Vāmanadatta: Dvayasaṃpattivārttika

Header

This file is an html transformation of sa_vAmanadatta-dvayasaMpattivArttika.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Daniele Cuneo

Contribution: Daniele Cuneo

Date of this version: 2019-05-13

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:


Text

oṃ namaḥ śivāya |

namaḥ paramanāthāya gaṇanāthāya śūline |
cidpadmāsanasaṃsthāya caturdhābhinnamūrtaye || DvSampV_1

avarṇam asvaraṃ dhyātvā vyāpakaṃ parameśvaram |
vyutthāne yoginām itthaṃ śivatvaṃ jāyate sphuṭam || DvSampV_2

tataḥ śaktimayo yogī nādabindvātmavigrahaḥ |
dvayasampattim āpnoti nirādhārapade sthitaḥ || DvSampV_3

ślokadvayam idaṃ yasmāc chivavaktrāgamoditam |
śuddhaiṣā yogikoṣasya vivṛtyeha pravartate || DvSampV_4

ahaṃkāramayī bhūmir buddhibhūmeḥ parā hi sā |
tayā vyāptam idaṃ sarvaṃ saiva jñātā vimuktidā || DvSampV_5

saṃvidrūpā parā śaktir abhinnā pārameśvarī |
jñānaśaktiḥ punaḥ saiva mantrarūpā prakāśate || DvSampV_6

ahaṃkāraḥ smṛto mantraḥ śivaśaktyātmarūpakaḥ |
yad atrādyam avarṇākyaṃ sa śivaḥ parameśvaraḥ || DvSampV_7

nādabindvātmakaṃ yat tu dvitīyā śaktir aiśvarī |
dvayam etat samākhyātaṃ bījabhūtaṃ carācare || DvSampV_8

anena mudritāḥ sarve varṇā aṅgārarūpiṇā |
śabdabrahma tataḥ prāhur yoginas tattvacintakāḥ || DvSampV_9

aprāṇam asvaraṃ dhyātvā paśyantyā nirvibhāgayā |
cinmātrāmarśayogena vilīnaḥ syāt pare pade || DvSampV_10

tathā hi siddhair ādiṣṭaṃ kvacit siddhāntasaṃgrahe |
nābher ūrdhvaṃ vitastis tu kaṇṭhādhastāt ṣaḍaṅgulam || DvSampV_11

hṛdayaṃ madhyadeśe tu padmaṃ tu hṛdi madhyataḥ |
tatra madhye sthitā sūkṣmā karṇikā tripathopagā || DvSampV_12

tatra madhye hy akāraṃ tu svātmatattvaṃ vyavasthitam |
akārāntaḥ paraṃ sūkṣmaṃ cinmātratattvalakṣaṇam || DvSampV_13

tasyāpy upāsā kathitā vijñāne bhairavena tu |
abindum avisargaṃ ca akāraṃ japato mahān || DvSampV_14

udeti devi sahasāj jñānaughaḥ parameśvaraḥ |
karṇasthāne nirādhārā dvitiyā śaktir aiśvarī || DvSampV_15

bījabhūtā kuṇḍalinī nādabindusvarūpiṇī |
prāṇaśaktir iyaṃ dehe hakārākhyā nadaty alam || DvSampV_16

karṇāntaravivare yogī sthagitvā lakṣayet sphuṭam |
bindurūpā bhruvor madhye viśvasya jananī dhruvā || DvSampV_17

lakṣyate yogibhir nityaṃ bhrājamāna svatejasā |
tasya bimbau tu candrārkau vāmadakṣinanetrayoḥ || DvSampV_18

nirāśrayau tu tau kṛtvā viṣed brahma sanātanam |
vijñānabhairave 'py uktaṃ śastre siddhaniṣevite || DvSampV_19

sampradāyam imaṃ samyak śṛṇu devi vadāmy aham |
kaivalyaṃ jāyate sadyo netrayoḥ stabdhamātrayoḥ || DvSampV_20

saṃkocaṃ karṇayoḥ kṛtvā hy adhodvāre tathaiva ca |
an-ac-kam a-hal-aṃ dhyāyan viṣed brahmabilaṃ kṣaṇāt || DvSampV_21

iti siddhamukhodgītaṃ svayam eva udāhṛtam |
mārgenānena saṃsiddhā labhante yoginīpadam || DvSampV_22

jākadeśasamudbhūto mīmāṃsāvanakesarī |
harṣadattetināmā yas tasya sūnor iyaṃ kṛtiḥ || DvSampV_23