Vādivāgīśvara: Mānamanohara

Header

This file is an html transformation of sa_vAdivAgIzvara-mAnamanohara.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Diwakar Acharya with assistance from Raju Rimal

Contribution: Diwakar Acharya with assistance from Raju Rimal

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vvmanmhu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Vadivagisvara: Manamanohara
Based on the ed. by Swami Yogindrananda, 1973
Varanasi : Ṣaḍdarśanaprakāśana pratiṣṭhāna

Input by Diwakar Acharya with assistance from Raju Rimal, 2007

Titles and subtitles supplied by the editor are placed inside brackets.
Typos are corrected.

Revisions:


Text

Vādivāgīśvara: Mānamanohara

namastasyai mahābhūtabaddhān amṛtasevanāt /
mocayatyakulasthāpi yā śaktiścitsvarūpiṇī // 1 //

vāgīśvarācāryasutena vādivāgīśvareṇa kriyate gabhīraḥ /
kathāsu garjatprativādigarvapraśāntaye mānamanoharo 'yam // 2 //

siddhiprakaraṇam

[īśvarasiddhiḥ]

1) vivādādhyāsitaṃ karma prayatnādhārajaṃ karmatvāt, yatkarma tat prayatnādhārajaṃ yathā - sampratipannaṃ karma, tathā vivādādhyāsitaṃ karma, tasmātprayatnādhārajam /

2) vivādādhyāsitaṃ mūrtaṃ prayatnādhārajam, paramāṇuvyatiriktatve sati mūrtatvāt /

3) gandhaḥ prayatnajaḥ, gandhatvāt, ghaṭavattadgatagandhavacca / na ca śarīriṇājanyatvādityanena prakaraṇasamatvam, nāpi tajjanyatvamupādhiḥ, akāryatvasyoprādheḥ, vyarthaviśeṣaṇatvācca / etena vyāptidarśanakāle karmatvakāryatvāderaṅkaratajjananādau kevalasyāpi darśanād vyāptaniścaya iti parākṛtam, upādhisadbhāvasyā 'nirūpitatvāt / yāvadupādhirna nirūpyate, tāvadekasminnapi piṇḍenayoḥ sambandhaniyame prayojakatvaṃ vācyam / anyāprayuktasambandhasyāpi sādhyaparityāge svabhāvaparityāgaprasaṅgāt, nirūpādhikasambandhatvācca vyāpteḥ /

4) kiṃ ca vivādhyāsite pṛthivyudake prayatnavatā ghṛte, gurutve satyapātitvāt karatalāmalakavat /

5) īśvarajñānaṃ nityam, dviṣṭhavyatiriktatve sati īśvaraniṣṭhatvāt, tadgatamahatvavat / na ca jñānatvādityanena prakaraṇasamatvam, kāraṇasadbhāvasyopādheḥ / tasyāpi sādhane bādhaḥ --- na hi draṣṭurddaṣṭerviparilopo vidyate (bṛha 4.3.23) ityāgamabādhaḥ / anyathā jalaparamāṇurūpamanityam, rūpatvādityapi syāt / na ca tatrāpi kāraṇasadbhāva upādhiḥ, tasyāpi sādhanādbādhāyā abhāvāt /

6) vivādādhyāsitam nityaviśeṣaguṇādhārajam kāryatvādāpyadvayṇukavat / yaśca nityaviśeṣaguṇādhāraḥ, sa eveśvaraḥ /

7) bauddhaṃ prati īśvarasādhanam --- vivādādhyāsito vikalpaḥ tadatirikte pramā, pramātvāt, nirvikalpakapramāvat / na cāśrayāsiddhisvarūpāsiddhī, īśvarādiṣu bhaktānāṃ taddhetulyādikalpanā /

vāsanāmātrabhāvinyo jāyante vividhāḥ sphuṭam //

(ta saṃ 282) iti tvayaivābhyupagateḥ, mama sutarāmiṣṭatvāt, tvanmate svaprakāśatvena sarvajñānānāṃ pramātvāt, mama tu prakṛte 'vipratipatteśca /

8) etajjñānam, etadutpādakānityavyatiriktajñānajam, kāryatvāt, sampratipannavat /

na cātraitadvyatiriktatvamupādhiḥ, tava vyarthaviśeṣaṇatvāt, mama nityeṣvapi sambhavāt /
kāryatve satīti viśeṣaṇe pūrvadoṣānuṣaṅgaḥ /
nityajñānādhāra īśvara itīśvaralakṣaṇam /
tadevaṃ kāryatvādibhirhetubhiḥ siddha īśvaraḥ //

[avayavisiddhiḥ]

1) savikalpakaṃ savikalpakavyatirikte pramā, pramātvāt, nirvikalpakapramāvat /

2) etatkāryam, etadutpādakajñānavyatiriktajanyam, kāryatvāt /

3) nirvikalpakam, nirvikalpakotpādakajñānavyatiriktajanyam, kāryatvād, jñānāntaravat, savikalpakavacca / na ca nirvikalpakatvamupādhiḥ vaiyarthādviśeṣaṇasya /

yatprakāśate tajjñānam, yathā sampratipannam / prakāśate vivādapadamiti nātra prakaraṇasamatvam, ubhayavādisiddhāśrayasya durnirūpatvāt / etena vastutvādayo nirastāḥ / vimataṃ jñānātmakam, vastutvāt sattvāt, sampratipannavaditi /

4) sthūlavikalpo bāhye 'rthe pramā, pramātvād, rūpadarśanavadityavayavisiddhiḥ / na ca vṛttivikalpādibādhitatvādyutthānam, teṣāmeva pratyakṣabādhitatvāt / indriyaṃ dravyagrāhakaṃ na bhavati, indriyatvād, rasanavaditi tu vyāptyasiddhisvarūpāsiddhidṛṣṭāntāsiddhiduṣṭatvādasādhanam / pratiyogino 'jñāne vyatirekasya jñātumaśakyatvād indriyasvarūpasya dravyaviśeṣaṇatvācca /

apare tu gandho 'gandhopādānaḥ, kāryatvādrūpavadityavayavisiddhiṃ bruvate / tatra copādānaśabdasya samavāyikāraṇavācakatve dṛṣṭāntābhāvaḥ, sajātīyamātravācakatve siddhasādhanatā, atyantasajātīyavācakatve pratijñāpadayorvyāghātaḥ / kāryatve sati sparśavadavayavītyavayavilakṣaṇam /

[paramāṇusiddhiḥ]

1) vivādādhyāsito gandha etadgandhakāraṇena janyate gandhatvāt, kāryatvādetadvat / na ca piṇḍasyevopādhitvam, tatsamānakṣaṇānāṃ rūpādīnāmapi tathābhāvaprasaṅgāt /

2) vipratipannaṃ kāryam, etannīlakāraṇajam, kāryatvāt, gṛhyamāṇanīlavat / na cānugrāhakatarkābhāvaḥ, ante 'pi sthirapadārthānabhyupagame kāryakāraṇabhāvanirvāhāt, anvayavyatirekaprayojakābhāvāt / kalpanayā tatsiddhyabhyupagame vastuno 'sattvena tanmūlasya kāryakāraṇabhāvasyāsattvaprāptau viśvāsattvaprasaṅgaḥ / arthakriyākāritvasya sattvātsamarthasya kṣepāyogādityādi sahakārisadasadbhāvaprayuktatvena pariharaṇīyam / sahakāriṇāmeva hetutvamastviti (cenna) teṣāmeva caramatvaniyame tadupayogaḥ syāt / atyantatantusaṃyogādiṣvapyavacchedakatvena tantūnāmupayogāt / teṣāṃ cāniyāmakatve 'nyatrāpi paṭotpattiprasaṅgaḥ / krameṇa kāryakaraṇārhaṃ sthiraṃ tadviparītaṃ kṣaṇikamiti vipratipatterviṣaya udghāṭanīyaḥ /

3) vivādādhyāsitā gandhādayaḥ pṛthivyārambhakā na saṃbhavanti, saṃyogavyatiriktatve sati bhūtaguṇatvād, vibhāgavat / rasa udakārambhako na bhavati, rūpaṃ teja ārambhakaṃ na bhavati, sparśo vāyujanako na bhavati, śabdo dravyārambhako na bhavati, bhūtaviśeṣaṇaguṇattvādbāhyaikaikendriyagrāhyaguṇatvādvā gandhavat / na cātraupādhikaśaṅkā 'pyasti gandhatvasya, tasyābhāve 'pi gurutvādiṣu sādhyasya darśanāt / na ca śabdavyatiriktamupādhi caramasyānumānasya, nāpi prathamasya rasavyatiriktatvaṃ prayojakam, tadvyatiriktasyāpi saṃyogāderudakārambhakatvadarśanāt / etena madhyamayorupādhiśaṅkā nirākṛtā / ato gandhādivyatiriktopādānasiddhiḥ /

4) vivādādhyāsitaṃ kāryaṃ samavāyikāraṇakaṃ bhāvakāryatvādghaṭavat / na ca vyarthaviśeṣaṇatvam, kāryatvamātrasya dhvaṃsādiṣu vyabhicārāt /

5) vivādādhyāsitaṃ kāryaṃ samavāyikāraṇakaṃ kāryatvāt, mahāmūrtatvādvāghaṭavaditi kecit / vivādādhyāsitaṃ kāryaṃ mahat, samavāyikāraṇatvāditi bruvate / taistu yogipratyakṣaṃ samadhigamya paramāṇuṣvanaikāntikatvaparihārārthamasmadādīti viśeṣaṇīyam / tathā ca vyarthaviśeṣaṇatvam, prativādino vyāvṛttyabhāvāt, manasi vyabhicāraśca / tasmāt tryaṇukaparamāṇusiddhiḥ / kāryadravyājanyaṃ mūrttamaṇuḥ / nityo mūrttaḥ paramāṇuḥ /

[dravyaprakaraṇam]

[pṛthivyā nirūpaṇam]

1) vivādādhyāsitaṃ pṛthivīsamavāyikāraṇakam, kāryatve sati gandhatvāt, sampratipannavat / na ca sopādhikatvaṃ syāt, mahāpṛthivītvasya rūpādau sādhyāvyāpakatvāt / nityamūrttārambhātiriktatve sati kāryatvasyodakādiṣvapi sambhavāt / pārthivatvena viśeṣaṇe viśeṣyavaiyarthyāt / nirupādhikasya sādhyaparityāge svabhāvaparityāgaprasaṅgāt / tasmātpārthivena paramāṇunā pārthivamevārabhyata iti niyamaḥ / nityatve sati gandhavān pārthivaḥ paramāṇuriti pārthivaparamāṇulakṣaṇam /

2) devaśarīramayonijaṃ na bhavati, śarīratvādityanaikāntikaṃ śalabhādiśarīre / viśiṣṭasaṃsthānavatvamapi tasyāsiddham, trinayanasahasrākṣacaturbhujādibhedabhinnatvāt / vivādādhyāsitaḥ śarīrasantāno 'yonijaśarīrakaḥ, śarīrasantānatvād, gomayajanitavṛścikaśarīrasantānavat / na cānukūlatarkacintā kāryā, anyathāgamārthasyaivānupapattiprasaṅgāt / hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patireka āsīt (ṛ saṃ 10.121.1) iti śruteḥ / gandhavaccharīraṃ pārthivam /

3) gandhopalabdhiḥ karaṇajanyā, kāryatvāt, kuṃkumagandhābhivyañjakaghṛtavat / gandhavadindriyaṃ ghrāṇam / gandhavatī pṛthivī / rūparasagandhasparśasaṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasaṃskāravatī pṛthivī /

[udakasya nirūpaṇam --]

udakatvasāmānyaṃ śarīrasamavetaṃ paramāṇujātitvāt, sattāvat / vipratipannāḥ paramāṇavaḥ paramparayā śarīrārambhakāḥ, guruparamāṇutvāt / na ca pārthivaparamāṇutvamupādhiḥ, tadabhāve 'pi sādhyasyānugamadarśanena dvyaṇukādiṣu samavyāptikatvābhāvāt / adṛṣṭaviśeṣākṛṣṭatvameva tatrāpi prayojakamityanye / tañca pūrvānumānena sādhayituṃ śakyate iti na kaścid doṣaḥ / śītasparśavaccharīramāpyam / rasopalabdhiḥ karaṇajanyā, kāryatvādgandhopalabdhivat / rasanamāpyam, rūparasayormadhye rasasyaivābhivyañjakatvāllālāvat / śītasparśavadindriyaṃ rasanam / snehavad dravyamudakam / rūparasasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehasaṃskāravadudakam /

[tejaso nirūpaṇam --]

1) vivādādhyāsitāḥ paramāṇavaḥ paramparayā śarīrārambhakāḥ, rūpiparamāṇutvāt, pārthivaparamāṇuvat / na cāpārthivaparamāṇutvādityanena manaḥparamāṇuvatprakaraṇasamatvam, so 'gnerdevayonyā āhutibhyaḥ sambūya hiraṇyaśarīra ūrdhvaṃ svargalokametītyāgamabādhāt / na ca viśiṣṭādṛṣṭākṛṣṭatvamupādhiḥ sādhanavyāpakatvāt / uṣṇasparśavaccharīraṃ taijasam /

2) rūpopalabdhiḥ karaṇajanyā, kāryatvāt / cakṣuḥ taijasam, rūparasayormadhye rūpasyaiva vyañjakatvādālokavat / uṣṇamindriyaṃ taijasam /

3) vivādādhyāsitāḥ paramāṇavo na pārthivāḥ, atyantāgnisaṃyoge bhasmānārambhakatvāt, jalaparamāṇuvat /
vivādādhyāsitaṃ taijasam, aśītatve sati apākajarūpādhāraparamāṇujanyadravyatvāt, sampratipannāgnivat /
uṣṇasparśavattejaḥ /
rūpasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvadravatvasaṃskāravattejaḥ //

iti ca tejaḥ //

[vāyornirūpaṇam --]

1) vivādādhyāsitāḥ (vāyavīyāḥ) paramāṇavaḥ paramparayā śarīrārambhakāḥ, sparśavatparamāṇutvāt, sampratipannaparamāṇuvat / arūpaṃ śarīraṃ vāyavīyam, mūrtatve sati tvagindriyānyatve ca sati vyāptyā tvagindriyasaṃyogādhāraḥ śarīram /

2) sparśopalabdhiḥ karaṇajanyā kāryatvādrūpopalabdhivat / sparśanaṃvāyavīyam, rūpasparśayormadhye sparśasyaivābhivyañjakadravyatvād, vyajanānilavat / arūpāvayavīndriyaṃ sparśanam / pūrveṣvatra ca śarīrendriyavyatirikto 'vayavī viṣayaḥ ityavagantavyam /

3) vāyurasmadādipratyakṣaviṣayo na bhavati, vāyutvātparamāṇuvāyuvat / na ca paramāṇutvamupādhiḥ, vāyudvayaṇukādiṣu sādhyasyānanugamadarśanāt / vāyurasmadādipratyakṣaviṣayo na bhavati, arūpidravyatvādākāśavat / na cāsparśavaddravyatvamupādhiḥ, sādhyāvyāpakatvāttatraivābhāvāt / na codbhūtasparśābhāvo mahattve sati prayojakaḥ, vāristhite tejasi abhāvāt / na ca tasyāpi pratyakṣatvam, uṣṇaṃ jalamiti vibhramānupapatteḥ /

4) sparśanaṃ nīrūpadravyagrāhakaṃ na bhavati, bāhyendritvāccakṣurvat / na ca vāyurasmadādipratyakṣaḥ, anudbhūtarūpānadhikaraṇatve sati udbhūtasparśādhikaraṇatvādghaṭavaditi sāmpratam, paramāṇau vyabhicārāt / na ca mahattve satīti viśeṣaṇīyam, pratyakṣasāmagrīsadbhāvasyopādheḥ / sā cānuvicāryamāṇā udbhūtarūpasparśamahattvānnātiricyate / tasyāpi sādhane 'pasiddhantaḥ /

tathā nāsmadādibāhyendriyapratyakṣo vāyuḥ, asmadādyapratyakṣasaṃkhyādhikaraṇatvānnabhovat /
anyathā tasyāpi bāhyendriyapratyakṣatvaprasaṅgaḥ, ubhayorapi samānasāmagrīgrāhyatvāditi /
nirūpaḥ sparśavān vāyuḥ /
sparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvasaṃskāravān vāyuḥ //

[ākāśasya nirūpaṇam --]

1) vivādādhyāsitā śabdopalabdhiḥ karaṇajanyā, kāryatvādrūpopalabdhivat / taccendriyaṃ bāhyaṃ bāhyarthaprakāśakatvāccakṣurvat / śabdaḥ kvacidāśritaḥ, guṇatvādrūpavat / śabdāśraya itarebhyo bhidyate, śabdāśrayatvādvyatirekeṇa rūpavat /

2) anye tu śabdo 'ṣṭadravyātiriktadravyāśritaḥ, tadvṛtau bādhakopapattau guṇatvādvyatirekeṇa rūpavaditi bruvate / tadasat, vyāptasiddheḥ / vyatirekasyābhāvarūpatvena pratiyogisādhyajñānādhīnajñānatvāt, tajjñāne 'numānavaiyarthyāt / na ca sarvāvinābhāvānāmucchedaḥ, yatra vyatirekasya bhāvarūpatvaṃ tatraitaddoṣasyābhāvāt / ākāśagatamahattvasapakṣasyāpi saṃbhavānna kevalavyatirekitvam / sādhye 'ṣṭadravyātiriktāśritatvamātraprayoge asādhāraṇatvam, rūpatvādisāmānyānāmapi sapakṣatvāttebhyo hetorvyāvṛtteḥ /

3) vipratipannamacākṣuṣam, arūpidravyatvāt, sarvagatatvāt, sarvadā sparśarahitadravyatvāt, nityendriyatvāt, ātmavat manovacca / ākāśarūpam, mahattve sati rūpājanakatvāt, nityamahattāt, sarvadāsparśarahitadravyatvād vāyuvadātmavacca / vipratipannaṃ mūrtamanena saṃyuktaṃ murtatvātsampratipannavat / aneneti vipratipannaviṣayābhiprāyeṇa /

4) ākāśaṃ parimāṇavat, saṃyogitvādghaṭavat / na ca kriyāvattvamupādhiḥ, anutpannakriyasyāpi kasyacinnāśāt / tasya tadādhāratvayogyatāṃ vihāya na kiñcidanyadasarvagatatvādatiricyate, tacca parimāṇaviśeṣaḥ / na ca svātmani svasyopādhitvaṃ, tadatiriktasādhyākārānabhyupagamāt / asarvagatatvasya rūpādiṣvapi saṃbhavāt, dravyatvena viśeṣaṇe viśeṣyavaiyarthyāt / sparśavattvasya prayojaktve manaso 'parimāṇatvaprasaṅgaḥ, manasi ca tadabhāvāt / taccāṇviti vakṣyāmaḥ / ākāśamaparimitam, akriyatvādrūpavadityatrādravyatvamupādhiḥ /

5) ākāśaṃ saṃyogi vibhāgi ca, dravyatvādghaṭavat / na ca sāvayatvamupādhiḥ, tasya maduktahetugarbhitatvād, dravyate sati ārabhyatvasya tattvāt / sarvagatendriyamākāśaṃ tadeva śrotram / na caivaṃ sarvatra śabdopalambhaḥ, vaktṛśrotṛśarīrasannidhiśabdopalabdhiprasaṅgaḥ, tasyāpi karṇaśaṣkulyavacchinnākāśasya vidyamānatvāt / upādhibhedācca bheda ityanarthabījam, ātmāntaḥkaraṇādīnāmapi tathābhāve virodhābhāvat / śabdavadākāśam / śabdasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgavat /

[dikkālayornirūpaṇam --]

vivādādhyāsitaḥ saṃyogo viśeṣaguṇarahitebhyo dravyebhyo janyate, saṃyogatvād, antaḥkaraṇarūpadvayasaṃyogavat / vivādāspadaṃ viśeṣaguṇarahitadravyadvayajanyam, kāryatvāt, tadvadeva / na cāntaḥkaraṇadvayasaṃyogatvamupādhiḥ, vyarthaviśeṣaṇatvāt tadvadeva / na cāntaḥkaraṇadvayaguṇatvamupādhiḥ, dvayaguṇatvenaivopapattau viśeṣaṇavaiyarthyāt / nirupādhikasya (sādhya)parityāge svābhāvaparityāgaprasaṅgāt / na ca sādhye bahuvacanakṣepaṇātiprasaṅga iti vācyam, dṛṣṭāntāsiddheḥ bhūṣaṇasya saṃkhyānabhyupagamena manogatatvasya dūrāpāstatvāt / na mano manasā saṃyujyate nityadravyatvāditi sādhane dṛṣṭāntāsiddhiḥ / ata eva saṃyogābhyupagamenāsparśavattvād dravyānārambhakatvamityāha bhāṣyakāraḥ / anyathā sajātīyataṃyogābhāvameva hetuṃ brūyāt, kāraṇatvātsaṃyogasya / tathā ca vyomaśivaḥ-- `parakīyena ca manasā sūkṣmaśarīrasthaṃ manaḥ maryāyeṇābhisambandhayati' / na cānaikāntikatvam, ajasaṃyogāsiddheḥ / na ca vimatipadaṃ viśeṣaguṇarahitadravyābhyāṃ na janyate, antaḥkaraṇasaṃyogātiriktatvād vyomavaditi sāmpratam, akāryatvasyopādheḥ / tayośca dikkālasajñeti / saṃkhyāparimāṇapṛthaktvasaṃyogavibhāgayuktau dikkālau, sarvagatatvāditi pūrvavatsādhanīyam /

[ātmano nirūpaṇam --]

vivādādhyāsito 'haṃpratyayo 'haṃpratyayavyatirikte pramā pramātvāt, saṃpratipannavat /

[ātmaiva jñānādhāraḥ--]

tasya ca ko viṣaya iti cintāyāṃ paraśarīraparātmādiṣvatiprasaṅganirākaraṇārthaṃ yatra svayaṃ samavetaḥ, sa eva tasya viṣaya iti vaktavyamiti sthite --- na śarīraṃ tatsamavāyi, kāryatvādghaṭavat / na cāśarīratvamupādhiḥ, mṛtaśarīre tadabhāve 'pi sādhyasādhanayoranugamadarśanāt / na cājīvaccharīratvamupādhiḥ, suṣuptau jīvaccharīre 'pi tadabhāvāt / avasthāviśeṣavataḥ śarīrasya pakṣatvānna doṣaḥ, tathā śarīratvāt mṛtaśarīravaditi vācyam /

vivādādhyāsitaḥ prāṇo na jñānādhāraḥ, kāryatvādvāyutvāt, prāṇatvāt suṣuptāvasthaprāṇavat /

vivādādhyāsitaṃ bodhādhārajaṃ kāryatvāt, ceṣṭāvat / na ca yogyānulabdhibādhaḥ, prayatnādhārasyeva bodhādhārasya yogyatvenāpi sambhavāt, gauratvādivad bodhasya parapratyakṣāsiddheḥ / tadviśiṣṭasyātīndriyatvānmanasaḥ parabodhagrahaṇe sāmarthyābhāvāt / śarīrasya tu yogyānupalabdhyā bādha iti cet / kiṃ cātaḥ? tasyaiva bodhādhāratvāttadabhāve bodhādhārasyāpi abhāva iti cet / na, niyamāsiddheḥ / vyāptatvānnaivamiti cet, tarhyanumānena bādho vakyavyaḥ, tatra cāśrayanirūpaṇaṃ durghaṭam / vivādādhyāsitaṃ bodhādhārajaṃ na bhavati, śarīrajanyatvādākāśavaditi prāgeva vyudastam / śarīrajanyatvopādhivāde 'pi mṛtaśarīrakriyādiṣu vyabhicāravāraṇārthaṃ bodhādhārapūrvakatvamabhyupagantavyam / tadvyatiriktatve satīti viśeṣaṇaṃ copādeyam / tatrāpi suṣuptaśarīrakriyādiṣu vyabhicāraparihārāya jāgrata iti viśeṣaṇaprāpte, atrāpyudāsīnasyākasmikanipatitakriyāparihārārthaṃ kurvata iti vaktavyam / svasyaiva prayāsādhikyamuktaṃ syādvyarthaviśeṣaṇatvaṃ coktaṃ pūrvam / upādhiravinābhūtadharmadharmatvena bhavatyevaitaddūṣaṇam / anyathānumānāntareṣvapi tanna syāt / nirupādhikasya sambandhasya vyāptitvenopādhibhaṅge jāte, kvacitsambandhe ca dṛṣṭe, anyatra kevalasya hetordarśanamapi na doṣamāvahatītyavocamityalam /

[prabhākaramatanirāsaḥ --]

anye tu sarvārthavittiṣu grāhakatvena ātmasiddhiriti bruvate / tadasat, ātmano 'pi cākṣuṣatvaprasaṅgāt, tajjanitajñāne bhāsamānatvasyaiva tattvāt / yadi ca nīrūpadravyasyāpi cākṣuṣatvam, tadā nabhaso 'pi tathātvaprasaṅgāt / na cātmā cākṣuṣajñāne prakāśate nīrūpadravyatvādgaganavat / vivādādhyāsitaṃ jñānamātmapratibhāsam, jñānatvādahamitisampratipannavaditi cet, na, kālātyayāpadeśāt / tathā hi --- asti tāvat saugatatacchiṣyāṇāmanātmavāsanāto viṣayebhyo nivṛtiḥ, anātmavāsanātaśca pravṛtiriti / na ca te pramāṇamūle eveti niyamaḥ, rajjusarpavivekāgrahaṇādvā vibhramādvā śuktirajatavivekāgrahaṇādvā vibhramādvānayoranudayaprasaṅgāt / na ca te na nivṛttī, nāpi pravṛttī vā / na cājñānupūrvikā nivṛttiḥ pravṛttirvā svasthasya saṃbhavati / na cātmajñāne teṣāṃ tadupapadyate, tathānabhyāsadaśāyāṃ ko 'hamitya(dhyavasāyānupapattirniścīyate), anadhyavasāye 'tiprasaṅgāt /

kiṃ ca kaḥ punastatpratibhāse sambandhārthaḥ? karmatvam, tadatiriktaṃ vā? prathame 'pasiddhantaḥ, dvitīye dṛṣṭāntāsiddhiḥ* / [* -eḥ edn] viṣayatvaṃ ca prathamānnātiricyate / grāhakagṛhītibhāve tu siddhasādhanam / ato 'tiriktasyānugatasambandhamātrasyāsiddhiḥ / kiṃ ca yogināṃ viyuktāvasthāyāṃ paramāṇurūpādiviṣayacākṣuṣajñānasya pakṣīkāre bhavatāmāśrayaikadeśāsiddhaḥ, anyathāsmākamanaikāntaḥ / na ca mānasapratyakṣatve tatsāmagrayāḥ sarvadā sannihitatvāt suṣuptāvasthāyāmapyātmajñānaprasaṅgaḥ, ahaṃ śarīramitivivekāgrahaṇādiṣu ahaṃjñānotpattau bāhyendriyavyatiriktakārakagrāmasyaiva tvayāpi vaktavyatvāttadbalenaiva sarvasyopapatteḥ, tathāvidhakarmavaikalyādvā / tasmānna sarvavittiṣvātmanaḥ* pratibhāsaḥ / [* sarvavidiṣvā]

[ātmano jñānarūpatvanirāsaḥ--]

sa ca jñānāśrayo na tu vijñānātmakaḥ, na hi draṣṭurdṛṣṭerviparilopo vidyate (bṛha 4.3.23) iti śrutau draṣṭṛdṛṣṭyoḥ sambandhapratīteḥ / na cāmnāyapratīto bhrānto bhavitumarhati, aviśeṣāt / na ca siddhārthe vācakābhāvaḥ, apasiddhāntāt / na cātatparatvam, tasyānyato 'siddhatvena viśiṣṭaparatvāt / na ca rāhoḥ śira itivadupacaritatvam, mukhye bādhakābhāvāt / na cādvaitaśrutirbādhikā, viparyaye pratyuta tasya bhedagrāhakatvāt / na ca tatra tasya sāmarthyaṃ nāstīti vācyam, sāmarthye sati virodhābhāvāt / na ca sambandhābhāve grahaṇāsambhavaḥ, adoṣatvāt / na cātiprasaṅgaḥ, anupalabdherniyāmakatvāt / pratiyogitatprayuktavyatiriktasāmagrīsānnidhye sati pratiyogijñāne ca sati niyāmakatvāt / athavā karaṇasambandhasyaiva niyāmakatvāt / tathā hi -- ghaṭasaṃyuktena cakṣuṣā janitaṃ jñānaṃ ghaṭamevāvagāhate nārthāntaram, asambaddhatvāt / kiñcāsti tāvadiyaṃ prasiddhiḥ, 'ata eva vyavaharāmaḥ' itivacanāt / tasyāśca kāraṇābhāve sati nityatvaṃ syāt /

na caivamapratyakṣatvaṃ bhedasya, samyagaparokṣānubhavaviṣayasyaiva sattvāt / nityatve ca trayāṇāṃ siddheḥ / na cāpasiddhāntaḥ, asmākamapi nityapratītisiddheḥ / na ca bhedānavasthā bādhikā, bhedāntaraprasaktau mūlābhāvāt / bhedabhedinau bhinnāviti lokavyavahāradarśanāt / na caikabhedabalenānyabhedānumānam, dṛṣṭāntabhedāvighātenotthāne doṣābhāvāt / so 'yaṃ piṇyākayācanārthaṃ gatasyāpi śākādinaḥ khārikātailadātṛtvābhyupagama iva / dṛṣṭāntabhedavighāte tvanumānānutthānameva, upajīvyasya prabalatvena tenaiva bādhāt / svātmavyātakatvena jātitvāt / etenādṛśyatvādayo nirastāḥ /

na cānirvacanīyatvaṃ bhedasya, tatra pramāṇābhāvāt / khyātibādhānyathānupapattiḥ pramāṇamiti cet, anyathāpyupapattau virodhabhāvāt / asato bhāsamānāyogāt, bādhāyogātsataḥ, atra cobhayaṃ dṛśyate iti cet, na; prathame 'satpadasya bodhakatve bhāsamānāyogādityanena vyāghātaḥ / anyathāpārthakatvam, prayuktapadārthānāṃ sambhūyakāritvaniyamāt / dvitīye sata iti ko 'rthaḥ? kiṃ sattāyuktasya, āhosvidabādhitasya, brahmāsvarūpasya vā? prathame sattāyuktasyābādhitatvena vyāptiḥ kutraḥ dṛṣṭā? prapañcasya bādhyatvād, brahmaṇo nirdhamakatvena sattābhāvāt / dvitīye sādhyāviśiṣṭatā / tṛtīye siddhasādhanatā / tasmānnānirvacanīyatvamapi /

[akhaṇḍārthatvakhaṇḍanam--]

etena yadāhurekadaṇḍinaḥ -- satyādipadamakhaṇḍaparam, lakṣaṇavākyatvād, gandhavatī pṛthivītivat, ghaṭaḥ kalaśa itivadvā / tadapi nirastam, akhaṇḍaparanityanyūnānatiriktārthamityartho yata iti / na cārdvatapakṣe satyajñānānandādiśabdānāṃ sahaprayogo ghaṭate, paryāyatvāt / aparyāyatve 'dvaitahāniḥ / na ca `prakṛṣṭaḥ prakāśaḥ savitā' itivat śabdadvayenāpi eka evārthaḥ pratipādyate iti yuktam, dṛṣṭāntāsiddheḥ / prakṛṣṭaśabdasyetaretarābhāvādinimittasavyapekṣatayā pravṛtteḥ, prakāśaśabdasya prakāśatvabalāt, anyathā tatrāpi paryanuyogasya tulyatvāt /

kiṃ ca loke yathā prakṛṣṭaprakāśaśabdayoḥ parasparavyatirekeṇa prayogaḥ --- prakṛṣṭaḥ pumān, pradīpaḥ prakāśa iti / dvayoścaikatra mayūkhamālini prayuktayostu arthaviśeṣabodhakatvam / na caivaṃ jñānānandaśabdayorasti, laukikajñānānandasyāpi brahmarūpatvāt / bhedena vyutpattau bhagno 'dvaitavādaḥ / tasmādānandaśabdo duḥkhabhāvamātre prayuktaḥ, mukhye bādhakasambhavāt --- 'aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ' (chā u 8.12.1) iti vacanāt / na cāsya sāṃsārikasukhaniṣedhaparatvam, sukhadvayasyābhāvāt / loke 'pi mātrayā paramānandapratītirityabhyupagamāt / na cātrāvacchinnasukhaniṣedhārtham, tatrāpyavacchedasyaiva niṣedho na sukhasya / na ca sāmānyaśabdasya saṃkoce pramāṇamasti / na cānandaśrutiḥ pramāṇam, tasyā upacaritārthatvāt / na ca viparyayaḥ, ānandasya sarvadā-adarśanenānityatvaprāptau mokṣatvavyāghātāt / yogarddhisamāsāditacirakālopabhogayogyasukhaviśeṣaparatvenāpyupapatteḥ /

anantatvādiśrutistu āpekṣikasukhādyapekṣayā bahukālatvena vyākhyeyā, 'amṛtā devā' itivat / na ca pravṛttyanupapattiḥ, nityatve sutarāmanupapatteḥ / na hi siddhasya sampādanāya kaścid yatate 'tra / avacchedanivṛttyarthamiti cet, tarhi prāptāprāptavivekino 'trāvacchedanivṛttireva kṛtyuddeśyā, anyasya vidyamānasyāpyatantratvāt / na caikanityasukhavāde kāraṇopādānaṃ ghaṭate, tadviśeṣe tu kaiva kathā? na caikasyaivātiśayānatiśayau śaṅkārhau, ekatvavyāghātāt / avacchedanivṛttyarthaṃ kāraṇaviśeṣopādānamiti vaktavyam, tatra ca duḥkhābhāvasya sukhatvenānubhavasya niratiśayatvāt, tadanupapattiriti yo 'yaṃ doṣa uktaḥ, sa samānaḥ / tasmād duḥkhābhāvātiriktasukhasādhanaparyālocanayā janyamanityamanekaṃ cābhyupeyam / na ca tathāvidhasya muktau kathāsambhava iti /

jñānaśabdaśca jñāyate 'sminnityadhikaraṇavācakaḥ / ānantyaṃ punarūbhayāntābhāva eva, tatraiva lokavyutpatteḥ / ekamiti ca dvairūpyanirākaraṇaparam, ekatvasaṃkhyāṃ vācaṣṭe, loke tatraiva vyutpatteḥ, lokāvagataśakteśca vede bodhakatvāt / tasmājjñānāśraya ātmeti siddham /

[ātmano nānātvam--]

vivādādhyāsitaṃ mayā sambaddhaṃ mūrtatvāt, maccharīravad -- iti nityatvānāditvasarvagatatvasiddhiḥ / tasya cānekatvam, vyavasthānyathānupapatteḥ / anirvacanīyatve nirākṛte jīvabhede 'vipratipatteśca / dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte / tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti / (mu 3.1.1) iti śruteḥ / asyā arthaḥ -- dvau suparṇau ātmānau sayujau = sahavartamānau sakhāyau = ekakāryakāritvena, samānaṃ vṛkṣam = ekaṃ śarīraṃ pariṣasvajāte = āliṅgitavantau / tayorātmanormadhye eko = bhoktā pippalaṃ svādu atti = sukhaviśeṣaṃ bhuṅkte / anaśnan anyaḥ = abhoktā īśvaraḥ abhicākaśīti = sarvato 'tyarthaṃ prakāśate iti vispaṣṭo jīvabrahmaṇorbhedaḥ / ajāmekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ / ajo hyeko juṣamāṇo 'nuśete jahātyenāṃ bhuktabhogāmajo 'nyaḥ / (śvetā 4.5) itivat / na ca śrutipratīto 'nyathā bhavitumarhati /

kathaṃ tarhi `neha nānāsti kiṃcana' (bṛha 4.4.19) iti, `mṛtyoḥ sa mṛtyumāpnoti, ya iha nāneva paśyati' (kaṭha 4.10) iti ca, (liṅgāt) nānātvadarśane tadbhāvopacārāt / na ca sati prayojane nimitte copacāraḥ pravartate, na cātra prayojanamastīti vācyam, niyamāsiddheḥ / ajñātamukhyeṣu yavavarāhādiṣu gauṇaśabdaprayogeṣu tadabhāvāt / sattābodhakalākṣaṇikagośabde ca, yathā gaurvāhīkaḥ / yathāhurvārtikakārāḥ ---

bahujātiguṇadravyakarmabhedāvalambinaḥ /
pratyayān sahasājātān śrautalākṣaṇikātmakān //

na lokaḥ kāraṇābhāvānnirdhārayitumicchati /
balābalādisidhyarthaṃ vākyajñāstu viviñcate //

(ślo vā??)

asmadādigauṇapratīterhi cintā / vṛddhavyavahārāgateṣu gauṇaprayogeṣu ko 'yamāgrahaḥ, yathā sarṣaparase tailaśabdaḥ? mukhyeṣu bādhakābhāvāt kathamupacāra iti nāśaṅkanīyam, pratyakṣeṇa śrutyā ca bhedapratīteḥ / ātmā dravyatvavyatiriktāparajātyādhārabhedena nānā, aśrāvaṇaviśeṣaguṇādhikaraṇatvāt, pṛthivyādivat / tatra na mūrtatvamupādhiḥ, rūpādau tadabhāve 'pi sādhyānugamadarśanāt /

makarandastu vivādapadāni śarīrāṇi, ekenātmanātmavanti, śarīratvāt, maccharīravaditi / tasya nityatvam / viśeṣaguṇā dravyatvena sādhanīyāḥ / tasya guṇāḥ -- buddhisukhaduḥkhecchādveṣaprayatnadharmabhāvanāsaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgāḥ / prayatnāśraya ātmā /

[manaso nirūpaṇam--]

vivādapadamindriyajajñānaviṣayaḥ, vastutvād ghaṭavat / vivādādhyāsito mūrtasaṃyogāsamavāyikāraṇakaviśeṣaguṇādhāraḥ, nityatve sati anityaviśeṣaṇaguṇavattvāt, pārthivaparamāṇuvat / na ca tattvamupādhiḥ, tvanmate ghaṭasyāpyagnisaṃyogajaviśeṣaguṇādhāratvāt / na ca pārthivatvamupādhiḥ, tvanmate ghaṭasyāpyagnisaṃyogajaviśeṣaguṇādhāratvāt / na ca pārthivatvamupādhiḥ, apakvanaṣṭaghaṭe vyabhicārāt / na cāsmākamādyamupādhiḥ, nabhasi tadabhāve 'pi sādhyānugamadarśanāt /

manaḥ paramāṇu, paraviśeṣaguṇāsamavāyikāraṇāśrayatve sati nityatvāt, taijasaparamāṇuvaditi kecit / tanna, sparśavattve sati nityatvopādheḥ / aṇutvamātrasādhane sparśavadamahattvamupādhiḥ / mūrtatvamātrasādhane ca nityapadavaiyarthyam / tadvyatirikttasya hetutve kāśikākṛto mate sparśavattvamupādhiḥ / tamodravyatvapakṣe sparśavattvasya tamasyeva sādhyavyāpakatve dravyasamavāyidravyatvamupādhiḥ / etena mano mūrtaṃ vibhusaṃyogitvādghaṭavadityapi nirastam, uktopādhikatvāt /

sukhādayo mūrtasaṃyogāsamavāyikāraṇakāḥ, anityatve sati nityaviśeṣaguṇatvāt, pārthivaparamāṇurūpadivaditi vibhāgajaśabdajaśabdenānaikāntādasādhanam / aśabdatve satīti viśeṣaṇe parasyaiva vaiyarthyam / mūrtaṃ manaḥ śrotravyatiriktendriyatvādityapi nirastam, pūrvoktopādheḥ / avibhutve ca sparśavattvaṃ sādhanāvacchinnasādhyavyāpaka upādhiḥ /

etenāvibhu nityadravyatvādityanenāmahattvasādhane sādhyavyāpakatvāt sparśavattvaṃ nopādhiriti śrīvallabhoktaṃ nirastam / na ca mano vibhu, 1 sarvadā sparśarahitadravyatvāt (nyā ku 3.1), 2 sadā viśeṣaguṇarahitadravyatvāt, 3 niravayavendriyatvāt, 4 dravyānārambhakanityadravyatvāt, 5 nityendriyatvāt, 6 vijñānasamavāyikāraṇasaṃyogādhārendriyatvāt, 7 sarvadā sparśarahitadravyatvāt, 8 nityaguṇagrāhakendriyatvāt, 9 abhūtatve satyarūpitvāt, kālavad, ātmavad, ākāśavaditi satpratipakṣadūṣaṇe kathaṃ svapakṣasiddhiriti vācyam, manasaḥ sarvagatatvābhyupagame ākāśakālātiriktasya sādhayitumaśakyatvena dharmigrāhakapramāṇabādhāśrayāsiddhayoranyatarākrāntatvāditi spaṣṭataramasmannyāyalakṣmīvilāse / prathamasya tamodravyatvavādinastatraivānaikāntikatvam, sarvadetyasya ca vyarthatvāt / etena dvitīyatṛtīye dūṣite, saptame 'pivaiyarthyam, navame 'pi arūpipadasya paraṃ prati vaiyarthyam, tamaso 'bhāvatvāt / kiṃ bahunā dravyatvāvāntarajātyaindriyāsajātīyadravyatvamupādhiḥ / 1 sparśarahitatve sati aṇu manaḥ, 2 vijñānāsamavāyikāraṇasaṃyogādhāratve sati mūrttaṃ vā, 3 sukhagrāhakendriyaṃ vā, 4 aṇvindriyaṃ vā, 5 jñānajanakasaṃyogāśrayaṃ jaḍaṃ manaḥ, 6 jñānāsamavāyisaṃyogāśrayamindriyaṃ vā / tasya guṇāḥ-- saṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvasaṃskārāḥ / eṣāṃ mūrtatvadravyatvābhyāṃ siddhiḥ / 1 samavāyikāraṇaṃ dravyam, 2 guṇavad dravyam /

[10 tamasa ālokābhāvamātratvanirūpaṇam--]

1) tamo nāma dravyantaramasti / tadapi nirūpaṇīyamiti cet, na, pramāṇāsiddheḥ / nīlaṃ tama iti pratītiḥ pramāṇamiti cet, nīlabuddhyasiddheḥ / uktaṃ ca śālikanāthenāpi-- apratītāvevāyaṃ pratītibhramo mandānām' (pra paṃ 321) iti / kathaṃ tarhi padaprayogaḥ? sitābhāvavadupacārāt / asitaṃ nīlamiti laukikaḥ prayogaḥ / mukhye bādhakābhāvāditi cet, ālokanirapekṣacakṣuṣo rūpapratyayajanakatvāsiddheḥ / kāraṇābhāve kāryaṃ jāyate iti durghaṭametat / anyathā nīlaghaṭasyāpi grahaṇaprasaṅgaḥ / kathaṃ tarhi chāyāyāṃ kṛṣṇasarpabhrama iti cet, doṣavaśāt / pūrvadṛṣṭakṛṣṇasarpādhyāropako doṣa iti / kimatra sādṛśyamiti cet, sitābhāvatvam / na caivamatiprasaṅgaḥ, sādṛśyamātrasyaiva bhrāntijñānasāmagrītvāsiddheḥ / upayujyante hi viśeṣādarśanādayo 'pi ālokābhāvasahakāriṇo dharmādayo 'pi, vakradīrghāvayavīndriyasaṃyogādayaśca doṣāḥ /

2) mānasameva vā svapnavibhramādīti kecit / na caivamatiprasaṅgaḥ, cākṣuṣalokābhāve karituragādismaraṇaviśeṣasyāpi tatra hetutvābhyupagamānnātiprasaṅgaḥ / etena saṃkhyākriyādipratītirapi nirastā, tatraiva vipratipatteḥ, śabdaprayogasyopacāreṇāpyupapatteḥ, laukikavyavahārasya ca samyugdhatvāt /

3) ekadeśinaḥ punarnīlapratītimabhyupagamya bhrāntatvamācakṣate / yathāhuḥ --- añjanapuñja iva śārvaraṃ tama iti bhrāntiprakaraṇe tatra pratibhāsikabādhānupapatteḥ / anenāpahṛtaviṣayatvenānutthānādbādhakanirūpaṇaṃ durghaṭamiti paśyāmaḥ /

4) śabdena vinā pratītisādhanaṃ ca / tamaḥ śabdasya tarhi ko 'rtha iti cet, ubhayavādipratipanna ālokasaṃsargābhāvaḥ / ālokaviśeṣe satyapi ālokāntarābhāvasyāpi sambhavāt prayogaprasaṅga iti cet, tatra kimālokābhāvaprayogo 'sti, na vā? asti cet, tamaḥśabdaprayogo 'pyastu, kā no hāniḥ? paryāyaśabdatvāt / atha yathā jvālāyā āśutaravināśitvena madhye vināśe vidyamāne 'pi tatsadṛśajvālotpattyā tirohitatvānna nāśavyavahāraḥ, tadāloke satyālokāntarābhāvasya tirodhānānna tadabhāvavyavahāra iti / laukikapratītistu bhramatvenocyate / tattulyaṃ te tarkakarkaśamaterapyuktaparihāraścakṣurālokāsahakṛtaṃ rūpigrāhakaṃ dravyagrāhakendriyatvāttvagvaditi vādinaḥ kālagrāhakaghrāṇenānaikāntikaṃ vyarthaviśeṣaṇatā ca / cakṣurālokanirapekṣaṃ dravyaṃ gṛhṇāti, indriyatvāditi sādhane ghrāṇena prativādinānaikāntikatā vivakṣitā---sādhakatvaṃ ca / na hi tava tathāvidhaṃ tama eveti lakṣaṇaṃ kālāderapi ālokanirapekṣendriyagrāhyatvāt /

5) ālokabhāvasyobhayavādisampratipannatvāt tamaḥśabdavācyatve nāsti vipratipattirnātra prakaraṇaṃ vācyam / vivādādhyāsitaḥ ālokabhāvaḥ tamaḥśabdavācyaḥ, itaretarābhāvavyatiriktālokābhāvatvāt / yaditthaṃ na bhavati, taditthamapi na bhavati, yathāloka eva / anye tu tama ālokābhāvaḥ, ālokānapekṣacakṣuṣi satyevāsati ca liṅgādau gṛhyamāṇatvāt, sampratipannālokābhāvavaditi bruvate / tatra kau pakṣasapakṣau? bhinnābhinnāviti cintanīyamiti / yogimānasagrāhyatvāccāvadhāraṇāsambhavena hetvasiddhiśca / tasmādevaṃ prayogakramaḥ --- tamaḥpadamālokābhāvavācakam, ālokānapekṣacakṣurgrāhyavācakatvād, ālokābhāvapadavat /

nirūpito dravyapadārtha eṣa, navaprakāro mudamātanotu /

navātmakasya tridaśādhipasya, trilokapūjyatripurāntakasya //

iti śrīmānamanohare dravyapadārthaḥ //

[guṇaprakaraṇam]

[1-4 rūparasagandhasparśāṇāṃ nirūpaṇam--]

1) pratyakṣaṃ rūpe pramāṇam / vivādapadaṃ ghaṭotpattyanantarakāle jāyate, ghaṭaguṇatvāt, sampratipannaghaṭasaṃyogavat / na ca sāmānyaguṇatvamupādhiḥ, tadgataparimāṇādīnāmapi paścādutpattiprasaṅgāt /

2) vivādapadaṃ kāryaṃ pārthivaviśeṣaguṇatvādghaṭarūpavat / na ca kāryagatatvamupādhiḥ, paramāṇusaṃyogasaṃskārādyavyāpanāt /

3) vivādapadaṃ kāryaṃ saṃkhyāparimāṇapṛthaktvagurutvasaṃskāravyatiriktatve sati pārthivaguṇatvāt pārthivaparamāṇusaṃyogavat /

4) vivādapadamagnisaṃyogajaviśeṣaguṇavad, anityaviśeṣaguṇatve sati nityatvādātmavat /

5) vivādapadamavayavyāśrayakāle na rūpajanakamāśrayatvājjalāṇuvat /

6) vivādapadamāśrayanāśanāśyamānakāryavyatiriktaguṇāśrayaḥ, guṇavattvātsamavāyikāraṇatvādātmavat /

7) rūpatvamanāśrite 'pi samavetam, rūpajātitvātsattāvat /

8) vivādāśrayo 'nekarūpādhikaraṇam na bhavati, avayavitvāt, śuklatantuvat / vivādapadaṃ na nīlatvādhikaraṇam, pītārabdhatvāt, vivādapadaṃ na pītatvādhikaraṇam, nīlārabdhatvātpītavannīlavacca /

9) vivādapadaṃ pītatvādhikaraṇam, pītārabdhatvāt, pītavaditi cet na, viruddhajātisamāveśena bādhitatvāt, anyathā vivādapadaṃ gotvādhikaraṇam, pārthivādityāpi syāt / rūpatvāvāntarapītatvavyatiriktajātyanāśrayarūpatvaṃ copādhiḥ / etena śuklaṃ rūpamekameveti nirastam, taratamabhāvasyāpi dṛṣṭeḥ /

10) nityatve satyanekārthe vartamānatvātsāmānyamityuktaṃ syāt, tasya ca yāvaddravyabhāvitvāt / pākajeṣu raktapratyayo durghaṭaḥ / tadanekaprakāram / guṇatve sati cakṣuḥsparśanayormadhye cakṣuṣaiva grahaṇārhaṃ rūpam / etena rasagandhasparśā api nirūpitāḥ / citrā api te 'vagantavyāḥ /

11) guṇatve sati rasanagrāhyo rasaḥ /

12) guṇatve sati ghrāṇagrāhyo gandhaḥ /

pṛthivī sparśavatī rūpitvāt, tejovat / vivādapadaṃ sparśavad, dravyārambhakatvāt, tejovat /

cakṣuḥsparśanayormadhye sparśanenaiva grāhyo guṇaḥ sparśaḥ /

[5-6 saṃkhyāpṛthaktvayornirūpaṇam--]

(I. ekatvaikapṛthaktvayoḥ siddhiḥ)

1) sparśavad guṇāsamavāyikāraṇādviṣṭhaguṇayorāśrayaḥ, dravyatvād mūrtatvāt, paṭārambhakatantuvat / na ca sparśavattvamupādhiḥ, sparśavatāṃ ghaṭādīnāmapi tathāvidhaguṇadvayāśrayatvaprasaṅgāt / na ca dravyāsamavāyikāraṇatvamupādhiḥ, viśeṣaṇavaiyarthyāt / nirūpādhikasya sādhyaparityāge svabhāvaparityāgaprasaṅgāt / tatrākāśādiṣu yau guṇau, tayorekamekatvaṃ, aparamekapṛthaktvam / anyatrāpi tau pūrvoktahetoreva sādhyau /

2) vipratipannaḥ saṃyogaḥ svato 'dhikavṛttikāryaikārthasamavetatvārhaḥ, saṃyogatvāt, tritantukārambhakasaṃyogavat /

3) paramāṇavaḥ saṃyogādhikavṛttikāryasamavāyikāraṇam, aṇutvād, dvyaṇukavat /

4) vipratipanno 'vayavī kāraṇatvārheṇa saha tulyāśrayaḥ, avayavitvād, dvyaṇukavad dvitantukavacca / rūpādīnāmekāśrayavṛttitvāt, saṃyogasya dviṣṭhatvāt / tricaturārabdhatvānna siddhasādhanatā / anenaiva yathā parimāṇasiddhirapi /

(II. anekatvānekapṛthaktvayoḥ siddhiḥ)

1) vivādādhyāsito buddhijaguṇayorāśrayaḥ, dravyatvātsamavāyikāraṇatvād, ātmavat / na cātmatvamupādhiḥ, īśvare vyabhicārāt / atraikam-- anekatvasaṃkhyā, aparam-- anekapṛthaktvamiti /

2) tadevaṃ siddhayoḥ saṃkhyāpṛthaktvayorvyavahāreṇāpi siddhiḥ / asti ca tāvadekaṃ dve trīṇi ityādivyavahāraḥ / na cāsau nirnibandhanaḥ, padatvavyāghātaprasaṅgāt / na cābheda ekatvaṃ bhedasamuccayaḥ punaranekatvamiti yuktam / abhedaḥ kiṃ paṭastadatirikto vā? ādye (ekaḥ paṭa iti) sahaprayogānupapattiḥ, paryāyatvāt / dvitīye saṃpratipattidharmapadārtho 'sāviti cet, kimatra pramāṇam? guṇādāvabhedavyavahāra iti cenna, vyavahāramātrādarthāsiddheḥ, tasya gauṇasyāpi bahuśo darśanāt / mukhye bādhakābhāvāt, kathaṃ gauṇatvamiti cet, na; sādhakasyāpyabhāvāt / utpattikāraṇābhāvasya vispaṣṭatvāt / samavāyyasamavāyikāraṇayorabhāvāt, nimittakāraṇamātrādevotpattistu tatsiddhau satyāṃ kalpanīyā, apratītestadasiddheḥ /

3) yadyapyapekṣābuddhivaijātyasamavāyād dvitvatritvadivyavahārāṇāmapi bhedasamuccayo na saṃkaramāpādayati, tathāpyananusaṃhitavaijātyādīnāṃ bālagopālādīnāṃ dvāviti vyavahāro 'yaṃ na tannibandhanaḥ dvyaṇukaparimāṇaṃ dvitvasaṃkhyayā vinā na ghaṭate / nityaparamāṇuparimāṇābhyāṃ paramāṇuparimāṇasyānārambhāt, pracayasya cānāśaṅkanīyatvāt / kāraṇaparimāṇatvasya na sādhakateti vācyam, atrāvāntarātiśayavattvasyopādheḥ, pracayajanye 'pi parimāṇe tasyānārambhakatvācca / tathāpekṣābuddhyāpi janyate, idamekamidamekamiti jñānānvayavyatirekānuvidhāyitvāt / na ca vyañjakatvenopapattiḥ, samānendriyagrāhyasamānadeśāvasthitānāṃ yugapadindriyasambaddhānāmindriyasambandhavyatirekeṇa niyatavyañjakavyaṅgyatvādarśanāt / ataḥ saṃyogasamānatā dvitvasyeti /

4) eke dvitvaṃ buddhijaṃ niyamenaikapratipattṛvedyatvādityāhuḥ / teṣāṃ jñānaprāgabhāvena vyabhicāraḥ --- guṇatve satīti viśeṣaṇe īśvarecchāyām, kāryatve satīti viśeṣaṇe jāgarādijñāne / anvayavyatirekābhyāṃ cāpekṣābuddhyabhāve dvitvābhāvopalambhāttadvināśasya dvitvavināśahetutvam / anumānakramastu --- dvitvaṃ nimittakāraṇanāśanāśyavyaktisamavetam, tajjātitvātsattāvat / sattādinimittakāraṇībhūtadehanāśanāśyamāne yuñjānasyāntyasukhajñāne samavetam / evaṃ sarvaṃ pṛthaktve vaktavyamiti /

[7 parimāṇasya nirūpaṇam--]

1) vivādādhyāsitaṃ dviṣṭhaguṇānasamavāyikāraṇānityaviśeṣaṇaguṇavyatiriktādviṣṭhaguṇāśrayaḥ, dravyatvājjalaparamāṇuvat / na ca sparśavattvamūrtatve upādhī, pavanapārthivaparamāṇau vyabhicārāt / īśvaro nityaviśeṣaguṇavyatiriktānasamavāyikāraṇādviṣṭhaguṇāśrayaḥ, ātmatvājjīvavat / nityaikatvaikapṛthaktvaparimāṇasādhanavivakṣāyāmanasamavāyikāraṇamiti na vācyam / adviṣṭha iti dviṣṭhaguṇatvāvāntarajātirahita iti boddhavyam, anyathā ekatvena siddhasādhanatā /

2) tathā vyavahāreṇāpi sādhanīyam --- asti tāvadayaṃ mahān, ayaṃ mahāniti vyavahāraḥ / na cātra mahattvasāmānyameva nimittam, taratamabhāvasyānupapattiprasaṅgāt / anyathā madhurarasasyāpyucchedaprasaṅgāt, madhuratvasāmānyādeva dravyāśritād vyavahāropapatteḥ /

3) pracayasaṃkhyāparimāṇānāmanvayavyatirekābhyāṃ tadutpattau kāraṇatvam / vivādādhyāsito 'ṇuparimāṇavyatiriktaparimāṇāśrayaḥ, dravyatvāt / vivādādhyāsito mahatparimāṇavyatiriktaparimāṇāśrayaḥ, dravyatvādghaṭavat paramāṇuvacca / na cātrāṇutvamahattve upādhī, rūpādiṣu vyabhicārāt / dravyatvena viśeṣaṇe vaiyarthyam / hrasvadīrghavyavahārayoranyathānupapattiśca pramāṇam / āśrayanāśānnāśa ityatra prācīnamanumānaṃ vācyam /

4) dvitvāsamavāyikāraṇakavṛttiguṇatvāvāntarajātīyaṃ parimāṇam /

[8 saṃyogasya nirūpaṇam--]

1) vivādapadamasamavāyikāraṇajanyaṃ kāryatvādrūpavat / na ca pradhvaṃse vyabhicāraḥ, prāgabhāvapratiyogitvasya bhāvatve satīti viśeṣitasya tatrāsiddheḥ / na cātropādhiśaṅkāpyadhirohati, vispaṣṭaśca ghaṭau saṃyuktāviti pratyayaḥ / nirākṛtaśca kṣaṇabhaṅga iti nāviraladeśe utpādastannimittatvenāśaṅkanīyaḥ / karmasaṃyogayoḥ tajjanakatvaṃ pratyakṣasiddhameva /

2) ākāśa ātmanā saṃyujyate, dravyatvāditi kecit / tanna, kriyāvattvamūrtatvayoḥ paratvāparatvayorvopādhitvāt / ātmā ākāśena na saṃyujyate, amūrtatvādrūpavat / na cātrādravyatvamupādhiḥ, ākāśe tadabhāvena sapakṣāvyāpakatvāt /

3) vibhāgāśrayanāśābhyāṃ ca tasya nāśaḥ / āśrayanāśottarasaṃyogābhyāṃ ca vibhāganāśaḥ / saṃyogasya tvāśrayanāśavibhāgābhyāmeva nāśa ityuktam / nityatvātparamāṇvākāśayorāśrayanāśanāśyatvaṃ tatsaṃyogasya na sambhavati / sarvamuktipakṣe ca virodhiguṇaprādurbhāvo 'pi durghaṭaḥ / ato nimittanāśanāśyatvamaṅgīkriyate iti / anityaḥ sambandhaḥ saṃyogaḥ, ghaṭajanakatadavayavaniṣṭhaguṇatvāvāntarajātīyaḥ saṃyogaḥ /

[9 vibhāgasya nirūpaṇam--]

1) karma saṃyogavyatiriktāsamavāyikāraṇam, saṃyogavyatiriktatve sati asamavāyikāraṇatvādrūpavat / na cākarmatvamupādhiḥ, ākāśādiṣu vyabhicārāt / asamavāyikāraṇatve satīti viśeṣaṇe kevalasaṃyogārambhakeṇa saṃyogena vyabhicārāt / saṃyogavyatiriktatve satīti viśeṣaṇe vaiyarthyam / na ca saṃyogavyatiriktāsamavāyikāraṇatvāditi saṃyogasyaivāsamavāyikāraṇatvaṃ pratīyate iti bādhitaviṣayatvam, bhavatāṃ karmaṇaḥ karmāsamavāyikāraṇatvāt / na caivaṃ prathamānumāne siddhasādhyatā, mandagatau tadabhāvāt vyatiriktāsiddheḥ / tava ca saṃskārasyāpyasiddheḥ / antyakarmaṇaḥ karmājanakatvāt, mama tasyaiva pakṣatvāt /

2) kiṃ cāsti tāvadayaṃ vibhāgavyavahāraḥ / na cāsau nirnibandhanaḥ / na ca saṃyogābhāvo nimittam, saṃyoganāśe eva kāraṇabhāvāt / na ca karmaṇaḥ tatra kāraṇatvam, guṇānāṃ karmavināśyatvādarśanāt / vipratipannaḥ saṃyogo na karmanāśyaḥ, guṇatvātsampratipannavat / na ca vibhāgavināśyo 'pi na bhavati, tasmādeveti sāmpratam, pratiyogyasiddhyā vyāptyasiddheḥ / siddhi vā tadvināśakatvenaiva kalpanā, niṣkāraṇakāryasiddheḥ /

3) sa ca dvividhaḥ --- karmajavibhāgajabhedāt / vivādādhyāsito vibhāgo na karmāsamavāyikāraṇakaḥ, karmaikārthasamavetatvācchabdavat / vivādapadamātmātiriktaṃ dravyaṃ vibhāgajanyaguṇādhikaraṇam, nityadravyatvādātmavat / na cātmatvamupādhiḥ, īśvare vyabhicārāt / ākāśe ca vyāptyabhāvāt /

4) anye tu dravyārambhakasaṃyogavirodhivibhāgotpattikāle nāvayavakarma ākāśādideśād vibhāgārambhakam, karmatvāditi bruvate / tadasat, ākāśadeśena vibhāgamārabhate karmatvādityapi vaktuṃ śakyatvāt / tasmānna kāraṇavibhāgādvibhāgaḥ syāt / vivādapadamātmanā vibhajyate dravyatvāditi pūrvavaddūṣaṇīyam /

5) āśrayavināśottarasaṃyogābhyāṃ ca tadvināśaḥ / uttarasaṃyogādvināśaḥ paścādapi kathaṃ vibhāgapratyayānuvṛtterapi na vācyam, pratyayasyaivāsiddheḥ, śabdaprayogasya cānyathāpyupapatteḥ, śravaṇamātrādeva mukhyatvānirṇayāt / saṃyogasaṃsargābhāve vibhāgapadasyāpi na pṛthak saṃketaḥ, saṃyogaprāgabhāve 'pi vyavahāradarśanāt / saṃyogasamānāśrayatve sati saṃyogavināśako vibhāgaḥ /

[10-11 paratvāparatvayornirūpaṇam--]

1) vivādapadaṃ paramāṇuvṛttyadviṣṭhaguṇajanakam, paramāṇavo vā kāryavṛttyadviṣṭhaguṇajanakā mūrttatvāt, pārthivaparamāṇuvadghaṭavacceti / vivādapadaṃ svārabdhadravye guṇajanakam, dravyatve sati dravyārambhakatvādīśvaravat / vivādapadaṃ paramāṇujanyam, karmahetvadviṣṭhaguṇāśrayam, mūrttatvādaguṇatvātpārthivaparamāṇuvat / tadevaṃ siddhayoḥ parāparavyavahārādapi siddhiḥ / anvayavyatirekābhyāṃ cādityaparivartanadeśasaṃyuktasaṃyogālpīyastvabhūyastvajñānasya hetutvam / vyañjakatve pūrvavad doṣo 'nusandheyaḥ /

2) vivādādhyāsito 'dviṣṭhabuddhijaguṇayorāśrayaḥ, vijñānāsamavāyikāraṇādhāratvādātmavat / aśrotrāṇāmaviśeṣaguṇavatvāt / kāryadravyeṇa svasamavāyikāraṇena kṛtādviṣṭhaguṇena guṇatvāvāntarajātīyaṃ paratvam / samavāyikāraṇena svakārye kriyamāṇenādviṣṭhaguṇena guṇatvāvāntarajātīyamaparatvam / kāraṇavināśād vināśaḥ /

[12 buddhernirūpaṇam--]

1) buddhau pramāṇaṃ na vaktavyam, sarvatantrasiddhāntasiddhatvāt / tadanabhyupagame svavacanavirodhādayaḥ prasañjanīyāḥ / jñānatvaṃ asmadādimānasapratyakṣavyaktisamavetam, jñānajātitvātsattāvat / asmadādītyavivakṣāyāṃ prameyatvādikaṃ yogipratyakṣasādhakamanusandheyam / pratyakṣatvānabhyupagame jñānābhyupagamo nirmūlaḥ, tatkāraṇenaiva tatkalpakavyavahāropapatteḥ / anavasthā tu nāsti, adṛṣṭādikāraṇasāmagryā niyāmakatvāt / rūpādivadudbhūtatvasyāpi jñāne 'nabhyupagatatvāt, tathāvidhasyaiva pratyakṣatvāt /

2) prabhākaramate vivādapadaṃ na mānasapratyakṣaṃ jñānatvāditi na sāmpratam, sarvamuktipakṣe dṛṣṭāntāsiddheḥ, anyasminnapi prabhākarasya sarvadā ekatve niścāyakābhāvāt / na ca ghaṭaṃ jānāmītyatra kalpanālāghavādekameva jñānaṃ kalpanīyam --- ityarthāpattyupanyāso doṣaḥ syāt, na hi pareṇānekatvasādhane sopanyastā /

3) kiṃ ca jñānaṃ pratyakṣaṃ vastutvādghaṭavat / na cājñānatvamupādhiḥ, tava sarvajñānasya pratyakṣatvāsiddheḥ / nañaścetaretarābhāvavācakatve 'pi viśeṣaṇavaiyarthyāt / jñānavyatiriktatvamiti tasyārthaḥ / tatra ca na jñānapadasyopayogaḥ / na ca jñānaṃ mānasapratyakṣaṃ na bhavati, jñānatvāditi sāmpratam, asādhāraṇatvāt / na ca mānasapratyakṣatve 'navasthādoṣaḥ, yogyabhyupagamavādināṃ tasyāsambhavādadoṣācca / tasmājjñānaṃ mānasapratyakṣamiti /

(1 akhyātivādanirāsaḥ--)

atha kecidakhyātiṃ samarthayanti, vivādapadaṃ rajataviṣayaṃ rajatajñānatvāditi bruvate / te tu praṣṭavyāḥ--- kimidaṃ rajatajñānaṃ nāma? 1 rajatasya jñānaṃ rajatajñānam? 2 rajataṃ tajjñānaṃ ca rajatajñānamiti vā? 3 rajataśabdollekhi jñānaṃ vā? 4 rajatārthinaḥ pravṛttihetubhūtaṃ jñānaṃ vā?

na prathamaḥ, ṣaṣṭhyarthasya viṣayaviṣayibhāvavyatirekeṇānyasyāsambhave sādhyāviśiṣṭatvāt / na dvitīyaḥ, ubhayāsiddheḥ, jñānasya nirākāratvāt / nāpi tṛtīyaḥ, ullekhārthasya viśeṣaṇatve 'siddheḥ / tajjñānajanitasmṛtimātrayogitve pūrvapadajñānenāpi rajatapadasya smaraṇasambhavena vyabhicārāt / na caturthaḥ, vivekāgrahaṇavādināmidamiti jñānasyāpi śuktikālambanasya taddhetutvena vyabhicārāt / etena rajatamiti pratyuktam, pūrvoktapakṣādbahirbhāvābhāvāt /

yacca vimataṃ jñānaṃ yathārthaṃ jñānatvāditi bruvate, tatrobhayavādipratipannajñānavyakterasiddhatvādāśrayāsiddhiḥ / rajatārthinaḥ pravṛttyanyathānupapattiparikalpitatajjanakajñānamātrasya pakṣīkāre pramāṇabādhaḥ, svasamānaviṣayeṣṭasādhanajñānajanyatvātpravṛtteḥ / tvayāpyetasya samyagrajatapravṛttāvabhyupagamāt / tatrāpi vivekagrahaṇamātrasyaiva prayojakatve padānāmanvitābhidhāyitvabhaṅgaprasaṅgaḥ / bālakasya svātmani vivekāgrahaṇamātrātpravṛttiṃ paśyata uttamavṛddhavākyaprayogānantaraṃ pravarttamānamadhyamavṛddhapravṛtterapi tanmātrapūrvakatvakalpanāt / tadakāraṇibhūtamapi tatra viśiṣṭajñānamavyabhicārabalena pravṛttipūrvakṣaṇe kalpyate / tatra ca śabdasya kāraṇatvamiti vadato 'bhyupagatasiddhāntabhaṅgaḥ, tasya ca pravṛttimātreṇaiva kalpanābhāvāt /

cakṣuścākṣuṣasatyajñānātiriktajñānajanakam, indriyatvāttvagvat / vivādapadaṃ svasmāritapadārthānvayabodhakam, ākāṅkṣāsannidhimatpadakadambatvātsampratipannavat / na ca yogyatāvattvamupādhiḥ, anākāṃkṣitāsannihitapadānāṃ yogyatāvattve 'pyabodhakatvāt / ākāṃkṣāsannidhibhyāṃ viśeṣaṇe viśeṣyavaiyarthyāt / tasmādastyayathārthaṃ jñānam /

(2 apramājñānasya bhedāḥ--)

tacca lokapravṛttyanusāreṇa niścayāniścayabhedena bhinnam / aniścayo 'pyanadhyavasāyaḥ saṃśaya iti / mithyāniścayo viparyayaḥ / viruddhakoṭisaṃsparśyaniścayaḥ saṃśayaḥ / viruddhakoṭyasaṃsparśyaniścayo 'nadhyavasāyaḥ, asmābhirapyanavadhāraṇatvasya saṃśayānadhyavasāyayorabhyupagateḥ / tena cāsmaduktāvāntarabhedasyābhyupagatatvādbhāsarvajñena sahāsmākaṃ nāsti vipratipattiriti nātra prapañcyate / tarkastu nānyo 'sti, anadhyavasāyalakṣaṇenaiva saṃgṛhītatvāt /

[3 pratyakṣajñānasya nirūpaṇam--]

cakṣuścakṣurjanyasavikalpakavyatiriktajñānajanakam, indriyatvānmanovat / vivādapadaṃ pratyakṣam, vastutvātprameyatvādghaṭavat / pratyakṣasāmagryasadbhāva upādhiriti kaścit / tanna, tasyāpi sādhanāt / anupapannametad, bādhitaviṣayatvād, bāhyendriyāsambaddhaviṣayatvāt, manaso bāhye 'rthe 'svātantryāt / anyathātiprasaṅgāditi cet, nātiprasaṅgo hi bādhakaḥ syāt, tanniyāmakamukhena sādhako 'pi bhaviṣyati / ātmā jñātavya iti vākyaprasiddho yogajo dharmaḥ sarvadarśitvādiphalakaḥ / na ca nāsau dharmakalpakaḥ, tena vinānupapatterabhāvāditi sāmpratam, yogavatāṃ viśiṣṭakule 'pyutpādasya tattvajñānopayogino dharmaviśeṣamantareṇāsambhavāt / yadāha bhagavān svayameva-- `śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo 'bhijāyate' (gī 6.11) iti /

asmadādijñānotpattyarthamindriyamarthena saṃyogasamavāyāvapekṣya yathāyogaṃ karoti / saṃyuktasamavāyastu na saṃyogasamavāyavyatirekeṇānyo 'sti / anyathā padārthāntaratvaprasaṅgāditi na prapañcyate / nityamīśvarajñānaṃ yathārthaparokṣamiti pratyakṣam /

(4 anumitijñānasya nirūpaṇam--)

(4.1 syādetat --) anumitau kiṃ pramāṇamiti cet, pratyakṣamiti brūmaḥ / bhavati hi vahnimān parvata iti jñānamiti hi dūradeśasthasya kasyāpi matiḥ / tathāpi tena tasyānumititvaṃ kathamavagamyate iti mā vocaḥ, pratyakṣatve' pi samānatvāt / tatkāraṇānumāne kiṃ pramāṇamityapi na vaktavyam, tatkiṃ pramāṇamātraṃ siddham, yena viśeṣe praśnaḥ syāt? tatsiddhau cānena pramāṇenānvayavyatirekāparanāmnā pratyakṣasāmagrīpraviṣṭenānyena vā siddhiriti yatkiñcidetat /

(4.2 vyāptisvarūpam--) nanu karaṇaṃ bhavadbhirucyamānamanupapannam, vyāpterabhāvāt, siddhāyāṃ vā jñātumaśakyatvāt, na, nirupādhikasambandhasya vyāptitvāt /

kaḥ punarupādhiriti cet, yena vinā yayoḥ sahabhāvādarśanaṃ tatra yena yasya vyabhicāraḥ, sa tasminnupādhiriti / dṛṣṭāntamātravyāpako vā, sādhanavyāpakatve sati sādhyavyāpako vā / sa dvividhaḥ--- anvayopādhirvyatirekopādhiriti / ubhāvapi śaṅkitau niścitau ca / vivādapadaṃ sattārahitaṃ jātitvātsattāvadityatra sattāsvarūpamupādhiḥ śaṅkyate / agniṣomīyahiṃsā pāpasādhanaṃ hiṃsātvādityatra niṣiddhatvamupādhirniścīyate, sādhanenāvinābhāvābhāve 'pi sādhyena saha suvarṇasteyādiṣupādheranugamadarśanāt / kṣityādikamakartṛkaṃ śarīriṇājanyatvādvyomavadityatrājanyatvamupādhirniścitaḥ, viśiṣṭasya prayojakatvakalpanāyāṃ pramāṇābhāvāt / sarvaṃ kāryaṃ nityaprayatnapūrvakaṃ kāryatvādvyatirekeṇākāśavadityatrāprayatnapūrvakatvamupādhiḥ / sādhye viśeṣaṇasyopādānamanvayini dūṣaṇam, vyatirekiṇi tu tadabhāvasya sādhanatvenopayoge tasya vyavacchedakatve nopayoga iti viśeṣaṇavaiyarthyam / dhūmagatakaṭukatvādivad dūṣaṇameva / etena śaṅkitopādhirapyūhyaḥ / sādhyasādhanabhāvaśca vyāptisthala eva vivakṣita iti / vyatirekeṇāpi tatrānvayisamānatvameveti caramalakṣaṇasyāpi tatra sambhavaḥ / na copādhyabhāvo jñātuṃ na śakyate / adṛṣṭānāṃ prathamapiṇḍa evābhāvenopādhitvānupapatteḥ / na hyavidyamānaṃ japākusumamupādhirbhavati / teṣāṃ pañcapiṇḍādarśanenābhāvo niścīyate / atīndriyopādhiprasañjanaṃ tu nānumānamātrasadbhāve 'pi bhavitumarhati, nirbījatvāt / anumānaviśeṣe tu vādiprativādyabhyupagataṃ tatpadārthaviśeṣasvarūpanirūpaṇena nirākartavyamiti /

(4.3 parārthānumānam--) tatra pratijñāhetunidarśanānusandhānapratyāmnānātmakaṃ vākyarūpaṃ parārthānumānam / tatrākāṃkṣākrameṇa laukikapadapravṛtteḥ / siddhasādhyatāyāśca parihārārthamāśrayajñānasya ca prathamamākāṃkṣitatvāt prathamataḥ pratijñāvacanam / tadanantaraṃ hetoḥ, tadāśrayatvāt / kāraṇamātrasiddhau viśeṣe jijñāsāyāṃ satyāmākāṃkṣāparyālocanayā hetumātrasyaiva vacanam / tadanu dharmajijñāsāyāṃ satyāṃ vyāpterākāṃkṣitatvāttannirūpaṇam / tadanantaraṃ sarvavākyānāmekavākyatāpratipādanāya sādhyasiddherabhilaṣitāyāḥ khyāpanāya nigamanavacanam / tathā hi śabdo 'nityaḥ kāryatvād, yatkāryaṃ tadanityaṃ yathā ghaṭaḥ, kāryaśca śabdaḥ, tasmācchabdo 'nityaḥ / pakṣavacanaṃ pratijñā, hetuvacanamapadeśaḥ, dṛṣṭāntavacanamudāharaṇam, dṛṣṭāntavacanānantarahetuvacanamupanayaḥ, upanayānantaraṃ sahetukaṃ pratijñāvacanaṃ nigamanam / gamyamānārthatvānnigamanaṃ na prayoktavyamiti cenna, tasyādūṣaṇatvāt / anyathā hetumātrameva prayoktavyaṃ syād, viduṣāṃ viśiṣṭārthasyārthādeva pratīteḥ /

(4.4 avayavadvayavādaḥ--)

vayaṃ tanna budhyāmahe, sādhanānupayuktavacanasyādhikatvāt / prativādinā hi sādhanajijñāsā kṛtā kiṃ pramāṇamiti / tatra yāvadaṅgaviśiṣṭaṃ sādhanam, tāvad vaktavyam / aṅge ca dve eva vyāptipakṣadharmatve / na hi tato 'dhikaṃ pravṛtyaṅgam /

tadadhikabhūtaṃ jñātavyaṃ kimasti? kālātyayāpadiṣṭasyānaikāntike 'ntarbhāvāt / nirupādhikānumānadvayasya caikatrāsambhavāt / sambhave vā vastuno dvyātmakatvaṃ ko nivārayet? nirupādhikasya sādhyaparityāge svabhāvaparityāgaprasaṅgāt / tadevaṃ sthite rūpadvaye, tatpratipādanārthaṃ vacanadvayameva vaktavyam, hetoḥ pakṣadharmatāvacanena viśiṣṭavācinā tatsiddheḥ / tasmādyatkāryam, tadanityaṃ yathā ghaṭaḥ, kāryaśca śabda ityanvayini / yannityam, tadakāryaṃ yathā vyoma, kāryaśca śabda iti vyatirekiṇi / tasmādavayavadvayameva prayoktavyam / anvayavyatirekītyaparo neṣyate, ekenaivānumitisiddhau samuditasya hetutve pramāṇābhāvāt / avinābhāvajanitaparokṣānubhavo 'numitiḥ tatsādhakatamamanumānam / tallakṣaṇarahitaṃ tatsadṛśamanumānābhāsam /

(4.5 hetvābhāsāḥ--) taccāsiddhaviruddhānaikāntikabhedabhinnam / aniścitapakṣavṛttirasiddhaḥ, śabdo 'nityaḥ cākṣuṣatvāditi / sa cobhayāsiddho 'nyatarāsiddhaśca / pakṣavipakṣayoreva vartamāno heturviruddhaḥ, nityaḥ śabdaḥ kāryatvāditi / asādhakatvajñāpakatvaṃ hi dūṣaṇam / sādhyaviparītānaupādhikasambandhitayā viruddhasya liṅgatā / nanu sādhyaviparītagāmitā kvacidvyabhicarati, yenānaupādhikatve samarthaṃ syādato viśiṣṭaṃ na dūṣaṇamiti cet / tanna, jalpavādayorhi parasādhanaṃ nivartya svapakṣe sādhanaṃ vācyam, ato lāghavāya viśiṣṭopanyāsaḥ / sādhanāntaraṃ tu na vācyameva / vitaṇḍāyāṃ tu vipakṣavṛttitā paramudbhāvyā, anumityutpattipratibandhakatvaṃ ca dūṣaṇam /

sādhyatadabhāvayorvartamānatvena jñāto 'naikāntikaḥ / sa ca niścitaḥ, śaṅkitaśca / sa kaḥ? anityaḥ śabdaḥ, prameyatvāditi niścitaḥ / mano vibhu, sarvadā sparśarahitadravyatvāditi śaṅkitaḥ, sopādhikatvāt /

(4.6 dṛṣṭāntābhāsaḥ--)

dṛṣṭāntābhāsastu sādhyavikalasādhanavikalavyāptyakathanaviparītavyāptikathanāśrayahīnāḥ / sādharmyodāharaṇavaidharmyodāharaṇe sādhyavyāvṛttasādhanavyāvṛttāvyāptikathanaviparītavyāptikathanādīnāmudāharaṇāni tu praśastapādairabhihitānīti na prapañcyante / ubhayavikalastu nāsti, tasya sādhyasādhanavikalābhyāmanatirekāt / na hi kālātyayāpadiṣṭānaikāntikatvaṃ nāma samuditamasti dūṣaṇam /

(5 ārṣajñānasya nirūpaṇam--)

ārṣasadbhāve kiṃ pramāṇamiti cet, pratyakṣamiti brumaḥ / asti tāvadvipratipannā pratibhā kvacidarthāvisaṃvādinī / tasyā anadhigatārthagantṛtvādanubhūtitvaṃ siddham / na caitadatiriktaṃ prāmāṇyaṃ nāma yat sādhanīyamavaśiṣyate / na cārthāvisaṃvāditvameva nāsti, bādhakābhāvāt / na ca pratibhātvādarthavisaṃvādaḥ, aparokṣatvāt / anyathā pratyakṣasyārthavisaṃvādaprasaṅgāt / nanu jñānāvisaṃvāditvagrāhakapratyekṣaṇa tatpūrvakābādhitatatpravṛttibhyāṃ tajjñānaviṣayīkṛtārthasya yathārthasya kriyākāritvena bādhitaviṣayatvādanumānasyaiva durbalatvamiti cet, samaḥ samādhiḥ / pratibhātvāviśeṣe 'pi kathamekasya saṃvāditvam, aparasya visaṃvāditvamiti cet, na, aparokṣatvāviśeṣe 'pi pratyakṣasya kasyacitsaṃvāditvaṃ kasyaciditi kutaḥ? avāntaravaijātyāditi cet, tulyamastu pratibhāyāṃ prāmāṇyam /

tathāpi pūrvayorantarbhāva iti cet, na, avinābhāvānapekṣatvenānumitāvanantarbhāvāt / parokṣatvānna ca pratyakṣam / kathaṃ punarasyāḥ parokṣatvamiti cet, anumiterapi parokṣatā katham? indriyavyāpārābhāve utpadyamānatvāditi cet, samānametat / antaḥkaraṇasya vyāpāro 'stīti cet, samānam / dharmaviśeṣajatvādyogipratyakṣāntarbhūtamiti cet, na, dharmaviśeṣajatvāsiddheḥ, dharmaviśeṣamātrajanyatvasya vyabhicārāt / avinābhāvanirapekṣaḥ samyak parokṣānubhava ārṣaḥ /

svasamānaviṣayasaṃskārajaṃ smaraṇam / yathārthasya pramāṇabhāve nāsti vipratipattiḥ, parairapi tasya samyaganubhavatvābhyupagamāt, tārkikairapi yathārthajñānatvasya tatrānirākaraṇāt / tasmātsamyaganubhavaḥ prameti pūrvācāryāḥ / yathārthaṃ jñānaṃ prameti navīnāḥ / ayameva ca bhāṣyakartturabhiprāya, anyathā pramāṇamadhye tatpaṭhanamasaṅgataṃ syāt / na hi pramitividyāśabdayorloke 'rthabhedo 'sti / tasmāccaturvidhaṃ pramāṇam / ((tathā śrutismṛtipratyakṣamaitihyamānacatuṣṭayamiti / ))

(6 śabdapramāṇasyānumāne 'ntarbhāvanirūpaṇam--)

nanu tato 'tiriktānyapi śabdādīni santīti cet, na aprasiddheḥ / nadyāstīre pañca phalāni santīti vākyādarthapratyayo jāyate iti cet, atra kasya kāraṇatvamiti vibhāvyatām--- na pratyakṣasya, arthasyāvispaṣṭatvāt / nānumānasya vyāpterabhāvāt / na hi nadyāstīre pañca phalāni santīti vākyena nadītīraphalasambandhasyāvyabhicaritaḥ sambandhaḥ, anāptavākye tadabhāvāt / āptatve satīti viśeṣaṇe pūrvamarthasiddherasiddho vākyārthaḥ, samyagjñānavata eva tattvāt / tadetadasat, puruṣaviśeṣoktatvasya hetuviśeṣaṇatvenaivopādānāt / tena ca proktasyāpyanumānānnāprayojakatā / yatra tu taduktasyāpi vyabhicāraḥ kvacit, tatra tadvyatiriktatve satītyapi viśeṣaṇam, viśiṣṭasya vyāptibalena sādhanatvam / yatra tu vyabhicārasthalaṃ syāt, tatra nārthaniścayaḥ, kintu sandeha eva, etāvatāpi laukikānāmarthe sandehādeva pravṛttisiddheḥ /

(7 vedānāṃ pauruṣeyatvanirūpaṇam--)

vedasya puruṣaviśeṣakṛtatvābhāvena kathamanumānamiti cet, tarhyāptoktatvasyāpyabhāvenāprāmāṇyaprasaṅgāt / na ca svataḥ prāmāṇyaṃ vedasya, samyaṅmithyābodhasādhāraṇātiriktakāraṇajanyatvāt / tathā hi pramā samyaṅmithyābodhasādhāraṇātiriktakāraṇajanyā, kāryatvād, apramāṇyavat / samyaktvaṃ niyatajñāne 'pi kadācinna nirdhāryate, niścayatvāniścaye 'pi sandehaviṣayatvād, apramāvat / vivādāspadaṃ kāryam, vedajanyamatijam, kāryatvādghaṭavat / īśvarakṛtatvāviśeṣe 'pi buddhādivākyānāmāgantukadoṣasamavadhānādaprāmāṇyam, buddhādīnāmanāptatvāt / vedārtho vedanirapekṣapramitivedyo, meyatvādghaṭavat / vedārtho vedanirapekṣasvālambanamatyādhāraviracitavākyameyo meyatvāt, sampratipannavat / yacca vedasyādhyayanaṃ sarvaṃ gurvadhyayanapūrvakam /

vedādhyayanasāmānyādadhunādhyayanaṃ yathā //

(ślo vā vākya 366)

tatra ca gurvadhyayanapūrvakatvamātre siddhasādhyatā / brahmaṇo 'pi jīvaviśeṣasya suptaprabuddhavatkalpāntarānubhūtavedasmaraṇāt / na ca pravāhavicchedādapraṇetṛpūrvakatvaprasaṅgaḥ, uccāryamāṇavākyasadṛśavākyajñānanirapekṣasyaiva tatra kartṛtvābhyupagamāt / svatantrapuruṣapraṇetṛtvavivakṣāyāṃ tu sādhyavikalatvam / ubhayavādisampratipannapakṣāṅgīkāre 'pi siddhasādhyatā / aparatra cāśrayāsiddhiḥ / bhāratādhyayanāderapi evaṃ kuśaṃkyatvāt / tatsaṃpradāyāvicchede satyasmaryamāṇakartṛkatvāditi tu mama? tava? uta yasya kasya sādhāraṇyena veti? prathamatṛtīyacaturtheṣvasiddhiḥ / dvitīye tu vyabhicāraḥ / ata eva madanumāne ... {One line lost in the MS.} anyathā siddhasādhanatvādakāryatvaṃ copādhiḥ /

(8 upamānapramāṇasyānumāne 'ntarbhāvanam--)

upamānaṃ tu madīyā gauranena sadṛśīti gosadṛśagavayamālokayato 'numānameva / kathamiti cet, bhavati hi pūrvaṃ gavi gavayasādṛśyamityanumitiḥ / anugatadharmasya gavaye 'pi vartamānasya pratyakṣagrahaṇārhatvāt, mānāntaropanītasyāpi viśeṣaṇatvopapatteḥ /

athavā madīyā gauranena sadṛśī, svasādṛśyenaitadavacchedakatvād, bhrātṛbhaginīvat / anyathā gavayasādṛśyasyāpyagrahaṇaprasaṅgāt / pratyakṣamate tadanu viśeṣaṇaviśeṣyabhāvasya kāmacāratvadarśanena sādṛśyāvacchinnagavyanumānam /

saṃjñāsaṃjñisambandhakaḥ svasandigdhe nyāyasampāditavyaktiḥ paścānniścitavākyārthamavabudhyate iti / sādṛśyamātrasya gavayapadavācyate apratītagūnāmavyavahāraprasaṅgaparyālocanayā nirnimittapraśnānanuguṇyacintyamānāptasyānyathākathakatvāsambhāvanena ca sādṛśyasyopalakṣaṇatve nirṇīte tadeva vākyaṃ gavayapadasya gavayatvanimittatvaṃ bodhayati / gavayaśabdaḥ gavayatvavācakaḥ, asati vṛttyantare 'bhiyuktaiḥ prayujyamānanaimittikapadatvādgotve gośabdavat / na ca viśeṣaṇāsiddhiḥ, vṛttyantarābhāvatvasya tvayāpyabhyupagatatvāt / anyathānumānasyāpravṛttiḥ, anugrāhakatarkābhāvāt / vivādapadaṃ gavayapadanimittam, viśiṣṭajātitvādvyatirekeṇa gotvavaditi /

(9 arthāpatterapyanumānatvopavarṇam--)

arthāpattirapyanumānam / tathā hi sambandhabodhamantareṇānupapadyamānārthadarśane 'pi pramiterupapattiḥ, buddhe tu sambandhe bhavato 'pyanumitireva / pramāṇadvayavirodho 'pi sāvakāśānavakāśayoḥ sāvakāśasya viṣayasaṃkoca iti vyāptidarśanavato gehānupalabdhiṃ niravakāśāṃ paśyatastadvirodhijīvanavākyaṃ sāvakāśaṃ paśyatastasya vākyasya bahirviṣayatvapramitiranumitireva /

śrutārthāpattistu na śaṅkāmapyārohati, vākyamantareṇa vākyānupapatterabhāvāt na hi pīno devadatto divā na bhuṃkte' iti vākyaṃ `rātrau bhuṃkte' iti vākyena vinānupapannam / śābdī hyākāṃkṣā śabdenaiva paripūryate, na hi pacatīti padaṃ pratyakṣādinā nirākāṃkṣamapi tu odanapadeneti cet, na, asmin vākye ākāṃkṣāyogyatayorabhāvāt kriyākārakayoḥ sampūrṇatvāt / pīnatvaṃ bhojanena vinā 'nupapannam, bhojanakāryatvāditi cet, na tarhyākāṃkṣāvirahaḥ, yogyatāvirahastu syāt / na ca so 'pyasti traikālikabhojananiṣedhe hi sa syāt, na hyabhuktvā pīnaḥ kṣaṇamapi tiṣṭhati / traikālikabhojananiṣedhastu viśiṣṭakāryādrātribhojanakāraṇānumānaṃ svairaṃ pravartatām, na rātrivākyakalpanāvakāśaḥ /

astu tarhi pacatītyatraivodanapadakalpanā śrutārthāpattiriti cet, tatrāpyarthasyaiva kalpanāt / śabdākṣipto 'pi śabda eveti niyame 'tiprasaṅgaḥ / athavā tathāvidhapadasya viśiṣṭasaṃsargeṇaiva vyāptyā tatkalpanamiti / api ca keyamākāṃkṣā nāma? jijñāseti cet, sā tu kutaḥ? śabdārthayoraparyavasānāditi cet, tarhīṣṭāpattireva / na caivaṃ śabdavilopaprasaṅgaḥ, iṣṭatvāt, tasya vākyānumāne 'ntarbhāvo 'bhyadhāyi /

(10 anupalabdheḥ pratyakṣe 'ntarbhāvaḥ--)

abhāvaḥ pratyakṣaḥ, prameyatvād, ghaṭavat / na cendriyārthasambandhābhāvo bādhakaḥ, asambaddhasyāpi pratyakṣatve ko doṣaḥ? atiprasaṅga iti cet, tatparihārikā dṛśyānupalabdhirbhaviṣyati / na ca tāvanmātrasya kāraṇatvamastīti vācyam, andhasyāpi śuklapaṭe pītatvābhāvapratītiprasaṅgāt / na hi pratiyogī yenaivendriyeṇa gṛhyate, tenaivāśrayo grahītavyaḥ vyomni sparśābhāvagrahaṇaprasaṅgāt / smaryamāṇe 'pi devakule devadattābhāvasaṃvido 'bhyupagamāt / vistarastu nyāyalakṣmīvilāse ityuparamyate /

(13--14 sukhaduḥkhayornirūpaṇam--)

pratyakṣeṇa sukhamupalabhyate, ahaṃ sukhīti vyavahāradarśanāt / na ca duḥkhābhāva eva sukham, satyapi duḥkhe tadvyavahāradarśanāt --- santāpavataḥ śītahrade nimagnārdhakāyasya sukhyahamiti mateḥ / katipayaduḥkhābhāvaśca nārakīyasyāpyasti / na ca tannityam, kāraṇaviśeṣopādānavaiyarthyaṃ syāt / jñāyamānaṃ nirupādhikṛtivyāpyaṃ sukham / evaṃ duḥkhamiti vaktavyam --- nirupādhikaheyaṃ duḥkham /

(15--17 icchādveṣaprayatnānāṃ nirūpaṇam--)

karma prayatnasādhanaguṇajanyam, karmatvādvyatirekeṇa ghaṭavat / karmakāraṇamapi vipratipanno guṇo jñānajanyaḥ, karmakāraṇaguṇatvāt / tattatkāraṇasya sukhaduḥkhajñānasya vaijātyātkāryasya vaijātyamiti icchādveṣaprayatnasiddhiḥ / tatrecchāprayatnāvapi nityāvanityau ca buddhivat / karmakāraṇaguṇanimittasukhajñānajanyena guṇatvāvāntarajātīyecchā / karmakāraṇaguṇanimittaduḥkhajñānajanyena guṇatvāvāntarajātīyo dveṣaḥ / asmadādipratyakṣaceṣṭānimittena guṇatvāvāntarajātīyaḥ prayatnaḥ /

(18-20 gurutvadratvasnehānāṃ nirūpaṇam--)

(1 gurutvam--) vivādapadamasamavāyikāraṇajanyam, karmatvāt, sampratipannavat vipratipannamasmadādyapratyakṣam, gurutvād, vyatirekeṇa ghaṭavat / ādyapatanāsamavāyikāraṇena guṇatvāvāntarajātīyaṃ gurutvam /

(2 dravatvam--) syandanamasamavāyikāraṇajanyam, kāryatvād, ghaṭavaditi dravatvasiddhiḥ / pratyakṣeṇa ca / ādyasyandanāsamavāyikāraṇena guṇatvāvāntarajātīyaṃ dravatvam / taijasāḥ paramāṇavo dravatvādhārāḥ, rūpiparamāṇutvāt pārthivaparamāṇuvat / na ca gurutvarasavattve upādhī, ghaṭe sādhyābhāvāt / na ca paramāṇutvaviśiṣṭametadupādhiḥ, ghṛtādau sādhyasiddhatve 'pyabhāvātsādhyāvyāpakatvam /

(3 snehaḥ--) udakaṃ guṇatvāvāntarajātyā svāśrayavyāvarttakaguṇāśrayaḥ, rasavatvāt, pṛthivīvat / na ca pṛthivītvamupādhiḥ, sapakṣāvyāpakatvāt / tadevaṃ sthite pratyakṣeṇāpi snehaḥ siddhaḥ / cakṣuḥsparśanagrāhyatve sati guṇatvāvāntarajātyā svāśrayavyavartakaḥ snehaḥ /

(21 saṃskārasya nirūpaṇam--)

(1 vegaḥ--) vimatipadamadviṣṭhakarmāsamavāyikāraṇāśrayaḥ paramāṇutvāt, pārthivaparamāṇuvat / na ca rūpitvamupādhiḥ, āloke vyabhicārāt / na ca rūpyaṇutvaṃ prayojakam, sapakṣāvyāpakatvāt / prativaddhadravatvasya taijasadvyaṇukasyāpyutpattisambhavāt, tannivṛtyarthaṃ paramāṇutve satīti viśeṣaṇe vaiyarthyam / sa ca vegaḥ pratyakṣe dravye pratyakṣeṇaiva gṛhyate, vegena gacchatīti pratīteḥ /

(2 sthitisthāpakaḥ--) vivādādhyāsitāḥ paramāṇavaḥ [karmāsamavāyikāraṇādviṣṭhaguṇā]dhārāḥ, sparśavattvādaśrautrānityaviśeṣaguṇattvādiṣuvadātmavacca / anyathākṛṣṭamuktānāṃ śākhādīnāṃ punarmaṇḍalībhāvo na syāt / vivādādhyāsito vegātiriktasaṃskārāśrayaḥ, aśrautrānityaviśeṣaguṇavattvād, ātmavaditi sthitisthāpakasiddhiḥ / unnamanakarmāsamavāyikāraṇādviṣṭhaguṇāvāntarajātīyaḥ saṃskāraḥ sthitisthāpakaḥ /

(3 bhāvanā--) smṛttyanyathānupapattyā bhāvanāsiddhiḥ / pūrvānubhavasya cirātītatvāt / svotpādakānityajñānasamānaviṣayajñānajanakena guṇāvāntarajātīyā bhāvanā /

(22--23 dharmādharmayornirūpaṇam)

(1 dharmaḥ--) yāgaḥ svargotpādanasamarthāvāntaravyāpārakaḥ, anyathā yāgasvargayoḥ sādhyasādhanabhāvasya pratītasyānirvāhāt / pratīyate ca kāmanāviṣayatvena sādhyatvaṃ svargasya, vidhibalādyāgasya sādhanatvenānuṣṭheyatvam / na ca vācyaṃ sādhyasādhanabhāvaḥ kṣaṇikasya yāgasya kālāntarabhāvini svarge vināvāntaravyāpāraṃ upapadyate iti madhye 'pūrvasiddhiḥ /

apare ca yāgasvargayoḥ sādhyasādhanabhāvo nāpūrvavākyātpratīyate, yogyatāvirahāt / ato liṅevāpūrvamabhidhatte, vyutpattistu lokavedābhyām / loke 'pi kriyākārye liṅprayogadarśanāditi bruvate / tatrānyathākhyātipakṣe yogyatāmantareṇāpi pratipatterabhyupagamāt / kāmādhikāreṣu phalaṃ prati kāraṇasyaiva satastasya niyogaṃ prati viṣayatvābhyupagamāt / anyathā nityakāmyavaiṣamyavigamaḥ syāt / vihitabhāvārthajātyāsmadādyatīndriyātmaguṇo dharmaḥ /

(3 adharmaḥ--) yo brāhmaṇāyāvagurettaṃ śatena yātayāt' (tai saṃ 2.6.10.2) iti śatayātanāyāḥ sādhyatvāvagamāt / avagūrṇasya cirātītatve tatsādhanatvaṃ sākṣādanupapannamityantarāpūrveṇa bhavitavyam / adharmatvayogādadharmaḥ /

(24 śabdasya nirūpaṇam--)

1 śabdo guṇaḥ, bāhyendriyāṇāṃ madhye avayavyagrāhakeṇaiva gṛhyamāṇāyā jāteradhikaraṇatvādgandhavat / yadi śabdo dravyaṃ syāt, kenacidviśeṣaguṇena bhavitavyam, anyathā pratyakṣatvānupapatteḥ, viśeṣaguṇapratyakṣatānibandhanatvāddravyapratyakṣatāyāḥ /

2 śabdo dravyaṃ sākṣādindriyasambandhena gṛhyamāṇatvādghaṭavaditi cet, na, vyarthaviśeṣaṇatvāt / na hi bhedābhedavādināṃ rūpādibhirvyavahitaḥ sambandho 'sti / atha svasambaddhendriyeṇa gṛhyamāṇatvāditi, tathāpi vaiyarthyamindriyapadasya / svapadasya grāhyapadasya na vyāvartanamasti adravyasya bhavatāṃ naye sambandhānabhyupagamāt, saṃyogasambandhayoḥ paryāyatvāt, anyatropacaritatvāt / anyathā yogyatāsambandhalakṣaṇena rūpasyāpi sākṣātsambandhenāvedyatvena vyabhicāraḥ / sambandhitvāditi prativādyanaikāntikam /

3 śabdo guṇo na bhavati, śrāvaṇatvāt, śabdatvavaditi cet, na, adravyatvena hyasya samānatvāt / anaikāntikaśca śabdagatasaṃkhyāyāṃ bhavataḥ / 4 śabdo guṇaḥ, ātmavyatiriktatve sati indriyāṇāṃ madhye nityenaivādhyakṣīkṛtāyā jāteradhikaraṇatvātsukhavat / anityaḥ śabdaḥ, indriyaviśeṣaguṇatvāccakṣurgatarūpavat / na cākāśa eva vartamānatvāt, tanmahatvavaditi satpratipakṣatvam, ākāśabhāgavinaṣṭaghaṭa iva svasaṃyoge vyabhicārāt / anitya śabdaḥ arasatve satyavayavyagrāhakeṇaiva gṛhyamāṇajāteradhikaraṇatvādgandhavaditi bhāṭṭaṃ prati / yacca nityaḥ śabda, ātmaviśeṣaguṇānyatve sati indriyāṇāṃ madhye nityenaiva gṛhyamāṇatvāditi, [tad] duḥkhābhāve 'naikāntikam / sāmānyavattve satīti viśeṣaṇe 'pi tathā, paramate tatrāpi jāterabhyupagamāt / yadāha-

yadvānuvṛttivyāvṛttibuddhigrāhyo yatastvayam /
tasmādgavādibaddhastu prameyatvācca gamyatām //

(ślo vā abhāva 9) iti

prativādyanaikāntikaṃ ca, ākāśavāyusaṃyogasyāpi yogyatākaraṇagrāhyasya tathābhāvāt / asmadādīti viśeṣaṇe vaiyarthyāt, nādaiśca vyabhicārāt / evaṃ vyavasthite pratyakṣeṇāpi sādhyate naṣṭaḥ śabda iti pratīteḥ / ākāśaviśeṣaguṇaḥ śabdaḥ / yadaparajātīyena vinā samavāyikāraṇatvābhāvaḥ, sa guṇaḥ / kevalanimittakāraṇe ca vartamānāparajātīyatvaṃ vā / samavāyyasamavāyikāraṇarahite 'pi vartamānāparajātīyatvaṃ vā /

[karmapadārthaprakaraṇam]

1) ādyasaṃyogāvibhāgāvasamavāyikāraṇajau, kāryatvād, ghaṭavaditi karmasiddhiḥ / tacca pratyakṣam, prameyatvād, ghaṭavat / vimatipadamindriyasaṃyogavyatiriktaṃ saṃyogāsamavāyikāraṇagrāhakam, dravyagrāhakendriyatvāt, manovat / karma, apratyakṣam, karmatvāditi dṛṣṭāntāsiddhiḥ / ayogīti viśeṣaṇena vyāptyasiddhiḥ, yogyanabhyupagamāt / tatkāraṇādeva saṃyogavibhāgasiddhiḥ / karmāsiddhiprasaṅgaśca /

2) taccānantāparajātīyam, patanotkṣepaṇādipratyayānāṃ tulyatvāt / ādyavibhāgāsamavāyikāraṇajātīyaṃ karma saṃyogavibhāgayoranapekṣakāraṇatvārhaṃ vā / etena viśvasmādbhedagrāhibhyo guṇebhyo 'pi bhedasiddhiḥ karmaṇaḥ /

[sāmānyapadārthaprakaraṇam]

yadyapyekākārapratyayasya bhinneṣvekanimittamantareṇānupapadyamānatvena sāmānyasiddhiriti na yuktam, tathāvidhadarśane 'pi vipratipatteḥ / sati kalpakasya prāmāṇye 'vivādāttatsādhitamiti na yuktam, tadvādhitamityasyāpi vaktuṃ śakyatvāt / tathāpi ---

kāraṇasya hi siddhatvādvikalpasyāpi bhedataḥ /
vyāvṛtterapi bhinnatvādanyonyāśrayadūṣaṇāt //

tasmādasti jātiḥ /

(1 sattā--) vivādapadaṃ dravyaṃ samānajātīyasamavāyikāraṇam, samavāyikāraṇatvāt, mṛdvat / na ca sparśavattvamupādhiḥ, antyāvayavini tava vyabhicārāt / asmākaṃ tu vyāptikāle sattāpratipattau cānyatrāpi siddhiḥ, vyāptivighaṭakatvena vyāptikāle evāsya dūṣaṇatvāt / vyāptyuttarakālabhāvitatvāt pakṣādivyavasthāyāḥ / vihāya sattāmantyāvayaviṣu sādhyābhāve 'pyupādherbhāvāt /

(2 dravyatvam--) vivādādhyāsitaṃ rūpavṛttisparśavajjātimat, samavāyikāraṇatvād ghaṭavat --- atra vipratipattiviṣayasyaiva tathāvidhatvānna sādhye viśeṣaṇopādānād dūṣaṇam, anyathā udghāṭitamātrameva sādhanīyam /

(3 pṛthivītvam--) vivādādhyāsitamudakāvṛttijātimad, gandhatvādghaṭavat /

(4 jalatvam--) vivādādhyāsitaṃ pṛthivyavṛttijātimad, gurutvādghaṭavat /

(5 tejastvam--) vivādādhyāsitamanuṣṇāvṛttijātimad, uṣṇatvāddīpavat / vāyvavṛttitvasādhane rūpitvāditi vācyam /

(6 vāyutvaṃ--) vivādādhyāsitamākāśāvṛttijātimat, sparśatvādghaṭavaditi /

(7 ātmatvam--) vipratipannamākāśāvṛttijātivad, aśrautraviśeṣaguṇādhāratvādghaṭavat /

(8 manastvam--) vivādapadamātmāvṛttijātimad, mūrtatvādghaṭavat /

(9 dravyatvādeḥ pratyakṣatvam--) vivādapadaṃ karmāvṛtticākṣuṣajātigrāhakam, indriyatvānmanovat /

(10 rūpatvam--) asamavāyikāraṇaṃ pītamapītavṛttigandhāvṛttimat, kevalanimittakāraṇavyatiriktakāraṇatve sati gandhānyatvādghaṭavat /

(11 rūpatvasya pratyakṣatvam--) vipratipannaṃ sparśanendriyāgrāhyajātigrāhakam, sparśanavyatiriktendriyatvānmanovat / evaṃ rasatvāderapi pratyakṣatvaṃ vācyam /

(12 nīlatvam--) nīlamanīlarūpāvṛttijātimat, kevalanimittakāraṇavyatiriktakāraṇatve satyanīlavyatiriktatvādghaṭavat / evaṃ pītatvādiṣvapi vācyam /

(13 rasatvam--) rasaḥ saṃyogāvṛttijātimān, kevalanimittakāraṇavyatiriktakāraṇatve sati saṃyogānyatvādghaṭavat /

(14 madhuratvam--) madhuro 'madhurarasāvṛttijātimān, kevalanimittakāraṇavyatiriktakāraṇatve satyamadhurarasavyatiriktatvādghaṭavat / evaṃ tiktatvādiṣvapi vācyam /

(15 gandhatvam--) gandho rūpāvṛttijātimān, kevalanimittakāraṇatve sati rūpānyatvādghaṭavat /

(16 surabhitvam--) surabhirasurabhigandhāvṛttijātimān, kevalanimittakāraṇavyatiriktakāraṇatve satyasurabhigandhānyatvād, ghaṭavat /

(17 sparśatvam--) sparśo rasāvṛttijātimān, kevalanimittakāraṇavyatiriktakāraṇatve sati rasānyatvādghaṭavat /

(18 śītatvam--) śīto 'śītasparśāvṛttijātimān, kevalanimittakāraṇavyatiriktakāraṇatve satyasparśānyatvādghaṭavat / evamaśītatvādiṣvapi vācyam /

(19 saṃkhyātvam--) saṃkhyā parimāṇāvṛttijātimatī, kevalanimittakāraṇavyatiriktakāraṇatve sati parimāṇānyatvād, ghaṭavat / evaṃ dvitvādiṣvapi vācyam /

(20 parimāṇatvam--) asamavāyikāraṇaṃ mahattvaṃ saṃkhyāvṛttimahattvānyaparimāṇavṛttijātimat, kevalanimittakāraṇavyatiriktakāraṇatve sati saṃkhyāvyatiriktatvāt, tadvat /

(21 pṛthaktvam--) asamavāyikāraṇaṃ pṛthaktvaṃ parimāṇavṛttyekapṛthaktvavyatiriktavṛttijātimat, parimāṇavyatiriktatve sati kevalanimittakāraṇavyatiriktakāraṇatvāttadvat / evaṃ caikapṛthaktvādiṣvapi vācyam / na ca tatra sāmānyabhāvaḥ, ekapṛthaktvadvipṛthaktvaśabdānāmanyathopapattāvapi niyāmakāparajātimantareṇa dvipṛthaktvotpattāvekapṛthaktvasya hetutvānirṇayāt / anvayavyatirekavyavasthāpakābhāvāt /

(22 saṃyogatvam--) vipratipannamasamavāyikāraṇaṃ pṛthaktvāvṛttijātimat kevalanimittakāraṇavyatiriktakāraṇatve sati pṛthaktvānyatvāttadvat /

(23 vibhāgatvam--) vibhāgaḥ saṃyogāvṛttijātimān, saṃyogavyatiriktatve sati dvayāsamavāyikāraṇatvād dvitantukavat /

(24 paratvam--) paratvaṃ vibhāgāvṛttijātimat, saṃyogāsamavāyikāraṇatvāt / aparatvabuddhitvādiṣvapyevaṃ vācyam / gurutvadravatvasnehasaṃskāreṣvapi prācīnamanumānaṃ vācyam /

(25 brāhmaṇatvasya pratyakṣatvam--) vivādādhyāsitaṃ brāhmaṇavyatiriktavarṇāvṛttijātigrāhakam, indriyatvāt, cakṣurvat /

(26 brāhmaṇatvam--) brāhmaṇo 'brāhmamanuṣyānādhārajātyādhāraḥ, abrāhmaṇamanuṣyavyatiriktatve satyavayavitvād, govat / vivādādhyāsitaḥ śarīrasantāno 'yonijaḥ, śarīrasantānatvād, gomayajavṛścikaśarīrasantānavadityanumānenābrāhmaṇapūrvake kvacid brāhmaṇaśabde prāpte na brāhmaṇajanyaśarīranibandhano brāhmaṇaśabdaḥ / evaṃ śūdratvādiṣvapyaupādhikanirākaraṇaṃ vācyam /

(27 karmatvam--) utkṣepaṇaṃ guṇānāśrayākṣepaṇatvavyatiriktajātimat, kevalanimittakāraṇavyatiriktakāraṇatve satyaguṇatvādghaṭavat / nanvatra karmamātrapakṣīkāre vāyvādiṣu vyabhicāraḥ, avipratipannānāmapi pakṣīkāre karmatvāsiddhiḥ, kintvanyadeva karmavāyvoranugataṃ sāmānyaṃ syāt / naivam, na hyatra paramamīṣāmekajātīyatvaṃ sādhyate, kintu guṇānāśrayotkṣepaṇatvavyatiriktajātimātram / yā caikānekatātītijyāmānāṃtanirṇayathā(?) / tatrākāśavṛttijātimatvāditi sādhanairatiriktajātiprasaktau tadviṣayatvenāpyasya nirvāhāt, na vāyvādiṣvatiriktānugame pramāṇamasti / karmaṇi tvanena sādhyamānaṃ na karmatvādatiricyate / guṇāvṛttitve sati sakalakarmavṛttyutkṣepaṇatvavyatiriktatvasya vā tattvāt / tathāvidhasyātra pratīteḥ kevalakarmatvasādhanasyātra vāyvādāvanaikāntikatvaparihārārthaṃ vipratipannapadopādānam / vāyvādigataṃ mānāntaropanītaṃ bhedamavagāhate 'to na karmatvāsiddhiḥ / parantu vāyvādau praśnaḥ syāt / kathakānāṃ kathāntarahetvantarāṇyapyanusandheyāni / evaṃ rūpatvādiṣvapyanusandheyam / tasmādabhipretasaṃsiddhau pītāpītādisamavetatve sati gandhāvṛttitvamiti rūpatvamityalam / nityatve satyanekasamavetaṃ sāmānyam /

[viśeṣapadārthaprakaraṇam]

vivādapadaṃ guṇasāmānyavyatiriktasamavāyi, dravyatvādghaṭavat / niḥsāmānya ekenaikasamavāyī viśeṣaḥ /

[samavāyasya nirūpaṇam]

vivādāspadaṃ ghaṭasambaddham, dravyatvādātmavat / vivādāspadaṃ nityasaṃbandhena sambaddhaṃ, dravyatvādākāśavat / ākāśaśabdayośca nityasambandho bhāṭṭairabhyupagamyate, ato na sādhyavikalatā tatra saṃyogasamavāyamātre viprattipattirna dharmiṇi /

apare tu saṃyogaḥ svavyatiriktasambandhādbhinnaḥ, meyatvāditi bruvate / kaḥ punaratrānukūlatarkaḥ? [na tāvat] samānādhikaraṇapratītyanupapattiḥ, sā hi na sambandhamātre, nāpyasati sambandhe rajjughaṭayorhimavadvindhyayośca tadabhāvāt / bhedābhedanibandhanāsāviti cet, asti tāvadbhedaḥ sampratipanno ghaṭarūpayoḥ, abhedaḥ punaḥ kaḥ syāt? bhedābhāvaḥ, tadvirodhastadanyo vā? na tāvat prathamaḥ, virodhāt / na dvitīyaḥ, āśrayakṛtaḥ svarūpakṛtaḥ kāryakṛto vā virodhaḥ syāt, sarvathā tadvirodhānuvṛtteḥ / dvitīye tu tadevāstu kimanena prathamena? tṛtīyaḥ, samavāyenānatirekānnāsti tatra vipratipattiḥ / ghaṭarūpayoritaretarābhāvo nāstīti cet, bhedo 'sti, itaretarābhāvo nāstīti vyāhatam, tayoḥ paryāyatvāt / svarūpaṃ bhedaścet, tarhi tatpratīteḥ pratiyogisāpekṣatvaṃ durghaṭam / na ca prathamadvitīyau, ghaṭarūpayorubhayorabhāvaprasaṅgāt / nāpi caramaḥ, tayorhi kāryaṃ pratipattiḥ syāt, tadvyatiriktaṃ vā kiñcit? tatraiva sthitiritaraprativirodhinī tadatiriktāpekṣiṇī vā? prathame na kadācidapi tayoḥ pratipattiḥ syāt, sarvadā tadvirodhānuvṛtteḥ / dvitīye tu tāvadevāstu kimanena? tṛtīye savidāṃ janmaiva durghaṭam / yadyasmādbhinnaśabdavācyam, tattadapekṣayā bhinnam, yathā ghaṭāpekṣayā ghaṭagataṃ rūpamiti /

vivādādhyāsitāḥ śabdā ākāśasamavāyenaiva samavāyinaḥ, samavāyitvāt, śabdākāśavat / na ca samavāyasyaikatve vastusaṅkaraprasaṅgaḥ, tasya samastaviśvāsaṃkaratvenaiva parikalpitatvāt / na hi tasyāpratyakṣasya pūrvaṃ svabhāvo nirdhāritaḥ / ekasya bhinnasvabhāvatve 'nya iti cet, na, citrarūpavattathāvidhasyaikasvabhāvāt / evaṃ ca kalpanālāghavātsamavāyasya niyatvaṃ kvacitpareṇābhyupagamāt / tasmāttatsamavāyasya nityatvam, ekatvasya sādhitatvāt / samavāyo 'smadādipratyakṣo na bhavati, asmādādipratyakṣāpratyakṣasambandhatvād, ghaṭākāśasambandhavat / nityasambandhaḥ samavāyaḥ / ihapratyayaviṣayībhāvaḥ /

[abhāvapadārthaprakaraṇam]

yadi nāstīti pratyayavedyamāno 'pi tvayā neṣṭa iti vaktuṃ nocitam / kevalajñānaṃ cāsmābhirabhyupagatamiti, tadapi vikalpya dūṣaṇīyam / patanādikāryaṃ pratibandhakābhāvotpādakakāraṇādevotpādyate kāryatvāddāhādivat /

aghaṭaṃ bhūtalamiti vyavahāro bhūtalātiriktaviṣayaḥ, bhūtalamātravyavahārātiriktatve sati bhūtalavyavahāratvāditi mānaṃ bhūtalamiti vyavahāreṇānaikāntikam / tathāpyabhāvo 'bhyupagantavyaḥ kevalajñānābhāve 'pyabhāvavyahāradarśanāt / bhavati hi ghaṭatadrūpayoḥ sahopalambhe 'pi rūpaṃ ghaṭo na bhavatīti bhinnaścotpādavyavahāraḥ, na ca tatra kevalajñānamasti / ādhārāgrahaṇe 'pi sarveṣāmantarāle ālokābhāvavyavahārāt / karaparāmarśeṇāndhakāre 'ndhasyāpi mūrtābhāvavyavahāradarśanāt / kiñca cakṣuścakṣurgrāhyabhāvavyatiriktagrāhakam, indriyatvāt /

sa caturvidhaḥ, prāgabhāvapradhvaṃsābhāvānyonyābhāvātyantābhāvabhedāt / pratiyogibhedādbhinnatvamabhāvasya, tādātmyasaṃsṛṣṭapūrvāparasaṃsṛṣṭānāṃ pratiyogitvāt / anyathā pratibandhakābhāvasya kāraṇatvaṃ durghaṭam / atyantābhāvasyāpītaretarābhāve 'ntarbhāvāt / tasya ca satyapi pratibandhe bhāvādvyabhicāraḥ / samavāyānyo 'samavāyyabhāvaḥ /

[padārthāntaranirākaraṇam]

(1 śakteḥ padārthāntaratvanirāsaḥ--) śaktirapi padārthāntaramastīti cet, na, tatsadbhāve pramāṇābhāvāt / sphoṭānupapattiriti cet, na, pratibandhābhāvenāpyupapatteḥ / tatra ca prāgabhāvādivikalpāḥ yogyatānupalabdhisāmānyena parihartavyāḥ / kāryalakṣaṇābhyupagamenottambhakamantrasya sphoṭotpattāvapi nāniyatahetutvam /

brīhīn prokṣatīti dvitīyāyāśca na tatsamavetasaṃskāravācakatvaṃ kriyājanyaphalabhāgitvaṃ ca na tatsamavāyinamākṣipati, kintu tādarthyamātram / anyathopayuktānāṃ prastarādīnāṃ homenotpādyamānaḥ saṃskāro na teṣāṃ syāt, teṣāṃ vinaṣṭatvāt / na ca tatra saṃskāryatvaṃ nāsti, ``bhūtabhāvyupayogaṃ ca dravyaṃ saṃskāramarhati'' iti nyāyāt / tatra ca nirāśrayasya saṃskārasyāvasthānānupapatterātmāśrayatvaṃ kalpanīyam / tadvaditaratrāpi bhavatu, ko doṣaḥ?

(2 jñātatāyāḥ padārthāntaratvanirāsaḥ--) ghaṭamahaṃ jānāmītyatra prābhākarāṇāṃ naye jñānajanitaphalasya ghaṭe kasyacidabhāvāt tatra kathaṃ karmatvamiti cintyam / ata eva bhāṭṭairjñātatā 'bhyupagamyate iti cet, teṣāmapyatītānāgateṣu kā vārttā? tatrāpi jāteranuvartamānatvādadoṣa iti cet, kathaṃ tarhi vyaktau jñātatvam? tayorabhedāditi cet, na, bhedasyāpi vidyamānatvāt / bhede 'pyadoṣa iti cet, na, rasanena rasajñānamātreṇaiva tadāśrayasyāpi jñātatvaprasaṅgāt / sattājñānatvamātreṇaiva jātyandhasyāpi rūpajñānaprasaṅgaḥ / jñātatānabhyupagamāt kathaṃ jñānasya viṣayaniyama iti cet, jñātatāyā eva kathamāśrayaniyamaḥ? kāraṇamahimneti cet, samaḥ samādhiḥ /

(3 viśiṣṭatayāḥ padārthāntaratānirāsaḥ--) etena viśiṣṭatāpi nirākṛtā, tadutpādakasāmagryā eva vijātīyajñānotpattāvapyupapatteḥ / na ca viṣayavailakṣaṇyābhāve vaijātyaṃ durghaṭam, anubhavasmṛtyoravaijātyaprasaṅgāt, adhikaviṣayatve smṛterapi pramāṇatvaprasaṅgāt / anyāyā viśiṣṭatāyā atītānāgateṣvavasthanaṃ durghaṭam, āśrayābhāvāt /

(4 viṣayībhāvasya padārthāntaranirāsaḥ--) etena viṣayībhāvarūpaḥ sambandho nirastaḥ, tanniyāmakenaiva jñānārthayorniyamopapatteḥ / evaṃ sānnidhyādayo 'pi nirākartavyāḥ /

(5 sādṛśyasya padārthāntaratvanirāsaḥ--) astu tarhi sādṛśyaṃ padārthāntaramiti cet, na, mānābhāvāt / na ca vyavahāro mānam, tasya sāmānyādisambandhatvenāpyupapatteḥ / kathaṃ tarhi sāmānye sādṛśyavyavahāraḥ, kutaḥ śyenacitaṃ cinvīta (tai saṃ 5.4.11) ityatrātideśanam? tatrāpi vyaktisādṛśyasyaiva pratīteḥ / vyakteśca śabdārthatvāt, śyenatvaikārthasamavetadvitradharmavato 'nuṣṭhānasya sambhavāt / saṃketagrahasyaupādhikaśabdavadupapatteḥ /

(6 pradhānasya padārthāntaratvapratyākhyānam--) evaṃ pradhānādayo 'pi nirākāryāḥ, sādhakābhāvāt / na ca vivādapadaṃ sākṣātparamparayā vā prakṛtijanyam, kāryatvādityavītamiti vācyam, vyaptyasiddheḥ / na ca sukhaduḥkhamohāḥ kāraṇapūrvakāḥ, kāryatvāditi sāmpratam, saṃyogādiṣu vyabhicārāt / na ca sadutpattiparyālocanayā tatsiddhaḥ, tatraiva vivādāt / na ca tadarthamupādīyamānatvāt tatra sattvam, nimittakāraṇe vyabhicārāt / na ca sati kāraṇavyāpāraḥ asārthakatvāditi jātiniyamajñena vyavasthā ghaṭate / yenaiva pramāṇena ghaṭabhāvasiddhistenaiva pramāṇena yogyānupalabdhyā paṭotpatteḥ pūrvaṃ tantuṣvapi paṭābhāvasiddhiḥ / ayogyatvenānupalabdhiśaṅkāyāmitaratrāpi sambhāvanāṃ ko nivārayet? kāryāpekṣayā caramasahakārikāraṇādutpattiriti nānavasthādūṣaṇam, mūlakṣaterabhāvāt / nāpi punaruktatvavirodho ghaṭādibhistasyāścotpatterabhyupagamāt / abhivyakte tu sarvāsāmabhivyaktīnāṃ sadātanatvād dṛṣṭādṛṣṭavyāsthādauḥsthyam / kiṃ bahunā ``parasparavirodhe hi na prakārāntarasthitiḥ'' iti nyāyāt padārthāntarāṇāṃ na sambhavaḥ, saptalakṣaṇānāṃ parasparavirodhāditi /

[mokṣaprakaraṇam]

tatra hi dravyādināṃ heyopādeyasvarūpeṇa jñāne sati saṃsārasya duḥkhabhūyastvaṃ paśyataḥ sukhamapi duḥkhānuṣaṅgādduḥkhapakṣe nikṣiptam / upaniṣadā ca jñātajīvātmabrahmaṇo vaiśeṣikoktadṛśā bhagavadbhaktimanaskasya sadgurukaṭākṣapātakṣīṇāntarāyasya parameśvarasākṣātkārakutūhalino 'horātraṃ nididhyāsanamācarato 'nantakālakrameṇa paripakvajñānasya prakṛṣṭayogajadharmaśālinaḥ kathañcitsākṣātkṛtaparameśvarasya pravṛddhapratipakṣaniravakāśīkṛtamithyājñānasya kāraṇābhāvādapagatarāgadveṣapravṛttisambhāvanasyāśeṣaduḥkhābhāvāt svena rūpeṇāvasthānaṃ bhavati / sa cāyaṃ mokṣa iti manīṣibhirudāhriyate /

na ca sukhasyāpyabhāvādapravṛttiḥ, bhavatāmapi sukhasyāpravṛttikaratvāt / na hi tatsādhyam, nityatvavyāghātāt / na hi siddhārthe kaścitprayatate iti bhavatāmapi avidyānivṛttireva kṛtisādhyā, tataśca tadeva prayojanaṃ yathāha- ``yamarthamadhikṛtya pravartate, tat prayojanam'' (nyā sū 1.1.24) / ``ānandaṃ brahmaṇo rūpaṃ tacca mokṣe 'bhivyajyate'' iti santoṣajasukhabhiprāyeṇa gauṇyā vṛttyā duḥkhābhāvābhiprāyeṇa vā kathaṃcidguṇavāda iti, ``aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ'' (chā u 8.12.1) iti vacanāt / na ca sāṃsārikasukhābhiprāyeṇa tat, sāṃsārikasukhasyāpi brahmasukhānatiriktatvāt / svayamprakāśatve ca svasya muktisaṃsārayoraviśeṣaprasaṅgāt /

atra kecit-- duḥkhaparihārārthaṃ jñānasukhayoḥ pūrvaṃ viṣayaviṣayibhāvo 'nupapannaḥ paścādutpādya iti brūyuḥ / tadasāmpratam, tatsadbhāve pramāṇābhāvāt / yasya loke 'prasiddhiḥ, tasya prayojakatvamityapi durghaṭameva / neha jñānamasti, viṣayaviṣayibhāvo nāstīti dṛṣṭapūrvam, jñānasya vākyenotpādakasāmagryā eva vā tadutpādakatvāt / pradhānādinirāsenaiva taduktamokṣasyāpi bhaṅgo veditavyaḥ /

vimataṃ kadācidviśeṣaguṇarahitam, vijñānāsamavāyikāraṇādhāratvādanityaviśeṣaguṇādhāratvānmanovadvyomavacca / na ca jīvā nityajñānā ātmavadīśvaravaditi sāmpratam, īśvarasvarūpasyaivopādheḥ / piṇḍavyabhicārābhāvāt / na ca nityaviśeṣaguṇādhārā iti sādhyarthaḥ, apārthivadvyaṇukārambhakatve sati viśeṣaguṇavattvopādheḥ / viśeṣaṇābhāvādbhavatāṃ punarviśeṣaguṇarahitatvāt / sukhatvaṃ nityasamavetam, tajjātitvāditi tu tadgatanikarṣatvena vyabhicaratātyalamatiprasaṅgena /

namastripathagākrāntajaṭājūṭāya śambhave /

namaste jagadutpattisthitidhvaṃsavidhāyine //

iti śrīvādivāgīśvarācāryaviracitaḥ

mānamanoharaḥ samāptaḥ //