu-pátnyai svā́hā 5.1.182.4 sárásvátyai svā́hā 5.1.182.5 śríyai svā́hā 5.1.182.6 dhŕ̥tyai svā́hā 5.1.182.7 pávitryai svā́hā 5.1.182.8 pramódā́yínyai svā́hā 5.1.182.9 nyakṣā́ya svā́hā 5.1.182.10 adhityákā́ya[*261] svā́hā [*261] MW p. 21 adhityakā, “land on the upper part of a mountain”.

5.1.183.1 pīvárā́ya svā́hā 5.1.183.2 āryakā́ya svā́hā 5.1.183.3 vivásvataye svā́hā 5.1.183.4 bharatā́ya svā́hā 5.1.183.5 viśvá-kármáṇe svā́hā 5.1.183.6 marī́címáte svā́hā 5.1.183.7 mitrā́ya svā́hā 5.1.183.8 hitvarā́ya svā́hā 5.1.183.9 rājiṣmáte svā́hā 5.1.183.10 ramaṇakā́ya svā́hā

5.1.184.1 kṣátre svā́hā 5.1.184.2 mahī-dharā́ya svā́hā 5.1.184.3 urva-rohā́ya svā́hā 5.1.184.4 śévadhaye svā́hā 5.1.184.5 havi-rakṣakā́ya svā́hā 5.1.184.6 āgneyā́ya svā́hā 5.1.184.7 śailūṣā́ya svā́hā 5.1.184.8 pacanā́ya svā́hā 5.1.184.9 brāhmáṇyai svā́hā 5.1.184.10 piṅgalā́yai[*262] svā́hā [*262] Text: piṅgaḷā̀yai

5.1.185.1 gaúryai svā́hā 5.1.185.2 sarváto-mukhyai svā́hā 5.1.185.3 sarit-priyā́yai svā́hā 5.1.185.4 viśva-rūpā́yai svā́hā 5.1.185.5 ugrā́yai svā́hā 5.1.185.6 gaṇéśvaryai svā́hā 5.1.185.7 vaiśākhínyai svāha 5.1.185.8 śikhaṇḍínyai svā́hā 5.1.185.9 gāyátryai svā́hā 5.1.185.10 ṣaṇ-múkhyai svā́hā

5.1.186.1 viśva-garbhā́yai svā́hā 5.1.186.2 viṣórmiṇyai svā́hā 5.1.186.3 kr̥ṣṇā́yai svā́hā 5.1.186.4 rohíṇyai[*263] svā́hā 5.1.186.5 vārā́hyai svā́hā 5.1.186.6 vara-dā́yai svā́hā 5.1.186.7 úrvyai svā́hā 5.1.186.8 vajra-dáṃṣṭryai svā́hā 5.1.186.9 jáyantyai svā́hā 5.1.186.10 kauśíkyai svā́hā [*263] 1946 edition: drohíṇyai

5.1.187.1 indrā́ṇyai svā́hā 5.1.187.2 ghanāghanányai svā́hā 5.1.187.3 kā́lyai[*264] svā́hā 5.1.187.4 nā́līka[*265]-daṃṣṭryai svā́hā 5.1.187.5 vŕ̥ṣabha-vāhanā́yai svā́hā 5.1.187.6 veda-dhāríṇyai svā́hā 5.1.187.7 puṣpa-rakṣakā́ya svā́hā 5.1.187.8 harítā́ya svā́hā 5.1.187.9 adhivāsā́ya svā́hā 5.1.187.10 phullā́ya svā́hā [*264] Text: kāḷyai [*265] Text: nāḷīka

5.1.188.1 bali-rakṣakā́ya svā́hā 5.1.188.2 daṇḍyā́ya svā́hā 5.1.188.3 sarvadā́ya svā́hā 5.1.188.4 samā́ya svā́hā 5.1.188.5 viṣvaksénā́ya svā́hā 5.1.188.6 śāntā́ya svā́hā 5.1.188.7 harā́ya svā́hā[*266] 5.1.188.8 ámitā́ya svā́hā 5.1.188.9 śrī-bhūtā́ya svā́hā 5.1.188.10 śveta-varṇā́ya svā́hā [*266] haritāya svā̀hā iti pā

5.1.189.1 vaiṣṇavā́ya svā́hā 5.1.189.2 mukha-pālíne svā́hā 5.1.189.3 garuḍā́ya svā́hā 5.1.189.4 pakṣi-rājā́ya svā́hā 5.1.189.5 súparṇā́ya svā́hā 5.1.189.6 khagādhipátaye svā́hā 5.1.189.7 vakra-tuṇḍā́ya svā́hā 5.1.189.8 eka-daṃṣṭrā́ya svā́hā 5.1.189.9 vikaṭā́ya svā́hā 5.1.189.10 vināyakā́ya svā́hā

5.1.190.1 nāga-rājā́ya svā́hā 5.1.190.2 sahasra-śīrṣā́ya svā́hā 5.1.190.3 anantā́ya svā́hā 5.1.190.4 śeṣā́ya svā́hā 5.1.190.5 sudarśanā́ya svā́hā 5.1.190.6 cakrā́ya svā́hā 5.1.190.7 sahasra-vikacā́ya svā́hā 5.1.190.8 anapāyíne svā́hā 5.1.190.9 jayā́ya svā́hā 5.1.190.10 atyucchritā́ya svā́hā

5.1.191.1 dhanyā́ya svā́hā 5.1.191.2 dhvajā́ya svā́hā 5.1.191.3 pāṃcajanyā́ya svā́hā 5.1.191.4 śaṅkhā́ya svā́hā 5.1.191.5 ambujā́ya svā́hā 5.1.191.6 viṣṇú-priyā́ya svā́hā 5.1.191.7 yūthādhipā́ya[*267] svā́hā 5.1.191.8 nityā́ya svā́hā 5.1.191.9 ugrā́ya svā́hā 5.1.191.10 mahā́-bhūtā́ya svā́hā 5.1.191.11 pāvakorjunā́ya svā́hā 5.1.191.12 hasta-magā́ya[*268] svā́hā 5.1.191.13 akṣa-hantā́ya svā́hā 5.1.191.14 viṣṇu-bhūtā́ya svā́hā [*267] Text: yūdhādhipā́ya [*268] check MW p. 772

5.1.0.41.1 haríṇyai svā́hā 5.1.0.41.2 khyā́tīśā́ya svā́hā 5.1.0.41.3 dhā́tre svā́hotsaṃgā́ya svā́hā varuṇā́ya svā́hā jyotī-rūpā́yai svā́hā kiṣkindhā́ya svā́hā puru-hūtā́ya svā́hārambhādhipátaye svā́hā 5.1.0.41.4 bhū́tā́tmakā́ya svā́hādityā́ya svā́hā mandā́ya svā́hā śraviṣṭha-jā́ya svā́hā somā́ya svā́hā bhīmā́ya svā́hā puruṣātmakā́ya svā́hā kali-pátnyai svā́hā vegínyai svā́hā pravāhínyai svā́hārvavátyai svā́hā paurṇamāsa-bhr̥tā́ya svā́hā niṣka-sūnáve svā́hānasūyā-varā́ya svā́hābhuraṇyā́ya svā́hā mahyai svā́hādhītyakā́ya svā́hā ramaṇakā́ya svā́hā piṅgalā́yai[*269] svā́hā ṣáṇ-mukhyai svā́hā kauśíkyai svā́hā phullā́ya svā́hā śveta-varṇā́ya svā́hā vināyakā́ya svā́hātyucchritā́ya svā́hā mahā-bhūtā́ya svā́hā catvā́rí ca [*269] Text: piṅgaḷā̀yai

5.1.0.42[*270] priyatā́ṃ bhágavān rudráṃ bhūtáṃ nírdagdha(g)ṃ rákṣaś śuddhā́ imé ā́yā́tú bhágavān imé bījā́ bráhmā́ṇam ā́vāhayāmi yó 'jaḥ purā́ medínī devī́ víṣṇur mā́ṃ pātv asmín deśé prá tád víṣṇúr híraṇya-varṇāḥ pávamānas súvar-jáno médase náma éto nv índraṃ víṣṇur mā́ṃ pātu rudhirā́ya tváce námo jīvā́ya námo bráhma jajñānám ā́cā́ryáṃ tvā́m ahaṃ vā́stoṣ-pate maúli-mālāyai[*271] svā́hā sthūpikā́yai svā́hā śuddhā́ imé śukrám asy agním īle gārhapatya-yajñám ā́vāhayāmīṣé tvorjé tvā́po vā́ idá(g)ṃ sárvam ā́tmātmāṇór áṇīyān áto devā́ idáṃ víṣṇur óm ā́yā́tú bhágávā́n áthárvá-védam ā́vāhayāmi dhārāsu saptasú védāhám etám óṃ víṣṇum ā́vāhayāmy oṃ hotar ehi víṣṇave svā́haíka-catvā́ri(g)mśat [*270] 41 in book [*271] Text: mauḷimālāyai

5.1.192.1 priyátā́ṃ bhágavān druhiṇyai svā́hā rudrā-jam ā́vāhāyāmy atrá svastí savitādité ínumanyasva éto nv índraṃ satyakam ā́vāhayāmi dharma-rājam ā́vāhayāmi jyótiṣe svā́hā samānā́ya svā́hā karṇā́ya svā́hā vairāgyam ā́vāhayāmy aṇór áṇīyān ā́pa undantu sukhāvaham ā́vāhayāmi br̥had-agne suvīry óṃ pīṭhā́ya svā́hā yajñāṃgā́ya svā́hā śuddhā́ya svā́hā dhanyā́ya svāhaiká-návaty-uttara-śatám

príyátā́ṃ bhágavān viṣṇu-bhūtā́ya svā́hā “háriḥ óṃ tat sat”

Śriyai námaḥ Āvaraṇa-sáptakeṣūkta-mūrtī-homaḥ

5.2.1.1 óṃ víṣṇave svā́hā 5.2.1.2 mahā́-víṣṇave svā́hā 5.2.1.3 sadā́-víṣṇave svā́hā 5.2.1.4 vyā́pí-nā́rā́yaṇā́ya svā́hā 5.2.1.5 śríyai svā́hā 5.2.1.6 bhū́myai svā́hā 5.2.1.7 púruṣāya svā́hā 5.2.1.8 parámá-purúṣā́ya svā́hā 5.2.1.9 púrúṣā́tmakā́ya svā́hā 5.2.1.10 dharma-mayā́ya svā́hā

5.2.2.1 śríyai svā́hā 5.2.2.2 medínyai svā́hā 5.2.2.3 satyā́ya svā́hā 5.2.2.4 sátyā́tmakā́ya svā́hā 5.2.2.5 jñā́ná-mayā́ya svā́hā 5.2.2.6 sárva-saṃhārāya svā́hā 5.2.2.7 dhŕ̥tyai svā́hā 5.2.2.8 paúṣṇyai svā́hā 5.2.2.9 ácyutāya svā́hā 5.2.2.10 áparímitā́ya svā́hā

5.2.3.1 aiśvaryā́ya svā́hā 5.2.3.2 śrī́-pataye svā́hā 5.2.3.3 pavítryai svā́hā 5.2.3.4 kṣóṇyai svā́hā 5.2.3.5 aniruddhā́ya svā́hā 5.2.3.6 mahāntā́ya[*272] svā́hā 5.2.3.7 vairāgyā́ya svā́hā 5.2.3.8 sárva-tejo-mayāya svā́hā 5.2.3.9 pramódā́yínyai svā́hā 5.2.3.10 máhyai svā́hā [*272] 1984 edition: mahantā́ya

5.2.4.1 kapilā́ya svā́hā 5.2.4.2 múní-várāya svā́hā 5.2.4.3 śuddhā́ya svā́hā 5.2.4.4 véda-rūpiṇe svā́hā 5.2.4.5 gāyátryai svā́hā 5.2.4.6 sā́vitryai svā́hā 5.2.4.7 yajñā́ya svā́hā 5.2.4.8 sárvá-dévá-mayāya svā́hā 5.2.4.9 puṇyā́ya svā́hā 5.2.4.10 krátave svā́hā

5.2.5.1 svāhā́yai svā́hā 5.2.5.2 svadhā́yai svā́hā 5.2.5.3 nārāyaṇā́ya svā́hā 5.2.5.4 jágannāthāya[*273] svā́hā 5.2.5.5 devá-devā́ya svā́hā 5.2.5.6 trayī́-mayāya svā́hā 5.2.5.7 kámalāyai svā́hā 5.2.5.8 iḷā́yai svā́hā[*274] 5.2.5.9 puṇyā́ya svā́hā 5.2.5.10 puṇyā́tmakāya svā́hā [*273] Text: nādhāya [*274] cf. VMP 5.2.15.9

5.2.6.1 puṇyá-mū́rtaye svā́hā 5.2.6.2 puṇyá-dā́yine svā́hā 5.2.6.3 indirā́yai svā́hā 5.2.6.4 dharáṇyai svā́hā 5.2.6.5 varāhā́ya svā́hā 5.2.6.6 vara-dā́ya svā́hā 5.2.6.7 bhū́mi-sandhāraṇāya svā́hā 5.2.6.8 vájra-daṃṣṭrine svā́hā 5.2.6.9 śríyai svā́hā 5.2.6.10 bhū́myai svā́hā

5.2.7.1 nārasiṃhā́ya svā́hā 5.2.7.2 tapo-nāthā́ya[*275] svā́hā 5.2.7.3 mahā́-víṣṇave svā́hā 5.2.7.4 mahā-balā́ya svā́hā 5.2.7.5 śríyai svā́hā 5.2.7.6 bhū́myaí svā́hā 5.2.7.7 vāmanā́ya svā́hā 5.2.7.8 vára-dāya svā́hā 5.2.7.9 kāśyapā́ya svā́hā 5.2.7.10 aditi-príyā́ya svā́hā [*275] Text: tapo-nādhā́ya

5.2.8.1 trívikramāya svā́hā 5.2.8.2 tri-lokeśā́ya svā́hā 5.2.8.3 sarvādhā́rāya svā́hā 5.2.8.4 vaíkuṇṭhāya svā́hā 5.2.8.5 subhadrā́ya svā́hā 5.2.8.6 sumukhā́ya svā́hā 5.2.8.7 sukha-pradā́ya svā́hā 5.2.8.8 sukha-darśanā́ya svā́hā 5.2.8.9 kámalāyai svā́hā 5.2.8.10 ávanyai svā́hā

5.2.9.1 īśā́ya svā́hā 5.2.9.2 vára-dāya svā́hā 5.2.9.3 sarveśā́ya svā́hā 5.2.9.4 īśítā́tmane svā́hā 5.2.9.5 padmā́yai svā́hā 5.2.9.6 sthirā́yai svā́hā 5.2.9.7 sarveśā́ya svā́hā 5.2.9.8 sarvādhārā́ya svā́hā 5.2.9.9 sárva-jñā́ya svā́hā 5.2.9.10 sarvodvahā́ya svā́hā

5.2.10.1 lákṣmyai svā́hā 5.2.10.2 dhárāyai svā́hā 5.2.10.3 sárva-vidyeśvarāya svā́hā 5.2.10.4 puṇyā́ya svā́hā 5.2.10.5 śuddhā́ya svā́hā 5.2.10.6 jñānā́ya svā́hā 5.2.10.7 kanákā́yai svā́hā 5.2.10.8 śyāmā́yai svā́hā 5.2.10.9 indrā́ya svā́hā 5.2.10.10 śacī́-pataye svā́hā

5.2.11.1 puru-hūtā́ya svā́hā 5.2.11.2 purandarā́ya svā́hā 5.2.11.3 agnáye svā́hā 5.2.11.4 jātá-vedase svā́hā 5.2.11.5 pāvakā́ya svā́hā 5.2.11.6 hutāśanā́ya svā́hā 5.2.11.7 yamā́ya svā́hā 5.2.11.8 dharma-rājā́ya svā́hā 5.2.11.9 preteśā́ya svā́hā 5.2.11.10 madhya-sthā́ya svā́hā

5.2.12.1 āraṃbhādhipátaye svā́hā 5.2.12.2 nírr̥taye svā́hā 5.2.12.3 nīlā́ya svā́hā 5.2.12.4 sarva-rakṣo-ídhipátaye svā́hā 5.2.12.5 varuṇā́ya svā́hā 5.2.12.6 pracétase svā́hā 5.2.12.7 raktāmbarā́ya svā́hā 5.2.12.8 yādas-patáye svā́hā 5.2.12.9 vāyáve svā́hā 5.2.12.10 javanā́ya svā́hā

5.2.13.1 bhūtātmakā́ya svā́hā 5.2.13.2 udānā́ya svā́hā 5.2.13.3 kuberā́ya svā́hā 5.2.13.4 dhanyā́ya svā́hā 5.2.13.5 paulastyā́ya svā́hā 5.2.13.6 yakṣa-rājā́ya svā́hā 5.2.13.7 ī́śānā́ya svā́hā 5.2.13.8 devā́ya svā́hā 5.2.13.9 bhavā́ya svā́hā 5.2.13.10 mahā́-devā́ya svā́hā

5.2.14.1 śríyai svā́hā 5.2.14.2 dhŕ̥tyai svā́hā 5.2.14.3 pavítryai svā́hā 5.2.14.4 pramódā́yínyai svā́hā 5.2.14.5 haríṇyai svā́hā 5.2.14.6 paúṣṇyai svā́hā 5.2.14.7 kṣóṇyai svā́hā 5.2.14.8 máhyai svā́hā 5.2.14.9 subhadrā́ya svā́hā 5.2.14.10 sumúkhā́ya svā́hā

5.2.15.1 sukhá-pradāya svā́hā 5.2.15.2 sukha-darśánā́ya svā́hā 5.2.15.3 kamálā́yai svā́hā 5.2.15.4 ávanyai svā́hā 5.2.15.5 hayā́tmakā́ya svā́hā 5.2.15.6 déveśā́ya svā́hā 5.2.15.7 sárvā́naṃdā́ya svā́hā 5.2.15.8 sanā́tanā́ya svā́hā 5.2.15.9 ilā́yai svā́hā 5.2.15.10 víśvāyai svā́hā

5.2.16.1 rāma-devā́ya svā́hā 5.2.16.2 mahā-balā́ya svā́hā 5.2.16.3 mahā-bhadrā́ya svā́hā 5.2.16.4 paráśu-pāṇaye svā́hā 5.2.16.5 brā́hmyai svā́hā 5.2.16.6 vijáyā́yai svā́hā 5.2.16.7 puṇyā́ya svā́hā 5.2.16.8 puṇyātmakā́ya svā́hā 5.2.16.9 puṇyá-mū́rtaye svā́hā 5.2.16.10 puṇyá-dā́yine svā́hā

5.2.17.1 indirā́yai svā́hā 5.2.17.2 dharáṇyai svā́hā 5.2.17.3 sarvā́ya svā́hā 5.2.17.4 viśvā́ya svā́hā 5.2.17.5 sarvādhārā́ya svā́hā 5.2.17.6 sarveśvarā́ya svā́hā 5.2.17.7 sakálā́yai svā́hā 5.2.17.8 viśvā́yai svā́hā 5.2.17.9 sukhā́vahā́ya svā́hā 5.2.17.10 sureśā́ya svā́hā

5.2.18.1 sumúkhā́ya svā́hā 5.2.18.2 sura-priyā́ya svā́hā 5.2.18.3 śúddhā́yai svā́hā 5.2.18.4 vimálā́yai svā́hā 5.2.18.5 saṃvāhā́ya svā́hā 5.2.18.6 sarva-tejó-mayāya svā́hā 5.2.18.7 ānaṃdā́ya svā́hā 5.2.18.8 sárva-rūpiṇe svā́hā 5.2.18.9 subhágā́yai svā́hā 5.2.18.10 sumúkhyai svā́hā

5.2.19.1 suvahā́ya svā́hā 5.2.19.2 sukr̥tā́ya svā́hā 5.2.19.3 vijñānā́ya svā́hā 5.2.19.4 veda-mayā́ya svā́hā 5.2.19.5 sumadā́yai svā́hā 5.2.19.6 janányai svā́hā 5.2.19.7 mitrā́ya svā́hā 5.2.19.8 loka-hitā́ya svā́hā 5.2.19.9 viśvātmakā́ya svā́hā 5.2.19.10 kapi-varā́ya svā́hā

5.2.20.1 átraye svā́hā 5.2.20.2 vidhā́tārā́ya svā́hā 5.2.20.3 tr̥tīyātmakā́ya svā́hā 5.2.20.4 véda-mūrtaye svā́hā 5.2.20.5 śivā́ya svā́hā 5.2.20.6 muni-varā́ya svā́hā 5.2.20.7 śuddhā́ya svā́hā 5.2.20.8 suyoktārā́ya svā́hā 5.2.20.9 viśvā́ya svā́hā 5.2.20.10 bhūta-nāyakā́ya svā́hā

5.2.21.1 jagad-vīkṣanā́ya svā́hā 5.2.21.2 sarva-mātr̥kā́ya svā́hā 5.2.21.3 sanā́tanā́ya svā́hā 5.2.21.4 múnīndrā́ya svā́hā 5.2.21.5 bráhma-sambhavāya svā́hā 5.2.21.6 niṣṭhānakā́ya svā́hā 5.2.21.7 sanaṃdanā́ya svā́hā 5.2.21.8 gúrave svā́hā 5.2.21.9 sarva-pūjyā́ya svā́hā 5.2.21.10 mantra-jñā́ya svā́hā

5.2.22.1 sanat-kumārā́ya svā́hā 5.2.22.2 jyótir-īśāya svā́hā 5.2.22.3 nírúdvegā́ya svā́hā 5.2.22.4 akrodhā́ya svā́hā 5.2.22.5 sánakāya svā́hā 5.2.22.6 niyatārā́ya svā́hā 5.2.22.7 dhárma-jñāya svā́hā 5.2.22.8 dhármá-códítāya svā́ha 5.2.22.9 indrā́ya svā́hā 5.2.22.10 mahā́-devā́ya svā́hā[*276] [*276] indrādīnāṃ catur-mūrti-mantraiḥ pūrvavat

5.2.23.1 śríyai svā́hā 5.2.23.2 máhyaí svā́hā[*277] 5.2.23.3 bráhmaṇe svā́hā 5.2.23.4 prajā́-pataye svā́hā 5.2.23.5 pitāmahā́ya svā́hā 5.2.23.6 hiraṇya-garbhā́ya svā́hā 5.2.23.7 mārkaṇḍeyā́ya svā́hā 5.2.23.8 puṇyā́ya svā́hā 5.2.23.9 purāṇā́ya svā́hā 5.2.23.10 amitā́ya svā́hā [*277] śrī mahī-devy-ādīnāṃ catur-nāmabhiḥ pūrvavat

5.2.24.1 gaṃgā-dharā́ya svā́hā 5.2.24.2 vr̥ṣabha-vāhanā́ya[*278] svā́hā 5.2.24.3 aṣṭa-mūrtáye svā́hā 5.2.24.4 umā́-pataye svā́hā 5.2.24.5 pádmā-pitre svā́hā 5.2.24.6 dhātr̥-nāthā́ya[*279] svā́hā 5.2.24.7 khyātīśā́ya svā́hā 5.2.24.8 bhŕ̥gave svā́hā 5.2.24.9 dhā́tre svā́hā 5.2.24.10 daṃbhíne svā́hā [*278] cf. 5.1.159.7, r̥ṣabha-vāhanāya, which occurs in a similar sequences of verses (i.e. 5.1.159.6-9 cf. 5.2.24.1-4). [*279] Text: dhātr̥-nādhā́ya

5.2.25.1 sanilā́ya[*280] svā́hā 5.2.25.2 gandha-dā́ya svā́hā 5.2.25.3 vidhā́tre svā́hā 5.2.25.4 kīnāśā́ya svā́hā 5.2.25.5 muruṃḍā́ya svā́hā 5.2.25.6 nyarṇakā́ya[*281] svā́hā 5.2.25.7 bhr̥táye svā́hā 5.2.25.8 bhuvaṃgā́ya svā́hā 5.2.25.9 utsaṅgā́ya svā́hā 5.2.25.10 pīṭhā́ya svā́hā [*280] Text: saniḷā́ya [*281] cf. 5.1.160.7, nyarṇāya, which occurs in a similar sequence of verses (i.e. 5.1.159.10-162.3 cf. 5.2.24.9-27.2).

5.2.26.1 pataṅgā́ya svā́hā 5.2.26.2 utkarā́ya svā́hā 5.2.26.3 apadānā́ya svā́hā 5.2.26.4 kapárdine svā́hā 5.2.26.5 patirā́ya svā́hā 5.2.26.6 ballidā́ya svā́hā 5.2.26.7 madhya-gā́ya svā́hā 5.2.26.8 vaṅghanā́ya svā́hā 5.2.26.9 varuṇā́ya svā́hā 5.2.26.10 téjine svā́hā

5.2.27.1 daṃśíne svā́hā 5.2.27.2 tarasvíne svā́hā 5.2.27.3 nyakṣā́ya svā́hā 5.2.27.4 adhītyakā́ya[*282] svā́hā 5.2.27.5 pīvarā́ya svā́hā 5.2.27.6 āryakā́ya svā́hā 5.2.27.7 vivásvate svā́hā 5.2.27.8 bharatā́ya svā́hā 5.2.27.9 viśvá-karmaṇe svā́hā 5.2.27.10 marī́címate svā́hā [*282] cf. 5.1.182.10, adhityakā́ya, which occurs in a similar sequence of verses i.e.5.1.182.9-184.4 cf. 5.2.27.3-28.8.)

5.2.28.1 mitrā́ya svā́hā 5.2.28.2 itvarā́ya[*283] svā́hā 5.2.28.3 rājiṣmáte svā́hā 5.2.28.4 ramaṇakā́ya svā́hā 5.2.28.5 kṣátre svā́hā 5.2.28.6 mahī-dharā́ya svā́hā 5.2.28.7 urva-rohā́ya svā́hā 5.2.28.8 śévadhaye svā́hā 5.2.28.9 maṇikā́ya svā́hā 5.2.28.10 mahā-balā́ya svā́hā [*283] cf. 5.1.183.3, hitvarāya, which occurs in a similar sequence of verses (i.e. 5.1.182.9-184.4 cf. 5.2.27.3-28.8).

5.2.29.1 vimalā́ya svā́hā 5.2.29.2 dvāra-pālakā́ya svā́hā 5.2.29.3 sandhyā́yai svā́hā 5.2.29.4 prabhā́vatyai svā́hā 5.2.29.5 jyoti-rūpā́yai svā́hā 5.2.29.6 dr̥ḍha-vratā́yai svā́hā 5.2.29.7 vikhanáse svā́hā 5.2.29.8 tapo-yuktā́ya svā́hā 5.2.29.9 siddhi-dā́ya svā́hā 5.2.29.10 bráhma-darśine svā́hā

5.2.30.1 tāpasā́ya svā́hā 5.2.30.2 siddhi-rājā́ya svā́hā 5.2.30.3 sarva-doṣa-vivarjitā́ya svā́hā 5.2.30.4 sahasrā́śva-medhine svā́hā 5.2.30.5 kiṣkindhā́ya svā́hā 5.2.30.6 bahu-mardánā́ya svā́hā 5.2.30.7 bahu-senā́ya svā́hā 5.2.30.8 dr̥ḍha-vratā́ya svā́hā 5.2.30.9 tīrthā́ya svā́hā 5.2.30.10 udvāhakā́ya svā́hā

5.2.31.1 sarva-yogyā́ya svā́hā 5.2.31.2 udāvahā́ya svā́hā 5.2.31.3 vakra-tuṇḍā́ya svā́hā 5.2.31.4 eka-daṃṣṭrā́ya svā́hā 5.2.31.5 vikaṭā́ya svā́hā 5.2.31.6 vināyakā́ya svā́hā 5.2.31.7 nāga-rājā́ya svā́hā 5.2.31.8 sahasra-śīrṣā́ya svā́hā 5.2.31.9 anantā́ya svā́hā 5.2.31.10 śeṣā́ya svā́hā

5.2.32.1 śaṅkhā́ya svā́hā 5.2.32.2 nidhi-varā́ya svā́hā 5.2.32.3 dhaná-dā́ya svā́hā 5.2.32.4 mauktíkódbhavāya svā́hā 5.2.32.5 padmā́ya svā́hā 5.2.32.6 nidhi-varā́ya svā́hā 5.2.32.7 raktābhā́ya svā́hā 5.2.32.8 bhūta-nāyákā́ya svā́hā 5.2.32.9 tuháṇā́ya svā́hā 5.2.32.10 daitya-rājā́ya svā́hā

5.2.33.1 viṣṇu-bhaktā́ya svā́hā 5.2.33.2 gadādharā́ya svā́hā 5.2.33.3 daiteyā́ya svā́hā 5.2.33.4 mahā-vīryā́ya svā́hā 5.2.33.5 balin-dā́ya svā́hā 5.2.33.6 śū́la-pāṇaye svā́hā 5.2.33.7 nandakā́ya svā́hā 5.2.33.8 khaḍgā́ya svā́hā 5.2.33.9 pā́pa-harāya svā́hā 5.2.33.10 daitya-nāśanā́ya svā́hā

5.2.34.1 śārṅgā́ya svā́hā 5.2.34.2 dhanur-varā́ya svā́hā 5.2.34.3 śátru-hantre svā́hā 5.2.34.4 varā́yudhāya svā́hā 5.2.34.5 śáṅkha-cūline[*284] svā́hā 5.2.34.6 vŕ̥kṣa-daṇḍā́ya svā́hā 5.2.34.6 śvétā́bhāya svā́hā 5.2.34.7 ghora-rūpā́ya svā́hā 5.2.34.8 cákra-cūline[*285] svā́hā 5.2.34.10 mahā-nādā́ya svā́hā [*284] Text: -śūḷine [*285] Text: -cūḷine

5.2.35.1 úgra-rūpiṇe svā́hā 5.2.35.2 bhayānakā́ya svā́hā 5.2.35.3 caṇḍā́ya svā́hā 5.2.35.4 ugrā́ya svā́hā 5.2.35.5 bhayānakā́ya svā́hā 5.2.35.6 dvā́ra-pālakāya svā́hā 5.2.35.7 pracaṇḍā́ya svā́hā 5.2.35.8 bhīmā́ya svā́hā 5.2.35.9 ghóra-rūpāya svā́hā 5.2.35.10 dvāradhipátáye svā́hā

5.2.36.1 viṣvaksenā́ya svā́hā 5.2.36.2 śāntā́ya svā́hā 5.2.36.3 harā́ya[*286] svāha 5.2.36.4 amitā́ya svā́hā 5.2.36.5 śrī-bhūtā́ya svā́hā 5.2.36.6 śveta-varṇā́ya svā́hā 5.2.36.7 vaíṣṇávā́ya svā́hā 5.2.36.8 múkhá-pā́líne svā́hā 5.2.36.9 garuḍā́ya svā́hā 5.2.36.10 pakṣi-rājā́ya svā́hā [*286] 1946 edition: haritāvāya; 1984 edition: harā́ya

5.2.37.1 suparṇā́ya svā́hā 5.2.37.2 khagādhipā́ya[*287] svā́hā 5.2.37.3 sudarśanā́ya svā́hā 5.2.37.4 cakrā́ya svā́hā 5.2.37.5 sahasra-vikacā́ya svā́hā 5.2.37.6 anapāyíne svā́hā 5.2.37.7 pāñcajanyā́ya svā́hā 5.2.37.8 śaṅkhā́ya svā́hā 5.2.37.9 ambujā́ya svā́hā 5.2.37.10 víṣṇu-priyā́ya svā́hā [*287] cf. 5.1.189.6, khagādhipataye, which occurs in a similar sequence of verses (i.e. 5.1.188.5-189.6 cf. 5.2.36.1-5.2.37.2).

5.2.38.1 jayā́ya svā́hā 5.2.38.2 atyucchritā́ya svā́hā 5.2.38.3 dhanyā́ya svā́hā 5.2.38.4 dhvajā́ya svā́hā 5.2.38.5 yūthādhipā́ya[*288] svā́hā 5.2.38.6 nityā́ya svā́hā 5.2.38.7 agrā́ya[*289] svā́hā 5.2.38.8 mahā-bhūtā́ya svā́hā 5.2.38.9 pāvakorjunā́ya svā́hā 5.2.38.10 hastā́ya[*290] svā́hā [*288] Text: yūdhādhipā́ya [*289] cf. 5.1.191.9, ugrāya, which occurs in a similar sequence of verses (i.e. 5.1.191.7-14 cf. 5.2.38.5-39.2). [*290] 1946 edition: hastamāya

5.2.39.1 akṣa-hantā́ya svā́hā 5.2.39.2 viṣṇu-bhūtā́ya[*291] svā́hā 5.2.39.3 indrā́ya svā́hā[*292] 5.2.39.4 ādityā́ya svā́hā[*293] 5.2.39.5 bhāskarā́ya svā́hā 5.2.39.6 sūryā́ya svā́hā 5.2.39.7 mārtāṇḍā́ya svā́hā 5.2.39.8 vivásvate svā́hā 5.2.39.9 vasiṣṭhā́ya svā́hā 5.2.39.10 somā́ya svā́hā [*291] 1946 edition: viṣṇu-bhūtá-yútāya; 1984 edition: viṣṇu-bhūtā́ya [*292] indrādi-dig-īśānāṃ catur-mūrti-mantraiḥ purvavat [*293] ravi-śaśinau pañca-mūrti-mantrā iti marīciḥ

5.2.40.1 yajñā́ṃgā́ya svā́hā 5.2.40.2 índave svā́hā 5.2.40.3 candrā́ya svā́hā 5.2.40.4 aṅgārakā́ya svā́hā 5.2.40.5 vakrā́ya svā́hā 5.2.40.6 raktā́ya svā́hā 5.2.40.7 dharā-sutā́ya svā́hā 5.2.40.8 budhā́ya svā́hā 5.2.40.9 śyāmā́ya svā́hā 5.2.40.10 saumyā́ya svā́hā

5.2.41.1 śraviṣṭha-jā́ya svā́hā 5.2.41.2 pīta-varṇā́ya svā́hā 5.2.41.3 gúrave svā́hā 5.2.41.4 taiṣyā́ya svā́hā 5.2.41.5 bŕ̥haspátaye svā́hā 5.2.41.6 śukrā́ya svā́hā 5.2.41.7 kāvyā́ya svā́hā 5.2.41.8 bhārgavā́ya svā́hā 5.2.41.9 parisárpiṇe svā́hā 5.2.41.10 sūrya-putrā́ya svā́hā

5.2.42.1 mandā́ya svā́hā 5.2.42.2 raivatyā́ya svā́hā 5.2.42.3 śanaiścarā́ya svā́hā 5.2.42.4 rā́have svā́hā 5.2.42.5 daiteyā́ya svā́hā 5.2.42.6 urageśā́ya svā́hā 5.2.42.7 grā́hakāya svāha 5.2.42.8 ketáve svā́hā 5.2.42.9 kr̥ṣṇa-varṇā́ya svā́hā 5.2.42.10 raudrā́ya svā́hā

5.2.43.1 aprakāśíne svā́hā 5.2.43.2 nalínyai[*294] svā́hā 5.2.43.3 jāhnávyai svā́hā 5.2.43.4 gaṃgā́yai svā́hā 5.2.43.5 lóka-pāvanyai svā́hā 5.2.43.6 yamúnā́yai svā́hā 5.2.43.7 sphaṭikābhā́yai svā́hā 5.2.43.8 nadī-varā́yai svā́hā 5.2.43.9 pā́vanyai svā́hā 5.2.43.10 nármadāyai svā́hā [*294] Text: naḷínyai

5.2.44.1 nadī-varā́yai svā́hā 5.2.44.2 vidyud-rūpā́yai svā́hā 5.2.44.3 viśālā́yai svā́hā 5.2.44.4 síndhave svā́hā 5.2.44.5 nadī-varā́yai svā́hā 5.2.44.6 mr̥dv-áṅgyai svā́hā 5.2.44.7 sā́dhanāyai svā́hā 5.2.44.8 durgā́yai svā́hā 5.2.44.9 kātyāyányai[*295] svā́hā 5.2.44.10 vaiṣṇávyai svā́hā [*295] cf. 5.1.174.2, kātyāyanyai, which occurs in a similar sequence of verses (i.e. 5.1.174.1-4 cf. 5.2.44.8-45.1).

5.2.45.1 vindhya-vāsínyai svā́hā 5.2.45.2 síddhyai svā́hā 5.2.45.3 viśvā́yai svā́hā 5.2.45.4 bhr̥gu-pátnyai svā́hā 5.2.45.5 sárasvatyai svā́hā 5.2.45.6 śríyai svā́hā 5.2.45.7 dhr̥tyai svā́hā 5.2.45.8 pávitryai svā́hā 5.2.45.9 prámódāyinyai svā́hā 5.2.45.10 bhū́r-jyeṣṭhā́yinyai svā́hā[*296] [*296] jyeṣṭhā devyā ṣat nāma-mantrā iti marīciḥ | jyeṣṭhāṃ pañcabhir āhvayed ity atriḥ

5.2.46.1 bhúvar-jyeṣṭhā́yinyai svā́hā 5.2.46.2 súvar-jyeṣṭhāyinyai svā́hā 5.2.46.3 kali-rājā́yinyai svā́hā 5.2.46.4 kálí-patnyai svā́hā 5.2.46.5 dhā́tryai svā́hā 5.2.46.6 mahódáryai svā́hā 5.2.46.7 raúdryai svā́hā 5.2.46.8 mahā-kā́lyai[*297] svā́hā 5.2.46.9 surā́yai svā́hā [*297] Text: kā̀ḷyai

5.2.47.1 sumúkhyai svā́hā 5.2.47.2 vidyud-rūpā́yai svā́hā 5.2.47.3 subhagā́yai svā́hā 5.2.47.4 sundáryai svā́hā 5.2.47.5 viśālā́yai svā́hā 5.2.47.6 padmā́kṣyai svā́hā 5.2.47.7 pádma-varṇiṇyai svā́hā 5.2.47.8 svāhā́yai svā́hā 5.2.47.9 śubhā́ṅgyai svā́hā 5.2.47.10 mr̥dv-áṅgyai svā́hā

5.2.48.1 sādhanā́yai svā́hā 5.2.48.2 svadhā́yai svā́hā 5.2.48.3 sámr̥ddhyai svā́hā 5.2.48.4 kula-vr̥ddhínyai svā́hā 5.2.48.5 sánnatyai svā́hā 5.2.48.6 māyā́yai svā́hā 5.2.48.7 mā́taṅgyai svā́hā 5.2.48.8 varā́hyai svā́hā 5.2.48.9 varānanā́yai svā́hā 5.2.48.10 saṃhlādínyai svā́hā

5.2.49.1 varārohā́yai svā́hā 5.2.49.2 māyā́ṅgyai svā́hā 5.2.49.3 múdvárthinyai svā́hā 5.2.49.4 rākā́yai svā́hā 5.2.49.5 mukhyā́yai svā́hā 5.2.49.6 raktā́ṅgyai svā́hā 5.2.49.7 varānanā́yai svā́hā 5.2.49.8 sinī́vā́lyai svā́hā 5.2.49.9 gábhástinyai svā́hā 5.2.49.10 hita-dā́yai svā́hā

5.2.50.1 puṇya-dā́yai svā́hā 5.2.50.2 havi-rakṣakā́ya svā́hā 5.2.50.3 āgneyā́ya svā́hā 5.2.50.4 śailūṣā́ya svā́hā 5.2.50.5 pacanā́ya svā́hā 5.2.50.6 puṣpa-rakṣakā́ya svā́hā 5.2.50.7 haritā́ya svā́hā 5.2.50.8 adhivāsā́ya svā́hā 5.2.50.9 phullā́ya svā́hā 5.2.50.10 púruṣāya svā́hā

5.2.51.1 parama-purúṣā́ya svā́hā 5.2.51.2 púrúṣā́tmakā́ya svā́hā 5.2.51.3 dharma-mayā́ya svā́hā 5.2.51.4 tváṣṭre svā́hā 5.2.51.5 rū́pa-jātāya svā́hā 5.2.51.6 nidhi-jā́ya svā́hā 5.2.51.7 plotā́dhipataye svā́hā 5.2.51.8 gadā́yai svā́hā 5.2.51.9 kaumodákyai svā́hā 5.2.51.10 puṇyā́yai svā́hā

5.2.52.1 prabalā́yai svā́hā 5.2.52.2 sarveśvarā́ya svā́hā 5.2.52.3 jágannāthā́ya svā́hā 5.2.52.4 cāmuṇḍā́ya svā́hā 5.2.52.5 sarvataś-cárāya svā́hā 5.2.52.6 bali-rakṣakā́ya svā́hā 5.2.52.7 daṇḍyā́ya svā́hā 5.2.52.8 sarva-jñā́ya[*298] svā́hā 5.2.52.9 samā́ya svā́hā 5.2.52.10 gaviṣṭhā́ya svā́hā [*298] cf. 5.1.188.3, sarvadāya, which occurs in a similar sequence of verses (i.e.5.1.188.1--4 cf. 5.2.52.6-9).

5.2.53.1 traiṣṭubhā́ya svā́hā 5.2.53.2 guhyā́ya svā́hā 5.2.53.3 ākāśā́ya svā́hā 5.2.53.4 háriṇyai svā́hā 5.2.53.5 paúṣṇyai svā́hā 5.2.53.6 kṣóṇyai svā́hā 5.2.53.7 máhyai svā́hā 5.2.53.8 pavitrā́ya svā́hā 5.2.53.9 amr̥tā́ya svā́hā 5.2.53.10 toyā́ya svā́hā

5.2.54.1 gahvarā́ya svā́hā 5.2.54.2 vīti-hotrā́ya svā́hā 5.2.54.3 ābhuraṇyā́ya svā́hā 5.2.54.4 śuddhā́ya svā́hā 5.2.54.5 agnáye svā́hā 5.2.54.6 ásave svā́hā 5.2.54.7 samīraṇā́ya svā́hā 5.2.54.8 vāyáve svā́hā 5.2.54.9 pr̥ṣadaśvā́ya svā́hā 5.2.54.10 r̥g-vedā́ya svā́hā

5.2.55.1 madhúne svā́hā 5.2.55.2 sómāya svā́hā 5.2.55.3 krátave svā́hā 5.2.55.4 yajur-vedā́ya svā́hā 5.2.55.5 dádhne svā́hā 5.2.55.6 miśrā́ya svā́hā 5.2.55.7 iṣṭā́ya svā́hā 5.2.55.8 sāma-vedā́ya svā́hā 5.2.55.9 ghr̥tā́ya svā́hā 5.2.55.10 vajrā́ya svā́hā

5.2.56.1 yajñā́ya svā́hā 5.2.56.2 atharva-vedā́ya svā́hā 5.2.56.3 pavitrā́ya svā́hā 5.2.56.4 kṣīrā́ya svā́hā 5.2.56.5 puṇyā́ya svā́hā 5.2.56.6 śivā́ya svā́hā 5.2.56.7 muní-varāya svā́hā 5.2.56.8 śuddhā́ya svā́hā 5.2.56.9 suyoktārā́ya svā́hā 5.2.56.10 víṣṇave svā́hā

5.2.57.1 vyāpíne svā́hā 5.2.57.2 ratnā́ya svā́hā 5.2.57.3 viśvā́ya svā́hā 5.2.57.4 kā́śyapāya svā́hā 5.2.57.5 viśva-mūrtáye svā́hā 5.2.57.6 ákṣatā́ya svā́hā 5.2.57.7 tákṣakāya svā́hā 5.2.57.8 jagád-bhúve svā́hā 5.2.57.9 yájad-bhuve svā́hā 5.2.57.10 viśva-bhúve svā́hā

5.2.58.1 rudra-bhúve svā́hā 5.2.58.2 brahma-bhúve svā́hā 5.2.58.3 bhúvodbhúve[*299] svā́hā 5.2.58.4 páṅktīśā́ya svā́hā 5.2.58.5 vara-dā́ya svā́hā 5.2.58.6 mitrā́ya svā́hā 5.2.58.7 bhūta-nāyakā́ya svā́hā 5.2.58.8 pavitrā́ya svā́hā 5.2.58.9 mantrā́ya svā́hā 5.2.58.10 japyā́ya svā́hā [*299] cf. 5.1.172.7, bhuvar-bhuve, which occurs in a similar sequence of verses (i.e. 5.1.172.2-7 cf. 5.2.57.8-58.3).

5.2.59.1 śuddhāya svā́hā 5.2.59.2 sarva-tīrtha-jálā́ya svā́hā 5.2.59.3 puṇyā́ya svā́hā 5.2.59.4 pávanāya svā́hā 5.2.59.5 puṇya-pūjitā́ya svā́hā 5.2.59.6 tákṣakāya svā́hā 5.2.59.7 sarpa-rājā́ya svā́hā 5.2.59.8 kṣiti-jā́ya svā́hā 5.2.59.9 dharā-dharā́ya svā́hā 5.2.59.10 medínyai svā́hā

5.2.60.1 kúhvai svā́hā 5.2.60.2 sudaṃṣṭrā́yai svā́hā 5.2.60.3 kṣamā́yaí svā́hā 5.2.60.4 anumátyai svā́hā 5.2.60.5 sva-rūpā́yai svā́hā 5.2.60.6 tánv-aṅgyai svā́hā 5.2.60.7 subhagā́yai svā́hā 5.2.60.8 brahmā́ṇyai[*300] svā́hā 5.2.60.9 píṅgalāyai[*301] svā́hā 5.2.60.10 gaúryai svā́hā [*300] cf. 5.1.184.9, brāhmaṇyai, which occurs in a similar sequence of verses (i.e. 5.1.184.9-187.6 cf. 5.2.60.8-63.5). [*301] Text: píṅgáḷāyai

5.2.61.1 sárvato-mukhyai svā́hā 5.2.61.2 sarit-priyā́yai svā́hā 5.2.61.3 viśva-rūpā́yai svā́hā 5.2.61.4 ugrā́yai svā́hā 5.2.61.5 gaṇéśvaryai svā́hā 5.2.61.6 vaíśākhínyai svā́hā 5.2.61.7 śíkhaṇḍínyai svā́hā 5.2.61.8 gāyátryai svā́hā 5.2.61.9 ṣáṇ-múkhyai svā́hā 5.2.61.10 víśva-garbhā́yai svā́hā

5.2.62.1 viṣormiṇyaí svā́hā 5.2.62.2 kr̥ṣṇā́yai svā́hā 5.2.62.3 rohíṇyai[*302] svā́hā 5.2.62.4 vārā́hyai svā́hā 5.2.62.5 vara-dā́yai svā́hā 5.2.62.6 úrvyai svā́hā 5.2.62.7 vajra-dáṃṣṭryai[*303] svā́hā 5.2.62.8 jáyantyai svā́hā 5.2.62.9 kauśíkyai svā́hā 5.2.62.10 indrā́ṇyai svā́hā [*302] 1946 edition: drohiṇyai [*303] Text: daṃṣṭyai

5.2.63.1 ghanāghanányai svā́hā 5.2.63.2 kālyai[*304] svā́hā 5.2.63.3 nā́lī́ka-daṃṣṭryai svā́hā 5.2.63.4 vr̥ṣá-hā́yai[*305] svā́hā 5.2.63.5 veda-dhāríṇyai svā́hā 5.2.63.6 jayā́yai svā́hā 5.2.63.7 sukha-pradā́yai svā́hā 5.2.63.8 samr̥ddhínyai svā́hā 5.2.63.9 bhadrā́yai svā́hā 5.2.63.10 vijayā́yai svā́hā [*304] Text: kāḷyai [*305] cf. 5.1.187.5, vr̥ṣabha-vāhanāyai, which occurs in a similar sequence of verses (i.e. 5.1.184.9-187.6 cf. 5.2.60.8-63.5).

5.2.64.1 viśokā́yai svā́hā 5.2.64.2 puṇyā́yai svā́hā 5.2.64.3 kāmānandā́yai svā́hā 5.2.64.4 vindā́yai svā́hā 5.2.64.5 lābhā́yai svā́hā 5.2.64.6 áprámattā́yai svā́hā[*306] 5.2.64.7 ajayā́yai svā́hā[*307] 5.2.64.8 nandákā́yai svā́hā 5.2.64.9 madhu-jánanyai svā́hā 5.2.64.10 sumuktā́yai svā́hā [*306] 1946 edition: prámattā́yai [*307] 1984 edition: ajeyam; 1946 edition: ajayā́yai

5.2.65.1 subhagā́yai svā́hā 5.2.65.2 puṣṭikā́yai svā́hā 5.2.65.3 amóghavatyai svā́hā 5.2.65.4 puṇyā́yai svā́hā 5.2.65.5 prámattā́yai svā́hā 5.2.65.6 kumúdvatyai svā́hā 5.2.65.7 susahā́yai svā́hā 5.2.65.8 susaṃbharā́yai svā́hā 5.2.65.9 nivŕ̥ttyai[*308] svā́hā 5.2.65.10 utpalakā́yai svā́hā [*308] Text: nivŕ̥tyai

5.2.66.1 sugandhínyai svā́hā 5.2.66.2 sarva-modā́yai svā́hā 5.2.66.3 sarvātmákā́yai svā́hā 5.2.66.4 víśokā́yai svā́hā 5.2.66.5 dhana-rā́śyai svā́hā 5.2.66.6 akṣatā́yai svā́hā 5.2.66.7 amitā́yai svā́hā 5.2.66.8 kuṇṭhínyai svā́hā 5.2.66.9 nandínyai svā́hā 5.2.66.10 dharítryai svā́hā

5.2.67.1 rajíta-priyāyai[*309] svā́hā 5.2.67.2 gránthinyai[*310] svā́hā 5.2.67.3 vegínyai svā́hā 5.2.67.4 prajayā́yai svā́hā 5.2.67.5 prabarhíṇyai[*311] svā́hā 5.2.67.6 kr̥cchríṇyai svā́hā 5.2.67.7 śākhínyai svā́hā 5.2.67.8 vāhínyai svā́hā 5.2.67.9 yoktríṇyai svā́hā 5.2.67.10 kuṃṭhínyai svā́hā [*309] cf. 5.1.174.8, rajata-priyāyai, which occurs in a similar sequence of verses (i.e. 5.1.174.5-179.10 cf. 5.2.66.8-72.3). [*310] Text: grándhinyai [*311] cf. 5.1.175.2, pravāhiṇyai, which occurs in a similar sequence of verses (i.e. 5.1.174.5-179.10 cf. 5.2.66.8-72.3).

5.2.68.1 jāríṇyai svā́hā 5.2.68.2 cardínyai svā́hā 5.2.68.3 pravāhínyai svā́hā 5.2.68.4 vikāríṇyai svā́hā 5.2.68.5 dāmínyai svā́hā 5.2.68.6 baisínyai[*312] svā́hā 5.2.68.7 vidyutā́yai svā́hā 5.2.68.8 dadrúṇyai svā́hā 5.2.68.9 indu-karā́yai[*313] svā́hā 5.2.68.10 saumanásyai svā́hā [*312] cf. 5.1.176.3, bisinyai, which occurs in a similar sequence of verses (i.e. 5.1.174.5-179.10 cf. 5.2.66.8-72.3). [*313] cf. 5.1.176.6, indu-kalāyai, which occurs in a similar sequence of verses (i.e. 5.1.174.5-179.10 cf. 5.2.66.8-72.3).

5.2.69.1 právidyutā́yai svā́hā 5.2.69.2 indriya-vikāríṇyai svā́hā 5.2.69.3 árvavatyai svā́hā 5.2.69.4 gaṅgā-vā́ṇyai svā́hā 5.2.69.5 sr̥jántyai svā́hā 5.2.69.6 pádmā-pitre svā́hā 5.2.69.7 dhātr̥-nāthā́ya[*314] svā́hā 5.2.69.8 khyātīśā́ya svā́hā 5.2.69.9 bhŕ̥gave svā́hā 5.2.69.10 sambhūtīśā́ya svā́hā [*314] Text: -nādhā́ya

5.2.70.1 marī́caye svā́hā 5.2.70.2 śocíṣmate svā́hā 5.2.70.3 paurṇamāsá-bhŕ̥tā́ya svā́hā 5.2.70.4 kṣamādhavā́ya svā́hā 5.2.70.5 pulahā́ya svā́hā 5.2.70.6 kardamāya[*315] svā́hā 5.2.70.7 mahā́-dhr̥taye svā́hā 5.2.70.8 pulastyā́ya svā́hā 5.2.70.9 prītí-bhartre svā́hā 5.2.70.10 vaśaṅ-kárā́ya svā́hā [*315] 1946 edition: kardamādyā́ya; 1984 edition: kardamāya

5.2.71.1 dāntinī-rājā́ya[*316] svā́hā 5.2.71.2 siddhi-rājā́ya svā́hā 5.2.71.3 niṣka-sūnáve svā́hā 5.2.71.4 sannátīśā́ya svā́hā 5.2.71.5 krátave svā́hā 5.2.71.6 ūrjā́-pataye svā́hā 5.2.71.7 rāja-pūrvā́ya svā́hā 5.2.71.8 vásiṣṭhāya svā́hā 5.2.71.9 vā́k-pataye svā́hā 5.2.71.10 átraye svā́hā [*316] Text: dāntanī-rājā́ya corrected to dāntinī-rājā́ya. cf. VMP 5.1.178.8

5.2.72.1 niyāmakā́ya svā́hā 5.2.72.2 satya-netra-gúrave svā́hā 5.2.72.3 anasūyā́-várāya svā́hā 5.2.72.4 agastyā́ya svā́hā 5.2.72.5 muni-varā́ya svā́hā 5.2.72.6 dhr̥tīśā́ya svā́hā 5.2.72.7 kúmbha-sambhavāya svā́hā 5.2.72.8 vatsarébhyas svā́hā 5.2.72.9 vásu-sutebhyas svā́hā 5.2.72.10 nidhíbhyas svā́hā

5.2.73.1 dharmá-sūnukébhyas svā́hā 5.2.73.2 prāṇā́ya svāha 5.2.73.3 apānā́ya svā́hā 5.2.73.4 vyānā́ya svā́hā 5.2.73.5 udānā́ya svā́hā 5.2.73.6 samānā́ya svā́hā 5.2.73.7 marúdbhyas svā́hā 5.2.73.8 loka-dharébhyas svā́hā 5.2.73.9 saptá-saptá-gáṇebhyas svā́hā 5.2.73.10 marudvatī́-sutébhyas svā́hā

5.2.74.1 śata-rudrébhyas svā́hā 5.2.74.2 oṣadhīśebhyas svā́hā 5.2.74.3 try-ambákébhyas svā́hā 5.2.74.4 kapālá-pā́ṇibhyas svā́hā 5.2.74.5 ajaíkapade svā́hā 5.2.74.6 ahirbúdhnaye svā́hā 5.2.74.7 pinākíne svā́hā 5.2.74.8 aparājitā́ya svā́hā 5.2.74.9 mr̥ga-vyādhā́ya svā́hā 5.2.74.10 śarvā́ya svā́hā

5.2.75.1 nírr̥taye svā́hā 5.2.75.2 īśvárā́ya svā́hā 5.2.75.3 kapālíne svā́hā 5.2.75.4 bhavā́ya svā́hā 5.2.75.5 sthā́ṇave svā́hā 5.2.75.6 dhā́tre svā́hā 5.2.75.7 aryámṇe svā́hā 5.2.75.8 a(g)ṃśā́ya svā́hā 5.2.75.9 mitrā́ya svā́hā 5.2.75.10 váruṇāya svā́hā

5.2.76.1 bhágāya svā́hā 5.2.76.2 índrāya svā́hā 5.2.76.3 vivásváte svā́hā 5.2.76.4 pūṣṇe svā́hā 5.2.76.5 parjányāya svā́hā 5.2.76.6 tváṣṭre svā́hā 5.2.76.7 víṣṇave svā́hā 5.2.76.8 gandharvébhyas svā́hā 5.2.76.9 ramyébhyas svā́hā 5.2.76.10 sura-jébhyas svā́hā

5.2.77.1 saumya-jébhyas svā́hā 5.2.77.2 múnibhyas svā́hā 5.2.77.3 tapo-ídhipébhyas svā́hā 5.2.77.4 kuśébhyas svā́hā 5.2.77.5 pā́pa-vināśibhyas svā́hā 5.2.77.6 apsaróbhyas svā́hā 5.2.77.7 amr̥ta-jā́bhyas svā́hā 5.2.77.8 bhoga-vahā́bhyas svā́hā 5.2.77.9 svará-jābhyas[*317] svā́hā 5.2.77.10 aśvíbhyā(g)ṃ svā́hā [*317] 1984 edition: sáró-jā́bhyas; 1946 edition: svará-jābhyas

5.2.78.1 yamálā́bhyā(g)ṃ[*318] svā́hā 5.2.78.2 yugmā́bhyā(g)ṃ svā́hā 5.2.78.3 tvāṣṭrī́-pútrābhyā(g)ṃ svā́hā 5.2.78.4 dharā́ya svā́hā 5.2.78.5 dhruvā́ya svā́hā 5.2.78.6 somā́ya svā́hā 5.2.78.7 adbhyás svā́hā 5.2.78.8 analā́ya svā́hā 5.2.78.9 anílā́ya svā́hā 5.2.78.10 prátyūṣā́ya svā́hā [*318] Text: yamáḷābhyā(g)ṃ

5.2.79.1 prabhāsā́ya svā́hā 5.2.79.2 vidyā-dharébhyas svā́hā 5.2.79.3 mantra-balébhyas svā́hā 5.2.79.4 puṣpá-jebhyas svā́hā 5.2.79.5 bhoga-jébhyas svā́hā 5.2.79.6 tuṃbáráve svā́hā 5.2.79.7 muni-varā́ya svā́hā 5.2.79.8 svareśā́ya svā́hā 5.2.79.9 véda-rūpiṇe svā́hā 5.2.79.10 nāradā́ya svā́hā

5.2.80.1muni-várāya svā́hā 5.2.80.2 gāna-rūpā́ya svā́hā 5.2.80.3 brahmá-saṃbhávā́ya svā́hā 5.2.80.4 r̥túbhyas svā́hā 5.2.80.5 mahā-rāśíbhyas svāḥā 5.2.80.6 gandharvā́bhyas svā́hā 5.2.80.7 tīrthébhyas svā́hā 5.2.80.8 prajā́-pataye svā́hā 5.2.80.9 sráṣṭre svā́hā 5.2.80.10 véda-mayāya svā́hā

5.2.81.1 brahma-rūpā́ya svā́hā 5.2.81.2 mudgalā́ya svā́hā 5.2.81.3 muni-varā́ya svā́hā 5.2.81.4 śuddhā́ya svā́hā 5.2.81.5 sarvá-jñā́ya svā́hā 5.2.81.6 háleśāya svā́hā 5.2.81.7 mahā-balā́ya svā́hā 5.2.81.8 māyāṅgā́ya svā́hā 5.2.81.9 vára-dāyine svā́hā 5.2.81.10 yakṣā́ya svā́hā

5.2.82.1 sarvá-vará-dā́ya svā́hā 5.2.82.2 súkhine svā́hā 5.2.82.3 deva-yonaye svā́hā 5.2.82.4 jā́mbavā́ya svā́hā 5.2.82.5 bāla-rūpā́ya svā́hā 5.2.82.6 darśanīyā́ya svā́hā 5.2.82.7 súndarāya svā́hā 5.2.82.8 asurā́ya svā́hā 5.2.82.9 daiteyā́ya svā́hā 5.2.82.10 ghóra-rūpāya svā́hā

5.2.83.1 bhayānakā́ya svā́hā 5.2.83.2 kínnara-mithunāya[*319] svā́hā 5.2.83.3 tīrthā́ya svā́hā 5.2.83.4 sáṅgītā́ya svā́hā 5.2.83.5 pákṣi-rūpāya svā́hā 5.2.83.6 práhlādā́ya svā́hā 5.2.83.7 prájánanāya svā́hā 5.2.83.8 viṣṇu-bhaktā́ya svā́hā 5.2.83.9 gádādharāya svā́hā 5.2.83.10 madanā́ya svā́hā [*319] Text: kínnara-midhunāya

5.2.84.1 kāmā́ya svā́hā 5.2.84.2 súndarāya svā́hā 5.2.84.3 divya-rūpā́ya svā́hā 5.2.84.4 vīpā́yai[*320] svā́hā 5.2.84.5 vidyud-rū́pā́yaí svā́hā 5.2.84.6 viśālā́ṅgyai svā́hā 5.2.84.7 medhā́yai svā́hā 5.2.84.8 vyājínyai svā́hā 5.2.84.9 súbhagāyai svā́hā 5.2.84.10 sundáryai svā́hā [*320] 1946 edition: vipā́yai

5.2.85.1 viśuddhā́yai svā́hā 5.2.85.2 kāmínyai svā́hā 5.2.85.3 kāntā́yai svā́hā 5.2.85.4 śubhā́ṅgyai svā́hā 5.2.85.5 vímalāyai svā́hā 5.2.85.6 cándra-prabhāyai svā́hā 5.2.85.7 tanv-áṅgyai svā́hā 5.2.85.8 śvéta-rūpāyai svā́hā 5.2.85.9 dr̥ḍha-vratā́yai svā́hā 5.2.85.10 súndarāya svā́hā

5.2.86.1 sura-príyā́ya svā́hā 5.2.86.2 śubhānandā́ya svā́hā 5.2.86.3 saumyā́ya svā́hā 5.2.86.4 bráhmaṇe svā́hā 5.2.86.5 áryamṇe svā́hā 5.2.86.6 daṇḍa-dharā́ya svā́hā 5.2.86.7 pā́śa-bhr̥te svā́hā 5.2.86.8 dhana-dā́ya svā́hā 5.2.86.9 savítre svā́hā 5.2.86.10 sāvitrā́ya svā́hā

5.2.87.1 indrā́ya svā́hā 5.2.87.2 indrā-jā́ya svā́hā 5.2.87.3 rudrā́ya svā́hā 5.2.87.4 rudra-jā́ya[*321] svā́hā 5.2.87.5 ádbhyas svā́hā 5.2.87.6 ā́pa-vatsāya svā́hā 5.2.87.7 ī́śānāya[*322] svā́hā 5.2.87.8 parjanyā́ya svā́hā 5.2.87.9 jayantā́ya svā́hā 5.2.87.10 mahendrā́ya[*323] svā́hā [*321] cf. VMP 5.1.21.1 rudrā-jam [*322] 1984 edition: ī́śāya [*323] cf. VMP 5.1.21.1 māhendram

5.2.88.1 nāgā́ya svā́hā 5.2.88.2 bhūtā́ya svā́hā 5.2.88.3 yakṣā́ya svā́hā 5.2.88.4 ādityā́ya svā́hā 5.2.88.5 satyakā́ya svā́hā 5.2.88.6 bhŕ̥śāntā́ya svā́hā 5.2.88.7 antárikṣāya svā́hā 5.2.88.8 durgā́yai svā́hā 5.2.88.9 ghóṭa-mukhyai svā́hā 5.2.88.10 dhā́tryai svā́hā

5.2.89.1 vapuṣā́ya svā́hā 5.2.89.2 ágnaye svā́hā 5.2.89.3 vitathā́ya svā́hā[*324] 5.2.89.4 gr̥há-kṣatā́ya svā́hā 5.2.89.5 pū́ṣaṇāya svā́hā 5.2.89.6 rā́kṣasā́ya svā́hā 5.2.89.7 jayā́ya svā́hā 5.2.89.8 kr̥ṣṇā́ya svā́hā 5.2.89.9 yamā́ya svā́hā 5.2.89.10 gandharvā́ya svā́hā [*324] 1984 edition: vitadhāya; 1946 edition: vitathāya

5.2.90.1 bhr̥ṅga-rājā́ya svā́hā 5.2.90.2 suruṃḍā́ya svā́hā 5.2.90.3 r̥ṣáye svā́hā 5.2.90.4 śivā́ya svā́hā 5.2.90.5 prāṇā́ya svā́hā 5.2.90.6 kávaye svā́hā 5.2.90.7 nírr̥táye svā́hā 5.2.90.8 dauvārikā́ya svā́hā 5.2.90.9 sugrīvā́ya svā́hā 5.2.90.10 puṣpa-dantā́ya svā́hā

5.2.91.1 śakrā́ya svā́hā 5.2.91.2 puru-hūtā́ya svā́hā 5.2.91.3 vidyā́yai svā́hā 5.2.91.4 sarit-pátaye svā́hā 5.2.91.5 asurā́ya svā́hā 5.2.91.6 śóṣaṇāya svā́hā 5.2.91.7 rāgā́ya svā́hā 5.2.91.8 yáśase svā́hā 5.2.91.9 bhadrā́yai svā́hā 5.2.91.10 véda-bhr̥te svā́hā

5.2.92.1 tāpasā́ya svā́hā 5.2.92.2 jávanāya svā́hā 5.2.92.3 nāgā́ya svā́hā 5.2.92.4 mukhyā́ya svā́hā 5.2.92.5 bhallāṭā́ya svā́hā 5.2.92.6 sandhuṣā́ya[*325] svā́hā 5.2.92.7 viṃdyā́ya svā́hā 5.2.92.8 amitā́ya svā́hā 5.2.92.9 somā́ya svā́hā 5.2.92.10 argalā́ya[*326] svā́hā 5.2.92.11 ádityai svā́hā 5.2.92.12 sū́ri-devāya svā́hā 5.2.92.13 carákyai svā́hā 5.2.92.14 devatā́ryai svā́hā 5.2.92.15 pūtanā́yai svā́hā 5.2.92.16 pāpa-rākṣásyai svā́hā 5.2.92.17 pāñca-bhautikā́ya svā́hā [*325] 1946 edition: sanduṣā́ya [*326] Text: argaḷā̀ya

háriḥ óṃ tatth sat

Śrī Śrī vikhanasa mahā-gurave namaḥ Śrī-vaikhānasa-mantra-praśnāṣṭake Ṣaṣṭaḥ-praśna-prārambhaḥ

6.1.1 hariḥ oṃ 6.1.2 áto devā́ avantu no yáto víṣṇur vicakramé pr̥thivyā́s saptá-dhā́mabhis svā́hā 6.1.3 idáṃ víṣṇur ví cakrame tredhā́ ní dadhe padám sámūḍham asya pā(g)ṃsuré svā́hā 6.1.4 trī́ṇi padā́ ví cakrame víṣṇur gopā́ ádābhyaḥ [t]áto[*327] dhármāṇi dhāráyan svā́hā 6.1.5 víṣṇoḥ kármāṇi paśyata yáto vratā́ni paspaśé índrasya yújyas sákhā svā́hā 6.1.6 tád víṣṇoḥ paramáṃ padá(g)ṃ sádā paśyanti sūráyaḥ divī́va cákṣur ā́tata(gg)ṃ svā́hā 6.1.7 tád víprāso vipanyávo jāgr̥vā́ṃsas sám indhate víṣṇor yát paramáṃ padá(gg)ṃ svā́hā [*327] RV: áto

6.0.1 cákṣur ā́tata(gg)ṃ svā́hā dvé ca

6.2.1[*328] sahásra-śīrṣā púruṣas sahasrākṣás sáhásra-pāt sá bhū́miṃ viśváto vr̥tvā́ty atiṣṭad daśāṅgulá(gg)ṃ svā́hā 6.2.2 púruṣa evédá(g)ṃ sárvaṃ yád bhūtáṃ yác ca bhávyam utā́mr̥tatvásyéśāno yad ánnenātiróhati svā́hā 6.2.3 etā́vān asya mahimā́to jyā́yā́(g)ṃś ca pū́ruṣaḥ pā́do 'sya víśvā bhūtā́ni tri-pā́d asyāmŕ̥taṃ diví svā́hā 6.2.4 tri-pā́d ūrdhvá úd ait púruṣaḥ pā́do 'syehā́bhávāt púnaḥ táto víṣvaṅ vy akrāmat sāśanānaśané abhí svā́hā 6.2.5 tásmād virā́ḍ[*329] ajāyata virā́jo ádhí pū́ruṣaḥ sá jāto áty aricyata paścā́d bhū́mim átho purás svā́hā [*328] Begin TA 3.12 [*329] RV: virā́l

6.3.1 yát púruṣena havíṣā devā́ yajñám átanvata vasantó asyāsīd ā́jyam grīṣmá idhmáś śarád dhavís svā́hā 6.3.2 saptā́syāsan paridháyas trís saptá samídhaḥ kr̥tā́ḥ devā́ yád yajñáṃ tánvānā́ ábadhnan púruṣaṃ paśú(gg)ṃ svā́hā[*330] 6.3.3 táṃ yajñáṃ barhíṣi praúkṣan púruṣaṃ jātám agratáḥ téna devā́ áyajanta sādhyā́ r̥ṣayaś ca yé svā́hā 6.3.4 tásmād yajñā́th[*331] sarva-hútas sáṃbhr̥taṃ pŕ̥ṣádājyáṃ paśū́(g)ṃs tā́(g)ṃś cakre vāyavyā́n ā́raṇyā́n grāmyā́ś ca yé svā́hā 6.3.5 tásmād yajñā́th[*332] sarva-húto[*333] ŕ̥cas sā́māni jajñire chándā́(g)ṃsi jajñire tásmād yájus tásmād ajāyata svā́hā [*330] RV 10.90.15 [out of order]; TA; (VC p. 973) [*331] RV: yajñā́t [*332] RV: yajñā́t [*333] RV: sarva-húta

6.4.1 tásmād áśvā ajāyanta yé ké cobhayā́dataḥ gā́vo ha jajñire tásmāt tásmāj jātā́ ajāváyas svā́hā 6.4.2 yát púruṣam vy adadhuḥ katidhā́ vy kalpayan múkhaṃ kím asya kaú bāhū́ kā́ ūrū́ pā́dāv[*334] ucyete svā́hā 6.4.3 brāhmaṇó 'sya múkham āsīd bāhū́ rājanyáḥ kr̥táḥ ūrū́ tád asya yád vaíśyaḥ padbhyā́(g)ṃ śūdró ajāyata svā́hā 6.4.4 candrámā mánaso jātáś cákṣos sū́ryo ajāyata múkhād índraś cāgníś ca prāṇā́d vāyur ajāyata svā́hā 6.4.5 nā́bhyā āsīd antárikṣaṃ śīrṣṇó dyáus sám avartata padbhyā́ṃ bhū́mir díśaś śrótrāt táthā lokā́(g)ṃ akalpayan[*335] svā́hā 6.4.6 védāhám etáṃ púruṣaṃ mahā́ntam ādityá-varṇaṃ támasas tú pāré sárvāṇi rūpā́ṇi vicítya dhī́ro[*336] nā́māni kr̥tvā́bhivádan yádā́ste svā́hā 6.4.7 dhātā́ purástād yám udājahā́ra śakráh právidvā́n pradíśaś cátasraḥ tám eváṃ vidvā́n amŕ̥ta ihá bhavati nā́nyáh pánthā áyanāya vidyate svā́hā[*337] 6.4.8 yajñéna yajñám ayajanta devā́s tā́ni dhármāṇi práthamā́ny āsan[*338] té ha nā́kaṃ mahimā́nas sacante[*339] yatra pū́rve sādhyā́s sánti devā́s svā́hā[*340] [*334] RV: pā́dā; TA: pādāv [*335] TA: akalpayann [*336] TA: dhī́raḥ [*337] cf. p. 407 tam eva vi...; TA 3.12.7 (VC p. 518) [*338] TA: āsann [*339] RV: sacanta [*340] End TA 3.12

6.0.2 pura svā́hā 'jāyáta svā́hā 'kalpayan svā́hā ṣaṭ ca

6.5.1 híraṇya-varṇāṃ háriṇīṃ suvárṇa rajatás rajām candrā́ṃ hiráṇmayīṃ lakṣmī́ṃ jā́tavedo mam ā́vaha svā́hā[*341] 6.5.2 tāṃ ma ā́vaha jā́ta vedo lakṣmī́m ánapagāmínīm yásyāṃ híraṇyaṃ vindéyaṃ gā́máśvaṃ púrúṣā́n aháṃ svā́hā[*342] 6.5.3 aśva-pūrvā́ṃ[*343] ratha-madhyā́ṃ hastínād aprabódhinīm śríyaṃ devī́m úpa hvaye śrī́r mā devī́ juṣatāṃ svā́hā[*344] 6.5.4 kāṃsosmi tā́ṃ híraṇya prākā́rā mārdrā́ṃ jválantīṃ tr̥ptā́ṃ tarpáyantīm padme sthítā́ṃ padmá-varṇāṃ tvā́m ihópa-hvaye śríyaṃ svā́hā[*345] 6.5.5 candrā́ṃ prabhāsā́ṃ yaśás ā jválantīṃ śríyaṃ loké devá-juṣṭām udārā́m tā́ṃ padmánemīṃ śáraṇam aháṃ prápadye 'lakṣmī́r me naśyatāṃ tvā́ṃ vr̥ṇomi svā́hā[*346] [*341] Beginning here with verse 6.5.1 and ending with 6.7.7 we find the “Śrī-sūkta” of the R̥g Veda Khilas. The verse numbers given are from Scheftelowitz, pp. 72-73, RVKh 2.6.1-15. The verse numbers in parentheses are from Bloomfield. RVKh 2.6.1 (5.87.1) (VC p. 1069) [*342] RVKh 2.6.2 (5.87.2) (VC p. 462) [*343] RVKh/VC: aśvapūrṇāṃ [*344] RVKh 2.6.3 (5.87.3) (VC p. 127) [*345] RVKh 2.6.4 (5.87.4) (VC p. 323) [*346] RVKh 2.6.5 (5.87.5) (VC p. 366)

6.6.1 ādityá-varṇe tápasó 'dhí-jātó vánas-páti stáva vr̥kṣó 'thá[*347] bilváḥ tásya phálāni tápasā́ nudantu māyā́ntarā yā́ś ca bāhyā́ alakṣmī́s svā́hā[*348] 6.6.2 úpaitu mā́ṃ deva-sakháḥ kīrtíś ca máṇinā sahá prādur bhutó 'smi rāṣṭre 'smín kīrtím r̥ddhiṃ dadā́tu me svā́hā[*349] 6.6.3 kṣút pipāsā́m alāṃ jyeṣṭā́m alakṣmī́ṃ nāśayāmy áhám ábhūtim ásamr̥ddhiṃ cá sarvā́ṃ nír ṇudame gŕ̥hāt svā́hā[*350] 6.6.4 gándha-dvārā́ṃ durādharṣān nityá puṣṭāṃ karīṣiṇim īśvárī́(g)ṃ sarva-bhūtānāṃ tā́m ihópa hvaye śríyam svā́hā[*351] 6.6.5 manasaḥ kā́mam ā́kutiṃ vācás satyám aśīmahi paśūnā́ṃ rūpám annasya máyi śrī́ś śrayatāṃ yáśas svā́hā[*352] [*347] Text: 'dhá [*348] RVKh 2.6.6 (5.87.6) (VC p. 163) [*349] RVKh 2.6.7 (5.87.7) (VC p. 272) [*350] RVKh 2.6.8 (5.87.8) cf. TAA 10.33 (VC p. 340) [*351] RVKh 2.6.9 (5.87.9) cf. TA 10.1.10; MahānU 4.8 (VC p. 343) [*352] RVKh 2.6.10 (5.87.10) cf. VS 39.4; ŚB 14.3.2.19; KŚ 26.7.49 [These references for first line of verse.] (VC p.683) cf. VS 39.4; ŚB 14.3.2.20; TB 2.4.6.6 [These references for second line of verse.] (VC p. 578)

6.7.1 kardámena prajā bhūtā mayi sámbhava kardámá śríyaṃ vāsáya me kulé[*353] mātáraṃ padma-mā́linīṃ svā́hā[*354] 6.7.2 ā́pas sr̥jántu snigdhāni[*355] ciklī́tá vasa me gŕ̥hé ní ca devī́ṃ mātáraṃ śríyaṃ vāsaya me kulé svā́hā[*356] 6.7.3 ārdrā́ṃ[*357] puṣkáriṇīṃ puṣṭíṃ piṅgálā́ṃ[*358] padma-mālínī́m[*359] 6.7.4 candrā́ṃ hiráṇmayīṃ lakṣmī́ṃ jā́tavedo ma ā́vaha svā́hā[*360] 6.7.5 ā́rdrā́ṃ yaṣkáriṇīṃ[*361] yaṣṭiṃ suvarṇā́ṃ hema-mālínī́m[*362] 6.7.6 sūryā́ṃ hiráṇmayīṃ lakṣmī́ṃ jā́tavedo ma ā́ vaha[*363] svā́hā[*364] 6.7.7 tā́ṃ ma ā́ vaha játavedo lakṣmī́m ánapagāmánīm yásyāṃ híraṇyaṃ prábhūtaṃ gāvo dāsyó 'śvān vindéyaṃ púruṣān aháṃ svā́hā[*365] 6.7.8 mahā-devyaí ca vidmáhe viṣṇu-patnyaí ca dhīmahi tán no lakṣmīḥ pracodáyāt svā́hā [*353] RVKh/VC: gr̥he [*354] RVKh 2.6.11 (5.87.11) (VC p. 320) [*355] Text: sigdhāni [*356] RVKh 2.6.12 (5.87.12) (VC p. 172) [*357] RVKh/IS: pakvā́m; RVKh/VC: ārdrā́ṃ [*358] Text: piṅgáḷā́ṃ [*359] RVKh 2.6.13a (5.87.14a) (VC p. 186) [*360] RVKh 2.6.14b (5.87.14c) (VC p. 366) [*361] RVKh: puṣkáriṇīṃ [*362] RVKh 2.6.14a (5.87.13a) (VC p. 186) [*363] RVKh: mámā́ vaha replaces ma ā́ vaha [*364] RVKh 2.6.13b (5.87.13c) (VC p. 1027) In the above four verses, 5.6.7.5-8, note the variation between IS and VC in the order of corresponding verse numbers. IS: 2.6.13a, 14b. 14a, 13b. VC: 5.87.14a, 14c, 13a, 13c. [*365] RVKh 2.6.15 (5.87.15)

6.0.3 vr̥ṇomi svā́hā yaśa svā́hā nahaṃ svā́hā dvé ca

6.8.1 bhūmir bhūmnā́ dyáur variṇā́ntarikṣaṃ mahitvā́ upásthe te devy adite 'gním annādám annā́dyāyā́dadhe svā́hā[*366] 6.8.2 āyáṃ gáuḥ pŕ̥śnir akramīd asanan mātáraṃ punaḥ pitáraṃ ca prayán sthúvás[*367] svā́hā[*368] 6.8.3 tri(g)ṃśád dhā́ma ví rājati vā́k pataṅgā́ya śiśríye práty asya vaha dyúbhis svā́hā[*369] 6.8.4 asyá prāṇā́d apānaty antaś carati rocanā́ vyakhyan mahíṣás súvas svā́hā[*370] 6.8.5 yá[*371] tvā kruddháḥ paro vápa manyúnā yád ávartyā sukálpam agne tát táva púnas tvód dīpayāmasi svā́hā[*372] [*366] TS 1.5.3.1; 4.1 (VC p. 672) [*367] TS: prayánt súvaḥ replaces prayán sthúvás [*368] TS 1.5.3.2 [*369] TS 1.5.3.3 [*370] TS 1.5.3.4 [*371] TS: yat [*372] TS 1.5.3.5

6.9.1 yát te manyúparoptasya pr̥thivī́m ánu dadhvase ādityā́ víśve tád devā́ vásavaś ca samā́bharan svāhā[*373] 6.9.2 máno jyótir juṣatām ā́jyaṃ vícchinnaṃ yajñá(g)ṃ sam imáṃ dadhātu bŕ̥haspátis tanutām imáṃ no víśve devā́ ihá mādayantā(g)ṃ svā́hā[*374] 6.9.3 saptá te agne samídhas saptá jihvā́s saptá ŕ̥ṣayas saptá dhā́ma priyā́ṇi sapta hótrās saptadhā́ tvā yajanti saptá yónīr ā́ pr̥ṇasvā ghr̥téna svā́hā[*375] 6.9.4 púnar ūrjā́ ní vartasva púnar agna iṣā́yuṣā púnar naḥ pāhi viśvátas svā́hā[*376] 6.9.5 saha rayyā́ ní vártasvā́gne pínvasva dhā́rayā viśvá-phsniyā viśvátas pári svā́hā[*377] [*373] TS 1.5.3.6 [*374] TS 1.5.3.7 [*375] TS 1.5.3.8 [*376] TS 1.5.3.9 [*377] TS 1.5.3.10

6.10.1 medínī devī́ vasúṃdharī syād vásudhā devī́ vāsávī brahma-varcasáḥ pitr̥ṇā́(g)ṃ śrótraṃ víṣṇur mánas svā́hā 6.10.2 deví híraṇya-garbhiṇī devī́ prasodárī rásane satyā́yane sīda svā́hā 6.10.3 samudrávatī sāvitrī́há no devī́ mahyákī mahā́-dháraṇī mahódhya tiṣṭha svā́hā 6.10.4 śr̥ṅgé-śr̥ṅge yajñé-yajñe vibhīṣáṇī índra-patnī vyājánī súrasita ihá svā́hā[*378] 6.10.5 vāyú-párī jala-śáyanī svayán-dhā́rā satyántho párimedínī sopári dhattaṃgāya svā́hā 6.10.6 dhanur-dharā́yai vidmáhe sarva-siddhyaí ca dhīmahi tán no dharāḥ pracodáyāt svā́hā [*378] cf. VC p. 211

6.0.4 púnas tvóddīpayāmasi svā́hā viśvátas pári svā́hā sopári dhattaṃgāya svā́hā dvé ca[*379] [*379] AV 12.2.5; TS 1.5.3.2; 4.2 (VC p. 591)

6.11.1 svastí caivéha svā́hā 6.11.2 prajā́-pataye svā́hā 6.11.3 ágnir dhī-mataye svā́hā 6.11.4 ādityébhyas svā́hā 6.11.5 víśvebhyo devébhyas svā́hā 6.11.6 marud-gaṇébhyas svā́hā 6.11.7 bhū́r agnáye ca pr̥thivyaí ca mahaté ca svā́hā bhúvo vāyáve cāntárikṣāya ca mahaté ca svā́hā súvar ādityā́ya ca divé ca mahaté ca svā́hā bhū́r bhúvas súvaś candrámase ca nákṣatrebhyaś ca digbhyáś ca mahaté ca svā́hā

6.12.1 imám me varuṇa prájā-pate ná tvac cittáṃ cāgnír bhūtā́nām r̥tā-ṣā́ṭ 6.12.2 yád devā yád devā yád ádīvyan[*380] ā́yuṣ ṭe vaiśvānarā́ya 6.12.3 cirāyuṣaṃ yáṃ právadanti dhī́rās sámasta-vedā́rtha-vídāṃ varāya mārkaṇḍeyā́ya mahā́-munaye svā́hā 6.12.4 púṇyaugha-niṣṭhā́ya púrātanāya nítyātmane brahmá-vidā́ṃ várā́ya svā́hā 6.12.5 pádmā-pitre véda-bhŕ̥tāṃ varāya mahā-vīryā́yāmíta-tejase svā́hā 6.12.6 bhŕ̥gave mahā́-munaye bráhma-nityāyá bráhmātmane brahmá-sutāya svā́ḥā [*380] cf. VMP 5.1.77.8

6.13.1 bráhma jajñānáṃ prathamáṃ purástād vísīmatás surúco vená āvaḥ sá budhníyā upamā́ ásya viṣṭhā́s satáś ca yónim ásataś ca vívas svā́hā 6.13.2 híraṇya-garbhás sám avartatā́gre bhūtásya jātáḥ pátir éka āsīt sá dādhāra pr̥thivī́ṃ dyā́m utémā́ṃ kásmai devā́ya havíṣā vidhema svā́hā 6.13.3 rúdram anyáṃ bahutó hutaṃ vr̥ṣabháṃ námas te astu tán me astu bāhúbhyāṃ vītáye svā́hā 6.13.4 try-ambakaṃ yajāmahe sugandhíṃ puṣṭi-várdhanam urvārukám iva bándhanān mr̥tyór mukṣīya mā́ 'mŕ̥tāt svā́hā 6.13.5 dyā́vā-pr̥thivyóś śug áśuk sanniyoktróḥ sámmānyayoḥ khyātī́ tu kaúram etā(g)ṃ svā́hā

6.14.1 yasyāś śriyo vā́ ánujā agra-jāyā́ yām évājásra(g)ṃ súhutaṃ viśva-vídbhyām tābhyā́ṃ prasannā́bhyā(g)ṃ hrā́sa-vr̥ddhī bhavetā(g)ṃ svā́hā 6.14.2 tásthuṣo dhŕ̥tyā dhárate yāni śaṃsáḥ yásyehá tasmai bhúva eváṃ juhomi svā́hā 6.14.3 yá eṣá bibhraty úru tejaḥ pataṅgáḥ dívas pári stho bhávato yásya vettú svā́hā 6.14.4 ví tatyá viśvaṃ vídadhāty r̥taṃn náḥ[*381] vr̥tyā vr̥ttáṃ tasyá nītaṃ tam etat svā́hā 6.14.5 yó no 'bhírakṣaty ávamāya nas tu[*382] yás trayyā́ saṃvárdhayan pū́rayati tásmai sárva-chándaso sáṃvyayan tā(g)ṃ sā́ no devī́ mānásī́m ānam etā(g)ṃ svā́hā [*381] 1984 edition: ná [*382] 1946 edition: ávamānayan tu

6.15.1 munī́ndráṃ bráhma-nityāyá várotkr̥ṣṭā́ya dauvāriká-prádhānāya máṇikāya svā́hā 6.15.2 sandhyā́yai múni-patnyai prabhā́vatyai dr̥ḍhá-vratāyai svā́hā 6.15.3 vaíkhānasāyā́cyúta-sa(gg)ṃśrayā́ya tápo-ígra-niṣṭhā́ya ca bráhma-darśine svā́hā 6.15.4 tāpasā́ya síddhi-rājāyá sa(g)ṃhitā́ya sahásrā́śvamedhine svā́hā 6.15.5 kíṣkindhāya báhu-mardanā́ya bahu-senā́ya dr̥ḍhá-vrátāya svā́hā 6.15.6 tīrthā́ya sárva-sukhāvahā́ya sarva-yogyā́ya sárva-darśine svā́hā

6.0.5 mahaté ca svā́hā bráhmá-sutāya svā́hā kauram etā(g)ṃ svā́hā mānam etā(g)ṃ svā́hā dr̥dhá-vratāya svā́hā dvé ca

6.16.1 trātā́ram índram avitā́ram índra(g)ṃ háve-have suháva(g)ṃ śū́ram índram huvé nú[*383] śakráṃ puru-hūtám índrá(gg)ṃ svastí no maghávā dhātv índras svā́hā[*384] 6.16.2 mahā́(g)ṃ índro yá ójasā parjányo vr̥ṣṭimā́(g)ṃ iva stómair vatsásya[*385] vāvr̥dhe svā́hā[*386] 6.16.3 mahā́(g)ṃ índro nr̥vád ā́ carṣaṇiprā́ utá dvibárhā aminás sáhobhiḥ asmádríyag vāvr̥dhe vīryāyorúḥ pr̥thús súkr̥taḥ kartŕ̥bhir bhūt svā́hā[*387] 6.16.4 bhúvas tvám indra bráhmaṇā mahā́n bhúvo víśveṣu sávaneṣu yajñíyaḥ bhúvo nr̥̄́(g)ṃś cyautnó víśvasmin bháre jyéṣṭhaś ca mántro viśva-carṣaṇe svā́hā[*388] 6.16.5 éndra sānasí(g)ṃ rayí(g)ṃ sajítvāna(g)ṃ sadāsáham várṣiṣṭham ūtáye bhara svā́hā[*389] [*383] AV, TS: huvé nú; RV, VS (M), KS: hváyāmi [*384] RV 6.47.11; TS 1.6.12.5 (VC p. 448) [*385] TB: vathsásya [*386] RV 8.6.1; TS 1.4.20.1; TB 3.5.7.4 (VC p. 695) [*387] RV 6.19.1; TS 1.4.21.1; TB 3.5.7.4 (VC p. 695) [*388] RV 10.50.4; TS 3.4.11.4; AŚ 1.6.1; 4.11.6; 9.5.16 (VC p. 670) [*389] RV 1.8.1; TS 3.4.11.3; TB 3.5.7.3; AŚ 1.6.1 (VC p. 302)

6.17.1 prá sasāhiṣe puru-hūta śátrūñ jyéṣṭhas te śúṣma ihá rātír astu índrā́ bhara dákṣiṇenā vásūni pátis síndhūnām asi revátīnā(g)ṃ svā́hā[*390] 6.17.2 asmā́kam índras sámr̥teṣu dhvajéṣv[*391] asmā́kaṃ yā́ íṣavas tā́ jayantu asmā́kaṃ vīrā́ úttare bhavantv asmā́n u devā avatā háveṣu svā́hā[*392] 6.17.3 índro 'bhūd asyá bhúvanasya rājéndro dādhāra pr̥thivī́n dyā́m uté mā́m indro ha víśvāni bhūtā́ni bhúvánāśritā́ni svā́hā 6.17.4 índro dyaúr vyóma bhū́r indrás sámudbháva no vírāṭ páśca urv-antarikṣa-svargá-pavanam índrād índraṃ mánye pitáraṃ mātáraṃ ca svā́hā 6.17.5 índraṃ práṇayantaṃ vápur índra(gg)ṃ srávanta(g)ṃ savitā́ram índraṃ dadhātu śákras sukŕ̥tasya lokám índraṃ manye pitáraṃ mātáraṃ ca svā́hā [*390] RV 10.180.1; TS 3.4.11.4; MS 4.12.3: 184.15; 4.14.18: 248.17; TB 2.6.9.1; 3.5.7.4; AŚ 1.6.1; 3.7.11; 4.11.6; etc. (VC p. 631) [*391] Text: thvajéṣv [*392] RV 10.103.11; TS 4.6.4.3; MS 2.10.4: 136.11; 4.14.14: 238.11 (VC p. 140)

6.18.1 índro vr̥tráṃ vájreṇāvadhīd índro vyáyas sámudra-śuṣkaḥ índraṃ manye pitáraṃ mātáraṃ ca svā́hā 6.18.2 índro babhūva bráhmaṇo gambhīrám ā́bhūti-párituṣṭiḥ índro bhaviṣyád utá bhūtám índraṃ manye pitáraṃ mātáraṃ ca svā́hā 6.18.3 índro 'smā́n avatu vájra-bāhur índro bhūtā́ni bhúvanāni índro 'smā́kam avatu vájra-prasādam índraṃ manye pitáraṃ mātáraṃ ca svā́hā[*393] 6.18.4 agnír mūrdhā́ diváḥ kakút-pátiḥ pr̥thivyā́ ayám apā́(g)ṃ rétā́(g)ṃsi jinvati svā́hā 6.18.5 ayám agnís sahasríṇo vā́jasya śatínas pátiḥ mūrdhā́ kavī́ rayīṇā́(g)ṃ svā́hā [*393] MS 4.14.7: 225.13-14 (VC p.229)

6.19.1 yamó dādhāra pr̥thivī́ṃ yamó dyā́m utá sū́ryaḥ[*394] yamás sárva-mr̥tyus stenáḥ[*395] prāṇā́nāṃ vāyūnā́(g)ṃ svā́hā 6.19.2 námas te nírr̥taye ghána-tejāya tásmai vísr̥ja bándhanāt 6.19.3 yáma naya tvá(g)ṃ sávitā́ devá uttamā́n ánīke abhírócaya yāyinā́(g)ṃ svā́hā 6.19.4 vásavaḥ prathamó devátānā(g)ṃ so 'sya prajā́ṃ paśū́n pāhi 6.19.5 áto devébhyaḥ paśúbhir yó vaí vásavas svasty ástu svā́hā 6.19.6 sahasrākṣó vā́ ayám agníḥ pitaro devátānām 6.19.7 vásūn yátra vásavo bhūtā́nāṃ pā́layanti tásmā ánya-vasubhya svā́hā 6.19.8 yé te śatáṃ váruṇa yé sahásraṃ yajñíyāḥ pā́śā vítatāḥ púrutrā́ tébhyo na índras savitótá víṣṇur víśvedevā́ muñcantu marútas svastyā́ svā́hā [*394] KS: sūryam [*395] cf. VMP 8.1.151.6: te náḥ instead of stenáḥ

6.20.1 úd uttamáṃ varuṇa pā́śam asmád ávādhámáṃ ví madhyamá(gg)ṃ śrathāya áthā vayám āditya vraté távā́nāgaso áditaye syāma svā́hā 6.20.2 ayā́ś cāgné 'sy anabhíśastī́ś cāyā́taḥ yajñáṃ vahatu sadā́ dhehi bheṣajá(gg)ṃ svā́hā 6.20.3 ā́pas sr̥jántu[*396] snigdhāni ciklītá vasa me gŕ̥hé ní ca devī́ṃ mātáraṃ śríyaṃ vāsáya me kulé svā́hā 6.20.4 marútaḥ paramātmā́ páramā gatíḥ páraṃ bráhma páraṃ yógam paramātmā́naṃ manye ajáraṃ yo 'gnir ahám ánnaṃ vāyáve svā́hā 6.20.5 marúto gaṇā́nāṃ prathamás saptádhānāṃ mūrdhā́ vāyo ányam ajárá(gg)ṃ śriyám hótāraṃ vaí ráyan tvā́hur ágne havyáṃ marúdbhyas svā́hā 6.20.6 miśrá-vāsasaḥ kauberakā́ rakṣo-rājéna préṣitāḥ grā́ma(g)ṃ sá-jānayo gacchántīcchánto paridā́kr̥tā́nt[*397] svā́hā 6.20.7 etā́n ghnataitā́n gr̥hṇītéty ayáṃ bráhmaṇas putráḥ tā́n agníḥ páryasarat tā́n índras tā́n bŕ̥haspátiḥ tā́n aháṃ veda brāhmaṇáḥ pramr̥śatáḥ kūṭa-dantā́n vikeśā́ṇ lambana-stanā́nth[*398] svā́hā 6.20.8 ī́śānas sárva-lokānā́ṃ try-ambakas sárva-vidyānā́m ná dvitīyo bhavodbhavāya svā́hā 6.20.9 ī́śa ī́śitre bhū́r bhúvas súvar ī́śāya lokā́nām bhīmā́ya vāmadevā́ya svā́hā [*396] RVKh: sravantu [*397] Text: 'paridā́kr̥tā́nth [*398] ApMB: -stanā́nt

6.0.6 bhára svā́hā mātáraṃ ca svā́hā rayīṇā́(g)ṃ svā́hā svastyā́ svā́hā marúdbhyas svā́hā náva ca

6.21.1 úd u tyáṃ jātá-vedasaṃ deváṃ vahanti ketávaḥ dr̥śé víśvāya sū́rya(gg)ṃ svā́hā 6.21.2 citrán devā́nām úd agād ánīkaṃ cákṣur mitrásya váruṇasyāgnéḥ ā́prā dyā́vā-pr̥thivī́ antárikṣa(g)ṃ sū́rya ātmā́ jágatas tasthúṣapaś[*399] ca svā́hā 6.21.3 mámāgne várco vihavéṣv astu vayán tvéndhānās tanúvaṃ puṣema máhyaṃ namantām pradíśaś cátasras tváyā́dhyakṣeṇa pŕ̥tanā jayema svā́hā[*400] 6.21.4 ahám agner agníṃ gr̥hṇāmi mámāgne 'gnír mámāntárikṣam mā́rgo 'hám asmín prámadān kāmáye túbhyaṃ mánasā prajā́-pátaye svā́hā 6.21.5 ágna ā́ yāhi vītáye gr̥ṇānó havyádātaye ní hótā sathsi[*401] barhíṣi svā́hā [*399] RV: tasthúṣaś [*400] This text is an example of how the 1946 edition is more reliable for accents. In this instance it more accurately reflects the RV than the 1984 edition. [*401] RV: satsi

6.22.1 prabhur devó mando 'sitáś cāvyáyaḥ púruṣo víśvāya sū́ryāya svā́hā 6.22.2 grahā́dhipatiḥ pr̥thivī́ cāntárikṣaṃ ca 6.22.3 sū́rya ātmā́ jágatas tasthúṣaś ca svā́hā 6.22.4 bŕ̥haspatir devā́nām imáṃ yajñáṃ br̥ható me dadhātu bŕ̥haspáti-vītaye svā́hā 6.22.5 bŕ̥haspátis sóman dadhātu bŕ̥haspátir yajñáṃ dadhātu bŕ̥haspáti-vītaye svā́hā 6.22.6 bŕ̥haspáte áti yád aryó árhād dyumád vibhā́ti krátumaj jáneṣu yád dīdáyac chávasarta-prajāta tád asmā́su dráviṇaṃ dhehi citrá(gg)ṃ svā́hā

6.23.1 upayāmá-gr̥hīto 'si bŕ̥haspate tveṣáte yóniḥ bŕ̥haspáti-vītaye svā́hā 6.23.2 śraviṣṭhá-jó yaḥ páramo nu goptā́ prajā́-pateḥ prathamá(g)ṃ hūyámānaḥ 6.23.3 prajā́-pataye 'sū́yamāna suṣúve yam bha-pas svā́hā 6.23.4 tád víṣṇoḥ paramáṃ tád víprāsaḥ 6.23.5 prájā-pate ná tvád etāny anyó víśvā jātā́ni pári tā́ babhūva yat kāmās te juhumás tán no astu vayá(gg)ṃ syāma pátayo rayīṇā́(g)ṃ svā́hā 6.23.6 subhū́s sváyam-bhū́ḥ prathamáṃ[*402] mahaty arṇavé dadhe ha gárbham r̥tvíyam yáto jātáḥ prajā́-patis svā́hā 6.23.7 bhū bhā́minī bhúve-bhuve 6.23.8 bhū́r bhúvas súvar lóka-pāvanyai svā́hā 6.23.9 íṣṭa-gāminy aniṣṭa-ghnī́ nalíny[*403] eka-mūrdhní tásthur jāhnavyaí svā́hā 6.23.10 sóma yā́s te máyo-bhúva ūtáyas sánti dāśúṣe tā́bhir no 'vitā́ bhava svā́hā 6.23.11 yā́ te dhā́māni diví yā́ pr̥thivyā́ṃ yā́ párvateṣv óṣadhīṣv apsú tébhir no víśvais sumánā áhedan[*404] rā́janth[*405] soma práti havyā́ gr̥bhāya svā́hā 6.23.12 rúdram anyáṃ try-ambakam [*402] VS: prathamo 'ntar [*403] Text: naḷíny [*404] RV: áhelan [*405] RV: rājan

6.0.7 barhíṣi svā́hā citrá(gg)ṃ svā́hā suveṣṭaú ca

6.24.1[*406] jágad-bhuvaṃ bahutó hutaṃ yájad-bhuvan námas te astu víśva-bhúve svā́hā 6.24.2 jágad-bhavó 'dhipatis senā-nī́r máyūra-priyáṣ ṣáḍ ānana āṅgāráḥ sáñjáyā́ há námas te 'stu sukhā́vahāya svā́hā 6.24.3 subrahmaṇyó[*407] bŕ̥haspátes sutā́yāsya padma-yonéḥ yásyātmā́ váhane vahati svā́hā 6.24.4 subrahmaṇyó rúdra-bhuvo bráhma-bhuvaḥ bhavódbhavo mámāmŕ̥tāya svā́hā 6.24.5 jágad-bhuvas subrahmaṇyáḥ kŕ̥ttikā-sutáḥ ṣaṣṭikā́ya svā́hā [*406] 25 in book. [*407] 1946 edition: subahaṇyo

6.25.1 jágad-bhuvo yó yájad-bhuva skánda-viśākha-netā́ hávyam asmā́t ṣáṇ-mukhāya svā́hā 6.25.2 áto devā́ idáṃ víṣṇuḥ 6.25.3 yā́ brahmacāríṇy ámarāṇām údagrāyās sannámitā agra etā́ ramante tásyā ānaya tváṃ havíṣo mātariśvanth svā́hā 6.25.4 sā́ cāru-janmā́ 'malā kasya jātā́ bhūtaís súmānyā vividhaíś śáṅkaraiṣā hr̥ṣādhr̥ṣyā́ bahír antar vasū́nā(g)ṃ svā́hā 6.25.5 eṣā́marāṇā́ṅ gúrave satyám ādádhāti yā́ prā́dadhac cā́vani-gopā́m sádasyā́ rameta sā́ rakṣatu nas sadā́ vai svā́hā 6.25.6 yā́myā niyamyā́ páramā kāla[*408]-randhrā́ kā́kānibhā sū́ninī sā́ rametām dattáṃ japtáṃ pū́jitaṃ vā hután nas tasyā́ agnā́v etu pātu sadā nas svā́hā[*409] [*408] Text: kāḷa [*409] VMP divides this verse making the second line the first line of chapter 26. The numbering is adjusted so that the complete verse comes at the end of chapter 25.

6.26.1 jātávedase sunavāma sómam arātīyató ní dahāti[*410] védaḥ sá naḥ parṣad áti durgā́ṇi víśvā nāvéva síndhuṃ duritā́ty agní svā́hā 6.26.2 tā́m agní-varṇāṃ tápasā jvalantī́ṃ vairocanī́ṃ karma-phaléṣu júṣṭām durgā́ṃ devī́(g)ṃ śáraṇam aháṃ prápadye sutárasi tarase námas[*411] svā́hā 6.26.3 ágne tváṃ pārayā návyo asmā́nth[*412] svastíbhir áti durgā́ṇi víśvā pū́ś ca pr̥thvī́ bahulā́ na urvī́ bhávā tokā́ya tánayāya śáṃ yos svā́hā 6.26.4 víśvāni no durgá-hā́ jātavedas síndhuṃ ná nāvā́ duritā́ti parṣi ágne atriván mánasā[*413] gr̥ṇāno 'smākaṃ bodhy avitā[*414] tanū́nā(gg)ṃ svā́hā 6.26.5 pr̥tanā-jíta(g)ṃ sáhamānam agním ugrá(g)ṃ huvema páramā́th sadhásthāt sá naḥ parṣad áti durgā́ṇi víśvā kṣā́mad devó áti duritā́ty agnís svā́hā 6.26.6 pratnó ṣi[*415] kam ī́ḍyo ádhvaréṣu sánāc ca hótā návyaś ca sáthsi svā́ṃ cāgne tanúvaṃ pipríyasvāsmábhyaṃ ca saúbhagam ā́ yajasva svā́hā [*410] Text: dahātti [*411] In RVKh the phrase sutárasi tarase námas appears twice in the verse, whereas VMP only gives it once. [*412] RV: asmān [*413] RV: námasā [*414] Text: bhūtva vitā́ [*415] RV: hi

6.0.8 ṣaṣṭíkā́ya svā́hā ramétā́ṃ th sádhásthā trīṇi ca

6.27.1 nandínyā mū́lavatyā jágato vasatyā́ jyeṣṭhā́yā astu suhutá(g)ṃ hutám svasur devyā́ dharitryā rajáta-priyāyās svā́hā 6.27.2 ā́pó vivéśa prajáyā brahma-dārā́s skandá-prabarháṃ bháraṇe vidma devyā́ḥ vegínī devī́ śárma deyāt sadā nas svā́hā 6.27.3 śā́khā-bhūta suśā́khayā divó bhettúm ayūyujat dhātā́ devyā́ yájāma homā́gryāṃ tátra vāhiny udetu svā́hā 6.27.4 devī́ pravā́hiny ániśaṃ pāti-bhūtá(g)ṃ sarvaṃ chandó víkīrayan bhajato mé śivaṃ dhattā́ṃ jáyā vr̥ttáṃ járayatv ā́dhim eṣā́ svā́hā 6.27.5 bisínī bhūtā́ jánanīvā sr̥jánty útā́vanītā bráhmaṇy adhy upā́ste tā́ṃ vidyútā́(g)ṃ samyág u tarpayāmi svā́hā

6.28.1 pravidyutāyā́ súmano-dharā cā́muṃ virañjáty[*416] atá eṣa panthā́ḥ tasyābhavat víndu-karānuráñjo juhomi sā́ no śiva-dā́ vidheyā svā́hā 6.28.2 gaṅgā-vā́ṇī sárasvatī phalaty ūrdhvá(g)ṃ śivā́ya nas sádābhayā bhavet táta ādā́nam emi dhā́tus samastáṃ vísr̥jantīha devyā́s tasyā́ agnā́v etu pātu sadā nas svā́hā 6.28.3 vidyā́ṃ nno mā́tu vítanotu māná(g)ṃ sómena saumyā́ṃ ávatārayantu táyā pratyáṅgaṃ vívr̥taṃ yad viśāmó 'mógháṃ vídma prajáyā brahmá etát svā́hā 6.28.4 mātā́ hy améyā máhī mūrtimatyā́ yáyā satváṃ[*417] vítanotīndriyéṣu yásyā́ asyā́ váśa-niṣṭham ajāyata svaíriṇyā sā bhū́taye me bhavetā(g)ṃ svā́hā 6.28.5 ā́yām ahan tvā́ jánanīṃ prāṇina[s] syúḥ prājñā́ḥ prajñā́tām etyā́dhyavasthā́ṃ mamá dhiyo niyogám pravāhiṇy ánaíṣi mama dhehi[*418] priyá(g)ṃ sā mā na hí(g)ṃsī svā́hā [*416] 1984 edition: vīrañjáty; 1946, 1926 eds.: virañjáty [*417] 1946 edition: sasatvaṃ [*418] Text: thehi

6.29.1 yáyā satas satyáṃ várata uditaṃ jyāyó jāyā́yai jarasáṃ vidhatte táta újjihānāṃ tanúbhiś catúrbhir ímām agacchat svakáyā mahimnā svā́hā 6.29.2 prasaviṇy aṅgé mánavo vicakṣávo yáyā tu vr̥ddhíṃ várdhayanto viyāntáḥ súbodham ānínyuḥ prásavaṃ prajā́nāṃ tádā ta ebhír vahantu puṣṭí(gg)ṃ svā́hā 6.29.3 yābhyo hi taptáṅ kr̥nvánto[*419] ínujātā́ yā́bhyo[*420] bhavaty árcir harā ca dhūrtíḥ devyáḥ prasannā́ dhava-sammatā́ yā́ vahantu naś śá(g)ṃ súyaśaḥ kriyāsu svā́hā 6.29.4 yā́ mānasā vā́dhigátānuṣaṅgā́ḥ kriyā́su satyáḥ prasávas svávaitu sánnīyate yā́bhir avantu devyó yájāmahe[*421] tád dhavíṣo tatābhyas svā́hā 6.29.5 yátas svám ā́sīd dhŕ̥dayād anādér ŕ̥ṣis tviṣādī́pya jágad dadhāra khyātér īśase dhr̥g-agnaú juhomi svā́hā [*419] Present stem in older form: kr̥ṇu. [*420] Text: 'yā́bhyo [*421] 1946 edition: yájāmaho

6.30.1 asmā́ asmād[*422] ā́dadānó[*423] 'da éno[*424] búddhinā yó svá-tápasaḥ āyá māṃ bhū́yo bhū́yas sr̥té[*425] ghr̥té svā́hā 6.30.2 kásyā́ṅgirā abhūc chíraso yáṃ mánanti śréṣṭháṃ víbhor vītī́ hotre dadeya(gg)ṃ svā́hā 6.30.3 vísmāpayaty átra múdā babhāse pópuṣyate syā́t prabháyāgamo nas svā́hā 6.30.4 vyā́vartate yó vibúdho vyāna eṣá vyā́pūrayan nó dharáté[*426] sarvam arvā́k tásmād eváṃ juhutaś śá(g)ṃ sametu svā́hā 6.30.5 sá smā[*427] rasó 'gre asr̥jac cátasraḥ kanyās sa ukthyaṃ ca sá kīrtimantáḥ smŕ̥tyā tásmād itá etu hótus svā́hā [*422] cf. RV 6.42.4 (VC p. 138) [*423] 1984 edition: ā́dadau nó [*424] Text: éna [*425] 1984 edition: pr̥te [*426] 1946 edition: vyā́pūrayan nó tharáté [*427] cf. RV 5.7.4 (VC p. 999)

6.31.1 yá éṣódāná[*428] údítaḥ pulastyá upoṣa[*429] viśváṃ prábháyāham asmaí júhomi ŕ̥ṣaye só 'vatu[*430] śárma svā́hā 6.31.2 ānándá rodaítya saraḥ púlastyáḥ prītyā́ tráyan tát sahate dvitīyáḥ tásyāsti sānnidhyán níyata(g)ṃ rakṣatu svā́hā 6.31.3 prá prāyáśo pā́na[*431] idaṃ vapur yás te pā́pam ágryáḥ krátu-kīrti-kāmáḥ tám ā́hutīr yó 'juhuta pretá eṣás svā́hā 6.31.4 yé níṣyantā ájāyanta patánty arka-pathā́ api tántus tárhi tásmai yajāni svā́hā 6.31.5 yó no vásiṣṭhas sá sa-māna-jātáḥ kasyā́śéṣa(g)ṃ sárvam ídan tatāra tásmai yaja ī́śāya munáya idán tu svā́hā 6.31.6 saptóttámā yé múnayo vásiṣṭha ū́rjā tú tébhyas sá hi tebhyas sujātáḥ nityám asmā́d ámudajāni svā́hā 6.31.7 yá ānasūyéśo nídadhan nirakṣás sa(gg)ṃsā́rá-velā́m údíto rarakṣa bhū́yād áya(g)ṃ váṃśa-karo 'sya vaṃśás svā́hā 6.31.8 yá eṣá digbhyó vavŕ̥dhe 'trī rā́jā asmaí tásyedáṃ juhutó rātú sóma(gg)ṃ svā́hā [*428] Text: éṣó 'dāná [*429] 1984, 1946 editions: uṣopa; 1926 edition: upoṣa [*430] 1926 edition here inserts the word yātu [*431] cf. RV 7.8.4; TS 2.5.12.4 (VC p. 625)

6.0.9 samyág u tarpayā́mi svā́hā na hí(g)ṃsī svā́hā juhomi svā́hā hotus svā́hā idán tu svā́hā ṣaṭ ca

6.32.1 sa eko 'bhū́d divā́-niśaṃ nas sáñcāri-bhavódbhavaḥ sraṣṭús sr̥ṣṭéś ca sáñcita svā́hā 6.32.2 yas traíṣṭubhaś cā́gra imá(g)ṃ sisr̥kṣus sásmāra sārvaṃ mánasā makheṣṭā puṣpáṃ vimānáṃ vibúdhasya hetus svā́hā 6.32.3 prakramyā́tha ū́rdhvaṃ púruṣa-jo vivéśa prájāsu vr̥tyā́ya ásun dadāti so 'ham asmín yájāni sámāpātu svā́hā 6.32.4 yó mātaríśvā víyaj-jātó 'ṃśako vr̥to hūyáte yásya satá(g)ṃ sametu svā́hā 6.32.5 vŕ̥ṣākaper[*432] ihá úpoṣa-vr̥ttyā́[*433] yám ādattá déva āste tásyābhám agne suhutá(g)ṃ harasva svā́hā [*432] cf. RV 10.86.2; AV 20.126.2 (VC p. 900) [*433] 1984, 1946 editions: -vr̥tyā; 1926 edition: -vr̥ttyā

6.33.1 ojo-íbhimānī́ nídadhāra víśvaṃ trí-kośa-gair yád daśábhir yad agré jātébhya ebhyás sa-hávo yajāni svā́hā 6.33.2 ā́po víśvan dadhāty ásūn divó dadhé 'dhaś cá kháṃ caran cátuś-śr̥ṅgiṇa étu hótu svā́hā 6.33.3 cā́turyam[*434] asmín dádhati prajās tā́ḥ cā́tur-guṇānā́m áta adbhya etát svā́hā 6.33.4 táyādityā́ nírviśanti bhū́tā víśve guṇānā́ṃ havíṣo vahantyā́ várāṃbarāyā́[*435] súhutan nidhattā(g)ṃ svā́hā 6.33.5 tat trīṇy[*436] eṣā́ dhárate sarvam arvā́g yā́m āyāntás sūráyo dyā́ṃ vrajantaḥ tasyā́ agnā́v únnīyante juhomi svā́hā [*434] caturyam= dexterity (MW p. 392) [*435] 1946 edition: párāṃbarāyā́ [*436] 1984, 1946 editions: tatrīṇy; 1926 edition: tat trīṇy

6.0.10 harasva svā́hā juhomi svā́hā

6.34.1 pāvakā́ nas sárasvatī vā́jebhir vājínīvatī yajñáṃ vaṣṭu dhiyā́vasus svā́hā 6.34.2 mahó árṇas sárasvatī prá cetayati ketúnā dhíyo víśvā ví rājati svā́hā 6.34.3 śa(g)ṃ sā́niyaccháty[*437] ániśaṃ naḥ pavitrī́ yáyā sva-rā́jā sáṃvirājo virājáḥ séhā hrāse púṣṭi-vardhane dhattā(g)ṃ svā́hā 6.34.4 bhūyá ā́tma-vr̥ttyā́[*438] bála-tejo-jananyā́ devópavāhyā́ mánasā yayā́sánn dākṣāyaṇyā́ dhanyaí yajeya(gg)ṃ svā́hā 6.34.5 yá úttámó mū́rtímáto 'dhidhāmā́ śréṣṭhārpitaṃ tvā́hur ato yajāni svā́hā [*437] 1984 edition: sā́niyaścháty [*438] 1926 edition: vr̥ttyā; 1946, 1984 eds.: vr̥tyā

6.35.1 agnéḥ pathā[*439] yáṃ práviśanti bhā́bhih havī́(g)ṃṣi tasmā́ abhíto dadhātu svā́hā 6.35.2 yám arpáyanty átra kalā[*440] nidhāné diśā́sv ādityáḥ pítaro 'paras yā́ḥ r̥kṣā nr̥̄ṇā́ṃ samprásaras sudhā́ṃ tásmai marīcaye súhutan nidhattā(g)ṃ svā́hā 6.35.3 yás saṃharaty éṣa sr̥jaty ahar náḥ nénekti sañjī́vati[*441] mā́ nametā(g)ṃ svā́hā 6.35.4 ŕ̥cām adhīśó vísr̥jaṃś catásraḥ prájāh prajéśo rámate rathé 'sya svā́hā 6.35.5 nī́tāṃ dhr̥tíṃ cétasi tāsu nityám prajā́sv anáparo bibharti svā́hā 6.35.6 yéneṣṭe rása agra agrim ā́sate áṃbhasi tásya havír juhomi svā́hā 6.35.7 samūhyate 'mbā́ sahá saptalokā́ḥ dívi sthitā yé ca dharā́dharé ca bhūs svā́hā 6.35.8 cáruṃ paced yás sahá sapta-loké rákṣā́(g)ṃsi rakṣánn ihá jīva-loké svā́hā 6.35.9 culyā́(g)ṃ haví rakṣan pácanaṃ bibharti tásmai yaja īśā́ya bubhúkṣitāya svā́hā [*439] 1984 edition: padhā; 1946 edition: pathā [*440] Text: kaḷā [*441] 1926 edition: sañjī́vati; 1946, 1984 eds.: sañjī́vatī

6.0.11 yajāni svā́ḥā bibharti svā́hāṣtáu ca

6.36.1 catur-mukhī́ loká-ramī ca kuṇḍínī devī́ vívartínī virájo vidhātus svā́hā 6.36.2 yó loka-bhartrī́ rámatā prajā́nām jātā́bhis sárvaṃ mánasā priyā́bhis svā́hā 6.36.3 tri-nétra-dhārī́ tápaso-dhi-devī́ víśveṣu devéṣu gáṇeṣu mukhyā svā́hā 6.36.4 cíhnaṃ ca raudráṃ dadhatī gaṇa-mukhyā́ bhasmā́ṅga-dhautī́ gaṇá-kāla-hāriṇī svā́hā 6.36.5 jvālā mālā́[*442] gumbhínī guha-jātā́ raudráṃ gaṇaṃ yā́ bíbhr̥yāt surūpī svā́hā [*442] cf. TA 10.11.2 (VC p. 385)

6.37.1 bālā́n harī rakṣíṇī śr̥ṅgi-patrī́ ákṣeṣu śaktíṣu marī́ci-ramī́ ca devī́ svā́hā 6.37.2 yuge-yúge sámparirakṣitā́ ca strī́ rūpa-dhārī́ púruṣasya cāriṇī svā́hā 6.37.3 sárvaṃ ramā rákṣíṇī loka-dhātrī́ viśváṅ gaṇai rákṣitā yā́s tu bhū́tyai svā́hā 6.37.4 kálpeṣu kalpéṣu súsaṃplaveṣu alpī́ bhavitrī́ sahá goṣu bhūṣu svā́hā 6.37.5 ánteṣu ghoréṣu vā́rāha-lolā́ mándhī[*443] karṣī kŕ̥ṣṭa-mukhī́ ca devī́ svā́hā 6.37.6 sā́ sarva-devéṣu márud-gaṇeṣu sámbhāvitā yā́ trí-daśādhipā́ ca svā́hā 6.37.7 mālā-dharī yā́ trí-daśādhipā́ ca sándhyā daśī sá(g)ṃhita-sapta-dhātús svā́hā 6.37.8 caṇḍī́ harī bhī́ṣáṇī rudra-rūpī́ dhātrī́ dharitrī rasá-hārī ca loké śūlī́ jaṭī mukta-keśī vikeśī svā́hā 6.37.9 mohī́ vimohī́ vimúhī guha-dhā́riṇī ca nídrā ca devī́ vírajās tu bhū́tyai svā́hā [*443] 1926 edition: mánthī

6.0.12 surūpī svā́hā devī́ svā́hāṣṭáu ca

6.38.1 dhātā́sya víśvaṃ hí bíbharti yo vaí púṣpāṇi rakṣánn ihá jīva-loké svā́hā 6.38.2 phullā́n hi yó rakṣati vr̥kṣa-ṣaṇḍā́n víśvaṃ sr̥jaty éṣa vidhā́ya tásmai svā́hā 6.38.3 víśvān balí-rakṣita-sarva-devā́n tásmād bálí(g)ṃ rakṣatu bhū́taye svā́hā 6.38.4 saúrya-hitá ī́śa pathābhirakṣánn víśvān balé no 'bhiharán vidheya svā́hā 6.38.5 ā́gneyó yásmād yájāmahe tvā́ víśve sadā tváṃ máhito nu śámbho vaírājan te suhútan nídhattā(g)ṃ svā́hā

6.39.1 praíṣām adhīśó víbudhānām anādíḥ yā́ me śastā́ṃ dhánitān dadhātu svā́hā 6.39.2 śatá-dhāra(g)ṃ hiraṇmáya(g)ṃ sómo 'gham āsté járad udvahán naḥ víśvaṃ nó nú dadāt sadaína(gg)ṃ svā́hā 6.39.3 kadā́pí sr̥jate prajā́ ávigiraty ayán no gopāyatí naḥ yajāmahe vípāpmā́ bhūyāma járato 'griyāya svā́hā 6.39.4 dhármaugha-mātā́ vídadhe samástam dháran dhariṣyate sáha saptama(gg)ṃ svā́hā 6.39.5 yógan dháraṃ nu prásuva(g)ṃs tu jántū́n júgopa gopa-gárbhaṃ surādis svā́hā

6.40.1 yám arpáyanti múnayo havír yó 'jo 'hijānír víbudhā virā́jánn táṃ mayi doṣā́ yásyānanāgnaú vípināni patantu svā́hā 6.40.2 śáṃ no nídhattāṃ tápaso jíhartām svayambhúr ágre mŕ̥taye 'mŕ̥tāya svā́hā 6.40.3 bhū́mān anto 'gré bhúvanasya goptā́ vāmábhya ī́śanty amárā márāś ca kurvate 'gnaú súhutáṅ ghr̥tena svā́hā 6.40.4 vándyo na eṣá vasúṣu nidadhyā́t tri-dhā́ tri-dhāmā́ bíbhr̥yād adīnānth svā́hā 6.40.5 ā́sāgra agré súhutāñ jitaítā́n ŕ̥ṣīn avāpyógra íto jayāya svā́hā

6.41.1 ójo-bálāyāsy ámr̥tāya śambhó pácasy ayo no 'pácayan na hi(g)ṃsī svā́hā 6.41.2 tán mā yaśo 'gré tā́vake vasū́nāṃ yájāmahe syā́d bhávataḥ prasánnaḥ tádā vadaty úttama-gaṃ jayán te svā́hā 6.41.3 asmād upāsyó sy éhi hi vr̥ddhi śarma bhávatodarā́t[*444] svā́hā 6.41.4 bhūtā́nām ágraṇyam aháṃ juhomi bhūtā́nām ī́śaṃ bhúvanasya gopám bhūtā́nāṃ pátim átyúgra-vīryaṃ bhūtā́nāṃ pátaye námas svā́hā 6.41.5 bhūtó bhūtéṣu carati práviṣṭas sá bhūtā́nām ádhipatir babhūva 6.41.6 sárveṣāṃ bhūtā́nāṃ ádhipatis tásmai víṣṇu-bhūtākṣa-hantā́ya svā́hā 6.41.7 ákṣa-hante níhitās sahāyā́ḥ sárveṣāṃ prāṇínā(g)ṃ śā́ntaye svā́hā 6.41.8 yé bhūtā́ḥ pracáranti dívā náktaṃ bálim icchánto vitúdasya préṣyāḥ tébhyo balíṃ puṣṭi-kā́mo harāmi máyi púṣṭíṃ púṣṭi-patir dadhātu svā́hā [*444] 1926, 1946 editions: bhávatodarā́t; 1984 edition: bhávatodharā́t

6.0.13 nídhattā(g)ṃ svā́hā surādis svā́hā jayāya svā́hākṣa-hantā́ya svā́hā catvā́ri ca

6.42.1 áto devā́ idáṃ víṣṇus trī́ṇi padā́ víṣṇoḥ kármāṇi tád víṣṇoḥ paramáṃ padáṃ tad víprāsaḥ

6.0.14 cákṣur ā́tata(gg)ṃ svā́hā dvé ca[*445] [*445] 1984 edition omits this verse

6.0.14 áto devā́s sahásra-śīrṣā híraṇya-varṇāṃ bhū́mir bhūmnā́ svastí caívá trātā́ram índram údutyáṃ jágan naṃdíny ā sa ekaḥ pāvakā́ naś catur-mukhī́ dātā́ íto devā́ś cátur-daśa[*446] [*446] 1946 edition omits this verse

6.0.15[*447] áto devā́ svasti caivodutyáṃ yá eṣó ójo bálāya dví-catvāri(g)ṃśat[*448] [*447] 42 in book [*448] 1946 edition omits this verse

[Colophon:] áto devā́s tad víprāsaḥ háriḥ oṃ tatth sat

Śrī Śrī vikhanasa mahā-gurave namaḥ Śrī-vaikhānasa-mantra-praśnāṣṭake Saptama-praśna-prārambhaḥ

hariḥ oṃ[*449] 7.1.1.1[*450] [1.1] víṣṇus sárveṣām ádhipatiḥ paramáḥ purāṇáḥ paró lokā́nām ájito 'jitātmán[*451] bhávate 'bhavāya[*452] svā́hā 7.1.1.2 [1.2] sú-sū́kṣmas sā́rvas[*453] sárveṣām antarātmā́ tásthus tásthusāṃ jáṃgámo jaṃgamānā́m vibhur vibhū́ṇāṃ vibhavódbhavāya svā́hā 7.1.1.3 [1.3] jyótir vā́ pā́ramātmikaṃ sā́rvaṃ víśva-bhavám bhavāya prábhūtaṃ[*454] prāhiṇván páramparāya súkr̥taṃ kr̥tāya tásmai várāyá[*455] ī́śiṣe svā́hā 7.1.1.4 [1.4] īśó yásmād vítataṃ vitatyá káṃ kaṃ[*456] dhr̥táṃ kā́ma-hutó juhoti kákúdaṅ kakuc chitvā́ bhū́yaḥ parāya svā́hā 7.1.1.5 [1.5] rāyā́m īśó 'ráhita[*457] ābharantyā́[*458] rā́ṃ rāṃ váhantyām ahítaḥ[*459] rāyā́ṃ patiṃ rā́ṃ rā́ṃ dhárate dharitryai rā́ṃ váhatodvahāya svā́hā [*449] pā́rámā́tmíkópáníṣád íti prásíddhám pā́rā́yáṇé námóntáḥ hómé svā́hā́ntá ítí [*450] VMP 7.1 tends to follow Bhaṭṭa-bhāskara. [*451] US jitātman [*452] US bhavāya [*453] US has the normal visarga before an initial `s' of the following word, thus: sārvaḥ. [*454] US prābhūtaṃ [*455] US parāya [*456] US omits second kam [*457] US rahito [*458] US bharantyai [*459] US vahantyāhitaḥ

7.1.2.1 [1.6] yó brahma-śabdáḥ práṇavaḥ pradhāná-śabdáś[*460] śábdāntarātmā́ nítyo[*461] viyattáḥ[*462] prátaran prakāmam prājāpatyáṃ prátaran prakurván bhū́yó bhūtyaí vícaráñ[*463] carāya svā́hā 7.1.2.2 [1.7] yó vā trí-mūrtíḥ páramaḥ paraś cá trí-guṇaṃ juṣāṇás sákalaṃ vidhatté trís-tris tri-dhātmā́[*464]trí-dhā́ tri-dhā́ vā vídadhe samástaṃ tri-dhā́ tri-rūpáṃ sákalan-dharāya svā́hā 7.1.2.3 [1.8] yad vā́ kr̥tám amárañ[*465] cárāṇāṃ yát sarva-niṣṭám[*466] amŕ̥taṃ[*467] sámastam yát páśyamānam ātmā́bhijuṣāṇám ántas sudhr̥tyā́nabhígamyamānāya[*468] svā́hā 7.1.2.4 [1.9] kaḥ kośam aṅgé kúśalaṃ vidhāya sā́kūtáṅ[*469] kr̥ṇute[*470] 'grá ida[g]ṃ su-kāntám kákudvaté kā́ma-caráñ carāya svā́hā 7.1.2.5 [1.10] yáṃ yajñaír múnayo juṣánti yán devā́ḥ páramaṃ pavítraṃ bhajiṣyánty[*471] ā́rtiṣu práṇatāḥ pradhānā́ḥ yaṃ sū́rayo japantó yóginás sū́kṣmais súpradarśanaiḥ páśyantīśvarāya svā́hā. [*460] US pradhānaḥ śabdaḥ [*461] US śabdāntarātma-nityo [*462] US viyantaḥ yattaḥ [*463] US acaram [*464] US omits tris-tris tri-dhātmā [*465] US amr̥tam [*466] US sarva-niṣṭham which seems correct. [*467] US ajaram [*468] US suṣuptyānabhigamyamānāya [*469] US sākr̥tam [*470] US kr̥ṇvate [*471] US bhaviṣyanti

7.1.0.1 udvahāya svā́heśvarāya svā́hā

7.1.3.1 [2.1] yó vā gáviṣṭhaḥ páramaḥ pradhānáḥ padáṃ vā yásya satvám[*472] āsīt yásyopáritvaṃ múnayo 'núpaśyanti[*473] tásmai mukhyā́ya víṣṇave svā́hā 7.1.3.2 [2.2] yó vā vā́yur dví-guṇo 'ntarātmā́ sárveṣām antáś caratīhá víṣṇo[*474] sa tvaṃ devā́n manuṣyān dr̥tān prátisaṃjīvase svā́hā[*475] 7.1.3.3 [2.3] tvám agnis[*476] trí-guṇo variṣṭháḥ páraṃ brahma paraṃ jyótiḥ sárveṣāṃ tváṃ pā́lanāya hutám amŕ̥taṃ vahiṣyase svā́hā 7.1.3.4 [2.4] tváñ jī́vas tvám ā́pas sárveṣāṃ jánitā́ tvam ā́hāraḥ[*477] tváṃ víṣṇo śramā́pánudāya cátur-guṇāya svāhā 7.1.3.5 [2.5] bhū́mer vítanván prádarān pradhānó bóbhūyamānáḥ[*478] pañcábhis svá-guṇaiḥ prasannais sárvān imā́n[*479] dhārayiṣyasi svā́hā [*472] US sattvam [*473] US na paśyanti [*474] US viṣṇoḥ [*475] US mr̥tān [*476] US agne [*477] US āharaḥ [*478] US prataran prakāmaḥ popūyamānaḥ [*479] US sarvāṇi māṃ

7.1.4.1 [2.6] mánas tváṃ bhūtvā́ prátaras sato[*480] 'gré tvátto bhūtáṃ sámbhāváyiṣyasi sárveṣāṅ kāyā́nām árham arhate svā́hā 7.1.4.2 [2.7] tváṃ buddhír bhūtā́nām antarātmā́ púṇyavatāṃ púṇyéṣu sájjamānaḥ tváṃ buddhyā́[*481] vícínvamānaḥ puṇya-rūpā́ya svā́hā 7.1.4.3 [2.8] yás sūkṣmā́n sañcáramāṇān bhāva-bhāvitā́n[*482] bhavyābhavyā́n kúrvann ā́tmīyam ámito dhunoti dhuráṃ vahite[*483] svā́hā 7.1.4.4 [2.9] yásya vā[*484] bháyād bhágavān uttasthé[*485] svayáṃ sū́ryas satyáṃ[*486] kā́laṃ váhamānaḥ yásmā́t téja ātmī́yaṅ kr̥tvā́ sarvān asmā́n pālayiṣyati[*487] svā́hā 7.1.4.5 [2.10] yaṃ tvā́ṃ[*488] sarváṃ pā́lanāyā́bhíbhūtáṃ devā́s sárve pásyé[*489] vícaranti té devā́s tvam evá sárve māyā́ māyaíṣā[*490] te svā́hā [*480] US manaḥ-prado [*481] US buddhvā [*482] US bhāvābhāvān [*483] US vahiṣyase [*484] US yasyādau [*485] US uttaste [*486] US sūryasya tvam [*487] US pālayiṣyasi [*488] US tvaṃ [*489] US omits [*490] US māyaiṣate

7.1.0.2 yiṣyasi svā́hā māyaíṣā te svā́hā

7.1.5.1 [3.1] yas tváṃ bhūtvā́ parjányo vibhīti-randhré[*491] prajā́bhir ākr̥ṣyámāṇaḥ satyáṃ kā́láṃ vraténa pāláyan hlā́dayiṣyasi[*492] svā́hā 7.1.5.2 [3.2] kā́mó bhūtvā́ prajā́nām antarā sthitás sárvān lokā́n hlādáyañ jī́vamānaḥ sandárpaṇāya haráye varāya svā́hā 7.1.5.3 [3.3] áṅgād aṅgād ánuprā́viśas[*493] sárvān lokā́n saṃrákṣaṇāya yó vā vasan devo mātaríśvā sá yo 'smā́kaṃ bhū́tyai bhū́taye svā́hā 7.1.5.4 [3.4] yó mohayan bhūtā́nāṃ sargādhirákṣaṇāya[*494] yás saṅkócas saṅkocanāya bhávatāt[*495] svā́hā 7.1.5.5 [3.5] yó dvādaśātmā́[*496] úpari spr̥śan vā́ devā́nāṃ jyótir jyótiṣām[*497] úttaraḥ svayáṃ vā spr̥śan[*498] jyótiṣe svā́hā[*499] [*491] US bibheti randhre [*492] US hlādayiṣyase [*493] US ánuprāviśat [*494] US sarghādi-rakṣaṇāya [*495] US bhavate [*496] US daśātmā [*497] US jenātiṣam instead of jyótir jyótiṣām [*498] US jenātir instead of svayáṃ vā spr̥śan [*499] US yo daśātmā

7.1.6.1 [3.6] yó brahmā́ bráhma-vídām ātmā syād ātmá-cakṣuṣām bhū́tir bhū́timatāṃ súkr̥taṃ kr̥tāya svā́hā 7.1.6.2 [3.7] sārasvato vā́ eṣá devó yó vābháyaḥ[*500] pā́ramātmikáḥ bhiyo bhayó[*501] vā sarvaṃ sándhuṣe svā́hā[*502] 7.1.6.3 [3.8] yó vā páraṃ jyotiḥ páraṃ sándadhānaḥ paramātmā́ púruṣaṃ sañjániṣyase[*503] svā́hā 7.1.6.4 [3.9] yó dośáś catúraś caturtháś[*504] catúraḥ padārthā́n[*505] sarváṃ lokásya sándadhānas sáte[*506] sátvam ādádhānāya svā́hā 7.1.6.5 [3.10] yásyaitā́ bráhma-mū́rtáyo br̥hád-brahmáṇo[*507] brahma ā́dadhānaḥ yó[*508] bráhma-guptaye páraṃparāya svā́hā [*500] US na hi instead of yo vābhayaḥ [*501] US hayo 'bhayo instead of bhiyo bhayó [*502] Agrees basically with Bhaṭṭa-bhāskara reading, as given in PUB. [*503] US saṃjanayiṣye [*504] US caturthaś; Text: caturdhaś [*505] US padārthān; Text: padārdhān [*506] US te sante [*507] US -brahmāṇam [*508] US yam

7.1.0.3 jyótiṣe svā́hā parāya svā́hā

7.1.7.1 [4.1] vā́ko vā́ ánuvāko vā́kaṃ vā́kam sáñjúṣamāṇaḥ deva-sva-sváṃ[*509] gúptaye[*510] svayáṃ[*511] jyótiṣe svā́hā 7.1.7.2 [4.2] dvā́v etaú pakṣī́ ácarañ carantau nó dhuráṃ[*512] vyádhunīte yáś caikó[*513] bhunakti bhóktre svā́hā 7.1.7.3 [4.3] yó vā ā́yuḥ páramātmā[*514] mīḍhúṣaḥ pāraṃparyā́t paráḥ[*515] parāyaṇaḥ paró[*516] lokā́nāṃ param ā́dadhānaḥ parátaḥ parāya[*517] svā́hā 7.1.7.4 [4.4] yó vā téjas[*518] téjasāṃ téjas téja ā́dadhānaḥ satyás[*519] téjas téjasāṃ téjas téjase svā́hā 7.1.7.5 [4.5] sāhaṃ vā yā́ṃ sámāśíṣam āsīr bhūtābhūtā́ āsíṣam āsīr āsī́r ánubhūma svā́hā[*520]. [*509] US devasya svam [*510] US sva-guptaye [*511] US adds jenātiṣe after svayam [*512] US nādhuram [*513] US caikam [*514] US adds na after paramātmā [*515] US param [*516] US parāya [*517] US paramparāya [*518] US omits yo vā tejas [*519] US sattvas [*520] US varies considerably here so I give the complete verse: saha sampāyās tvam āśiṣam āśi-bhūtābhūtam āśiṣam āśir āśīr āśir anubhūmiḥ svāhāḥ

7.1.8.1 [4.6] yó vā[*521] sáṃyogaṃ sañjúṣamāṇas[*522] sandhús sandhúkṣaṇānām saṃyógaṃ[*523] sándadhānaḥ puṇyáḥ puṇyā́nāṃ puṇyā́ya svā́hā 7.1.8.2 [4.7] sahásraṃ vā́ yásya vaí vitānám ā́dadhāti[*524] nás[*525] sahásraṃ vā́ āśíṣasyā́sikāḥ[*526] sahásrā yásya vaí sā́śikās[*527] sahásra-sahasrāya svā́hā 7.1.8.3 [4.8] svānī́kā[*528] gúptayo guptís satváṃ satvā́nāṃ[*529] sā́tváṃ padám yát[*530] satváṃ[*531] satvám āsīt sā́tvaṃ sā́tváṃ vaí sátvám ādádhānāya svā́hā 7.1.8.4 [4.9] satváṃ vā́ údekám[*532] āsīd yát satvám ubháyor anugoptā́ tát satvám satváṃ-vádā́yá[*533] satyā́ya svā́hā 7.1.8.5 [4.10] sato jyotis[*534] sátvāntarātmā́[*535] satyódyógás sátyas sat-karmā́ satyáṃ satvá-vítānam[*536] āsīt satya-satyā́ya svā́hā [*521] US ha [*522] US dhyānaṃ juṣamāṇaḥ [*523] US saṃyogaḥ [*524] US ādadhānaḥ [*525] US omits [*526] US āśiṣah sahasram [*527] US sāsikāḥ [*528] US svātīkā [*529] US adds (satyam satyānām) [*530] US tat [*531] US sattvam etc. [*532] US udrekam [*533] US satyaṃ satyam padāya [*534] US satyo jenāti [*535] US satyāntarātmā [*536] US satyaṃ vitānam

7.1.0.4 bhūma svā́hā satyā́ya svā́hā

7.1.9.1 [5.1] satyaṃ[*537] satváṃ[*538] púṇyam āsīt púṇyo vā daivíkáṃ satváṃ[*539] satyám[*540] ārṣam satyaṃ satváṃ[*541] sát-pathāya svā́hā 7.1.9.2 [5.2] satyodyogás[*542] satva-prāṇás[*543] satvādhārás sátvas[*544] sandhānáḥ[*545] satyas satvá[*546] prákāśayan[*547] jyótir[*548] jyótiṣe svā́hā 7.1.9.3 [5.3] kā́mīm imā́m[*549] īśiṣaṃ satyám īśiṣam[*550] ī́śiṣāṇān tat satváṃ satyá-rū́pám satyā́ya sándadhānāya svā́hā 7.1.9.4 [5.4] ā́raṇī[*551] vā́ ārandá ā́vārandó ārandá[*552] ayáṃ [*553]māran-dámám ārandám[*554] ā́śiṣe[*555] svā́hā 7.1.9.5 [5.5] tat satvo[*556] vā́ víṣṇur udyogás sūryo go[*557] vā́ víṣṇuṃ viśann[*558] víśvaṃ víśvaṃ sándadhānas tád víśvaṃ víṣṇave viśvá-rūpāya svā́hā [*537] US satyaḥ [*538] US satyaṃ [*539] US satyaṃ [*540] US sattvam [*541] US sattvam [*542] US satyo jyotiḥ [*543] US sattvaṃ prāṇāḥ [*544] US sattvaṃ [*545] US saṃyānāḥ [*546] US sattvaṃ [*547] US prakāśaṃ [*548] US omits [*549] US umām [*550] US omits satyam īśiṣam [*551] US ariṇir [*552] US ārando [*553] US adds ānandate before mārandam [*554] US omits [*555] US īśiṣe [*556] US yat satyaṃ [*557] US gaur [*558] US viṣṇur viśat

7.1.10.1 [5.6]tad bhū́r bhū́s tad[*559] bhū-sthó vā́ viśvá-rūpas tád bhū́ḥ prāṇás saṅkhyātáḥ bhū́r bhúvas súvar asi[*560] bhū́r asi bhuvo 'si súvar asi bhū́r bhū́taye svā́hā 7.1.10.2 [5.7] ā́po vā́ ā́pa ā́po[*561] íntarātmā́ yó vedó vedā́nām ādhāráḥ vedāntarātmā́ sá-raso rasa-saṅkhyātó rásaṃ rásam āsīd rasāya svā́hā 7.1.10.3 [5.8] trayī vā́ kā́maṃ trayī-máyaṃ trí-guṇaṃ tredhātmakam[*562] trayī vā́ jyótis[*563] trī́-guṇan[*564] tri-guṇātmakán[*565] tásmai tredhā́gnaye[*566] trí-guṇāya svā́hā 7.1.10.4 [5.9] dvaú vā múkhyau múkhyādhārau sá-sukhau sānandaú sá-smerau[*567] smerā́yatau[*568] sānandám ā́nanda-dau[*569] svā́hā 7.1.10.5 [5.10] sá ekaíkas sādhārás sā́dhiṣṭhā́no 'nādhāráḥ[*570] káṃ kaṃ kásmai padé[*571] pātaḥ pādáyati[*572] pā́dite svā́hā [*559] US bhū-stham [*560] US bhūr āsīd replaces bhūr bhuvas suvar asi [*561] US apo replaces āpa āpo [*562] US tretātmakam [*563] US jenāti [*564] US tri-guṇan [*565] US tri-guṇātmakam [*566] US tretāgnaye [*567] US sa-smerau; Text: sá-smekā́ [*568] US smerāyitau [*569] US ānandate [*570] US nādhiṣṭhānaḥ [*571] US adds pade after pade [*572] US pādāya

7.1.0.5 rūpā́ya svā́hā pādite svā́hā

7.1.11.1 [6.1] svayam ādis sárvāntarātmā́ devás[*573] sváyáṃ krīḍā́tmakaṃ vā́sr̥jat[*574] yás svayáṃ lokám ávadhā́rám[*575] ávadhārayan svā́hā 7.1.11.2 [6.2] yás svayáṃ sr̥ṣtám ātmánā guptám ánu taṃ vitānám[*576] ácaraṃ carantam svayáṃ krī́ḍan[*577] krīḍáyan krīḍā́ntaram ánuprā́viśan[*578] svā́hā 7.1.11.3 [6.3] svaújasā sárvam ā́dadhāti yáḥ pā́pīyāṃsam ánupádam ā́hí[g]ṃsat supuṇyaṃ púṇyātmakaṃ púṇya-vitānán[*579] dadhāra[*580] devā́ya svā́hā 7.1.11.4 [6.4] kṣmā́m ekā́ṃ sálilāvasannā́ṃ śrutvā́[*581] svanantī́m ánusaṃpátantīm[*582] svayam bhūtvā́ varāhó vára[*583] újjahāra[*584] tásmai devā́ya súkr̥tāya pitre svā́hā 7.1.11.5 [6.5] yáḥ kun dháramāṇaḥ kún-dharatāṃ kún-dharatām íty avocat tā́n[*585] sānumato[*586] vídadhat sva-tejasā tásmai devā́ya[*587] vára-dāya[*588] pitre svā́hā [*573] US devasya [*574] US avāsr̥jat [*575] Text: avathāram [*576] US anusaṃditānam replaces ánutaṃ vitānám [*577] US krīḍaṃ [*578] US anuprāviśat [*579] US puṇyaṃ vitānaṃ [*580] US dādhāra. Text: dathāra. [*581] Text: śr̥tvā́. US śrutvā. [*582] US anu svayam [*583] US omits [*584] US jahāra [*585] US tāṃ [*586] US sānumanto [*587] US inserts here variṣṭhāya [*588] US vara-pradāya

7.1.12.1 [6.6] yó vā[*589] pr̥thām práskhalantīṃ prámr̥jyāmr̥tāṅgī́m[*590] yá ūrvór úpadadhāt[*591] tásmai variṣṭhā́ya[*592] váradāya pitre svā́hā 7.1.12.2 [6.7] dyā́ṅ[*593] gā́m úśantī́m úśanābhipūrṇā́m[*594] ā́rakta-nīlā́m ámr̥taṃ[*595] carántīm[*596] ā́lālayan lā́lita-kaṃkaṇāṃkī́ṃ[*597] tásmai prajeśā́ya váradāya pitre svā́hā 7.1.12.3 [6.8] prájā-pate ná tvád etā́ny anyó víśvā jātā́ni pári tā́ babhūva yát-kāmās te juhumás tán no astu vayá[gg]ṃ syāma pátayo rayīṇā́[g]ṃ svā́hā 7.1.12.4 [6.9] yó dū́r-dhúraṃ[*598] dhū́r-varaṃ[*599] dhūr-varāṇā́m sudhū́r dhū́r asi dhūr dhurāṇā́ṃ dhū́r asi dhū́r-váṅga me tva[gg]ṃ[*600] svā́hā 7.1.12.5 [6.10] yó vā vyahiṃsī́j[*601] járayājarantáṃ tán daitya-mukhyám aṃŕ̥tātma-rūpám súkhuraṃ khurāṇā́ṃ kíñcit svanántaṃ tásmai nr̥siṃhā́ya súreśa-pitre svā́hā [*589] US omits yó vā [*590] US pramr̥jyāmr̥jāṅgīm [*591] US upādadhāt. Text: upadathāṭ. [*592] US mukhyāya [*593] US yāṃ [*594] US uśannabhipūrṇām [*595] US amr̥tām [*596] US rajantīm [*597] US lālita-kaṅkaṇāṅgīm [*598] US dhūr-dhuraṃ [*599] US dhūr-dharam [*600] US omits [*601] US vāpy ahiṃsīj replaces vā vyahiṃsī́j

7.1.0.6 váradāya pitre svā́hā súréśá-pítre svā́hā

7.1.13.1 [7.1] tápo-nidhīnā́ṃ[*602] tápasā[g]ṃ rayíndáṃ ráyim āyur aṅgaṃ vyásanaugha-hiṃsrám[*603] sā́siṣv asantáṃ sávane savítre tásmai súreśā́ya surá-brahma-kartre[*604] svā́hā 7.1.13.2 [7.2] yó vā nr̥siṃhó víjayaṃ bibhárṣi rā́-rājimantáṃ ráyi-daṃ kavī́nām sā́rājimantáṃ sájayaṃ sahásraṃ tásmai suyantré súsévadhaye[*605] sevadhaye[*606] svā́hā 7.1.13.3 [7.3] ráyiḥ kakudmā́n vídadhad[*607] vináṣṭáṃ ráyimad vidhā́nam tásmai kakutré víkaṭāya pítre svā́hā 7.1.13.4 [7.4] rākā́m ahá[g]ṃ suhávā́[g]ṃ súṣṭutī́ huve śr̥ṇótu nas subhágā bódhatu tmánā sī́vyatv ápas sūcyā́cchidyamānayā dádātu vīrá[g]ṃ śatá-dāyam[*608] ukthyaṃ[*609] svā́hā 7.1.13.5 [7.5] védāhám etáṃ púruṣaṃ mahā́ntam ādityá-varṇaṃ támasas tú pāré sárvāṇi rūpā́ṇi vicítya dhī́ro[*610] nā́māni kr̥tvā́bhivádan yád ā́ste svā́hā [*602] US tapo-nidhiṃ [*603] US vyasanaugha-hantr̥ [*604] US sura-br̥nda-kartre [*605] US suśevadhaye [*606] US omits [*607] US dadhad [*608] Text: śatá-dām, which has been corrected to śatá-dāyam. [*609] Text: ukdhyá[gg]ṃ, which has been corrected to ukthyaṃ. [*610] US dhīraḥ

7.1.14.1 [7.6] dig-dóṣā[*611] yásya vídiśaś ca karṇáu[*612] dyaúr āsa vaktrám údaran nabho vā śā́sti sma vā yás[*613] sváyam āpa dántaṃ tásmai varatré váradāya kásmai svā́hā 7.1.14.2 [7.7] padmā́sya[*614]-vákṣāḥ páramas su-puṇyáḥ padmā́-jánitráṃ[*615] páram asya vā́sam[*616] sūkṣmás[*617] savitré[*618] sváyam ādadhā́nas sā́vitra-rūpáṃ parámaṃ su-puṇya[gg]ṃ svā́hā 7.1.14.3 [7.8] yáḥ puṇḍarīkáḥ párámāntarātmā́ kámrāṅga-bhūtáṃ[*619] kámalan dhadhāra[*620] sā́siṣv[*621] asantáṃ sú-rase[*622] rasāya svā́hā 7.1.14.4 [7.9] rayīṇā́ṃ pátiṃ yájataṃ br̥hantáṃ rā́-rāga-muktáṃ gurúṃ sv-anīkám[*623] táṃ rāyo[*624] rūpáṃ ráyi-bhūtá-bhū́tiṃ[*625] rayímat-suratre[*626] svā́hā 7.1.14.5 [7.10] rāyā́ṃ patatré[*627] rayím ādadhātré rāyó br̥hántáṃ ráyimat su-púṣṭām[*628] rā́-rājimantáṃ rátaye yajántú[*629] táṃ biṃbavantáṃ kákudāya bhádre svā́hā [*611] US dig-doṣo [*612] US karṇau; Text: karṇá [*613] US sāsi vā sma yā replaces śā́sti sma vā yás [*614] US padmāsya; Text: padyāsya [*615] US -janitrī [*616] US vāsaḥ [*617] US sūkṣmam [*618] US sāvitraṃ [*619] US -rūpaṃ [*620] US dadhāra [*621] Text: sā́sīṣv [*622] US sarase [*623] US sa-śrīkaṃ [*624] US rāyi- [*625] US -bhūtaṃ [*626] US -suratraḥ [*627] US patattre [*628] US su-puṇyaṃ [*629] US ramantaṃ

7.1.0.7 yádā́sté svā́hā bhádre svā́hā

7.1.15.1 [8.1] yát sāra-bhūtáṃ sákalaṃ dharítraṃ[*630] móda-prāyeṇā́nubhūtam ánuviddham sūkṣmás sureśás sákalaṃ bibhárti[*631] tásmai sureśā́ya sakálaṃ supuṇya[gg]ṃ svā́hā 7.1.15.2 [8.2] phálo vā́ eṣá lokā́nām ájaro mahātmā viśvám yáḥ pāti vímalo 'malākhyaḥ tásmai kakutré váradāya[*632] púṣṭyai svā́hā 7.1.15.3 [8.3] dhū́r no vahantáṃ rátaye ramantáṃ[*633] bhū́-bhūtim[*634] antás sámayaṃ suṣúmnam[*635] áṃ rājimantáṃ sákalasya gúptyai svā́hā 7.1.15.4 [8.4] víśvaṃ bibhárti prásuro rudantáṃ[*636] sáṃrājimantáṃ[*637] sákalaṃ prarūḍhám sá no vitatya práhiṇotu patre svā́hā 7.1.15.5 [8.5] só vā sva-rū́pas sáma-dr̥k samágro vídhunan tu dhányo[*638] vídadhat padáṃ vā víyati prakāśáṃ bŕ̥hate 'rhe táṃ[*639] biṃbavantáṃ samá-daṃ samagra[gg]ṃ svā́hā [*630] US dharitrīṃ [*631] Accentuation in the 1946 edition: bibhartí [*632] US varadasya [*633] US ramantām [*634] US prabhūtim [*635] US suṣumnā [*636] US abhūd antaṃ replaces rudantáṃ [*637] US saṃrājavantaṃ [*638] US vidhudaṃ tudan yo replaces vídhunan tu dhányo [*639] US guhena taṃ

7.1.16.1 [8.6] bhūr bhuvaṃ vá bhuvo vā́ suvar[*640] vā́ kíñcit svanántaṃ súṣuve samástam sárvasya dātā́ram ajáraṃ janitre svā́hā 7.1.16.2 [8.7] dākṣāyaṇyā́ṃ prásr̥taṃ samástaṃ sáṃkocayitvā́ sákalaṃ vitānam sáṃvāsayan me[*641] sákalaṃ varíṣṭhaṃ[*642] tásmai prajeśā́ya dhuráṃ-dharāya svā́hā 7.1.16.3 [8.8] ā́śās samástāḥ prátaran nuvantás[*643] tā́s vāva nadyā́ṃ[*644] kámalā samástā́ tā́m[*645] me grahe vā́ sámadhatta puṣṭi[gg]ṃ svā́hā 7.1.16.4 [8.9] yó jaṃgamānā́ṃ sákalaṃ bibhárti[*646] sárvaṃ viyad vā́[*647] vícareta[*648] śákṣyán tán naḥ[*649] kule[*650] vā́va puṣṇan[*651] tv[*652] ajásra[gg]ṃ svā́hā 7.1.16.5 [8.10] yó vā daśānā́ṃ práhr̥tās[*653] samástās tāṃs tān dadhānás[*654] sámayāt subī́jān[*655] śábdātiriktás[*656] svá-balam balāya svā́hā [*640] US suvo [*641] US yaḥ [*642] US variṣṭhaṃ; Text: variṣṭha [*643] US pratarann anu tam antas replaces prátaran nuvantás [*644] US tā vased dyauḥ replaces tā́s vāva nadyā́m [*645] US sā [*646] US bibharṣi [*647] US omits [*648] US vicarate [*649] US nau [*650] US kūle [*651] US vāntike replaces vā́va puṣṇan [*652] US omits [*653] US prasr̥tāḥ [*654] US dadhānās [*655] US subījāḥ [*656] US śabdātirītyai

7.1.0.8 sámágra[gg]ṃ svā́hā balāya svā́hā

7.1.17.1 [9.1] catvā́ro dóṣāḥ[*657] práharanti yásya sárvasya goptré sú-rasāya dhā́mne sómasya puṇyáṃ ráyimat-pravr̥ddhyai svā́hā 7.1.17.2 [9.2] vákṣo vasaty ásya várāṃ variṣṭhā́ṃ[*658] vā́kan dadhānā́ vávr̥dhe samástam tásmaí variṣṭhā́ya vára-pravr̥ddhyai svā́hā 7.1.17.3 [9.3] aṇór áṇīyān maható máhīyān ātmā́ gúhāyāṃ níhito 'sya jantóḥ tám akratúṃ páśyati vīta-śokó dhātúḥ prásā́dān mahimā́nam īśa[gg]ṃ svā́hā 7.1.17.4 [9.4] víṣṇur váriṣṭho vara-dāna-mukhyó yó 'viśva-bhīṣī́[*659] dhyā́yann akurván viśváṃ vibhīṣáṃ[*660] vyádadhat tam mántraṃ[*661] tád[*662] víṣṇáve yat[*663] prabhavíṣṇave yam[*664] amítaṃ bharitre svā́hā 7.1.17.5 [9.5] ájo[*665] juṣantáḥ prápatan padátaḥ[*666] pūṃ pū́ṃ puṣantáḥ púnar yaḥ[*667] pravā́kam[*668] káṃ kaṃ janitré sáma-tejasan te svā́hā [*657] US doṣaḥ [*658] US varā variṣṭhaṃ replaces várāṃ variṣṭhā́ṃ [*659] Text: 'viśva-bhīṣí; US viśvarṣīn replaces 'viśva-bhīṣī́ [*660] US hīṣad [*661] Text: ántrat [*662] US omits vyádadhat tam ántrat tád [*663] US yāḥ [*664] US tā [*665] US abjo [*666] US prapatat patantaḥ replaces prápatan padátaḥ [*667] US punayaḥ replaces punar yaḥ [*668] US pravāḷaḥ

7.1.18.1 [9.6] mā́m ātma-guptā́ṃ váhasi sma bhūtyai[*669] tā́ṃ rājimatī́ṃ[*670] dhuráṃ[*671] dhūrayantīm[*672] dhū́r asi dhruvā́ya svā́hā 7.1.18.2 [9.7] yáṃ cintayantó nigámānta-rūpáṃ yáṃ viṣṇu[*673]-rūpáṃ parámātma-puṇyám té vindamānāḥ[*674] sákalaṃ vrajánti[*675] tán deva[*676]-mukhyáṃ su-rátaṃ bhavāya svā́hā 7.1.18.3 [9.8] puṇyáñ[*677] ca púṇyā[*678] phúruṣe[*679] pur-ágrāṃ[*680] tā́ṃ rājimatáṃ[*681] nídhi[*682]-coditā́ṃ naḥ[*683] vídadhāti[*684] púṣṭiṃ[*685] parā́ṃ[*686] parā́ya svā́hā 7.1.18.4 [9.9] só[*687] no bhūtó yó vāmr̥tātmā́ su-puṣṭím ásmad vítaran[*688] pavítrām[*689] só[*690] no 'stu bhū́tyai kámalā-varāya[*691] svā́hā 7.1.18.5 [9.10] sa tv[*692] evá nityáṃ sákalās sva-mūrtáyas[*693] sú-ratās v[*694] anántāḥ té 'jījayanto vípad akṣayā́ṇām[*695] tát-tat-savitré harate harāya[*696] svā́hā [*669] US vahase sva-bhūtyai replaces váhasi sma bhūtyai [*670] US rājimantām [*671] US dhūr [*672] Text: thūrayantīm [*673] US viśva [*674] Text: vindamānāṃ; Bb: vindamānāḥ [*675] US vrajantīṃ; Bb vrajánti; Text: vrajántī [*676] US daiva [*677] US puṇyāṃ [*678] US puṇyaḥ [*679] phúruṣe read as púruṣe. US puruṣe [*680] US pur-agre [*681] In rājimatáṃ, the a has a double anudātta underneath it in the text. US rājimantāṃ. cf. English text [*682] US niśi [*683] US coditānām [*684] US nidadhāti [*685] US puṣṭyai [*686] US haran [*687] US sa [*688] US asmat-pitaraṃ replaces ásmad vítaran [*689] US pavitraṃ [*690] US sa [*691] US kamalaṃ parāya replaces kámalā varāya [*692] US omits [*693] Text: pva-mūrtáyas corrected to sva-mūrtáyas. US sa-mūrtayaḥ [*694] US tv [*695] US viyati kṣayāṇāṃ replaces vípad akṣayā́ṇām [*696] US parāya

7.1.0.9 sánte svā́hā harāya[*697] svā́hā [*697] The 1984 edition reads sārāya.

7.1.19.1 [10.1] yā́ gā[*698] váríṣṭhās sáhasūr dharitré[*699] vásan vasan[*700] vaí vásunīha bhadrā́ḥ[*701] rérīhayanto[*702] rájatáṃ rejante[*703] svā́hā 7.1.19.2 [10.2] vāyáv[*704] antarātmā́ váhate[*705] samástaṃ[*706] sú-puṇya-devéti sa sūri-muktáḥ sūrís surāṇā́ṃ súraso 'py asún-das sámūhya devā́ya[*707] vára-dāya pitre svā́hā 7.1.19.3 [10.3] sárvopáriṣṭād[*708] ádhitiṣṭhat[*709] ātmā́ tásyopariṣṭā́t[*710] páramas[*711] sa-múktaḥ[*712] tán nīrajantaṃ[*713] sútanu vrajántam[*714] ánusáṃparāya svā́hā 7.1.19.4 [10.4] támas sárva-bhūtam ádhunod vareṇyás[*715] tváṃ[*716] satva-rūpáṃ[*717] sákalaṃ[*718] prakāśya[*719] sáṅkleśayan sr̥ṣṭi-nímittaye[*720] yás[*721] tásmai pára-bráhmaṇe páraṃ-jyótiṣe svā́hā 7.1.19.5 [10.5] jyótir jyótir jyótiṣāṃ jyótir[*722] ójo vā́[*723] bálam ā́haran[*724] satváṃ[*725] satvā́tmakaṃ sá-jyotir[*726] uktáṃ[*727] tásmai sū́kṣma-sūkṣmāya téjase svā́hā [*698] US gaur [*699] US sahasor dharitrī replaces sáhasūr dharitré [*700] US vasuṃ vasuṃ replaces vásan vasan [*701] US bhadrā [*702] US rerījayanto [*703] US rajataṃ [*704] US vāyor [*705] US vahati [*706] US samastaḥ [*707] US devā [*708] US yasyopariṣṭad [*709] US adhitiṣṭhad [*710] US sarvopariṣṭāt [*711] US paramātmā [*712] US muktaṃ [*713] US virajaṃ nityam replaces nīrajantaṃ [*714] US omits sútanu vrajántam [*715] US adhunādhvareṇa replaces ádhunod vareṇyás [*716] US taṃ [*717] US sattva-rūpaṃ [*718] US omits [*719] US anupraviśya [*720] US -nimittāya [*721] US omits [*722] US jenātir jenātiṣāṃ jenātir replaces jyótir jyótir jyótiṣāṃ jyótir [*723] US omits [*724] US āharat [*725] US omits [*726] US saṃ jenātir replaces sá-jyotir [*727] US itthaṃ

7.1.20.1 [10.6] satváṃ satvā́tmako[*728] rájo rájasa ātmakás támas támasa ādhāráḥ sākr̥táṃ tam īśvaram[*729] īśvárāya svā́hā 7.1.20.2 [10.7] ánirbhiṇṇaṃ yasyedám āsīd ā́sīd[*730] údakam ātmakám[*731] yásyo dā́vodán-artham[*732] uccam uccaír úrugāyā svā́hā 7.1.20.3 [10.8][*733] yásyecchā́ lóké vā prájā yateta lokáṃ dhatté vāsī tán ná cāsīt yád vā saṃjātáṃ yát sárvam īśam īśíṣe svā́hā[*734] 7.1.20.4 [10.9][*735] yó védādíḥ párámáḥ páro brahmā́ tráyī-mātrakas tráyī-mūrtikáḥ śabdáś śabdādikáḥ paraṃ-bráhmaṇe páraṃ-jyótiṣe svā́hā 7.1.20.5 [10.10][*736] yó vā 'vyaktáṃ sákalaṃ pravŕ̥ddhyā́ yád idáṃ sárvam āsīt sānandáṃ sā́kr̥táṃ harán parāya svā́hā [*728] US sattvaṃ sattvātmakaṃ vā replaces satváṃ satvā́tmako [*729] US nirīśvaram replaces tam īśvaram [*730] US omits second āsīd [*731] US udakātmakam replaces údakam ātmākám [*732] US 'yanutham; Bb dāvo dahed anartham [*733] US this verse reads: yasyecchā loke vā prajāyatir loke yasmai vāsi tasmai / vāsīt yad vās saṃjātaṃ [?] yat sarvam īśam āśiṣe svāhā [*734] US adds mātr̥kāyām etāvad evopalabdham “In the source only this much available.” [*735] Missing in US. [*736] Missing in US.

7.1.0.10 téjase svā́hā parāya svā́hā

7.1.21.1 [11.1][*737] yó vā bhū́ter bhū́tir āsīt sā vānandáṃ pratyānandám sá-juṣaṃ vrajāmi satyaṃ satyā́ya svā́hā 7.1.21.2 [11.2] satyás satyá-sthas satyá-loka-sthas satyás sáñjanitrám[*738] āsīt satya-satyā́ya ráṃhase svā́hā 7.1.21.3 [11.3] r̥táṃ satyám ámitaṃ purāṇam ā́diṃ janitrám ámr̥taṃ suréndram sa-jyótiṣāṃ juṣámāṇaṃ juṣasva svā́hā 7.1.21.4 [11.4] káṃ rājimantám ámr̥tasya guptíṃ sóme juṣantám ámr̥taṃ bibharti ráyimat-supúṣṭiṃ gúṇavantam atra tásmai supuṇyā́ya vára-dāya pitre svā́hā 7.1.21.5 [11.5] mā́m ātma-guptā́ṃ sátyasya sarvásya vítāna-rūpā́ṃ sanjū́juṣantī́ṃ páramāṃ pavítrām sándhārayantīm sváyam apramáttāṃ sáṃyojayitré vára-dāya pítre svā́hā 7.1.0.11 pítré svā́hā dve ca [*737] This chapter missing in US. [*738] Bb: sáñjanitrá

[Colophon:] háriḥ om tatth sat śrī rāmacandrārpaṇam astu

Śrī Śrī śrī-nívāsāya namaḥ Śrī-vaikhānasa-mantrapraśnāṣṭake Saptama-praśnaḥ Pāramātmikopaniṣat Śrī śrī nivāsa dīkṣitīya bhāṣyānusārī

hariḥ oṃ 7.2.1.1 [1.1] víṣṇus sárveṣām ádhipatiḥ paramáḥ purāṇáḥ paró lokā́nām ájito jitātmán bhávate 'bhavāya svā́hā 7.2.1.2 [1.2] su-sū́kṣmas sā́rvas[*739] sárveṣām antarātmā́[*740] tásthus tásthuṣāṃ jáṃgámo jaṃgamānā́m vibhur vibhū́ṇāṃ vibhavódbhavāya svā́hā 7.2.1.3 [1.3] jyótir vā́ pā́ramātmikaṃ sā́rvaṃ víśva-bhaváṃ bhavāya prábhūtaṃ prāhiṇván[*741] páramparāya sú-kr̥taṃ kr̥tāya tásmai várāyá ī́śiṣe svā́hā 7.2.1.4 [1.4] īśó yásmād vítataṃ vitatyá káṃ kaṃ dhr̥táṃ kā́ma-hutó juhoti kákúdaṃ kakuc chitvā́ bhū́yaḥ parāya svā́hā 7.2.1.5 [1.5] rāyām īśó ráhito bharantyaí rā́ṃ rāṃ váhantyā āhitáḥ rāyā́ṃ patiṃ rā́ṃ rāṃ dhárate dharitryaí rā́ṃ váhatodvahāya svā́hā [*739] Text: sā́rva [*740] Text: anmarātmā́ [*741] Text: prāhiṇván

7.2.2.1 [1.6] yó brahma-śabdáḥ práṇavaḥ pradhānáś śabdáś śábdāntarātmā́ nítyo viyattáḥ prátaran prakāmám prājāpatyáṃ prátaraṃ prakurván bhūyó bhūtyaí acaráṃ carāya svā́hā 7.2.2.2 [1.7] yó vā trí-mūrtíḥ páramaḥ paraś cá trí-guṇaṃ juṣāṇás sákalaṃ vídatte trís-tris tri-dhātmā́ tri-dhā́ tri-dhā́ vā vídadhe samástaṃ tri-dhā́ tri-rūpáṃ sákalaṃ-dharāya svā́hā 7.2.2.3 [1.8] yad vā́ kr̥tám amŕ̥taṃ cárāṇāṃ yát sarva-niṣṭhám ajáraṃ samastám yát páśyamānam ātmā́bhijuṣāṇám ántas suṣuptyā́n[*742]abhígamyamānāya svā́hā 7.2.2.4 [1.9] kaḥ[*743] kośam aṅgé kúśalaṃ vidhāya sā́kr̥táṃ kr̥ṇvate 'grá idaṃ sukāntám kákudvaté kā́ma-caráṃ carāya svā́hā 7.2.2.5 [1.10] yám yajñaír múnayo juṣánti yáṃ devā́ḥ páramaṃ pavítraṃ bhaviṣyánty ā́rtiṣu práṇatāḥ pradhānā́ḥ ya(g)ṃ sū́rayo japantó yóginás sū́kṣmais súpradarśanaiḥ páśyantīśvarāya svā́hā [*742] VMP text 1984 edition: suṣuptyā́g. 1946 edition: suṣuptyā́n. [*743] Text: kaṃ

7.2.0.1 ud vahāya svā́heśvarā́ya svā́hā

7.2.3.1 [2.1] yó vā gáviṣṭhaḥ páramaḥ pradhānáḥ padáṃ vā yásya satvám āsīt yásyopáritvaṃ múnayo 'núpaśyanti tásmai mukhyā́ya víṣṇave svā́hā 7.2.3.2 [2.2] yó vā vā́yur dví-guṇo 'ntarātmā́ sárveṣām antáś caratīhá víṣṇo sa tváṃ devā́n manuṣyān mr̥tān párisaṃjīvase svā́hā 7.2.3.3 [2.3] tvám agne trí-guṇo variṣṭháḥ paraṃ brahma páraṃ jyótiḥ sárveṣāṃ tváṃ pā́lanāya hutám amŕ̥taṃ vahiṣyaṣe svā́hā 7.2.3.4 [2.4] tváṃ[*744] jī́vas tvám ā́pas sárveṣāṃ jánitā́ tvam ā́hāraḥ tváṃ víṣṇo śramā́pánudāya cátur-guṇāya svā́hā 7.2.3.5 [2.5] bhū́mer vítanván prátaran prakāmáḥ pópūyamānáḥ pañcábhis svá-guṇaiḥ prasannaís sárvāṇi mā́n dhārayiṣyasi svā́hā [*744] 1946 edition: taṃ

7.2.4.1 [2.6] mánas tváṃ bhūtvā́ prátaran prado 'gré tvátto bhūtáṃ sáṃbhāváyiṣyasi sárveṣāṃ kā́yānām árham arhate svā́hā 7.2.4.2 [2.7] tváṃ buddhír bhūtā́nām antarātmā́ púṇyavatāṃ púṇyéṣu sájjamānaḥ tváṃ buddhyā́ vicínvamānaḥ puṇya-rūpā́ya svā́hā 7.2.4.3 [2.8] yás sūkṣmā́n saṃcáramāṇān bhāvā́bhāvā́n bhavyābhavyā́n kúrvann ā́tmīyam ámito dhunoti dhuráṃ vahiṣyase svā́hā 7.2.4.4 [2.9] yásya vā bháyād bhágavān uttasthé svayáṃ sū́ryas satyáṃ kā́laṃ váhamānaḥ yásmāt téja ātmíyaṃ kr̥tvā́ sarvān asmā́n pālayiṣyasi svā́hā 7.2.4.5 [2.10] yaṃ tvā́ṃ sarváṃ pā́lanāyābhibhūtáṃ devā́s sárve páśye vícaranti té devā́s tvam evá sárve māyā́ māyaíṣā te svā́hā

7.2.0.2 yiṣyasi svā́hā māyaíṣā te svā́hā

7.2.5.1 [3.1] yás tváṃ bhūtvā́ parjányo bibheti randhré prajā́bhir ākr̥ṣyámāṇaḥ satyáṃ kālaṃ vraténa pāláyan hlā́dayiṣyase svā́hā 7.2.5.2 [3.2] kāmó bhūtvā́ prajā́nām antarā sthitás sárvā lokān hlādáyañ jī́vamānaḥ sandárpaṇāya haráye varāya svā́hā 7.2.5.3 [3.3] áṅgād aṅgād ánuprā́viśat sárvān lokā́n saṃrakṣaṇāya yó vā vasán devó mātaríśvā sá yo 'smā́kaṃ bhū́tyai bhū́taye svā́hā 7.2.5.4 [3.4] yó mohayan bhūtā́nā(g)ṃ[*745] sargā́dhirákṣaṇāya yás saṃkócas saṃkócanāya bhávatāt svā́hā 7.2.5.5 [3.5] yó vā daśātmā́ úpari spr̥śan vā́ devā́nāṃ jyótir jyótiṣām úttaraḥ svayáṃ vā spŕ̥śan jyótir jyótiṣe svā́hā [*745] 1946 edition bhūtā́nāṃ

7.2.6.1 [3.6] yó brahmā́ bráhma-vídām ātmā syād ātmá-cakṣuṣām bhū́tir bhū́timatāṃ súkr̥taṃ kr̥tāya svā́hā 7.2.6.2 [3.7] sārasvato vā́ eṣá devó 'yáṃ na vā́ hayaḥ pā́ramātmikaḥ bhayó 'bhayó vā́ sárvaṃ sáṃdhuṣe svāhā 7.2.6.3 [3.8] yó vā páraṃ jyotiḥ páraṃ sándadhānaḥ paramātmā́ púruṣaṃ sáñjánáyíṣyase svā́hā 7.2.6.4 [3.9] yó doṣáś catúraś caturtháś catúraḥ pádārthā́n sarváṃ lokásya sándadhānas sáte sátvam ādádhānāya svā́hā 7.2.6.5 [3.10] yásyaitā́ bráhma-mū́rtayo br̥hád-brahmā́ṇaṃ brahma ā́dadhānaḥ yáṃ bráhma brahma-gúptaye páraṃparāya svā́hā

7.2.0.3 jyótiṣe svā́hā parāya svā́hā

7.2.7.1 [4.1] vā́ko vā́ ánuvāko vā́kaṃ vā́kaṃ sáṃjúṣamāṇaḥ devás sa sváṃ sva-gúptaye sváyaṃ jyótiṣe jyótiṣe svā́hā 7.2.7.2 [4.2] dvā́v etaú pakṣī́ ácaraṃ carantaú nā́dhuráṃ vyádhunīte yáś caiko bhunakti bhóktre svā́hā 7.2.7.3 [4.3] yó vā ā́yuḥ páramātmānaṃ[*746] mīḍhúṣaḥ pāraṃparyā́t paráḥ parāyaṇáḥ paró lokā́nāṃ paramā́ dadhānaḥ parátaḥ parāya svā́hā 7.2.7.4 [4.4] yó vā téjas téjasāṃ téjas téja ā́dadhānaḥ satyás téjas téjasāṃ téjas téjas téjase svā́hā 7.2.7.5 [4.5] saha saṃpāyā́s tvam āśíṣam āśīr bhūtā́bhūtám āśíṣam āśī-rāsī́r āśir ánubhūmis[*747] svā́hā [*746] páramātmānaṃ read as páramātmāyaṃ [*747] Text: ánubhūmi

7.2.8.1 [4.6] yó vā sáṃyogas saṃjúṣamāṇás sandhús sandhúkṣaṇānām saṃyógaṃ sándadhānaḥ puṇyáḥ puṇyā́nāṃ puṇyā́ya svā́hā 7.2.8.2 [4.7] sahásraṃ vā́ yásyaivá vitānám ā́dadhānas sahásraṃ vā́ āsíṣas sāsikā́ḥ sahasraṃ yásya vaí sā́sikās sahásraṃ sahasrāya svā́hā 7.2.8.3 [4.8] svātígā gúptayo guptís satyáṃ satyā́nāṃ sā́tváṃ padám tát satváṃ satvám āsīt sā́tvaṃ sā́tvaṃ vaí sātvám ādádhānāya svā́hā 7.2.8.4 [4.9] satváṃ vā́ údrekám āsīd yát satvám ubháyor anugoptā́ tát satváṃ satyáṃ-vadāya satyā́ya svā́hā 7.2.8.5 [4.10] satyo jyotis sátyāntarātmā́ satyódyógás sátyas sat-karmá satyáṃ satyá-vítānam āsīt satyá-satyā́ya svā́hā

7.2.0.4 bhūmi svā́hā satyā́ya svā́hā

7.2.9.1 [5.1] satyas satváṃ púṇyam āsīt púṇyo vā daivíkam satyáṃ satvám ārṣaṃ satyaṃ satváṃ sát-pathāya svā́hā 7.2.9.2 [5.2] satyó jyotís satvaṃ prāṇā́s satvādhārā́s sátva-sáṃdhānáḥ satyas satváṃ prákāśaṃ jyótir jyótiṣe svā́hā 7.2.9.3 [5.3] kā́mīm umā́m īśiṣam ī́śiṣa satyám īśiṣam ī́śiṣāṇām tát satyáṃ satyá-rūpaṃ satyáṃ satyā́ya sandádhānāya svā́hā 7.2.9.4 [5.4] ā́riṇī vā́ ārandá ā́vārandó ayám ārandáḥ mā́randá ā́nandáté svā́hā 7.2.9.5 [5.5] tat satvó vā́ víṣṇur udyogás sūryo go vā́ víṣṇur viśat víśvaṃ víśvaṃ sándadhānas tád víśvaṃ víṣṇave viśvá-rūpāya svā́hā

7.2.10.1 [5.6] tád bhū́r bhū́-sthaṃ bhū́-stho vā́ viśvá-rūpas tád bhū́ḥ prāṇá-saṃkhyātáḥ bhū́r bhū́r āsīd bhū́r asi bhúvo 'si súvar asi bhū́r bhū́taye svā́hā 7.2.10.2 [5.7] ā́po vā́ ā́pa ā́po 'ntarātmā́ yó vedó vedā́nām ādhāráḥ vedāntarātmā́ sá-raso rasa-saṃkhyātó rásaṃ rasam āsīd rasā́ya svā́hā 7.2.10.3 [5.8] trayī vā́ kā́maṃ trayī-máyaṃ trí-guṇaṃ tretātmakám trayī vā́ jyótis trí-guṇaṃ tri-guṇātmakáṃ tásmai tretā́gnaye trí-gúṇāya svā́hā 7.2.10.4 [5.9] dvaú vā múkhyau múkhyādhārau sá-sukhau sānandaú sá-smeraú smerā́yatau sā́nandám ānandáte svā́hā 7.2.10.5 [5.10] sá ekaíkas sādhārás sā́dhiṣṭhānó ínādhiṣṭhānáḥ káṃ kaṃ padé pade pātaḥ pādā́ya pā́dite svā́hā

7.2.0.5 viśva-rū́pā́ya[*748] svā́hā pādite svā́hā [*748] 1946 edition: rū́pā́ya

7.2.11.1 [6.1] svayam ādis sárvāntarātmā́ devás sa sváyaṃ krīḍā́tmakam ávāsr̥jat yás svayáṃ lokám ávadhāram avadhārayant svā́hā 7.2.11.2 [6.2] yás svayáṃ sr̥ṣṭám ātmánā guptám ánu saṃvitānám ácaraṃ carantam svayáṃ krī́ḍan krīḍáyan krīḍā́ntaram ánuprā́viśat svā́hā́ 7.2.11.3 [6.3] svaújasā sárvám ā́dadhāti yáḥ pā́pīyā(g)ṃsam ánupádam ā́hí(g)ṃsat supuṇyaṃ púṇyātmakaṃ[*749] púṇya-vitānán dádhāra devā́ya svā́hā 7.2.11.4 [6.4] kṣmā́m ekā́ṃ sálilāvasannā́ṃ śrutvā́ svanantī́m ánu supátantīm svayáṃ bhūtvā́ varāhó vára újjahāra tásmai devā́ya súkr̥tā́ya pítre svā́hā 7.2.11.5 [6.5] yáḥ kundháramāṇaḥ kún-dharān kúṃ-dharatām íty avocat tā́ṃ sānumato vídadhat sva-téjasā tásmai variṣṭhā́ya váradāya pítre svā́hā [*749] 1946 edition: súpúṇyātmakam

7.2.12.1 [6.6] yó vā pr̥thāṃ práskhalantīṃ prámr̥jyāmr̥jāṃgī́m yá ūrvór úpadadhāt tásmai mukhyā́ya váradāya pitre svā́hā 7.2.12.2 [6.7] yā́ṃ gām uśantī́m úśanābhipūrṇā́m ā́rakta-nīlā́m amŕ̥tā́ṃ rajantī́m ā́lālayan[*750] lā́lita[*751]-kaṃkaṇāṃ tā́ṃ tásmai prajeśā́ya váradāya pítre svā́hā 7.2.12.3 [6.8] prájā-pate ná tvad etā́ny anyó víśvā jātā́ni pári tā́ babhūva yát-kāmās te juhumás tán no astu vayá(gg)ṃ syāma pátayo rayīṇā́(g)ṃ svā́hā 7.2.12.4 [6.9] yó dhū́r dhuraṃ dhū́r dhuraṃ dhūr varāṇā́m sudhū́r dhū́r asi dhūr dhurāṇā́ṃ dhū́r asi dhū́r-váṃga me[*752] svā́hā 7.2.12.5 [6.10] yó vā vyahiṃṣī́j járayājarantáṃ tán daitya-mukhyám amŕ̥tātma-rūpám súkhuraṃ khurāṇā́ṃ kíñcit svánántaṃ tásmai nr̥siṃhā́ya súreśa-pitre svā́hā [*750] Text: ā́lāḷayan [*751] Text: lā́ḷita [*752] Text: mes

7.2.0.6 váradāya pitre svā́hā sureśa-pitre svā́hā

7.2.13.1 [7.1] tápo-nídhiṃ tápasāṃ rayíndaṃ ráyim āyur aṃgáṃ vyásanaugha-hiṃsrám sā́siṣv asantáṃ sávane savítre tásmai suréśā́ya surá-br̥nda-kartre svā́hā 7.2.13.2 [7.2] yó vā nr̥siṃhó víjayaṃ bibhárṣi rā́-rājimantáṃ ráyi-daṃ kavī́nām sá-rājimantáṃ sájayaṃ sahásraṃ tásmai suyantré suśévadhaye śevádhaye svā́hā 7.2.13.3 [7.3] ráyiḥ kakudmā́n vídadhad vináṣṭaṃ[*753] ráyimad vidhā́nam tásmai kakutré víkaṭāya pítre svā́hā 7.2.13.4 [7.4] rākā́m ahá(g)ṃ suhávā́(g)ṃ suṣṭutī́ huve śr̥ṇótu nas subhágā bódhatu tmánā[*754] sī́vyatv ápas sūcyā́ccidyamāna yā dádātu vīra(g)ṃ śatá-dāyam ukthyá(gg)ṃ svā́hā 7.2.13.5 [7.5] védāhám etáṃ púruṣaṃ mahā́ntam ādityá-varṇaṃ támasas tú pāré sárvāṇi rūpā́ṇi vicítya dhī́ro nā́māni kr̥tvā́bhivádan yád ā́ste svā́hā [*753] Text: dvináṣṭaṃ [*754] 1946 edition: dmánā

7.2.14.1 [7.6] dig-dóṣā yásya vídiśas sva-karṇaú dyáur āsa vaktrám údaran nabho vā sā́si ṣma vā yā́s sváyam āpa dáṃtaṃ tásmai varatré váradāya kásmai svā́hā 7.2.14.2 [7.7] padmā́sya-vákṣāḥ páramas supuṇyáḥ padmā́ janitrī́ páramasya vā́saḥ sūkṣmáṃ sā́vitraṃ sváyam ādadhā́nas sā́vitra-rūpáṃ parámaṃ supuṇya(gg)ṃ svā́hā 7.2.14.3 [7.8] yáḥ puṇḍarīkáḥ parámāntarātmā kámrāṃga-rūpáṃ kamalaṃ dadhāra sá-rase rasā́ya svā́hā 7.2.14.4 [7.9] rayīṇā́ṃ pátiṃ br̥hántaṃ rā́-rāga-muktáṃ gurúṃ sanīkám[*755] táṃ rāyo rūpáṃ ráyi-bhūta-bhū́taṃ rayímat-sura-mitre[*756] svā́hā 7.2.14.5 [7.10] rāyā́ṃ patatré rayím ādadhātré rāyó br̥hántaṃ ráyimat supúṣṭām rā́-rājimantáṃ ratáye ramantáṃ táṃ biṃbavantáṃ kákudāya bhádre svā́hā [*755] From: sanī, gift. MW p. 1141. [*756] PUB: suratre instead of sura-mitre; US: suratraḥ instead of sura-mitre

7.2.0.7 yádā́ste svā́hā bhadre svā́hā

7.2.15.1 [8.1] yát sāra-bhūtáṃ sákalaṃ dharítraṃ móda-prāyeṇā́nubhūtam ánuviddham sūkṣmás sureśás sákalaṃ bibhárti tásmai súreśā́ya sakálaṃ supuṇya(gg)ṃ svā́hā 7.2.15.2 [8.2] phálo vā́ eṣá lokā́nām ájaro mahātmā́ víśvaṃ yáḥ pāti vímalo 'malākhyaḥ tásmai varatré váradasya púṣṭyai svā́hā 7.2.15.3 [8.3] dhū́r no vahantā́ṃ ratáye ramantā́ṃ púṃ-bhūtimantás sámayas suṣúmnā áṃ rājimantáṃ sákalasya gúptyai svā́hā 7.2.15.4 [8.4] víśvaṃ bibhárṣi prásuro rudantáṃ sáṃrājimantáṃ sákalaṃ prarūḍhám sá no vitatya práhiṇotu pátre svā́hā 7.2.15.5 [8.5] só vā́ sva-rū́pas sámadr̥k samágro vídhu-daṃ tudán yo vídadhat padáṃ vā víyati prakā́śaṃ bŕ̥hate ruhéṇa táṃ biṃbavantáṃ samádaṃ samagra(gg)ṃ svā́hā

7.2.16.1 [8.6] bhūr bhuvaṃ vā́ bhuvo vā́ suvo vā́ kíñcit svanántaṃ súṣuve samastám sárvasya dātā́ram ajáraṃ jaritre svā́ḥa 7.2.16.2 [8.7] dākṣāyaṇyā́ṃ prásr̥taṃ samástaṃ sámkocayitvā́ sákalaṃ vitānám sáṃvāsayan me sákalaṃ varíṣṭaṃ tásmai prajeśā́ya dhuráṃ-dharāya svā́hā 7.2.16.3 [8.8] ā́śās samástāḥ prátaran v antás tā́s tā́ vased yā́ kámalā samástā sā́ me gr̥he vā́ sámadatta puṣṭí(gg)ṃ svā́hā 7.2.16.4 [8.9] yó jaṃgamānā́ṃ sákalaṃ bibharṣi[*757] sárvaṃ viyad vā́ vícareta śákṣyán tán naur jale vapuṣy ánty ajásra(gg)ṃ svā́hā 7.2.16.5 [8.10] yó vā daśānā́ṃ prásr̥tās samástās tāṃs tā́n dadhānā́s sámayāt sa-bī́jāḥ śabdā́tiriktyaí sva-baláṃ balāya svā́hā [*757] Text: bibhirṣi

7.2.0.8 sámágra(gg)ṃ svā́hā balā́ya svā́hā

7.2.17.1 [9.1] catvā́ro dóṣāḥ práharanti yásya sárvasya goptré sá-rasāya dhā́mne sómasya puṇyáṃ ráyimat-pravŕ̥ddhyai svā́hā 7.2.17.2 [9.2] vákṣo vasaty ásya várāṃ variṣṭháṃ vā́kan dadhānā́ vávr̥dhe samástam tásmai variṣṭhā́ya vára-pravr̥ddhyai svā́hā 7.2.17.3 [9.3] aṇór áṇīyān maható máhīyān ātmā́ gúhāyāṃ níhito 'sya jantóḥ tám akratuṃ paśyati vīta-śokó dhātúḥ prasā́dān mahimā́nam īśa(gg)ṃ svā́hā 7.2.17.4 [9.4] víṣṇur váriṣṭho vára-dāna-mukhyó yó viśva-r̥ṣī́n dhyā́yan nu kurván víśvaṃ hī́ṣad[*758] vyádadhat tam átra tád víṣṇave yāḥ prabhavíṣṇave yā amítaṃ bharatre svā́hā 7.2.17.5 [9.5] ábjo juṣantáḥ právadat patántaḥ pūṃ pū́ṃ[*759] puṣantáḥ púnar yaḥ pravā́laḥ[*760] káṃ kaṃ janitré sáma-tejasan te svā́hā [*758] Text: hī́hiṣad [*759] Text: pū́ṃ [*760] Text: pravā́ḷaḥ

7.2.18.1 [9.6] mā́m ātma-guptā́ṃ váhate sma bhū́tyaitā́ṃ rājimantā́ṃ sudhū́r dhū́rayantīm dhū́r asi dhruvā́ya svā́hā 7.2.18.2 [9.7] yáṃ cintayantó nigámānta-rūpáṃ yáṃ viśva-rūpáṃ parámātma-rūpám táṃ vindamānā́ṃ sákalaṃ vrajántīṃ táṃ deva-mukhyáṃ surátaṃ bhavā́ya svā́hā 7.2.18.3 [9.8] puṇyā́ṃ ca púṇyaḥ púruṣe pur-agré tā́ṃ rājimantā́ṃ níśi coditā́nām vídadhāti púṣṭyai harán-parāya svā́hā 7.2.18.4 [9.9] só no bhūtó yó vāmr̥tātmā́ supúṣṭim ásmat pítaraṃ pavítram só no 'stu bhū́tyai kamalā́-varāya svā́hā 7.2.18.5 [9.10] sa tv eva nityáṃ sákalās sa-mūrtáyas sá-ratās tv anántāḥ té jījayanto víyati kṣayā́ṇāṃ tát-tat-śavitré hárate harāya svā́hā

7.2.0.9 sánte svā́hā harāya svā́hā

7.2.19.1 [10.1] yā́ gā váriṣṭhā sáhasūr dharitrī́ vasúṃ vasuṃ vaí vásunīha bhádrā rérījayanto rájitáṃ rajate svā́hā 7.2.19.2 [10.2.] vāyúr antarātmā́ váhatī samástas sá-puṇya devéti sá sūri-muktáḥ sū́ris súrāṇāṃ súraso 'py asun-dás samū́hya devā́ya vára-dāya pítre svā́hā 7.2.19.3 [10.3] sárvopáriṣṭād ádhi tiṣṭhat ātmā́ yásyopáriṣṭāt páramas sa-muktáḥ táṃ nī́rajantam ánusáṃparāya svā́hā 7.2.19.4 [10.4] támas sárva-bhūtam ádhunod vareṇyás táṃ satva-rūpáṃ sákalaṃ prakāśya sáṃkleśayant sŕ̥ṣṭi-nímittaye yás tásmai páraṃ-bráhmaṇe páraṃ-jyótiṣe svā́hā 7.2.19.5 [10.5] jyótir jyótiṣāṃ jyótir ójo bálaṃ satváṃ satvā́tmakaṃ sáṃjyótir itthám tásmai sūkṣma-sūkṣmā́ya téjase svā́hā

7.2.20.1[*761] [10.6] satváṃ satvā́tmakaṃ vā́ rájo rájasa ātmakám támas támasa ādhārás sā́kr̥táṃ táṃ nirīśvaram īśvárā́ya svā́hā 7.2.20.2 [10.7] ánirbhiṇṇaṃ yásyedám āsīd ā́sīd údakam ātmakám yásyo dā́vodan-artham[*762] uccam uccaír úrugāya svā́hā 7.2.20.3 [10.8] yásyecchā́ loké vā prájāyatir loké yán naivā́sīt tán naivāsīt yád vā saṃjātáṃ yát sarvám ī́śam īśíṣe svā́hā 7.2.20.4 [10.9][*763] yó védādíḥ páramaḥ paro brahmā́ tri-mā́tras tráyī-mūrtikáḥ śabdáś śabdātigáḥ paraṃ-bráhmaṇe páraṃ-jyótiṣe svā́hā 7.2.20.5 [10.10][*764] yó vā 'vyaktáṃ sákaláṃ právr̥ddhyai yád idáṃ sárvam āsīt sānandáṃ sākr̥táṃ taṃ harán parāya svā́hā [*761] 21 in book [*762] Text: dā́vodhan-ardham [*763] Missing in US [*764] Missing in US

7.2.0.10 téjase svā́hā parāya svā́hā

7.2.21.1 [11.1][*765] yó vā bhū́ter bhū́tir āsīt sā vānandáṃ pratyānandám sáṃjuṣan vrajāmi[*766] satyáṃ satyā́ya svā́hā 7.2.21.2 [11.2] satyás satyá-sthas satyá-loka-sthas satyáṃ sáñjanitrám āsīt satyáṃ satyā́ya ráṃhase svā́hā 7.2.21.3 [11.3] r̥tá(g)ṃ satyáṃ ámitaṃ purāṇám ā́diṃ janitrám ámr̥taṃ suréndram saṃjyótiṣāṃ juṣámāṇaṃ[*767] juṣasva svā́hā 7.2.21.4 [11.4] áṃ rājimantáṃ sákalasya guptíṃ sóme juṣantám ámr̥taṃ bibharti ráyimat supúṣṭiṃ gúṇavantam átra tásmai supuṇyā́ya váradāya pítre svā́hā 7.2.21.5 [11.5] mā́m ātma-guptā́ṃ sátvasya sarvásya vítāna-rūpā́ṃ saṃjū́juṣantī́ṃ páramāṃ pavítrām sántārayantīṃ sváyam apramáttāṃ sáṃyojayitré váradāya pítre svā́hā [*765] This chapter missing in US. [*766] Text: vr̥jāmi [*767] 1946 edition: r̥ṣámāṇaṃ

7.2.0.11 pítre svā́hā́ dve ca

[Colophon:]

háriḥ om tatth sat śrī śrīnivāsārpaṇam astu

Śrī Śrī Śrī-nivāsāya namaḥ Śrī-vaikhānasa-mantra-praśnāṣṭake aṣṭama-praśnaḥ

8.1.1.1 tam éka-nemíṃ trí-vŕ̥ttá(g)ṃ ṣoḍaśāntá(g)ṃ śátā́rdhā́ráṃ víṃśátí prátyátárā́bhír áṣṭákaíṣ ṣáḍbhír víśvá-rū́paika-pāśám trí-mā́rgá-bhédáṃ dví-nímíttaika-mohám 8.1.1.2 prajā́-patiṃ prathamáṃ yajñíyānāṃ devā́nām ágre yajatáṃ yajadhvam sá no dadātu dráviṇa(g)ṃ suvī́rya(g)ṃ rāyás póṣaṃ víṣyatu nā́bhim asmé 8.1.1.3 raúkmáṃ kūrmáṃ bráhma-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.1.4 tam eka-nemím gájáṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.1.5 śatá-dhāra(g)ṃ hiraṇmáyam gárúḍáṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.1.6 brahmā́ devā́nām bráhmaṇa imáṃ bráhmá-máṇíṃ bráhma-sthāne 'hám prátiṣṭhāpayāmy óṃ námaḥ

8.1.2.1 índraṃ práṇayantaṃ índrā́yemáṃ vájrá-máṇím índra-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.2.2 agnā́v agníś carati práviṣṭa ŕ̥ṣīṇāṃ putró adhirājá eṣáḥ sāhākŕ̥tya bráhmaṇā te juhomi[*768] mā́ devā́nāṃ mithuyā́ kar bhāgadhéyam 8.1.2.3 ágnaya imáṃ maúktíkám ágni-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.2.4 yamó dādhāra yamā́yemáṃ vaíḍū́ryá-máṇíṃ yáma-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.2.5 vásavaḥ prathamáḥ nírr̥taya imáṃ śáṅkhá-jáṃ nírŕ̥ti-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ [*768] Text: jahomi

8.1.3.1 yé te śatám váruṇāyemáṃ spháṭíká-máṇíṃ várúṇa-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.3.2 marútaḥ paramātmā́ vā́yava imáṃ púṣyá-kā́ntá-máṇíṃ vā́yu-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.3.3 sóma(g)ṃ rā́jānam sómā́yemáṃ cándrá-kā́ntá-máṇíṃ sóma-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.3.4 ī́śānas sárva-lokānā́m ī́śā́nā́yemáṃ nī́lá-máṇím ī́śā́na-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.3.5 śáṃ no nídhattām vā́sukaya imám ámŕ̥tā́śmáká-máṇíṃ vā́súki-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námáḥ

8.1.4.1 dhātā́ dhātr̥ṇā́ṃ bhúvanasya yás patir devá(g)ṃ savitā́ram[*769] abhimātiṣā́ham imáṃ yajñám aśvínobhā́ bŕ̥haspátir devā́ḥ pāntu yájamānaṃ nyarthā́t 8.1.4.2 sā́dhyébhyá ímáṃ lóhítā́śmáká-máṇíṃ sā́dhya-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.4.3 víśve-devásya víśvébhyó dévébhyá ímám útpálá-máṇíṃ víśvé-déva-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.4.4 ádhi brahmā́ yatatām eṣá devó divás-pátyāṃ vādhi marúto vóbhayeṣā́m 8.1.4.5 tápo-yogī́ yogá ekás svādhiṣṭhā́ ninīhi víśvaṃ bhúvanasya bhū́yaḥ 8.1.4.6 síddhébhyá ímáṃ právā́lá[*770]-máṇíṃ síddha-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.4.7 ímā́ṃ mūrdhanyā́ máma vāṇy asū́nāṃ páter indriyā́ṇāṃ máteḥ priyā́ṇām vā́co rucīnā́m[*771] právarāya gā́yan nídhiṃ nídadhyan prajáyā astu bhū́tyai [*769] RV: trātāram; TS, VMP: savitā́ram [*770] Text: právā́ḷá [*771] 1926, '46, '84 editions: r̥cīnā́m

8.1.5.1 gándhárvébhyá ímā́ṃ mánáś-śílā́ṃ gándhárva-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.5.2 apsarássu yó gandhó gandharvéṣu ca yád yáśaḥ daívo yó mānuṣó gandhás sá mā gandhás surabhír juṣatām 8.1.5.3 ápsáróbhyá ímáṃ śúktí-jám ápsára-sthāne 'háṃ prátiṣṭāpayāmy óṃ námaḥ 8.1.5.4 yáṅ kādraveyā́[*772] ádhigās samū́he śérate vīrā́s tásya páribarhi víśvam táṃ vāsuke bhūta-sáhasra-mūrte túbhyaṃ námaḥ pratháye bhū́taye tvā 8.1.5.5 nā́gébhyá ímáṃ vímálá-máṇíṃ nā́ga-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.5.6 aryamṇáḥ kumbhī́ śátruḥ pātra-pāṇír nipuṇáḥ áryámṇá ímáṃ kúrvíndám áryáma-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.5.7 índraṃ práṇayantam índrā́yemáṃ gaíríkám índra-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ [*772] 1926 edition: kādraveyā́; 1946, '84 eds.: kārdraveyā́

8.1.6.1 agnā́v agníḥ ágnaya imáṃ hárítā́lákám[*773] ágni-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.6.2 yamó dādhāra yámā́yemā́ṃ mánáś-śílā́ṃ yáma-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.6.3 vásavaḥ prathamáḥ nírr̥taya imám áṃjánáṃ nírŕ̥ti-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.6.4 yé te śatáṃ váruṇāyemáṃ kā́sī́sáṃ várúṇa-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.6.5 marútaḥ paramātmā́ vā́yava imáṃ pā́rádáṃ vā́yu-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ [*773] Text: hárítā́ḷákám

8.1.7.1 sóma(g)ṃ rā́jānam sómā́yemáṃ saúrā́ṣṭrá(g)ṃ sóma-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.7.2 ī́śānas sárva-lokānā́m ī́śā́nā́yemáṃ gó-rócánám ī́śā́na-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.7.3 brahmā́ devā́nāṃ padavī́ḥ kavīnā́m ŕ̥ṣir víprāṇāṃ mahiṣó mr̥gā́ṇām śyenó gŕ̥ddhrāṇā(g)ṃ[*774] svádhitir vánānā(g)ṃ sómaḥ pavítram áty eti rébhán[*775] 8.1.7.4 bráhmáṇá ímā́ní sárvá-gándhā́ní bráhma-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.7.5 índraṃ práṇayantam índrā́yémā́ní[*776] ṣáṣtíkā́n vrī́hī́nī́ndra-sthāne 'háṃ prátiṣṭhāpáyāmy óṃ námaḥ [*774] RV: gŕ̥dhrāṇā(g)ṃ [*775] Text: rébhánn [*776] Text: índā́yémā́ní

8.1.8.1 agnā́v agníḥ ágnaya imaú kúlúddhá-mā́ṣā́v[*777] ágni-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.8.2 yamó dādhāra yamā́yemaú gó-dhū́má-múdgaú yáma-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.8.3 vásavaḥ prathamáḥ nírr̥taya imau tila-tilvau nirr̥ti-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.8.4 yé té śatám váruṇāyemaú vaṃśá-yávaú[*778] várúṇa-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.8.5 marútaḥ paramātmā́ vā́yava imaú nī́vā́rá-príyā́ṃgū́ vā́yu-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ [*777] Text: kúḷúddhámā́ṣā́v [*778] 1946 edition: yavá-vaṃśá-yávaú

8.1.9.1 sóma(g)ṃ rā́jānam sómā́yemaú gódhū́má-yávaú sóma-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.9.2 ī́śānas sárva-lokānā́m ī́śā́náyémā́ní sárvá-bī́jā́nī́śā́na-sthāne 'háṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.9.3 bhūyá ā́tma-vr̥tyā́ bála-tejo-jananyā́ devópavāhyā́ mánasā yayā́sánn dākṣāyaṇyā́ dhanyaí[*779] yajeya[*780] 8.1.9.4 śrī́vátthsáṃ prátiṣṭhāpayāmy oṃ námaḥ 8.1.9.5 námas sulomá sulomí bhuví bhuvó cittála[*781] gúhala[*782] dóṇīyat 8.1.9.6 pū́rṇá-kumbhaṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.9.7 sa eko bhū́d divā́ni śaṃ nas sáñcāri bhavódbhavaḥ sraṣṭús sr̥ṣṭeś ca sáñcitaḥ [*779] Text: thanyaí [*780] cf. VMP 6.34.4: yajeya(gg)ṃ [*781] Text: cittáḷa [*782] Text: gúhaḷa

8.1.10.1 bhérī́ṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.10.2 devásya tvā ā́dárśáṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.10.3 áto devā́ mátsyá-yúgmáṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.10.4 kṣmā́m ekā́ṃ sálilāvasannā́ṃ śrutvā́ svanantī́m ánu supátantīm svayam bhūtvā́ varāhó vára újjahāra tásmai devā́ya súkr̥tāya pitre 8.1.10.5 áṅkúśáṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.10.6 tán mā yaśo 'gré śáṅkáṃ prátiṣṭhāpayāmy óṃ námaḥ

8.1.11.1 brahmā́ devā́nām ā́vártáṃ prátiṣṭhāpayāmy óm námaḥ 8.1.11.2 bhū́mān anto 'gré gádā́-cákrā́sí-śárā́n prátiṣṭhāpayāmy óṃ námaḥ 8.1.11.3 tán mā yaśo 'gré śáṅkhá-śā́rṅgá-khéṭákā́n prátiṣṭhāpayāmy óṃ námaḥ 8.1.11.4 bráhmá[*783] bráhmāntarātmā́ bráhmá-pū́tāntarātmā́ bráhmaṇi bráhma-niṣṭhó bráhma-gupto gupto 'ham asmi 8.1.11.5 sruva-kamaṇḍalu-tulā-toda-yuga-lāṅgalādi-varṇa-cihnāni prátiṣṭhāpayāmy óṃ námaḥ [*783] 1946 edition: bráhmá; 1984 edition: bráhmā́

8.1.12.1 yé te śatám méghá-vídyúl-lā́ṃchánáṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.12.2 śriyé jātáḥ śrī́-rū́páṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.12.3 medínī devī́ háríṇī́-rū́páṃ prátiṣṭhāpayāmy óṃ námaḥ 8.1.12.4 áto devā́ 8.1.12.5 óṃ kánikradaj januṣam 8.1.12.6 prá tád víṣṇuḥ 8.1.12.7 víṣṇór nú kam ā́ tvāhārṣam ékākṣara(g)ṃ sahásra-śīrṣā púruṣaḥ

8.1.13.1 víṣṇor nú kam áto devā́ idáṃ víṣṇus trī́ṇi padā́ víṣṇoḥ kármāṇi tád víṣṇoḥ paramáṃ tád víprāsaḥ 8.1.13.2 súvar bhúvar bhū́ḥ 8.1.13.3 yáṃ áṃ[*784] óṃ 8.1.13.4 ékākṣaram aṃ ām 8.1.13.5 ā́tmātmā páramāntarātmā́ 8.1.13.6 idáṃ víṣṇuḥ 8.1.13.7 ā́yā́tú bhágávā́n 8.1.13.8 víṣṇúm ā́vāhayāmi 8.1.13.9 śrī́ṃ óm 8.1.13.10 śriyé jātáḥ ā́yā́tú bhágávátī́ 8.1.13.11 śríyam ā́vāhayāmi laṃ om 8.1.13.12 medínī devī́ 8.1.13.13 ā́yā́tú bhágávátī́ háríṇīm ā́vāhayāmi [*784] 1946 edition: āṃ

8.0.1 brahmá devā́nāṃ námaḥ prátiṣṭhapáyāmy óṃ námo 'stu bhū́tyai práṇayantaṃ marútaḥ paramātmā́ prátiṣṭhāpayāmy óṃ námo námas sáñcāri bhavódbhavas tán mā yaśo 'gré námaḥ púruṣa ó(g)ṃ saptá ca

8.1.14.1 úd vayáṃ támasa úd u tyáṃ jātá-vedaśam 8.1.14.2 prá tád víṣṇuḥ 8.1.14.3 vímā́naṃ prápadye 8.1.14.4 víṣṇu-mayaṃ prápadye 8.1.14.5 dévāvāsaṃ prápadye 8.1.14.6 vaíkuṇṭhodbhavaṃ prápadye 8.1.14.7 máṇíkaṃ prápadye 8.1.14.8 máhā́-bálaṃ prápadye 8.1.14.9 vímálaṃ prápadye 8.1.14.10 dvā́ra-pālakaṃ prápadye

8.1.15.1 nírasta(g)ṃ rákṣo nírasto 'ghá-śá(g)ṃso nírastā árātayaḥ 8.1.15.2 sá-sómā devā́ rakṣadhvam 8.1.15.3 híraṇya-pā́ṇím ūtáye savitā́ram úpa hvaye sá céttā devátā padám 8.1.15.4 diváṃ vívr̥ṇotu diví svargáṃ pihita-dvāráṃ vívr̥notu 8.1.15.5 dívy antárikṣe devátānā(g)ṃ sāpsaró-gaṇam abhídarśayatām 8.1.15.6 bhúvaṅgāya námaḥ 8.1.15.7 áto devā́ idáṃ víṣṇus trī́ṇi padā́ víṣṇoḥ kármāṇi tád víṣṇoḥ paramáṃ padá(g)ṃ tad víprāsaḥ 8.1.15.8 úddīpyasva jātavedo 'paghnáṃ nírr̥tiṃ máma paśū́(g)ṃś ca máhyam ā́vaha jī́vanañ ca díśodiśa

8.1.16.1 śā́myantú ghorāṇi 8.1.16.2 śā́myantú pāpāni 8.1.16.3 śā́myantú ītayaḥ 8.1.16.4 bhágávató bálena bhagavató vī́ryeṇa bhagavatás téjasā[*785] bhagavatáḥ kármaṇā 8.1.16.5 bhágávatā́nugr̥hīto bhagavatā́nuddhyāto bhagavad dhyā́tvā[*786] bhagavat-kárma kariṣyāmi tád bhagavā́n ánumanyatām 8.1.16.6 nárya-prajā́ṃ me gopāya 8.1.16.7 amr̥tatvā́ya jīváse jātā́ṃ janiṣyámāṇāñ ca amŕ̥te satyé prátiṣṭhitām 8.1.16.8 átharva pitúṃ me gopāya rásam ánnam ihā́yuṣe[*787] [*785] Text: tséjasā [*786] 1984 edition: bhagavaṃ ddhyā́tvā; 1926, 1946 eds.: bhagavad dhyā́tvā [*787] VMP divides this verse making the second line the first line of chapter 17. The numbering is adjusted so that the complete verse comes at the end of chapter 16.

8.1.17.1 ádabdhāyó 'śītano 8.1.17.2 áviṣan naḥ pitúṃ kr̥ṇu 8.1.17.3 śá(gg)ṃsya paśū́n me gopāya 8.1.17.4 dvi-pā́do yé cátuṣ-padaḥ aṣṭā́ śaphāś ca yá ihā́gne ye caika-śaphā āśu-gā́ḥ[*788] 8.1.17.5 sá-pratha sabhā́ṃ me gopāya 8.1.17.6 yé ca sábhyās sábhā-sádaḥ tā́n indriyā́vataḥ kuru [*788] 1946 edition: aśu-gā́ḥ

8.1.18.1 sárvam ā́yur úpāsatām 8.1.18.2 áhe budhniya mántram me gopāya yám ŕ̥ṣayas traividā́ vidúḥ ŕ̥cas sāmāni yájū́(g)ṃṣi 8.1.18.3 sā́ hí[*789] śrī́r amŕ̥tā satā́m 8.1.18.4 mā́ no hi(g)ṃsīj jātavedo gā́m áśvaṃ púruṣaṃ jágat ábibhrad ágna ā́gahi śriyā́ mā páripātaya 8.1.18.5 samrā́jaṃ ca virā́jaṃ cābhi śrī́r yā́ ca no gr̥hé lakṣmī́ rāṣṭrásya yā́ múkhe táyā mā sá(g)ṃ sr̥jāmasi [*789] VMP text: hiś; TB: hi

8.1.19.1 índrasya tvā́ vájreṇābhy úpa viśāmi váha kāle váha śríyaṃ mābhivaha[*790] 8.1.19.2 áśvo 'si háyo 'sy áto 'si náro 'sy árvāsi sáptir asi vā́jy asi vŕ̥ṣāsi nr̥máṇā asi yáyur nā́māsy ādityā́nāṃ pátvā́nvihi 8.1.19.3 ā́-go-dā́nāt páṭhed idám 8.1.19.4 devásya tvā bráhma jajñāná(g)ṃ 8.1.19.5 híraṇya-garbháḥ 8.1.19.6 bhū́ḥ prápadye bhúvaḥ prápadye súvaḥ prápadye bhū́r bhúvas súvaḥ prápadye virā́jamānaṃ tám ajaṃ prápadye 8.1.19.7 téjo-mayaṃ téjasām ápy agámya(g)ṃ sárvātmā́naṃ támasaḥ pā́rabhūtaṃ bhūtyā́ viśváṃ pāti yás táṃ prápadye 8.1.19.8 víṣṇuṃ prápadye 8.1.19.9 púrúṣaṃ prápadye [*790] Text: mābhīrvaha

8.1.20.1 sátyaṃ prápadye 8.1.20.2 ácyútaṃ prápadye 8.1.20.3 ánírúddhaṃ prápadye 8.1.20.4 váraṃ raṃha ā́sthāsye gā́rudaṃ raṃhaṃ ā́sthāsye gā́rútmaṃtaṃ ráṃha ā́sthāsye 8.1.20.5 sárvaṃ sarvaṃ ráṃho vaiṣṇavám aham ā́sthāsye 8.1.20.6 bhū́r asi bhū́ḥ prátiṣṭhityai 8.1.20.7 bhúvo 'si bhúvaḥ prátiṣṭhityai 8.1.20.8 súvar asi súvaḥ prátiṣṭhityai 8.1.20.9 bhū́r bhúvas súvar asi súvaḥ prátiṣṭhityai 8.1.20.10 sānandás sárveṣām antarātmā́ bhava

8.1.21.1 pūtáḥ pū́tāntarātmā́ bhava 8.1.21.2 puṇyáḥ púṇyāntarātmā́ bhava 8.1.21.3 brahmá bráhmāntarātmā́ bhava 8.1.21.4 víṣṇúṃ prátiṣṭhāpayāmí 8.1.21.5 ávadhūta(g)ṃ rákṣó 'vadhūtā árātayaḥ 8.1.21.6 ávadhūtas so 'stu yo 'smān dveṣṭi yáñ ca vayáṃ dviṣmáḥ 8.1.21.7 ā́śā́sú sáptásv ápí kañja-rekhā ā́pas samagrā́s samudā́vahāmi 8.1.21.8 sómā́gní-sū́ryā́mŕ̥tá-puṣkarīṇā́m āpas samāvā́hya púras-kariṣye 8.1.21.9 sóma(g)ṃ rā́jānaṃ váruṇam agním anvā́rabhāmahe ādityā́n víṣṇu(g)ṃ sū́ryaṃ brahmā́ṇaṃ ca bŕ̥haspátim

8.1.22.1 ā́ mā vā́jasya śúcī vo havyā́ 8.1.22.2 duhatā́n dívam índras savitemā́ṃ duhatā́ṃ medínīm 8.1.22.3 tád ubháyaṃ prajānā́ṃ nírītaye nírudvegāya 8.1.22.4 jāhnavī́ṃ loka-pāvánīm 8.1.22.5 imáṃ me gaṅge yamune sarasvati śútudri stómá(g)ṃ sacatā páruṣṇíyā́ asikniyā́ marudvr̥dhe vitástayā́rjīkīye śr̥ṇuhyā́ suṣómayā 8.1.22.6 ā́dyam abhígr̥hṇāmi śrīman-nārāyaṇa-caraṇau śaraṇaṃ prapadye śrī́máté nā́rāyaṇāya námaḥ 8.1.22.7 tátth savitúr váreṇyam

8.1.23.1 arvā́ñcam índram 8.1.23.2 svastí no mimītāṃ kánikradaj janúṣam 8.1.23.3 sóma(g)ṃ rā́jānam ídam ā́paś śivā́ḥ 8.1.23.4 bhágávató balena 8.1.23.5 náśyanti jágatām ītáyo nírastaḥ parāvásus[*791] saha pāpmánā 8.1.23.6 ahám evédáṃ kariṣyāmi vibhóḥ kartúṃ nidhāsyati 8.1.23.7 káriṣyāmy átra yát kíñcit[*792] tán me devó ínumanyatām 8.1.23.8 pūtás tasya 8.1.23.9 óṃ bhū́r bhúvas súvaḥ 8.1.23.10 nārāyaṇā́ya [*791] According to MW, p. 590, parāvásu is a name “of a Gandharva (associated with Viśvavasu)”. [*792] 1984 edition: yátíñcat; 1946 edition: yátíñcit

8.1.24.1 óṃ víṣṇave námaḥ 8.1.24.2 óṃ púruṣāya námaḥ 8.1.24.3 óṃ satyā́ya námaḥ 8.1.24.4 óṃ ácyutāya námaḥ 8.1.24.5 oṃ áníruddhāya námaḥ 8.1.24.6 udyántaṃ vā́vā́dityám agnír ánusamā́rohati 8.1.24.7 tásmād dhūmá evā́gnér dívā dadr̥śe 8.1.24.8 bhū́r anílayā bhū́tayā bhū́tayā páriṣiñcāmi bhúvas suṣumnáyā prāṇávatyā páriṣiñcāmi svár amŕ̥távatyā jyótiṣmatyā ca páriṣiñcāmi 8.1.24.9 tā́(g)ṃ savitúr váreṇyasya citrā́m aháṃ[*793] vr̥ṇe sumatíṃ viśvá-janyāṃ yā́m asya káṇvo áduhat[*794] prápīnā(g)ṃ sahásra-dhārāṃ páyasā mahī́ṃ gā́m 8.1.24.10 ā́gneyó yásmāt praíṣām adhīśáḥ [*793] 1984 edition: ahaṃ; 1946 edition: āhaṃ [*794] Text: ā́duhat

8.1.25.1 víṣvak-senaṃ prápadye 8.1.25.2 śā́ntaṃ prápadye 8.1.25.3 háraṃ prápadye 8.1.25.4 ámítaṃ prápadye 8.1.25.5 sū́travatīṃ prápadye 8.1.25.6 jayā́ṃ prápadye 8.1.25.7 mā́rkaṇḍeyāya námaḥ 8.1.25.8 bhr̥gáve námaḥ 8.1.25.9 bráhmaṇe námaḥ 8.1.25.10 śáṅkarāya námaḥ 8.1.26.1 sū́ryā́ya námaḥ 8.1.26.2 sómā́ya námaḥ 8.1.26.3 áṅgārakāya námaḥ 8.1.26.4 saúmyā́ya námaḥ 8.1.26.5 bŕ̥haspátaye námaḥ 8.1.26.6 bhā́rgavāya námaḥ 8.1.26.7 sauráye námaḥ 8.1.26.8 rā́have námaḥ 8.1.26.9 kétáve námaḥ 8.1.26.10 dhā́tre námaḥ

8.1.27.1 vídhā́tre námaḥ 8.1.27.2 bhúvaṅgāya námaḥ 8.1.27.3 pátáṅgāya námaḥ 8.1.27.4 pátírā́ya námaḥ 8.1.27.5 váráṇā́ya námaḥ 8.1.27.6 dharmā́ya námaḥ 8.1.27.7 jñā́nā́ya námaḥ 8.1.27.8 aiśvaryā́ya námaḥ 8.1.27.9 gájá-lakṣmyai námaḥ 8.1.27.10 maṇikā́ya námaḥ

8.1.28.1 sandhyā́yai námaḥ 8.1.28.2 nyakṣyā́ya námaḥ 8.1.28.3 indrā́ya námaḥ 8.1.28.4 tā́pasāya námaḥ 8.1.28.5 siddhidā́ya námaḥ 8.1.28.6 kíṣkindhāya námaḥ 8.1.28.7 tīrthā́ya námaḥ 8.1.28.8 nā́ga-rājāya námaḥ 8.1.28.9 gaṇeśā́ya námaḥ 8.1.28.10 śáṅkha-nidhaye námaḥ

8.1.29.1 pádma-nidhaye námaḥ 8.1.29.2 tuhiṇā́ya námaḥ 8.1.29.3 balindā́ya námaḥ 8.1.29.4 khaḍgā́ya námaḥ 8.1.29.5 śārṅgā́ya námaḥ 8.1.29.6 śáṅkha-cūliṇe[*795] námaḥ 8.1.29.7 cákra-cūliṇe[*796] námaḥ 8.1.29.8 caṇḍā́ya námaḥ 8.1.29.9 prácaṇḍāya námaḥ 8.1.29.10 śrī-bhūtā́ya námaḥ [*795] Text: cūḷiṇe [*796] Text: cūḷiṇe

8.1.30.1 garuḍā́ya námaḥ 8.1.30.2 cakrā́ya námaḥ 8.1.30.3 dhvajā́ya námaḥ 8.1.30.4 śaṅkhā́ya námaḥ 8.1.30.5 yū́thādhipāya[*797] námaḥ 8.1.30.6 ákṣa-hantre námaḥ 8.1.30.7 havi-rakṣakā́ya námaḥ 8.1.30.8 ágnaye námaḥ 8.1.30.9 vívasvate námaḥ 8.1.30.10 yamā́ya námaḥ [*797] Text: yū́dhādhipāya

8.1.31.1 bali-rakṣakā́ya námaḥ 8.1.31.2 nírr̥taye námaḥ 8.1.31.3 mitrā́ya námaḥ 8.1.31.4 varuṇā́ya námaḥ 8.1.31.5 púṣpa-rakṣakāya námaḥ 8.1.31.6 vā́yave námaḥ 8.1.31.7 kṣátre námaḥ 8.1.31.8 kúberāya námaḥ 8.1.31.9 bhā́skarāya námaḥ 8.1.31.10 ī́śānāya námaḥ

8.1.32.1[*798] ávighnā́ya námaḥ 8.1.32.2 ā́modāya námaḥ 8.1.32.3 prámodāya námaḥ 8.1.32.4 pramukhā́ya námaḥ 8.1.32.5 durmukhā́ya námaḥ 8.1.32.6 víghṇa-kartre námaḥ 8.1.32.7 bhūtébhyo námaḥ 8.1.32.8 yakṣébhyo námaḥ 8.1.32.9 piśācébhyo námaḥ 8.1.32.10 nāgébhyo námaḥ [*798] VMP lists this section as the previous one, as 31. Next comes 33. We have corrected this chapter number to 32.

8.0.2 prápádye díśodiśa gopāyendriyā́vataḥ kuru sa(g)ṃ sr̥jāmasi prápadye 'ntarātmā́ bhava br̥has-pátiṃ tát savitúr váreṇya(g)ṃ nārāyaṇā́ya praíṣām adhīśáś śáṅkarāya námo dhā́tre námo máṇikāya námaś śáṅkha-nidhaye námaś śrī-bhūtā́ya námo yamā́ya náma ī́śānāya námo nā́gebhyo námaḥ

8.1.33.1 dhārāsu saptású śúci vo havyā́ 8.1.33.2 mā́rtā́ṇḍam ā́vāhayāmi 8.1.33.3 jyéṣṭhā́m ā́vāhayāmi 8.1.33.4 sā́gáram ā́vāhayāmi 8.1.33.5 śúkram ā́vāhayāmi 8.1.33.6 dhármá-jñam ā́vāhayāmi 8.1.33.7 khágā́dhípátim ā́vāhayāmi 8.1.33.8 pháṇí-rā́jam ā́vāhayāmi 8.1.33.9 dhármam ā́vāhayāmi

8.1.34.1 víṣṇum ā́vāhayāmi 8.1.34.2 rúdram ā́vāhayāmi 8.1.34.3 brahmā́ṇam ā́vāhayāmi 8.1.34.4 várúṇam ā́vāhayāmi 8.1.34.5 vánas-pátim ā́vāhayāmi 8.1.34.6 rávim ā́vāhayāmi 8.1.34.7 pítr̥̄n ā́vāhayāmi 8.1.34.8 bhū́mim ā́vāhayāmi 8.1.34.9 jā́hnávīm ā́vāhayāmi 8.1.34.10 vásántam ā́vāhayāmi

8.1.35.1 kā́śyápam ā́vāhayāmi 8.1.35.2 phúllam ā́vāhayāmi 8.1.35.3 pŕ̥thívīm ā́vāhayāmi 8.1.35.4 bŕ̥haspátim ā́vāhayāmi 8.1.35.5 śríyam ā́vāhayāmi 8.1.35.6 śáśá-dháram ā́vāhayāmi 8.1.35.7 sā́má-védam ā́vāhayāmi 8.1.35.8 pítr̥̄n ā́vāhayāmi 8.1.35.9 śéṣam ā́vāhayāmi 8.1.35.10 vā́yum ā́vāhayāmi

8.1.36.1 níśā́-káram ā́vāhayāmi 8.1.36.2 phúllam ā́vāhayāmi 8.1.36.3 vācás-pátim ā́vāhayāmi 8.1.36.4 médínīm ā́vāhayāmi 8.1.36.5 prácétásam ā́vāhayāmi 8.1.36.6 pā́ñcájányam ā́vāhayāmi 8.1.36.7 ámárān ā́vāhayāmi 8.1.36.8 nandī́śam ā́vāhayāmi 8.1.36.9 sā́má-védam ā́vāhayāmi 8.1.36.10 śárvam ā́vāhayāmi

8.1.37.1 ápsárása ā́vāhayāmi 8.1.37.2 áthárváṇá-védam ā́vāhayāmi 8.1.37.3 yájúr-védam ā́vāhayāmi 8.1.37.4 súdhā́ṃśum ā́vāhayāmi 8.1.37.5 ráví-máṇḍálam ā́vāhayāmi 8.1.37.6 tváṣṭā́ram ā́vāhayāmi 8.1.37.7 sū́ryam ā́vāhayāmi 8.1.37.8 níśā́-káram ā́vāhayāmi 8.1.37.9 ṣáṇ-múkham ā́vāhayāmi 8.1.37.10 váhnim ā́vāhayāmi

8.1.38.1 rúdram ā́vāhayāmi 8.1.38.2 ŕ̥g-védam ā́vāhayāmi 8.1.38.3 vā́súkim ā́vāhayāmi 8.1.38.4 trí-mū́rtīr ā́vāhayāmi 8.1.38.5 kraúñcá-nándánam ā́vāhayāmi 8.1.38.6 khágā́dhípátim ā́vāhayāmi 8.1.38.7 kápí-rā́jam ā́vāhayāmi 8.1.38.8 brahmā́ṇam ā́vāhayāmi 8.1.38.9 védā́n ā́vāhayāmi 8.1.38.10 ṣáḍ-ā́nánam ā́vāhayāmi

8.1.39.1 nā́gān ā́vāhayāmi 8.1.39.2 vī́śam ā́vāhayāmi 8.1.39.3 śáṅkham ā́vāhayāmi 8.1.39.4 cákram ā́vāhayāmi 8.1.39.5 máhā́-dévam ā́vāhayāmi 8.1.39.6 kálā́[*799]-nídhim ā́vāhayāmi 8.1.39.7 várúṇam ā́vāhayāmi 8.1.39.8 pŕ̥thívīm ā́vāhayāmi 8.1.39.9 sárvá-tī́rthāny ā́vāhayāmi 8.1.39.10 nā́gá-rā́jam ā́vāhayāmi [*799] Text: káḷā́

8.1.40.1 pā́ká-śā́sánam ā́vāhayāmi 8.1.40.2 hímā́ṃśum ā́vāhayāmi 8.1.40.3 ā́dítyam ā́vāhayāmi 8.1.40.4 vásíṣṭham ā́vāhayāmi 8.1.40.5 sómam ā́vāhayāmi 8.1.40.6 yájñā́ṅgam ā́vāhayāmi 8.1.40.7 índum ā́vāhayāmi 8.1.40.8 cándram ā́vāhayāmi 8.1.40.9 vímálam ā́vāhayāmi 8.1.40.10 mŕ̥gā́ṅkam ā́vāhayāmi 8.1.40.11 divā́-káram ā́vāhayāmi 8.1.40.12 kámálā́sánam ā́vāhayāmi 8.1.40.13 sū́ryam ā́vāhayāmi 8.1.40.14 pā́ñcábhaútákam ā́vāhayāmi 8.1.40.15 gárúḍam ā́vāhayāmi 8.1.40.16 híráṇyá-gárbham ā́vāhayāmi 8.1.40.17 nā́rā́yáṇam ā́vāhayāmi

8.0.3 dhármam ā́vāhayāmi. pásántam ā́vāhayāmi. vā́yum ā́vāhayāmi. śárvam ā́vāhayāmi. váhnim ā́vāhayāmi. śáḍ-ā́nánam ā́vāhayāmi. nā́gá-rā́jam ā́vāhayāmi. mŕ̥gā́ṅkam ā́vāhayāmi. saptá cá.

8.1.41.1 agníś śúci-vratatamaś śúcir vípraś śúciḥ kavíḥ śúcī rocata ā́hutaḥ úd agne śúcayas táva śukrā́ brā́janta īrate táva jyótī(g)ṃṣy arcáyaḥ 8.1.41.2 tátth savitúr váreṇyam 8.1.41.3 dhārāsu saptásu 8.1.41.4 idám ā́paś śivā́ḥ 8.1.41.5 nārāyaṇā́ya 8.1.41.6 bhū́ḥ prápadye 8.1.41.7 vaíkhāṇasāyā́cyúta-sa(gg)ṃśrayā́ya tápo-ígra niṣṭhā́ya ca bráhma-darṣine[*800] [*800] VMP divides this verse making the second line the first line of chapter 42. The numbering is adjusted so that the complete verse comes at the end of chapter 41.

8.1.42.1 dhanur-dharā́yai[*801] vidmáhe sarva-siddhyaí ca dhīmahi tán no dharā pracodáyāt 8.1.42.2 sárvá-bhū́tá-nívā́ráṇā́yaí húṃ phat svāhā́ 8.1.42.3 bhū́r bhúvas súvar óm 8.1.42.4 ā́dhāra-śaktyai námaḥ 8.1.42.5 ánántā́sánā́ya námaḥ 8.1.42.6 kū́rmā́sánā́ya námaḥ 8.1.42.7 vímálā́sánā́ya námaḥ 8.1.42.8 pádmā́sánā́ya námaḥ [*801] 1946 edition: -tharāyai; 1984 edition: -tharāya

8.1.43.1 húṃ phaṭ svāhā́ 8.1.43.2 índrāya námaḥ 8.1.43.3 agnáye námaḥ 8.1.43.4 yamā́ya námaḥ 8.1.43.5 nírr̥taye námaḥ 8.1.43.6 váruṇāya námaḥ 8.1.43.7 vāyáve námaḥ 8.1.43.8 sómāya námaḥ 8.1.43.9 ī́śānāya námaḥ 8.1.43.10 óṃ bhū́ḥ

8.1.44.1 óṃ bhúvaḥ 8.1.44.2 ó(g)ṃ súvaḥ 8.1.44.3 óṃ máhaḥ 8.1.44.4 óṃ jánaḥ 8.1.44.5 óṃ tápaḥ 8.1.44.6 ó(g)ṃ satyám 8.1.44.7 óṃ táth savitúr váreṇyaṃ bhárgo devásya dhīmahi dhíyo yó naḥ pracodáyāt 8.1.44.8 óm ā́po jyótī ráso 'mŕ̥taṃ bráhma bhū́r bhúvas súvar óm 8.1.44.9 bhū́mer vítanván prátaran prakāmáḥ pópūyamānáḥ páñcabhis svá-guṇaiḥ prasannais sárvāṇi mā́n dhārayiṣyasi svā́hā

8.1.45.1 pŕ̥thivyaí húṃ phaṭ svāhā́ 8.1.45.2 apsú pr̥thívī́ṃ právílāpayāmí 8.1.45.3 aniruddha-mūrtíṃ dhyā́yā́mi 8.1.45.4 tváṃ jī́vas tvám ā́pas sárveṣāṃ janitā́ tvam ā́hāraḥ tváṃ víṣṇo śramā́pánudāya cátur-guṇāya svā́hā 8.1.45.5 amr̥tā́ya húṃ phaṭ svāhā́ 8.1.45.6 agnā́v apáh právílāpayāmi 8.1.45.7 acyuta-mūrtíṃ dhyāyāmi 8.1.45.8 tvám agne trí-guṇo variṣṭháḥ páraṃ brahma páraṃ jyótiḥ sárveṣāṃ tváṃ pā́lanāya hutám amŕ̥táṃ vahiṣyase svā́hā

8.1.46.1 agnáyé húṃ phaṭ svāhā́ 8.1.46.2 vāyā́v agníṃ právílāpayāmí 8.1.46.3 satya-mūrtíṃ dhyāyāmí 8.1.46.4 yó vā vā́yur dví-guṇo 'ntarātmā́ sárveṣām antáś caratīhá víṣṇo sa tvaṃ devā́n manuṣyān mr̥tān párisaṃjīvase svā́hā 8.1.46.5 vāyávé húṃ phaṭ svāhā́ 8.1.46.6 ā́kā́śé vāyúṃ právílāpayāmí 8.1.46.7 puruṣa-mūrtíṃ dhyāyāmí 8.1.46.8 yó vā gáviṣṭhaḥ páramaḥ pradhānáḥ[*802] padáṃ vā yásya satvám āsīt yásyopáritvaṃ múnayo 'núpaśyanti tásmai mukhyā́ya víṣṇave svā́hā[*803] [*802] Text: prathānáḥ [*803] VMP divides this verse making the second line the first line of chapter 47. The numbering is adjusted so that the complete verse comes at the end of chapter 46.

8.1.47.1 ā́kā́śám ahaṅkāré právílāpayāmí 8.1.47.2 ahaṅkāráṃ mahat-tatvé právílāpayāmí 8.1.47.3 mahat-tatváṃ prákŕ̥taú právílāpayāmí 8.1.47.4 tā́ṃ prakŕ̥tiṃ pára-brahmaṇi právílāpayāmí 8.1.47.5 víṣṇu-mūrtíṃ dhyāyāmi 8.1.47.6 ā́ vāta vāhi bheṣajáṃ ví vāta vāhi yád rápaḥ tvá(g)ṃ hí viśvá-bheṣajo devā́nāṃ dūtá ī́yase 8.1.47.7 ágne rákṣā ṇo á(g)ṃhasaḥ prati ṣma devá rī́ṣataḥ tápiṣṭhair ajáro daha[*804] [*804] VMP divides this verse making the second line the first line of chapter 48. The numbering is adjusted so that the complete verse comes at the end of chapter 47.

8.1.48.1 ágne há(g)ṃsi ny atriṇam 8.1.48.2 yád adó vāta te gr̥he 'mr̥tásya nídhir hitáḥ táto no dehi jīváse táto no dhehi bheṣajám 8.1.48.3 syonā́ pr̥thivī bhávānr̥kṣarā nivéśanī yáccā naś śárma sapráthāḥ 8.1.48.4 yó vā gáviṣṭhaḥ 8.1.48.5 ātmana ākā́śas sámbhūtaḥ 8.1.48.6 paramātmánaḥ prakr̥tíṃ trí-gúṇā́tmíkā́ṃ prátiṣṭhāpayāmí 8.1.48.7 prakr̥tér mahā́ntám útpādayāmí

8.1.49.1 maható 'háṅkāram utpādayāmí 8.1.49.2 ahaṅkārā́d ā́kā́śáṃ prátiṣṭhāpayāmí 8.1.49.3 yó vā vā́yuḥ ākāśā́d vāyúṃ prátiṣṭhāpayāmí 8.1.49.4 tvám agne trí-guṇo variṣṭháḥ vāyór agníṃ prátiṣṭhāpayāmí 8.1.49.5 tváṃ jī́vaḥ agnér apáḥ prátiṣṭhāpayāmí 8.1.49.6 bhū́mer vítanván adbhyáḥ pr̥thivī́ṃ prátiṣṭhāpayāmí

8.1.50.1 ásunīte púnar asmā́su cákṣuḥ púnaḥ prāṇám ihá no dhehi bhógam jyók paśyema sūryám uccáraṃtam ánumate mr̥láyā nas svastí 8.1.50.2 amr̥taṃ vaí prānā́ amŕ̥tam ā́paḥ prāṇā́n evá yathā-sthānám úpahvayate 8.1.50.3 mámá prā́ṇá íhá prāṇáḥ 8.1.50.4 mámá jī́vá íhá jī́vás sthitáḥ 8.1.50.5 mámá sárvéndríyā́ṇí vā́ṅ-mánó-búddhy-áháṃkā́rá-kā́ma-rāgāntáṃ 8.1.50.6 pŕ̥thívy-áp-téjó-vā́yv-ā́kā́śá-śábdá-spárśá-rū́pá-rásá-gándhá-tvák cákṣúś-śrótrá-jíhvā́-ghrā́ṇá-vā́k-pā́ṇí-pā́dá-pā́yū́pásthá-prā́ṇā́ ihaivā́gátyá súkháṃ círaṃ tiṣṭhantú hrī́ṃ svāhā́ 8.1.50.7 máma hŕ̥daye páramātmanas sakākā́j jī́vā́tmā́náṃ prátiṣṭhāpayāmy ón námaḥ 8.1.50.8 haṃsa-haṃsā́ya vidmáhe parama-haṃsā́ya dhīmahi táṃn no haṃsaḥ pracodáyāt

8.1.51.1 yó vā sáṃyogas saṃjúṣamāṇas sandhús sandhúkṣaṇānām saṃyógaṃ sándadhānaḥ[*805] puṇyáḥ puṇyā́nāṃ puṇyā́ya svā́hā 8.1.51.2 saha saṃpāyā́s tvam āśíṣam āśīr bhūtābhūtám āśíṣam āśī-rāsī́r[*806] āśir ánubhūmis[*807] svā́hā 8.1.51.3 yó vā téjas téjasāṃ téjas téja ā́dadhānaḥ satyás téjas téjasāṃ téjas téjas téjase svā́hā 8.1.51.4 yó vā ā́yuḥ páramātmānaṃ mīḍhúṣaḥ paraṃparyā́t paráḥ parāyaṇáḥ paró lokā́nāṃ paramā́ dadhānaḥ parátaḥ parāya svā́hā 8.1.51.5 víṣṇus sárveṣām ádhipatiḥ paramáḥ purāṇáḥ paró lokā́nām ájító jítātmán bhávaté 'bhavāya svā́hā [*805] Text: sándhadhānaḥ [*806] Text: āsī-rāsī́r [*807] Text: ánubhūmi

8.1.52.1 yó védādíḥ páramaḥ paro brahmā́ tri-mā́tras tráyi-mūrtikáḥ śabdáś śabdātigáḥ paraṃ-bráhmaṇe páraṃ-jyótiṣe svā́hā 8.1.52.2 yó vā gáviṣṭhaḥ 8.1.52.3 parā́ya párameṣṭhy-ātmane víṣṇave ā́kāśāya námaḥ 8.1.52.4 yó vā vā́yuḥ 8.1.52.5 parā́ya púruṣātmane púruṣāya vā́yave námaḥ 8.1.52.6 tvám agne trí-guṇo variṣṭháḥ 8.1.52.7 parāya víśvātmane sátyāyāgnáye námaḥ 8.1.52.8 tváṃ jī́vas tvám ā́paḥ 8.1.52.9 parā́ya nívr̥ty-ātmane ácyutāyadbhyó námaḥ

8.1.53.1 bhū́mer vítanvánn 8.1.53.2 parāya sárvātmane 'níruddhāya pŕ̥thivyai námaḥ 8.1.53.3 bráhmá bráhmāntarātmā́ bráhmá-pū́tāntarātmā́ bráhmaṇi bráhma-niṣṭhó bráhma-gupto gupto 'ham asmi 8.1.53.4 dyaúr dyaúr asi sárva imé prāṇā́ sthāṇáva āsann 8.1.53.5 śikhé udvártayāmi 8.1.53.6 sá-védās sa-mantrās sā́rṣās sá-sómā devā́ḥ parivartáyantām 8.1.53.7 devā́nām ayudhaíḥ[*808] páribādhayāmi 8.1.53.8 bráhmaṇo mántrair ī́śasyójasā bhŕ̥gūṇām áṅgirasāṃ tápasā sárvam ā́tanomi 8.1.53.9 nārāyaṇā́ya vidmáhe vāsudévā́ya dhīmahi tán no viṣṇuḥ pracodáyāt [*808] Text: ayuthaíḥ

8.1.54.1 sudarśanám abhígr̥hṇāmi 8.1.54.2 rávipām abhígr̥hṇāmi 8.1.54.3 sū́ryo 'si sū́ryāntarātmā́ 8.1.54.4 cákṣur asi sárvam asi sárvaṃ dhehi 8.1.54.5 cándro 'si yajño 'si yajñā́yādhā́nam asi 8.1.54.6 yajñásya moṣád asi 8.1.54.7 ā́bhuraṇyaṃ vídhiṃ yajñáṃ brahmā́ṇaṃ devendrám 8.1.54.8 antár asminn imé lokā́ḥ 8.1.54.9 áto devā́ idáṃ víṣṇus trī́ṇi padā́ víṣṇoḥ kármāṇi tád víṣṇoḥ paramáṃ tád víprāsaḥ 8.1.54.10 jñā́nā́yá hŕ̥dayāya námaḥ

8.1.55.1 śáktyaí śírase svāhā́ 8.1.55.2 bálā́yá śíkhāyai vaṣáṭ 8.1.55.3 aíśváryā́yá kávacāya húm 8.1.55.4 vī́ryā́yá nétrá-tráyāya vauṣáṭ 8.1.55.5 téjásé ástrāya pháṭ 8.1.55.6 bhū́r bhúvas súvar óm[*809] 8.1.55.7 keśavāya námaḥ 8.1.55.8 nārāyaṇā́ya námaḥ 8.1.55.9 mādhavā́ya námaḥ 8.1.55.10 govindā́ya námaḥ [*809] śrī́ṃ óṃ hŕ̥dayāya námáḥ | drā́ṃ óṃ śírase svāhā | ā́ṃ óṃ śíkhāyai vaṣáṭ | hrā́ṃ óṃ kávacāya húm | klī́ṃ óṃ nétrá-tráyāya vauṣáṭ | rā́ṃ óṃ ástrāya pháṭ | bhū́r bhúvas súvár óm | áṃ ā́ṃ íṃ ī́ṃ úṃ ū́ṃ ŕ̥ṃ r̥̄́ṃ l̥'ṃ l̥̄'ṃ éṃ aíṃ óṃ aúṃ ā́ṃ ā́ḥ | govindā́ya námaḥ | mahīdharā́ya námaḥ | hr̥ṣīkeśā́ya námaḥ || trivikramā́ya námaḥ | víṣṇave námaḥ | mādhavā́ya námaḥ ||

8.1.56.1 víṣṇave námaḥ 8.1.56.2 madhusūdanā́ya námaḥ 8.1.56.3 trivikramā́ya námaḥ 8.1.56.4 vāmaṇā́ya námaḥ 8.1.56.5 śrīdharā́ya námaḥ 8.1.56.6 hr̥śīkeśā́ya námaḥ 8.1.56.7 padmanābhā́ya námaḥ 8.1.56.8 dāmódarā́ya námaḥ 8.1.56.9 saṅkarṣaṇā́ya námaḥ 8.1.56.10 vā́sudevāya námaḥ

8.1.57.1 pradyumnā́ya námaḥ 8.1.57.2 aniruddhā́ya námaḥ 8.1.57.3 puruṣottamā́ya námaḥ 8.1.57.4 adhokṣajā́ya námaḥ 8.1.57.5 nā́rasiṃhāya námaḥ 8.1.57.6 ácyutāya námaḥ 8.1.57.7 janārdanā́ya námaḥ 8.1.57.8 upendrā́ya námaḥ 8.1.57.9 háraye námaḥ 8.1.57.10 śrī-kr̥ṣṇā́ya námaḥ

8.1.58.1 ékākṣaraṃ 8.1.58.2 víśve nímagnaḥ 8.1.58.3 prāṇáḥ prásūtir 8.1.58.4 vitátya bāṇáṃ 8.1.58.5 tvám vajra-bhŕ̥d 8.1.58.6 dhātā́ vidhātā́ 8.1.58.7 ŕ̥co yájū́(g)ṃṣi 8.1.58.8 sá éṣá devás 8.1.58.9 sá sárvá-vettā́ 8.1.58.10 sāmaíś cá sāṅgáṃ[*810] 8.1.58.11 tvá(gg)ṃ strī pumān 8.1.58.12 mitrás suparṇás 8.1.58.13 tváṃ víṣṇur bhūtā́ni 8.1.58.14 tváṃ bhū́r bhúvas tva(g)ṃ 8.1.58.15 ya eváṃ nítyaṃ 8.1.58.16 buddhimatāṃ párāṃ gátim 8.1.58.17 óṃ dhánuṣe námaḥ 8.1.58.18 śáktyaí svāhā́ 8.1.58.19 gádāyai vaṣáṭ 8.1.58.20 khaḍgā́ya húm 8.1.58.21 cakrā́ya vaúṣaṭ 8.1.58.22 vā́sukaye pháṭ 8.1.58.23 víṣṇur mā́ṃ rakṣatu 8.1.58.24 jāmbūnada-prabhā́ya cakra-dharā́ya kéśavāya námaḥ 8.1.58.25 candra-prabhā́ya dhanur-dharā́ya góvindāya svāhā́ [*810] Ek Up (US, SU, OU): cid-antaḥ in place of cá sāṅgáṃ

8.1.59.1 nīla-jīmūta-sánnibhā́ya śaṅkha-dharā́ya[*811] nā́rāyaṇāya váṣaṭ 8.1.59.2 padma-kíñjalka-sánnibhā́ya hala-dharā́ya víṣṇave húm 8.1.59.3 aravindābhā́ya musala-dharā́ya madhusū́danāya vaúṣaṭ 8.1.59.4 jvalana-prábhā́ya khaḍga-dharā́ya trivíkramāya pháṭ 8.1.59.5 taruṇāditya-sánnibhā́ya vajra-dharā́ya vā́manāya námaḥ 8.1.59.6 puṇḍarīkā́kṣā́ya paṭṭasa-dharā́ya śrī́dharāya svāhā́ 8.1.59.7 indīvara-dála[*812]-śyā́māya kaumodakī-dharā́ya gádā-dharāya váṣáṭ 8.1.59.8 vidyut-prabhā́ya mudgara-dharā́ya hŕ̥śīkeśāya húm 8.1.59.9 citra-varṇa-dharā́ya pāśa-hastā́ya víṣṇave vauṣáṭ 8.1.59.10 indra-nīla-prabhā́yā́parājitāya vyāpi-nārāyaṇā́ya pháṭ [*811] Text: -tharā́ya [*812] Text: dáḷa

8.1.60.1 bhū́r bhúvas súvar óm 8.1.60.2 óṃ námó nā́rāyaṇāyá 8.1.60.3 bráhmaivá bhūtā́nāṃ jyéṣṭhaṃ téna ko 'rhati spárdhitum 8.1.60.4 tátth savitúr váreṇyam 8.1.60.5 ā́tmātmā páramāntarātmā́ 8.1.60.6 súvar bhúvar bhū́ḥ 8.1.60.7 śriyé jātáḥ 8.1.60.8 medínī devī́ 8.1.60.9 saṃyuktam etát kṣar̥áte 'kṣaran tu vyaktā́vyáktaṃ bhávate víśvam asmā́t 8.1.60.10 ā́nīśa ātmā́ báddhyate bhoktr̥-bhāvā́d jñātvā́ dévaṃ múcyate sarva-pāpaiḥ

8.1.61.1 idáṃ víṣṇuḥ 8.1.61.2 ā́yā́tú bhágávā́n 8.1.61.3 óṃ víṣṇum ā́vāhayāmi 8.1.61.4 púrúṣam ā́vāhayāmi 8.1.61.5 sátyam ā́vāhayāmi 8.1.61.6 ácyútam ā́vāhayāmi 8.1.61.7 ánírúddham ā́vāhayāmi 8.1.61.8 śriyé jātáś śriyá ā́ nír iyāya śríyaṃ váyo jaritŕ̥bhyo dadhāti śríyaṃ vásānā amr̥tatvám āyan bhávanti satyā́ samidhā́ mitádrau 8.1.61.9[*813] āyātu bhagavatī śrīs svarṇa-varṇā sa-gaṇā sa-sainya śrī parama-puruṣa-sahāyā saha devatābhir anumanyatām [*813] There are no accent marks in the text from 8.1.61.9 through 8.1.62.1.

8.1.62.1 yā padmāsanā padma-hastā haṃsa-niryākhya-vāhinī nityam r̥ṣibhiś cānugāminī tām ajāṃ puṇḍarīka-netrīṃ bhagavatīṃ śrīm 8.1.62.2 óṃ śríyam ā́vāhayāmi 8.1.62.3 dhŕ̥tim ā́vāhayāmi 8.1.62.4 pavítrīm ā́vāhayāmi 8.1.62.5 pramódā́yínīm ā́vāhayāmi 8.1.62.6 medínī devī́ vasúndharī syād vásudhā devī́ vāsávī brahma-varcasáḥ pitr̥̄ṇā́(g)ṃ śrótraṃ víṣṇur mánaḥ 8.1.62.7[*814] āyātu bhagavatī hariṇī śyāma-varṇā sa-gaṇā sa-sainyā śrī parama-puruṣa-sahāyā saha devatābhir anumanyatām 8.1.62.8 yā nīlotpalāsanā nīlotpala-hastā mahā-cātaka-vāhinī nityam r̥ṣibhiś cānugāminī tām ajāṃ nīlotpala-netrīm bhagavatīṃ[*815] lam 8.1.62.9 óṃ háríṇīm ā́vāhayāmi [*814] There are no accent marks in the text from 8.1.62.8 through 8.1.62.9. [*815] Text: bhagavatī

8.1.63.1 paúṣṇīm ā́vāhayāmi 8.1.63.2 kṣónīm ā́vāhayāmi 8.1.63.3 máhīm ā́vāhayāmi 8.1.63.4 oṃ máhyai námaḥ 8.1.63.5 sárvādhārāya námaḥ 8.1.63.6 sánātanāya námaḥ 8.1.63.7 divyā́ya námaḥ 8.1.63.8 kamáṭha-rūpiṇe [*816]námaḥ 8.1.63.9 ā́di-kūrmāya námaḥ 8.1.63.10 śéṣā́ya námaḥ 8.1.63.11 díg-gajebhyo námaḥ 8.1.63.12 ā́dhāra-śaktyai námaḥ 8.1.63.13 saptā́rṇavebhyo námaḥ 8.1.63.14 sáhásrá-pátrá-yútá-kámalāya námaḥ 8.1.63.15 ráktā́mbújá-máṇí-yámá-pádma-pīṭhāya námaḥ 8.1.63.16 śrī́mán-nā́rāyaṇāya námaḥ [*816] The texts inserts the word ya here which we have omitted.

8.0.4 sa(gg)ṃśrayā́ya námo bhū́s svá-guṇair jyótir āsīd deva-rī́ṣata útpādayāmí prátiṣṭhāpayāmí prácodáyāt svā́hā námaḥ pracodáyān námo námo devāya námaś śrī́ kr̥ṣṇā́ya námas svāhā́ pháṭ[*817] sárvá-pāpaír ánúmányátā́m ā́vāhayāmi namaṣ ṣáṭ ca [*817] Text: páṭ

8.1.64.1 prá tád víṣṇuḥ 8.1.64.2 astv āsanáṃ śubhaṃ loké brusī́ śúddhas tapo-mayam 8.1.64.3 tápaś cāyús tathā yogám astú te paramáṃ padám 8.1.64.4 viśvādikā́nāṃ jánanādi-kártre dhā́tre tápo-yajña-súveda-mūrté 8.1.64.5 susvāgatáṃ yátra taṃ tátra yásmāt tát te pádá(g)ṃ[*818] sūríbhis svāgatan te 8.1.64.6 mano 'bhimantā́ mā́navas sudhármā yán mātáraṃ vácaso mā́naseṣu amogham ogháṃ práti veda-vedya-svákaṃ jánānām ánumanyatām idám 8.1.64.7 tvá(gg)ṃ strī tváṃ púmān mānasī[*819] tváṃ déva-kumārá idáṃ nā́daḥ kumārī́ 8.1.64.8 tváṃ jī́rṇas tváṃ jániṃ gacchasi tváṃ jātó nivāsīr viśváto mukhaḥ 8.1.64.9 trī́ṇi padā́ [*818] Text: pádág corrected to pádágṃ [*819] 1946 edition: mānasī; 1984 edition: mānasi

8.1.65.1 índro 'bhimantā́ manávo vā́yavaś cā́pas samagrā́ abhíto yásya dadyā́t 8.1.65.2 víṣṇo imā́n vaiṣṇavā́(g)ṃs tarpayāmi prásīda devā́dhika-téjasainam 8.1.65.3 agnír índro váruṇo mitró aryamā́ vāyúḥ pūṣā́ sárasvatī sa-jóṣasaḥ 8.1.65.4 ādityā́ víṣṇur marútaḥ svar br̥hat-sómo rudró áditir bráhmaṇaspátiḥ 8.1.65.5 trír deváḥ[*820] 8.1.65.6 indriyā́ṇí śátá-kráto yā́ te jáneṣu pañcásu índra tā́ni ta ā́ vr̥ṇe 8.1.65.7 ágann índra śrávo br̥hád dyumnáṃ dádhiṣva duṣṭáraṃ út te śuṣmáṃ trirāmasi 8.1.65.8 yóge-yoge śáṃ no devī́ 8.1.65.9 ghatā́t pári maṇḍa ivā́psu snehás sárvā́dhikas sarva-dhátteṣu śarváḥ 8.1.65.10 sá cetánáś cetáyate sva-śaktyā́ 8.1.65.11 éko lokā́n gárbhavat pātu sárvān 8.1.65.12 vícakrame pr̥thivī́ [*820] Text: dreváḥ

8.0.5 trī́ṇi padā́ śáṃ no devī́ś catvā́ri ca

8.1.66.1 bhū́ḥ prápadye 8.1.66.2 védāhám etáṃ púruṣaṃ mahā́ntam ādityá-varṇaṃ támasas tú pāré sárvāṇi rūpā́ṇi vicítya dhī́raḥ nā́māni kr̥tvā́bhivádan yádā́ste 8.1.66.3 trī́ṇi padā́ 8.1.66.4 ā́ mā vā́jasya prasavó jagamyād ā́ dyāvā-pŕ̥thivī́ viśvá-śambhū ā́ mā gantāṃ pitárā mātárā cā́ mā sómo amŕ̥tatvā́ya gamyāt 8.1.66.5 śáṃ no devī́ḥ 8.1.66.6 upānáhāv adhyávarohāmi

8.1.67.1 svastí no mimītām 8.1.67.2 páraṃ raṃha ā́sthāsye 8.1.67.3 prá tád víṣṇus trī́ṇi padā́ śáṃ no devī́ḥ 8.1.67.4 annā́dyāya vyūhadhvaṃ dīrghāyúr ahám annādó bhūyāsam 8.1.67.5 téna me tapá téna me jvalá téna me dīdihi yā́vad devā́ḥ 8.1.67.6 idáṃ bráhma punīmahe brahmá punātu 8.1.67.7 yóge-yoge tavástaraṃ vā́je-vāje havāmahe sákhāya índram ūtáye 8.1.67.8 yán me gárbhe vásataḥ pāpám ugráṃ yáj jā́yamānasya ca kíñca dairghyám pāpáṃ jātásya yásya bhúvi vártato me tásya tát pāvamānī́bhir aháṃ punāmi

8.1.68.1 śáṃ no devī́ḥ 8.1.68.2 áto devā́ḥ idáṃ víṣṇus trī́ṇi padā́ víṣṇoḥ kármāṇi tád víṣṇoḥ paramáṃ tád víprāsaḥ 8.1.68.3 óṃ námó nā́rāyaṇāyá 8.1.68.4 kás tvā satyó mádānāṃ má(g)ṃhiṣṭho mathsad ándhasaḥ dr̥ḍhā́ cid ārúje vásu 8.1.68.5 párilikhita(g)ṃ rákṣaḥ párilikhitā árātayáḥ 8.1.68.6 párilikhitas so 'stu yo 'smān dveṣṭi yáñ ca vayáṃ dviṣmáḥ 8.1.68.7 vā́rīś cátasraś śán no devī́ḥ 8.1.68.8 námo váruṇaś śuddháś śuddho 'ham asmi 8.1.68.9 śuddhó bráhma-vīró hárir yáthā śuddháḥ páñca-bhūtās táthā śuddhā́ś śuddho 'ham asmi

8.1.69.1 bráhmāhám asmi hárir asmi 8.1.69.2 īśá īśo 'smi bhávaṃ bhávāmahe 8.1.69.3 sínīvāli-pŕ̥thuṣṭuke yā́ devā́nām ási svásā juṣásva havyám ā́hutaṃ prajā́ṃ devi didiḍḍhi naḥ 8.1.69.4 bhū́r anílayā bhū́tayā bhū́tayā páriṣiñcāmi bhúvas suṣumnáyā prāṇávatyā páriṣiñcāmi svar amŕ̥távatyā jyótiṣmatyā ca páriṣiñcāmi 8.1.69.5 tā́(g)ṃ savitúr váreṇyasya citrā́m aháṃ[*821] vr̥ṇe sumatíṃ viśvá-janyām yā́m asya káṇvo áduhat prápīnā(g)ṃ sahásra-dhārāṃ páyasā mahī́ṃ gā́m 8.1.69.6 ágním īḷa iṣé tvorjé tvā gándha-dvārā́ṃ sahásra-śīrṣā púruṣaḥ 8.1.69.7 sahasra-śī́rṣaṃ devám áto devā́ [*821] 1984, 1946 editions: āháṃ, corrected to aháṃ.

8.1.70.1 mitrás suparṇáś cándra índro 'tha rudrás tváṣtā víṣṇus savitā́ gó-patis tvám tváṃ víṣṇur bhūtā́ni tatrā́si daítyas tváyā vr̥taṃ jágad úlbena garbháḥ 8.1.70.2 áthā vayám āditya vraté távā́nāgaso áditaye syāma 8.1.70.3 yuváṃ vástrāṇi pīvasā́ vasāthe yuvór ácchidrā mántavo ha sárgāḥ ávātiratam ánr̥tāni víśvā r̥téna mitrā varuṇā sacethe 8.1.70.4 trī́ṇi padā́ śáṃ no devī́ḥ 8.1.70.5 bhū́r asi bhūḥ pratiṣṭhityai trír deváḥ 8.1.70.6 áto devā́ óṃ námó nā́rāyaṇāyá

8.0.6 ávarohāmy aháṃ punāmy ahám asmi devám áto devā́ nā́rāyaṇāyá

8.1.71.1 téjo vátsyāvas savitúḥ prasave 'śvinor bāhúbhyāṃ pūṣṇó hástābhyām 8.1.71.2 sómasya tanū́r asi tanúvaṃ me pāhi svā́ mā tanū́r ā́ viśa 8.1.71.3 śáṃ no devī́ḥ 8.1.71.4 idáṃ bráhma punīmahe 8.1.71.5 brahmá punātu 8.1.71.6 śáṃ no devī́ḥ 8.1.71.7 óṃ námó nā́rāyaṇāyá 8.1.71.8 víṣṇor nú kam 8.1.71.9 agníṃ dūtáṃ vr̥ṇīmahe hótāraṃ viśvá-vedasam asyá yajñásya sukrátum

8.1.72.1 bhūtó bhūtéṣu carati práviṣṭas sá bhūtā́nām ádhipatir babhūva 8.1.72.2 tásya mr̥tyaú carati rā́jasū́ya(g)ṃ sá rā́jā rājyám ánumanyatām idám 8.1.72.3 tád víṣṇoḥ paramám 8.1.72.4 imā́s sumánasaś śreṣṭhā́ divyá-puṣpādhivā́sitāḥ 8.1.72.5 pūtā́ brahma-pavítreṇa pūtā́s sū́ryasya raśmíbhiḥ 8.1.72.6 tád víprāsaḥ 8.1.72.7 imé gandhā́s[*822] surabhíno divyá-gandhādhivā́sitāḥ 8.1.72.8 pūtā́ brahma-pavítreṇa pūtā́s sū́ryasya raśmíbhiḥ 8.1.72.9 yádā́ñjanaṃ traikakudáṃ jātá(g)ṃ himávata upári 8.1.72.10 téna vāmāñje téjase várcase bhágāya ca [*822] Text: ganthā́s

8.1.73.1 devásya tvā savitúḥ prasave 'śvinor bāhúbhyāṃ pūṣṇó hástābhyām 8.1.73.2 víṣṇave námáḥ 8.1.73.3 púruṣāya námáḥ 8.1.73.4 satyā́ya námáḥ 8.1.73.5 ácyutāya námáḥ 8.1.73.6 áníruddhāya námáḥ 8.1.73.7 kápilāya námáḥ 8.1.73.8 yajñā́ya námáḥ 8.1.73.9 nā́rāyaṇāya námáḥ 8.1.73.10 puṇyā́ya námáḥ

8.1.74.1 śríyai námaḥ 8.1.74.2 dhŕ̥tyai námáḥ 8.1.74.3 pavítryai námáḥ 8.1.74.4 prámódā́yínyai námáḥ 8.1.74.5 haríṇyai námáḥ 8.1.74.6 paúṣṇyai námáḥ 8.1.74.7 kṣóṇyai námáḥ 8.1.74.8 máhyai námáḥ 8.1.74.9 vā́rāhāya námáḥ 8.1.74.10 nā́rasiṃhāya námáḥ

8.1.75.1 vā́manāya námáḥ 8.1.75.2 trivikramā́ya námáḥ 8.1.75.3 subhadrā́ya námáḥ 8.1.75.4 ī́śitātmane námáḥ 8.1.75.5 sarvodvahā́ya námáḥ 8.1.75.6 sárva-vidyesvarāya námáḥ 8.1.75.7 indrā́ya námáḥ 8.1.75.8 yamā́ya námaḥ 8.1.75.9 váruṇāya námáḥ 8.1.75.10 kúberāya námáḥ

8.1.76.1 agnáyé námáḥ 8.1.76.2 nírr̥taye námáḥ 8.1.76.3 vāyáve námáḥ 8.1.76.4 ī́śānāya námáḥ 8.1.76.5 subhadrā́ya námáḥ 8.1.76.6 hayātmakā́ya námáḥ 8.1.76.7 rā́ma-devāya námáḥ 8.1.76.8 puṇya-dévā́ya námáḥ 8.1.76.9 sarvā́ya námáḥ 8.1.76.10 sukhāvahā́ya námáḥ

8.1.77.1 sáṃvahāya námáḥ 8.1.77.2 suvahā́ya námáḥ 8.1.77.3 śívaṃ prápadye 8.1.77.4 víśvaṃ prápadye 8.1.77.5 mítraṃ prápadye 8.1.77.6 átriṃ prápadye 8.1.77.7 sanat-kumā́raṃ prápadye 8.1.77.8 sanákaṃ prápadye 8.1.77.9 sánātanaṃ prápadye 8.1.77.10 sanáṃdánaṃ prápadye

8.1.78.1[*823] indrā́ya námáḥ 8.1.78.2 yamā́ya námáḥ 8.1.78.3 váruṇāya námáḥ 8.1.78.4 kúberāya námáḥ 8.1.78.5 agnáye námáḥ 8.1.78.6 nírr̥taye námáḥ 8.1.78.7 vāyáve námáḥ 8.1.78.8 ī́śā́nāya námáḥ 8.1.78.9 páro mā́trayā 8.1.78.10 bŕ̥haspátir devā́nām [*823] VMP omits numeral 78 for section 78.

8.1.79.1 imé dhūpā́s surabhíno divyá-dhūpādhivā́sitāḥ 8.1.79.2 pūtā́ brahma-pavítreṇa pūtā́s sū́ryasya raśmíbhiḥ 8.1.79.3 víṣṇoḥ kármāṇi 8.1.79.4 śubhrā́ jyótiś ca devā́nāṃ tejáś ca satata-prabháḥ prabhās-káró mahā-tejā dīpó 'yaṃ pratigŕ̥hyatām 8.1.79.5 trír deváḥ 8.1.79.6 índriyā́ṇi śata-krato trī́ṇi padā́ yóge-yoge śáṃ no devī́ḥ 8.1.79.7 śúcī vo havyā́ḥ 8.1.79.8 varúṇam ā́vāhayāmi 8.1.79.9 vā́rā́ham ā́vāhayāmi

8.1.80.1 nā́rásíṃham ā́vāhayāmi 8.1.80.2 vā́mánam ā́vāhayāmi 8.1.80.3 trívíkrámam ā́vāhayāmi 8.1.80.4 śríyam ā́vāhayāmi 8.1.80.5 lákṣmīm ā́vāhayāmi 8.1.80.6 sárásvátīm ā́vāhayāmi 8.1.80.7 bhávam ā́vāhayāmi 8.1.80.8 víṣṇus tvā́(g)ṃ rakṣatu śubhrā́ jyótir yóge-yoge śáṃ no devī́ḥ 8.1.80.9 óṃ námo bhágáváté vā́sudevāyá óṃ námó nā́rāyaṇāyá

8.1.81.1 devásya tvā 8.1.81.2 marútaḥ paramātmā́ páramā gatíḥ páraṃ bráhma páraṃ yógam páramātmā́naṃ manye ajáraṃ yo 'gnir ahám annaṃ vāyáve 8.1.81.3 sóma(g)ṃ rā́jānam 8.1.81.4 marúto gaṇā́nāṃ prathamás saptádhānāṃ[*824] mūrdhā́ vāyo ányam ajárá(gg)ṃ śriyám hótāraṃ vaí ráyan tvā́hur[*825] ágne havyáṃ marúdbhyaḥ 8.1.81.5 áśvo 'si háyo 'sy áto[*826] 'si náro 'sy árvāsi sáptir asi vājy ási vŕ̥ṣāsi nr̥máṇā asi yáyur nā́māsy ādityā́nāṃ pátvā́nvihi 8.1.81.6 áto devā́ agním īḷe iṣé tvorjé tvāgna ā́ yāhi śáṃ no devī́ḥ 8.1.81.7 sóma(g)ṃ rā́jānam 8.1.81.8 ghr̥tā́t pári maṇḍa ivā́psu snehás sárvā́dhikas sarva-dhátteṣu śarváḥ 8.1.81.9 sá cetánáś cetáyate sva-śaktyā́ 8.1.81.10 éko lokā́n gárbhavat pātu sárvān 8.1.81.11 ā́ vāta vāhi bheṣajáṃ ví vāta vāhi yád rápaḥ tvá(g)ṃ hí viśvá-bheṣajo devā́nāṃ dūtá ī́yase 8.1.81.12 devásya tvā 8.1.81.13 óṃ námó bhágáváté vā́sudevāyá 8.1.81.14 óṃ námó nā́rāyaṇāyá [*824] 1984 edition: saptáthānāṃ [*825] 1984 edition: vā́hur [*826] 1946, 1984 editions: atyo corrected to ato. cf. VMP 8.1.19.3

8.0.7 súkrátuṃ bhágāya ca puṇyā́ya námó nā́ra-siṃhāya námáḥ kúberāya námás súkhā́vahā́ya námás sanáṃdánaṃ prápadye devānāṃ vā́rā́ham ā́vāhayāmi nā́rāyaṇāyá sárva-dhátteṣu śarvás saptá ca

8.1.82.1 agním īḷe puróhitaṃ yajñásya devám r̥tvíjam hótāraṃ ratna-dhā́tamam 8.1.82.2 yán mádhuno madhavyam 8.1.82.3 yóge-yoge śáṃ no devī́ḥ 8.1.82.4 áthā́vánī́dám 8.1.82.5 ā́ mā vā́jásya citráṃ devā́nām ādítyam ā́vāhayāmi 8.1.82.6 bhā́s-káram ā́vāhayāmi 8.1.82.7 sū́ryam ā́vāhayāmi 8.1.82.8 vívásvántam ā́vāhayāmi

8.1.83.1 ā́dítyaṃ prápadye 8.1.83.2 bhā́s-káraṃ prápadye 8.1.83.3 sū́ryaṃ prápadye 8.1.83.4 mā́rtā́ṇḍaṃ prápadye 8.1.83.5 vívásvántaṃ prápadye 8.1.83.6 devásya tvā 8.1.83.7 amr̥topastáraṇam asi 8.1.83.8 nārā́yaṇā́ya 8.1.83.9 yát te susīmé hŕ̥dayaṃ diví candrámasi śritám 8.1.83.10 tásyā́mr̥tatvásyéśāno 8.1.83.11 mā́háṃ paútram ágha(g)ṃ rudam

8.1.84.1 veda te bhūmi hŕ̥dayaṃ diví candrámasi śritám 8.1.84.2 táthā́mr̥tatvásyéśāno 8.1.84.3 mā́háṃ paútram ághá(g)ṃ rudam 8.1.84.4 óṃ námó nā́rāyaṇāyá 8.1.84.5 tát savitúr váreṇyam ahám asmi prathama-jā́[*827] 8.1.84.6 tád asya priyám abhí pā́tho áśyāṃ náro yátra devayávo mádanti urukramásya sá hí bándhur itthā́ víṣṇoḥ padé paramé mádhva úthsaḥ 8.1.84.7 subhū́s svayam-bhū́ḥ prathamáṃ[*828] mahaty arṇavé dadhé ha gárbham r̥tvíyam yáto jātáḥ prajā́-patiḥ 8.1.84.8 viśvá-bheṣaja(g)ṃ subheṣajám 8.1.48.9 yáthā sthíta idáṃ me viśvá-bheṣajám [*827] TU 3.10.6; TB 2.8.8.1; TA 9.10.6.1 (VC p. 149) [*828] VS: prathamo 'ntar

8.1.85.1 áśvinā prā́vátaṃ yuvám idám ahá(g)ṃ sénāyā abhī́tvaryai 8.1.85.2 tváṃ júṣaja[*829] bheṣajáṃ vaiśvānarā́ya[*830] bheṣajám átho asmábhyaṃ bheṣajá(g)ṃ súbheṣajam 8.1.85.3 idáṃ víṣṇur vícakrame yóge-yoge trir deváḥ 8.1.85.4 trī́ṇi padā́ 8.1.85.5 sámāné vr̥kṣé púruṣo nimagnó ínīśatayā śócati múhyamānaḥ júṣṭaṃ yádā́ paśyaty anyám īśáṃ tádā́bhīmā́nam éti[*831] vīta-śokáḥ 8.1.85.6 yóge-yoge śán no devī́r vícakrame pr̥thivī́ 8.1.85.7 óṃ námó bhágáváté vā́sudevāyá [*829] TS: táṃ juṣasva replaces tváṃ júṣaja [*830] TS: gávé 'śvāya púruṣāya replaces vaiśvānarā́ya [*831] ŚvetU, MuṇḍU: asya mahimānam iti replaces tádā́bhīmā́nam éti

8.1.86.1 óṃ námó nā́rāyaṇāyá 8.1.86.2 bhū́ḥ prápadye áto devā́ sahásra-śīrṣā púruṣas sahasra-śī́rṣaṃ devám ékākṣaraṃ śubhrā́ jyótiḥ 8.1.86.3 upā́varoha jātavedaḥ púnas tváṃ devébhyo havyaṃ vaha naḥ prajānán ā́yuḥ prajā́(g)ṃ rayím asmā́su dhehy ájasro dīdihi no duroṇé 8.1.86.4 táth savitúr váreṇyam 8.1.86.5 catvā́ri śŕ̥ṅgā tráyo asya pā́dā dvé śīrṣé saptá hástāso asyá trī́dhā baddhó vŕ̥ṣabhó roravīti mahó devó mártyā́(g)ṃ ā́ viveśa 8.1.86.6 indrā́ya námáḥ 8.1.86.7 bráhmaṇe námáḥ 8.1.86.8 sómā́ya námáḥ

8.1.87.1 yáthā ha tát 8.1.87.2 ádité ínumanyasva 8.1.87.3 áto devā́ idáṃ víṣṇus trī́ṇi padā́ víṣṇoḥ kármāṇi tád víṣṇoḥ paramáṃ tád víprāsaḥ 8.1.87.4 víṣṇave svā́hā 8.1.87.5 bhū́r bhúvas súvas svā́hā 8.1.87.6 agním īḷa iṣé tvorjé tvāgna ā́ yāhi śáṃ no devī́ḥ 8.1.87.7 ádité ínvama(gg)ṃsthā́ḥ 8.1.87.8 bhū́tis mā́ te 8.1.87.9 ādityás sómo námaḥ 8.1.87.10 ā́po hí ṣṭhā́ mayo-bhúvaḥ 8.1.87.11 yát te agne 8.1.87.12 úd vayán támasaḥ 8.1.87.13 vaiśvānarásya rūpám

8.0.8 vívásvántam ā́vāhayāmi paútram ágha(g)ṃ rudáṃ viśvá-bhéṣajáṃ vā́sudevāyá sómā́ya námó bhúvas trī́ṇi ca

8.1.88.1 trír deváḥ 8.1.88.2 yóge-yoge śáṃ no devī́ḥ 8.1.88.3 víśvān balí-rakṣita-sarva-devā́n tásmād báli(g)ṃ rakṣatu bhū́taye 8.1.88.4 bálí-rákṣákam ā́vāhayāmi 8.1.88.5 dánḍyam ā́vāhayāmi 8.1.88.6 sárvá-jñam ā́vāhayāmi 8.1.88.7 sámam ā́vāhayāmi 8.1.88.8 śatá-dhāra(g)ṃ hiraṇmáyam 8.1.88.9 gárúḍam ā́vāhayāmi

8.1.89.1 rathantarám asi vāmadevyám asi br̥hád asi 8.1.89.2 áṅkaú nyaṅkā́v abhíto ráthaṃ yaú dhvāntáṃ vātāgrám ánu sañcárantau dūré hetir indriyā́vān patatrī́ té no 'gnáyaḥ páprayaḥ pārayantu 8.1.89.3 ayáṃ vām aśvínau[*832] rátho mā́ duḥkhé mā́ sukhé riṣat áriṣṭa svastí gacchatu vivighnán pŕ̥tanā yatáḥ 8.1.89.4 ihá dhŕ̥tir ihá vídhr̥tir ihá rántir ihá rámatiḥ 8.1.89.5 svastí no mimītām 8.1.89.6 yógéśam ā́vāhayāmi 8.1.89.7 párá-bráhmā́ṇám ā́vāhayāmi 8.1.89.8 párámā́tmā́nam ā́vāhayāmi [*832] ApMB: aśvínā

8.1.90.1 bháktá-vátsálam ā́vāhayāmi 8.1.90.2 áto devā́ udyántaṃ vā́vā́dityáṃ devásya tvā viṣṇus tvā́(g)ṃ rakṣatu 8.1.90.3 sóma(g)ṃ rā́jānaṃ marútaḥ paramātmā́ 8.1.90.4 vāyu-parī jala-śáyanī svayán-dhā́rā satyántho párimedínī sopári dhattaṃgāya 8.1.90.5 maṇikā́ya námaḥ 8.1.90.6 sándhyāyai námaḥ 8.1.90.7 yé bhūtā́ḥ pracáranti dívā náktaṃ bálim icchánto vitúdasya préṣyāḥ tébhyo balíṃ puṣṭi-kā́mo harāmi máyi púṣṭiṃ púṣṭi-patir dadhātu 8.1.90.8 víṣṇor nú kaṃ vīryāṇi sahásra-śīrṣā púruṣaḥ 8.1.90.9 óṃ námó nā́rāyaṇāyá 8.1.90.10 óṃ námó bhágáváté vā́sudevāyá 8.1.90.11 sū́ryas tvā purástāt pātu kásyāś cid abhíśastyāḥ 8.1.90.12 úd vayáṃ támasaḥ 8.1.90.13 ihá púṣṭiṃ púṣṭi-patir dadhātv ihá prajā́ṃ ramayatu 8.1.90.14 prajā́-pataye puṣṭi-pátáye 'gni-patáye ráyi-pataye kā́māyānnā́dyāya 8.1.90.15 ágne náya supáthā[*833] rāyé asmā́n [*833] Text: supádhā

8.0.9 gárúḍam ā́vāhayāmi paramātmānam ā́vāhayāmi púruṣas saptá cá

8.1.91.1 víṣṇor nú kaṃ vīryāṇi imā́s sumánasa imé gandhā́ imé dhūpā́ś śubhrā́ jyótiḥ 8.1.91.2 hiraṇya-garbhás sám avartatā́gre bhūtásya jātáḥ pátir éka āsīt sá dādhāra pr̥thivī́ṃ dyā́m utémā́ṃ kásmai devā́ya havíṣā vidhema 8.1.91.3 yé te śatám 8.1.91.4 idáṃ víṣṇuḥ 8.1.91.5 yóge-yoge 8.1.91.6 śáṃ no devī́r vícakrame 8.1.91.7 yám arpáyanti múnayo havír yó 'jó 'híjānír víbudhā virā́jann táṃ mayi doṣā́ yásyānanāgnaú vípināni patantu

8.1.92.1 śéṣam ā́vāhayāmi 8.1.92.2 sáhásrá-śī́rṣam ā́vāhayāmi 8.1.92.3 ánántam ā́vāhayāmi 8.1.92.4 nā́gá-rā́jam ā́vāhayāmi 8.1.92.5 yád vaiṣṇavá(g)ṃ śáyane śayānáṃ tát saha devaís saháŕ̥ṣibhiḥ tát sarva-devā́ ánumanyatāṃ proktó vaiṣṇavo 'há(g)ṃ śáyitaṃ karomi 8.1.92.6 tá(g)ṃ śáyane devéśaṃ daítya-nāśāya tát sarva-devaír ánumanyatām 8.1.92.7 avíghnaṃ púṇya(g)ṃ sámpadyatāṃ tad bhagavā́n ánumanyatām 8.1.92.8 yád vaiṣṇavatvá(g)ṃ sámatā(g)ṃ samatváṃ vaiṣṇavo 'háṃ váhatāṃ vahāmi 8.1.92.9 víṣṇor aháṃ jíṣṇum aháḥ prápadye svā́hā svadhā́ vaí śírasā vahāmi

8.1.93.1 síndhoḥ pátiṃ váruṇaṃ mā́ vidantu víṣṇúṃ śayáné śāyayāmí 8.1.93.2 śriyé jātáḥ śriyáṃ śayáné śāyayāmí 8.1.93.3 medínī devī́ haríṇī́ṃ śayáné śāyayāmí 8.1.93.4 agním īḷa iṣé tvorjé tvāgna ā́ yāhi śáṃ no devī́ḥ 8.1.93.5 iyáṃ jā́gratiḥ prathamáṃ práviśya devā́ bhavantu mánu-jā varéṇyaḥ 8.1.93.6 mahā́tmanné no hárate námas te 8.1.93.7 aghaugha-vidhváṃsam amúṃ kuruṣva

8.1.94.1 bhū́r agnáye ca pr̥thivyaí ca mahaté ca námo bhúvo vāyáve cāntárikṣāya ca mahaté ca námas súvar ādityā́ya ca divé ca mahaté ca námo bhū́r bhúvas súvaś candrámase ca nákṣatrebhyaś ca digbhyáś ca mahaté ca námaḥ[*834] 8.1.94.2 yajñéna yajñám ayajanta devā́ḥ tā́ni dhármāṇi prathamā́ny āsan té ha nā́kaṃ mahimā́nas sacante yátra pū́rve sādhyā́s sánti devā́ḥ 8.1.94.3 yáḥ prāṇató nimiṣató mahitvaíka íd rā́jā jágato babhū́va yá ī́śe asyá dvi-pádaś cátuṣ-padaḥ kásmai devā́ya havíṣā vidhema 8.1.94.4 śukrán tvā śukrā́yāṃ dhā́mne-dhāmne devébhyo yájuṣe-yajuṣe gr̥hṇāmi jyótis tvā jyótiṣy arcís tvārcíṣi dhā́mne-dhāmne devébhyo yájuṣe-yajuṣe gr̥hṇāmi 8.1.94.5 námo bráhmaṇe námo astv agnáye námaḥ pr̥thivyaí náma óṣadhībhyaḥ námo vācé námo vācás-pátaye námo víṣṇave br̥haté karomi [*834] TA, MahānU give svāhā in place of namaḥ in this verse. cf. VMP 6.11.7

8.1.95.1 ā́ tvāhārṣam antár abhūḥ 8.1.95.2 óṃ árcitas súṣṭutaś cāpi suparṇá-garuḍa-dhvájá cakra-pāṇé mahā-bāho yathéṣṭaṃ vasa óṃ námaḥ 8.1.95.3 sahásra-śīrṣā púruṣaḥ 8.1.95.4 víṣṇor nú kaṃ vīryāṇi 8.1.95.5 sahasra-śī́rṣaṃ devám 8.1.95.6 nārāyaṇā́ya 8.1.95.7 áto devā́ 8.1.95.8 óṃ námó nā́rāyaṇāyá 8.1.95.9 óṃ námó bhágáváté vā́sudevāyá 8.1.95.10 sū́ryas tvā purástāt pātu kásyāś cid abhíśastyāḥ

8.0.10 vípināni patantu śírasā vahāmy amúṃ kuruṣva bŕ̥haté karomi vā́sudevāyaíkañ ca

8.1.96.1 āśāsu saptásu 8.1.96.2 sóma(g)ṃ rā́jānam 8.1.96.3 sv-āsa-stháṃ devébhyaḥ 8.1.96.4 tátth savitúḥ 8.1.96.5 sumitrā́ na ā́pa óṣadhayas santu durmitrā́s tásmai bhūyāsur yo 'smān dveṣṭi yáñ ca vayáṃ dviṣmáḥ 8.1.96.6 híraṇya-pāṇim ūtáye savitā́ram úpa hvaye sá céttā devátā padám 8.1.96.7 devásya tvā 8.1.96.8 óṃ bhū́r bhúvas súvaḥ 8.1.96.9 índraṃ náro nemádhitā havante yát pā́ryā yunájate dhíyas tā́ḥ śū́ro nŕ̥-ṣātā śávasaś cakāná ā́ gó-mati vrajé bhajā tváṃ naḥ[*835] [*835] VMP divides this verse making the second line the first line of chapter 97. The numbering is adjusted so that the complete verse comes at the end of chapter 96.

8.1.97.1 iṣé tvorjé tvā 8.1.97.2 śúcī vo havyā́ imé dhūpā́ḥ 8.1.97.3 dhārāsu saptasú 8.1.97.4 idám ā́paś śivā́ḥ 8.1.97.5 ápa undantu jīváse 8.1.97.6 ā́po vā́ idá(g)ṃ sárvam 8.1.97.7 dhārāsu saptasu 8.1.97.8 úd u tyáṃ citrám 8.1.97.9 índrā-viṣṇū havíṣā vāvŕ̥dhānā́grādhvānā námasā rātahavyā ghŕ̥tāsutī dráviṇaṃ dhattam asmé samudrá-sthaḥ kaláśas soma-dhā́naḥ[*836] [*836] VMP divides this verse making the second line the first line of chapter 98. The numbering is adjusted so that the complete verse comes at the end of chapter 97.

8.1.98.1 śukrán te anyád yajatam te anyád víṣu-rūpe áhanī dyaúr ivāsi víśvā hí māyā́ ávasi svádhā́vó bhadrā́ te pū́ṣann ihá rātír astu 8.1.98.2 sóma óṣadhīnāṃ váruṇo bŕ̥haspátiḥ 8.1.98.3 prájā-pate ná tvád etā́ni...[*837] 8.1.98.4 anyé devā́ nī́radāḥ 8.1.98.5 śa(g)ṃ sā́ ni[yacchaty] námas sulomá sá éko 'bhū́d devásya tvā 8.1.98.6 áto devā́ kṣmā́m ekā́n tán mā yaśo 'gré brahmā́ devā́nām 8.1.98.7 idáṃ víṣṇuḥ 8.1.98.8 śukrám asi jyótir asi téjo 'si devó vas savitótpunātv ácchidreṇa pavítreṇa vásos sū́ryasya raśmíbhiś śukrán tvā śukrā́yāṃ dhā́mne-dhāmne devébhyo yájuṣe-yajuṣe gr̥hṇāmi jyótis tvā jyótiṣy arcís tvārcíṣi dhā́mne-dhāmne devébhyo yájuṣe-yajuṣe grhṇāmi [*837] Text: etā́n corrected to etā́ni

8.1.99.1 dadhíkrā́vṇo[*838] akāriṣaṃ jiṣṇór áśvasya vājínaḥ surabhí no múkhā karat prá ṇa ā́yū(g)ṃṣi tāriṣat 8.1.99.2 ā́ pyāyasva sám etu té viśvátas soma vŕ̥ṣṇiyam[*839] bhávā vā́jasya saṅgathé[*840] 8.1.99.3 gandha-dvārā́n durādharṣāṃ nityá-puṣṭāṃ karī́ṣiṇīm īśvarī́(g)ṃ sárva-bhūtānāṃ tā́m ihópa hvaye śríyám 8.1.99.4 táth savitúr váreṇyam 8.1.99.5 try-ambakam 8.1.99.6 svā́diṣṭhayā mádíṣṭhayā pávasva soma dhā́rayā índrāya pā́tave sutáḥ [*838] Text: dadhikrāvṇṇo [*839] VMP has metrical i. [*840] Text: saṅgadhé

8.1.100.1 ghr̥tá-pratīko ghr̥tá-yonir agnír ghr̥taís sámiddho ghr̥tám asyā́nnam ghr̥ta-pŕ̥ṣas tvā saríto vahanti ghr̥táṃ píbanth suyájā yakṣi devā́n 8.1.100.2 yán mádhuno madhavyam paramám annā́d yaṃ vīryam ténāháṃ mádhuno madhavyena paraméṇānnā́dyena vīryeṇa paramo 'nnādó madhavyo 'sāni 8.1.100.3 dadhikrā́vṇaḥ[*841] 8.1.100.4 śáṃ no devī́r ā́ pyāyasva 8.1.100.5 gandha-dvārā́m imā́ óṣadhayaḥ 8.1.100.6 sóma(g)ṃ rā́jānam 8.1.100.7 yátas[*842] svám ā́sīd áto devā́ 8.1.100.8 brahmā́ devā́nām [*841] Text: dadhikrā́vṇṇaḥ [*842] Text: yáta

8.1.101.1 citrán devā́nām imā́s sumánasaḥ 8.1.101.2 vándyo[*843] na eṣá vasúṣu nidadhyā́t tri-dhā́ tri-dhāmā́ bíbhr̥yād adīnā́n 8.1.101.3 yé te śatáṃ vā́rīś cátasraḥ 8.1.101.4 rúdram anyáṃ sínīvālīmé gandhā́ḥ 8.1.101.5 tát-púruṣāya vidmáhe mahā-devā́ya dhīmahi tán no rudraḥ pracodáyāt 8.1.101.6 nārāyaṇā́ya 8.1.101.7 óṃ jáyām ā́vāhayāmi 8.1.101.8 índráṃ práṇayantam [*843] 1984 edition: vándhyo

8.1.102.1 ŕ̥co yájū́(g)ṃṣi praíṣām adhīśáś śatá-dhāra(g)ṃ hiraṇmáyam 8.1.102.2 kánikradaj januṣam 8.1.102.3 páraṃ raṃha ā́sthāsye 8.1.102.4 óṃ súvar bhúvar bhū́ḥ 8.1.102.5 trī́ṇi padā́ śáṃ no devī́ḥ 8.1.102.6 kr̥ṇuṣvá pā́jas svastí-dā viśás-pátiḥ 8.1.102.7 védāhám etáṃ yád vaiṣṇavá(g)ṃ śáyane śayānám 8.1.102.8 agním īḷe iṣé tvorjé tvāgna ā́ yāhi śáṃ no devī́ḥ 8.1.102.9 ā́po hí ṣṭhā́ mayo-bhúvaḥ 8.1.102.10 híraṇya-varṇāḥ pávamānas súvar-jánaḥ

8.1.103.1 bhū́mir bhūmnā́ 8.1.103.2 óṃ bhū́mim ā́vāhayāmi 8.1.103.3 úrvīm ā́vāhayāmi 8.1.103.4 dháráṇīm ā́vāhayāmi 8.1.103.5 rátná-gárbhām ā́vāhayāmi 8.1.103.6 háríṇīm ā́vāhayāmi 8.1.103.7 paúṣṇīm ā́vāhayāmi 8.1.103.8 kṣóṇīm ā́vāhayāmi 8.1.103.9 máhīm ā́vāhayāmi 8.1.103.10 ágne náya supáthā rāyé ásmā́n

8.1.104.1 ágnim ā́vāhayāmi 8.1.104.2 jā́tá-védásam ā́vāhayāmi 8.1.104.3 sáhójásam ā́vāhayāmi 8.1.104.4 ájírā́-prábham ā́vāhayāmi 8.1.104.5 vaíśvā́ṇáram ā́vāhayāmi 8.1.104.6 náryā́pásam ā́vāhayāmi 8.1.104.7 páṅktí-rā́dhásam ā́vāhayāmi 8.1.104.8 vísárpíṇam ā́vāhayāmi 8.1.104.9 marútaḥ paramātmā́ 8.1.104.10 vā́yum ā́vāhayāmi

8.1.105.1 jávánam ā́vāhayāmi 8.1.105.2 bhū́tā́tmákam ā́vāhayāmi 8.1.105.3 údā́nam ā́vāhayāmi 8.1.105.4 śatá-dhāra(g)ṃ hiraṇmáyam 8.1.105.5 tā́rkṣyam ā́vāhayāmi 8.1.105.6 pákṣí-rū́pam ā́vāhayāmi 8.1.105.7 súpárṇam ā́vāhayāmi 8.1.105.8 áṅkúrā́dhípam ā́vāhayāmi 8.1.105.9 índraṃ práṇayantam 8.1.105.10 índram ā́vāhayāmi

8.1.106.1 śácī́-pátim ā́vāhayāmi 8.1.106.2 púrú-hū́tam ā́vāhayāmi 8.1.106.3 púrán-dáram ā́vāhayāmi 8.1.106.4 hárí-háyam ā́vāhayāmi 8.1.106.5 vájrá-pā́ṇim ā́vāhayāmi 8.1.106.6 áryámṇam ā́vāhayāmi 8.1.106.7 trí-lókā́dhípam ā́vāhayāmi 8.1.106.8 rúdram anyám 8.1.106.9 páñcá-gávyam ā́vāhayāmi 8.1.106.10 śívam ā́vāhayāmi

8.1.107.1 ī́śam ā́vāhayāmi 8.1.107.2 ávyáktam ā́vāhayāmi 8.1.107.3 víśve devāś śr̥ṇutémá(g)ṃ hávaṃ me yé antárikṣe yá úpa dyávi ṣṭhá yé agni-jihvā́ utá vā yájatrā āsádyāsmín barhíṣi mādayadhvam 8.1.107.4 víśvā́n dévān ā́vāhayāmi 8.1.107.5 sárvā́n dévān ā́vāhayāmi 8.1.107.6 víśvá-pútrān ā́vāhayāmi 8.1.107.7 dhármá-sū́núkān ā́vāhayāmi 8.1.107.8 ágna ā́ yāhi 8.1.107.9 ghŕ̥tam ā́vāhayāmi

8.1.108.1 sā́má-védam ā́vāhayāmi 8.1.108.2 vájram ā́vāhayāmi 8.1.108.3 yájñam ā́vāhayāmi 8.1.108.4 saṃvathsaro 'si parivathsaro 'sīdāvathsaro 'sīduvathsaro 'si idvathsaro 'si vathsáro 'si tásya te vasantáś śíraḥ 8.1.108.5 váthsárān ā́vāhayāmi 8.1.108.6 vású-sútān ā́vāhayāmi 8.1.108.7 nídhīn ā́vāhayāmi 8.1.108.8 dhármá-sū́núkān ā́vāhayāmi 8.1.108.9 agním īḷe

8.1.109.1 mádhu ā́vāhayāmi 8.1.109.2 ŕ̥g-védam ā́vāhayāmi 8.1.109.3 sómam ā́vāhayāmi 8.1.109.4 krátum ā́vāhayāmi 8.1.109.5 marútaḥ paramātmā́ 8.1.109.6 prā́ṇam ā́vāhayāmi 8.1.109.7 ápā́nam ā́vāhayāmi 8.1.109.8 vyā́nam ā́vāhayāmi 8.1.109.9 údā́nam ā́vāhayāmi 8.1.109.10 sámā́nam ā́vāhayāmi

8.1.110.1 iṣé tvorjé tvā 8.1.110.2 dádhi ā́vāhayāmi 8.1.110.3 yájúr-védam ā́vāhayāmi 8.1.110.4 íṣṭam ā́vāhayāmi 8.1.110.5 míśram ā́vāhayāmi 8.1.110.6 try-ambakaṃ yajāmahe 8.1.110.7 ī́śā́nam ā́vāhayāmi 8.1.110.8 kápā́línam ā́vāhayāmi 8.1.110.9 bhávam ā́vāhayāmi 8.1.110.10 súhā́-dévam ā́vāhayāmi

8.1.111.1 śáṃ no devī́ḥ kṣī́ram ā́vāhayāmi 8.1.111.2 áthárvá-védam ā́vāhayāmi 8.1.111.3 pavítram ā́vāhayāmi 8.1.111.4 púṇyam ā́vāhayāmi 8.1.111.5 tád aśvínāv aśva-yújópayātāṃ śubhaṃ gámiṣṭhau suyámebhir áśvaiḥ sváṃ nákṣatra(g)ṃ havíṣā yájantau madhvā sáṃpr̥ktau yájuṣā sámaktau 8.1.111.6 aśvínāv ā́vāhayāmi 8.1.111.7 márútā́v ā́vāhayāmi 8.1.111.8 yúgmám ā́vāhayāmi

8.1.112.1 tvā́ṣṭrá[*844]-pútrāv ā́vāhayāmi 8.1.112.2 vasanténartúnā devā́ḥ vásavas tri-vŕ̥tā stutám rathantaréṇa téjásā havír índre váyo dadhuḥ[*845] 8.1.112.3 śáḍ ŕ̥tūn ā́vāhayāmi 8.1.112.4 sáhá-rā́śīn ā́vāhayāmi 8.1.112.5 gándhān ā́vāhayāmi 8.1.112.6 tī́rthān ā́vāhayāmi 8.1.112.7 ā́ vāyo bhūṣa śucipā úpa nas sahásran te niyúto viśva-vāra úpo te ándho[*846] mádyam ayāmi yásya deva dadhiṣé pūrva-péyam [*844] 1946 edition: tvā́ṣṭrī́ [*845] Text: dathuḥ [*846] Text: ántho

8.1.113.1 marútān ā́vāhayāmi 8.1.113.2 lóká-dhárān ā́vāhayāmi 8.1.113.3 sáptá-sáptá-gáṇān ā́vāhayāmi 8.1.113.4 márúdvátī́-sútān ā́vāhayāmi 8.1.113.5 prajā́-patiṃ prathamáṃ yajñíyānām 8.1.113.6 ákṣátān ā́vāhayāmi 8.1.113.7 kā́śyapam ā́vāhayāmi 8.1.113.8 ánántam ā́vāhayāmi 8.1.113.9 víśvá-mū́rtim ā́vāhayāmi 8.1.113.10 bŕ̥haspate áti yát

8.1.114.1 bŕ̥háspátim ā́vāhayāmi 8.1.114.2 pī́tá-várṇam ā́vāhayāmi 8.1.114.3 gúrum ā́vāhayāmi 8.1.114.4 taíṣyam ā́vāhayāmi 8.1.114.5 sómo dhenúm phálódákam ā́vāhayāmi 8.1.114.6 sómam ā́vāhayāmi 8.1.114.7 púṇyam ā́vāhayāmi 8.1.114.8 ámítam ā́vāhayāmi 8.1.114.9 śáṃ no nídhattām

8.1.115.1 nā́gá-rā́jam ā́vāhayāmi 8.1.115.2 sáhásrá-śī́rṣam ā́vāhayāmi 8.1.115.3 ánántam ā́vāhayāmi 8.1.115.4 vā́súkim ā́vāhayāmi 8.1.115.5 yátas[*847] svám ā́sīt 8.1.115.6 kúśān ā́vāhayāmi 8.1.115.7 tápó-náthā́n[*848] ā́vāhayāmi 8.1.115.8 múnīn ā́vāhayāmi 8.1.115.9 pā́pá-vínā́śína ā́vāhayāmi 8.1.115.10 yám arpáyanti [*847] Text: yáta [*848] 1984 edition: tapo-dhanā

8.1.116.1 tákṣákam ā́vāhayāmi 8.1.116.2 sárpá-rā́jam ā́vāhayāmi 8.1.116.3 kṣítí-jam ā́vāhayāmi 8.1.116.4 dhárā́dháram ā́vāhayāmi 8.1.116.5 idáṃ víṣṇuḥ 8.1.116.6 rátnam ā́vāhayāmi 8.1.116.7 víṣṇum ā́vāhayāmi 8.1.116.8 vyā́pínam ā́vāhayāmi 8.1.116.9 víśvam ā́vāhayāmi 8.1.116.10 apsarássu yó gandhó gandharveṣu ca yád yáśaḥ daívo yó mānuṣó gandhás sá mā gandhás surabhír juṣatām[*849] [*849] VMP divides this verse making the second line the first line of chapter 117. The numbering is adjusted so that the complete verse comes at the end of chapter 116.

8.1.117.1 gándharvān ā́vāhayāmi 8.1.117.2 rámyān ā́vāhayāmi 8.1.117.3 svárá-jān ā́vāhayāmi 8.1.117.4 saúmyá-jān ā́vāhayāmi 8.1.117.5 yád devā́nāṃ cákṣuṣy ā́go ásti yád evá kíṃca pratijagrāhám agnír mā tásmād anr̥ṇáṃ kr̥ṇotu 8.1.117.6 jápyam ā́vāhayāmi 8.1.117.7 pávítram ā́vāhayāmi 8.1.117.8 mántram ā́vāhayāmi 8.1.117.9 śúddham ā́vāhayāmi

8.1.118.1 ihá púṣṭiṃ púṣṭi-patir dadhātu 8.1.118.2 vídyā́-dhárān ā́vāhayāmi 8.1.118.3 mántrá-bálān ā́vāhayāmi 8.1.118.4 púṣpá-jān ā́vāhayāmi 8.1.118.5 bhógá-jān ā́vāhayāmi 8.1.118.6 citrán devā́nām 8.1.118.7 sárvaúṣádham ā́vāhayāmi 8.1.118.8 ā́dítyam ā́vāhayāmi 8.1.118.9 áṇḍá-jam ā́vāhayāmi 8.1.118.10 sū́ryam ā́vāhayāmi

8.1.119.1 apsárā́su yā́ medhā́ gandharvéṣu ca yán mánaḥ daívī medhā́ manuṣya-jā́ sā́ māṃ medhā́ surábhir juṣatām 8.1.119.2 ápsárása ā́vāhayāmi 8.1.119.3 múdā́váhā ā́vāhayāmi 8.1.119.4 bhógáváhā ā́vāhayāmi 8.1.119.5 svápná-jā ā́vāhayāmi 8.1.119.6 dhātā́sya víśvaṃ hí bíbharti yo vaí púṣpāṇi rakṣánn ihá jīva-loké 8.1.119.7 dhā́tā́ram ā́vāhayāmi 8.1.119.8 súrá-jyéṣṭham ā́vāhayāmi

8.1.120.1 páráméṣṭhínam ā́vāhayāmi 8.1.120.2 cátúrā́nánam ā́vāhayāmi 8.1.120.3 bhū́mān anto 'gré cákram ā́vāhayāmi 8.1.120.4 súdárśánam ā́vāhayāmi 8.1.120.5 sáhásrá-víkácam ā́vāhayāmi 8.1.120.6 ánápā́yínam ā́vāhayāmi 8.1.120.7 úd uttamám 8.1.120.8 várúṇam ā́vāhayāmi 8.1.120.9 prácétásam ā́vāhayāmi

8.1.121.1 ráktā́mbárá-dháram ā́vāhayāmi 8.1.121.2 yā́dás-pátim ā́vāhayāmi 8.1.121.3 jágad-bhuvam 8.1.121.4 jágád-bhúvam ā́vāhayāmi 8.1.121.5 yájád-bhúvam ā́vāhayāmi 8.1.121.6 viśva-bhúvam ā́vāhayāmi 8.1.121.7 bráhmá-bhúvam ā́vāhayāmi 8.1.121.8 rúdrá-bhúvam ā́vāhayāmi 8.1.121.9 bhúvád-bhúvam ā́vāhayāmi 8.1.121.10 rúdram anyám

8.1.122.1 rúdram ā́vāhayāmi 8.1.122.2 óṣádhī́śān ā́vāhayāmi 8.1.122.3 try-ámbákam ā́vāhayāmi 8.1.122.4 kápā́línam ā́vāhayāmi 8.1.122.5 sínīvāli-pŕ̥thuṣṭuke 8.1.122.6 sínī́vā́lim ā́vāhayāmi 8.1.122.7 gábhástínīm ā́vāhayāmi 8.1.122.8 hítá-dām ā́vāhayāmi 8.1.122.9 púṇyá-dām ā́vāhayāmi 8.1.122.10 trātā́ram índram

8.1.123.1 índram ā́vāhayāmi 8.1.123.2 bhógam ā́vāhayāmi 8.1.123.3 gándham ā́vāhayāmi 8.1.123.4 śátá-krátum ā́vāhayāmi 8.1.123.5 hiraṇya-garbhás sám avartatā́gre 8.1.123.6 tváṣṭā́ram ā́vāhayāmi 8.1.123.7 rū́pá-jā́tam ā́vāhayāmi 8.1.123.8 nídhí-jam ā́vāhayāmi 8.1.123.9 plótā́dhípam ā́vāhayāmi 8.1.123.10 prájā-pate tváṃ nidhi-pā́ḥ purāṇó devā́nāṃ pitā́ janitā́ prajā́nām pátir víśvasya jágataḥ paraspā havír no deva vihavé juṣasva[*850] [*850] VMP divides this verse making the second line the first line of chapter 124. The numbering is adjusted so that the complete verse comes at the end of chapter 123.

8.1.124.1 prájā́-pátim ā́vāhayāmi 8.1.124.2 sráṣṭā́ram ā́vāhayāmi 8.1.124.3 védá-máyam ā́vāhayāmi 8.1.124.4 bráhmá-rū́pam ā́vāhayāmi 8.1.124.5 jātávedase sunavāma sómam arātīyató ní dahāti védaḥ sá naḥ parṣad áti durgā́ṇi víśvā nāvéva síndhuṃ duritā́ty agníḥ 8.1.124.6 dúrgā́m ā́vāhayāmi 8.1.124.7 kā́tyā́yánīm ā́vāhayāmi 8.1.124.8 vaíṣṇávīm ā́vāhayāmi

8.1.125.1 víndhyá-vā́sínīm ā́vāhayāmi 8.1.125.2 ā́ satyéna 8.1.125.3 ā́dítyam ā́vāhayāmi 8.1.125.4 kā́śyápam ā́vāhayāmi 8.1.125.5 bhā́skáram ā́vāhayāmi 8.1.125.6 sū́ryam ā́vāhayāmi 8.1.125.7 yā́ te dhā́māni diví yā́ pr̥thivyā́ṃ yā́ párvateṣv óṣadhīṣv apsú tébhir no víśvais sumánā áhedan rā́janth[*851] soma práti havyā́ gr̥bhāya 8.1.125.8 níśā́káram ā́vāhayāmi 8.1.125.9 cándram ā́vāhayāmi [*851] RV: rājan

8.1.126.1 ā́tréyam ā́vāhayāmi 8.1.126.2 índum ā́vāhayāmi 8.1.126.3 jágad-bhuvas subrahmaṇyáḥ kŕ̥ttikā-sutáḥ ṣaṣṭikā́ya 8.1.126.4 kúmā́ram ā́vāhayāmi 8.1.126.5 śáktí-dháram ā́vāhayāmi 8.1.126.6 śíkhí-vā́ham ā́vāhayāmi 8.1.126.7 ṣáḍ-ā́nánam ā́vāhayāmi 8.1.126.8 agníṃ dūtám 8.1.126.9 ágnim ā́vāhayāmi

8.1.127.1 jā́távédásam ā́vāhayāmi 8.1.127.2 pā́vákam ā́vāhayāmi 8.1.127.3 hútā́śánam ā́vāhayāmi 8.1.127.4 rakṣasva tváṃ mahā-bāho sampū́rṇān deva-pū́ritān ī́ḍítā́ṃs trí-daśais tīrthaiḥ pavítrān uttamā́ñ chubhān 8.1.127.5 hárá svedáṃ varaṃ divyaṃ kaláśaṃ samaláṅkr̥tam náva-dvayá-gaṇaiḥ pūjyaṃ purúṣāya samā́naya 8.1.127.6 ékākṣaram 8.1.127.7 víṣṇúṃ mr̥dā́ snāpayāmí 8.1.127.8 víśve nímagnaḥ

8.1.128.1 víṣṇúṃ parváténá prádákṣíṇáṃ kārayāmí 8.1.128.2 prāṇá prásūtiḥ 8.1.128.3 víṣṇúṃ dhānyaís snāpayāmí 8.1.128.4 vitátya bānám 8.1.128.5 víṣṇúm aṅkúraír árcayāmí 8.1.128.6 tváṃ vajra-bhŕ̥t 8.1.128.7 víṣṇúṃ maṃgáléná[*852] prádákṣíṇáṃ kārayāmí 8.1.128.8 vásoḥ pavítram asi 8.1.128.9 víṣṇúṃ pañcá-gávyéná snāpayāmí 8.1.128.10 vā́rīś cátasraḥ [*852] Text: maṃgáḷéná

8.1.129.1 víṣṇúm upásnā́néná snāpayāmí 8.1.129.2 ā́po hí ṣṭhā́ mayo-bhúvaḥ 8.1.129.3 víṣṇúm uṣṇódákéná snāpayāmí 8.1.129.4 ágna ā́ yāhi 8.1.129.5 víṣṇúṃ ghr̥téná snāpayāmí 8.1.129.6 agním īḷe 8.1.129.7 víṣṇúṃ madhúnā́ snāpayāmí 8.1.129.8 iṣé tvorjé tvā 8.1.129.9 víṣṇuṃ dadhnā́ snāpayāmí 8.1.129.10 śaṃ no devī́ḥ

8.1.130.1 víṣṇúṃ kṣīréṇá snāpayāmí 8.1.130.2 abhí tvā śūra 8.1.130.3 víṣṇúṃ gandhódákéná snāpayāmí 8.1.130.4 imā́ óṣadhayaḥ 8.1.130.5 víṣṇúm akṣátódákéná snāpayāmí 8.1.130.6 jápan datvā́nuvadema sāmá somā́ndhya māndóḥ karmaṇy ándha mā́ndho nínatu 8.1.130.7 víṣṇuṃ phalódákéná snāpayāmí 8.1.130.8 catvā́ri vā́k 8.1.130.9 víṣṇúṃ kuśódákéná snāpayāmí

8.1.131.1 nārāyaṇā́ya 8.1.131.2 víṣṇúṃ ratnódákéná snāpayāmí 8.1.131.3 pūtás tasya 8.1.131.4 víṣṇúṃ japyódákéná snāpayāmí 8.1.131.5 catvā́ri śŕ̥ṅgā tráyo asya pā́dāḥ 8.1.131.6 víṣṇúṃ sarvaúśádhy-údákéná snāpayāmí 8.1.131.7 dhātā́ vidhātā́ 8.1.131.8 víṣṇúṃ puṇyá-púṣpaír arcayāmí 8.1.131.9 ŕ̥co yájū(g)ṃṣi 8.1.131.10 víṣṇúṃ jātī́-phálā́dí-cū́rnéná snāpayāmí

8.1.132.1 sa eṣa devó 'mbára-yāna-cákre víṣṇúṃ kaṣā́ya-cū́rṇénódvartayāmí 8.1.132.2 sa sarva-vettā́ 8.1.132.3 víṣṇúṃ tīrthódákaís snāpayāmí 8.1.132.4 sāmaíś ca sāṅgám 8.1.132.5 víṣṇúṃ vanaúṣádhī́bhír mārjayāmí 8.1.132.6 áto devā́ 8.1.132.7 víṣṇúṃ harídrā́-cū́rṇéná snāpayāmí 8.1.132.8 tvá(gg)ṃ strī pumān 8.1.132.9 víṣṇúṃ sarvá-gándhénódvartayāmí

8.1.133.1 ā́po hí ṣṭhā́ mayo-bhúvaḥ 8.1.133.2 víṣṇúm uṣṇódákéná snāpayāmí 8.1.133.3 sahásra-śīrṣā púruṣaḥ 8.1.133.4 víṣṇúṃ śuddhódákéná snāpayāmí 8.1.133.5 yóge-yoge śáṃ no devī́ḥ 8.1.133.6 mitrás suparṇáḥ 8.1.133.7 víṣnúṃ ploténá vimr̥jāmí 8.1.133.8 téjo vátsyāvas sómasya tanū́r asi bhūtó bhūtéṣu carati práviṣṭhaḥ 8.1.133.9 agníṃ dūtám 8.1.133.10 tváṃ bhū́r bhúvas tvám 8.1.133.11 víṣṇúṃ mūlá-gándhena mārjayāmí 8.1.133.12 búddhímátāṃ párāṅ gátim 8.1.133.13 víṣṇúṃ dhātúbhír álaṅkaromí 8.1.133.14 kánikradaj janúṣam

8.0.11 dhíyas tā́ rātahavyā́ yájuṣe gr̥hṇāmi pā́tave sutár dévā́nāṃ práṇayantaṃ súvar-jána ágne náya supáthā rāyé asmā́n vā́yum ā́vāhayāmīndram ā́vāhayāmi śivam ā́vāhayāmi ghŕ̥tam ā́vāhayāmy agním īḷe samānam ā́vāhayāmi mahā-devam ā́vāhayāmi yugmam ā́vāhayāmi pūrva-péyam ati yác cháṃ no nídhattāṃ yám arpáyanti yaśaś śuddham ā́vāhayāmi sūryam ā́vāhayāmi sura-jyeṣṭham ā́vāhayāmi pracetasam ā́vāhayāmi rúdram anyáṃ trātā́ram índraṃ prajā́nāṃ vaiṣṇavīm ā́vāhayāmi candram ā́vāhayāmy agním ā́vāhayāmi víśve nímagna vārīś cátasraś śáṃ no devī́ḥ kuśódákéná snāpayāmí cū́rṇéná snāpayāmí gándhénódvartayāmy agníṃ dūtáṃ pañca ca

8.1.134.1 vā́stoṣ-pate dadbhyás svā́hā 8.1.134.2 śatá-dhāraṃ kadā́pí sr̥jate 8.1.134.3 ā́sāgra agrá ojo-bálāya 8.1.134.4 áto devā́ idáṃ víṣṇuḥ 8.1.134.5 ā́po hí ṣṭhā́ mayo-bhúvaḥ 8.1.134.6 dhārāsu saptasú 8.1.134.7 idám ā́paś śivā́ḥ 8.1.134.8 ā́po vā́ idá(g)ṃ sárvaṃ 8.1.134.9 nārāyaṇā́ya

8.1.135.1 tát-púruṣāya vidmáhe súpárṇá-pakṣā́ya dhīmahi táṃ no garuḍaḥ pracodáyāt 8.1.135.2 iṣé tvorjé tvā 8.1.135.3 ā́pa undaṃtu 8.1.135.4 sahásrá-śī́rṣā púruṣaḥ 8.1.135.5 áto devā́ idáṃ víṣṇuḥ 8.1.135.6 ā́po hí ṣṭhā́ mayo-bhúvaḥ 8.1.135.7 híraṇya-varṇāḥ pávamānas súvar-jánaḥ 8.1.135.8 śáṃ no devī́s sahásra-śīrṣā púruṣaḥ 8.1.135.9 áto devā́ idáṃ víṣṇuḥ

8.1.136.1 ā́tmātmā dhārāsu saptasú 8.1.136.2 vainateyó mahā-vīryaḥ kāśyápo 'gni-samá-prabhaḥ ā́yā́tú bhágavān rājā sarpá-jid viṣṇu-vā́hanaḥ 8.1.136.3 śatá-dhāraṃ kadā́pi sr̥jate 8.1.136.4 ā́po hí ṣṭhā́ mayo-bhúvaḥ 8.1.136.5 híraṇya-varṇāḥ pávamānas súvar-jánaḥ 8.1.136.6 svasti-dā́ viśás-pátiḥ 8.1.136.7 védāhám etám 8.1.136.8śatá-dhāraṃ kadā́pí sr̥jate 8.1.136.9[*853] oṃ āyātu tārkṣya bījākṣara rakta-varṇa śvetānana vajra-nakha vajra-pakṣa svāmi-kārya dhuraṃdharāṣṭa-nāga-sahita marut-sahāya saha devatābhir anumanyatā́m [*853] In this verse, the text has no accent marks from oṃ through the first syllable, a, in anumanyatā́m.

8.1.137.1 yás tú śúká-várṇā́ṃbárá-dháráḥ púṣkárá-sáñcā́ríṇaṃ lóhítā́kṣáṃ gárutmantam óm 8.1.137.2 gárúḍam ā́vāhayāmi 8.1.137.3 pákṣí-rā́jam ā́vāhayāmi 8.1.137.4 súpárṇá-pákṣam ā́vāhayāmi 8.1.137.5 khágā́dhípátim ā́vāhayāmi 8.1.137.6 áto devā́ víṣṇor nú ka(g)ṃ sahásra-śīrṣā púruṣaḥ 8.1.137.7 ā́sāgra agrá ójo-bálāya 8.1.137.8 śatá-dhāraṃ kadā́pí sr̥jate 8.1.137.9 bhūs svā́hā 8.1.137.10 śatá-dhāraṃ kadā́pi sr̥jate 8.1.137.11 óṃ bhū́ḥ gárúḍam ā́vāhayāmi 8.1.137.12 tát-púruṣāya vidmáhe 8.1.137.13 ā́gneyó yásmāt 8.1.137.14 praíṣām adhīśáḥ 8.1.137.15 bhū́mān anto 'gré vándyo na eṣáḥ

8.0.12 vidmáhe viṣṇur ánumanyatā́ṃ sr̥jate pañcá ca

8.1.138.1 śucī vo havyā́ 8.1.138.2 agníś śúciḥ 8.1.138.3 óṃ bhū́téśam ā́vāhayāmi 8.1.138.4 máhā́-bhū́tam ā́vāhayāmi 8.1.138.5 víṣṇú-bháktam ā́vāhayāmi 8.1.138.6 gádā́-dháram ā́vāhayāmi 8.1.138.7 prajā́-pátim ā́vāhayāmi 8.1.138.8 śéṣam ā́vāhayāmi 8.1.138.9 sū́ryam ā́vāhayāmi 8.1.138.10 cándram ā́vāhayāmi

8.1.139.1 sáptá-mā́tr̥̄r ā́vāhayāmi 8.1.139.2 bhū́mim ā́vāhayāmi 8.1.139.3 vŕ̥ṣábham ā́vāhayāmi 8.1.139.4 índram ā́vāhayāmi 8.1.139.5 vā́cás-pátim ā́vāhayāmi 8.1.139.6 náṃdī́śam ā́vāhayāmi 8.1.139.7 ádité ínumanyasva 8.1.139.8 bhūteśā́ya svā́hā 8.1.139.9 áto devā́ idáṃ víṣṇus trī́ṇi padā́ víṣṇoḥ kármāṇi tád víṣṇoḥ páramáṃ tád víprāsaḥ 8.1.139.10 bhū́s svā́hā

8.1.140.1 ádité ínvama(gg)ṃsthāḥ 8.1.140.2 úpa śvāsaya pr̥thivī́m utá dyā́ṃ purutrā́ te manutāṃ víṣṭhitaṃ jágat sá duṃdubhe sajū́r índreṇa devaír dūrā́d dávīyo ápa sedha śátrūn 8.1.140.3 ā́ krandaya bálam ójo na ā́ dhā ní ṣṭanihi duritā́ bā́dhamānaḥ ápa protha duṃdubhe ducchúnā́(g)ṃ[*854] itá índrasya muṣṭír asi vīḍáyasva 8.1.140.4 ā́mū́r aja pratyā́vartayemā́ḥ ketumád duṃdhubhír vāvadīti sám áśva-parṇāś cáranti no náro 'smā́kam indra rathíno jayantu 8.1.140.5 óm bhū́r bhúvas súvaḥ 8.1.140.6 índrāya vā́caṃ vadaténdraṃ vā́jaṃ jāpayaténdro vā́jam ajayit 8.1.140.7 yajñásya ghoṣád asi [*854] RV: duchúnā; TS: ducchúnā́ṃ. Proof that Vaikhānasas follow TS.

8.0.13 cándram ā́vāhayāmi bhū́s svā́hā yajñásya ghoṣád asi

8.1.141.1 udyántaṃ bŕ̥haspate áti yát 8.1.141.2 mā́rkaṇḍeyāya námáḥ 8.1.141.3 bhŕ̥gave námáḥ 8.1.141.4 bráhma jajñānám 8.1.141.5 pitā́ virā́jāṃ bráhma devā́ antár asmin bráhman devā́ś cátasra ā́śāḥ

8.0.14 udyántaṃ páñca ca

8.1.142.1 hiraṇya-garbhás sám avartatā́gre bhūtásya jātáḥ pátir éka āsīt sá dādhāra pr̥thivī́n dyā́m utémā́ṃ kásmai devā́ya havíṣā vidhema 8.1.142.2 yáḥ prāṇató nimiṣató mahitvaíka íd rā́jā jágato babhū́va yá ī́śe asyá dvi-pádaś cátuṣ-padaḥ kásmai devā́ya havíṣā vidhema 8.1.142.3 yá ātma-dā́ bala-dā́ yásya víśva upā́sate praśíṣáṃ yásya devā́ḥ yásya chāyā́mŕ̥taṃ yásya mr̥tyúḥ kásmai devā́ya havíṣā vidhema 8.1.142.4 yásyemé himávanto mahitvā́ yásya samudrá(g)ṃ rasáyā sahā́húḥ yásyemā́ḥ pradíśo yásya bāhū́ kásmai devā́ya havíṣā vidhema 8.1.142.5 yáṃ krándasī ávasā tastabhāné abhy aíkṣetāṃ mánasā réjamāne yátrā́dhi sū́ra úditau vyéti[*855] kásmai devā́ya havíṣā vidhema 8.1.142.6 yéna dyaúr ugrā́ pr̥thivī́ ca dr̥ḍhé[*856] yéna súvas stabhitáṃ yéna nā́kaḥ yó antárikṣe rájaso vimā́naḥ kásmai devā́ya havíṣā vidhema 8.1.142.7 ā́po ha yán mahátī́r[*857] víśvam ā́yan dákṣaṃ[*858] dádhānā janáyantīr agním táto devā́nāṃ níravartatā́sur[*859] ékaḥ kásmai devā́ya havíṣā vidhema 8.1.142.8 yáś cid ā́po mahinā́ paryápaśyad dákṣaṃ dádhānā janáyantīr agním[*860] yó devéṣv ádhi devá éka ā́sīt kásmai devā́ya havíṣā vidhema [*855] RV: údito vibhā́ti replaces úditau vyéti [*856] RV: dr̥dhā́ [*857] RV: yád br̥hatīr replaces yán mahátī́r [*858] RV: garbham [*859] RV: samavartatā́sur [*860] RV: yajñám

8.0.15 vídhéma ṣáṭ ca

8.1.143.1 índraṃ vo viśvátas pári hávāmahe jánebhyaḥ asmā́kam astu kévalaḥ 8.1.143.2 índraṃ náro nemádhitā havante yát pā́ryā yunájate dhíyas tā́ḥ śū́ro nŕ̥-ṣātā śávasaś cakāná ā́ gó-mati vrajé bhajā tváṃ naḥ 8.1.143.3 indriyā́ṇi śata-krato yā́ te jáneṣu pañcásu índra tā́ni ta ā́ vr̥ṇe 8.1.143.4 ánu te dāyi mahá índriyā́ya satrā́ te víśvam ánuvr̥tra hátyai[*861] ánu kṣatrám ánu sáho yajatréndra devébhir án ute nr̥ṣáhye 8.1.143.5 yujé ráthaṃ gavéṣaṇa(g)ṃ háribhyām úpa bráhmāṇi jujuṣāṇám asthuḥ ví bādhiṣṭā[*862] syá ródasī mahitvā́ índro vr̥trā́ṇy ápratī́ jaghanvā́n[*863] [*861] RV, TS, TB: hátye [*862] RV, AV: bādhiṣṭa; TB: bādhiṣṭā [*863] VMP divides this verse making the second line the first line of chapter 144. The numbering is adjusted so that the complete verse comes at the end of chapter 143.

8.1.144.1 índraṃ náro yujé rátham 8.1.144.2 jagŕ̥bhṇā́[*864] te dákṣiṇam indra hástam vasūyávo vasu-pate vásūnām vidmā́ hí tvā gó-pati(g)ṃ śūra gónām asmábhyaṃ citráṃ vŕ̥ṣaṇa(g)ṃ rayíṃ dāḥ 8.1.144.3 távedáṃ víśvam abhítaḥ paśavyam yát páśyasi cákṣuṣā sū́ryasya gávām asi gó-patir éka indraḥ bhakṣīmáhi te práyatasya vásvaḥ[*865] [*864] RV: jagr̥bhmā; TB: jagr̥bhṇā [*865] VMP divides this verse making the second line the first line of chapter 145. The numbering is adjusted so that the complete verse comes at the end of chapter 144.

8.1.145.1 sám indra ṇo mánasā neṣi góbhiḥ sá(g)ṃ sūríbhir maghavanth[*866] sá(gg)ṃ svastyā́[*867] sáṃ bráhmaṇā devá-kr̥taṃ[*868] yád ásti sáṃ devā́nā́(g)ṃ sumatyā́ yajñíyānām 8.1.145.2 ārā́c chátrum ápa bādhasva dūrám úgró yáś śámbaḥ[*869] puruhūta téna asmé dhehi yávamad gómád índrá kr̥dhī́ dhíyaṃ jaritré vā́ja-ratnām 8.1.145.3 índra śréṣṭhāni dráviṇāni dhehi cíttiṃ dákṣasya subhagatvám asmé póṣaṃ rayīṇā́m áriṣṭiṃ tanū́nāṃ svādmā́naṃ vācás sudinatvám áhnām 8.1.145.4 bhúvas tvám indra bráhmaṇā mahā́n bhúvo víśveṣu sávaneṣu yajñíyaḥ bhúvo nr̥̄́(g)ṃś cyautnó víśvasmin bháre jyéṣṭhaś ca mántro viśva-carṣaṇe 8.1.145.5 índraṃ práṇayantaṃ vápur índra(gg)ṃ srávanta(g)ṃ savitā́ram índraṃ dadhātu śákras sukŕ̥taṣya lokám índraṃ manye pitáraṃ mātā́rañ ca 8.1.145.6 éndra sānasí(g)ṃ rayí(g)ṃ sajítvāna(g)ṃ sadāsáham[*870] várṣiṣṭham ūtáye bhara [*866] RV: harivaḥ [*867] RV: svasti [*868] RV: -hitam [*869] 1984 edition: śámbhuḥ; 1946 edition, RV: śámbaḥ [*870] RV, TS: sadāsáham; VMP: sadāsaham

8.0.16 jujuṣāṇám asthur éka indro 'sme saptá ca

8.1.146.1 ágne náya supáthā rāyé asmā́n víśvāni deva vayúnāni vidvā́n yuyodhy asmaj juhurāṇám éno bhū́yiṣṭhān te námá-úktíṃ vídhémá 8.1.146.2 prá vaś śukrā́ya bhānáve bharadhva(g)ṃ havyáṃ matíṃ cāgnáye súpūtam yó daívyāni mā́nuṣā janū́(g)ṃṣy antár víśvāni vidmánā jígāti 8.1.146.3 ácchā[*871] gíro matáyo devayántīr agníṃ yanti dráviṇaṃ bhíkṣamāṇāḥ susaṃdŕ̥śa(g)ṃ suprátīka(gg)ṃ sváñcá(g)ṃ havyavā́ham[*872] aratíṃ mā́nuṣāṇām 8.1.146.4 ágne tvám asmád yuyodhy ámīvā ánagnitrā abhyamanta kr̥ṣṭī́ḥ púnar asmábhyá(g)ṃ suvitā́ya deva kṣā́ṃ víśvebhir ajárebhir yajatra 8.1.146.5 ágne tváṃ pārayā návyo asmā́n svastíbhir áti durgā́ṇi víśvā pū́ś ca pr̥thvī́ bahulā́ na urvī́ bhávā tokā́ya tánayāya śáṃ yóḥ [*871] RV: áchā; TB: ácchā [*872] RV, TB: havyavā́ha; VMP: havyamā́ha

8.1.147.1 prá kāravo mananā́ vacyámānā devadrī́cīṃ nayatha[*873] devayántaḥ dakṣiṇāvā́ḍ vājínī prā́cy eti havír bháranty agnáye ghr̥tā́cī 8.1.147.2 ágna ā́ yāhi vītáye gr̥ṇānó havyádātaye ní hótā satsi barhíṣi 8.1.147.3 agním īḷe puróhitaṃ yajñásya devám r̥tvíjam hótāraṃ ratna-dhā́tamam 8.1.147.4 agníḥ pū́rvebhir r̥ṣibhir ī́ḍyo nū́tanir utá sá devā́ṃ éhá vakṣati 8.1.147.5 agnínā rayím aśnavat póṣam evá divé-dive yaśásaṃ vīrávattamam [*873] RV: nayata

8.1.148.1 ágne yáṃ yajñám adhvaráṃ viśvátaḥ paribhū́r ási sá íd devéṣu gacchati 8.1.148.2 agnír hótā kaví-kratus satyáś citrá-śravastamaḥ devó devébhir ā́g amat 8.1.148.3 agnír ŕ̥ṣiḥ pávamānaḥ pā́ñcajanyaḥ puróhitaḥ tám īmahe mahā-gayám 8.1.148.4 ágne pávasva svápā asmé várcas suvī́ryam dádhad rayíṃ máyi póṣam 8.1.148.5 agnír mūrdhā́ diváḥ kakút pátiḥ pr̥thivyā́ ayám apā́(g)ṃ rétā́(g)ṃsi jinvati 8.1.148.6 úd buddhyasvāgne práti jāgr̥hy enam iṣṭā-pūrté sá(g)ṃsr̥jethā mayáṃ ca púnaḥ kr̥ṇvá(gg)ṃs tvā pitáraṃ yúvānam anvā́tā́(g)ṃsīt tváyi tántum etám

8.0.17 śáṃ yór vīrávattamaṃ jinvati dvé ca

8.1.149.1 ā́yātu devás sumánābhir ūtíbhir yamó havehá práyatābhir aktā́ ā́ sīdatā(g)ṃ suprayáte ha barhíṣy ū́rjāya jātyaí máma śatru-hátyai 8.1.149.2 yamé iva yátamāne yád aítaṃ prá vām bharan mā́nuṣā devayántaḥ ā́ sīdata(gg)ṃ svám u lokáṃ vídāne svāsasthé bhavatam índave naḥ 8.1.149.3 yamā́ya sóma(g)ṃ sunuta yamā́ya juhutā havíḥ yamá(g)ṃ ha yajñó gacchaty agní-dūto áraṃ-kr̥taḥ 8.1.149.4 yamā́ya ghr̥távad dhavír juhóta prá ca tiṣṭhata só no devéṣv ā́ yamad dīrghám ā́yuḥ prá jīváse 8.1.149.5 yamā́ya mádhumattama(g)ṃ rā́jñe havyáṃ juhotana idáṃ náma ŕ̥ṣibhyaḥ pūrvajébhyaḥ pū́rvebhyaḥ pathikŕ̥dbhyaḥ

8.1.150.1 yó 'sya kaúṣṭhya jágataḥ pā́rthivasyaíka idvaśī́ yamáṃ bhaṅgyaśravó gāya yó rā́jā anaparódhyaḥ 8.1.150.2 yamáṃ gā́ya bhaṅgyaśrávo yó rā́jā anaparódhyaḥ yénāpó nadyó dhanvāni yéna dyaúḥ pr̥thivī́ dr̥ḍhā́ 8.1.150.3 hiraṇya-kakṣyā́nth sudhúrān hiraṇyākṣā́n ayaś-śaphā́n áśvān anáśyato dānaṃ yamó rājā abhitíṣṭhati 8.1.150.4 yamó dādhāra pr̥thivī́ṃ yamó víśvam idáṃ jágat yamā́ya sárvam ít trasthe[*874] yát prāṇád vāyú-rakṣitám 8.1.150.5 yáthā páñca yáthā ṣáḍ yathā́ páñcadaśárṣayaḥ yamáṃ yó vidyāth sá brūyād yathaíká ŕ̥ṣir vijā́nate [*874] TA: trasthe; KS: tasthe; VMP: rasthe

8.1.151.1 tríkadrukebhiḥ pátati[*875] ṣáḍ urvī́r ékam íd br̥hát gāyatrī́ triṣṭúp[*876] chándā́(g)ṃsi sárvā tā́ yamá ā́hitā 8.1.151.2 áhar-ahar náyamāno gā́m áśvaṃ púruṣaṃ jágat vaívasvato ná tr̥pyati páñcabhir mā́navair yamáḥ 8.1.151.3 vaívasvate vívicyante yáme rā́jani te janā́ḥ yé cehá satyénécchante yá u cā́nr̥ta-vādináḥ 8.1.151.4 té rājann ihá vívicyante 'thā́yanti[*877] tvām úpa devā́(g)ṃś ca yé namasyánti brā́hmaṇā(g)ṃś cāpacítyati 8.1.151.5 yásmin vr̥kṣé supalāśé devaís saṃpíbate yamáḥ átrā no viś-pátiḥ pitā́ purāṇā́[*878] ánu venati 8.1.151.6 yamó dādhāra pr̥thivī́ṃ yamó dyā́m utá sū́ryaḥ[*879] yamás sárva-mr̥tyus te náḥ[*880] prāṇā́nāṃ vāyūnā́m [*875] RV patati; TA: pátati [*876] RV: triṣṭúp gāyatrī́ [*877] Text: yantit [*878] RV: purāṇā́ṃ [*879] KS: sūryam [*880] cf. VMP 6.19.1: stenáḥ instead of te náḥ

8.0.18 pathikŕ̥dbhyo vijānaté ínuvenati dvé ca

8.1.152.1 námas súte nirr̥te víśvarūpe 'yas-máyaṃ ví cr̥tā bandhám etám yaména tváṃ yamyā saṃvidānóttamán nā́kam ádhi rohayemám 8.1.152.2 yát te devī́ nír̥r̥tir ābabándha dā́ma grīvā́sv avicartyám idáṃ te tád ví ṣyāmy ā́yuṣo ná mádhyād áthā jīváḥ pitúm addhi prámuktaḥ 8.1.152.3 yásyāste asyā́ḥ krūrá āsáñ juhómy eṣā́ṃ bandhā́nām avasárjanāya bhū́mir íti tvā jánā vidúr nírr̥tir íti tvāháṃ pári veda viśvátaḥ 8.1.152.4 ásunvantam áyajamānam iccha stenásyetyā́ṃ táskarasyā́nveṣi anyám asmád iccha sā́ ta ityā́ námo devi nirr̥te túbhyam astu 8.1.152.5 devī́m aháṃ nírr̥tiṃ vándamānaḥ pitéva putráṃ dasaye vácobhiḥ víśvasya yā́ jā́yamānasya véda śíraś-śiraḥ práti sūrī́ vícaṣte 8.1.152.6 nivéśanas saṃgámano vásūnāṃ víśvā rūpā́bhícaṣṭe śácībhiḥ durgā́narātīr ápānuda vīrá-patnī 8.1.152.7 yaména yamy ā́yuṣā sáṃvídānā́[*881] pitéva putrám abhírakṣatan naḥ 8.1.152.8 námas te nírr̥taye ghána-tejāya tásmaí vísr̥ja bándhanāt 8.1.152.9 yáma naya tvá(g)ṃ savitā́ devá uttamā́n ánīke abhírocaya yāyinā́m 8.1.152.10 vásavaḥ prathamó devátānā(g)ṃ so 'sya prajā́ṃ paśū́n pāhi 8.1.152.11 áto devébhyaḥ paśúbhir yó vaí vásavas svásty astu 8.1.152.12 sahasrākṣó vā́ ayám agníḥ pitaro devátānām 8.1.152.13 vásūn yátra vásavo bhūtā́nā́ṃ pā́layanti tásmā ánya-vasubhyaḥ [*881] 1984 edition: sáṃvídhānā́; 1946 edition, : sáṃvídānā́

8.0.19 vícaṣṭe 'ṣṭaú ca

8.1.153.1 ástabhnād[*882] dyā́m r̥ṣabhó antárikṣam ámimīta varīmā́ṇaṃ pr̥thivyā́ ā́sīdad víśvā bhúvanāni saṃrā́ḍ víśvét tā́ni váruṇasya vratā́ni 8.1.153.2 yác cid dhí te víśo yathā prá deva varuṇa vratám minīmási dyávi-dyavi 8.1.153.3 yát kíṃ cedáṃ varuṇa daívye jáne 'bhidroháṃ manuṣyāś cárāmasi ácittī yát táva dhármā yuyopimá mā́ nas tásmād énaso deva rīriṣaḥ 8.1.153.4 kitavā́so yád riripúr ná dīví yád vā ghā satyám utá yán ná vidmá sárvā tā́ ví ṣya śithiréva devā́thā[*883] te syāma varuṇa piyā́saḥ 8.1.153.5 áva te héḍo varuṇa námobhir áva yajñébhir īmahe havírbhiḥ kṣáyann asmábhyam asura praceto[*884] rā́jann énā(g)ṃsi śiśrathaḥ kr̥tā́ni [*882] Text: ástabhnā [*883] RV: devā́dhā [*884] RV: pracetā

8.1.154.1 úd uttamáṃ varuṇa pā́śam asmád ávādhamáṃ ví madhyamá(gg)ṃ śrathāya áthā vayám āditya vraté távā́nāgaso áditaye syāma 8.1.154.2 imáṃ me varuṇa śrudhī hávam adyā́ ca mr̥ḍaya tvā́m avasyúr ā́ cake 8.1.154.3 tát[*885] tvā yāmi bráhmaṇā vándamānas tád ā́ śāste yájamāno havírbhiḥ áheḍamāno varuṇehá bodhy úruśa(g)ṃsa mā́ na ā́yuḥ prá moṣīḥ 8.1.154.4 tváṃ no agne váruṇasya vidvā́n devásya héḍó 'va yāsisīṣṭhāḥ yájiṣṭho váhnitamaś śóśucāno víśvā dvéṣā́(g)ṃsi prá mumugdhy asmát 8.1.154.5 sá tváṃ no agne 'vamó bhavotī́ nédiṣṭho asyā́ uṣáso vyuṣṭau áva yakṣva no váruṇa(g)ṃ rárāṇo vīhí[*886] mr̥ḍīká(g)ṃ suhávo na edhi 8.1.154.6 tvám agne ayā́sy ayā́ sán mánasā hitáḥ ayā́ sán havyám ūhiṣe áyā́ no dhehi bheṣajám 8.1.154.7 yé te śatáṃ varuṇa yé sahásraṃ yajñíyāḥ pā́śā vítatāḥ purutrā́ tébhyo na índras savitótá víṣṇur víśvedevā́ muñcantu marútas svastyā́ [*885] Text: tá [*886] Text: vīhá

8.0.20 kr̥tā́ny edhi catvā́ri ca

8.1.155.1 pī́vonnā(g)ṃ[*887] rayi-vŕ̥dhas sumedhā́ś śvetás siṣakti niyútām abhiśrī́ḥ té vāyáve sámanaso ví tasthur víśvén náras svapatyā́ni cakruḥ 8.1.155.2 rāyé ínú yáṃ jájñátū ródasī[*888] ubhé rāyé devī́ dhiṣáṇā dhāti devám ádhā[*889] vāyúṃ niyútas saścata svā́ utá śvetáṃ vásudhitiṃ nireké[*890] 8.1.155.3 ā́ vāyo bhūṣa śucipā úpa nas sahásraṃ te niyúto viśva-vāra úpo te ándho mádyam ayāmi yásya deva dadhiṣé pūrva-péyam 8.1.155.4 prá yā́bhir yā́si dāśvā́(g)ṃsam ácchā niyúdbhir vāyav iṣṭáye duroṇé ní no rayí(g)ṃ subhójasaṃ yuvehá ni vīrávad[*891] gávyam áśviyaṃ ca rā́dhaḥ 8.1.155.5 prá vāyúm ácchā br̥hatī́ manīṣā́ br̥hád-rayiṃ viśvávārā(g)ṃ[*892] rathaprā́m dutádyāmā niyútaḥ pátyamānaḥ kavíḥ kavím iyakṣasi prayajyo [*887] RV: pī́voannāṃ [*888] RV: ródasīme [*889] RV: ádha [*890] VMP follows TB [*891] RV: yuvasva ní vīrám replaces yuvehá ni vīrávad [*892] RV: viśvávāraṃ; TB: viśvávārāṃ

8.1.156.1 ā́ no niyúdbhiś śatínībhir adhvará(g)ṃ sahasríṇībhir úpa yāhi yajñám vā́yo asmín havíṣi mādayasva yūyáṃ pāta svastíbhis sádā naḥ 8.1.156.2 vā́yo śatá(g)ṃ hárīṇāṃ yuvásva póṣyāṇām utá vā te sahasríṇo rátha ā́ yātu pā́jasā 8.1.156.3 prá yā́ vā́jaṃ ná héṣantaṃ perúm ásyasy arjuni r̥dūdáreṇa sákhyā saceya yó mā ná ríṣyed dharyaśva pītáḥ 8.1.156.4 prakramyātha[*893] ū́rdhvaṃ púruṣa-jo vivéśa prájāsu vr̥tyā́ya ásūn dadāti so 'ham asmín yájāni sámāpātu 8.1.156.5 yo mātaríśvā víyaj jātó[*894] 'ṃśako vr̥to hūyáte yásya satá(g)ṃ sametu 8.1.156.6 marútaḥ paramātmā́ páramā gatíḥ páraṃ bráhma páraṃ yógam paramātmā́naṃ manye ajáraṃ yo 'gnir ahám ánnaṃ vāyáve 8.1.156.7 marúto gaṇā́nāṃ prathamás saptádhānāṃ mūrdhā́ vāyo ányam ajára(g)ṃ śriyam hotāraṃ vaí ráyan tvā́hur ágne havyáṃ marúdbhyaḥ [*893] Text: prakramyādha [*894] 1984 edition: viyajñātó instead of víyaj jātó

8.0.21 práyájyó sametu catvā́ri ca

8.1.157.1[*895] adbhyás tírodhā́jāyata táva vaiśravaṇás sadā tírodhehi sapatnā́n no yé ápo áśnánti kecaná 8.1.157.2 tvāṣṭrī́ṃ māyā́ṃ vaiśravaṇó ráthá(g)ṃ sahasra-vándhuram puruścakrá(g)ṃ sáhasrāśvam ā́sthāyā́yāhi no balím 8.1.157.3 yásmai bhūtā́ni balím ā́vahanti dhánaṃ gā́vo hásti híraṇyam áśvā́n ásāma sumataú yajñíyasya śríyaṃ bíbhrató ínna-mukhīṃ virā́jam 8.1.157.4 sudarśané ca krauñcé ca maināgé ca mahā́-girau satá dvāṭṭā́ra-gamantā́ sa(g)ṃhā́ryaṃ nágaraṃ táva 8.1.157.5 ítí mantrā́ḥ. kálpo 'ta ūrdhvám 8.1.157.6 yádi báli(g)ṃ háred dhiraṇya-nābháye vitudáye kauberā́yāyáṃ baliḥ [*895] All of 8.1.157 is a continuous quote from TA 1.31.1-2 only.

8.1.158.1 sárvá-bhū́tā́dhípátáyé nama ity áthá bálí(g)ṃ hŕ̥tvópatiṣṭheta kṣatráṃ kṣatráṃ vaiśravaṇó brā́hmáṇā vaya(gg)ṃ smáḥ 8.1.158.2 námas te astu mā́ mā hi(g)ṃsīr ásmā́t právíśyā́nnam addhītī́ áthá tám ágním ādadhītá yásmínn étát kármá prayuñjītá 8.1.158.3 tiródhā bhū́s tiródhā bhúvaḥ tiródhās[*896] svas tiródhā bhū́r bhúvas svaḥ 8.1.158.4 sárvéṣā́ṃ lókā́nā́m ā́dhípátye sīdety áthá tám ágnim indhītá yásmínn étát kármá prayuñjītá tiródhā bhū́s svā́hā 8.1.158.5 tiródhā bhúvas svā́hā tiródhā svas svāhā tiródhā bhū́r bhúvas svas svāhā yásmínn ásyá kā́lé sárvā́ ā́hútī́r hútā bhaveyúḥ [*896] VMP: tiródhā, corrected to tiródhās, the version in TA.

8.1.159.1 ápí brā́hmaṇa-mukhīnā́s tásmínn áhnáḥ kā́lé prayuñjītá páras suptá-jánā́d vepí mā́ smá prámā́dyántam ādhyāpáyét[*897] 8.1.159.2 sárvā́rthās siddhyanté yá evaṃ vedá kṣúdhyánn ídam ajānátā́ṃ sárvā́thā́ na siddhyanté[*898] 8.1.159.3 yás te vighā́tuko bhrātā́ mámā́ntár hr̥daye śrítáḥ tásmā imám agra-píṇḍaṃ juhomi sá me 'rthān mā́ vívadhīn máyi svā́hā[*899] 8.1.159.4 rājādhirājā́ya prasahya-sāhíne námo vayáṃ vaiśravaṇā́ya kurmahe sá me kā́mān kā́ma-kā́māya máhyaṃ kāmeśvaró vaiśravaṇó dadātu[*900] 8.1.159.5 kuberā́ya vaiśravaṇā́ya mahā-rājā́ya námaḥ[*901] 8.1.159.6 rāyás póṣāyā́yuṣā tvā nidhī́śo bhrā́tr̥vyāṇāṃ mahásāṃ cā́dhipatyai[*902] 8.1.159.7 miśrá-vāsasaḥ kauberakā́ rakṣo-rājéna préṣitāḥ grā́ma(g)ṃ sá-jānayo gacchántīchánto paridā́kŕ̥tā́n 8.1.159.8 etā́n ghnataitā́n gr̥hṇītéty ayáṃ bráhmaṇas putráḥ tā́n agníḥ páryasarat tā́n índras tā́n bŕ̥haspátiḥ tā́n aháṃ veda brāhmaṇáḥ pramr̥śatáḥ kūṭa-dantā́n vikeśā́n lambana-stanā́n [*897] TA 1.31.5 only (not in VC) [*898] TA 1.31.5 only (not in VC) [*899] TA 1.31.5-6 only (VC p. 771) [*900] TA 1.31.6 only (VC p. 821) [*901] TA 1.31.6 only (VC p. 328) [*902] In VC pp. 824-825, there are two columns of rāyas poṣ... but no match to this verse.

8.0.22 ayáṃ balir bhaveyúś cā́dhipatyai páñca ca

8.1.160.1 stuhí śrutáṃ garta-sádaṃ yúvānaṃ mr̥gáṃ ná bhīmám upahatnúm ugrám mr̥ḍā́ jaritré rudra stávāno anyáṃ te asmán ní vapantu sénāḥ 8.1.160.2 pári ṇo rudrásya hetír vr̥ṇaktu pári tveṣásya durmatír aghāyóḥ áva sthirā́ maghávadbhyas tanuṣva mī́ḍhvas tokā́ya tánayāya mr̥ḍaya 8.1.160.3 mī́ḍhuṣṭama śívatama[*903] śivó nas sumánā bhava paramé vr̥kṣá ā́yudhaṃ nidhā́ya kŕ̥ttiṃ vásāna ā́ cara pínākaṃ bíbhradā́ gahi 8.1.160.4 árhan bibharṣi sā́yakāni dhánvā́rhan niṣkáṃ yajatáṃ viśvá-rūpam árhann idáṃ dayase víśvam ábbhuvaṃ[*904] ná vā́ ójīyo rudra tvád asti 8.1.160.5 tvám agne rudró ásuro mahó divás tvá(g)ṃ śárdho mā́rutaṃ pr̥kṣá īśiṣe tváṃ vā́tair aruṇaír yāsi śaṃgayás tváṃ pūṣā́[*905] vidhatáḥ pāsi nú tmánā [*903] VMP: śívatamaś; TS: śívatama [*904] RV: ábhvaṃ [*905] Text: pūṃṣā́

8.1.161.1 ā́ vo rā́jānam adhvarásya rudrá(g)ṃ hótāra(g)ṃ sátya-yája(g)ṃ ródasyoḥ agníṃ purā́ tanayitnór acíttād dhíraṇya-rūpam ávase kr̥ṇudhvam 8.1.161.2 námas te rudra manyáva utó ta íṣave námaḥ námas te astu dhánvane bāhúbhyām utá te námaḥ 8.1.161.3 yā́ ta íṣuś śivátamā śiváṃ babhū́va te dhánuḥ śivā́ śaravyā́ yā́ táva táyā no rudra mr̥ḍaya 8.1.161.4 rúdram anyáṃ bahutó hutaṃ vr̥ṣabháṃ námas te astu tán me astu bāhúbhyāṃ vītáye 8.1.161.5 try-ambakaṃ yajāmahe sugandhíṃ[*906] puṣṭi-várdhanam urvārukám iva bándhanān mr̥tyór mukṣīya mā́mŕ̥tāt 8.1.161.6 ī́śānas sárva-lokānā́ṃ tryambakas sárva-vidyānā́m ná dvitīyo bhavódbhavāya 8.1.161.7 ī́śa ī́śitre bhū́r bhúvas súvar ī́śāya lokā́nām bhīmā́ya vāmadevā́ya námaḥ [*906] RV: sugándhiṃ; TS: sugandhíṃ

8.0.23 vídhatáḥ pāsi sú tmánāmŕ̥tāc catvā́ri ca

8.1.162.1 kánikradaj janúṣam svasti-dā́ viśás-pátiḥ 8.1.162.2 suparṇo 'si garútmān tri-vŕ̥tte śíro gāyatráṃ cákṣus stóma ātmā́ sā́ma te tanū́r vāmadevyáṃ br̥had-rathantaré pakṣaú yajñāyajñíyaṃ púcchaṃ chándā(g)ṃsy áṅgāni dhíṣṇiyāś śaphā́ yájū́(g)ṃṣi nā́ma 8.1.162.3 suparṇo 'si garútmān dívaṃ gaccha súvaḥ pata 8.1.162.4 havíṣmatīr imā́ ā́po havíṣmān devó adhvaró havíṣmā(g)ṃ ā́ vivāsati havíṣmā(g)ṃ astu sū́ryaḥ 8.1.162.5 agnér vó 'panna-gr̥hasya sádasi sādayāmi sumnā́ya sumninīs sumné mā dhattendrāgniyór bhāgadhéyīs stha mitrā́-váruṇayor bhāgadhéyīs stha víśveṣāṃ devā́nāṃ bhāgadhéyīs stha yajñé jāgr̥ta 8.1.162.6 bhū́r asi bhū́ḥ prátiṣṭhityai 8.1.162.7 dhvajáṃ prátiṣṭhāpayāmí 8.1.162.8 jayā́ya námaḥ atyucchritā́ya námaḥ

8.1.163.1 dhanyā́ya námaḥ 8.1.163.2 dhvajā́ya námaḥ 8.1.163.3 índrāya námaḥ 8.1.163.4 agnáye námaḥ 8.1.163.5 yámā́ya námaḥ 8.1.163.6 nírr̥taye námaḥ 8.1.163.7 váruṇāya námaḥ 8.1.163.8 vā́yave námaḥ 8.1.163.9 kuberā́ya námaḥ 8.1.163.10 ī́śānāya námaḥ 8.1.164.1 bráhmaṇe námaḥ 8.1.164.2 sūryā́ya námaḥ 8.1.164.3 indáve námaḥ 8.1.164.4 agnáye námaḥ 8.1.164.5 súdarśanāya námaḥ 8.1.164.6 vā́sukaye námaḥ 8.1.164.7 bráhmaṇe námaḥ 8.1.164.8 víṣṇave námaḥ 8.1.164.9 rudrā́ya námaḥ 8.1.164.10 bráhmaṇe námaḥ 8.1.164.11 sárasvatyai námaḥ

8.0.24 atyucchritā́ya námaḥ ī́śānāya námo bráhmaṇe náma ékañ ca

8.1.165.1 īṅkā́rā́ya svā́hā 8.1.165.2 ī́ṅkr̥tāya svā́hā 8.1.165.3 krándate svā́hā 8.1.165.4 avakrándate svā́hā 8.1.165.5 próthate svā́hā 8.1.165.6 prapróthate svā́hā 8.1.165.7 gandhā́ya svā́hā 8.1.165.8 ghrātā́ya svā́hā 8.1.165.9 prāṇā́ya svā́hā 8.1.165.10 vyānā́ya svā́hā

8.1.166.1 ápānā́ya svā́hā 8.1.166.2 sandīyámānāya svā́hā 8.1.166.3 sánditāya svā́hā 8.1.166.4 vicr̥tyámānāya svā́hā 8.1.166.5 vícr̥ttāya svā́hā 8.1.166.6 palāyiṣyámāṇāya svā́hā 8.1.166.7 pálāyitāya svā́hā 8.1.166.8 upara(gg)ṃsyaté svā́hā 8.1.166.9 úparatāya svā́hā 8.1.166.10 nivekṣyaté svā́hā

8.1.167.1 niviśámānāya svā́hā 8.1.167.2 níviṣṭāya svā́hā 8.1.167.3 niṣathsyaté svā́hā 8.1.167.4 niṣī́date svā́hā 8.1.167.5 níṣaṇṇāya svā́hā 8.1.167.6 āsiṣyaté svā́hā 8.1.167.7 ā́sīnāya svā́hā 8.1.167.8 ā́sitā́ya svā́hā 8.1.167.9 nipathsyaté svā́hā 8.1.167.10 nipádyamānāya svā́hā

8.1.168.1 nípannāya svā́hā 8.1.168.2 śayiṣyaté svā́hā 8.1.168.3 śáyānāya svā́hā 8.1.168.4 śayitā́ya svā́hā 8.1.168.5 saṃmīliṣyaté svā́hā 8.1.168.6 saṃmī́late svā́hā 8.1.168.7 sáṃmīlitāya svā́hā 8.1.168.8 svapsyaté[*907] svā́hā 8.1.168.9 svapaté svā́hā 8.1.168.10 suptā́ya svā́hā [*907] Text: svaphsyaté

8.1.169.1 prabhotsyate[*908] svā́hā 8.1.169.2 prabúddhyamānāya svā́hā 8.1.169.3 prábuddhāya svā́hā 8.1.169.4 jāgariṣyaté svā́hā 8.1.169.5 jā́grate svā́hā 8.1.169.6 jāgaritā́ya svā́hā 8.1.169.7 śúśrūṣamāṇāya svā́hā 8.1.169.8 śr̥ṇvaté svā́hā 8.1.169.9 śrutā́ya svā́hā 8.1.169.10 vīkṣisyaté svā́hā [*908] Text: prabothsyaté

8.1.170.1 vī́kṣamāṇāya svā́hā 8.1.170.2 vī́kṣitāya svā́hā 8.1.170.3 sa(g)ṃhāsyaté svā́hā 8.1.170.4 saṃjíhānāya svā́hā 8.1.170.5 ujjíhānāya svā́hā 8.1.170.6 vivartsyaté[*909] svā́hā 8.1.170.7 vivártamānāya svā́hā 8.1.170.8 vívr̥ttāya svā́hā 8.1.170.9 utthāsyaté svā́hā 8.1.170.10 uttíṣṭhate svā́hā [*909] Text: vivarthsyaté

8.1.171.1 útthitāya svā́hā 8.1.171.2 vidhaviṣyaté[*910] svā́hā 8.1.171.3 vidhūnvānā́ya svā́hā 8.1.171.4 vídhūtāya svā́hā 8.1.171.5 utkr̥(gg)ṃsyaté svā́hā 8.1.171.6 utkrā́mate svā́hā 8.1.171.7 útkrāntāya svā́hā 8.1.171.8 caṅkramiṣyaté svā́hā 8.1.171.9 caṅkramyámāṇāya svā́hā 8.1.171.10 caṅkramitā́ya svā́hā [*910] 1984 edition: vithaviṣyaté

8.1.172.1 kaṇḍūyiṣyaté svā́hā 8.1.172.2 kaṇḍūyámānāya svā́hā 8.1.172.3 kaṇḍūyitā́ya svā́hā 8.1.172.4 nikaṣiṣyaté svā́hā 8.1.172.5 nikáṣamāṇāya svā́hā 8.1.172.6 níkaṣitāya svā́hā 8.1.172.7 yad átti tásmai svā́hā 8.1.172.8 yát píbati tásmai svā́hā 8.1.172.9 yán méhati tásmai svā́hā 8.1.172.10 yac chakr̥t karóti tásmai svā́hā 8.1.172.11 rétase svā́hā 8.1.172.12 prajā́bhyas svā́hā 8.1.172.13 prajánanāya svā́hā 8.1.172.14 sárvasmai svā́hā

8.0.25 vyānā́ya svā́hā nivekṣyaté svā́hā nipádyamānāya svā́hā suptā́ya svā́hā vīkṣiṣyaté svā́hottíṣṭhate svā́hā caṅkramitā́ya svā́hā karóti tásmai svā́hā catvā́ri ca

8.1.173.1 ā́-go-dā́nāt páṭhed idáṃ brāhmīyáṃ bráhma-nirmitam sūktáṃ tát pāramātmíkam ātmā́ devā́nām ájaro 'mareśaḥ[*911] 8.1.173.2 sáṃphullāgré puṇḍarīké níviṣṭas tālā́rdhā́yā́mó[*912] rakta-netráḥ śaṅkhá-spháṭíká-saṅkāśás téṣā́ṃ dévā́nā́m antar āsī́d antarātmā́ 8.1.173.3 ajitó devó yakṣā́ṇāṃ vidyā́dharāṇā́ṃ gandharvāṇā́m antarātmā́ brahmaṇaś cāntarātmā́ brāhmīkó raudriká udānakás sa manuṣyā́ṇāṃ raukmó rukmó vā 8.1.173.4 áṅgúṣṭhá-mā́tró hŕ̥dáyé sanniviṣṭás tásthúṣā́m antarātmā́ agnír ā́viṣṭo yád rūpáṃ tásya pravā́ asi sá jīva ity abhíśasyate [*911] Full verse for pratīka ā-go-dānāt. Note full verse comes after, not before, the pratīka. [*912] Text: tālā́rthā́yā́mó

8.0.26 ā́-go-dā́nāt páṭhed aṣṭaú ca

8.1.174.1 ómāsaś carṣaṇī-dhr̥to víśve devāsa ā́ gata dāśvā́ṃso dāśúṣas sutám 8.1.174.2 víśve devā́so aptúras sutám ā́ gaṃta tū́rṇayaḥ usrā́ iva svásarāṇi 8.1.174.3 víśve devā́so asrídha[*913] éhi māyāso adrúhaḥ médhaṃ juṣanta váhnayaḥ 8.1.174.4 pāvakā́ nas sárasvatī vā́jebhir vājínīvatī yajñáṃ vaṣṭu dhiyā́vasuḥ 8.1.174.5 codayitrī́ sūnŕ̥tānāṃ cétantī sumatīnā́m yajñáṃ dadhe sáraśvatī 8.1.174.6 mahó árṇas sárasvatī prá cetayati ketúnā dhiyo víśvā ví rājati [*913] RV: asrídha; MS: asridhā. Note VMP=RV, not MS.

8.0.27 sárasvatī dvé ca

8.1.175.1 rā́trī vy akhyad āyatī́ purutrā́ devyā 1 'kṣábhiḥ[*914] víśvā ádhi śríyo 'dhita 8.1.175.2 órv aprā ámartyā niváto devyū1dvátaḥ jyótiṣā bādhate támaḥ 8.1.175.3 nír u svásāram askr̥toṣásaṃ devyā́yatī́ ápéd u hāsate támaḥ 8.1.175.4 sā́ no adyá yásyā vayáṃ ní te yā́mann ávikṣmahi vr̥kṣé ná vasatíṃ váyaḥ 8.1.175.5 ní grā́māso avikṣata ní padváṃto ní pakṣíṇaḥ ní śyenā́saś cid arthínaḥ [*914] RV: devy 1 kṣabhiḥ; TB: devy akṣabhiḥ

8.1.176.1 yāváyā vr̥kyaṃ[*915] 1 vŕ̥kaṃ yaváya stenám ūrmye áthā nas sutárā bhava 8.1.176.2 úpa mā pépiśat támaḥ kr̥ṣṇáṃ vyaktam asthita úṣa r̥ṇéva yātaya 8.1.176.3 úpa te gā́[*916] ivā́karaṃ vr̥ṇīṣvá duhitar divaḥ rā́tri stómaṃ ná jigyúṣe 8.1.176.4[*917] ā́ rātri pā́rthivaṃ rájaḥ pitúr aprāyi[*918] dhā́mabhiḥ divás sádāṃsi br̥hatī́ ví tiṣṭhasa ā́ tveṣáṃ vartate támaḥ 8.1.176.5 yé te rātrī nr̥cákṣaso yuktā́so[*919] navatír náva aśī́tis saṃtv[*920] aṣṭā́ utó te sapta sáptatīḥ 8.1.176.6 rā́trīṃ prá padye janánīṃ sarvá-bhūta-nivéśanīm bhadrā́ṃ bhagávatīṃ kr̥ṣṇā́ṃ viśvásya jagató niśām 8.1.176.7 saṃveśinī́ṃ[*921] saṃyaminī́ṃ[*922] grahá-nakṣatra-mā́linīm prápanno 'hám śivāṃ rātrī́ṃ bhadré pāram aśī́mahi bhadré pāram aśī́mahy óṃ námaḥ [*915] Text: vr̥kyāṃ [*916] VMP: vā́; RV, TB, etc: gā́ [*917] Verses 8.1.176.4-7 correspond to verses 4.2.1-4 of the R̥g Veda Khila, the “Rātrī Khila”. Verses 8.1.176.4-5 also correspond to AV 19.47.1 and 19.47.3 respectively. In Coburn's Devi Māhātmya, p. 265, he says that the sole variant between RVKh and AV is the AV's reading of draṣṭāro for yuktāso. However in Whitney's Atharva Veda Saṃhitā, vol. 2, p. 975, he indicates another variant is AV's reading of santi for santu. [*918] VMP: pitáraḥ prā́yu; AV, RVKh: pitúr aprāyi [*919] AV: draṣṭāro [*920] AV: santi [*921] RVKh: veśanī́ṃ [*922] RVKh: saṃyamanī́ṃ

8.0.28 arthínas sáptatīś catvā́ri ca

8.1.177.1 hiraṇya-garbhá ā́po ha yát prájāpate 8.1.177.2 sá veda putráḥ pitára(g)ṃ sá mātára(g)ṃ sá sūnúr bhuvat sá bhuvat púnar-maghaḥ sá dyā́m aúrṇod antárikṣa(g)ṃ sá súvas sá víśvā bhúvo abhavat sá ā́ bhavat 8.1.177.3 sá pratnaván návīyasā́gne dyumnéna saṃyátā[*923] br̥hát tatantha bhānúnā 8.1.177.4 ní kā́vyā vedhásaś[*924] śáśvatas kar háste dádhāno náryā purū́ṇi agnír bhuvad rayipátī rayīṇā́(g)ṃ satrā́ cakrāṇó amŕ̥tāni víśvā 8.1.177.5 híraṇya-pāṇim ūtáye savitā́ram úpa hvaye sá céttā devátā padám 8.1.177.6 vāmám adyá savitar vāmám u śvó divé-dive vāmám asmábhya(g)ṃ sāvīḥ vāmásya hí kṣáyasya deva bhū́rer ayā́ dhiyá vāma-bhā́jas syama 8.1.177.7 báḍ itthā́ párvatānāṃ khidráṃ bibharṣi pr̥thiví prá yā́ bhūmi pravatvati mahnā́ jinóṣi mahini[*925] [*923] The 1946 and 1984 editions of the VMP text here insert a footnote that reads: údutyáṃ citrám, which is the only part missing in an otherwise continuous quote from TS 2.2.12. Keith's translation for this pratīka (his TS 2.2.12f) is: “The radiant.” [*924] Text: vethásaś [*925] VMP divides this verse making the second line the first line of chapter 178. The numbering is adjusted so that the complete verse comes at the end of chapter 177.

8.1.178.1 stómāsas tvā vicāriṇi práti ṣṭobhanty aktúbhiḥ prá yā́ vā́jaṃ ná héṣantaṃ perúm ásyasy arjuni 8.1.178.2 r̥dūdáreṇa sákhyā saceya yó mā ná ríṣyed dhary-aśva pītáḥ ayáṃ yás sómo nyádhāyy asmé tásmā índraṃ pratíram emy áccha 8.1.178.3 ā́pānta-manyus tr̥pála-prabharmā dhúniś śímīvāñ chárumā(g)ṃ r̥jīṣī́ sómo víśvāny atasā́ vánāni nā́rvā́g índraṃ pratimā́nāni debhuḥ 8.1.178.4 prá suvānás sóma r̥ta-yúś ciketéndrāya bráhma jamádagnir árcann vŕ̥ṣāyantā́si śávasas turásyā́ntár yaccha gr̥ṇaté dhartráṃ dŕ̥(g)ṃha 8.1.178.5 sa-bā́dhas te mádaṃ ca śuṣmayáṃ ca bráhma náro brahma-kŕ̥tas saparyan arkó vā yát turáte sóma-cakṣās tátréd índro dadhate pr̥tsú[*926] turyā́m[*927] [*926] Text: pr̥thsú [*927] VMP divides this verse making the second line the first line of chapter 179. The numbering is adjusted so that the complete verse comes at the end of chapter 178.

8.1.179.1 váṣaṭ te viṣṇav āsá ā́ kr̥ṇomi tán me juṣasva śipi-viṣṭa havyám várdhantu tvā suṣṭutáyo gíro me yūyáṃ pāta svastíbhis sádā naḥ 8.1.179.2 prá tát te adyá śipi-viṣṭa nā́māryáś śa(g)ṃsāmi vayúnāni vidvā́n táṃ tvā gr̥ṇāmi tavásam átavīyān kṣáyantam asyá rájasaḥ parāké 8.1.179.3 kím ít te viṣṇo paricákṣyaṃ bhūt prá yád vavakṣé śipi-viṣṭó asmi mā́ várpo asmád ápa gūha etád yád anyá-rūpas samithé babhū́tha 8.1.179.4 ágne dā́ daśúṣe rayíṃ vīrávantaṃ párīṇasaṃ śiśīhí nas sūnumátaḥ 8.1.179.5 dā́ no agne śatíno dā́s sahasríṇo duró ná vā́ja(gg)ṃ śrútyā ápā vr̥dhi prā́cī dyā́vā-pr̥thivī́ bráhmaṇā kr̥dhi súvarṇá śukrám uṣáso ví didyutuḥ

8.1.180.1 agnír dā dráviṇaṃ vīrá-peśā agnír ŕ̥ṣiṃ yás sahásrā sanóti agnír diví havyám ā́ ta tanāgnér dhā́māni víbhr̥tā purutrā́ 8.1.180.2 mā́ no márdhīr ā́ tū́ bhara 8.1.180.3 ghr̥táṃ ná pūtáṃ tanū́r arepā́ś śúci híraṇyam tát te rukmó ná rocata svadhāvaḥ 8.1.180.4 ubhé suścandra sarpíṣo dárvī śrīṇīṣa āsáni utó na útpupūryā ukthéṣu śávásás páta íṣa(gg)ṃ stotŕ̥bhya ā́ bhara 8.1.180.5 vā́yo śatá(g)ṃ hárīṇāṃ yuvásva póṣyāṇām utá vā te sahasríṇo rátha ā́ yātu pā́jasā 8.1.180.6 prá yā́bhir yā́si dāśvā́(g)ṃsam ácchā niyúdbhir vāyav iṣṭáye duroṇé ní no rayí(g)ṃ subhójasaṃ yuvehá ní vīrávad gávyam áśviyaṃ ca rā́dhaḥ 8.1.180.7 revátīr nas sadha-mā́da índre santu tuví-vājāḥ kṣumánto yā́bhir mádema 8.1.180.8 revā́(g)ṃ íd revátas stotā́ syā́t tvā́vato maghónaḥ préd u harivas śrutásya

8.0.29 pŕ̥thívís sápáryán vídidyutuś ca rā́dháś catvā́ri ca

8.1.181.1 viśva-jíte dhana-jíte svar-jíte satrā-jíte nr̥-jíta urvarā-jíte aśva-jíte go-jíte ab-jíte bharéndrāya sómaṃ yajatā́ya haryatám 8.1.181.2 abhibhúve 'bhibhaṃgā́ya vanvaté 'ṣālhāya sáhamānāya vedháse tuvigráye váhnaye duṣṭárītave satrā-sā́he náma índrāya vocata 8.1.181.3 satrā-sāhó jana-bhakṣó janaṃ-saháś cyavano yudhmó ánu jóṣam ukṣitáḥ vr̥taṃ-cayás sáhurir vikṣvāritá[*928] índrasya vocaṃ prá kr̥tā́ni vīryā 8.1.181.4 anānudó vr̥ṣabhó dódhato vadhó gaṃbhīrá r̥ṣvó ásamaṣṭa-kāvyaḥ radhra-codáś śnáthano vīlitás pr̥thúr índras suyajñá uṣásas svar janat 8.1.181.5 yajñéna gātúm aptúro vividrire dhíyo hinvānā́ uśíjo manīṣíṇaḥ abhisvárā niṣádā gā́ avasyáva índre hinvānā́ dráviṇāny āśata [*928] Text: ikṣvāritá

8.1.182.1 índra śréṣṭhāni dráviṇāni dhéhi cíttiṃ dákṣasya subhagatvám asmé póṣaṃ rayīṇā́m áriṣṭiṃ tanū́nāṃ svādmā́naṃ vācás sudinatvám áhnām 8.1.182.2 trí-kadrukeṣu mahiṣó yávāśiraṃ tuvi-śúṣmas tr̥pátsómam apibad víṣṇunā sutáṃ yáthā́vaśat sá īṃ mamāda máhi kárma kártave mahā́m urúṃ saínaṃ saścad devó deváṃ satyám índraṃ satyá índuḥ 8.1.182.3 ádha tvíṣīmāṃ[*929] abhyójasā kríviṃ yudhā́bhavad ā́ ródasī apr̥ṇad asya majmánā prá vāvr̥dhe ádhattānyáṃ jaṭháre prém aricyata saínaṃ saścad devó devám satyám índraṃ[*930] satyá índuḥ 8.1.182.4 sākáṃ jātáḥ krátunā sākám ójasā vavakṣitha sākáṃ vr̥ddhó vīryais sāsahír mŕ̥dho vícarṣaṇiḥ dā́tā rā́dhas stuvaté kā́myaṃ vásu saínaṃ sáścad devó devám satyám índraṃ[*931] satyá índuḥ 8.1.182.5 táva tyán náryaṃ[*932] nr̥tó 'pa indra prathamáṃ pūrvyáṃ diví pravā́cyaṃ kr̥tám yád devásya śávasā prā́riṇā ásuṃ riṇáṃn apáḥ bhuvad víśvam abhy ā́devam ójasā vidā́d ū́rjaṃ śatá-kratu vidā́d íṣam [*929] Text: tvíṣīṃmāṃ [*930] VMP omits saścad devó devám satyám índraṃ, which is in RV, and has = in its place in the text. [*931] VMP omits devó devám satyám índraṃ, which is in RV, and has = in its place in the text. [*932] Text: nárya

8.0.30 dráviṇāny āśatāpá ékañ ca

8.1.183.1 víṣṇave svā́hā 8.1.183.2 víṣṇave svastí-dā́ya svā́hā 8.1.183.3 víṣṇave sárvaṃ-dharāya svā́hā 8.1.183.4 víṣṇave sarva-goptré svā́hā 8.1.183.5 víṣṇave sarvā́tmane svā́hā 8.1.183.6 víṣṇave sarva-devā́tmane svā́hā 8.1.183.7 víṣṇave sarva-vedā́tmane svāhā 8.1.183.8 víṣṇave sarva-munī́nā́m ā́tmane svā́hā 8.1.183.9 víṣṇave yóga-sandhāraṇāya svā́hā 8.1.183.10 víṣṇave sárva-pratiṣṭhāya svā́hā

8.1.184.1 nārāyaṇā́ya svā́hā 8.1.184.2 nārāyaṇā́tmane svā́hā 8.1.184.3 nārāyaṇā́ya sárva-devātmane svā́hā 8.1.184.4 nārāyaṇā́yéndra-rūpāya svā́hā 8.1.184.5 nārāyaṇā́ya sáṃyámánā́dhípátaye svā́hā 8.1.184.6 nārāyaṇā́ya sámbhógá-pátaye svā́hā 8.1.184.7 nārāyaṇā́ya sárva-tr̥pti-pradāya svā́hā 8.1.184.8 nārāyaṇā́yānántā́tmane svā́hā 8.1.184.9 nārāyaṇā́ya brahméśā́tmane svā́hā 8.1.184.10 nārāyaṇā́ya prajā́-pátaye svā́hā

8.1.185.1 nārāyaṇā́yānántaśayanāya svā́hā 8.1.185.2 puṇya-nārāyaṇā́ya svā́hā 8.1.185.3 puṇya-nārāyaṇā́ya tri-dáśā́dhipataye svā́hā 8.1.185.4 puṇya-nārāyaṇā́ya vaṭā́kṣá-vā́sine svā́hā 8.1.185.5 puṇya-nārāyaṇā́ya pādā́rciṣe svā́hā 8.1.185.6 puṇya-nārāyaṇā́ya bālá-rū́piṇe svā́hā 8.1.185.7 puṇya-nārāyaṇā́ya māyā́-rū́piṇe svā́hā 8.1.185.8 puṇya-nārāyaṇā́ya prabódhine svā́hā 8.1.185.9 puṇya-nārāyaṇā́ya sárvādhiṣṭhānāya svā́hā 8.1.185.10 puṇya-nārāyaṇā́ya sárva-pravaraṇāya svā́hā

8.1.186.1 puṇya-nārāyaṇā́ya mū́rdhni sthānāya svā́hā 8.1.186.2 bā́lāya svā́hā 8.1.186.3 bā́lāya váṭa-patra-śā́yíne svā́hā 8.1.186.4 satyā́ya svā́hā 8.1.186.5 satya-niṣṭhā́ya svā́hā 8.1.186.6 satyā́tmane svā́hā 8.1.186.7 satya-nityā́ya svā́hā 8.1.186.8 sárvé tvá(g)ṃ hí satyé satyáṃ prátiṣṭhāya svā́hā 8.1.186.9 satyā́ya sárva-loka-pravartine svā́hā 8.1.186.10 satyātma-devā́ya svā́hā

8.1.187.1 satya-modā́ya svā́hā 8.1.187.2 satya-sopānakā́ya svā́hā 8.1.187.3 tvá(g)ṃ hí satyā́tmánth sátya-niṣṭhódbhavā́ya svā́hā 8.1.187.4 puruṣāya svā́hā 8.1.187.5 puruṣa-sa(gg)ṃstutā́ya svā́hā 8.1.187.6 puruṣa-samadhītā́ya svā́hā 8.1.187.7 puruṣa-niṣṭhā́ya svā́hā 8.1.187.8 puruṣā́tmáne svā́hā 8.1.187.9 puruṣa-puruṣā́ya svā́hā 8.1.187.10 puruṣā́ya jágan-mitrāya svā́hā

8.1.188.1 puruṣā́ya jágad-ādhārāya svā́hā 8.1.188.2 puruṣā́ya jágat-pravartine svā́hā 8.1.188.3 puruṣā́ya jágad-dhetave svā́hā 8.1.188.4 víṣṇu-krīḍā́tmane svā́hā 8.1.188.5 bhūmi-saṅkrīḍā́tmane svā́hā 8.1.188.6 jagan-modā́ya svā́hā 8.1.188.7 jagad-dhitā́ya svā́hā 8.1.188.8 nikhuryapā́ya[*933] svā́hā 8.1.188.9 kā́ya svā́hā 8.1.188.10 kásmai svā́hā [*933] According to MW, p. 545, nikhuryapa = Name of Viṣṇu in TS.

8.1.189.1 kátamásmai svā́hā 8.1.189.2 sárvasmai svā́hā 8.1.189.3 víṣṇave svā́hā 8.1.189.4 víṣṇave mantra-sandruhaṇā́ya svā́hā 8.1.189.5 dhruvarūpíṇe svā́hā 8.1.189.6 saṃvr̥tā́tmane svā́hā 8.1.189.7 saṃprīti-karā́ya svā́hā 8.1.189.8 sarva-śubhá-pradā́ya svā́hā 8.1.189.9 aśubha-nāśā́ya svā́hā 8.1.189.10 śubha-saṃbarhaṇā́ya svā́hā

8.1.190.1 puṇyā́ya svā́hā 8.1.190.2 puṇyā́ya bálórjitāya svā́hā 8.1.190.3 puṇyā́ya jáya-samr̥ddhāya svā́hā 8.1.190.4 puṇyā́ya kā́mānanda-jananā́ya svā́hā 8.1.190.5 puṇyā́ya sárvānandāya svā́hā 8.1.190.6 puṇyā́ya sámr̥ddhāya svā́hā 8.1.190.7 puṇyā́ya śrī́-nidhānāya svā́hā 8.1.190.8 puṇyā́ya bráhma-sandruhaṇā́ya svā́hā 8.1.190.9 puṇyā́ya vára-sthānāya svā́hā 8.1.190.10 puṇyā́ya lóka-sambhāvanā́ya svā́hā 8.1.190.11 puṇyā́yā́dbhutāya svā́hā 8.1.190.12 puṇyā́yānā́di-nidhanāya svā́hā 8.1.190.13 puṇyā́yāmíta-mahimne svā́hā 8.1.190.14 puṇyā́yātyántá-hitāya svā́hā 8.1.190.15 puṇyā́ya sárva-pratiṣṭhāya svā́hā 8.1.190.16 puṇyā́ya sárva-loka-pratiṣṭhāya svā́hā 8.1.190.17 puṇyā́ya sárva-loka-śubhāvahāya svā́hā 8.1.190.18 puṇyā́ya sarvā́tmane svā́hā

8.0.31 pratiṣṭhā́ya svā́hā prajā́-pataye svā́hā sárva-praharaṇāya svā́hā satyātma-devā́ya svā́hā jágan-mitrāya svā́hā kásmai svā́hā śubha-sambarhaṇā́ya svā́hā lóka-sambhavanā́ya svā́hāṣṭaú ca

Bhágávác-chátā́ṣṭákám

8.2.1.1 nārāyaṇā́ya svā́hā 8.2.1.2 narā́ya svā́hā 8.2.1.3 śaúraye svā́ha 8.2.1.4 cákra-pāṇaye svā́hā 8.2.1.5 janā́rdanā́ya svā́hā 8.2.1.6 vā́sudevāya svā́hā 8.2.1.7 jagad-yónaye svā́hā 8.2.1.8 vāmanā́ya svā́hā 8.2.1.9 jñā́na-pañjarāya svā́hā 8.2.1.10 śrī́-vállabhāya svā́hā

8.2.2.1 jagannāthā́ya svā́hā 8.2.2.2 catúr-mū́rtaye svā́hā 8.2.2.3 catur-bhujā́ya svā́hā 8.2.2.4 gajendra-ghnā́ya svā́hā 8.2.2.5 gajārti-ghnā́ya svā́hā 8.2.2.6 kéśavāya svā́hā 8.2.2.7 kleśa-nāśanā́ya svā́hā 8.2.2.8 kaíṭabhāraye svā́hā 8.2.2.9 avidyā́raye svā́hā 8.2.2.10 kāma-dā́ya svā́hā

8.2.3.1 kamalekṣaṇā́ya svā́hā 8.2.3.2 kaṃsá-śátrave svā́hā 8.2.3.3 ághā́rā́taye svā́hā 8.2.3.4 kākut-sthā́ya svā́hā 8.2.3.5 khaga-vā́hanāya svā́hā 8.2.3.6 nīlāmbhújá-dyutaye svā́hā 8.2.3.7 nityā́ya svā́hā 8.2.3.8 nitya-tr̥ptā́ya svā́hā 8.2.3.9 nirā́śrayā́ya svā́hā 8.2.3.10 nityā́nandā́ya svā́hā

8.2.4.1 surā́dhyakṣā́ya svā́ḥā 8.2.4.2 nirvíkalpāya svā́hā 8.2.4.3 nirañjánā́ya svā́hā 8.2.4.4 brahmaṇyā́ya svā́hā 8.2.4.5 pr̥thivī-nāthā́ya svā́hā 8.2.4.6 pī́ta-vāsase svā́hā 8.2.4.7 guhāśayā́ya svā́hā 8.2.4.8 veda-garbhā́ya svā́hā 8.2.4.9 víbhave svā́hā 8.2.4.10 víṣṇave svā́hā

8.2.5.1 śrī́mate svā́hā 8.2.5.2 trailokya-bhū́ṣaṇāya svā́hā 8.2.5.3 yajñá-mū́rtaye svā́hā 8.2.5.4 améyā́tmane svā́hā 8.2.5.5 vará-dā́ya svā́hā 8.2.5.6 vāsavānújāya svā́hā 8.2.5.7 bhaktí-príyāya svā́hā 8.2.5.8 jagat-pūjyā́ya svā́hā 8.2.5.9 paramā́tmane svā́hā 8.2.5.10 asurāntakā́ya svā́hā

8.2.6.1 deva-devā́ya svā́hā 8.2.6.2 hr̥ṣīkeśā́ya svā́hā 8.2.6.3 śáṅkarāya svā́hā 8.2.6.4 garuḍa-dhvajā́ya svā́hā 8.2.6.5 nā́rásiṃhā́ya svā́hā 8.2.6.6 mahā́-devā́ya svā́hā 8.2.6.7 svayambhúve svā́hā 8.2.6.8 bhuvaneśvarā́ya svā́hā 8.2.6.9 śrī́dharāya svā́hā 8.2.6.10 devakī-putrā́ya svā́hā

8.2.7.1 pā́rtha-sārathaye svā́hā 8.2.7.2 ácyutāya svā́hā 8.2.7.3 śáṅkha-pāṇaye svā́hā 8.2.7.4 parañ-jyótiṣe svā́hā 8.2.7.5 ātma-jyótiṣe svā́hā 8.2.7.6 acañcalā́ya svā́hā 8.2.7.7 śrī́vat(th)sāṅkā́ya svā́hā 8.2.7.8 akhilādhārā́ya svā́hā 8.2.7.9 sárva-loka-pataye svā́hā 8.2.7.10 prábhave svā́hā

8.2.8.1 trivikramā́ya svā́hā 8.2.8.2 trikāla-jnā́ya svā́hā 8.2.8.3 tridhámne svā́hā 8.2.8.4 karuṇā-karā́ya svā́hā 8.2.8.5 sárva-jñāya svā́hā 8.2.8.6 sárvasmai svā́hā 8.2.8.7 sárva-sākṣiṇe svā́hā 8.2.8.8 aniruddhā́ya svā́hā 8.2.8.9 haya-grīvā́ya svā́hā 8.2.8.10 háraye svā́hā

8.2.9.1 śārṅgíṇe svā́hā 8.2.9.2 harikeśā́ya svā́hā 8.2.9.3 halā́yudhāya svā́hā 8.2.9.4 sahasra-bāháve svā́hā 8.2.9.5 ávyaktāya svā́hā 8.2.9.6 sahasrākṣā́ya svā́hā 8.2.9.7 ákṣayāya svā́hā 8.2.9.8 ákṣarāya svā́hā 8.2.9.9 anantā́ya svā́hā 8.2.9.10 sarva-lokéśāya svā́hā

8.2.10.1 kāmā́nándā́ya svā́hā 8.2.10.2 vikramā́ya svā́hā 8.2.10.3 māyā-dhārā́ya svā́hā 8.2.10.4 nirādhārā́ya svā́hā 8.2.10.5 sarvādhārā́ya svā́hā 8.2.10.6 dharā́-dharāya svā́hā 8.2.10.7 mahā́-víṣṇave svā́hā 8.2.10.8 sadā́-víṣṇave svā́hā 8.2.10.9 mā́dhavāya svā́hā 8.2.10.10 madhusūdanā́ya svā́hā

8.2.11.1 niṣkalaṅkā́ya svā́hā 8.2.11.2 nirā́bhāsā́ya svā́hā 8.2.11.3 niṣprápañcāya svā́hā 8.2.11.4 nirañjanā́ya svā́hā 8.2.11.5 víśva-bhuje svā́hā 8.2.11.6 víśva-kartre svā́hā 8.2.11.7 puṇya-kīrtáye svā́hā 8.2.11.8 purā́tanā́ya svā́hā 8.2.11.9 áto devā́ idáṃ víṣṇuḥ 8.2.11.10 bhū́s svā́hā

Śrī́-śátā́ṣṭákám

8.3.1.1 padma-priyā́yai svā́hā 8.3.1.2 padmínyai svā́hā 8.3.1.3 padma-hastā́yai svā́hā 8.3.1.4 padmālayā́yai svā́hā 8.3.1.5 padma-pādā́yai svā́hā 8.3.1.6 padmā́kṣyai svā́hā 8.3.1.7 padma-vāsínyai svā́hā 8.3.1.8 padmá-patrā́kṣa-daivatāyai svā́hā 8.3.1.9 padmāṅkā́yai svā́hā 8.3.1.10 padma-dohínyai svā́hā

8.3.2.1 śrī-dévyai svā́hā 8.3.2.2 jñāna-rūpā́yai svā́hā 8.3.2.3 sukha-dā́yai svā́hā 8.3.2.4 sutŕ̥ptikāyai svā́hā 8.3.2.5 púṣṭi-pradāyai svā́hā 8.3.2.6 mahā́-lákṣmyai svā́hā 8.3.2.7 lakṣmī́-pū́rvāyai svā́hā 8.3.2.8 abhivŕ̥ddhi-dāyai svā́hā 8.3.2.9 pramoda-sambhavā́yai svā́hā 8.3.2.10 lakṣmī́ṃ-bharāyai svā́hā

8.3.3.1 svātmáṃ-bharāyai svā́hā 8.3.3.2 vr̥ddhyaí svā́hā 8.3.3.3 samúdvahāyai svā́hā 8.3.3.4 vidā́yai svā́hā 8.3.3.5 suvā́ce svā́hā 8.3.3.6 icchā́-vídhā́yinyai svā́hā 8.3.3.7 puṇyāṃgā́yai svā́hā 8.3.3.8 puṇya-svarū́pā́yai svā́hā 8.3.3.9 udváhāyai svā́hā 8.3.3.10 satyákā́yai svā́hā

8.3.4.1 puṇyātmá-hŕ̥dayāvāsāyai svā́hā 8.3.4.2 púṇyá-vákṣá-sthálā́láyāyai svā́hā 8.3.4.3 puṇyá-netrā́yai svā́hā 8.3.4.4 puṇyá-dā́tryai svā́hā 8.3.4.5 nityá-púṇyāyai svā́hā 8.3.4.6 supuṇyakā́yai svā́hā 8.3.4.7 paramodā́yai svā́hā 8.3.4.8 bhadrá-tā́rāyai svā́hā 8.3.4.9 sādhya-sárvā́rtha-sādhinyai svā́hā 8.3.4.10 kāntí-prádāyai svā́hā

8.3.5.1 sarvanandā́yai svā́hā 8.3.5.2 viṣṇu-saṅkálpa-saṃbhavāyai svā́hā 8.3.5.3 śóbhanāṃgāyai svāhā 8.3.5.4 śruti-prāpyā́yai svā́hā 8.3.5.5 bhogā́yai svā́hā 8.3.5.6 bhóga-pratiṣṭhitāyai svā́hā 8.3.5.7 sarva-bhogā́yai svā́hā 8.3.5.8 dhāríṇyai svā́hā 8.3.5.9 bhóga-dāyai svā́hā 8.3.5.10 púṇyavatyai svā́hā

8.3.6.1 vasuṃ-dharā́yai svā́hā 8.3.6.2 vasu-káryai svā́hā 8.3.6.3 lóka-mātre svā́hā 8.3.6.4 prasā́dinyai svā́hā 8.3.6.5 saṃkalpa-tr̥ptyai svā́hā 8.3.6.6 sáṃtr̥ptyai svāhā 8.3.6.7 subrahmaṇyā́yai svā́hā 8.3.6.8 mahā́-nadyai svā́hā 8.3.6.9 saṃkḷpta-sā́dhinyai svā́hā 8.3.6.10 brahmáṇyai svā́hā

8.3.7.1 kálpa-sādhinyai svā́hā 8.3.7.2 sugandhínyai svā́hā 8.3.7.3 bhógavatyai svā́hā 8.3.7.4 rudrā́ṇyai svā́hā 8.3.7.5 dīpti-kāríṇyai svā́hā 8.3.7.6 tr̥ptyaí svā́hā 8.3.7.7 jayá-káryai svā́hā 8.3.7.8 dī́ptyai svā́hā 8.3.7.9 púṣṭyai svā́hā 8.3.7.10 parama-púṣṭi-dāyai svā́hā

8.3.8.1 śā́ntyai svā́hā 8.3.8.2 vidyā́-dharyai svā́hā 8.3.8.3 vidyā-rūpā́yai svā́hā 8.3.8.4 íṣṭa-sādhinyai svā́hā 8.3.8.5 nityānapāyínyai svā́hā 8.3.8.6 ramyā́yai svā́hā 8.3.8.7 kalyāná-gúṇá[*934] gúmphitāyai[*935] svā́hā 8.3.8.8 bhū́ti-dā́yai svā́hā 8.3.8.9 śrī́-karyai svā́hā 8.3.8.10 dévyai svā́hā [*934] Text: kalyāṇá-gúṇá [*935] Text: gumbhitāyai

8.3.9.1 vibhū́tyai svā́hā 8.3.9.2 háṃsa-vāhinyai svā́hā 8.3.9.3 prahlādínyai svā́hā 8.3.9.4 prakŕ̥tyai svā́hā 8.3.9.5 cid-rūpā́yai svā́hā 8.3.9.6 cítta-vāsinyai svā́hā 8.3.9.7 sarvāyuṣā́ṇā́m-ā́yur-me pāhi svā́hā 8.3.9.8 sárvaíśváryai svā́hā 8.3.9.9 sátyai svā́hā 8.3.9.10 sárvadāyínyai svā́hā

8.3.10.1 dhārā́ṅgyai[*936] svā́hā 8.3.10.2 prayojaná-karāyai svā́hā 8.3.10.3 pradhāna-kā́riṇyai svā́hā 8.3.10.4 samŕ̥ddhyai svā́hā 8.3.10.5 púṇya-vardhinyai svā́hā 8.3.10.6 śrī-vaíṣṇávyai svā́hā 8.3.10.7 jayā́yai svā́hā 8.3.10.8 toyā́yai svā́hā 8.3.10.9 santā́na-kā́ríṇyai svā́hā 8.3.10.10 víṣṇu-patnyai svā́hā [*936] 1946 edition: údārā́ṅgyai; 1984 edition: dhārā́ṅgyai

8.3.11.1 mahā́-bhū́tyai svā́hā 8.3.11.2 vítta-dāyai svā́hā 8.3.11.3 vr̥ṣa-vāhínyai svā́hā 8.3.11.4 varāṅgánā́yai svā́hā 8.3.11.5 divyā́ṅgyai svā́hā 8.3.11.6 sarva-bhūtá-hítá-pradāyai svā́hā 8.3.11.7 svāhā́yai svā́hā 8.3.11.8 svadhā́yai svā́hā 8.3.11.9 śa(g)ṃ sā́niyacchát 8.3.11.10 bhūya ā́tma-vr̥tyā́

Máhī́-śátā́ṣṭákám

8.4.1.1 kamálā́yai svā́hā 8.4.1.2 kamálāvāsāyai svā́hā 8.4.1.3 kañja-netrā́yai svā́hā 8.4.1.4 mátyai svā́hā 8.4.1.5 dhŕ̥tyai svā́hā 8.4.1.6 viśokā́yai svā́hā 8.4.1.7 haríṇyai svā́hā 8.4.1.8 paúṣṇyai svā́hā 8.4.1.9 kṣóṇyai svā́hā 8.4.1.10 máhyai svā́hā

8.4.2.1 atálā́yai svā́hā 8.4.2.2 nitálā́yai svā́hā 8.4.2.3 vitálā́yai svā́hā 8.4.2.4 sutálā́yai svā́hā 8.4.2.5 rasā́tálā́yai svā́hā 8.4.2.6 mahātalā́yai svā́hā 8.4.2.7 tala-rūpā́yai svā́hā 8.4.2.8 talā́tálā́yai svā́hā 8.4.2.9 bhū́myai svā́hā 8.4.2.10 bhū-tala-rūpā́yai svā́hā

8.4.3.1 lóka-rūpāyai svā́hā 8.4.3.2 upasaṃhitā́yai svā́hā 8.4.3.3 prakŕ̥tyai svā́hā 8.4.3.4 vikŕ̥tyai svā́hā 8.4.3.5 viśva-rūpā́yai svā́hā 8.4.3.6 víśva-sādhinyai svā́hā 8.4.3.7 dharítryai svā́hā 8.4.3.8 mahátryai svā́hā 8.4.3.9 dhā́tryai svā́hā 8.4.3.10 nadī-rūpā́yai svā́hā

8.4.4.1 sarásvatyai svā́hā 8.4.4.2 ātmám-bharā́yai svā́hā 8.4.4.3 vardhínyai svā́hā 8.4.4.4 kāśyápyai svā́hā 8.4.4.5 mahátyai svā́hā 8.4.4.6 sthirā́yai svā́hā 8.4.4.7 dharā-dhará-sámā́dhārāyai svā́hā 8.4.4.8 bhúve svā́hā 8.4.4.9 dharā-dhará-rū́píṇyai svā́hā 8.4.4.10 vasuṃ-dharā́yai svā́hā

8.4.5.1 vasú-karāyai svā́hā 8.4.5.2 vasúdhā́yai svā́hā 8.4.5.3 dhaná-várdhínyai svā́hā 8.4.5.4 phala-rūpā́yai svā́hā 8.4.5.5 manó-rūpiṇyai svā́hā 8.4.5.6 búddhi-rūpiṇyai svā́hā 8.4.5.7 citta-rūpíṇyai svā́hā 8.4.5.8 ahaṅkārá-rū́piṇyai svā́hā 8.4.5.9 bhūta-pañcáká-rū́pāyai svā́hā 8.4.5.10 pŕ̥thvyai svā́hā

8.4.6.1 sāgara-rūpíṇyai svā́hā 8.4.6.2 ambhúdhi-vardhinyai svā́hā 8.4.6.3 sarvā́yai svā́hā 8.4.6.4 sárva-kāma-pradāyai svā́hā 8.4.6.5 pr̥thā́yai svā́hā 8.4.6.6 kāmā́yai svā́hā 8.4.6.7 manó-harāyai svā́hā 8.4.6.8 siddhā́yai svā́hā 8.4.6.9 sárva-maṃgala[*937]-kāriṇyai svā́hā 8.4.6.10 śyāmā́ṅgyai svā́hā [*937] Text: -maṃgaḷa

8.4.7.1 sánnibhāyai svā́hā 8.4.7.2 mahā-cātaka-vāhínyai svā́hā 8.4.7.3 utpálá-hástāyai svā́hā 8.4.7.4 puṇḍarīká-vílócánāyai svā́hā 8.4.7.5 puṇḍarīkā́kṣa-dayitāyai svā́hā 8.4.7.6 viśvam-bhárá-kúlā́yinyai svā́hā 8.4.7.7 haréḥ príyátamāyai svā́hā 8.4.7.8 vāsasthalā́yai svā́hā 8.4.7.9 atíkā́ntikāyai svā́hā 8.4.7.10 ādí-mū́rtyai svā́hā

8.4.8.1 priyā́yai svā́hā 8.4.8.2 nityā́yai svā́hā 8.4.8.3 nandínyai svā́hā 8.4.8.4 satyá-rū́piṇyai svā́hā 8.4.8.5 satyá-príyāyai svā́hā 8.4.8.6 hiraṇyākṣā́ntakāriṇyai svā́hā 8.4.8.7 jīvá-vrā́tá-sád-ā́dhā́rāyai svā́hā 8.4.8.8 mahā́-lákṣmī́-príyāyai svā́hā 8.4.8.9 vara-prasā́dínyai svā́hā 8.4.8.10 ramyā́yai svā́hā

8.4.9.1 vipulā́yai svā́hā 8.4.9.2 vara-módinyai svā́hā 8.4.9.3 vará-rū́pāyai svā́hā 8.4.9.4 puṇyāṅgā́yai svā́hā 8.4.9.5 puṇyávatyai svā́hā 8.4.9.6 abdhí-mékhalāyai svā́hā 8.4.9.7 iṣṭa-pradā́yai svā́hā 8.4.9.8 yajñā́ṅgyai svā́hā 8.4.9.9 prakŕ̥tyai svā́hā 8.4.9.10 íṣṭa-sādhinyai svā́hā

8.4.10.1 ātmám-bhárā́yai svā́hā 8.4.10.2 sarvá-sáhāyai svā́hā 8.4.10.3 nirnidrā́yai svā́hā 8.4.10.4 níṣkr̥tyai svā́hā 8.4.10.5 sthítyai svā́hā 8.4.10.6 svāhā́yai svā́hā 8.4.10.7 svadhā́yai svā́hā 8.4.10.8 yajña-yajñā́yai svā́hā 8.4.10.9 br̥hátyai svā́hā 8.4.10.10 óṅ-kā́ra-rūpiṇyai svā́hā

8.4.11.1 svāhā-kārā́yai svā́hā 8.4.11.2 svadhā-kārā́yai svā́hā 8.4.11.3 veda-vidyā́yai svā́hā 8.4.11.4 surū́piṇyai svā́hā 8.4.11.5 mahā-dévyai svā́hā 8.4.11.6 mahā-mānyā́yai svā́hā 8.4.11.7 sárva-siddhyai svā́hā 8.4.11.8 dhanur[*938]-dharā́yai svā́hā 8.4.11.9 táyādityā́ 8.4.11.10 tat trīṇy[*939] eṣā́ [*938] Text: thanur- [*939] cf. VMP 6.33.5

8.1.191.1 nārāyaṇā́ya vidmáhe vāsudevā́ya dhīmahi tán no vísṇuḥ pracodáyāt 8.1.191.2 mahā-devyaí ca vidmáhe viṣṇu-patnyaí ca dhīmahi tán no lakṣmīḥ pracodáyāt 8.1.191.3 dhanur[*940]-dharā́yai vidmáhe sarva-siddhyaí ca dhīmahi tán no dharā pracodáyāt[*941] 8.1.191.4 śrī-bhū-sakhyaí ca vidmáhe viṣṇu-patnyaí ca dhīmahi tán no nīlāḥ[*942] pracodáyāt 8.1.191.5 lokādhyakṣā́ya vidmáhe dharādhyakṣā́ya dhīmahi tán naḥ kūrmaḥ pracodáyāt [*940] Text: thanur- [*941] cf. VMP 6.10.6 [*942] Text: nīḷāḥ

8.1.192.1 bhū-varāhā́ya vidmáhe hiraṇya-garbhā́ya dhīmahi tán naḥ kroḍaḥ pracodáyāt 8.1.192.2 vajra-nákhāya vidmáhe tīkṣṇa-da(gg)ṃṣṭrā́ya dhīmahi tán no nārasi(g)ṃhaḥ pracodáyāt 8.1.192.3 vāg-īśvarā́ya vidmáhe hayagrīvā́ya dhīmahi tán no ha(g)ṃsaḥ pracodáyāt 8.1.192.4 vedāntāṃgā́ya vidmáhe hayagrīvā́ya dhīmáhí tán no hayagrīvaḥ pracodáyāt 8.1.192.5 haṃsa-haṃsā́ya vidmáhe parama-haṃṣā́ya dhīmáhí tán no haṃsaḥ pracodáyāt

8.1.193.1 dāśarathā́ya[*943] vidmáhé sītā-vallabhā́ya dhīmahi tán no rāmaḥ pracodáyāt 8.1.193.2 dhanur-dharā́ya vidmáhe rāma-bhadrā́ya dhīmahi tán no rāmaḥ pracodáyāt 8.1.193.3 sudarśanā́ya vidmáhe heti-rājā́ya dhīmahi tán naś cakraḥ pracodáyāt 8.1.193.4 jvālā-cakrā́ya vidmáhe mahā-cakrā́ya dhīmahi tán naś cakraḥ pracodáyāt 8.1.193.5 dāmodarā́ya vidmáhe vāsudevā́ya dhīmahi tán naḥ kr̥ṣṇaḥ pracodáyāt [*943] Text: dāśaradhā́ya

8.1.194.1 tát-púruṣāya vidmáhe suparṇa-pakṣā́ya dhīmahi tán no garuḍaḥ pracodáyāt 8.1.194.2 viṣvaksenā́ya vidmáhe vetra-hastā́ya dhīmahi tán naś śāntaḥ pracodáyāt 8.1.194.3 vedātmanā́ya vidmáhe hiraṇya-garbhā́ya dhīmahi tán no brahma pracodáyāt 8.1.194.4 tát-púruṣāya vidmáhe mahā-devā́ya dhīmahi tán no rudraḥ pracodáyāt 8.1.194.5 tát-púruṣāya vidmáhe vakra-tuṇḍā́ya dhīmahi táṃ no dantiḥ[*944] pracodáyāt [*944] MahānU (US): dantī; TA, MahānU (SV): dantiḥ

8.1.195.1 tát-púrúṣā́ya vidmáhe mahā-senā́ya dhīmahi tán naṣ ṣaṇ-mukhaḥ[*945] pracodáyāt 8.1.195.2 bhāskarā́ya vidmáhe mahad-dyuti-karā́ya[*946] dhīmahi tán no ādityaḥ[*947] pracodáyāt 8.1.195.3 vaiśvānarā́ya vidmáhe lālīlā́ya[*948] dhīmahe táṃ no agniḥ pracodáyāt 8.1.195.4 kātyāyanā́ya[*949] vidmáhe kanya-kumā́ri[*950] dhīmahi tán no durgiḥ pracodáyāt 8.1.195.5 táth savitúr váreṇyaṃ bhárgo devásya dhīmahi dhíyo yó naḥ pracodáyāt [*945] MahānU (US): ṣaṣṭaḥ (SV): ṣaṇ-mukhaḥ [*946] VMP: maha-dyuti-karā́ya; MahānU (SV): mahad-dyuti-karā́ya; (US): divākarāya [*947] MahānU (US): sūryaḥ [*948] MahānU (US): lālelāya [*949] MahānU (US): kātyāyanyai; (SV): kātyāyānāya [*950] MahānU (US): kanyā-kumāryai

8.1.196.1 śabda-rāśā́ya vidmáhe vāyu-putrā́ya dhīmahi táṃ no hanumat pracodáyāt 8.1.196.2 tát-púruṣāya vidmáhe cakra-tuṇḍā́ya dhīmahi táṃ no nandiḥ pracodáyāt 8.1.196.3 vārdhi-jā́tā́ya vidmáhe mahā-śaṅkhā́ya dhīmahi tán naś śaṅkhaḥ pracodáyāt 8.1.196.4 ojo-balā́ya vidmáhe atyucchrayā́ya dhīmahi táṃ no dhvajaḥ pracodáyāt 8.1.196.5 mahā-bhūtā́ya vidmáhe viṣṇu-bhaktā́ya dhīmahi tán naś śrī-bhūtaḥ pracodáyāt

8.1.197.1 deva-rājā́ya vidmáhe vajra-hastā́ya dhīmahi tán naś śakraḥ pracodáyāt 8.1.197.2 ruda-netrā́ya vidmáhe śakti-hastā́ya dhīmahi tán no vahniḥ pracodáyāt 8.1.197.3 vaivasvatā́ya vidmáhe daṇḍa-hastā́ya dhīmahi tán no yamaḥ pracodáyāt 8.1.197.4 niśā-carā́ya vidmáhe khaḍga-hastā́ya dhīmahi tán no nirr̥tiḥ pracodáyāt 8.1.197.5 sudhīśvarā́ya vidmáhe pāśa-hastā́ya dhīmahi tán no varuṇaḥ pracodáyāt 8.1.197.6 jagat-prāṇā́ya vidmáhe yaṣṭi-hastā́ya dhīmahi tán no vāyuḥ pracodáyāt 8.1.197.7 rāja-rājā́ya vidmáhe dhanādhyakṣyā́ya dhīmahi tán nas somaḥ pracodáyāt 8.1.197.8 ruda-sakhā́ya vidmáhe vaiśravaṇā́ya dhīmahi tán naḥ kuberaḥ pracodáyāt 8.1.197.9 yakṣeśvarā́ya vidmáhe gadā-hastā́ya dhīmahi tán no yakṣaḥ pracodáyāt[*951] [*951] mahā́-devā́ya vidmáhe śūla-hastā́ya dhīmahi tán naś śivaḥ pracodáyāt

8.0.32 prácodáyāt tán no ha(g)ṃsaḥ pracodáyāt kŕ̥ṣṇáḥ prácodáyād dántíḥ prácodáyād dhíyo yó naḥ prácodáyāc chrī́-bhū́táḥ prácodáyāt tán no varuṇaḥ prácodáyād aṣṭaú ca

8.1.198.1 námo bráhmaṇe námo ástv agnáye námaḥ pr̥thivyaí náma óṣadhībhyaḥ námo vācé námo vācás-pátaye námo víṣṇave br̥haté karomi 8.1.198.2 óṃ śā́ntiś śā́ntiś śā́ntiḥ

8.0.33 námo bráhmaṇe trī́ṇi

8.1.199.1 tác chaṃ yór[*952] ā́ vr̥ṇīmahe gātúṃ yajñā́ya gātúṃ yajñá-pataye daívī svastír astu naḥ svastír mā́nuṣebhyaḥ ūrdhváṃ jigātu bheṣajám, śáṃ no astu dvi-páde śaṃ catus-pade, óṃ śā́ntiś śā́ntiś śā́ntiḥ [*952] RVKh: chaṃyyor

8.0.34 tác chaṃyór ā́ vŕ̥ṇī́máhe náva

8.1.200.1 námo vācé yā́ coditā́ yā́ cā́nūditā tásyai vācé námo námo vācé námo vācás-pátaye náma ŕ̥ṣibhyo mantra-kŕ̥dbhyo mántra-patibhyo mā́ mā́m ŕ̥ṣayo mantra-kŕ̥to mantra-pátayaḥ párādur mā́hám ŕ̥ṣīn mantra-kŕ̥to mantra-patīs párādāṃ vaiśvadevī́ṃ vā́cam udyāsa(g)ṃ śivā́m ádastāṃ júṣṭāṃ devébhyaś śárma me dyaúś śárma pr̥thivī́ śárma víśvam idáṃ jágat śárma candráś ca sū́ryaś ca śárma brahma-prajā-patī́ 8.1.200.2 bhūtáṃ vadiṣye bhúvanaṃ vadiṣye téjo vadiṣye yáśo vadiśye tápo vadiṣye bráhma vadiṣye satyáṃ vadiṣye tásmā ahám idám upastáraṇam úpastr̥ṇa upastáraṇaṃ me prajā́yai paśūnā́ṃ bhūyād upastáraṇam aháṃ prajā́yai paśūnā́ṃ bhūyāsaṃ prā́ṇāpānau mr̥tyór mā pātaṃ prā́ṇāpānau mā́ mā hāsiṣṭaṃ mádhu maniṣye mádhu janiṣye mádhu vakṣyāmi mádhu vadiṣyāmi mádhumatīṃ devébhyo vā́cam udyāsa(g)ṃ śúśrūṣéṇyāṃ manuṣyebhyas táṃ mā devā́ avantu śobhā́yai pitáró ínu madantu óṃ śā́ntiś śā́ntiś śā́ntiḥ

8.0.35 námo vācé catvā́ri

8.1.201.1 śáṃ no mitráś śáṃ váruṇaḥ śáṃ no bhavatv aryamā́ śáṃ na índro bŕ̥haspátiḥ śáṃ no víṣṇur urukramáḥ 8.1.201.2 námo brahmaṇe 8.1.201.3 námas te vāyo 8.1.201.4 tvám evá pratyákṣaṃ bráhmāsi 8.1.201.5 tvā́m evá pratyákṣaṃ bráhma vadiṣyāmi 8.1.201.6 r̥táṃ vadiṣyāmi 8.1.201.7 satyáṃ vadiṣyāmi 8.1.201.8 tán mām avatu 8.1.201.9 tád vaktā́ram avatu 8.1.201.10 ávatu mā́m 8.1.201.11 ávatu vaktā́ram 8.1.201.12 óṃ śā́ntiś śántiś śā́ntiḥ

8.0.36 satyáṃ vadiṣyāmi páñca ca 8.1.202.1 śáṃ no vā́taḥ pavatāṃ mātaríśvā[*953] śáṃ nas tapatu sū́ryaḥ 8.1.202.2 áhāni śáṃ bhavantu naś śá(g)ṃ rā́triḥ práti dhīyatām 8.1.202.3 śám uṣā́ no vyucchatu śám ādityá údetu naḥ 8.1.202.4 śivā́ naś śántamā bhava sumr̥ḍīkā́ sárasvatī mā́ te vyoma saṃdŕ̥śi 8.1.202.5 íḍāyai vā́stv asi vā́stumád vāstumánto bhūyāsma mā́ vā́stoś cith sma hy avāstús sá bhuyād yo 'smān dveṣṭi yáñ ca vayáṃ dviṣmáḥ 8.1.202.6 pratiṣṭhā́si pratiṣṭhā́vanto bhūyāsma mā́ pratiṣṭhā́yāś cith sma hy apratiṣṭhás sá bhūyād yo 'smān dveṣṭi yáñ ca vayáṃ dviṣmáḥ 8.1.202.7 ā́ vāta vāhi bheṣajáṃ ví vāta vāhi yád rápaḥ tvá(g)ṃ hí viśvá-bheṣajo devā́nāṃ dūtá ī́yase 8.1.202.8 dvā́v imaú vā́tau vāta ā́ síndhor ā́ parāvátaḥ dákṣaṃ me[*954] anyá ā vā́tu párānyó vātu yád rápaḥ[*955] [*953] VS omits [*954] RV: te [*955] VMP divides this verse making the second line the first line of chapter 203. The numbering is adjusted so that the complete verse comes at the end of chapter 202.

8.1.203.1 yád adó vāta te gr̥he 'mr̥tasya nidhír hitáḥ táto no dehi jīváse táto no dhehi bheṣajám 8.1.203.2 táto no máha ā́vaha vā́ta ā́ vātu bheṣajám śaṃbhū́r mayobhū́r nó hr̥dé prá ṇa ā́yū(g)ṃṣi tāriṣat 8.1.203.3 índrasya gr̥ho 'si táṃ tvā prápadye ságus sā́śvaḥ sahá yán me ásti téna 8.1.203.4 bhū́ḥ prápadye bhuvaḥ prápadye súvaḥ prápadye bhū́r bhúvas súvaḥ prápadye vāyúṃ prápadyé ínārtāṃ devátāṃ prápadyé 'śmānam ākhaṇáṃ prápadye prajā́-pater brahma-kośáṃ bráhma prápadya óṃ prápadye 8.1.203.5 antárikṣaṃ ma urv antaraṃ br̥hád agnáyaḥ párvatāś ca yáyā vā́tas svastyā́ svastimā́n táyā svastyā́ svastimā́n asāni 8.1.203.6 prā́ṇāpānau mr̥tyór mā pātaṃ prā́ṇāpānau mā́ mā hāsiṣṭaṃ 8.1.203.7 máyi medhā́ṃ máyi[*956] prajā́ṃ máyy agnís téjo dadhātu máyi medhā́ṃ máyi prajā́ṃ máyī́ndra indriyáṃ dadhātu máyi medhā́ṃ máyi prajā́ṃ máyi sū́ryo bhrā́jo dadhātu [*956] TS omits

8.1.204.1 dyubhír aktúbhiḥ pári pātam asmā́n áriṣṭebhir aśvinā saúbhagebhiḥ tán no mitró váruṇo māmahantām áditis síndhuḥ pr̥thivī́ utá dyaúḥ 8.1.204.2 káyā naś citrá ā́ bhuvad ūtī́ sadā́vr̥dhas sákhā káyā śáciṣṭhayāvr̥tā́ 8.1.204.3 kás tvā satyó mádānāṃ má(g)ṃhiṣṭho mathsad[*957] ándhasaḥ dr̥ḍhā́ cid ārúje vásu 8.1.204.4 abhī́ ṣú ṇas sákhīnām avitā́ jaritr̥̄ṇā́m śatáṃ bhavāsy ūtíbhiḥ 8.1.204.5 váyas suparṇā́ úpa sedur índraṃ priyá-medhā ŕ̥ṣayo nā́dhamānāḥ ápa dhvāntám ūrṇuhí pūrdhí cákṣur mumugdhy asmān nidháyeva baddhā́n [*957] RV: matsad

8.1.205.1 śáṃ no devī́r abhíṣṭaya āpo bhavantu pītáye śáṃ yór abhí sravantu naḥ 8.1.205.2 ī́śānā vā́ryāṇāṃ kṣáyantīś carṣaṇīnā́m apó yācāmi bheṣajám 8.1.205.3 sumitrā́ na ā́pa óṣadhayas santu durmitrā́s tásmai bhūyāsur yo 'smān dveṣṭi yáṃ ca vayáṃ dviṣmáḥ 8.1.205.4 ā́po hí ṣṭhā́ mayo-bhúvas tā́ na ūrjé dadhātana mahé ráṇāya cákṣase 8.1.205.5 yó vaś śivátamo rásas tásya bhājayatehá naḥ uśatī́r iva mātáraḥ 8.1.205.6 tásmā áraṃ gamāma vo yásya kṣáyāya jínvatha ā́po janáyathā ca naḥ[*958] [*958] VMP divides this verse making the second line the first line of chapter 206. The numbering is adjusted so that the complete verse comes at the end of chapter 205.

8.1.206.1 pr̥thivī́ śāntā́ sāgnínā śāntā́ sā́ me śāntā́ śúca(g)ṃ śamayatu antárikṣa(g)ṃ śāntáṃ tád vāyúnā śāntáṃ tán me śāntá(g)ṃ śúca(g)ṃ śámayatu 8.1.206.2 dyaúś śāntā́ sā́dityéna śāntā́ sā́ me śāntā́ śúca(g)ṃ śamayatu 8.1.206.3 pr̥thivī́ śā́ntir antárikṣa(g)ṃ śā́ntir dyaúś śā́ntir 8.1.206.4 díśaś śā́ntir avāntara-diśā́ś śā́ntir agníś śā́ntir vāyúś śā́ntir ādityáś śā́ntiś candrámāś śā́ntir nákṣatrāṇi śā́ntir 8.1.206.5 ā́paś śā́ntir óṣadhayaś śā́ntir vánas-pátayaś śā́ntir 8.1.206.6 gaúś śā́ntir ajā́ śāntir áśvaś śā́ntiḥ púruṣaś śā́ntir bráhmā śā́ntir brāhmanáś śā́ntiś śā́ntir evá śā́ntiś śā́ntir me astu śā́ntiḥ 8.1.206.7 táyāhá(g)ṃ śāntyā́ sarva-śāntyā́ máhyaṃ dvi-páde cátuṣ-pade ca śā́ntiṃ karomi śā́ntir me astu śā́ntiḥ 8.1.206.8 éha śrī́ś ca hrī́ś ca dhŕ̥tiś ca tápo medhā́ pratiṣṭhā́ śraddhā́ satyáṃ dhármaś caitā́ni móttiṣṭhantam ánū́ttiṣṭhantu mā́ mā(g)ṃ śrī́ś ca hrī́ś ca dhŕ̥tiś ca tápo medhā́ pratiṣṭhā́ śraddhā́ satyáṃ dhármaś caitā́ni mā mā́ hāsiṣuḥ 8.1.206.9 údā́yuṣā svāyúṣód óṣadhīnā(g)ṃ rásenótparjányasya śúṣmeṇódasthām amŕ̥tā(g)ṃ ánu 8.1.206.10 tác cákṣur devá-hitaṃ purástāc[*959] chukrám uccárat páśyema śarádaś śatáṃ jī́vema śarádaś śatáṃ nándāma śarádaś śatáṃ módāma śarádaś śatáṃ bhávāma śarádaś śatá(g)ṃ śr̥ṇávāma śarádaś śatáṃ prábravāma śarádaś śatám ájītās syāma śarádaś śatáṃ jyók ca sū́ryaṃ dr̥śé 8.1.206.11 yá údagān maható 'rṇávād vibhrā́jamānas sarirásya mádhyāth sá mā vr̥ṣabhó lohitākṣás sū́ryo vipaścín mánasā punātu 8.1.206.12 bráhmaṇaś ścótany[*960] asi bráhmaṇa āṇī́ stho bráhmaṇa āvápanam asi dhāritéyáṃ pr̥thivī́ bráhmaṇā mahī́ dhāritám enena mahád antárikṣaṃ dívaṃ dādhāra pr̥thivī́(g)ṃ sá-devāṃ yád aháṃ véda tád aháṃ dhārayāṇi mā́ mád védó 'dhi vísrasat 8.1.206.13 medhā-manīṣé mā́viśatā(g)ṃ samī́cī bhūtásya bhávyasyā́varuddhyai sárvam ā́yur ayāṇi sárvam ā́yur ayāṇi 8.1.206.14 ābhír gīrbhír yád áto na ūnám ā́pyāyaya harivo várdhamānaḥ yadā́ stotŕ̥bhyo máhi gotrā́ rujā́si bhūyiṣṭha-bhā́jo ádha te syāma 8.1.206.15 bráhma prā́vādiṣma tán no mā́ hāsīt óṃ śā́ntiś śā́ntiś śā́ntiḥ [*959] RV omits [*960] VMP: bráhmaṇa ścótany

8.0.37 parāváto dadhātu baddhā́ñ jínvatha dr̥śé saptá ca

8.0.38[*961] tam eka-nemím úd vayán támasa dhārāsu saptāgníś śúci-vratatamaś śúciḥ prá tád víṣṇur bhū́ḥ prápadye téjovát syāvas savitúr agním īḷe trir devá víṣṇor nú kam ā́śā́sú sáptásu vā́stoṣ-pate śúcī vo havyodyántaṃ vā́ híráṇyá-garbhás sám avartaténdraṃ vo 'gne náya ā́yātu deva námas súte 'stabhnād yā́ pī́vonnā madbhyás tírodhā́stú[*962] hí śrutáṃ kánikradad īṅ-kārā́yā́-go-dā́nād ómāsa rā́trī vyakhyad āyatī́ híráṇyá-garbhá víśva-jíte víṣṇave svā́hā nārāyaṇā́ya námo bráhmaṇe tác chaṃ yór námo vācé śáṃ no mitráś śáṃ no vā́taḥ pavatā(g)ṃ sáptá-tri(g)ṃśat [*961] 37 in book [*962] Text: thírodhā́stú

8.0.39[*963] tam eka-nemíṃ śáṅkháṃ prátiṣṭhāpayāmí pūtáḥ pū́tāntar bali rakṣakā́y[]āgníś śúci-vratatama yó vā sáṃyoga idáṃ víṣṇus tejovát syāvas savitúr devásya tvā víṣṇor nú kaṃ citrán devā́nā(g)ṃ śáṃ no devī́ ráktā́mbárá-dháram ā́vāhayāmi nārāyaṇā́yodyántaṃ vā́ trí-kadrukebhir ā́ vo rā́jā́ nótthitāya svā́hā viśva-jíte nārāyaṇā́ya śáṃ no mitrá(g)ṃ ṣáḍ úttárá-dví-śatatamám tam eka-nemín trí-vŕ̥tá(g)ṃ ṣoḍaśāntám óṃ śā́ntiś śā́ntiś śā́ntiḥ hariḥ oṃ tatth sat śrī kr̥ṣnārpaṇam astu [*963] 206 in book

Vaikhānasa-mantra-praśna (c) H.J. Resnick