Vācaspatimiśra: Bhāmati a commentary on Śaṃkara's Brahmasūtrabhāṣya

Header

This file is an html transformation of sa_vAcaspatimizra-bhAmati.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vacbhamu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Vacaspati: Bhamati
(a commentary on Samkara's Brahmasutrabhasya)

Input by members of the Sansknet Project

This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks, and lines breakes
may be volatile. These and other irregularities cannot be standardized at present.
The text is not proof-read!

#...# = BOLD

Revisions:


Text

____________________________Adhyāya 1____________________________

#bhāmatī#

anirvācyāvidyādvitayasacivasya prabhavato vivartā yasyaite viyadanilatejo 'bavanayaḥ /
yataścābhūdviśvaṃ caramacaramuccāvacamidaṃ namāmastahbrahmāparimitasukhajñānamamṛtam //1 //

niḥśvasitamasya vedā vīkṣitametasya pañca bhūtāni /
smitametasya carācaramasya ca suptaṃ mahāpralayaḥ //2 //

ṣaḍbhiraṅgairupetāya vividhairavyayairapi /
śāśvatāya namaskurmo vedāya ca bhavāya ca //3 //

mārtaṇḍatilakasvāmimahāgaṇapatīn vayam /
viśvavandyānnamasyāmaḥ sarvasiddhividhāyinaḥ //4 //

brahmasūtrakṛte tasmai vyāsāyāparavedhase /
jñānaśaktyavatārāya namo bhagavato hareḥ //5 //

natvā viśuddhavijñānaṃ śaṅkaraṃ karuṇānidhim /
bhāṣyaṃ prasannagambhīraṃ tatpraṇītaṃ vibhajyate //6 //

ācāryakṛtiniveśanamapyavadhūtaṃ vaco 'smadādīnām /
rathyodakamiva gaṅgāpravāhapātaḥ pavitrayati //7 //

atha yadasaṃdigdhamapirayojanaṃ ca na tatprekṣāvatpratipitsāgocaraḥ, yathā samanaskendriya- saṃnikṛṣṭaḥ sphītālokamadhyavartī ghaṭaḥ, karaṭadantā vā ; tathā cedaṃ brabmeti vyāpakaviruddhopalabdhiḥ / tathā hi-- bṛhattvādbṛṃhaṇatvādvātmaiva brahmeti gīyate / sa cāyam ākīṭapataṅgebhya ā ca devarṣibhyaḥ prāṇabhṛnmātrasyedaṅkārāspadebhyo dehendriyamanobuddhiviṣayebhyo vivekena 'aham' ityasaṃdigdhāviparyastāparokṣānubhavasiddha iti na jijñāsārapadam / na hi jātu kaścidatra saṃdigdhe 'ahaṃ vā nāhaṃ vā' iti / na ca viparyasyati 'nāhameva' iti / na ca 'ahaṃ kṛśaḥ, sthūlaḥ, gacchāmi' ityādidehadharmasāmānādhikaraṇyadarśanāddehālamno 'yamahaṅkāra iti sāṃpratam / tadālambanatve hi 'yo 'haṃ bālye pitarāvanvabhūvaṃ sa eva sthāvire praṇaptṝnanubhavāmi' iti pratisaṃdhānaṃ na bhavet / na hi bālasthavirayoḥ śarīrayorasti manāgapi pratyabhijñānagandho yenaikatvaṃ adhyavasīyeta / tasmādyeṣu vyāvartamāneṣu yadanuvartate tattebhyo bhinnaṃ yathā kusumebhyaḥ sūtram / tathā ca bālādiśarīreṣu vyāvartamāneṣvapi parasparamahaṅkārāspadamanuvartamānaṃ tebhyo bhidyate / api ca svapnānte divyaṃ śarīrabhedamāsthāya taducitānbhogānbhuñjāna eva pratibuddho manuṣyaśarīramātmānaṃ paśyan 'nāhaṃ devo manuṣya eva' iti devaṣaśarīre bādhyamāne 'pyahamāspadamabādhyamānaṃ śarīrādbhinnaṃ pratipadyate / api ca yogavyāghraḥ śarīrabhede 'pyātmānamabhinnamanubhavatīti nāhaṅkārālambanaṃ dehaḥ / ata eva nendriyāṇyapyasyālambanam, indriyabhede 'pi 'yo 'hamadrākṣaṃ sa evaitarhi spṛśāmi' ityahamā-lambanasya pratyabhijñānāt / viṣayebhyastvasya vivekaḥ sthavīyāneva /

buddhimanasośca karaṇayoḥ 'aham' iti kartṛpratibhāsaprakhyānālambanatvāyogaḥ /

'kṛśo 'ham' 'andho 'ham' ityādayastu prayogā asatyapyabhede kathañcit 'mañcāḥ krośanti' ityādivadaupacārikā iti yuktamutpaśyāmaḥ / tasmādidaṅkārāspadebhyo dehendriyamanobuddhiviṣayebhyo vyāvṛttaḥ sphuṭatarāhamanubhavagamya ātmā saṃśayābhāvādajijñāsya iti siddham /

aprayojanatvācca / tathā hi- saṃsāranivṛttirapavarga iha prayojanaṃ vivakṣitam /

saṃsāraśca ātmayāthātmyānanubhavanimitta ātmayāthātmyajñānena nivartanīyaḥ /

sa cedayamanādiranādinā ātmayāthātmyajñānena sahānuvartate, kuto 'sya nivṛttiḥ avirodhāt ? kutaścātmayāthātmyānanubhavaḥ ? na hi 'aham' ityanubhavādanyadātmayāthātmyajñānamasti / na ca 'aham' iti sarvajanīnasphuṭatarānubhavasamarthita ātmā dehendriyādivyatiriktaḥ śakya upaniṣadāṃ sahasrairapyanyathayitum, anubhavavirodhāt / na hyāgamāḥ sahasramapi ghaṭaṃ paṭayitumīśate / tasmādanubhavavirodhādupacaritārthā evopaniṣada iti yuktamutpaśyāma ityāśayavānāśaṅkya pariharati- yuṣmadasmatpratyayagocarayoḥ iti /

atra ca yuṣmadasmat ityādiḥ mithyeti bhavituṃ yuktaṃ ityantaḥ śaṅkāgranthaḥ / tathāpi ityādiḥ parihāragranthaḥ / tathāpi ityabhisaṃbandhācchaṅkāyāṃ yadyapīti paṭhitavyam / idamasmatpratyayagocarayoriti vaktavye yuṣmadgrahaṇamatyantabhedopalakṣaṇārtham / yathā hyahaṅkārapratiyogī tvaṅkāro naivamidaṅkāraḥ, 'ete vayam, ime vayam, āsmahe' iti bahulaṃ prayogadarśanāditi / citsvabhāva ātmā viṣayī, jaḍasvabhāvā buddhīndriyadehaviṣayā viṣayāḥ / ete hi cidātmānaṃ visinvanti avabadhnanti ; svena rūpeṇa nirūpaṇīyaṃ kurvantīti yāvat / parasparānadhyāsahetau atyantavailakṣaṇye dṛṣṭāntaḥ - tamaḥ prakāśavat iti / na hi jātu kaścitsamudācāradvṛttinī prakāśatamasī parasparātmatayā pratipattumarhati / tadidamuktam - itaretarabhāvānupapattau iti / itaretarabhāvaḥ itaretaratvam, tādātmyamiti yāvat ; tasyānupapattāviti /

syādetat / mā bhūddharmiṇoḥ parasparabhāvaḥ ; taddharmāṇāṃ tu jāḍyacaitanyanityatvānityatvādīnāṃ itaretarādhyāso bhaviṣyati / dṛśyate hi dharmiṇorvivekagrahaṇe 'pi taddharmāṇāmadhyāsaḥ, yathā kusumādbhedena gṛhyamāṇe 'pi sphaṭikamaṇāvatisvacchatayā japākusumapratibimbodgrāhiṇi 'aruṇaḥ sphaṭikaḥ' ityāruṇyavibhrama ityata idamuktam - taddharmāṇāmapi iti / itaretaratra dharmiṇi dharmāṇāṃ bhāvo vinimayaḥ, tasyānupapattiḥ / ayamabhisaṃdhiḥ - rūpavaddhi dravyamatisvacchatayā rūpavato dravyāntarasya tadvivekena gṛhyamāṇasyāpi cchāyāṃ gṛhṇīyāt, cidātmā tu nīrūpo viṣayī na viṣayacchāyāmudgrāhayitumarhati / yathāhuḥ-

'śabdagandharasādīnāṃ kīdṛśī pratibimbatā' iti / tadiha pāriśeṣyādviṣayaviṣayiṇoranyonyātmasaṃbhedenaiva taddharmāṇāmapi parasparasaṃbhedena vinimayātmanā bhavitavyam , tau ceddharmiṇau atyantavivekena gṛhyamāṇāvasaṃbhinnau, asaṃbhinnāḥ sutarāṃ tayordharmāḥ, svāśrayābhyāṃ vyavadhānena dūrāpetatvāt / tadidamuktam - sutarāṃ iti / tadviparyayeṇa iti / viṣayaviparyayeṇetyarthaḥ / mithyāśabdaḥ apahnavavacanaḥ / etaduktaṃ bhavati - adhyāso bhedāgraheṇa vyāptaḥ, tadviruddhaścehāsti bhedagrahaḥ, sa bhedāgrahaṃ nivartayaṃstadvyāptamadhyāsamapi nivartayatīti / mithyeti bhavituṃ yuktaṃ yadyapi tathāpīti yojanā /

idamatrākūcam - bhavedetadevaṃ yadi 'aham' ityanubhave ātmatatvaṃ prakāśeta / na tvetadasti / tath hi samastopādhyanavacchinnānantānandacaitanyaikarasamudāsīnamkamadvitīyamātmatattvaṃ śrutismṛtītihāsapurāṇeṣu gīyate / na caitānyupakramaparāmarśopasaṃhāraiḥ kriyāsamabhihāreṇedṛgātmatattvamabhidadhati tatparāṇi santi śakyāni śakreṇāpyupacaritārthāni kartum / abhyāse hi bhūyastvamarthasya bhavati yathā 'aho darśanīyā aho darśanīyā' iti, nālpatvamapi prāgevopacaritatvamiti / ahamanubhavastu prādeśikamanekavidhaśokaduḥkhādiprapañcopaplutamātmānamādarśayan kathamātmatattvagocaraḥ kathaṃ vānupaplavaḥ ? na ca jyeṣṭhapramāṇapratyakṣavirodhādāmnāyasyaiva tadapekṣasyāprāmāṇyamupacaritārthatvaṃ veti yuktam, tasyāpauruṣeyatayā nirastasamastadoṣāśaṅkasya, bodhakatayā ca svataḥsiddhapramāṇabhāvasya svakārye pramitāvanapekṣatvāt / pramitāvanapekṣatve 'pyutpatau pratyakṣāpekṣatvāttadvirodhādanutpattilakṣaṇamasyāprāmāṇyamiti cet, na, utpādakāpratidvandvitvāt / na hyāgamajñānaṃ sāṃvyavahārikaṃ pratyakṣasya prāmāṇyamupahanti yena kāraṇābhāvānna bhavet ; api tu tāttvikam / na ca tāttvikamasyotpādakam, atāttvikapramāṇabhāvebhyo 'pi sāṃvyavahārikapramāṇebhyastattvajñānotpattidarśanāt / tathā ca varṇe hrasvatvadīrghatvādayo 'nyadharmā api samāropitāḥ tattvapratipattihetavaḥ / na hi laukikāḥ 'nāgaḥ' iti vā"nagaḥ"iti vā padātkuñcaraṃ vā taruṃ vā pratipadyamānā bhavanti bhrāntāḥ / na cānanyaparaṃ vākyaṃ svārtha upacaritārthaṃ yuktam / uktaṃ hi - 'na vidhau paraḥ śabdārthaḥ' iti / jyeṣṭhatvaṃ ca anapekṣitasya bādhyatve hetuḥ na tu bādhakatve, rajatajñānasya jyāyasaḥ śuktijñānena kanīyasā bādhadarśanāt / tadamapabādhane tadapabādhātmanaḥ tasyotpatteranupapatteḥ / darśitaṃ ca tāttvikapramāṇabhāvasyānapekṣitatvam / tathā ca pāramarṣaṃ sūtram - 'paurvāparye pūrvadaurbalyaṃ prakṛtivat' iti / tathā ca -

pūrvātparabalīyastvaṃ tatra nāma pratīyatām /

anyonyanirapekṣāṇāṃ yatra janma dhiyāṃ bhavet //

- iti //

api ca ye 'pyahaṅkārāspadamātmānamāsthiṣata tairapyasya na tāttvikatvamabhyupetavyam, 'ahamihaivāsmi sadane jānānaḥ' iti sarvavyāpinaḥ prādeśikatvena grahaṇāt uccataragiriśikharavartiṣu mahātaruṣu bhūmiṣṭhasya dūrvāpravālanirbhāsapratyayavat / na cedaṃ dehasya prādeśikatvamanubhūyate na tvātmana iti sāṃpratam / na hi tadaivaṃ bhavati 'aham' iti, gauṇatve vā na 'jānānaḥ' iti / api ca paraśabdaḥ paratra lakṣyamāṇaguṇayogena vartata iti yatra prayoktṛpratipattroḥ saṃpratipattiḥ sa gauṇaḥ / sa ca bhedapratyayapuraḥsaraḥ / tadyathā, naiyamikāgnihotravacane 'gnihotraśabdaḥ prakaraṇāntarāvadhṛtabhede kuṇḍapāyināmayanagate karmaṇi 'māsamagmihotraṃ juhoti' ityatra sādhyasādṛśyena gauṇaḥ, māṇavake cānubhavasiddhabhede siṃhātsiṃhaśabdaḥ / na tvahaṅkārasya mukhyor'tho nirluṭhitagarbhatayā dehādibhyo bhinno 'nubhūyate, yena paraśabdaḥ śarīrādau gauṇo bhavet / na cātyantanirūṭhatayā gauṇe 'pi na gauṇatvābhimānaḥ sārṣapādiṣu tailaśabdavaditi veditavyam / tatrāpi snehāttilabhavādbhede siddha eva sārṣapādīnāṃ tailaśabdavācyatvābhimānaḥ, na tvarthayostailasārṣapayorabhedādhyavasāyaḥ / tatsiddhaṃ gauṇatvamubhayadarśino gauṇamukhyavivekavijñānena vyāptam, tadiha vyāpakaṃ vivekavijñānaṃ nivartamānaṃ gauṇatāmapi nivartayatīti /

na ca bālasthaviraśarīrabhede 'pi 'so 'ham' ityekasyātmanaḥ pratisaṃdhānadehādibhyo bhedenāstyātmānubhava iti vācyam / parīkṣakāṇāṃ khalviyaṃ kathā, na laukikānām / parīkṣakā api hi vyavahārasamaye na lokasāmāmyamativartante / vakṣyatyanantarameva hi bhagavānbhāṣyakāraḥ -'paśvādibhiścāviśeṣāt' iti / bāhyā apyāhuḥ -'śāstracintakāḥ khalvevaṃ vivecayanti na pratipattāraḥ' iti / tatpāriśeṣyāccidātmagocaramahaṅkāram 'ahamihāsmi sadane' iti prayuñjāno laukikaḥ śarīrādyabhedagrahādātmanaḥ prādeśikatvamabhimanyate nabhasa iva ghaṭamaṇikamallikādyupādhyavacchedāditi yuktamutpaśyāmaḥ /

na cāhaṅkāraprāmāṇyāya dehādivadātmāpi prādeśika iti yuktam / tadā khalvayamaṇuparimāṇo vā syāddehaparimāṇo vā /

aṇupariṃmāṇatve 'sthūlo 'ham, dīrghaḥ' iti ca na syāt /
dehaparimāṇatve tu sāvayavatayā dehavadanityatvaprasaṅgaḥ /
kiñca asminpakṣe avayavasamudāyo vā cetayet, pratyekaṃ vāvayavāḥ /
pratyekaṃ cetanatvapakṣe bahūnāṃ cetanānāṃ svatantrāṇāmekavākyatābhāvādaparyāyaṃ viruddhadikkriyatayā śarīramunmathyeta, akriyaṃ vā prasajyeta //

samudāyasya tu caitanyayoge vṛkṇa ekasminnavayave cidātmano 'pyavayavo vṛkṇa iti na cetayet / na ca bahūnāmavayavānāṃ parasparāvinābhāvaniyamo dṛṣṭaḥ / ya evāvayavo yadā viśīrṇastadā tadabhāve na cetayet /

vijñānālambanatve 'pi ahaṃpratyayasya bhrāntatvaṃ tadavasthameva, tasya sthiravastunirbhāsatvādasthiratvācca vijñānānām / etena 'sthūlo 'ham andho 'ham gacchāmi' ityādayo 'pi adhyāsatayā vyākhyātāḥ /

tadevamuktena krameṇa ahaṃpratyaye pūtikūṣmāṇḍīkṛte bhagavatī śrutiḥ apratyūhaṃ kartṛtvabhoktṛtvasukhaduḥkhaśokādyātmatvamahamanubhavaprasañjitamātmano niṣeddhumarhatīti / tadevaṃ sarvapravādaśrutismṛtītihāsapurāṇaprathitamithyābhāvasyāhaṃpratyayasya svarūpanimittaphalairupavyākhyānam - anyonyasmin ityādi / anyonyasmindharmiṇyātmaśarīrādau anyonyātmakatāmadhyasya - ahamidaṃ śarīrāditi / 'idam' iti ca vastutaḥ, na pratītitaḥ / lokavyavahāraḥ lokānāṃ vyavahāraḥ / sa ca 'ayamaham' iti vyapadeśaḥ / iti śabdasūcitaśca śarīrādyanukūlaṃ pratikūlaṃ ca prameyajātaṃ pramāṇena pramāya tadupādānaparivarjanādiḥ /

anyonyadharmāṃścādhyasya anyonyasmindharmiṇi dehādidharmān janmamaraṇajarāvyādhyādīnātmani dharmiṇi adhyastadehādibhāve samāropya, tathā caitanyādīnātmadharmān dehādāvadhyastātmabhāve samāropya 'mamedaṃ jarāmaraṇaputrapaśusvāmyādi' iti vyavahāro vyapadeśaḥ / itiśabdasūcitaśca tadanurūpaḥ pravṛttyādiḥ / atra ca adhyāsavyavahārakriyābhyāṃ yaḥ kartā unnītaḥ sa samāna iti samānakartṛkatvena 'adhyasya vyavahāraḥ' ityupapannam / pūrvakālatvasūcitamadhyāsasya vyavahārakāraṇatvaṃ sphuṭayati - mithyājñānanimittaḥ vyavahāraḥ iti / mithyājñānamadhyāsaḥ, tannimittaḥ, tadbhāvābhāvānuvidhānādvyavahārabhāvābhāvayorityarthaḥ /

tadevamadhyāsasvarūpaṃ phalaṃ ca vyavahāramuktvā tasya nimittamāha - itaretarāvivekena iti / vivekagrahaṇenetyarthaḥ / atha aviveka eva kasmānna bhavati, tathā ca nādhyāsa ityata āha - atyantaviviktayordharmadharmiṇoḥ / paramārthato dharmiṇoratādātmyaṃ vivekaḥ dharmāṇāṃ cāsaṃkīrṇatā vivekaḥ /

syādetat / viviktayorvastusatorbhedāgrahanibandhanastādātmyavibhramo yujyate śukteriva rajatādbhedāgrahe rajatatādātmyavibhramaḥ / iha tu paramārthasataḥ cidātmano 'nyanna dehādyasti vastusat, tatkutaḥ cidātmano bhedāgrahaḥ kutaśca tādātmyavibhramaḥ ityata āha - satyānṛte mithunīkṛtya iti / vivekāgrahādadhyasyeti yojanā / satyaṃ cidātmā, anṛtaṃ buddhīndriyadehādiḥ ; te dve dharmiṇī mithunīkṛtya yugalīkṛtyetyarthaḥ / na ca saṃvṛtiparamārthasatoḥ pāramārthakaṃ mithunamastītyabhūtatadbhāvārthasya cveḥ prayogaḥ / etaduktaṃ bhavati - apratītasyāropāyogādāropyasya pratītirupayujyate na vastusatteti /

syādetat / āropyasya pratītau satyāṃ pūrvadṛṣṭasya samāropaḥ samāropanibandhanā ca pratītiriti durvāraṃ parasparāśrayatvamityata āha - naisargika iti / śvābhāvikaḥ anādirayaṃ vyavahāraḥ / vyavahārānāditayā tatkāraṇasyādhyāsasya, anāditoktā, tataśca pūrvapūrvamithyājñānopadarśitasya buddhīndriyaśarīrādeḥ uttarottarādhyāsopayoga ityanāditvāt bījāṅkuravanna parasparāśrayatvamityarthaḥ /

syādetat / advā pūrvapratītimātramupayujyate ārope, na tu pratīyamānasya paramārthasattā / pratītireva tu atyantāsato gaganakamalinīkalpasya dehendriyādeḥ nopapadyate / prakāśamānatvameva hi cidātmano 'pi sattvaṃ na tu tadatiriktaṃ sattāsāmānyasamavāyor'thakriyākāritā vā dvaitāpatteḥ / sattāyāścārthakriyākāritāyāśca sattāntarārthakriyākāritāntarakalpane anavasthāpātāt prakāśamānataiva sattā abhyupetavyā / tathā ca dehādayaḥ prakāśamānatvānnāsantaḥ cidātmavat, asattve vā na prakāśamānāḥ ; tatkathaṃ satyānṛtayormithunībhāvaḥ ?

tadabhāve vā kasya kuto bhedāgrahaḥ ? tadasaṃbhave kuto 'dhyāsaḥ ? ityāśayavān āha ākṣeptā- ko 'yamadhyāso nāma iti / ka ityākṣepe / samādhātā lokasiddhamadhyāsalakṣaṇamācakṣāṇa evākṣepaṃ pratikṣipati- ucyate- smṛtirūpaḥ paratra pūrvadṛṣṭāvabhāsa iti / avasannaḥ avamato vā bhāsaḥ avabhāsaḥ / pratyayāntarabādhaścāsya avasādo 'vamāno vā / etāvatā mithyājñānamityuktaṃ bhavati /

tasyedamupavyākhyānam 'pūrvadṛṣṭa-' ityādi / pūrvadṛṣṭasyāvabhāsaḥ pūrvadṛṣṭāvabhāsaḥ / mithyāpratyayaśca āropaviṣayāropaṇīyamithunamantareṇa na bhavatīti pūrvadṛṣṭagrahaṇenānṛtamāropaṇīyamupasthāpayati / tasya ca dṛṣṭatvamātramupayujyate na vastusatteti dṛṣṭagrahaṇam / tathāpi vartamānaṃ dṛṣṭaṃ darśanaṃ nāropopayogīti pūrva- ityuktam / tacca pūrvadṛṣṭaṃ svarūpeṇa sadapyāropaṇīyatayā anirvācyamityanṛtam / āropaviṣayaṃ satyamāha- paratra iti / paratra śuktikādau paramārthasati / tadanena satyānṛtamithunamuktam /

syādetat / paratra pūrvadṛṣṭāvabhāsa ityalakṣaṇam , ativyāpakatvāt / asti hi svastimatyāṃ gavi pūrvadṛṣṭasya gotvasya paratra kālākṣyāmavabhāsaḥ / asti ca pāṭaliputre pūrvadṛṣṭasya devadattasya paratra māhiṣmatyāmavabhāsaḥ samīcīnaḥ / avabhāsapadaṃ ca samīcīne 'pi pratyaye prasiddham, yathā nīlasyāvabhāsaḥ pītasyāvabhāsa iti / ata āha- smṛtirūpa iti / smṛteḥ rūpamiva rūpamasyeti smṛtirūpaḥ / asaṃnihitaviṣayatvaṃ ca smṛtirūpatvam / saṃnihitaviṣayaṃ ca pratyabhijñānaṃ samīcīnamiti nātivyāptiḥ /

nāpyavyāptiḥ, svapnajñānasyāpi snṛtivibhramarūpasyaivaṃrūpatvāt / tatrāpi hi smaryamāṇe pitrādau nidropaplavavaśādasaṃnidhānāparāmarśe, tatra tatra pūrvadṛṣṭasyaiva saṃnihitadeśakālatvasya samāropaḥ / evam 'pītaḥ śaṅkhaḥ' 'tikto guḍaḥ' ityatrāpyetallakṣaṇaṃ yojanīyam / tathā hi- bahirvinirgacchajatyacchanayanaraśmisaṃpṛktapittadravyavartinīṃ pītatāṃ pittarahitāmanubhavan, śaṅkhaṃ ca doṣācchāditaśuklimānamanubhavan, pītatāyāśca śaṅkhāsaṃbandhamananubhavan, asaṃbandhāgrahaṇasārūpye 'pītaṃ tapanīyapiṇḍaṃ' 'pītaṃ bilvaphalaṃ' ityādau pūrvadṛṣṭaṃ sāmānādhikaraṇyaṃ pītatvaśaṅkhatvayorāropyāha 'pītaḥ śaṅkhaḥ' iti / etena 'tikto guḍaḥ' iti pratyayo vyākhyātaḥ / evaṃ vijñātṛpuruṣābhimukheṣvādarśodakādiṣu svaccheṣu cākṣuṣaṃ tejo lagnamapi balīyasā saureṇa tejasā pratisrotaḥ pravartitaṃ mukhasaṃyuktaṃ mukhaṃ grāhayet, doṣavaśāttaddeśatāmanabhimukhatāṃ ca mukhyasyāgrāhayat, pūrvadṛṣṭābhimukhādarśodakadeśatāmābhimukhyaṃ ca mukhasyāropayatīti pratibimbavibhramo 'pi lakṣito bhavati / etena dvicandradiṅmohālātacakragandharvanagaravaṃśoragādivibhrameṣvapi yathāsaṃbhavaṃ lakṣaṇaṃ yojanīyam /

etaduktaṃ bhavati- na prakāśamānatāmātraṃ sattvam, yena dehendriyādeḥ prakāśamānatayā sadbhāvo bhavet / na hi sarpātadabhāvena rajjvādayo vā sphaṭikādayo vā raktādiguṇayogino na pratibhāsante, pratibhāsamānā vā bhavanti tadātmānastaddharmāṇo vā / tathā sati maruṣu marīcikānicayam 'uccāvacamuccalattuṅgataraṅgabhaṅgamāleyamabhyarṇabhavatīrṇā mandākinī' ityabhisaṃdhāya pravṛttaḥ tattoyamāpīya pipāsāmupaśamayet / tasmādakāmenāpi prakāśamānasyāpyāropitasya na vastusattvamabhyupagamanīyam /

na ca marīcirūpeṇa salilamavastusat svarūpeṇa tu paramārthasadeva dehendriyādayastu svarūpeṇāpyasanta ityanubhavāgocaratvātkathamāropyanta iti sāṃpratam ; yato yadyasanto nānubhavagocarāḥ kathaṃ tarhi marīcyādīnāmasatāṃ toyādyātmatayānubhavagocaratvam ? na ca svarūpasattvena toyādyātmanāpi santo bhavanti /

yadyucyeta- nābhāvo nāma bhāvādanyaḥ kaścidasti, api tu bhāva eva bhāvāntarātmanā abhāvaḥ svena rūpeṇa tu bhāvaḥ / yathāhuḥ-

'bhāvāntaramabhāvo hi kayācittu vyapekṣayā' / iti / tataśca bhāvātmanopākhyeyatayā asya yujyeta anubhavagocaratā / prapañcasya punaratyantāsato nirastasamastasāmarthyasya nistattvasya kuto 'nubhavaviṣayabhāvaḥ, kuto vā cidātmanyāropaḥ ? na ca viṣayasya samastasāmarthyavirahe 'pi vijñānameva tattādṛśaṃ svapratyayasāmarthyādadṛṣṭāntasiddhasvabhāvabhedamupajātamasataḥ prakāśanam, tasmādasatprakāśanaśaktirevāsyāvidyeti sāṃpratam / yato yeyamasatprakāśanaśaktirvijñānasya kiṃ punarasyāḥ śakyam ? asaditi cet, kimetatkāryam, āhosvidasyā jñāpyam ? na tāvatkāryam, asatastattvānupapatteḥ / nāpi jñāpyam, jñānāntarānupalabdheḥ, anavasthāpātācca / vijñānasvarūpameva asataḥ prakāśa iti cet. kaḥ punareṣa sadasatoḥ saṃbandhaḥ ? asadadhīnanirūpaṇatvaṃ sato jñānasya asatā saṃbandha iti cet, aho batāyamatinirvṛtaḥ pratyayatapasvī yadasya asatyapi nirūpaṇamāyatate / na ca pratyayastatrādhatte kiñcit, asata ādhāratvāyogāt / asadantareṇa pratyayo na prathata iti pratyayasyaivaiṣa svabhāvaḥ na tvasadadhīnamasya kiñciditi cet, aho batāsya asatpakṣapātaḥ yadayamatadutpattiḥ atadātmā ca tadavinābhāvaniyataḥ pratyaya iti / tasmādatyantāsantaḥ śarīrendriyādayo nistattvā nānubhavaviṣayā bhavitumarhantīti /

atra brūmaḥ- nistattvaṃ cennānubhavagocaraḥ, tatkimidānīṃ marīcayo 'pi toyātmanā satattvāḥ yadanubhavagocarāḥ syuḥ / na satattvāḥ, tadātmanā marīcīnāmasattvāt / dvividhaṃ ca vastūnāṃ tattvam- sattvamasattvaṃ ca tatra pūrvaṃ svataḥ, paraṃ tu parataḥ / yathāhuḥ-

'svarūpapararūpābhyāṃ nityaṃ sadasadātmake /

vastuni jñāyate kiñcidrūpaṃ kaiścitkadācana //

-iti / tatkiṃ marīciṣu toyanirbhāsapratyayastattvagocaraḥ ? tathā ca samīcīna iti na bhrānto nāpi bādhyeta / addhā ! na bādhyeta yadi marīcīnayaṃ atoyātmatattvānatoyātmanā gṛhṇīyāt / toyātmanā tu gṛhṇan kathama bhrāntaḥ, kathaṃ vā abādhyaḥ ? hanta ! toyābhāvātmanāṃ marīcināṃ toyabhāvātmatvaṃ tāvanna sat, teṣāṃ toyābhāvādabhedena toyabhāvātmatānupapatteḥ / nāpyasat ; vastvantarameva hi vastvantarasyāsattvamāsthīyate /

'bhāvāntaramabhāvo 'nyo na kaścidanirūpaṇāt' iti vadadbhiḥ / na cāropitaṃ rūpaṃ vastvantaram ; taddhi marīcayo vā bhavet, gaṅgādigataṃ toyaṃ vā / pūrvasminkalpe 'marīcayaḥ' iti pratyayaḥ syāt, na 'toyam' iti / uttarasmiṃstu 'gaṅgāyāṃ toyam' iti syāt, na punaḥ 'iha' iti / deśabhedāsmaraṇe 'toyam' iti syāt, na pula 'iha' iti / na cedamatyantamasat nirastasamastasvarūpamalīkamevāstu iti sāṃpratam, tasyānubhavagocaratvānupapatteḥ, ityuktamadhastāt / tasmānna sat, nāsat, nāpi sadasat parasparavirodhāt, ityanirvācyamevāropaṇīyaṃ marīciṣu toyamāstheyam ; tadanena krameṇādhyastaṃ toyaṃ paramārthatoyamiva, ata eva pūrvadṛṣṭamiva ; tattvatastu na toyam, na ca pūrvadṛṣṭam ; kiṃ tu anṛtam anirvācyam / evaṃ ca dehendriyādiprapañco 'pi anirvācyaḥ ; apūrvo 'pi pūrvamithyāpratyayopadarśita iva paratra cidātmanyadhyasyata iti upapannam, adhyāsalakṣaṇayogāt / dehendriyādiprapañcabādhanaṃ ca upapādayiṣyate / cidātmā tu śrutismṛtītihāsapurāmagocaraḥ tanmūlatadaviruddhanyāyanirṇītaśuddhabuddhamuktasvabhāvaḥ sattvenaiva nirvācyaḥ / abādhitā svayaṃprakāśataiva asya sattā, sā ca svarūpameva cidātmanaḥ, na tu tadatiriktaṃ sattāsāmānyasamavāyaḥ arthakriyākāritā vā iti sarvamavadātam /

sa cāyamevaṃlakṣaṇako 'dhyāsaḥ anirvacanīyaḥ sarveṣāmeva saṃmataḥ parīkṣakāṇām ; tadbhede paraṃ vipratipattirityanirvacanīyatāṃ draḍhayitumāha- taṃ kecit iti /

anyadharmasya jñānadharmasya rajatasya ; jñānākārasyeti yāvat / adhyāsaḥ anyatra bāhye / sautrāntikanaye tāvadbāhyamasti vastusat ; tatra jñānākārasyāropaḥ / vijñānavādināmapi, yadyapi na bāhyaṃ vastusat tathāpyanādyavidyāvāsanāropitamalīkaṃ bāhyam ; tatra jñānākārasyāropaḥ / upapattiśca- yadyādṛśamanubhavasiddhaṃ rūpaṃ tattādṛśameva abhyupetavyamityutsargaḥ ; anyathātvaṃ punarasya balavadbādhakapratyayavaśāt ; 'nedaṃ rajatam' iti bādhakasya idantāmātrabādhenāpyupapattau na rajatagocaratocitā / rajatasya dharmiṇo bhādhe hi rajataṃ ca tasya dharma idantā ca bādhite bhavetām ; tadvaramidantaivāsya dharmo bādhyatām, na punā rajatamapi dharmi ; tathā ca rajataṃ bahirbādhitamarthādāntare jñāne vyavatiṣṭhata iti jñānākārasya bahiradhyāsaḥ sidhyati /

kecittu- jñānākārakhyātāvaparituṣyanto vadanti- yatra yadadhyāsaḥ tadvivekāgrahanibandhano bhrama iti / aparitoṣakāraṇaṃ cāhuḥ- vijñānakāratā rajatāderanubhavādvā vyavasthāpyeta, anumānādvā / tatrānumānamupariṣṭānnirākariṣyate / anubhavo 'pi rajatapratyayo vā syāt, bādhakapratyayo vā / na tāvadrajatānubhavaḥ /

sa hi idaṅkārāspadaṃ rajatamāvedayati na tvāntaram / 'aham' iti hi tadā syāt, pratipattuḥ pratyayādavyatirekāt / bhrāntaṃ vijñānaṃ svākārameva bāhyatayādhyavasyati, tathā ca nāhaṅkārāspadamasya gocaraḥ, jñānākāratā punasya bādhakapratyayamālocayatvāyuṣmān / sa kiṃ purovarti dravyaṃ rajatādvivecayati āho jñānākāratāmapyasya darśayati ? tatra jñānākāratopadarśanavyāpāraṃ bādhakapratyayasya bruvāṇaḥ ślāghanīyaprajño devānāṃ priyaḥ / purovartitvapratiṣedhādarthādasya jñānākārateti cet, na / asaṃnidhānāgrahaniṣedhādasaṃnihito bhavati / pratipatturatyantasaṃnidhānaṃ tvasya pratipatrātmakaṃ kutastyam ? na caiṣa rajatasya niṣedhaḥ, na ca idantāyāḥ, kiṃ tu vivekāgrahaprasañjitasya rajatavyavahārasya / na ca rajatameva śuktikāyāṃ prasañjitaṃ rajatajñānena / na hi rajatanirbhāsasya śuktikālambanaṃ yuktam, anubhavavirodhāt / na khalu sattāmātreṇālambanam, atiprasaṅgāt / sarveṣāmarthānāṃ sattvāviśeṣādālambanatvaprasaṅgāt / nāpi kāraṇatvena, indriyādīnāmapi kāraṇatvāt / tathā ca bhāsamānataivālambanārthaḥ / na ca rajatajñāne śuktikā bhāsate, iti kathamālambanam ? bhāsamānatābhyupagame vā kathaṃ nānubhavavirodhaḥ ? api cendriyādīnāṃ samīcīnajñānopajanane sāmarthyamupalabdhamiti kathamebhyo mithyājñānasaṃbhavaḥ ? doṣasahitānāṃ teṣāṃ mithyāpratyaye 'pi sāmarthyamiti cet, na, doṣāṇāṃ kāryopajananasāmarthyavidhātamātre hetutvāt ; anyathā pluṣṭādapi kuṭajabījādvaṭāṅkurotpattiprasaṅgāt / api ca svagocaravyabhicāre vijñānānāṃ sarvatrānāśvāsaprasaṅgaḥ / tasmātsarvaṃ jñānaṃ samīcīnamāstheyam / tathā ca 'rajatam','idam' iti ca dve vijñāne smṛtyanubhavarūpe / tatra 'idaṃ' iti purovartidravyamātragrahaṇam, doṣavaśāttadgataśuktitvasāmānyaviśeṣasyāgrahāt tanmātraṃ ca gṛhītaṃ sadṛśatayā saṃskārodbodhakrameṇa rajate smṛtiṃ janayati / sā ca gṛhītagrahaṇasvabhāvāpi doṣavaśādgṛhītatvāṃśapramoṣāc grahaṇamātramavatiṣṭhate / tathā ca rajatasamṛteḥ purovartidravyamātragrahaṇasya ca mithaḥ svarūpato viṣayataśca bhedāgrahaṇāt, saṃnihitarajatagocarajñānasārūpyeṇa 'idam',

ṭarajatam', iti dve ete api grahaṇasmaraṇe abhedavyavahāraṃ sāmānādhikaraṇyavyapadeśaṃ ca pravartayataḥ / kvacitpunargrahaṇe e mithaḥ agṛhītabhede, yathā 'pītaḥ śaṅkhaḥ' iti / atra hi vinirgacchannayanaraśmivartinaḥ pittadravyasya kācasyeva svacchasya pītatvaṃ gṛhyate pittaṃ tu na gṛhyate / śaṅkho 'pi doṣavaśācchuklaguṇarahitaḥ svarūpamātreṇa gṛhyate / tadanayorguṇaguṇinorasaṃsargāgrahasārūpyāt pītatapanīyapiṇḍapratyayāviśeṣeṇābhedavyavahāraḥ sāmānādhikaraṇyavyapadeśaśca / bhedāgrahaprasañjitābhedavyavahārabādhanācca 'nedam' iti vivekapratyayasya bādhakatvamapyupapadyate ; tadupapattau ca prāktanasya pratyayasya bhrāntatvamapi lokasiddhaṃ siddhaṃ bhavati / tasmādyathārthāḥ sarve vipratipannāḥ saṃdehavibhramāḥ, pratyayatvāt, ghaṭādipratyayavat / tadidamuktam- yatra yadadhyāsa iti / yasmin śuktikādau yasya rajatāderadhyāsa iti lokaprasiddhiḥ nāsāvanyathākhyātinibandhanā, kiṃ tu gṛhītasya rajatādestatsmaraṇasya ca gṛhītatāṃśapramoṣeṇa gṛhītamātrasya yaḥ 'idam' iti puro 'vasthitāddravyamātrāttatprajñānācca vivekaḥ, tadagrahaṇanibandhano bhramaḥ / bhrāntatvaṃ ca grahaṇasmaraṇayoritaretarasāmānādhikaraṇyavyapadeśo rajatādivyavahāraśceti /

anye tu- atrāpyaparituṣyantaḥ- yatra yadadhyāsastasyaiva viparītadharmakalpanāmācakṣate / atredamākūtam- asti tāvadrajatārthinaḥ 'rajatamidam' iti pratyayātputovartini dravye pravṛttiḥ sāmānādhikaraṇyavyapadeśaśceti sarvajanīnām / tadetanna tāvadgrahaṇasmaraṇayostadgocarayośca mitho bhedāgrahamātrādbhavitumarhati / grahaṇanibandhanau hi cetanasya vyavahāravyapadeśau kathamagrahaṇamātrādbhavetām ? nanūktaṃ nāgrahaṇamātrāt, kiṃ tu grahaṇasmaraṇe eva mithaḥ svarūpato viṣayataścāgṛhītabhede, samīcīnapuraḥsthitarajatavijñānasādṛśyenābhedavyavahāraṃ sāmānādhikaṇyavyapadeśaṃ ca pravartayataḥ / atha samīcīnajñānasārūpyamanayorgṛhyamāṇaṃ vā vyavahārapravṛttihetuḥ, agṛhyamāṇaṃ vā sattāmātreṇa / gṛhyamāṇe 'pi 'samīcīnajñānasārūpyamanayoridamiti rajatamiti ca jñānayoḥ' iti grahaṇam, atha vā 'tayoreva svarūpato viṣayataśca mitho bhedāgrahaḥ' iti grahaṇam / tatra na tāvatsamīcīnajñānasadṛśī iti jñānaṃ samīcīnajñānavadvyavahārapravartakam / na hi 'gosadṛśo gavayaḥ' iti jñānaṃ gavārthinaṃ gavaye pravartayati / 'anayoreva bhedāgrahaḥ' iti tu jñānaṃ parāhatam ; na hi bhedāgrahe anayoriti bhavati, anayoriti grahe bhedāgrahaṇamiti na bhavati / tasmātsattāmātreṇa bhedāgrahaḥ agṛhīta eva vyavahāraheturiti vaktavyam / tatra kimayamāropotpādakrameṇa vyavahārahetuḥ, āho anutpāditāropa eva svata iti ? vayaṃ tu paśyāmaḥ- cetanavyavahārasya ajñānapūrvakatvānupapatteḥ āropajñānotpādakrameṇaiva- iti / nanu satyaṃ cetanavyavahāro nājñānapūrvakaḥ, kiṃ tu aviditavivekagrahaṇasmaraṇapūrvaka iti / maivam / na hi rajataprātipadikārthamātrasmaraṇaṃ pravṛttāvupayujyate / idaṅkārāspadābhimukhī khalu rajatārthināṃ pravṛttirityavivādam / kathaṃ cāyamidaṅkārāspade pravarteta yadi tu na tadicchet ? anyadicchatyanyatkarotīti vyāhatam / na cedidaṅkārāspadaṃ rajatamiti jānīyāt kathaṃ rajatārthī tadicchet ? yadi atathātvenāgrahaṇāt iti brūyāt, sa ca prativaktavyaḥ, atha tathātvenāgrahaṇāt kasmānnopekṣeteti / so 'yamupādānopekṣābhyāmubhayata ākṛṣyamāṇaścecanaḥ avyavasthitaḥ idaṅkārāspade rajatasamāropeṇopādāna eva vyavasthāpyate, iti bhedāgrahaḥ samāropotpādakrameṇa cetanapravṛttihetuḥ / tathā hi - bhedāgrahādidaṅkārāspade rajatatvaṃ samāropya, tajjātīyasyopakārahetubhāvamanucintya, tajjātīyatayedaṅkārāspade rajate tamanumāya, tadarthī pravartate ityānupūrvyaṃ siddham / na ca taṭastharajatasmṛtiḥ idaṅkārāspadasyopakārahetubhāvamanumāpayitumarhati, rajatatvasya hetorapakṣadharmatvāt / ekadeśadarśanaṃ khalvanumāpakaṃ na tvanekadeśadarśanam / yadāhuḥ-"jñātasaṃbandhasyaikadeśadareśanāt"iti / samārope tvekadeśadarśanamasti / tatsiddham- etadvivādādhyāsitaṃ rajatādijñānaṃ purovartivastuviṣayam, rajatādyarthinastatra niyamena pravartakatvāt, yadyadarthinaṃ yatra niyamena pravartakatvāt ; yadyadarthinaṃ yatra niyamena pravartayati tajjñānaṃ tadviṣayaṃ yathobhayasiddhasamīcīnarajatajñānam ; tathā cedam ; tasmāttathā- iti / yaccoktam anavabhāsamānatayā na śuktirālambanamiti, tatra bhavān pṛṣṭo vyācaṣṭām- kiṃ śuktikātvasya 'idaṃ rajatam' iti jñānaṃ pratyanālambanatvam āhosvit dravyamātrasya puraḥsthitasya sitabhāsvarasya ? yadi śuktikātvasya anālambanatvam, addhā ! uttarasyānālambanatvaṃ bruvāṇasya tavaivānubhavavirodhaḥ / tathā hi-'rajatamidam' ityanubhavannanubhavitā purovarti vastu aṅgulyādinā nirdiśati / dṛṣṭaṃ ca duṣṭānāṃ kāraṇānāmautsargikakāryapratibandhena kāryāntaropajananasāmarthyam, yathā dāvāgnidagdhānāṃ vetrabījānāṃ kadalīkāṇḍajanakatvam, bhasmakaduṣṭasya caudaryasya tejaso bahvannapacanamiti / pratyakṣabādhāpahṛtaviṣayaṃ ca vibhramāṇāṃ yathārthatvānumānamābhāsaḥ, hutavahānuṣṇatvānumānavat / yaccoktaṃ mithyāpratyayasya vyabhicāre sarvapramāṇeṣvanāśvāsa iti, tat bodhakatvena svataḥprāmāṇyaṃ nāvyabhicāreṇeti vyutpādayadbhirasmābhiḥ parihṛtaṃ nyāyakaṇikāyāmiti neha pratanyate / diṅmātraṃ cāsya smṛtipramoṣabhaṅgasyoktam ; vistarastu brahmatattvasamīkṣāyāmavagantavya iti / tadidamuktam- anye tu yatra yadadhyāsastasyaiva viparītadharmakalpanāmācakṣate iti / yatra śuktikādau yasya rajatāderadhyāsastasyaiva śuktikāderviparītadharmakalpanāṃ rajatatvadharmakalpanāmiti yojanā /

nanu santu nāma parīkṣakāṇāṃ vipratipattayaḥ, prakṛte tu kimāyātamityata āha- sarvathāpi iti / anyasyānyadharmakalpanā anṛtatā, sā ca anirvacanīyatetyadhastādupapādayitum / tena sarveṣāmeva parīkṣakāṇāṃ mate anyasyānyadharmakalpanānirvacanīyāvaśyaṃbhāvinītyanirvacanīyatā sarvatantrasiddhānta ityarthaḥ / akhyātivādibhirakāmairapi sāmānādhikaraṇyavyapadeśapravṛttiniyamasnehādidamabhyupeyamiti bhāvaḥ /

na kevalamiyamanṛtatā parīkṣakāṇāṃ siddhā, api tu laukikānāmapītyāha- tathā ca loke anubavaḥ śuktikā hi rajatavadavabhāsata iti / na punā rajatamidamiti śeṣaḥ /

syādetat / anyasyānyātmatāvibhramo lokasiddhaḥ, ekasya tvabhinnasya bhedabhramo na dṛṣṭa iti kutaḥ cidātmano 'bhinnānāṃ jīvānāṃ bhedavibhrama ityata āha- ekaścandraḥ sadvitīyavat iti /

punarapi cidātmanyadhyāsamākṣipati- kathaṃ punaḥ iti / ayamarthaḥ- cidātmā prakāśate na vā ? na cet prakāśate, kathamasminnadhyāso viṣayataddharmāṇām ? na khalvapratibhāsamāne purovartini dravye rajatasya vā taddharmāṇāṃ vā samāropaḥ saṃbhavati / pratibhāsamāne vā na tāvadayamātmā jaḍo ghaṭādivatparādhīnaprakāśa iti yuktam / na khalu sa eva kartā ca karma ca bhavati, virodhāt / parasamavetakriyāphalaśāli hi karma, na ca jñānakriyā parasamavāyinīti kathamasyāḥ karma ? na ca tadeva svaṃ ca paraṃ ca, virodhāt / ātmāntarasamavāyābhyupagame tu jñeyasyātmanaḥ anātmatvaprasaṅgaḥ / evaṃ tasya tasyetyanavasthāprasaṅgaḥ /

syādetat / ātmā jaḍo 'pi sarvārthajñāneṣu bhāsamāno 'pi kartaiva na karma, parasamavetakriyāphalaśālitvābhāvāt, caitravat / yathā hi caitrasamavetakriyayā caitranagaraprāptāvubayasamavetāyāmapi kriyamāṇāyāṃ nagarasyaiva karmatā, parasamavetakriyāphalaśālitvāt, na tu caitrasya kriyāphalaśālino 'pi, caitrasamavāyādgamanakrīyāyā iti /

tanna, śrutivirodhāt / śrūyate hi 'satyaṃ jñānamanantaṃ brahma' iti /

upapadyate ca / tathā hi- yo 'yamarthaprakāśaḥ phalaṃ yasminnarthaśca ātmā ca prathete sa kiṃ jaḍaḥ svayaṃprakāśo vā ? jaḍaścet viṣayātmāvapi jaḍāviti kasmin kiṃ prakāśeta aviśeṣāt, iti prāptamāndhyamaśeṣasya jagataḥ / tathā cābhāṇakaḥ -

'andhasyevāndhalagnasya vinipātaḥ pade pade'

iti / na ca nilīnameva vijñānamarthātmānau jñāpayati cakṣurādivaditi vācyam / jñāpanaṃ hi jñānajananam, janitaṃ ca jñānaṃ jaḍaṃ sannoktadūṣaṇamativarteteti / evamuttarottarāṇyapi jñānāni jaḍānītyanavasthā / tasmādaparādhīnaprakāśā saṃvidupetavyā /

tathāpi kimāyātaṃ viṣayātmanoḥ svabhāvajaḍayoḥ ? etadāyātaṃ yattayoḥ saṃvidajaḍeti / tatkiṃ putraḥ paṇḍita iti pitāpi paṇḍito 'stu ? svabhāva eṣa saṃvidaḥ svayaṃprakāśāyā yadarthātmasaṃbandhiteti cet, hanta putrasyāpi paṇḍitasya svabhāva eṣa yatpitṛsaṃbandhiteti samānam / sahārthātmaprakāśena saṃvitprakāśo na tvarthātmaprakāśaṃ vineti tasyāḥ svabhāva iti cet, tatkiṃ saṃvido bhinnau saṃvidarthātmaprakāśau / tathā ca na svayaṃprakāśā saṃvit, na ca saṃvit arthātmaprakāśa iti / atha saṃvidarthātmaprakāśo na saṃvido bhidyete, saṃvideva tau / evaṃ cet yāvaduktaṃ bhavati saṃvit

ātmārthau saheti tāvaduktaṃ bhavati saṃvidarthātmaprakāśau saheti / tathā ca na vivakṣitārthasiddhiḥ /

na cātītānāgatārthagocarāyāḥ saṃvidor'thasahabhāvo 'pi / tadviṣayahānopādānopekṣābuddhijananādarthasahabhāva iti cet, na, arthasaṃvida iva hānādibuddhīnāmapi tadviṣayatvānupapatteḥ / hānādijananāddhānādibuddhīnāmarthaviṣayatvam, arthaviṣayahānādibuddhijananācca arthasaṃvidastadviṣayatvamiti cet, tatkiṃ dehasya prayatnavadātmasaṃyogo dehapravṛttinivṛttiheturartha ityarthaprakāśo 'stu ? jāḍyāddehātmasaṃyogo nārthaprakāśa iti cet, nanvayaṃ svayaṃprakāśo 'pi svātmanyeva khadyotavatprakāśaḥ, arthe tu jaḍa ityupapāditam /

na ca prakāśasyātmāno viṣayāḥ ; te hi vicchinnadīrghasthūlatayānubhūyante ; prakāśaścāyaṃ antaro 'sthūlo 'naṇurahrasvo 'dīrdhaśceti prakāśate ; tasmāccandre 'nubhūyamāne iva dvitīyaścandramāḥ svaprakāśādanyor'thaḥ anirvacanīya eveti yuktamutpaśyāmaḥ / na ca asya prakāśasyājānataḥ svalakṣaṇabhedo 'nubhūyate / na ca anirvācyārthabhedaḥ prakāśaṃ nirvācyaṃ bhettumarhati, atiprasaṅgāt / na ca arthānāmapi parasparaṃ bhedaḥ samīcīnajñānapaddhatimadhyāste ityupariṣṭādupapādayiṣyate / tadayaṃ prakāśa eva svayaṃprakāśa ekaḥ kūṭastho nityo niraṃśaḥ pratyagātmā aśakyanirvacanīyebhyo dehendriyādibhya ātmānaṃ pratīpaṃ nirvacanīyamañcati jānātīti pratyaṅ, sa cātmeti pratyagātmā /

sa cāparādhīnaprakāśāt anaṃśatvācca aviṣayaḥ, tasminnadhyāso viṣayadharmāṇām, dehendriyādidharmāṇām, katham ? kimākṣepe / ayukto 'yamadhyāsa ityākṣepaḥ / kasmādayamayukta ityata āha - sarvo hi puro 'vasthite viṣaye viṣayāntaramadhyasyati / etaduktaṃ bhavati- yatparādhīnaprakāśamaṃśavacca tatsāmānyāṃśagrahe karaṇadoṣavaśācca viśeṣāgrahe anyathā prakāśate / pratyagātmā tu aparādhīnaprakāśatayā na svajñāne kāraṇānyapekṣate, yena tadāśrayairdeṣairduṣyet / na cāṃśavān, yena kaścidasyāṃśo gṛhyeta, kaścinna gṛhyeta / na hi tadeva tadānīmeva tenaiva gṛhītamagṛhītaṃ ca saṃbhavatīti na svayaṃprakāśatāpakṣe adhyāsaḥ / sadātane 'pyaprakāśe puro 'vasthitatvasya aparokṣatvasyābhāvānnādhyāsaḥ / na hi śuktau apuraḥsthitāyāṃ rajatamadhyasyati 'idaṃ rajatam' iti / tasmādatyantagrahe atyantāgrahe ca nādhyāsa iti siddham /

syādetat / aviṣayatve hi cidātmano nādhyāsaḥ, viṣaya eva tu cidātmā asmatpratyayasya, tatkathaṃ nādhyāsa ityata āha- yuṣmatpratyayāpetasya iti / viṣayatve hi cidātmano 'nyo viṣayī bhavet / tathā ca yo viṣayī sa eva cidātmā / viṣayastu tato 'nyo yuṣmatpratyayagocaro 'bhyupeyaḥ / tasmādanātmatvaprasaṅgādanavasthāparihārāya yuṣmatpratyayāpetatvam ; ata eva aviṣayatvamātmano vaktavyam ; tathā ca nādhyāsa ityarthaḥ /

pariharati- ucyate- na tāvadayamekāntenāviṣayaḥ / kutaḥ ? asmatpratyayaviṣayatvāt / ayamarthaḥ- satye pratyagātmā svayaṃprakāśatvādaviṣayo 'naṃśaśca ; tathāpi anirvacanīyānādyavidyāparikalpitabuddhimanaḥ sūkṣmasthūlaśarīrendriyāvacchedakabhedena anavacchinno 'pi vastuto 'vacchinna iva abhinno 'pi bhinna iva akartāpi karteva abhoktāpi bhokteva aviṣayo 'pyasmatpratyayaviṣaya iva jīvabhāvamāpannaḥ avabhāsate, nabha iva ghaṭamaṇikamallikādyupādhyavacchedabhedena bhinnamivānekavidhadharmakamiveti / na hi cidekarasasyātmanaḥ cidāṃśe gṛhīte agṛhītaṃ kiñcidasti / na khalu ānandanityatvavibhutvādayaḥ asya cidrūpādvastuto bhidyante, yena tadgrahe na gṛhyeran / gṛhītā eva tu kalpitena bhedena na vivecitā ityagṛhītā ivābhānti / na ca ātmano buddhyādibhyo bhedastāttvikaḥ yena cidātmani gṛhyamāṇe so 'pi gṛhīta eva bhavet, buddhyādīnāmanirvācyatvena tadbhedasyāpyanirvacanīyatvāt / tasmāccidātmanaḥ svayaṃprakāśasyaiva anavacchinnasya avacchinnebhyo buddhyādibhyo bhedāgrahāt tadadhyāsena jīvabhāva iti / tasya ca anidamidamātmanaḥ asmatpratyayaviṣayatvamupapadyate / tathā hi- kartā bhoktā cidātmā ahaṃpratyaye pratyavabhāsate / na ca udāsīnasya tasya kriyāśaktirbhogaśaktirvā saṃbhavati / yasya ca buddhyādeḥ kāryakaraṇasaṃghātasya kriyābhogaśaktī na tasya caitanyam / tasmāccidātmaiva kāryakaraṇasaṃghātena grathito labdhakriyābhogaśaktiḥ svayaṃprakāśo 'pi buddhyādiviṣayavicchuraṇāt kathañcidasmatpratyayaviṣayaḥ ahaṅkārāspadaṃ jīva iti ca janturiti ca kṣetrajña iti ca ākhyāyate / na khalu jīvaścidātmano bhidyate / tathā hi śrutiḥ- 'anena jīvenātmanā' iti / tasmāccidātmano 'vyatirekāt jīvaḥ svayaṃprakāśo 'pi ahaṃpratyayena kartṛbhoktṛtayā vyavahārayogyaḥ kriyata ityahaṃpratyayālambanamucyate / na ca adhyāse sati viṣayatvaṃ viṣayatve ca adhyāsaḥ ityanyonyāśrayatvamiti sāṃpratam,bījāṅkuravadanāditvāt, pūrvapūrvādhyāsatadvāsanāviṣayīkṛtasya uttarottarādhyāsaviṣayatvāvirodhādityuktam-"naisargiko 'yaṃ lokavyavahāraḥ"iti bhāṣyagranthena / tasmāt suṣṭhūktam- na tāvadayamekāntenāviṣaya iti / jīvo hi cidātmatayā svayaṃprakāśatayā aviṣayo 'pi aupādhikena rūpeṇa viṣaya iti bhāvaḥ /

syādetat / na vayamaparādhīnaprakāśatayā aviṣayatvenādhyāsamapākurmaḥ, kiṃ tu pratyagātmā na svato nāpi

parataḥ prathata ityaviṣaya iti brūmaḥ / tathā ca sarvathāprathamāne pratyagātmani kuto 'dhyāsa ityata āha- aparokṣatvācca pratyagātmaprasiddheḥ iti / pratīca ātmanaḥ prasiddhiḥ prathā, tasyā aparokṣatvāt / yadyapi pratyagātmani nānyā prathāsti tathāpi bhedopacāraḥ, yathā 'puruṣasya caitanyam' iti / etaduktaṃ bhavati- avaśyaṃ cidātmā aparokṣo 'bhyupetavyaḥ tadaprathāyāṃ sarvasyāprathanena jagadāndhyaprasaṅgādityuktam / śrutiścātra bhavati- 'tameva bhāntamanu bhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti' iti /

tadevaṃ paramārthaparihāramuktvā abhyupetyāpi cidātmanaḥ parokṣatāṃ prauḍhavāditayā parihārāntaramāha- na cāyamasti iti / puro 'vasthita eva, aparokṣa eva / kasmādayaṃ na niyama ityata āha- apratyakṣe 'pi iti / hiryasmādarthe / nabho hi dravyaṃ sat rūpasparśavirahānna bāhyendriyapratyakṣam / nāpi mānasam, manaso 'sahāyasya bāhye apravṛtteḥ ; tasmādapratyakṣam / atha ca tatra bālā avivekinaḥ paradarśitadarśinaḥ kadācitpārthivacchāyāṃ śyāmatāmāropya, kadācittaijasaṃ śuklatvamāropya, nīlotpalapalāśaśyāmamiti vā rājahaṃsamālādhavalamiti vā nirvarṇayanti / tatrāpi pūrvadṛṣṭasya taijasasya vā tāmasasya vā rūpasya paratra nabhasi smṛtirūpo 'vabhāsa iti / evaṃ tadeva talamadhyasyanti avāṅmukhībhūtamahendranīlamaṇimayamahākaṭāhakalpamityarthaḥ / upasaṃharati- evam uktena prakāreṇa sarvākṣepaparihārāt, aviruddhaḥ pratyagātmanyapyanātmanām- buddhyādīnām- adhyāsaḥ /

nanu santi ca sahasramadhyāsāḥ, tatkimarthamayamevādhyāsa ākṣepasamādhānābhyāṃ vyutpāditaḥ nādhyāsamātramityata āha- tametamevaṃlakṣaṇamadhyāsaṃ paṇḍitā avidyeti manyante / avidyā hi sarvānarthabījamiti śrutismṛtītihāsapurāṇādiṣu suprasiddham, taducchedāya ca vedāntāḥ pravṛttā iti vakṣyati / pratyagātmanyanātmādhyāsa eva sarvānarthahetuḥ na punā rajatādivibhramā iti sa evāvidyā, tatsvarūpaṃ cāvijñātaṃ na śakyamucchettumiti tadeva vyutpādyaṃ nādhyāsamātram / atra ca"evaṃlakṣaṇam"iti evaṃrūpatayā anarthahetutoktā / yasmātpratyagātmanyaśanāyādirahite aśanāyādyupetāntaḥkaraṇādyahitāropeṇa pratyagātmānamaduḥkhaṃ duḥkhākaroti, tasmādanarthahetuḥ / na caivaṃ pṛthagjanā api manyante adhyāsam, yena na vyutpādyetetyata uktam-"paṇḍitā manyante"iti /

nanu iyamanādiratinirūḍhanibiḍavāsanānubaddhā avidyā na śakyā niroddhum, upāyābhāvāt, iti yo manyante taṃ prati tannirodhopāyamāha - tadvivekena ca vastusvarūpāvadhāraṇam, nirvicikitsaṃ jñānam, vidyāmāhuḥ paṇḍitāḥ / pratyagātmani khalu atyantavivikte buddhyādibhyaḥ buddhyādibhedāgrahanimitto buddhyādyātmatvataddharmādhyāsaḥ / tatra śravaṇamananādibhiryadvivekavijñānaṃ tena vivekāgrahe nivartite, adhyāsāpabādhātmakaṃ vastusvarūpāvadhāraṇaṃ vidyā cidātmarūpaṃ svarūpe vyavatiṣṭhata ityarthaḥ /

syādetat / atinirūḍhanibiḍhavāsanānuvidvā avidyā vidyayā apabādhitāpi svavāsanāvaśātpunarudbhaviṣyati pravartayiṣyati ca vāsanādikāryaṃ svocitamityaya āha - tatraivaṃ sati, evaṃbhūtavastutattvāvadhāraṇe sati, yatra yadadhyāsaḥ

tatkṛtena doṣeṇa guṇena vā aṇumātreṇāpi sa na saṃbadhyate, antaḥkaraṇādidoṣeṇāśanāyādinā cidātmā, cidātmano guṇena caitanyānandādinā antaḥkaraṇādi na saṃbadhyate / etaduktaṃ bhavati - tattvāvadhāraṇābhyāsasya hi svabhāva eva sa tādṛśaḥ, yadanādimapi nirūḍhanibiḍavāsanamapi mithyāpratyayamapanayati / tattvapakṣapāto hi svabhāvo dhiyām, yathāhurbāhyā api--

nirupadravabhūtārthasvabhāvasya viparyayaiḥ /

na bādho 'yatnavattve 'pi buddhestatpakṣapātataḥ //

iti / viśeṣatastu cidātmasvabhāvasya tattvajñānasya atyantāntaraṅgasya kuto 'nirvācyayā avidyayā bādha iti /

yaduktam"satyānṛte mithunākṛtya, vivekāgrahādadhyasya, 'ahamidam' 'mamedam' iti lokavyavahāraḥ"iti tatra vyapadeśalakṣaṇo vyavahāraḥ kaṇṭhoktaḥ / itiśabdasūcitaṃ lokavyavahāramādarśayati- tametamavidyākhyam iti / nigadavyākhyātam /

ākṣipati- kathaṃ punaravidyāvadviṣayīṇi pratyakṣādīni pramāṇāni / tattvaparicchedo hi pramā vidyā ; tatsādhanāni pramāṇāni kathamavidyāvadviṣayāṇi ? nāvidyāvantaṃ pramāṇānyāśrayanti, tatkāryasya vidyāyā avidyāvirodhitvāt iti bhāvaḥ / santu vā pratyakṣādīni saṃvṛtyāpi yathā tathā ; śāstrāṇi tu puruṣahitānuśāsanaparāṇi avidyāpratipakṣatayā nāvidyāvadviṣayāṇi bhavitumarhantītyāha - śāstrāṇi ca iti / samādhatte- ucyate iti / dehendriyādiṣu ahaṃmamābhimānahīnasya, tādātmyataddharmādhyāsahīnasya, pramātṛtvānupapattau satyāṃ pramāṇapravṛttyanupapatteḥ / ayamarthaḥ- pramātṛtvaṃ hi pramāṃ prati kartṛtvam / tacca svātantryam / svātantryaṃ ca pramāturitarakārakāprayojyasya samastakārakaprayoktṛtvam / tadanena pramākaraṇaṃ pramāṇaṃ prayojanīyam / na ca svavyāpāramantareṇa karaṇaṃ prayoktumarhati / na ca kūṭasthanityaścidātmā apariṇāmī svato vyāpāravān / tasmāt vyāpāravadbuddhyāditādātmyādhyāsāt vyāpāravattayā pramāṇamadhiṣṭhātumarhatīti bhavatyavidyāvatpuruṣaviṣayatvamavidyāvatpuruṣāśrayatvaṃ pramāṇānāmiti /

atha mā pravartiṣata pramāṇāni, kiṃ naśchinnamityata āha- na hīndriyāṇyanupādāya pratyakṣādivyavahāraḥ saṃbhavati / vyavahriyate aneneti vyavahāraḥ phalam, pratyakṣādīnāṃ pramāṇānāṃ phalamityarthaḥ / indriyāṇi iti indriyaliṅgādīnīti draṣṭavyam, 'daṇḍino gacchanti' itivat / evaṃ hi pratyakṣādi ityupapadyate / vyavahārakriyayā ca vyavahāryākṣepātsamānakartṛkatā / anupādāya yo vyavahāra iti yojanā /

kimiti punaḥ pramātā upādatte pramāṇāni ? atha svayameva kasmānna pravartante ityata āha- na cādhiṣṭhānamantareṇendriyāṇāṃ vyāpāraḥ, pramāṇānāṃ vyāpāraḥ, saṃbhavati / na jātu karaṇānyanadhiṣṭhitāni kartrā svakārye vyāpriyante, mā bhūtkuvindarahitebhyo vemādibhyaḥ paṭotpattiriti / atha deha evādhiṣṭhātā kasmānna bhavati ? kṛtamatrātmādhyāsenetyata āha- na cānadhyastātmabhāvena dehena kaścidvyāpriyate ; suṣupte 'pi vyāpāraprasaṅgāditi bhāvaḥ /

syādetat / yathānadhyastātmabhāvaṃ vemādikaṃ kuvindo vyāpārayanpaṭasya kartā, evamanadhyastātmabhāvaṃ dehendriyādi vyāpārayan bhaviṣyati tadabhijñaḥ pramātā ityata āha- na caitasminsarvasmin, itaretarātmādhyāse itaretarātmādhyāse itaretaradharmādhyāse ca, asati, ātmano 'saṅgasya, sarvathā sarvadā sarvadharmadharmiviyuktasya, pramātṛtvamupapadyate / vyāpāravanto hi kuvindādayo vemādīnadhiṣṭhāya vyāpārayanti, anadhyastātmabhāvasya tu dehādiṣvātmano na vyāpārayogo 'saṅgatvādityarthaḥ / ātaścādhyāsāśrayāṇi pramāṇānītyāha- na ca pramātṛtvamantareṇa pramāṇapravṛttirasti / pramāyāṃ khalu phale svatantraḥ pramātā bhavati / antaḥkaraṇapariṇāmabhedaśca prameyapravaṇaḥ kartṛsthaścitsvabhāvaḥ pramā / kathaṃ ca jaḍasyāntaḥkaraṇasya pariṇāmaścidrūpo bhavet,

yadi cidātmā tatra nādhyasyeta ? kathaṃ caiṣa cidātmakartṛko bhavet, yadyantaḥkaraṇaṃ vyāpāravat cidātmani nādhyasyet ? tasmāditaretarādhyāsāccidātmakartṛsthaṃ pramāphalaṃ sidhyati, tatsiddhau ca pramātṛtvam / tāmeva ca pramāmurarīkṛtya pramāṇasya pravṛttiḥ / pramātṛtvena ca pramā upalakṣyate / pramāyāḥ phalasyābhāve pramāṇaṃ na pravarteta / tathā ca pramāṇamapramāṇaṃ syādityarthaḥ / upasaṃharati- tasmādavidyāvadviṣayāṇyeva pratyakṣādīni pramāṇāni /

syādetat / bhavatu pṛthagjanānāmevam ; āgamopapattipratipannapratyagātmatattvānāṃ vyutpannānāmapi puṃsāṃ pramāṇaprameyavyavahārā dṛśyanta iti kathamavidyāvadviṣayāṇyeva pramāṇānītyata āha- paśvādibhiścāviśeṣāt iti / vidantu nāma āgamopapattibhyāṃ dehendriyādibhyo bhinnaṃ pratyagātmānam ; pramāṇaprameyavyavahāre tu prāṇabhṛnmātradharmatvaṃ nātivartante / yādṛśo hi paśuśakuntādīnāmavipratipannamugdhabhāvānāṃ vyavahārastādṛśo vyutpannānāmapi puṃsāṃ dṛśyate / tena tatsāmānyātteṣāmapi vyavahārasamaye avidyāvattvamanumeyam / caśabdaḥ samuccaye / uktaśaṅkānivartanasahitā pūrvoktopapattiḥ avidyāvatpuruṣaviṣayatvaṃ pramāṇānāṃ sādhayatītyarthaḥ / etadeva vibhajate- yathā hi paśvādaya iti /

atra ca śabdādibhiḥ śrotrādīnāṃ saṃbandhe sati iti pratyakṣaṃ pramāṇaṃ darśitam / śabdādivijñāne iti tatphalamuktam / pratikūle iti ca anumānaphalam / tathā hi- śabdādisvarūpamupalabhya tajjātīyasya pratikūlatāmanusmṛtya tajjātīyatayopalabhyamānasya pratikūlatāmanumimata iti / udāharati- yathā daṇḍa iti / śeṣamatirohitārtham /

syādetat / bhavantu pratyakṣādīnyavidyāvadviṣayāṇi / śāstraṃ tu 'jyotiṣṭomena svargakāmo yajeta' ityādi na dehātmādhyāsena pravartitumarhati / atra hi āmuṣmikaphalopabhogayogyaḥ adhikārī pratīyate / tathā ca pāramarṣaṃ sūtram- 'śāstraphalaṃ prayoktari tallakṣaṇatvāttasmātsvayaṃ prayoge syāt' iti / na ca dehādi bhasmībhūtaṃ pāralaukikāya phalāya kalpata iti dehādyatiriktaṃ kañcidātmānamadhikāriṇamākṣipati śāstram ; tadavagamaśca vidyā ; iti kathamavidyāvadviṣayaṃ śāstramityāśaṅkyāha- śāstrīyetu iti / tu-śabdaḥ pratyakṣādivyavahārādbhinatti śāstrīyam / adhikāraśāstraṃ hi svargakāmasya puṃsaḥ paralokasaṃbandhaṃ vinā na nirvahatīti tāvanmātramākṣipet, na tvarayāsaṃsāritvamapi ; tasyādhikāre 'nupayogāt ; pratyuta aupaniṣadasya puruṣasya akarturabhokturadhikāravirodhāt / prayoktā hi karmaṇaḥ karmajanitaphalabhogabhāgī karmaṇyadhikārī svāmī bhavati / tatra kathamakartā prayoktā ? kathaṃ ca abhoktā karmajanitaphalabhogabhāgī ? tasmādanādyavidyālabdhakartṛtvabhoktṛtvabrāhmaṇatvādyabhimāninaṃ naramadhikṛtya vidhiniṣedhaśāstraṃ pravartate / evaṃ vedāntā apyavidyāvatpuruṣaviṣayā eva / na hi pramātrādivibhāgādṛte tadarthādhigamaḥ / te tvavidyāvantamanuśāsato nirmṛṣṭanikhilāvidyamanuśiṣṭaṃ svarūpo vyavasthāpayantītyetāvāneṣāṃ viśeṣaḥ / tasmādavidyāvatpuruṣaviṣayāṇyeva śāstrāṇīti siddham /

syādetat / yadyapi virodhānupayogābhyāmaupaniṣadaḥ puruṣaḥ adhikāre nāpekṣyate tathāpyupaniṣadbhyo 'vagamyamānaḥ śaknotyadhikāraṃ niroddhum / tataśca parasparaparāhatārthatvena kṛtsna eva vedaḥ prāmāṇyamapajahyādityata āha- prāk ca tathābhūtātma- iti / satyamaupaniṣadapuruṣādhigamaḥ adhikāravirodhī ; tasmāttu purastātkarmavidhayaḥ svocitaṃ vyavahāramabhinirvartayanto nānupajātena brahmajñānena śakyā niroddhum / na ca parasparaparāhatiḥ, vidyāvidyāvatpuruṣabhedena vyavasthopapatteḥ / yathā-'na hiṃsyātsarvā bhūtāni' iti sādhyāṃśaniṣedhe 'pi 'śyenenābhicaran yajeta' iti śāstraṃ pravartamānaṃ 'na hiṃsyāt' ityanena na virudhyate ; tatkasya hetoḥ ? puruṣabhedāditi / avajitakrodhārātayaḥ puruṣā niṣedhe adhikriyante, krodhārātivaśīkṛtāstu śyenādiśāstre iti /

avidyāvatpuruṣaviṣayatvaṃ nātivartata iti yaduktaṃ tadeva sphuṭayati- tathā hi iti / varṇādhyāsaḥ 'rājā rājasūyena yajeta' ityādiḥ / āśramādhyāsaḥ 'gṛhasthaḥ sadṛśīṃ bhāryāṃ vindeta' ityādiḥ / vayo 'dhyāsaḥ 'kṛṣṇakeśo 'gnīnādadhīta' ityādiḥ / avasthādhyāsaḥ 'apratisamādheyavyādhīnāṃ jalādipraveśena prāṇatyāgaḥ' ityādiḥ / ādigrahaṇaṃ pātakopapātakasaṃkarīkaraṇāpātrīkaraṇamalinīkaraṇādyadhyāsopasaṃgrahārtham /

tadevamātmānātmanoḥ parasparādhyāsamākṣepasamādhānābhyāmupapādya pramāṇaprameyavyavahārapravartanena ca dṛḍhīkṛtya tasyānaharthahetutvamudāharaṇaprapañcena pratipādayan tatsvarupamuktaṃ smārayati- adhyāso nāma atasmiṃstadbuddhirityavocāma / 'smṛtirūpaḥ paratra pūrvadṛṣṭāvabhāsaḥ' ityasya saṃkṣepābhidhānametat / tatra 'aham' iti dharmitādātmyādhyāsamātram 'mama' ityanutpāditadharmādhyāsaṃ nānarthaheturiti dharmādhyāsameva mamakāraṃ sākṣādaśeṣānarthasaṃsārakāraṇamudāharaṇaprapañcānāha- tadyathā putrabhāryādiṣu iti / dehatādātmyamātmanyadhyasya dehamarthaṃ putrakalatrādisvābhyaṃ ca kṛśatvādivat āropyāha- ahameva vikalaḥ, sakalaḥ iti / svasya khalu sākalyena svābhyasākalyāt svāmīśvaraḥ sakalaḥ saṃpūrṇo bhavati ; tathā svasya vaikalyena svāmyavaikalyāt svāmīśvaro visalo 'saṃpūrṇo bhavati / bāhyadharmā ye vaikalyādayaḥ svābhyapraṇālikayā saṃcaritāḥ śarīre tānātmanyadhyasyatītyarthaḥ / yadā ca paropādhyapekṣe dehadharme svāmye iyaṃ gatiḥ, tadā kaiva kathā anaupādhikeṣu dehadharmeṣu kṛśatvādiṣu ityāśayavānāha- tathā dehadharmān iti / dehādapyantaraṅgāṇāmindriyāṇāmadhyastātmabhāvānāṃ dharmān mūkatvādīn, tato 'pyantaraṅgasyāntaḥkaraṇasya adhyastātmabhāvasya dharmān kāmasaṃkalpādīn ātmanyadhyasyatīti yojanā /

tadanena prapañcena dharmādhyāsamuktvā tasya mūlaṃ dharmyadhyāsamāha- evamahaṃpratyayinam / ahaṃpratyayo vṛttiryasmin antaḥkaraṇādau, so 'yamahaṃpratyayī ; taṃ svapracāraṇasākṣiṇi, antaḥkaraṇapracārasākṣiṇi, caitanyodāsīnatābhyāṃ pratyagātmanyadhyasya / tadanena kartṛtvabhoktṛtve upapādite / caitanyamupapādayati- taṃ ca pratyagātmānaṃ sarvasākṣiṇaṃ tadviparyayeṇa, antaḥkaraṇādiviparyayeṇa- antaḥkaraṇādyacetanam, tasya viparyayaḥ caitanyam, tena, itthaṃbhūtalakṣaṇe tṛtīyā-antaḥkaraṇādiṣvadhyasyati / tadanena antaḥkaraṇādyavacchinnaḥ pratyagātmā idamanidaṃrūpaścetanaḥ kartā bhoktā kāryakāraṇāvidyādvayādhāro 'haṅkārāspadaṃ saṃsārī sarvānarthasaṃbhārabhājanaṃ jīvātmā itaretarādhyāsopādānaḥ tadupādānaścādhyāsa ityanāditvāt bījāṅkuravannetaretarāśrayatvamityuktaṃ bhavati /

pramāṇaprameyavyavahāradṛḍhīkṛtameva śiṣyahitāya svarūpābhidhānapūrvakaṃ sarvalokapratyakṣatayā adhyāsaṃ sudṛḍhīkaroti- evamayamanādiranantaḥ, tattvajñānamantareṇāśakyasamucchedaḥ / anādyanantatve heturuktaḥ- naisargika iti / mithyāpratyayarūpaḥ mithyāpratyayānāṃ rūpamanirvacanīyatvam ; tadyasya sa tathoktaḥ ; anirvacanīya ityarthaḥ /

prakṛtamupasaṃharati- asyānarthahetoḥ prahāṇāya / virodhipratyayaṃ vinā kuto 'sya prahāṇamityaya uktam- ātmaikatvavidyāpratipattaye / pratipattiḥ prāptiḥ, tasyai, na tu japamātrāya, nāpi karmasu pravṛttaye / ātmaikatvaṃ vigalitanikhilaprapañcatvam ānandarūpasya sataḥ / tatpratipattiṃ nirvicikitsāṃ bhāvayanto vedāntāḥ samūlaghātamadhyāsamupaghnanti / etaduktaṃ bhavati- asmatpratyayasyātmaviṣayasya samīcīnatve sati brahmaṇo jñātatvāt niṣprayojanatvācca na jijñāsā syāt ; tadabhāve ca na brahmajñānāya vedāntāḥ paṭhyeran ; api tu avivakṣitārthā japamātre upayujyeran / na hi tadaupaniṣadātmapratyayaḥ pramāṇatāmaśnute / na cāsāvapramāṇamabhyasto 'pi vāstavaṃ kartṛtvabhoktṛtvādyātmano 'panetumarhati / āropitaṃ hi rūpaṃ tattvajñānenāpodyate, na tu vāstavamatattvajñānena / na hi rajjvā rajjutvaṃ sahasramapi sarpadhārāpratyayā apavaditumutsahante / mithyājñānaprasañjitaṃ tu rūpaṃ śakyaṃ tattvajñānena apavaditum, mithyājñānasaṃskāraśca sudṛḍho 'pi tattvajñānasaṃskāreṇādaranairantaryadīrdhakālāsevitatattvajñānābhyāsajanmaneti /

syādetat / prāṇādyupāsanā api vedānteṣu bahulamupalabhyante / tatkathaṃ sarveṣāṃ vedāntānāmātmaikatvapratipādanamartha ityata āha- yathā cāyamarthaḥ ityādi / śarīrameva śarīrakam ; tatra nivāsī śārīrako jīvātmā / tasya tvaṃpadābhidheyasya tatpadābhidheyaparamātmarūpatayā yā mīmāṃsā sā tathoktā /

etāvānatrārthasaṃkṣepaḥ- yadyapi svādhyāyādhyayanavidhinā svādhyāyapadavācyasya vedarāśeḥ phalavadarthāvabodhaparatāṃ āpādayatā karmavidhiniṣedhānāmiva vedāntānāmapi svādhyāyaśabdavācyānāṃ phalavadarthāvabodhaparatvamāpāditam, yadyapi ca 'aviśiṣṭastu vākyārthaḥ' iti nyāyāt mantrāṇāmiva vedāntānāmarthaparatvamautsargikam, yadyapi ca vedāntebhyaḥ caitanyānandaghanaḥ kartṛtvabhoktṛtvarahito niṣprapañca ekaḥ pratyagātmā avagamyate, tathāpi kartṛtvabhoktṛtvaduḥkhaśoka-

mohamayamātmānamavagāhamānenāhaṃpratyayena sedehabādhavirahiṇā virudhyamānā vedāntāḥ svārthātpracyutā upacaritārthā vā japamātropayogino vā ityavivakṣitasvārthāḥ / tathā ca tadarthavicārātmikā caturlakṣaṇī śārīrakamīmāṃsā nārabdhavyā /

na ca sarvajanīnāhamanubhavasiddha ātmā saṃdigdho vā saprayojano vā, yena jijñāsyaḥ san vicāraṃ prayuñjīta- iti pūrvapakṣaḥ /

siddhāntastu- bhavedetadevaṃ yadyahaṃpratyayaḥ pramāṇam / tasya tu uktena krameṇa śrutyādibādhakatvānupapatteḥ, śrutyādibhiśca samastatīrthakaraiśca prāmāṇyānabhyupagamādadhyāsatvam / evaṃ ca vedāntā nāvivakṣitārthāḥ, nāpi upacaritārthāḥ, kiṃ tu uktakṣaṇāḥ / pratyagātmaiva teṣāṃ mukhyor'thaḥ / tasya ca vakṣyamāṇena krameṇa saṃdigdhatvāt prayojanatvācca yuktā jijñāsā- ityāśayavān sūtrakāraḥ tajjijñāsāmasūtrayat, athāto brahmajijñāsā iti /

jijñāsayā ca saṃdehaprayojane sūcayati / tatra sakṣādicchāvyāpyatvādbrahmajñānaṃ kaṇaṭhoktaṃ prayojanam / na ca karmajñānātparācīnamanuṣṭhānamiva brahmajñānātparācīnaṃ kiñcidasti, yenaitadavāntaraprayojanaṃ bhavet / kiṃ tu brahmamīmāṃsākhyatarketikartavyatānujñātaviṣayairvedāntairāhitaṃ nirvicikitsaṃ brahmajñānameva samastaduḥkhopaśamarūpamānandaikarasaṃ paramaṃ prayojanam / tamarthamadhikṛtya hi prekṣāvantaḥ pravartantetarām / tacca prāptamapyanādyavidyāvaśādaprāptamiveti prepsitaṃ bhavati ; yathā svagrīvāgatamapi graiveyakaṃ kutaścidbhramānnāstīti manyamānaḥ pareṇa pratipāditamaprāptamiva prāpnoti / jijñāsā tu saṃśayasya kāryamiti svakāraṇaṃ saṃśayaṃ sūcayati / saṃśayaśca mīmāṃsārambhaṃ prayojayati / tathā ca śāstre prekṣāvatpravṛttihetusaṃśayaprayojanasūcanāt yuktamasya sūtrasya śāstrāditvam, ityāha bhagavānbhāṣyakāraḥ-

vedāntamīmāṃsāśāstrasya vyācikhyāsitasya asmābhiḥ, idamādimaṃ sūtram / pūjitavicāravacano mīmāṃsāśabdaḥ / paramapuruṣārthahetubhūtasūkṣmatamārthanirṇayaphalatayā ca vicārasya ca pūjitatā / tasya mīmāṃsāyāḥ śāstram, sā hyanena śiṣyate śiṣyebhyo yathāvatpratipādyata iti / sūtraṃ ca bahvarthasūcanāt bhavati / yathāhuḥ-

laghūni sūcitārthāni svalpākṣarapadāni ca /

sarvataḥ sārabhūtāni sūtrāṇyāhurmanīṣiṇaḥ //

iti /

tadevaṃ sūtratātparyaṃ vyākhyāya tasya prathamapadaṃ atha iti vyācaṣṭe- tatrāthaśabda ānantaryārthaḥ parigṛhyate / teṣu sūtrapadeṣu madhye yo 'yaṃ athaśabdaḥ sa ānantaryārtha iti yojanā /

nanu adhikārārtho 'pyathaśabdo dṛśyate, yathā 'athaiṣa jyotiḥ' iti vede, yathā vā loke 'atha śabdānuśāsanam' iti, 'atha yogānuśāsanam' iti ca ; tatkimatrādhikārārtho na gṛhyata ityata āha- nādhikārārthaḥ / kutaḥ ? brahmajijñāsāyā anadhikāryatvāt / jijñāsā tāvadiha sūtre brahmaṇaśca tajjñānācca śabdataḥ pradhānaṃ pratīyate / na ca yathā 'daṇḍī praiṣānanvāha' ityatra apradhānamapi daṇḍaśabdārtho vivakṣyate evamihāpi brahmatajjñāne iti yuktam, brahmamīmāṃsāśāstrapravṛttyaṅgasaṃśayaprayojanasūcanārthatvena jijñāsāyā eva vivakṣitatvāt / tadavivakṣāyāṃ tadasūcanena kākadantaparīkṣāyāmiva na brahmamīmāṃsāyāṃ prekṣāvantaḥ pravarteran / na hi tadānīṃ brahma tajjñānaṃ ca abhidheyaprayojane bhavitumarhataḥ, anadhyastāhaṃpratyayavirodhena vedāntānāmevaṃvidher'the prāmāṇyānupapatteḥ ; karmapravṛttyupayogitayā upacaritārthānāṃ vā japopayogināṃ vā 'hum' ityevamādīnāmivāvivakṣitārthānāmapi svādhyāyādhyayanavidhyadhīnagrahaṇatvasya saṃbhavāt / tasmātsaṃdehaprayojanasūcanī jijñāsā iha padato vākyataśca pradhānaṃ vivakṣitavyā / na ca tasyā adhikāryatvam, aprastūyamānatvāt, yena tatsamabhivyāhṛto 'thaśabdo 'dhikārārthaḥ syāt / jijñāsāviśeṣaṇaṃ tu brahmajñānamadhikāryaṃ bhavet / na ca tadapyathaśabdena saṃbadhyate, prādhānyābhāvāt / na ca jijñāsā mīmāṃsā yena yogānuśāsanavadadhikriyeta ; nāntatvaṃ nipātya 'māṅ māne' ityasmādvā 'mānapūjāyām' ityasmādvā dhātoḥ 'mānbandha-' ityādinā anicchārthe sani vyutpāditasya mīmāṃsāpadasya pūjitavicāravacanatvāt ; jñānecchāvācakatvājjijñāsāpadasya / pravartikā hi mīmāṃsāyāṃ jījñāsā syāt / na ca pravartyapravartakayoraikyam, ekatve tadbhāvānupapatteḥ / na ca svārthaparatvasyopapattau satyāṃ anyārthaparatvakalpanā yuktā, atiprasaṅgāt / tasmātsuṣṭhūktam 'jijñāsāyā anadhikāryatvāt' iti /

atha maṅgalārtho 'thaśabdaḥ kasmānna bhavati ? tathā ca maṅgalahetutvāt pratyahaṃ brahmajijñāsā kartavyeti sūtrārthaḥ saṃpadyata ityata āha- maṅgalasya ca vākyārthe samanvayābhāvāt / padārtha eva hi vākyārthe samanvīyate, sa ca vācyo lakṣyo vā / na ceha maṅgalamathaśabdasya vācyaṃ vā lakṣyaṃ vā, kiṃ tu mṛdaṅgaśaṅkhadhvanivadathaśabdaśravaṇamātrakāryam / na ca kāryajñāpyayorvākyārthe samanvayaḥ śabdavyavahāre dṛṣṭa ityarthaḥ / tatkimidānīṃ maṅgalārtho 'śabdaḥ teṣu teṣu na prayoktavyaḥ ? tathā ca oṅkāraścāthaśabdaśca dvāvetau brahmaṇaḥ purā /

kaṇṭhaṃ bhittvā viniryātau tasmānmāṅgalikāvubhau //

iti smṛtivyākopa ityata āha- arthāntaraprayukta eva hyathaśabdaḥ śrutyā maṅgalaprayojano bhavati / arthāntareṣvānantaryādiṣu prayuktaḥ athaśabdaḥ śrutyā śravaṇamātreṇa veṇuvīṇādhvanivanmaṅgalaṃ kurvan maṅgalaprayojano bhavati anyārthamānīyamānodakumbhadarśanavat / tena na smṛtivyākopaḥ / tena ca iha ānantaryārthasya sataḥ śravaṇamātreṇa maṅgalārthatetyarthaḥ /

syādetat / pūrvaprakṛtāpekṣo 'thaśabdo bhaviṣyati vinaivānantaryārthatvam / tadyathā- iyamevāthaśabdaṃ prakṛtya vimṛśyate 'kimayamathaśabda ānantarye athādhikāre' iti / atra vimarśakavākye 'thaśabdaḥ pūrvaprakṛtamathaśabdamapekṣya prathamapakṣopanyāsapūrvakaṃ pakṣāntaropanyāse / na cāsyānantaryamarthaḥ, pūrvaprakṛtasya prathamapakṣopanyāsena vyavāyāt / na ca prakṛtānapekṣā, tadanapekṣasya tadviṣayatvābhāvena asamānaviṣayatayā vikalpānupapatteḥ / na hi jātu bhavati- kiṃ nitya ātmā, atha anityā buddhiriti / tasmādānantaryaṃ vinā pūrvaprakṛtāpekṣa ihāthaśabdaḥ kasmānna bhavatītyata āha-

pūrvaprakṛtāpekṣāyāśca phalata ānantaryāvyatirekāt / asyārthaḥ- na vayamānantaryārthatāṃ vyasanitayā rocayāmahe, kiṃ tu brahmajijñāsāhetubhūtapūrvaprakṛtasiddhaye / sā ca pūrvaprakṛtārthāpekṣatve 'pyathaśabdasya sidhyatīti vyartha ānantaryārthatvāvadhāraṇāgraho 'smākamiti / tadidamuktam 'phalataḥ' iti / paramārthatastu kalpāntaropanyāse pūrvaprakṛtāpekṣā ; na ceha kalpāntaropanyāsa iti pāriśeṣyādānantaryārtha eveti yuktam /

bhavatvānantaryārthaḥ, kimevaṃ satītyata āha- sati cānantaryārthatva iti / na tāvadyasya kasyacidatrānantaryam iti vaktavyam, tasyābhidhānamantareṇāpi prāptatvāt / avaśyaṃ hi puruṣaḥ kiñcitkṛtvā kiñcitkaroti / na cānantaryamātrasya dṛṣṭamadṛṣṭaṃ vā prayojanaṃ paśyāmaḥ / tasmāttasyātrānantaryaṃ vaktavyaṃ yadvinā brahmajijñāsā na bhavati, yasminsati tu bhavantī bhavatyeva / tadidamuktam- yatpūrvavṛttaṃ niyamenāpekṣata iti /

syādetat / dharmajijñāsāyā iva brahmajijñāsāyā api yogyatvāt svādhyāyādhyayanānantaryam, dharmavadbrahmaṇo 'pyāmnāyaikapramāṇagamyatvāt / tasya cāgṛhītasya svaviṣaye vijñānājananāt, grahaṇasya ca 'svādhyāyo 'dhyetavyaḥ' ityadhyayanenaiva niyatatvāt / tasmādvedādhyayanānantaryameva brahmajijñāsāyā apyathaśabdārtha ityata āha- svādhyāyānantaryaṃ tu samānaṃ dharmabrahmajijñāsayoḥ / atra ca svādhyāyena viṣayeṇa tadviṣayamadhyayanaṃ lakṣayati / tathā ca 'athāto dharmajijñāsā' ityanenaiva gatamiti nedaṃ sūtramārabdhavyam ; dharmaśabdasya vedārthamātropalakṣaṇatayā dharmavadbrahmaṇo 'pi vedārthatvāviśeṣeṇa vedādhyayanānantaryopadeśasāmyādityarthaḥ /

codayati - nanviha karmāvabodhānantaryaṃ viśeṣaḥ dharmajijñāsāto brahmajijñāsāyāḥ / asyārthaḥ- 'vividiṣanti yajñena' iti tṛtīyāśrutyā yajñādīnāmaṅgatvena brahmajñāne viniyogāt, jñānasyaiva karmatayā icchāṃ prati prādhānyāt, pradhānasaṃbandhāccāpradhānānāṃ padārthāntarāṇām / tatrāpi ca na vākyārthajñānotpattāvaṅgabhāvo yajñādīnām, vākyārthajñānasya vākyādevotpatteḥ / na ca vākyaṃ sahakāritayā karmāṇyapekṣata iti yuktam ; akṛtakarmaṇāmapi viditapadapadārthasaṃbandhānāṃ samadhigataśābdanyāyatattvānāṃ guṇapradhānabhūtapūrvāparapadārthākāṅkṣāsaṃnidhiyogyatānusaṃdhānavatāmapratyūhaṃ vākyārthapratyayotpatteḥ / anutpattau vā vidhiniṣedhavākyārthapratyayābhāvena tadarthānuṣṭhānaparivarjanābhāvaprasaṅgaḥ / tadbodhatastu tadarthānuṣṭhānaparivarjane parasparāśrayaḥ, tasmin sati tadarthānuṣṭhānaparivarjanaṃ tataśca tadbodha iti / na ca vedāntavākyānāmeva svārthapratyāyane karmāpekṣā na vākyāntarāṇāmiti sāṃpratam, viśeṣahetoḥ abhāvāt /

nanu 'tattvamasi' iti vākyāt tvaṃpadārthasya kartṛbhoktṛrūpasya jīvātmano nityaśuddhabuddhodāsīnasvabhāvena tatpadārthena paramātmanaikyamaśakyaṃ drāgityeva pratipattuṃ āpātato 'śuddhasattvaiḥ, yogyatāvirahaviniścayāt / yajñadānatapo 'nāśakatanūkṛtāntarmalāstu viśuddhasattvāḥ śraddadhānāyogyatāvagamapuraḥsaraṃ tādātmyamavagamiṣyantīti cet, tatkimidānīṃ pramāṇakāraṇaṃ yogyatāvadhāraṇamapramāṇātkarmaṇo vaktumadhyavasito 'si, pratyakṣādyatiriktaṃ vā karmāpi pramāṇam / vedāntāviruddhatanmūlanyāyabalena tu yogyatāvadhāraṇe kṛtaṃ karmabhiḥ / tasmāt 'tattvamasi' ityādeḥ śrutamayena jñānena jīvātmanaḥ paramātmabhāvaṃ gṛhītvā, tanmūlayā copapattyā vyavasthāpya, tadupāsanāyāṃ bhāvanāparābhidhānāyāṃ dīrghakālanairantaryavatyāṃ brahmasākṣātkāraphalāyāṃ yajñādīnāmupayogaḥ / yathāhuḥ- 'sa tu dīrdhakālanairantaryasatkārāsevito dṛḍhabhūmiḥ' iti / brahmacaryatapaḥśraddhāyajñādayaśca satkārāḥ / ata eva śrutiḥ- 'tameva dhīro vijñāya prajñāṃ kurvīta brāhmaṇaḥ' / iti / vijñāya tarkopakaraṇena śabdena prajñāṃ bhāvanāṃ kurvītetyarthaḥ / atra ca yajñādīnāṃ śreyaḥparipanthikalmaṣanibarhaṇadvāreṇopayoga iti kecit / puruṣasaṃskāradvāreṇetyanye / yajñādisaṃskṛto hi puruṣaḥ ādaranairantaryadīrghakālairāsevamāno brahmabhāvanāmanādyavidyāvāsanāṃ samūlakāṣaṃ kaṣati ; tato 'sya pratyagātmā suprasannaḥ kevalo viśadībhavati / ata eva smṛtiḥ- 'mahāyajñaiśca yajñaiśca brāhmīyaṃ kriyate tanuḥ' / iti, 'yasyaite 'ṣṭācatvāriṃśatsaṃskārāḥ' iti ca / apare tu ṛṇatrayāpākaraṇena brahmajñānopayogaṃ karmaṇāmāhuḥ / asti hi smṛtiḥ- 'ṛṇāni trīṇyapākṛtya mano mokṣe niveśayet' / iti / anye tu 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena' ityādiśrutibhyaḥ tattatphalāya coditānāmapi karmaṇāṃ saṃyogapṛthaktvena brahmabhāvanāṃ pratyaṅgabhāvamācakṣate, kratvarthasyeva khādiratvasya vīryārthatām, 'ekasya tūbhayārthatve saṃyogapṛthaktvam' iti nyāyāt / ata eva pāramarṣaṃ sūtram 'sarvāpekṣā ca yajñādiśruteraśvavat' iti / yajñatapodānādi sarvam, tadapekṣā brahmabhāvanetyarthaḥ / tasmāt yadi śrutyādayaḥ pramāṇaṃ yadi vā pāramarṣaṃ sūtraṃ sarvathā yajñādikarmasamuccitā brahmopāsanā viśeṣaṇatrayavatī anādyavidyātadvāsanāsamucchedakrameṇa brahmasākṣātkārāya mokṣāparanāmne kalpata iti tadarthaṃ karmāṇyanuṣṭheyāni / na caitāni dṛṣṭādṛṣṭasāmavāyikārādupakārahetubhūtaupadeśikātideśikakramaparyantāṅgagrāmasahitaparasparavibhinnakarmasvarūpatadadhikāribhedaparijñānaṃ vinā śakyānyanuṣṭhātum / na ca dharmamīmāṃsāpariśīlanaṃ vinā tatparijñānam / tasmātsādhūktam 'karmāvabodhānantaryaṃ viśeṣaḥ' iti / karmāvabodhena hi karmānuṣṭhānasāhityaṃ bhavati brahmopāsanāyā ityarthaḥ /

tadetannirākaroti- na iti / kutaḥ ? karmāvabodhāt prāgapyadhītavedāntasya brahmajijñāsopapatteḥ /

idamatrākūtam- brahmopāsanayā bhāvanāparābhidhānayā karmāṇyapekṣyanta ityuktam / tatra brūmaḥ- kva punarasyāḥ karmāpekṣā ? kiṃ kārye yathāgneyādīnāṃ paramāpūrve cirabhāviphalānukūle janayitavye samidādyapekṣā ? svarūpe vā yathā teṣāmeva dviravattapuroḍāśādidravyāgnidevatādyapekṣā ? na tāvatkārye, tasya vikalpāsahatvāt / tathā hi- brahmopāsanāyā brahmasvarūpasākṣātkāraḥ kāryamabhyupeyaḥ / sa cotpādyo vā syāt yathā saṃyavanasya piṇḍaḥ, vikāryo vā yathāvaghātasya vrīhayaḥ, saṃskāryo vā yathā prokṣaṇasyolūkhalādayaḥ, prāpyo vā yathā dohanasya payaḥ / na tāvadutpādyaḥ / na khalu ghaṭādisākṣātkāra iva jaḍasvabhāvebhyo ghaṭādibhyo bhinna indriyādyādheyo brahmasākṣātkāro bhāvanādheyaḥ saṃbhavati, brahmaṇo 'parādhīnaprakāśatayā tatsākṣātkārasya tatsvabhāvyena nityatayotpādyatvānupapatteḥ / tato bhinnasya vā bhāvanādheyasya sākṣātkārasya pratibhāpratyayavat saṃśayākrāntatayā prāmāṇyāyogāt, tadvidhasya tatsāmagrīkasyaiva bahulaṃ vyabhicāropalabdheḥ / na khalu anumānāvagataṃ siddhaṃ vahniṃ bhāvayataḥ śītārtasya śiśirabharamantharatarakāyakāṇḍasya sphurajjvālājaṭilānalasākṣātkāraḥ pramāṇāntareṇa saṃvādyate, visaṃvādasya bahulamupalambhāt / tasmāt prāmāṇikasākṣātkāralakṣaṇakāryābhāvānnopāsanāyā utpādye karmāpekṣā / na ca kūṭasthanityasya sarvavyāpino brahmaṇa upāsanāto vikārasaṃskāraprāptayaḥ saṃbhavanti /

syādetat / mā bhūdbrahmasākṣātkāra utpādyādirūpa upāsanāyāḥ / saṃskāryastu anirvacanīyāvidyādvayapidhānāpanayanena bhaviṣyati, pratisīrāpihitā nartakīva pratisīrāpanayadvārā raṅgavyāpṛtena / tatra ca karmaṇāmupayogaḥ / etāvāṃstu viśeṣaḥ- pratisīrāpanaye pāriṣadānāṃ nartakīviṣayaḥ sākṣātkāro bhavati / iha tu avidyāpidhānāpanayamātrameva nāparamutpādyamasti, brahmasākṣātkārasya brahmasvabhāvasya nityatvena anutpādyatvāt / atrocyate- kā punariyaṃ brahmopāsanā ? kiṃ śābdajñānamātrasaṃtatiḥ, āho nirvicikitsaśābdajñānasaṃtatiḥ ? yadi śābdajñānamātrasaṃtatiḥ, na tarhīyamabhyāsyamānāpyavidyāṃ samucchettumarhati / tattvaviniścayastadabhyāso vā savāsanaṃ viparyāsamunmūlayet, na saṃśayābhyāsaḥ, sāmānyamātradarśanābhyāso vā / na hi sthāṇurvā puruṣo veti vā, ārohapariṇāhavat dravyamiti vā śataśo 'pi jñānamabhyasyamānaṃ puruṣa eveti niścayāya paryāptam, ṛte viśeṣadarśanāt /

nanūktaṃ śrutamayena jñānena jīvātmanaḥ paramātmabhāvaṃ gṛhītvā yuktimayena ca vyavasthāpyata iti / tasmānnirvicikatsaśābdajñānasaṃtatirūpopāsanā karmasahakāriṇyavidyādvayocchedahetuḥ / na cāsāvanutpāditabrahmānubhavā taducchedāya paryāptā / sākṣātkārarūpo hi viparyāsaḥ sākṣātkārarūpeṇaiva tattvajñānenocchidyate, na tu parokṣāvabhāsena, diṅmohālātacakracaladvṛkṣamarumarīcisalilādivibhrameṣvaparokṣāvabhāsiṣu aparokṣāvabhāsibhireva digāditattvapratyayairnivṛttidarśanāt / no khalvāptavacanaliṅgādiniścitadigāditattvānāṃ diṅmohādayo nivartante / tasmāt tvaṃpadārthasya tatpadārthatvena sākṣātkāra eṣitavyaḥ / etāvatā hi tvaṃpadārthasya duḥkhiśokitvādisākṣātkāranivṛttiḥ, nānyathā / na caiṣa sākṣātkāro mīmāṃsāsahitasyāpi śabdapramāṇasya phalam, api tu pratyakṣasya, tasyaiva tatphalatvaniyamāt ; anyathā kuṭajabījādapi vaṭāṅkurotpattiprasaṅgāt / tasmānnirvicikitsavākyārthabhāvanāparipākasahitamantaḥkaraṇaṃ tvaṃpadārthasyāparokṣasya tattadupādhyākāraniṣedhena tatpadārthatāmāvirbhāvayatīti yuktam / na cāyamanubhavato brahmasvabhāvo yena na janyeta, api tu antaḥkaraṇasyaiva vṛttibhedo brahmaviṣayaḥ / na caitāvatā brahmaṇo 'pi parādhīnaprakāśatā / na hi śābdajñānaprakāśyaṃ brahma svayaṃ prakāśaṃ na bhavati / sarvopādhivihīnaṃ hi svayañjyotiriti gīyate, na tūpahitamapi / yathāha sma bhagavānbhāṣyakāraḥ- 'na tāvadayamekāntenāviṣayaḥ' iti / na cāntaḥkaraṇavṛttāvapyasya sākṣātkāre sarvopādhivinirmokaḥ, tasyaiva tadupādhervinaśyadavasthasya svaparopādhivirodhino vidyamānatvāt / anyathā caitanyacchāyāpattiṃ vināntaḥkaraṇavṛtteḥ svayamacetanāyāḥ svaprakāśatvānupapattau sākṣātkāratvāyogāt / na cānumitabhāvitavahnisākṣātkāravat pratibhātvenāsyāprāmāṇyam, tatra vahnisvalakṣaṇasya parokṣatvāt / iha tu brahmasvarūpasya upādhikaluṣitasya jīvasya prāgapyaparokṣatvāt / na hi śuddhabuddhatvādayo vastutastato 'tiricyante / jīva eva tu tattadupādhirahitaḥ śuddhabuddhatvādisvabhāvo brahmeti gīyate / na ca tattadupādhiviraho 'pi tato 'tiricyate / tasmāt yathā gāndharvaśāstrārthajñānābhyāsāhitasaṃskārasacivaḥ śrotrendriyeṇa ṣaḍjādisvaragrāmamūrchanābhedamadhyakṣamanubhavati, evaṃ vedāntārthajñānābhyāsāhitasaṃskāro jīvaḥ svasya brahmabhāvamantaḥkaraṇeneti /

antaḥkaraṇavṛttau brahmasākṣātkāre janayitavye asti tadupāsanāyāḥ karmāpekṣeti cet, na, tasyāḥ karmānuṣṭhānasahabhāvābhāvena tatsahakāritvānupapatteḥ / na khalu 'tattvamasi' ityādervākyānnirvicikitsaṃ śuddhabuddhodāsīnasvabhāvaṃ akartṛtvādyupetaṃ apetabrāhmaṇatvādijātiṃ dehādyatiriktaṃ ekamātmānaṃ pratipadyamānaḥ karmasvadhikāramavaboddhumarhati / anarhaśca kathaṃ kartā vādhikṛto vā /

yadyucyeta niścite 'pi tattve viparyāsanibandhano vyavahāro 'nuvartamāno dṛśyate, yathā guḍasya mādhuryaviniścaye api pittopahatendriyāṇāṃ tiktatāvabhāsānuvṛttiḥ, āsvādya thūtkṛtya tyāgāt / tasmādavidyāsaṃskārānuvṛttyā karmānuṣṭhānam, tena ca vidyāsahakāriṇā tatsamuccheda upapatsyate / na ca- karmāvidyātmakaṃ kathamavidyāmucchinatti, karmaṇo vā taducchedakasya kuta ucchedaḥ iti vācyam, sajātīyasvaparavirodhināṃ bhāvānāṃ bahulamupalabdheḥ / yathā payaḥ payo 'ntaraṃ jarayati svayaṃ ca jīryati, yathā viṣaṃ viṣāntaraṃ śamayati svayaṃ ca śāmyati, yathā vā katakarajo rajo 'ntarāvile pāthasi prakṣiptaṃ rajo 'ntarāṇi bhindat svayamapi bhidyamānamanāvilaṃ pāthaḥ karoti, evaṃ karmāvidyātmakamapi avidyāntarāṇyapagamayat svayamapyapagacchatīti /

atrocyate- satyam ; 'sadeva somyedamagra āsīt' ityupakramāt 'tattvamasi' ityantācchabdādbrahmamīmāṃsopakaraṇādasakṛdabhyastānnirvicikitse 'nādyavidyopādānadehādyatiriktapratyagātmatattvāvabodhe jāte 'pi avidyāsaṃskārānuvṛttyānuvartante sāṃsārikāḥ pratyayāstadvyavahārāśca, tathāpi tānapyayaṃ vyavahārapratyayānmithyeti manyamāno vidvān ca śraddhatte, pittopahatendriya iva guḍaṃ thūtkṛtya tyajannapi tasya tiktatām / tathā cāyaṃ kriyākartṛkaraṇetikartavyatāphalaprapañcamatāttvikaṃ viniścinvan kathamadhikṛto nāma ? viduṣo hyadhikāraḥ / anyathā paśuśūdrādīnāmapi adhikāro durvāraḥ syāt / kriyākartrādisvarūpavibhāgaṃ ca vidvasyamāna iha vidvānabhimataḥ karmakāṇḍe / ata eva bhagavān avidvadviṣayatvaṃ śāstrasya varṇayāṃbabhūva bhāṣyakāraḥ / tasmādyathā rājajātīyābhimānikartṛke rājasūye na vipravaiśyajātīyābhimāninoradhikāraḥ, evaṃ dvijātikartṛkriyākaraṇādivibhāgābhimānikartṛke karmaṇi na tadanabhimānino 'dhikāraḥ / na cānadhikṛtena samarthenāpi kṛte vaidikaṃ karma phalāya kalpate, vaiśyastoma iva brāhmaṇarājanyābhyām / tena dṛṣṭārtheṣu karmasu śaktaḥ pravartamānaḥ prāpnotu phalam, dṛṣṭatvāt / adṛṣṭārtheṣu tu śāstraikasamadhigamyaṃ phalamanadhikāriṇi na yujyata iti nopāsanākārye karmāpekṣā /

syādetat / manuṣyābhimānavadadhikārike karmaṇi vihite yathā tadabhimānarahitasyānadhikāraḥ, evaṃ niṣedhavidhayo 'pi manuṣyādhikārā iti tadabhimānarahitasteṣvapi nādhikriyeta paśvādivat ; tathā cāyaṃ niṣiddhamanutiṣṭhan na pratyaveyāt tiryagādivaditi bhinnakarmatāpātaḥ / maivam / na khalvayaṃ sarvathā manuṣyābhimānarahitaḥ, kiṃ tvavidyāsaṃskārānuvṛttyāsya mātrayā tadabhimāno 'nuvartate / anuvartamānaṃ ca mithyeti manyamāno na śraddhatta ityuktam / kimato yadyevam ? etadato bhavati- vidhiṣu śrāddho 'dhikārī nāśrāddhaḥ / tataśca manuṣyādyabhimāne naśraddhadhāno na vidhiśāstreṣvadhikriyate / tathā ca smṛtiḥ-

'aśraddhayā hutaṃ dattam'-

ityādikā / niṣedhaśāstraṃ tu na śraddhāmapekṣate / api tu niṣidhyamānakriyonmukho nara ityeva pravartate / tathā ca sāṃsārika iva śraddhāvagatabrahmatattvo 'pi niṣedhamatikramya pravartamānaḥ pratyavaitīti na bhinnakarmadarśanābhyupagamaḥ / tasmānnopāsanāyāḥ kārye karmāpekṣā /

ata eva nopāsanotpattāvapi ; nirvicikitsaśābdajñānotpattyuttarakālamanadhikāraḥ karmaṇītyuktam / tathā ca śrutiḥ-

'na karmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ' / iti /

tatkimidānīmanupayoga eva sarvatheha karmaṇām ? tathā ca 'vividiṣanti yajñena' ityādyāḥ śrutayo virudhyeran / na, ārādupakārakatvātkarmaṇāṃ yajñādīnām / tathā hi- tametamātmānaṃ vedānuvacanena nityasvādhyāyena, brāhmaṇā vividiṣanti, veditumicchanti, na tu vidanti / vastutaḥ pradhānasyāpi vedanasya prakṛtyarthatayā śabdato guṇatvāt, icchāyāśca pratyayārthatayā prādhānyāt, pradhānena ca kāryasaṃpratyayāt / na hi 'rājapuruṣamānaya' ityukte vastutaḥ pradhāno 'pi rājā puruṣaviśeṣaṇatayā śabdata upasarjana ānīyate, api tu puruṣa eva, śabdatastasya prādhānyāt / evaṃ vedānuvacanasyeva yajñasyāpīcchāsādhanatayā vidhānam / evaṃ tapaso 'nāśakasya / kāmānaśanameva tapaḥ, hitamitamedhyāśino hi brahmaṇi vividiṣā bhavati, na tu sarvathā anaśnataḥ, maraṇāt / nāpi cāndrāyaṇādi tapaḥ, tacchīlasya dhātuvaiṣamyāpatteḥ /

etāni ca nityāni upāttaduritanibarhaṇena puruṣaṃ saṃskurvanti / tathā ca śrutiḥ- 'sa ha vā ātmāyājī yo veda idaṃ me 'nenāṅgaṃ saṃskriyata idaṃ me 'nenāṅgamupadhīyate' iti / aneneti prakṛtaṃ yajñādi parāmṛśati / smṛtiśca-

'yasyaite 'ṣṭācatvāriṃśatsaṃskārāḥ' iti / nityanaimittikānuṣṭhānaprakṣīṇakalmaṣasya ca viśuddhasattvasyāviduṣa eva utpannavividiṣasya jñānottapattiṃ darśayatyātharvaṇī śrutiḥ-

'.................. viśuddhasattvastatastu taṃ paśyati niṣkalaṃ dhyāyamānaḥ' iti /

smṛtiśca 'jñānamutpadyate puṃsāṃ kṣayātpāpasya karmaṇaḥ' ityādikā / kḷptenaiva ca nityānāṃ karmaṇāṃ nityehitenopāttaduritanibarhaṇena puruṣasaṃskāreṇa jñānotpattāvaṅgabhāvopapattau na saṃyogapṛthaktvena sākṣādaṅgabhāvo yuktaḥ, kalpanāgauravāpatteḥ / tathāhi- nityakarmaṇāmanuṣṭhānāddharmotpādaḥ, tataḥ pāpmā nivartate ; sa hi anityāśuciduḥkharūpe saṃsāre nityaśucisukhakhyātilakṣaṇena viparyāsena cittasattvaṃ malinayati ; ataḥ pāpanivṛttau pratyakṣopapattidvārāpāvaraṇe sati pratyakṣopapattibhyāṃ saṃsārasya anityāśuciduḥsvarūpatvamapratyūhamavabudhyate ; tato 'sya asminnanabhiratisaṃjñaṃ vairāgyamupajāyate ; tatastajjihāsopāvartate ; tato hānopāyaṃ paryeṣate ; paryeṣamāṇaścātmatattvajñānamasyopāya ityupaśrutya tajjijñāsate ; tataḥ śravaṇādikrameṇa tajjānātītyārādupakārakatvaṃ tattvajñānotpādaṃ prati cittasattvaśuddhyā karmaṇāṃ yuktam / iyamevārthamanuvadati bhagavadgītā-

'ārurukṣormuneryogaṃ karma kāraṇamucyate /
yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate' //

iti /

evaṃ ca ananuṣṭhitakarmāpi prāgbhavīyakarmavaśāt yo viśuddhasattvaḥ saṃsārāsāratādarśanena niṣpannavairāgyaḥ, kṛtaṃ tasya karmānuṣṭhānena vairāgyotpādopayoginā, prāgbhavīyakarmānuṣṭhānādeva tatsiddheḥ / iyameva ca puruṣadhaureyabhedamadhikṛtya pravavṛte śrutiḥ- 'yadi vetarathā brahmacaryādeva pravrajet' iti / tadidamuktam, karmāvabodhāt, prāgapyadhītavedāntasya brahmajijñāsopapatteriti / ata eva na brahmacāriṇa ṛṇāni santi yena tadapākaraṇārthaṃ karmānutiṣṭhet / etadanurodhācca 'jāyamāno vai brāhmaṇastribhirṛṇavā jāyate' iti gṛhasthaḥ saṃpadyamāna iti vyākhyeyam / anyathā 'yadi vetarathā brahmacaryādeva' iti śrutirvirudhyeta / gṛhasthasyāpi ca ṛṇāpākaraṇaṃ sattvaśuddhyarthameva / jarāmaryavādo bhasmāntatāvādo 'ntyeṣṭayaśca karmajaḍānaviduṣaḥ prati, na tvātmatattvavidaḥ paṇḍitān / tasmāttasyānantaryamatha-śabdārthaḥ yadvinā brahmajijñāsā na bhavati yasmiṃstu sati bhavantī bhavatyeva / na cetthaṃ karmāvabodhaḥ / tasmānna karmāvabodhānantaryamātrāthaśabdārtha iti sarvamavadātam /

syādetat / mā bhūdagnihotrayavāgūpākavadarthaḥ kramaḥ ; śrautastu bhaviṣyanti ; 'gṛhī bhūtvā vanī bhavet vanī bhūtvā pravrajet' iti jābālaśrutirgārhasthyena hi yajñādyanuṣṭhānaṃ sūcayati / smaranti ca -

'adhītya vidhivadvedānputrāṃścotpādya dharmataḥ /

iṣṭvā ca śaktito yajñairmano mokṣe niveśayet //

' iti / nindanti ca-

'anadhītya dvijo vedānanutpādya tathātmajān /

aniṣṭvā caiva yajñaiśca mokṣamicchanvrajatyadhaḥ' //

iti ; āha- yathā ca hṛdayādyavadānānāmānantaryaniyamaḥ / kutaḥ ? 'hṛdayasyāgre 'vadyati atha jihvāyā atha vakṣasaḥ' ityathāgraśabdābhyāṃ kramasya vivakṣitatvāt / na tatheha kramo vivakṣitaḥ, śrutyā tayaivānantaramaniyamasya darśitatvāt, 'yadi vetarathā brahmacaryādeva pravrajedgṛhādvā vanādvā' iti / etāvatā hi vairāgyamupalakṣayati / ata eva 'yadahareva virajettadahareva pravrajet' iti śrutiḥ / nindāvacanaṃ ca aviśuddhasattvapuruṣābhiprāyam / aviśuddhasattvo hi mokṣamicchannālasyāttadupāye 'pravartamāno gṛhasthadharmamapi nityanaimittikamanācaranpratikṣaṇamupacīyamānapāpmā adhogatiṃ gacchatītyarthaḥ /

syādetat / mā bhūcchrauta ārtho vā kramaḥ ; pāṭhasthānamukhyapravṛttipramāṇakastu kasmānna bhavatītyata āha- śeṣaśeṣitve pramāṇābhāvāt / śeṣāṇāṃ samidādīnāṃ śeṣiṇāṃ cāgneyādīnāṃ ekaphalavadupakāropanibaddhānāṃ ekaphalāvacchinnānām ekaprayogavacanopagṛhītānām ekādhikārikartṛkāṇāṃ ekapaurṇamāsyamāvāsyākālasaṃbaddhānāṃ yugapad anuṣṭhānāśakteḥ, sāmarthyātkramaprāptau tadviśeṣāpekṣāyāṃ pāṭhādayastadbhedaniyamāya prabhavanti / yatra tu na śeṣaśeṣibhāvaḥ nāpyekādhikārāvacchedaḥ yathā sauryāryamṇaprājāpatyādīnām, tatra kramabhedāpekṣābhāvānna pāṭhādiḥ kramaviśeṣaniyame pramāṇam, avarjanīyatayā tasya tatrāvagatatvāt / na ceha dharmabrahmajijñāsayoḥ śeṣaśeṣibhāve śrutyādīnāmanyatamaṃ pramāṇamasatīti /

nanu śeṣaśeṣibhāvābhāve 'pi kramaniyamo dṛṣṭaḥ yathā godohanasya puruṣārthasya dārśapaurṇamāsikairaṅgaiḥ saha, yathā vā 'darśapūrṇamāsābhyāmiṣṭvā somena yajeta' iti darśapūrṇamāsasomayoraśeṣaśeṣiṇorityata āha- adhikṛtādhikāre vā pramāṇābhāvāt- iti yojanā / svargakāmasya hi darśapūrṇamāsādhikṛtasya paśukāmasya sato darśapūrṇamāsa-

kratvarthāppraṇayanāśrite godohane adhikāraḥ / no khalu godohanadravyamavyāpriyamāṇaṃ sākṣātpaśūn bhāvayitumarhati / na ca vyāpārāntarāviṣṭaṃ śrūyate yatastadaṅgakramamatipatet ; appraṇayanāśritaṃ tu pratīyate, 'camasenāpaḥ praṇayedgodohanena paśukāmāsya' iti samabhivyāhārāt, yogyatvāccāsyāpāṃ praṇayanaṃ prati / tasmātkratvarthāppraṇayanāśritatvādgodohanasya tatkrameṇa puruṣārthamapi godohanaṃ kramavaditi siddham / śrutinirākaraṇenaiva iṣṭisomakramavadapi kramo 'pāsto veditavyaḥ /

śeṣaśeṣitvādhikṛtādhikārābhāve 'pi kramo vivakṣyeta yadyekaphalāvacchedo bhavet, yathāgneyādīnāṃ ṣaṇṇāmekasvargaphalāvacchinnānām ; yadi vā jijñāsyabrahmaṇaḥ aṃśo dharmaḥ syāt, yathā caturlakṣaṇīvyutpādyaṃ brahma kenacitkenacit aṃśenaikena lakṣaṇena vyutpādyate, tatra caturṇāṃ lakṣaṇānāṃ jijñāsyābhedena parasparasaṃbandhe sati kramo vivakṣitaḥ, tathehāpyekajijñāsyatayā dharmabrahmajijñāsayoḥ kramo vivakṣyeta ; na caitadubhayamapyastītyāha- phalajijñāsyabhedācca / phalabhedaṃ vibhajate- abhyudayaphalaṃ dharmajñānam iti / jijñāsāyā vastuto jñānatantratvāt jñānaphalaṃ jijñāsāphalamiti bhāvaḥ / na kevalaṃ svarūpataḥ phalabhedaḥ, tadutpādanaprakārabhedādapi tadbheda ityāha- taccānuṣṭhānāpekṣam / brahmajñānaṃ ca nānuṣṭhānāntarāpekṣam / śābdajñānābhyāsānnānuṣṭhānāntaramapekṣate, nityanaimittikakarmānuṣṭhānasahabhāvasya apāstatvāt- iti bhāvaḥ /

jijñāsyabhedamātyantikamāha- bhavyaśca dharma iti / bhavitā bhavyaḥ ; kartari kṛtyaḥ / bhavitā ca bhāvakavyāpāranirvartyatayā tattantra iti tataḥ prāgjñānakāle nāstītyarthaḥ / bhūtam, satyam ; sadekāntataḥ, na kadācidasadityarthaḥ / na kevalaṃ svarūpato jijñāsyayorbhedaḥ, jñāpakapramāṇapravṛttibhedādapi bheda ityāha- codanāpravṛttibhedācca / codaneti vaidikaṃ śabdamāha, viśeṣeṇa sāmānyasya lakṣaṇāt / pravṛttabhedaṃ vibhajate- yā hi codanā dharmasya iti / ājñādīnāṃ puruṣābhiprāyabhedānāmasaṃbhavāt apauruṣeye vede codanopadeśaḥ / ata evoktam- 'tasya jñānamupadeśaḥ' iti / sā ca svasādhye puruṣavyāpāre bhāvanāyāṃ tadviṣaye ca yāgādau ; sa hi bhāvanāviṣayaḥ, tadadhīnanirūpaṇatvāt prayatnasya bhāvanāyāḥ, 'ṣiñ bandhane' ityasmāt dhātorviṣayapadavyutpatteḥ / bhāvanāyāstaddvāreṇa ca yāgāderapekṣitopāyatāmavagamayantī tatrecchopahāramukheṇa puruṣaṃ niyuñjānaiva yāgādidharmamavabodhayati nānyathā / brahmacodanā tu puruṣamavabodhayatyeva kevalaṃ na tu pravartayantyavabodhayati / kutaḥ ? avabodhasya pravṛttirahitasya codanājanyatvāt /

nanu 'ātmā jñātavyaḥ' ityetadvidhiparairvedāntaiḥ tadekavākyatayāvabodhe pravartayadbhireva puruṣo brahmāvabodhyata iti samānatvaṃ dharmacodanābhirbrahmacodanānāmityata āha- na puruṣo 'vabodhe niyujyate //

ayamabhisaṃdhiḥ- na tāvadbrahmasākṣātkāre puruṣo niyoktavyaḥ, tasya brahmasvābhāvyena nityatvāt akāryatvāt / nāpyupāsanāyām, tasyā api jñānaprakarṣe hetubhāvasyānvayavyatirekasiddhatayā prāptatvenāvidheyatvāt / nāpi śābdabodhe, tasyāpyadhītavedasya puruṣasya viditapadatadarthasya samadhigataśābdanyāyatattvasyāpratyūhamutpatteḥ / atraiva dṛṣṭāntamāha- yathākṣārtha iti / dārṣṭāntike yojayati- tadvat iti / api cātmajñānavidhipareṣu vedānteṣu nātmatattvaviniścayaḥ śābdaḥ syāt / na hi tadā ātmatattvaparāste, kiṃ tu tajjñānavidhiparāḥ, yatparāśca te ta eva teṣāṃ arthāḥ / na ca bodhasya bodhyaniṣṭhatvādapekṣitatvāt, anyaparebhyo 'pi bodhyatattvaviniścayaḥ, samāropeṇāpi tadupapatteḥ / tasmānna bodhavidhiparā vedāntā iti siddham /

prakṛtamupasaṃharati- tasmātkimapi vaktavyam iti / yasminnasati brahmajijñāsā na bhavati sati tu bhavantī bhavatyevetyarthaḥ / tadāha- ucyate- nityānityavastuviveka ityādi / nityaḥ pratyagātmā, anityāḥ dehendriyaviṣayādayaḥ / tadviṣayaścedviveko niścayaḥ, kṛtamasya brahmajijñāsayā, jñātatvādbrahmaṇaḥ / atha viveko jñānamātram, na niścayaḥ ; tathā sati eṣa viparyāsādanyaḥ saṃśayaḥ syāt ; tathā ca na vairāgyaṃ bhāvayet ; abhāvayankathaṃ brahmajijñāsāhetuḥ ? tasmādevaṃ vyākhyeyam / nityānityayorvasatīti nityānityavastu taddharmaḥ ; nityānityayordharmiṇostaddharmāṇāṃ ca viveko nityānityavastuvivekaḥ / etaduktaṃ bhavati- mā bhūt idaṃ ṛtaṃ nityam, idaṃ tadanṛtamanityamiti dharmiviśeṣayorvivekaḥ ; dharmimātrayornityānityayostaddharmayośca vivekaṃ niścinotyeva / nityatvaṃ satyatvaṃ tadyasyāsti tannityaṃ satyam ; tathā cāsthāgocaraḥ / anityatvamasatyatvaṃ tadyasyāsti tadanityamanṛtam ; tathā cānāsthāgocaraḥ / tadeteṣvanubhūyamāneṣu yuṣmadasmatpratyayagocareṣu viṣayaviṣayiṣu yadṛtaṃ nityaṃ sukhaṃ vyavasthāsyate tadāsthāgocaro bhaviṣyati ; yattvanityamanṛtaṃ bhaviṣyati tāpatrayaparītaṃ tattyakṣyata iti so 'yaṃ nityānityavastuvivekaḥ prāgbhavīyādaihikādvā karmaṇo viśuddhasattvasya bhavatyanubhavopapattibhyām / na khalu satyaṃ nāma na kiñcidastīti vācyam / tadabhāve tadadhiṣṭhānasyānṛtasyāpyanupapatteḥ, śūnyavādināmapi śūnyatāyā eva satyatvāt / athāsya puruṣadhaureyasyānubhavopapattibhyāmevaṃ sunipuṇaṃ nirūpayataḥ ā ca satyalokāt ā cāvīceḥ jāyasva mriyasva iti viparivartamānaṃ kṣaṇamuhūrtayāmāhorātrārdhamāsamāsartvayanavatsarayugacaturyugamanvantarapralayamahāpralayamahāsargāvāntarasargasaṃsārasāgarormibhiraniśamuhyamānaṃ tāpatrayaparītamātmānaṃ jīvalokaṃ cāvalokya asminsaṃsāramaṇḍale anityāśuciduḥkhātmakaṃ prasaṃkhyānamupāvartate /

tato 'syedṛśānnityānityavastuvivekalakṣaṇātprasaṃkhyānāt ihamutrārthabhegavirāgaḥ bhavati / arthyate prārthyata ityarthaḥ, phalamiti yāvat / tasminvirāgo nāmānābhogātmikopekṣābuddhiḥ / tataḥ śamadamādisādhanasaṃpat / rāgādikaṣāyamadirāmattaṃ hi manaḥ teṣu teṣu viṣayeṣūccāvacamindriyāṇi pravartayat vividhāśca pravṛttīḥ puṇyāpuṇyaphalā bhāvayat puruṣamatighore vividhaduḥkhajvālājaṭāle saṃsārahutabhuji juhoti / prasaṃkhyānābhyāsalabdhavairāgyaparipākabhagnarāgādikaṣāyamadirāmadaṃ tu manaḥ puruṣeṇāvajīyate vaśīkriyate / so 'yamasya vairāgyahetuko manovijayaḥ śama iti vaśīkarasaṃjña iti cākhyāyate / vijitaṃ ca manastattvaviṣayaviniyogayogyatāṃ nīyate ; seyamasya yogyatā damaḥ, yathā dānto 'yaṃ vṛṣabhayuvā halaśakaṭādivahanayogyaḥ kṛta iti gamyate / ādi-grahaṇena ca viṣayatitikṣātaduparamatattvaśraddhāḥ saṃgṛhyante / ata eva śrutiḥ- 'tasmācchānto dānta uparatastitikṣuḥ śraddhāvitto bhūtvātmanyevātmānaṃ paśyet, sarvamātmani paśyati' iti / tadetasya śamadamādirūpasya sādhanasya saṃpat, prakarṣaḥ, śamadamādisādhanasaṃpat / tato 'sya saṃsārabandhanānmumukṣā bhavatītyāha- mumukṣutvaṃ ca iti / tasya ca nityaśuddhabuddhamuktasvabhāvabrahmajñānaṃ mokṣasya kāraṇamityupaśrutya tajjijñāsā bhavati dharmajijñāsāyāḥ prāgūrdhvaṃ ca ; tasmātteṣāmevānantaryaṃ na dharmajijñāsāyā ityāha- teṣu hi iti / na kevalaṃ jijñāsāmātram, api tu jñānamapītyāha- jñātuṃ ca / upasaṃharati- tasmāt iti /

kramaprāptamataḥśabdaṃ vyācaṣṭe- ataḥśabdo hetvarthaḥ / tamevātaḥśabdasya heturūpamarthamāha- yasmādveda eva iti / atraivaṃ paricodyate- satyaṃ yathoktasādhanasaṃpattyanantaraṃ brahmajijñāsā bhavati / saiva tvanupapannā, ihāmutraphalabhogavirāgasyānupapatteḥ / anukūlavedanīyaṃ hi phalam, iṣṭalakṣaṇatvātphalasya / na cānurāgahetāvasya vairāgyaṃ bhavitumarhati /

duḥkhānuṣaṅgadarśanātsukhe 'pi vairāgyamiti cet, hanta bhoḥ sukhānuṣaṅgādduḥkhe 'pyanurāgo na kasmādbhavati ? tasmāt sukhe upādīyamāne duḥkhaparihāre prayatitavyam ; avarjanīyatayā duḥkhamāgatamapi parihṛtya sukhamātraṃ bhokṣyate /

tadyathā- matsyārthī saśalkānsakaṇṭakānmatsyānupādatte, sa yāvadādeyaṃ tāvadādāya nivartate ; yathā vā dhānyārthī sapalālāni dhānyānyāharati, sa yāvadādeyaṃ tāvadādāya nivartate / tasmādduḥkhabhayānnānukūlavedanīyamaihikaṃ vāmuṣmikaṃ vā sukhaṃ parityaktumucitam / na hi mṛgāḥ santīti śālayo nopyante, bhikṣukāḥ santīti sthālyo nādhiśrīyante / api ca dṛṣṭaṃ sukhaṃ candanavanitādisaṅgajanma kṣayitālakṣaṇena duḥkhenāghrātatvādatibhīruṇā tyajyetāpi, na tvāmuṣmikaṃ svargādi, tasyāvināśitvāt / śrūyate hi- 'apāma somamamṛtā abhūma' iti ; tathā ca 'akṣayyaṃ ha vai cāturmāsyayājinaḥ sukṛtaṃ bhavati' iti / na ca kṛtakatvahetukaṃ vināśitvānumānamatra saṃbhavati, naraśiraḥkapālaśaucānumānavadāgamabādhitaviṣayatvāt / tasmādyathoktasādhanasaṃpattyabhāvānna brahmajijñāseti prāptam / evaṃ prāpte āha bhagavānsūtrakāraḥ 'ataḥ' iti ; tasyārthaṃ vyācaṣṭe bhāṣyakāraḥ- yasmādveda eva iti /

ayamabhisaṃdhiḥ- satyaṃ mṛgabhikṣukādayaḥ śakyāḥ parihartuṃ pācakakṛṣīvalādibhiḥ ; duḥkhaṃ tvanekavidhānekakāraṇasaṃpātajamaśakyaparihāram ; antataḥ sādhanāpāratantryakṣayitalakṣaṇayorduḥkhayoḥ samastakṛtakasukhāvinābhāvaniyamāt / na hi madhuviṣasaṃpṛktamannaṃ viṣaṃ parityajya madhumiśraṃ śakyaṃ śilpivareṇāpi bhoktum / kṣayitānumānopodvalitaṃ ca 'tadyatheha karmacitaḥ' ityādivacanaṃ kṣayitāpratipādakam, 'apāma somam' ityādikaṃ vacanaṃ mukhyāsaṃbhave jaghanyavṛttitāmāpādayati / yathāhuḥ paurāṇikāḥ-

'ābhūtasaṃplavaṃ sthānamamṛtatvaṃ hi bhāṣyate' iti /

atra ca brahmapadena tatpramāṇaṃ veda upasthāpitaḥ / sa ca yogyatvāt 'tadyatheha karmacitaḥ' ityādiḥ 'ataḥ' iti sarvanāmnā parāmṛśya hetupañcamyā nirdiśyate /

syādetat / yathā svargādeḥ kṛtakasya sukhasya duḥkhānuṣaṅgaḥ tathā brahmaṇo 'pītyata āha- tathā brahmavijñānādapi iti / tenāyamarthaḥ- ataḥ svargādīnāṃ kṣayitāpratipādakāt brahmajñānasya ca paramapuruṣārthatāpratipādakāt āgamāt yathoktasādhanasaṃpat ; tataśca jijñāseti siddham /

brahmajijñāsāpadavyākhyānamāha- brahmaṇa iti / ṣaṣṭhīsamāsapradarśanena prācāṃ vṛttikṛtāṃ brahmaṇe jijñāsā brahmajijñāseti caturthīsamāsaḥ parāsto veditavyaḥ / 'tādarthyasamāse prakṛtivikṛtigrahaṇaṃ kartavyam' iti kātyāyanīyavacanena yūpadārvādiṣveva prakṛtivikārabhūteṣu caturthīsamāsaniyamāt aprakṛtivikārabhūte ityevamādau tanniṣedhāt, 'aśvaghāsādayaḥ ṣaṣṭhīsamāsā bhaviṣyanti' ityaśvaghāsādiṣu ṣaṣṭhīsamāsapratividhānāt / ṣaṣṭhīsamāse 'pi ca brahmaṇo vāstavaprādhānyopapatteriti /

syādetat / brahmaṇo jijñāsetyukte tatrānekārthatvādbrahmaśabdasya saṃśayaḥ- kasya brahmaṇo jijñāsā ?- iti / asti brahmaśabdo vipratvajātau, yathā- brahmahatyeti ; asti ca vede, yathā- brahmojjhamiti ; asti ca paramātmani, yathā- 'brahma veda brahmaiva bhavati' iti / tamimaṃ saṃśayamapākaroti- brahma ca vakṣyamāṇalakṣaṇam iti / yato brahmajijñāsāṃ pratijñāya tajjñāpanāya paramātmalakṣaṇaṃ praṇayati tato 'vagacchāmaḥ paramātmajijñāsaiveyaṃ na vipratvajātyādijijñāsā, ityarthaḥ /

ṣaṣṭhīsamāsaparigrahe 'pi neyaṃ karmaṣaṣṭhī, kiṃ tu śeṣalakṣaṇā ; saṃbandhamātraṃ ca śeṣa iti brahmaṇo jijñāsetyukte brahmasaṃbandhinī jijñāsetyuktaṃ bhavati / tathā ca brahmasvarūpapramāṇayuktisādhanaprayojanajijñāsāḥ sarvā brahmajijñāsārthā brahmajijñāsayāvaruddhā bhavanti, sākṣāt pāramparyeṇa vā brahmasaṃbandhāt / karmaṇi ṣaṣṭhyāṃ tu brahmaśabdārthaḥ karma ; sa ca svarūpameveti tatpramāṇādayo nāvarudhyeran ; tathā cāpratijñātārthacintā pramāṇādiṣu bhavet- iti ye manyante tānpratyāhabrahmaṇa iti karmaṇi iti / atra hetumāha- jijñāsya iti / icchāyāḥ pratipattyanubandho jñānam, jñānasya ca jñeyaṃ brahma / no khalu jñānaṃ jñeyaṃ vinā nirūpyate, na ca jijñāsā jñānaṃ vinā, iti pratipattyanubandhatvāt prathamaṃ jijñāsā karmaivāpekṣate, na tu saṃbandhimātram, tadantareṇāpi sati karmaṇi tannirūpaṇāt / na hi candramasamādityaṃ vopalabhya kasyāyamiti saṃbandhyanveṣaṇā bhavati / bhavati tu jñānamityukte viṣayānveṣaṇā kiṃviṣayamiti / tasmātprathamamapekṣitatvāt karmatayaiva brahma saṃbadhyate, na tu saṃbandhitāmātreṇa, tasya jaghanyatvāt / tathā ca karmaṇi ṣaṣṭhī, ityarthaḥ /

nanu satyaṃ na jijñāsyamantareṇa jijñāsā nirūpyate ; jijñāsyāntaraṃ tvasyā bhaviṣyati ; brahma tu śeṣatayā saṃbhantsyata ityata āha- jijñāsyāntara iti /

nigūḍhābhiprāyaścodayati- nanu śeṣaṣaṣṭhīparigrahe 'pi iti / sāmānyasaṃbandhasya viśeṣasaṃbandhāvirodhena karmatāyā avighātena jijñāsānirūpaṇopapatterityarthaḥ / nigūḍhābhiprāya eva dūṣayati- evamapi pratyakṣaṃ brahmaṇa iti / vācyasya karmatvasya jijñāsayā prathamamapekṣitasya prathamasaṃbandhārhasya cānvayaparityāgena paścātkathañcidapekṣitasya saṃbandhimātrasya saṃbandho, jaghanyaḥ prathamaḥ prathamaśca jaghanyaḥ, iti suvyāhṛtaṃ nyāyatattvam / pratyakṣaparokṣatābhidhānaṃ ca prāthamyāprāthamyasphuṭatvāsphuṭatvābhiprāyam /

cedakaḥ svābhiprāyamudghāṭayati- na vyarthaḥ brahmāśritāśeṣa iti / vyākhyātametadadhastāt / samādhātā svābhisaṃdhimudghāṭayati- na, pradhānaparigraha iti / vāstavaṃ prādhānyaṃ brahmaṇaḥ / śeṣaṃ sanidarśanamatirohitārtham / śrutyanugamaścātirohitaḥ /

tadevamabhimataṃ samāsaṃ vyavasthāpya jijñāsāpadārthamāha- jñātum iti / syādetat / na jñānamicchāviṣayaḥ / sukhaduḥkhāvāptiparihārau vā tadupāyo vā taddvāreṇecchāgocaraḥ / na caivaṃ brahmajñānam / na khalvetadanukūlamiti vā pratikūlanivṛttiriti vānubhūyate / nāpi tayorupāyaḥ ; tasminsatyapi sukhabhedasyādarśanāt, anuvartamānasya ca duḥkhasyānivṛtteḥ / tasmānna sūtrakāravacanamātrādiṣikarmatā jñānasyetyata āha- avagatiparyantam iti / na kevalaṃ jñānamiṣyate kiṃ tvavagatiṃ sākṣātkāraṃ kurvadavagatiparyantaṃ sanvācyāyā icchāyāḥ karma / kasmāt ? phalaviṣayatvādicchāyāḥ tadupāyaṃ phalaparyantaṃ gocarayatīccheti śeṣaḥ /

nanu bhavatvavagatiparyantaṃ jñānam ; kimetāvatāpīṣṭaṃ bhavati ? na hyanapekṣaṇīyaviṣayamavagatiparyantamapi jñānamiṣyata ityata āha- jñānena hi pramāṇenāvagantumiṣṭaṃ brahma / bhavatu brahmaviṣayāvagatiḥ, evamapi kathamiṣṭetyata āha- brahmāvagatirhi puruṣārthaḥ / kimabhyudayaḥ ? na, kiṃ tu niḥśreyasaṃ vigalitanikhiladuḥkhānuṣaṅgaparamānandaghanabrahmāvagatirbrahmaṇaḥ svabhāva iti saiva niḥśreyasaṃ puruṣārtha iti /

syādetat / na brahmāvagatiḥ puruṣārthaḥ / puruṣavyāpāravyāpyo hi puruṣārthaḥ / na cāsyā brahmasvabhāvabhūtāyā utpattivikārasaṃskāraprāptayaḥ saṃbhavanti, tathā satyanityatvena tatsvābhāvyānupapatteḥ / na cotpattyādyabhāve vyāpāravyāpyatā / tasmānna brahmāvagatiḥ puruṣārtha ityata āha-niḥśeṣasaṃsārabījāvidyādyanarthanibarhaṇāt / satyam, brahmāvagatau brahmasvabhāve notpattyādayaḥ saṃbhavanti ; tathāpyanirvacanīyānādyavidyāvaśādbrahmasvabhāvo 'parādhīnaprakāśo 'pi pratibhānapi na pratibhātīva parādhīnaprakāśa iva dehendriyādibhyo bhinno 'pyabhinna iva bhāsata iti saṃsārabījāvidyādyanarthanibarhaṇātprāgaprāpta iva tasminsati prāpta iva bhavatīti puruṣeṇārthyamānatvātpuruṣārtha iti yuktam /

avidyādītyādigrahaṇena tatsaṃskāro 'varudhyate / avidyādinivṛttistūpāsanākāryādantaḥ karaṇavṛttibhedāt sākṣātkārāditi draṣṭavyam / upasaṃharati- tasmādbrahma jijñāsitavyam uktalakṣaṇena mumukṣuṇā / na khalu tajjñānaṃ vinā savāsanavividhaduḥkhanidānamavidyocchidyate / na ca taducchedamantareṇa vigalitanikhiladuḥkhānuṣaṅgānandaghanabrahmātmatāsākṣātkārāvirbhāvo jīvasya / tasmādānandaghanabrahmātmatāmicchatā tadupāyo jñānameṣitavyam / tacca na kevalebhyo vedāntebhyaḥ api tu brahmamīmāṃsopakaraṇebhya iti icchāmukhena brahmamīmāṃsāyāṃ pravartyate, na tu vedānteṣu tadarthavivakṣāyāṃ vā ; tatra phalavadarthāvabodhaparatāṃ svādhyāyādhyayanavidheḥ sūtrayatā 'athāto dharmajijñāsā' ityanenaiva pravartitatvāt, dharmagrahaṇasya ca vedārthopalakṣaṇatvenādharmavadbrahmaṇo 'pyupalakṣaṇatvāt / yadyapi ca dharmamīmāṃsāvat vedārthamīmāṃsayā brahmamīmāṃsāpyākṣeptuṃ śakyate, tathāpi prācyā mīmāṃsayā na tadvyutpādyate, nāpi brahmamīmāṃsāyā adhyayanamātrānantaryamiti brahmamīmāṃsārambhāya nityānityavivekādyānantaryapradarśanāya cedaṃ sūtramārambhaṇīyamityapaunaruktyam /

syādetat / etena sūtreṇa brahmajñānaṃ pratyupāyatā mīmāṃsāyāḥ pratipādyata ityuktam ; tadayuktam, vikalpāsahatvāt, iti codayati- tatpunarbrahma iti / vedāntebhyo 'pauruṣeyatayā svataḥsiddhaprāmāṇyebhyaḥ prasiddhamaprasiddhaṃ vā syāt / yadi prasiddham, vedāntavākyasamutthena niścayajñānena viṣayīkṛtam ; tato na jijñāsitavyam, niṣpāditakriye karmaṇi aviśeṣādhāyinaḥ sādhanasya sādhananyāyātipātāt / athāprasiddhaṃ vedāntebhyaḥ, tarhi na tadvedāntāḥ pratipādayantīti sarvathāprasiddhaṃ naiva śakyaṃ jijñāsitum / anubhūte hi priye bhavatīcchā na tu sarvathānanubhūtāpūrve / na ceṣyamāṇamapi śakyaṃ jñātum, pramāṇābhāvāt / śabdo hi tasya pramāṇaṃ vaktavyam / yathā vakṣyati 'śāstrayonitvāt' iti / sa cettannāvabodhayati, kutastasya tatra prāmāṇyam ? na ca pramāṇānantaraṃ brahmaṇi prakramate / tasmātprasiddhasya jñātuṃ śakyasyāpyajijñāsanāt aprasiddhasyecchāyā aviṣayatvāt aśakyajñānatvācca na brahma jijñāsyamityākṣepaḥ / pariharati- ucyate- asti tāvadbrahma nityaśuddhabuddhamuktasvabhāvam / ayamarthaḥ- prāgapi brahmamīmāṃsāyā adhītavedasya nigamaniruktavyākaraṇādipariśīlanaviditapadatadarthasaṃbandhasya 'sadeva somyedamagra āsīt' ityupakramāt 'tattvamasi' ityantātsaṃdarbhāt nityatvādyupetabrahmasvarūpāvagamastāvadāpātato vicārādvināpyasti / atra ca brahmetyādināvagamyena tadviṣayamavagamaṃ lakṣayati, tadastitvasya sati vimarśe vicārātprāganirṇayāt / nityeti kṣayitālakṣaṇaṃ duḥkhamupakṣipati / śuddheti dehādyupādhikamapi duḥkhamapākaroti / buddhetyaparādhīnaprakāśamānandātmānaṃ darśayati, ānandaprakāśayorabhedāt /

syādetat / muktau satyāmasyaite śuddhatvādayaḥ prathante, tatastu prāk dehādyabhedena taddharmajanmajarāmaraṇādiduḥkhayogādityata uktam- mukta iti / sadaiva muktaḥ sadaiva kevalo 'nādyavidyāvaśāttu bhrāntyā tathāvabhāsata ityarthaḥ /

tadevamanaupādhikaṃ brahmaṇo rūpaṃ darśayitvā avidyopādhikaṃ rūpamāha- sarvajñaṃ sarvaśaktisamanvitam / tadanena jagatkāraṇatvamasya darśitam, śaktijñānabhāvābhāvānuvidhānātkāraṇatvabhāvābhāvayoḥ / kutaḥ punarevaṃbhūtabrahmasvarūpāvagatiḥ ityata āha- brahmaśabdasya hi iti / na kevalam 'sadeva somyedam' ityādīnāṃ vākyānāṃ paurvāparyaparyālocanayā itthaṃbhūtabrahmāvagatiḥ / api tu brahmapadamapi nirvacanasāmarthyādimamevārthaṃ svahastayati / nirvacanamāha- bṛhaterdhātorarthānugamāt /

vṛddhikarmā hi bṛhatiratiśāyane vartate / taccedamatiśāyanamanavacchinnaṃ padāntarāvagamitaṃ nityaśuddhabuddhatvādyasyābhyanujānātītyarthaḥ /

tadevaṃ tatpadārthasya śuddhatvādeḥ prasiddhimabhidhāya tvaṃpadārthasyāpyāha- sarvasyātmatvācca brahmāstitvaprasiddhiḥ /

sarvasya pāṃsulapādakasya hālikasyāpi brahmāstitvaprasiddhiḥ ; kutaḥ ? ātmatvāt / etadeva sphuṭayati- sarvo hi iti / pratītimeva apratītinirākaraṇena draḍhayati- na na iti / na na pratyeti 'ahamasmi' iti, kiṃ tu pratyetyeveti yojanā / nanu 'ahamasmi' iti ca jñāsyati mā ca jñāsīdātmānamityata āha- yadi iti / ahamasmīti na pratīyāt / ahaṅkārāspadaṃ hi jīvātmānaṃ cenna pratīyāt 'aham' iti na pratīyādityarthaḥ / nanu pratyetu sarvo jana ātmānamahaṅkārāspadam, brahmaṇi tu kimāyātam ityata āha- ātmā ca brahma ; tadaḥ tvamāsāmānādhikaraṇyāt / tasmāttatpadārthasya śuddhabuddhatvādeḥ śabdataḥ tvaṃpadārthasya ca jīvātmanaḥ pratyakṣataḥ prasiddheḥ, padārthajñānapūrvakatvācca vākyārthajñānasya, tvaṃpadārthasya brahmabhāvāvagamaḥ 'tattvamasi' iti vākyādupapadyata iti bhāvaḥ /

ākṣeptā prathamakalpāśrayaṃ doṣamāha- yadi tarhi loka iti / adhyāpakādhyetṛparamparā lokaḥ / tatra 'tattvamasi' iti vākyādyadi brahma ātmatvena prasiddhamasti / 'ātmā brahmatvena' iti vaktavye 'brahma ātmatvena' iti abhedavivakṣayā gamayitavyam / pariharati- naḥ ; kutaḥ ? tadviśeṣaṃ prati vipratipatteḥ / tadanena vipratipattiḥ sādhakabādhakapramāṇābhāve sati saṃśayabījamuktam / tataśca saṃśayājjijñāsopapadyata iti bhāvaḥ / vivādādhikaraṇaṃ dharmī sarvatantrasiddhāntasiddho 'bhyupeyaḥ ; anyathā anāśrayā bhinnāśrayā vā vipratipattayo na syuḥ / viruddhā hi pratipattayo vipratipattayaḥ ; na cānāśrayāḥ pratipattayo bhavanti, anālambanatvāpatteḥ ; na ca bhinnāśrayā viruddhāḥ / na hi 'anityā buddhiḥ' 'nitya ātmā' iti pratipattivipratipattī / tasmāttatpadārthasya śuddhatvādervedāntebhyaḥ pratītiḥ, tvaṃpadārthasya ca jīvātmano lokataḥ siddhiḥ sarvatantrasiddhāntaḥ / tadābhāsatvānābhāsatvatattadviśeṣeṣu paramatra vipratipattayaḥ / tasmāt sāmānyataḥ prasiddhe dharmiṇi viśeṣato vipratipattau yuktastadviśeṣeṣu saṃśayaḥ /

tatra tvaṃpadārthe tāvadvipratipattīrdarśayati- dehamātram ityādinā bhoktaiva kevalaṃ na karttā ityantena / atra dehendriyamanaḥkṣaṇikavijñānacaitanyapakṣe na tatpadārthanityatvādayaḥ tvaṃpadārthena saṃbadhyante, yogyatāvirahāt / śūnyapakṣe 'pi sarvopākhyārahitamapadārthaḥ kathaṃ tattvamorgocaraḥ ? kartṛbhoktṛsvabhāvasyāpi pariṇāmitayā tatpadārthanityatvādyasaṃgatireva / akartṛtve 'pi bhoktṛtvapakṣe pariṇāmitayā nityatvādyasaṃgatiḥ / abhoktṛtve 'pi nānātmatvapakṣe nānātvenāvacchinnatvādanityatvādiprasaktāvadvaitahānācca tatpadārthāsaṃgatistadavasthaiva / tvaṃpadārthavipratipattyā ca tatpadārthe 'pi vipratipattirdarśitā- vedāprāmāṇyavādino hi laukāyatikādayastatpadārthapratyayaṃ mithyeti manyante, vedaprāmāṇyavādino 'pyaupacārikaṃ tatpadārthamavivakṣitaṃ vā manyanta iti / tadevaṃ tvaṃpadārthavipratipattidvārā tatpadārthe vipratipattiṃ sūcayitvā sākṣāttatpadārthe 'pi vipratipattimāha- asti tadvyatirikta īśvaraḥ sarvajñaḥ sarvaśaktiriti kecit / #tat#iti jīvātmanaḥ parāmṛśati / na kevalaṃ śarīrādibhyaḥ jīvātmabhyo 'pi vyatiriktaḥ / sa ca sarvasyaiva jagata īṣṭe / aiśvaryasiddhyarthaṃ svābhāvikamasya rūpadvayamuktam 'sarvajñaḥ sarvaśaktiḥ' iti / tasyāpi jīvātmabhyo 'pi vyatirekāt na tvaṃpadārthena sāmānādhikaraṇyamiti svamatamāha- #atmā sa bhokturityapare# / bhokturjīvātmano 'vidyopādhikasya sa īśvaraḥ tatpadārtha ātmā ; tata īśvarādabhinno jīvātmā, paramākāśādiva ghaṭākāśādaya ityarthaḥ /

vipratipattīrupasaṃharan vipratipattibījamāha- #evaṃ bahava#iti / yuktiyuktyābhāsavākyavākyābhāsasamāśrayāḥ santa iti yojanā / nanu santu vipratipattayaḥ tannimittaśca saṃśayaḥ ; tathāpi kimarthaṃ brahmamīmāṃsā ārabhyate ityata āha- #tatrāvicārya#iti / tattvajñānācca niḥśreyasādhigamaḥ, nātattvajñānādbhavitumarhati / api ca atattvajñānānnāstikye sati anarthaprāptirapītyāha- #anarthaṃ ca#iti / sūtratātparyamupasaṃharati- #tasmāt#iti / vedāntamīmāṃsā tāvattarka eva, tadavirodhinaśca ye 'nye 'pi tarkā adhvaramīmāṃsāyāṃ nyāye ca vedapratyakṣādiprāmāṇyapariśodhanādiṣūktāḥ t upakaraṇaṃ yasyāḥ sā tathoktā / tasmātparamaniḥśreyasasādhanabrahmajñānaprayojanā brahmamīmāṃsā ārabdhavyeti siddham /

brahma jijñāsitavyamityuktam / kiṃlakṣaṇaṃ punastadbrahma ityata āha bhagavānsūtrakāraḥ -

#janmādyasya yataḥ# //2 //

tadevaṃ prathamasūtreṇa mīmāṃsārambhamupapādya brahmamīmāṃsāmārabhate- #janmādyasya yataḥ# / etasya sūtrasya pātanikāmāha bhāṣyakāraḥ - #brahma jijñāsitavyamityuktam ; kiṃlakṣaṇaṃ# #punastadbrahma# / atra yadyapi brahmasvarūpajñānasya pradhānasya pratijñayā tadaṅgānyapi pramāṇādīni pratijñātāni, tathāpi svarūpasya prādhānyāttadevākṣipya prathamaṃ samarthyate / tatra yadyāvadanubhūyate tatsarvaṃ parimitamaviśudadhamabuddhaṃ vidhvaṃsi ca ; na tenopalabdhena tadviruddhasya nityaśuddhabuddhasvabhāvasya brahmaṇaḥ svarūpaṃ śakyaṃ lakṣayitum / na hi jātu kaścitkṛtakatvena nityaṃ lakṣayati / na ca taddharmeṇa nityatvādinā tallakṣyate, tasyānupalabdhacaratvāt / prasiddhaṃ hi lakṣaṇaṃ bhavati, nātyantāprasiddham / evaṃ ca na śabdo 'pyatra prakramate, atyantāprasiddhatayā brahmaṇo 'padārthasyāvākyārthatvāt / tasmāt lakṣaṇābhāvāt na brahma jijñāsitavyamityātyākṣepābhiprāyaḥ /

tamimamākṣepaṃ bhagavān sūtrakāraḥ pariharati- #'janmādyasya yataḥ'#iti / mā bhūdanubhūyamānaṃ jagattaddharmatayā tādātmyena vā brahmaṇo lakṣaṇam ; tadutpattyā tu bhaviṣyati deśāntaraprāptiriva saviturvrajyāyā iti tātparyārthaḥ /

sūtrāvayavān vibhajate- #janmotpattirādirasya#iti / lāghavāya sūtrakṛtā janmādīti napuṃsakaprayogaḥ kṛtaḥ ; tadupapādanāya samāhāramāha- #janmasthitibhaṅgam#iti / #janmanaśca#ityādiḥ #kāraṇanirdeśaḥ#ityantaḥ saṃdarbho nigadavyākhyātaḥ /

syādetat / pradhānakālagrahalokapālakriyāyadṛcchāsvabhāvābhāveṣūpaplavamāneṣu satsu sarvajñaṃ sarvaśaktisvabhāvaṃ brahma jagajjanmādikāraṇamiti kutaḥ saṃbhāvanetyata āha- #asya jagata#iti / atra #nāmarūpābhyāṃ vyākṛtasya#iti cetanabhāvakartṛkatvasaṃbhāvanayā pradhānādyacetanakartṛkatvaṃ nirupākhyakartṛkatvaṃ ca vyāsedhati / yatkhalu nāmnā rūpeṇa ca vyākriyate taccetanakartṛkaṃ dṛṣṭam, yathā ghaṭādi / vivādādhyāsitaṃ ca jagannāmnā rūpeṇa ca vyākṛtam ; tasmāccetanakartṛkaṃ saṃbhāvyate / cetano hi buddhāvālikhya nāmarūpe ghaṭa iti nāmnā rūpeṇa ca kambugrīvādinā bāhyaṃ ghaṭaṃ niṣpādayati / ata eva ghaṭasya nirvartyasyāpyantaḥ saṃkalpātmanā siddhasya karmakārakabhāvaḥ 'ghaṭaṃ karoti' iti / yathāhuḥ-'buddhisiddhaṃ tu na tadasat' iti / tathā cācetano buddhāvanālikhitaṃ karotīti na śakyaṃ saṃbhāvayitumiti bhāvaḥ /

syādetat / cetanā grahā lokapālā vā nāmarūpe buddhāvālikhya jagajjanayiṣyanti, kṛtam uktasvabhāvena brahmaṇetyata āha- #anekakartṛbhoktṛsaṃyuktasya#iti / kecitkartāro bhavanti, yathā sūdartvigādayaḥ, na bhoktāraḥ / kecittu bhoktāraḥ, yathā śrāddhavaiśvānareṣṭyādiṣu pitāputrādayaḥ, na kartāraḥ / tasmādubhayagrahaṇam / deśakālanimittakriyāphalāni itītaretaradvandvaḥ / deśādīni ca tāni pratiniyatāti ceti vigrahaḥ / tadāśrayo jagat ; tasya / kecitkhalu pratiniyatadeśotpādāḥ, yathā kṛṣṇamṛgādayaḥ / kecitpratiniyatakālotpādāḥ, yathā kokilāravādayaḥ / kecitpratiniyatanimittāḥ, yathā navāmbudadhvānādinimittā balākāgarbhādayaḥ / kecitpratiniyatakriyāḥ, yathā brāhmaṇānāṃ yājanādayaḥ, netareṣām / evaṃ kecitpratiniyataphalāḥ, yathā kecitsukhinaḥ kecidduḥkhinaḥ, evaṃ ya eva sukhinasta eva kadācidduḥkhinaḥ / sarvametadākasmikāparanāmni yādṛcchikatve ca svābhāvikatve cāsarvajñāsarvaśaktikartṛkatve ca na ghaṭate, parimitajñānaśaktibhirgrahalokapālādibhirjñātuṃ kartuṃ cāśakyatvāt / tadidamuktam- #manasāpyacintyaracanārūpasya#

iti / ekasyā api hi śarīraracanāyā rūpaṃ manasā na śakyaṃ cintayituṃ kadācit, prāgeva jagadracanāyāḥ ; kimaṅga punaḥ kartumityarthaḥ / sūtravākyaṃ pūrayati- #tadbrahmeti vākyaśeṣaḥ# /

syādetat / kasmātpunarjanmasthitibhaṅgamātramihādigrahaṇena gṛhyate na tu vṛddhipariṇāmāpakṣayā apītyata āha- #anyeṣāmapi bhāvavikārāṇāṃ#vṛddhyādīnān #triṣvevāntarbhāva#iti / vṛddhistāvadavayavopacayaḥ / tenālpāvayavādavayavino dvitantukāderanya eva mahānpaṭo jāyata iti janmaiva vṛddhiḥ / pariṇāmo 'pi trividhaḥ dharmalakṣaṇāvasthālakṣaṇaḥ utpattireva / dharmiṇo hi hāṭakāderdharmalakṣaṇaḥ pariṇāmaḥ kaṭakamukuṭādiḥ tasyotpattiḥ / evaṃ kaṭakāderapi pratyutpannatvādilakṣaṇaḥ lakṣaṇapariṇāma utpattiḥ / evamavasthāpariṇāmo navapurāṇatvādirutpattiḥ / apakṣayastu avayavahrāso nāśa eva / tasmājjanmādiṣu yathāsvamantarbhāvādvṛddhyādayaḥ pṛthaṅnoktā ityarthaḥ / athaite vṛddhyādayo na janmādiṣvantarbhavanti, tathāpyutpattisthitibhaṅgamevopādātavyam / tathā sati hi tatpratipādake 'yato vā imāni bhūtāni' iti vedavākye buddhisthīkṛte jaganmūlakāraṇaṃ brahma lakṣitaṃ bhavati / anyathā tu jāyate asti vardhate ityādīnāṃ grahaṇe tatpratipādakaṃ nairuktavākyaṃ buddhau bhavet ; tacca na mūlakāraṇapratipādanaparam, mahāsargādūrdhvaṃ sthitikāle 'pi tadvākyoditānāṃ janmādīnāṃ bhāvavikārāṇāmupapatteḥ,- iti śaṅkānirākaraṇārthaṃ vedoktotpattisthitibhaṅgagrahaṇamityāha- #yāska-#

#paripaṭhitānāṃ tu#iti /

nanvevamapi utpattimātraṃ sūcyatām ; tannāntarīyakatayā tu sthitibhaṅgaṃ gamyata ityata āha- #yotpattirbrahmaṇaḥ kāraṇāt#iti / tribhirasyopādānatvaṃ sūcyate ; utpattimātraṃ tu nimittakāraṇasādhāraṇamiti nopādānatvaṃ sūcayet ; tadidamuktam- #tatraiva#iti /

pūrvoktānāṃ kāryakāraṇaviśeṣaṇānāṃ prayojanamāha- #na yathokta#iti / tadanena prabandhena pratijñāviṣayasya brahmasvarūpasya lakṣaṇadvāreṇa saṃbhāvanoktā / tatra pramāṇaṃ vaktavyam / yathāhurnaiyāyikāḥ-

'saṃbhāvitaḥ pratijñāyāṃ pakṣaḥ sādhyeta hetunā /

na tasya hetubhistrāṇamutpatanneva yo hataḥ //

yathā ca vandhyā jananī' ityādiriti /

itthaṃ nāma janmādi saṃbhāvanāhetuḥ / yadanye vaiśeṣikakādaya ita evānumānādīśvaraviniścayamicchanti, iti saṃbhāvanāhetutāṃ draḍhayitumāha- #etadeva#iti /

codayati- #nanvihāpi#iti / etāvataivādhikaraṇārthe samāpte vakṣyamāṇādhikaraṇārthamanuvadansuhṛdbhāvena pariharati- #na, vedānta#iti / vedāntavākyakusumagrathanārthatvameva darśayati- #vedānta#iti / vicārasyādhyavasānaṃ savāsanāvidyādvayocchedaḥ / tato hi brahmāvagaternivṛttirāvirbhāvaḥ / tatkiṃ brahmaṇi śabdādṛte na mānāntaramanusaraṇīyam ? tathā ca kuto mananam ? kutaśca tadanubhavaḥ sākṣātkāraḥ ? ityata āha- #satsu tu vedāntavākyeṣu#iti / anumānaṃ vedāntāvirodhi tadupajīvi cetyapi draṣṭavyam / śabdāvirodhinyā tadupajīvinyā ca yuktyā vivecanaṃ mananam / yuktiśca arthāpattiranumānaṃ vā /

syādetat / yathā dharmo na puruṣabuddhisāhāyyam, evaṃ brahmaṇyapi kasmānna bhavatītyata āha- #na dharmajijñāsāyāmiva#iti / #śrutyādaya#iti ; śrutītihāsapurāṇāsmṛtayaḥ pramāṇam / anubhavaḥ antaḥkaraṇavṛttibhedo brahmasākṣātkāraḥ ; tasyāvidyānivṛttidvāreṇa brahmasvarūpāvirbhāvaḥ pramāṇaphalam / tacca phalamiva phalamiti gamayitavyam / yadyapi dharmajijñāsāyāmapi sāmagryāṃ pratyakṣādīnāṃ vyāpāraḥ tathāpi sākṣānnāsti / brahmajijñāsāyāṃ tu sākṣādanubhavādīnāṃ saṃbhavo 'nubhavārthā ca brahmajijñāsetyāha- #anubhavāvasānatvāt# / brahmānubhavo brahmasākṣātkāraḥ paramapuruṣārthaḥ, nirmṛṣṭanikhiladuḥkhaparamānandarūpatvāditi /

nanu bhavatu brahmānubhavārthā jijñāsā ; tadanubhava eva tvaśakyaḥ, brahmaṇastadviṣayatvāyogyatvāt ityata āha- #bhūtavastuviṣayatvācca brahmajñānasya#iti / vyatirekasākṣātkārasya vikalparūpo viṣayaviṣayibhāvaḥ / na tvevaṃ dharmajñānamanubhavāvasānam, tadanubhavasya svayamapuruṣārthatvāt, tadanuṣṭhānasādhyatvātpuruṣārthasya, anuṣṭhānasya ca vināpyanubhavaṃ śābdajñānamātrādeva siddheḥ ityāha- #kartavye hi#ityādinā / na cāyaṃ sākṣātkāraviṣayatāyogyo 'pi, avartamānaścānavasthitatvādityāha- #puruṣādhīna#iti / puruṣādhīnatvameva laukikavaidikakāryāṇāmāha- #kartumakartuṃ#iti / laukikaṃ kāryamanavasthitamudāharati- #yathāśvena#iti / laukikenodāharaṇena saha vaidikamudāharaṇaṃ samuccinoti- #tathātirātra#iti / kartumakartumityasyedamudāharaṇamuktam / kartumanyathā vā kartumityasyodāharaṇamāha - #udita#iti /

syādetat / puruṣasvātantryāt kartavye vidhipratiṣedhānāmānarthakyam, atadadhīnatvāt puruṣapravṛttinivṛttyoḥ ityata āha- #vidhipratiṣedhāścātrārthavantaḥ syuḥ# / gṛhṇātīti vidhiḥ ; na gṛhṇātīti pratiṣedhaḥ / uditānuditahomayorvidhiḥ / evaṃ nārāsthitasparśananiṣedho brahmaghnaśca tadvāraṇavidhiḥ- ityevañjātīyakā vidhipratiṣedhā arthavantaḥ / kuta ityata āha- #vikalpotsargāpavādāśca# / co hetau / yasmādgrahaṇāgrahaṇayoruditānuditahomayośca virodhāt samuccayāsaṃbhave tulyabalatayā ca bādhyabādhakabhāvābhāve sati agatyā vikalpaḥ / nārāsthisparśananiṣedhatadvāraṇāyośca viruddhayoratulyabalatayā na vikalpaḥ ; kiṃ tu sāmānyaśāstrasya sparśananiṣedhasya dhāraṇavidhiviṣayeṇa viśeṣaśāstreṇa bādhaḥ / etaduktaṃ bhavati- vidhipratiṣedhaireva sa tādṛśo viṣayo 'nāgatotpādyarūpa upanītaḥ yena puruṣasya vidhiniṣedhādhīnapravṛttinivṛttyorapi svātantryaṃ bhavatīti / bhūte vastuni tu neyamasti vidhā, ityāha- #na tu vastvevaṃ naivam#iti / tadanena prakāravikalpo nirastaḥ / prakārivikalpaṃ niṣedhati - #asti nāsti#iti /

syādetat / bhūte 'pi vastuni vikalpo dṛṣṭaḥ, yathā 'sthāṇurvā puruṣo vā' iti / tatkathaṃ na vastu vikalpyate, ityata āha- #vikalpanāstu#iti / #puruṣabuddhiḥ#antaḥkaraṇaṃ ; tadapekṣā vikalpanāḥ saṃśayaviparyāsāḥ / savāsanamanomātrayonayo vā yathā svapne ; savāsanendriyamanoyonayo vā yathā 'sthāṇurvā puruṣo vā' iti sthāṇau saṃśayaḥ, 'puruṣa eva' iti ca viparyāsaḥ ; #anya#śabdena vastutaḥ sthāṇoranyasya puruṣasyābhidhānāt / na tu puruṣatattvaṃ vā sthāṇutattvaṃ vāpekṣante, samānadharmadharmidarśanamātrādhīnajanmatvāt / tasmādayathāvastato vikalpanā na vastu vikalpayanti vā anyathayanti vetyarthaḥ / tattvajñānaṃ tu na buddhitantram, kiṃ tu vastutantram ; atastato vastuviniścayo yuktaḥ, na tu vikalpanābhya ityāha- #na vastuyāthātmya#iti /

evamuktena prakāreṇa bhūtavastuviṣayāṇāṃ jñānānāṃ prāmāṇyasya vastutantratāṃ prasādhya brahmajñānasya vastutantratāmāha- #tatraivaṃ sati#iti / atra codayati- #nanu bhūta#iti / yatkila bhūtārthaṃ vākyaṃ tatpramāṇāntaragocarārthatayānuvādakaṃ dṛṣṭam, yathā- nadyāstīre phalāni santīti / tathā ca vedāntāḥ / tasmāt bhūtārthatayā pramāṇāntaradṛṣṭamevārthamanuvadeyuḥ / uktaṃ ca brahmaṇi jagajjanmādihetukamanumānaṃ pramāṇāntaram / evaṃ ca maulikaṃ tadeva parīkṣaṇīyam, na tu vedāntavākyāni tadadhīnasatyatvānīti kathaṃ vedāntavākyagrathanārthatā sūtrāṇāmityarthaḥ / pariharati-

#na, indriyāviṣayatvena#iti / kasmātpunarnendriyaviṣayatvaṃ pratīca ityata āha- #svabhāvata#iti / ata eva śrutiḥ-

'parāñci khāni vyatṛṇatsvayaṃbhūstasmātparāṅ paśyati nāntarātman' iti / #sati hīndriya#iti pratyagātmanastvaviṣayatvamupapāditam / yathā ca sāmānyato dṛṣṭamapyanumānaṃ brahmaṇi na pravartate tathopariṣṭānnipuṇataramupapādayiṣyāmaḥ / upapāditaṃ caitadasmābhirvistareṇa nyāyakaṇikāyām / na ca bhūtārthatāmātreṇānuvādatetyupariṣṭādupapādayiṣyāmaḥ / tasmātsarvamavadātam / śrutiśca 'yato vā' iti janma darśayati, 'yena jātāni jīvanti' iti jīvanaṃ stitim, 'yatprayanti-' iti tatraiva layam / #tasya ca nirṇayavākyam# / atra ca pradhānādiviṣayatvasaṃśaye nirṇayavākyam- ānandādhyeva iti / etaduktaṃ bhavati-yathā rajjvajñānasahitarajjūpādānā dhārā rajjvāṃ satyāmasti rajjvāmeva ca līyate, evamavidyāsahitabrahmopādānaṃ jagat brahmaṇyevāsti tatraiva ca līyata iti siddham /

jagatkāraṇatvapradarśanena sarvajñaṃ brahmetyupakṣiptam ; tadeva draḍhayannāha-

#śāstrayonitvāt# //3 //

sūtrāntaramavatārayituṃ purvasūtrasaṃgatimāha- #jagatkāraṇatvapradarśanena#iti / na kevalaṃ jagadyonitvādasya bhagavataḥ sarvajñatā, śāstrayonitvādapi boddhavyā / śāstrayonitvasya sarvajñatāsādhanatvaṃ samarthagate- #mahata ṛgvedādeḥ śāstrasya#iti / cāturvarṇyasya cāturāśramyasya ca yathāyathaṃ niṣekādiśmaśānāntāsu brahmamuhūrtopakramapradoṣaparisamāpanīyāsu nityanaimittikakāmyakarmapaddhatiṣu ca brahmatattve ca śiṣyāṇāṃ śāsanāt śāstramṛgvedādiḥ ; ata eva mahāviṣayatvāt mahat / na kevalaṃ mahāviṣayatvenāsya mahattvam, api tvanekāṅgopāṅgopakaraṇatayāpītyāha- #anekavidyāsthānopabṛṃhitasya# / purāṇanyāyamīmāṃsādayo daśa vidyāsthānāni ; taiḥ tayā tayā dvāropakṛtasya / tadanena samastaśiṣṭajanaparigraheṇāprāmāṇyaśaṅkāpyapākṛtā / purāṇādipraṇetāro hi maharṣayaḥ śiṣṭāḥ ; taiḥ tayā tayā dvārā vedān vyācakṣāṇaistadarthaṃ cādareṇānutiṣṭhadbhiḥ parigṛhīto veda iti / na cāyamanavabodhako nāpyarapaṣṭabodhako yenāpramāṇaṃ syādityāha-

#pradīpavatsarvārthāvadyotinaḥ# / sarvamarthajātaṃ sarvathāvabodhayan nānavabodhako nāpyaspaṣṭabodhaka ityarthaḥ / ata eva #sarvajñakalpasya#sarvajñasadṛśasya / sarvajñasya hi jñānaṃ sarvaviṣayaṃ śāstrasyāpyabhidhānaṃ sarvaviṣayamiti sādṛśyam / tadevamanvayamuktvā vyatirekamāha- #na hīdṛśasya#iti / sarvajñasya guṇaḥ sarvaviṣayatā ; tadanvitaṃ śāsatram, asyāpi sarvaviṣayatvāt / uktamarthaṃ pramāṇayati- #yadyadvistarārthaṃ śāstraṃ yasmātpuruṣaviśeṣāt#

#saṃbhavati sa#puruṣaviśeṣaḥ #tato 'pi#śāstrāt #adhikataravijñānaḥ#iti yojanā / adyatve 'pyasmadādibhiryatsamīcīnārthaviṣayaṃ śāstraṃ viracyate tatrāsmākaṃ vaktṛṇāṃ vākyājjñānamadhikaviṣayam / na hi te te asādhāraṇadharmā anubhūyamānā api śakyā vaktum / na khalvikṣukṣīraguḍādīnāṃ madhurarasabhedāḥ śakyāḥ sarasvatyāpyākhyātum / vistarārthamapi vākyaṃ na vaktṛjñānena tulyaviṣayamiti kathayituṃ #vistara#grahaṇam / sopanayaṃ nigamanamāha- #kimu vaktavyam#iti / vedasya yasmāt mahato bhūtāt yoneḥ saṃbhavaḥ, tasya mahato bhūtasya brahmaṇo niratiśayaṃ sarvajñatvaṃ sarvaśaktitvaṃ ca kimu vaktavyamiti yojanā / #anekaśākhā#iti / atra ca #anekaśākhābhedabhinnasya#ityādiḥ #saṃbhava#

ityanta upanayaḥ / #tasya#ityādi #sarvaśaktitvaṃ ca#ityantaṃ nigamanam / #aprayatnenaiva#iti / īṣatprayatnena, yathā 'alavaṇā yavāgūḥ' iti / devarṣayo hi mahāpariśrameṇāpi yatrāśaktāḥ tadayamīṣatprayatnena līlayaiva karotīti niratiśayamasya sarvajñatvaṃ sarvaśaktitvaṃ coktaṃ bhavati / aprayatnenāsya vedakartṛtve śrutiruktā 'asya mahato bhūtasya' iti / ye 'pi tāvat varṇānāṃ nityatvamāsthiṣata tairapi padavākyādīnāmanityatvamabhyupāyam / ānupūrvībhedavanto hi varṇāḥ padam / padāni cānupūrvībhedavanti vākyam / vyaktidharmaścānupūrvī na varṇadharmaḥ, varṇānāṃ nityānāṃ vibhūnāṃ ca kālato deśato vā paurvāparyāyogāt / vyaktiścānityeti kathaṃ tadupagṛhītānāṃ varṇānāṃ nityānāmapi padatā nityā ?

padānityatayā ca vākyādīnāmapyanityatā vyākhyātā / tasmānnṛttānukaraṇavat padādyanukaraṇamapi / yathā hi yādṛśaṃ gātracalanādi nartakaḥ karoti tādṛśameva śikṣyamāṇānukaroti nartakī, na tu tadeva vyanakti, evaṃ yādṛśīmānupūrvīṃ vaidikānāṃ varṇapadādīnāṃ karotyadhyāpayitā tādṛśīmevānukaroti māṇavakaḥ, na tu tāmevoccārayati, ācāryavyaktibhyo māṇavakavyaktīnāmanyatvāt / tasmānnityānityavarṇavādināṃ na laukikavaidikapadavākyādipauruṣeyatve vivādaḥ ; kevalaṃ vedavākyeṣu puruṣasvātantryāsvātantrye vipratipattiḥ / yathāhuḥ- 'yatnataḥ pratiṣedhyā naḥ puruṣāṇāṃ svatantratā' iti / tatra sṛṣṭipralayamanicchanto jaiminīyā vedādhyayanaṃ pratyasmādṛśaguruśiṣyaparamparāmavicchinnāmanādimācakṣate / vaiyāsikaṃ tu matamanuvartamānāḥ śrutismṛtītihāsādisiddhasṛṣṭipralayānusāreṇa anādyavidyopadhānalabdhasarvaśaktisarvajñānasyāpi paramātmano nityasya vedānāṃ yonerapi na teṣu svātantryam, pūrvapūrvasargānusāreṇa tādṛśānupūrvīviracanāt ; yathā hi yāgādibrahmahatyādayor'thānarthahetavo brahmavivartā api na sargāntare vipariyanti / na hi jātu kvacitsarge brahmahatyārthaheturanarthahetuścāśvamedho bhavati, agnirvā kledayati, āpo vā dahanti, tadvat / yathātra sarge niyatānupūrvyaṃ vedādhyayanamabhyudayaniḥśreyasahetuḥ, anyathā tadeva vāgvajratayānarthahetuḥ, evaṃ sargāntareṣvapīti tadanurodhāt sarvajño 'pi sarvaśaktirapi pūrvapūrvasargānusāreṇa vedānviracayanna svatantraḥ / puruṣāsvātantryamātraṃ cāpauruṣeyatvaṃ rocayante jaiminīyā api / taccāsmākamapi samānam, anyatrābhiniveśāt /

na caikasya pratibhāne anāśvāsa iti yuktam / na hi bahūnāmapyajñānāṃ vijñānāṃ vā āśayadoṣavatāṃ pratibhāne yukta āśvāsaḥ ; tattvajñānavatastvapāstasamastadoṣasyaikasyāpi pratibhāne yukta evāśvāsaḥ / sargādibhuvāṃ ca prajāpatidevarṣīṇāṃ dharmajñānavairāgyaiśvaryasaṃpannānāmupapadyate tatsvarūpāvadhāraṇam ; tatpratyayena cārvācīnānāmapi tatra saṃpratyaya ityupapannaṃ brahmaṇaḥ śāstrayonitvam, śāstrasya cāpauruṣeyatvam, prāmāṇyaṃ ceti / iti prathamavarṇakam /

varṇakāntaramārabhate- #atha vā#iti / pūrveṇādhikaraṇena brahmasvarūpalakṣaṇāsaṃbhavāśaṅkāṃ vyudasya lakṣaṇasaṃbhava uktaḥ / tasyaiva tu lakṣaṇasyānena anumānatvāśaṅkāmapākṛtya āgamopadarśanena brahmaṇi śāstraṃ pramāṇamuktam / akṣarārthastu atirohitaḥ /

śāstrapramāṇakatvamuktaṃ brahmaṇaḥ pratijñāmātreṇa ; tadanena sūtreṇa pratipādanīyam ; ityutsūtraṃ pūrvapakṣamāracayati bhāṣyakāraḥ- #kathaṃ punaḥ#iti / kim ākṣepe- śuddhabuddhodāsīnasvabhāvatayā upekṣaṇīyaṃ brahma bhūtamabhidadhatāṃ vedāntānāmapuruṣārthopadeśināmaprayojanatvāpatteḥ ; bhūtārthatvena ca pratyakṣādibhiḥ samānaviṣayatayā laukikavākyavattadarthānuvādakatvenāprāmāṇyaprasaṅgāt / na khalu laukikāni vākyāni pramāṇāntaraviṣayamarthamavabodhayanti svataḥ pramāṇam ;

evaṃ vedāntā apītyanapekṣatvalakṣaṇaṃ prāmāṇyameṣāṃ vyāhanyeta / na ca tairapramāṇairbhavituṃ yuktam / na cāprayojanaiḥ, svādhyāyādhyayanavidhyāpāditaprayojanavattvaniyamāt / tasmāttattadvihitakarmāpekṣitakartṛdevatādipratipādanaparatvenaiva kriyārthatvam / yadi tvasaṃnidhānāttatparatvaṃ na rocayante, tataḥ saṃnihitopāsanādikriyāparatvaṃ vā vedāntānām / evaṃ hi pratyakṣādyanadhigatagocaratvenānapekṣatayā prāmāṇyaṃ ca prayojanavattvaṃ ca sidhyatīti tātparyārthaḥ / pāramarṣasūtropanyāsaḥ tu pūrvapakṣadārḍhyāya /

#ānarthakyaṃ#ca aprayojanavattvam, sāpekṣatayā pramānutpādakatvaṃ cānuvādakatvāditi / #ataḥ#ityādi #vā#ntaṃ grahaṇakavākyam / asya vibhāgabhāṣyaṃ #na hi#ityādi #upapannā vā#ityantam /

syādetat / akriyārthatve 'pi brahmasvarūpavidhiparā vedāntā bhaviṣyanti ; tathā ca 'vidhinā tvekavākyatvāt-'

iti rāddhāntasūtramanugrahīṣyate / na khalvapravṛttapravartanameva vidhiḥ ; utpattividherajñātajñāpanārthatvāt ; vedāntānāṃ cājñātaṃ brahma jñāpayatāṃ tathābhāvāt , ityata āha- #na ca pariniṣṭhita#iti / anāgatotpādyabhāvaviṣaya eva hi sarvo vidhirupeyaḥ, adhikāraviniyogaprayogotpattirūpāṇāṃ parasparamavinābhāvāt, siddhe ca teṣāmasaṃbhavāt / tadvākyānāṃ tvaidaṃparyaṃ bhidyate / yathā 'agnihotraṃ juhuyātsvargakāmaḥ' ityādibhyo 'dhikāraviniyogaprayogāṇāṃ pratilambhāt, 'agnihotraṃ juhoti' ityutpattimātraparaṃ vākyam / na tvatra viniyogādayo na santi ; santo 'pyanyato labdhatvātkevalamavivakṣitāḥ / tasmāt bhāvanāviṣayo vidhirna siddhe vastuni bhavitumarhatīti / upasaṃharati- #tasmāt#iti /

atrārucikāraṇamuktvā pakṣāntaramupasaṃkramate- #atha#iti / evaṃ ca sati uktarūpe brahmaṇi śabdasyātātparyāt pramāṇāntareṇa yādṛśamasya rūpaṃ vyavasthāpyate na tacchabdena virudhyate ; tasyopāsanāparatvāt, samāropeṇa copāsanāyā upapatteriti / prakṛtamupasaṃharati- #tasmānna#iti /

sūtreṇa siddhāntayati- #ucyata#iti /

tadetadvyācaṣṭe- #tuśabda#iti / tadityuttarapakṣapratijñāṃ vibhajate- #tadbrahma#iti / pūrvapakṣī karkaśāśayaḥ pṛcchati- #katham#iti / kutaḥ prakārādityarthaḥ / siddhāntī svapakṣe hetuṃ prakārabhedamāha- #samanvayāt# / samyaganvayaḥ samanvayaḥ ; tasmāt / etadeva vibhajyate- #sarveṣu hi vedānteṣu#iti / vedāntānāmaikāntikīṃ brahmaparatāmācikhyasurbahūni vākyānyudāharati- #sadeva#iti / 'yato vā imāni bhūtāni' iti tu vākyaṃ pūrvamudāhṛtaṃ jagadutpattisthitināśakāraṇamiti ceha smāritamiti na paṭhitam / yena hi vākyamupakramyate yena copasaṃhriyate sa eva vākyārtha iti śābdāḥ / yathopāṃśuyājavākye 'nūcoḥ puroḍāśayorjāmitādoṣasaṃkīrtanapūrvakopāṃśuyājavidhānena tatpratisamādhānopasaṃhāreṇa cāpūrvopāṃśuyājakarmavidhiparatā ekavākyatābalādāśritā, evamatrāpi 'sadeva somyedam' iti brahmopakramāt 'tattvamasi'

iti ca jīvasya brahmātmanopasaṃhārāt tatparataiva vākyasya / evaṃ vākyāntarāṇāmapi paurvāparyālocanayā brahmaparatvamavagantavyam / na ca tatparatvasya dṛṣṭasya sati saṃbhave 'nyaparatā adṛṣṭā yuktā kalpayitum, atiprasaṅgāt / na kevalaṃ kartṛparatā teṣāmadṛṣṭā, anupapannā cetyāha- #na ca teṣām#iti /

sāpekṣatvenāprāmāṇyaṃ pūrvapakṣabījaṃ smārayitvā dūṣayati- #na ca pariniṣṭhitavastusvarūpatve 'pi#iti / ayamabhisaṃdhiḥ- puṃvākyanidarśanena hi bhūtārthatayā vedāntānāṃ sāpekṣatvamāśaṅkyate / tatraivaṃ bhavān pṛṣṭo vyācaṣṭām,

kiṃ puṃvākyānāṃ sāpekṣatā bhūtārthatvena, āho pauruṣeyatvena ? yadi bhūtārthatvena tataḥ pratyakṣādīnāmapi parasparāpekṣatvenāprāmāṇyaprasaṅgaḥ ; tānyapi hi bhūtārthānyeva / atha puruṣabuddhipurvakatayā puṃvākyaṃ sāpekṣam, evaṃ tarhi atatpūrvakāṇāṃ vedāntānāṃ bhūtārthānāmapi nāprāmāṇyaṃ pratyakṣādīnāmiva niyatendriyaliṅgādijanmanām /

yadyucyeta- siddhe kilāpauruṣeyatve vedāntānāmanapekṣatayā prāmāṇyaṃ sidhyet ; tadeva tu bhūtārthatvena na sidhyati ; bhūtārthasya śabdānapekṣeṇa puruṣeṇa mānāntarataḥ śakyajñānatvādbuddhipūrvaṃ viracanopapatteḥ ; vākyatvādiliṅgakasya vedapauruṣeyatvānumānasyāpratyūhamutpatteḥ / tasmātpauruṣeyatvena sāpekṣatvaṃ durvāram, na tu bhūtārthatvena / kāryārthatve tu kāryasyāpūrvasya mānāntarāgocaratayā atyantānanubhūtapūrvasya tattvena samāropeṇa vā puruṣabuddhāvasamārohāt tadarthānāṃ vedāntānāmaśakyaracanatayā pauruṣeyatvābhāvādanapekṣaṃ pramāṇatvaṃ sidhyatīti prāmāṇyāya vedāntānāmapi kāryaparatvamātiṣṭhāmahe /

atra brūmaḥ- kiṃ punaridaṃ kāryamabhimatamāyuṣmataḥ yadaśakyaṃ puruṣeṇa jñātum ? apūrvamiti cet, hanta kutastyamasya liṅādyarthatvam ? tenālaukikena saṃgatisaṃvedanavirahāt ; lokānusārataḥ kriyāyā eva laukikyāḥ kāryatayā liṅāderavagamāt /

'svargakāmo yajeta' iti sādhyasvargaviśiṣṭo niyojyo 'vagamyate ; sa ca tadeva kāryamavagacchati yatsvargānukūlam / na ca kriyā kṣaṇabhaṅgurā āmuṣmikāya svargāya kalpata iti pāriśeṣyādvedata evāpūrve kārye liṅādīnāṃ saṃbandhagraha iti cet, hanta caityavandanādivākyeṣvapi svargakāmādipadasaṃbandhādapūrvakāryatvaprasaṅgaḥ ; tathā ca teṣāmapyaśakyaracanatvenāpauruṣeyatvāpātaḥ / spaṣṭadṛṣṭena pauruṣeyatvena vā teṣāmapūrvārthatvapratiṣedhe vākyatvādinā liṅgena vedāntānāmapi pauruṣeyatvamanumitamityapūrvārthatā na syāt / anyatastu vākyatvādīnāmanumānābhāmatvopapādane kṛtamapūrvārthatvenātra tadupapādakena / upapāditaṃ cāpauruṣeyatvamasmābhirnyāyakaṇikāyām ; iha tu vistarabhayānnoktam /

tenāpauruṣeyatve siddhe bhūtārthānāmapi vedāntānāṃ na sāpekṣatayā prāmāṇyavighātaḥ / na cānadhigatagantṛtā nāsti yena prāmāṇyaṃ na syāt, jīvasya brahmatāyā anyato 'nadhigamāt / tadidamuktam - #na ca pariniṣṭhitavastusvarūpatva'pi#iti /

dvitīyaṃ pūrvapakṣabījaṃ smārayitvā dūṣayati- #yattu heyopādeyarahitatvāt#iti / vidhyarthāvagamāt khalu pāramparyeṇa puruṣārthapratilambhaḥ / iha tu 'tattvamasi' ityavagatiparyantādvākyārthajñānāt bāhyānuṣṭhānāyāsānapekṣātsākṣādeva puruṣārthapratilambhaḥ, 'nāyaṃ sarpo rajjuriyam' iti jñānādiveti / so 'yamasya vidhyarthajñānāt prakarṣaḥ /

etaduktaṃ bhavati- dvividhaṃ hīpsitaṃ puruṣasya ; kiñcidaprāptam, yathā grāmādi ; kiñcitpunaḥ prāptamapi bhramavaśādaprāptamityavagatam, yathā svagrīvāvanaddhaṃ graiveyakam / evaṃ jihāsitamapi dvividham ; kiñcidahīnaṃ jīhāsati, yathā valayitacaraṇaṃ phaṇinam ; kiñcitpunarhīnameva jihāsati, yathā caraṇābharaṇe nūpure phaṇinamāropitam / tatrāprāptaprāptau cātyaktatyāge ca bāhyopāyānuṣṭhānasādhyatvāt tadupāyatattvajñānādasti parācīnānuṣṭhānāpekṣā / na jātu jñānamātraṃ nastvapanayati / na hi sahasramapi rajjupratyayā vastusantaṃ phaṇinamanyathayitumīśate / samāropite tu prepsitajihāsite tattvasākṣātkāramātreṇa bāhyānuṣṭhānānapekṣeṇaiva śakyete prāptumiva hātumiva / samāropamātrajīvite hi te ; samāropitaṃ ca tattvasakṣātkāraḥ samūlaghātamupahantīti / tathehāpyavidyāsamāropitajīvabhāve brahmaṇyānande vastutaḥ śokaduḥkhādirahite samāropitanibandhanastadbhāvaḥ 'tattvamasi' iti vākyārthatattvajñānādavagatiparyantānnivartate / tannivṛttau prāptamapyānandarūpamaprāptamiva prāptaṃ bhavati ; tyaktamapi śokaduḥkhādyatyaktamiva tyaktaṃ bhavati / tadidamuktam - #brahmātmāvagamādeva#jīvasya sarvakleśasya savāsanasya viparyāsasya- sa hi kliśnāti jantūnataḥ kleśaḥ- tasya prakarṣeṇa hānāt #puruṣārthasya,#duḥkhanivṛttisukhāptilakṣaṇasya #siddheḥ#iti /

yattu 'ātmetyevopāsīta', 'ātmānameva lokamupāsīta'

ityupāsanāvākyagatadevatādipratipādanenopāsanāparatvaṃ vedāntānāmuktaṃ taddūṣayati- #devatādipratipādanasya tu#

ātmetyetāvanmātrasya #svavākyagatopāsanārthatve 'pi na kaścidvirodhaḥ# / yadi na virodhaḥ, santu tarhi vedāntā devatāpratipādanadvāreṇopāsanāvidhiparā evetyata āha- #na tu tathā brahmaṇa#iti / upāsyopāsakopāsanādibhedasiddhyadhīnopāsanā na nirastasamastabhedaprapañce vedāntavedye brahmaṇi saṃbhavatīti nopāsanāvidhiśeṣatvaṃ vedāntānāṃ tadvirodhitvāt ityarthaḥ /

syādetat / yadi vidhivirahe 'pi vedāntānāṃ prāmāṇyam, hanta tarhi 'so 'rodīt' ityādīnāmapyastu svatantrāṇāmevopekṣaṇīyārthānāṃ prāmāṇyam ; na hi hānopādānabuddhī eva prāmaṇasya phale, upekṣābuddherapi tatphalatvena prāmāṇikairabhyupetatvāt ; iti kṛtam 'barhiṣi rajataṃ na deyam' ityādiniṣedhavidhiparatvenaiteṣāmityata āha- #yadyapi#iti / svādhyāyavidhyadhīnagrahaṇatayā hi sarvo vedarāśiḥ puruṣārthatantra ityavagatam / tatraikenāpi varṇena nāpuruṣārthena bhavituṃ yuktam ; kiṃ punariyatā 'so 'rodīt' ityādinā padaprabandhena / na ca vedāntebhya iva tadarthāvagamamātrādeva kaścitpuruṣārtha upalabhyate / tenaiṣa padasaṃdarbhaḥ sākāṅkṣa evāste puruṣārthamudīkṣamāṇaḥ / 'barhiṣi rajataṃ na deyam' ityayamapi niṣedhavidhiḥ svaniṣedhyasya nindāmapekṣate ; na hyanyathā tataścetanaḥ śakyo nivartayitum / tadyadi dūrato 'pi na nindāmavāpsyattato niṣedhavidhireva rajataniṣedhe ca nindāyāṃ ca darvihenatasvasya sāmarthyadvayamakalpayiṣyat / tadevamuttaptayoḥ 'so 'rodīt' iti ca 'barhiṣi rajataṃ na deyam' iti ca padasaṃdarbhayorlakṣyamāṇanindādvāreṇa naṣṭāśvadagdharathavat parasparaṃ samanvayaḥ / na tvevaṃ vedānteṣu puruṣārthāpekṣā, tadarthāvagamādevānapākṣātparamapuruṣārthalābhādityuktam /

nanu vidhyasaṃsparśino vedasyānyasya na prāmāṇyaṃ dṛṣṭamiti kathaṃ vedāntānāṃ tadaspṛśāṃ tadbhaviṣyatītyata āha- #na cānumānagamyaṃ#iti / abādhitānadhigatāsaṃdigdhabodhajanakatvaṃ hi pramāṇatvaṃ pramāṇānām ; tacca svata ityupapāditam / yadyapi caiṣāmīdṛgbodhajanakatvaṃ kāryārthāpattisamadhigamyam, tathāpi tadbodhopajanane mānāntaraṃ nāpekṣante nāpīmāmevārthāpattim, parasparāśrayaprasaṅgāditi svata ityuktam / īdṛgbodhajanakatvaṃ ca kārye iva vidhīnām, vedāntānāmapi brahmaṇyastīti dṛṣṭāntānapekṣaṃ teṣāṃ brahmaṇi prāmāṇyaṃ siddhaṃ bhavati / anyathā nendriyāntarāṇāṃ rūpaprakāśanaṃ dṛṣṭamiti cakṣurapi na rūpaṃ prakāśayediti / prakṛtamupasaṃharati- #tasmāt#iti /

ācāryaikadeśīyānāṃ matamutthāpayati- #atrāpare pratyavatiṣṭhante#iti / tathā hi-

ajñātasaṃgatitvena śāstratvenārthavattayā /

mananādipratītyā ca kāryārthadbrahmaniścayaḥ //

na khalu vedāntāḥ siddhabrahmarūpaparā bhavitumarhanti, tatrāviditasaṃgatitvāt / yatra hi śabdā lokena na prayujyante na tatra teṣāṃ saṃgatigrahaḥ / na cāheyamanupādeyaṃ rūpamātraṃ kaścidvivakṣati prekṣāvān, tasyābubhutsitatvāt / abubhutsitāvabodhane ca prekṣāvattāvidhātaḥ syāt / tasmāt pratipitsitaṃ pratipipādayiṣannayaṃ lokaḥ pravṛttinivṛttihetubhūtamevārthaṃ pratipādayet, kāryaṃ cāvagate taddheturiti tadeva bodhayet / evaṃ ca vṛddhaprayogāt padānāṃ kāryaparatāmavagacchati / tatra kiñcitsākṣāt kāryābhidhāyakam, kiñcittu kāryārthasvārthābhidhāyakam, na tu bhūtārthaparatā padānām / api ca narāntarasya vyutpannasyārthapratyayamanumāya tasya ca padaśabdabhāvābhāvānuvidhānamavagamyaya śabdasya tadviṣayabodhakatvaṃ niścetavyam / na ca bhūtārtharūpamātrapratyaye paranaravartini kiñcilliṅgamasti / kāryapratyaye tu narāntaravartini pravṛttinivṛttī sto hetū ityajñātasaṃgatitvānna brahmarūpaparā vedāntāḥ /

api ca vedāntānāṃ vedatvācchāstratvaprasiddhirasti / pravṛttinivṛttiparāṇāṃ ca padasaṃdarbhāṇāṃ śāstratvam / yathāhuḥ-

pravṛttirvā nivṛttirvā nityena kṛtakena vā /

puṃsāṃ yenopadiśyeta tacchāstramabhidhīyate //

iti / tasmācchāstratvaprasiddhyā vyāhatameṣāṃ svarūpaparatvam /

api ca na brahmarūpapratipādanaparāṇāmeṣāmarthavattvaṃ paśyāmaḥ / na ca 'rajjuriyaṃ na bhujaṅgaḥ' iti yathākathañcillakṣaṇayā vākyārthatattvaniścayādyathā bhayakampādinivṛttiḥ, evam 'tattvamasi' iti vākyārthāvagamānnivṛttirbhavati sāṃsārikāṇāṃ dharmāṇām. śrutavākyārthasyāpi puṃsasteṣāṃ tādavasthyāt /

api ca yadi śrutabrahmaṇo bhavati sāṃsārikadharmanivṛttiḥ kasmāt punaḥ śravaṇasyopari mananādayaḥ śrūyante ? tasmātteṣāṃ vaiyarthyaprasaṅgādapi na brahmasvarūpaparā vedāntāḥ, kiṃ tvātmapratipattiviṣayakāryaparāḥ / tacca kāryaṃ svātmani niyojyaṃ niyuñjānaṃ niyoga iti ca mānāntarāpūrvatayāpūrvamiti cākhyāyate / na ca viṣayānuṣṭhānaṃ vinā tatsiddhiriti svasiddhyarthaṃ tadeva kāryaṃ svaviṣayasya karaṇasyātmajñānasyānuṣṭhānamākṣipati / yathā ca kāryaṃ svaviṣayādhīnanirūpaṇamiti jñānena viṣeyeṇa nirūpyate, evaṃ jñānamapi svaviṣayamātmānamantareṇāśakyanirūpaṇamiti tannirūpaṇāya tādṛśamātmānamākṣipati tadeva kāryam / yathāhuḥ- 'yattu tatsiddhyarthamupādīyate ākṣipyate tadapi vidheyamiti tantre vyavahāraḥ' iti / vidheyatā ca niyogaviṣayasya jñānasya bhāvārthatayānuṣṭheyatā ; tadviṣayasya tvātmanaḥ svarūpasattāviniścitiḥ /

āropitatadbhāvasya tvanyasya nirūpakatve tena tannirūpitaṃ na syāt / tasmāttādṛgātmapratipattividhiparebhyo vedāntebhyaḥ tādṛgātmaviniścayaḥ / tadetatsarvamāha- #yadyapi#iti / vidhiparebhyo 'pi vastutattvaviniścaya ityatra vidarśanamuktam- #yathā yūpa#iti / 'yūpe paśuṃ badhnāti' iti bandhanāya viniyukte yūpe, tasyālaukikatvātko 'sau yūpa ityapekṣite 'khādiro yūpo bhavati', 'yūpaṃ takṣati', 'yūpamaṣṭāśrīkaroti' ityādibhirvākyaistakṣaṇādividhipapairapi saṃskārāviṣṭaṃ viśiṣṭasaṃsthānaṃ dāru yūpa iti gamyate / evamāhavanīyādayo 'pyavagantavyāḥ / pravṛttinivṛttiparasya śāstratvaṃ na svarūpaparasya, kārya eva ca saṃbandho na svarūpo, iti hetudvayaṃ bhāṣyavākyenopapāditam- #pravṛttinivṛttiprayojanatvāt#ityādinā #tatsāmānyādvedāntānāmapi tathaivārthavattvaṃ syāt#ityantena / na ca svatantraṃ kāryaṃ niyojyamadhikāriṇamanuṣṭhātāramantareṇeti niyojyabhedamāha- #sati ca vidhiparatve#

iti / 'brahma veda brahmaiva bhavati' iti siddhavadarthavādādavagatasyāpi brahmabhavanasya niyojyaviśeṣākāṅkṣāyāṃ brahma bubhūṣorniyojyaviśeṣasya rātrisatranyāyena pratilambhaḥ / piṇḍaputṛyajñānyāyena tu svargakāmasya niyojyasya kalpanāyāmarthavādasyāsamavetārthatayātyantaparokṣā vṛttiḥ syāditi / brahmabhāvaścāmṛtatvamiti #amṛtatvakāmasya#ityuktam / amṛtatvaṃ ca amṛtatvādeva na kṛtakatvena śakyamanityamanumātum, āgamavirodhāditi bhāvaḥ /

uktena dharmabrahmajijñāsayorvailakṣaṇyenana vidhyaviṣayatvaṃ codayati- #nanu#iti / pariharati- #nārhatyevam#iti / atra cātmadarśanaṃ na vidheyam / taddhi dṛśerupalabdhivacanatvāt śrāvaṇaṃ vā syāt pratyakṣaṃ vā / pratyakṣamapi laukikamahaṃpratyayo vā, bhāvanāprakarṣaparyantajaṃ vā / tatra śrāvaṇaṃ na vidheyam, svādhyāyavidhinaivāsya prāpitatvāt, karmaśrāvaṇavat / nāpi laukikaṃ pratyakṣam, tasya naisargikatvāt / na caupaniṣadātmaviṣayaṃ bhāvanādheyavaiśadyaṃ vidheyam, tasyopāsanāvidhānādeva vājinavadanuniṣpāditatvāt / tasmādaupaniṣadātmopāsanā amṛtatvakāmaṃ niyojyaṃ prati vidhīyate / 'draṣṭavyaḥ' ityādayastu vidhisarūpā na vidhaya iti / tadidamuktam- #tadupāsanācca#iti /

arthavattyā mananādipratītyā cetyasya śeṣaḥ prapañco vidajavyākhyātaḥ /

tadekadeśimataṃ dūṣayati- #atrābhidhīyate-na#ekadeśimatam / kutaḥ? #karmabrahmavidyāphalayorvailakṣaṇyāt# / puṇyāpuṇyakarmaṇoḥ phale sukhaduḥkhe / tatra manuṣyalokamārabhya ā brahmalokātsukhasya tāratamyamadhikādhikotkarṣaḥ / evaṃ manuṣyalokamārabhya duḥkhatāratamyayā cāvīcilokāt / tacca sarvaṃ kāryaṃ ca vināśi ca / ātyantikaṃ tvaśarīratvamanatiśayaṃ svabhāvasiddhatayā nityamakāryamātmajñānasya phalam / taddhi phalamiva phalam, avidyāpanayanamātreṇāvirbhāvāt / etaduktaṃ bhavati- tvayāpyupāsanāvidhiparatvaṃ vedāntānāmabhyupagacchatā nityaśuddhabuddhatvādirūpabrahmātmatā jīvasya svābhāvikī vedāntagamyāsthīyate / sā copāsanāviṣayasya vidherna phalam, nityatvādakāryatvāt / nāpyanādyavidyāpidhānāpanayaḥ, tasya svavirodhividyodayādeva bhāvāt / nāpi vidyodayaḥ, tasyāpi śravaṇamananapūrvakopāsanājanitasaṃskārasacivādeva cetaso bhāvāt / upāsanāsaṃskāravadupāsanāpūrvamapi cetaḥsahakāri ; dṛṣṭaṃ ca khalu naiyogikaṃ phalamaihikamapi, yathā citrākārīryādiniyogānāmaniyataniyataphalānāmaihikaphaleti cet, na ; gāndharvaśāstrārthepāsanāvāsanāyā ivāpūrvānapekṣāyāḥ ṣaṭjādisākṣātkāre vedāntārthopāsanāvāsanāyā jīvasya brahmabhāvasākṣātkāre 'napekṣāyā eva sāmarthyāt / tathā cāmṛtībhāvaṃ pratyahetutvādupāsanāpūrvasya nāmṛtatvakāmastatkāryamavaboddhumarhati /

anyadicchatyanyatkarotīti hi vipratiṣiddham / na ca tatkāmaḥ kriyāmeva kāryamavagamiṣyati nāpūrvamiti sāṃpratam ; tasyā mānāntarādeva tatsādhanatvapratītervidhervaiyarthyāt / na cāvaghātādividhitulyatā, tatrāpi niyamāpūrvasyānyato 'navagateḥ / na ca brahmabhūyādanyadamṛtatvamārthavādikaṃ kiñcidasti, yena tatkāma upāsanāyāmadhikriyeta / viśvajinnyāyena tu svargakalpanāyāṃ tasya sātiśayatvaṃ kṣayiṣṇutvaṃ ceti na nityaphalatvamupāsanāyāḥ / tasmādbrahmabhūyasyāvidyāpidhānāpanayamātreṇāvirbhāvāt, avidyāpanayasya ca vedāntārthavijñānādavagatiparyantādeva saṃbhavāt, upāsanāyāḥ saṃskārahetubhāvasya saṃskārasya ca sākṣātkāropajanane manaḥsācivyasya ca mānāntarasiddhatvāt. 'ātmetyevopāsīta' iti na vidhiḥ ; api tu vidhisarūpo 'yam ; yathopāṃśuyājavākye 'viṣṇurupāṃśu yaṣṭavyaḥ' ityādayo vidhisarūpā na vidhayaḥ-iti tātparyārthaḥ / #śrutismṛtinyāyaprasiddham#ityuktam / tatra śrutiṃ darśayati- #tathā ca śrutiḥ#iti / nyāyamāha- #ata eva#iti / yatkila svābhāvikaṃ tannityam, yathā caitanyam ; svābhāvikaṃ cedam ; tasmānnityam /

pare hi dvayīṃ nityatāmāhuḥ-kūṭasthanityatā pariṇāminityatāṃ ca / tatra nityamityukte mā bhūdasya pariṇāminityatetyāha- #tatra kiñcit#iti / pariṇāminityatā hi na pāramārthikī / tathā hi-tatsarvātmanā vā pariṇamate ekadeśena vā ? sarvātmanā pariṇāme kathaṃ na tattvavyāhṛtiḥ ? ekadeśapariṇāme vā sa ekadeśastato bhinno vā abhinno vā ? bhinnaścet kathaṃ tasya pariṇāmaḥ ? na hyanyasmin pariṇamamāne 'nyaḥ pariṇamati, atiprasaṅgāt / abhede vā kathaṃ na sarvātmanā pariṇāmaḥ ?

bhinnābhinnaṃ taditi cet ; tathā hi-tadeva kāraṇātmanābhinnam, bhinnaṃ ca kāryātmanā, kaṭakādaya ivābhinnā hāṭakātmanā bhinnāśca kaṭakādyātmanā / na ca bhedābhedayorvirodhānnaikatra samavāya iti yuktam / viruddhamiti naḥ kva saṃpratyayaḥ ? yatpramāṇaviparyayeṇa vartate / yattu yathā pramāṇenāvagamyate tasya tathābhāva eva / 'kuṇḍalamidaṃ suvarṇam' iti sāmānādhikaraṇyapratyaye vyaktaṃ bhedābhedau cakāstaḥ ; tathā hi-ātyantike 'bhede 'nyatarasya dviravabhāsaprasaṅgaḥ ; bhede cātyantike na sāmānādhikaraṇyaṃ gavāśvavat ; ādhārādheyabhāve ekāśrayatve vā na sāmānādhikaraṇyam ; na hi bhavati kuṇḍaṃ badaramiti ; nāpyekāsanasthayoścaitramaitrayoścaitro maitra iti ; so 'yamabādhito 'saṃdigdhaḥ sarvajanīnaḥ sāmānādhikaraṇyapratyaya eva kāryakāraṇayorbhedābhedau vyavasthāpayati ; tathā ca kāryāṇāṃ kāraṇātmatvāt kāraṇasya ca sadrūpasya sarvatrānugamāt, sadrūpeṇābhedaḥ kāryasya jagataḥ ; bhedaḥ kāryarūpeṇa goghaṭādineti ; yathāhuḥkāryarūpeṇa nānātvamabhedaḥ kāraṇātmanā /

hemātmanā yathābhedaḥ kuṇḍalādyātmanā bhidā //

iti /

atrocyate-kaḥ punarayaṃ bhedo nāma, yaḥ sahābhedenaikatra bhavet ? parasparābhāva iti cet, kimayaṃ kāryakāraṇayoḥ kaṭakahāṭakayorasti na vā ? na cet, ekatvamevāsti, na ca bhedaḥ / asti cet bheda eva, nābhedaḥ / na ca bhāvābhāvayoravirodhaḥ, sahāvasthānāsaṃbhavāt / saṃbhave vā kaṭakavardhamānayorapi tattvenābhedaprasaṅgaḥ, bhedasyābhedāvirodhāt / api ca kaṭakasya hāṭakādabhede yathā hāṭakātmanā kaṭakamukuṭakuṇḍalādayo na bhidyante evaṃ kaṭakātmanāpi na bhidyeran, kaṭakasya hāṭakādabhedāt / tathā ca hāṭakameva vastusat na kaṭakādayaḥ, bhedasyāpratibhāsanāt /

atha hāṭakatvenaivābhedo na kaṭakatvena ; tena tu bheda eva kuṇḍalādeḥ /

yadi hāṭakādabhinnaḥ kaṭakaḥ kathamayaṃ kuṇḍalādiṣu nānuvartate ? nānuvartate cet kathaṃ hāṭakādabhinnaḥ kaṭakaḥ ? ye hi yasminnanuvartamāne vyāvartante te tato bhinnā eva, yathā sūtrātkusumabhedāḥ / nānuvartante cānuvartamāne 'pi hāṭakatve kuṇḍalādayaḥ ; tasmātte 'pi hāṭakādbhinnā eveti / sattānuvṛttyā ca sarvavastvanugame 'idamiha nedam, idamevaṃ nedam' iti vibhāgo na syāt, kasyacit kvacit kadācit kathañcidvivekahetorabhāvāt / api ca dūrātkanakamityavagate na tasya kuṇḍalādayo viśeṣā jijñāsyeran, kanakādabhedātteṣām, tasya ca jñātatvāt /

atha bhedo 'pyasti kanakāt kuṇḍalādīnāmiti kanakāvagame 'pyajñātāste /

nanvabhedo 'pyastīti kiṃ na jñātāḥ ? pratyuta jñānameva teṣāṃ yuktam ; kāraṇābhāve hi kāryabhāva autsargikaḥ ; sa ca kāraṇasattayā apodyate / asti cābhede kāraṇasatteti kanake jñāte jñātā eva kuṇḍalādaya iti tajjijñāsājñānāni cānarthakāni syuḥ / tena yasmin gṛhyamāṇe yanna gṛhyate tattato bhidyate ; yathā karabhe gṛhyamāṇe 'gṛhyamāṇe rāsabhaḥ karabhāt / gṛhyamāṇe ca dūrato hemni na gṛhyante tasya bhedāḥ kuṇḍalādayaḥ ; tasmātte hemno bhidyante /

kathaṃ tarhi hema kuṇḍalamiti sāmānādhikaraṇyam iti cet, na hyādhārādheyabhāve samānāśrayatve vā vā sāmānādhikaraṇyamityuktam / athānuvṛttivyāvṛttivyavasthā ca hemni jñāte kuṇḍalādijijñāsā ca katham ? na khalvabhede aikāntike 'naikāntike caitadubhayamupapadyate ityuktam / tasmādbhedābhedayoranyatarasminnavaheye 'bhedo pādānaiva bhedakalpanā, na bhedopādānābhedakalpaneti yuktam / bhidyamānatantratvādbhedasya, bhidyamānānāṃ ca pratyekamekatvāt, ekābhāve cānāśrayasya bhedasyāyogāt, ekatvasya ca bhedānadhīnatvāt, nāyamayaṃ iti ca bhedagrahasya pratiyogigrahasāpekṣatvāt, ekatvagrahasya cānyānapekṣatvāt, abhedopādānaivānirvacanīyabhedakalpaneti sāṃpratam / tathā ca śrutiḥ 'mṛttiketyeva satyam' iti / tasmāt kūṭasthanityataiva pāramārthikī. na pariṇāminityateti siddham /

#vyomavat#iti ca dṛṣṭāntaḥ parasiddhaḥ, asmanmate tasyāpi kāryatvenānityatvāt / atra ca #kūṭasthanityam#iti nirvartyakarmatāmapākaroti / #sarvavyāpi#iti prāpyakarmatām / #sarvavikriyārahitam#iti vikāryakarmatām / #niravayavam#iti saṃskāryakarmatām / vrīhīṇāṃ khalu prokṣaṇena saṃskārākhyoṃ'śo yathā janyate, naivaṃ brahmaṇi kaścidaṃśaḥ kriyādheyo 'sti, anavayavatvāt ; anaṃśatvādityarthaḥ / puruṣārthatāmāha- #nityatṛptam#iti / tṛptyā duḥkharahitaṃ sukhamupalakṣayati / kṣudduḥkhanivṛttisahitaṃ hi sukhaṃ tṛptiḥ / sukhaṃ cāpratīyamānaṃ na puruṣārtha ityata āha-

#svayañjyotiḥ#iti /

tadevaṃ svamatena mokṣākhyaṃ phalaṃ nityaṃ śrutyādibhirupapādya kriyāniṣpādyasya tu mokṣasyānityatvaṃ prasañjayati-

#tadyadi#iti / na cāgamabādhaḥ, āgamasyoktena prakāreṇopapatteḥ / api ca jñānajanyāpūrvajanito mokṣo naiyogika ityasyārthasya santi bhūyasyaḥ śrutayo nivārikā ityāha- #api ca brahma veda#iti / avidyādvayapratibandhāpanayamātreṇa ca vidyāyā mokṣasādhanatvam, na svato 'pūrvotpādena vā ityatrāpi śrutirudāharati- #tvaṃ hi naḥ pitā#iti / na kevalamasminnarthe śrutyādayaḥ, api tvakṣapādācāryasūtramapi nyāyamūlamastītyāha- #tathā cācāryapraṇītam#iti / ācāryaścoktalakṣaṇaḥ purāṇe-

ācinoti ca śāstrārthamācāre sthāpayatyapi /

svayamācarate yasmādācāryastena cocyate //

iti / tena hi praṇītaṃ sūtram-'duḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarāpāyādapavargaḥ' iti / pāṭhāpekṣayā kāraṇamuttaram, kāryaṃ ca pūrvam ; kāraṇāpāye kāryāpāyaḥ, kaphāpāye iva kaphodbhavasya jvarasyāpāyaḥ / janmāpāye daḥkhāpāyaḥ ; pravṛttyapāye janmāpāyaḥ ; doṣāpāye pravṛttyapāyaḥ ; mithyājñānāpāye doṣāpāyaḥ / mithyājñānaṃ cāvidyā rāgādyupajananakrameṇa dṛṣṭenaiva saṃsārasya paramaṃ nidānam / sā ca tattvajñānena brahmātmaikatvavijñānenaivāvagatiparyantena virodhinā nivartyate / tato 'vidyānivṛttyā brahmasvarūpāvirbhāvo mokṣaḥ ; na tu vidyākāryastajjanitāpūrvakāryo vā- iti sūtrārthaḥ / tattvajñānānmithyājñānāpāya ityetāvanmātreṇa sūtropanyāsaḥ ; na tvakṣapādasaṃmataṃ tattvajñānamiha saṃmatam / tadanenācāryāntarasaṃvādenāyamartho dṛḍhīkṛtaḥ /

syādetat / naikatvavijñānaṃ yathāvasthitavastuviṣayam, yena mithyājñānaṃ bhedāvabhāsaṃ nivartayanna vidhiviṣayo bhavet ; api tu saṃpadādirūpam / tathā ca vidheḥ prāgaprāptaṃ puruṣecchayā kartavyaṃ sat vidhigocaro bhaviṣyati; yathā vṛttyantaratvena manaso viśvedevasāmyādviśvāndevānmanasi saṃpādya mana ālambanamavidyamānasamaṃ kṛtvā prādhānyena saṃpādyānāṃ viśveṣāmeva devānāmanucintanam, tena cānantalokaprāptiḥ ; evaṃ cidrūpasāmyājjīve brahmasvarūpaṃ saṃpādya jīvamālambanamavidyamānasamaṃ kṛtvā prādhānyena brahmānucintanam, tena cāmṛtatvaphalaprāptiḥ / adhyāse tvālambanasyaiva prādhānyenāropitatadbhāvasyānucintanam ; yathā 'mano brahmetyupāsīta', 'ādityo brahmetyādeśaḥ' ; evaṃ jīvamabrahma 'brahmetyupāsīta' iti /

kriyāviśeṣayogādvā, yathā 'vāyurvāva saṃvargaḥ', 'prāṇo vāva saṃvargaḥ' ; bāhyā khalu vāyudevatā saṃvargaḥ ; bāhyā khalu vāyudevatā saṃvargaḥ ; sa hi vahnyādīn saṃvṛṅkte ; mahāpralayasamaye hi vāyurvahnyādīnsaṃvṛtya saṃhṛtyātmani sthāpayati / yathāha draviḍācāryaḥ- 'saṃharaṇādvā saṃvaraṇādvā svātmībhāvādvāyuḥ saṃvargaḥ' iti / adhyātmaṃ ca prāṇaḥ saṃvarga iti ; sa hi sarvāṇi vāgādīni saṃvṛṅkte ; prāyaṇakāle hi sa eva sarvāṇīndriyāṇi saṃgṛhyotkrāmatīti / seyaṃ saṃvargadṛṣṭirvāyau prāṇe ca daśāśāgataṃ jagaddarśayati yathā, evaṃ jīvātmani bṛṃhaṇakriyayā brahmadṛṣṭismṛtatvāya phalāya kalpata iti / tadeteṣu triṣvapi pakṣeṣvātmadarśanopāsanādayaḥ pradhānakarmāṇi, apūrvaviṣayatvāt, stutaśastravat; ātmā tu dravyaṃ karmaṇi guṇa iti / saṃskāro vātmano darśanaṃ vidhīyate / yathā darśapūrṇamāsaprakaraṇe 'patnyavekṣitamājyaṃ bhavati' iti samāmnātam, prakaraṇinā ca gṛhītamupāṃśuyāgāṅgabhūtājyadravyasaṃskāratayā, avekṣaṇaṃ guṇakarma vidhīyate, evaṃ kartṛtvena kratvaṅgabhūte ātmani 'ātmā vā are draṣṭavyaḥ' iti darśanaṃ guṇakarma vidhīyate, 'yaistu dravyaṃ cikīrṣyate guṇastatra pratīyeta' iti nyāyāt / ata āha- #na cedaṃ brahmātmaikatvavijñānam#iti / kutaḥ ? #saṃpadādirūpe hi brahmātmaikatvavijñāne#iti / darśapūrṇamāsaprakaraṇe hi samāmnātamājyāvekṣaṇaṃ tadaṅgabhūtājyasaṃskāra iti yujyate / na ca 'ātmā vā are draṣṭavyaḥ' ityādi kasyacitprakaraṇe samāmnātam / na cānārabhyādhītamapi 'yasya parṇamayī juhūrbhavati' ityavyabhicaritakratusaṃbandhajuhūdvāreṇa juhūpadaṃ kratuṃ smārayadvākyena yathā parṇatāyāḥ kratuśeṣabhāvamāpādayati, naivamātmāpyavyabhicāritakratusaṃbandhaḥ, yena taddarśanaṃ kratvaṅgaṃ sadātmānaṃ kratvarthaṃ saṃskuryāt / tena yadyapyayaṃ vidhiḥ, tathāpi 'suvarṇaṃ hiraṇyaṃ bhāryam' itivat viniyogabhaṅgena pradhānakarmaiva, apūrvaviṣayatvāt, na guṇakarmeti sthavīyastayaitaddūṣaṇamanabhidhāya sarvapakṣasādhāraṇaṃ dūṣaṇamuktam / tadatirohitārthatayā na vyākhyātam /

kiṃ ca jñānakriyāviṣayatvavidhānamasya bahuśrutiviruddhamityāha- #na ca vidikriya#iti / śaṅkate- #aviṣayatve#iti / tataśca śāntikarmaṇi vetālodaya iti bhāvaḥ / nirākaroti- #na# / kutaḥ? #avidyākalpitabhedanivṛttiparatvāt#iti / sarvameva hi vākyaṃ nedantayā vastubhedaṃ bodhayitumarhati / na hīkṣukṣīraguḍādīnāṃ madhurarasabhedaḥ śakya ākhyātum / evamanyatrāpi sarvatra draṣṭavyam / tena pramāṇāntarasiddhe laukike evārthe yadā gatiridṛśī śabdasya, tadā kaiva kathā pratyagātmanyalaukike / adūraviprakarṣeṇa tu kathañcitpratipādanamihāpi samānam / tvaṃpadārtho hi pramātā pramāṇādhīnayā pramityā prameyaṃ ghaṭādi vyāpnotītyavidyāvilasitam / tadasya aviṣayībhūtodāsīnatatpadārthapratyagātmasāmānādhikaraṇyena pramātṛtvābhāvāt tannivṛttau pramāṇādayastisro vidhā nivartante / na hi pakturavastutve pākyapākapacanāni vastusanti bhavitumarhantīti / tathā hi-

vigalitaparāgvṛttyarthatvaṃ padasya tadastadā tvamiti hi padanaikārthatve tvamityapi yatpadam /

tadapi ca tadā gatvaikārthyaṃ viśuddhacidātmatāṃ tyajati sakalānkartṛtvādīnpadārthamalānnijān //

ityāntaraślokaḥ / atraivārthe śrutīrudāharati,- #tathā ca śāstram-yasyāmatam#iti / prakṛtamupasaṃharati- #ato 'vidyākalpita#

iti /

parapakṣe mokṣasyānityatāmāpādayati- #yasya tu#iti / kāryamapūrvaṃ yāgādivyāpārajanyam ; tadapekṣate mokṣaḥ svotpattāviti / #tayoḥ pakṣayoḥ#iti ; nirvartyavikāryayoḥ / kṣaṇikaṃ vijñānamātmeti bauddhāḥ / tathā ca viśuddhavijñānotpādo mokṣa iti nirvartyo mokṣaḥ / anyeṣāṃ tu saṃskārarūpāvasthāmapahāya yā kaivalyāvasthāvāptirātmanaḥ sa mokṣa iti vikāryo mokṣaḥ ; yathā payasaḥ pūrvāvasthāpahānenāvasthāntaraprāptirvikāro dadhīti / tadetayoḥ pakṣayorna nityatā mokṣasya, kāryatvāt, dadhighaṭādivat /

'atha yadataḥ paro divo jyotirdīpyate' iti śruterbrahmaṇo vikṛtāvikṛtadeśabhedāvagamādavikṛtadeśabrahmaprāptisvarūpāsanādividhikāryā bhaviṣyati ; tathā ca prāpyakarmatā brahmaṇa ityata āha- #na cāpyatvenāpi#iti / anyadanyena vikṛtadeśaparihāṇyāvikṛtadeśaṃ prāpyate / tadyathopavelaṃ jaladhiratibahalacapalakallolamālāparasparāsphālanasamullasatphenapuñjastabakatayā vikṛtaḥ, madhye tu praśāntasakalakallolopasargaḥ svacchaḥ sthiratayāvikṛtaḥ, tasya madhyamavikṛtaṃ pautikaḥ potena prāpnoti / jīvastu brahmaiveti kiṃ kena prāpyatām? bhedāśrayātvātprāpterityarthaḥ /

atha jīvo brahmaṇo bhinnastathāpi na tena brahmāpyate, brahmaṇo vibhutvena nityaprāptatvādityāha - #svarūpavyatiriktatve 'pi#iti /

saṃskārakarmatāmapākaroti- #nāpi saṃskārya#iti / dvayī hi saṃskāryatā, guṇādhānena vā, yathā bījapūrakusumasya lākṣārasāvasekaḥ ; tena hi tatkusumaṃ saṃskṛtaṃ lākṣārasasavarṇaṃ phalaṃ prasūte ; doṣāpanayena vā ; yathā malinamādarśatalaṃ nighṛṣṭamiṣṭakācūrṇenodbhāsitabhāsvaratvaṃ saṃskṛtaṃ bhavati / tatra na tāvadbrahmaṇi guṇādhānaṃ saṃbhavati / guṇo hi brahmaṇaḥ svabhāvo vā bhinno vā ? svabhāvaścet kathamādheyaḥ, tasya nityavāt / bhinnatve tu kāryatvena mokṣasyānityatvaprasaṅgaḥ / na ca bhede dharmadharmibhāvaḥ, gavāśvavat / bhedābhedaśca vyudastaḥ, virodhāt / tadanenābhisaṃdhinoktam- #anādheyātiśayabrahmasvarūpatvānmokṣasya#iti / dvitīyaṃ pakṣaṃ pratikṣipati- #nāpi doṣāpanayanena#iti / aśuddhiḥ satī darpaṇe nivartate ; na tu brahmaṇi asatī nivartanīyā, nityanivṛttatvādityarthaḥ /

śaṅkate- #svātmadharma eva#iti / brahmasvabhāva eva mokṣo 'nādyavidyāmalāvṛta upāsanādikriyayātmani saṃskriyamāṇe 'bhivyajyate, na tu kriyate / etaduktaṃ bhavati- nityaśuddhatvamātmano 'siddham, saṃsārāvasthāyāmavidyāmalinatvāditi / śaṅkāṃ nirākaroti- #na# / kutaḥ ? #kriyāśrayatvānupapatteḥ# / nāvidyā brahmāśrayā, kiṃ tu jīve ; sā tvanirvacanīyetyuktam ; tena nityaśuddhameva brahma / abhyupetya tvaśuddhiṃ kriyāsaṃskāryatvaṃ dūṣyate / kriyā hi brahmasamavetā vā brahma saṃskuryāt, yathā nigharṣaṇamiṣṭakācūrṇasaṃyogavibhāgapracayo nirantara ādarśatalasamavetaḥ ; anyasamavetā vā / na tāvadbrahmadharmaḥ kriyā, tasyāḥ svāśrayavikārahetutvena brahmaṇo nityatvavyāghātāt / anyāśrayā tu kathamanyasyopakaroti, atiprasaṅgāt / na hi darpaṇe nighṛṣyamāṇe maṇirviśuddho dṛṣṭaḥ / #taccāniṣṭam#iti / tadā bādhanaṃ parāmṛśati /

atra vyabhicāraṃ codayati- #nanu dehāśrayayā#iti /

pariharati- #na dehasaṃhatasya#iti / anādyanirvācyāvidyopadhānameva brahmaṇo jīva iti ca kṣetrajña iti cācakṣate /

sa ca sthūlasūkṣmaśarīrendriyādisaṃhatastatsaṃghātamadhyapatitastadabhedenāhamitipratyayaviṣayībhūtaḥ ; ataḥ śarīrādisaṃskāraḥ śarīrādidharmo 'pyātmano bhavati, tadabhedādhyavasāyāt ; yathā aṅgarāgadharmaḥ sugandhitā kāminīnāṃ vyapadiśyate / tenātrāpi yadāśritā kriyā sāṃvyavahārikapramāṇaviṣayīkṛtā tasyaiva saṃskāro nānyasyeti na vyabhicāraḥ / tattvatastu na kriyā na saṃskāra iti / sanidarśanaṃ tu śeṣamadhyāsabhāṣye eva kṛtavyākhyānamiti neha vyākhyātam / #tayoranyaḥ pippalam#iti / anyo jīvātmā / pippalaṃ karmaphalam / #anaśnannanya#iti / paramātmā / saṃhatasyaiva bhoktṛtvamāha mantravarṇaḥ- #ātmendriya#iti / anupahitaśuddhasvabhāvabrahmapradarśanaparau mantrau paṭhati- #eko deva#iti / śukraṃ dīptimat ; avraṇaṃ duḥkharahitam ; asrāviraṃ avigalitam, avināśīti yāvat / upasaṃharati- #tasmāt#iti /

nanu mā bhūnnirvartyādikarmatācatuṣṭayī ; pañcamī tu kācit vidhā bhaviṣyati, yayā mokṣasya karmatā ghaṭiṣyata ityata āha- #ato 'nyat#iti / ebhyaḥ prakārebhyo na prakārāntaramanyadasti, yato mokṣasya kriyānupraveśo bhaviṣyati / etaduktaṃ bhavati- catasṛṇāṃ vidhānāṃ madhye 'nyatamatayā kriyāphalatvaṃ vyāptam ; sā ca mokṣādvyāvartamānā vyāpakānupalabdhyā mokṣasya kriyāphalatvaṃ vyāvartayatīti / tatkiṃ mokṣe kriyaiva nāsti ? tathā ca tadarthāni śāstrāṇi tadarthāśca pravṛttayo 'narthakānītyata upasaṃhāravyājenāha- #tasmājjñānamekam#iti /

atha jñānaṃ kriyā mānasī kasmānna vidhigocaraḥ ? kasmācca tasyāḥ phalaṃ nirvartyādiṣvanyatamaṃ na mokṣaḥ ? iti codayati- #nanu jñānam#iti / pariharati- #na# / kutaḥ ? #vailakṣaṇyāt# / ayamarthaḥ-satyam, jñānaṃ mānasī kriyā ; tviyaṃ brahmaṇi phalaṃ janayitumarhati, tasya svayaṃprakāśatayā vidikriyākarmabhāvānupapatterityuktam / tadetasminvailakṣaṇye sthite eva vailakṣaṇyāntaramāha- #kriyā hi nāma sā#iti / #yatra#viṣaye #vastusvarūpanirapekṣaiva codyate#- yathā devatāsaṃpradānakahavirgrahaṇe devatāvastusvarūpānapekṣā devatādhyānakriyā ; yathā vā yoṣiti agnivastvanapekṣāgnibuddhiḥ- #yā sā kriyā hi nāma#iti yojanā / na hi 'yasyai devatāyai havirgṛhītaṃ syāttāṃ dhyāyedvaṣaṭkariṣyan' ityasmādvidheḥ prāgdevatādhyānaṃ prāptam / prāptaṃ tvadhītavedāntasya viditapadatadarthasaṃbandhasyādhigataśabdanyāyatattvasya 'sadeva somyedam' ityādeḥ 'tattvamasi' ityantātsaṃdarbhāt brahmātmabhāvajñānam, śabdapramāṇasāmarthyāt, indriyārthasaṃnikarṣasāmarthyādiva praṇihitamanasaḥ sphītālokamadhyavartikumbhānubhavaḥ / na hyasau svasāmagrībalalabdhajanmā manujecchayānyathākartumakartuṃ vā śakyaḥ, devatādhyānavat, yenārthavānatra vidhiḥ syāt / na copāsanā vānubhavaparyantatā vāsya vidhergocaraḥ, tayoranvayavyatirekāvadhṛtasāmarthyayoḥ sākṣātkāre vā anādyavidyāpanaye vā vidhimantareṇa prāptatvena puruṣecchayānyathākartumakartuṃ vā aśakyatvāt / tasmādbrahmajñānaṃ mānasī kriyāpi na vidhigocaraḥ / puruṣacittavyāpārādhīnāyāstu kriyāyā vastusvarūpanirapekṣitā kvacidavirodhinī, yathā devatādhyānakriyāyāḥ ; na hyatra vastusvarūpeṇa kaścidvirodhaḥ ; kvacidvastusvarūpavirodhinī, yathā yoṣitpuruṣayoragnibuddhiḥ-ityetāvatā bhedena nidarśanāmithunadvayopanyāsaḥ / #kriyaiva#ityevakāreṇa vastutantratvamapākaroti /

nanu 'ātmetyevopāsīta' ityādayo vidhayaḥ śrūyante / na ca te pramattagītāḥ ; tulyaṃ hi sāṃpradāyikam ; tasmādvidheyenātra bhavitavyamityata āha- #tadviṣaye liṅgādaya#iti / satyaṃ śrūyante liṅgādayaḥ ; na tvamī vidhiviṣayāḥ, tadviṣayatve 'prāmāṇyaprasaṅgāt / heyopādeyaviṣayo hi vidhiḥ / sa eva ca heya upādeyo vā, yaṃ puruṣaḥ kartumakartumanyathā vā kartuṃ śaknoti / tatraiva ca samarthaḥ kartādhikṛto niyojyo bhavati / na caivaṃbhūtānyātmaśravaṇamananopāsanadarśanānīti viṣayatadanuṣṭhātrorvidhivyāpakayorabhāvādvidherabhāva iti prayuktā api liṅādayaḥ pravartanāyāmasamarthā upala iva kṣurataikṣṇyaṃ kuṇṭhamapramāṇībhavantīti / #aniyojyaviṣayatvāt#iti ; samartho hi kartādhikārī niyojyaḥ ; asāmarthye tu na kartṛtā ; tato nādhikṛtaḥ, ato na niyojya ityarthaḥ /

yadi virodhābhānna vidhivacanāni, kimarthāni tarhi vacanānyetāni vidhicchāyānīti pṛcchati- #kimarthāni#iti / na cānarthakāni yuktāni, svādhyāyavidhyadhīnagrahaṇatvānupapatteriti bhāvaḥ / uttaram- #svābhāvika#iti / anyataḥ prāptā eva hi śravaṇādayo vidhisarūpairvākyairanūdyante / na cānuvādo 'pyaprayojanaḥ, pravṛttiviśeṣakaratvāt / tathāhi- tattadiṣṭāniṣṭaviṣayepsājihāsāpahṛtahṛdayatayā bahirmukho na pratyagātmani manaḥ samādhātumarhati / ātmaśravaṇādividhisarūpaistu vacanairmanaso viṣayasrotaḥ khilīkṛtya pratyagātmasrota udghāṭyata iti pravṛttiviśeṣakaratā anuvādānāmastīti saprayojanatayā svādhyāyavidhyadhīnagrahaṇatvamupapadyata iti /

yacca coditamātmajñānamanuṣṭhānānaṅgatvādapuruṣārtha iti tadayuktam ; svato 'sya puruṣārthatve siddhe yadanuṣṭhānānaṅgatvaṃ tadbhūṣaṇaṃ na dūṣaṇamityāha- #yadapi#iti / #anusaṃjvaret#śarīraṃ tapyamānamanutapyeta / sugamamanyat / prakṛtamupasaṃharati- #tasmānna pratipatti#iti /

prakṛtisiddhyarthamekadeśimataṃ dūṣayitumanubhāṣate- #yadapi kecidāhuḥ#iti / dūṣayati- #tanna#iti / idamatrākūtam-

kāryabodhe yathā ceṣṭā liṅgaṃ harṣādayastathā /

siddhabodher'thavattaivaṃ śāstratvaṃ hitaśāsanāt //

yadi hi padānāṃ kāryābhidhāne tadarthasvārthābhidhāne vā niyamena vṛddhavyavahāre sāmarthyamabadhṛtaṃ bhavet, na bhavedaheyānupādeyabhūtabrahmātmatāparatvamupaniṣadām ; tatrāviditasāmarthyatvātpadānāṃ loke, tatpūrvakatvācca vaidikārthapratīteḥ / atha tu bhūte 'pyarthe padānāṃ loke śakyaḥ saṃgatigrahaḥ, tata upaniṣadāntatparatvaṃ paurvāparyaparyālocanayāvagamyamānamapahnutya na kāryaparatvaṃ śakyaṃ kalpayitum, śrutahānyaśrutakalpanāprasaṅgāt / tatra tāvadevamakāryer'the na saṃgatigrahaḥ, yadi tatparaḥ prayogo na loke dṛśyeta, tatpratyayo vā vyutpannasyonnetuṃ na śakyete / na tāvattatparaḥ prayogo na dṛśyate loke,

kutūhalabhayādinivṛttyarthānāmakāryaparāṇāṃ padasaṃdarbhāṇāṃ prayogasya loke bahulamupalabdheḥ / tadyathā- ākhaṇḍalādilokapālacakravālādhivasatiḥ siddhavidyādharagandharvāpsaraḥparivāro brahmalokāvatīrṇamandākinīpāthaḥpravāhaprapātadhautakaladhautamayaśilātalo nandanādipramadāvanavihārimaṇimayaśakuntakamanīyaninadamanoharaḥ parvatarājaḥ sumeruriti ; naiṣa bhujaṅgo rajjuriyamityādiḥ / nāpi bhūtārthabuddhirvyutpannapuruṣavartinī na śakyā samunnetum, harṣāderunnayanahotoḥ saṃbhavāt / tathā hi- aviditāryajanabhāṣārtho draviḍo nagaragamanodyato rājamārgābhyarṇaṃ devadattamandiramadhyāsīnaḥ pratipannajanakānandanibandhanaputrajanmā vārttāhāreṇa saha nagarasthadevadattābhyāśamāgataḥ paṭavāsopāyanārpaṇapuraḥsaraṃ 'diṣṭyā vardhase devadatta putraste jātaḥ' iti vārttāhāravyāhāraśravaṇasamanantaramupajātaromāñcakañcukaṃ vikasitanayanotpalamatismeramukhamahotpalamavalokya devadattamutpannapramodamanumimīte ; pramodasya ca prāgabhūtasya tadvyāhāraśravaṇasamanantaraṃ prabhavatastaddhetutām ; na cāyamapratipādayan harṣahetumarthaṃ harṣāya kalpata ityanena harṣaheturartha ukta iti pratipadyate ; harṣahetvantarasya cāpratīteḥ putrajanmanaśca taddhetoravagamāttadeva vārttāhāreṇābhyadhāyīti niścinoti / evaṃ bhayaśokādayo 'pyudāhāryāḥ / tathā ca prayojanavattayā bhūtārthābhidhānasya prekṣāvatprayogo 'pyupapannaḥ / evaṃ ca brahmasvarūpajñānasya paramapuruṣārthahetubhāvādanupadiśatāmapi puruṣapravṛttinivṛttī vedāntānāṃ puruṣahitānuśāsanācchāstratvaṃ siddhaṃ bhavati / tatsiddhametat- vivādādhyāsitāni vacanāni bhūtārthaviṣayāṇi, bhūtārthaviṣayapramājanakatvāt ; yadyadviṣayapramājanakaṃ tattadviṣayaṃ, yathā rūpādiviṣayaṃ cakṣurādi ; tathā caitāni ; tasmāttatheti / tasmātsuṣṭhūktam- #tanna; aupaniṣadasya puruṣasyānanyaśeṣatvāt#iti / upanipūrvātsaderviśaraṇārthātkvipyupaniṣatpadaṃ vyutpāditam, upanīya advayaṃ brahma savāsanāmavidyāṃ hinastīti brahmavidyāmāha ; taddhetutvādvedāntā apyupaniṣadaḥ ; tato viditaḥ aupaniṣadaḥ puruṣaḥ /

etadeva vibhajate- #yo 'sāvupaniṣatsveva#iti / ahaṃpratyayaviṣayādbhinatti- #asaṃsārī#iti / ata eva kriyārahitatvāccaturvidhadravyavilakṣaṇaḥ / ataśca caturvidhadravyavilakṣaṇo yadanyaśeṣaḥ / anyaśeṣaṃ hi bhūtaṃ dravyaṃ cikīrṣitaṃ sadutpattyādyāpyaṃ saṃbhavati, yathā 'yūpaṃ takṣati' ityādi / yatpunaranyaśeṣaṃ bhūtabhāvyupayogarahitam, yathā 'suvarṇaṃ bhāryam', 'saktūn juhoti' ityādi, na tasyotpattyādyāpyatā /

kasmātpunarasyānanyaśeṣatetyata āha- yataḥ #svaprakaraṇasthaḥ# / upaniṣadāmanārabhyādhītānāṃ paurvāparyaparyālocanayā puruṣapratipādanaparatvena puruṣasyaiva prādhānyenedaṃ prakaraṇam / na ca juhvādivadavyabhicaritakratusaṃbandhaḥ puruṣa ityupapāditam / ataḥ svaprakaraṇasthaḥ so 'yaṃ tathāvidha upaniṣadbhyaḥ pratīyamāno na nāstīti śakyo vaktumityarthaḥ /

syādetat / mānāntarogocaratvenāgṛhītasaṃgatitayā apadārthasya brahmaṇo vākyārthatvānupapatteḥ kathamupaniṣadarthatetyata āha- #sa eṣa neti netyātmetyātmaśabdāt# / yadyapi gavādivanmānāntaragocaratvamātmano nāsti, tathāpi prakāśātmana eva satastattadupādhiparihāṇyā śakyaṃ vākyārthatvena nirūpaṇam, hāṭakasyeva kaṭakakuṇḍalādiparihāṇyā / na hi prakāśaḥ svasaṃvedano na bhāsate ; nāpi tadavacchedakaḥ kāryakaraṇasaṃghātaḥ / tena 'sa ena neti netyātmā' iti tattadavacchedaparihāṇyā bṛhattvādāpanācca svayaṃprakāśaḥ śakyo vākyāt brahmeti cātmeti ca nirūpayitumityarthaḥ /

athopādhinirāsavadupahitamapyātmarūpaṃ kasmānna nirasyata ityata āha- #ātmanaśca pratyākhyātumaśakyatvāt# / prakāśo hi sarvasyātmā tadadhiṣṭhānatvācca prapañcavibhramasya / na cādhiṣṭhānābhāve vibhramo bhavitumarhati ; na hi jātu rajjvabhāve rajjvāṃ bhujaṅga iti vā dhāreti vā vibhramo dṛṣṭapūrvaḥ / api cātmānaḥ prakāśasya bhāsā prapañcasya prabhā / tathā ca śrutiḥ 'tameva bhāntamanu bhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti' iti / na cātmanaḥ prakāśasya pratyākhyāne prapañcaprathā yuktā / tasmādātmanaḥ pratyākhyānāyogādvedāntebhyaḥ pramāṇāntarāgocarasarvopādhirahitabrahmasvarūpāvagatisiddhirityarthaḥ /

upaniṣatsvevāvagata ityavadhāraṇamamṛṣyamāṇa ākṣipati- #nanvātmā#iti / sarvajanīnāhaṃpratyayaviṣayo hyātmā kartā bhoktā ca saṃsārī, tatraiva ca laukikaparīkṣakāṇāmātmapadaprayogāt / ya eva laukikāḥ śabdāḥ, te eva vaidikāḥ,

te eva ca teṣāmarthā ityaupaniṣadamapyātmapadaṃ tatraiva pravartitumarhati, nārthāntare tadviparīte ityarthaḥ /

samādhatte- #na#ahaṃpratyayaviṣaya aupaniṣadaḥ puruṣaḥ / kutaḥ ? #tatsākṣitvena#-ahaṃpratyayaviṣayo yaḥ kartā kāryakaraṇasaṃghātopahito jīvātmā-tat sākṣitvena, paramātmano 'haṃpratyayaviṣayatvasya #pratyuktatvāt# / etaduktaṃ bhavati- yadyapi 'anena jīvenātmanā' iti jīvaparamātmanoḥ pāramārthikamaikyam, tathāpi tasyopahitaṃ rūpaṃ jīvaḥ ; śuddhaṃ tu rūpaṃ tasya sākṣi ; tacca mānāntarānadhigatamupaniṣadgocara iti / etadeva prapañcayati- #na hyahaṃpratyayaviṣaya#iti /

#vidhiśeṣatvaṃ vā netuṃ#na śakyaḥ / kutaḥ ? #ātmatvādeva# / na hyātmā anyārthaḥ, anyattu sarvamātmārtham / tathā ca śrutiḥ 'na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavati ātmanastu kāmāya sarvaṃ priyaṃ bhavati' iti / api cātaḥ sarveṣāmātmatvādeva na heyo nāpyupādeyaḥ / sarvasya hi prapañcajātasya brahmaiva tattvamātmā ; na ca svabhāvo heyaḥ, aśakyahānatvāt ; na copādeyaḥ, upāttatvāt / tasmāddheyopādeyaviṣayau vidhiniṣedhau na tadviparītamātmatattvaṃ viṣayīkuruta iti sarvasya prapañcajātasyātmaiva tattvamiti / etadupapādayati- #sarvaṃ hi vinaśyadvikārajātaṃ puruṣāntaṃ vinaśyati# / ayamarthaḥ- puruṣo hi śrutismṛtītihāsapurāṇatadaviruddhanyāyavyavasthāpitatvātparamārthasan ; prapañcastvanādyavidyopadarśito 'paramārthasan / yaśca paramārthāsan asau prakṛtiḥ rajjutattvamiva sarvavibhramasya vikārasya / ata evāsyānirvācyatvenādṛḍhasvabhāvasya vināśaḥ / puruṣastu paramārthasan ; nāsau kāraṇasahasreṇāpyasan śakyaḥ kartum / na hi sahasramapi śilpino ghaṭaṃ paṭayitumīśata ityuktam / tasmādavināśipuruṣānto vikāravināśaḥ śuktirajjutattvānta iva rajatabhujaṅgavināśaḥ / puruṣa eva hi sarvasya prapañcavikārajātasya tattvam / na ca puruṣasyāsti vināśo yato 'nantaḥ / vināśaḥ syādityata āha- #puruṣo hi vināśahetvabhāvāt#iti / na hi kāraṇāni sahasramapyanyadanyathayitumīśata ityuktam / atha mā bhūtsvarūpeṇa puruṣo heya upādeyo vā ; tadīyastu kaściddharmo hāsyate, kaściccopādāsyata ityata āha- #vikriyāhetvabhāvācca kūṭasthanityaḥ# / trividho 'pi dharmalakṣaṇāvasthāpariṇāmalakṣaṇo vikāro nāstītyuktam / api cātmanaḥ paramārthasato dharmo 'pi paramārthasanniti na tasyātmavadanyathātvaṃ kāraṇaiḥ śakyaṃ kartum / na ca dharmānyathātvādanyo vikāraḥ / tadidamuktam- #vikriyāhotvabhāvāt#iti / sugamamanyat /

yatpunarekadeśinā śāstravidvacanaṃ sākṣitvenānukrāntaṃ tadanyathopapādayati- #yadapi śāstratātparyavidāmanukramāṇam#iti / 'dṛṣṭo hi tasyārthaḥ prayojanavadarthāvabodhanam' iti vaktavye, dharmajijñāsāyāḥ prakṛtatvāddharmasya ca karmatvāt 'karmāvabodhanam' ityuktam / na tu siddharūpabrahmāvabodhanavyāpāraṃ vedasya vārayati / na hi somaśarmaṇi prakṛte tadguṇābhidhānaṃ parisaṃcaṣṭe viṣṇuśarmaṇo guṇavattām / vidhiśāstraṃ vidhīyamānakarmaviṣayam ; pratiṣedhaśāstraṃ ca pratiṣidhyamānakarmaviṣayamityubhayamapi karmāvabodhanaparam / api ca 'āmnāyasya kriyārthatvāt' iti śāstrakṛdvacanam / tatrārthagrahaṇaṃ yadyabhidheyavāci tato bhūtārthānāṃ dravyaguṇakarmaṇāmānarthakyamanabhidheyatvaṃ prasajyeta ; na hi te kriyārthā ityata āha- #api cāmnāyasya#iti / yadyucyeta- na hi kriyārthatvaṃ kriyābhidheyatvam, api tu kriyāprayojanatvam ; dravyaguṇaśabdānāṃ ca kriyārthatvenaiva bhūtadravyaguṇābhidhānam, na svaniṣṭhatayā / yathāhuḥ śāstravidaḥ 'codanā hi bhūtaṃ bhavantam' ityādi / etaduktaṃ bhavati, kāryamarthamavagamayantī codanā tadarthaṃ bhūtādikamapyarthaṃ gamayatīti-tatrāha- #pravṛttinivṛttivyatirekeṇa bhūtaṃ cet#iti / ayamabhisaṃdhiḥ-na tāvatkāryārthā eva svārthe padānāṃ saṃgatigraho nānyārtha ityupapāditaṃ bhūte 'pyarthe vyutpattiṃ darśayadbhiḥ / nāpi svārthamātraparataiva padānām / tathā sati na vākyārthapratyayaḥ syāt / na hi pratyekaṃ svapradhānatayā guṇapradhānabhāvarahitānāmekavākyatā dṛṣṭā / tasmātpadānāṃ svārthamabhidadhatāmekaprayojanavatpadārthaparatayaikavākyatā / tathā ca tattadarthāntaraviśiṣṭaikavākyārthapratyaya upapanno bhavati /

yathāhuḥ śāstravidaḥ-

sākṣādyadyapi kurvanti padārthapratipādanam /

varṇāstathāpi naitasminparyavasyanti niṣphale //

vākyārthamitaye teṣāṃ pravṛttau nāntarīyakam /

pāke jvāleva kāṣṭhānāṃ padārthapratipādanam //

iti / tathā cārthāntarasaṃsargaparatāmātreṇa vākyārthapratyayopapattau na kāryasaṃsargaparatvaniyamaḥ padānām / evaṃ ca sati kūṭasthanityabrahmarūpaparatve 'pyadoṣa iti /

bhavyaṃ kāryam / nanu yadbhavyārthaṃ bhūtamupadiśyate na tadbhūtam, bhavyasaṃsargiṇā rūpeṇa tasyāpi bhavyatvādityata āha- #na hi bhūtamupadiśyamānam#iti / na tādātmyalakṣaṇaḥ saṃsargaḥ ; kiṃ tu kāryeṇa saha prayojanaprayodanilakṣaṇo 'nvayaḥ / tadviṣayeṇa tu bhāvārthena bhūtārthānāṃ kriyātmatvamityarthaḥ /

śaṅkate- #akriyātve 'pi#iti / evaṃ cākriyārthakūṭasthanityabrahmopadeśānupapattiriti bhāvaḥ / pariharati- #naiṣa doṣaḥ ; kriyārthatve 'pi#iti / na hi kriyārthaṃ bhūtamupadiśyamānamabhūtaṃ bhavati, api tu kriyānivartanayogyaṃ bhūtameva tat / tathā ca bhūter'the 'vadhṛtaśaktayaḥ śabdāḥ kvacitsvaniṣṭhabhūtaviṣayā dṛśyamānā mṛtvā śīrtvā vā na kathañcitkriyāniṣṭhatāṃ gamayitumucitāḥ / na hyupahitaṃ śataśo dṛṣṭamapyanupahitaṃ kvaciddṛṣṭamadṛṣṭaṃ bhavati / tathā ca vartamānāpadeśā astikriyopahitā akāryārthā apyaṭavīvarṇakādayo loke bahulamupalabhyante / evaṃ kriyāniṣṭhā api saṃbandhamātraparyavasāyinaḥ ; yathā"kasyaiva puruṣaḥ"iti praśne uttaraṃ"rājñaḥ"iti / tathā prātipadikārthamātraniṣṭhāḥ ; yathā"kīdṛśāstaravaḥ"iti praśne uttaraṃ"phalinaḥ"iti / na hi pṛcchatā puruṣasya vā tarūṇāṃ vāstitvanāstitve pratipitsite ; kiṃ tu puruṣasya svāmibhedastarūṇāṃ ca prakārabhedaḥ / praṣṭurapekṣitaṃ cācakṣāṇaḥ svāmibhedameva prakārabhedameva ca prativyakti, na punarastitvam, tasya tenāpratipitsitatvāt / upapāditā ca bhūte 'pyarthe vyutpattiḥ prayojanavati padānām /

codayati- #yadi nāmopadiṣṭaṃ#bhūtaṅ #kiṃ tava,#upadeṣṭuḥ śroturvā prayojanaṃ #syāt#? tasmādbhūtamapi prayojanavadevopadeṣṭavyaṃ nāprayojanam ; aprayojanaṃ ca brahma, tasyodāsīnasya sarvakriyārahitatvenānupakārakatvāt iti bhāvaḥ / pariharati- #ucyata#iti / #anavagatātmavastūpadeśaśca tathaiva#prayojanavāneva #bhavitumarhati# / apyarthaścakāraḥ / etaduktaṃ bhavati-yadyapi brahmodāsīnam, tathāpi tadviṣayaṃ śābdajñānamavagatiparyantaṃ vidyā svavirodhinīṃ saṃsāramūlanidānamavidyāmucchindatprayojanavadityarthaḥ /

api ca ye 'pi kāryaparatvaṃ sarveṣāṃ padānāmāsthiṣata, tairapi 'brāhmaṇo na hantavyaḥ', 'na surā pātavyā' ityādīnāṃ na kāryaparatā śakyā āsthātum / kṛtyupahitamaryādaṃ hi kāryaṃ kṛtyā vyāptaṃ tannivṛttau nivartate, śiṃśapātvamiva vṛkṣatvanivṛttau / kṛtirhi puruṣaprayatnaḥ ; sa ca viṣayādhīnanirūpaṇaḥ / viṣayaścāsya sādhyasvabhāvatayā bhāvārtha eva pūrvāparībhūto 'nyotpādānukūlo bhavitumarhati, na dravyaguṇau / sākṣātkṛtivyāpyo hi kṛterviṣayaḥ ; na ca dravyaguṇayoḥ siddhayorasti kṛtivyāpyatā / ata eva śāstrakṛdvacaḥ- 'bhāvārthāḥ karmaśabdāstebhyaḥ kriyā pratīyeta' iti / dravyaguṇaśabdānāṃ naimittikāvasthāyāṃ kāryāvamarśe 'pi, bhāvasya svataḥ dravyaguṇaśabdānāṃ tu bhāvayogātkāryāvamarśa iti bhāvārthebhya evāpūrvāvagatiḥ, na dravyaguṇaśabdebhya iti / na ca 'dadhnā juhoti', 'saṃtatamāghārayati' ityādiṣu dadhyādīnāṃ kāryaviṣayatā ; tatrāpi hi homaghārabhāvārthaviṣayameva kāryam / na caitāvatā 'somena yajeta' itivat dadhisāṃtatyādiviśiṣṭahomāghāravidhānāt, 'agnihotraṃ juhoti', 'āghāramāghārayati' iti tadanuvādaḥ / yadyapyatrāpi bhāvārthaviṣayameva kāryam, tathāpi bhāvārthānubandhatayā dravyaguṇāvaviṣayāvapi vidhīyete / bhāvārtho hi kārakavyāpāramātratayāviśiṣṭaḥ kārakaviśeṣeṇa dravyādinā viśeṣyata iti dravyādistadanubandhaḥ / tathā ca bhāvārthe vidhīyamāne sa eva sānubandho vidhīyata iti dravyaguṇāvaviṣayāvapi tadanubandhatayā vihitau bhavataḥ / evaṃ ca bhāvārthapraṇālikayā dravyādisaṃkrānto vidhirgauravādbibhyatsvaviṣayasya cānyataḥ prāptatayā tadanuvādena tadanubandhībhūtadravyādiparo bhavatīti sarvatra bhāvārthaviṣaya eva vidhiḥ /

etena 'yadāgneyo 'ṣṭākapālo bhavati' ityatra saṃbandhaviṣayo vidhiriti parāstam / nanu na bhavatyartho vidheyaḥ ; siddhe bhavitari labdharūpasya bhavanaṃ pratyakartṛtvāt ; na khalu gaganaṃ bhavati ; nāpyasiddhe, asiddhasyāniyojyatvāt, gaganakusumavat ; tasmādbhavanena prayojyavyāpāreṇākṣiptaḥ prayojakasya bhāvayiturvyāpāro vidheyaḥ ; sa ca vyāpāro bhāvanā, kṛtiḥ, prayatna iti ; nirviṣayaścāsāvaśakyapratipattiḥ ; ato viṣayāpekṣāyāmāgneyaśabdopasthāpito dravyadevatāsaṃbandha evāsya viṣayaḥ / nanu vyāpāraviṣayaḥ puruṣaprayatnaḥ kathamavyāpārarūpaṃ saṃbandhaṃ gocarayet ? na hi 'ghaṭaṃ kuru' ityatrāpi sākṣānnāmārthaṃ ghaṭaṃ puruṣaprayatno gocarayati ; api tu daṇḍādi hastādinā vyāpārayati / tasmādghaṭārthāṃ kṛtiṃ vyāpāraviṣayāmeva pratipadyate, na tu svarūpato ghaṭaviṣayām / uddeśyatayā tvasyāmasti ghaṭo na tu viṣayatayā / viṣayatayā tu hastādivyāpāra eva / ata eva 'āgneyaḥ' ityatrāpi dravyadevatāsaṃbandhākṣipto yajireva kāryaviṣayo vidheyaḥ / kimuktaṃ bhavati"āgneyo bhavati"iti ? āgneyena yāgena bhāvayediti / ata eva 'ya evaṃ vidvān paurṇamāsyāṃ yajate', 'ya evaṃ vidvānamāvāsyāṃ yajate' ityanuvādo bhavati 'yadāgneyaḥ' ityādivihitasya yāgaṣaṭkasya / ata eva ca vihitānūditasya tasyaiva 'darśapūrṇamāsābhyāṃ svargakāmo yajeta' ityādhikārasaṃbandhaḥ /

tasmātsarvatra kṛtipraṇālikayā bhāvārthaviṣaya eva vidhirityekāntaḥ / tathā ca 'na hanyāt', 'na pibet' ityādiṣu yadi kāryamabhyupeyeta, tatastadvyāpikā kṛtirabhyupetavyā, tadvyāpakaśca bhāvārtho viṣayaḥ / evaṃ ca prajāpativratanyāyena paryudāsavṛttyāhananāpānasaṃkalpalakṣaṇayā tadviṣayo vidhiḥ syāt / tathā ca prasajyapratiṣedho dattajalāñjaliḥ prasajyeta / na ca sati saṃbhave lakṣaṇā nyāyyā / 'nekṣetodyantam' ityādau tu 'tasya vratam' ityadhikārātprasajyapratiṣedhāsaṃbhavena paryudāsavṛttyānīkṣaṇasaṃkalpalakṣaṇā yuktā / tasmāt 'na hanyāt', 'na pibet' ityādiṣu prasajyapratiṣedheṣu bhāvārthābhāvāttadvyāptāyāḥ kṛterabhāvaḥ ; tadabhāve ca tadvyāptasya kāryasyābhāva iti na kāryaparatvaniyamaḥ sarvatra vākye ityāha- #brahmaṇo na hantavya ityevamādyā#iti /

nanu kasmānnivṛttireva kāryaṃ na bhavati, tatsādhanaṃ vetyata āha- #na ca sā kriyā#iti / kriyāśabdaḥ kāryavacanaḥ / etadeva vibhajate- #akriyārthānām#iti /

syādetat / vidhivibhaktiśravaṇātkāryaṃ tāvadatra pratīyate ; tacca na bhāvārthamantareṇa ; na ca rāgataḥ pravṛttasya hananapānādāvakasmādaudāsīnyamupapadyate vinā vidhārakaprayatnam ; tasmātsa eva pravṛttyunmukhānāṃ manovāgdehānāṃ vidhārakaḥ prayatno niṣedhavidhigocaraḥ kriyeti nākriyāparamasti vākyaṃ kiñcidapīti āha- #na ca hananakriyānivṛttyaudāsīnyavyatirekeṇa nañaḥ śakyamaprāptakriyārthatvaṃ kalpayitum# / kena hetunā na śakyamityata āha- #svabhāvaprāptahantyarthānurāgeṇa#nañaḥ / ayamarthaḥ- hananapānaparo hi vidhipratyayaḥ pratīyamānaste eva vidhatte ityutsargaḥ / na caite śakye vidhātum, rāgataḥ prāptatvāt / na cātra nañaḥ prasajyapratiṣedho vidheyaḥ. tasyāpyaudāsīnyarūpasya siddhatayā prāptatvāt / na ca vidhārakaḥ prayatnaḥ, tasyāśrutatvena lakṣyamāṇatvāt, sati saṃbhave ca lakṣaṇāyā anyāyyatvāt, vidhivibhakteśca rāgataḥ prāptapravṛttyanuvādakatvena vidhiviṣayatvāyogāt / tasmādyatpibeddhanyādvetyanūdya tanneti niṣidhyate, tadabhāvo jñāpyate ; na tu nañartho vidhīyate / abhāvaśca svavirodhibhāvanirūpaṇatayā bhāvacchāyānupātīti siddhe siddhavat, sādhye ca sādhyavadbhāsata iti sādhyaviṣayo nañarthaḥ sādhyavadbhāsata iti nañarthaḥ kārya iti bhramaḥ / tadidamāha- #nañaścaiṣa svabhāva#iti /

nanu bodhayatu svasaṃbandhino 'bhāvaṃ nañ ; pravṛttyunmukhānāṃ tu manovāgdehānāṃ kuto 'kasmānnivṛttirityata āha- #abhāvabuddhiścaudāsīnya#paripālana #kāraṇam# / ayamabhiprāyaḥ- 'jvaritaḥ pathyamaśnīyāt', 'na sarpāyāṅguliṃ dadyāt'

ityādivacanaśravaṇasamanantaraṃ prayojyavṛddhasya pathyāśane pravṛttiṃ bhujaṅgāṅgulidānonmukhasya ca tato nivṛttimupalabhya bālo vyutpitsuḥ prayojyavṛddhasya pravṛttinivṛttihetū icchādveṣāvanumimīte / tathā hi- icchādveṣahetuke vṛddhasya pravṛttinivṛttī, svatantrapravṛttinivṛttitvāt, madīyasvatantrapravṛttinivṛttivat / kartavyataikārthasamaveteṣṭāniṣṭasādhanabhāvāvagamapūrvakau cāsyecchādveṣau, pravṛttinivṛttihetubhūtecchādveṣatvāt, matpravṛttihetubhūtecchādveṣavat / na jātu mama śabdatadvyāpārapuruṣāśayatraikālyānavicchannabhāvanāpūrvapratyayapūrvāvicchādveṣāvabhūtām ; api tu bhūyo bhūyaḥ svagatamālocayata uktakāraṇapūrvāveva pratyavabhāsete / tasmādvṛddhasya svatantrapravṛttinivṛttī icchādveṣabhedau ca kartavyataikārthasamaveteṣṭāniṣṭasādhanabhāvāvagamapūrvāvityānupūrvyā siddhaḥ kāryakāraṇābhāva itīṣṭāniṣṭasādhanatāvagamātprayojyavṛddhapravṛttinivṛttī iti siddham / sa cāvagamaḥ prāgabhūtaḥ śabdaśravaṇānantaramupajāyamānaḥ śabdaśravaṇahetuka iti pravartakeṣu vākyeṣu 'yajeta' ityādiṣu śabda eva kartavyamiṣṭasādhanaṃ vyāpāramavagamayaṃstasyeṣṭasādhanatāṃ kartavyatāṃ cāvagamayati ; ananyalabhyatvādubhayoḥ, anantyalabhyasya ca śabdārthatvāt / yatra tu kartavyatānyata eva labhyate, yathā 'hanyāt', 'na pibet' ityādiṣu, hananapānapravṛttyo rāgataḥ pratilambhāt, tatra tadanuvādena nañsamabhivyāhṛtā liṅādivibhaktiranyato 'prāptamanayoranarthahetubhāvamātramavagamayati / pratyakṣaṃ hi tayoriṣṭasādhanabhāvo 'vagamyate, anyathā rāgaviṣayatvāyogāt / tasmādrāgādiprāptakartavyatānuvādenānarthasādhanatāprajñāpanaparam 'na hanyāt', 'na pibet' ityādivākyam, na tu kartavyatāparamiti suṣṭhūktamakāryaniṣṭhatvaṃ niṣedhānām / niṣedhyānāṃ cānarthasādhanatābuddhireva niṣedhyābhāvabuddhiḥ / tayā khalvayaṃ cetana āpātato ramaṇīyatāṃ paśyannapyāyatimālocya pravṛttyabhāvaṃ nivṛttimavabudhya nivartate / audāsīnyamātmano 'vasthāpayatīti yāvat /

syādetat / abhāvabuddhiścedaudāsīnyasthāpanākāraṇam, yāvadaudāsīnyamanuvarteta ; na cānuvartate ; na hyudāsīno 'pi viṣayāntaravyāsaktacittastadabhāvabuddhimān ; na cāvasthāpakakāraṇābhāve kāryāvasthānaṃ dṛṣṭam ; na hi stambhāvapāte prāsādo 'vatiṣṭhate / ata āha- #sā ca dagdhendhanāgnivatsvayamevopaśāmyati# / tāvadeva khalvayaṃ pravṛttyunmukho na yāvadasyānarthahetubhāvamadhigacchati / anarthahetutvādhigamo 'sya samūloddhāraṃ pravṛttimuddhṛtya dagdhendhanāgnivatsvayamevopaśāmyati /

etaduktaṃ bhavati- yathā prāsādāvasthānakāraṇaṃ stambho naivamaudāsīnyāvasthānakāraṇamabhāvabuddhiḥ ; api tvāgantukādvināśahetostrāṇenāvasthānakāraṇam, yathā kamaṭhapṛṣṭhaniṣṭhuraḥ kavacaḥ śāstraprahāratrāṇena rājanyajīvāvasthānahetuḥ / na ca kavacāpagame ca asati ca śastraprahāre, rājanyajīvanāśa iti / upasaṃharati- #tasmātprasaktakriyānivṛttyaudāsīnyameva#iti / audāsīnyamajānato 'pyastīti prasaktakriyānivṛttyopalakṣya viśinaṣṭi / tatkimakriyārthatvenānarthakyamāśaṅkya kriyārthatvopavarṇanaṃ jaiminīyamasamañjasamevetyupasaṃhāravyājena pariharati- #tasmātpuruṣārtha#iti / puruṣārthānupayogyupākhyānādiviṣayāvakriyārthatayā kriyārthatayā ca pūrvottarapakṣau ; na tūpaniṣadviṣayau, upaniṣadāṃ svayaṃ puruṣārtharūpabrahmāvagatamaparyanasānādityarthaḥ /

#yadapi#aupaniṣadātmajñānamapuruṣārthaṃ manyamānena #uktam-kartavyavidhyanupraveśamantareṇa#iti, atra nigūḍhābhisaṃdhiḥ pūrvoktaṃ parihāraṃ smārayati- #tatparihṛtam#iti / atrākṣeptā svoktamarthaṃ smārayati- #nanu śrutabrahmaṇo 'pi#iti / nigūḍhamabhisaṃdhiṃ samādhātodghāṭayati- #atrocyate-nāvagatabrahmātmabhāvasya#iti / satyaṃ na brahmajñānamātraṃ sāṃsārikadharmanivṛttikāraṇam, api tu sākṣātkāraparyantam / brahmasākṣātkāraścāntaḥkaraṇavṛttibhedaḥ śravaṇamananādijanitasaṃskārasacivamanojanmā, ṣaḍjādibhedasākṣātkāra iva gāndharvaśāstraśravaṇābhyāsasaṃskṛtamanoyoniḥ / sa ca nikhilaprapañcamahendrajālasākṣātkāraṃ samūlamunmūlayannātmānamapi prapañcatvāviśeṣādunmūlayatītyupapāditamadhastāt / tasmādrajjusvarūpakathanatulyataivātreti siddham / atra ca vedapramāṇamūlatayā #vedapramāṇajanita#ityuktam / atraiva sukhaduḥkhānutpādabhedena nidarśanadvayamāha- #na hi dhanina#iti / śrutimatrodāharati- #taduktam#iti /

codayati- #śarīre patite#iti / pariharati- #na; saśarīratvasya#iti / yadi vāstavaṃ saśarīratvaṃ bhavet, na jīvatastannivarteta ; mithyājñānanimittaṃ tu tat ; taccotpannatattvajñānena jīvatāpi śakyaṃ nivartayitum / yatpunaraśarīratvaṃ tadasya svabhāva iti na śakyaṃ nivartayitum, svabhāvahānena bhāvavināśaprasaṅgādityāha- #nityamaśarīratvam#iti /

syādetat / na mithyājñānanimittaṃ saśarīratvam api tu dharmādharmanimittam ; tacca svakāraṇadharmādharmanivṛttimantareṇa na nivartate ; tannivṛttau ca prāyaṇameveti na jīvato 'śarīratvamiti śaṅkate- #tatkṛta#iti / tat ityātmānaṃ parāmṛśati / nirākaroti- #na ; śarīrasaṃbandhasya#iti / na tāvadātmā sākṣāddharmādharmau kartumarhati, vāgbuddhiśarīrārambhajanitau hi tau nāsati śarīrasaṃbandhe bhavataḥ ; tābhyāṃ tu śarīrasaṃbandhaṃ rocayamāno vyaktaṃ parasparāśrayatvaṃ doṣamāvahati ; tadidamāha- #śarīrasaṃbandhasya#iti / yadyucyeta satyamasti parasparāśrayatvam, na tveṣa doṣaḥ, anāditvāt, bījāṅkuravat ityata āha- #andhaparamparaiṣānāditvakalpanā# / yattu manyate-neyamandhaparamparātulyā anāditā ; na hi yato dharmādharmabhedādya ātmaśarīrasaṃbandhabhedastata eva śarīrasaṃbandhāt sa dharmādharmabhedaḥ ; kiṃ tveṣa pūrvasmādātmaśarīrasaṃbandhātpūrvadharmādharmabhedajanmanaḥ ; eva tvātmaśarīrasaṃbandho 'nyasmāddharmādharmabhedāt -iti, taṃ pratyāha- #kriyāsamavāyābhāvāt#iti / śaṅkate- #saṃnidhānamātreṇa#iti / pariharati- #na#iti / #upārjanaṃ#svīkaraṇam / na tviyaṃ vidhātmanītyāha- #na#

#tvātmana#iti /

ye tu dehādāvātmābhimāno na mithyā, api tu gauṇaḥ, māṇavakādāviva siṃhābhimāna iti manyante, tanmatamupanyasya dūṣayati- #atrāhuḥ#iti / prasiddho vastubhedo yasya puruṣasya sa tathoktaḥ / upapāditaṃ caitadasmābhiradhyāsabhāṣya iti nehopapādyate / yathā mandāndhakāre sthāṇurayamityagṛhyamāṇaviśeṣe vastuni puruṣāt sāṃśayikau puruṣaśabdapratyayau sthāṇuviṣayau ; tatra hi puruṣatvamaniyatamapi samāropitameva / evaṃ saṃśaye samāropitamaniścitamudāhṛtya viparyayajñāne niścitamudāharati- #yathā vā śuktikāyām#iti / śuklabhāsvarasya dravyasya puraḥsthitasya sati śuktikārajatasādhāraṇye yāvadatra rajataviniścayo bhavati tāvatkasmācchuktiviniścaya eva na bhavati ? saṃśayo vā dvedhā yuktaḥ ; samānadharmadharmiṇo darśanāt upalabghyanupalabdhyavyavasthātaḥ ; viśeṣadvayasmṛteśca saṃskāronmeṣahetoḥ sādṛśyasya dviṣṭhatvenobhayatra tulyametaditi / ata uktam- #akasmāt#iti / anena dṛṣṭasya hetoḥ samānatve 'pyadṛṣṭaṃ heturuktam ; tacca kāryadarśanonneyatvenāsādhāraṇamiti bhāvaḥ / #ātmānātmavivekinām#iti / śravaṇamananakuśalatāmātreṇa paṇḍitānām ; anutpannatattvasākṣātkārāṇāmiti yāvat / taduktam- #paśvādibhiścāviśeṣāt#iti / śeṣamatirohitārtham /

jīvato viduṣo 'śarīratve ca śrutismṛtī udāharati- #tathā ca#iti / subodham / prakṛtamupasaṃharati- #tasmānnāvagatabrahmātmabhāvasya#iti /

nanūktaṃ yadi jīvasya brahmātmatvāvagatireva sāṃsārikadharmanivṛttihetuḥ, hanta mananādividhānānarthakyam ; tasmātpratipattividhiparā vedāntā iti, tadanubhāṣya dūṣayati- #yatpunaruktaṃ śravaṇātparācīnayoḥ#iti / manananididhyāsanayorapi na vidhiḥ, tayoranvayavyatirekasiddhasākṣātkāraphalayorvidhisarūpairvacanairanuvādāt ; tadidamuktam- #avagatyarthatvāt#iti / brahmasākṣātkāro 'vagatiḥ ; tadarthatvaṃ manananididhyāsanayoranvayavyatirekasiddhamityarthaḥ / atha kasmānmananādividhireva na bhavatītyata āha- #yadi hyavagatam#iti / na tāvanmanananididhyāsane pradhānakarmaṇī apūrvaviṣaye amṛtatvaphale ityuktamadhastāt / ato guṇakarmatvamanayoravaghātaprokṣaṇādivatpariśiṣyate ; tadapyayuktam, anyatropayuktopayokṣyamāṇatvābhāvādātmanaḥ ; viśeṣatastvaupaniṣadasya karmānuṣṭhānavirodhāt- ityarthaḥ / prakṛtamupasaṃharati- #tasmāt#iti /

evaṃ ca siddharūpabrahmaparatve upaniṣadām, brahmaṇaḥ śāstrārthasya dharmādanyatvāt, bhinnaviṣayatvena śāstrabhedāt, 'athāto brahmajijñāsā' ityasya śāstrārambhatvamupapadyata ityāha- #evaṃ ca sati#iti / itarathā tu dharmajijñāsaiveti na śāstrāntaramiti na śāstrāntarārambhatvaṃ syādityāha- #pratipattividhiparatva#iti / na kevalaṃ siddharūpatvādbrahmātmaikyasya dharmādanyatvam, api tu tadvirodhādapītyupasaṃhāravyājenāha- #tasmādahaṃ brahmāsmi#iti / #iti#karaṇena jñānaṃ parāmṛśati / vidhayo hi dharme pramāṇam / te ca sādhyasādhanetikartavyatābhedādhiṣṭhānā dharmotpādinaśca tadadhiṣṭhānā na brahmātmaikye sati prabhavanti, virodhāt ityarthaḥ / na kevalaṃ dharmapramāṇasya śāstrasyeyaṃ gatiḥ, api tu sarveṣāṃ pramāṇānāmityāha- #sarvāṇi cetarāṇi pramāṇāni#iti / kutaḥ ? #na hi#iti / advaite hi viṣayaviṣayibhāvo nāsti ; na ca kartṛtvam, kāryābhāvāt ; na ca kāraṇatvam, ata eva / tadidamuktam- #apramātṛkāṇi ca#iti cakāreṇa /

atraiva brahmavidāṃ gāthā udāharati- #api cāhuḥ#iti / putradārādiṣvātmābhimāno gauṇaḥ / yathā svaduḥkhena duḥkhī, yathā svasukhena sukhī, tathā putrādigatenāpīti so 'yaṃ gauṇaḥ / na tvekatvābhimānaḥ, bhedasyānubhavasiddhatvāt / tasmāt 'gaurvāhīkaḥ' itivadgauṇaḥ / dehendriyādiṣu tvabhedānubhavānna gauṇa ātmābhimānaḥ ; kiṃ tu śuktau rajatajñānavanmithyā / tadevaṃ dvividho 'yamātmābhimāno lokayātrāṃ vahati / tadasattve tu na lokayātrā, nāpi brahmātmaikatvānubhavaḥ, tadupāyasya śravaṇamananāderabhāvāt / tadidamāha- #putradehādibādhanāt# / gauṇātmano 'sattve putrakalatrādibādhanam ; mamakārābhāva iti yāvat / mithyātmano 'sattve dehendriyādibādhanaṃ śravaṇādibādhanaṃ ca / tataśca na kevalaṃ lokayātrāsamucchedaḥ ; #sadbrahmāhamityevaṃ bodhi#bodhaśīlaṃ yat #kāryam#, advaitasākṣātkāra iti yāvat, tadapi #kathaṃ bhavet ?#kutastadasaṃbhava ityata āha- #anveṣṭavyātmavijñānātprākpramātṛtvamātmanaḥ# / upalakṣaṇaṃ caitat ; pramāprameyapramāṇavibhāga ityapi draṣṭavyam / etaduktaṃ bhavati- eṣa hi vibhāgo 'dvaitasākṣātkārakāraṇam, tato niyamena prāgbhāvāt ; tena tadabhāve kāryaṃ notpadyata iti / na ca pramāturātmano 'nveṣṭavya ātmānya ityāha- #anviṣṭaḥ syātpramātaiva pāpmadoṣādivarjitaḥ# / uktaṃ hi grīvāsthagraiveyakanidarśanam /

syādetat / apramāṇātkathaṃ pāramārthikādvaitānubhavotpattirityata āha- #dehātmapratyayo yadvatpramāṇatvena kalpitaḥ / laukikaṃ tadvadevedaṃ pramāṇaṃ tu# / asyāvadhimāha- #ā ātmaniścayāt#; ā brahmasvarūpasākṣātkārādityarthaḥ / etaduktaṃ bhavati- pāramārthikaprapañcavādibhirapi dehādiṣvātmābhimāno mithyeti vaktavyam, pramāṇabādhitatvāt / tasya ca samastapramāṇakāraṇatvaṃ bhāvikalokayātrāvāhitvaṃ cābhyupeyam / seyamasmākamapyadvaitasākṣātkāre vidhā bhaviṣyati / na cāyamadvaitasākṣātkāro 'pyantaḥkaraṇavṛttibheda ekāntataḥ paramārthaḥ / yastu sākṣātkāro bhāvikaḥ, nāsau kāryaḥ, tasya brahmasvarūpatvāt / avidyā tu yadyavidyāmucchindyājjanayedvā, na tatra kācidanupapattiḥ / tathā ca śrutiḥ-

vidyāṃ cāvidyāṃ ca yastadvedobhayaṃ saha /

avidyayā mṛtyuṃ tīrtvā vidyayāmṛtamaśnute //

iti /
tasmātsarvamavadātam //

#iti catuḥsūtrī samāptā# /

evaṃ 'kāryānvayaṃ vinā siddharūpe brahmaṇi mānatā /
puruṣārthe svayaṃ tāvadvedāntānāṃ prasādhitā //

' brahmajijñāsāṃ pratijñāya 'janmādyasya yataḥ' ityādinā 'tattu samanvayāt' ityantena sūtrasaṃdarbheṇa sarvaśaktau jagadutpattisthitivināśakāraṇe prāmāṇyaṃ vedāntānāmupapāditam / tacca brahmaṇīti paramārthataḥ / tvadyāpi brahmaṇyeveti vyutpāditam / tadtra saṃdihyate- tajjagadupādānakāraṇaṃ kiṃ cetanamutācetanamiti / atra ca vipratipatteḥ pravādīnāṃ viśeṣānupalambhe sati saṃśayaḥ / tatra ca pradhānamacetanaṃ jagadupādānakāraṇamanumānasiddhamanuvadantyupaniṣada iti sāṃkhyāḥ / jīvāṇuvyatiriktacetaneśvaranimittādhiṣṭhitāścaturvidhāḥ paramāṇavo jagadupādānakāraṇamanumitamanuvadantīti kāṇādāḥ / ādigrahaṇenābhāvopādānatvādi grahītavyam / anirvacanīyānādyavidyāśaktimañcetanopādānaṃ jagadāgamikamiti brahmavidaḥ /

etāsāṃ ca vipratipattīnāmanumānavākyānumānavākyatadābhāsā bījam /
tadevaṃ vipratipatteḥ saṃśaye kiṃ tāvatprāptam /
tatra jñānakriyāśaktyabhāvadbrahmaṇo 'pariṇāminaḥ /
na sarvaśaktivijñāne pradhāne tvasti saṃbhavaḥ //

jñānakriyāśaktī khalu jñānakriyākāryadarśanonneyasadbhāve / na ca jñānakriye cidātmani staḥ, tasyāpariṇāmitvādekatvācca / triguṇe tu pradhāne pariṇāmini saṃbhavataḥ / yadyapi ca sāmyāvasthāyāṃ pradhāne samudācaradvṛttinī kriyājñāne na staḥ, tathāpyavyaktena śaktyātmanā rūpeṇa saṃbhavata eva / tathā ca pradhānameva sarvajñaṃ ca sarvaśakti ca / na tu brahma / svarūpacaitanyaṃ tvasyāvṛttitamanupayogi jīvātmanāmivāsmākam / na ca svarūpacaitanye kartṛtvam, akāryatvāttasya / kāryatve vā na sarvadā sarvajñatā / bhogāpargalakṣaṇapuruṣārthadvayaprayuktānādipradhānapuruṣasaṃyoganimittastu mahadahaṅkārādikrameṇācetanasyāpi cetanānadhiṣṭhitasya pradhānasya pariṇāmaḥ sargaḥ / dṛṣṭaṃ cācetanaṃ cetanānadhiṣṭhitaṃ puruṣārthe pravartamānam /

yathā vatsavivṛddhyarthamacetanaṃ kṣīraṃ pravartate /
'tadaikṣata bahu syāṃ prajāyeya' ityādyāśca śrutayo 'cetane 'pi cetanavadupacārātsvakāryonmukhamādarśayanti, yathā kūlaṃ pipatiṣatīti /
'yatprāye śrūyate yacca tattādṛgavagamyate /
bhāktaprāye śrutamidamato bhīktaṃ pratīyate //

' api cāhurvṛddhāḥ- yathāgryaprāye likhitaṃ dṛṣṭvā vadanti bhavedayamagryaḥ iti, tathedapi 'tā āpa aikṣanta' tatteja aikṣata ityādyupacāraprāye kṣutam tadaikṣata ityaupacārikameva vijñeyam / anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi iti ca pradhānasya jīvātmatvaṃ jīvārthakāritayāha / yathā hi bhadraseno rājārthakārī rājñā bhadraseno mamātmetyupacaryate, evaṃ tattvamasi ityādyāḥ śrutayo bhāktāḥ saṃpattyarthā vā draṣṭavyāḥ / svamapīto bhavati iti ca niruktaṃ jīvasya pradhāne svakīye 'pyayaṃ suṣuptāvasthāyāṃ brūte / pradhānāṃśatamaḥsamudrake hi jīvonidrāṇastamasīva magno bhavati / yathāhuḥ- abhāvapratyayālambanā vṛttirnidrā iti / vṛttīnāmanyāsāṃ pramāṇādīnāmabhāvastasya pratyayakāraṇaṃ tamastadālambamā nidrā jīvasya vṛttirityarthaḥ / tathā sarvajñaṃ prastutya śvetāśvataramantrro 'pi - sakārāṇāṃ karaṇādhipādhipa- iti prādhānābhiprāyaḥ / pradhānasyaiva sarvajñatvaṃ pratipāditamadastāt / tasmādacetanaṃ pradhānaṃ jagadupādānamanuvadanti śrutaya iti pūrvaḥ pakṣaḥ / evaṃ kāṇādādimate 'pi kathañcidyojananīyāḥ śrutayaḥ / akṣarārthastu #pradhānakāraṇapakṣe 'pīti pradhānasyāpīti# / apikārāvevakārārthau / syādetat / sattvasaṃpattyā cedasya sarvajñatātha tamaḥsaṃpattyāsarvajñataivāsya kasmānna bhavatītyāha- #tena ca sattvadharmeṇa jñāneneti# / sattvaṃ hi prakāśaśīlaṃ niratiśayotkarṣaṃ sarvajñatābījam / tathāhuḥ niratiśayaṃ sarvajñatābījaṃ iti / yatkhalu sātiśayaṃ tatkvacinniratiśayaṃ dṛṣṭaṃ, yathā kuvalāmalakabilveṣu, sātiśayaṃ mahattvaṃ vyomni paramamahati niratiśayam / evaṃ jñānamapyekadvibahuviṣayatayā sātiśayamityanenāpi kvacinniratiśayena bhavitavyam / idameva cāsya niratiśayatvaṃ yadviditasamastaveditavyam / tadidaṃ sarvajñatvaṃ sattvasya niratiśayotkarṣatve saṃbhavati / etaduktaṃ bhavati- yadyapi rajastamasī api staḥ tathāpi puruṣārtaprayuktaguṇavaiṣamyātiśayātsattvasya niratiśayotkarṣe sārvajñyaṃ kāryamutpadyata iti pradhānavasthāyāmapi tanmātraṃ vivakṣitvāvivakṣitvā ca tamaḥkāryaṃ pradhānaṃ sarvajñamupacaryata iti / apibhyāmavadhāraṇasya vyavacchedyamāha- #na kevalasyeti# / nahi kiñcidekaṃ kāryaṃ janayedapi tu bahūni / cidātmā caikaḥ, pradhānaṃ tu triguṇamiti tata eva kāryamutpattimarhati, na cidītmana ityarthaḥ / tavāpi ca yogyatāmātreṇaiva cidātmanaḥ rvajñatābhyupagamo na kāryayogādityāha- #tvayāpīti# / na kevalasyākāryakāraṇasyetyetatsihāvalokena prapañcayati- #prāgutpatteriti / api ca pradhānasyeti# / castvarthaḥ / evaṃ prāpta ucyate- #īkṣaternāśabdam# /

nāmarūpaprapañcalakṣaṇakāryadarśanādetatkāraṇamātravaditi sāmānyakalpamāyāmiti pramāṇaṃ, na tu tadacetanaṃ cetanamiti vā viśeṣakalpanāyāmastyanumānamityupariṣṭātpravedayiṣyate /
tasmānnāmarūpaprapañcakāraṇabhedapramāyāmāmnāya eva bhagavānupāsanīyaḥ /
tadevamāmnāyaikasamadhigamanīye jagatkāraṇaṃ 'paurvāparyaparāmarśādyadāmnāyo 'ñjasā vadet /
jagadbījaṃ tadeveṣṭaṃ cetane ca sa āñjasaḥ //

teṣu teṣu khalvāmnāyapradeśeṣu tadaikṣata ityevañjātīyakairvākyairīkṣituḥ kāraṇajjagajjanmākhyāyata iti / na ca pradhānaparamāṇvāderacetanasyekṣitṛtvamāñjasam / sattvāṃśenekṣitṛ pradhānaṃ, tasya prakāśakatvāditi cenna / tasya jāḍyena tattvānupapatteḥ / kastarhi rajatastamobhyāṃ sattvasya viśeṣaḥ / svacchatāṣa / svacchaṃ hi sattvam / asvacche ca rajastamasī /

svacchasya ca caitanyabimbodgrahitayā prakāśakatvavyapadeśe netarayoḥ, asvacchatayā tadgrāhikatvābāvāt / pārthivatve tulya iva maṇerbimbodgrāhitā na loṣṭādīnām / brahmaṇastvīkṣitṛtvamāñjasaṃ, tasyāmnāyato nityajñānasvabhāvatvaviniścāt / nanvata evāsya nekṣitṛtvaṃ, nityasya jñānasvabhāvabhūtasyekṣaṇasyākriyātvena brahmaṇastatprati nimittabhāvābhāvāt / akriyānimittasya ca kārakatvanivṛttau tadvyāptasya tadviśeṣasya kartṛtvasya nivṛtteḥ / satyaṃ, brahmasvabhāvaścaitanyaṃ nityatayā na kriyā, tasya tvanavacchinnasya tattadviṣayopadhānamedāvacchedena kalpitabhedasyānityatvaṃ kīryatvaṃ copapadyate / tathā caivaṃlakṣaṇa īkṣaṇe sarvaviṣaye brahmaṇaḥ svātantryalakṣaṇaṃ kartṛtvamupapannam / yadyapi ca kūṭasthanityasyāpariṇāmina audāsīnyamasya vāstavaṃ tathāpyanādyanirvacanīyavidyāvacchinnasya vyāpāravattvabhavabhāsata iti kartṛtvopapattiḥ / parairapi ca cicchekte- kūṭasthanityāyā vṛttīḥ prati kartṛtvamīdṛśamevābhyupeyaṃ, caitanyasāmānyādhikaraṇyena jñātṛtvopalabdheḥ / nahi prādhānikānyantarbahiḥkaraṇāni trayodaśa sattvaguṇapradhānānyapi svayamevācetanāni, tadvṛttayā svaṃ vā paraṃ vā veditumutsahante / no khalvandhāḥ sahasramapi pānthāḥ panthānaṃ vidanti / cakṣuṣmatā caikena cedvedyate, sa eva tarhi mārgadarśī svatantraḥ kartā netā teṣām / evaṃ buddhisattvasya svayamacetanasya citibimbasaṃkrāntyā cedāpannaṃ caitanyasya jñātṛtvaṃ, citireva jñātrī svatantrā, nāntarbahiṣkaraṇānyandhasahasrapratimānyasvasantrāṇi / na cāsyaściteḥ asti vyāpārayogaḥ / na ca tadayoge 'pyajñātṛtvaṃ, vyāpāravatāmapi jaḍānāmajñatvāt / tasmādantaḥkaraṇavartinaṃ vyāpāramāropya citiśaktau kartṛtvābhimānaḥ / antaḥkaraṇe vā caitanyamāropya tasya jñātṛtvābhimānaḥ / sarvathā bhavanmateṣaḍapi nedaṃ svābhāvikaṃ kvacidapi jñātṛtvaṃ, api tu sāṃvyavahārārikameveti paramārthaḥ / nityasyātmano jñānaṃ pariṇāma iti ca bhedābhedapakṣamapākurvadbhirapāstam /

kūṭasthasya nityasyātmano 'vyāpāravata eva bhinnaṃ jñānaṃ dharma iti copariṣṭādapākariṣyate /
tasmādvastuto 'navacchinnaṃ caitanyaṃ tattvānyatvābhyāmanirvacanīyāvyākṛtavyācikīrṣitanāmarūpaviṣayāvacchinnaṃ sajjñānaṃ kāryaṃ, tasya kartā īśvaro jñātā sarvajñaḥ sarvaśaktiriti siddham /
tathā ca śrutiḥ- tapasā cīyate brahma tato 'nnamabhijāyate /
annātprāṇo manaḥ satyaṃ lokāḥ karmasu cāmṛtam //

yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tapaḥ /
tasmādetadbrahma nāma rūpamannaṃ ca jāyate //

iti / tapasā jñānena avyākṛtanāmarūpaviṣayeṇa cīyate tadvyācikīrṣavadbhavati, yathā kuvindādiravyākṛtaṃ paṭādi buddhāvālikhya cikīrṣati / ekadharmavān dvitīyadharmopajananena upacita ucyate / vyācikīrṣāyāṃ copacaye sati tato nāmarūpamannamadanīyaṃ sādhāraṇaṃ saṃsāriṇāṃ vyācikīrṣitamabhijāyate / tasmādavyākṛtādvyācikīrṣitādannātprāṇo hiraṇyagarbho brahmaṇo jñānakriyāśaktyadhiṣṭhānaṃ jagatsūtrātmā sādhāraṇe jāyate, yathāvyākṛtāt vyacikīrṣitātpaṭādavāntarakāryaṃ dvitantukādi / tasmācca prāṇānmana ākhyaṃ saṃkalpavikalpādivyākaraṇātmakaṃ jāyate / tato vyākaraṇātmakānmanasaḥ satyaśabdavācyānyākāśādīni jāyante / tebhyaśca satyākhyebhyo 'nukrameṇa lokāḥ bhūrādayaḥ teṣu manuṣṭādiprāṇino varṇāśramakrameṇa karmāṇi dharmādharmarūpāṇi jāyante / karmasu cāmṛtaṃ phalaṃ svarganarakādi / tacca svaninittayordharmādharmayoḥ satorna vinaśyatītyamṛtam / yāvaddharmādharmabhāvīti yāvat / yaḥ sarvajñaḥ sāmānyataḥ, sarvavidviśeṣataḥ / yasya bhagavato jñānamayaṃ tapo dharmo nāyāsamayam, tasmādbrahmamaḥ pūrvasmādetatparaṃ kāryaṃ brahma / kiñca nāmarūpamannaṃ ca vrīhiyavādi jāyata iti / tasmātpradhānasya sāmyāvasthāyāmanīkṣitṛtvāt, kṣetrajñānāṃ ca satyapi caitanye sargādau viṣayānīkṣaṇāt, mukhyasaṃbhave copacārasyānyāyyatvāt, mumukṣoścāyathārthopadeśānupapatteḥ, muktivirodhitvāt, tejaḥprabhṛtīnāṃ ca mukhyāsaṃbhavenopacārāśrayaṇasya yuktisiddhatvāt, saṃśaye ca tatprāyapāṭhasya niścāyakatvāt, iha tu mukhyasyautsargikatvena niścaye sati saṃśayābhāvāt, anyathā kirātaśatasaṃkīrṇadeśanivāsino brāhmaṇāyanasyāpi kirātatvāpatteḥ, brahmaivekṣitranādyanirvācyāvidyāsacivaṃ jagadupādānaṃ, śuktiriva samāropitasya rajatasya, marīcaya iva jalasya, evaścadramā iva dvatīyasya cadramasaḥ / na tvacetanaṃ pradhānaparamāṇatvādi / aśabdaṃ hi tat / na ca pradhānaṃ paramāṇavo vā tadatiriktasarvajñeśvarādhiṣṭhitā jagadupādānamiti sāṃprataṃ kāryatvāt / kāraṇātkāryāṇāṃ bhedābhāvāt kāraṇajñānena samastakāryaparijñānasya mṛdādinidarśanenāgamena prasādhitvāt, bhede ca tadanupapatteḥ / sākṣācca 'ekamevādvitīyam' 'neha nānāsti kiñcana' mṛtyoḥ , mṛtyumāpnoti' ityādibhirbrahmātiriktasya prapañcasya pratiṣedhācetanopādānameva jagat, bhujaṅga ivāropiti gajjūpādāna iti siddhāntaḥ / sadupādānatve hi siddhe jagatastadupādānaṃ cetanamacetanaṃ veti saṃśayya mīmāṃsyeta / adyāpi tu sadupādānatvamasiddhamityata āha- #tatredaṃśabdavācyam#ityādi #darśayati#ityantena / tathāpīkṣitā pāramārthikapradhānakṣetrajñātirikta īśvaro bhaviṣyati; yathāhurhairaṇyagarbhā ityataḥ śrutiḥ patitā- 'ekamevādvitīyaṃ' iti / bahu syām' iti cācetanaṃ kāraṇamātmana eva bahubhāvamāha / tenāpi kāraṇaccetanābhinnaṃ kāryamabhyupagamyate / yadyapyākāśādyā bhūtasṛṣṭistathāpi tejo 'bannānāmeva trivṛtkaraṇasya vivakṣitatvāttatra tejasaḥ prāthamyāttejaḥ prathamamuktam / ekamadvitīyaṃ jagadupādānamityatra śrutyantaramapi paṭhati- #tathānyatreti# / brahma catuṣpādaṣṭāśaphaṃ ṣoḍaśakalaśam / tadyathā- prācī pratīcī dakṣiṇodīcīti catasraḥ kalā brahmaṇaḥ prakāśavānnāma prathamaḥ pādaḥ / tadardhaṃ śaphaḥ / tathā pṛthivyantarīkṣaṃ dyauḥ samudra ityaparaścatasraḥ kalā dvitīyaḥ pādo 'nantavānnāma / tathāgniḥ sūryacadramā vidyuditi catasraḥ kalāḥ, sa jyotiṣmānnāma tṛtīyaḥ pādaḥ / prāṇaścakṣuḥ śrotraṃ vāgiti catasraḥ kālāḥ, sa caturthaṃ āyatanavānnāma brahmaṇaḥ pādaḥ / tadevaṃ ṣoḍaśakalaṃ ṣoḍaśāvayavaṃ brahmopāsyamiti siddham / syādetat / īkṣateriti tipā dhātusvarūpamucyate / na cāvivakṣitārthasya dhātusvarūpasya cetanopādānasādhanatvasaṃbhava ityata āha- #īkṣateriti#dhātvarthanirdeśo 'bhimataḥ, viṣayiṇaṃ niṣayalakṣaṇāt / prasiddhā ceyaṃ lakṣaṇetyāha- #yajataritivaditi# / 'yaḥ sarvajñaḥ iti sāmānyataḥ; sarvavit iti viśeṣataḥ / sāṃkhyīyaṃ svamatasamādhānamupanyasya dūṣayati- #yattūktaṃ sattvadharmeṇeti# / punaḥ sāṃkhyamutthāpayati- #nanūktamiti# / pariharati- #tadapīti# / sāmudācaradvṛtti tāvanna bhavati sattvaṃ, guṇavaiṣamyaṃ sāmyānupapatteḥ / na cāvyaktena rūpeṇa jñānamapapayujyate, rajatastamasostatpratibandhasyāpi sūkṣmeṇa rūpeṇa sadbhāvādityarthaḥ / apica caitanyapradhānavṛttivacano jānātirna cācetane vṛttimātre dṛṣṭacaraprayoga ityāha- #apica nāsākṣiketi# / kathaṃ tarhi yogināṃ sattvāśotkarṣahetukaṃ sarvajñatvamityata āha- #yogināṃ tviti# / sattvāṃśotkarṣo hi yogināṃ cetanyacakṣuṣmatāmupakaroti, nāndhasya pradhānasyetyarthaḥ / yadi tu kāpilamatamapahāya hairaṇyagarbhamāsthīyeta tatrāpyāha- #atha punaḥ sākṣinimittamiti# / teṣāmapi hi prakṛṣṭasattvopādānaṃ puruṣaviśeṣasyaiva kleśakarmavipākāśayāparābhṛṣṭasya sarvajñatvaṃ, na tu pradhānasyācetanasya / tadapi cādvaitaśrutibhirapāstamiti bhāvaḥ / pūrvapakṣabījamanubhāṣate- #yatpunaruktaṃ brahmaṇo 'pīti# / cetanyasya śuddhasya nityatve 'pyupahitaṃ sadanityaṃ kāryaṃ, ākāśamiva ghaṭāvacchinnamityabhisaṃdhāya pariharati- #idaṃ tāvadbhavāniti / pratatauṣṇyaprakāśe savitari#ityetadapi viṣayāvacchinnaprakāśaḥ kāryamityetadabhaiprāyam / vaiṣamyaṃ codayati- #nanu savituriti# / kiṃ vāstavaṃ karmābhāvamabhipretya vaiṣamyamāha bhavān uta tadvivakṣābhāvam / tatra yadi tadvivakṣābhāvaṃ, tadā prakāśayatītyanena mā bhūtsāmyaṃ, prakāśata ityanena tvasti / nahyatra karma vivakṣaitam / atha ca prakāśasvabhāva pratyāsta svātantryaṃ savituriti pariharati- #na / asatyapi karmaṇīti# / asatyapītyavivakṣite 'pītyarthaḥ / atha vāstavaṃ karmābhāvamabhisaṃdhāya vaiṣamyamucyeta, tanna, asiddhatvātkarmābhāvasya, vivikṣitatvāccātra karmaṇa iti pariharati- #karmāpekṣāyāṃ tviti# / yāsāṃ sati karmaṇyavivakṣite śrutīnāmupapattistāsāṃ sati karmaṇi vivakṣite sutarāmityarthaḥ / #yatprasādāditi# / yasya bhagavata īśvarasya prasādāt tasya nityasiddhasyeśvarasya nityaṃ jñānaṃ bhavatīti kimu vaktavyamiti yojanā / yathāduryogaśāstrakārāḥ- 'tataḥ pratyakcetanādhigamo 'pyantarāyābhāśca' iti / tadbhāṣyakārāśca bhaktiviśeṣādāvarjita īśvarastamanugṛhṇāti jñānavairāgyādinā iti / #savitṛprakāśavaditi# / vastuto nityasya kāraṇānapekṣāṃ svarūpeṇoktvā vyatirekamukhenāpyāha- #api cāvidyādimata ityādi# / ādigrahaṇena kāmakarmādayaḥ saṃgṛhyante / #na jñānapratibandhakāraṇarahitasyeti# / saṃsāriṇāṃ vastuto nityajñānatve 'pyavidyāyāḥ pratibandhakāraṇāni santi, natu īśvarasyāvidyārahitasya jñānapratibandhakāraṇasaṃbhava iti bhāvaḥ / na tasya kāryamāvaraṇādyapagamo vidyate, anāvṛttatvāditi bhāvaḥ / jñānabalena kriyā / pradhānasya tvacetanasya jñānabalābhāvājjagato na kriyetyarthaḥ /

apāṇirgṛhītā, apādo vegavān viharaṇavān / atirohitārthamanyat / syādetet / anātmani vyomni ghaṭādyupādhikṛto bhavatvavacchedakavibhramaḥ, na tu ātmani svabhāvasiddhaprakāśe sa ghaṭata ityata āha- #dṛśyate cātmana eva sata# #iti / abhiniveśaḥ#mithyābhimānaḥ / #mithyābuddhimātreṇa pūrveṇeti# / anenānāditā darśitā / mātragrahaṇena vicarasahatvena nirvacanīyatā nirastā / pariśiṣṭam //5 // //6 //

#tanniṣṭhasya mokṣopadeśāditi# /
śaṅkottaratvena vā svātantryeṇa vā pradhānanirākaraṇārthaṃ sūtram /
śaṅkā ca bhāṣye uktā //7 //

syādetat /

brahmaiva jñīpsitaṃ, tacca na prathamaṃ sūkṣmatayā śakyaṃ śvetaketuṃ grāhayitumiti tatsaṃbaddhaṃ pradhānameva sthūlatayātmatvena grāhyate śvetaketurarundhatīmivātīva sūkṣmāṃ darśayituṃ tatsaṃnihitāṃ sthūlatārakāṃ darśayatīyamasāvarundhatīti /
asyāṃ śaṅkāyāmuttaram- #heyatvāvacanācca#iti sūtram /
cakāro 'nuktasamuccayārthaḥ /
taccānuktaṃ bhāṣya uktam //8 //

api ca jagatkāraṇaṃ prakṛtya svapitītyasya niruktaṃ karvitī śrutiścetanameva jagatkāraṇaṃ brūte /

yadi svaśabda ātmavacanastathāpi cetanasya puruṣasyācetanapradhānatvānupapattiḥ /
athātmīyavacanasthathāpyacetane puruṣārthatayātmīye 'pi cetanasya pralayānupapattiḥ /
nahi mṛdātmā ghaṭa ātmīye 'pi pāthasi pralīyate 'pi tvātmabhūtāyāṃ mṛdyeva /
naca gajatamanātmabhūte hastini pralīyate, kintvātmabhūtāyāṃ śuktāvevetyāha- #svāpyayāt# //9 //

#gatisāmānyāt# / gatiravagatiḥ / #tārkikasamaya iveti# /

yathā hi tārkikāṇāṃ samayabhedeṣu parasparāhatārthatā, naivaṃ vedānteṣu parasparaparāhṛtiḥ, api tu teṣu sarvatra jagatkāraṇacetanyāvagatiḥ samāneti /
#cakṣurādīnāmiva rūpādiṣviti# /
yathā hi sarveṣāṃ cakṣū rūpameva grāhayati, na punā rasādikaṃ kasyaciddarśayati kasyacidrūpam /
evaṃ rasanādiṣvapi gatisāmānyaṃ darśanīyam //10 //

#śrutatvācca# /
'tadaikṣata ityatra īkṣaṇamātraṃ jagatkāraṇasya śrutaṃ na tu sarvaviṣayam /
jagatkāraṇasaṃbandhitayā tu tadarthātsarvaviṣayamavagataṃ, śvetāśvatarāṇāṃ tūpaniṣadi sarvajña īśvaro jagatkāraṇamiti sākṣāduktamiti viśeṣaḥ // 11 //

uttarasūtrasaṃdarbhamākṣipati- #janmādyasya yata ityārabhyeti# / brahma jijñāsitavyamiti hi pratijñātaṃ, tacca śāstraikasamadhigamyaṃ, śastraṃ ca sarvajñe sarvaśaktau jagadutpattisthitipralayakāraṇaṃ brahmaṇyeva pramāṇaṃ na pradhānādāviti nyāyato vyutpāditam / na cāsti kaścidvedāntabhāgo yastadviparītamapi bodhayediti ca gatisāmānyāt ityuktam / tatkimaparamavaśiṣyate, yadarthāntarasūtrasaṃdarbhasyāvatāraḥ syāditi / #kimutthānamiti# / kimākṣepe / samādhatte-

#ucyate-dvirūpaṃ hīti# / yadyapi tatvato nirastasamastopādhirūpaṃ brahma tathāpi na tena rūpeṇa śakyamupadeṣṭumityupahitena rūpeṇopadeṣṭavyamiti / tatra ca kvacidupādhirvivakṣitaḥ / tadupāsanāni #kānicit abhyudayārthāni#manomātrasādhanatayātra paṭhitāni / #kānicitkramamuktyarthāni, kānicitkarmasamṛddhyarthāni# / kvacitpunarukto 'pyupādhipavivakṣitaḥ, yathātraivānnamayādaya ānandamayāntāḥ pañca kośāḥ / tadatra kasminnupādhirvivakṣitaḥ kasminneti nādyāpi vivecitam / tathā gatisāmānyamapi siddhavaduktaṃ, na tvadyāpi sādhitamiti tadarthamuttaragranthasaṃdarbhārambha ityarthaḥ / syādetat / parasyātmanastattadupādhibhedaviśiṣṭasyāpyabhedātkathamupāsanābhedaḥ, kathaṃ ca phalabheda ityata āha- #eka eva tviti# / rūpābhede 'pyupādhibhedādupahitabhedādupāsanābhedastathā ca phalameva ityarthaḥ / kratuḥ saṃkalpaḥ / nanu yadyeka ātmā kūṭasthanityo niratiśayaḥ sarvabhūteṣu gūḍhaḥ, kathametasmin bhūtāśraye tāratamyaśrutayā ityata āha- #yadyapyeyaka ātmeti# /

yadyapi niratiśayakameva rūpamātmana eśvaryaṃ ca jñānaṃ cānandaśca, tathāpyanādyātamaḥ samāvṛtāṃ teṣu teṣu prāṇabhṛdbhedeṣu kvacidasadiva, kvacitsadiva, kvacidapakṛṣṭamiva, kvacitprakarṣavat, kvacidatyantaprakarṣavadiva bhāsate, tatkasya hetoḥ, avidyatamasaḥ prakarṣanikarṣatāratamyāditi /
tathottamaprakāśaḥ savitā dihmaṇḍalamokarūpeṇaiva prakāśenāpūrayannapi varṣāsu nikṛṣṭaprakāśa iva śaradi tu prakṛṣṭaprakāśa iva prathate, tathedamapīti /
#apekṣitopādhisaṃbandhaṃ#upāsyatvena /
#nirastopādhisaṃbandhaṃ#jñeyatveneti //11 //

#ānandamayo 'bhyāsāt# /
tatra tāvatprathamamekadeśimatenādhikaraṇamāracayati- #taittirīyake 'nnamayamityādi# /
'gauṇapravāhapāte 'pi yujyate mukhyamīkṣaṇam /
mukhyatve tūbhayostulye prāyadṛṣṭirviśeṣikā //

' ānandamaya iti hi vikāre prācurye ca mayaṭastulyaṃ mukhyārthatvamiti vikārārthānnamayādipadaprāyapāṭhādānandamayapadamapi vikārārthameveti yuktam / na ca prāṇamayādiṣu vikārārthatvāyogātsvārthiko mayaṅiti yuktam /

prāṇādyupādhyavacchinno hyātmā bhavati prāṇādivikārāḥ, ghaṭākāśamiva ghaṭavikārāḥ /
na ca satyarthe svārthikatvamucitam /
'catu ṛkośāntaratve tu na sarvāntaratocyate /
priyādibhāgī śarīro jīvo na brahma yujyate //

' na ca sarvāntaratayā brahmaivānandamayaṃ, na jīva iti sāṃpratam / nahīyaṃ śrutirānandamayasya sarvāntaratāṃ brūte api tvannamayādikośacatuṣṭhayāntaratāmānandamayakośasya / na cāsmādanyasyāntarasyāśravaṇādayameva sarvāntara iti yuktam / yadapekṣaṃ sasyāntaratvaṃ śrutaṃ tattasmādevāntaraṃ bhavati / nahi devadatto balavānityukte sarvānsiṃhaśārdūlādīnapi prati halavānapratīyate 'pi tu samānajātīyanarāntaranapekṣya / evamānandamayo 'pyannamayādibhyo 'ntaro na tu sarvasmāt / na ca niṣkalasya brahmaṇaḥ priyādyavayavayogaḥ, nāpi śarīratvaṃ yujyata iti saṃsāryevānandamayaḥ / tasmādupahitamevātropāsyatvena vivakṣitaṃ, na tu brahmarūpaṃ jñeyatveneti pūrvaḥ pakṣaḥ / api ca yadi prācuryārtho 'pi mayaṭ, tathāpi saṃsāryevānandamayaḥ, na tu brahma / ānandaprācurya hi tadviparītaduḥkhalavasaṃbhave bhavati na tu tadatyantāsaṃbhave / na ca paramātmano manāgapi duḥkhalavasaṃbhavaḥ, ānandaikarasatvādityāha- #na ca saśarīrasya sata iti# / aśarīrasya punarapriyasaṃbandho manāgapi nāstīti prācuryārtho 'pi mayaṅ nopapadyayata ityarthaḥ / #ucyate# / ānandamayāvayavasya tāvadbrahmaṇaḥ pucchasyāṅgatayā na prādhānyaṃ, api tvaṅgina ānandamayasyaiva brahmaṇaḥ prādhānyam / tathāca tadhikāre paṭhitamabhyasyamānamānandapadaṃ tadbuddhimādhatta iti tasyaivānandamayasyābhyāsa iti yuktam / jyotiṣṭomādhikāre 'vasante vasante jyotiṣā yajeta' iti jyotiḥpadamiva jyotiṣṭomābhyāsaḥ kālaviśeṣavidhiparaḥ / api ca sākṣādānandamayātmābhyāsaḥ śrūyate- 'etamānandamayamātmānamupasaṃkrāmati' iti / pūrvapakṣabījamanubhāṣyaṃ dūṣayati- #yattūktamannamayāditi# / na hi mukhyārundhatīdarśanaṃ tattadamukhyārundhatīdarśanaprāyapaṭhitamapyamukhyārundhatīdarśanaṃ bhavati / tādarthyātpūrvadarśanānāmanyadarśanānuguṇyaṃ natu tadvirodhiteti cet, ihāpyānandamayādāntarasyānyasyāśravaṇāt, tasya tvannamayādisarvāntaratvaśrutestatparyavāsānāttādarthyaṃ tulyam / priyādyavayavayogaśarīratve ca bhāṣyeṇa samāhite / priyādyavayavayogācca duḥkhalavayoge 'pi paramātmana aupādhika upapāditaḥ / tathācānandamaya iti prācuryārthatā mayaṭa upapāditeti //12 // //13 // //14 //

api ca mantrabrāhmaṇayorupeyopāyabhūtayoḥ saṃpratipatterbrahmaivānandamayapadārthaḥ /
mantre hi punaḥ 'anyo 'ntara ātmā' iti parabrahmaṇyāntaratvaśravaṇāt, tasyaiva ca 'anyo 'ntara ātmānandamayaḥ' iti brāhmaṇe pratyabhijñānāt, parabrahmaivānandamayamityāha sūtrakāraḥ- #māntravarṇikameva ca gīyate# /
māntravarṇikameva paraṃ brahma brāhmaṇe 'pyānandamaya iti gīyata iti //15 //

api cānandamayaṃ prakṛtya śarīrādyutpatteḥ prāksraṣṭṛtvaśravaṇāt, 'bahu syām' iti ca sṛjyamānānāṃ sraṣṭurānandamayādabhedaśravaṇāt, ānandamayaḥ para evetyāha /
sūtram- #netaro 'nupapatteḥ# /
netaro jīva ānandamayaḥ, tasyānupapatteriti //16 //

#bhedavyapadeśācca# / rasaḥ sāro hyayamānandamaya ātmā 'rasaṃ hyevāyaṃ labdhvā'nandī bhavati' iti / so 'yaṃ jīvātmano labdhṛbhāvaḥ, ānandamayasya ca labhyatā, nābheda upapadyate / tasmādānandamayasya jīvātmano bhede parabrahmatvaṃ siddhaṃ bhavati / codayati- #kathaṃ tarhīti# / yadi labdhvā na labdhavyaḥ, kathaṃ tarhi paramātmano vastuto 'bhinnena jīvātmanā paramātmā labhyata ityarthaḥ / pariharati- #bāḍham / tathāpīti# / satyam, paramārthayo 'bhede 'pyavidyāropitaṃ bhedamupāśritya labdhṛlabdhavyabhāva upapadyate / jīvo hyavidyayā parabrahmaṇo bhinno darśitaḥ, na tu jīvādapi / tathā cānandamayaścejjīvaḥ, na jīvasyāvidyayāpi svato bhedo darśita iti na labdhṛlabdhavyabhāva ityarthaḥ / bhedābhedau ca na jīvaparabrahmaṇorityuktamadhastāt / syādetat / yathā parameśvarādbhinno jīvātmā draṣṭā na bhavatyevaṃ jīvātmano 'pi draṣṭurna bhinnaḥ parameśvara iti jīvasyānirvācyatve parameśvaro 'pyanirvācyaḥ syāt / tathā ca vastusannityata āha- #parameśvarastvavidyākalpitāditi# / rajataṃ hi rāmāropitaṃ na śuktito bhidyate / na hi tadbhedenābhedena vā śakyaṃ nirvaktum /

śuktistu paramārthasatī nirvacanīyā anirvacanīyādrajatādbhidyata eva /
atraiva sarūpamātraṃ dṛṣṭāntamāha- #yathā māyāvina iti# /
etadaparitoṣeṇātyantasarūpaṃ dṛṣṭāntamāha- #yathā vā ghaṭākāśāditi# /
śeṣamatirohitārtham //17 ḥ ḥ18 //

svamataparigrahārthamekadeśimataṃ dūṣayati- #idaṃ tviha vaktavyamiti# /
eṣa tāvadutsargo yat- brahma pucchaṃ pratiṣṭheti brahmaśabdātpratīyate /
viśuddhaṃ brahma vikṛtaṃ tvānandamayaśabdataḥ //

' tatra kiṃ pucchapadasamabhivyāhārāt annamayādiṣu cāsyāvayavaparatvena prayogāt, ihāpyavayavaparatvātpucchapadasya tatsamānādhikaraṇaṃ brahmapadamapi svārthatyāgena kathañcidavayavaparaṃ vyākhyāyātām / ānandamayapadaṃ cānnamayādivikāravāciprāyapaṭhitaṃ vikāravāci vā, kathañcitpracurānandavāci vā, brahmaṇyaprasiddhaṃ kayācidvṛtyā brahmaṇi vyākhyāyātām / ānandapadābhyāsena ca jyotiḥ padeneva jyotiṣṭoma anandamayo lakṣyatāṃ, utānandamayaṃ vikārārthamastu, brahmapadaṃ ca brāhmaṇyeva svārthe 'stu, ānandamapadābhyāsaśca svārthe, pucchapadamātramavayavaprāyalikhitamadhikaraṇaparatayā vyākriyatāmiti kṛtabuddhya eva vidāṅkurvantu / tatra 'prāyapāṭhaparityāgo mukhyatritayalaṅghanam / pūrvasminnuttare pakṣe prāyapāṭhasya bādhanam / pucchapadaṃ hi vāladhau mukhyaṃ sadānandamayāvayave gauṇameveti mukhyaśabdārthalaṅghanamavayavaparatāyāmaṅikaraṇaparatāyāṃ ca tulyam / avayavaprāyalekhabādhaśca vikāraprāyalekhabādhena tulyaḥ / brahmapadamānandamayapadamānandapadamiti tritayalaṅghanaṃ tvadhikam / tasmānmukhyatritayalaṅghanādasādhīyānpūrvaḥ pakṣaḥ / mukhyatrayānuguṇyena tūttara eva pakṣo yuktaḥ / api cānandamayapadasya brahmārthatve, brahma puccham iti na samañjasam / na hi tadevāvayavyavayavaśceti yuktam / ādhāraparatve ca pucchaśabdasya, pratiṣṭhetyetadapyupapannataraṃ bhavati / ānandamayasya cāntaratvamannamayādikośāpekṣayā / brahmaṇāstvāntaratvamānandamayādarthādgamyata iti na śrutyoktam / evaṃ cānnamayādivadānandamayasya priyādyavayavayogo yuktaḥ / vāṅmanasāgocare tu parabrahmaṇyupādhimantarbhāvya priyādyavayavayogaḥ, prācuryaḥ ca, kleśena vyākhyāyeyātām / tathā ca māntravarṇikasya brahmaṇā eva brahma pucchaṃ pratiṣṭhā iti svapradhānasyābhidhānāt, tasyaivādhikāro nānandamayasyeti / so 'kāmayeta' ityādyā api śrutayo brahmaviṣayā ityarthasaṃkṣepaḥ / sugamamanyat / #sūtrāṇi tvevaṃ vyākhyeyānīti# /

vedasūtrayorvirodhe 'guṇe tvanyāyyakalpanā' iti sūtrāṇyanyathā netavyāni / ānandamayaśabdena tadvākyasya brahma pucchaṃ pratiṣṭhā ityetadgataṃ brahmapadamupalakṣyate / etaduktaṃ bhavati- ānandamaya ityādivākye yat brahma pucchaṃ pratiṣṭhā iti brahmapadaṃ tatsvapradhānameveti / yattu brahmādhikaraṇameveti vaktavye brahma puccham ityāha śrutiḥ, tatkasya hetoḥ, pūrvamavayavapradhānaprayogāttatprayogasyaiva buddhau saṃnidhānāt tenāpi cādhiraraṇalakṣaṇopapatteriti / #māntravarṇikameva ca#

#gīyate# // 1.9 //

yat satyaṃ jñānam' ityādinā mantravarṇena brahmoktaṃ tadevopāyabhūtena brāhmaṇena svapradhānyena gīyate- brahma pucchaṃ pratiṣṭhā iti /
avayavavacanatve tvasya mantre prādhānyaṃ, brāhmaṇe prādhānyamityupāyopeyayormantrabrāhmaṇayorvipratipattiḥ syāditi /
#netaro 'nupapatteḥ# //16 //

atra 'itaścānandamayaḥ iti bhāṣyasya sthāne itaśca brahma pucchaṃ pratiṣṭhā iti paṭhitavyam /
#bhedavyapadeśācca# //17 //

atrāpi itaścānandamayaḥ ityasya ca ānandamayādhikāre ityasya ca bhāṣyasya sthāne brahma pucchaṃ pratiṣṭhā iti brahmapucchādhikāre iti ca paṭhitavayam /
#kāmācca nānumānāpekṣā# // 1.8 //

#asminnasya ca tadyogaṃ śāsti# // 1.9 //

ityanayorapi sūtrayorbhāṣye ānandamayasthāne brahma pucchaṃ pratiṣṭhā iti pāṭho draṣṭavyaḥ /
#taddhetuvyapadeśācca# //14 //

vikārasyānandamayasya brahma pucchamavayavaścetkathaṃ sarvasyāsya vikārajātasya sānandamayasya brahma pucchaṃ kāraṇamucyeta idaṃ sarvamasṛjata /
yadidaṃ kiñca iti śrutyā /
nahyānandamayavikārāvayavo brahma vikāraḥ san sarvasya kāraṇamupapadyate /
tasmādānandamayavikārāvayavo brahmeti tadavayavayogyānandamayo vikāra iha nopāsyatvena vivakṣitaḥsa kintu svapradhānamiha brahma pucchaṃ jñeyatveneti siddham // 1.9 //

#antakarastaddharmopadeśāt# / pūrvasminnadhikaraṇe 'pāstasamastaviśeṣabrahmapratipattyarthamupāyatāmātreṇa pañca kośā upādhayaḥ sthitāḥ, natu vivakṣaitāḥ /

brahmaiva tu pradhānaṃ brahma pucchaṃ pratiṣṭhā iti jñeyatvenopakṣiptamiti nirṇītam /
saṃprati tu brahma vivakṣitopādhimupasyatvenopakṣipyate, natu vidyākarmātiśayalabdhotkarṣo jīvātmādityapadavedanīya iti nirṇīyate /
tatra maryādādhārarūpāṇi saṃsāriṇi pare na tu /
tasmādupāsyaḥ saṃsāri karmānadhikṛto raviḥ //

piraṇyaśmaśruḥ ityādirūpaśravaṇāt, ya eṣo 'ntarāditye, ya eṣo 'ntarakṣiṇī iti cādhārabhehaśravaṇāt, ye cāmuṣmātparāñco lokāsteṣāṃ ceṣṭe devakāmānāṃ ca ityaiśvaryādāśruteśca saṃsāryeva kāryakāraṇasaṃghātātmako rūpādisaṃpanna ihopāsyaḥ, natu paramātmā aśabdamasparśam ityādiśrutibhiḥ apāstasamastarūpāśca, sve mahimni ityādiśrutibhirapākṛtādhāraśca, eṣa sarveśvaraḥ ityādiśrutibhiradhigatanirmaryādaiśvaryaśca śakya upāsyatveneha pratipattum / sarvapāpmavirahaścādityapuruṣe saṃbhavati, śāstrasya manuṣyādhikāratayā devatāyāḥ puṇyupāpayoranadhikārāt / rūpādimattvānyānupapattyā ca kāryakāraṇātmake jīve upāsyatvena vivakṣite yattāvadṛgādyātmakatayāsya sarvātmakatvaṃ śrūyate tatkathañcidādityapuruṣasyaiva stuturiti ādityapuruṣa evopāsyo na paramātmatyevaṃ prāptam / anādhāratve ca nityatvaṃ sarvagatatvaṃ ca hetuḥ /

anityaṃ hi kāryaṃ kāraṇādhāramiti nānādhāraṃ, nityamapyasarvagataṃ ca yattasmādadharabhāvenāsthitaṃ tadeva tasyottarasyādhāra iti nānādhāraṃ, tasmādubhayamuktam /
evaṃ prāpte 'bhidhīyate-'antastaddharmopadeśāt' /
'sārvātmyasarvaduritavirahābhyāmihocyate /
brahmaivāvyabhicāribhyāṃ sarvaheturvikāravat //

' nāmaniruktena hi sarvapāpmāpādānatayasyodaya ucyate / na cādityasya devatāyāḥ karmānadhikāre 'pi sarvapāpmavirahaḥ prāgbhavīyadharmarūpapāpmasaṃbhave sati / na caiteṣāṃ prāgbhavīyo dharma evāsti na pāpmeti sāṃpratam / vidyākarmātiśayasamudācāre 'pyanādibhavaparaṃparopārjitānāṃ pāpmanāmapi prasuptānāṃ saṃbhavāt / naca śrutiprāmāṇyādidātyaśarīrābhimāninaḥ sarvapāpmaviraha iti yuktaṃ, brahmaviṣayatvenāpyasyāḥ prāmāṇyopapatteḥ / naca vinigamanāhetvabhāvaḥ, tatra tatra sarvapāpmavirahasya bhūyobhūyo brahmaṇyeva śravaṇāt / tasyaiva ceha pratyabhijñāyamānasya vinigamanāhetorvidyamānatvāt / apica sārvātmyaṃ jagatkāraṇasya brahmaṇa evopapadyate, kāraṇādabhedātkāryajātasya, brahmaṇaśca jagatkāraṇatvāt / ādityaśarīrābhimāninastu jīvātmano na jagatkāraṇatvam / naca mukhyārthasaṃbhave prāśastyalakṣaṇayā stutyarthatā yuktā / rūpavattvaṃ cāsya parānugrahāya kāyanirmāṇena vā, tadvikāratayā vā sarvasya kāryajātasya, vikārasya ca vikāravato 'nanyatvāttādṛśarūpabhedenopadiśyate, yathā '---gandhaḥ saḥ iti / naca brahmanirmitaṃ māyārūpamanuvadacchāstramaśāstraṃ bhavati, apitu tāṃ kurvat iti māśāstratvaprasaṅgaḥ / yatra tu nirastasamastopādhibhedaṃ jñeyatvenopakṣipyate, tatra śāstram-'aśabdamasparśamarūpamavyayam' iti pravartate /

tasmādrūpavattvamapi paramātmanyupapadyate / etenaiva maryādādhārabhedāvapi vyākhyātau / api cādityadehābhimāninaḥ saṃsāriṇo 'ntaryāmī bhedenoktaḥ, sa evāntarāditya ityantaḥ śrutisāmyena pratyabhijñāyamāno bhavitumarhati / #tasmāte dhanasanaya iti# / dhanavanto vibhūtimanta iti yāvat /

kasmātpunarvibhūtimattvaṃ parameśvaraparigrahe ghaṭata ityata āha- #yadyadvibhūtimaditi# /
savātmakatve 'pi vibhūtimatsveva parameśvarasvarūpābhivyaktiḥ, na tvavidyātamaḥ pihitaparameśvarasvarūpeṣvavibhūtimatsvityarthaḥ /
#lokakāmeśitṛtvamapīti# /
ato 'tyantāpārārthyanyāyena nirāṅkuśamaiśvaryamityarthaḥ //20 //

1.1.7.21.

// 21 //

1.1.8.22.

#ākāśastalliṅgāt# / pūrvasminnadhikaraṇe brahmaṇo 'sādhāraṇadharmadarśanādvivakṣitopādhino 'syaivopāsanā, na tvādityaśarīrābhimānino jīvātmana iti nirūpitam /

idānīṃ tvasādhāraṇadharmadarśanāttadevodgīthe saṃpādyopāsyatvenopadiśyate, na bhūtākāśa iti nirūpyate /
tatra 'ākāśa iti hovāca' iti kiṃ mukhyakāśapādānurodhena 'asya lokasya kā gitaḥ' iti, 'sarvāṇi ha vā imāni bhūtāni' iti 'jyāyā' itica 'parāyaṇam' iti ca kathañcidvyākhyāyatāṃ, utaitadanurodhenākāśaśabdo bhaktyā parātmāne vyākhyāyatāmiti /
patraprathvī tvātpradhānatvādākāśaṃ mukhyameva naḥ /
tadānuguṇyenānyāni vyākhyeyānīti niścayaḥ //

' 'asya lokasya kā gatiḥ' iti praśnottare 'ākāśa iti hovāca' ityākāśasya gatitvena pratipādyatayā prādhānyāt, 'sarvāṇi ha vā' ityādīnāṃ tu tadviśeṣaṇatayā guṇatvāt, 'guṇe tvanyāṭyakalpanā' iti bahūnyapyapradhānāni pradhānānurodhena netavyāni / apica 'ākāśa iti hovāca' ityuttare prathamāvagatamākāśamanupajātavirodhi, tena tadanuraktāyāṃ buddhau yadyadeva tadekavākyagatamupanipatati tattajjaghanyatayā upasaṃjātavirodhi tadānuguṇyenaiva vyavasthānamarhati / naca kkacidākāśaśabdo bhaktyā brahmaṇi prayukta iti sarvatra tena tatpareṇa bhavitavyam / nahi gaṅgāyāṃ ghoṣa ityatra gaṅgapadamanupapattyā tīraparamiti yādāṃsi gaṅgāyāmityatrāpyanena tatpareṇa bhavitavyam / saṃbhavaścobhayatra tulyaḥ / naca brahmaṇyapyākāśaśabdo mukhyaḥ, anaikārthatvasyānyāṭyatvāt, bhaktyā ca brahmaṇi prayogadarśanopapatteḥ / loke cāsya nabhasi nirūḍhatvāt, tatpūrvakatvācca vaidikārthapratītervaiparītyānupapatteḥ / tadānuguṇyena ca 'sarvāṇi ha vā' ityādīni bhāṣyakṛtā svayameva nītāni / tasmādbhūtākāśamevātropāsyatvenopadiśyate, na paramātmeti prāptam /

evaṃ prāpte 'bhidhīyate- #ākāśaśabdena brahmaṇo grahaṇam# /
kutaḥ, #talliṅgāt# /
tathāhi-'sāmānadhikaraṇyena praśnatatprativākyayoḥ /
paurvāparyaparāmarśātpradhānatve 'pi gauṇatā //

' yadyapyākāśapadaṃ pradhānārthaṃ tathāpi yatpṛṣṭaṃ tadeva prativaktavyam / na khalvanunmatta āmnānpṛṣṭaḥ kovidāsanācaṣṭe / tadiha, 'asya lokasya kā gatiḥ' iti praśno dṛśyamānanāmarūpaprapañcamātragativiṣaya iti tadanurodhādya eva sarvasya lokasya gatiḥ sa evākāśaśabdena prativaktavyaḥ / naca bhūtākāśaḥ sarvasya lokasya gatiḥ, tasyāpi lokamadhyapātitvāt / tadeva tasya matirityanupapatteḥ / na cottare bhūtākāśaśravaṇādbhūtākāśakāryameva pṛṣṭamiti yuktaṃ, praśnasya prathamāvagato 'nupajātavirodhino lokasāmānyaviṣayasyopajātavirodhinottareṇa saṃkocānupapattestadanurodhenottaravyākhyānāt / naca praśnena pūrvapakṣarūpeṇānavasthitārthenottaraṃ vyavasthitārthaṃ na śakyaṃ niyantumiti yuktaṃ, tannimittānāmajñānasaṃśayaviparyasānāmanavasthāne 'pi tasya svaviṣaye vyavasthānāt / anyathottarasyānālambanatvāttervaiyadhikaraṇyāpattervā / api cottare 'pi bahvasamañjasam / tathāhi-'sarvāṇi ha vā imāni bhūtānyakāśādeva samutpadyante' iti sarvaśabdaḥ kathañcidalpaviṣayo vyākhyeyaḥ / evamevakāro 'pyasamañjasaḥ / na khalvapāmākāśa eva kāraṇamapi tu tejo 'pi / evamannasyāpi nākāśameva kāraṇamapi tu pāvakapāthasī api / mūlakāraṇavivakṣāyāṃ tu brahmaṇyevāvadhāraṇaṃ samañjasam / asamaḍhjasaṃ tu bhūtākāśe / evaṃ sarveṣāṃ bhūtānāṃ layo brahmaṇyeva / evaṃ sarvebhyo jyāyastvaṃ brahmaṇa eva / evaṃ paramayanaṃ brahmaiva / tasmātsarveṣāṃ lokānāmiti praśnopakramāt, uttare ca tattadasādhāraṇabrahmaguṇaparāmarśāt pṛṣṭāyāśca gateḥ paramayanamityāsādhāraṇabrahmaguṇopasaṃhārāt, bhūyasīnāṃ śrutīnāmanugrahāya 'tyajedekaṃ kulasyārthe' itivadvaramākāśapadamātramasamañjasamastu / etāvatā hi bahu samañjasaṃ syāt / na cākāśasya prādhānyamuttare, kintu pṛṣṭārthatvāduttarasya, lokasāmānyagateśca pṛṣṭatvāt, 'parāyaṇam' iti ca tasyaivopasaṃhārābrahmaiva pradhānam / tathāca tadarthaṃ sat ākāśapadaṃ pradhānārthaṃ bhavati, nānyathā / tasmādbrahmaiva pradhānamākāśapadenehopāsyatvenopakṣitaṃ, na bhūtākāśamiti siddham / #api ca# /

asyaivopakrame 'antavatkila te sāma' iti #antavattvadoṣeṇa śālāvatyasyeti# /
na cākāśaśabdo gauṇo 'pi vilambitapratipattiḥ, tatra tatra brahmaṇyākāśaśabdasya tatparyāyasya ca prayogaprācuryādatyantābhyāsenāsyāpi mukhyavatpratipatteravilambanāditi darśanārthaṃ brahmaṇi prayogaprācuryaṃ vaidikaṃ nidarśitaṃ bhāṣyakṛtā /
tatraiva ca prathamāvagatānuguṇyenottaraṃ nīyate, yatra tadanyathā kartuṃ śakyam /
yatra tu na śakyaṃ tatrottarānuguṇyenaiva prathamaṃ nīyata ityāha- #vākyopakrame 'pīti# //22 //

1.1.8.23.

#ata eva prāṇaḥ# / udgīthe-'yā devatā prastāvamanvāyattā' ityukramya śrūyate-'katamā sā devateti prāṇa iti hovāca' uṣastiśkrāyaṇaḥ / udgīthopāsanaprasaṅgena prastāvopāsanamapyudgītha ityuktaṃ bāṣyakṛtā / prastāva iti sāmno bhaktiviśeṣastamanvāyattā anugatā prāṇo devatā / atra prāṇaśabdasya brahmaṇi vāyuvikāre ca darśanātsaṃśayaḥ-kimayaṃ brahmavacana uta vāyuvikāravacana iti /

tatra ata eva brahmaliṅgādeva prāṇo 'pi brahmaiva na vāyuvikāra iti yuktam /
yadyevaṃ tenaiva gatārthametaditi ko 'dhikaraṇāntarasyārambhārthaḥ /
tatrocyate-'arthe śrutyaikagamye hi śrutimevādriyāmahe /
mānāntarāvagamye tu tadvaśāttadvyavasthitiḥ //

' brahmaṇo vāsarvabhūtakāraṇatvaṃ, ākāśasya vā vāṭvādibhūtakāraṇatvaṃ prati nāgamādṛte mānāntaraṃ prabhavati / tatra paurvāparyaparyālocanayā yatrārthe samañjasa āgamaḥ sa evārthastasya gṛhyate, tyajyate cetaraḥ / iha tu saṃveśanodgamane bhūtānāṃ prāṇaṃ pratyucyamāne kiṃ brahma pratyucyate āho vāyuvikāraṃ pratīti viśaye 'yadā vai puruṣaḥ svapiti prāṇaṃ tarhi vāgapyeti' ityādikāyāḥ śruteḥ sarvabhūtasārendriyasaṃveśanodgamanapratipādanadvārā sarvabhūtasaṃveśanodgamanapratipādikāyā mānāntarānugrahalabdhasāmarthyāyā balātsaṃveśanodgamane vāyuvikārasyaiva prāṇasya, na brahmaṇaḥ / api cātrodgīthapratihārayoḥ sāmabhaktyorbrahmaṇo 'nye ādityaścānnaṃ ca devate abhihite kāryakāraṇasaṃghātarūpe, tatsāhacaryātprāṇo 'pi kāryakāraṇasaṃghātarūpa eva devatā bhavitumarhati /

nisto 'pyayamartha īkṣatyadhikaraṇe, pūrvoktapūrvapakṣahetūpodbalāya punarupanyastaḥ /
tasmādvāyuvikāra evātra prāṇaśabdārtha iti prāptam /
evaṃ prāpte 'bhidhīyate-'puṃvākyasya balīyastvaṃ mānāntarasamāgamāt /
apauruṣeye vākye tatsaṃgatiḥ kiṃ kariṣyati //

' no khalu svataḥsiddhapramāṇabhāvamapauruṣeyaṃ vacaḥ svaviṣayajñānotpāde vā tadvyavahāre vā mānāntaramapekṣate, tasyāpauruṣeyasya nirastasamastadoṣāśaṅkya svata eva niścāyakatvāt, niścāyakatvāt,

niścayapūrvakatvādvyavahārapravṛtteḥ / tasmādasaṃvādino vā cakṣuṣa iva rūpe tvagindriyasaṃvādino vā tasyaiva dravye nādārḍhyaṃ vā dārḍhyaṃ vā / tena stāmindriyamātrasaṃveśanodgamane vāyuvikāre prāṇe / sarvabhūtasaṃveśanodgamane tu na tato vākyātpratīyate / pratītau vā tatrāpi prāṇo brahmaiva bhavenna vāyuvikāraḥ / 'yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati' ityatra vākye yathā prāṇaśabdo brahmavacanaḥ / na cāsminvāyuvikāre sarveṣāṃ bhūtānāṃ saṃveśanodgamane mānāntareṇa dṛśyete / naca mānāntarasiddhasaṃvādendriyasaṃveśanodgamanavākyadārḍhyātsarvabhūtasaṃveśanodgamanavākyaṃ kathañcidindriviṣayatayā vyākhyānamarhati, svataḥ-siddhapramāṇabhāvasya svabhāvadṛḍhasya mānāntarānupayogāt / na cāsya tenaikavākyatā / ekavākyatāyāṃ ca tadapi brahmaparameva syādityuktam / indriyasaṃveśanodgamanaṃ tvavayutyānuvādenāpi ghaṭiṣyate, ekaṃ vṛṇīte dvau vṛṇīte itivat / natu sarvaśabdārthaḥ saṃkocamarhati / tasmātprastāvabhaktiṃ prāṇaśabdābhidheyabrahmādṛṣṭyopāsīt, na vāyuvikāradṛṣṭyeti siddham /

tathā copāsakasya prāṇaprāptiḥ karmasamṛddhirvā phalaṃ bhavatīti /
#vākyaśeṣabaleneti# /
vākyātsaṃnidhānaṃ durbalamityarthaḥ /
udāharaṇāntaraṃ tu nigadavyākhyātena bhāṣyeṇa dūṣitam //23 //

1.1.10.24.

#jyotiścaraṇābhidhānāt# / idamāmananti-'atha yadataḥ paro divo jyotirdīpyate niśvataḥpṛṣṭheṣu sarvataḥ pṛṣṭheṣvanuttameṣūttameṣu lokeṣvidaṃ vāva tadyadidamasminnantaḥ puruṣe jyotiḥ' iti / yajjyotirato divo dyulokātparaṃ dīpyate prakāśate viśvataḥpṛṣṭheṣu viśveṣāmupari / asaṃkucadvṛttirayaṃ viśvaśabdo 'navayavatvena saṃsāramaṇḍalaṃ brūta iti darśayitumāha- #sarvataḥpṛṣṭheṣūttameṣu# / na cedamuttamamātraṃ apitu sarvottamamityāha- #anuttameṣu#nāstyebhyo 'nya uttama ityarthaḥ / 'idaṃ vāva tadyadidamasminpuruṣe 'ntarjyotiḥ' tvagrāhyeṇa śārīreṇoṣmaṇā, śrotragrāhyeṇa ca pihitakarṇena puṃsā ghoṣeṇa liṅgenānumīyate / tatra śārīrasyoṣmaṇastvacā darśanaṃ dṛṣṭiḥ, ghoṣasya ca śravaṇaṃ śrutiḥ, tayośca dṛṣṭiśrutī jyotiṣa eva, talliṅgena tadanumānāditi /

atra saṃśayaḥ-kiṃ jyotiḥśabdaḥ teja uta brahmeti /
kiṃ tāvatprāptaṃ, teja iti /
kutaḥ, gauṇamukhyagrahaṇaviṣaye mukhyagrahaṇasya 'autsargikatvādvākyasthatejoliṅgopalambhanāt /
vākyāntareṇāniyamāttadarthāpratisaṃdhitaḥ //

' balavadbādhakopanipātena khalvākāśaprāṇaśabdau mukhyārthatvātpracyānyatra pratiṣṭhāpitau / tadiha jyotiṣpadasya mukhyatejovacanatve bādhakastāvatsvavākyaśeṣo nāsti / pratyuta tejoliṅgameva 'dīpyate' iti / kokṣeyajyotiḥsārūpyaṃ ca cakṣuṣyo rūpavān śruto viśruto bhavatītyalpaphalatvaṃ ca svavākye śrūyate / na jātu jvalanāparanāmā dīptirvinā tejo brahmaṇi saṃbhavati / na ca kaukṣeyajyotiḥsārūpyamṛte bāhyāttojaso brahmaṇyasti / na cauṣṇyaghoṣaliṅgadarśanaśravaṇamaudaryāttejaso 'nyatra brahmaṇyupapadyate / naca mahāphalaṃ brahmopāsanamaṇīyase phalāya kalpate / audarye tu tejasyadhyasya bāhyaṃ teja upāsanametat phalānurūpaṃ yujyate / tadetattejoliṅgam / etadupodbalāya ca nirastamapi maryādādhārabahutvamupanyastaṃ, iha tannirāsakāraṇābhāvāt / naca maryādāvattvaṃ tejorāśerna saṃbhavati, tasya sauryādeḥ sāvayavatvena tadekadeśamaryādāsaṃbhavāt tasya copāsyatvena vidhānāt, brahmaṇastvanavayavasyāvayavopāsanānupapatteḥ, avayavakalpanāyāśca satyāṃ gatāvanavakalpanāt / naca 'pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi' iti brahmapratipādakaṃ vākyāntaraṃ, 'yadataḥ paro divo jyotiḥśabdaṃ brahmaṇi vyavasthāpayatīti yuktam / nahi saṃnidhānamātradvākyāntareṇa vākyāntaragatā śrutiḥ śakyā mukhyārthāntryāvayitum / naca vākyāntare 'dhikaraṇatvena dyauḥ śrutā diva iti maryādāśrutau śakyā pratyabhijñātum / apica vākyāntarasyāpi brahmārthatvaṃ prasādhyameva nādyāpi sidhyati, tatkathaṃ tena niyantuṃ brahmaparatayā 'yadataḥ paraḥ' iti vākyaṃ śakyam / tasmātteja eva jyoti4na brahmeti prāptam / tejaḥkathanaprastāve tamaḥkathanaṃ pratipakṣopanyāsena pratipakṣāntare dṛḍhā pratītirbhavatītyetadartham / #cakṣurvṛtternirodhakamiti# / artāvarakatvena / ākṣeptāha- #nanu kāryasyāpīti# / samādhātaikadeśī brūte- #astu tarhīti# / yattu tejo 'bannābhyāmasaṃpṛktaṃ tadatrivṛtkṛtamucyate / ākṣeptā dūṣayati- #neti# / nahi tatkakkacidapyupayujyateca sarvāsvarthakriyāsu trivatkṛtasyaivopayogādityarthaḥ / ekadeśinaḥ śaṅkāmāha- #idameveti# / ākṣeptā nirākaroti- #na / prayojanāntareti# / 'ekaikāṃ trivṛtaṃ trivṛtaṃ karavāṇi' iti tejaḥprabhṛtyupāsanāmātraviṣayā śrutirna saṃkocayituṃ yuktetyarthaḥ / evamekadeśini dūṣite paramasamādhātā pūrvapakṣī brūte- #astu tarhi trivṛtkṛtameveti# / bhāginī yuktā /

yadyapyādhārabahutvaśrutirbrahmaṇyapi kalpitopādhinibandhanā kathañcidupapadyate, tathāpi yathā kārye jyotiṣyatiśayenopapadyate na tathātretyata uktam- #upapadyetatarāmiti /
prākṛtaṃ#prakṛterjātaṃ, kāryamiti yāvat /
evaṃ prāpta ucyate-'sarvanāmaprasiddhārthaṃ prasādhyārthavighātakṛt /
prasiddhyapekṣi satpūrvavākyasthamapakarṣeti //

tadbalāttena neyāni tejoliṅgānyapi druvam /
brahmaṇyeva pradhānaṃ hi brahmacchando na tatra tu //

' autsargikaṃ tāvadyadaprasiddhārthānuvādakatvaṃ yadvidhivibhaktimapyapūrvārthāvabodhanasvabhāvātpracyāvayati / yathā 'yasyāhitāgneragnirgṛhāndahet' 'yasyobhayaṃ havirārtimārcchet' iti / yatra punastatprasiddhamanyato na kathañcidāpyate, tatra vacanāni tvapūrvatvāditi sarvanāmnaḥ prasiddhārthatvaṃ balādapanīyate / yathā 'yadāgneyo 'ṣṭākapālo bhavati' iti / tadiha 'yadataḥ paro divo jyotiḥ' iti yacchabdasāmarthyāt dyumaryādenāpi jyotiṣā prasiddhena bhavitavyam / naca tasya pramāṇāntarataḥ prasiddhirasti / pūrvavākye ca dyusaṃbandhitayā tripādbrahma prasiddhamiti prasiddhyapekṣāyāṃ tadeva saṃbadhyate / naca pradhānasya prātipadikārthasya tattvena pratyabhijñāne tadviśeṣaṇasya vibhaktyarthasyānyatāmātreṇānyatā yuktā / evaṃ ca tadvākyasthāni tejoliṅgānyasamañjasānīti brahmaṇyeva gamayitavyāni, gamitāni ca bhāṣyakṛtā / tatra jyotirbrahmavikāra iti jyotiṣā brahmaivopalakṣyate / athavā prakāśamātravacano jyotiḥśabdaḥ prakāśasya brahmeti brahmaṇi mukya iti jyotirbahmeti siddham / #prakṛtahānāprakṛtaprakriye iti# / prasiddhyapekṣāyāṃ pūrvavākyagataṃ prakṛtaṃ saṃnihitaṃ, aprasiddhaṃ tu kalpyaṃ na prakṛtam / ata evoktam- #kalpyata iti# / saṃdaṃśanyāmāha- #na kevalamiti /

parasyāpi brahmaṇo nāmādipratīkatvavaditi# /
kaukṣeyaṃ hi jyotirjīvabhāvenānupraviṣṭasya paramātmano vikāraḥ, jīvabhāve dehasya śaityāt, jīvataścauṣṇyājjñāyate /
tasmāttatpratīkasyopāsanamupapannam /
śeṣaṃ nigadavyākhyātaṃ bhāṣyam //24 //

1.1.10.25.

#chandobhidhānānneti cet na tathā cetorpaṇanigadāttathāhi darśanam# / pūrvavākyasya hi brahmārthatve siddhe syādetadevaṃ, natu tadbrahmārthaṃ, apitu gāyatryartham / 'gāyatrī vā idaṃ sarvaṃ bhūtaṃ yadidaṃ kiñca' iti gāyatrīṃ prakṛtyedaṃ śrūyate-'tripādasyāmṛtaṃ divi' iti / nanu 'ākāśastalliṅgāt' ityanenaiva gatārthametat / tathāhi-'tāvānasya mahimā' ityasyāmṛci brahma catuṣpāduktam / saiva ca 'tadetadṛcābhyanūktam' ityanena saṃgamitārthā brahmaliṅgam / evaṃ 'gāyatrī vā idaṃ sarvam' ityakṣarasaṃniveśamātrasya gāyatryā na sarvatvamupapadyate / naca bhūtapṛthivīśarīrahṛdayavākprāṇātmatvaṃ gāyatryāḥ svarūpeṇa saṃbhavati / naca brahmapuruṣasaṃbandhitvamasti gāyatryāḥ / tasmādgīyatrīdvārā brahmaṇa evopāsanā na gāyatryā iti pūrveṇaiva gatārthatvādanārambhaṇīyametat / naca pūrvanyāyasmāraṇe sūtrasaṃdarbha etāvānyuktaḥ / atrocyate-astyadhikā śaṅkā / tathāhi-gāyatrīdvārā brahmopāsaneti kor'thaḥ, gāyatrīvikāropādhino brahmaṇa upāsaneti / naca tadupādhinastadavacthachinnasya sarvātmatvaṃ, upādheravacchedāt / nahi ghaṭāvacchinnaṃ nabho 'navacchinnaṃ bhavati /

tasmādasya sarvātmatvādikaṃ stutyarthaṃ, tadvaraṃ gāyatryā evāstu stutiḥ kathācitpraṇāḍyā / 'vāgvai gāyatrī vāgvā idaṃ sarvaṃ bhūtaṃ gāyati ca trāyate ca' ityādiśritibhyaḥ / tathāca 'gāyatrī vā idaṃ sarvam' ityupakramya gāyatryā eva hṛdayādibhirvyākhyāya ca 'saiṣā catuṣpadā ṣaḍvidhā gāyatrī' ityupasaṃhāro gāyatryāmeva samañjaso bhavati / brahmaṇi tu sarvamatadasamañjasamiti / 'yadvai tadbrahma' iti brahmaśabdaśchandoviṣaya eva, yathā 'etāṃ brahmopaniṣadam' ityatra vedopaniṣaducyate / tasmādgāyatrichandobhidhānānna brahmaviṣayametaditi prāptam / evaṃ prāpte 'bhidhīyate- #na# / kutaḥ, #tathā cetorpaṇanigadāt# / gāyatryākhyacchandodvāreṇa gāyatrīrūpavikārānugate brahmaṇi cetorpaṇaṃ cittasamādhānamanena brahmaṇavākyena nigadyate / etaduktaṃ bhavati / na gāyatrī brahmaṇo 'vacchedikā, utpalasyeva nīlatvaṃ, yena tadavacchinnatvamanaytra na syādavacchedakavirahāt / kintu yadetadbrahma sarvātmakaṃ sarvakāraṇaṃ satsvarūpeṇāśakyopadeśamiti tadvikāragāyatrīdvāreṇopalakṣyate / gāyatryāḥ sarvacchandovyāptyā ca savanatrayavyāptyā ca dvijātidvitīyajanmajananīyatayā ca śrutervikāreṣu madhye prādhānyena dvāratvopapatteḥ / na cānyatropalakṣaṇābhāvena nopalakṣyaṃ pratīyate / nahi kuṇḍalenopalakṣitaṃ kaṇṭharūpaṃ kuṇḍalaviyoge 'pi paścātpratīyamānamapratīyamānaṃ bhavati / tadrūpapratyāyanamātropayogitvādupalakṣaṇānāmanavacchedakatvāt / tadevaṃ gāyatrīśabdasya mukhyārthatve gāyatryā brahmopalakṣyata ityuktam / saṃprati ti gāyatriśabdaḥ saṃkhyāsāmānyādgauṇyā vṛttyā brahmaṇyeva vartata iti darśayati- #apara āheti# / tathāhi-ṣaḍakṣaraiḥ pādairyathā gāyatrī catuṣpadā, evaṃ brahmāpi catuṣpāt / sarvāṇi hi bhūtāni sthāvarajaṅgamānyasyaikaḥ pādaḥ / athavā divyākāśe trayaḥ pādāḥ / tathāhi śrutiḥ-'idaṃ vāva tadyo 'yaṃ puruṣādākāśaḥ'

taddhi tasya jagaritasthānam / jāgratvakhalvayaṃ bāhyānpadārthānveda / tathā-'ayaṃ vāva sa yo 'yamantaḥ puruṣa ākāśaḥ' / śarīramadhya ityarthaḥ / taddhi tasya svapnasthānam / tathā-'ayaṃ vāva sa yo 'yamantarhṛdaya ākāśaḥ' / hṛdayapuṇḍarīka ityarthaḥ / taddhi tasya suṣuptisthānam /

tadetat 'tripādasyāmṛtaṃ divi' ityuktam /
tadevaṃ catuṣpāttvasāmānyādgāyatrīśabdena brahmocyata iti /
asminpakṣe brahmaivābhihitimiti /
brahmaparatvādabhihitamityuktam //25 //

1.1.10.26.

#ṣaḍvidheti# / bhūtapṛthivīśarīrahṛdayavākprāṇā iti ṣaṭ prakārā gāyatryākhyasya brahmaṇaḥ śrūyante / #pañca brahmapuruṣā iti ca, hṛdayayasuṣiṣu brahmapuruṣaśrutirbrahmasaṃbandhitāyāṃ vivakṣitāyāṃ saṃbhavati# / asyārthaḥ-hṛdayasyāsya khalu pañca suṣayaḥ pañca chidrāṇi / tāni ca devaiḥ prāṇādibhī rakṣyamāṇāni svargaprāptidvārāṇīti devasuṣayaḥ / tathāhi-hṛdayasya yatprāṅmukhaṃ chidraṃ tatstho yo vāyuḥ sa prāṇaḥ, tena hi prayāṇakāle saṃcarate svargalokaṃ, sa eva cakṣuḥ, sa evāditya ityarthaḥ / 'ādityo ha vai bāhyaḥ prāṇaḥ' iti śruteḥ / atha yo 'sya dakṣiṇaḥ suṣistatstho vāyuviśeṣo vyānaḥ / tatsaṃbaddhaṃ śrotra taccandramāḥ, 'śrotreṇa sṛṣṭā viśaścandramāśca' iti śruteḥ / atha yo 'sya pratyaṅmukhaḥ suṣistatatstho vāyuviśeṣo 'pānaḥ sa ca vāksaṃbandhādvāk, 'vāgvā agniḥ' iti śruteḥ /

atha yo 'syodaṅmukhaḥ suṣistatstho vāyuviśeṣaḥ sa udānaḥ, pādatalādārabhyordhvaṃ nayanāt /
sa vāyustadādhāraścākāśo devatā /
te vā ete pañca suṣayaḥ /
tatsaṃbaddhāḥ pañca hārdasya brahmaṇaḥ puruṣā na gāyatryāmakṣarasaṃniveśamātre saṃbhavanti, kintu brahmaṇyeveti //26 //

1.1.10.27.

#yathā soka iti# / yadādhāratvaṃ mukhyaṃ divastadā kathañcinmaryādā vyākhyeyā / yo hi śyeno vṛkṣāgre vastuto 'sti sa ca tataḥ paro 'pyastyeva / arvāgbhāgātiriktamapyaparabhāgasthasya tasyaiva vṛkṣātparato 'vasthānāt / evaṃ ca bāhyadyubhāgātiriktaśārīrahārdadyubhāgasthasya brahmaṇo bāhyāt dyubhāgātparato 'vasthānamupapannam /

yadā tu maryādaiva mukhyatayā prādhānyena vivakṣitā tadā lakṣaṇayādhāratvaṃ vyākhyeyam /
yathā gaṅgāyāṃ ghoṣa ityatra sāmīpyāditi /
tadidamuktam- #apara āheti# /
ata eva divaḥ paramapītyuktam //27 //

1.1.11.28.

#prāṇastathānugamāt# /
'anekaliṅgasaṃdohe balavtakasya kiṃ bhavet /
liṅgino liṅgamityatra cintyate prāgacintitam //

' mukhyaprāṇajīvadevatābrahmaṇāmanekeṣāṃ liṅgāni bahūni saṃplavante, tatkatamadatra liṅgaṃ, liṅgābhāsaṃ ca katamadityatra vicāryate / na cāyamarthaḥ 'ata eva prāṇaḥ' ityatra vicāritaḥ / syādetat / hitatamapuruṣārthasiddhiśca nikhilabhrūṇahatyādipāpāparāmarśaśca prajñātmatvaṃ cānandādiśca na mukhye prāṇe saṃbhavanti / tathā 'eṣa sādhu karma kārayati' 'eṣa lokādhipatiḥ' ityādyapi / jīve tu prajñātmatvaṃ kathañcidbhaveditareṣāṃ tvasaṃbhavaḥ / vaktṛtvaṃ ca vākkaraṇavyāpāravattvaṃ yadyapi paramātmani svarūpeṇa na saṃbhavati tathāpyananyathāsiddhabahubrahmaliṅgavirodhaparihārāya jīvadvāreṇa brahmaṇyeva kathañcidvyākhyeyaṃ jīvasya brahmaṇo 'bhedāt / tathāca śrutiḥ-'yadvācānabhyuditaṃ yena vāgabhyudyate / tadeva brahma tvaṃ viddhi' iti vāgvadanasya brahma kāraṇamityāha-śarīradhāraṇamapi yadyapi mukhyaprāṇasyaiva tathāpi prāṇavyāpārasya paramātmāyattatvātparamātmana eva / yadyapi cātrendradevatāyā vigrahavatyā liṅgamasti, tathāhi-indradhāmagataṃ pratardanaṃ pratīndra uvāca, 'māmeva vijānīhi' ityupakramya, 'prāṇo 'smiprajñātmā' ityātmani prāṇaśabdamuccacāra / prajñātmatvaṃ cāsyopapadyate, devatānāmapratihatajñānaśaktitvāt / sāmarthyātiśayāccendrasya hitatamapuruṣārthahetutvamapi / manuṣyādhikāratvācchāstrasya devānpratyapravṛtterbhrūṇahatyādipāpāparāmarśasyopapatteḥ / lokādhapatyaṃ cendrasyalokapālatvāt / ānandādirūpatvaṃ ca svargasyaivānandatvāt / 'ābhūtasaṃplavaṃ sthānamamṛtatvaṃ hi bhāṣyate' iti smṛteścāmṛtatvamindrasya / 'tvāṣṭramahanam' ityādyā ca vigrahavattvena stutistatraivopapadyate / tathāpi paramapuruṣārthasyāpavargasya parabrahmajñānādanyato 'navāpteḥ, paramānandarūpasya mukhyasyāmṛtatvasyājaratvasya ca brahmarūpāvyabhicārāt, adhyātmasaṃbandhabhūmnaśca parācīndre 'nupapatteḥ, indrasya devatāyā ātmani pratibuddhasya caramadehasya vāmadevasyeva prarabdhavipākakarmāśayamātraṃ bhogena kṣapayato brahmaṇa eva sarvametatkalpata iti vigrahavadindrijīvaprāṇavāyuparityāgena brahmaivātra prāṇaśabdaṃ pratīyata iti pūrvapakṣābhāvādanārabhyametaditi / atrocyate-'yo vai prāṇaḥ sā prajñā yā vā prajñā sa prāṇaiḥ saha hyetavasmin śarīre vasataḥ sahotkrāmataḥ' iti yasyaiva prāṇasya prajñātmana upāsyatvamuktaṃ tasyaiva prāṇasya prajñātmanā sahotkramaṇamucyate / naca brahmaṇyabede dvicanaṃ, na sahabhāvaḥ na cotkramaṇam / tasmādvāyureva prāṇaḥ / jīvaśca prajñātmā / saha pravṛttinivṛttyā bhaktyaikatvamanayorupacaritaṃ 'yo vai prāṇaḥ' ityādina / ānandāmarājarāpahatapāpmatvādayaśca brahmaṇi prāṇe bhaviṣyanti / tasmādyathāyogaṃ traya evātropāsyāḥ / na caiṣa vākyabhedo doṣamāvahati / vākyārthāvagamasya padārthāvagamapūrvakatvāt / padārthānāṃ coktena mārgeṇa svātantryāt / tasmādupāsyabhedādupāsātraividhyamiti pūrvaḥ pakṣaḥ / siddhāntastu-satyaṃ padārthāvagamopapāyo vākyārthavagamaḥ, natu padārthāvagamaparāṇyeva padāni, api tvekavākyārthāvagamaparāṇi / tameva tvekaṃ vākyārthaṃ padārthāvagamamantareṇa na śaknuvanti kartumityantarā tadarthameva tamapyavagamayanti, tena padāni viśiṣṭaikārthāvabodhanasvarasānyeva balabadbādhakopanitānnānārthabodhaparatāṃ nīyante / yathāhuḥ-'saṃbhavatyekavākyatve vākyabhedaśca neṣyate' iti / tena yathopāṃśuyājavākye jāmitādoṣopakrame tatpratisamādhānopasaṃhāre caikavākyatvāya 'prajāpaturupāṃśu yaṣṭavyaḥ' ityādayo na pṛthagvidhayaḥ kintvarthavādā iti nirṇītaṃ, tathehāmāmevi vijānīhi' ityupakramya 'prāṇo 'smi prajñātmā' ityuktvānte 'sa prāṇa eva prajñātmānando 'jaro 'mṛtaḥ' ityupasaṃhārādbrahmaṇyekavākyatvāvagatau satyāṃ jīvamukhyaprāṇaliṅge api tadanuguṇatayā netavye / anyathā vākyabhedaprasaṅgāt /

yatpunarbhedadarśanaṃ 'saha hyetau' iti, tajjñānakriyāśaktibhedena buddhiprāṇayoḥ pratyagātmopādhibhūtayornirdeśaḥ pratyagātmānamevopalakṣayitum /
ata evopalakṣyasya pratyagātmasvarūpasyābhedamupalakṣaṇaṃ bhedenopalakṣayati-'prāṇa eva prajñātmā' iti /
'tasmādananyathāsiddhibrahmaliṅgānusārātaḥ /
ekavākyabalātprāṇajīvaliṅgopapādanam' iti saṃgrahaḥ //28 //

1.1.11.29.

// 29 //

1.1.11.30.

// 30 //

1.1.11.31.

#na brahmavākyaṃ bhavitumarhatīti# / naiṣa saṃdarbho brahmavākyameva bhavitumarhatīti, kintu tathāyogaṃ kiñcidatra jīvavākyaṃ, kiñcinmukhyaprāṇavākyaṃ, kiñcidbrahmavākyamityarthaḥ / #prajñāsādhanaprāṇāntarāśrayatvāditi# / prāṇāntarāṇīndriyāṇi, tāni hi mukhye prāṇe pratiṣṭhitāni / jīvamukhyaprāṇayoranyatara ityupakramamātram / ubhāviti tu pūrvapakṣatattvam / brahma tu dhruvam / #na brahmeti# / na brahmaivetyarthaḥ / #daśānāṃ būtamātrāṇāmiti# / pañca śabdādayaḥ, pañca pṛthivyādaya iti daśa bhūtamātrāḥ / pañca buddhīndriyāṇi pañca buddhasya iti daśa prajñāmātrāḥ / tadevaṃ svamatena vyākhyāya prācāṃ vṛttikṛtāṃ matena vyācaṣṭe- #athaveti# / pūrvaṃ prāṇasyaikamupāsanamaparaṃ jīvasyāparaṃ brahmaṇa ityupāsanātraividhyena vākyabhedaprasaṅgo dūṣaṇamuktam / iha tu brahmaṇa ekasyaivopāsātrayaviśiṣṭasya vidhānānna vākyabeda ityabhimānaḥ prācāṃ vṛttikṛtām / tadetadālocanīyaṃ kathaṃ na vākyabheda iti /

yuktaṃ 'somena yajeta' ityādau somādiguṇaviśiṣṭayāgavidhānaṃ, tadguṇaviśiṣṭasyāpūrvasya vidhiviṣayatvāt /
iha tu siddharūpaṃ brahma na vidhiviṣayo bhavitumarhati, abhāvārthatvāt /
bhāvārthasya vidhiviṣayatvaniyamāt /
vākyāntarebhyaśca brahmavagateḥ prāptatvāttadanūdyāprāptopāsanā bhāvārthaḥ vidheyastasya ca bedādvidhyāvṛttilakṣaṇo vākyabedo 'tisphuṭa iti bāṣyakṛtā nodghāṭitaḥ, svavyākhyānenaivoktaprayatvāditi sarvaṃvadātam //31 //

iti śrīvācaspatimiśraviracite bhāṣyavibhāge bhāmatyāṃ prathamasyādhyāyasya prathamaḥ pādaḥ //1 //

#iti prathamasyādhyāyasya spaṣṭabrahmaliṅgaśrutisamanvayākhyaḥ prathamaḥ pādaḥ# //

#prathamādhyāye dvitīyaḥ pādaḥ# /

1.2.1.1.

atha dvitīyaṃ pādamāripsuḥ pūrvoktamarthaṃ smārayati vakṣyamāṇopayogitayā- #prathame pāda iti# / uttaratra hi brahmaṇo vyāpitvanityatvādayaḥ siddhavaddhetutayopadekṣyante / na caite sākṣātpūrvamupapāditā iti kathaṃ hetubhāvena na śakyā upadeṣṭumityata uktam- #samastajagatkāraṇasyeti# / yadyapyete na pūrvaṃ kaṇṭhata uktāstathāpi brahmaṇo jagajjanmādikāraṇatvopapadānenādhikaraṇasiddhāntanyāyenopakṣiptā ityupapannasteṣāmuttaratra hetubhāvenopanyāsa ityarthaḥ / #arthāntaraprasiddhānāṃ ceti# / yatrārthāntaraprasiddhā evākāśaprāṇajyotirādayo brahmaṇi vyākhyāyante, tadavyabhicāriliṅgaśravaṇāt / tatra kaiva kathā manomayādīnāmarthāntaraṃ prasiddhānāṃ padānāṃ brahmagocaratvanirṇayaṃ pratītyabhiprāyaḥ / pūrvapakṣābhiprāyaṃ tvagre darśayiṣyāmaḥ / #sarvatra prasiddhopadeśāt / idamāmnāyate / sarvaṃ khalvidaṃ brahmaḥ# / kutaḥ, #tajjalāniti# / yatastasmādbrahmaṇo jāyata iti tajjaṃ, tasmiṃśca līyata iti tallaṃ, tasmiṃścāniti sthitikāle ceṣṭata iti tadanaṃ jagat tasmātsarvaṃ khalvidaṃ jagadbrahma / ataḥ kaḥ kasminrajyate kaśca kaṃ dveṣṭīti rāgadveṣarahitaḥ śāntaḥ sannupāsīta / #atha khalu kratumayaḥ puruṣo yathākraturasmiṃlloke puruṣo bhavati tathetaḥ pretya bhavati sa kratuṃ kurvīta manomayaḥ prāṇaśarīra ityādi# / tatra saṃśayaḥ-kimiha manomayatvādibhirdharmaiḥ śārīra ātmopāsyatvenopadiśyate āhosvidbrahmeti / kiṃ tāvatprāptam / śārīro jīva iti / kutaḥ / 'kratum' ityādivākyena vihitāṃ kratubhāvanāmanūdya 'sarvam' ityādivākyaṃ śamaguṇe vidhiḥ / tathā ca 'sarvaṃ khalvidaṃ brahma' iti vākyaṃ prathamapaṭhitamapyarthālocanayā parameva, tadarthopajīvitvāt / evaṃ ca saṃkalpavidhiḥ prathamo nirviṣayaḥ sannaparyavasyanviṣayāpekṣaḥ svayamanirvṛtto na vidhyantareṇopajīvituṃ śakyaḥ, anupapadākatvāt / tasmācchāntatāguṇavidhānātpūrvameva 'manomayaḥ prāṇaśarīraḥ' ityādibhirviṣayopanāyakaiḥ saṃbadhyate / manomayatvādi ca kāryakāraṇasaṃghātātmano jīvātmana eva nirūḍhamiti jīvātmanopāsyenoparaktopāsanā na paścāt brahmaṇā saṃbaddhumarhati, utpattiśiṣṭaguṇāvarodhāt / naca 'sarvaṃ khalvidam' iti vākyaṃ brahmaparamapi tu śamahetuvannigadārthavādaḥ śāntatāvidhiparaḥ, 'śūrpeṇa juhoti' 'tena hyannaṃ kriyate' itivat / na cānyaparādapi brahmāpekṣitatayā svīkriyata iti yuktaṃ, manomayatvādibhirdharmairjīve suprasiddhairjīvaviṣayasamarpaṇenānapekṣitatvāt / sarvakarmatvādi tu jīvasya paryāyeṇa bhaviṣyati / evaṃ cāṇīyastvamapyupapannam / paramātmanastvaparimeyasya tadanupapattiḥ / prathamāvagatena cāṇīyastvena jyāyastvaṃ tadanuguṇatayā vyākhyeyam / vyākhyāṃ ca bhāṣyakṛtā / evaṃ karmakartṛvyapadeśaḥ saptamīpraṇamāntatā cābhede 'pi jīvātmani kathañcidbhedopacāreṇa rāhoḥ śira itivaddraṣṭavyā / 'etadbrahma' iti ca jīvaviṣayaṃ, jīvasyāpi dehādibṛṃhaṇatvena brahmātvāt /

evaṃ satyasaṃkalpatvādayo 'pi paramātmavartino jīve 'pi saṃbhavanti, tadavyatirekāt /
tasmājjīva evopāsyatvenātra vivakṣitaḥ, na paramātmeti prāptam /
evaṃ prāpte 'bhidhīyate-'samāsaḥ sarvanāmārthaḥ saṃnikṛṣṭamapekṣate /
taddhitārtho 'pi sāmānyaṃ nāpekṣāyā nivartakaḥ //

tasmādapekṣitaṃ brahma grāhyamanyaparādapi /
tathā ca satyasaṃkalpaprabhṛtīnāṃ yathārthatā //

' bhavedetadevaṃ yadi prāṇaśarīra ca sarvanāmārthaṃ saṃprāpya tadabhidhānaṃ paryavasyet / tatra manomayapadaṃ paryamasitābhidhānaṃ tadabhidhānaparyavasānāyālaṃ, tadeva tu manovikāro vā manaḥpracuraṃ vā kimarthamityadyāpi na vijñāyate / tadyatraiṣa śabdaḥ samavetārtho bhavati sa samāsārthaḥ / na caiṣa jīva eva samavetātho na brahmaṇīti, tasya 'aprāṇo hyamanāḥ' ityādibhistadvirahapratipādanāditi yuktam, tasyāpi sarvavikārakāraṇatayā, vikārāṇāṃ ca svakāraṇādabhedātteṣāṃ ca manomatayā brahmaṇastatkāraṇasya manomayatvopapatteḥ / syādetat / jīvasya sākṣānmanomayatvādayaḥ, brahmaṇastu taddvārā / tatra prathamaṃ dvārasya buddhisthatvāttadevopāsyamastu, na punarjaghanyaṃ brahma /

brahmaliṅgāni ca jīvasya brahmaṇo 'bhedājjīve 'pyupapatsyante /
tadetadatra saṃpradhāryam-kiṃ brahmaliṅgairjīvānāṃ tadabhinnānāmastu tadvattā, tathāca jīvasya manomayatvādibhiḥ prathamamavagamāttasyaivopāsyatvaṃ, uta na jīvasya brahmaliṅgavattā tadabhinnasyāpi /
jīvaliṅgaistu brahma tadvata, tathāca brahmaliṅgānāṃ darśanāt, teṣāṃ ca jīve 'nupapatterbrahmaivopāsyamiti /
vayaṃ tu paśyāmaḥ-'samāropyasya rūpeṇa viṣayo rūpavānbhavetṣa viṣayasya tu rūpeṇa samāropyaṃ na rūpavat //

' samāropitasya hi rūpeṇa bhujaṅgasya bhīṣaṇatvādinā rajjū rūpavatī, natu rajjūrūpeṇābhigamyatvādinā bhujaṅgo rūpavān / tadā bhujaṅgasyaivābhāvātkiṃ rūpavat /

bhujaṅgadaśāyāṃ tu na nāsti vāstavī rajjuḥ /
tadiha samāropitajīvarūpeṇa vastusadbrahma rūpavadyujyate, natu brahmarūpairnityatvādibhirjīvastadvānbhavitumarhati, tasya tadānīmasaṃbhavāt /
tasmādbrahmaliṅgadarśanājjīve ca tadasaṃbhavādbrahmaivopāsyaṃ na jīva iti siddham /
etadupalakṣaṇaṇāya ca 'sarvaṃ khalvidaṃ brahma' iti vākyamupanyastamiti //1 //

1.2.1.2.

#yadyapyapauruṣeya iti# / śāstrayonitve 'pīśvarasya pūrvapūrvasṛṣṭiracitasaṃdarbhāpekṣaracanatvenāsvātantryādapauruṣeyatvābhidhānaṃ, tathā cāsvātantryeṇa vivakṣā nāstītyuktam / parigrahaparityāgau copādanānupādāne ukte, na tūpādayeyatvameva / anyathoddeśyatayānapapādeyasya grahāderavivakṣitatvena camasādāvapi saṃmārgaprasaṅgāt / tasmādanupādeyatve 'pi graha uddeśyatayā parigṛhīto vivakṣitaḥ /

tadgataṃ tvekatvamavacchedakatvena varjitamavivakṣitam /
icchānicche ca bhaktitaḥ /
tadidaktam- #vedavākyatātparyātātparyābhyāmavagamyete iti# /
yatparaṃ vedavākyaṃ tattenopāttaṃ vivakṣitam, atatpareṇa cānupāttamavivakṣitamityarthaḥ //2 //

1.2.1.3.

yathā satyasaṃkalpatvādayo brahmaṇyupapadyante, evaṃ śārīre 'pyupapatsyante, śārīrasya brahmaṇo 'bhedāt /
śārīraguṇā iva manomayatvādayo brahmaṇītyata āha sūtrakāraḥ- #anupapattestu na śārīraḥ# //3 //

1.2.1.4.

// 4 //

1.2.1.5.

// 5 //

1.2.1.6.

yattadavocāma samāropyadharmāḥ samāropaviṣaye saṃbhavanti, natu viṣayadharmāḥ samāropya iti / tasyeta utthānam / atrāha codakaḥ- #kaḥ punarayaṃ śārīro nāmeti# / na tāvadbhedapratiṣedhādbhedavpadeśācca bhedābhedāvekatra tāttvikau bhavitumarhato virodhādityuktam / tasmādekamiha tāttvikamatāttvikaṃ cetarat, tatra paurvāparyeṇādvaitapratipādanaparatvādvedāntānāṃ dvaitagrāhiṇaśca mānāntarasyābhāvāttadbādhanācca tenādvaitameva paramārthaḥ / tathā ca 'anupapattestu' ityādyasaṃgatārthamityarthaḥ / pariharati- #satyamevaitat / para evātmā dehendriyamanobuddhyupādhibhiravicchidyamāno bālaiḥ śārīra ityupacaryate# / anādyavidyāvacchedalabdhajīvabhāvaḥ para evātmā svato bhedenāvabhāsate / tādṛśāṃ ca jīvānāmavidyā, natu nirūpādhino brahmaṇaḥ / na cāvidyāyāṃ satyāṃ jīvātmavibhāgaḥ, sati ca jīvātmavibhāge tadāśrayāvidyetyanyonyāśrayamiti sāṃpratam / anāditvena jīvāvidyayorbījāṅkuravadanavakḷpterayogāt /

naca sarvajñasya sarvaśakteśca svataḥ kuto 'kasmātsaṃsāritā, yo hi paratantraḥ so 'nyena bandhanāgāre praveśyeta, natu svatantra iti vācyam /
nahi tadbhāgasya jīvasya saṃpratitanī bandhanāgārapraveśitā, yenānuyujyeta, kintvi.manādiḥ pūrvapūrvakarmāvidyāsaṃskāranibandhanā nānuyogamarhati /
na caitāvatā īśvarasyānīśatā na hyupakaraṇādyapekṣitā kartuḥ svātantryaṃ vihanti /
tasmādyatkiñceditadapīti //6 //

1.2.1.7.

// 7 //

1.2.1.8.

viśeṣāditi vaktavye vaiśeṣyābhidhānamātyantikaṃ viśeṣaṃ pratipādayitum /
tathāhyavidyākalpitaḥ sukhādisaṃgo 'vidyātmana eva yujyate /
natu nirmṛṣṭanikhilāvidyātadvāsanasya śuddhabuddhamuktasvabhāvasya paramātmana ityarthaḥ /
śeṣamatirohitārtham //8 //

1.2.2.9.

#attā carācaragrahaṇāt / kaṭhavallīṣu paṭhyate-yasya brahma ca kṣatraṃ cobhe bhavata odamaḥ# /

#mṛtyuryasyopasetacanaṃ ka itthā veda yatra sa iti# / atra cādanīyaudānopasecanasīcitaḥ kaścidattā pratīyate / attṛtvaṃ ca bhoktṛtā vā saharntṛtā vā syāt / naca prastutasya paramātmano bhoktṛtāsti, 'anaśrannanyo 'abhicākaśīti' iti śrutyā bhoktṛtāpratiṣedhāt / jīvātmanaśca bhoktṛtāvidhānāt-'tayoranyaḥ pippalaṃ svādvatti' iti / tadyadi bhoktṛtvamattṛtvaṃ tato muktasaṃśayaṃ jīvātmaiva pratipattavyaḥ / brahmakṣatrādi cāsya kāryakāraṇasaṃghāto bhogāyatanatayā vā sākṣādvā / saṃbhavati bhogyam / atha tu saṃhartṛtā bhoktṛtā, tatastrayāṇāmagnijīvaparamātmanāṃ praśnopanyāsopalabdheḥ saṃhartṛtvasyāviśeṣādbhavati saṃśayaḥ-kimattā agnirāho jīva utāho paramātmeti / tatraudanasya bhogyatvena loke prasiddherbhoktṛtvameva prathamaṃ buddhau viparivartate, caramaṃ tu saṃhartṛtvamiti bhoktaivāttā / tathā ca jīva eva / 'na jāyate mriyate' iti ca tasyaiva stutiḥ / yadi tu saṃhārakāle 'pi saṃskāramātreṇa tasyāvasthānāt / durjñānatvaṃ ca tasya sūkṣmatvāt / tasmājjīva evāttehopāsyata iti prāptam / yadi tu saṃhartṛtvamattṛtvaṃ tathāpyagnirattā, 'agnirannādaḥ' iti śrutiprasiddhibhyām / evaṃ prāptebhidhīyate-attātra paramātmā, kutaḥ, carācaragrahaṇāt / 'ubhe yasyodanaḥ' iti 'mṛtyuryasyopasecanam' iti ca śrūyate / tatra yadi jīvasya bhogāyatanatayā tatsādhanatayā ca kāryakāraṇasaṃghātaḥ sthitaḥ, na tarhyedanaḥ / nahyodano bhogāyatanaṃ, nāpi bhogasādhanaṃ, api tu bhogyaḥ / naca bhogāyatanasya bhogasādhanasya vā bhogyatvaṃ mukhyam / na cātra mṛtyurupasecanatayā kalpyate / naca jīvasya kāryakāraṇasaṃghāto brahmakṣatrādirūpo bhakṣyaḥ, kasyacitkrūrasattvasya vyāghrādeḥ kaścidbhavet na tu sarvathā sarvajīvasya / tena brahmakṣatraviṣayamapi sarvajīvasyāttṛtvaṃ na vyāpnoti, kimaṅga punarmṛtyūpasecanavyāptaṃ carācaram / na caudanapadātprathamāvagatabhogyatvānurodhena yathāsaṃbhavamattṛtvaṃ yojyata iti yuktam / nahyodanapadaṃ śrutyā bhogyatvamāha, kintu lakṣaṇayā / naca lākṣaṇikabhogyatvānurodhena 'mṛtyuryasyopasecanam' iti, 'brahma ca kṣatraṃ ca' iti ca śrutī saṃkocamarhataḥ / naca brahmakṣatre evātra vivakṣite, mṛtyūpasecanena prāṇabhṛnmātropasthāpanāt / prāṇiṣu pradhānatvena ca brahmakṣatropanyāsasyopapatteḥ, anarthatvācca / tathāca carācarasaṃhartṛtvaṃ paramātmana eva / nāgneḥ / nāpi jīvasya /

tathāca 'na jāyate mriyate vā vipaścit' iti prakṛtasya na hānaṃ bhaviṣyati /
'ka itthā veda yatra saḥ' iti ca durjñānatopapatsyate /
jīvasya tu sarvalokaprasiddhasya na durjñānatā /
tasmādattā paramātmaiveti siddham //9 //

1.2.2.10.

// 10 //

1.2.3.11.

guhāṃ praviṣṭāvātmānau hi taddarśanāt / saṃśayamāha- #tatreti# / pūrvapakṣe prayojanamāha- #yadi buddhijīvāviti# / siddhānte prayojanamāha- #atha jīvaparamātmanāviti# / autsargikasya mukhyatābalātpūrvasiddhāntapakṣāsaṃbhavena pakṣāntaraṃ kalpayiṣyata iti manvānaḥ saṃśayamākṣipati- #atrāhākṣepteti# / ṛtaṃ satyam / avaśyaṃbhāvīti yāvat / samādhatte- #atrocyatada iti# / adhyātmādhikārādanyau tāvatpātārāvaśakyau kalpayitum / tadiha buddheracaitanyena paramātmanaśca pibacchabdo lakṣayansvārtamajahannicarecarayuktapibadapibatparo bhavatītyarthaḥ / astu vā mukhya eva, tathāpi na doṣa ityāha- #yadveti# / svātantryalakṣaṇaṃ hi kartṛtvaṃ tacca pāturiva pāyayiturapyastīti so 'pi kartā / ata eva cāhuḥ-'yaḥ kārayati sa karotyeva' iti / evaṃ karaṇasyāpi svātantryavivakṣayā kathañcitkartṛtvaṃ, yathā kāṣṭhāni pacantīti /

tasmānmukhyatve 'pyavirodha iti /
tadevaṃ saṃśayaṃ samādhāya pūrvapakṣaṃ gṛhṇāti- #buddhikṣetrajñāviti# /
'niyatādhāratā buddhivasaṃbhavinī nahi /
kleśātkalpayituṃ yuktā sarvage paramātmani //

' naca pibantāvitivatpraviṣṭapadamapi lākṣaṇikaṃ yuktaṃ, sati mukhyārthatve lākṣaṇikārthatvāyogāt, buddhijīvayośca guhāpraveśopapatteḥ / apica 'sukṛtasya loke' iti sukṛtalokavyavasthānena karmagocarānatikrama uktaḥ / buddhijīvau ca karmagocaraṃmanatikrāntau / jīvo hi bhoktṛtayā buddhiśca bhogasādhanatayā dharmasya gocare sthitau, na tu brahma, tasya tadāyattatvāt /

kiñca chāyātapāviti tamaḥprakāśāvuktau /
tatrāpi prete vicikitsāpanuttaye buddherbhedena paralokī jīvo darśanīya iti buddhirucyate /
evaṃprāptebhidhīyate-'ṛtapānena jīvātmā niścito 'sya dvitīyatā /
brahmaṇaiva sarūpeṇa na tu buddhyā virūpayā //1 //

1.2.3.12.

prathamaṃ sadvitīyatve brahmaṇāvagate sati /
guhāśrayatvaṃ caramaṃ vyākhyeyamavirodhataḥ //2 //

1.2.3.13.

gauḥ sadvitīyetyukte sajātīyenaiva gavāntareṇāvagamyate, na tu vijātīyenāśvādinā / tadiha cetano jīvaḥ sarūpeṇa cetanāntareṇaiva brahmaṇā sadvitīyaḥ pratīyate, na tvacetanayā virūpayā buddhyā / tadevam 'ṛtaṃ pibantau' ityatra prathamamavagate brahmaṇi tadanurodhena caramaṃ guhāśrayatvaṃ śālagrāme hariritavadvyākhyeyam / bahulaṃ hi guhāśrayatvaṃ brahmaṇaḥ śrutaya āhuḥ /

tadidamuktam- #taddarśanāditi# /
tasya brahmaṇo guhāśrayatvasya śrutiṣu darśanāditi /
evañca prathamāvagatabrahmānurodhena sukṛtalokavartitvamapi tasya lakṣaṇayā chatrinyāyena gamayitavyam /
chāyātapatvamapi jīvasyāvidyāśrayatayā brahmaṇaśca śuddhaprakaśasvabhāvasya tadanāśrayatayā mantavyam //11 //

1.2.3.14.

imameva nyāyaṃ 'dvā suparṇā' ityatrāpyudāharaṇe kṛtvācintayā yojayati- #eṣa eva nyāya iti# / atrāpi kiṃ buddhijīvau uta jīvaparamātmānāviti saṃśaṭya karaṇarūpāyā api buddheredhāṃsi pacantītivatkartṛtvopacārābuddhijīvāviha pūrvapakṣayitvā siddhāntayitavyam / siddhāntaśca bhāṣyakṛtā sphoritaḥ / taddarśanāditi ca 'samāne vṛkṣe puruṣo nimagnaḥ' ityatra mantre / na khalu mukhye kartṛtve saṃbhavati karaṇe kartṛtvopacāro yukta iti kṛtvācintāmudghāṭayati- #apara āha# / sattvaṃ buddhiḥ / śaṅkate- #sattvaśabda iti# / siddhāntārthaṃ brāhmaṇaṃ vyācaṣṭa ityarthaḥ / nirākaroti- #tanneti / yena svapnaṃ paśyatīti# / yeneti karaṇamupadiśati / tataśca bhinnaṃ kratāraṃ kṣetrajñam / #yo 'yaṃ śārīra upadraṣṭeti# / astu tarhyasyādhikaraṇasya pūrvapakṣe eva brāhmaṇārthaḥ, vacanāvirodhe nyāyasyābhāsatvādityata āha- #nāpyasyādhikaraṇasya pūrvapakṣaṃ bhajata iti# / evaṃ hi pūrvapakṣamasya bhajeta, yadi hi kṣetratre saṃsāriṇi paryavasyeta / tasya tu brahmarūpatāyāṃ paryavasyanna pūrvapakṣamapi svīkarotītyarthaḥ / apica / #tāvetau#

#sattvakṣetrajñau na ha vā evaṃvidi raja ādhvaṃsata iti# / rajo 'vidyā nādhvaṃsanaṃ saṃśleṣamevaṃvidi karotīti / etāvataiva vidyopasaṃhārājjīvasya brahmātmatāparatāsya lakṣyata ityāha- #tāvatā ceti# / cedayati- #kathaṃ punariti# / nirākaroti- #ucyate-neyaṃ śrutiriti# / anaśnan jīvo brahmābhicākaśītītyukte śaṅkate, yadi jīvo brahmātmanā nāśnāti, kathaṃ tarhyanminbhoktṛtvāvagamaḥ, caitanyasamānādhikaraṇaṃ hi bhoktṛtvamavabhāsata iti /

tannirāsāyāha śrutiḥ-'tayoranyaḥ pippalaṃ svādvatti' iti /
etaduktaṃ bhavati-nedaṃ bhoktṛtvaṃ jīvasya tattvataḥ, apitu buddhisattvaṃ mukhādirupapariṇataṃ citicchāyāpattyopapannacaitanyamiva bhuṅkte natu tattvato jīvaḥ paramātmā bhuṅkte /
tadetadadhyāsābhāṣye kṛtavyākhyānam /
tadanena kṛtvācintodghāṭitā //12 //

#antara upapatteḥ# / nanu 'antastaddharmopadeśāt' ityanenaivaitadgatārtham / santi khalvatrāpyamṛtatvābhayatvādayo brahmadharmāḥ pratibimbajīvadevatāsvasaṃbavinaḥ /

tasmādbrahmadharmopadeśādbrahmaivātra vivakṣitam /
sākṣācca brahmaśabdopādānāt /
ucyate-'eṣa dṛśyata ityetatpratyakṣer'the prayujyate /
parokṣaṃ brahma na tathā pratibimbe tu yujyate //1 //

upakramavaśātpūrvamitareṣāṃ hi varṇanam /
kṛtaṃ nyāyena yenaiva sa khalvatrānuṣajyate //2 //

'ṛtaṃ pibantau ityatra hi jīvaparamātmānau prathamamanagatāviti tadanurodhena guhāpraveśādayaḥ paścādavagatā vyākhyātāḥ, tadvidihāpi 'ya eṣo 'kṣiṇi puruṣo dṛśyate' iti pratyakṣābhidhānātprathamamavagate chāyāpuruṣe tadanurodhenāmṛtatvābhayatvādayaḥ stutyā kathañcidvyākhyeyāḥ / tatra cāmṛtatvaṃ katipayakṣaṇāvasthānāt, abhayatvamacetanatvāt, puruṣatvaṃ puruṣākāratvāt, ātmatvaṃ kanīnikāyatanatvāt, brahmarūpatvamuktarūpāmṛtatvādiyogāt / evaṃ vāmanītvādayo 'pyasya stutyaiva kathañcinnetavyāḥ / kaṃ ca khaṃ cetyādi tu vākyamagnīnāṃ nācāryavākyaṃ niyantumarhi / 'ācāryastu te gatiṃ vaktā' iti ca gatyantarābhiprāyaṃ, na tūktapariśiṣṭābhiprāyam / tasmācchāyāpuruṣa evātropāsya iti pūrvaḥ pakṣaḥ / saṃbhavamātreṇa tu jīvadevate upanyaste, bādhakāntaropadarśanāya caiṣa dṛśyata ityasyātrābhāvāt /

'antastaddharmopadeśā' dityanena nirākṛtatvāt /
evaṃ prāpta ucyate- #ya eṣa iti# /
'aniṣpannābhidhāne dve sarvanāmapade satī /
prāpya saṃnihitasyārthaṃ bhavetāmabhidhātṛṇī //

' saṃnihitāśca puruṣātmādiśabdāste ca na yāvatsvārthamabhidadhati tāvatsarvanāmabhyāṃ nārthatuṣo 'bhidhīyata iti kutastadarthasyāparokṣatā / puruṣātmaśabdau ca sarvanāmanirapekṣau svarasato jīve vā paramātmani vā vartete iti / naca tayoṣcakṣuṣi pratyakṣadarśanamiti nirapekṣapuruṣapadapratyāyitārthānurodhena ya eṣa iti dṛśṭata iti ca yathāsaṃbhavaṃ vyākhyeyam / vyākhyātaṃ ca siddhavadupādānaṃ śāstrādyapekṣaṃvidvidviṣayaṃ prarocanārtham / viduṣaḥ śāstrata upalabdireva dṛḍhatayā pratyakṣavaduparyate praśaṃsārthamityarthaḥ / api ca tadeva caramaṃ prathamānuguṇatayā nīyate yannetuṃ śakyam, alpaṃ ca / iha tvamṛtatvādayo bahavaśāśakyāśca netum / nahi svasattākṣaṇāvasthānamātramamṛtatvaṃ bhavati / tathā sati kiṃ nāma nāmṛtaṃ syāditi vyarthamamṛtapadam / bhayābhaye api cetanadharmau nācetane saṃbhavataḥ / evaṃ vāmanītvādayo 'pyanyatra brahmaṇo netumaśakyāḥ / pratyakṣavyapadeśaścopapāditaḥ / tadidamuktam-upapatteriti / 'etadamṛtamabhayametadbrahma' ityukte syādāśaṅkā / nanu sarvagatasyeśvarasya kasmādviśiṣeṇa cakṣureva sthānamupadiśyata iti, tatpariharati, śrutiḥ-'tadyadyapyasminsārpirvodakaṃ vā siñcati vartmanī eva gacchati' iti / vartmanī pakṣasthāne / etaduktaṃ bhavati-nirlepasyeśvarasya nirlepaṃ cakṣureva sthānamanurūpamiti / tadidamuktam- #tathā parameśvarānurūpamiti saṃyadvāmādiguṇopadeśaśca tasmin#brahmaṇi #kalpate#ghaṭate, samavetārthatvāt / pratibimbādiṣu tvasaṃvetārthaḥ / vāmanīyāni saṃbhajanīyāni śobhanīyāni puṇyaphalāni vāmāni / saṃyanti saṃgacchamānāni vāmānyaneneti saṃyadvāmaḥ paramātmā / tatkaraṇatvātpuṇyaphalotpattestena puṇyaphalāni saṃgacchante /

sa eva puṇyaphalāni vāmāni nayati lokamiti vāmanīḥ /
eṣa eva bhāmanīḥ /
bhāmānī bhānāni nayati lokamiti bhāmanīḥ /
taduktaṃ śrutyā-'tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti' iti //13 //

#sthānādivyapadeśācca# / āśaṅkottaramidaṃ sūtram / āśaṅkāmāha- #kathaṃ punariti# / sthānino hi sthānaṃ mahadvṛṣṭaṃ, yathā yādasāmabdhiḥ / tatkathamatyalpaṃ cakṣuradhiṣṭhānaṃ paramātmanaḥ paramamahata iti śaṅkārthaḥ /

pariharati- #atrocyata iti# /
sthānānyādayo yeṣāṃ te sthānādayo nāmarūpaprakarāsteṣāṃ vyapadeśātsarvagatasyaikasthānaniyamo nāvakalpate /
natu nānāsthānatvaṃ nabhasa iva nānāsūcīpāśādisthānatvam /
viśeṣatastu brahmaṇastāni tānyupāsanāsthānānīti tairasya yukto vyapadeśaḥ //14 //

apica prakṛtānusārādapi brahmaivātra pratyetavyaṃ, natu pratibimbajīvadevatā ityāha sūtrakāraḥ #-sukhaviśiṣṭābhādhānādeva ca# / evaṃ khalūpākhyāyate-upakosalo ha vai kāmalāyanaḥ satyakāme jābāle brahmacaryamuvāsa / tasmācāryasya dvādaśa varṣaṇyagnīnupacacāra / sa cācāryo 'nyānbrahmacāriṇaḥ svādhyāyaṃ grāhayitvā samāvartayāmāsa / tamevaikamupakosalaṃ na samāvartayati sma / jāyayā ca tatsamāvartanāyārthito 'pi tadvacanamavadhīryācāryaḥ proṣitavān / tato 'tidūnamānasamagniparicaraṇakuśalamupakosalamupetya trayo 'gnayaḥ karuṇāparādhīnacetasaḥ śraddadhānāyāsmai dṛḍhabhaktaye sametya brahmavidyāsūcire-'prāṇo brahma kaṃ brahma khaṃ brahma' iti / athopakosala uvāca, vijānāmyahaṃ prāṇo brahmeti, sa hi sūtrātmā vibhūtimattayā brahmarūpāvirbhāvādbrahmeti / kintu kaṃ ca khaṃ ca brahmetyetanna vijānāmi / nahi viṣayendriyasaṃparkajaṃ sukhamanityaṃ lokasiddhaṃ khaṃ ca bhūtākāśamacetanaṃ brahma bhavitumarhati / athainamagnayaḥ pratyūcuḥ-'yadvāva kaṃ tadeva khaṃ yadeva khaṃ tadeva kam' iti / evaṃ saṃbhūyoktvā pratyekaṃ ca svaviṣayāṃ vidyāmūcuḥ-'pṛthivyagnirannamādityaḥ' ityādanā / punasta enaṃ saṃbhūyocuḥ, eṣā somya te 'smidvidyā pratyekamuktā svaviṣayā vidyā, ātmavidyā cāsmābhiḥ saṃbhūya pūrvamuktā prāṇo brahma kaṃ khaṃ brahmeti, ācāryastu te gatiṃ vaktā, brahmavidyeyamuktāsmābhirgatimātraṃ tvavaśiṣṭaṃ noktaṃ, tattu vidyāphalaprāptaye jābālastavācāryo vakṣyatītyuktvāgnaya uparemire / evaṃ vyavasthite 'yadvāva kaṃ tadeva khaṃ yadeva khaṃ tadeva kam' ityetadvyācaṣṭe bhāṣyakāraḥ- #tatra khaṃśabda iti pratīkābhiprāyeṇeti# / āśrayāntarapratyayasyāśrayāntare prakṣepaḥ pratīkaḥ / yathā brahmaśabdaḥ paramātmaviṣayo nāmādiṣu kṣipyate / idameva tadbrahma jñeyaṃ yannāmeti / tathedameva tadbrahma yadbhūtākāśamiti pratītiḥ syāt / na caitatpratīkatvamiṣṭam / laukikasya mukhasya sādhanapāracantryaṃ kṣayiṣṇutā cāmayastena saha vartata iti sāmayaṃ sukham / tadevaṃ vyatireke doṣamuktvobhayānvaye guṇamāha- #itacaretaviśeṣitau tviti# / tadarthayorviśeṣitatvācchabdāvapi viśeṣitāvucyete / sukhaśabdasamānādhikaraṇo hi khaṃśabdo bhūtākāśamarthaṃ parityajya brahmaṇi guṇogena vartate / tādṛśā ca khena sukhaṃ viśiṣyamāṇaṃ sāmayādvyāvṛttaṃ nirāmayaṃ bhavati / tasmādupapannamubhayopādānam / brahmaśabdābhyāsasya prayojanamāha- #tatra dvitīya iti# / brahmapadaṃ kaṃpadasyopari prayujyamānaṃ śiraḥ, evaṃ khaṃpadasyāpi brahmapadaṃ śiro yayoḥ kaṅkhaṃpadayoste brahmaśirasī, tayorbhāvo brahmaśirastvam / astu prastute kimāyātamityata āha- #tadevaṃ vākyopakrama iti# / nanvagnibhiḥ pūrvaṃ nirdiśyatāṃ brahma, 'ya eṣo 'kṣiṇi' ityācāryavākye 'pa tadevānuvartanīyamiti tu kuta ityāha- #ācāryastu te gatiṃ vakteti ca gatimātrābhidhānamiti# / yadyapyete bhinnavaktṛṇī vākye tathāpi pūrveṇa vaktnā ekavākyatāṃ gamite, gatimātrābhidhānāt / kimuktaṃ bhavati, tubhyaṃ brahmavidyāsmābhirūpadiṣṭā, tadvidastu gatirnoktā, tāṃ ca kiñcidadhikamādhyeyaṃ pūrayitvācāryo vakṣyatīti / tadanena pūrvāsaṃbaddhārthāntaravivakṣā vāriteti / athaivamagnibhirupadiṣṭe proṣita ācāryaḥ kālenājagāma, āgataśca vīkṣyopakosalamuvāca, brahmavida iva te somya mukhaṃ prasannaṃ bhāti, ko 'nu tvāmanuśaśāseti / upakosalastu hrīṇo bhītaśca ko nu māmanuśiṣyāt bhagavan proṣite tvayītyāpātato 'pajñāya nirbadhyamāno yathāvadagnīnāmanuśāsanamavocat / tadupakṣutya cācāryaḥ suciraṃ kliṣṭa upakosale samupajātadaryārdrahṛdayaḥ pratyuvāca, somya kila tubhyamagnayo na brahma sākalyenāvocan, tadahaṃ tubhyaṃ sākalyena vakṣyami, tadanubhavamāhātmyāt 'yathā puṣpakarapalāśa āpo na śliṣyanta evamevaṃvida pāpaṃ karma na śliṣyate, ityevamuktavatyācārya āhopakosalaḥ, bravītu me bhagavāniti, tasmai hovācācāryo 'rcirādikāṃ gatiṃ vaktumanāḥ, yaduktamagnibhiḥ prāṇo brahma kaṃ brahma khaṃ brahmeti tatparipūraṇāya 'eṣo 'kṣiṇi puruṣo dṛśyate' ityādi / etaduktaṃ bhavati-ācāryeṇa ye sukhaṃ brahmākṣisthānaṃ saṃyadvāmaṃ vāmanībhāmanītyevaṅguṇakaṃ prāṇasahitamupāsate te sarve 'pahatapāpmāno 'nyatkarma kurvantu mā vākārṣuḥ, arciṣamarcirabhimāninīṃ devatāmabhisaṃbhavanti pratipadyante, arciṣo 'harahardevatāṃ, ahna āpūryamāṇapakṣaṃ śuklapakṣadevatāṃ, tataḥ ṣaṇmāsān, yeṣu māseṣūttarāṃ diśameti savitā te ṣaṇmāsā uttarāyaṇaṃ taddevatāṃ pratipadyante, tebhyo māsebhyaḥ saṃvatsaradevatāṃ, tata ādityaṃ, ādityāccandramasaṃ, candramaso vidyutaṃ, tatra sthitānetānpuruṣaḥ kaścidbrahmalokādavatīryāmānavo 'mānavyāṃ sṛṣṭau bhavaḥ /

brahmalokabhava iti yāvat /
sa tādṛśaḥ puruṣa etānsatyalokasthaṃ kāryaṃ brahma gamayati, sa eṣa devapatho devairarcirādibhirnetṛbhirupalakṣita iti devapathaḥ, sa eva ca brahmaṇā gantavyenopalakṣita iti brahmapathaḥ, etena pathā pratipadyamānāḥ satyalokasthaṃ brahma imaṃ mānavaṃ manoḥ sargaṃ kiṃbhūtamāvartaṃ janmajarāmaraṇapaunaḥ punyamāvṛttistatkartāvarto mānavo lokastaṃ nāvartante /
tathāca smṛtiḥ-'brahmaṇā saha te sarve saṃprāpte pratisaṃcare /
parasyānte kṛtātmānaḥ praviśanti paraṃ padam //15 //

tadanenopākhyānavyākhyānena #śrutopaniṣatkagatyabhidhānācca#ityapi sūtraṃ vyākhyātam //16 //

#anavasthiterasaṃbhavācca netaraḥ# / 'ya eṣo 'kṣiṇi' iti nityavacchutamanitye chāyāpuruṣe nāvakalpate / kalpanāgauravaṃ cāsminpakṣe prasajyata ityāha- #nacopāsanākāla iti / tathā vijñānātmano 'pīti# /

vijñānātmano hi na pradeśe upāsanānyatra dṛṣṭacarī, brahmaṇastu tatra śrutapūrvetyarthaḥ /
miṣā bhiyā /
asmāt brahmaṇaḥ /
śeṣamatirohitārtham //17 //

#antaryāmyādhidaivādiṣu taddharmavyapadeśāt# /
'svakarmopārjitaṃ dehaṃ tenānyacca niyacchati /
takṣādiraśarīrastu nātmāntaryamitāṃ bhajet //1 //

pravṛttiniyamalakṣaṇaṃ hi kāryaṃ cetanasya śarīriṇaḥ svaśarīrendriyādau vā śarīreṇa vā vāsyādau dṛṣṭaṃ nāśarīrasya brahmaṇo bhavitumarhati / nahi jātu vaṭāṅkuraḥ kuṭajabījājjāyate / tadanena 'janmādyasya yataḥ' ityedapyākṣiptaṃ veditavyam / tasmātparamātmanaḥ śarīrendriyādirahahitasyāntaryāmitvābhāvāt, pradhānasya vā pṛthivyādyabhimānavatyā devatāyā vāṇimādyaiśvaryayogino yogino vā jīvātmano vāntaryāmitā syāt / tatra yadyapi pradhānasyādṛṣṭatvāśrutatvāmatatvavijñātatvāni santi, tathāpi tasyācetanasya draṣṭṛtvaśrotṛtvamanṛtvavijñātṛtvānāṃ śrutānāmabhāvāt, anātmatvācca 'eṣa ta ātmā' iti śruteranupapatterna pradhānasyāntaryāmitā / yadyapi pṛthivyādyabimānino devasyātmatvamasti, adṛṣṭatvādayaśca saha dṛṣṭṛtvādibhirupapadyante, śarīrendriyādiyogācca, 'pṛthivyeva yasyāyatanamagnirloko mano jyotiḥ' ityādiśruteḥ, tathāpi tasya pratiniyataniyamanāt 'yaḥ sarvaṃllokānantaro yamayati yaḥ sarvāṇi bhūtānyantaro yamayati' iti śrutivirodhādanupapatteḥ, yogī tu yadyapi lokabhūtaviśatayā sarvāṃllokānsarvāṇi ca bhūtāni niyantumarhati tatra tatrānekavidhadehendriyādinirmāṇena 'sa ekadhā bhavati tridhā bhavati' ityādiśrutibhyaḥ, tathāpi 'jagadvyāpāravarjaṃ prakaraṇāt' iti vakṣyamāṇena nyāyena vikāraviṣaye vidyāsiddhānāṃ vyāpārabhāvātso 'pi nāntaryāmī / tasmātpāriśeṣyājjīva eva cetano dehendriyādimān dṛṣṭṛtvādisaṃpannaḥ svayamadṛśyādiḥ svātmani vṛttivirodhāt / amṛtaśca, dehendriyādināśe 'pyanāśāt / anyathāmuṣmikaphalopabhogābhāvena kṛtavipraṇāśākṛtābhyāgamaprasaṅgāt / 'ya ātmani tiṣṭhan' iti cābhede 'pi kathañcidbhedopacārāt 'sa bhagavaḥ kasminpratiṣṭhitaḥ sve mahimni' itivat / 'yamātmā na veda' iti ca svātmani vṛttivirodhābhiprāyam / 'yasyātmā śarīram' ityādi ca sarvaṃ 'sve mahimni' itivadyojanīyam / yadi punarātmano 'pi niyantūranyo niyantā bhavet veditā vā tatastasyāpyanya ityanavasthā syāt / sarvalokabhūtaniyantṛtvaṃ ca jīvasyādṛṣṭadvārā / tadupārjitau hi dharmājharmau niyacchata ityanayā dvārā jīvo niyacchati /

ekavacanaṃ ca jātyabhiprāyam /
tasmājjīvātmaivāntaryāmī, na paramātmeti /
evaṃ prāpte 'bhidhīyate-'dehendriyādiniyame nāsya dehendriyāntaram /
tatkarmopārjitaṃ taccettadavidyārjitaṃ jagat //

' śrutismṛtītihāsapurāṇeṣu tāvadatrabhavataḥ sarvajñasya sa4vaśakteḥ parameśvarasya jagadyonitvamavagamyate / na tatpṛthagjanasādhāramyānumānābhāsenāgamavirodhinā śakyamapahnotum / tathāca sarvaṃ vikārajātaṃ tadavidyāśaktipariṇāmastasya śarīrendriyasthāne vartata iti yathāyathaṃ pṛthivyādidevatādikāryakaraṇaistāneva pṛthivyādidevatādīñchaknoti niyantum / na cānavasthā / nahi niyantrantaraṃ tena niyamyate, kintu yo jīvo niyantā lokasiddhaḥ sa paramātmaivopādhyavacchedakalpitabhedastathā vyākhyāyata ityasakṛdāveditaṃ, tatkuto niyantrantaraṃ kutaścānavasthā / tathāca 'nānyo 'to 'sti draṣṭā' ityādyā api śrutaya upapannārthāḥ / paramārthato 'ntaryāmiṇo 'nyasya jīvātmano draṣṭurabhāvāt / avidyākalpitajīvaparamātmabhedāśrayāstu jñātṛjñeyabhedaśrutayaḥ, pratyakṣādini pramāṇāni, saṃsārānubhavaḥ, vidhiniṣedhaśāstrāṇi ca / evaṃ cādhidaivādiṣvekasyaivāntaryāmiṇaḥ pratyabhijñānaṃ samañjasaṃ bhavati, 'yaḥ sarvāṃllokān' 'yaḥ sarvāṇi bhūtāni' ityatra ya ityekavacanamupapadyate / amṛtatvaṃ ca paramātmani samañjasaṃ nānyatra / 'ya ātmani tiṣṭhan' ityādau cābhede 'pi bhedopacārakleśo na bhaviṣyati / tasmātparamātmāntaryāmī na jīvādiriti siddham / pṛthivyādi stanayitnvantamadhidaivam / 'yaḥ sarveṣu lokeṣu' ityādhilokam / 'yaḥ sarveṣu vedeṣu' ityadhivedam /

'yaḥ sarveṣu yajñeṣu' ityadhiyajñam /
'yaḥ sarveṣu bhūteṣu' ityadhibhūtam /
prāṇādyātmāntamadhyātmam /
saṃjñāyā aprasiddhatvādityupakramamātraṃ pūrvaḥ pakṣaḥ //19 //

#darśanādikriyāyāḥ kartari pravṛttivirodhāt# /
kartari ātmani pravṛttivirodhādityarthaḥ //20 //

#adṛśyatvādiguṇako dharmokteḥ / atha parā yayā tadakṣaramadhigamyate# / yattadadreśyaṃ buddhīndriyāviṣayaḥ / agrāhyaṃ karmendriyāgocaraḥ / agotraṃ kāraṇarahitam / avarṇaṃ brāhmaṇatvādihīnam / na kaivalamindriyāmāmaviṣayaḥ / indriyāṇyapyasya na santītyāha- #acakṣuḥkṣotramiti# / buddhīndriyāṇyupalakṣayati / apāṇipādamiti karmendriyāṇi / nityaṃ, sarvagataṃ susūkṣmaṃ durvijñānatvāt / syādetat /

nityaṃ satkiṃ pariṇāmi nityaṃ, netyāha- #avyayam# /
kūṭasthanityamityarthaḥ /
pariṇāmo vivarto vā sarūpasyopalabhyate /
cidātmanā tu sārūpyaṃ jaḍānāṃ nopapadyate //1 //

jaḍaṃ pradhānamevāto jagadyoniḥ pratīyatām /
yoniśabdo nimittaṃ cetkuto jīvanirākriyā //2 //

pariṇāmamānasarūpā eva pariṇāmā dṛṣṭāḥ / yathorṇanābhilālāpariṇāmā lūtātantavastatsarūpāḥ, tathā vivartā api vartamānasarūpā eva na virūpāḥ / yathā rajjuvivartā dhāroragādayo rajjusarūpāḥ / na jātu rajjvāṃ kuñjara iti viparyasyanti / naca hemapaṇḍipariṇāmo bhavati lūtātantuḥ / tatkasya hetoḥ, atyantavairūpyāt. tasmātpradhānameva jaḍaṃ jaḍasya jagato yoniriti yujyate / svavikārānaśruta iti tadakṣaram / 'yaḥ sarvajñaḥ sarvavit' iti cākṣarātparātparasyākhyānaṃ, 'akṣarātparataḥ paraḥ' iti śruteḥ / nahi parasmādātmanor'vāgvikarajātasya ca parastātpradhānādṛte 'nyadakṣaraṃ saṃbhavati / ato yaḥ pradhānātparaḥ paramātmā sa sarvavit / bhūtayonistvakṣaraṃ pradhānameva, tacca sāṃkhyābhimatamevāstu / atha tathāprāmāṇikatvānna tatra parituṣyati, astu tarhi nāmarūpabījaśaktibhūtamavyākṛtaṃ bhūtasūkṣmaṃ, pradīyate hi tena vikārājitamiti pradhānaṃ, tatkhalu jaḍamanirvācyamanirvācyasya jaḍasya prapañcasyopādānaṃ yujyate, sārūpyāt / nanu cidātmānirvācyaḥ, virūpo hi saḥ / acetanānāmiti bhāṣyaṃ sārūpyapratipādanaparam / syādetat / smārtapradhānanirākaraṇenaivaitadapi nirākṛtaprāyaṃ, tatkuto 'sya śaṅketyata āha- #apica pūrvatrādṛṭatvāditi# / sati bādhake 'syānāśrayaṇaṃ, iha tu bādhakaṃ nāstītyarthaḥ / tena 'tadaikṣata' ityādāvupacaryatāṃ brahmaṇo jagadyonitāvidyāśaktyāśrayatvena /

iha tvavidyāśaktereva jagadyonitvasaṃbhave na dvārādvāribhāvo yayukta iti pradhānamevātra vākye jagadyonirucyata iti pūrvaḥ pakṣaḥ /
atha yoniśabdo nimittakāraṇaparastathāpi brahmaiva nimittaṃ na tu jīvātmeti vinigamanāyāṃ na heturastīti saṃśayena pūrvaḥ pakṣaḥ /
atrocyate-'akṣarasya jagadyonibhāvamuktvā hyanantaraṃ /
yaḥ sarvajña iti śrutyā sarvajñasya sa ucyate //1 //

tena nirdeśasāmānyātpratyabhijñānataḥ sphuṭam /
akṣaraṃ sarvavidviśvayonirnācetanaṃ bhavet //2 //

akṣarātparata iti śrutistvavyākṛte matā /
aśrute yatsvakāryāṇi tato 'vyākṛtamakṣaram //3 //

neha tirohitamivāsti kiñcit /

yattu sārūpyābāvānna cidātmanaḥ pariṇāmaḥ prapañca iti /
addhā /
'vivartastu prapañco 'yaṃ brahmaṇopariṇāminaḥ /
anādivāsanodbhūto na sārūpyamapekṣate //1 //

na khalu bāhyasārūpyanibandhana eva sarvo vibhrama iti niyamanimittamasti / āntarādapi kāmakrodhabhayonmādasvapnādermānasādaparādhātsārūpyānapekṣāttasya tasya vibhramasya darśanāt / apica hetumiti vibhrame tadabhāvādanuyogo yujyate / anādyavidyātadvāsanāpravāhapatitastu nānuyogamarhati / tasmāt paramātmavivartatayā prapañcastadyoniḥ, bhujaṅga iva rajjuvivartatayā tadyoniḥ, na tu tatpariṇāmatayā / tasmāttaddharmasarvavittvokterliṅgāt 'yattadadreśyam' ityatra brahmaivopadiśyate jñeyatvena, natu pradhānaṃ jīvātmā vopāsyatveneti siddham / na kevalaṃ liṅgādapi tu 'parā vidyā' iti samākhyānādapyetadeva pratipattavyamityāha- #apica dve vidye iti# / liṅgāntaramāha #-kasminnu bhavata iti# / bhogā bhogyāstebhyo vyatirikte bhoktari / avacchinno hi jīvātmā bogyebhyo viṣayebyo vyatirikta iti tajjñānena na sarvaṃ jñātaṃ bhavati / samākhyāntaramāha- #apica sa brahmavidyāṃ sarvavidyāpratiṣṭhāmiti / plavā hyete adṛḍhā yajñarūpā aṣṭādaśeti# / plavante gacchanti asthāyina iti plavāḥ / ata evādṛḍhāḥ / ke te yajñarūpāḥ / rūpyante 'neneti rūpaṃ, yajño rūpamupādhiryeṣāṃ te yajñarūpāḥ / te tu ṣoḍaśartvijaḥ /

ṛtuyajanenopādhinā ṛtvikśabdaḥ pravṛtta iti yajñopādhaya ṛtvijaḥ / evaṃ yajamāno 'pi yajñopādhireva / evaṃ patnī, 'patyurno yajñasaṃyoge' iti smaraṇāt / ta ete 'ṣṭādaśa yajñarūpāḥ, yeṣvṛtvigādiṣūktaṃ karma yajñaḥ /

yadāśrayo yajña ityarthaḥ /
tacca karmāvaraṃ svargādyavaraphalatvāt /
apiyanti prāpnuvanti /
#nahi dṛṣṭāntadārṣṭāntikrayoḥ#ityuktābhiprāyam //21 //

#viśeṣaṇabhedav.yapadeśābhyāṃ ca netarau# / viśeṣaṇaṃ hetuṃ vyācaṣṭe- #viśinaṣṭi hīti# /

śārīrādityupalakṣaṇam, pradhānādityapi draṣṭavyam /
bhedavyapadeśaṃ vyācaṣṭe- #tathā pradhānādapīti# /
syādetat /
kimāgamikaṃ sāṃkhyābhimataṃ pradhānaṃ, tathāca bahusamañjasaṃ syādityata āha- #nātra pradhānaṃ nāma kiñciditi# //22 //

#rūpopanyāsācca# / tadetatparamatenākṣepasamādhānābhyāṃ vyākhyāya svamatena vyācaṣṭe- #anye punarmanyanta iti# / punaḥśabdo 'pi pūrvasmādviśeṣaṃ dyotayannasyeṣṭatāṃ sūcayati / jāyamānavargamadhyapatitasyāgnimūrdhādirūpavataḥ sati jāyamānatsaṃbhave nākasmājjanakatvakalpanaṃ yuktam / prakaraṇaṃ khalvetadviśaṣvayoneḥ, saṃnidhiśca jāyamānānām / saṃnidheśca prakaraṇaṃ balīya iti jāyamānaparityāgena viśvayonereva prakaraṇino rūpābhidhānamiti cet na, prakaraṇinaḥ śarīrendriyādirahitasya vigrahavattvavirodhāt / na caitāvatā mūrdhādiśrutayaḥ prakaraṇavirodhātsvārthatyāgena sarvātmatāmātraparā iti yuktam, śruteratyantaviprakṛṣṭārthātprakaraṇādbalīyastvāt /

siddhe ca prakaraṇināsaṃbandhe jāyamānamadhyapātitvaṃ jāyamānagrahaṇe kāraṇamupanyastaṃ bhāṣyakṛtā /
tasmāddhiraṇyagarbha eva bhagavān prāṇātmanā sarvabhūtāntaraḥ kāryo nirdiśyata iti sāṃpratam /
tatkimidānīṃ sūtramanavadheyameva, netyāha- #asminpakṣa iti# /
prakaraṇāt //23 //

#vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt# / prācīna śālasatyayajñendradyumnajanabuḍilāḥ sametya mīmāṃsāṃ cakruḥ- #ko na ātmā kiṃ brahmeti# / ātmetyukte jīvātmani pratyayo mā bhūdata uktaṃ kiṃ brahmeti / te ca mīmāṃsamānā niścayamanadhigacchantaḥ kaikeyarājaṃ vaiśvanaravidyāvidamupaseduḥ / upasadya cocuḥ- #ātmanamevemaṃ vaiśvānaraṃ saṃpratyadhyeṣi#smarati #tameva no brūhītyupakramya dyusūrvāyvākāśavāripṛthivīnāmiti# / ayamarthaḥ-vaiśvānarasya bhagavato dyaurmūrdhā sutejāḥ / cakṣuśca viśvarūpaḥ sūryaḥ / prāṇo vāyuḥ pṛthagvartmātmā pṛthak vartma yasya vāyoḥ sa pṛthagvartmā sa evātmā svabhāve yasya sa pṛthagvartmātmā / saṃdeho dehasya madhyabhāgaḥ sa ākāśo bahulaḥ sarvagatatvāt / bastireva rayiḥ

āpaḥ, yato 'dbhyo 'nnamannācca rayirdhanaṃ tasmādāpo rayiruktāstāsāṃ ca mūtrībhūtānāṃ bastiḥ sthānamiti bastireva rayirityuktam / pādau pṛthivī tatra pratiṣṭhānāt / tadevaṃ vaiśvānarāvayaveṣu dyusūryānilākāśajalāvaniṣu mūrdhacakṣuḥprāṇasaṃdehabastipādeṣvekaikakasmina vaiśvānarabuddhyā viparītatayopāsakānāṃ prācīnaśālādīnāṃ mūrdhapātāndhatvaprāṇotkramaṇadehaśīrṇatābastibhedapādaślathībhāvadūṣaṇairupāsanānāṃ nindayā mūrdhādisamastabhāvamupadiśyāmnāyate-'yastvetamevaṃ prādeśamātramabhivimānam' iti / sa sarveṣu lokeṣu dyupabhṛtiṣu, sarveṣu bhūteṣu sthāvarajaṅgameṣu, sarveṣvātmasu dehendriyamanobuddhijīveṣvannamasti / sarvasaṃbandhiphalamāpnotītyarthaḥ / athāsya vaiśvānarasya bhokturbhojanasyāgnihotratāsaṃpipādayiṣayāha śrutiḥ- #ura eva vediḥ#vedisārūpyāt / #lomāni barhiḥ#āstīrṇabrahiḥsārūpyāt / #hṛdayaṃ gārhapatyaḥ# / hṛdayānantaraṃ #mano 'nvāhāryapacanaḥ / āsyamāhavanīyaḥ# / tatra hi tadannaṃ hūyate / nanu 'ko na ātmā kiṃ brahma' ityupakrame ātmabrahmaśabdayoḥ paramātmani rūḍhatvena taduparaktāyāṃ buddhau vaiśvānarāgnyādayaḥ śabdāstadanurodhena paramātmanyeva kathañcinnetuṃ yujyante natu prathamāvagatau brahmātmaśabdau caramāvagatavaiśvānarādipadānurodhenānyathayituṃ yujyete / yadyapi ca vājasaneyināṃ vaiśvānaravidyopakrame 'vaiśvānaraṃ ha vai bhagavān saṃprati veda taṃ no brūhi' ityatra nātmaśabdau staḥ, tathāpi tatsamānārthaṃ chāndogyavākyaṃ tadupakramamiti tena niścitārthena tadavirodhena vājasaneyivākyārtho niścīyata / niścitārthena hyaniścitārthaṃ vyavasthāpyateṣa nāniścitārthena niścitārtham / karmavacca brahmāpi sarvaśākhāpratyayamekameva / naca dyumūrdhatvādikaṃ jāñarabhūtāgnidevatājīvātmanāmanyatamasyāpi saṃbhavati / naca sarvalokāśrayaphalabhāgitā / naca sarvapāpmapradāha iti pāriśeṣyātparamātmaiva vaiśvānara iti niścite kutaḥ punarityamāśaṅkā- #śabdādibhyo 'ntaḥ pratiṣṭhānānneti cediti# / ucyate-tadevopakramānurodhenānyathā nīyate, yannetuṃ śakyam / aśakyau ca vaiśvānarāgniśabdāvanyathā netumiti śaṅkiturabhimānaḥ / api cāntaḥpratiṣṭhatatvaṃ ca prādeśamātratvaṃ ca na sarvavyāpino 'parimāṇasya ca parabrahmaṇaḥ saṃbhavataḥ / naca prāṇahutyadhikaraṇatānyatra jāṭharāgneryujyate / naca gārhapatyādihṛdayāditā brahmaṇaḥ saṃbhavinī / tasmādyathāyogaṃ jāṭharabhūtāgnidevatājīvānāmanyatamo vaiśvānaraḥ, natu brahma / tathā ca brahmātmaśabdāvupakramagatāvapyanyathā netavyau / mūrdhatvādayaśca stutimātram / athavā agniśarīrāyā devatāyā aiśvaryayogāt dyumūrdhatvādaya upapadyanta iti śahkiturabhisaṃdhiḥ / atrottaram- #na# / kutaḥ, #tathā dṛṣṭyupadeśāt# / addhā caramamananyathāsiddhaṃ prathamāvagatamanyathayati / na tvatra caramatyānanyathāsiddhiḥ, pratīkopadeśena vā mano brahmetivat, tadupādhyupadeśena vā manomayaḥ prāṇaśarīro bārūpa itivadupapatteḥ / vyutpattyā vā vaiśvānarāgniśabdayorbrahmavacanatvānnānyathāsiddhiḥtha tathāca brahmāśrayasya pratyayasyāśrayāntare jāṭharavaiśvānarāhvaye kṣepeṇa vā jāṭhavaiśvānaropādhini vā brahmaṇyupāsye vaiśvānaradharmāṇāṃ brahmadharmāṇāṃ ca samāveśa upapadyate / asaṃbhavāditi sūtrāvayavaṃ vyācaṣṭe- #yadi ceha parameśvaro na vivakṣyeteti# / puruṣamapi cainamadhīyata iti sūtrāvayavaṃ vyācaṣṭe- #yadi ca kevala eveti# / na brahmopādhitayā nāpi pratīkatayetyarthaḥ / na kevalamantaḥpratiṣṭhitaṃ puruṣamapītyaperarthaḥ / ata eṣa yatpuruṣa iti puruṣamanūdya na vaiśvānaro vidhīyate / tathāsati puruṣe vaiśvānaradṛṣṭipadiśyeta /

evaṃ ca parameśvaradṛṣṭirhi jāṭhare vaiśvānara ihopadaiśyata iti bhāṣyaṃ virudhyeta /
śrutivirodhaśca /
'sa yo haitamevamagniṃ vaiśvānaraṃ puruṣaṃ puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti vaiśvānarasya hi puruṣatvavedanamatrānūdyate, natu puruṣasya vaiśvanaratvavedanam /
tasmāt 'sa eṣo 'gnirvaiśvānaro yat' iti yadaḥ pūrveṇa saṃbandhaḥ, puruṣa iti tu tatra puruṣadṛṣṭerupadeśa iti yuktam //24 //

// 25 //

// 26 //

ata eva na devatā bhūtaṃ ca /
ata evaitebyaḥ śrutismṛtyavagatadyumūrdhatvādisaṃbandhasarvalokāśrayaphalabhāgitvasarṃvapāpmapradāhātmabrahmabrahmapadokramebhyo hetubhya ityarthaḥ /
'yo bhānunā pṛthivīṃ dyāmutemām' iti mantravarṇo 'pi na kevalauṣṇyaprakāśavibhavamātrasya bhūtāgneramamīdṛśaṃ mahimānamāhaga, api tu brahmavikāratayā tādrūpyeṇeti bhāvaḥ //27 //

#sākṣādapyavirodhaṃ jaiminiḥ# / yadetatprakṛtaṃ mūrdhādiṣu cubukānteṣu puruṣāvayaveṣu dyuprabhṛtīnpṛthivīparyantāṃstrailokyātmano vaiśvānarasyāvayavān saṃpādya puruṣavidhatvaṃ kalpitaṃ tadabhiprāyeṇedamucyate 'puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti / atrāvayavasaṃpattyā puruṣavidhatvaṃ kāryakāraṇasamudāyarūpapuruṣāvayavamūrdhādicubukāntaḥpratiṣṭhānācca puruṣe 'ntaḥpratiṣṭhitatvaṃ samudāyamadhyapatitvāttadavayavānāṃ samudadāyinām / atraiva nidarśanamāha- #yathā vṛkṣe śākhāmiti# / śākhākāṇḍamūlaskandhasamudāye pratiṣṭhitā śākhā tanmadhyapatitā bhavatītyarthaḥ / samādhānāntaramāha- #athaveti# / antaḥpratiṣṭhatvaṃ mādhyāsthyaṃ tena sākṣitvaṃ lakṣayati / etaduktaṃ bhavati-vaiśvānaraḥparamātmā carācarasākṣīti /

pūrvapakṣiṇo 'nuśayamunmūlayati- #niścite ceti# /
viśvātmakatvāt vaiśvānaraḥ pratyāgātmā /
viśveṣāṃ vāyaṃ naraḥ, tadvikāratvādviśvaprapañcasya /
viśve narā jīvā vātmāno 'sya tādātmeneti //28 //

#abhivyakterityāśmarathyaḥ# / sākalyenopalambhāsaṃbhavādupāsakānāmanugrahāyānanto 'pi parameśvaraḥ prādeśamātramātmanamabhivyanaktītyāha- #atimātrasyāpīti# /

atikrānto mātrāṃ parimāṇamatimātraḥ /
#upāsakānāṃ kṛte# /
upāsakārthamiti yāvat /
vyākhyāntaramāha-pradeśeṣu veti //29 //

// 30 //

#saṃpatteriti jaiminiḥ# /
mūrdhānamupakramya cubukānto hi kāyapradeśaḥ prādeśamātraḥ /
tatraiva trailokyātmano vaiśvānarasyāvayavānsaṃpādayanprādeśamātraṃ vaiśvānaraṃ darśayati //31 //

atraiva jābālaśrutisaṃvādamāha sūtrakāraḥ- #āmananti cainamasmin# / avimukte avidyopādhikalpitāvacchede jīvātmani sa khalvavimuktaḥ / tasminpratiṣṭhitaḥ paramātmā, tādātmyāt /

ata eva hi śrutiḥ-'anena jīvenātmanā' iti /
avidyākalpitaṃ tu bhedamāśrityādhārādheyabhāvaḥ /
varaṇā bhrūḥ /
śeṣamatirohitārtham //32 //

iti śrīvācaspatimiśraviracite śārīrakamīmaṃsābhāṣyavibhāge bhāmatyāṃ prathamasyādhyāyasya dvitīyaḥ pādaḥ //2 //

#iti prathamādhyāyasya upāsyabrahmavācakāspaṣṭaśrutisamanvayākhyo dvitīyaḥ pādaḥ#

#prathamādhyāye tṛtīyaḥ pādaḥ# /

1.3.1.1.

#dyubhvādyāyatanaṃ svaśabdāt# / iha jñeyatvena brahmopakṣipyate / tatra 'pāravattvena setutvādbhede ṣaṣṭhyāḥ prayogataḥ /

dyubhvādyāyatanaṃ yuktaṃ nāmṛtaṃ brahma karhicit //

' pārāvāramathyapātī hi setuḥ tābhyāmavacchidyamāno jalavidhārako loke dṛṣṭaḥ, natu bandhanahetumātram / haḍinigāḍādiṣvapi prayogaprasaṅgāt. na cānavacchinnaṃ brahma setubhāvamanubhavati / na sadbrahmāmṛtasya seturiti yujyate / naca brahmaṇo 'nyadamṛtamasti, yasya tatsetuḥ, syāt / na cābhede ṣaṣṭhyāḥ prayogo dṛṣṭapūrvaḥ / tadidamuktam- #amṛtasyaiṣa seturiti śravaṇāditi# / amṛtasyeti śravamāt, iti yojanā / tatrāmṛtasyeti śravaṇāditi viśabdatayā na vyākhyātam / seturiti śravaṇāditi vyācaṣṭe- #pāravāniti# / tathāca pāravatyamṛtavyatirikte setāvanuśriyamāṇe pradhānaṃ vā sāṃkhyapārikalpitaṃ bhavet / tat khalu svakāryopahitamaryādatayā puruṣaṃ yāvadagacchadbhavatīti pāravat, bhavati ca dyubhvādyāyatanaṃ, tatprakṛtitvāt, prakṛtyāyatanatvācca vikārāmāṃ, bhavati cātmātmaśabdasyasvabhāvavacanatvāt, prakāśātmā pradīpa itivat / bhavati cāsya jñānamapavargopayogi, tadabhāve pradhānādvivekena puruṣasyānavadhāraṇādapavanupargāpatteḥ / yadi tvasminpramāṇābhāvena na parituṣyasi, astu tarhi nāmarūpabījaśaktibhūtamavyākṛtaṃ bhūtasūkṣmaṃ dyubhvādyāyatanaṃ, tasmin prāmāṇike sarvasyoktasyopapatteḥ / etadapi pradhānopanyāsena sūcitam / atha tu sākṣācchutyuktaṃ dyubhvādyāyatanamādriyame, tato vāyurevāstu / 'vāyunā vai gautama sūtreṇāya ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti' iti śruteḥ / yadi punarasya dyubhvādyāyatanasya sārvajñyaśruteratrāpi na parituṣyami, bhavatu tato hiraṇyagarbha eva bhagavān sarvajñaḥ sūtrātmā dyubhvādyāyatanam / tasya hi kāryatvena pāravattvaṃ cāmṛtātparabrahmaṇo bhedaścetyādi sarvamupapadyate / ayamapi 'vāyunā vai gotama sūtreṇa' iti śrutimupanyasyatā sūcitaḥ / tasmādayaṃ dyuparbhṛtīnāmāyatanamityevaṃ prāpte 'bhidhīyate /

dyabhvādyāyatanaṃ paraṃ brahmaiva, na pradhānāvyākṛtavāyuśārīrahiraṇgarbhāḥ /
kutaḥ, svaśabdāt /
'dhāraṇādvāmṛtatvasya sādhanādvāsya setutā /
pūrvapakṣe 'pi mukhyārthaḥ setuśabdo hi neṣyate //

' nahi mṛddārumayo mūrtaḥ pārāvāramadhyavartī pāthasāṃ vidhārako lokasiddhaḥ setuḥ pradhānaṃ vāvyākṛtaṃ vā vāyurvā jīvo vā sūtrātmā vābhyupeyate / kintu pāravattāmātraparo lakṣaṇikaḥ setuśabdo 'bhyupeyaḥ / so 'smākaṃ pāravattāvarjaṃ vidharaṇatvamātreṇa yogamātrādrūḍhiṃ parityajya pravartsyati / jīvānāmamṛtatvapadaprāptisādhanatvaṃ vatmajñānasya pāravata eva lakṣayiṣyati / amṛtaśabdaśca bhāvapradhānaḥ / yathā 'dvyekayordvivacanaikavacane' ityatra dvitvaikatve dvyekaśabdārthau, anyathā dvyekeṣviti syāt / tadidamuktaṃ bhāṣyakṛtā #amṛtatvasādhanatvāditi# / tathā cāmṛtasyeti ca seturiti ca brahmaṇi dyubhvādyāyatane upapatsyete / atra ca svaśabdāditi tantroccaritatamātmaśabdāditi ca sadāyatanā iti sacchabdāditi ca brahmaśabdāditi ca sūcayati / sarve hyete 'sya svaśabdāḥ / syādetat / āyatanāyatanavbhāvaḥ sarvaṃ brahmeti ca sāmānādhikaraṇyaṃ hiraṇyagarbhepyupapadyate / tathāca sa evātrāstvamṛtatvasya seturityāśaṅkya śrutivākyena sāvadhāraṇenottaramāha- #tatrāyatanāyatanavadbhāvaśravaṇāditi# / vikārarūpe 'nirvācya'bhisaṃdhānaṃ yasyābhisaṃdhānupuruṣasya sa tathoktaḥ / bhedaprapañcaṃ satyamabhimanyamāna iti yāvat / tasyāpavādo doṣaḥ śrūyate #-mṛtyoriti / sarvaṃ brahmeti tviti# / yatsarvamavidyāropitaṃ tatsarvaṃ paramārtha brahma / na tu yadbrahma tatsarvamityarthaḥ / #apara āheti# / nātra dyubhvādyāyatanasya setunocyate yena pāravattā syāt / kintu 'jānatha' iti yajjñānaṃ kīrtitaṃ, yaśca 'vāco vimuñcatha' iti vāgvimokaḥ, tasyāmṛtatvasādhanatvena setutocyate / taccobhayamapi pāradeva /

naca prādhānyādeṣa iti sarvanāmnā dyubhvādyāyatanamātmaiva parāmṛśyate, na tu tajjñānavāgvimocane iti sāṃpratam /
vāgvimocanātmajñānabhāvanayoreva vidheyatvena prādhānyāt /
ātmānastu dravyasyāvyāpāratayāvidheyatvāt /
vidheyasya vyāpārasyaiva yogyatayā guṇo 'pi parāmṛśyate //1 //

1.3.1.2

#muktopasṛpyavyapadeśāt# / dyubhvādyāyatanaṃ prakṛtyāvidyādidoṣamuktairupasṛtyaṃ vyapadiśyate-'bhijyate hṛdayagranthiḥ' ityādinā / tena tat dyubhvādyāyatanaviṣayameva / brahmaṇaśca muktopasṛpyatvaṃ 'yadā sarve pramucyante' ityādau śrutyantare prasiddham / tasmānmuktopasṛpyatvāt / dyubhvādyāyatanaṃ brahmeti niścīyate / hṛdayagranthiścāvidyārāgādveṣabhayamohāḥ /

mohaśca viṣādaḥ, śokaḥ / paraṃ hiraṇyagarbhādyavaraṃ yasya tadbrahma tathoktam / tasminbrahmaṇi yaddṛṣṭaṃ darśanaṃ tasmiṃstadarthamiti yāvat /

yathā 'carmaṇi dvīpinaṃ hanti' iti carmārthamiti gamyate /
nāmarūpādityavidyābhiprāyam /
#kāmā ye 'sya hṛdi śritā iti# /
kāmā ityavidyāmupalakṣayati //2 //

1.3.1.3.

#nānumānamatacchabdāt# /
nānumānamityupalakṣaṇam /
nāvyākṛtamityapi draṣṭavyaṃ, hetorubhayatrāpi sāmyāt //3 //

1.3.1.4.

#praṇabhṛcca# / cenātacchabdatvaṃ heturanakṛṣyate / svayaṃ ca bhāṣyakṛdatra hetumāha- #na copādhiparicchinnasyeti# / na samyak saṃbhavati / nāñjasamityarthaḥ /

bhogyatvena hi āyatanatvamiti kliṣṭam /
syādetat /
yadyatacchabdatvādityatrāpi heturanakraṣṭavyaḥ, hanta kasmātpṛthagyogakaraṇaṃ, yāvatā 'na prāṇabhṛdanumāne' ityeka eva yogaḥ kasmānna kṛta ityata āha- #pṛthagiti# /
'bhedavyapadeśāt' ityādinā hi prāṇabhṛdeva niṣidhyate, na pradhānaṃ, taccaikayogakaraṇe durvijñānaṃ syāditi //4 //

1.3.1.5.

// 5 //

1.3.1.6.

#prakaraṇāt# /
na khalu hiraṇyagarbhādiṣu jñāteṣu sarvaṃ jñātaṃ bhavati kintu brahmaṇyeveti //6 //

1.3.1.7.

#sthityadanābhyāṃ ca# / yadi jīvo hiraṇyagarbho vā dyubhvādyāyatanaṃ bhavet, tatastatprakṛtyā 'anaśrannanyo 'abhicākaśīti' iti paramātmābhidhānamākasmikaṃ prasajyeta / naca hiraṇyagarbha udāsīnaḥ, tasyāpi bhoktṛtvāt / naca jīvātmaiva dyubhvādyāyatanaṃ, tathā sati sa evātra kathyate, tatkathanāya ca brahmāpi kathyate, anyathā siddhānte 'pi jīvātmakathanamākasmikaṃ syāditi vācyam / yato 'nadhigatārthāvabodhanasvarasenāmnāyena prāṇabhṛnmātraprasiddhajīvātmadhigamāyātyantānavagatamalaukikaṃ brahmāvabodhyata iti subhāṣitam- #yadāpi paiṅgyupaniṣatkṛtena vyākhyāneneti# / tatra hi 'anaśrannanyo 'abhicākaśīti' iti jīva upādhirahitena rūpeṇa brahmasvabhāva udāsīno 'bhoktā darśitaḥ / tadarthamevācetanasya buddhisattvasyāpāramārthikaṃ bhoktṛtvamuktam /

tathā cetthaṃbhūtaṃ jīvaṃ kathayatānena mantravarṇena dyubhvādyāyatanaṃ brahmaiva kathitaṃ bhavati, upādhyavacchinnaśca jīvaḥ pratiṣiddho bhavatīti /
na pauṅgibrāhmaṇavirodha ityarthaḥ /
#prapañcārthamiti# /
tanmadhye na paṭhitamiti kṛtvācintayedamadhikaraṇaṃ pravṛttamityarthaḥ //7 //

1.3.2.8.

#bhūmā saṃprasādādadhyupadeśāt# / nāradaḥ khalu devarṣiḥ karmavidanātmavittayā śocyamātmānaṃ manyamāno bhagavantamātmajñamājānasiddhaṃ mahāyoginaṃ sanatkumāramupasasāda / upasadya covāc, bhagavan, anātmajñatājanitaśokasāgarapāramuttārayatu māṃ bhagavāniti / tadupaśrutya sanatkumāreṇa 'nāma brahmetyupāstva' ityukte nāradena pṛṣṭaṃ kiṃnāmno 'sti bhūya iti / tatra sanatkumārasya prativacanam-'vāgvāva nāmno bhūyasī' iti / tadevaṃ nāradasanatkumārayorbhūyasī / praśnottare vāgindriyamupakramya manaḥsaṃkalpacittadhyānavijñānabalānnatoyavāyusahitatedonabhaḥ smāraśāprāṇeṣu paryavasite / kartavyākartavyavivekaḥ saṃkalpaḥ, tasya kāraṇaṃ pūrvāparaviṣayanimittaprayojananirūpaṇaṃ cittam / smaraḥ smaraṇam / prāṇasya ca samastakriyākārakaphalabhedena pitrādyātmatvena ca rathāranābhidṛṣṭāntena sarvapratiṣṭhatvena ca prāṇabhūyastvadarśino 'tivāditvena ca nāmādiprapañcādaśāntādbhūyastvamuktvāpṛṣṭa eva nāradena sanatkumāra ekagranthena 'eṣa tu vā ativadati yaḥ satyenātivadati' iti satyādīnkṛtiparyantānuktvopadideśa-'sukhaṃ tveva vijijñāsitavyam' iti / tadupaśrutya nāradena 'sukhaṃ tveva bhagavo vijijñāse' ityukte sanatkumāraḥ 'yo vai bhūmā tatsukham' ityupakramya bhūmānaṃ vyutpādayāṃbabhūva-'yatra nānyatpaśyati' ityādinā / tadidṛśe viṣaye vicāra ārabhyate /

tatra saṃśayaḥ-kiṃ prāṇo bhūmā syādāho paramātmeti /
bhāvabhavitrostādātmavivakṣayā sāmānādhikaraṇyaṃ saṃśayasya bījamuktaṃ bhāṣyakṛtā /
tatra 'etasmin granthasaṃdarbhe yaduktādbhūyaso 'nyataḥ /
ucyamānaṃ tu tadbhūya ucyate praśnapūrvakam //

' naca prāṇāt kiṃ bhūya iti pṛṣṭam / nāpi bhūmā vāsmādbhūyāniti pratyuktam / tasmātprāṇabhūyastvābhidhānānantaramapṛṣṭhena bhūmocyamānaḥ prāṇasyaiva bhavitumarhati / apica bhūmeti bhāvo na bhavitāramāntareṇa śakyo nirūpayitumiti bhavitāramapekṣamāṇaḥ prāṇasyānantaryeṇa buddhisaṃnidhānāttameva bhavitāraṃ prāpya nirvṛṇoti / 'yasyobhayaṃ havirārtimārcchet' ityatrārtivārtaṃ haviḥ / yathāhuḥ 'mṛṣyāmahe haviṣā viśeṣaṇam' iti / na cātmanaḥ prakaraṇādātmaiva buddhaistha iti tasyaiva bhūmā syāditi yuktam / sanatkumārasya 'nāma brahmetyupāstva' iti / pratīkopadeśarūpeṇottareṇa nāradapraśnasyāpi tadviṣayatvena paramātmopadeśaprakaraṇasyānutthānāt / atadviṣayatve cottarasya praṣaśnottarayorvaiyadhikaraṇyena vipratipatteraprāmāṇyaprasaṅgāt / tasmādasati prakaraṇe prāṇasyānantaryāttasyaiva bhūmeti yuktam / tadetatsaṃśayabījaṃ darśayatā bhāṣyakāreṇa sūcitaṃ pūrvapakṣasādhanamiti na punaruktam / naca bhūyobhūyaḥ praśnātparamātmaiva nāradena jijñāsita iti yuktam / prāṇopadeśānantaraṃ tasyoparamāt / tadevaṃ prāṇa eva bhūmeti sthite yadyattadvirodhitayā vacaḥ pratibhāti tattadanuguṇatayā neyam / nītaṃ ca bhāṣyakṛtā / syādetat / 'eṣa tu vā ativadati' iti tuśabdena prāṇadarśino 'tivādino vyavacchidya satyenātilāditvaṃ vadan kathaṃ prāṇasya bhūmānamabhidadhītetyata āha- #prāṇameva tviti / prāṇadarśinaścātivāditvamiti# / nāmādyāśāntamatītya vadanaśīlatvamityarthaḥ / etaduktaṃ bhavati-nāyaṃ tuśabdaḥ prāṇātivāditvādvayavacchinatti, apitu tadativāditvamaparityajya pratyuta tadanukṛṣya tasyaiva prāṇasya satyasya śravaṇamananaśraddhāniṣṭhakṛtibhirvijñānāya niścayāya satyenātivadatīti prāṇavratamevātivāditvamucyate / tuśabdo nāmādyativāditvadvyavacchinatti / na nāmādyāśāntavādyativādi, apitu satyaprāṇavādyativādityarthaḥ / atra cāgamācāryopadeśābhyāṃ satyasya śravaṇam / athāgamāvirodhinyāyaniveśanaṃ mananaṃ, matvā ca guruśiṣyasabrahmacāribhiranusūyubhiḥ saha saṃvādya tattvaṃ śraddhatte / śraddhānantaraṃ ca viṣayāntaradarśī niraktastato vyāvṛttastattvajñānābhyāsaṃ karoti, seyamasya kṛtiḥ prayatnaḥ / atha tattvajñānābhyāsaniṣṭhā bhavati, yadanantarameva tattvavijñānamanubhavaḥ prādurbhavati / tadetadbāhyā / apyāhuḥ-'bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānam' iti bhāvanāprakarṣasya prayanto niṣṭhā tasmājjāyate tattvānubhava iti / tasmātprāṇa eva bhūmeti prāpte 'bhidhīyate-'eṣa tu vā ativadati yaḥ satyenātivadati' ityuktvā bhūmocyate / tatra satyaśabdaḥ paramārthe nirūḍhavṛttiḥ śrutyā paramārthamāha / paramārthaśca paramātmaiva / tato hyanyatsarvaṃ vikārajātamanṛtaṃ kayācidapekṣayā kathañcitsatyamucyate / tathāca 'eṣa tu vā ativadati yaḥ satyenātivaditi' iti brahmaṇo 'tivāditaṃ śrutyānyanirapekṣayā liṅgādibhyo balīyasyāvagamitaṃ kathamiva saṃnidhānamātrāt śrutyādyapekṣādatidurbalātkathaṃ citprāṇaniṣayatvena śakyaṃ vyākhyātum / evaṃ ca prāṇādūrdhvaṃ brahmaṇi bhūtāmavagamyamāno na prāṇaviṣayo bhavitumarhati, kintu satyasya paramātmana eva / evaṃ cānātmavida ātmānaṃ vividiṣornāradasya praśne paramātmānamevāsmai vyākyāsyāmītyabhisaṃdhimānsanatkumāraḥ sopānārohaṇanyāyena sthūlādārabhya tattadbhūmavyutpādanakrameṇa bhūmānamatidurjñānatayā paramasūkṣmaṃ vyutpādayāmāsa / naca praśnapūrvatāpravāhapatitenottareṇa sarveṇa praśnapūrveṇaiva bhavitavyamiti niyamo 'stītyādisugamena bhāṣyeṇa vyutpaditam / vijñānādisādhanaparamparā mananaśraddhādiḥ, prāṇāntare cānuśāsane tatāvanmātreṇaiva prakaraṇasamāpterna prāṇasyānyāyattatocyeta / tadabhidhāne hi sāpekṣatvena na prakaraṇaṃ samāpyeta / tasmānnedaṃ prāṇasya prakaraṇamapi tu yadāyattaḥ prāṇastasya, sa cātmetyātmana eva prakaraṇam / śaṅkate #-prakaramānta iti# / prāṇaprakaraṇasamāptāvityarthaḥ /

nirākaroti- #na /
sa bhagava iti# /
saṃdaṃśanyāyena hi bhrūma etatprakaraṇaṃ, sa codbhūmā prāṇaḥ, prāṇasyaitatprakaraṇaṃ bhavet /
taccāyuktamityuktam //8 //

1.3.2.9.

na kevalaṃ śruterbhūmātmatā paramātmanaḥ, liṅgādapītyāha sūtrakāraḥ- #dharmopapatteśca# / yadapi pūrvapakṣiṇā kathañcinnītaṃ tadanubhāṣya bhāṣyakāro dūṣayati #-yo 'pyasau suṣuptāvasthāyāmiti# / suṣuptāvasthāyāmindriyādyasaṃyogyātmaiva / na prāṇaḥ /

paramātmaprakaraṇāt /
anyadārtam /
vinaśvaramityarthaḥ /
atirohitārthamanyat //9 //

1.3.3.10.

#akṣaramambarāntadhṛteḥ# / akṣaraśabdaḥ samudāyaprasiddhyā varṇeṣu rūḍhaḥ / paramātmani cāvayavaprasiddhyā yaugikaḥ /

avayavaprasiddheśca samudāyaprasiddhirbalīyasīti varṇā evākṣaram / naca varṇeṣvākāśasyotatvaprotatve nopapadyete, sarvasyaiva rūpadheyasyanāmadheyātmakatvāt / sarvaṃ hi rūpadheyaṃ nāmadheyasaṃbhinnamanubhūyate, gaurayaṃ vṛkṣo 'yamiti / na copāyatvāttatsaṃbhedasaṃbhavaḥ / nahi dhūmopāyā bahnidhīrdhumasaṃbhinnaṃ bahnimavagāhate dhūmo 'yaṃ bahniriti, kintu vaiyadhikaraṇyena dhūmādvihniriti / bhavati tu nāmadheyasaṃbhinno rūpadheyapratyayo ḍittho 'miti / apica śabdānupāye 'pi rūpadheyapratyaye liṅgendriyajanmani nāmasaṃbhedo dṛṣṭaḥ / tasmānnāmasaṃbhinnā pṛthivyādayo 'mbarāntā nāmnā gratitāśca viddhāśca, nāmāni ca oṃkārātmakāni tadvyāptatvāt / 'tadyathā śaṅkunā sarvāṇi saṃtṛṇṇānyevamoṅkāreṇa sarvā vāk' iti śruteḥ / ata oṃkārātmakāḥ pṛthivyādayo 'mbarāntā iti varṇā evākṣaraṃ na paramātmeti prāptam / evaṃ prāpte 'bhidhīyate-akṣaraṃ paramātmaiva, na tu varṇāḥ / kutaḥ / ambarāntadhṛteḥ / na khalvambarāntāni pṛthivyādīni varṇā dhārayitumarhanti, kintu paramātmaiva / teṣāṃ paramātmavikāratvāt / naca nāmadheyātmakaṃ rūpadheyamiti yuktaṃ, svarūpabhedāt, upāyabhedāt, arthakriyābheda / tathāhi-śabdatvasāmānyātmakāni śrotragrāhyaṇyabhidheyapratyayārthakriyāṇi nāmadheyānyanubhūyante / rūpadheyāni tu ghaṭapaṭādīni ghaṭatvapaṭatvādisāmānyātmakāni cakṣurādīndriyāgrāhyāṇi madhudhāraṇaprāvaṇādyarthakriyāṇi ca bhedenānubhūyante iti kuto nāmasaṃbhedaḥ / naca ḍittho 'miti śabdasāmānādhikaraṇyapratyayaḥ /

na khalu śabdātmako 'yaṃ piṇḍa ityanubhavaḥ, kintu yo nānādeśakālasaṃplutaḥ piṇḍaḥ so 'yaṃ saṃnihitadeśakāla ityarthaḥ /
saṃjñā tu gṛhītasaṃbandhairatyantābhyāsātpiṇḍābhāniveśinyeva saṃskārodbodhasaṃpātāyātā smaryate /
yathāhuḥ-'yatsaṃjñāsmaraṇaṃ tatra na tadapyanyahetukam /
piṇḍa eva hi dṛṣṭaḥ sansaṃjñāṃ smārayituṃ kṣamaḥ //1 //

saṃjñā hi smaryamāṇāpi pratyakṣatvaṃ na bādhate /
saṃjñinaḥ sā taṭasthā hi na rūpācchādanakṣamā //2 //

iti / naca varṇātirikte sphoṭātmani alaukike 'kṣarapadaprasiddhirasti loke / na caiṣa prāmāṇika ityupariṣṭātpravedayiṣyate / niveditaṃ cāsmābhistattvabindau / tasmācchrotragrāhyāṇāṃ varṇānāmambarāntadhṛteranupapatteḥ samudāyaprasiddhibādhanāvayavaprasiddhyā paramātmaivākṣaramiti siddham / ye tu pradhānaṃ pūrvapakṣayitvānena sūtreṇa paramātmaivākṣaramiti siddhāntayanti cairambarāntadhṛterityanena kathaṃ pradhānaṃ nirākriyata iti vācyam / atha nādhikaraṇatvamātraṃ dhṛtiḥ tathāpyambarāntadhṛterityanarthakam / etāvadvaktavyam-akṣaraṃ praśāsanāditi / etāvataiva pradhānanirākaṇasiddheḥ / tasmādvarṇākṣaratānirākriyaivāsyārthaḥ /

naca sthūlādīnāṃ varṇeṣvaprāpterasthūlamityādiniṣedhānupapattervarṇeṣu śaṅkaiva nāstīti vācyam /
nahyavaśyaṃ prāptipūrvakā eva pratiṣedhā bhavanti, aprāpteṣvapi nityānuvādānāṃ darśanāt /
yathā nāntarikṣe na divītyagnicayananiṣedhānuvādaḥ /
tasmāt yatkiñcidetat //10 //

1.3.3.11.

#sā ca praśāsanāt# /
praśāsanamājñā cetanadharmo nācetane pradhāne vāvyākṛte vā saṃbhavati /
naca mukhyārthasaṃbhave kūlaṃ pipatiṣatītivadbhaktatvamucitamiti bhāvaḥ //11 //

1.3.3.12.

anyabhāvavyāvṛtteśca / ambarāntavidharaṇalasyākṣarasyeśvarāgadyadanyadvarṇā vā pradhānaṃ vā.vyākṛtaṃ vā teṣāmanyeṣāṃ bhāvalo 'nyabhāvastamatyantaṃ vyavartayati śrutiḥ-'tadvā etadakṣaraṃ gārgi' ityādikā / anenaiva sūtreṇa jīvasyāpyakṣaratā niṣiddhetyata āha- #tatheti# / 'nānyat' ityādikayā hi śrutyātmabhedaḥ pratiṣidhyate /

tathā copādhibhedādbhinnā jīvā niṣiddhā bhavantyabhedābhidhānādityarthaḥ /
ito 'pi na śārīrasyākṣaraśabdatetyāha- #acakṣuṣkamiti# /
akṣarasya cakṣurādyupādhiṃ vārayantī śrutiraupādhikasya jīvasyākṣaratāṃ niṣedhatītyarthaḥ /
tasmādvarṇapradhānāvyākṛtajīvānāmasaṃbhavāt, saṃbhavācca paramātmanaḥ, paramātmaivākṣaramiti siddham //12 //

1.3.4.13.

#īkṣatikarmavyapadeśātsaḥ# /
'kāryabrahmajanaprāptiphalatvādarthabedataḥ /
darśanadhyānayordhyeyamaparaṃ brahma gamyate //

' 'brahma veda brahmaiva bhavati' iti śruteḥ sarvagataparabrahmavedena tadbhāvāpattau 'sa sāmabhirunnīyate brahmalokam iti na deśaviśeṣaprāptirupapadyate / tasmādaparameva brahmeha dhyeyatvena codyate / na cekṣaṇasya loke tattvaviṣayatvena prasiddheḥ parasyaiva brahmaṇastathābhāvāt, dhyāyateśca tena samānaviṣayatvāt, parabrahmaviṣayameva dhyānamiti sāṃpratam, samānaviṣayatvasyaivāsiddheḥ / paro hi puruṣo dhyānaviṣayaḥ, parātparastu darśanaviṣayaḥ / naca tattvaviṣayameva sarvaṃ darśanaṃ, anṛtaviṣayasyāpi tasya darśanāt / naca mananaṃ darśanaṃ, tacca tattvaviṣayameveti sāṃpratam / mananādbhedena tatra tatra darśanasya nirdeśāt / naca mananamapi tarkāparanāmāvaśyaṃ tattvaviṣayam / yathāhuḥ-'tarko 'pratiṣṭhaḥ' iti /

tasmādaparameva brahmeha dhyeyam /
tasya ca paratvaṃ śarīrāpekṣayeti /
evaṃ prāpta ucyate-'īkṣaṇadhyānayorekaḥ kāryakāraṇabhūtayoḥ /
artha autsargikaṃ tattvaviṣayatvaṃ yathekṣateḥ //

' dhyānasya hi sākṣātkāraḥ phalam / sākṣātkāraścotsargatastattvaviṣayaḥ / kkacittu bādhakopanipāte samāropitagocaro bhavet / na cāsatyapavāde śakya utsargastyaktum / tathā cāsya tattvaviṣayatvāttatkāraṇasya dhyānasyāpi tattatvaviṣayatvam / apica vākyaśeṣeṇaikavākyatvasaṃbhave na vākyabhedo yujyate / saṃbhavati ca parapuruṣaviṣayatvenārthapratyabhijñānāt samabhivyāhārāccaikavākyatā / tadanurodhena ca parātpara ityatra parāditi jīvaghanaviṣayaṃ draṣṭavyam / tasmāttu paraḥ puruṣo dhyātavyaśca draṣṭavyaśca bhavati / tadidamuktam- #na cātra jīvaghanaśabdena prakṛto 'bhidhyātavyaḥ paraḥ puruṣaḥ parāmṛśyateḥ#kintu jīvaghanāt parāt paro yo dhyātavyo draṣṭavyaśca tameva kathayituṃ jīvaghano jīvaḥ / khilyabhāvamupādhivaśādāpannaḥ sa ucyate / 'sa sāmabhirunnīyate brahmalokam' ityanantaravākyanirdiṣṭo brahmaloko vā jīvaghanaḥ / sa hi samastakaraṇātmanaḥ sūtrātmano hiraṇyagarbhasya bhagavato nivāsabhūmitayā karaṇaparivṛtānāṃ jīvānāṃ saṃghāta iti bhavati jīvaghanaḥ /

tadevaṃ trimātroṅkārāyatanaṃ parameva brahmopāsyam /
ata eva cāsya deśaviśeṣādhigatiḥ phalamupādhimattvāt, krameṇa ca samyagdarśanotpattau muktiḥ /
'brahma veda brahmaiva bhavati' iti tu nirupādhibrahmavedanaviṣayā śrutiḥ /
aparaṃ tu brahmaikaimātrāyatanamupāsyamiti mantavyam //13 //

1.3.5.14.

#dahara uttarebhyaḥ# / 'atha yadidamāsmin brahmapure daharam' sūkṣmaṃ guhāprāyaṃ puṇḍarīkasaṃniveśaṃ veśma 'daharo 'sminnantarākāśastasminyadantastadanveṣṭavyam' āgamācāryopadeśābhyāṃ śravaṇaṃ ca, tadavirodhinā tarkeṇa mananaṃ ca, tadanveṣaṇam / tatpūrvakeṇa cādaranairantaryadīrghakālāsevitena dhyānābhyāsaparipākena sākṣātkāro vijñānam / viśiṣṭaṃ hi tajjñānaṃ pūrvabhyaḥ / tadicchā vijijñāsanam / atra saṃśayamāha- #tatreti# / tatra prathamaṃ tāvadevaṃ saṃśayaḥ-kiṃ daharākāśādanyadeva kiñcidanveṣṭavyaṃ vijijñāsitavyaṃ ca uta daharākāśa iti / yadāpi daharākāśo 'nveṣṭavyastadāpi kiṃ bhūtākāśa āho śārīra ātmā kiṃ vā paramātmeti / saṃśayahetuṃ pṛcchati- #kuta iti# / taddhetumāha #-ākāśabrahmapuraśabdābhyāmiti# / tatra prathamaṃ tāvadbhūtākāśa eva dahara iti pūrvapakṣayati #-tatrākāśaśabdasya bhūtākāśe rūḍhatvāditi# /

eṣa tu bahutarottarasaṃdarbhavirodhāttucchaḥ pūrvapakṣa ityaparitoṣeṇa pakṣāntaramālambate pūrvapakṣī-athavā jīvo dahara iti prāptam /
yuktamityarthaḥ /
tatra 'ādheyatvādviśeṣācca puraṃ jīvasya ujyate /
deho na brahmaṇo yukto hetudvayaviyogataḥ //

' asādhāraṇyena hi vyapadeśatā bhavanti / tadyathā kṣitijalapavanabījādisāmagrīsamavadhānajanmāpyaṅkuraḥ śālibījena vyapadiśyate śālyaṅkura iti / natu kṣityādibhiḥ, teṣāṃ kāryāntareṣvapi sādhāraṇyāt / tadiha śarīraṃ brahmavikāro 'pi na brahmaṇā vyapadeṣṭavyam, brahmaṇaḥ sarvavikārakāraṇatvenātisādhāraṇyāt / jīvabhedadharmādharmopārjitaṃ tadityasādhāraṇakāraṇatvājjīvena vyapadiśyata iti yuktam / apica brahmapura iti saptamyadhikaraṇe smaryate, tenādheyenānena saṃbaddhavyam / naca brahmaṇaḥ sve mahimni vyavasthitasyānādheyasyādhārasaṃbandha kalpate / jīvastvārāgramātra ityādheyo bhavati / tasmādbrahmaśabdo rūḍhiṃ parityajya dehādibṛṃhaṇatayā jīve yaugike vā bhākto vā vyākhyeyaḥ / caitanyaṃ ca bhaktiḥ / upādhānānupadhāne tu viśeṣaḥ / vācyatvaṃ gamyatvam / syādetat / jīvasya puraṃ bhavatu śarīraṃ, puṇḍarīkadaragocaratā tvanyasya bhaviṣyati, vatsarājasya pura ivojjayinyāṃ bhaitrasya sajñmetyata āha- #tatra purasvāmina iti# / ayamarthaḥveśma khalvadhikaraṇamanirdiṣṭhādheyamādheyaviśeṣāpekṣāyāṃ purasvāminaḥ prakṛtatvāttenaivādheyena saṃbaddhaṃ sadanapekṣaṃ nādheyāntareṇa saṃbandhaṃ kalpayati / nanu tathāpi śarīramevāsya bhogāyatanamiti ko hṛdayapuṇḍarīkasya viseṣo yattadevāsya sajñmetyata āha- #manaupādhikaśca jīva iti# / nanu mano 'pi calatayā sakaladehavṛtti paryāyeṇetyata āha- #manaśca prāyeṇeti# / ākāśaśabdaścārūpatvādinā sāmānyena jīve bhāktaḥ /

astu vā bhūtākāśa evāyamākāśaśabdo 'daharo 'sminnantarākāśaḥ' iti, tathāpyadoṣa ityāha- #na cātra daharasyākāśasyānveṣyatvamiti# /
evaṃ prāpta ucyate-bhūtākāśasya tāvanna daharatvaṃ, 'yāvanvāyamākāśastāvānoṣo 'ntarhṛdaya ākāśaḥ' ityupamānavirodhāt /
tathāhi-'tena tasyopameyatvaṃ rāmarāvaṇayuddhavat /
agatyā bhedamāropya gatau satyāṃ na yujyate //

' asti tu daharākāśasya brahmatvena bhūtākāśādbhedenopamānasya gatiḥ / na cānavacchinnaparimāṇamavacchinnaṃ bhavati / tathā satyavacchedānupapatteḥ / na bhūtākāśamānatvaṃ brahmaṇo 'tra vidhīyate, yena 'jyāyānākāśāt' iti śrutivirodhaḥ syāt, api tu bhūtākāśopamānena puṇḍarīkopādhiprāptaṃ daharatvaṃ nivartyate /

apica sarva evottare hetavo daharākāśasya bhūtākāśatvaṃ vyāsedhantītyāha- #naca kalpitabheda iti# /
nāpi daharākāśo jīva ityāha- #yadyapyātmaśabda iti# /
'upalabdheradhiṣṭhānaṃ brahmaṇo deha iṣyate /
tānāsādhāraṇatvena deho brahmapuraṃ bhavet //

' dehe hi brahmopalabhyata ityasādhāraṇatayā deho brahmapuramiti vyapadiśyate, na tu brahmavikāratayā / tathāca brahmaśabdārtho mukhyo bhavati / astu vā brahmapuraṃ jīvapuraṃ, tathāpi yathā vatsarājasya pure ujjayinyāṃ maitrasya sajñma bhavati, evaṃ jīvasya pure hṛtpuṇḍarīkaṃ brahmasadanaṃ bhaviṣyati, uttarebhyo brahmaliṅgebhyo brahmaṇo 'vadhāraṇāt / brahmaṇo hi bādhake pramāṇe balīyasi jīvasya ca sādhake pramāṇe sati brahmaliṅgāni kathañcidabhedavivakṣayā jīve vyākhyāyante / na ceha brahmaṇo bādhakaṃ pramāṇaṃ, sādhakaṃ vāsti jīvasya / brahmapuravyapadeśaścopapādito brahmopalabdhisthānatayā / arbhakaukastvaṃ coktam / tasmāt sati saṃbhave brahmaṇi, talliṅgānāṃ nābrahmaṇi vyākhyānamucitamiti brahmaiva daharākāśo na jīvabhūtākāśāviti / śravaṇamananamanuvidya brahmānubhūya caraṇaṃ cārasteṣāṃ kāmeṣu caraṇaṃ bhavatītyarthaḥ / syādetat / daharākāśasyānveṣyatve siddhe tatra vicāro yujyate, natu tadanveṣṭavyam, apitu tadādhāramanyadeva kiñcidityuktamityanubhāṣate- #yadapyetaditi# / anubhāṣitaṃ dūṣayati-atra brūma iti / yadyākāśādhāramanyadanyeṣṭavyaṃ bhavettadevopari vyutpādanīyaṃ, ākāśavyutpādanaṃ tu kkopayujyata ityarthaḥ / codayati- #nanvetadapīti# / ākāśakathanamapi tadantarvartivastusadbhāvapradarśanāyaiva / athākāśaparameva kasmānna bhavatītyata āha- #taṃ cedbrūyariti# / ācāryeṇa hi 'daharo 'sminnantakarākāśastasminyadantastadanveṣṭavyaṃ tadvāva vijijñāsitavyam' ityupadiṣṭe 'tevāsinākṣiptam-'kiṃ tadatra vidyate yadanveṣṭavyam' / puṇḍarīkameva tāvatsūkṣmataraṃ, tadavaruddhamākāśaṃ sūkṣmatamam / tasminsūkṣmatame kimaparamasti / nāstyevetyarthaḥ /

tat kimanveṣṭavyamiti / tadasminnākṣepe parisamāpte samādhānāvasara ācāryasyākāśopamānopakramaṃ vacaḥ-'ubhe asmindyāvāpṛthivī samāhite' iti / tasmātpuṇḍarīkāvaruddhākāśāśraye dyāvāpṛthivyāvevānveṣṭavye upadiṣṭe, nākāśa ityarthaḥ / pariharati #-naitadevam / evaṃ hīti# / syādetat / evamevaitat / no khalvabhyupagamā eva doṣatvena ityata āha- #tatra vākyaśeṣa iti# / vākyaśeṣo hi daharākāśātmavedanasya phalavattvaṃ brūte, yacca phalavat tatkartavyatayā codyate, yacca kartavyaṃ tadicchitīti 'tadanveṣṭavyaṃ tadvāva vijijñāsitavyam' iti taddaharākāśaviṣayamavatiṣṭhate / syādetat / dyāvāpṛthivyāvevātmānau bhaviṣyataḥ, tābhyāmevātmā lakṣayiṣyate, ākāśaśabdavat / tataścākāśādhārau tāveva parāmṛśyate ityata āha- #asminkāmāḥ samāhitāḥ#pratiṣṭhitāḥ / #eṣa ātmāpahatapāpmeti# / anena #prakṛtaṃ dyāvāpṛthivyādisamādhānādhāramākāśamākṛṣya# / dyāvāpṛthivyabhidhānavyavahitamapīti śeṣaḥ /

nanu satyakāmajñānasyaitatphalaṃ, tadanantaraṃ nirdeśāt, na tu daharākāśavedanasyetyata āha- #samuccayārthena caśabdeneti# /
'asminkāmāḥ' iti ca 'eṣaḥ' iti caikavacanāntaṃ na dve dyāvāpṛthivyau parāmnaṣṭumarhatīti daharākāśa eva parāmraṣṭavya iti samudāyārthaḥ /
tadanena krameṇa 'tasminyadantaḥ' ityatra tacchabdo 'nantaramapyākāśamatilaṅgasya hṛtpuṇḍarīkaṃ parāmṛśatatyuktaṃ bhavati /
tasmin hṛtpuṇḍarīke yadantarākāśaṃ tadanveṣvyamityarthaḥ //14 //

1.3.5.14.

#gatiśabdābhyāṃ tathāhi dṛṣṭaṃ liṅgaṃ ca# / uttarebhya ityasya prapañcaḥ etameva daharākāśaṃ prakramya batāho kaṣṭamidaṃ vartate jantūnāṃ tattvāvabodhavikalānāṃ, yadebhiḥ svādhīnamapi brahma na prāpyate / tadyathā cirantananirūḍhanibiḍamalapihitānāṃ kaladhautaśakalānāṃ pathi patitānāmuparyapari saṃcaradbhirapi pānthairdhanāyadbhirgrāvakhṇḍanivahavibhrameṇaitāni nopādiyanta ityabisaṃdhimatī sādbhutamiva sakhedamiva śrutaḥ pravartate-'imāḥ sarvāḥ prajā aharahargacchantya etaṃ brahmalokaṃ na vindanti' iti / svāpakāle hi sarva evāyaṃ vidvānavidvāṃśca jīvaloko hṛtpuṇḍarīkāśrayaṃ daharākāśākhyaṃ brahmalokaṃ prāpto 'pyanādyavidyātamaḥ paṭalapihitadṛṣṭitayā brahmabhūyamāpanno 'hamasmīti na veda / so 'yaṃ brahmalokaśabdastadgatiśca pratyahaṃ jīvalokasya daharākāśasyaiva brahmarūpalokatāmāhatuḥ / tadetadāha bhāṣyakāraḥ- #itaśca parameśvara eva daharo yasmāddaharavākyaśeṣa iti# / tadanena gatiśabdau vyākhyātau / 'tathāhi dṛṣṭam' iti sūtrāvayavaṃ vyācaṣṭe- #tathāhyaraharjīvānāmiti# / vede ca loke ca dṛṣṭam / yadyapi suṣuptasya brahmabhāve laukikaṃ na pramāṇāntaramasti, tathāpi vaidikīmeva prasiddhiṃ sthāpayitumucyate, īdṛśī nāmeyaṃ vaidiko prasiddhiryalloke 'pi gīyata iti / yathā śrutyantare yathā ca loke tatheha brahmalokaśabdo 'pīti yojanā / 'liṅgaṃ ca' iti sūtrāvayavavyākhyānaṃ codyamukhenāvatārayati- #nanu kamalāsanalokamapīti# / pariharati- #gamayedyadi brahmaṇo loka iti# / atra tāvanniṣādasthapatinyāyena ṣaṣṭhīsamāsātkarmadhārayo balīyāniti sthitameva, tathāpīha ṣaṣṭhisamāsanirākaraṇena karmadhārayasamāsasthāpanāya liṅgamapyadhikamastīti tadapyuktaṃ sūtrakāreṇa /

tathāhi-lokavedaprasiddhāharaharbrahmalokaprāptyabhidhānameva liṅgaṃ kamalāsanalokaprāptervipakṣādasaṃbhavādvyāvartamānaṃ ṣaṣṭhīsamāsāśaṅkāṃ vyāvartayaddaharākāśaprāptāvevāvatiṣṭhate, naca daharākāśo brahmaṇo lokaḥ kintu tadbrahmeti brahma ca tallokaśceti karmadhārayaḥ siddho bhavati /
lokyata iti lokaḥ /
hṛtpuṇḍarīkasthaḥ khalvayaṃ lokyate /
yatkhalu puṇḍarīkasthamantaḥkaraṇaṃ tasminviśuddhe pratyāhṛtetarakaraṇānāṃ yogināṃ nirmala ivodake candramaso bimbamatisvacchaṃ caitanyaṃ jyotiḥsvarūpaṃ brahmāvalokyata iti //15 //

1.3.5.16.

#dhṛteśca mahimno 'syāsminnupalabdheḥ# /

sautro dhṛtiśabdo bhāvavacanaḥ /
dhṛteśca parameśvara eva daharākāśaḥ /
kutaḥ, asya dhāraṇalakṣaṇasya mahimno 'sminneveśvara eva śrutyantareṣūpalabdheḥ /
nigadavyākhyānamasya bhāṣyam //16 //

1.3.5.17.

#prasiddheśca# / na ceyamākāśaśabdasya brahmaṇi lakṣyamāṇavibhutvādiguṇayogādvṛttiḥ sāṃpratikī, yathā rathāṅganāmā cakravāka iti lakṣaṇā, kintvatyantanirūḍheti sūtrārthaḥ / ye tvākāśaśabdo brahmaṇyapi mukhya eva nabhovadityācakṣate, taiḥ 'anyāyaścānekārthatvam' iti ca 'ananyalabhyaḥ śabdārthaḥ' iti ca mīmāṃsakānāṃ mudrābhedaḥ / kṛtaḥ / labhyate hyākāśaśabdādvibhutvādiguṇayogenāpi brahma / naca brahmaṇyeva mukhyo nabhasi tu tenaiva guṇayogena vartsyatīti vācyam / lokādhīnāvadhāraṇatvena śabdārthasaṃbandhasya vaidikapadārthapratyayasya tatpūrvakatvāt / nanu 'yāvanvā ayamākāśastāvāneṣo 'ntarhṛdaya ākāśaḥ' iti vyatirekanirdeśānna lakṣaṇā yuktā / nahi bhavati gaṅgāyāḥ kūlamiti vivakṣite gaṅgāyā gaṅgeti prayogaḥ

tatkimidānīṃ 'paurṇamāsyāṃ paurṇamāsyā yajeta' 'amāvasyāyāmamāvāsyayā' ityasādhurvaidikaḥ prayogaḥ / naca paurṇamāsyāmāvāsyāśabdāvagneyādiṣu mukhyau / yaccoktaṃyatra śabdārthapratītistatra lakṣaṇā' yatra punaranyārthe niścite śabdāprayogastatra vācakatvameveti, tadayuktam / ubhayasyāpi vyabhicārāt /

'somena yajeta' iti śabdādarthaḥ pratīyate /
na cātra kasyacillākṣaṇikatvamṛte vākyārthāt /
naca 'ya evaṃ vidvān paurṇamāsīṃ yajeta ya evaṃ vidvānamāvāsyām' ityatra paurṇamāsyamāvāsyāśabdau na lākṣaṇikau /
tasmādyatkiñcidetaditi //17 //

1.3.5.18.

#itaraparāmarśātsa iti cennāsaṃbhavāt# / samyak prasīdatyasmin jīvo viṣayendriyasaṃyogajanitaṃ kāluṣyaṃ jahātīti suṣuptiḥ saṃprasādo jīvasyāvasthābedaḥ na brahmaṇaḥ tathā śarīrātsamutthānamapi śarīrāśrayasya jīvasya, natvanāśrayasya brahmaṇaḥ / tasmādyathā pūrvoktairvākyaśeṣagatairliṅgairbrahmāvagamyate dahārākāśaḥ, evaṃ vākyaśeṣagatābhyāmeva saṃprasādasamutthānābhyāṃ daharākāśo jīvaḥ kasmānnāvagamyate / tasmānnāsti vinigamaneti śaṅkārthaḥ / 'nāsaṃbhavāt' /

saṃprasādasamutthanābhyāṃ hi jīvaparāmarśo na jīvaparaḥ, kintu tadīyatāttvikarūpabrahmabhāvaparaḥ /
tathā caiṣa parāmarśo brahmaṇa eveti na saṃprasādasamutthāne jīvaliṅgam, api tu brahmaṇa eva tādarthyādityagre vakṣyate /
ākāśopamānādayastu brahmāvyabhicāriṇaśca brahmaparāścetyasti vinigamanetyarthaḥ //18 //

1.3.5.9.

#uttarāccedāvirbhūtasvarūpastu# / daharākāśameva prakṛtyopākhyāyate-yamātmānamanviṣya sarvaṃśca lokānāpnoti sarvāṃśca kāmān, tamātmānaṃ vividiṣantau surāsurarājavindrivirocanau samitpāṇī prajāpatiṃ varivasitumājagmatuḥ /

āgatya ca dvātriṃśataṃ varṣāṇi tatparicaraṇaparau brahmacaryamūṣatuḥ / athaitau prajāpatiruvāca, kiṅkāmāvihasthau yuvāmiti / tāvūcatuḥ, ya ātmāpahatapāpmā tamāvāṃ vividiṣāva iti / tataḥ prajāpatiruvāca, ya eṣo 'kṣiṇi puruṣo dṛśyate eṣa ātmāpahatapāpmatvādiguṇa, yadvijñānātsarvalokakāmāvāptiḥ / etadamatṛtamabhayam / athaitacchutvaitāvaprakṣīṇakalmaṣāvaraṇatayā chāyāpuruṣaṃ jagṛhatuḥ / prajāpatiṃ ca prapacchatuḥ, atha yo 'yaṃ bhagavo 'psu dṛśyate, yaścādarśo, yaśca svaṅgādau katama eteṣvasau atavaika eva sarveṣviti / tametayoḥ śrutvā praśnaṃ prajāpatirbatāho sudūraramudbhāntāvetau, asmābhirakṣisthāna ātmopadiṣṭaḥ, etau ca chāyāpuruṣaṃ pratipannau, tadyadi vayaṃ bhrāntau stha iti brūmastataḥ svātmani samāropitapāṇḍityabahumānau vimānitau santau daurmanasyena yathāvadupadeśaṃ na gṛhṇīyātām, ityanayorāśayamanurudhya yathārthaṃ grāhayiṣyāma ityabisaṃdhimānpratyuvāca, udaśarava ātmānamavekṣethāmasminyatpaśyathastadbrūtamiti / tau ca dṛṣṭvā saṃtuṣṭahṛdayau nābrūtām / atha prajāpitiretau viparītagrāhiṇau mā bhūtāmityāśayavānpapraccha, kimatrāpaśyatāmiti / tau hocatuḥ, yathaivāvamicirabrahmacaryacaraṇasamupajātāyatanakhalomādimantāvevamāvayoḥ pratirūpakaṃ nakhalomādimadudaśarāve 'paśyāveti / punaretayośchāyātmavibhramamapaninīṣuryathaiva hi chāyāpuruṣa upajanāpāyadharmābhedenāvagamyamāna ātmalakṣaṇavirahānnātmaivevamevedaṃ śarīraṃ nātmā, kintu tato bhinnamityanvayavyatirekābhyāmetau jānīyātāmityāśayavān prajāpatiruvāca, sādhvalaṅkṛtau suvasanau pariṣkṛtau bhūtvā punarudaśarāve paśyatamākmānaṃ, yaccātra paśyathastadbratamiti / tau ca sādhvalaṅkṛtau suvasanau chinnanakhalomānau bhūtvā tathaiva cakratuḥ / punaśca prajāpatināpṛṣṭau tāmeva chāyāmātmānamūcatuḥ / tadupaśrutya prajāpatiraho batādyāpi na praśānta enayorvibhramaḥ, tadyathābhimatamevātmatattvaṃ kathayāmi tāvat / kālena kalmaṣe kṣīṇe 'smadvacanasaṃdarbhapaurvāparyalocanayātmatattvaṃ pratipatsyete svayameveti matvovāca, eṣa ātmaitadamṛtamabhayametadbrahmeti / tayorvirocano dehānupātitvācchāyāyā deha evātmatattvamiti matvā nijasadanamāgatya tathaivāsurānupadiśyate / devendrastvaprāptanijasadano 'dhvanyeva kiñcidvaralakalmaṣatayā chāyātmani śarīrahuṇadoṣānuvidhāyini taṃ taṃ doṣaṃ paribhāvayan nāhamatra chāyātmadarśane bhogyaṃ paśyāmīti prajāpatisamīpaṃ samitpāṇiḥ punarevevāya āgataśca prajāpatināgamanakāraṇaṃ pṛṣṭaḥ pathi paribāvitaṃ jagad / prajāpatistu suvyākhyātamapyātmatattvamakṣīṇakalmaṣāvaraṇatayā nāgrahīḥ, tatpunarapi tatprakṣayāyā carāparāṇi dvātriṃśataṃ varṣāṇi brahmacaryaṃ, atha prakṣīṇakalmaṣāya te ahametamevātmānaṃ bhūyo 'nuvyākhyāyasyāmītyavocat / sa ca tathā caritatbrahmacaryaḥ surendraḥ prajāpatimupasasāda / upapannāya cāsmai prajāpatirvyacaṣṭe, ya ātmāpahatapāpmadilakṣaṇo 'kṣaṇa darśitaḥ so 'yaṃ ya eṣa svapne mahiyamāno vanitādibhiranekadhā svapnopabhogān bhuñjāno virahatīti / asminnapi devendro bhayaṃ dadarśa / yadyapyayaṃ chāyāpuruṣavanna śarīradharmānanupatati, tathāpi śokabhayādivividhabādhānubhavānna tatrāpyasti svastiprāptirityuktavati maghavati punaraparāṇi cara dvātriṃśataṃ varṣāṇi svacchaṃ brahmacaryamidānīmapyakṣīṇakalmaṣo 'sītyūce prajāpatiḥ / athāsminnevaṅkāramupasanne maghavati prajāpatiruvāca, ya eṣa ātmāpahatapāpmādiguṇo darśito 'kṣiṇi ca svapne ca sa eṣa yo viṣayendriyasaṃyogavirahātprasannaḥ suṣuptāvasthāyāmiti / atrāpi nendro nirvavāra / yathā hi jāgradvā svapnagato vāyamahamasmīti imāni bhūtāmani ceti vijānāti naivaṃ suṣuptaḥ kiñcidapi vedayate, tadā khalvayamacetayamāno 'bhāvaṃ prāpta iva bhavati / tadiha kā nirvṛtiriti / eva muktavati maghavati batādyāpi na te kalmaṣakṣayo 'bhūt / tatpunaraparāṇi cara pañca varṣāṇi brahmacaryamityavocatprajāpatiḥ / tadevamasya maghonastribhiḥ paryāyairvyatīyuḥ ṣaṇṇāvativarṣāṇi / caturthe ca paryāye pañca varṣāṇītyekottaraṃ śataṃ varṣāṇi brahmacaryaṃ carataḥ sahasrākṣasya sopedire /

athāsmai brahmacaryasaṃpadunmṛditakalmaṣāya maghavate ya eṣo 'kṣiṇi yaśca svapne suṣupte anusyūta eṣa ātmāpahatapāpmādiguṇako darśitaḥ, tameva 'maghavan martyaṃ vai śarīram' ityādinā vispaṣṭaṃ vyācaṣṭe prajāpatiḥ / ayamasyābhisaṃdhiḥ-yāvatkiñcita sukhaṃ duḥkhamāgamāpāyi tatsarvaṃ śarīrendriyāntaḥkaraṇasaṃbandhi, na tvātmanaḥ. sa punaretāneva śarīrādīn anādyavidyāvāsanāvaśādātmatvenābipratītastadgatena sukhaduḥkhena tadvantamātmānamabhimanyamāno 'nutapyate / yadā tvayamapahatapāpmatvādilakṣaṇamudāsīnamātmānaṃ caitanyānandaghane rūpe vyavasthitaḥ samastalokakāmān prāpto bhavati /

etasyaiva hi paramānandasya mātrāḥ sarve kāmāḥ /
duḥkhaṃ tvavidyānirmāṇamiti na vidvānāpnoti /
'aśīlitopaniṣadāṃ vyāmoha iha jāyate /
teṣāmanugrahāyedamupākhyānamavartayam //

' evaṃ vyavasthita uttarādvākyasaṃdarbhātprājāpatyāt akṣiṇi ca svapne suṣupte ca caturtho ca paryāye 'eṣa saṃprasādo 'smāccharīrātsamutthāya' iti jīvātmaivopahatapāpmādiguṇaḥ śrutyocyate / no khathalu parasyākṣisthānaṃ saṃbhavati / nāpi svapnādyavasthāyogaḥ / nāpi śarīrātsamutthānam / tasmādyasyaitat sarvaṃ so 'pahatapāpmādiguṇaḥ śrutyoktaḥ / jīvasya caitat sarvamiti sa evāpahatapāpmādiguṇaḥ śrutyokta iti nāpahatapāpmādibiḥ paraṃ brahma gamyate / nanu jīvasyāpahatapāpmatvādayo na saṃbhavantītyuktam / vacanādbhaviṣyati / kimiva vacanaṃ na kuryāt / nāsti vacanasyātibāraḥ / naca mānāntaravirodhaḥ / nahi jīvaḥ pāpmādisvabhāvaḥ, kintu vāgbuddhiśarīrārambhasaṃbhavo 'sya pāpmādiḥ śarīrādyabhāve na bhavati dhūma iva dhūmadhvajābāva iti śaṅkārthaḥ / nirākaroti #-taṃ prati brūyāt āvirbhūtasvarūpastu# / ayamabhisaṃdhiḥ-paurvāparyālocanayā tāvadupaniṣadāṃ śuddhabuddhamuktamekamaprapañcaṃ brahma tadatiriktaṃ ca sarvaṃ tadvivarto rajjoriva bhujaṅga ityatra tātparyamavagamyate / tathāca jīvo 'pyavidyākalpitadehendriyādyupahitaṃ rūpaṃ brahmaṇo na tu svabāvikaḥ / evaṃ ca nāpahatapāpmatvādayastasminnavidyopādhau saṃbhavinaḥ / āvirbhūtabrahmarūpe tu nirupādhau saṃbhavanto brahmaṇa eva na jīvasya / evaṃ ca brahmaivāpahatāpāpmādiguṇaṃ śrutyuktamiti tadeva daharākāśo na jīva iti / syādetat / svarūpāvirbhāve cedbrahmaiva na jīvaḥ, tarhi vipratiṣiddhamidamabhidhīyate jīva āvirbhūtasvarūpa iti, ata āha- #bhūtapūrvagatyeti / udaśarāvabrahmaṇeneti# / yathaiva hi maghonaḥ pratibimbānyudaśarava upajānāpāyadharmakāṇyātmalakṣaṇavirahānnātmā, evaṃ dehendriyādyapyupajanāpāyadha4makaṃ nātmetyudaśarāvadṛṣṭāntena śarīrātmatāyā vyutthānaṃ bādha iti / codayati-kathaṃ punaḥ svaṃ ca rūpamiti / dravyāntarasaṃsṛṣṭaṃ hi tenābhibhūtaṃ tasmādvivicyamānaṃ vyajyate hematārakādi / kūṭasthanityasya punaranyenāsaṃsṛṣṭasya kuto vivecanādabhivyaktiḥ / naca saṃsārāvasthāyāṃ jīvo 'nabhivyaktaḥ / dṛṣṭyādayo hyasya svarūpaṃ, te ca saṃsārāvasthāyāṃ bhāsanta iti kathaṃ jīvarūpaṃ na bhāsata ityarthaḥ / pariharati #-prāgvivekajñānotpatteriti# / ayamarthaḥ-yadyapyasya kūṭasthanityasyānyasaṃsargo na vastuto 'sti, yadyapi ca saṃsārāvasthāyāmasya dṛṣṭyādirūpaṃ cakāsti, tathāpyanirvācyānādyavidyāvaśādavidyākalpitaireva dehendriyādibhirasaṃsṛṣṭamapi saṃsṛṣṭamivi viviktamapyaviviktamiva dṛṣṭyādirūpamasya prathate / tathāca dehendriyādigataistāpādibhistāpādimadiva bhavatīti / upapāditaṃ caitadvistareṇādhyāsabhāṣya iti nehopapādyate / yadyapi sphaṭikādayo japākusumādisaṃnihitāḥ, saṃnidhānaṃ ca saṃyuktasaṃyogātmaka, tathā ca saṃyuktāḥ, tathāpi na sākṣājjapādikusumasaṃyogina ityetāvatā dṛṣṭācintatā iti / vedanā harṣabhayaśokādayaḥ / dārṣṭāntike yojayati- #tathā dehādīti# / 'saṃprasādo 'smāccharīrātsamutthāya paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate' ityetadvibhajate- #śrutikṛtaṃ vivekavijñānamiti# / tadanena śravaṇamananadhyānābhyāsādvivekavijñānamuktvā tasya vivekavijñānasya phalaṃ kevalātmarūpasākṣātkāraḥ svarūpeṇābhiniṣpattiḥ, sa ca sākṣātkāro vṛttirūpaḥ prapañcamātraṃ pravilāpayan svayamapi prapañcarūpatvātkatakaphalavatpravilīyate / tathāca nirmṛṣṭanikhilaprapañcajālamanupasargamaparādhīnaprakāśamātmajyotiḥ siddhaṃ bhavati / tadidamuktam-paraṃ jyotirupasaṃpadyeti / atra copasaṃpattāvuttarakālāyāmapi ktvāprayogo mukhaṃ vyādāya svapitītīvanmantavyaḥ / yadhā ca vivikesākṣātkāraḥ śarīrātsamutthānaṃ, na tu śarīrāpādānakaṃ gamanam, tadā tatsaśarīrasyāpi saṃbhavati prārabdhakāryakarmakṣasya purastādityāha- #tathā vivekāvivekamātreṇeti# / na kevalaṃ 'sa yoha vai tatparamaṃ brahma veda brahmaiva bhavati' ityādiśrutibhyo jīvasya paramātmano 'bedaḥ, prājāpatyavākyasaṃdarbhaparyālocanayapyevameva pratipattavyamityāha- #kutaścaitadevaṃ pratipattavyamiti# / syādetat /

praticchāyātmavajjīvaṃ paramātmano vastuto bhinnamapyamṛtābhayātmatvena grāhayitvā paścātparamātmānamṛtābhayādimantaṃ prajāpatirgrāhyati, na tvayaṃ jīvasya paramātmabhāvamācaṣṭe chāyātmana ivetyata āha- #nāpi praticchāyātmāyamakṣilakṣita iti# / akṣilakṣito 'pyātmaivopadiśyate na chāyātmā / tasmādasiddho dṛṣṭāntaḥ / kiñca dvitīyādiṣvapi paryāyeṣu 'etaṃ tveva te bhūyo 'nuvyākhyāyasyāmi' ityupakramātprathamaparyāyanirdiṣṭo na chāyāpuruṣaḥ, api tu tato 'nyo dṛṣṭātmeti darśayati, anyathā prajāpateḥ pratārakatvaprasaṅgādityata āha- #tathā dvitīye 'pīti# / atha chāyāpuruṣa eva jīvaḥ kasmānna bhavati / tathāca chāyāpuruṣa evaitamiti parāmṛśyata ityata āha- #kiñcāhamadya svapne hastinamiti# / kiñcite samuccayābhidhānaṃ pūrvopapattisāhityaṃ brūte, tacca śaṅkānirākaraṇadvāreṇa / chāyāpuruṣo 'sthāyī, sthāyī cāyamātmā cakāsti, pratyabhijñānādityarthaḥ / #nahi khalvayamevamiti# / ayaṃ suṣuptaḥ / saṃprati suṣuptāvasthāyām / ahamātmānamahaṅkārāspadamātmānam / na jānāti / kena prakareṇa na jānātītyata āha- #ayamahamasmīmāni bhūtāni ceti# / yathā jāgṛtau svapne ceti / 'nahi vijñāturvijñāterviparilopo vidyate 'vināśitvāt' ityanenāvināśitvaṃ siddhavaddhetukurvatā suptotthitasyātmapratyabhijñānamuktam, ya evāhaṃ jāgaritvā suptaḥ sa evaitarhi jāgarmīti / ācāryadeśayamatamāha- #kecittviti# / yadi hyetamityanenānantaroktaṃ cakṣuradhiṣṭhānaṃ puruṣaṃ parāmṛśṭa tasyātmatvamucyeta tato na bhavecchāyāpuruṣaḥ / na tvetadasti / vākyopakramasūcitasya parātmanaḥ parāmarśāt / na khalu jīvātmano 'pahatapāpmatvādiguṇasaṃbhava ityarthaḥ / tadetaddūṣayati- #teṣāmetamiti# / subodham / matāntaramāha- #aparetu vādina iti# / yadi na jīvaḥ / kartā bhoktā ca vastuto bhavet, tatastadāśrayāḥ karmavidhaya uparudhyeran / sūtrakāravacanaṃ ca 'nāsaṃbhavāt' iti kupyeta / tatkhalu brahmaṇo guṇānāṃ jīve 'saṃbhavamāha / na cābhede brahmaṇo jīvānāṃ brahmaguṇānāmasaṃbhavo jīveṣviti teṣāmabhiprāyaḥ / teṣāṃ vādināṃ śārīrakeṇaivottaraṃ dattam / tathāhi-paurvāparyaparyālocanayā vedāntānāmekamadvayamātmatattvaṃ, jīvāstvavidyopadhānakalpitā ityatra tātparyamavagamyate / naca vastusato brahmaṇo guṇāḥ samāropiteṣu jīveṣu saṃbhavanti / no khalu vastusatyā rajjvā dharmāḥ sevyatvādayaḥ samāropite bhujaṅge saṃbhavinaḥ /

naca samāropito bhujaṅgo rajjvā bhinnaḥ /
tasmānna sūtravyākopaḥ /
avidyākalpitaṃ ca kartṛtvabhoktṛtvaṃ yathālokasiddhamupāśritya karmavidhayaḥ pravṛttāḥ, śyenādividhaya iva niṣiddhe 'pi 'na hiṃsyātsarvā bhūtāni' iti sādhyāṃśe 'bhicāre 'tikrāntaniṣedhaṃ puruṣamāśrityāvidyāvatpuruṣāśrayatvācchastrasyetyuktam /
tadidamāha- #teṣāṃ sarveṣāmiti# //19 //

1.3.5.20.

nanu brahmacedatra vaktavyaṃ kṛtaṃ jīvaparāmarśenetyuktamityata āha- #anyārthaśca parāmarśaḥ# /
jīvasyopādhikalpitasya brahmabhāva upadeṣṭavyaḥ, na cāsau jīvamaparāmṛśya śakya upadeṣṭumiti tisṛṣvavasthāsu jīvaḥ parāmṛṣṭaḥ /
tadbhāvapravilayanaṃ tasya pāramārthikaṃ brahmabhāvaṃ darśayitumityarthaḥ //20 //

1.3.5.21.

#alpaśruteriti cettaduktam# /
nigadavyākhyātena bāṣyeṇa vyākhyātam //21 //

1.3.6.22.

#anukṛtestasya ca# /
'abhānaṃ tejaso dṛṣṭaṃ sati tejo 'ntare yataḥ /
tejodhātvantaraṃ tasmādanukārācca gamyate //

' balīyasā hi saureṇa tejasā mandaṃ tejaścandratārakādyabhibhūyamānaṃ dṛṣṭaṃ, na tu tejaso 'nyena / ye 'pi pidhāyakāḥ pradīpasya gṛhaghaṭādayo na te svabhāsā pradīpaṃ bhāsayitumīśate / śrūyate ca-'tasya bhāsā sarvamidaṃ vibhāti' iti / sarvaśabdaḥ prakṛtasūryādyapekṣaḥ / na cātulyarūpe 'nubhānamityanukāraḥ saṃbhavati / nahi gāvo varāhamanudhāvantīti kṛṣṇavihaṅgānudhāvanamupapadyate gavām, api tu tādṛśasūkarānudhāvanam / tasmādyadyapi 'yasmin dyauḥ pṛthivī cāntarikṣamotam' iti brahma prakṛtaṃ, tathāpyabhibhavānukārasāmarthyalakṣaṇena liṅgena prakaraṇabādhayā tejodhāturavagamyate, na tu brahma, liṅgānupapatteḥ / tatra taṃ tasyeti ca sarvanāmapadāni pradarśanīyamevāvamrakṣyanti /

naca tacchabdaḥ pūrvoktaparāmarśīti niyamaḥ samasti /
nahi 'tena raktaṃ rāgāt' 'tasyāpatyam' ityādau pūrvoktaṃ kiñcidasti /
tasmātpramāṇāntarāpratītamapi tejo 'ntaramalaukikaṃ śabdādupāsyatvena gamyata iti prāpte ucyate-'brahmaṇyeva hi talliṅgaṃ na tu tejasyalaukike /
tasmānna tadupāsyatve brahma jñeyaṃ tu gamyate //

' 'tameva bhāntat' ityatra kimalaukikaṃ tejaḥ kalpayitvā sūryādīnāmanubhānamupapadyatām, kiṃvā 'bhārūpaḥ satyasaṃkalpaḥ' iti śrutyantaraprasiddhena brahmaṇo bhānena sūryādīnāṃ bhānamupapādyatāmiti viśaye na śrutasaṃbhave 'śrutasya kalpanā yujyata ityaprasiddhaṃ nālaukikamupāsyaṃ tejo yujyate, api tu śrutiprasiddhaṃ brahmaiva jñeyamiti / tadetadāha- #prājña evātmā bhavitumarhati# / virodhamāha- #samatvācceti# / nanu svapratibhāne sūryādayaścākṣuṣaṃ tejo 'pekṣante / na hyandhenaite dṛśyante / tathā tadeva cākṣuṣaṃ tejo bāhyasauryāditejāpyāyitaṃ rūpādi prakāśayati nānāpyāyitam, andhakāre 'pi rūpadarśanaprasaṅgādityata āha- #yaṃ bhāntamanubhāyuriti# / nahi tejontarasya tejo 'ntarāpekṣāṃ vyāsedhāmaḥ, kintu tadbhānamanubhānam / naca locanabhānamanubhānti sūryādayaḥ / tadidamuktam- #nahi pradīpa iti# / pūrvapakṣamanubhāṣya vyabhicāramāha- #yadapyuktamiti# / etaduktaṃ bhavati-yadi svarūpasāmyābhāvamabhipretyānukāro nirākriyate, tadā vyabhāciraḥ / atha kriyāsāmyābhāvaṃ, so 'siddhaḥ / asti hi vāyurajasoḥ svarūpavisadṛśayorapi niyatadigdeśavahanakriyāsāmyam / vanhyayaḥ piṇḍayostu yadyapi dahanakriyā na bhidyate tathāpi dravyabhedena kriyābhedaṃ kalpayitvā kriyāsādṛśyaṃ vyākhyeyam / tadevamanukṛteriti vibhajya tasya ceti sūtrāvayavaṃ vibhajate- #tasya ceti caturthamiti# / jyotiṣāṃ sūryādīnāṃ brahma jyotiḥprakāśakamityarthaḥ / tejo 'ntareṇānindriyabhāvamāpannena sūryāditejo vibhātītyaprasiddham / sarvaśabdasya hi svarasato niḥśeṣābhidhānaṃ vṛttiḥ / sā tejedhātāvalaukike rūpamātraprakāśake saṃkucet / brahmaṇi tu niḥśeṣajagadavabhāsake na sarvaśabdasya vṛttiḥ saṃkucatīti- #tatraśabdamāharanniti# / sarvatra khalvayaṃ tatraśabdaḥ pūrvoktaparāmarśī / 'tena raktaṃ rāgāt' ityādāvapi prakṛteḥ parasminpratyayer'thabhede 'nvākhyāyamāne prātipadikapratyarthasya pūrvavṛttatvamastīti teneti tatparāmarśānna vyabhāciraḥ / tathāca sarvanāmaśrutireva brahmopasthāpayati / tena bhavatu nāma prakaraṇālliṅgaṃ balīyaḥ, śrutistu liṅgādbalīyasīti śrautamiha brahmaiva gamyata iti / api cāpekṣitānapekṣitābhādhānayorapekṣitābhidhānaṃ yuktaṃ, dṛṣṭārthatvādityāha- #anantaraṃ ca hiraṇyamaye pare kośa iti# / asminvākye jyotiṣāṃ jyotirityuktaṃ, tatra kathaṃ tat jyotiṣāṃ jyotirityapekṣāyāmitadamupatiṣṭhate- #na tatra sūrya iti# / svātantryeṇa tūcyamāne 'napekṣitaṃ syādadṛṣṭārthamiti / brahmaṇyapi caiṣāṃ bhānapratiṣedho 'nakalpata iti /

ayamabhiprāyaḥ-'na tatra sūryo bhāti' iti neyaṃ satisaptamī, yataḥ sūryādīnāṃ tasmin satyabhibhavaḥ pratīyeta /
api tu viṣayasaptamī /
tena na tatra brahmaṇi prakāśayitavye sūryādayaḥ prakāśakatayā bhānti, kintu brahmaiva sūryādiṣu prakāśayitavyeṣu prakāśakatvena bhāti /
tacca svayaṃprakāśam, #agṛhyo nahi gṛhyata ityādiśrutibhya iti# //22 //

1.3.6.23.

#api ca smaryate /
na tadbhāsayata iti#brahmaṇo 'grāhyatvamuktam /
#yadādityagatam#ityanena tasyaiva grāhakatvamuktamiti //23 //

1.3.7.24.

#śabdādeva pramitaḥ# /
'nāñjasā mānabhedo 'sti parasminmānavarjite /
bhūtabhavyeśitā jīve nāñjasī tena saṃśayaḥ //

' kimaṅguṣṭhamātraśrutyanugrahāya jīvopāsanāparametadvākyamastu, tadanurodhena ceśānaśrutiḥ kathañcidvāyākhyāyatām, āhosvidīśānaśrutyanugrahāya brahmaparametadastu, tadanurodhenāṅguṣṭhamātraśrutiḥ kathañcinnīyatām / tatrānyatarasyānyatarānurodhaviṣaye prathamānurodho nyāṭya ityaṅguṣṭhaśrutyanurodheneśānaśrutirnetavyā / apica yuktaṃ hṛtpuṇḍarīkadaharasthānatvaṃ paramātmānaḥ, parimāṇamātranirdeśāt / naca 'madhya ātmani' ityatra sthānabhedo 'vagamyate / ātmaśabdo hyayaṃ svabhāvavacano vā jīvavacano vā brahmavacano vā syāt / tatra svabhāvasya svabhavitradhīnanirūpaṇatayā svasya ca bhavituranirdeśānna jñāyate kasya madhya iti / naca jīvaparayorasti madhyamañjaseti naiṣa sthānanirdeśo vispaṣṭaḥ / spaṣṭastu parimāṇanirdeśaḥ / parimāṇabhedaśca parasminna saṃbhavatīti jīvātmaivāṅguṣṭhamātraḥ / sa khalvantaḥkaraṇādyupādhikalpito bhāgaḥ paramātmanaḥ / antaḥkaraṇaṃ ca prāyeṇa hṛtkamalakośasthānaṃ, hṛtkamalakośaśca manuṣyāṇāmaṅguṣṭhamātra iti tadavacchinno jīvātmāpyaṅguṣṭhamātraḥ, nabha iva vaṃśaparvāvacchinnamaratnimātram / api ca jīvātmanaḥ spaṣṭamaṅguṣṭhamātratvaṃ smaryate-'aṅguṣṭhamātraṃ puruṣaṃ niścakarṣa yamo balāt' iti / nahi sarveśasya brahmaṇo yamena balānniṣkarṣaḥ kalpate / yamo hi jagau-'hariguruvaśago 'smi na svatantraḥ prabhavati saṃyamane mamāpi viṣṇuḥ' iti / tenāṅguṣṭhamātratvasya jīve niśchayādāpekṣikaṃ kiñcidbhūtabhavyaṃ prati jīvasyeśānatvaṃ vyākhyeyam /

#'etadvai tat'#iti ca pratyakṣajīvarūpaṃ parāmṛśati /
tasmājjīvātmaivātropāsya iti prāptam /
evaṃ prāpte 'bhidhīyate-'praśnottaratvādīśānaśravaṇasyāviśeṣataḥ /
jīvasya brahmarūpatvapratyāyanaparaṃ vacaḥ //

' iha hi bhūtabhavyamātraṃ prati niraṅkuśamīśānatvaṃ pratīyate / prāk pṛṣṭaṃ cātra brahma 'anyatra dharmādanyatrādharmāt' ityādinā / tadanantarasya saṃdarbhasya tatprativacanateciteti 'etadvai tat' iti brahmābhidhānaṃ yuktam /

tathā cāṅguṣṭhamātratayā yadyapi jīve 'vagamyate tathāpi na tatparametadvākyaṃ, kintvaṅguṣṭhamātrasya jīvasya brahmarūpatāpratipādanaparam /
evaṃ niraṅkuśamīśānatvaṃ na saṃkocayitavyam /
naca brahmapraśnottaratā hātavyā /
tena yathā 'tattvamasti' iti vijñānātmanastvaṃpadārthasya taditi paramātmanaikatvaṃ pratipādyate, tathehāpyaṅguṣṭhaparimitasya vijñānātmana īśānaśrutyā brahmabhāvaḥ pratipādya iti yuktam //24 //

1.3.7.25.

#hṛdyapekṣayā tu manuṣyādhikāratvāt / sarvagatasyāpi parabrahmaṇo hṛdaye 'vasthānamapekṣyeti#jīvābhiprāyam / na cānyaḥ paramātmāna iha grahaṇamarhatīti na jīvaparametadvākyamityarthaḥ / #manuṣyāneveti# / traivarṇikāneva / #arthitvāditi# / antaḥsaṃjñānāṃ mokṣamāṇānāṃ ca kāmyeṣu karmasvadhikāraṃ niṣedhati- #śaktatvāditi#tiryagdevarṣīṇāmaśaktānāmadhikāraṃ nivartayati / #upanayanādiśāstrācceti#śūdrāṇāmanadhikāritāṃ darśayati / #yadapyuktaṃ parimāṇopadeśātsmṛteśceti# / yadyetatparamātmaparaṃ kimiti tarhi jīva ihocyate /

nanu paramātmaivocyatām /
ucyate ca jīvaḥ, tasmājjīvaparameveti bhāvaḥ /
pariharati #-tatpratyucyata iti# /
jīvasya hi tattvaṃ paramātmabhāvaḥ, tadvaktavyam, naca tajjīvamanabhidhāya śakyaṃ vaktumiti jīva ucyata ityarthaḥ //25 //

1.3.8.26.

#taduparyapi bādarāyaṇaḥ saṃbhavāt# / devarṣīṇāṃ brahmavijñānādhikāracintā samanvayalakṣaṇe 'saṃgatetyasyāḥ prāsaṅgikīṃ saṃgatiṃ darśayituṃ prasaṅgamāha- #aṅguṣṭhamātraśrutiriti# / syādetat / devadīnāṃ vividhavicitrānandabhogabhogināṃ vairāgyābhāvānnārthitvaṃ brahmavidyāyāmityata āha- #tatrārthitvaṃ tāvanmokṣaviṣayamiti# / kṣayātiśayayogyasya svargādyupabhoge 'pi bhāvādasti vairāgyamityarthaḥ / nanu devādīnāṃ vigrahādyabhāvendriyārthasaṃnikarṣajāyāḥ pramāṇādivṛtteranupapatteravidvattayā sāmarthyābhāvena nādhikāra ityata āha #-tadā sāmarthyamiti teṣāmiti# / yathā ca mantrādibhyastadavagamastathopariṣṭādupapādayiṣyate / nanu śudravadupanayanāsaṃbhavenādhyāyanābhāvātteṣāmanadhikāra ityata āha- #na copanayanaśāstreṇeti# / na khalu vidhivat gurumukhādgṛhyamāṇo vedaḥ phalavatkarmabrahmāvabodhahetuḥ, api tvadhyayanottarakālaṃ nigamaniruktalavyākaraṇādividitapadatarthasaṃgateradhiśābdanyāyatattvasya puṃsaḥ smaryamāṇaḥ / sa ca manuṣyāṇāmiha janmanīva devadīnāṃ prāci bhave vidhivadhīta āmnāya iha janmani smaryamāṇaḥ / ata eva svayaṃ pratibhāto vedaḥ saṃbhavatītyarthaḥ /

naca karmānadhikāre brahmavidyānadhikāro bhavatītyāha- #yadapi karmasvanadhikārakāraṇamuktamiti# /
vasvādīnāṃ hi na vasvādyāntaramasti /
nāpi bhṛgvādīnāṃ bhṛgvādyantaramasti /
prācāṃ vasubhṛguprabhṛtīnāṃ kṣīṇādhikāratvenedānīṃ devarṣitvābāvādityarthaḥ //26 //

1.3.8.27.

#virodhaḥ karmaṇīti cennānekapratipatterdarśanāt# / mantrādipadasamanvayātpratīyamānor'thaḥ pramāṇāntarāvirodhe satyupeyaḥ na tu virodhe / pramāṇāntaraviruddhaṃ cedaṃ vigrahavattvādi devatāyāḥ / tasmāt 'yajamānaḥ prastaraḥ' ityādivadupacaritārtho mantrādirvyākhyeyaḥ / tathāca vigrahādyabhāvācchabdopahitārthor'thopahito vā śabdo devatetyacetanatvānna tasyāḥ kkacidapyadhikāra iti śaṅkārthaḥ / nirākaroti- #na# / kasmāt / #anekarūpapratipatteḥ# / saiva kuta ityata āha- #darśanāt#śrutiṣu smṛtiṣu ca / tathāhi-ekasyānekakāyanirmāṇamadarśanādvā na yujyate, bādhadarśanādvā / tatrādarśanamasiddhaṃ, śrutismṛtibhyāṃ darśanāt / nahi laukikena pramāṇenādṛṣṭatvādāgamena dṛṣṭamadṛṣṭaṃ bhavati, mā bhūdyāgādīnāmapi svargādisādhanatvamadṛṣṭamiti manuṣyaśararasya mātāpitṛsaṃyogajatvaniyamādapi pitroḥ saṃyoge kutaḥ saṃbhavaḥ, saṃbhave vānagnito 'pi dhūmaḥ syāditi bādhadarśanamiti cet / hanta kiṃ śarīratvena hetunā devādiśarīramapi mātāpitṛsaṃyogajaṃ siṣādhayiṣasi / tathā cānekānto hetvābhāsaḥ, svedajodbhijjānāṃ śarīrāṇāmatadbhetutvāt / icchāmātranirmāṇatvaṃ dehādīnāmadṛṣṭacaramiti cet, na / bhūtopādānatvenecchāmātranirmāṇatvāsiddheḥ / bhūtavaśināṃ hi devādīnāṃ nānākāyacikīrṣāvaśādbhūtakriyotpattau bhūtānāṃ parasparasaṃyogena nānākāyamasutpādāt / dṛṣṭā ca vaśina icchāvaśādvaye kriyā, yathā viṣavidyāvida icchāmātreṇa viṣaśakalapreraṇam / naca viṣavidyāvido darśanenādhiṣṭhānadarśanādvyavahitaviprakṛṣṭabhūtādarśanāddevādīnāṃ kathamadiṣṭhānamiti vācyam / kācābhrapaṭalapihitasya viprakṛṣṭasya ca bhaumaśanaiścarāderdarśanena vyabhācirāt / asaktāśca dṛṣṭayo devādīnāṃ kācābhrapaṭalādivanmahīmahīdharādibhirna vyavadhīyante / na cāsmadādivatteṣāṃ śarīritvena vyavahitāviprakṛṣṭādidarśanāsaṃbhavo 'numīyata iti vācyam, āgamavirodhino 'numānasyotpādāyogāt / antārdhānaṃ cāñjanādinā manujānāmiva teṣāṃ prabhavatāmupapadyate, tena saṃnihitānāmapi na kratudeśe darśanaṃ bhaviṣyati / tasmātsūktam-anekapratipatteriti- #tathāhi kati devā ityupakramyeti# / vaiśvadevaśāstrasya hi nividi 'kati devāḥ' ityupakramya nividaivottaraṃ dattaṃ śākalyāya yājñavalkyena- #trayaśca trī ca śatā trayaśca trī ca sahasreti# / vivinnāma śas.mānadevatāsaṃkhyāvācakāni mantrapadāni / etaduktaṃ bhavati-vaiśvadevasya nividi kati devāḥ śasyamānāḥ prasaṃkhyātā iti śākalyena pṛṣṭe yājñavalkyasyottaraṃ-'trayaśca trī ca śatā' ityādi / yāvatsaṃkhyākā vaiśvadevanividi saṃkhyātā devāsta etāvanta iti / punaśca śākalyena 'katame te' iti saṃkhyeyeṣu pṛṣṭeṣu yājñavalkyasyottaram- #mahimāna evaiṣāmete trayastriṃśattveva devā iti# / aṣṭau vasava ekādaśa rudrā dvādaśādityā indraśca prajāpatiśceti trayastriṃśaddevāḥ / tatrāgniśca pṛthivī ca vāyuścāntarikṣaṃ cādityaśca dyauśca candramāśca nakṣatrāṇi ceti vasavaḥ / ete hi prāṇināṃ karmaphalāśrayeṇa kāryakāraṇasaṃghātarūpeṇa pariṇamanto jagadidaṃ sarvaṃ vāsayanti, tasmādvasavaḥ / katame rudrā iti daśeme puruṣe prāṇāḥ buddhikarmendriyāṇi daśa, ekādaśaṃ ca mana iti / tadetāni prāṇaḥ, tadvṛttitvāt / te hi prāyaṇakāla utkrāmantaḥ puruṣaṃ rodayantīti rudrāḥ / katama ādityā iti dvādaśamāsāḥ saṃvatsarasyāvayavāḥ punaḥ punaḥ paruvartamānāḥ prāṇabhṛtāmāyūṃṣu ca karmaphalopabhogaṃ cādāpayantītyādityāḥ / aśanirindraḥ, sā hi balaṃ, sā hīndrasya paramā īśatā, tayā hi sarvānprāṇinaḥ pramāpayati, tena stanayitnuraśanirindraḥ / yajñaḥ prajāpitirita, yajñasādhanaṃ ca yajñarūpaṃ ca paśavaḥ prajāpatiḥ / eta eva trayastriṃśaddevāḥ ṣaṇṇāmagniṣṭathivīvāṭvantarikṣādityadivāṃ mahimāno na tato bhidyante / ṣaḍeva tu devāḥ / te tu ṣaḍagniṃ pṛthivīṃ caikūkṛtyāntarikṣaṃ vāyuṃ caikīkṛtya divaṃ cādityaṃ caikīkṛtya trayo lokāstraya eva devā bhavanti / eta eva ca trayo 'nnaprāṇayorantarbhavanto 'nnaprāṇau dvau devau bhavataḥ / tāvapyadhyardho deva ekaḥ / katamo 'dhyardhaḥ, yo 'yaṃ vāyuḥ pavate / kathamayameka evādhyardhaḥ, yadasminsati sarvamidamadhyardhaṃ vṛddhiṃ prāpnoti tenādhyardha iti / katama eka iti, sa evādhyardhaḥ prāṇa eko brahma / sarvadevātmatvena bṛhattvādbrahma tadeva tyadityācakṣate parokṣābhidhāyakena śabdena / tasmādekasyaiva devasya mahimavaśādyugapadanekadevarūpatāmāha śrutiḥ / smṛtiśca nigavyākhyātā / api ca pṛthagjanānāmapyupāyānuṣṭhānavaśātprāptāṇimadyaiśvaryāṇāṃ yugapadaṅgabhāvapratipattiraṅgamāvagamanaṃ, tasya darśanāt / tadeva parisphuṭaṃ darśayituṃ vyatirekaṃ tāvadāha- #kkacideka iti# /

na khalu bahuṣu śrāddheṣveko brāhmaṇo yugapadaṅgabhāvaṃ gantumarhati /
ekasyānekatra yuhapadaṅgabhāvamāha- #kkaciccaika iti# /
yathaikaṃ brāhmaṇamuddiśya yugapannamaskāraḥ kriyate bahubhistathā svasthānasthitāmekāṃ devatāmuddiśya bahubhiryajamānairnānādeśāvasthitairyugapaddhavistyajyate, tasyāśca tatrāsaṃnihitāyā apyaṅgabhāvo bhavati /
asti hi tasyā yugapadviprakṛṣṭānekārthopalambhasāmarthyamityupapāditam //27 //

1.3.8.28.

#śabda iti cennātaḥ prabhavātpratyakṣānumānābhyām# / gotvādivatpūrvāvamarśābhāvādupādherapyekasyāpratīteḥ pācakādivadākāśaṣādiśabdavadvyaktivacanā eva vasvādiśabdāḥ tasyāśca nityatvāttayā saha saṃbandho nityo bhavet / vigrahādiyoge tu sāvayavatvena vasvādīnāmanityatvāttataḥ pūrvaṃ vasvādiśabdo na svārthena saṃbaddha āsīn, svārthasyaivābhāvāt / tataścotpanne vasvādau vasvādiśabdasaṃbandhaḥ prādurbhavandevadattādiśabdasaṃbandhavatpuruṣabuddhiprabhava iti tatpūrvako vākyārthapratyayo 'pi puruṣabuddhyadhīnaḥ syāt / puruṣabuddhiśca mānāntarādhīnajanmeti mānāntarāpekṣayā prāmāṇyaṃ vedasya vyāhanyeteti śaṅkārthaḥ / uttaram- #na / ataḥ prabhavāt# / vasutvādijātivācakācchabdāttajjātīyāṃ vyaktiṃ cikīrṣitāṃ buddhivāsikhya tasyāḥ prabhavanam / tadidaṃ tatprabhavatvam / etaduktaṃ bhavati-yadyapi na śabda upādānakāmaṃ vasvādīnāṃ brahmopādānatvāt, tathāpi nimittakāraṇamuktena krameṇa / na caitāvatā śabdārthasaṃbandhasyānityatvaṃ, vasvādijātervā tadupādhervā yayā kayācidākṛtyāvacchinnasya nityatvāditi / imamevārtamākṣepasamādhānābhyāṃ vibhajate- #nanu janmādyasya yata iti# / te nigadavyākhyāte / tatkimidānīṃ svayaṃbhuvā vāṅnirmitā kālidāsādibhiriva kumārasaṃbhavādi, tathāca tadeva pramāṇāntarāpekṣavākyatvādaprāmāṇyamāpatitamityata āha- #utsargo 'pyayaṃ vācaḥ saṃpradāyapravartanātmaka iti# / saṃpradāyo guruśiṣyaparamparayādhyayanam / etaduktaṃ bhavati-svayaṃbhuvo vedakartṛtve 'pi na kālidāsādivatsvatantratvamapi tu pūrvasṛṣṭyanusāreṇa / etaccāsmābhirupapāditam /

upapādayiṣyati cāgre bhāṣyakāraḥ / api cādyatve 'pyetaddṛśyate / taddarśanātprācāmapi kartṛṇāṃ tathābhāvo 'numīyata ityāha- #apica cikīrṣitamiti# / ākṣipati- #kimātmakaṃ punariti# / ayamabhisaṃdhiḥ-vācakaśabdaprabhavatvaṃ hi devānāmabhyupetavyaṃ, avācakena teṣāṃ buddhāvanālekhanāt / tatra na tāvadvasvādīnāṃ vakārādayo varṇā vācakāḥ, teṣāṃ pratyuccāraṇamanyatvenāśakyasaṃgatigrahatvāt, agṛhītasaṃgateśca vācakatve 'tiprasaṅgāt / api caite pratyekaṃ vā vākyārthamabhidadhīran militā vā / na tāvatpratyekam, ekavarṇoccāraṇānantaramarthapratyayādarśanāt, varṇāntaroccāraṇānarthakyaprasaṅgācca / nāpa militāḥ, teṣāmekavaktṛprayujyamānānaṃ rūpato vyaktito vā pratikṣaṇamapavargiṇāṃ mithaḥ sāhityasaṃbhavābhāvāt / naca pratyekasamudāyābhyāmanyaḥ prakāraḥ saṃbhavati / naca svarūpasāhityābhāve 'pi varṇānāmāgneyādīnāmiva saṃskāradvārakamasti sāhityamiti sāṃprataṃ, vikalpāsahatvāt / ko nu khalvayaṃ saṃskāro 'bhimataḥ, kimapūrvamāgneyādijanyamiva, kiṃvā bhāvanāparanāmā smṛtiprasavabījam / na tāvatprathamaḥ kalpaḥ / nahi śabdaḥ svarūpato 'ṅgato vāvidito 'viditasaṃgatirarthadhīheturindriyavat / uccaritasya badhireṇāgṛhītasya gṛhītasya vāgṛhītasaṃgaterapratyāyakatvāt / tasmādvidito viditasaṃgatirviditasamastajñāpanāṅgaśca śabdo dhūmādivatpratyāyako 'bhyupeyaḥ / tathācāpūrvābhidhāno 'sya saṃskāraḥ pratyāyanāṅgamityarthapratyayātprāgvagantavyaḥ / naca tadā tasyāvagamopāyo 'sti / arthapratyayāttu tadavagamaṃ samarthayamāno duruttaramitaretarāśrayamāviśati, saṃskāravasāyādarthapratyayaḥ, tataśca tadavasāya iti / bhāvanābhidhānastu saṃskāraḥ smṛtiprasavasāmarthyamātmanaḥ / naca tadevārthapratyayaprasavasāmarthyamapi bhavitumarhati / nāpi tasyaiva sāmarthyasya sāmarthyāvantaram / nahi yaiva bahnerdahanaśaktiḥ saiva tasya prakāśanaśaktiḥ / nāpi dahanaśakteḥ prakāśanaśaktiḥ.apica vyutkrameṇoccaritebhyo varṇebhyaḥ saivāsti smṛtibījaṃ vāsanetyarthapratyayaḥ prasajyeta / na cāsti / tasmānna kathañcidapi varṇā arthavīhetavaḥ / nāpi tadatiriktaḥ sphoṭātmā / tasyānubhavānārohāt / arthadhiyastu kāryāttadavagame parasparāśrayaprasaṅga ityuktaprāyam / sattāmātreṇa tu tasya nityasyārthadhīhetubhāve sarvadārthapratyayotpādaprasaṅgaḥ, nirapekṣasya hetoḥ sadātanatvāt / tasmādvācakācchabdādvācyotpāda ityanupapannamiti / atrācāryadeśīya āha #-sphoṭamityāheti# / mṛṣyāmahe na varṇāḥ pratyāyakā iti / na sphoṭa iti tu na mṛṣyāmaḥ / tadanubhavānantaraṃ viditasaṃgaterarthadhīsamutpādāt / naca varṇātiriktasya tasyānubhāvo nāsti / gaurityekaṃ padaṃ, gāmānaya śuklamityekaṃ vākyagiti nānāvarṇapadātiriktaikapadavākyāvagateḥ sarvajanīnatvāt / na cāyamasīti bādhake ekapadavākyānubhavaḥ śakyo mithyetivaktum / nāpyaupādhikaḥ / upādhiḥ khalvekadhīgrāhyatā vā syāt, ekārthadhīhetutā vā / na tāvadekadhīgocarāṇāṃ dhavasvadirapalāśānāmekanirbhāsaḥ pratyayaḥ samasti / tathā sati dhavasvadirapalāśā iti na jātu syāt / nāpyekārthadhīhetutā / taddhetutvasya varṇeṣu vyāsedhāt / taddhetutvena tu sāhityakalpane 'nyonyāśrayaprasaṅgaḥ / sāhityāttaddhetutvaṃ taddhetutvācca sāhityamiti / tasmādayamabādhito 'nupādhiśca padavākyagocara ekanirbhāsānubhāvo varṇātiriktaṃ vācakamekamavalambena sa sphoṭa iti taṃ ca dhvanayaḥ pratyekaṃ vyañjayanto 'pi na drāgitveva viśadayanti, yena drāgārthadhīḥ syāt / api tu ratnatattvajñānavadyathāsvaṃ dvitricatuṣpañcaṣaḍdarśanajanitasaṃskāraparipākasacivacetolabdhajanmani carame cetasi cakāsti viśadaṃ padavākyatattvamiti prāganutpannāyāstadanantaramarthadhiya udaya iti nottareṣāmānarthakyaṃ dhvanīnām / nāpi prācāṃ, tadabhāve tajjanitasaṃskāratatparipākābhāvenānugrahābāvāt / antyasya cetasaḥ kevalasyājanakatvāt / naca padapratyayavat,

pratyekamavyaktāmarthadhiyamādhāsyanti prāñco varṇāḥ, caramastu tatsacivaḥ sphuṭatarāmiti yuktam / vyaktāvyaktāvabhāsitāyāḥ pratyakṣajñānaniyamāt / sphoṭajñānasya ca pratyakṣatvāt / arthadhiyastvapratyakṣāyā mānāntarajanmano vyakta evopajano na vā syānna punarasphuṭa iti na samaḥ samādhiḥ / tasmānnityaḥ sphoṭa eva vācako na varṇā iti / tadetadācāryadeśīyamataṃ svamatamupapādayannapākaroti- #varṇā eva tu na śabda iti# / evaṃ hi varṇātiriktaḥ sphoṭo 'byupeyeta, yadi varṇānāṃ vācakatvaṃ na saṃbhavet, sa cānubhavapaddhatimadhyāsīta / dvidhī ca vācakatvaṃ varṇānāṃ, kṣaṇikatvenāśakyasaṃgatigrahatvādvā vyastasamastaprakāradvayābhāvādvā / na tāvatprathamaḥ kalpaḥ / varṇānāṃ kṣaṇakatve mānābhāvāt / nanu varṇānāṃ pratyuccāraṇamanyatvaṃ sarvajanaprasiddham / na / pratyabhijñāyamānatvāt /

na cāsatyapyekatve jvālādivatsādṛśyanibandhanametat, pratyabhijñānamiti sāṃpratam /
sādṛśyanibandhanatvamasya balavdabādhakopanipātādvāsthīyeta, kkacijjvālādau vyabhicāradarśanādvā /
tatra kkacidvyabhicāradarśanena tadutprekṣāyāmucyate vṛddheḥ svataḥprāmāṇ.vādibhiḥ-'utprekṣeta hi yo mohādajñātamapi bādhanam /
sa sarvavyavahāreṣu saṃśayātmā kṣayaṃ vrajet //

' iti / prapañcitaṃ caitadasmābhirnyāyakaṇikāyām / na cedaṃ pratyabhijñānaṃ gatvādijātiviṣayaṃ na gādivyaktiviṣayaṃ, tāsāṃ pratinaraṃ bhedopalambhādata eva śabdabedopalambhādvāktṛbheda unnīyate 'somaśarmādhīte na viṣṇuśarmā' iti yuktam / yato bahuṣu gakāramuccārayatsu nipuṇamanubhavaḥ parīkṣyatām /

yathā kālakṣīṃ ca svastimatīṃ cekṣamāṇasya vyaktibhedaprathāyāṃ satyāmeva tadanugatamekaṃ sāmānyaṃ prathate, tathā kiṃ gakārādiṣu bhedena prathamāneṣveva gatvamekaṃ tadanugataṃ cakāsti, kiṃvā yathā gotvamājānata ekaṃ bhinnadeśaparimāṇasaṃsthānavyaktyupadhānabhedādbhinnadeśamivālpamiva mahadiva dīrghamiva vāmanamiva tathāgavyaktirājānata ekāpi vyañjakabhedāttadharmānupātinīva prathata iti bhavanta eva vidāṅkurvantu /
tatra havyaktibhedamaṅgīkṛtyāpi yo gatvasyaikasya paropadhānabhedakalpanāprayāsaḥ sa varaṃ gavyaktāvevāstu kimantargaḍunā gatvenābhyupetena /
yathāhuḥ-'tena yatprārtyate jātestadvarṇādeva lapsyate /
vyaktilabhyaṃ tu nādebhya iti gatvādidhīrvṛthāḥ //

' naca svastintyādivat gavyaktibhedapratyayaḥ sphuṭaḥ pratyuccaraṇamasti / tathā sati daśa gakarānudacārayaccaitra iti hi pratyayaḥ syāt / na syāddaśakṛtva udacārayadgakāramiti / na caiṣa jātyabhiprāyo 'bhyāso yathā śatakṛtvastittirīnupāyuṅkta devadatta iti / atra hi sorastāḍaṃ krandato 'pi gakārādivyaktau lokasyoccāraṇābhyāsapratyayasya vinirvṛttiḥ / codakaḥ pratyabhijñānabādhakamutthāpayatiṃ- #kathaṃ hyekasminkāle bahūnāmuccārayatāmiti# / yat yugapadviruddhadharmasaṃsargavat tat nān, yathā gavāśvādirdviśaphaikaśaphakeśaragalakambalādimān / yugapadudāttānudāttādiviruddhadharmasaṃsargavāṃścāyaṃ varṇaḥ / tasmānnānā bhavitumarhati / na codāttādayo vyañjakadharmāḥ, na varṇadharmā iti sāṃpratam / vyañjakā hyasya vāyavaḥ / teṣāmaśravaṇatve kathaṃ taddharmāḥ śrāvaṇāḥ syuḥ / idaṃ tāvadatra vaktavyam / nahi guṇagocaramindriyaṃ guṇinamapi gocarayati, mā bhūvan ghrāṇarasanaśrotrāṇāṃ gandharasaśabdagocarāṇāṃ tadvantaḥ pṛthivyudakākāśā gocarāḥ / evaṃ ca mā nāma bhūdvāyugocaraṃ śrotram, tadguṇāṃstūdāttādīn gocarayiṣyati / te ca śabdasaṃsargagrahāt śabdadharmatvenādhyavasīyante / naca śabdasya pratyabijñānāvadhṛtaikatvasya svarūpata udāttādayo dharmāḥ parasparavirodhino 'paryāyeṇa saṃbhavanti. tasmādyathā mukhasyaikasya maṇikṛpāṇadarpaṇādyupadhānavaśānnānādeśaparimāṇasaṃsthānabhedavibhramaḥ, evamekasyāpi varṇasya vyañjakadhvaninibandhano 'yaṃ viruddhanānādharmasaṃsargavibhramaḥ, na tu bhāviko nānādharmasaṃsarga iti sthite 'bhyupetya parihāramāha bhāṣyakāraḥ- #athavā dhvanikṛta iti# / athaveti pūrvapakṣaṃ vyāvartayati / bhavetāṃ nāma guṇaguṇināvekendriyagrāhyau, tathāpyadoṣaḥ / dhvanīnāmapi śabdavacchrāvaṇatvāt / dhvanisvarūpaṃ praśnapūrvakaṃ varṇebhyo niṣkarṣayati #-kaḥ punarayamiti# / na cāyamanirdhāritaviśeṣavarṇatvasāmānyamātrapratyayo na tu varṇātiriktadabhivyañjakadhvanipratyaya iti sāṃpratam / tasyānunāsikatvādibhedabhinnasya gādivyaktivatpratyabhijñānābhāvāt, apratyabhijñāyamānasya caikatvābhāvena sāmānyabhāvānupapatteḥ / tasmādavarṇātmako vaiṣa śabdaḥ, śabdātirikto vā dhvaniḥ, śabdavñjakaḥ śrāvaṇo 'bhyupeyaḥ ubhayathāpi cākṣu vyañjaneṣu ca tattaddhvanibhedopadhānenānunāsikatvādayo 'vagamyamānāstaddharmā eva śabde pratīyante na tu svataḥ śabdasya dharmāḥ / tathā ca yeṣāmanunāsikatvādayo dharmāḥ parasparaviruddhā bhāsante bhavatu teṣāṃ dhvanīnāmanityatā / nahi teṣu pratyabhijñānamasti / yeṣu tu varṇeṣu pratyabhijñānaṃ na teṣāmanunāsikatvādayo dharmā iti nānityāḥ / #evaṃ ca sati#

#sālambanā iti# / yadyeṣa parasyāgraho dharmiṇyagṛhyamāṇe taddharmā na śakyā grahītumiti, evaṃ nāmāstu tathā tuṣyatu paraḥ / tathāpyadoṣa ityarthaḥ / tadanena prabandhena kṣaṇikatvena varṇānāmaśakyasaṃgatigrahatayā yadavācakatvamāpāditaṃ varṇānāṃ tadapākṛtam / vyastasamastaprakāradvayāsaṃbhavena tu yadāsañjitaṃ tannirācikīrṣurāha- #varṇebhyaścārthaprateriti# / kalpanāmamṛṣyamāṇa ekadeśyāha- #na kalpayāmīti# / nirākaroti- #na / asyā api buddheriti# / nirūpayatu tāvadgaurityekaṃ padamiti dhiyamāyuṣmān / kimiyaṃ pūrvānubhūtāngakārādīneva sāmastyenāvagāhate kiṃvā gakārādyatiriktaṃ, gavayamiva varāhādibhyo vilakṣaṇam / yadi gakārādivilakṣaṇamavabhāsayet, gakārādirūṣitaḥ pratyayo na syāt / nahi varāhadhīrmahiṣarūṣitaṃ varāhamavagāhate / padatattvamekaṃ pratyekamabhivyañjayanto dhvanayaḥ prayatnabhedabhinnāstulyasthānakaraṇaniṣpādyatayānyonyavisadṛśatattatpadavyañjakadhvanisādṛśyena svavyañjanīyasyaikasya padatattvasya mitho visadṛśānekapadasādṛśyānyāpādayantaḥ sādṛśyopadhānabhedādekamapyabhāgamapi nāneva bhāgavadiva bhāsayanti, mukhyamivaikaṃ niyatavarṇaparimāṇasthānasaṃśtānabhedamapi maṇikṛpāṇadarpaṇādayo 'nekavarṇaparimāṇasaṃsthānabhedam / evaṃ ca kalpitā evāsya bhāgā varṇā iti cet, tatkimidānīṃ varṇabhedānasatyapi bādhake mithyeti vaktumadhyavasito 'si / ekadhīreva nānātvasya biketi cet, hantāsyāṃ nānā varṇāḥ prathanta iti nānātvāvabhāsa ekaikatvaṃ kasmānna bādhate / athavā vanasenādibuddhivadekatvanānātve na viruddhe / no khalu senāvanabuddhī gajapadātituragādīnāṃ campakāśokakiṃśukādīnāṃ ca bhedamapabādhamāne udīyete, api tu bhinnānāmeva satāṃ kenacidekenopādhināvacchinnānāmekatvāmāpādayataḥ / naca puropādhikenaikatvena svabhāvikaṃ nānātvaṃ virudhyate / nahyaupacārikamagnitvaṃ māṇavakasya svābhāvikanaratvavirodhi / tasmātpratyekavarṇānubhavajatitabhāvanānicayalabdhajanmani nikhilavarṇāvagāhini smṛtijñāna ekasminbhāsamānānāṃ varṇānāṃ tadekavijñānaviṣayatayā vaikārthadhīhetutayā vaikatvamaupacārikamavagantavyam / na caikārthadhīhetutvenaikatvamekatvena caikārthadhīhetubhāva iti parasparāśrayam / nahyarthapratyayātpūrvametāvanto varṇā ekasmṛtisamārohiṇo na prathante /

na ca tatprathanānantaraṃ vṛddhasyārthadhīrnonnīyate, tadunnayanācca teṣāmekārthadhiyaṃ prati kārakatvamekamavagamyaikapadatvādhyasānamiti nānyonyāśrayam /
na caikasmṛtisamārohiṇāṃ kramākramaviparītakramaprayuktānāmabhedo varṇānāmiti yathākathañcitprayuktebhya etebhyor'thapratyayaprasaṅga iti vācyam /
uktaṃ hi-'yāvanto yādṛśā ye ca padārthapratipādane /
varṇāḥ prajñātasāmarthyaste tathaivāvabodhakāḥ //

' iti / nanu paṅktibuddhāvekasyāmakramāyāmapi vāstavī śālādīnāmasti paṅgiriti tathaiva prathā yuktā, naca tatheha varṇānāṃ nityānāṃ vibhūnāṃ cāsti vāstavaḥ kramaḥ, pratyayopādhistu bhavet, sacaika iti, kutastyaḥ krama eṣāmiti cet, / na ekasyāmapi smṛtau varṇarūpavatkramavatpūrvānubhūtatāparāmarśāt /

tathāhi-jārārājeti padayoḥ prathayantyoḥ smṛtidhiyostattve 'pi varṇānāṃ kramabhedātpadabhedaḥ sphuṭataraṃ cakāsti /
tathāca nākramaviparītakramaprayuktānāmaviśeṣaḥ smṛtibuddhāvekasyāṃ varṇānāṃ kramaprayuktānām /
yathāhuḥ-'padāvadhāraṇopāyānbahūnicchanti sūrayaḥ /
kramanyūnātiriktatvasvaravākyaśrutismṛtiḥ //

' iti /

śeṣamatirohitārtham /
diṅmātramatra sūcitaṃ, vistarastu tattvabindāvavagantavya iti /
alaṃ vā naiyāyikairvivādena /
santvanityā eva varṇāstathāpi gatvādyavacchedenaiva saṃgatigraho 'vanādiśca vyavahāraḥ setsyatītyāha- #athāpi nāmeti# //28 //

1.3.8.29.

#ata eva ca nityatvam# /

nanu prācyāmeva mīmāṃsāyāṃ vedasya nityatvaṃ siddhaṃ tatkiṃ punaḥ sādhyata ityata āha- #svatantrasya karturasmaraṇādeva hi sthite vedasya nityatva iti# /
nahyanityājjagadutpattumarhati, tasyāpyutpattimattvena sāpekṣatvāt /
tasmānnityo vedaḥ jagadutpattihetutvāt, īśvaravaditi siddhameva nityatvamanena dṛḍhīkṛtam /
śeṣamatirohitārtham //29 //

1.3.8.30.

#samānanāmarūpatvāccāvṛttāvapyavirodho darśanātsmṛteśca# / śaṅkāpadottaratvātsūtrasya paṭhati- #athāpi syāditi# / abhidhānābhidheyāvicchede hi saṃbandhanityatvaṃ bhavet / evamadhyāyapakādhyetṛparaṃparāvicchede vedasya nityatvaṃ syāt / niranvayasya tu jagataḥ pravilaye 'tyantāsataścāpūrvasyotpāde 'bhidhānābhidheyāvatyantamucchinnāviti kimāśrayaḥ saṃbandhaḥ syāt / adhyāpakādhyetṛsaṃtānavicchede ca kimāśrayo vedaḥ syāt / naca jīvāstadvāsanāvāsitaḥ santīti vācyam / antaḥkaraṇādyupādhikalpitā hi te tadvicchede na sthātumarhanti / naca brahmaṇastadvāsanā, tasya vidyātmanaḥ śuddhasvabhāvasya tadayogāt / brahmaṇaśca sṛṣṭyādāvantaḥkaraṇāni tadavacchinnāścha jīvāḥ prādurbhavanto napūrvakarmāvidyāvāsanāvanto bhavitumarhanti, apūrvatvāt / tasmādviruddhamidaṃ śabdārthasaṃbandhavedanityatvaṃ sṛṣṭipralayābhyupagameneti / abhidhātṛgrahaṇenādhyāpakādhyetārāvuktau /

śaṅkāṃ nirākartuṃ sūtramavatārayati- #tatredamabhidhīyate samānanāmarūpatvāditi# /
yadyapi mahāpralayasamaye nāntaḥkaraṇādayaḥ samudācaradvṛttayaḥ santi tathāpi svakāraṇe 'nirvācyāyāmavidyāyāṃ līnāḥ sūkṣmeṇa śaktirūpeṇa karmavikṣepakāvidyāvāsanābhiḥ mahāvatiṣṭhanta eva /
tathā ca smṛtiḥ-'āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam /
apratarkyamavijñeyaṃ prasuptamiva sarvaḥ //

' iti / te cāvadhaiṃ prāpya parameśvarecchāpracoditā yathā kūrmadehe nilīnānyaṅgāni tato niḥsaranti, yathā vā varṣāpāye prāptamṛdbhāvāni maṇḍūkaśarīrāṇi tadvāsanāvāsitatayā ghanaghanāghanāsārāvasekasuhitāni punarmaṇḍūkadehabhāvamanubhavanti, tathā pūrvavāsanāvaśātpūrvasamānanāmarūpāṇyutpadyante / etaduktaṃ bhavati-yadyapīśvarātprabhavaḥ saṃsāramaṇḍalasya, tathāpīśvaraḥ prāṇabhṛtkarmāvidyāsahakārī tadanurūpameva sṛjati / naca sargapralayapravāhasyānāditāmantareṇaitadupapadyata iti sargapralayābyupagaṃme 'pi saṃsārānāditā na virudhyata iti / tadidamuktam- #upapadyate cāpyupalabhyate ca# / āgamata iti / syādetat / bhavatvanāditā saṃsārasya, tathāpi mahāpralayāntarite kutaḥ smaraṇaṃ vedānāmityata āha- #anādau ca saṃsāre yathā svāpaprabodhayoriti# / yadyapiprāṇāmātrāvaśeṣatātanniḥ śeṣaye suṣuptapralayāvasthayorviśeṣaḥ, tathāpi karmavikṣepasaṃskārasahitalayalakṣaṇā vidyāvaśeṣatāsāmyena svāpapralayāvasthayārabheda iti draṣṭavyam / nanu nāparyāyeṇa sarveṣāṃ suṣuptāvasthā, keṣāñcittadā prabodhāt, tebhyasya suptotthitānāṃ grahaṇasaṃbhavāt, prāyaṇakālaviprakarṣayośca vāsanocchedakāraṇayorabhāvena satyāṃ vāsanāyāṃ smaraṇopapatteḥ śabdārthasaṃbandhavedavyahārānucchedo yujyate / mahāpralayastvaparyāyeṇa prāṇabhṛnmātravatartī, prāyaṇakālaviprakarṣau ca tatra saṃskāramātrocchedahetū sta iti kutaḥ suṣuptavatpūrvaprabodhavyavahāravaduttaprabodhavyavahāra iti codayati- #syādetat / svāpa iti# /

pariharati- #naiṣa doṣaḥ / satyapi vyavahārocchenīti# / ayamabhisaṃdhiḥ-na tāvatprāyaṇakālaviprakarṣau sarvasaṃskārocchedakau, pūrvābhyastasmṛtyanubandhājjātasya harṣabhayaśokasaṃpratipatteranupapatteḥ / manuṣyajanmavāsanānāṃ cānekajātyantarasahasravyavahitānāṃ punarmanuṣyajātisaṃvartakena karmaṇābhivyaktyabhāvaprasaṅgāt / tasmānnikṛṣṭadhiyāmapi yatra satyapi prāyaṇakālaviprakarṣādau pūrvavāsanānuvṛttiḥ, tatra kaiva kathā parameśvarānugraheṇa dharmajñānavairāgyaiśvaryātiśayasaṃpannānāṃ hiraṇyagarbhaprabhṛtīnāṃ mahādhiyām / yathāvā ā ca manuṣyebhya ā ca kṛmibhyo jñānādīnāmanubhūyate nikarṣaḥ, evamā manuṣyebhya eva ā ca bhagavato hiraṇyagarbhajjñānādīnāṃ prakarṣe 'pi saṃbhāvte / tathāca tadabhivadanto vedasmṛtivādāḥ prāmāṇyamapratyūhamaśruvate / evaṃ cātrabhavatāṃ hiraṇyagarbhādīnāṃ parameśvarānugṛhītānāmupapadyate kalpāntarasaṃbandhinikhilavyavahārānusaṃdhānamiti / sugamamanyat / syādetat / astu kalpanāntaravyavahārānusaṃdhānaṃ teṣām / asyāṃ tu sṛṣṭāvanya eva deśaḥ, anya eva caiṣāmarthāḥ, anya eva varṇāśramāḥ, dharmāccānarthor'thaścādharmāt, anarthaścepsitor'thaścānīpsitaḥ apūrvatvātsargasya / tasmātkṛtamatra kalpāntaravyavahārānusaṃdhānena, atkiñcitkaratvāt / tathāca pūrvavyavahārocchedācchabdārthasaṃbandhaśca vedaścānityau prasajyeyātāmityata āha- #prāṇināṃ ca sukhaprāptaya iti# / yathāvastusvabhāvasāmarthyaṃ hi sargaḥ pravartate, natu svabhāvasāmarthyamanyathayitumarhati / nahi jātu sukhaṃ tattvena jihāsyate, duḥkhaṃ copāditsyate / naca jātu dharmādharmayoḥ sāmarthyāviparyayo bhavati / nahi mṛtpiṇḍātpaṭaḥ, ghaṭaśca tantubhyo jāyate / tathā sati vastusāmarthyaniyamābhāvātsarvaṃ sarvasmādbhavediti pipāsurapi dahanamāhṛtya pipāsāmupaśamayet, śītārto vā toyamāhṛtya śītārtimiti / tena sṛṣṭyantare 'pi brahmahatyādiranarthaheturevārthahetuśca yāgādirityānupūrvyaṃ siddham /

evaṃ ya eva vedā asminkalpe ta eva kalpāntare, ta eva caiṣāmarthā ta eva ca varṇāśramāḥ /
dṛṣṭasādharmyasaṃbhave tadvaidharmakalpanamanumānāgamaviruddham /
'āgamāśceha bhūyāṃso bhāṣyakāreṇa darśitāḥ /
śrutismṛtipurāṇākhyāstadvyākopo 'nyathā bhavet //

' tasmātsuṣṭūktam- #samānanāmarūpatvāccāvṛttāvapyavirodha iti# /
'agnirvā akāmayata' iti /
bhāvināṃ vṛttimāśritya yajamāna evāgnirucyate /
nahyagnerdevatāntaramagnirasti //30 //

1.3.8.31.

#madhvādiṣvasaṃbhavādanadhikāraṃ jaiminiḥ# / brahmavidyāsvadhikāraṃ devarṣīṇāṃ brūvāṇaḥ praṣṭavyo jāyate, kiṃ sarvāsu brahmavidyā svaviśeṣeṇa sarveṣāṃ kiṃvā kāsucideva keṣāñcit / yadyaviśeṣeṇa sarvāsu, tato madhvādividyāsvasaṃbhavaḥ / #katham / asau vā ādityo devamadhvityatra hi manuṣyā ādityaṃ madhvadhyāsenopāsīran# / upāsyopāsakabhāvo hi bhedādhiṣṭhāno na svātmanyādityasya devatāyāḥ saṃbhavati / na cādityāntaramasti / prācāmādityānāmasminkalpe kṣīṇādhikāratvāt / #punaścādityavyapāśrayāṇi pañca rohitādīnyupakramyeti# / ayamarthaḥ-'asau vā ādityo devamadhu' iti devānāṃ modahetutvānmadhviva madhu / bhrāmaramadhusārūpyamāhāsya śrutiḥ-'tasya madhuno dyaureva tiraścīnavaṃśaḥ /

antarikṣaṃ madhvapūpaḥ / ādityasya hi madhuno 'pūpaḥ paṭalamantarikṣamākāśaṃ, tatrāvasthānāt / yāni ca somājyapayaḥprabhṛtīnyagnau hūyate tānyādityaraśmibhiragnisaṃvalitairūtpannapākānyamṛtībhāvamāpannānyadityamaṇḍalamṛṅmantramadhunaiparnīyante / yathā hi bhramarāḥ puṣpebhya āhṛtya makarandaṃ svasthānamānayantyevamṛṅmantrabhramarāḥ prayogasamavaitārthasmaraṇādibhirṛgvedavihitebhyaḥ karmakusumebhya āhṛtya tanniṣpannaṃ makarandamādityamaṇḍalaṃ lohitābhirasya prācībhī raśmināḍībhirānayanti, tadamṛtaṃ vasava upajīvanti / athāsyādityamadhuno dakṣiṇābhī raśmināḍībhiḥ śuklābhi4yajurvedavihitakarmakusumebhya āhṛtyāgnau hutaṃ somādi pūrvavadamṛtabhāvamāpannaṃ yajurvedamantrabhramarā ādityamaṇḍalamānayanti, tadetamṛtaṃ rudrā upajīvanti / athāsyādityamadhunaḥ pratīcībhī raśmināḍībhiḥ kṛṣṇābhiḥ sāmavedavihitakarmakusumebhya āhṛtyau hutaṃ somādi pūrvavadamṛtabhāvamāpannaṃ sāmamantrastotrabhramarā ādityamaṇḍalamānayanti, tadamṛtamādityā upajīvanti / athāsyādityamadhuna udīcibhiratikṛṣṇābhī raśmināḍībhirathavedavihitebhyaḥ karmakusumebhya āhṛtyāgnau hutaṃ somādi pūrvavadamṛtabhavamāpannamatharvāṅgirasamantrabhramarāḥ, tathāśvamedhavācaḥ stomakarmakusumāt hatihāsapurāṇamnatrabhramarā ādityamaṇḍalamānayanti / aśvamedhe vācaḥ stome ca pāriplavaṃ śaṃsanti iti śravaṇāditihāsapurāṇamantrāṇāmapyasti prayogaḥ / tadamṛtaṃ maruta upajīvanti / athāsya yā ādityamadhuna ūrdhvā raśmināḍyo gopyāstābhirupāsanabhramarāḥ praṇavakusumādāhṛtyādityamaṇḍalamānayanti, tadamṛtamupajīvanti sādhyāḥ / tā etā ādityavyapāśrayāḥ pañca rohitādayo raśmināḍya ṛgādisaṃbaddhāḥ krameṇopadiśyeti yojanā / etadevāmṛtaṃ dṛṣṭvopalabhya yathāsvaṃ samastaijha karaṇairyaśastejahandriyasākalyavīryānnādyānyamṛtaṃ tadupalabhyāditye tṛpyati / tena khalvamṛtena devānāṃ vasvādīnāṃ modanaṃ vidadhadādityo madhu / etaduktaṃ bhavati-na kevalamupāsyopāsakabhāva ekasminvirudhyate, api tu jñātṛjñeyabhāvaśca prāpyaprāpakabhāvaśceti / tathāgniḥ pāda iti / adhidaivataṃ khalvākāśe brahmadṛṣṭividhānārthamuktam / ākāśasya hi sarvagatatvaṃ rūpādihīnatve ca brahmaṇā sārūpyaṃ, tasya caitasyākāśasya brahmaṇaścatvāraḥ pādā agnyādayaḥ 'agniḥ pādaḥ' ityādinā darśitāḥ /

yathā hi goḥ pādā na gavā viyujyatanta, evamagnyādayo 'pi nākāśena sarvagatenetyākāśasya pādāḥ /
tadevamākāśasya catuṣpado brahmadṛṣṭiṃ vidhāya svarūpeṇa vāyuṃ saṃvargaguṇakamupāsyaṃ vidhātuṃ mahīkaroti-vāyurvāva saṃvargaḥ /
tathā svarūpeṇaivādityaṃ brahmadṛṣṭyopāsyaṃ vidhātuṃ mahikaroti- #ādityo brahmetyādeśaḥ#upadeśaḥ /
atirohitārthamanyat //31 //

1.3.8.32.

yadyucyeta nāviśeṣaṇa sarveṣāṃ devarṣīṇāṃ sarvāsu brahmavidyāsvadhikāraḥ, kintu yathāsaṃbhavamiti / tannedamupatiṣṭhate- #jyotiṣi bhāvācca# / laukikau hyādityādiśabdaprayogapratyayau jyotirmaṇḍalādiṣu dṛṣṭau / na caiteṣāmasti caitanyam / nahyeteṣu devadattādivattadanurūpā dṛśyante ceṣṭāḥ / #syādetat / mantrārthavādetihāsapurāṇalokebhya iti# / tatra 'jagṛbhmāte dakṣiṇamindrahasatam' iti ca, 'kāśirindra it' iti ca / kāśirmuṣṭiḥ / tathā 'tuvigrīvo vapodaraḥ subāhurandhaso made / indro vṛtrāṇi jighrate' iti vigrahavattvaṃ devatāyā mantrārthavādā abhivadanti / tathā havirbhojanaṃ devatāyā darśayanti 'addhīndra piba caprasthitasya' ityādayaḥ / yatheśanam-'indro diva indra īśe pṛthivyā indro apāmindra itparvatānām / indro vṛdhāmindra inmedhirāṇāmindraḥ kṣeme yoge havya indraḥ' iti, tathā 'īśānamasyajagataḥ svardṛśamīśānamindra satthuṣaḥ' iti / tathā varivasitāraṃ prati devatāyāḥ prasādaṃ prasannāyāśca phaladānāṃ darśayati-'āhutibhireva devān hutādaḥ prīṇāti tasmai prītā iṣamūrjaṃ ca yacchanti' iti, 'tṛpta evainamindra prajayā paśubhistarpayati' iti ca / dharmaśāstrakārā apyāhuḥ-'te tṛptāstarpayantyenaṃ sarvakāmaphalaiḥ śubhaiḥ / ' iti purāṇavacāṃsi ca bhūyāṃsi devatāvigrahādipañcakaprapañcamāpakṣate / laukikā api devatāvigrahādipañcakaṃ smaranti coparacaranti ca / tathāhi-yamaṃ daṇḍahastamālikhanti, ruṇaṃ pāśahastam, indraṃ vajrahastam / kathayanti ca devatā havirbhuja iti / tatheśanamimāmāhiḥ-devagrāmo devakṣetramiti / tathāsyāḥ prasādaṃ ca prasannāyāśca phaladānamāhuḥ-prasanno 'sya paśupatiḥ putro 'sya jātaḥ / prasanno 'sya dhanado dhanamanena labdhamiti / tadetatpūrvapakṣī dūṣayati- #netyucyate / nahi tāvalloko nāmeti# / na khalupratyakṣādivyatirikto loko nāma pramāṇāntaramasti, kintu pratyakṣādimūlā lokaprasiddhiḥ satyatāmaśrute, tadabhāve tvandhaparamaprāvanmūlābhāvādvipalvate /

naca vigrahādau pratyakṣādīnāmatamamasti pramāṇam / na cetihāsādi mūlaṃ bhavitumarhati, tasyāpi pauriṣeyatvena pratyakṣādyapekṣaṇāt / pratyakṣādīnāṃ cātrābhāvādityāha- #itihāsapurāṇamapīti# / nanūktaṃ mantrārthavādebhyo vigrahādipañcakaprasiddhiriti, ata āha- #arthavādā apīti# / vidhyuddeśenaikavākyatāmāpadyamānā arthavādā vidhiviṣayaprāśastyalakṣaṇāparā na svārthe pramāṇaṃ bhavitumarhanti / 'yatparaḥ śabdaḥ sa śabdārthaḥ' iti hi śābdanyāyavidaḥ / pramāṇāntareṇa tu yatra svārthe 'pi samarthyate, yathā vāyoḥ kṣepiṣṭatvam, tatra pramāṇāntaravaśātso 'bhyupeyate na tu śabdasāmarthyāt / yatra tu na pramāṇāntaramasti, yathā vigrahādipañcake, sor'thaḥ śabdādevāvagantavyaḥ / atatparaśca śabdo na tadavagamayutimalamiti / tadavagamaparasya tatrāpi tātpar.mabhyupetavyam / na caikaṃ vākyamubhayaparaṃ bhavatīti vākyaṃ bhidyeta / naca saṃbhavatyekavākyatve vākyabhedo yujyate / tasmātpramāṇāntarānadhigatā vigrahādimattā anyaparācchabdāvagantavyeti manorathamātramityarthaḥ /

mantrāśca vrīhyādivacchutyādibhistatra tatra viniyujyamānāḥ pramāṇabhāvananupraveśinaḥ kathamupayujyantāṃ teṣa teṣu karmasvityapekṣāyāṃ dṛṣṭe prakāre saṃbhavati nādṛṣṭakalpanocitā /
dṛṣṭaśca prakāraḥ prayogasamavetārthasmāraṇaṃ, smṛtvā cānutiṣṭhanti khalvanuṣṭhātāraḥ padārthān /
autsargikī cārthaparatā padānamityapekṣitaprayogasamavetārthasmaraṇatātparyāṇāṃ mantrāṇāṃ nānadhigate vigrahādāvapi tātparyaṃ yujyata iti na tebhyo 'pi tatsiddhiḥ /
tasmāddevatāvigrahavattādibhāvagrahapramāṇābāvāt prāptā ṣaṣṭhapramāṇagocaratāsyeti prāptam //32 //

1.3.8.33.

#evaṃ prāpte 'bhidhīyate-bhāvaṃ tu bādarāyaṇe 'sti hi / tuśabdaḥ pūrvapakṣaṃ vyāvartayati#ityādi #bhūtadhātorādityādiṣvacetanatvamabhyupagamyate#ityantamatirohitārtham / mantrārthavādādivyavahārāditi / ādigrahaṇenetihāsapurāṇadharmaśāstrāṇi gṛhyante / mantrādīnāṃ vyavahāraḥ pravṛttistasya darśanāditi / pūrvapakṣamanubhāṣate- #yadapyuktamiti# / ekadeśimatena tāvatpariharati #-atra brūma iti# / tadetatpūrvapakṣiṇamutthāpya dūṣayati- #atrāha#pūrvapakṣī / śābdī khalviyaṃ gatiḥ, yattātparyādhīnavṛttitvaṃ nāma / nahyanyaparaḥ śabdo 'nyatra pramāṇaṃ bhavitumarhati / nahi śvitrinirṇejanaparaṃ śveto dhāvatīti vākyamitaḥ sārameyagamanaṃ gamayitumarhati / naca nañvati mahāvākye 'vāntaravākyārtho vidhirūpaḥ śakyo 'vagantum / naca pratyayamātrātso 'pyartho 'sya bhavati, tatpratyayasya bhrāntitvāt / na punaḥ pratyakṣādīnāmiyaṃ gatiḥ / nahyudakāharaṇārthinā ghaṭadarśanāyonmīlitaṃ cakṣurghaṭapaṭau vā paṭaṃ vā kevalaṃ nopalabhate / tadevamekadeśini pūrvapakṣiṇā dūṣite paramasiddhāntavādyāha- #atrocyate viṣama upanyāsa iti# / ayamabhisaṃdhiḥ-loke viśiṣṭārthapratyāyanāya padāni prayuktāni tadantareṇa na svārthamātrasmāraṇe paryavasyanti / nahi svārthasmāraṇamātrāya loke padānāṃ prayogo dṛṣṭapūrvaḥ / vākyārthe ti dṛśyate / na caitānyasmāritasvārthāni sākṣādvākyārthaṃ pratyāyayitumīśate iti svārthasmāraṇaṃ vākyārthamitathe 'vāntaravyāpāraḥ kalpitaḥ padānām / naca yadarthaṃ yattattena vinā paryavasyatīti na svārthamātrabhidhāne paryavasānaṃ padānām /

naca nañvati vākye vidhānaparyavasānam /
tathā sati nañpadamanarthakaṃ syāt /
yathāhuḥ-'sākṣādyadyapi kurvanti padārthapratipādanam /
varṇāstathāpi naitasminparyavasyanti niṣphale //

vākyārthamitaye teṣāṃ pravṛttau nāntarīyam /
pāke jvāleva kāṣṭhānāṃ padārthapratipādanam //

' iti / seyamekasminvākye gatiḥ / yatra tu vākyasyaikasya vākyāntareṇa saṃbandhastatra lokānusārato bhūtārthavyutpattau ca siddhāyamekaikasya vākyasya tattadviśiṣṭārthapratyāyanena paryavasitavṛttinaḥ paścātkutaściddhetoḥ prayojanāntarāpekṣāyāmanvayaḥ kalpyate / yathā 'vāyurvai kṣepiṣṭhā devatā vāyumeva svena bhāgadheyenopadhāvati sa evainaṃ bhūtiṃ gamayati vāyavyaṃ śvetamālabheta' ityatra / iha hi yadi na svādhyāyādhyāyanavidhiḥ svādhyāyaśabdavācyaṃ vedarāśiṃ puruṣārthatāmaneṣyattato bhūtārthamātraparyavasitā nārthavādā vidhyuddeśenaikavākyatāmāgamiṣyam / tasmāt svādhyāyavidhivaśātkaimarthyākāṅkṣāyāṃ vṛttāntadigocarāḥ santastatpratyāyanadvāreṇa vidheyaprāśastyaṃ lakṣayanti, na punaravivakṣitasvārthā eva tallakṣaṇe prabhavanti, tathā sati lakṣaṇaiva na bhavet / abhidheyāvinābhāvasya tadbījasyābhāvāt / ata eva gaṅgāyāṃ ghoṣa ityatra gaṅgāśabdaḥ svārthasaṃbaddhabheva tīraṃ lakṣayati na tu samudratīraṃ, tatkasya hetoḥ, svārthapratyāsattyābhāvāt / na caitatsarvaṃ svārthāvivakṣāyāṃ kalpate / ata eva yatra pramāṇāntaraviruddhārtā arthavādā dṛśyante, yathāḥ-'ādityo vai yūpaḥ' 'yajamānaḥ prastaraḥ' ityevamādayaḥ, tatra yathā pramāṇāntarāvirodhaḥ, yathā ca stutyārthatā, tadubhayasiddhyarthaṃ 'guṇavādastu' iti ca 'tatsiddhiḥ' iti cāsūtrayajjaiminiḥ / tasmādyatra sor'thorthavādānāṃ pramāṇāntaraviruddhastatra guṇavādena prāśastyalakṣaṇeti lakṣitalakṣaṇā / yatra tu pramāṇāntarasaṃvādastatra pramāṇāntarādivārthavādādapi sor'thaḥ prasidhyati, dvayoḥ parasparānapekṣayoḥ pratyakṣānumānayorivaikatrārthe pravṛtteḥ / pramātrapekṣayā tvanuvādakatvam / pramātā hyavyutpannaḥ prathamaṃ yathā pratyakṣādibhyor'thamavagacchati na tathāmnāyataḥ, tatra vyutpattyādyapekṣatvāt / natu pramāṇāpekṣayā, dvayoḥ svārthe 'napekṣatvādityuktam / nanvevaṃ mānāntaravirodhe 'pi kasmādguṇavādo bhavati, yāvatā śabdavirodhe mānāntarameva kasmānna bādhyate, vedāntairivādvaitaviṣayaiḥ pratyādayaḥ prapañcagocarāḥ, kasmādvār'thavādavadvedāntā api guṇavādena na nīyante / atrocyate-lokānusārato dvividho hi viṣayaḥ śabdānām, dvārataśca tātparyataśca / yathaikasminvākye padānāṃ padārthā dvārato vākyārthaśca tātparyato viṣayaḥ evaṃ vākyadvayaikavākyatāyāmapi / yatheyaṃ devadattīyā gauḥ kretavyetyekaṃ vākyam, eṣā bahukṣīretyaparaṃ tadasya bahukṣīratvapratipādanaṃ dvāram / tātparyaṃ tu kretavyeti vākyāntarārthe / tatra yaddvāratastatpramāṇāntaravirodhe 'nyathā nīyate / yathā viṣaṃ bhakṣayeti vākyaṃ mā asya gṛhe bhuṅkṣveti vākyāntarārthaparaṃ sat / yatra tu tātparyaṃ tatra mānāntaravirodhe pauruṣeyapramāṇameva bhavati / vedāntāstu paurvāparyaparyālocanayā nirastamastabhedaprapañcabrahmapratipādanaparā apauruṣeyatayā svataḥsiddhatāttvikapramāṇavākyamādityasya yūpatvapratipādanaparamapi tu yūpastutiparam / tasmātpramāṇāntaravirodhe dvārībhūto viṣayo guṇavādena nīyate / yatra tu pramāṇāntaraṃ virodhakaṃ nāsti, yathā devatāvagrahādau, tatra dvārato 'pi viṣayaḥ pratīyamāno na śakyastyaktum / naca guṇavādena netuṃ, ko hi mukhye saṃbhavati gauṇamātrayodatiprasaṅgāt / tathā satyanadhigataṃ vigrahādi pratipādayam vākyaṃ bhidyeteti cet addhā / bhinnamevaitadvākyam / tathā sati tātparyabhedo 'pīti cet / na / dvārato 'pi tadavagatau tātparyāntarakalpanāyogāt / naca yasya yatra na tātparyaṃ tasya tatrāprāmāṇyaṃ, tathā ,sati viśiṣṭaparaṃ vākyaṃ viśeṣaṇeṣvapramāṇamiti viśiṣṭaparamapi na syāt, viśeṣaṇāviṣayatvāt / viśiṣṭaviṣayatvena tu tadākṣepe parasparāśrayatvam / ākṣepāddhiviśeṣaṇapratipattau satyāṃ viśiṣṭaviṣayatvaṃ viśiṣṭaviṣayatvācca tadākṣepaḥ / tasmādviśiṣṭapratyayaparebhyo 'pi viśeṣaṇāni pratīyamānāni tasyaiva vākyasya viṣayatvenānicchatāpyabhyupeyāni yathā, tadyānyaparebhyo 'pyarthavādavākyebhyo devatāvigrahādayaḥ pratīyamānā asati pramāṇāntaravirodhe na yuktāstyaktum / nahi mukhyārthasaṃbhave guṇavādo yujyate / naca bhūtārthamapyapauruṣeyaṃ vaco mānāntarāpekṣaṃ svārthe, yena mānāntarāsaṃbhave bhavedapramāṇamityuktam / syādetat / tātparyaikye 'pi yadi vākyabhedaḥ, kathaṃ tarhyarthaikatvādekaṃ vākyam / na / tatra tatra yathāsvaṃ tattatpadārthaviśiṣṭaikapadārthapratītiparyavasānasaṃbhavāt / sa tu padārthāntaraviśiṣṭaḥ padārtha ekaḥ kkacid dvārabhūtaḥ kkacid dvārītyetāvān viśeṣaḥ / nanvevaṃ sati odanaṃ bhuktvā grāmaṃ gacchatītyatrāpi vākyabhedaprasaṅgaḥ / anyo hi saṃsargaḥ odanaṃ bhuktveti, anyastu grāmaṃ gacchatīti / na / ekatra pratīteraparyavasānāt / bhuktveti hi samānakartṛkatā pūrvakālatā ca pratīyate / na ceyaṃ pratītiparakālakriyāntarapratyayamantareṇa paryavasyati / tasmādyāvati padābhyāṃ viśiṣṭārthapratyayaparyavasānāt pañcaṣaṭpadavati vākye ekasminnānātvaprasaṅgaḥ / nānātve 'pi viśeṣāṇānāṃ viśeṣyasyaikatvāt, tasya ca sakṛcchutasya pradhānabhūtasya guṇabhūtaviśeṣaṇānurodhenāvartanāyogāt / pradhānabhede tu vākyabheda eva / tasmādvidhivākyādarthavādavākyamanyaditi vākyayoreva svasvavākyārthapratyayāvasitavyāpārayoḥ paścātkutaścidapekṣāyāṃ parasparānvaya iti siddham / #api ca vidhibhirevendrādidaivatyānīti# / devatāmuddiśya haviravamṛśya ca tadviṣayasvatvatyāga iti yāgaśarīram / naca cetasyānalikhitā devatoddeṣṭuṃ śakyā / naca rūparahitā cetasi śakyata ālekhitumiti yāgavidhinaiva tadrūpāpekṣimā yādṛśamanyaparebhyo 'pi mantrārthavādebhyastadrūpamavagataṃ tadabhyupeyate, rūpāntarakalpanāyāṃ mānābhāvāt / mantrārthavādayoratyantaparokṣavṛttiprasaṅgācca / yathā hi 'vrātyo vrātyastomena yajate' iti vrātyasvarūpāpekṣāyāṃ yasya pitā pitāmaho vā somaṃ na pibet sa vrātya iti vidhināpekṣitaṃ sadarthavādato 'vagamyamānaṃ vidhipramāṇakam, tathā devatārūpamapi / nanūddeśo rūpajñānamapekṣate na punā rūpasattāmapi, devatāyāḥ samāropeṇāpi ca rūpajñānamupapadyata iti samāropitameva rūpaṃ devatāyā mantrārthavādairucyate / satyaṃ, rūpajñānamapekṣate / taccānyato 'saṃbhavānmantrārthavādebhya eva / tasya tu rūpasyāsati bādhake 'nubhāvarūḍhaṃ tathābhāvaṃ parityajyānyathātvamananubhūyamānamasāṃprataṃ kalpiyatum / tasmādvidhyayapekṣitamantrārthavādairanyaparairapi devatārūpaṃ buddhāvupanidhīyamānaṃ vidhipramāṇakameveti yuktam / syādetat / vidhyapekṣāyāmanyaparādapi vākyādavagator'thaḥ svīkriyate, tadapekṣaiva tu nāsti, śabdarūpasya devatābhāvāt, tasya ca mānāntaravedyatvādityata āha- #naca śabdamātramiti# / na kevalaṃmantrārthavādato vigrahādisiddhiḥ, api tu itihāsapurāṇalokasmaraṇebhyo mantrārthavādamūlebhyo vā pratyakṣādamūlebhyo vetyāha- #itihāseti / śliṣyate#yujyate / nigadamātravyākhyātamanyat / tadevaṃ mantrārthavādādisiddhe devatāvigrahādau gurvādipūjāvaddevatāpūjātmako yāmo devatāprasādādidvāreṇa saphalo 'vakalpate / acetanasya tu pūjāmapratipadyamānsya tadanupapattiḥ / na caivaṃ yajñakarmaṇo devatāṃ prati guṇabhāvāddevatātaḥ phalotpāde yāgabhāvanāyāḥ śrutaṃ phalavattvaṃ yāgasya ca tāṃ prati tatphalāṃśaṃ vā prati śrutaṃ karaṇatvaṃ hātavyam /

yāgabhāvanāyā eva hi phalavatyā yāgalakṣaṇasvakaraṇāvāntaravyāpāratvāddevatābhojanaprasādādīnām, kṛṣikarmaṇa iva tattadavāntaravyāpārasya sasyādhigamasādhanatvam /
āgneyādīnāmivotpattiparamāpūrvāvāntaravyāpārāṇāṃ bhavanmate svargasādhanatvam /
tasmātkarmaṇo 'pūrvāvāntaravyāpārasya vā devatāprasādāvāntaravyāpārasya vā phalavattvāt pradhānatvamubhayasminnapi pakṣe samānaṃ, natu devatāyā vigrahādimatyāḥ prādhānyamiti na dharmamīmāṃsāyāḥ sūtram-'api vā śabdapūrvatvādyajñakarma pradhānaṃ guṇatve devatāśrutiḥ' iti virudhyate /
tasmātsiddho devatānāṃ prāyeṇa brahmavidyāsvadhikāra iti //33 //

1.3.9.34.

#śugasya tadanādaraśravaṇāttadādravaṇātsūcyate hi# / avāntarasaṃgatiṃ kurvannaghikaraṇatātparyāha- #yatha manuṣyādhikāreti# / śaṅkābījamāha #-tatreti# / nirmṛṣṭanikhiladuḥkhānuṣaṅge śāśvatika ānande kasya nāma cetanasyārthitā nāsti, yenārthitāyā abhāvācchūdro nādhikriyeta / nāpyasya brahmajñāne sāmarthyābhāvaḥ / dvividhaṃ hi sāmarthyaṃ nijaṃ cāgantukaṃ ca / tatra dvijātīnāmiva śūdrāṇāṃ śravaṇādisāmarthyaṃ nijamapratihatam / adhyayanābhāvādagantukasāmarthyābhāve satyanadhikāra iti cet, hanta, ādhānābhāve satyagnyabhāvādagnisādhye karmaṇi mā bhūdadhikāraḥ / naca brahmavidyāyāmagniḥ sādhanamiti kimityanāhitāgnayo nādhikriyante / na cādhyayanābhāvāttatsādhanāyāmanadhikāro brahmavidyāyāmiti sāṃpratam / yato yuktaṃ 'yadāhavanīye juhoti' ityāhavanīyasya homādhikaraṇatayā vidhānāttadrūpasyālaukikatānārabhyādhītavākyavihitādādhānādanyato 'nadhigamādādhānasya ca dvijātisaṃbandhitayā vidhānāttatsādhyo 'gniralaukiko na śūdrasyātīti nāhavanīyādisādhye karmaṇi śūdrasyādhikāra iti / naca tathā brahmavidyāyāmalaukikamasti sādhanaṃ yacchūdrasya na syāt / adhyayananiyama iti cet / na / vikalpāsahatvāt / tadadhyayanaṃ puruṣārthe vā niyamyet, yathā dhanārjane pratigrahādi / kratvarthe vā, yathā 'vrīhīnavahanti' ityavaghātaḥ / na tāvat kratvarthe / nahi 'svādhyāyo 'dhyetavyaḥ' iti kañcit kratuṃ prakṛtya paṭhyate, yathā darśapūrṇamāsaṃ prakṛtya 'vrīhīnavahanti' iti / na cānārabhyādhītamapyavyabhāciritakratusaṃbandhitayā kratumupasthāpayati, yena vākyenaiva kratunā saṃbadhyetādhyayanam / nahi yathā juhvādi avyabhicaritakratusaṃbaddhamevaṃ svādhyāya iti / tasmānnaiva kratvarthe niyamaḥ / nāpi puruṣārthe / puruṣecchānibandhanaiva / itikartavyatāsu tu sāmānyato viśeṣataśca pravṛttirvidhiparādhīnaiva / nahyanadhāgatakaraṇabheda itikartavyatāsu ghaṭate / tasmādvidhyadhīnapravṛttitayāṅgānāṃ kratvarthatā / kraturiti hividhiviṣayeṇa vidhiṃ parāmṛśati viṣayiṇam / tenārthyate viṣayīkriyata iti kratvarthaḥ / na cādhyayanaṃ vā svādhyāyo vā tadarthajñānaṃ vā prāgvidheḥ puruṣecchādhīnapravṛttiḥ, yena puruṣārthaḥ syāt / yadi cādhyayanenaivārthāvabodharūpaṃ niyamyeta tato mānānāntaravirodhaḥ / tadrūpasya vināpyadhyayanaṃ pustakādipāṭhenāpyadhigamāt / tasmāt 'suvarṇaṃ bhārma' itivadadhyayanādeva phalaṃ kalpanīyam / tathā cādhyayanavidheraniyāmakatvācchūdrasyādhyayanena vā pustakādipāṭhena vā sāmarthyamastīti so 'pi brahmavidyāyāmadhikriyeta / mā bhūdvādhyayanābhāvātsarvatra brahmavidyāyāmadhikāraḥ, saṃvargavidyāyāṃ tu bhaviṣyati / 'aha hāretvā śūdra' iti śūdraṃ saṃbodhya tasyāḥ pravṛtteḥ / na caiṣa śūdraśabdaḥ kayācidavayavavyutpattyāśūdre vartanīyaḥ, avayavaprasiddhitaḥ samudāyaprasiddheranapekṣatayā balīyastvāt / tasmādyathānadhīyānasyeṣṭau niṣādasthapateradhikāro vacanasāmarthyādevaṃ saṃvargavidyāyāṃ śūdrasyādhikāro bhaviṣyatīti prāptam / evaṃ prāpte brūmaḥ- #na śūdrasyādhikāraḥ vedādhyayanābhāvāditi# / ayamabhisaṃdhiḥ-yadyapi 'svādhyāyo 'dhyetavyaḥ' ityadhyayanavidhirna kiñcitphalavatkarmārabhyāmnātaḥ, nāpyavyabhicaritakratusaṃbandhapadārthagataḥ, nahi juhvādivatsvādhyāyo 'vyabhicaritakratusabandhaḥ, tathāpi svādhyāyasyādhyanasaṃskāravidhiradhyayanasyāpekṣitopāyatāmavagamayan kiṃ piṇḍapitṛyajñavat svargaṃ vā, suvarṇaṃ bhāryamitivadārthavādikaṃ vā phalaṃ kalpayitvā viniyogabhaṅgena svādhyāyenādhīyītetyevamarthaḥ kalpatāṃ, kiṃvā paramaprayāpyanyato 'pekṣitamadhigamya nirvṛṇotviti viṣaye, na dṛṣṭadvāreṇa paramparayāpyanyato 'pekṣitapratilambhe ca yathāśrutiviniyogopapattau ca saṃbhavantyāṃ śrutiviniyogabhaṅgenādhyayanādevāśrutādṛṣṭaphalakalpanocitā / dṛṣṭaśca svādhyāyādhyayanasaṃskāraḥ / tena hi puruṣeṇa sa prāpyate, prāptaśca phalavatkarmabrahmāvabodhamabhyudayaniḥśreyasaprayojanamupajanayati, natu suvarṇadhāraṇādau dṛṣṭadvāreṇa kiñcit paramparayāpyastyapekṣitaṃ puruṣasya, tasmādviparivṛtya sākṣāddhāraṇādeva viniyogabhaṅgena phalaṃ kalpyate / yadā cādhyanasaṃskṛtena svādhyāyena phalavatkarmabrahmāvabodho bhāvyamāno 'byudayaniḥśreyasaprayojana iti sthāpitaṃ tadā yasyādhyayanaṃ tasyaiva karmabrahmāvabodho 'bhyudayaniḥśreyasaprayojano nānyasya, yasya copanayanasaṃskārastasyaivādhyayanaṃ, sa ca dvijātīnāmevetyupanayanābhāvenādhyayanasaṃskārābhāvāt pustakādipaṭhitasvādhyāyajanyor'thāvabodhaḥ śūdrāṇāṃ na phalāya kalpata iti śāstrīyasāmarthyābhāvānna śūdro brahmavidyāyāmadhikriyata iti siddham / #yajñe 'navakḷpta iti# / yajñagrahaṇamupalakṣaṇārtham / vidyāyāmanavakḷpta ityapi draṣṭavyam / siddhavadabhidhānasya nyāyapūrvakatvānnyāyasya cobhayatra sāmyāt / dvitīyaṃ pūrvapakṣamanubhāṣate- #yatpunaḥ saṃvargavidyāyāmiti# / dūṣayati- #na talliṅgam# / kutaḥ / #nyāyābhāvāt# / na tāvacchūdraḥ saṃvargavidyāyāṃ sākṣāccedyate, yathā 'etayā niṣādasthapatiṃ yājayet' iti niṣādasthapatiḥ / kintvarthavādagato 'yaṃ śūdraśabdaḥ, sa cānyataḥ siddhamarthamavadyotayati na tu prāpayatītyadhvaramīmāṃsakāḥ / asmākaṃ tu anyaparādapi vākyādasati bādhake pramāṇāntareṇārtho 'vagamyamāno vidhinā cāpekṣitaḥ svīkriyata eva / nyāyaścāsminnarthe ukto bādhakaḥ / naca vidhyapekṣāsti, dvijītyadhikārapratilambhena vidheḥ paryavasānāt / vidhyuddeśagatatve tvayaṃ nyāyo 'podyate vacanabalanniṣādasthapativanna tveṣa vidhyuddeśagata ityuktam / tasmānnārthavādamātrācchūdrādhikārasiddhiriti bhāvaḥ / apica kimarthavādabalādvidyāmātre 'dhikāraḥ śūdrasya kalpate saṃvargavidyāyāṃ vā na tāvadvidyāmātra ityāha- #kāmaṃ cāyamiti# / nahi saṃvargavidyāyāmarthavādaḥ śruto vidyāmātre 'dhikāriṇamupanayatyatiprasaṅgāt / astu tarhi saṃvargavidyāyāmeva śūdrasyādhikāra ityata āha- #arthavādasthatvāditi# / tatkimetacchūdrapadaṃ pramattagītaṃ, na caityadyuktaṃ, tulyaṃ hi sāṃpradāyikamityata āha- #śakyate cāyaṃ śūdraśabda iti# / evaṃ kilātropākhyāyate-jānaśrutiḥ pautrāyaṇo bahudāyī śraddhādeyo bahupākyaḥ priyātithirbabhūva / sa ca teṣu teṣu grāmanagaraśṛṅgāṭakeṣu vividhānāmannapānānāṃ pūrṇānatithibhya āvasathān karayāmāsa / sarvata etyaiteṣvāvasatheṣu mamānnapānamarthina upayokṣyanta iti / athāsya rājño dānaśauṇḍasya guṇagārimasotaṣitāḥ santo devarṣayo haṃsarūpamāsthāya tadanugrahāya tasya nidāghasamaye doṣā harmyatalasthasyopari mālāmābadhyājagmuḥ / teṣāmagresaraṃ haṃsaṃ saṃbodhya pṛṣṭhataḥ patannekatamo haṃsaḥ sādbhutamabhyuvāda / bho bho bhallākṣa jānaśruterasya pautrāyaṇasya dyuniśaṃ dyuloka āyataṃ jyotistinmā prasāṅkṣīrmaitattvā dhākṣīditi / tamevamuktavantagragāmī haṃsaḥ pratyuvāca / kaṃ varamenametatsantaṃ satugvānamiva raikkamāttha / ayamarthaḥ-vara iti sopahāsamavaramāha / athavā varo varāko 'yaṃ jānaśrutiḥ / kamityākṣepe / yasmādayaṃ varākastasmātkamenaṃ kiṃbhūtametaṃ santaṃ prāṇimātraṃ jānaśrutimāttha / raikkasya hi jyotirasahyaṃ natvetasya prāṇimātrasya / tasya hi bhagavataḥ puṇyajñānasaṃbhārasaṃbhṛtasya raikkasya brahmavido dharme trailokyodaravartiprāṇabhṛnmātradharmo 'ntarbhavati na punā raikkadharmakakṣāṃ kasyaciddharmo 'vagāhata iti / athaiṣa haṃsavacanādātmano 'tyantanikarṣamutkarṣakāṣṭhāṃ ca raikkasyopaśrutya viṣaṇṇāmānaso jānaśrutiḥ kitava ivākṣaparājitaḥ paunaḥpunyena niḥśvasannudvelaṃ kathaṃ kathamapi niśīthamativāhayāṃbabhūva / tato niśāvasānapiśunamanibhṛtavandāruvṛndaprārabdhastutisahasrasaṃvalitaṃ maṅgalatūryanirdhoṣamākarṇya talpatalastha eva rājā ekapade yantānaramāhūyādideśa, vayasya, raikkāhvayaṃ brahmavidamekaratiṃ sayugvānamativivikteṣu teṣu teṣu vepinanaganikuñjanadīpulinādipradeśeṣvanviṣya prayatnato 'smabhyamācakṣveti / sa ca tatra tatrānviṣyan kkacidativivekte dese śakaṭasyādhastāt pāmānaṃ kaṇḍūyamānaṃ brāhmaṇāyanamadrākṣīt / taṃ ca dṛṣṭvā raikko 'yaṃ bhaviteti pratibhāvānupaviśya savinayamaprākṣīt, tvamasi he bhagavan, sayugvā raikka iti / tasya ca raikkabhāvānumatiṃ ca taistairiṅgitairgārhasthyecchāṃ dhanāyāṃ connīya yantā rājñe nivedayāmāsa / rājā tu taṃ niśamya gavāṃ ṣaṭśatāni niṣkaṃ ca hāraṃ cāśvatarīrathaṃ cādāya satvaraṃ raikkaṃ praticakrame / gatvā cābhyuvāda / hai raikka, gavāṃ ṣaṭśatānīmāni niṣkaśca hāra ścāyamaśvatarīrathaḥ, etadādatsva, anuśādhi māṃ bhagavanniti / tamevamuktavantaṃ prati sāṭopaṃ ca saspṛhaṃ covāca raikkaḥ / aha hāretvā śūdra, tavaiva saha gobhirastviti / aheti nipātaḥ sāṭopamāmantraṇe / hāreṇa yuktā itvā gantrī ratho hāretvā sa gobhiḥ saha tavaivāstu, kimetanmātreṇa mama dhanenākalpavartino gārhasthyasya nirvāhānupayogineti bhāvaḥ / āharetveti tu pāṭhonarthakatayā ca gobhiḥ sahetyatra pratisaṃbandhyanupādānena cācāryairdūṣitaḥ / tadasyāmākhyāyikāyāṃ śakyaḥ śūdraśabdena jānaśrutī rājanyo 'pyavayavavyutpattyā vaktum / sa hi raikkaḥ parokṣajñatāṃ cikhyāpayiṣurātmano jānaśruteḥ śūdreti śucaṃ sūcayāmāsa / kathaṃ punaḥ śūdraśabdena śugutpannā sūcyata iti / ucyate- #tadādravaṇāt# / tadvyācaṣṭe-śucamabhidudrāva jānaśrutiḥ / śucaṃ prāptavānityarthaḥ /

śucā vā jānaśrutiḥ duduve /
śucā prāpta ityarthaḥ /
athavā śucā raikkaṃ jānaśrutirdudrāva gatavān /
tasmāttadādravaṇāditi tacchabdena śugvā jānaśrutirvā raikko vā parāmṛśyata ityuktam //34 //

1.3.9.35.

#kṣatriyatvagateścottaratra caitrarathena liṅgāt / itaśca na jātiśūdro jānaśrutiḥ yatkāraṇaṃ#prakaraṇanirūpeṇa kriyamāṇe kṣatriyatvamasya jānaśruteravagamyate caijñarathena liṅgāditi vyācakṣāṇaḥ prakaraṇaṃ nirūpayati- #uttaratra hi saṃvargavidyāvākyaśeṣe# / caitrarathenābhipratāriṇā niścitakṣātriyatvena samānāyāṃ saṃvargavidyāyāṃ samabhivyāhārālliṅgātsaṃdigdhakṣatriyabāvo jānaśrutiḥ kṣatriyo niścīyate / 'atha ha śaunakaṃ ca kāpeyamabhipratāriṇaṃ ca kākṣaseniṃ sūdena pariviṣyamāṇau brahmacārī bibhikṣe' iti prasiddhayājakatvena kāpeyenābhiprayāriṇo yogaḥ pratīyate / brahmacāribhikṣayā cāsyāśūdratvamavagamyate / nahi jātu brahmacārī śūdrān bhikṣate / yājakena ca kāpeyena yogādyājyo 'bhipratārī / kṣatriyatvaṃ cāsya caitrarathitvāt / 'tasmāccaitrarathī nāmaikaḥ kṣatrapatirajāyata' iti vacanāt / caitrarathitvaṃ cāsya kāpeyena yājakena yogāt / #etena vai citrarathaṃ kāpeyā ayājayanniti#chandogānāṃ dvirātre śrūyate / tena citrarathasya yājakāḥ kāpeyāḥ / eṣa cābhipratāri citrarathādanyaḥ sanneva kāpeyānāṃ rājyo bhavati / yadi caitrarathiḥ syāt samānānvayānāṃ hi prāyeṇa samānānvayā yājakā bhavanti /

tasmāccaitrarathitvādabhipratārī kākṣaseniḥ kṣatriyaḥ /
tatsamabhivyāhārācca jānaśrutirapi kṣatriyaḥ saṃbhāvyate /
itaśca kṣatriyo jānaśrutirityāha- #kṣattṛpreṣaṇādyaiśvaryayogācca# /
kṣattṛpreṣaṇe cārthasaṃbhave ca tādṛśasya vadānyapraṣṭhasyaiśvaryaṃ prāyeṇa kṣatriyasya dṛṣṭaṃ yudhiṣṭhirādivaditi //35 //

1.3.9.36.

#saṃskāraparāmarśāttadabhāvābhilāpācca# / na kevalamupanītādhyayanavidhiparāmarśena na śūdrasyādhikāraḥ kintu teṣu teṣu vidyopadeśeṣūpanayanasaṃskāraparāmarśāt śūdrasya tadabhāvābhidhānādbrahmavidyāyāmanadhikāra iti /

nanvanupanītasyāpi brahmopadeśaḥ śrūyate-'tānhānupanīyaiva' iti /
tathā śūdrasyānupanītasyaivādhikāro bhavīṣyatītyata āha #-tānhānupanīyaivetyapi pradarśitaivopanayanaprāptiḥ# /
prāptipūrvakatvātpratiṣedhasya yeṣāmupanayanaṃ prāptaṃ teṣāmeva tanniṣidhyate /
tacca dvijātīnāmiti dvijātaya eva niṣiddhopanayanā adhikriyante na śūdra iti //36 //

1.3.9.37.

#tadabhāvanirdhāraṇe ca pravṛtteḥ# / satyakāmo ha vai jābālaḥ pramītapitṛkaḥ svāṃ mātaraṃ jabālāṃ prapaccha,

ahamācāryakule brahmacaryaṃ cariṣyāmī, tadbravītu bhavatī kiṅgotro 'hamiti / sābravīt / tvajjanakaparicaraṇaparatayā nāhamajñāsiṣaṃ gotraṃ taveti / sa cvācāryaṃ gautamamupasasāda / upasadyovāca, he bhagavan, brahmacaryamupeyāṃ tvayīti / sa hovāc, nāvijñātagotra upanīyata iti kiṅgotro 'sīti / athovāca satyakāmo nāhaṃ veda svaṃ gotraṃ, svāṃ mātaraṃ jabālāmapṛcchaṃ, sāpi na vedeti /

tadupaśrutyābhyadhādgautamaḥ, nādvijanmana ārjavayuktamīdṛśaṃ vacaḥ, tenāsminna śūdratvasaṃbhāvanāstīti tvāṃ dvijātijanmānamupaneṣya ityupanetamanuśāsituṃ ca jābālaṃ gautamaḥ pravṛttaḥ /
tenāpi śūdrasya nādhikāra iti vijñāyate /
#na satyādagā iti# /
na satyamatikrāntavānasīti //37 //

1.3.9.38.

#śravaṇādhyayanārthapratiṣedhātsamṛteśca# /
nigadavyākhyānena bhāṣyeṇa vyākhyātam /
atirohitārthamanyat //38 //

1.3.10.39.

kampanāt / prāṇavajraśrutihalādvākyaṃ prakaraṇaṃ ca bhaṅktvā vāyuḥ pañcavṛttirādhyātmiko bāhyaścātra pratipādyaḥ / tathāhi-prāṇaśabdo mukhyo vāyavādhyātmike, vajraśabdaścāśanau / aśaniśca vāyupariṇāmaḥ / vāyureva hi vāhyo dhūmajyotiḥsalilasaṃvalitaḥ parjanyabhāvena pariṇato vidyutstanayitnuvṛṣṭyaśanibhāvena vivartate / yadyapi ca sarvaṃ jagaditi savāyukaṃ pratīyate tathāpi sarvaśabda āpekṣiko 'pi na svābhidheyaṃ jahāti kintu saṃkucadvṛttirbhavati / prāṇavajraśabdau tu brahmaviṣayatve svārthameva tyajataḥ / tasmāt svārthatyāgādvaraṃ vṛttisaṃkocaḥ, svārthaleśāvasthānāt / amṛtaśabdo 'pi maraṇābhāvavacano na sārvakālikaṃ tadabhāvaṃ brūte, jyotirjīvitayāpi tadupapatteḥ / yathā amṛtā devā iti / tasmātprāṇavajraśrutyanurodhādvāyurevātra vivakṣito na brahmeti prāptam / evaṃ prāpta ucyate- #kampanāt# / savāyukasya jagataḥ kampanāt, paramātmaiva śabdātpramita iti maṇḍūkaplutyānuṣajjate / brahmaṇonahi bibhdetajjagatkṛtnnaṃ svavyāpāre niyamena pravartate na tu maryādāmativartate / etaduktaṃ bhavati-na śrutisaṃkocamātraṃ śrutyarthaparityāge hetuḥ, api tu pūrvāparavākyaikavākyatāprakaraṇābhyāṃ saṃvalitaḥ śrutisaṃkocaḥ / tadidamuktam #-pūrvāparayorgranthabhāgayorbrahmaiva nirdiśyamānamupalabhāmahe / ihaiva kathamantarāle vāyuṃ nirdiśyamānaṃ pratipadyemahīti# / tadanena vākyaikavākyatā darśitā / #prakaraṇādapi#iti bhāṣyeṇa prakaraṇamuktam / yatkhalu pṛṣṭaṃ tadeva pradhānaṃ prativaktavyamiti tasya prakaraṇam / pṛṣṭādanyasmiṃstūcyamāne śāstramapramāṇaṃ bhavedasaṃbaddhapralāpitvāt /

#yatu vāyuvijñānātkkacidamṛtatvamabhihitamāpekṣikaṃ taditi# /
'apapunarmṛtyuṃ jayati' iti śrutyā hyapamṛtyorvijaya ukto natu paramamṛtyuvijaya ityāpe..kitvaṃ (?), tacca tatraiva prakaraṇāntarakaraṇena hetunā /
na kevalamapaśrutyā tadāpekṣikamapi tu paramātmānamabhidhāya 'ato 'nyadārtam' iti vāṭvāderārtatvābhidhānāt /
nahyārtābyāsādanārto bhavatīti bhāvaḥ //39 //

1.3.11.40.

jyotirdarśanāt / atra hi jyotiḥśabdasya tejasi mukhyatvāt, brahmaṇi jaghanyatvāt, prakaraṇācca śruterbalīyastvāt, pūrvavacchutisaṃkocasya cātrābhāvāt, pratyuta brahmajyotiḥpakṣe ktvāśruteḥ pūrvakālārthāyāḥ pīḍanāprasaṅgāt, samutthānaśruteśca teja eva jyotiḥ / tathāhi-samutthanāmudgamanamucyate, na tu vivekavijñānam / udgamanaṃ ca tejaḥpakṣe 'rcirādimārgeṇopapadyate / ādityaścārcirādyapekṣayā paraṃ jyotirbhavatīti tadupasaṃpadya tasya samīpe bhūtvā svena rūpeṇābhiniṣpadyate, kāryabrahmalokaprāptau krameṇa mucyate / brahmajyotiḥpakṣe tu brahma bhūtvā kā parā svarūpaniṣpattiḥ / naca dehādiviviktabrahmasvarūpasākṣātkāro vṛttirūpo 'bhiniṣpattiḥ / sā hi brahmabhūyātprācīnā na tu parācīnā / seyamupasaṃpadyeti ktvāśruteḥ pīḍā / tasmāttisṛbhiḥ śrutibhiḥ prakaraṇabādhanātteja evātra jyotiriti prāptam / evaṃ prāpte 'bhidhīyate- #parameva brahma jyotiḥ-śabdam / kasmāt / darśanāt / tasya hīha prakaraṇe anuvṛttirdṛśyate# / yatkhalu pratijñāyate, yacca madhye parāmṛśyate, yaccopasaṃhriyate, sa eva pradhānaṃ prakaraṇārthaḥ / tadantaḥpātinastu sarve tadanuguṇatayā netavyāḥ, natu śrutyanurodhamātreṇa prakaraṇādapakraṣṭavyā iti hi lokasthitiḥ / anyathopāṃśuyājavākye jāmitādoṣopakrame tatpratisādhānopasaṃhāre ca tadantaḥ pātino 'viṣṇurupāṃśu yaṣṭavyaḥ' ityādayo vidhiśrutyanurodhena pṛthagvidhayaḥ prasajyeran / tatkimidānīṃ 'tisra eva sāhnasyopasadaḥ kāryā dvādaśāhīnasya' iti prakaraṇānurodhātsāmudāyaprasiddhibalalabdhamahargāṇābhidhānaṃ parityajyāhīnaśabdaḥ kathamapyavavavyutpattyā sānnaṃ jyotiṣṭomamabhidhāya tatraiva dvādaśopasattāṃ vidhattām / sa hi kṛtsnavidhānānna kutaścidapi hīyate kratorityahīnaḥ śakyo vaktum / maivam / avayavaprasiddheḥ samudāyaprasiddhirbalīyasīti śrutyā prakaraṇabādhanānna dvādaśopakratomahīnaguṇayukte jyotiṣṭome śaknoti vidhātum / nāpyato 'pakṛṣṭaṃ sadahargaṇasya vidhatte / paraprakaraṇe 'nyadharmavidheranyāṭyatvāt / asaṃbaddhapadavyavāyavicchinnasya prakaraṇasya punaranusaṃdhānakleśāt / tenānapakṛṣṭenaiva dvādaśāhīnasyetivākyena sāhnasya tisra usapadaḥ kāryā iti vidhiṃ stotuṃ dvādaśāhavihitā dvādaśopasattā tatprakṛtitvena ca sarvāhīneṣu prāptā nivītādivadanūdyate / tasmādahīnaśrutyā prakaraṇabādhe 'pi na dvādaśāhīnasyeti vākyasya prakaraṇādapakarṣa / jyotiṣṭomaprakaraṇāmnātasya pūṣādyanumantraṇamantrasya yalliṅgabalātprakaraṇabādhenāpakarṣastadagatyā / pauṣṇādau ca takarmaṇi tasyārthavattvāt / iha tvapakṛṣṭasyārcirādimārgopadeśe phalasyopāyamārgapratipādake 'tiviśade 'eṣa saṃprasādaḥ' iti vākyasyāviśadaikadeśamātrapratipādakasya niṣprayojanatvāt / naca dvadaśāhīnasyetivadyathoktātmadhyānasādhanānuṣṭhānaṃ stotumeṣa saṃprasāda iti vacamarcirādimārgamanuvadatīti yuktam, stutilakṣaṇāyāṃ svābhidheyasaṃsargatātparyaparityāgaprasaṅgāt dvādaśāhīnasyeti tu vākye svārthasaṃsargatātparye prakaraṇavicchedasya prāptānuvadamātrasyā cāprayojanatvamiti stutyarthau lakṣyate / na caitaddoṣabhayātsamudāyaprasiddhimullaṅghayāvayavaprasiddhimupāśritya sāhnasyaiva dvādaśopasattāṃ vidhātumarhati, tritvadvādaśatvayorvikalpaprasaṅgāt / naca satyāṃ gatau vikalpo nyāṭyaḥ / sāhnāhīnapadayośca prakṛtajyotiṣṭomābhidhāyinorānarthakyaprasaṅgāt / prakaraṇādeva tadavagateḥ / iha tu svārthasaṃsargatātparye noktadoṣaprasaṅga iti paurvāparyālocanayā prakaraṇānurodhādrūḍhimapi pūrvakālatāmapi parityajya prakaraṇānuguṇyena jyotiḥ paraṃ brahma pratīyate / yattūktaṃ mumukṣorādityaprāptirabhihiteti / nāsāvātyantiko mokṣaḥ, kintu kāryabrahmalokaprāptiḥ / naca kramamuktyabhiprāyaṃ svena rūpeṇābhiniṣpadyata iti vacanam / nahyetatprakaraṇoktabrahmatattvaviduṣo gatyutkrāntī staḥ / tathā ca śrutiḥ-'na tasmāt prāṇā utkrāmanti atraiva samavanīyante' iti / naca taddvāreṇa kramamuktiḥ / arcirādimārgasya hi kāryabrahmalokaprāpakatvaṃ na tu brahmabhūyahetubhāvaḥ /

jīvasya tu nirūpādhinityaśuddhabuddhabrahmabhāvasākṣātkārahetuke mokṣe kṛtamarcirādimārgeṇa kāryabrahmalokaprāptyā /
atrāpi brahmavidastadupapatteḥ /
tasmānna jyotirādityamupasaṃpadya saṃprasādasya jīvasya svena rūpeṇa pāramārthikena brahmaṇābhiniṣpattirāñjasīti śruteratrāpi kleśaḥ /
apica paraṃ jyotiḥ sa uttamapuruṣa itihaivopariṣṭādviśeṣaṇāttejaso vyāvartya puruṣaviṣayatvenāvasthāpanājjyotiḥpadasya, parameva brahma jyotiḥ na tu teja iti siddham //40 //

1.3.12.41.

#ākāśor'thāntaratvādivyapadeśāt# / yadyapi 'ākāśastalliṅgāt' ityatra brahmaliṅgadarśanādākāśaḥ paramātmeti vyutpāditaṃ, tathāpi tadvadatra paramātmaliṅgadarśanābhāvānnāmarūpanirmahaṇasya bhūtākāśe 'pyavakāśadānenopapatterakasmānna rūḍhiparityāgasyāyogāt, nāmarūpe antarā brahmeti ca nākāśasya nāmarūpayornirvahiturantarālatvamāha, api tu brahmaṇaḥ, tena bhūtākāśo nāmarūpayornirvahitā / brahma caitayorantarālaṃ madhyaṃ sāramiti yāvat / na tu nirvoḍaiva brahma, antarālaṃ vā nirvāḍhṛ / tasmātprasiddherbhūtākāśo na tu brahmeti prāptam / evaṃ prāpta ucyate-paramevākāśaṃ brahma, #kasmāt, arthāntaratvādivyapadeśāt# / nāmarūpamātranirvāhakamihākāśamucyate / bhūtākāśaṃ ca vikāratvena nāmarūpāntaḥpāti sat kathamātmānamudvahet / nahi suśikṣito 'pi vijñānī svena skandhenātmānaṃ voḍhumutsahate / naca nāmarūpaśrutiraviśeṣataḥ pravṛttā bhūtākāśavarjaṃ nāmarūpāntare saṃkocayituṃ sati saṃbhave yujyate / naca nirvāhakatvaṃ niraṅkuśamavagataṃ brahmaliṅgaṃ kathañcitkleśena paratantre netumucitam 'anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi' iti ca sraṣṭṛtvamatisphuṭaṃ brahmaliṅgamatra pratīyate /

brahmarūpatayā ca jīvasya vyākartṛtve brahmaṇa eva vyākartṛtvamuktam /
evaṃ ca nirvahiturevanātarālatopapatteranyo nirvahitānyaccāntarālamityarthabhedakalpanāpi na yuktā /
tathā ca te nāmarūpe yadantaretyayamarthāntaravyapadeśa upapanno bhavatyākāśasya /
tasmādarthāntaravyapadeśāt, tathā 'tadbrahma tadamṛtam' iti vyapadeśādbrahmaivākāśamiti siddham //41 //

1.3.13.42.

#suṣuptyutkrāntyorbhedena# /
'ādimadhyāvasāneṣu saṃsāripratipādanāt /
tatpare granthasaṃdarbhe sarvaṃ tatraiva yojyate //

' saṃsāryeva tāvadātmāhaṅkārāspadaprāṇādiparītaḥ sarvajanasiddhaḥ / tameva ca 'yo 'yaṃ vijñānamayaḥ prāṇeṣu' ityādiśrutisaṃdarbha ādimadhyāvasāneṣvāmṛśatīti tadanuvādaparo bhavitumarhati / evaṃ ca saṃsāryātmaiva kiñcidapekṣya mahān, saṃsārasya cānāditvenānāditvādaja ucyate, na tu tadatiriktaḥ kaścidatra nityaśuddhabuddhamuktatvabhāvaḥ pratipādyaḥ / yattu suṣuptyutkrāntyoḥ prājñenātmanā saṃpariṣvakta iti bhedaṃ manyase, nāsau bhedaḥ kintvayamātmaśabdaḥ svabhāvavacanaḥ, tena suṣuptyutkrāntyavasthāyāṃ viśeṣaviṣayābhāvātsaṃpiṇḍitaprajñeva prājñenātmanā svabhāvenā pariṣvakto na kiñcidvedetyabhede 'pi bhedavadupacāreṇa yojanīyam / yathāhuḥ-'prājñaḥ saṃpiṇḍitaprajñaḥ' iti / patyādayaśca śabdāḥ saṃsāriṇyeva kāryakaraṇasaṃghātātmakasya jagato jīvakarmārjitatayā tadbhogyatayā ca yojanīyāḥ / tasmātsaṃsāryevānūdyate na tu paramātmā pratipadyata iti prāptam / evaṃ prāpte 'bhidhīyate-'suṣuptyutkrāntyorbhedena vyapadeśādityanuvartate / ayamabhisaṃdhiḥ-kiṃ saṃsāriṇo 'nyaḥ paramātmā nāsti, tasmātsaṃsāryātmaparaṃ 'yo 'yaṃ vijñānamayaḥ prāṇeṣu' iti vākyam, āhosvidiha saṃsārivyatirekeṇa paramātmano 'saṃkīrtanātsaṃsāriṇaścādimadhyāvasāneṣvavamarśanātsaṃsāryātmaparaṃ, na tāvatsaṃsāryatiriktasya tasyābhāvaḥ / tatpratipādakā hi śataśa āgamāḥ 'īkṣaternāśabdam' 'gatisāmānyāt' ityādibiḥ sūtrasaṃdarbhairupapāditāḥ / na cātrāpi saṃsāryatiriktaparamātmasaṃkīrtanābhāvaḥ, suṣuptyutkrāntyestatsaṃkīrtanāt / naca prājñasya paramātmano jīvādbhedena saṃkīrtanaṃ sati saṃbhave rāhoḥ śira itivadaupacārikaṃ yuktam / naca prājñaśabdaḥ prajñāprakarṣaśālini nirūḍhavṛttiḥ kathañcidajñaviṣayo vyākhyātumucitaḥ / naca prajñāprakarṣo 'saṃkucadvṛttirviditasamastaveditavyātsarvavido 'nyatra saṃbhavati / na cetthaṃbhūto jīvātmā / tasmātsuṣuptyutkrāntyorbhedena jīvātprājñasya paramātmano vyapadeśāt 'yo 'yaṃ vijñānamayaḥ' ityādinā jīvātmānaṃ lokasiddhamanūdya tasya paramātmabhāvo 'nanadhigataḥ pratipādyate / naca jīvātmanuvādamātraparāṇyetāni vacāṃsi / anadhigatārthāvabodhanaparaṃ hi śābdaṃ pramāṇaṃ, na tvanuvādamātraniṣṭhaṃ bhavitumarhati / ata eva ca saṃsāriṇaḥ paramātmabhāvavidhānāyādimadhyāvasāneṣvanupādyatayāvamarśa upapadyate /

evaṃ ca mahattvaṃ cājatvaṃ ca sarvagatasya nityasyātmanaḥ saṃbhavānnāpekṣikaṃ kalpayiṣyate /
#yastu madhye buddhāntādyavasthopanyāsāditi# /
nānenāvasthāvattvaṃ vivakṣyate /
api tvavasthānāmupajanāpāyadharmakatvena tadatiriktamavasthārahitaṃ paramātmānaṃ vivakṣati, uparitanavākyasaṃdarbhālocanāditi //42 //

1.3.13.43.

#patyādiśabdebyaḥ / sarvasya vaśī# / vaśaḥ sāmarthyaṃ sarvasya jagataḥ prabhavatyayam, vyūhāvasthānasamartha iti / ata eva sarvasyeśānaḥ, sāmarthyena hyayamuktena sarvasyeṣṭe, tadicchānuvidhānājjagataḥ /

ata eva sarvasyādhipatiḥ sarvasya niyantā /
antaryāmīti yāvat /
kiñca sa evaṃbhūto hyadyantarjyotiḥ puruṣo vijñānamayo na sādhunā karmaṇā bhūyānutkṛṣṭo bhavatītyevamādyāḥ śrutayo 'saṃsāriṇaṃ paramātmānameva pratipādayanti /
tasmājjīvātmānaṃ mānāntarasiddhamanūdya tasya brahmabhāvapratipādanaparo 'yo 'yaṃ vijñānamayaḥ' ityādivākyasaṃdarbha iti siddham //43 //

iti śrīmadvācaspatimiśraviracitaśārīrakabhagavatpādabhāṣyavibhāge bhāmatyāṃ prathamasyādhyāyasya tṛtīyaḥ pādaḥ //3 //

#iti prathamādhyāyasya jñeyabrahmapratipādakāspaṣṭaśrutisamanvayākhyastṛtīyaḥ pājaḥ#

#prathamādhyāye caturthaḥ pādaḥ# /

1.4.1.1.

#ānumānikamapyekeṣāmiticenna śārīrarūpakavinyastagṛhīterdarśayati ca# / syādetat / brahmajījñāsāṃ pratijñāya brahmaṇo lakṣaṇamuktam-'janmādyasya yataḥ' iti / taccedaṃ lakṣaṇaṃ na pradhānādau gataṃ, yena vyabhicārādalakṣaṇaṃ syāt, kintu brahmaṇyeveti 'īkṣaternāśabdam' iti pratipāditam / gatisāmānyaṃ ca vedāntavākyānāṃ brahmakaraṇavādaṃ prati vidyate, na pradhānakāraṇavādaṃ pratīti prapañcitamadhastatena sūtrasaṃdarbheṇa / tatkimavaśiṣyate tadarthamuttaraḥ saṃdarbha ārabhyate / naca 'mahataḥ paramavyaktam' ityādīnāṃ pradhāne samanvaye 'pi vyabhāciraḥ / nahyete pradhānakāraṇatvaṃ jagata āhuḥ, apitu pradhānasadbhāvamātram / naca tatsadbhāvamātreṇa 'janmādyasya yataḥ' iti brahmalakṣaṇasya kiñciddhīyate / tasmādanarthaka uttaraḥ saṃdarbha ityata āha- #brahmajijñāsāṃ pratijñāyeti# / na pradhānasadbhāvamātraṃ pratipādayanti 'mahataḥ paramavyaktam' 'ajāmekām' ityādayaḥ, kintu jagatkāraṇaṃ pradhānamiti / 'mahataḥ param' ityatra hi paraśabdo 'viprakṛṣṭapūrvakālatvamāha / tathā ca kāraṇatvam / 'ajāmekām' ityādīnāṃ tu kāraṇatvābhidhānamatisphuṭam / evaṃ ca lakṣaṇavyabhicārādavyabhicārāya yukta uttarasaṃdarbhārambha iti / pūrvapakṣayati- #tatra ya eveti# / sāṃkhyapravādarūḍhimāha- #tatrāvyaktamiti# / sāṃkhyasmṛtiprasiddherna kevalaṃ rūḍhiḥ, avayavaprasiddhyāpyayamevārtho 'vagamyata ityāha- #na vyaktamiti# / śānyaghoramūḍhaśabdādihīnatvācceti /

śrutiruktā /
smṛtiśca sāṃkhīyā /
nyāyaśca-'bhedānāṃ parimāṇātsamanvayācchaktitaḥ pravṛtteśca /
kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya //

kāraṇamastyavyaktam' iti / naca 'mahataḥ paramavyaktam' iti prakaraṇapariśeṣābhyāmavyaktapadaṃ śarīragocaram / śarīrasya śāntaghoramūḍhapaśabdādyātmakatvenāvyaktatvānupapatteḥ / tasmātpradhānamevāvyaktamucyata iti prāpte, ucyate- #naitadevam / na hyetatkāṭhakaṃ vākyamiti# / laukikī hi prasiddhī rūḍhirvedārthanirṇaye nimittaṃ, tadupāyatvāt / yathāhuḥ-'ya eva laukikāḥ śabdāsta eva vaidikāsta eva caiṣāmarthāḥ' iti / natu parīkṣakāṇāṃ pāribhāṣikī, pauruṣeyī hi sā na vedārthanirṇayanibandhanasiddhau(yanimittaṃ po?) ṣadhādiprasiddhivat / tasmādrūḍhitastāvanna pradhānaṃ pratīyate / yogastvanyatrāpi tulyaḥ / tadevamavyaktaśrutāvanyathāsiddhāyāṃ prakaraṇapariśeṣābhyāṃ śarīragocaro 'yamavyaktaśabdaḥ / yathā cāsya tadgocaratvamupapadyate tathāgre darśayiṣyati / teṣu śarīrādiṣu madhye viṣayāṃstadgecarān viddhi / yathāśvo 'dhvānamālambya calatyevamindriyahayāḥ svagocaramālambyeti / ātmā bhoktetyāhurmanīṣiṇaḥ / katham, indriyamanoyuktaṃ yogo yathā bhavati / indriyārthamanaḥ saṃnikarṣeṇa hyatmā gandhādīnāṃ bhoktā / pradhāsyākāṅkṣāvato vacanaṃ prakaraṇamiti gantavyaṃ viṣṇoḥ paramaṃ padaṃ pradhānamiti tadākāṅkṣāmavatārayati- #taiścendriyādibhirasaṃyatairiti# / asaṃyamābhidhānaṃ vyatirekamukhena saṃyamavadātīkaraṇam / paraśabdaḥ śreṣṭhavacanaḥ / nanvāntaratvena yadi śreṣṭhatvaṃ tadendriyāṇāmeva bāhyebhyo gandhāhibhyaḥ śreṣṭhatvaṃ syādityata āha- #arthā ye śabdādaya iti# / nāntaratvena śreṣṭhatvamapi tu pradhānatayā, tacca vivakṣādhīnaṃ, grahebhyaścendriyebhyo 'tigrahayārthānāṃ pradhānyaṃ śrutyā vivakṣitamitīndriyebhyor'thānāṃ prādhānyātparatvaṃ bhavati / ghrāṇajihvāvākcakṣuḥ śrotramanohastatvaco hi indriyāṇi śrutyāṣṭau grahā uktāḥ / gṛhṇanti vaśīkurvanti khalvetāni puruṣapaśumiti / na caitani svarūpavato vaśīkartumīśate, yāvadasmai puruṣaśave gandharasanāmarūpaśabdakāmakarmasparśānnopaharanti / ata eva gandhādayo 'ṣṭāvatigrahāḥ, tadupahāreṇa grahāṇāṃ grahatvopapatteḥ / tadidamuktam- #indriyāṇāṃ grahaṇaṃ viṣayāṇāmatigrahatvamiti śrutiprasiddheriti# / grahatvenendriyaiḥ sāmye 'pi manasaḥ svagatena viśeṣeṇārthebhyaḥ paratvamāha #-viṣayebyaśca manasaḥ paratvamiti# / kasmātpumān rathitvenopakṣipto gṛhyata ityata āha- #ātmaśabdāditi# / tatpratyabhijñānādityarthaḥ / śreṣṭhatve hetumāha- #bhoktuśceti# / tadanena jīvātmā svāmitayā mahānuktaḥ / athavā śrutismṛtibhyāṃ hairaṇyagarbhī buddhirātmaśabdenocyata ityāha #-athaveti / pūriti# / bhogyajātasya buddhiradhikaraṇamiti buddhiḥ pūḥ / tadevaṃ sarvāsāṃ buddhīnāṃ prathamajahiraṇyagarbhabuddhyekanīḍatayā hiraṇyagarbhabuddhermahattvaṃ cāpanādā(copanādānā?)tmatvaṃ ca / ata eva buddhimātrātpṛthakkaraṇamupapannam / nanvetasminpakṣe hiraṇyagarbhabuddherātmatvānna rathita ātmano bhokturatropādānamiti na rathamātraṃ pariśiṣyate 'pi tu rathavānapītyata āha- #etasmiṃstu pakṣa iti# / yathā hi samāropitaṃ pratibimbaṃ bimbānna vastuto bhidyate tathā na paramātmano vijñānātmā vastuto bhidyata iti paramātmaiva rathavānihopāttastena rathamātraṃ parisiṣṭamiti / atha rathādirūpakakalpanāyāḥ śarīrādiṣu kiṃ prayojanamityata āha #-śarīrendriyamanobuddhiviṣayavadenāsaṃyuktasya hīti# / vedanā sukhādyanubhāvaḥ / pratyarthamañcatīti pratyagātmeha jīvo 'bhimatastasya brahmāvagatiḥ / naca jīvasya brahmatvaṃ mānāntarasiddhaṃ, yenātra nāgamo 'pekṣyetyāha- #tathāceti# /

vāgiti chāndaso dvitīyālopaḥ /
śeṣamatirohitārtham //1 //

1.4.1.2.

pūrvapakṣiṇo 'nuśayabījanirākaraṇaparaṃ sūtram-sūkṣmaṃ tu tadarhatvāt / prakṛtervikāraṇāmananyatvātprakṛteravyaktatvaṃ vikāra upacaryate / yathā 'gobhiḥ śrīmita' iti gauśabdastādvikāre payasi / avyaktātkāraṇāt vikāraṇāmananyatvenāvyaktaśabdārhatve pramāṇamāha- #tathāca śrutiriti# / avyākṛtamavyaktamityanarthāntaram / nanvevaṃ sati pradhānamevābyupetaṃ bhavati, sukhaduḥkhamohātmakaṃ hi jagadevaṃbhūtādeva kāraṇādbhavitumarhati, kāraṇātmakatvātkāryasya /

yacca tasya sukhātmakatvaṃ tatsattvam /
yacca tasya duḥkhātmakatvaṃ tadgajaḥ /
yacca tasya mohātmakatvaṃ tattamaḥ /
tathā cāvyaktaṃ padhānamevābhyupetamiti //2 //

1.4.1.3.

śaṅkānirākaraṇārthaṃ sūtram- #tadadhīnatvādarthavat# / pradhānaṃ hi sāṃkhyānāṃ seśvarāṇāmanīśvarāṇāṃ veśvarāt kṣetrajñebhyo vā vastuto bhinnaṃ śakyaṃ nirvaktum / brahmaṇastviyamavidyā śaktirmāyādiśabdavācyā na śakyā tattvenānyatvena vā nirvaktum / idamevāsyā avyaktatvaṃ yadanirvācyatvaṃ nāma / so 'yamavyākṛtavādasya pradhānavādādbhedaḥ / avidyāśakteśceśvarādhīnatvaṃ, tadāśrayatvāt / naca dravyamātramaśaktaṃ kāryāyālamiti śakterarthavattvam / tadidamuktam- #arthavaditi# / syādetat / yadi brahmaṇo 'vidyāśaktyā saṃsāraḥ pratīyate hanta muktānāmapi punarutpādaprasaṅgaḥ, tasyāḥ pradhānavattādavasthyāt / tadvināśe vā samastasaṃsārocchedaḥ tanmūlavidyāśakteḥ samucchedādityata āha- #muktānāṃ ca punaḥ# / bandhasya anutpattiḥ / #kutaḥ / vidyayā tasyā bījaśakterdāhāt# / ayamabhisaṃdhiḥ-na vayaṃ pradhānavadavidyāṃ sarvajīveṣvekāmācakṣmahe, yainevamupālamemahi, kintviyaṃ pratijīvaṃ bhidyate / tena yasyaiva jīvasya vidyotpannā tasyaivāvidyāpanīyate na jīvāntarasya, bhinnādhikaraṇayorvidyāvidyayoravirodhāt, tatkutaḥ samastasaṃsārocchedaprasaṅgaḥ / padhānavādināṃ tveṣa doṣaḥ / pradhānasyaikatvena taducchede sarvocchedo 'nucchede vā na kasyacidityanirmokṣaprasaṅgaḥ. pradhānabhede 'pi caitadavivekakhyātilakṣaṇāvidyāsadasattvanibandhanau bandhamokṣau, tarhi kṛtaṃ pradhānena, avidyāsadasadbhāvābhyāmeva tadupapatteḥ / na cāvidyopādhibhedādhīno jīvabhedo jīvabhedādhīnaścāvidyopādhibheda iti parasparāśrayādubhayāsiddhiriti sāṃpratam / anāditvādbījāṅkuravadubhayasiddheḥ / avidyātvamātreṇa caikatvopacāro 'vyaktamiti cāvyākṛtamiti ceti / nanvevamavidyaiva jagadbījamiti kṛtamīśvareṇetyata āha- #parameśvarāśrayeti# / nahyacetanaṃ caitanānadhiṣṭhitaṃ kāryāya paryāptamiti svakāryaṃ kartuṃ parameśvaraṃ nimittatayopādānatayā vāśrayate, prapañcavibhramasya hīśvarādhiṣṭhānatvamahivibhramasyeva rajjvadhiṣṭhānatvam, tena yathāhivibhramo rajjūpādāna evaṃ prapañcavibhrama īśvaropādānaḥ, tasmājjīvādhikaraṇāpyavidyā nimittatayā viṣayatayā ceśvaramāśrayata itīśvarāśrayetyucyate, na tvādhāratayā, vidyāsvabhāve brahmaṇi tadanupapatteriti / ata evāha- #yasyāṃ svarūpapratibodharahitāḥ śerate saṃsāriṇo jīvā iti# / yasyāmavidyāyāṃ satyāṃ śarate jīvāḥ / jīvānāṃ svarūpaṃ vāstavaṃ brahma, tadbodharahitāḥ śerata iti laya uktaḥ / saṃsāriṇa iti vikṣepa uktaḥ / #avyaktādhīnatvājjīvabhāvasyeti# / yadyapi jīvāvyaktayoranāditvenāniyataṃ paurvāparyaṃ tathāpyavyaktasya pūrvatvaṃ vivakṣitvaitaduktam / #satyapi śarīravadindriyādīnāmiti# / gaubalīvardapadavetaddraṣṭavyam / ācāryadeśīyamatamāha #-anye tviti# / etaddūṣayati- #taistviti# / prakaraṇapāriśeṣyayorubhayatra tulyatvānnaikagrahaṇaniyamaheturasti / śaṅkate #-āmnātyārthamiti# / avyaktapadameva sthūlaśarīravyāvṛttiheturvyaktatvāttasyeti śaṅkārthaḥ / nirākaroti-na / #ekavākyatādhīnatvāditi# / prakṛtahānyaprakṛtaprakriyāprasaṅgenaikavākyatve saṃbhavati na vākyabhedo yujyate / na cākāhkṣāṃ vinaikavākyatvam, ubhayaṃ ca prakṛtamityubhayaṃ grāhyatvenehākāṅkṣitamityekābhidhāyakamapi padaṃ śarīradvaparam /

naca mukhyayā vṛttyātatparamityaupacārikataṃ na bhavati /
yathopahantṛmātranirākāhkṣāyāṃ kakapadaṃ prayujyamānaṃ śvādisarvahantṛpadaṃ vijñāyate /
yathāhuḥ 'kākebhyo rakṣyatāmannamiti bāle 'pi noditaḥ /
upaghātapradhānatvānna śvādibhyo na rakṣati //

' iti / nanu na śarīradvayasyātrākāhkṣā / kintu duḥśodhatvātsūkṣmasyaiva śarīrasya, natu ṣāṭkauśikasya sthūlasyaṣa etaddhi dṛṣṭabībhatsatayā sukaraṃ vairāgyaviṣayatvena śodhayitumityata āha- #na caivaṃ#

#mantavyamiti# /
viṣṇoḥ paramaṃ padamavagamayituṃ paraṃ paramatra pratipādyatvena prastutaṃ na tu vairāgyāya śodhanamityarthaḥ /
alaṃ vā vivādena, bhavatu sūkṣmameva śarīraṃ pariśodhyaṃ, tathāpi na sāṃkhyābhimatamatra pradhānaṃ paramityabhyupetyāha- #sarvathāpi tviti# //3 //

1.4.1.4.

#jñeyatvāvacanācca# /

ito 'pi nāyamavyaktaśabdaḥ sāṃkhyābhimatapradhānaparaḥ /
sāṃkhyaiḥ khalu pradhānādvivekena puruṣaṃ niḥśreyasāya jñātuṃ vā vibhūtyai vā pradhānaṃ jñeyatvenopakṣipyate /
na ceha jānīyāditi copāsīteti vā vidhivibhaktiśrutirasti, api tvavyaktapadamātram /
na caitāvatā sāṃkhyasmṛtipratyabhijñānaṃ bhavatīti bhāvaḥ //4 //

1.4.1.5.

jñeyatvāvacanasyāsiddhimāśaṅkya tatsiddhipradarśanārthaṃ sūtram- #vadatīti cenna prājño hi prakaraṇāt# /
nigadavyākhyātamasya bhāṣyam //5 //

1.4.1.6.

#trayāṇāmeva caivamupanyāsaḥ praśnaśca# / varapradānopakramā hi mṛtyunaciketaḥ saṃvādavākyapravṛttirāmāpteḥ kaṭhavallīnāṃ lakṣyate / mṛtyuḥ kila na ciketase kupitena pitrā prahitāya tuṣṭastrīnvarān pradadau / naciketāstu pathamena vareṇa pituḥ saumanasyaṃ vavre, dvitīyenāgnividyām, tṛtīyenātmavidyām / 'varaṇāmeṣa varastṛtīyaḥ' iti vacanāt / nanu tatra varapradāne pradhānagocare staḥ praśnapartivacane / tasmātkaṭhavallīṣvagnijīvaparamātmaparaiva vākyapravṛttirna tvanupakrāntapradhānaparā bhavitumarhatītyāha- #itaśca na pradhānasyāvyaktaśabdavācyatvamiti# / 'hantaḥ ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam' ityanena vyavahitaṃ jīvaviṣayaṃ 'yathā tu maraṇaṃ prāpyātmā bhavati gautama' ityādiprativacanamiti yojanā / atrāha codakaḥ-kiṃ jīvaparamātmanoreka eva praśnaḥ, kiṃ vānyo jīvasya 'yeyaṃ prete' manuṣya iti praśāntaḥ, anyaśca paramātmanaḥ 'anyatra dharmāt' ityādiḥ / ekatve sūtravirodhastrayāṇamiti / bhede tu saumanasyāvāptyagnyātmajñānaviṣayavaratrayapradānānantabhāvo 'nyatra dharmādityādeḥ praśnasya / turīyavarāntarakalpanāyāṃ vā tṛtīya iti śrutibādhaprasaṅgaḥ / varapradānānantarbhāve praśnasya tadvat pradhānākhyānamapyanantarbhūtaṃ varapradāne 'stu 'mahataḥ paramavyakta'mityākṣepaḥ / pariharati- #atrocyate, naivaṃ vayamiheti# / vastuto jīvaparamātmanorabhedātpraṣṭavyābhedenaika eva praśnaḥ / ata eva prativacanamapyekam / sūtraṃ tvavāstabhedābhiprāyam / vāstavaśca jīvaparamātmanorabhedastatra tatra śrutyupanyāsena bhagavatā bhāṣyakāreṇa darśitaḥ / tathā jīvaviṣayasyāstitvanāstitvapraśnasyetyādi / 'yeyaṃ prete' iti hi naciketasaḥ praśnamupaśrutya tattatkāmaviṣayamalobhaṃ cāsya pratītya mṛtyuḥ 'vidyābhīpsinaṃ naciketasaṃ manye' ityādinā naciketasaṃ praśasya praśnamapi tadīyaṃ praśaṃsannasminpraśne brahmaivottaramuvāca- #taṃ durdarśamiti# /

yadi punarjīvātprājño bhidyeta, jīvagocaraḥ praśnaḥ, prājñagocaraṃ cottaramiti kiṃ kena saṃgaccheta /
apica yadviṣayaṃ praśnamupaśrutya mṛtyunaiṣa praśaṃsito naciketāḥ yadi tameva bhūyaḥ pṛcchettaduttare cāvadadhyāt tataḥ praśaṃsā dṛṣṭārthā syāt, praśnāntare tvasāvasthāne prasāritā satyadṛṣṭārthā syādityāha- #yatpraśneti# /
yasmin praśno yatpraśnaḥ /
śeṣamatirohitārtham //6 //

1.4.1.7.

#mahadvacca# /
anena sāṃkhyaprasiddhervaidikaprasiddhyā virodhānna sāṃkhyaprasiddhirveda ādartavyetyuktam /
sāṃkhyānāṃ mahattattvaṃ sattāmātraṃ, puruṣārthakriyākṣamaṃ sattasya bhāvaḥ sattā tanmātraṃ mahattattvamiti /
yā yā puruṣārthakriyā śabdādyupabhogalakṣaṇā ca sattvapuruṣānyatākhyātilakṣaṇā ca sā sarvā mahati buddhau samāpyata iti mahattattvaṃ sattāmātramucyata iti //7 //

1.4.2.8.

#camasavadaviśeṣāt# / ajāśabdo yadyapi chāgāyāṃ rūḍhastathāpyadhyātmavidyādhikārānna tatra kartitumarhati / tasmādrūḍherasaṃbhavādyogena vartayitavyaḥ / tatra kiṃ svatantraṃ pradhānamanena mantravarṇenānūdyatāmuta pārameśvarī māyāśaktistejo 'bannavyākriyākāraṇamucyatām kiṃ tāvatprāptaṃ, pradhānameveti / tathāhi-yādṛśaṃ pradhānaṃ sāṃkhyaiḥ smaryate tādṛśamevāsminnanyūnānatiriktaṃ pratīyate / sā hi pradhānalakṣaṇā prakṛtirna jāyata ityajā ca ekā ca lohitaśuklakṛṣṇā ca / yadyapi lohitatvādayo varṇā na rajaḥprabhṛtiṣu santi, tathāpi lohitaṃ kusumbhādi rañjayati,

rajo 'pi rañjayatīti lohitam / evaṃ prasannaṃ pāthaḥ śuklaṃ, sattvamapi prasannamiti śuklam / evamāvarakaṃ meghādi kṛṣṇaṃ, tamo 'pyāvarakamiti kṛṣṇam / pareṇāpi nāvyākṛtasya svarūpeṇa lohitatvādiyoga āstheyaḥ, kintu tatkāryasya tejo 'bannasya rohitvādikāraṇa upacaraṇīyam / kāryasārūpeṇa vā kāraṇe kalpanīyaṃ, tadasmākamapi tulyam / 'ajo hyeko juṣamāṇo 'nuśete jahātyenāṃ bhuktabhogāmajo 'nyaḥ' iti tvātmabhedaśravaṇāt sāṃkhyasmṛterevātra mantravarṇe pratyabhijñānaṃ na tvavyākṛtaprakriyāyāḥ / tasyāmaikātmyābhyupagamenātmabhedābhāvāt / tasmātsvatantraṃ pradhānaṃ nāśabdamiti prāptam / #teṣāṃ sāmyāvasthāvayavadharmairiti# / avayavāḥ pradhānasmaikasya sattvarajastamāṃsi teṣāṃ dharmā lohitatvādayastairiti / #prajāstraiguṇyānvitā iti# / sukhaduḥkhamohātmikāḥ / tathāhi-maitradāreṣu narmadāyāṃ maitrasya sukhaṃ, tat kasya hetoḥ, taṃ prati sattvasya samudbhavāt / tathāca tatsapatnīnāṃ duḥkhaṃ, tat kasya hetoḥ, tāḥ prati rajaṛsamudbhavāt, tathā caitrasya tāmavindato moho viṣādaḥ, sa kasya hetoḥ, taṃ prati tamaḥsamudbhavāt / narmadayā ca sarve bhāvā vyākhyātāḥ / tadidaṃ traiguṇyānvitatvaṃ prajānām / anuśeta iti vyācaṣṭe- #tāmevāvidyayeti# / viṣayā hi śabdādayaḥ prakṛtivikārastraiguṇyena sukhaduḥkhamohātmāna indriyamano 'haṅkārapraṇālikayā buddhisattvamupasaṃkrāmanti / tena tadbuddhisattvaṃ pradhānavikāraḥ sukhaduḥkhamohātmakaṃ śabdādirūpeṇa pariṇamate / citiśaktistvapariṇāminyapratisaṃkramāpi buddhisattvādātmano vivekabudhyamānā buddhivṛttyaiva viparyāsenāvidyayā buddhisthānsukhādīnātmanyabhimanyamānā sukhādimatīva bhavati / tadidamuktam- #sukhī duḥkhī mūḍho 'hamityavivekatayā saṃsarati# / ekaḥ / sattvapuruṣānyatākhyātisamunmūlitanikhilavāsanāvidyānubandhastvanyo jahātyenāṃ prakṛtim / tadidamuktam- #anyaḥ punariti# / bhuktabhogāmiti vyācaṣṭe- #kṛtabhogāpavargām# / śabdādyāpalabdhirbhogaḥ / guṇapuruṣānyatākhyātirapavargaḥ / apavṛjyate hi tayā puruṣa iti /

evaṃ prāpte 'bhidhīyate-na tāvat 'ajo hyeko juṣamāṇo 'nuśete jahātyenāṃ bhuktabhogamajo 'nyaḥ' ityetadātmabhedapratipādanaparamapi tu siddhamātmabhedaṃnūdya bandhamokṣau pratipādayatīti /
sa cānūdito bhedaḥ 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' ityādiśrutibhirātmaikatvapratipādanaparābhirvirodhātkalpaniko 'vatiṣṭhate /
tathāca na sāṃkhyaprakriyāpratyabhijñānamityajāvākyaṃ camasavākyavatpariplavamānaṃ na svatantrapradhānaniścayāya paryāptam /
tadidamuktaṃ sūtrakṛtā-'camasavadaviśeṣāt' iti //8 //

1.4.2.9.

uttarasūtramavatārayituṃ śaṅkate- #tatra tvidaṃ tacchira iti# / sūtramavatārayati- #atra brūmaḥ / jyotirupakramā tu tathā hyadhīyata eke# / sarvaśākhāpratyayamekaṃ brahmeti sthaitau śākhāntaroktarohitādiguṇayoginī tejo 'bannalakṣaṇā jarāyujāṇḍasvedajadbhijjacaturvidhabhūtagrāmaprakṛtibhūteyamajā pratipattavyā, 'rohitaśuklakṛṣṇām' iti rohitādirupatayā tasyā eva pratyabhijñānāt / na tu sāṃkhyaparikalpitā prakṛtiḥ / tasyā aprāmāṇikatayā śrutahānyaśrutakalpanāprasaṅgāt, rañjanādinā ca rohitādyupacārasya sati mukhyārthasaṃbhave 'yogāt / tadidamuktam- #rohitādīnāṃ śabdānāmiti# / ajāpadasya ca samudāyaprasiddhiparityāgena na jāyata ityavayavaprasiddhyāśrayaṇe doṣaprasaṅgāt / atra tu rūpakaklapanāyāṃ samudāyaprasiddherevānapekṣāyāḥ svīkārāt / api cāyamapi śrutikalāpo 'smaddarśanānuguṇo na sāṃkhyasmṛtyanuguṇa ityāha #-tathehāpīti / kiṃ kāraṇaṃ brahmetyupakramyeti# / brahmasvarūpaṃ tāvajjagatkāraṇaṃ na bhavati, viśuddhatvāttasya / yathāhuḥ-'puruṣasya tu śuddhasya nāśuddhā vikṛtirbavet' ityāśayavatīva śrutiḥ pṛcchati / kiṅkāraṇam / yasya brahmaṇo jagadutpattistat kiṅkāraṇaṃ brahmetyarthaḥ /

te brahmavido dhyānayogenātmānaṃ gatāḥ prāptā apaśyanniti yojanā /
#yo yoniṃ yonimiti# /
avidyā śaktiryoniḥ, sā ca pratijīvaṃ nānetyuktamato vīpsopapannā /
śeṣamatirohitārtham //9 //

1.4.2.10.

sūtrāntaramavatārayituṃ śaṅkate- #kathaṃ punariti# / ajākṛtirjātistejo 'banneṣu nāsti / naca tejo 'bannānāṃ janmaśravaṇādajanmanimitto 'pyajāśabdaḥ saṃbhavatītyāha- #naca tejo 'bannānāmiti# / sūtramavatārayati- #ata uttaraṃ paṭhati /

kalpanopadeśācca madhvādivadavirodhaḥ# /
nanu kiṃ chāgā lohitaśuklakṛṣṇaivānyādṛśīnāmapi chāgānāmupalambhādityata āha- #yadṛcchayeti# /
bahubarkarā bahuśāvā /
śeṣaṃ nigadavyākhyātam //1 //

#na saṃkhyopasaṃgrahādapi nānābhāvādatirekācca# / avāntarasaṃgatimāha- #evaṃ parihṛte 'pīti# / pañcajanā iti hi samāsārthaḥ pañcasaṃkhyayā saṃbadhyate / naca 'diksaṃkhye saṃjñāyām' iti samāsavidhānānmanujeṣu nirūḍho 'yaṃ pañcajanaśabda iti vācyam / tathāhi sati pañcamanujā iti syāt / evaṃ cātmani pcamanujānāmākāśasya ca pratiṣṭhānamiti nistātparyaṃ, sarvasyaiva pratiṣṭhānāt / tasmādrūḍherasaṃbhavāttattyāgonātra yoga āstheyaḥ / janaśabdaśca kathañcittattveṣu vyākhyeyaḥ / tatrāpi kiṃ pañca prāṇādayo vākyaśeṣagatā vivakṣyante uta tadatiriktā anya eva vā kecit / tatra paurvāparyaparyālocanayā kaṇvamādhyandinavākyayorvirodhāt / ekatra hi jyotiṣā pañcatvamannenetaratra / naca ṣoḍaśigrahaṇavadvikalpasaṃbhavaḥ / anuṣṭhānaṃ hi vikalpyate na vastu / vastutattvakathā ceyaṃ nānuṣṭhānakathā, vidhyabhāvāt / tasmātkānicideva tattvānīha pañca pratyekaṃ pañcasaṃkhyāyogīni pañcaviṃśatitattvāni bhavanti / sāṃkhyaiśca prakṛtyādīni / pañcaviṃśatitattvāni smaryanta iti tānyevānena mantreṇocyanta iti nāśabdaṃ pradhānādi / na cādhāratvenātmano vyavasthānātsvātmani cādhārādheyabhāvasya virodhāt ākāśasya ca vyatirecanāt, trayoviṃśatirjanā iti syānna pañca pañcajanā iti vācyam / satyapyākāśātmanorvyatirecane mūlaprakṛtibhāgaiḥ sattvarajastamobhiḥ pañcaviṃśatisaṃkhyopapatteḥ / tathāca satyātmākāśābhyāṃ saptaviṃśatisaṃkhyāyāṃ pañcaviṃśatitattvānīti svasiddhāntavyākopa iti cet, na mūlaprakṛtitvamātreṇaikīkṛtya sattvarajastamāṃsi pañcaviṃśatitattvopapatteḥ / hirugbhāvena tu teṣāṃ saptaviṃśatitvāvirodhaḥ / tasmānnāśābdī sāṃkhyasmṛtiriti prāptam / mūlaprakṛtiḥ pradhānam / nāsāvanyasya vikṛtirapi tu prakṛtireva tadidamuktam- #mūleti# / mahadahaṅkārapañcatanmātrāṇi prakṛtayaśca vikṛtayaśca / tathāhi-mahattattvamahaṅkārasya tattvāntarasya prakṛtirmūlaprakṛtestu vikṛtiḥ / evamahaṅkāratattvaṃ mahato vikṛtiḥ, prakṛtiśca tadeva tāmasaṃ sat pañcatanmātrāṇām / tadeva sāttvikaṃ sat prakṛtirekādaśendriyāṇām / pañcatanmātrāṇi cāhaṅkārasya vikṛtirākāśādīnāṃ pañcānāṃ prakṛtiḥ / tadidamuktam- #mahadādyāḥ prakṛtivikṛtayaḥ sapta / ṣoḍaśakaśca vikāraḥ# / ṣoḍaśasaṃkhyāvacchinno gaṇo vikāra eva / pañcabhūtānyatanmātrāṇyekādaśendriyāṇīti ṣoḍaśako gaṇaḥ / yadyapi pṛthivyādayo goghaṭādīnāṃ prakṛtistathāpi na te pṛthivyādibhyastattvāntaramiti na prakṛtiḥ / tattvāntaropādānatvaṃ ceha prakṛtitvamabhimataṃ nopādānamātratvamityavirodhaḥ / puruṣastu kūṭasthanityo 'pariṇāmo na kasyacitprakṛtirnāpi vikṛtiriti / evaṃ prāpte 'bhidhīyate #-na saṃkhyopasaṃgrahādapi pradhānādīnāṃ śrutimattvāśaṅkā kartavyā / kasmāt nānābhāvāt / nānā hyetāni pañcaviṃśatitattvāni / naiṣāṃ pañcaśaḥ pañcaśaḥ sādhāraṇadharmo 'sti# / na khalu sattvarajastamohadahaṅkārāṇāmekaḥ kriyā dā guṇo vā dravyaṃ vā jātirvā dharmaḥ pañcatanmātrādibhyo vyāvṛttaḥ sattvādiṣu cānugataḥ kaścidasti / nāpi pṛthivyaptejovāyughrāṇānām / nāpi rasanavakṣustvakśrotravācām / nāpi pāṇāpādapāyūpasthamanasāṃ, yenaikenāsādhāraṇenopagṛhītāḥ pañca pañcakā bhavitumarhati / pūrvapakṣaikadeśinamutthāpayati- #athocyeta pañcaviṃśasaṃkhyaiveyamiti# / yadyapi parasyāṃ saṃkhyāyāmavāntarasaṃkhyā dvitvādikā nāsti tathāpi tatpūrvaṃ tasyāḥ saṃbhavāt paurvāparyalakṣaṇayā pratyāsattyā parasaṃkhyopalakṣaṇārthaṃ pūrvasaṃkhyopanyasyata iti dūṣayati- #ayamevāsminpakṣe doṣa iti# / naca pañcaśabdo janaśabdena samasto 'samastaḥ śakyo vaktumityāha- #paraścātra pañcaśabda iti# / nanu bhavatu samāsastathāpi kimityata āha- #samastatvācceti# / api ca vīpsāyāṃ pañcakadvayagrahaṇe daśaiva tattvānīti na sāṃkhyasmṛtipratyabhijñānamityasamāsamabhyupetyāha- #na ca pañcakadvayagrahaṇaṃ pañca pañceti# / na caikā pañcasaṃkhyā pañcasaṃkhyāntareṇa śakyā viśeṣṭum / pañcaśabdasya saṃkhyopasarjanadravyavacanatvena saṃkhyāyā upasarjanatayā viśeṣaṇenāsaṃyogādityāha- #ekasyāḥ pañcasaṃkhyāyā iti# / tadevaṃ pūrvapakṣaikadeśini dūṣite paramapūrvapakṣiṇamutthāpayati #-nanvāpannapañcasaṃkhyākā janā eveti# / atra tāvadrūḍhau satyāṃ na yogaḥ saṃbhavatīti vakṣyate / tathāpi yaugikaṃ pañcajanaśabdamabhyupetya dūṣayati- #yuktaṃ yatpañcapūlīśabdasyeti# / pañcapūlītyatra yadyapi pṛthaktvaikārthasaṃvāyinī pañcasaṃkhyāvacchedikāsti tathāpīha samudāyino 'vacchinatti na samudāyaṃ samāsapadagamyamatastasmin kati te samudāyā ityapekṣāyāṃ padāntarābhihitā pañcasaṃkhyā saṃbadhyate pañceti /

pañcajanā ityatra tu pañcasaṃkhyayotpattiśiṣṭatayā janānāmavacchinnatvātsamudāyasya ca pañcapūlīvadatrāpratīterna padāntarābhihitā saṃkhyā saṃbadhyate / syādetat / saṃkhyeyānāṃ janānāṃ mā bhūcchabdāntaravāvyasaṃkhyāvacchedaḥ / pañcasaṃkhyāyāstu tayāvacchedo bhaviṣyati / nahi sāpyavacchinnetyata āha- #bhavadapīdaṃ viśeṣaṇamiti# / ukto 'tra doṣaḥ /

nahyupasarjanaṃ viśeṣaṇena yujyate pañcaśabda eva tāvatsaṃkhyeyopasarjanasaṃkhyāmāha viśeṣatastu pañcajanā ityatra samāse / viśeṣaṇāpekṣāyāṃ tu na samāsaḥ syāt, asāmarthyāt / nahi bhavati ṛddhasya rājapuruṣa iti samāso 'pi tu (pada) vṛttireva ṛddhasya rājñaḥ puruṣa iti / sāpekṣatvenāsāmarthyādityarthaḥ / #atirekācceti# / abhyuccayamātram / yadi sattvarajastamāṃsi pradhānenaikīkṛtyātmākāśau tattvebhyo vyatiricyete tadā siddhāntavyākopaḥ / atha tu sattvarajastamāṃsi mitho bhedena vivakṣyante tathāpi vastutattvavyavasthāpane ādhāratvenātmā niṣkṛṣyatām / ādheyāntarebhyastvākāśasyādheyasya vyatirecanamanarthakamiti gamayitavyam / #kathaṃ ca saṃkhyāmātraśravaṇe satīti# / 'diksaṃkhye saṃjñāyām' iti saṃjñāyāṃ samāsasmaraṇāt pañcajanaśabdastāvadayaṃ kkacinnirūḍhaḥ / naca rūḍhau satyāmavayavaprasiddhergrahaṇaṃ, sāpekṣatvāt, nirapekṣatvācca rūḍheḥ / tadyadi rūḍhau mukhyor'thaḥ prāpyate tataḥ sa eva grahītavyo 'tha tvasau na vākye saṃbandhārhaḥ pūrvāparavākyavirodhī vā / tato rūḍhyaparityāgenaiva vṛttyantareṇārthāntaraṃ kalpayitvā vākyamupapādanīyam / yathā 'śyenenābhicaran yajeta' iti śyenaśabda śakuniviśeṣe nirūḍhavṛttistadaparityāgenaiva nipatyādānasādṛśyenārthavādikena kratuviśeṣe vartate, tathā pañcajanaśabdo 'vayavārthayogānapekṣa ekasminnapi vartate /

yathā saptarṣiśabdo vasiṣṭha ekasmin saptasu ca vartate /
na caiṣa tattveṣu rūḍhaḥ /
pañcaviṃśatisaṃkhyānurodhena tattveṣu vartayitavyaḥ /
rūḍhau satyāṃ pcaviṃśatereva saṃkhyāyā abhāvātkathaṃ tattveṣu vartate //11 //

1.4.3.12.

evaṃ ca ke te pañcajanā ityapekṣāyāṃ kiṃ vākyaśeṣagatāḥ prāṇādayo gṛhyantāmuta pañcaviṃśatistattvānīti viśaye tattvānāmaprāmāṇikatvāt, prāṇādīnāṃ ca vākyaśeṣe śravaṇāttatparityāge śrutahānyaśrutakalpanāprasaṅgātprāṇādaya eva pañcajanāḥ / naca kāṇḍavamādhyandinayorvirodhānna prāṇādīnāṃ vākyaśeṣagatānāmapi grahaṇamiti sāṃpratam, virodhe 'pi tulyabalatayā ṣoḍaśigrahaṇavadvikalpopapatteḥ / na ceyaṃ vastusvarūpakathā, apitūpāsanānuṣṭhānavidhiḥ, 'manasaivānudraṣṭavyam' iti vidhiśravaṇāt / #kathaṃ punaḥ praṇādiṣu janaśabdaprayoga iti# / janavācakaḥ śabdo janaśabdaḥ / pañcajanaśabda iti yāvat / tasya kathaṃ prāṇādiṣvajaneṣu prayoga iti vyākhyeyam / anyathā tu pratyastamitāvayavārthe samudāyaśabdārthe janaśabdārtho nāstītyaparyanuyoga eva / rūḍhyaparityāgenaiva vṛttyantaraṃ darśayati- #janasaṃbandhācceti# / janaśabdabhājaḥ pañcajanaśabdabhājaḥ / nanu satyāmavayavaprasiddhau samupāyaśaktikalpanamanupapannaṃ, saṃbhavati ca pañcaviṃśatyāṃ tattveṣvavayavaprasiddhirityata āha- #samāsabalācceti# / syādetat / samāsabalāccedrūḍhirāsthīyate hanta na dṛṣṭastarhi tasya prayogo 'śvakarṇādivadvṛkṣādiṣu / tathāca lokaprasiddhyabhāvānna rūḍhityākṣipati- #kathaṃ punarasatīti# /

janeṣu tāvatpañcajanaśabdaśca prathamaḥ prayogo lokeṣu dṛṣṭa ityasati prathamaprayoga ityasiddhamiti sthavīyastayānabhidhāyābhyupetya prathamaprayogābhāvaṃ samādhatte-śakyodbhidādivaditi /
ācāryadeśīyānāṃ matabhedeṣvapi na pañcaviṃśatistattvāni sidhyanti /
paramārthatastu pañcajanā vākyaśeṣagatā evetyāśayavānāha #-kaiścittviti# /
śeṣamatirohitārtham //12 //

1.4.3.13.

// 13 //

1.4.4.14.

#kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ# / atha samanvayalakṣaṇe keyamakāṇḍe virodhāvirodhacintā, bhavitā hi tasyāḥ sthānamavirodhalakṣaṇamityata āha- #pratipāditaṃ brahmaṇa iti# / ayamarthaḥ nānekaśākhāgatatattadvākyālocanayā vākyārthāvagame paryavasite sati pramāṇāntaravirodhena vākyārthāgateraprāmāṇyamāśaṅkyāvirodhavyutpādanena prāmāṇyavyavasthāpanamavirodhalakṣaṇārthaḥ / prāsaṅgikaṃ tu tatra sṛṣṭiviṣayāṇāṃ vākyānāṃ parasparamavirodhapratipādanaṃ na tu lakṣaṇārthaḥ / tatprayojanaṃ ca tatraiva pratipādayiṣyate / iha tu-vākyānāṃ sṛṣṭipratipādakānāṃ parasparavirodhe brahmaṇi jagadyonau na samanvayaḥ seddhumarhati / tathāca na jagatkāraṇatvaṃ brahmaṇo lakṣaṇaṃ, naca tatra gatisāmānyaṃ, naca tatsiddhaye pradhānasyāśabdatvapratipādanaṃ, tasmādvākyānāṃ virodhāvirodhābyāmuktārthākṣepasamādhānābhyāṃ samanvayaḥ evopapādyata iti samanvayalakṣaṇe saṃgatamidamadhikaraṇam /

'vākyānāṃ kāraṇe kārye parasparavirodhataḥ /
samanvayo jagadyonau na sidhyati parātmani //

' 'sadeva somyedamagra āsīt' ityādīnāṃ kāraṇaviṣayāṇāṃ, 'asadvā idamatra āsīt' ityādibhirvākyaiḥ kāraṇaviṣayairvirodhaḥ / kāryaviṣayāṇāmapi vibhinnakramākramotpattipratipādakānāṃ virodhaḥ / tathāhi-kānicidanyakartṛkā jagadutpattimācakṣate vākyani / kānicitsvayaṅkartṛkām / sṛṣṭyā ca kāryeṇa tatkāraṇatayā brahma lakṣitam / sṛṣṭivipratipattau tatkāraṇatāyāṃ brahmalakṣaṇe vipratipattau satyāṃ bhavati tallakṣye brahmaṇyapi vipratipatti / tasmādbrahmaṇi samanvayābhāvānna samanvayāgamyaṃ brahma / vedāntāstu kartrādipratipādanena karmavidhiparatayopacaritārthā avivakṣitārthā vā japopayogina iti prāptam /

kramādīti /
ādigrahaṇenākramo gṛhyate /
evaṃ prāpta ucyate-'sargakramavivāde 'pi na sa sṛṣṭari vidyate /
satastvasadvaco bhaktyā nirākāryatayā kkacit //

' na tāvadasti sṛṣṭikrame vigānaṃ, śrutīnāmavirodhāt / tathāhi-anekaśilpaparyavadāto devadattaḥ prathamaṃ cakradaṇḍādi karoti, atha tadupakaraṇaḥ kumbhaṃ, kumbhopakaraṇaścāharatyudakaṃ, udakopakaraṇaśca saṃyavanena godhūmakaṇikānāṃ karoti piṇḍaṃ, piṇḍopakaraṇastu paṭati ghṛtapūrṇaṃ, tadasya devadattasya sarvatraitāsmin kartṛtvācchakyaṃ vaktuṃ devadattāccakrādi saṃbhūtaṃ tasmāccakrādeḥ kumbhādīti / śakyaṃ ca devadattātkumbhaḥ samudbhūtastasmādudakāharaṇādītyādi / nahyastyasaṃbhavaḥ sarvatrāsmin kāryajāte kramavatyapi devadattasya sākṣātkarturanusyūtatvāt / tathehāpi yadyapyākāśādikrameṇaiva sṛṣṭistathāpyākāśānakālānilādau tatra tatra sākṣāt parameśvarasya kartṛtvācchakyaṃ vaktuṃ parameśvarādākāśaḥ saṃbhūta iti / śakyaṃ ca vaktuṃ parameśvarādanalaḥ saṃbhūta ityādi / yadi tvākāśādvāyurvāyosteja ityuktvā tejaso vāyurvāyorākāśa iti brūyādbhavedvirodhaḥ / na caitadasti / tasmādamūṣāmavivādaḥ śrutīnām / evaṃ 'sa imāṃllokānasṛjata' ityupakramābhidhāyinyapi śrutiraviruddhā / eṣā hi svavyāpāramabhidhānakrameṇa kurvatī nābhidheyānāṃ kramaṃ niruṇāddhi / te tu yathākramāsthitā evākrameṇocyante-yathā kramavanti jñānāni jānātīti / tadevamavigānam / abhyupetya tu vigānamucyate-sṛṣṭau khalvetadvigānam / sraṣṭā tu sarvavedāntavākyeṣvanusyūtaḥ parameśvaraḥ pratīyate / nātra śrutivigānaṃ mātrayāpyasti / naca sṛṣṭivigānaṃ sraṣṭari tadadhīnanirūpaṇe vigānamāvahatīti vācyam / nahyeṣa sraṣṭṛtvamātreṇocyate 'pi tu 'satyaṃ jñānamanantaṃ brahma' ityādinā rūpeṇocyate sraṣṭā / taccāsya rūpaṃ sarvavedāntavākyānugatam / tajjñānaṃ ca phalavat / 'brahmavidāpnoti param' 'tarati śokamātmavit' ityādi śruteḥ / sṛṣṭijñānasya tu na phalaṃ śrūyate / tena 'phalavatsaṃnidhāvaphalaṃ tadaṅgam' iti sṛṣṭivijñānaṃ sraṣṭṛbrahmavijñānāṅgaṃ tadanuguṇaṃ sadbrahmajñānāvatāropāyatayā vyākhyeyam / tathāca śrutiḥ-'annena somya śuṅgenāpo mūlamanviccha' ityādikā / śuṅgenāgreṇa / kāryeṇeti yāvat / tasmānna sṛṣṭivipratipattiḥ sraṣṭari vipratipattimāvahati / api tu 'guṇe tvanyāyakalpanā' iti tadanuguṇatayā vyākhyeyā / yacca kāraṇe vigānam'asadvā idamatra asīt' iti, tadapi 'tadapyeṣa śloko bhavati' iti pūrvaprakṛtaṃ sadbrahmaṇākṛṣya 'asadevedamatra āsīt' ityucyamānaṃ tvasato 'bhidhāne 'saṃbaddhaṃ syāt / śrutyantareṇa ca mānāntareṇa ca virodhaḥ / tasmādaupacārikaṃ vyākhyeyam / 'taddhaika āhurasadevedamatra āsīt' iti tu nirākāryatayopanyastamiti na kāraṇe vivāda iti sūtre caśabdastvarthaḥ /

pūrvapakṣaṃ nivartayati /
ākāśādiṣu sṛjyamāneṣu kramavigāne 'pi na sraṣṭari vigānam /
kutaḥ /
yathaikasyāṃ śrutau vyapadiṣṭaḥ parameśvaraḥ sarvasya kartā tathaiva śrutyantareṣūkteḥ, kena rūpeṇa, kāraṇatvena, aparaḥ kalpo yathā vyapadiṣṭaḥ krama ākāśādiṣu, 'ātmana ākāśaḥ saṃbhūta ākāśādvāyurvāyoragniragnerāpo 'dbhyaḥ pṛthivī' iti, tasyaiva kramasyānapabādhanena 'tattejo 'sṛjata' ityādikāyā api sṛṣṭerukterna sṛṣṭāvapi vigānam //14 //

1.4.4.15.

nanvekatrātmana ākāśakāraṇatvenoktiranyatra ca tejaḥ kāraṇatvena, tatkathamavigānamiti / ata āha- #kāraṇatveti# / hetau tṛtīyā / sarvatrākāśānalānilādau sākṣātkāraṇatvenātmanaḥ / prapañcitaṃ caitadadhastāt /

vyakriyata iti ca karmakartari karmaṇi vā rūpaṃ, na cetanatiriktaṃ kartāraṃ pratikṣipati kintūpasthāpayati /
nahi lūyate kedāraḥ svayameveti vā lūyate kedāra iti vā lavitāraṃ devadattādiṃ pratikṣipati /
api tūpasthāpayatyeva /
tasmātsarvamavadātam //15 //

1.4.5.16.

#jagadvācitvāt# / nanu 'brahma te bravāṇi' iti brahmābhidhānaprakaraṇāt, upasaṃhāre ca 'sarvān pāpmano 'pahatya sarveṣāṃ ca bhūtānāṃ śraiṣṭhyaṃ svārājyaṃ paryeti ya evaṃ veda' iti niratiśayaphalaśravaṇādbrahmavedanādanyatra tadasaṃbhavāt, ādityacandrādigatapuruṣakartṛtvasya ca 'yasya vaitatkarma' iti cāsyāsatyavacchede sarvanāmnā pratyakṣasiddhasya jagataḥ paramārśena, jagatkartṛtvasya ca brahmaṇo 'nyatrāsaṃbhavātkathaṃ jīvamukhyaprāṇāśaṅkā / ucyate-brahma te bravaṇīti bālākinā gārgyeṇa brahmābhidhānaṃ pratijñāya tattadādityādigatābrahmapuruṣābhidhānena na tāvadbrahmoktam / yasya cājātaśatroḥ 'yo vai bālāke eteṣāṃ puruṣāṇāṃ kartā yasya vaitatkarma' iti vākyaṃ na tena brahmābhidhānaṃ pratijñātam / na cānyadīyenopakrameṇānyasya vākyaṃ śakyaṃ niyantum / tasmādajātaśatrorvākyasaṃdarbhapaurvāparyaparyālocanayā yo 'syārthaḥ pratibhāti sa eva grāhyaḥ / atra ca karmaśabdastāvadvyāpāre nerūḍhavṛttiḥ / kārye tu kriyata iti vyutpattyā vartate / naca rūḍhau satyāṃ vyutpattiryuktāśrayitum / naca brahmaṇa udāsīnasyāpariṇāmino vyāpāravattā / vākyaśeṣe ca 'athāsmin prāṇa evaikadhā bhavati' iti śravaṇātparispandalakṣaṇasya ca karmaṇo yatropapattiḥ sa eva veditavyatayopadiśyate / ādityādigatapuruṣakartṛtvaṃ ca prāṇasyopapadyate, hiraṇyagarbharūpaprāṇāvasthāviśeṣatvādādityādidevatānām / 'katama eko devaḥ prāṇaḥ' iti śruteḥ / upakramānurodhena copasaṃhāre sarvaśabdaḥ sarvān pāpmana iti ca sarveṣāṃ bhūtānāmiti cāpekṣikavṛttirvahūn pāpmano bahūnāṃ bhūtānāmityevaṃparo draṣṭavyaḥ / ekasmin vākye upakramānurodhādupasaṃhāro varṇanīyaḥ / yadi tu dṛptabālākimabrahmaṇi brahmābhidhāyinamapodyājātaśatrorvacanaṃ brahmaviṣayamevānyathā tu taduktādviśeṣaṃ vivakṣorabrahmābhidhānamasaṃbaddhaṃ syāditi manyate, tathāpi naitadbrahmābhidhānaṃ bhavitumarhati, apitu jīvābhidhānameva, yatkāraṇaṃ veditavyatayopanyastasya puruṣāṇāṃ karturvedanāyopetaṃ bālakiṃ prati bubodhayiṣurajātaśatruḥ suptaṃ puruṣamāmantryāmāntraṇaśabdāśravaṇāt prāṇādīnāmabhoktṛtvamasvāmitvaṃ pratibodha yaṣṭighātotthānāt prāṇādivyatiriktaṃ jīvaṃ bhoktāraṃ svāminaṃ pratibodhayati / parastādapi 'tadyathā śreṣṭhī svairbhuṅkte yathā vā svāḥ śreṣṭhinaṃ bhuñjantyevamevaiṣa prajñātmaitairātmabhirbhuṅkte evamevaita ātmāna enamātmānaṃ bhuñjanti' iti śravaṇāt / yathā śreṣṭhī pradhānaḥ puruṣaḥ svairbhṛtyaiḥ karaṇabhūtairviṣayān bhuṅkte, yathā vā svā bhṛtyāḥ śreṣṭhinaṃ bhuñjanti / te hi śreṣṭhinamaśanācchādanādigrahaṇena bhuñjanti / evamevaiṣa prajñātmā jīva etairādityādigaitarātmabhirviṣayān bhuṅkte / te hyādityādaya ālokavṛṣṭyādinā sācivyamācaranto jīvātmānaṃ bhojayanti, jīvātmānamapi yajamānaṃ tadutsṛṣṭahavirādānādādityādayo bhuñjanti, tasmājjīvātmaiva brahmaṇo 'bhedādbrahmeha veditavyatayopadiśyate / #yasya vaitatkarma iti# / jīvapratyuktānāṃ dehendriyādīnāṃ ka4ma jīvasya bhavati / karmajanyatvādvā dharmādharmayoḥ karmaśabdavācyatvaṃ rūḍhyanusārāt / tau ca dharmādharmau jīvasya / dharmādharmākṣiptatvāccādityādīnāṃ bhogopakaraṇānāṃ teṣvapi jīvasya kartṛtvamupapannam / upapannaṃ ca prāṇasṛttvājjīvasya prāṇaśabdatvam / ye ca praśnaprativacane-'kkaiṣa etad bālāke puruṣo 'śayiṣṭa yadā suptaḥ svapnaṃ na kañcana paśyati' iti / anayorapi na spaṣṭaṃ brahmābhidhānamupalabhyate /

jīvavyatirekaśca prāṇātmano hiraṇyagarbhasyāpyupapadyate /
tasmājjīvaprāṇayoranyatara iha grāhyo na raparameśvara iti prāptam /
#evaṃ prāpte#ucyate-'mṛṣṭāvādinamāpodya bālākiṃ brahmavādinam /
rājā kathamasaṃbaddhaṃ mithyā vā vaktumarhati //

' yathā hi kenacinmaṇilakṣaṇajñamamāninā kāce maṇireva veditavya ityakte parasya kāco 'yaṃ maṇirna tallakṣaṇāyogādityabhidhāya ātmano viśeṣaṃ jijñāpayiṣostattvābhidhānamasaṃbaddham / amaṇau maṇyabhidhānaṃ na pūrvavādino viśeṣamāpādayati svayamapi mṛṣābhidhānāt / tasmādanenottaravādinā pūrvavādino viśeṣamāpādasatā maṇitattvameva vaktavyam / evamajātaśatruṇā dṛptabālākerabrahmavādino viśeṣamātmano darśayatā jīvaprāṇābhidhāne asaṃbaddhamuktaṃ syāt / tayorvābrahmaṇorbrahmābhidhāne mithyābhihitaṃ syāt / tathā ca na kaścidviśeṣo bālākergārgyādajātaśatrorbhavet / tasmādanena brahmatattvamabhidhātavyam / tathā satyasya na mithyāvadyam / tasmāt 'brahma te bravāṇi' iti brahmaṇopakramāt, sarvān pāpmano 'pahatya sarveṣāṃ ca bhūtānāṃ śraiṣṭhyaṃ svarājyaṃ paryeti ya evaṃ veda' iti ca sati saṃbhave sarvaśruterasaṃkocānniratiśayena phalenopasaṃhārāt, brahmavedanādanyataśca tadanupapatteḥ, ādityādipuruṣakartṛtvasya ca svātantryalakṣaṇasya mukhyasya brahmaṇyeva saṃbhavādanyeṣāṃ hiraṇyagarbhādīnāṃ tatpāratantryāt, 'kkaiṣa etadbālāke' ityāderjīvādhikaraṇabhavanāpādanapraśnasya 'yadā suptaḥ svapnaṃ na kañcana paśyatyathāsmin prāṇa evaikadhā bhavati' ityāderuttasya ca brahmaṇyevopapatterbrahmaviṣayatvaṃ niścīyate / atha kasmānna bhavato hiraṇyagarbhagocare eva praśnottare,

tathā ca naitābhyāṃ brahmaviṣayatvasiddhirityetannirācikīrṣuḥ paṭhati-etasmādātmanaḥ prāṇā yathā yathāyatanaṃ pratiṣṭhanta iti / etaduktaṃ bhavati-ātmaiva bhavati jīvaprāṇādīnāmadhikaraṇaṃ nānyaditi / yadyapi ca jīvo nātmano bhidyate tathāpyupādhyavacchinnasya paramātmano jīvatvenopādhibhedādbhedamāropyādhārādheyabhāvo draṣṭavyaḥ / evaṃ ca jīvabhavanādhāratvamapādānatvaṃ ca paramātmana upapannam / tadevaṃ bālākyajātaśatrusaṃvādavākyasaṃdarbhasya brahmaparatve sthite #yasya vaitatkarma#iti vyāpārābhidhāne na saṃgacchata iti karmaśabdaḥ kāryābhidhāyī bhavati, etaditisarvanāmaparāmṛṣṭaṃ ca tatkāryaṃ, sarvanāma cedaṃ saṃnihitaparāmarśi, naca kiñcidiha śabdoktamasti saṃnihitam / na cādityādipuruṣāḥ saṃnihitā api parāmarśārhāḥ bahutvāt puṃliṅgatvācca / etaditi caikasya napuṃsakasyābhidhānāt 'eteṣāṃ puruṣāṇāṃ kartā' ityanenaiva gatārthatvācca / tasmādaśabdoktamapi pratyakṣasiddhaṃ saṃbandhārhaṃ jagadeva parāmraṣṭavyam / #etaduktaṃ bhavati# / atyalpamidamucyate eteṣāmādityādigatānāṃ jagadekadeśabhūtānāṃ karteti, kintu kṛtsnameva jagadyasya kāryamiti vāśabdena sūcyate / jīvaprāṇaśabdau ca brahmaparau jīvaśabdasya brahmopalakṣaṇaparatvāt / na punarbrahmaśabdo jīvopalakṣaṇaparaḥ / tathā sati hi vahnasamañjanaṃ syādityuktam / na cānadhigatārthāvabodhanasvarasasya śabdasyādhigatavodhanaṃ yuktam / nāpyanadhigatenādhigatopalakṣaṇamupapannam / naca saṃbhavatyekavākyatve vākyabhedo nyāṭyaḥ / vākyaśeṣānurodhena ca jīvaprāṇaparamātmopāsanātrayavidhāne vākyatrayaṃ bhavet / paurvāparyaparyālocanayā tu brahmopāsanaparatve ekavākyataiva / tasmānna jīvaprāṇaparatvamapi tu brahmaparatvameveti siddham / syādetat / nirdiśyantāṃ puruṣāḥ kāryāstadviṣayā tu kṛtiranirdiṣṭā tatphalaṃ vā kāryasyotpattista yasyedaṃ karmeti nirdekṣyete, tataḥ kutaḥ paunaruktyamityata āha- #nāpi puruṣaviṣayasyeti# / etaduktaṃ bhavati-kartṛśabdenaiva kartāramabhidadhattā tayorupāttatvādākṣiptatvāt /

nahi kṛtiṃ vinā kartā bhavati /
nāpi kṛtirbhāvanāparābhidhānā bhūtimutpattiṃ vinetyarthaḥ /
nanu yadīdamā jagatparāmṛṣṭaṃ tatastadantarbhūtāḥ puruṣā apīti ya eteṣāṃ puruṣāṇāmiti punaruktamityata āha- #etaduktaṃ bhavati /
ya eṣāṃ puruṣāṇāmiti# //16 //

1.4.5.17.

// 17 //

1.4.5.18.

nanu 'prāṇa evaikadhā bhavati' ityādikādapi vākyājjīvātiriktaḥ kutaḥ pratīyata ityato vākyāntaraṃ paṭhati- #etasmādātmanaḥ prāṇā iti# / api ca sarvavedāntasiddhametadityāha- #suṣuptikāle ceti# / vedāntaprakriyāyāmevopapattimupasaṃhāravyājenāha- #tasmādyatrāsya#ātmano yato niḥsaṃbodho 'taḥ svacchatārūpamiva rūpamasyeti svacchatārūpo na tu svacchataiva / layavikṣepasaṃskārayostatra bhāvāt / samudācaradvṛttivikṣepābhāvamātreṇopamānam / etadeva vibhajate-upādhibhiḥ antaḥkaraṇādibhiḥ janitaṃ yadviśeṣavijñānaṃ ghaṭapaṭādivijñānaṃ tadrihitaṃ svarūpamātmanaḥ yadi vijñānamityevocyeta tatastadaviśiṣṭamanavacchinnaṃ sadbrahmaiva syāttacca nityamiti nopādhijanitaṃ nāpi tadrihitaṃ svarūpaṃ brahmasvabhāvasyāprahāṇāt / ata uktam- #viśeṣeti# / yadā tu layalakṣaṇāvidyopabṛṃhito vikṣepasaṃskāraḥ samudācarati tadā viśeṣavijñānotpādātsvapnajāgarāvasthātaḥ paramātmano rūpādbhraṃśarūpamāgamanamiti / na kevalaṃ kauṣītakibrāhmaṇe, vājasaneye 'pyevameva praśnottarayorjīvavyatiriktamānamananti paramātmānamityāha- #apicaivameka iti# / nanvatrākāśaṃ śayanasthānaṃ tatkutaḥ paramātmapratyaya ityata āha- #ākāśaśabdaśceti# / na tāvanmukhyasyākāśasyātmādhāgtavasaṃbhavaḥ / yadapi ca dvāsaptatisahasrahitābhidhānāḍīsaṃcāreṇa suṣuptyavasthāyāṃ purītadavasthānamuktaṃ tadapyantaḥkaraṇasya / tasmāt 'daharo 'sminnantarākāśaḥ' itivadākāśaśabdaḥ paramātmani mantavya iti / prathamaṃ bhāṣyakṛtā jīvanirākaraṇāya sūtramidamavatāritam / tatra mandadhiyāṃ nedaṃ prāṇanirākaraṇāyeti buddhirmā bhūdityāśayavānāha- #prāṇanirākaraṇasyāpīti# /

tau hi bālākyajātaśatrū suptaṃ puruṣamājagmatuḥ / tamajātaśatrurnāmabhirāmantrayāñcakre 'bṛhat pāṇḍuravāsaḥ somarājan' iti / sa amantryamāṇo nottasthau /

taṃ pāṇināpeṣaṃ bodhayāñcakāra /
sa hottasthau /
'sa hovācajātaśatruryatraiṣa etatsupto 'bhūt' ityādi /
so 'yaṃ suptapuruṣotthāpanena prāṇādivyatiriktopadeśa iti //18 //

1.4.6.19.

#vākyānvayāt# / nanu maitreyībrāhmaṇopakrame yājñavalkyena gārhasthyāśramāduttamāśramaṃ yiyāsatā maitraiṭyā bhāryāyāḥ kātyāyanyā sahārthasaṃvibhāgakaraṇa ukte maitreyī yājñavalkyaṃ pratimamṛtatvārthinī prapaccha, yannu ma iyaṃ bhagoḥ sarvā pṛthvī vittena pūrṇā syātkimahaṃ tanāmṛtā syāmuta neti / tatra neti hovāca yājñavalkyaḥ / yathaivopakaraṇavatāṃ jīvitaṃ tathaiva te jīvitaṃ syādamṛtatvasya tu nāśāsti vittena / evaṃ vittenāmṛtatvāśā bhavedyadi vittasādhyāni karmāṇyamṛtatve upayujyeran / tadeva tu nāsti, jñānasādhyatvādamṛtatvasya karmaṇāṃ ca jñānavirodhināṃ tatsahabhāvitvānupapatteriti bhāvaḥ / sā hovāca maitreyī yenāhaṃ nāmṛtā syāṃ kimahaṃ tenaṃ kuryāṃ yadeva bhagavān veda tadeva me brūhi / amṛtatvasādhanamiti śeṣaḥ / tatrāmṛtatvasādhanajñānopanyāsāya vairāgyapūrvakatvāttasya rāgaviṣayeṣu teṣu teṣu patijāyādiṣu vairāgyamutpādayituṃ yājñavalkyo 'na vā are patyuḥ kāmāya' ityādivākyasaṃdarbhamuvāca / ātmaipādhikaṃ hi priyatvameṣāṃ na tu sākṣāt priyāṇyetāni / tasmādetebhyaḥ patijāyādibhyo viramya yatra sākṣātprema sa eva #ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ# / vāśabdo 'vadhāraṇe / vā are darśanena śravaṇādisādhanenedaṃ jagatsarvaṃ viditaṃ bhavatīti vākyaśeṣaḥ / yato nāmarūpātmakasya jagatastattvaṃ pāramārthikaṃ rūpamātmaiva bhujaṅgasyeva samāropitasya tattvaṃ rajjuḥ / tasmādātmani vidite sarvamidaṃ jagattattvaṃ viditaṃ bhavati, rajjvāmiva viditāyāṃ samāropitasya bhujaṅgasya tattvaṃ viditaṃ bhavati, yatastasmādātmaiva draṣṭavyo na tu tadatiriktaṃ jagat svarūpeṇa draṣṭavyam / kutaḥ / yato 'brahma taṃ parādāt' brāhmaṇajātirbrahmaṇo 'hamityevamabhimāna iti yāvat / parādāt parākuryādamṛtatvapadāt / kaṃ, yo 'nyatrātmano brahma brāhmaṇajātiṃ veda / evaṃ kṣatriyādiṣvapi draṣṭavyam / ātmaiva jagatastattvaṃ na tu tadatiriktaṃ kiñcittaditi / atraiva bhagavatī śrutirupapattiṃ dṛṣṭāntaprabandhenāha / yat khalu yadgrahaṃ vinā na śakyate grahītuṃ tattato na vyatiricyate / yathā rajataṃ śuktikāyāḥ, bhujaṅgo vā rajjoḥ, dundubhyādiśabdasāmānyādvā tattacchabdabhedaḥ / na gṛhyante ca cidrūpagrahaṇaṃ vinā sthitikāle nāmarūpāṇi / tasmānna cidātmano bhidyante / tadidamuktam #-sa yathā dundubherhanyamānasyeti# / dundubhigrahaṇena tadgataṃ śabdasāmānyamupalakṣayati / na kevalaṃ sthitikāle nāmarūpaprapañcaścidātmātirekeṇāgrahaṇāccidātmano na vyatiricyate 'pi tu nāmarūpotpatteḥ prāgapi cidrūpāvasthānāt tadupādānatvācca nāmarūpaprapañcasya tadanatirekaḥ, rajjūpādānasyeva bhujaṅgasya rajjoranatireka ityetadvṛṣṭāntena sādhayati bhagavatī śrutiḥ-'sa yathārdraidho 'grerabhyāhitasya pṛthagdhūnā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitametadyadṛgvedaḥ' ityādinā caturvidho mantra uktaḥ / itihāsa ityādināṣṭavidhaṃ brāhmaṇamuktam / etaduktaṃ bhavati-yathāgnimātraṃ prathamamavagamyate śrudrāṇāṃ visphuliṅgānāmupādānām / atha tato visphuliṅgā vyuccaranti / na caite 'gnestattvānyatvābhyāṃ śakyantaṃ nirvuktam / evamṛgvedādayo 'pyalpaprayatnādbrahmaṇo vyuccaranto na tatastattvānyatvābhyāṃ nirucyante / ṛgādibhirnāmopalakṣyate / yadā ca nāmadheyasyeyaṃ gatistadā tatpūrvakasya rūpadheyasya kaiva katheti bhāvaḥ / na kevalaṃ tadupādānatvāttato na vyatiricyate nāmarūpaprapañcaḥ, pralayasamaye ca tadanupraveśāttato na vyatiricyate / yathā sāmudramevāmbhaḥ pṛthivītejaḥ saṃparkāt kāṭhinyamupagataṃ saindhavaṃ khilyaḥ, sa hi svākāre samudre kṣipto 'mbha eva bhavati, evaṃ cidambhodhau līnaṃ jagacchideva bhavati na tu tato 'tiricyata iti / etaddṛṣṭāntaprabandhenāha- #sa yathā sarvāsāmapāmityādi# / dṛṣṭāntaprabandhamuktvā dārṣṭāntike yojayati- #evaṃ vā are idaṃ mahaditi# / bahuttvena brahmoktam / idaṃ brahmetyarthaḥ / bhūtaṃ satyam / anantaṃ nityam / apāraṃ sarvagatam / #vijñānaghanaḥ# / vijñānaikarasa iti yāvat / etebhyaḥ kāryakāraṇabhāvena vyavasthaitebhyo bhūtebhyaḥ samutthāya sāmyenotthāya / kāryakāraṇasaṃghātasya hyavacchedādduḥ khitvaśokitvādayastadavacchinne cidātmani tadviparīte 'pi pratīyante, yathodakapratibimbite candramasi toyagatāḥ kampādayaḥ / tadidaṃ sāmyenotthānam / yadā tvāgamācāryopadeśapūrvakamanananididhyāsanaprakarṣaparyantajo 'sya brahmasvarūpasākṣātkāra upāvartate tadā nirmṛṣṭanikhilavāsanāvidyāmalasya kāryakāraṇasaṃghātabhūtasya vināśe tānyeva bhūtāni naśyantyani tadupādhiścidātmanaḥ khilyabhāvo vinaśyati / tato na pretya kāryakāraṇabhūtanivṛttau rūpagandhādisaṃjñāstīti / na pretya saṃjñāstīti saṃjñāmātraniṣedhādātmā nāstīti manyamānā sā maitreyī hovāca, atraiva mā bhagavānamūmuhanmohitavān na pretya saṃjñāstīti / sa hovāca yājñavalkyaḥ svābhiprāyaṃ, dvaite hi rūpādiviśeṣasaṃjñānibandhano duḥkhitvādyabhimānaḥ /

ānandajñānaikarasabrahmādvayānubhave tu tat kena kaṃ paśyet, brahma vā kena vijānīyāt / nahi tadāsya karbhāvo 'sti svaprakāśatvāt / etaduktaṃ bhavati-na saṃjñāmātraṃ mayā vyāsedhi, kintu viśeṣasaṃjñeti / tadevamamṛtatvaphalenopakramāt, madhye cātmavijñānena sarvavijñānaṃ pratijñāya tadupapādanāt, upasaṃhāre ca mahadbhūtamanantamityādinā ca brahmarūpabhidhānāt, dvaitanindayā cādvaitaguṇakīrtanādbrahmaiva maitreyībrahmaṇe pratipādyaṃ na jīvātmeti nāsti pūrvapakṣa ityanārabhyamevedamadhikaraṇam / atrocyate-bhoktṛtvajñātṛtājīvarūpotthānasamādhaye maitreyībrahmaṇe pūrvapakṣeṇopakramaḥ kṛtaḥ / patijāyādibhogyasaṃbandho nābhokturbrahmaṇo yujyate, nāpijñānakartṛtvamakartuḥ sākṣācca mahato bhūtasya vijñānātmabhāvena samuttānābhidhānaṃ vijñānātmana eva draṣṭavyatvamāha /

anyathā brahmaṇo draṣṭavyatvapare 'smin brāhmaṇo tasya vijñānātmatvena samutthānābhidhānamanupayuktaṃ syāttasya tu draṣṭavyamupayujyata ityupakramamātraṃ pūrvapakṣaḥ kṛtaḥ /
#bhoktrarthatvācca bhogyajātasyeti#tadupodbalamātram /
siddhāntastu nigadavyākhyātena bhāṣyeṇoktaḥ //19 //

1.4.6.20.

tadevaṃ paurvāparyālocanayā maitreyībrāhmaṇasya brahmadarśanaparatve sthite bhoktrā jīvātmanopakramamācāryadeśīyamatena tāvatsamādhatte sūtrakāraḥ- #pratijñāsiddherliṅgamāśmaradhyaḥ# /

yathā hi vahnervikārā vyuccaranto visphuliṅgā na vahneratyantaṃ bhidyante, tadrūpanirūpaṇatvāt, nāpi tato 'tyantamabhinnāḥ, vahneriva parasparavyāvṛttyabhāvaprasaṅgāt, tathā jīvātmano 'pi brahmavikāra na brahmaṇo 'tyantaṃ bhidyante, cidrūpatvābhāvaprasaṅgāt /
nāpyatyantaṃ na bhidyante, parasparaṃ vyāvṛttyabhāvaprasaṅgāt, sarvajñaṃ pratyupadeśavaiyarthyācca /
tasmātkathañcidbhedo jīvātmanāmabhedaśca /
tatra tadvijñānena sarvavijñānapratijñāsiddhaye vijñānātmaparamātmanorabhedamupādāya paramātmani darśayitavye vijñānātmanopakrama ityāśmaradhya ācāryo mene //20 //

1.4.6.21.

ācāryadeśīyāntaramatena samādhatte- #utkramiṣyata evaṃbhāvādisyauḍulomiḥ# /

jīvo hi paramātmano 'tyantaṃ bhinna eva san dehendriyamanobuddhyupadhānasaṃparkātsarvadā kaluṣaḥ, tasya ca jñānadhyānādisādhanānuṣṭhānātsaṃprasannasya dehendriyādisaṃghātādutkramiṣyataḥ paramātmanaikyopapatteridamabhedenopakramaṇam /
etaduktaṃ bhavati-bhaviṣyantamabhedamupādāya bhedakāle 'pyabheda uktaḥ /
yathāhuḥ pāñcarātrikāḥ-'āmukterbheda eva syājjīvasya ca parasya ca /
bhuktasya tu na bhedo 'sti bhedahetorabhāvataḥ //

' iti / atraiva śrutimupanyasyati- #śrutiścaivamiti# /

pūrvaṃ dehendriyādyupādhikṛtaṃ kaluṣatvamātmana uktam /
saṃprati svābhāvikameva jīvasya nāmarūpaprapañcāśrayatvalakṣaṇaṃ kāluṣyaṃ pārthivānāmaṇūnāmiva śyāmatvaṃ kevalaṃ pākeneva /
jñānadhyānādinā tadapanīya jīvaḥ parātparataraṃ puruṣamupaitītyāha- #kkacicca jīvākṣayamapīti# /
nadīnidarśanam 'yathā somyemā nadyaḥ' iti //21 //

1.4.6.22.

tadevamācāryadeśīyamatadvayamuktvātrāparituṣyannācāryamatamāha sūtrakāraḥ #-avisthiteriti kāśakṛtsnaḥ# / etadvyācaṣṭe- #asyaiva paramātmana iti# / na jīva ātmano 'nyaḥ / nāpi tadvikāraḥ kintvātmaivāvidyopādhānakalpitāvacchedaḥ / ākāśa iva ghaṭamaṇikādikalpitāvacchedo ghaṭākāśo maṇikākāśo na tu paramākāśādanyastadvikāro vā / tataśca jīvātmanopakramaḥ parāmātmanaivopakramastasya tato 'bhedāt / sthūladarśilokapratītisaukaryāyaupādhikenātmarūpeṇopakramaḥ kṛtaḥ / atraiva śrutiṃ pramāṇayati- #tathāceti# / atha vikāraḥ paramātmano jīvaḥ kasmānna bhavatyākāśādivadityāha- #naca tejaḥprabhṛtīnāmiti# / nahi yathā tejaḥprabhṛtīnāmātmavikāratvaṃ śrūyate evaṃ jīvasyeti / ācāryatrayamataṃ vibhajate- #kāśakṛtsnasyācāryasyeti# / ātyantike satyabhede kāryakāraṇabhāvābhāvādanātyantiko 'bheda āstheyaḥ, tathāca kathañcidbhedo 'pīti tamāsthāya kāryakāraṇabhāva iti matatrayamuktvā kāśakṛtsnīyamataṃ sādhutvena nirdhārayati- #tatra teṣu#madhye / #kāśakṛtsnīyaṃ matamiti# / ātyantike hi jīvaparamātmanorabhede tāttvike 'nādyavidyopādhikalpito bhedastattvamasīti jīvātmano brahmabhāvatattvopadeśaśravaṇamanananididhyāsanaprakarṣaparyantajanmanā sākṣātkāraṇe vidyayā śakyaḥ samūlakāṣaṃ kaṣituṃ, rajjvāmahivibhrama iva rajjutattvasākṣātkāreṇa, rājaputrasyeva va mlecchakule vardhamānasyātmani samāropito mlecchabhāvo rājaputro 'sīti āptopadeśena / na tu mṛdvikāraḥ śarāvādiḥ śataśo 'pi mṛnmṛditi cintyamānastajjanmanā mṛdbhāvasākṣātkāreṇa śakyo nivartayituṃ, tatkasya hetoḥ, tasyāpi mṛdo bhinnābhinnasya tāttvikatvāt, vastutastu jñānenocchettumaśakyatvāt, so 'yaṃ pratipādayiṣitārthānusāraḥ / api ca jīvasyātmavikāratve tasya jñānadhyānādisādhanānuṣṭhānāt svaprakṛtāvapyaye sati nāmṛtatvasyāśāstītyapuruṣārthatvamamṛtatvaprāpiśrutivirodhaśca / kāśakṛtsnamate tvetadubhayaṃ nāstītyāha- #evaṃ ca satīti# / nanu yadi jīvo na vikāraḥ kintu brahmaiva kathaṃ tarhi tasminnāmarūpāśrayatvaśrutiḥ, kathañca 'yathāgneḥ śrudrā visphuliṅgā' iti brahmavikāraśrutirityāśaṅkāmupasaṃhāravyājena nirākaroti- #ataśca svāśrayasyeti# / yataḥ pratipādayiṣitārānusāraścāmṛtatvaprāptiśca vikārapakṣe na saṃbhavataḥ, ataśceti yojanā / dvitīyapūrvapakṣabījamanayaiva trisūtryāpākaroti- #yadapyuktamiti# / śeṣamatirohitārthaṃ vyākhyātārthaṃ ca / tṛtīyapūrvapakṣabījanirāse kāśakṛtsnīyenaivetyavadhāraṇaṃ tanmatāśrayaṇenaiva tasya śakyanirāsatvāt / aikāntike hyādvaite ātmano 'nyakarmakaraṇe 'kena kaṃ paśyet' iti ātmanaśca karmatvaṃ 'vijñātāramare kena vijānīyāt' iti śakyaṃ niṣeddhum /

bhedābhedapakṣe vaikāntike vā bhede sarvametadadvaitāśrayamaśakyamityavadhāraṇasyārthaḥ / na kevalaṃ kāśakṛtsnīyadarśanāśrayaṇena bhūtapūrvagatyā vijñātṛtvamapi tu śrutipaurvāparyaparyālocanayāpyevamevetyāha- #api ca yatra hīti# / kasmāt punaḥ kāśakṛtsnasya matamāsthīyate netareṣāmācāryāṇāmityata āha- #darśitaṃ tu purastāditi# / kāśakṛtsnīyasya matasya śrutiprabandhopanyāsena punaḥ śrutimattvaṃ smṛtimattvaṃ copasaṃhāropakramamāha- #ataśceti# / kkacitpāṭha ātaśceti / tasyāvaśyaṃ cetyarthaḥ / jananajarāmaraṇabhītayo vikriyāstāsāṃ sarvāsāṃ 'mahānajaḥ' ityādinā pratiṣedhaḥ / pariṇāmapakṣe 'nyasya cānyabhāvapakṣe aikāntikādvaitapratipādanaparāḥ 'ekamevādvitīyam' ityādayaḥ, dvaitadarśananindāparāśca 'anyo 'sāvanyo 'hamasmi' ityādayaḥ, janmajarādivikriyāpratiṣedhaparāśca 'eṣa mahānajaḥ' ityādayaḥ śrutaya uparudhyeran / apica yadi jīvaparamātmanorbhedābhedāvāsthīyeyātāṃ tatastayormitho virodhātsamuccayābhāvādekasya balīyastve nātmani nirapavādaṃ vijñānaṃ jāyeta, balīyasaikena durbalapakṣāvalambino jñānasya bādhanāt / atha tvagṛhyamāṇaviśeṣatayā na balābalāvadhāraṇaṃ,tataḥ saṃśaye sati na suniścitārthamātmani jñānaṃ bhavet / suniścitārthaṃ ca jñānaṃ mokṣopāyaḥ śrūyate-'vedāntavijñānasuniścitārthāḥ' iti / tadetadāha- #anyathā mumukṣūṇāmiti# / 'ekatvamanupaśyataḥ' iti śrutirna punarekatvānekatve anupaśyata iti / nanu yadi kṣetrajñaparamātmanorabhedo bhāvikaḥ, kathaṃ tarhi vyapadeśabuddhibhedau kṣetrajñaḥ paramātmeti kathañca nityaśuddhabuddhamuktasvabhāvasya bhagavataḥ saṃsāritā / avidyākṛtanāmarūpopādhivaśāditi cet / kasyeyamavidyā / na tāvajjīvasya, tasya paramātmano vyatirekābhāvāt / nāpi paramātmanaḥ, tasya vidyaikarasyāvidyāśrayatvānupapatteḥ / tadatra saṃsāritvāsaṃsāritvavidyāvidyāvattvarūpaviruddhayadharmasaṃsargudbuddhivyapadeśabhedāccāsti jīveśvarayorbhedo 'pi bhāvika ityata āha- #sthite ca paramātmakṣetrajñātmaikatveti# / na tāvadbhedadābhedāvekātra bhāvikau bhavitumarhata iti viprapañcitaṃ prathame pāde / dvaitadarśananindayā caikāntikādvaitapratipādanaparāḥ paurvāparyālocanayā sarve vedāntaḥ pratīyante / tatra yathā bimbādavadatāttāttvike pratibimbānāmabhede 'pi nīlamaṇikṛpāṇakācādyupadhānabhedātkālpaniko jīvānāṃ bhedo buddhivyapadeśabhedau vartayati, idaṃ bimbamavadātamimāni ca pratibimbāni nīlotpalāśaśayāmalāni vṛttadīrghādibhedabhāñji bahūnīti, evaṃ paramātmanaḥ śuddhasvabhāvājjīvānamabheda aikāntike 'pyanirvacanīyānādyavidyopadhānabhedātkālpaniko jīvānāṃ bhedo buddhivyapadeśabhedāvayaṃ ca paramātmā śuddhavijñānānandasvabhāva ime ca jīvā avidyāśokaduḥkhādyupadravabhāja iti vartayati / avidyopadhānaṃ ca yadyapi vidyāsvabhāve paramātmani na sākṣādasti tathāpi tatpratibimbakalpajīvadvāreṇa parasminnucyate / na caivamanyonyāśrayo jīvavibhāgāśrayāvidyā, avidyāśrayaśca jīvavibhāga iti, bījāṅkuravadanāditvāt / ata eva kānuddiśyaiva īśvaro māyāmāracayatyanārthikāṃ, uddeśyanāṃ sargādau jīvānāmabhāvāt, kathaṃ cātmānaṃ saṃsāriṇaṃ vividhavedanābhājaṃ kuryādityādyanuyogo niravakāśaḥ / na khalvādimān saṃsāraḥ, nāpyādimānavidyājīvavibhāgaḥ, yenānuyujyeteti / atra ca nāmagrahaṇenāvidyāmupalakṣayati / syādetat / yadi na jīvān brahma bhidyate, hanta jīvaḥ sphuṭa iti brahmāpi tathā syāt, tathā ca 'nihitaṃ guhāyām' iti nopapadyata ityata āha- #nahi satyamiti# / yathāhi bimbasya maṇikṛpāṇādayo guhā evaṃ brahmaṇo 'pi pratijīvaṃ bhinnā avidyā guhā iti / yathā pratibimbeṣu bhāsamāneṣu bimbaṃ tadabhinnamapi guhyamevaṃ jīveṣu bhāsamāneṣu tadabhinnamapi brahma guhyam / astu tarhi brahmaṇo 'nyadguhyamityata āha- #naca brahmaṇo 'nya iti / ye tu#āśamarathyaprabhṛtayaḥ #nirbandhaṃ kurvanti te vedāntārthamiti# / brahmaṇaḥ sarvātmanā bhagaśo vā pariṇāmābhyupagame tasya kāryatvādanityatvācca tadaśrito mokṣo 'pi tathā syāt / yadi tvevamapi mokṣaṃ nityaṅkṛtakaṃ brūyustatrāha #-nyāyeneti# / evaṃ ye nadīsamudranidarśanenāmukterbhedaṃ muktasya cābhedaṃ jīvasyāsthiṣata teṣāmapi nyāyenāsaṃgatiḥ / no jātu ghaṭaḥ paṭo bhavati / nanūktaṃ yathā nadī samudro bhavatīti / kā punarnadyabhimatā āyuṣmataḥ / kiṃ pāthaḥ paramāṇava utaiṣāṃ saṃsthānabheda āhosvittadārabdho 'vayavī / tatra saṃsthānabhedasya vāvayavino vā samudraniveśe vināśāt kasya samudreṇaikatā / nadīpāthaḥ paramāṇūnāṃ tu samudrapāthaḥ paramāṇubhyaḥ pūrvavasthitebhyo bheda eva nābhedaḥ / evaṃ samudrādapi teṣāṃ bheda eva / ye tu kāśakṛtsnīyameva matamāsthāya jīvaṃ paramātmanoṃ'śamācakhyusteṣāṃ kathaṃ 'niṣphalaṃ niṣkriyaṃ śāntam' iti na śrutivirodhaḥ / niṣphalamiti sāvayavatvaṃ vyāsedhi na tu sāṃśatvam, aṃśaśca jīvaḥ paramātmano nabhasa iva karṇanemimaṇḍalāvacchinnaṃ nabhaḥ śabdaśravaṇayogyaṃ, vāyoriva ca śarīrāvacchinnaḥ pañcavṛttiḥ prāṇa iti cet / na tāvannabho nabhasoṃśaḥ, tasya tattvāt / karṇanemimaṇḍalāvacchinnamaṃśa iti cet, hanta tarhi prāptāprāptavivekena karṇanemimaṇḍalaṃ vā tatsaṃyogo vetyuktaṃ bhavati / naca karṇanemimaṇḍalāvacchinnamaṃśa iti cet, hanta tarhi prāptāprāptavivekena karṇanemimaṇḍalaṃ vā tatsaṃyogo vetyuktaṃ bhavati / naca karṇanemimaṇḍalaṃ tasyāṃśaḥ, tasya tato bhedāt /

tatsaṃyogo nabhodharmatvāttasyāṃśa iti cet / na / anupapatteḥ / nabhodharmatve hi tadanavayavaṃ sarvatrābhinnamiti tatsaṃyogaḥ sarvatra pratheta / nahyasti saṃbhavo 'navayavamavyāpyavartata iti / tasmāttatrāsti cedvyāpyaiva / na cedvyāpanoti tatra nāstyeva / vyāpyaivāsti kevalaṃ pratisaṃbandhyadhīnanirūpaṇatayā na sarvatra nirūpyata iti cet, na nāma nirūpyatām / tatsaṃyuktaṃ tu nabhaḥ śravaṇayogyaṃ sarvatrāstīti sarvatra śravaṇaprasaṅgaḥ / naca bhedābhedayoranyatareṇāṃśaḥ śakyo nirvaktum na cobhābhyāṃ, viruddhayorekatrāsamavāyādityuktam / tasmādanirvacanīyānādyavidyāparikalpita evāṃśo nabhaso na bhāvika iti yuktam / naca kālpaniko jñānamātrāyattajīvitaḥ kathamavijñāyamāno 'sti, asaṃścāṃśaḥ kathaṃ śabdaśravaṇalakṣaṇāya kāryāya kalpate, na jātu rajjvāmajñāyamāna urago bhayakampādikāryāya paryāpta iti vācyam / ajñātatvāsiddheḥ kāryavyaṅgatvādasya / kāryotpādātpūrvamajñātaṃ kathaṃ kāryotpādāṅgamiti cet / na / pūrvapūrvakāryotpādavyaṅgyatvādasatyapi jñāne tatsaṃskārānuvṛtteranāditvācca kalpanā tatsaṃskārapravāhasya / astu vānupapattireva kāryakāraṇayormāyātmakatvāt /

anupapattirhi māyāmupodbalayatyanupapadyamānārthatvānyamāyāyāḥ /
api ca bhāvikāṃśavādināṃ mate bhāvikāṃśasya jñānenocchettumaśakyatvānna jñānadhyānasādhano mokṣaḥ syāt /
tadevamakāśāṃśa iva śrotramanirvacanīyam /
evaṃ jīvo brahmaṇoṃ'śa iti kāśakṛtsnīyaṃ matamiti siddham //22 //

1.4.7.23.

#prakṛtiśca pratijñādṛṣṭāntānuparodhāt# / syādetat / vedāntānāṃ brahmaṇi samanvaye darśite samāptaṃ samanvayalakṣaṇamiti kimaparamavaśiṣyate yadarthamidamārabhyata iti śaṅkāṃ nirākartuṃ saṃgatiṃ darśayannavaśeṣamāha- #yathābhyudayeti# / atra ca lakṣaṇasya saṃgatimuktvā lakṣaṇenāsyādhikaraṇasya saṃgatiruktā / etaduktaṃ bhavati-satyaṃ jagatkāraṇe brahmaṇi vedāntānāmuktaḥ samanvayaḥ / tatra kāraṇabhāvasyobhayathā darśanājjagatkāraṇatvaṃ brahmaṇaḥ kiṃ nimittatvenaiva, utopādānatvenāpi / tatra yadi prathamaḥ pakṣastata upādānakāraṇānusāraṇe sāṃkhyasmṛtisiddhaṃ pradhānamabhyupeyam / tathā ca 'janmādyasya yataḥ' iti brahmalakṣaṇamasādhu, ativyāpteḥ pradhāne 'pi gatatvāt / asaṃbhavādvā /

yadi tūttaraḥ pakṣastato nātivyāptirnāpyavyāptiriti sādhu lakṣaṇam /
so 'yamavaśeṣaḥ /
tatra 'īkṣāpūrvakartṛtvaṃ prabhutvamasarūpatā /
nimittakāraṇeṣveva nopādāneṣu karhicit //

' tadidamāha- #tatra nimittakāraṇameva tāvaditi# / āgamasya kāraṇamātre paryavasānādanumānasya tadviśeṣaniyamamāgamo na pratikṣipatyapi tvanumanyata evetyāha- #pāriśeṣyādbrahmaṇo 'nyaditi# / brahmopādānatvasya prasaktasya pratiṣedhe 'nyatrāprasaṅgātsāṃkhyasmṛtiprasiddhamānumānikaṃ pradhānaṃ śiṣyata iti / ekavijñānena ca sarvavijñānapratijñānam 'uta tamādeśam' ityādinā, 'yathā somyaikena mṛtpiṇḍena' iti ca dṛṣṭāntaḥ, paramātmanaḥ prādhānyaṃ sūcayataḥ / yathā somaśarmaṇaikena jñātena sarve kaṭhā jñātā bhavanti / evaṃ prāpta ucyate #-prakṛtiśca# /

na kevalaṃ brahma nimittakāraṇaṃ, kutaḥ, pratijñādṛṣṭāntayoranuparodhāt /
nimittakāraṇatvamātre tu tāvuparudhyeyātām /
tathāhiḥ-'na mukhye saṃbhavatyarthe jaghanyā vṛttiriṣyate /
na cānumānikaṃ yuktamāgamenāpabādhitam //

sarve hi tāvadvedāntāḥ paurvāparyeṇa vīkṣitāḥ /
aikāntikādvaitaparā dvaitamātraniṣedhataḥ //

' tadihāpi pratijñādṛṣṭāntau mukhyārthāveva yuktau na tu 'yajamānaḥ prastaraḥ' itivadguṇakalpanayā netavyau, tasyārthavādasyātatparatvāt / pratijñādṛṣṭantavākyayostvadvaitaparatvādupādānakāraṇātmakatvāccopādeyasya kāryajātasyopādānajñānena tajjñānopapatteḥ / nimittakāraṇaṃ tu kāryādatyantabhinnamiti na tajjñāne kāryajñānaṃ bhavati / ato brahmopādānakāraṇaṃ jagataḥ / naca brahmaṇo 'nyannimittakāraṇaṃ jagata ityapi yuktam / pratijñādṛṣṭāntoparodhādeva / nahi tadānīṃ brahmaṇi jñāte sarvaṃ vijñātaṃ bhavati /

jagannimittakāraṇasya brahmaṇo 'nyasya sarvamadhyapātinastajjñānenāvijñānāt /
yata iti ca pañcamī na kāraṇamātre smaryate api tu prakṛtau, 'janikartuḥ prakṛtiḥ' iti /
tato 'pi prakṛtitvamavagacchāmaḥ /
dundubhigrahaṇaṃ dundubhyāghātagrahaṇaṃ ca tadgataśabdatvasāmānyopalakṣaṇārtham //23 //

1.4.7.24.

anāgatecchāsaṃkalpo 'bhidhyā /
etayā khalu svātantryalakṣaṇena kartṛtvena nimittatvaṃ darśitam /
'bahu syām' iti ca svaviṣayatayopādānatvamuktam //24 //

1.4.7.25.

#ākāśādeva# /
brahmaṇa evetyarthaḥ /
sākṣāditi ceti sūtrāvayavamanūdya tasyārthaṃ vyācaṣṭe- #ākāśādeveti# /
śrutirbrahmaṇo jagadupādānatvamavadhārayantī upādānāntarābhāvaṃ sākṣādeva darśayatīti #sākṣāditi#sūtrāvayavena darśitamiti yojanā //25 //

1.4.7.26. #ātmakṛteḥ pariṇāmāt# / prakṛtigrahaṇamupalakṣaṇaṃ, nimittamityapi draṣṭavyaṃ, karmatvenopādānatvātkartṛtvena ca tatprati nimittatvāt / #kathaṃ punariti# / siddhasādhyayorekatrāsamavāyo virodhāditi / #pariṇāmāditi brūma iti# / pūrvasiddhasyāpyanirvacanīyavikārātmanā pariṇāmo 'nirvacanīyatvādbhedenābhinna iveti siddhasyāpi sādhyatvamityarthaḥ /

ekavākyatvena vyākhyāyā pariṇāmādityavacchinna vyācaṣṭe- #pariṇāmāditi veti# /
saccatyacceti dve brahmaṇo rūpe /
sacca sāmānyaviśeṣeṇāparokṣatayā nirvācyaṃ, pṛthivyaptejolakṣaṇam /
tyacca parokṣamata evānirvācyamidantayā vāṭvākāśalakṣaṇaṃ, kathaṃ ca tadbrahmaṇo rūpaṃ yadi tasya brahmopādānaṃ, tasmātpariṇāmādbrahma bhūtānāṃ prakṛtiriti //26 //

1.4.7.27.

pūrvapakṣiṇo 'numānamanubhāṣyāgamavirodhena dūṣayati #-yatpunariti# / etaduktaṃ bhavati-īśvaro jagato nimittakāraṇameva īkṣāpūrvajagatkartṛtvāt, kumbhakartukulālavat / atreśvarasyāsiddherāśrayāsiddho hetuḥ pakṣaścāprasiddhaviśeṣaḥ / yathāhuḥ-'nānupalabdhe nyāyaḥ pravartate' iti / āgamāttatsiddhiriti cet, hanta tarhi yādṛśamīśvaramāgamo gamayati tādṛśo 'bhyupagatavyaḥ sa ca nimittakāraṇaṃ copādānakāraṇaṃ ceśvaramavagamayati / viśeṣyāśrayagrāhyāgamavirodhānnānumānamudetamurhatīti kutastena nimittatvāvadhāraṇetyarthaḥ / iyaṃ copādānapariṇāmādibhāṣā na vikārābhiprāyeṇāpi tu tathā sarpasyopādānaṃ rajjurevaṃ brahma jagadupādānaṃ draṣṭavyam / na khalu nityasya niṣphalasya brahmaṇaḥ sarvātmanaikadeśena vā pariṇāmaḥ saṃbhavati, nityatvādanekadeśatvādityuktam / naca mṛdaḥ śaravādayo bhidyante, na cābhinnāḥ, na vā bhinnābhinnāḥ kintvanirvacanīyā eva /

yathāha śrutiḥ-'mṛttiketyeva satyam' iti /
tasmādadvaitopakramādupasaṃhārācca sarva eva vedāntā aikāntikādvaitaparāḥ santaḥ sākṣādeva kkacidadvaitamāhuḥ, kkaciddvaitaniṣedhena, kkacidbrahmopādānatvena jagataḥ /
etāvatāpi tāvadbhedo niṣiddho bhavati, na tūpādānatvābhidhānamātreṇa vikāragraha āstheyaḥ /
nahi vākyaikadeśasyārtho 'stīti //27 //

1.4.8.28.

syādetat /
mā bhūtpradhānaṃ jagadupādānaṃ tathāpi na brahmopādānatvaṃ sidhyati, paramāṇavādīnāmapi tadupādānānāmupaplavamānatvāt, teṣāmapi hi kiñcidupodbalakamasti vaidikaṃ liṅgamityāśaṅkāmapanetumāha sūtrakāraḥ- #etena sarve vyākhyātā vyākhyātāḥ# /
nigadavyākhyātena bhāṣyeṇa vyākhyātaṃ sūtram /
'pratijñālakṣaṇaṃ lakṣyamāṇe padasamanvayaḥ vaidikaḥ sa ca tatraiva nānyatretyatra sādhitam //28 //

' iti śrīmadvācaspatimiśraviracite śrīmacchārīrakabhāṣyavibhāge bhāmatyāṃ prathamādhyāyasya caturthaḥ pādaḥ //4 //

iti prathamādhyāye 'vyaktādisaṃdigdhapadamātrasamanvayākhyaścaturthaḥ pādaḥ

iti śrīmadbrahmasūtraśāṅkarabhāṣye samanvayākhyaḥ prathamo 'dhyāyaḥ

____________________________Adhyāya 2____________________________ /

#atha dvitīyo 'dhyāyaḥ# /

2.1.1.1.

#smṛtyanavakāśadoṣaprasaṅga iti cennānyasmṛtyanavakāśadoṣaprasaṅgāt# / vṛttavartiṣyamāṇayoḥ samanvayavirodhaparihāralakṣaṇayoḥ saṃgatipradarśanāya sukhagrahaṇasya caitanyoḥ saṃkṣepatastātparyārthamāha- #prathame 'dhyāya iti# / anapekṣavedāntavākyasvarasasiddhasamanvayalakṣaṇasya virodhatatparihārābhyāmākṣepasamādhānakaraṇādanena lakṣaṇenāsti viṣayaviṣayibhāvaḥ saṃbandhaḥ / pūrvalakṣaṇārtho hi viṣaśayastadgocaratvādākṣepasamādhānayoreṣa ca viṣayīti / tadevamadhyāyamavatārya tadavayavamadhikaraṇamavatārayati- #tatra prathamaṃ tāvaditi# / tantryate vyutpādyate mokṣasādhanamaneneti tantraṃ, tadevākhyā yasyāḥ sā smṛtistantrākhyā paramarṣiṇā kapilenādividuṣā praṇītā / anyāścāsuripañcaśikhādipraṇītā smṛtayastadanusāriṇyaḥ / na khalvamūṣāṃ smṛtīnāṃ manvādismṛtivadanyo 'vakāśaḥ śakyo vaditumṛte mokṣasādhanaprakāśanāt / tadapi cennābhidadhyuranavakāśāḥ satyo 'pramāṇaṃ prasajyeran / tasmāttadavirodhena kathañcidvedāntā vyākhyātavyāḥ / pūrvapakṣamākṣipati- #kathaṃ punarīkṣatyādibhya iti# / prasādhitaṃ khalu dharmamīmāṃsāyāṃ 'virodhe tvanapekṣaṃ syādasati hyanumānam' ityatra, yathā śrutiviruddhānāṃ smṛtīnāṃ durbalatayānapekṣaṇīyatvaṃ tasmānna durbalānurodhena balīyasīnāṃ śrutīnāṃ yuktamupavarṇanam, api tu svataḥsiddhapramāṇabhāvāḥ śrutayo durbalāḥ smṛtīrbādhanta eveti yuktam / pūrvapakṣī samādhatte- #bhavedayamiti# / prasādhito 'pyarthaḥ śraddhājaḍānprati punaḥ prasādhyata ityarthaḥ / āpātataḥ samādhānamuktvā paramasamādhānamāha pūrvapakṣī- #kapilaprabhṛtīnāṃ cārṣamiti# / ayamasyābhaisaṃdhiḥ-brahma hi śāstrasya kāraṇamuktaṃ 'śāstrayonitvāt' iti, tenaiṣa vedarāśirbrahmaprabhavaḥ sannājānasiddhānāvaraṇabhūtārthamātragocaratabuddhaipūrvako yathā tathā kapilādīnāmapi śrutismṛtiprathitājānasiddhabhāvānāṃ smṛtayo 'nāvaraṇasarvaviṣayatadbuddhiprabhavā iti na śrutibhyo 'mūṣāmasti kaścidviśeṣaḥ / na caitāḥ sphuṭataraṃ pradhānādipratipādanaparāḥ śakyante 'nmathayitacum / tasmāttadanurodhena kathañcicchutaya eva netavyāḥ / api ca tarko 'pi kapilādismṛtiranumanyate, tasmādapyetadeva prāptam / evaṃ prāpta āha- #tasya samādhiriti# / yathā hi śrutīnāmavigānaṃ brahmaṇi gatisāmānyāt, naiṣaṃ smṛtīnāmavigānamasti pradhāne, tāsāṃ bhūyasīnāṃ brahmopādānatvapratipādanaparāṇāṃ tatra tatra darśanāt / tasmādavigānācchraita evārtha āvastheyo na tu smārto vigānāditi / tatkimidānīṃ parasparavigānātsarvā eva smṛtayo 'vaheyā ityata āha- #vipratipattau ca smṛtīnāmiti / na cātīndriyārthāniti# / arvāgdṛgabhiprāyam / śaṅkate- #śakyaṃ kapilādīnāmiti# / nirākaroti- #na / siddherapīti# / na tāvatkapilādaya īśvaravadājānasiddhāḥ, kintu viniścatavedaprāmāṇyānāṃ teṣāṃ tadanuṣṭhānavatāṃ prāci bhave 'smiñjanmani siddhiḥ, ata evājānasiddhā ucyante / yadasmin janmani na taiḥ siddhadyupāyo 'nuṣṭhitaḥ prāgbhavī.vedārthānuṣṭhānalabdhajanmatvāttatsiddhīnām / tathā cāvadhṛtavedaprāmāṇyānāṃ tadviruddhārthābhidhānaṃ tadapabādhitamapramāṇameva / apramāṇena ca na vedārtho 'tiśaṅkituṃ yuktaḥ pramāṇasiddhatvāttasya / tadevaṃ vedavirodhe siddhavacanamapramāṇamuktvā siddhānāmapi parasparavirodhe tadvacanādanāścāsa iti pūrvoktaṃ smārayati- #siddhavyapāśrayakalpanāyāmapīti# / śraddhājaḍānbodhayati- #paratantraprajñasyāpīti# / nanu śrutiścetkapilādīnāmanāvaraṇabhūtārthagocarajñānātiśayaṃ bodhayati, kathaṃ teṣāṃ vacanamapramāṇaṃ, tadaprāmāṇye śruterapyaprāmāṇyaprasaṅgādityata āha- #yā tu śrutiriti# / na tāvatsiddhānāṃ parasparaviruddhāni vacāṃsi pramāṇaṃ bhavitumarhanti / naca vikalpo vastuni, siddhe tadanupapatteḥ / anuṣṭhānamanāgatotpādyaṃ vikalpyate, na siddham / tasya vyavasthānāt / tasmācchutisāmānyamātreṇa bhramaḥ sāṃkhyapraṇetā kapilaḥ śrauta iti / syādetat / kapila eva śrauto nānye manvādayaḥ / tataśca teṣāṃ smṛtiḥ kapilasmṛtiviruddhāvaheyetyata āha- #bhavati cānyā manoriti# / tasyāścāgamāntarasaṃvādamāha- #mahābhārate 'pi ceti# / na kevalaṃ manoḥ smṛtiḥ smṛtyantarasaṃvādinī, śrutisaṃvādinyapītyāha- #śrutiśceti# / upasaṃharati- #ata iti# / syādetat / bhavatu vedaviruddhaṃ kāpilaṃ vacastathāpi dvayorapi puruṣabuddhiprabhavatayā ko vinigamanāyāṃ heturyato vedavirodhi kāpilaṃ vaco nādaraṇīyamityata āha- #vedasya hi nirapekṣamiti# / ayamabhisaṃdhiḥ-satyaṃ śāstrayonirīśvarastathāpyasya na śāstrakriyāyāmasti svātantryaṃ kapilādīnāmiva / sa hi bhagavān yādṛśaṃ pūrvasmin sarge cakāra śāstraṃ tadanusāreṇāsminnapi sarge praṇītavān / evaṃ pūrvatarānusāreṇa pūrvasmin pūrvatāmanusāreṇa ca pūrvatara ityanādirayaṃ śāstreśvarayoḥ kāryakāraṇabhāvaḥ / tatreśvarasya na śāstrārthajñānapūrvā śāstrakriyā yenāsya kapilādivatsvātantryaṃ bhavati /

śāstrārthajñānaṃ cāsya svayamāvirbhavadapi na śāstrakāraṇatāmupaiti, dvayorapyaparyāyeṇāvirbhāvāt /
śāstraṃ ca svatobodhakatayā puruṣasvātantryābhāvena nirastamastadoṣāśaṅkaṃ sadanapekṣaṃ sākṣādeva svārthe pramāṇam /
kapilādivacāṃsi tu svatantrakapilādipraṇetṛkāṇi tadarthasmṛtipūrvakāṇi, tadarthasmṛtayaśca tadarthānubhavapūrvāḥ /
tasmāttāsāmarthapratyayāṅgaprāmāṇyaviniścayāya yāvatsmṛtyanubhavau kalpete tāvatsvataḥ siddhapramāṇabhāvayānepakṣayaiva śrutyā svārtho viniścāyita iti śīghratarapravṛttayā śrutyā smṛtyartho bādhyata iti yuktam //1 //

2.1.1.2.

mahadahaṅkārau tāvadaprasiddhau, ahaṅkāraprakṛtikatvena tanmātrāṇyapyaprasiddhāni smartuṃ na śakyanta ityāha- #itareṣāṃ ceti# / nanu 'mahataḥ paramavyaktam' itiśrutiprasiddhāni mahadādīnītyata āha- #yadapīti# /

sūtratātparyamāha- #kāryeti# /
sāṃkhyasmṛtermahadādiṣviva pradhāne 'pi prāmāṇyaṃ neti niścīyata ityarthaḥ /
sāṃkhyasmṛterbādhe 'pi taduktayuktīnāṃ kathaṃ bādha cārṣajñānamatra mūlamupapadyata iti yuktam /
tasmānna kāpilasmṛteḥ pradhānopādānatvaṃ jagata iti siddham //2 //

2.1.2.3.

#etena yogaḥ pratyuktaḥ# / nānena yogaśāstrasya hairaṇyagarbhapātañjalādeḥ sarvathā prāmāṇyaṃ nirākriyate, kintu jagadupādānasvatantrapradhānatadvikāramahadahaṅkārapañcatanmātragocaraṃ prāmāṇyaṃ nāstītyucyate / na caitāvataiṣāmaprāmāṇyaṃ bhavitumarhati / yatparāṇi hi tāni tatrāprāmāṇye 'prāmāṇyamaśruvīran / na caitāni pradhānādisadbhāvaparāṇi / kintu yogasvarūpatatsādhanatadavāntaraphalavibhūtitatparamaphalakaivalyavyutpādanaparāṇi / tacca kiñcinnimittīkṛtya vyutpādyamiti pradhānaṃ savikāraṃ nimittīkṛtaṃ, purāṇeṣviva sargapratisargavaṃśamanvantaravaṃśānucaritaṃ tatpratipādanapareṣu, na tu tadvivakṣitam / anyaparādapi cānyanimittaṃ tatpratīyamānamabhyupeyeta, yadi na mānāntareṇa virudhyate /

asti tu vedāntaśrutibhirasya virodha ityuktam /
tasmātpramāṇabhūtādapi yogaśāstrānna pradhānādisiddhiḥ /
ata eva yogaśāstraṃ vyutpādayitāha sma bhagavān vārṣagaṇyaḥ-'guṇānāṃ paramaṃ rūpaṃ na dṛṣṭipathamṛcchati /
yattu dṛṣṭipathaprāptaṃ tanmāyaiva sutucchakam //

' iti / yogaṃ vyutpipādayiṣatā nimittamātreṇeha guṇā uktāḥ, na tu bhāvataḥ, teṣāmatāttvikatvādityarthaḥ / alokasiddhānāmapi pradhānādīnāmanādipūrvapakṣanyāyābhāsotprekṣitānāmanuvādyatvamupapannam / tadanenābhisaṃdhināha- #etena sāṃkhyasmṛtipratyākhyānena yogasmṛtirapi#pradhānādiviṣayatayā #pratyākhyātā draṣṭavyeti# / adhikaraṇāntarārambhamākṣipati- #nanvevaṃ sati samānanyāyatvāditi# / samādhatte #-astyatrābhyadhikāśaṅkā# / mā nāma sāṃkhyaśāstrātpradhānasattā vijñāyi / yogaśāstrāttu pradhānādisattā vijñāpayiṣyate bahulaṃ hi yogaśāstrāṇāṃ vedena saha saṃvādo dṛśyate / upaniṣadupāyasya ca tattvajñānasya yogāpekṣāsti / na jātu yogaśāstravihitaṃ yamaniyamādibahiraṅgamupāyamapahāyāntaraṅgaṃ ca dhāraṇādikamantareṇaupaniṣadātmatattvasākṣātkāra udetumarhati / tasmādaupaniṣadena tattvajñānenāpakṣaṇāt saṃvādabāhulyācca vedenāṣṭakādismṛtivadyogasmṛtiḥ pramāṇam / tataśca pramāṇātpradhānādipratīternāśabdatvam /

naca tadapramāṇaṃ pradhānādau, pramāṇaṃ ca yamādāviti yuktam /
tatrāprāmāṇye 'nyatrāpyanāśvāsāt /
yathāhuḥ-'prasaraṃ na labhante hi yāvatkkacana markaṭāḥ /
nābhidravanti te tāvatpiśācā vā svagocare //

' iti / seyaṃ labdhaprasarā pradhānādau yogāpramāṇatāpiśācī sarvatraiva durvārā bhavedityasyāḥ prasaraṃ niṣedhatā pradhānādyabhyupeyamiti nāśabdaṃ pradhānamiti śaṅkārthaḥ / sā #iyamapyadhikāśaṅkātirdeśena nivartyate# / nivṛttihetumāha- #arthaikadeśasaṃpratipattāvapīti# / yadi pradhānādisattāparaṃ yogaśāstraṃ bhavet, bhavetpratyakṣavedāntaśrutivirodhenāpramāṇam / tathā ca tadvihiteṣu yamādiṣvapyanāśvāsaḥ syāt / tasmānna pradhānādiparaṃ tat, kintu tannimittīkṛtya yogavyutpādanaparamityuktam / na cāviṣaye 'prāmāṇyaṃ viṣaye 'pi prāmāṇyamupahanti / nahi cakṣū rasādāvapramāṇaṃ rūpe 'pyapramāṇaṃ bhavitumarhati / tasmādvedāntaśrutivirodhātprādhānādirasyāviṣayo na tvaprāmāṇyamiti paramārthaḥ / syādetat / adhyātmaviṣayāḥ santi sahasraṃ smṛtayo bauddhārhatakāpālikādīnāṃ, tā api kasmānna nirākriyanta ityata āha- #satīṣvapīti# / tāsu khalu bahulaṃ vedārthavisaṃvādinīṣu śiṣṭānādṛtāsu kaiścideva tu puruṣāpasadaiḥ paśuprāyairmlecchādibiḥ parigṛhītāsu vedamūlatvāśaṅkaiva nāstīti na nirākṛtāḥ, tadviparītāstu sāṃkhyayogasmṛtaya iti tāḥ pradhānādiparatayā vyudasyanta ityarthaḥ / #na sāṃkhyajñānena vedanirapekṣeṇeti# / pradhānādiviṣayeṇetyarthaḥ / #dvaitino hi te sāṃkhyā yogāśca# / ye pradhānādiparatayā tacchāstraṃ vyācakṣata ityarthaḥ / sāṃkhyā samyagbuddhirvaidikī tayā vartanta iti sāṃkhyāḥ / evaṃ yogo dhyānaṃ upāyopeyayorabhedavivakṣayā / cittavṛttinirodho hi yogastasyopāyo dhyānaṃ pratyayaikānatā /

etaccopalakṣaṇam /
anye 'pi yamaniyamādayo bāhyā āntarāśca dhāraṇādayo yogopāyā draṣṭavyāḥ /
etenābhyupagatavedaprāmāṇyānāṃ kaṇabhakṣākṣacaraṇādīnāṃ sarvāṇi tarkasmaraṇānīti yojanā /
sugamamanyat //3 //

2.1.3.4.

na vilakṣaṇatvādasya tathātvaṃ ca śabdāt / avāntarasaṃgatimāha- #brahmāsya jagato nimittakāraṇaṃ prakṛtiścetyasya pakṣasyeti# / codayati- #kutaḥ punariti# / samānaviṣayatve hi virodho bhavet /

na cehāsti samānaviṣayatā, dharmavadbrahmaṇo 'pi mānāntarāviṣayatayātarkyatvenānapekṣāmnāyaikagocaratvādityarthaḥ /
samādhatte- #bhavedayamiti# /
'mānāntarasyāviṣayaḥ siddhavastvavagāhinaḥ /
dharmo 'stu kāryarūpatvādbrahma siddhaṃ tu gocaraḥ //

' tasmātsamānaviṣayatvādastyatra tarkasyāvakāśaḥ / nanvastu virodhaḥ, tathāpi tarkādare ko heturityata āha- #yathā ca śrutīnāmiti# / sāvakāśā vahvayo 'pi śrutayo 'navakāśaikaśrutivirodhe tadanuguṇatayā yathā nīyante evamanavakāśaikatarkavirodhe tadanuguṇatayā bahvayo 'pi śrutayo guṇakalpanādibhirvyākhyānamarhantītyarthaḥ / api ca brahmasākṣātkāro virodhitayānādimavidyāṃ nivartayan dṛṣṭenaiva rūpeṇa mokṣasādhanamiṣyate /

tatra brahmasākṣātkārasya mokṣasādhanatayā pradhānasyānumānaṃ dṛṣṭasādharmyeṇādṛṣṭaviṣayaṃ viṣayato 'ntaraṅgaṃ, bahiraṅgaṃ tvatyantaparokṣagocaraṃ śābdaṃ jñānaṃ, tena pradhānapratyāsattyāpyanumānameva balīya ityāha- #dṛṣṭasādharmyeṇa ceti# /
api ca śrutyāpi brahmaṇi tarka ādṛta ityāha- #śrutiriti# /
so 'yaṃ brahmaṇo jagadupādānatvākṣepaḥ punastarkeṇa prastūyate-'prakṛtyā ca śrutyāpi vikārāṇāmavasthitam /
jagadbrahmasarūpaṃ ca neti no tasya vikriyā //

viśuddhaṃ cetanaṃ brahma jagajjaḍamaśuddhibhāka /
tena pradhānasārūpyātpradhānasyaiva vikriyā //

' tathāhi-eka eva strīkāyaḥ sukhaduḥkhamohātmakatayā patyuśca sapartnānāṃ ca caitrasya ca straiṇasya tāmavindato 'paryāyaṃ sukhaduḥkhaviṣādānādhatte / striyā ca sarve bhāvā vyākhyātāḥ / tasmātsukhaduḥkhamohātmatayā ca svarganarakādyuccāvacaprapañcatayā ca jagadaśuddhamacetanaṃ ca, brahma tu cetanaṃ viśuddhaṃ ca, niratiśayatvāt / tasmātpradhānasyāśuddhasyācetanasya vikāro jaganna tu brahmaṇa iti yuktam / ye tu cetanabrahmavikāratayā jagaccaitanyamāhustānpratyāha- #acetanaṃ cedaṃ jagaditi# / vyabhicāraṃ codayati-nanu cetanamapīti / pariharati- #na svāmibhṛtyayorapīti# / nanu mā nāma sākṣāccetanaścetanāntarasyopakāṣīnt, tatkāryakaraṇabuddhyādiniyogadvāreṇa tūpakariṣyatītyata āha- #niratiśayā hyakartāraścetanā iti# / upajanāpāyavaddharmayogo 'tiśayaḥ, tadabhāvo niratiśayatvam / ata eva nirvyāpāratvādakartāraḥ / tasmātteṣāṃ buddhyādiprayoktṛtvamapi nāstītyarthaḥ / codako 'nuśayabījamuddhāṭayati- #yopīti# / abhyupetyāpātataḥ samādhānamāha- #tenāpi kathañciditi# /

paramasādhānaṃ tu sūtrāvayavena vaktuṃ tamevāvatārayati- #na cetaradapi vilakṣaṇatvamiti# /
sūtrāvayavābhisaṃdhimāha- #anavagamyamānameva hīdamiti# /
śabdārthāt khalu cetanaprakṛtitvāccaitanyaṃ pṛthivyādīnāmavagamyamānamupodvalitaṃ mānāntareṇa sākṣācchūyamāṇamapyacaitanyamanyathayet /
mānāntarābhāve vārthor'thaḥ śrutyarthenāpabādhanīyaḥ, na tu tadbalena śrutyartho 'nyathayitavya ityarthaḥ //4 //

2.1.3.5.

sūtrāntaramavatārayituṃ codayati- #nanu cetanatvamapi kkacidapi# / na pṛthivyādīnāṃ caitanyamāthameva, kintu bhūyasīnāṃ śrutīnāṃ sākṣādevārtha ityarthaḥ / sūtramavatārayati- #ata uttaraṃ paṭhati-abhimānivyapadeśastu viśeṣānugatibhyām# / vibhajate- #tuśabda iti# / naitāḥ śrutayaḥ sākṣānmṛdādīnāṃ vāgādīnāṃ ca caitanyamāhuḥ, api tu tadadhiṣṭhātrīṇāṃ devatānāṃ cidātmanāṃ, tenaitacchutibalena na mṛdādīnāṃ vāgādīnāṃ ca caitanyamāśaṅkanīyamiti / kasmātpunaretadevamityata āha- #viśeṣānugatibhyām# / tatra viśeṣaṃ vyācaṣṭe- #viśeṣo hīti# / bhoktṛṇāmupakāryatvādbhūtendriyāṇāṃ copakāratvāt sāmye ca tadanupapatteḥ sarvajanaprasiddheśca 'vijñānaṃ cābhavat' iti śruteśca viśeṣaścetanācetanalakṣaṇaḥ prāguktaḥ sa nopapadyeta / devatāśabdakṛto vātra viśeṣo viśeṣaśabdenocyata ityāha- #api ca kauṣītakinaḥ prāṇasaṃvāda iti# / anugatiṃ vyācaṣṭe- #anugatāśceti# / sarvatra bhūtendriyādiṣvanugatā devatā abhimāninīrūpadiśanti mantrādayaḥ / api ca bhūyasyaḥ śrutayaḥ 'agnirvāg bhūtvā mukhaṃ prāviśadvāyuḥ prāṇo bhūtvā nāsike prāviśadādityaścakṣurbhūtvākṣiṇī prāviśat' ityādaya indriyaviśeṣagatā devatā darśayanti / devatāśca kṣetrajñabhedāścetanāḥ / tasmānnendriyādīnāṃ caitanyaṃ rūpata iti /

api ca prāṇasaṃvādavākyaśeṣe prāṇānāmasmadādiśarīrāṇāmiva kṣetrajñādhiṣṭhitānāṃ vyavahāraṃ darśayan prāṇānāṃ kṣetrajñādhiṣṭhānena caitanyaṃ draḍhayatītyāha- #prāṇasaṃvādavākyaśeṣe ceti /
tatteja aikṣatetyapīti# /
yadyapi prathame 'dhyāye māktatvena varṇitaṃ tathāpi mukhyatayāpi kathañcinnetuṃ śakyamiti draṣṭavyam /
pūrvapakṣamupasaṃharati- #tasmāditi# //5 //

2.1.3.5.

siddhāntasūtram- #dṛśyate tu# / prakṛtivikārabhāve hetuṃ sārūpyaṃ vikalpa dūṣayati- #vilakṣaṇatvena ca kāraṇeneti# / sarvasvabhāvānanuvartanaṃ prakṛtivikārabhāvāvirodhi / tadanuvartane tādātmyena prakṛtivikārabhāvābhāvāt / myamastvasiddhaḥ / tṛtīyastu nidarśanābhāvādasādhāraṇa ityarthaḥ / atha jagadyonitayāgamādbrahmaṇo 'vagamādāgamabādhitaviṣayatvamanumānasya kasmānnodbhāvyata ityata āha- #āgamavirodhastviti# / na cāsminnāgamaikasamadhigamanīye brahmaṇi pramāṇāntarasyāvakāśo 'sti, yena tadupāyāgama ākṣipyetetyāśayavānāha- #yattūktaṃ pariniṣpannatvādbrahmaṇīti# / yathā hi kāryatvāviśeṣa'pi 'ārogyakāmaḥ pathyamaśrīyāt' 'svarakāmaḥ sikatāṃ bhakṣayet' ityādīnāṃ mānāntarāpekṣatā, na tu 'darśapūrṇamāsābhyāṃ svargakāmo yajeta' ityādīnām / tatkasya hetoḥ / asya kāryabhedasya pramāṇāntarāgocaratvāt / evaṃbhūtatvāviśeṣe 'pi pṛthivyādīnāṃ mānāntaragocaratvaṃ, na tu bhūtasyāpi brahmaṇaḥ, tasmāmnāyaikagocarasyātipatitasamastamānāntarasīmatayā smṛtyāgamasiddhatvādityarthaḥ / yadi smṛtyāgamasiddhaṃ brahmaṇastarkāviṣayatvaṃ, kathaṃ tarhi śravaṇātiriktamananavidhānamityata āha- #yadapi śravaṇavyatirekeṇeti# / tarko hi pramāṇaviṣayavivecakatayā taditikartavyatābhūtastadāśrayo 'sati pramāṇe 'nugrāhyasyāśrayasyābhāvācchuṣkatayā nādriyate / yastvāgamapramāṇāśrayastadviṣayavivecakastadavirodhī sa mantavya iti vidhīyate / #śrutyanugṛhīteti# / śrutyāḥ śravaṇasya paścāditikartavyatātvena gṛhītaḥ / #anubhavāṅgatveneti# / mato hi bhāvyamāno bhāvanāyā viṣayatayānubhūto bhavatīti mananamanubhavāṅgam / #ātmano 'nanvāgatatvamiti# / svapnādyavasthābhirasaṃpṛktatvam / udāsīnatvamityarthaḥ / api ca cetanakāraṇavādibhiḥ kāraṇasālakṣaṇye 'pi kāryasya kathañciccaitanyāvirbhāvānāvirbhāvābhyāṃ vijñānaṃ cāvijñānaṃ cābhavaditi jagatkāraṇe yojayituṃ śakyam / acetanapradhānakāraṇavādināṃ tu duryojametat / nahyacetanasya jagatkāraṇasya vijñānarūpatā saṃbhavinī / cetanasya jagatkāraṇasya suṣuptādyavyavasthāsviva sato 'pi caitanyasthānāvirbhāvatayā śakyameva kathañcidavijñānātmatvaṃ yojayitumityāha- #yo 'pi cetanakāraṇaśravaṇabaleneti# /

parasyaiva tvacetanapradhānakāraṇavādinaḥ sāṃkhyasya na yujyeta /
#pratyuktatvāttu vailakṣaṇyasyeti# /
vailakṣaṇye kāryakāraṇabhāvo nāstītyabhyupetyedamuktam /
paramārthatastu nāsmābhiretadabhyupeyata ityarthaḥ //6 //

2.1.3.7.

#asaditi cenna pratiṣedhamātratvāt# / na kāraṇātkāryamabhinnam, abhede kāryatvānupapatteḥ, kāraṇavatsvātmani vṛttivirodhāt, śuddhyaśudadhyādiviruddhadharmasaṃsargācca / atha cidātmanaḥ kāraṇasya jagataḥ kāryādbhedaḥ, tathā cedaṃ jagatkāryaṃ sattve 'pi cidātmanaḥ kāraṇasya prāgutpatternāsti, nāsti cedasadutpadyata iti satkāryavādavyākopa ityāha- #yadi cetanaṃ śuddhamiti# / pariharati- #naiṣa doṣa iti# / kutaḥ, #pratiṣedhamātratvāt# / vibhajate- #pratiṣedhamātraṃ hīdamiti# / pratipādayiṣyati hi 'tadananyatvamārambhaṇaśabdādibhyaḥ' ityatra /

yathā kāryaṃ svarūpeṇa sadasattvābhyāṃ nirvacanīyam /
api tu kāraṇarūpeṇa śakyaṃ sattvena nirvaktumiti /
evaṃ ca kāraṇasattaiva kāryasya sattā na tato 'nyeti kathaṃ tadutpatteḥ prāk sati kāraṇe bhavatyasat /
svarūpeṇa tūtpatteḥ prāgutpannasya dhvastasya vā sadasattvābhyāmanirvācyasya na sato 'sato votpattiriti nirviṣayaḥ satkāryavādapratiṣedha ityarthaḥ //7 //

2.1.3.8.

apītau tadvatprasaṅgādasamañjasam / asāmañjasyaṃ vibhajate- #atrāha#codakaḥ, #yadi sthaulyeti# / yathā hi yūṣādiṣu hiṅgisaindhavādīnāmavibhāgalakṣaṇo layaḥ svagatarasādibhiryūṣaṃ rūṣayatyevaṃ brahmaṇi viśuddhyādidharmiṇi jagalliyamānamavibhāgaṃ gacchadbrahma svadharmeṇa rūṣayet / na cānyathā layo lokasidda iti bhāvaḥ / kalpāntareṇāsāmañjasyamāha- #api ca samastasyeti# / nahi samudrasya phenormibudbudādipariṇāmo vā rajjvāṃ sarpadhārādivibhrame vā niyamo dṛṣṭaḥ / samudro hi kadācitphenormikūpeṇa pariṇāmate kadācidbudbudādinā, rajjvāṃhi kaścitsarpa iti viparyasyati kaściddhāreti /

naca kramaniyamaḥ /
so 'yamatra bhogyādivibhāganiyamaḥ kramaniyamaścāsamañjasa iti /
kalpāntareṇāsāmañjasyamāha- #apica bhoktṛṇāmiti# /
kalpāntaraṃ śaṅkāpūrvamāha-athedamiti //8 //

2.1.3.9.

siddhāntasūtram- #na tu dṛṣṭāntabhāvāt# / nāvibhāgamātraṃ layo 'pi tu kāraṇe kāryasyāvibhāgaḥ / tatra ca taddharmārūṣaṇe santi sahasraṃ dṛṣṭāntāḥ / tava tu kāraṇe kāryasya laye kāryadharmarūṣaṇe na dṛṣṭāntalavo 'pyastītyarthaḥ / syādetat yadi kāryasyāvibhāgaḥ kāraṇe, kathaṃ kāryadharmārūṣaṇaṃ kāraṇasyetyata āha- #ananyatve 'pīti# / yathā rajatasyāropitasya pāramārthikaṃ rūpaṃ śukti4na ca śuktī rajatameva midamapītyarthaḥ / api ca sthityutpattipralayakāleṣu triṣvapi kāryasya kāraṇādabhedamabhidadhatī śrutiranatiśaṅkanīyā sarvaireva vedavādibhiḥ, tatra sthityutpattyoryaḥ parihāraḥ sa pralaye 'pi samānaḥ kāryasyāvidyāsamāropitatvaṃ nāma, tasmānnāpītimātramanuyojyamityāha- #atyalpaṃ cedamucyata iti / asti cāyamaparo dṛṣṭāntaḥ / yathā ca svapnadṛgeka iti# / laukikaḥ puruṣaḥ / evamavasthātrayasākṣyeka iti / avasthātrayamutpattisthitipralayāḥ /

kalpāntareṇāsāmañjasye kalpāntareṇa dṛṣṭāntabhāvaṃ parihāramāha- #yatpunaretaduktamiti# /
avidyāśakterniyatatvādutpattiniyama ityarthaḥ /
#eteneti# /
mithyājñānavibhāgaśaktipratiniyamena muktānāṃ punarutpattiprasaṅgaḥ pratyuktaḥ, kāraṇābhāve kāryābhāvasya pratiniyamāt, tattvajñānena ca saśaktino mithyājñānasya samūlaghātaṃ nihatatvāditi //9 //

2.1.3.10.

#svapakṣadoṣācca# /

kāryakāraṇayorvailakṣaṇyaṃ tāvatsamānamevobhyoḥ pakṣayoḥ /
prāgutpatterasatkāryavadaprasaṅgo 'pītau tadvatprasaṅgaśca pradhānopādānapakṣa eva nāsmatpakṣa iti yadyapyupariṣṭātpratipādayiṣyāmastathāpi guḍajihvikayā samānatvāpādanamidānīmiti mantavyam /
idamasya puruṣasya sukhaduḥkhopādānaṃ kleśakarmāśayādīdamasyeti /
sugamamanyat //10 //

2.1.4.11.

#tarkāpratiṣṭhānādapi# /

kevalāgamagamyer'the svatantratarkāviṣaye na sāṃkhyādivat sādharmyadharmyamātreṇa tarkaḥ pravartanīyo yena pradhānādisiddhirbhavet /
śuṣkatarko hi sa bhavatyapratiṣṭhānāt /
taduktam-'yatnenānumito 'pyarthaḥ kuśalairanumātṛbhiḥ /
abhiyuktatarairanyairanyathaivopapādyate //

' iti / naca mahāpuruṣaparigṛhītatvena kasyacittarkasya pratiṣṭhā, mahāpuruṣāṇāmeva tārkikāṇāṃ mitho vipratipatteriti / sūtre śaṅkate-anyathānumeyamiti cet / tadvibhajate- #anyathā vayamanumāsyāmaha iti# / nānumānābhāsavyabhicāreṇānumānavyabhicāraḥ śaṅkanīyaḥ, pratyakṣādiṣvapi tadābhāsavyabhicāreṇa tatprasaṅgāt / tasmāt svābhāvikapratibandhavalliṅgānusaraṇe nipuṇenānumātrā bhavitavyaṃ, tataścāpratyūhaṃ pradhānaṃ setsyatīti bhāvaḥ / api ca yena tarkeṇa tarkāṇāmapratiṣṭhāmāha sa eva tarkaḥ pratiṣṭhito 'bhyupeyaḥ, tadapratiṣṭhāyāmitarāpratiṣṭhānābhāvādityāha- #nahi pratiṣṭhitastarka eveti# / api ca tarkāpratiṣṭhāyāṃ sapalalokayātrocchedaprasaṅgaḥ / naca śrutyarthābhāsasanirākaraṇena tadarthatattvaviniścaya ityāha-sarvatarkāpratiṣṭhāyāṃ ceti / api ca vicārātmakastarkastarkitapūrvapakṣaparityāgena tarkitaṃ rāddhāntamanujānāti / sati caiṣa pūrvapakṣaviṣaye tarke pratiṣṭhārahite pravartate, tadabhāve vicārapravṛtteḥ / tadidamāha- #ayameva ca tarkasyālaṅkāra iti# / tāmimāmāśaṅkāṃ sūtreṇa pariharati-evamapyavimokṣaprasaṅgaḥ / na vayamanyatra tarkapramāṇayāmaḥ, kintu jagatkāraṇasattve svābhāvikapratibandhavanna liṅgamasti / yattu sādharmyavaidharmyamātraṃ, tadapratiṣṭhādoṣānna mucyata iti / kalpāntareṇānirmokṣapadārthamāha- #api ca sāmyagjñānānmokṣa iti# /

bhūtārthagocarasya hi samyagjñānasya vyavasthitavastugocaratayā vyavasthānaṃ loke dṛṣṭaṃ, yathā pratyakṣasya /
vaidikaṃ cedaṃ cetanajagadupādānaviṣayaṃ vijñānaṃ vedotthatarketikartavyatākaṃ vedajanitaṃ vyavasthitam /
vedānapekṣeṇa tu tarkeṇa jagatkāraṇabhedamavasthāpayatāṃ tārkikāṇāmanyonyaṃ vipratipattestattvanirdhāraṇakāraṇābhāvācca na tatastattvavyavastheti na tataḥ samyagjñānam /
asamyagjñānācca na saṃsārādvimokṣa ityarthaḥ //11 //

2.1.4.12.

#etena śiṣṭāparigrahā api vyākhyātāḥ# / na kāryaṃ kāraṇādabhinnamabhede kāraṇarūpavat kāryatvānupapatteḥ, karotyarthānupapatteśca / abhūtaprādurbhāvanaṃ hi tadarthaḥ / na cāsya kāraṇātmatve kiñcidabhūtamasti, yadarthamayaṃ puruṣo yateta / abhivyaktyarthamiti cet, na / tasyā api kāraṇātmatvena sattvāt, asattve vābhivyaṅgyasyāpi tadvatprasaṅgena kāraṇātmatvavyāghātāt / nahi tadeva tadānīmevāsti nāsti ceti yujyate / kiṃ cedaṃ maṇimantrauṣadhamindrajālaṃ kāryeṇa śikṣitaṃ yadidamajātāniruddhātiśayamavyavadhānamavidūrasthānaṃ ca tasyaiva tadavasthendriyasya puṃsaḥ kadācitpratyakṣaṃ parokṣaṃ ca, yenāsya kadācitpratyakṣamupalambhanaṃ kadācidanumānaṃ kadācidāgamaḥ / kāryāntaravyavadhirasya pārokṣyaheturiti cet / na / kāryajātasya sadātanatvāt / athāpi syāt kāryāntarāṇi piṇḍakapālaśarkarācūrṇakaṇaprabhṛtāni kumbhaṃ vyavadadhate, tataḥ kumbhasya pārokṣyaṃ kadāciditi / tanna / tasya kāryajātasya kāraṇātmanaḥ sadātanatvena sarvadā vyavadhānena kumbhasyātyantānupalabdhiprasaṅgāt / kādācitkatve vā kāryajātasya na kāraṇātmatvaṃ, nityatvānityatvalakṣaṇaviruddhadharmasaṃsargasya bhedakatvāt / bhedābhedayośca parasparavirodhenaikatra sahāsaṃbhava ityuktam / tasmāt kāraṇātkāryamekāntata eva bhinnam / naca bhede gavāśvavat kāryakāraṇabhāvānupapattiriti sāṃpratam, abhede 'pi kāraṇarūpavattadanupapatteruktatvāt / atyantabhede ca kumbhakumbhakārayornimittakabhāvasya darśanāt / tasmādanyatvāviśeṣe 'pi samavāyabheda evopādānopādeyabhāvaniyamahetuḥ / yasyābhūtvā bhavataḥ samavāyapādanānāṃ paṭādibhyo nyūnaparimāṇatvam / cidātmanastu paramahata upādānānnātyantālpaparimāṇamupādeyaṃ bhavitumarhati / tasmādyatredamalpatāramyaṃ viśrāmyati yato na kṣodīyaḥ saṃbhavati tajjagato mūlakāraṇaṃ paramāṇuḥ / kṣodīnnamupādeyaṃ jagatkāryamabhidadhatī śrutiḥ pratiṣṭhitaprāmāṇyatarkavirodhātsahasrasaṃvatsarasatragatasaṃvatsaraśrutivatkathañcijjaghanyatvavṛttyā vyākhyāyetyadhikaṃ śaṅkamānaṃ prati sāṃkhyadūṣaṇamatidiśati- #eteneti#sūtreṇa / asyārthaḥ-kāraṇāt kāryasya bhedaṃ 'tadananyatvamārambhaṇaśabdādibhyaḥ' ityatra niṣetsyāmaḥ / avidyāsamāropaṇena ca kāryasya nyūnādhikabhāvamapyaprayojakatvādupokṣiṣyāmahe / tena vaiśeṣikādyabhimatasya tarkasya śuṣkatvenāvyavasthiceḥ sūtramidaṃ sāṃkhyadūṣaṇamatidiśati /

yatra kathañcidvedānusāriṇī manvādibhiḥ śiṣṭaiḥ parigṛhītasya sāṃkhyata4kasyaiṣā gatistatra paramāṇvādivādasyātyantavedabāhyasya manvādyupekṣitasya ca kaiva katheti /
#kenacidaṃśeneti# /
sṛṣṭyādayo hi vyutpādyāste na kiñcitsadasadvā pūrvapakṣanyāyotprekṣitamapyudāhṛtya vyutpādyanta iti kenacidaṃśenetyuktam /
sugamamanyat //12 //

2.1.5.13.

#bhokrāpatteravibhāgaścetyāllokavat# / syādetat / atigambhīrajagatkāraṇaviṣayatvaṃ tarkasya nāsti, kevalagamagamyametadityuktam, tatkathaṃ punastarkanimitta ākṣepa ityata āha- #yadyapi śrutiḥ pramāṇamiti# / pravṛttā hi śrutiranapekṣatayā svataḥpramāṇatvena na pramāṇāntaramapekṣate / pravartamānā punaḥ sphuṭatarapratiṣṭhitaprāmāṇyatarkavirodhena mukhyārthātpracyāvya jaghanyavṛttitāṃ nīyate, yathā mantrārthavādāvityarthaḥ / atirohitārthaṃ bhāṣyam / #yathā tvadyatva iti# /

yadyatītānāgatayoḥ sargayoreṣa vibhāgo na bhavet / tatastadevādyatanasya vibhāgasya bādhakaṃ syāt /

svapnadarśanasyeva jāgradarśanam /
na tvetadasti /
abādhitādyatadarśanena tayorapi tathātvānumānādityarthaḥ /
imāṃ śaṅkāmāpātato 'vicāritalokasiddhadṛṣṭāntopadarśanamātreṇa nirākaroti sūtrakāraḥ- #syāllokavat# //13 //

2.1.6.14.

parihārarahasyamāha- #tadananyatvamārambhaṇaśabdādibhyaḥ# / pūrvasmādavirodhādasya viśeṣābhidhānopakramasya vibhāgamāha- #abhyupagamya cemamiti# / syādetat / yadikāraṇāt paramārthabhūtādananyatvamākāśādeḥ prapañcasya kāryasya kutastarhi na vaiśeṣikādyuktadoprapañcāvatāra ityata āha- #vyatirekeṇābhāvaḥ kāryasyāvagamyata iti# / na khalvananyatvamityabhedaṃ brūmaḥ, kintu bhedaṃ vyasedhāmaḥ, tataśca nābhedāśrayadoṣaprasaṅgaḥ / kintvabhedaṃ vyāsedhadbhirvaiśeṣikādibhirasmāsu sāhāyakamevācaritaṃ bhavati. bhedaniṣedhahetuṃ vyācaṣṭe-ārambhaṇaśabdastāvaditi / evaṃ hi brahmavijñānena sarvaṃ jagattattvato jñāyeta yadi brahmaiva tattvaṃ jagato bhavet / yathā rajjvāṃ jñātāyāṃ bhujaṅgatattvaṃ jñātaṃ bhavati / sā hi tasya tattvam / tattvajñānaṃ ca jñānamato 'nyanmidhyājñānamajñānameva / atraiva vaidiko dṛṣṭāntaḥ- #yathā somyaikena mṛtpiṇḍeneti# / syādetat / mṛdi jñātāyāṃ kathaṃ mṛmnayaṃ ghaṭādi jñātaṃ bhavati / nahi tanmṛdātmakamityupapāditamadhastāt / tasmāttattvato bhinnam / na cānyasminvijñāte 'nyadvijñātaṃ bhavatītyata āha śrutiḥ-'vācārambhaṇaṃ vikāro nāmadheyam / vācayā kevalamārabhyate vikārajātaṃ, na tu tattvato 'sti, yato nāmadheyamātrametat / yathā puruṣasya caitanyamiti rāhoḥ śira iti vikalpamātram / yathāhurvikalpavidaḥ-'śabdajñānānupātī vastuśūnyo vikalpaḥ' iti / tathā cāvastutayānṛtaṃ vikārajātaṃ, mṛttiketyeva satyam / tasmādghaṭaśarāvodañcanādīnāṃ tattvaṃ mṛdeva, tena mṛdi jñātāyāṃ yeṣāṃ sarveṣāmeva tattvaṃ jñātaṃ bhavati / tadidamuktam- #na cānyathaikavijñānena sarvavijñānaṃ saṃpadyata iti# / nidarśanāntaradvayaṃ darśayannupasaṃharati- #tasmādyathā ghaṭakarakādyākāśānāmiti# / ye hi dṛṣṭanaṣṭasvarūpā na te vastusanto yathā mṛgatṛṣṇikodakādayaḥ, tathā ca sarvaṃ vikārajātaṃ tasmādavastusat / tathāhi yadasti sadastyeva, yathā cidātmā / nahyasau kadācit kkacit kathañcidvāsti / kintu sarvadā sarvatra sarvathāstyeva, na nāsti / na caivaṃ vikārajātaṃ, tasya kadācit kathañcit kutracidavasthānāt / nahi rūpaṃ kadācit kkacit kathañcidvā gandho bhavati / atha yasya sadasattve dharmau, te ca svakāraṇādhīnajanmatayā kadācideva bhavataḥ, tattarhi vikārajātaṃ daṇḍāyamānaṃ sadātanamiti na vikāraḥ kasyacit / athāsattvasamaye tannāsti, kasya tarhi dharmo 'sattvam / nahi dharmiṇyapratyutpanne taddharmo 'sattvaṃ pratyutpannamupapadyate / athāsya na dharmaḥ kintvarthāntarasamattvam / kimāyātaṃ bhāvasya / nahi ghaṭe jāte paṭasya kiñcidbhavati / asattvaṃ bhāvavirodhīti cet / na / akiñcitkarasya tattvānupapatteḥ / kiñcitkaratve vā tatrāpyasattvena tadanuyogasaṃbhavāt / athāsyāsattvaṃ nāma kiñcinna jāyate kintu sa eva na bhavati / yathāhuḥ-'na tasya kiñcidbhavati na bhavatyeva kevalam' iti / athaiṣa prasajyapratiṣedho nirucyatāṃ, kiṃ tatsvabhāvo bhāva uta bhāvasvabhāvaḥ sa iti / tatra pūrvasmin kalpe bhāvānāṃ tatsvabhāvatayā tucchatayā jagacchūnyaṃ prasajyeta / tathā ca bhāvānubhāvābhāvaḥ / uttarasmiṃstu sa4vabhāvanityatayā nābhāvavyavahāraḥ syāt / kalpanāmātranimittatve 'pi niṣedhasya bhāvanityatāpattistadavasthaiva tasmādbhinnamasti kāraṇādvikārajātaṃ na vastu sat / ato vikārajātamanirvacanīyamanṛtacam / tadanena pramāṇena siddhamanṛtatvaṃ vikārajātasya kāraṇasya nirvācyatayā sattvaṃ 'mṛttiketyeva satyam' ityādinā prabandhena dṛṣṭāntatayānuvadati śrutiḥ / 'yatra laukikaparīkṣakāṇāṃ buddhisāmyaṃ sa dṛṣṭāntaḥ' iti cākṣapādasūtraṃ pramāṇasiddho dṛṣṭānta ityetatparaṃ, na punarlokasiddhatvamatra vivakṣitam, anyathā teṣāṃ paramāṇvādirna dṛṣṭāntaḥ syāt / nahi paramāṇvādirnaisargikavainayikabuddhyatiśayarahitānāṃ laukikānāṃ siddha iti / saṃpratyanekantavādinamutthāpayati- #nanvanekātmakamiti# / anekābhiḥ śaktibhiryāḥ pravṛttayo nānākāryasṛṣṭayastadyuktaṃ brahmaikaṃ nānā ceti / kimato yadyevamityata āha- #tatraikatvāṃśeneti# / yadi punarekatvameva vastusadbhavet tato nānātvābhāvādvaidikaḥ karmakāṇḍāśrayo laukikaśca vyavahāraḥ samasta evocchidyeta / brahmagocarāśca śravaṇamananādayaḥ sarve dattajalāñjalayaḥ prasajyeran / evaṃ cānekātmakatve brahmaṇo mṛdādidṛṣṭāntā anurūpā bhaviṣyantīti / tamimamanekāntavādaṃ dūṣayati- #naivaṃ syāditi# / idaṃ tāvadatra vaktavyam, mṛdātmanaikatvaṃ ghaṭaśarāvādyātmanā nānātvamiti vadataḥ kāryakāraṇayoḥ parasparaṃ kimabhedo 'bhimataḥ, āho bhedaḥ, uta bhedābhedāviti / tatrābheda aikāntike mṛdātmaneti ca ghaṭaśarāvādyātmaneti collekhadvayaṃ niyamaśca nopapadyate / bhede collekhadvayaniyamāvupapannau, ātmaneti tvasamañjasam / nahyanyasyānya ātmā bhavati / na cānekāntavādaḥ / bhedābedakalpe tullekhadvayaṃ bhavedapi / niyamastvayuktaḥ / nahi dharmiṇoḥ kāryakāraṇayoḥ saṃkare taddharmāvekatvanānātve na saṃkīryete iti saṃbhavati / tataśca mṛdātmanaikatvaṃ yāvadbhavati tāvadghaṭaśarāvādyātmanāpi syāt, evaṃ ghaṭaśarāvādyātmanā nānātvaṃ yāvadbhavati tāvanmṛdātmanā nānātvaṃ bhavet / so 'yaṃ niyamaḥ kāryakāraṇayoraikāntikaṃ bhedamupakalpayati, anirvacanīyatāṃ vā kāryasya / parākrāntaṃ cāsmābhiḥ prathamādhyāye tat / āstāṃ tāvat / tadetadyuktinirākṛtamanuvadantīṃ śrutimudāharati- #mṛttiketyeva satyamiti# / syādetat / na brahmaṇo jīvabhāvaḥ kālpanikaḥ, kintu bhāvikaḥ / aṃśo hi saḥ, tasya karmasāhitena jñānena brahmabhāva ādhīyata ityata āha- #svayaṃ prasiddha hīti# / svābhāvikasyānāderiti / yaduktaṃ nānātvāṃśena tu karmakāṇḍāśrayo laukikaśca vyavahāraḥ setsyatīti, tatrāha- #bādhite ceti# / yāvadabādhaṃ hi sarvo 'yaṃ vyavahāraḥ svapnadaśāyāmiva tadupadarśitapadārthajātavyavahāraḥ / sa ca yathā jāgradanasthāyāṃ bādhakānnivartate evaṃ tattvamasyādivākyaparibhāvanābhyāsaparipākabhuvā śārīrasya brahmātmabhāvasākṣātkāreṇa bādhakena nivartate / syādetat / 'yatra tvasya sarvamātmaivābhūttat kena kaṃ paśyet' ityādinā mithyājñānādhīno vyavahāraḥ kriyākārakādilakṣaṇaḥ samyagjñānenāpanīyata itri na brūte, kintvavasthābhedāśrayo vyavahāro 'vasthāntaraprāptyā nivartate, yathā bālakasya kāmacāravādabhakṣatopanayanaprāptau nivartate / naca tāvatāsau mithyājñānanibandhano bhavatyevamatrāpītyata āha- #na cāyaṃ vyavahārābhāva iti# / kutaḥ, #tattvamasīti brahmātmabhāvasyeti# / na khalvetadvākyamavasthāviśeṣaviniyataṃ brahmātmabhāvamāha jīvasya, api tu na bhujaṅgo rajjuriyamitivat sadātanaṃ tamabhivadati / api ca satyānṛtābhidhānenāpyetadeva yuktamityāha- #taskaradṛṣṭāntena ceti / na cāsmindarśana iti# / nahi jātu kāṣṭhasya daṇḍakamaṇḍalukuṇḍalaśālinaḥ kuṇḍalitvajñānaṃ daṇḍavattāṃ kamaṇḍalumattāṃ bādhate / tat kasya hetoḥ / teṣāṃ kuṇḍalādīnāṃ tasmin bhāvikatvāt / tadvadihāpi bhāvikagocareṇaikātmyajñānena na nānātvaṃ bhāvikamapavadanīyam / nahi jñānena vastvapanīyate / api tu mithyājñānenāropitamityarthaḥ / codayati- #nanvekatvaikāntābhyupagama iti# / abādhitānadhigatāsaṃdigdhavijñānasādhanaṃ pramāṇamiti pramāṇasāmānyalakṣaṇopapattyā pratyakṣādīni pramāṇatāmaśruvate / ekatvaikāntābhyupagame tu teṣāṃ sarveṣāṃ bhedaviṣayāṇāṃ bādhitatvādaprāmāṇyaṃ prasajyeta / tathā vidhipratiṣedhaśāstramapi bhāvanābhāvyabhāvakakaraṇetikartavyatābhedāpekṣatvādvyāhanyeta / tathā ca nāstikyam / ekadeśākṣepeṇa ca sarvavedākṣepādvedāntānāmapyaprāmāṇyamityabhedaikāntābhyupagamahāniḥ / na kevalaṃ vidhiniṣedhākṣepeṇāsya mokṣaśāstrasyākṣepaḥ svarūpeṇāsyāpi bhedāpekṣatvādityāha- #mokṣaśāstrasyāpīti# / api cāsmin darśane varṇapadavākyaprakaraṇādīnāmalīkatvāttatprabhavamadvaitajñānamasīcīnaṃ bhavet, na khalvalīkāddhūmaketanajñānaṃ samīcīnamityāha-kathaṃ cānṛtena mokṣaśāstreṇeti / pariharati- #atrocyata iti# / yadyapi pratyakṣādīnāṃ tāttvikamabādhitatvaṃ nāsti, yuktyāgamābhyāṃ bādhanāt, tathāpi vyavahāre bādhanābhāvātsāṃvyavahārikamabādhanam / nahi pratyakṣādibhirarthaṃ paricchidya pravartamāno vyavahāre visaṃbādyate sāṃsārikaḥ kaścit / tasmādabādhanānna pramāṇalakṣaṇamatipatanti pratyakṣādaya iti / #satyatvopapatteriti# / satyatvābhimānopapatteriti / grahaṇakavākyametat / vibhajate- #yāvaddhi na satyātmaikatvapratipattiriti# / vikārāneva tu śarīrādīnahamityātmabhāvena putrapaśvādīnmametyātmīyabhāveneti yojanā / vaidikaśceti / karmakāṇḍamokṣaśāstravyavahārasamarthanā / 'svapnavyavahārasyeva' iti vibhajate- #yathā suptasya prākṛtasyeti# / 'kathaṃ cānṛtena mokṣaśāstreṇa' iti yaduktaṃ tadanubhāṣya dūṣayati- #kathaṃ tvasatyeneti# / śakyamatra vaktuṃ, śravaṇādyupāya ātmasākṣātkāraparyanto vedāntasamuttho 'pi jñānanicayo 'satyaḥ, so 'pi hi vṛttirūpaḥ kāryatayā nirodhadharmā, yastu brahmatvabhāvasākṣātkāro 'sau na kāryastatsvabhāvatvāt, tasmādacodyametat kathamasatyātsatyotpāda iti / yatkhalu satyaṃ na tadutpadyata iti kutastasyāsatyādutpādaḥ / yaccotpadyate tatsarvamasatyameva / sāṃvyavahārikaṃ tu satyatvaṃ vṛttirūpasya brahmasākṣātkārasyeva śravaṇādīnāmapyabhinnam / tasmādabhyupetya vṛttisvarūpasya brahmasākṣātkārasya paramārthasatyatāṃ vyabhicārodbhāvanamiti mantavyam / yadyapi sāṃvvahārikasya satyādeva bhayātsatyaṃ maraṇamutpadyate tathāpi bhayaheturahistajjñānaṃ vāsatyaṃ tato bhayaṃ satyaṃ jāyata ityasatyātsatyasyotpattiruktā / yadyapi cāhijñānamapi svarūpeṇa sattathāpi na tajjñānatvena bhayaheturapi tvanirvācyāhirūṣitatvena / anyathā rajjujñānādapi bhayaprasaṅgājjñānatvenāviśeṣāt / tasmādanirvacyāhirūṣitaṃ jñānamapyanirvācyamiti siddhamasatyādapi satyasyopajana iti / na ca brūmaḥ sarvasyādasatyātsatyasyopajanaḥ, yataḥ samāropitadhūmabhāvāyā dhūmamahiṣyā vahnijñānaṃ satyaṃ syāt / nahi cakṣuṣo rūpajñānaṃ satyamupajāyata iti rasādijñānenāpi tataḥ satyena bhavitavyam / yato niyamo hi sa tādṛśaḥ satyānāṃ yataḥ kutaścit kiñcideva jāyata iti / evamasatyānāmapi niyamo yataḥ kutaścidasatyātsatyaṃ kutaścidasatyaṃ, yathā dīrghatvādervarṇeṣu samāropitatvāviśeṣe 'pyajīnamityato jyānivirahamavagacchanti satyam /

ajinamityatastu samāropitadīrghabhāvājjyānivirahamavagacchanto bhavanti bhrāntāḥ / na cobhayatra dīrghasamāropaṃ prati kaścidasti bhedaḥ / tasmādupapannamasatyādapi satyasyodaya iti / nidarśanāntaramāha- #svapnadarśanāvasthasyeti# / yathā sāṃsāriko jāgradbhujaṅgaṃ dṛṣṭvā palāyate tataśca na daṃśavedanāmāpnoti, pipāsuḥ salilamālokya pātuṃ pravartate tatastadāsādya pāyaṃpāyamāpyāyitaḥ sukhamanubhavati, evaṃ svapnāntike 'pi tadavasthaṃ sarvamityasatyātkāryasiddhiḥ / śaṅkate- #tatkāryamapyanṛtameveti# / evamapi nāsatyātsatyasya siddhiruktetyarthaḥ / pariharati- #tatra brūmaḥ / yadyapi svapnadarśanāvasthasyeti# / laukiko hi suptotthito 'vagamyaṃ bādhitaṃ manyate na tadavagatiṃ, tena yadyapi parikṣakā anirvācyarūṣitāmavagatimanirvācyāṃ niścinvanti tathāpi laukikābhiprāyeṇaitaduktam / atrāntare laukāyatikānāṃ matamapākaroti- #etena svapnadṛśo 'vagatyabādhaneneti# / yadākhalvayaṃ caitrastārakṣavīṃ vyāttavikaṭadaṃṣṭrākarālavadanāmuttabdhabambhramanmastakāvacumbilāṅgūlāmatiroṣāruṇastabdhaviśālavṛttalocanāṃ romāñcasaṃcayotphullamīṣaṇāṃ sphaṭikācalabhittipratibimbitāmabhyamitrīṇāṃ tanumāsthāya svapne pratibuddho mānuṣīmātmanastanuṃ paśyati tadobhayadehānugatamātmānaṃ pratisaṃdadhāno dehātiriktamātmānaṃ, niścinoti, na tu dehamātram, tanmātratve dehavatpratisaṃdhānābhāvaprasaṅgāt / kathaṃ caitadupapadyeta yadi svapnadṛśo 'vagatirabādhitā syāt / tadbādhe tu pratisaṃdhānābhāva iti / asatyācca satyapratītiḥ śrutisiddhānvayavyatirekasiddhā cetyāha- #tathāca śrutiriti / tathākārādīti# / yadyapi rekhāsvarūpaṃ satyaṃ tathāpi tadyathāsaṃketamasatyam / nahi saṃketayitāraḥ saṃketayantīdṛśena rekhābhedenāyaṃ varṇaḥ pratyetavyo 'pi tvīdṛśo rekhābhedo 'kāra īdṛśaśca kakāra iti / tathā cāsamīcīnātsaṃketātsamīcīnavarṇāvagatiriti siddham / yaccoktamekatvāṃśena jñānamokṣavyavahāraḥ setsyati, nānātvāṃśena tu karmakāṇḍāśrayo laukikaśca vyavahāraḥ setsyatīti, tatrāha- #api cāntyamidaṃ pramāṇamiti# / yadi khalvekatvāvagatinibandhanaḥ kaścidasti vyavahāraḥ, tadavagateḥ sarvettaratvāt / tathāhi-'tattvamasi' ityaikātmyāvagatiḥ samastapramāṇatatphalatādvyahārānapabādhamānaivodīyate, naitasyāḥ parastātkiñcidanukūlaṃ pratikūlaṃ cāsti, yadapekṣena, yena ceyaṃ pratikṣipyeta, tatrānukūlapratikūlanivāraṇānnātaḥ paraṃ kiñcidākāṅkṣyamiti / na ceyamavagatirḍulakṣīraprāyetyāha- #na ceyamiti# / syādetat / antyā cediyamavagatirniṣprayojanā tarhi tathā ca prekṣāvadbhirupādīyeta, prayojanavattve vā nāntyā syādityata āha- #na ceyamavagatiranarthikā#kutaḥ #avidyānivṛttiphaladarśanāt# / nahīyamutpannā satī paścādavidyāṃ nivartayati yena nāntyā syāt, kintvavidyāvirodhisvabhāvatayā tannivṛttyātmaivodayate / avidyānivṛttiśca na tatkāryatayā phalamapi tviṣṭatayā, iṣṭalakṣaṇatvātphalasyeti / pratikūlaṃ parācīnaṃ nirākartumāha- #bhrāntirveti# / kutaḥ, #bādhaketi# / syādetat / mā bhūdekatvanibandhano vyavahāro 'nekatvanibandhanastvasti, tadeva hi sakalāmudvahati lokayātrām, atastatsiddhyarthamanekatvasya kalpanīyaṃ tāttvikatvamityata āha- #prākceti# / vyavahāro hi buddhipūrvakāriṇāṃ buddhyopapadyate, na tvasyāstāttvikatvena, bhrāntyāpi tadupapatterityāveditam / satyaṃ ca tadavisaṃvādāt, anṛtaṃ ca vicārāsahatayānirvācyatvāt / antyasyaikātmyajñānasyānapekṣatayā bādhakatvaṃ, anekatvajñānasya ca pratiyogigrahāpekṣayā durbalatvena bādhyatvaṃ vadan prakṛtamupasaṃharati- #tasmādantyena pramāṇeneti# / syādetat / na vayamanekatvavyavahārasiddhyarthamanekatvasya tāttvikatvaṃ kalpyāmaḥ, kintu śrautamevāsya tāttvikatvamiti codayati- #nanu mṛdāditi# / pariharati- #netyucyata iti# / mṛdādidṛṣṭāntena hi kathañcitpariṇāma unneyaḥ, naca śakya unnetum, 'mṛttiketyeva satyam' iti kāraṇamātrasatyatvāvadhāraṇena kāryasyānṛtatvapratipādanāt /

sākṣātkūṭasthanityatvapratipādikāstu santi sahasraśaḥ śrutaya iti na pariṇāmadharmatā brahmaṇaḥ / atha kūṭasthasyāpi pariṇāmaḥ kasmānna bhavatītyata āha- #na hyekasyeti# / śaṅkate- #sthitigativaditi# / yathaikabāṇāśraye gatinivṛtti evamekasminbrahmaṇi pariṇāmaśca tadabhāvaśca kauṭasthyaṃ bhaviṣyata iti / nirākaroti- #na kūṭasthasyeti viśeṣaṇāditi# / kūṭasthanityatā hi sadātanī svabhāvadapracyutiḥ / sā kathaṃ pracyutyā na virudhyate / naca dharmiṇo vyatiricyate dharmo yena tadupajanāpāye 'pi dharmī kīṭasthaḥ syāt / bheda aikāntike gavāśvavaddharmadharmibhāvābhāvāt / vāṇādayastu pariṇāminaḥ sthityā gatyā ca pariṇāmanta iti / api ca svādhyāyādhyayanavidhyāpāditārthavattvasya vedarāśerekenāpi varṇenānarthakena na bhavitavyaṃ kiṃ punariyatā jagato brahmayonitvapratipādakena vākyasaṃdarbheṇa / tatra phalavadbrahmadarśanasamāmnānasaṃnidhāvaphalaṃ jagadyonitvaṃ samāmnāyamānaṃ tadarthaṃ sattadupāyatayāvatiṣṭhate nārthāntarārthamityāha- #naca yathā brahmaṇi iti# / ato na pariṇāmaparatvamasyetyarthaḥ / tadananyatvamityasya sūtrasya pratijñāvirodhaṃ śrutivirodhaṃ ca codayati- #kūṭasthabrahmātmavādina iti# / pariharati- #na /

avidyātmaka iti# /
nāma ca rūpaṃ ca te eva bījaṃ tasya vyākaraṇaṃ kāryaprapañcastadapekṣatvādaiśvaryasya /
etaduktaṃ bhavati-na tāttvikamaiśvaryaṃ sarvajñatvaṃ ca brahmaṇaḥ kintvavidyopādhikamiti tadāśrayaṃ pratijñāsūtraṃ, tattvāśrayaṃ ti tadananyatvasūtram, tenāvirodhaḥ /
sugamamanyat //14 //

2.1.6.15.

#bhāve copalabdheḥ# / kāraṇasya bhāvaḥ sattā copalambhaśca tasmin kāryasyopalabdherbhāvācca / etaduktaṃ bhavati-viṣayapadaṃ viṣayaviṣayiparaṃ, viṣayipadamapi viṣayiviṣayaparaṃ, tena kāraṇopalambhabhāvayorupādeyopalambhabhāvāditi sūtrārthaḥ saṃpadyate / tathā ca prabhārūpānuviruddhabodhyena cākṣuṣeṇa na vyabhicāraḥ, nāpi vahnibhāvābhāvānuvidhāyibhāvābhāvena dhūmabhedeneti siddhaṃ bhavati / tatra yathoktahetorekadeśābhidhānenopakramate bhāṣyakāraḥ- #itaśca kāraṇādananyatvaṃ#bhedābhāvaḥ kāryasya, yatkāraṇaṃ yasmātkāraṇāt #bhāva eva kāraṇasyeti# / asya vyatirekamukhena gamakatvamāha- #naca niyameneti# / kākatālīyanyāyenānyabhāve 'nyadupalabhyate, na tu niyamenetyarthaḥ / hetuviśeṣaṇāya vyabhicāraṃ codayati- #nanvanyasya bhāve 'pīti# / ekadeśimatena pariharati- #netyucyata iti# / śaṅkayaikadeśiparihāraṃ dūṣayitvā paramārthaparihāramāha- #atheti# / tadanena hetuviśeṣaṇamuktam / pāṭhāntareṇedameva sūtraṃ vyācaṣṭe- #na kevalaṃ śabdādeveti# / paṭa iti pratyakṣabuddhyā tantava evātānavitānāvasthā ālambyante, na tu tadatiriktaḥ paṭaḥ pratyakṣamupalabhyate / ekatvaṃ tu tantūnāmekaprāvaraṇalakṣaṇārthakriyāvacchedādbahūnāmapi / yathaikadeśakālāvacchinnā dhavakhadirapalāśādayo bahavo 'pi vanamiti / arthakriyāyāṃ ca pratyekamasamarthā apyanārabhyaivārthāntaraṃ kiñcinmilitāḥ kurvanto dṛśyante, yathā grāvāṇa ukhādhāraṇamekam, evamanārabhyaivārthāntaraṃ tantavo militāḥ prāvaraṇamekaṃ kariṣyanti / naca samavāyādbhinnayorapi bhedānavasāyaḥ anavasāya iti sāṃpratama, anyonyāśrayatvāt /

bhede hi siddhe samavāyaḥ samavāyācca bhedaḥ /
naca bhede sādhanāntaramasti, arthakriyāvyapadeśabhedayorabhede 'pyupapatterityupāditam /
tasmādyatkiñcidetam /
anayā ca diśā mūlakāraṇaṃ brahmaiva paramārthasat, avāntarakāraṇāni ca tanvādayaḥ sarve 'nirvācyā evetyāha- #tathā ca tantuṣviti# //15 //

2.1.6.16.

sattvācaccāvarasya / vibhajate- #itaśceti# / na kevalaṃ śrutiḥ, upapattiścātra bhavati #yacca yadātmaneti# / nahi tailaṃ sikatātmanā sikatāyāmasti yathā ghaṭo 'sti mṛdi mṛdātmanā / pratyutpanno hi ghaṭo mṛdātmanopalabhyate / naivaṃ pratyutpannaṃ tailaṃ sikatātmanā / tena yathā sikatāyāstailaṃ na jāyata evamātmano 'pi jaganna jāyeta, jāyate ca, tasmādātmātmanāsīditi gamyate / upapattyantaramāha- #yathā kāraṇaṃ brahmeti# / yathā hi ghaṭaḥ sarvadā sarvatra ghaṭa eva nā jātvasau kkacitpaṭo bhavatyevaṃ sadapi sarvatra sarvadā sadeva na tu kkacitkadācidasadbhavitumarhatītyupapāditamadhastāt / tasmātkāryaṃ triṣvapi kāleṣu sadeva / sattvaṃ cet kimato yadyevamityata āha- #ekaṃ ca punariti# / sattvaṃ caikaṃ kāryakāraṇayoḥ / nahi prativyakti sattvaṃ bhidyate / tataścābhinnasattānanyatvādete api mitho na bhidyete iti /

naca tābhyāmananyatvātsattvasyaiva bheda iti yuktam /
tathā sati hi sattvasya samāropitatvaprasaṅgaḥ /
tatra bhedābhedayoranyatarasamāropakalpanāyāṃ kiṃ tāttvikābhedopādānābhedakalpanāstu, āho tāttvikabhedopādānābhedakalpaneti /
vayaṃ tu paśyāmo bhedagrahasya pratiyogigrahapekṣatvādbhedagrahamantareṇa ca pratiyogigrahasaṃbhavādanyonyasaṃśrayāpatteḥ, abhedagrahasya ca nirapekṣatayā tadanupapatterekaikāśrayatvācca bhedasyaikābhāve tadanupapatterabhedagrahopādānaiva bhedakalpaneti sarvabhavadātam //16 //

2.1.6.17.

#asadvyapadeśānneti cenna dharmāntareṇa vākyaśeṣāt# /
vyākṛtatvāvyākṛtatve ca dharmāvanirvacanīyau /
sūtrametannigadavyākhyātena bhāṣyeṇa vyākhyātam //17 //

2.1.6.18.

#yukteḥ śabdāntarācca / atiśayavattvātprāgavasthāyā iti# / atiśayo hi dharmo nāsatyatiśayavati kārye bhavitumarhatīti / nanu na kāryasyātiśayo niyamaheturapi tu kāraṇasya śaktibhedaḥ, sa cāsatyapi kārye kāraṇasya sattvātsannevetyata āha- #śaktiśceti# / nānyā kāryakāraṇābhyāṃ, nāpyasatī kāryātmaneti yojanā / #apica kāryakāraṇayoriti# / yadyapi 'bhāvāccopalabdheḥ' ityatrāyamartha uktastathāpi samavāyadūṣaṇāya punaravatāritaḥ / #anabhyupagamyamāne ca#samavāyasya samavāyibhyāṃ saṃbandhe vicchedaprasaṅgo 'vayavāvayavidravyaguṇādīnāṃ mithaḥ / nahyasaṃbaddhaḥ samavāyibhyāṃ samavāyaḥ samavāyinau saṃbandhayoditi / śaṅkate- #atha samavāyaḥ svayamiti# / yathā hi sattvāyogādravyaguṇakarmāṇi santi, sattvaṃ tu svabhāvata eva saditi na sattvāntarayogamapekṣate, tathā samavāyaḥ samavāyibhyāṃ saṃbaddhuṃ na saṃbandhāntarayogamapekṣate, svayaṃ saṃbandharūpatvāditi / tadetatsiddhāntāntaravirodhāpādanena nirākaroti- #saṃyogo 'pi tarhīti# / naca saṃyogasya kāryatvāt kāryasya ca samavāyikāraṇādhīnajanmatvāt asamavāye ca tadanupapatteḥ samavāyakalpanā saṃyoga iti vācyam / ajasaṃyoge tadabhāvaprasaṅgāt / api ca / saṃbandhyadhīnanirūpaṇaḥ samavāyo yathā saṃbandhidvayabhede na bhidyate tannāśe ca na naśyatyapi tu nitya eka evaṃ saṃyogo 'pi bhavet / tataḥ ko doṣaḥ / athaitatprasaṅgabhiyā saṃyogavatsamavāyo 'pi pratisaṃbandhimithunaṃ bhidyate cānityaścetyabhyupeyate, tathā sati yathaikasmānnimittakāraṇādeva jāyata evaṃ saṃyogo 'pi nimittakāraṇādeva janiṣyata iti samānam / #tādātmyapratīteśceti# / saṃbandhāvagame hi saṃbandhakalpanābījaṃ na tādātmyāvagamaḥ, tasya nānātvaikāśrayasaṃbandhavirodhāditi / vṛttivikalpenāvayavātiriktamavayavinaṃ dūṣayati- #kathañca kāryamiti / samasteti# / madhyaparabhāgayorarvāgabhāgavyavahitatvāt / atha samastāvayavavyāsaṅgyapi katipayāvayavasthāno grahīṣyata ityata āha- #nahi bahutvamiti / athāvayavaśa iti# / bahutvasaṃkhyā hi svarūpeṇaiva vyāsajya saṃkhyeyeṣu vartate ityekamasaṃkhyeyāgrahaṇe 'pi na gṛhyate, samastavyāsaṅgitvāttadrūpasya / avayavī tu na svarūpeṇāvayavānvyāpnotiṃ, api tvavayavaśaḥ / tena yathā sūtramavayavaiḥ kusumāni vyāpnuvanna samastakusumagrahaṇamapekṣate katipayakusumasthānasyāpi tasyopalabdheḥ, evamavayavyapīti bhāvaḥ / nirākaroti- #tadāpīti# / śaṅkate-gotvādivaditi / nirākaroti- #neti# / yadyapi gotvasya sāmānyasya viśeṣā anirvācyā na paramārthasantastathā ca kkāsya pratyekaparisamāptiriti, tathāpyabhyupetyedamuditamiti mantavyam / akartṛkā yato 'to nirātmikā syāt / kāraṇābhāve hi kāryamanutpannaṃ kiṃnāma bhavet / ato nirātmakatvamityarthaḥ / yadyucyeta ghaṭaśabdastadavayaveṣu vyāpārāviṣṭatayā pūrvāparībhāvamāpanneṣu ghaṭopajanābhimukheṣu tādarthyanimittādupacārātprayujyate, teṣāṃ ca siddhatvena kartṛtvamastītyupapadyate ghaṭo bhavatīti prayoga ityata āha- #ghaṭasya cotpattirucyamāneti# / utpādanā hi siddhānāṃ kapālakulālādīnāṃ vyāpāro notpattiḥ / na cotpādanaivotpattiḥ, prayojyaprayojakavyāpārayorbhedāt / abhede vā ghaṭamutpādayatītivadghaṭamutpadyata ityapi prasaṅgāt / tasmāt karotikārayatyoriva ghaṭagocarayorbhṛtyasvāmisamavetayorutpattyutpādanayoradhiṣṭhānabhedo 'bhyupetavyaḥ, tatra kapāsakulālādīnāṃ siddhānāmutpādanādhiṣṭhānānāṃ notpattyadhiṣṭhānatvamastīti pāriśeṣyādghaṭa eva sādhya utpatteradhiṣṭhānameṣitavyaḥ / na cāsāvasannadhiṣṭhānaṃ bhavitumarhatīti sattvamasyābhyupeyam / evañca ghaṭo bhavatītila ghaṭavyāpārasya dhātūpāttatvāttatrāsya kartṛtvamupapadyate, taṇḍulānāmiva satāṃ viklittau viklidyanti taṇḍulā iti / śaṅkate- #atha svakāraṇasattāsaṃbandha evotpattiriti# / etaduktaṃ bhavati-notpattirnāma kaścidvyāpāraḥ, yenāsiddhasya kathamatra kartṛtvamityanuyujyeta, kintu svakāraṇasamavāyaḥ, svasattasvāyo vā, sa cāsato 'pyaviruddha iti / so 'pyasato 'nupapanna ityāha- #kathamalabdhātmakamiti# / api ca prāgutpatterasattvaṃ kāryasteti kāryābhāvasya bhāvena maryādākaraṇanupapannamityāha- #abhāvasya ceti# / syādetat / atyantābhāvasya bandhyāsutasya mā bhūnmaryādanupākhyo hi saḥ, ghaṭaprāgabhāvasya tu bhaviṣyatā ghaṭenopākhyeyasyāsti maryādetyata āha- #yadi bandhyāputraḥ kārakavyāpārāditi# / uktametadadhastādyathā na jātu ghaṭaḥ paṭo bhavatyevamasadapi sanna bhavatīti / tasmānmṛtpiṇḍe ghaṭasyāsattve 'tyantāsattvameveti / atrāsatkāryavādī codayati- #nanvevaṃ satīti# / prāk prasiddhamapi kāryaṃ kadācitkāraṇena yojayituṃ vyāpāror'thavānmavedityata āha-tadananyatvācceti / pariharati- #naiṣa doṣa iti# / uktametadyathā bhujaṅgatattvaṃ na rajjorbhidyate, rajjureva hi tat, kālpanikastu bhedaḥ, evaṃ vastutaḥ kāryatattvaṃ na kāraṇādbhidyate kāraṇasvarūpameva hi tat, anirvācyaṃ tu kāryarūpaṃ bhinnamivābhinnamiva cāvabhāsata iti /

tadidamuktam- #vastvavanyatvamiti# / vastutaḥ paramārthato 'nyatvaṃ na viśeṣadarśanamātrādbhavati / sāṃvyāvahārike tu kathañcittattvānyatve bhavata evotyarthaḥ / anayaiva hi diśaiṣa saṃdarbho yojyaḥ / asatkāryavādinaṃ prati dūṣaṇāntaramāha- #yasya punariti# /

kāryasya kāraṇābhede saviṣayatvaṃ kārakavyāpārasya syānnānyathetyarthaḥ /
#mūlakāraṇaṃ#brahma /
śabdāntarācceti sūtrāvayavamavārya vyācaṣṭe- #evaṃ yukteḥ kāryasyeti# /
atirohitārtham //18 //

2.1.6.19.

#paṭavacca /
yathā ca prāṇādi# /
iti ca sūtre nigadavyākhyātena bhāṣyeṇa vyākhyāte //19 //

2.1.6.20.

// 20 //

2.1.7.21.

#itaravyapadeśāddhitākaraṇādidoṣaprasaktiḥ# / yadyapi śārīrātparamātmano bhedamāhuḥ śrutayastathāpyabhedamapi darśayanti śrutayo bahvayaḥ / naca bhedābhedāvekatra samavetau virodhāt, naca bhedastāttvika ityuktam / tasmāt paramātmanaḥ sarvajñānna śārīrastattvato bhidyate / sa eva tvavidyopadhānabhedādghaṭakarakādyākāśavadbhedena prathate / upahitaṃ cāsya rūpaṃ śārīraḥ, tena mā nāma jīvāḥ paramātmatāmātmano 'nubhūvan, paramātmā tu tānātmano 'bhinnānanubhavati /

ananubhave sārvajñyavyāghātaḥ /
tathā cāyaṃ jīvān badhnannātmānameva badhnīyāt /
tatredamuktam- #nahi kaścidaparatantro bandhanāgāramātmanaḥ kṛtvānupraviśati#ityādi /
tasmānna cetanakāraṇaṃ jagaditi pūrvaḥ pakṣaḥ //21 //

2.1.7.22.

#adhikaṃ tu bhedanirdeśāt# /

satyamayaṃ paramātmana sarvajñatvādyathā jīvān vastuta ātmano 'bhinnān paśyati, paśyatyevaṃ na bhāvata eṣāṃ sukhaduḥkhādivedanāsaṅgostyavidyāvaśāttveṣāṃ tadvadabhimāna iti /
tathā ca teṣāṃ sukhaduḥkhādivedanāyāmapyahamudāsīna iti na teṣāṃ bandhanāgāraniveśe 'pyastikṣatiḥ kācinmameti na hitākaraṇādidoṣāpattiriti rāddhāntaḥ /
tadidamuktam- #apica yadā tattvamasīti# /
apiceti caḥ pūrvopapattisāhityaṃ dyotayati, nopapattyantaratām //22 //

2.1.7.23.

syādetat /
yadi brahmaviṣarto jagat, hanta sarvasyaiva jīvavacaitanyaprasaṅga ityata āha- #aśmādivacca tadanupapattiḥ# /
atirohitārthena bhāṣyeṇa vyākhyātam //23 //

2.1.8.24.

#upasaṃhāradarśanānneti cenna kṣīravaddhi# / brahma khalvekamadvitīyatayā parānapekṣaṃ krameṇotpadyamānasya jagato vivadhavicitrarūpasyopādānamupeyate tadanupapannam / nahyekarūpātkāryabhedo bhavitumarhati, tasyākasmikatvaprasaṅgāt / kāraṇabhedo hi kāryabhedahetuḥ, kṣīrabījādibhedādṛśyaṅkurāhikāryabhedadarśanāt / na cākramātkāraṇāt kāryakramo jujyato, samarthasya kṣepāyogādadvitīyatayā ca kramavattatsahakārisamavadhānāpapatteḥ / tadidamuktam- #iha hi loka iti# / ekaikaṃ mṛdādi kārakaṃ teṣāṃ tu sāmagryaṃ sādhanam, tato hi kāryaṃ sādhayatyeva, tasmānnādvitīyaṃ brahma jagadupādānamiti prāpte, ucyate- #kṣīravaddhi# / idaṃ tāvadbhavān pṛṣṭo vyācaṣṭām-kiṃ tāttvikamasya rūpamapekṣyemucyate utānādināmarūpabījasahitaṃ kālpanikaṃ sārvajñyaṃ sarvaśaktitvam / tatra pūrvasmin kalpe kiṃ nāma tato 'dvitīyādasahāyādupajāyate / nahi tasya śuddhabuddhamuktasvabhāvasya vastusatkāryamasti / tathā ca śrutiḥ-'na tasya kāryaṃ karaṇaṃ ca vidyate' iti / uttarasmiṃstu kalpe yadi kulālādivadatyantavyatiriktasahakārikāraṇābhāvādanupādānatvaṃ sādhyate, tataḥ kṣīrādibhirvyabhicāraḥ / te 'pi hi bāhyacetanādikāraṇānapekṣā eva kālaparivaśena svata eva pariṇāmāntaramāsādayanti / atrāntarakāraṇānapekṣatvaṃ hetuḥ kriyate, tadasiddham, anirvācyanāmarūpabījasahāyatvāt /

tathā ca śrutiḥ-'māyāṃ tu prakṛtiṃ vidyānmāyinaṃ ti maheśvaram' iti kāryakrameṇa utparipāko 'pi kramavānunneyaḥ /
ekasmādapi ca vicitraśakteḥ kāraṇādanekakāryotpādo dṛśyate /
yathaikasmādvahnerdāhapākāvekasmādvā karmaṇaḥ saṃyogavibhāgasaṃskārāḥ /
24 //

2.1.8.25.

yadi tu cetanatve satīti viśeṣamānna kṣīrādibhirvyabhicāraḥ, dṛṣṭā hi kulālādayo bāhyamṛdādyapekṣāḥ, cetanaṃ ca brahmeti, tatredamupatiṣṭhate- #devādivadapi loke# /
lokyate 'neneti lokaḥ śabda eva tasmin //25 //

2.1.9.26.

#kṛtsnaprasaktirniravayavatvaśabdakopo vā# / nanu na brahmaṇastattvataḥ pariṇāmo yena kārtsnyabhāgavikalpenākṣipyeta / avidyākalpitena tu nāmarūpalakṣaṇena rūpabhedena vyākṛtāvyākṛtātmanā tattvānyatvābhyāmanirvacanīyena pariṇāmādivyavahārāspadatvaṃ brahma pratipadyate / naca kalpitaṃ rūpaṃ vastu spṛśati / nahi candramasi taimirikasya dvitvakalpanā candramaso dvitvamāvahati / tadanupapattyā vā candramaso 'nupapattiḥ / tasmādavāstavī pariṇāmakalpanānupapadyamānāpi na paramārthasato brahmaṇo 'nupapattimāvahati / tasmātpūrvapakṣābhāvādanārabhyamidamadhikaraṇamiti, ata āha- #cetanamekam# / yadyapi śrutiśatādaikāntikādvaitapratipādanaparāt pariṇāmo vastuto niṣiddhastathāpi kṣīrādidevatādṛṣṭāntena punastadvāstavatvaprasaṅgaṃ pūrvapakṣopapattyā sarvathāyaṃ pakṣo na ghaṭayituṃ śakyata ityapabādhya #śrutestu śabdāmūlatvāt#'ātmani caivaṃ' 'vicitrāśca hi' iti sūtrābhyāṃ vivartadṛḍhīkaraṇenaikāntikādvayalakṣaṇaḥ śrutyarthaḥ pariśodhyata ityarthaḥ / #tasmādastyavikṛtaṃ brahma#tattvataḥ /

#nanu śabdenā#pīti codyamavidyākalpitatvodghaṭānāya /
nahi niravayavatvasāvayavatvābhyāṃ vidhāntaramastyekaniṣedhasyetaravidhānāntarīyakatvāt /
tena prakārāntarābhāvānniravayavatvasāvayavatvayośca prakārayoranupapattergrāvaplavanādyarthavādavadapramāṇaṃ śabdaḥ syāditi codyārthaḥ /
parihāraḥ sugamaḥ //26 //

2.1.9.27.

// 27 //

2.1.9.28.

#ātmani caivaṃ vicitrāśca hi# /
anena sphuṭito māyāvādaḥ /
svapnadṛgātmā hi manasaiva svarūpānupamardena rathādīn sṛjati //28 //

2.1.9.29.

#svapakṣadoṣācca# / codayati- #nanu naiveti# / paraharati- #naivañjātīyakeneti# / yadyapi samudāyaḥ sāvayavastathāpi pratyekaṃ sattvādayo niravayavāḥ / nahyasti saṃbhavaḥ sattvamātraṃ pariṇamate na rajastamasī iti / sarveṣāṃ saṃbhūyapariṇāmābhyupagamāt / pratyekaṃ cānavayavānāṃ kṛtsnapariṇāme mūlocchedaprasaṅgaḥ / ekadeśapariṇāme vā sāvayavatvamaniṣṭaṃ prasajyeta / #tathāguṇavādino 'pīti# / vaiśeṣikāṇāṃ hyaṇubhyāṃ saṃyujya dvyaṇukamekamārabhyate, taistribhirdvyaṇukaistryaṇukamekamārabhyata iti prakriyā / tatra gvayoraṇvoranavayavayoḥ saṃyogastāvaṇū vyāpnuyāt / avyāpnuvanvā tatra na varteta / nahyasti saṃbhavaḥ sa eva tadānīṃ tatra vartate na vartate ceti / tathā coparyadhaḥpārśvasthāḥ ṣaḍapi paramāṇavaḥ samānadeśā iti prathimānupapatteraṇumātraḥ piṇḍaḥ prasajyeta /

avyāpane vā ṣaḍavayavaḥ paramāṇuḥ syādityanavayavatvavyākopaḥ /
aśakyaṃ ca sāvayavatvamupetuṃ, tathā satyanantāvayavatvena sumerurājasarṣapayoḥ samānaparimāṇatvaprasaṅgaḥ /
tasmāt samāno doṣaḥ /
āpātamātreṇa sāmyamuktam, paramārthatastu bhāvikaṃ pariṇāmaṃ vā karyakāraṇabhāvaṃ vecchatāmeṣa durvāro doṣo na punarasmākaṃ māyāvādināmityāha- #parihṛtastviti# //29 //

2.1.10.30.

vicitraśaktitvamuktaṃ brahmaṇa, tatra śrutyupanyāsaparaṃ sūtram- #sarvopetā ca taddarśanāt# //30 //

2.1.10.31.

etadākṣepasamādhānaparaṃ sūtram- #vikaraṇatvānneti cettaduktam# /
kulālādibhyastāvadbāhyakaraṇāpekṣebhyo devādīnāṃ bāhyanapekṣāṇāmāntarakaraṇāpekṣasṛṣṭhīnāṃ pramāṇena dṛṣṭo yathā viśeṣo nāpahnotuṃ śakyaḥ, yathā tu jāgratsṛṣṭerbāhyakaraṇāpekṣāyāstadanapekṣāntarakaraṇamātrasādhyā dṛṣṭā svapne rathādisṛṣṭiraśakyāpahnotum, evaṃ sarvaśakteḥ parasyā devatāyā āntarakaraṇānapekṣāyā jagatsarjanaṃ śrūyamāṇaṃ na sāmānyato dṛṣṭamātreṇāpahnavamarhatīti //31 //

2.1.11.32.

#na pa3yojanavattvāt# / na tāvadunmattavadasya mativibhramājjagatprakriyā, bhrāntasya sarvajñatvānupapatteḥ / tasmāt prekṣavatānena jagat kartavyam / prekṣāvataśca pravṛttiḥ svaparahitāhitaprāptiparihāraprayojanā satī nāprayojanālpāyāsāpi saṃbhavati, kiṃ punaraparimeyānekavidhoccāvacaprapañcajagadvibhramaviracanā mahāprayāsā / ata eva līlāpi parāstā / alpāyāsasādhyā hi sā /

na ceyamapyaprayojanā, tasyā api sukhaprayojanavattvāt /
tādarthyena vā prakṛttau tadabhāve kṛtārthatvānupapatteḥ /
pareṣāṃ copakāryāṇāmabhāvena tadupakārāyā api pravṛtterayogāt /
tasmāt prekṣāvatpravṛttiḥ prayojanavattayā vyāptā tadabhāve 'nupapannā brahmopādānatāṃ jagataḥ pratikṣipatīti prāptam //32 //

2.1.11.33.

evaṃ prāpte 'bhidhīyate- #lokavattu līlākaivalyam# / bhavedetadevaṃ yadi prekṣāvatpravṛttiḥ prayojanavattayā vyāptā bhavet / tatastannivṛttau nivarteta, śiṃśāpātvamiva vṛkṣatānivṛttau, na tvetadasti, prekṣāvatāmananusaṃhitaprayojanānāmapi yādṛścikīṣu kriyāsu pravṛttidarśanāt / anyathā 'na kurvīta vṛthā ceṣṭām' iti dharmasūtrakṛtāṃ pratiṣedho nirviṣayaḥ prasajyeta / na conmattān pratyetatsūtramarthavat, teṣāṃ tadarthabodhatadanuṣṭhānānupapatteḥ / api cādṛṣṭahetukotpattikī śvāsapraśvāsalakṣaṇā prekṣāvatāṃ kriyā prayojanānusaṃdhānamantareṇa dṛṣṭā / na cāsyāṃ cetanasyāpi caitanyamanupayogi, saṃprasāde 'pi bhāvāditi yuktam, prājñasyāpi caitanyāpracyuteḥ / anyathā mṛtaśarīre 'pi śvāsapraśvāsapravṛttiprasaṅgāt / yathā ca svārthaparārthasaṃpadāsāditasamastakāmānāṃ kṛtakṛtyatayānākūlamanasāmakāmānāmeva līlāmātrātsatyapyanuniṣpādini prayojane naiva taduddeśena pravṛttirevaṃ brahmaṇo 'pi jagatsarjane pravṛttirnānupapannā / dṛṣṭaṃ ca yadalpabalavīryabuddhināmaśakyamatiduṣkaraṃ vā tadanyeṣāmanalpabalavīryabuddhīnāṃ suśakamīṣatkaraṃ vā / nahi vānarairmārutiprabhṛtibhirnagairna baddho nīranidhiragādho mahāsattvānām / na caiṣa pārthena śilīmukhairna baddhaḥ / na cāyaṃ na pītaḥ saṃkṣipya culukena helayeva kalaśayoninā mahāmuninā / na cādyāpi na dṛśyante līlāmātravinirmitāni mahāprāsādapramadavanāni śrīmannṛganarendrāṇāmanyeṣāṃ manasāpi duṣkarāṇi nareśvarāṇam / tasmādupapannaṃ yadṛcchayā vā svabhāvādvā līlayā vā jagatsarjanaṃ bhagavato maheśvarasyeti / api ca neyaṃ pāramārthikī sṛṣṭiryenānuyujyeta prayojanam, api tvanādyavidyānibandhanā / avidyā ca svabhāvata eva kāryonmukhī na prayojanamapekṣate / nahi dvicandrālātacakragandharvanagarādivibhramāḥ samuddiṣṭaprayojanā bhavanti /

naca tatkāryā vismayabhayakampādayaḥ svotpattau prayojanamapekṣante /
sā ca caitanyacchuritā jagadutpādaheturutu cetano jagadyonirākhyāyata ityāha- #na ceyaṃ paramārthaviṣayeti# /
api ca na brahma jagatkāraṇamapi tattayā vivakṣantyāgamā api tu jagati brahmātmabhāvam /
tathā ca sṛṣṭeravivakṣāyāṃ tadāśrayo doṣo nirviṣaya evetyāśayenāha- #brahmātmabhāveti# //33 //

2.1.12.34.

#vaiṣamyanerghṛṇye na sāpekṣatvāttathāhi darśayati# / atirohito 'tra pūrvaḥ pakṣaḥ / uttarastūcyate-uccāvacamadhyamasukhaduḥkhabhedavatprāṇabhṛtprapañcaṃ ca sukhaduḥkhakāraṇaṃ sudhāviṣādi cānekavidhaṃ viracayataḥ prāṇabhṛdbhedopāttapāpapuṇyakarmāśayasahāyasyātrabhavataḥ parameśvarasya na caiṣamyanairghaṇye prasajyete / nahi sabhyaḥ sabhāyāṃ niyukto yuktavādinaṃ yuktavādyasīti cāyuktavādinamayuktavādyasīti bruvāṇa, sabhāpatirvā yuktavādinamanugṛhṇannayuktavādinaṃ ca nigṛhṇannanukto dviṣṭo vā bhavatyapi tu madhyastha iti vītarāgadveṣa iti cākhyāyate, tadvadīśvaraḥ puṇyakarmāṇamanugṛhṇannapuṇyakarmāṇaṃ ca nigṛhṇanmadhyastha eva nāmadhyasthaḥ / evaṃ hyasāvamadhyasthaḥ syādyakalyāṇakāriṇamanugṛhṇīyātkalyāṇakāriṇaṃ ca nigṛhṇīyāt / natvetadasti / tasmānna vaiṣamyadoṣaḥ / ata eva na nairghṛṇyamapi saṃharataḥ samastān prāṇabhṛtaḥ / sa hi prāṇabhṛtkarmāśayānāṃ vṛttinirodhasamayaḥ, tamitalaṅghayannayamayuktakārī syāt / naca karmāpekṣāyāmīśvarasya aiśvaryavyāghātaḥ / nahi sevādikarmabhedāpekṣaḥ phalabhedapradaḥ prabhuraprabhurbhavati / na ca 'eṣa hyeva sādhu karma kārayati yamebhyo lokebhya unninīṣate eṣa evāsādhu karma kārayati taṃ yamadho niniṣate' iti śruterīśvara eṣa dveṣapakṣapātābhyāṃ sādhvasādhunī karmaṇī kārayitvā svargaṃ narakaṃ vā lokaṃ nayati, tasmādvaiṣamyadoṣaprasaṅgānneśvaraḥ kāraṇamiti vācyam / virodhāt / yasmāt karma kārayitveśvaraḥ prāṇinaḥ sukhaduḥkhinaḥ sṛjati iti śruteravagamyate, tasmānna sṛjatīti viruddhamabhidhīyate / naca vaiṣamyamātramatra brūmo na tvīśvarakāraṇatvaṃ vyāsedhāma iti vaktavyam /

kimato yadyevam /
tasmādīśvarasya savāsanakleśāparāmarśamabhivadantīnāṃ bhūyasīnāṃ śrutīnāmanugrahāyonninīṣate 'dho ninīṣata ityetadapi tajjātīyapūrvakarmābhyāsavaśātprāṇina ityevaṃ neyam /
yathāhuḥ-'janmajanma yadabhyastaṃ dānamamadhyayanaṃ tapaḥ /
tenaivābhyāsayogena taccaivābhyasate naraḥ //

' iti /
abhyupetya ca sṛṣṭestāttvikatvamidamuktam /
anirvācyā tu sṛṣṭiriti na prasmartavyamatrāpi /
tathā ca māyākārasyevāṅgasākalyavaikalyabedena vicitrān prāṇino darśayato na vaiṣamyadoṣaḥ, sahasā saṃharato vā na nairdhṛṇyam, evamasyāpi bhagavato vividhavicitraprapañcamanirvācyaṃ viśvaṃ darśayataḥ saṃharataśca svabhāvādvā līlayā vā na kaściddoṣaḥ //34 //

2.1.12.35.

iti sthite śaṅkāparihāraparaṃ sūtram- #na karmāvibhāgāditi cennānāditvāt# /
śaṅkottare atirohitārthena bhāṣyagranthena vyākhyāte //35 //

2.1.12.36.

anāditvāditi siddhavaduktaṃ, tatsādhanārthaṃ sūtram- #upapadyate cāpyupalabhyate ca# / akṛte karmaṇi puṇye pāpe vā tatphalaṃ bhoktāramadhyāgacchet, tathā ca vidhiniṣedhaśāstramanarthakaṃ bhavet pravṛttinivṛttyabhāvāditi / mokṣaśāstrasya coktamānarthakyam / #na cāvidyā kevaleti# / layābhiprāyam / vikṣepalakṣaṇāvidyāsaṃskārastu kāryatvātsvotpattau pūrvaṃ vikṣepamapekṣate, vikṣepaśca mithyāpratyayo mohāparanāmā puṇyāpuṇyapravṛttihetubhūtarāgadveṣanidānaṃ, sa ca rāgādibiḥ sahitaḥ svakāryairna śarīraṃ sukhaduḥkhabhogāyatanamantareṇa saṃbhavati / naca rāgādvaiṣāvantareṇa ka4ma / naca bhogasahitaṃ mohamantareṇa rāgadveṣau / naca pūrvaśarīramantareṇa mohādiriti pūrvapūrvaśarīrāpekṣo mohādirevaṃ pūrvapūrvamohādyapekṣaṃ pūrvapūrvaśarīramityanāditaivātra bhagavatī cittamanākulayati / tadetadāha- #rāgādikleśavāsanākṣiptakarmāpekṣā tvavidyā vaiṣamyakarī syāditi# / rāgādveṣamohā rāgādayasta eva hi puruṣaṃ sāsāraduḥkhamanubhāvya kleśayantīti kleśāsteṣāṃ vāsanāḥ karmaparvṛttyanuguṇāstābhirākṣiptāni pravarttitāni karmāṇi tadapekṣā layalakṣaṇā avidyā /

syādetat /
bhaviṣyatāpi vyapadeśo dṛṣṭo yathā 'puroḍāśakapālena tuṣānupavapatīti /
ata āha- #naca dhārayiṣyatītyata iti# /
tadevamanāditve siddhe 'sadeva somyedamagra āsīdekamevādvitīyam' iti prāk sṛṣṭeravibhāgāvadhāramaṃ samudācaradrūparāgādiniṣedhaparaṃ na punaretānprasuptānapyapākarotīti sarvamavadātam //36 //

2.1.13.37.

#sarvadharmopapatteśca# / atra #sarvajñamiti# / dṛśyate sarvasya cetanādhiṣṭhitasyaiva loke pravṛttiriti lokānusāro darśitaḥ /

#sarvaśaktīti# /
sarvasya jagata upādānakāraṇaṃ nimittakāraṇaṃ cetyupapāditam- #mahāmāyamiti# /
sarvānupapattiśaṅkā parāstā /
tasmājjagatkāraṇaṃ brahmeti siddham //37 //

iti śrīvācaspatimiśraviracite bhagavatpādaśārīrikabhāṣyavibhāge bhāmatyāṃ dvitīyasyādhyāyasya prathamaḥ pādaḥ //1 //

#iti dvitīyādhyāyasya sāṃkhyāyogakāraṇadādismṛtibhiḥ sāṃkhyādiprayuktatarkaiśca vedāntasamanvayavirodhaparihārākhyaḥ prathamaḥ pādaḥ#

#dvitīyādhyāye dvitīyaḥ pādaḥ# /

#racanānupapatteśca nānumānam---#syādetat / iha hi pāde khatantrā vedanirapekṣāḥ pradhānādisiddhiviṣayāḥ sāṃkhyādiyuktayo nirākariṣyante / tadayuktamaśāstrāṅgatvāt / nahīdaṃ śāstramucchṛṅkhalatarkaśāstravatpravṛttamapi tu vedāntavākyāni brahmaparāṇīti pūrvapakṣottarapakṣābhyāṃ viniścetum / tatra kaḥ prasaṅgaḥ śuṣkatarkavatkhatantrayuktinirākaraṇasyetyata āha- #- yadyapīdaṃ vedāntavākyānāmiti# / nahi vedāntavākyāni nirṇetavyānīti nirṇīyante, kintu mokṣamāṇānāṃ tattvajñānotpādanāya / yathā ca vedāntavākyebhyo jagadupādānaṃ brahmāvagamyate, evaṃ sāṃkhyādyanumānebhyaḥ pradhānādyacetanaṃ jagadupādānamavagamyate / na caitadeva cetanopādānamacetanopādānaṃ ceti samuccetuṃ śakyaṃ, virodhāt / na ca vyavasthite vastuni vikalpo yujyate / na cāgamabādhitaviṣayatayānumānameva nodīyata iti sāṃpratam. sarvajñapraṇītatayā sāṃkhyādyāgamasya vedāgamatulyatvāt tadbhāṣitasyānumānasya pratikṛtisiṃhatulyatayābādhyatvāt / tasmāttadvirodhānna brahmaṇi samanvayo vedāntānāṃ sidhyatīti na tatastattvajñānaṃ seddhumarhati / naca tattvajñānādṛte mokṣa iti svatantrāṇāmapyanumānānāmābhāsīkaraṇamiha śāstresaṃgatameveti / yadyevaṃ tataḥ parakīyānumānanirāsa eva kasmātprathamaṃ na kṛta ityata āha- #- vedāntārthanirṇayasya ceti# / nanu vītarāgakathāyāṃ tattvanirṇayamātramupayujyate na punaḥparapakṣādhikṣepaḥ, sa hi sarāgatāmāvahatīti codayati- #- nanu mumukṣūṇāmiti# / pariharati #-- bāḍhamevaṃ, tathāpīti# / tattvanirṇayāvasānā vītarāgakathā / naca parapakṣadūṣaṇamantareṇa tattvanirṇayaḥ śakyaḥ kartumiti tatvanirṇayāya vītarāgeṇāpi parapakṣo dūṣyate na tu parapakṣatayeti na vītarāgakathātvavyāhatirityarthaḥ / punaruktatāṃ paricodya samādhatte #-- nanvīkṣateriti / tatra saṃkhyā iti# / yāni hi yena rūpeṇā sthaulyādā ca saukṣmyātsamanvīyante tāni tatkaraṇāni dṛṣṭāni, yathā dhaṭādayo rucakādayaścā sthaulyādā ca saukṣmyānmṛtsuvarṇānvitāstatkaraṇāḥ, tathā cedaṃ bāhyamādhyātmikaṃ ca bhāvajātaṃ suḥkhaduḥkhamohātmanānvitamupalabhyate, tasmāttadapi suḥkhaduḥkhamohātmasāmānyakāraṇakaṃ bhavitumarhati / tatra jagatkāraṇasya yeyaṃ sukhātmatā tatsattvaṃ, yā duḥkhātmatā tadrajaḥ, yā ca mehātmatā tattama iti traiguṇyakāraṇasiddhiḥ / tathāhi-- pratyekaṃ bhāvāstraiguṇyavanto 'nubhūyante / yathā maitradāreṣu padmāvatyāṃ maitrasya sukhaṃ, tat kasya hetoḥ,taṃprati satvaguṇasamudbhavāt / tatsapatnīnāṃ ca duḥkhaṃ,tatkasya hetoḥ, tāḥ pratyasyā rajoguṇasamudbhavāt / caitrasya tu straiṇasya tāmavindato moho viṣādaḥ,tat kasya hetoḥ, taṃ pratyasyāstamoguṇasamudbhavāt / padmāvatyā ca sarve bhāvā vyākhyātāḥ / tasmātsarvaṃ suḥkhaduḥkhamohānvitaṃ jagattatkāraṇaṃ gamyate / tacca triguṇaṃ pradhānaṃ pradhīyate kriyate 'nena jagaditi,pradhīyate nidhīyate 'sminpralayasamaye jagaditi vā pradhānam / tacca mṛtsuvarṇavadacetanaṃ cetanasya puruṣasya bhogāpavargalakṣaṇamarthaṃ sādhayituṃ svabhāvata eva pravartate,na tu kenacitpravartyate. tathā hyāhuḥ--- 'puruṣārtha eva heturna kenacitkāryate karaṇam' iti. / parimāṇādibhirityādigrahaṇena 'śaktitaḥ pravṛtteśca / kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya' ityavyaktasiddhihetavo gṛhyante / etāṃścepariṣṭādvyākhāyāya nirākariṣyata iti / tadetatpradhānānumānaṃ dūṣayati- #- tatra vadāma iti# / yadi tāvadacetanaṃ pradhānamanadhiṣṭhitatvena mṛtsuvarṇādau dṛṣṭāntadharmiṇi vyāpterupalabdherviruddhatvāt / nahi mṛtsuvarṇadārvādayaḥ kulālahemakārarathakārādibhiranadhiṣṭhitāḥ kumbharucakarathādyupādadate / tasmāt kṛtakatvamiva nityatvasādhanayā prayuktaṃ sādhyaviruddhena vyāptaṃ viruddham,evaṃ samanvayādi cetanānadhiṣṭhitatve sādhya iti racanānupapatteriti darśitam / yaducyeta dṛṣṭāntadharmiṇyacetanaṃ tāvadupādānaṃ dṛṣṭaṃ,tatra yadyapi taccetanaprayuktamapi dṛśyate, tathāpi tatprayuktatvaṃ hetoraprayojakaṃ bahiraṅgatvāt,antaraṅgaṃ tvacaitanyamātramupādānānugataṃ hetoḥ prayojakam / yathāhuḥ-- 'vyāpteśca dṛśyamānāyāḥ kaściddharmaḥ prayojakaḥ' iti / tatrāha-- #naca mṛdādīti# / svabhāvapratibaddhaṃ hi vyāptaṃ vyāpakamavagamayati / sa ca svabhāvapratibandhaḥ śaṅkitasamāropitopādhinirāse sati niścīyate / tanniścayaścānvayavyatirekayorāyatate / tau cānvayavyatirekau na tathopādānācaitanye yathopādānācaitanye yathā cetanaprayuktatve 'tiparisphuṭau / tadalamatrāntaraṅgatveneti bhāvaḥ / evamapi cetanaprayuktatvaṃ nābhyupeyeta yadi pramāṇāntaravirodho bhavet, pratyuta śrutiranuguṇatarātretyāha-- #na caivaṃ satīti# / cakāreṇa suḥkhaduḥkhādisamanvayalakṣaṇasya hetorasiddhatvaṃ samuccinotītyāha #-- anvayādyanupapatteśceti# / āntarāḥ khalvamī suḥkhaduḥkhamohaviṣādā bāhyebhyaścandanādibhyo 'tivicchinnapratyayapravedanīyebhyo vyatiriktā adhyakṣamīkṣyante / yadi punareta eva suḥkhaduḥkhādisvabhāvā bhaveyustataḥsvarūpatvādhemante 'pi candanaḥ sukhaḥ syāt / nahi candanaḥ kadācidacandanaḥ / tathā nidāgheṣvapi kuṅkumapaṅkaḥ sukho bhavet / nahyasau kadācidakuṅkumapaṅka iti / evaṃ kaṇṭakaḥ kramelakasya sukha iti manuṣyādīnāmapi prāṇabhṛtāṃ sukhaḥ syāt / nahyasau kāṃścitpratyeva kaṇṭaka iti / tasmādasukhādisvabhāvā api candanakuṅkumādayo jātikālāvasthādyapekṣayā sukhaduḥkhādihetavo na tu svayaṃ sukhādisvabhāvā iti ramaṇīyam /

tasmātsukhādirūpasamanvayo bhāvānāmasiddha iti nānena tadrūpaṃ kāraṇamavyaktamunnīyata iti / tadidamuktam- #- śabdādyaviśeṣe 'pi ca bhāvanāviśeṣāditi# / bhāvanā vāsanā saṃskārastadviśeṣāt / karabhajanmasaṃvartakaṃ hi karma karabhocitāmeva bhāvanāmabhivyaniktiṃ, yathāsmai kaṇṭakā eva rocante / evamanyatrāpi draṣṭavyam / parimāṇāditi sāṃkhyīyaṃ hetumupanyasyati- #- tathā parimitānāṃ bhedānāmiti# / saṃsargapūrvakatve hi saṃsargasyaikasminnadvaye 'saṃbhavānnānātvaikārthasamavetasya nānākaraṇāni saṃsṛṣṭāni kalpanīyāni,

tāni ca sattvarajastamāṃsyeveti bhāvaḥ / tadetatparimitatvaṃ sāṃkhyīyarāddhāntālocanenānaikāntikamiti dūṣayati-- #sattvarajastamasāmiti# / yadi tāvatparimitatvamiyattā, sā nabhaso 'pi nāstītyavyāpako hetuḥ parimāṇāditi / atha na yojanādimitatvaṃ parimāṇamiyattāṃ nabhaso brūmaḥ kintvavyāpitām, avyāpi ca nabhastanmātrādeḥ / nahi kāryaṃ kāraṇavyāpi, kintu kāraṇaṃ kāryavyāpīti parimitaṃ nabhastanmātrādyavyāpitvāt / hanta sattvarajastamāṃsyapi na parasparaṃ vyāpnuvanti, naca tattvāntarapūrvakatvameteṣāmiti vyabhicāraḥ / nahi yathā taiḥ kāryajātamāviṣṭamevaṃ tāni parasparaṃ viśanti,mithaḥ kāryakāraṇabhāvābhāvāt /

parasparasaṃsargastvāveśaścitiśaktau nāsti /
nahi citiśaṅktiḥ kūṭasthanityā taiḥ saṃsṛjyate, tataśca tadavyāpakā guṇā iti parimitāḥ /
evaṃ citiśaktirapi guṇairasaṃsṛṣṭeti sāpi parimitetyanaikāntikatvaṃ parimitatvasya hetoriti /
tathā kāryakāraṇavibhāgo 'pi samanvayavadviruddha ityāha- #- kāryakāraṇabhāvastviti //1 //

pravṛtteśca# / na kevalaṃ racanābhedā na cetanādhiṣṭhānamantareṇa bhavantyapi tu sāmyāvasthāyāḥ pracyutirvaiṣamyaṃ, tathā ca yadudbhūtaṃ balīyastadaṅgyabhibhūtaṃ ca tadanuguṇatayā sthitamaṅgam, evaṃ hi guṇapradhānabhāve satyasya mahadādau kārye kā pravṛttiḥ, sāpi cetanādhiṣṭhānameva gamayati / na hi cetanādhiṣṭhānamantareṇa mṛtpiṇḍe pradhāne 'ṅgabhāvena cakradaṇḍasalilasūtirādayo 'vatiṣṭhante / tasmātpravṛtterapi cetanādhiṣṭhānasiddhiriti 'śaktitaḥ pravṛtteśca' ityayamapi hetuḥ sāṃkhyīyo viruddha evetyuktaṃ vakroktyā / atra sāṃkhyaścodayati-- #nanu cetanasyāpi pravṛttiriti# / ayamabhiprāyaḥ-- tvayā kilaupaniṣadenāsmadhetūn dūṣayitvā kevalasya cetanasyaivānyanirapekṣasya jagadupādānatvaṃ nimittatvaṃ ca samarthanīyam / tadayuktam / kevalasya cetanasya pravṛtterdṛṣṭāntadharmiṇyanupalabdheriti / aupaniṣadastu cetanahetukāṃ tāvadeṣa sāṃkhyaḥ pravṛttimabhyupagacchatu paścāt svapakṣamata eva samādhāsyāmītyabhisaṃdhimānāha-- #satyametat# / na kevalasya cetanasya pravṛttirdṛṣṭeti / sāṃkhya āha-- #na tvacetanasaṃyuktasyeti# / tuśabda aupaniṣadapakṣaṃ vyāvartayati / acetanāśrayaiva sarvā pravṛttirdṛśyate na tu cetanāśrayā kācidapi / tasmānna cetanasya jagatsarjane pravṛttirityarthaḥ / atraupaniṣado gūḍhābhisaṃdhiḥ praśnapūrvakaṃ vimṛśati-- #kiṃ punaratreti# / atrāntare sāṃkhyo brūte-- #nanu yasminniti# / na tāvaccetanaḥ pravṛtyāśrayatayā tatprayojakatayā vā pratyakṣamīkṣyate, kevalaṃ pravṛttistadāśrayaścācetano deharathādiḥ pratyakṣeṇa pratīyate, tatrācetanasya pravṛttistannimittaiva na tu cetananimittā / sadbhāvamātraṃ tu tatra cetanasya gamyate rathādivailakṣaṇyājjīvaddehasya / naca sadbhāvamātreṇa kāraṇatvasiddhiḥ / mā bhūdākāśa utpattimatāṃ ghaṭādīnāṃ nimittakāraṇamasti hi sarvatreti / tadanena dehātirikte satyapi cetane tasya na pravṛttiṃ prati nimittabhāvo 'stītyuktam / yataścāsya na pravṛttihetubhāvo 'sti ata eva pratyakṣe dehe sati pravṛttidarśanādasati cādarśanāddehasyaiva caitanyamiti laukāyatikāḥ pratipannāḥ, tathā ca na cidātmanimittā pravṛttiriti siddham / tasmānna racanāyāḥ pravṛttervā cidātmakāraṇatvasiddhirjagata iti aupaniṣadaḥ pariharati-- #tadabhidhīyate--- na brūma iti# / na tāvat pratyakṣānumānāgamasiddhaḥ śārīro vā paramātmā vāsmābhiridānīṃ sādhanīyaḥ, kevalamasya pravṛtti prati kāraṇatvaṃ vaktavyam / tatra mṛtaśarīre vā rathādau vānadhiṣṭhite cetanena pravṛtteradarśanāt tadviparyaye ca pravṛttidarśanādanvayavyatirekābhyāṃ cetanahetukatvaṃ pravṛtterniścīyate, na tu cetanasadbhāvamātreṇa,

yenātiprasaṅgo bhavet / bhūtacaitanikānāmapi cedanādhiṣṭhānādacetanānāṃ pravṛttirityatrāvivāda ityāha-- #laukāyatikānāmapīti# / syādetat / dehaḥ svayaṃ cetanaḥ karacaraṇādimān svavyāpāreṇa pravartayatīti yuktaṃ, na tu tadatiriktaḥ kūṭasthanityaścetano vyāpārarahito jñānaikasvabhāvaḥ pravṛttyabhāvāt pravartako yukta iti codayati-- #nanu taveti# / pariharati- #- na / ayaskāntavadrūpādivacceti / yathā ca rūpādaya iti# / sāṃkhyānāṃ hi svadeśasthā rūpādaya indriyaṃ vikurvate, tena tadindrayamarthaṃ prāptamarthākāreṇa pariṇamata iti sthitiḥ / saṃprati codakaḥ svābhiprāyamāviṣkaroti-- #ekatvāditi# / yeṣāmacetanaṃ cetanaṃ cāsti teṣāmetadyujyate vaktuṃ cetanādhiṣṭhitamacetanaṃ pravartata iti / yathā yogināmīśvaravādinām / yeṣāṃ tu cetanātiriktaṃ nāstyadvaitavādināṃ, teṣāṃ pravartyābhāve kaṃ prati pravartakatvaṃ cetanasyetyarthaḥ / pariharati-- #na avidyeti# / kāraṇabhūtayā layalakṣaṇayāvidyayā prāksargopacitena ca vikṣepasaṃskāreṇa yat pratyupasthāpitaṃ nāmarūpaṃ tadeva māyā, tadāveśenāsya codyasyāsakṛtprayuktatvāt / etaduktaṃ bhavati-- neyaṃ sṛṣṭirvastusatī yenādvaitino vastusato dvitīyasyābhāvādanuyujyeta /

kālpanikyāṃ tu sṛṣṭāvasti kālpanikaṃ dvitīyaṃ sahāyaṃ māyāmayam /
yathāhuḥ-- 'sahāyāstādṛśā eva yādṛśī bhavitavyatā /
' iti /
na caivaṃ brahmopādānatvavyāghātaḥ, brahmaṇa eva māyāveśenopādānatvāttadadhiṣṭhānatvājjagadvibhramasya, rajatavibhramasyeva śuktikādhiṣṭhānasya śuktikopādānatvamiti niravadyam //2 //

#payombuvaccettatrāpi# / yathā payombunoścetanānadhiṣṭhitayoḥ svata eva pravṛttirevaṃ pradhānasyāpīti śaṅkārthaḥ /

tatrāpi cetanādhiṣṭhitatvaṃ sādhyaṃ, na ca sādhyenaiva vyabhicāraḥ, tathā satyanumānamātrocchedaprasaṅgāt, sarvatrāsya sulabhatvāt / na cāsādhyam / atrāpi cetanādhiṣṭhānasyāgamasiddhatvāt / na ca sapakṣeṇa vyabhicāra iti śaṅkānirākaraṇasyārthaḥ /

#sādhyapakṣe#tyupalakṣaṇam /
sapakṣanikṣiptatvādityapi draṣṭavyam /
nanu 'upasaṃhāradarśanāt' ityatrānapekṣasya pravṛttirdaśitā, iha tu sarvasya cetanāpekṣā pravṛttiḥ pratipādyata iti kuto na virodha ityata āha-- #upasaṃhāradarśanāditi# /
sthūladarśilokābhiprāyānurodhena taduktaṃ na tu paramārthata ityarthaḥ //3 //

#vyatirekānavasthiteścānapekṣatvāt# / yadyapi sāṃkhyānāmapi vicitrakarmavāsanāvāsitaṃ pradhānaṃ sāmyāvasthāyāmapi tathāpi na karmavāsanāḥ sargasyeśate, kintu pradhānameva svakārye pravartamānamadharmapratibaddhaṃ sanna sukhamayīṃ sṛṣṭiṃ kartumutsahata iti dharmeṇādharmapratibandho 'panīyate / evamadharmeṇa dharmapratibandho 'panīyate daḥkhamayyāṃ sṛṣṭau /

svayameva ca pradhānamanapekṣya sṛṣṭau pravartate /
yathāhuḥ-- 'nimittamaprayojakaṃ prakṛtīnāṃ varaṇabhedastu tataḥ kṣetrikavat' iti /
tataśca pratibandakāpanayasādhane dharmādharmavāsane api saṃnihite ityāgantorapekṣaṇīyasyābhāvāt sadaiva sāmyena pariṇameta vaiṣamyeṇa vā, na tvayaṃ kādācitkaḥ pariṇāmabheda upapadyeta /
īśvarasya tu mahāmāyasya cetanasya līlayā vā yadṛcchayā vā svabhāvavaicitryādvā karmaparipākāpekṣasya pravṛttinivṛttī upapadyete eveti //4 //

#anyatrābhāvācca na tṛṇādivat# / dhenūpayuktaṃ hi tṛṇapallavādi yathā svabhāvata eva cetanānapekṣaṃ kṣīrabhāvena pariṇamate na tu tatra dhenūcaitanyamapekṣyate, upayogamātre tadapekṣatvāt / evaṃ pradhānamapi svabhāvata eva pariṇaṃsyate kṛtamatra cetaneneti śaṅkārthaḥ /

dhenūpayuktasya tṛṇādeḥ kṣīrabhāve kiṃ nimittāntaramātraṃ niṣidhyate, uta cetanam /
na tāvannimittāntaraṃ, dhenudehasthasyaudaryasya vahnyādibhedasya nimittāntarasya saṃbhavāt /
buddhipūrvakārī tu tatrāpīśvara eva sarvajñaḥ saṃbhavatīti śaṅkānirākaraṇasyārthaḥ /
tadidamuktam-- #kiñciddaivasaṃpādyamiti# //5 //

#abhyupagame 'pyarthābhāvāt# / puruṣārthāpekṣābhāvaprasaṅgāt / tadidamuktam-- #evaṃ prayojanamapi kiñcinnāpekṣiṣyata iti# / athavā puruṣārthābhāvāditi yojyam / tadidamuktam-- #tathāpi pradhānapravṛtteḥ prayojanaṃ vivektavyamiti# / na kevalaṃ tāttviko bhogo 'nādheyātiśayasya kūṭasthanityasya puruṣasya na saṃbhavati, anirmokṣaprasaṅgaśca / yena hi prayojanena pradhānaṃ pravartitaṃ tadanena kartavyaṃ, bhogena caitatpravartitamiti tameva kuryānna mokṣaṃ, tenāpravartitatvādityarthaḥ / #apavargaścetprāgapīti# / citeḥ sadā viśuddhatvānnaitasyāṃ jātu karmānubhavavāsanāḥ santi / pradhānaṃ tu tāsāmanādīnāmādhāraḥ / tathā ca pradhānapravṛtteḥ prāk citirmuktaiveti nāpavargārthamapi tatpravṛttiriti / #śabdādyanupalabdhiprasaṅgaśca# / tadarthamapravṛttatvātpradhā #nasya / ubhayārthatābhyupagame 'pīti# / na tāvadapavargaḥ sādhyastasya pradhānāpravṛttimātreṇa siddhatvāt / bhogārthaṃ tu pravarteta / bhogasya ca sakṛcchabdādyupalabghimātrādeva samāptatvānna tadarthaṃ punaḥ pradhānaṃ pravartetetyayatnasādhyo mokṣaḥ syāt / niḥśeṣaśabdādyupabhogasya cānantyena samāpteranupapatteranirmokṣaprasaṅgaḥ / kṛtabhogamapi pradhānamāsattvapuruṣānyatākhyāteḥ kriyāsamabhihāreṇa bhojayatīti cet, atha puruṣārthāya pravṛttaṃ kimarthaṃ sattvapuruṣānyatākhyātiṃ karoti /

apavargārthamiti cet, hantāyāṃ sakṛcchabdādyupabhogena kṛtaprayojanasya pradhānasya nivṛttimātrādeva sidhyatīti kṛtaṃ sattvānyatākhyātipratīkṣaṇena / na cāsyāḥ svarūpataḥ puruṣārthatvam / tasmādubhayārthamapi na pradhānasya pravṛttirupapadyata iti siddhor'thābhāvaḥ / sugamamitarat / śaṅkate-- #dṛkśaktīti# / puruṣo hi dṛkśaktiḥ / sā ca dṛśyamantareṇānarthikā syāt / naca svātmanyarthavatī, svātmani vṛttivirodhāt / pradhānaṃ ca sargaśaktiḥ / sā ca sarjanīyamantareṇānarthikā syāditi yatpradhānena śabdādi sṛjyate tadeva dṛkśakterdṛśyaṃ bhavatīti tadubhayārthavatvāya sarjanamiti śaṅkārthaḥ /

nirākaroti-- #sargaśaktyanucchedavaditi# /
yathā hi pradhānasya sargaśaktirekaṃ puruṣaṃ prati caritārthāpi puruṣāntaraṃ prati pravartate 'nucchedāt /
evaṃ dṛkśaktirapi taṃ puruṣaṃ pratyarthavattvāyānucchedātsarvadā pravartetetyanirmokṣaprasaṅgaḥ /
sakṛddṛśyadarśanena vā caritārthatve na bhūyaḥ pravarteteti sarveṣāmekapade nirmokṣaḥ prasajyeteti sahasā saṃsāraḥ samucchidyeteti //6 //

#puruṣāśmavaditi cettathāpi# / naiva doṣātpracyutiriti śeṣaḥ / mā bhūtpuruṣārthasya śaktyarthavattvasya vā pravartakatvam, puruṣa eva dṛkśaktisampannaḥ paṅguriva pravṛttiśaktisaṃpannaṃ pradhānamandhamiva pravartayiṣyatīti śaṅkā /

doṣādanirmokṣamāha-- #abhyupetahānaṃ tāvaditi# /
na kevalamabhyupetahānam,ayuktaṃ caitadbhavaddarśanālocanenetyāha- #kathaṃ codāsīna iti# /
niṣkriyatve sādhanam-- #nirguṇatvāditi# /
śeṣamatirohitārtham //7 //

#aṅgitvānupapatteśca# / yadi pradhānāvasthā kūṭasthanityā, tato na tasyāḥ prācyutiranityatvaprasaṅgāt / yathāhuḥ-- 'nityaṃ tamāhurvidvāṃso yaḥ svabhāvo na naśyati' iti / tadidamuktam-- #svarūpaprāṇāśabhayāditi# / atha pariṇāminityā / yathāhuḥ-- 'yasmin vikriyamāṇe 'pi yattatvaṃ na vihanyate / tadapi nityam'

iti /
tatrāha-- #bāhyasya ceti# /
yatsāmyāvasthayā suciraṃ paryaṇamatkathaṃ tadevāsati vilakṣaṇapratyayopanipāte vaiṣamyamupaiti /
anapekṣasya svato vāpi vaiṣamye na kadācitsāmyaṃ bhavedityarthaḥ //8 //

#anyathānumitau ca jñaśaktiviyogāt /

evamapi pradhānasyeti# /
aṅgitvānupapattilakṣaṇo doṣastāvanna bhavadbhiḥ śakyaḥ parihartumiti vakṣyāmaḥ /
abhyupagamyāpyasyādoṣatvamucyata ityarthaḥ /
saṃpratyaṅgitvānupapattimupapādayati-- #vaiṣamyopagamayogyā apīti //9 //

vipratiṣedhāccāsamañjasam / kvacitsaptendriyāṇīti# / tvaṅmātrameva hi buddhīndriyamanekarūpādigrahaṇasamarthamekaṃ, karmendriyāṇi pañca, saptamaṃ ca mana iti saptendriyāṇi / #kvacit trīṇyantaḥkaraṇāni# / buddhirahaṅkāro mana iti / #kvacidekaṃ#buddhiriti / śeṣamatirohitārtham / #atrāha#sāṃkhyaḥ-- #nanvaupaniṣadānāmapīti# / tapyatāpakabhāvastāvadekasminnopapadyate / nahi tapirastiriva kartṛsthabhāvakaḥ, kintu paciriva karmasthabhāvakaḥ / parasamavetakriyāphalaśāli ca karma / tathā ca tapyena karmaṇā tāpakasamavetakriyāphalaśālinā tāpakādanyeva bhavitavyam / ananyatve caitrasyeva gantuḥ svasamavetagamanakriyāphalanagaraprāptiśālino 'pyakarmatvaprasaṅgāt / anyatve tu tapyasya tāpakāccaitrasamavetagamanakriyāphalabhājo gamyasyeva nagarasya tapyatvopapatti / tasmādabhede tapyatāpakabhāvo nopapadyata iti / dūṣaṇāntaramāha-- #yadi ceti# / nahi svabhāvādbhāvo viyojituṃ śakya iti bhāvaḥ / jaladheśca vīcitaraṅgaphenādayaḥ svabhāvāḥ santa āvirbhāvatirobhāvadharmāṇo na tu tairjaladhiḥ kadācidapi mucyate / na kevalaṃ karmabhāvāttapyasya tāpakādanyatvamapi tvanubhavasiddhamevetyāha-- #prasiddhaścāyamiti# / tathāhi-- artho 'pyupārjanarakṣaṇakṣayarāgavṛddhihiṃsādoṣadarśanādanarthaḥ sannarthinaṃ dunoti, tadartho tapyastāpakaścārthaḥ, tau cemau loke pratītabhedau / abhede ca dūṣaṇānyuktāni / tatkathamekasminnadvaye bhavitumarhata ityarthaḥ / tadevamaupaniṣadaṃ matamasamañjasamuktvā sāṃkhyaḥ svapakṣe tapyatāpakayorbhede mokṣamupapādayati-- #jātyantarabhāve tviti# / dṛgdarśanasaktyoḥ kila saṃyogastāpanidānaṃ, tasya heturavivekadarśanasaṃskāro 'vidyā, sā ca vivekakhyātyā vidyayā virodhitvādvinivartyate,tannivṛttau tadhetukaḥ saṃyogo nivartate, tannivṛttau ca tatkāryastāpo nivartate / taduktaṃ pañcaśikhācāryeṇa--'tatsaṃyogahetuvivarjanātsyādayamātyantiko duḥkhapratīkāraḥ' iti / atra ca na sākṣātpuruṣasyāpariṇāmino bandhamokṣau, kintu buddhisattvasyaiva citicchāyāpattyā labdhacaitanyasya / tathāhi--

iṣṭāniṣṭaguṇasvarūpāvadhāraṇamavibhāgāpannamasya bhogaḥ, bhoktṛsvarūpāvadhāraṇamapavargaḥ,tena hi buddhisatvamevāpavṛjyate,tathāpi yathā jayaḥ parājayo vā yogheṣu vartamānaḥ prādhānyātsvāminyapadiśyate , evaṃ bandhamokṣau buddhisatve vartamānau kathañcitpuruṣe 'padiśyete,sa hyavibhāgāpatyā tatphalasya bhokteti / tadetadabhisaṃghāyāha- #syādapi#

#kadācinmokṣopapattiriti# / atrocyate-- #na / ekatvādeva tapyatāpakabhāvānupapatteḥ# / yata ekatve tapyatāpakabhāvo nopapadyata ekatvādeva, tasmātsāṃvyavahārikabhedāśrayastapyatāpakabhāvo 'smābhirabhyupeyaḥ / tāpo hi sāṃvyavahārika eva na pāramārthika atyasakṛdāveditam / #bhavedeṣa doṣo yadyekātmatāyāṃ tapyatāpakāvanyonyasya viṣayaviṣayibhāvaṃ pratipadyeyātāmi#tyasmadabhyupagama iti śeṣaḥ / sāṃkhyo 'pi hi bhedāśrayaṃ tapyatāpakabhāvaṃ bruvāṇo na puruṣasya tapikarmatāmākhyātumarhati, tasyāpariṇāmitayā tapikriyājanitaphalaśālitvānupapatteḥ / kevalamanena sattvaṃ tapyam ,abhyupeyaṃ tāpakaṃ ca rajaḥ / darśitaviṣayattvāttu buddhisatve tapye tadavibhāgāpatyā puruṣo 'pyanutapyata iva na tu tapyate 'pariṇāmitvādityuktaṃ, tadavibhāgāpattiścāvidyā, tathā cāvidyākṛtastapyatāpakabhāvastvayābhyupeyaḥ, so 'yamasmābhirucyamānaḥ kimiti bhavataḥ paruṣa ivābhāti / api ca nityatvābhyupagamācca tāpakasyānirmokṣaprasaṅgaḥ / śaṅkate-- #tapyatāpakaśaktyornityatve 'pīti# / sahādarśanena nimittena vartata iti sanimittaḥ saṃyogastadapekṣatvāditi / nirākaroti-- #na / adarśanasya tamasa iti# / na tāvatpuruṣasya taptirityuktam / kevalamiyaṃ buddhisattvasya tāpakarajojanitā, tasya ca buddhisatvasya tāmasaviparyāsādātmanaḥ puruṣādbhedamapaśyataḥ puruṣastapyata ityabhimānaḥ,na tu puruṣo viparyāsatuṣeṇāpi yujyate / tasya tu buddhisatvasya sāttvikyā vivekakhyātyā tāmasīyamavivekakhyātirnivartanīyā / na ca tamasi mūle śakyātyantamucchettum / tathā vicchinnāpi chinnabadarīva punastamasodbhūtena sattvamabhibhūya vivekakhyātimapodya śataśikharāvidyāvirbhāvyeteti bateyamapavargakathā tapasvino dattajalāñjaliḥ prasajyeta / asmatpakṣe tvadoṣa ityāha-- #aupaniṣadasya tviti# / yathā hi mukhamavadātamapi malinādarśatalopādhikalpitapratibimbabhedaṃ malinatāmupaiti,na ca tadvastuto malinaṃ , naca bimbātpratibimbaṃ vastuto bhidyate, atha tasmin pratibimbe malinādarśopadhānānmalinatā padaṃ labhate / tathā cātmano malinaṃ mukhaṃ paśyan devadattastapyate / yadā tūpādhyapanayādbimbameva kalpanāvaśāt pratibimbaṃ taccāvadātamiti tattvamavagacchati tadāsya tāpaḥ praśāmyati naca malinaṃ me mukhamiti /

evamavidyopadhānakalpitāvacchedo jīvaḥ paramātmapratibimbakalpaḥ kalpitaireva śabdādibhiḥ saṃparkāttapyate natu tattvataḥ paramātmano 'sti tāpaḥ /
yadā tu 'tattvamasi'iti vākyaśravaṇamananadhyānābhyāsaparipākaprakarṣaparyantajo 'sya sākṣātkāra upajāyate tadā jīvaḥ śuddhabuddhatattvasvabhāvamātmano 'nubhavan nirmṛṣṭanikhilasavāsanakleśajālaḥ kevalaḥ svastho bhavati, na cāsya punaḥ saṃsārabhayamasti taddhetoravāstavatvena samūlakāṣaṃ kaṣitatvāt /
sāṃkhyasya tu satastamaso 'śakyasamucchedatvāditi /
tadidamuktam-- #vikārabhedasya ca vācārambhaṇamātratvaśravaṇāditi //10 //

pradhānakāraṇavāda iti# / yathaiva pradhānakāraṇavādo brahmakāraṇavādavirodhyevaṃ paramāṇukāraṇavādo 'pyataḥ so 'pi nirākartavyaḥ / 'etena śiṣṭāparigrahā api vyākhyātāḥ' ityasya prapañca ārabhyate-- tatra vaiśeṣikā brahmakāraṇatvaṃ dūṣayāṃbabhūvuḥ / cetanaṃ cedākāśādīnāmupādānaṃ tadārabdhamākāśādi cetanaṃ syāt / kāraṇaguṇakrameṇa hi kārye guṇārambho dṛṣṭaḥ,yathā śuklaistantubhirārabdhaḥ paṭaḥ śuklaḥ, na jātvasau kṛṣṇo bhavati / evaṃ cetanenārabdhamākāśādi cetanaṃ bhavenna tvacetanam / tasmādacetanopādānameva jagat / taccācetanaṃ paramāṇavaḥ / sūkṣmāt khalu sthūlasyotpattirdṛśyate, yathā tantubhiḥ paṭasyaivamaṃśubhyastantūnāmevamapakarṣaparyantaṃ kāraṇadravyamatisūkṣmamanavayavamavatiṣṭhate, tacca paramāṇu / tasya tu sāvayavatve 'bhyupagamyamāne 'nantāvayavatvena sumerurājasarṣapayoḥ samānaparimāṇatvaprasaṅga ityuktam / tatra ca prathamaṃ tāvadadṛṣṭavatkṣetrajñasaṃyogātparamāṇau karma, tato 'sau paramāṇvantareṇa saṃyujyadvyaṇukamārabhate. bahavastu paramāṇavaḥ saṃyuktā na sahasā sthūlamārabhante, paramāṇutve sati bahutvāt, ghaṭopagṛhītaparamāṇuvat / yadi hi ghaṭopagṛhītāḥ paramāṇavo ghaṭamārabheran na ghaṭe pravibhajyamāne kapālaśarkarādyupalabhyeta, teṣāmanārabdhatvāt,ghaṭasyaiva tu tairārabdhatvāt / tathā sati mudgaraprahārāt ghaṭavināśe na kiñcidupalabhyeta, teṣāmanārabdhatvāt / tadavayavānāṃ paramāṇūnāmatīndriyatvāt / tasmānna bahūnāṃ paramāṇūnāṃ dravyaṃ prati samavāyikāraṇatvam, api tu dvāveva paramāṇū dyvaṇukamārabhete / tasya cāṇutvaṃ parimāṇaṃ paramāṇuparimāṇāt pārimāṇḍalyādanyadīśvarabuddhimapekṣyotpannā dvitvasaṃkhyārabhate / naca dvyaṇukābhyāṃ dravyasyārambhaḥ, vaiyarthyaprasaṅgāt / tadapi hi dvyaṇukameva bhavenna tu mahat / kāraṇabahutvamahattvapracayaviśeṣebhyo hi mahattvasyotpattiḥ / naca dvyaṇukayormahattvamasti, yatastābhyāmārabdhaṃ mahadbhavet / nāpi tayorbahutvaṃ, dvitvādeva / naca pracayabhedastūlapiṇḍānāmiva, tadavayavānāmanavayavatvena praśithilāvayavasaṃyogabhedavirahāt / tasmāttenāpi tatkaraṇadvyaṇukavadaṇunaiva bhavitavyaṃ, tathā ca puruṣopabhogātiśayābhāvādadṛṣṭanimittatvācca viśvanirmāṇasya bhogārtatvāttatkāraṇena ca dvyaṇukena tanniṣpatteḥ kṛtaṃ dvyaṇukāśrayeṇa dvyaṇukāntareṇetyārambhavaiyarthyāt / ārambhārthavattvāya bahubhireva dvyaṇukaistryaṇukaṃ caturaṇukaṃ vā dravyaṃ mahaddīrghamārabdhavyam / asti tatra tatra bhogabhedaḥ / asti ca bahutvasaṃkhyeśvarabuddhimapekṣyotpannā mahattvaparimāṇayoniḥ /

tryaṇukādibhirārabdhaṃ tu kāryadravyaṃ kāraṇabahutvādvā kāraṇamahatvādvā kāraṇapracayabhedādvā mahadbhavatīti prakriyā / tadetayaiva prakriyayā kāraṇasamavāyino guṇāḥ kāryadravye samānajātīyameva gumāntaramārabhanta iti dūṣaṇamadūṣaṇīkriyate,vyabhicārādityāha-- #mahaddīrghavadvā hṛsvaparimaṇḍalābyām# / yathā mahad dravyaṃ tryaṇukādi hṛsvād dvyaṇukājjāyate,na tu mahattvaguṇopajanane dvyaṇukagataṃ mahattvamapekṣate,tasya hṛsvatvāt / yathā vā tadeva tryaṇukādi dīrdhaṃ hṛsvād dvyaṇukājjāyate, na tu tadgataṃ dīrghatvamapekṣate,tadabhāvāt / vāśabdaścārthe 'nuktasamuccayārthaḥ / yathā dvyaṇukamaṇu hṛsvaparimāṇaṃ parimaṇḍalāt paramāṇoraparimaṇḍalaṃ jāyata evaṃ cetanādbrahmaṇo 'cetanaṃ jaganniṣpadyata iti sūtrayojanā / bhāṣye #paramāṇuguṇaviśeṣastviti# / pārimāṇḍalyagrahaṇamupalakṣaṇam / na dvyaṇuke 'ṇutvamapi paramāṇuvarti pārimāṇḍalyamārabhate, tasya hi dvitvasaṃkhyāyonitvādityapi draṣṭavyam / hṛsvaparimamḍalābhyāmiti sūtraṃ guṇiparaṃ na guṇaparam / #yadāhi dve dve dvyaṇuke#iti paṭhitavye pramādādekaṃ dvepadaṃ na paṭhitam / evaṃ caturaṇukamityādyupapadyate / itarathā hi dvyaṇukameva tadapi syānna tu mahadityuktam / athavā dve iti dvitve , yathā 'hyekayordvivacanaikavacane' iti / atra hi dvitvekatvayorityarthaḥ / anyathā hyekeṣviti syātsaṃkhyeyānāṃ bahutvāt / tadevaṃ yojanīyam-- dvyaṇukādhikaraṇe ye dvitve te yadā caturaṇukamārabhete saṃkhyeyānāṃ caturṇāṃ dvyaṇukānāmārambhakatvāttattadgate dvitvasaṃkhye api ārambhike ityarthaḥ / evaṃ vyavasthitāyāṃ vaiśeṣikaprakriyāyāṃ taddūṣaṇasya vyabhicāra uktaḥ / athāvyavasthitā tathāpi tadavastho vyabhicāra ityāha-- #yadāpi bahavaḥ paramāṇava iti# / nāṇu jāyate no hṛsvaṃ jāyate iti yojanā / codayati-- #atha manyase virodhinā parimāṇāntareṇa#svakāraṇadvāreṇātkrāntatvāditi / pariharati-- #maivaṃ maṃsthā iti# / kāraṇagatā guṇā na kārye samānajātīyaṃ guṇāntaramārabhanta ityetāvataiveṣṭasiddhau na tadhetvanusāreṇa khedanīyaṃ mana ityarthaḥ / api ca satparimāṇāntaramākrāmati notpatteśca prāk parimāṇāntaraṃ saditi kathamākrāmet / naca tatkāraṇamākrāmati / pārimāṇḍalyasyāpi samānajātīyasya kāraṇasyātkramaṇahetorbhāvena samānabalatayobhayakāryānutpādaprasaṅgādityāśayavānāha-- #naca parimāṇāntarātkrāntatvamiti# / naca parimāṇāntarārambhe vyāpṛtatā pārimāṇḍalāyādīnām / naca kāraṇabahutvādīnāṃ saṃnidhānamasaṃnidhānaṃ ca pārimāṇḍalyasyetyāha-- #naca parimāṇāntarārambhe iti# / vyabhicārāntaramāha-- #saṃyogācceti# / śaṅkate- #dravye prakṛta iti# / nirākaroti- #na /

dṛṣṭānteneti# /
na cāsmākamayamaniyamaḥ, bhavatāmapītyāha-- #sūtrakāro 'pīti# /
sūtraṃ vyācaṣṭe-- #yathā pratyakṣāpratyakṣayoriti# /
śeṣamatirohitārtham //11 //

#ubhayathāpi na karmātastadabhāvaḥ# / paramāṇūnāmādyasya karmaṇaḥ kāraṇābhyupagame 'nabhyupagame vā na karmātastadabhāvastasya dvyaṇukādikrameṇa sargasyābhāvaḥ / athavā yadyaṇusamavāyyadṛṣṭamathavā kṣetrajñasamavāyi , ubhayathāpi tasyācetanasya cetanānadhiṣṭhitasyāpravṛtteḥ karmabhāvo 'tastadabhāvaḥ sargābhāvaḥ / nimittakāraṇatāmātreṇa tvīśvarasyādhiṣṭhātṛtvamupariṣṭānnirākariṣyate / athavā saṃyogotpattyarthaṃ vibhāgotpattyarthamubhayathāpi na karmātaḥ sargahetoḥ saṃyogasyābhāvāt pralayahetorvibhāgasyābhāvāttadabhāvaḥ / tayoḥ sargapralayayorabhāva ityarthaḥ / tadtatsūtraṃ tātparyato vyācaṣṭe-- #idānīṃ paramāṇukāraṇavādamiti# / nirākāryasvarūpamupapattisahitamāha-- #sa ca vāda iti# / svānugataiḥ svasaṃbaddhaiḥ / saṃbandhaścādhāryādhārabhūta ihapratyayahetuḥ samavāyaḥ / pañcamabhūtasyānavayavatvāt #tānīmāni catvāri bhūtānīti# / tatra paramāṇukāraṇavāde iyamabhidhīyate sūtram / tatra prathamāṃ vyākhyāmāha-- #karmavatāmiti# / abhighātādītyādigrahaṇena nodanasaṃskāragurutvadravatvāni gṛhyante / nodanasaṃskārāvabhighātena samānayogakṣemau, gurutvadravatve ca paramāṇugate sadātane iti karmasātatyaprasaṅgaḥ. dvitīyaṃ vyākhyānamāśaṅkāpūrvamāha-- #athādṛṣṭaṃ#dharmādharmau / #ādyasya karmaṇa iti / ātmanaśca#kṣetrajñasya #anutpannacaitanyasyeti / adṛṣṭavatā puruṣeṇeti# / saṃyuktasamavāyasaṃbandha ityarthaḥ / #saṃbandhasya sātatyāditi# / yadyapi paramāṇukṣetrajñayoḥ saṃyogaḥ paramāṇukarmajastathāpi tatpravāhasya sātatyamiti bhāvaḥ. sarvātmanā cedupacayābhāvaḥ / ekadeśena hi saṃyoge yāvaṇvorekadeśau nirantarau tābhyāmanye ekadeśāḥ saṃyogenāvyāptā iti prathamopapadyate / sarvātmanā tu nairantarye paramāṇāvekasmin paramāṇvāntarāṇyapi saṃmāntīti na prathamā syādityarthaḥ / śaṅkate-- yadyapi niṣpradeśāḥ paramāṇavastathāpi saṃyogastayoravyāpyavṛttirevaṃsvabhāvatvāt / kaiṣā vācoryuktirniṣpradeśaṃ saṃyogo na vyāpnotīti / evaiṣa vācoryuktiryadyathā pratīyate tattathābhyupeyata iti / tāmimāṃ śaṅkāṃ sūddhārāmāha-- #paramāṇūnāṃ kalpitā iti# / nahyasti saṃbhavo niravayava ekastadaiva tenaiva saṃyuktaścāsaṃyuktaśceti, bhāvābhāvayorekasminnadvaye virodhāt / avirodhe vā na kvacidapi virodho 'vakāśamāsādayeta / pratītastu pradeśakalpanayāpi kalpyate / tadidamuktam-- #kalpitāḥ pradeśāḥ iti# / tathā ca sūddhāreyamiti tāmuddharati-- #kalpitānāmavastutvāditi# / tṛtīyaṃ vyākhyāmāha-- #yathā cādisarga iti# / nanvabhighātanodanādayaḥ pralayārambhasamaye kasmādvibhāgārambhakakarmahetavo na saṃbhavantyata āha-- #nahi tatrāpi kiñcinniyatamiti# / saṃbhavantyabhighātādayaḥ kadācit kvacit /

na tvaparyāyeṇa sarvasmin /
niyamahetorabhāvādityarthaḥ /
#na pralayaprasiddhyarthamiti# /
yadyapi śarīrādipralayārambhe 'sti duḥkhabhogastathāpyasau pṛthivyādipralaye nāstītyabhipretyedamuditamiti mantavyam //12 //

#samavāyābhyupagamācca sāmyādanavasthiteḥ# / vyācaṣṭe-- #samavāyābhyupagamācceti# / na tāvat svatantraḥ samavāyo 'tyantaṃ bhinnaḥ samavāyibhyāṃ samavāyinau ghaṭayitumarhatyatiprasaṅgāt / tasmādanena samavāyisaṃbandhinā satā samavāyinau ghaṭanīyau, tathā ca samavāyasya saṃbandhāntareṇa samavāyisaṃbandhe 'bhyupagamyamāne 'navasthā / athāsau saṃbandhibhyāṃ saṃbandhe na saṃbandhāntaramapekṣate saṃbandhisaṃbandhanaparamārthatvāt / tathāhi -- nāsau bhinne 'pi saṃbandhinirapekṣo nirūpyate / na ca tasmin sati samabanghināvasaṃbanghinau bhavataḥ / tasmāt svabhāvādeva samavāyaḥ samavāyinorna saṃbandhāntareṇeti nānavastheti codayati-- #nanvihapratyayagrāhyā iti# / pariharati-- #netyucyate / saṃyogo 'pyevamiti# / tathāhi-- saṃyogo 'pi saṃbandhisaṃbandhanaparamārthaḥ / naca bhinne 'pi saṃyogibhyāṃ vinā nirūpyate / naca tasmin sati saṃyogināvasaṃyoginau bhavata iti tulyacarcaḥ / yadyucyeta guṇaḥ saṃyogaḥ , naca dravyāsamaveto guṇo bhavati, na cāsya samavāyaṃ vinā samavetatvaṃ, tasmātsaṃyogasyāsti samavāya iti śaṅkāmapākaroti--- #naca guṇatvāditi# / yadyasamavāye 'syāguṇatvaṃ bhavati kāmaṃ bhavatu na naḥ kācitkṣatiḥ,tadidamuktam-- #guṇaparibhāṣāyāśceti# / paramārthatastu dravyāśrayītyuktam / tacca vināpi samavāyaṃ svarūpataḥ saṃyogasyopapadyata eva / naca kāryatvātsamavāyyasamavāyikāraṇāpekṣitayā saṃyogaḥ samavāyīti yuktamca ajasaṃyogasyātathātvaprasaṅgāt / api ca samavāyasyāpi saṃbandhyadhīnasadbhāvasya saṃbandhinaścaikasya dvayorvā vināśitvena vināśitvātkāryatvam / nahyasti saṃbhavo guṇo vā guṇaguṇinau vāvayavo vāvayavāvayavinau vā na sto 'pyasti ca tayoḥ saṃbandha iti / tasmāt kāryaḥ samavāyaḥ / tathā ca yathaiṣa nimittakāraṇamātrādhīnotpāda evaṃ saṃyogo 'pi / atha samavāyo 'pi samavāyyasamavāyikāraṇe apekṣate tathāpi saivānavastheti / tasmātsamavāyavat saṃyogo 'pi na saṃbandhāntaramapekṣate / yadyucyeta saṃbandhināvasau ghaṭayati nātmānamapi saṃbandhibhyāṃ, tat kimasāvasaṃbaddha eva saṃbandhibhyām,evaṃ cedatyantabhinno 'saṃbaddhaḥ kathaṃ saṃbandhinau saṃbandhayet /

saṃbandhane vā himavadvindhyāvapi saṃbandhayet /
tasmātsaṃyogaḥ saṃyoginoḥ samavāyena saṃbaddha iti vaktavyam /
tadetatsamavāyasyāpi samavāyisaṃbandhe samānamanyatrābhiniveśāt /
tathā ca cānavastheti bhāvaḥ //13 //

#nityameva ca bhāvāt# /
pravṛtterapravṛtterveti śeṣaḥ /
atirohitārthamasya bhāṣyam //14 //

#rūpādimattvācca viparyayo darśanāt# / yat kila bhūtabhautikānāṃ mūlakāraṇaṃ tadrūpādimān paramāṇurnitya iti bhavadbhirabhyupeyate, tasya cedrūpādimattvamabhyupeyeta paramāṇutvanityatvaviruddhe sthaulyānityatve prasajyeyātāṃ, so 'yaṃ prasaṅga ekadharmābhyupagame dharmāntarasya / niyatā prāptirhi prasaṅgalakṣaṇaṃ , tadanena prasaṅgena jagatkāraṇaprasiddhaye pravṛttaṃ sādhanaṃ rūpādimannityaparamāṇusiddheḥ pracyāvya brahmagocaratāṃ nīyate / tadetadvaiśeṣikābhyupagamopanyāsapūrvakamāha-- #sāvayavānāṃ dravyāṇāmiti# / paramāṇunityatvasādhanāni ca teṣāmupanyasya dūṣayati-- #yacca nityatve kāraṇamiti / saditi#prāgabhāvāhyavacchinatti / #akāraṇavaditi#ghaṭādeḥ / #yadapi#

#nityatve dvitīyamiti# / labdharūpaṃ hi kvacit kiñcidanyatra niṣidhyate / tenānityamiti laukikena niṣedhenānyatra nityatvasadbhāvaḥ kalpanīyaḥ, te cānye paramāṇava iti / tanna / ātmanyapi nityatvopapatteḥ / vyapadeśasya ca pratītipūrvakasya tadabhāve nirmūlasyāpi darśanāt / yatheha vaṭe yakṣa iti / #yadapi nityatve tṛtīyaṃ kāraṇamavidyeti# /

yadi satāṃ paramāṇūnāṃ paridṛśyamānasthūlakāryāṇāṃ pratyakṣeṇa kāraṇāgrahaṇamavidyā tayā nityatvam, evaṃ sati dvyaṇukasyāpi nityatvam / #athādravyatve satīti viśeṣyeta#tathā sati na dvyaṇuke vyabhicāraḥ, tasyānekadravyatvenāvidyamānadravyatvānupapatteḥ / #tathāpyakāraṇavattvameva nityatānimittamāpadyeta,#yato 'dravyatvamavidyamānakāraṇabhūtadravyatvamucyate, tathā ca punaruktamityāha-- #tasya ceti# / api cādravyatve sati sattvādityata eveṣṭārthasiddheravidyeti vyartham / athāvidyāpadena dravyavināśakāraṇadvayāvidyamānatvamucyate,dvividho hi dravyanāśaheturavayavavināśo 'vayavavyatiṣaṅgavināśaśca, tadubhayaṃ paramāṇau nāsti, tasmānnityaḥ paramāṇuḥ / naca sukhādibhirvyabhicāraḥ, teṣāmadravyatvādityāha-- #athāpīti# / nirākaroti-- #nāvaśyamiti# / yadi hi saṃyogasacivāni bahūni dravyāṇi dravyāntaramārabheranniti prakriyā sidhyet sidhyet dravyadvayameva(?) tadvināśakāraṇamiti / natvetadasti, dravyasvarūpāparijñānāt / na tāvat tantvādhārastadvyatiriktaḥ paṭo nāmāsti yaḥ saṃyogasacivaistantubhirārabhyetetyuktamadhastāt. ṣaṭpadārthasya dūṣayannagre vakṣyati / kintu kāraṇameva #viśeṣavadavasthāntaramāpadyamānaṃ#kāryaṃ, tacca sāmānyātmakam / tathāhi-- mṛdvā suvarṇaṃ vā sarveṣu ghaṭarucakādiṣvanugataṃ sāmānyamanubhūyate / na caite ghaṭarucakādayo mṛtsuvarṇābhyāṃ vyatiricyanta ityuktam / agre ca vakṣyāmaḥ / tasmānmṛtsuvarṇe eva tena tenīkāreṇa pariṇamamāne ghaṭa iti ca rucaka iti ca kapālaśarkarākaṇamiti ca śakalakaṇikācūrṇamiti ca vyākhyāyete / tatra tatropādānayormṛtsuvarṇayoḥ pratyabhijñānāt / na tu ghaṭādayo vā kapālādiṣu kapālādayo vā ghaṭādiṣu ca rucakādayo vā śakalādiṣu śakalādayo vā rucakādiṣu pratyabhijñāyante yatra kāryakāraṇabhāvo bhavet / na ca vinaśyantameva ghaṭakṣaṇaṃ pratītya kapālakṣaṇo 'nupādāna evotpadyate tatkimupādānapratyabhijñāneneti vaktavyam, etasyā api vaināśikaprakriyāyā upariṣṭānnirākariṣyamāṇatvāt / tasmādupajanāpāyadharmāṇo viśeṣāvasthāḥ sāmānyasyopādeyāḥ, sāmānyātmā tūpādānam / evaṃ vyavasthite yathā suvarṇadravyaṃ kāṭhinyāvasthāmapahāya dravāvasthayā parigaṇitaṃ, na ca tatrāvayavavibhāgaḥ sannapi dravatve kāraṇaṃ, paramāṇūnāṃ bhavanmate tadabhāvena dravatvānupapatteḥ, tasmādyathā evaṃ guṇādayo na dravyādyanadhīnanirūpaṇāḥ, api tu yadā yadā nirūpyante tadā tadā tadākāratayaiva prathante na tu prathāyāmeṣāmasti svātantryaṃ, tasmānnātiricyante dravyādapi tu dravyameva sāmānyarūpaṃ tathā tathā prathata ityarthaḥ / dravyakāryatvamātraṃ guṇādīnāṃ dravyādhīnatvamiti manvānaścodayati-- #nanvagreranyasyāpīti# / pariharati- #bhedapratīteriti# / na tadadhīnotpādatāṃ tadadhīnatvamācakṣmahe kintu tadākāratāṃ, tathā ca na vyabhicāra ityarthaḥ / śaṅkate- #guṇānāṃ dravyādhīnatvaṃ dravyaguṇayorayutasiddatvāditi yadyucyeta# / yatra hi dvāvākāriṇau vibhinnābhyāmākārābhyāmavagamyate tau saṃbaddhāsaṃbaddhau vā vaiyadhikaraṇyena pratibhāsete,yatheha kuṇḍe dadhi yathā vā gauraśva iti, na tathā guṇakarmasāmānyaviśeṣasamavāyāḥ, teṣāṃ dravyakāratayākārāntarāyogena dravyādākāriṇo 'nyatvenākāritayā vyavasthānābhāvāt seyamayutasiddhiḥ / tathā ca sāmānādhikaraṇyena prathetyarthaḥ / tāmimāmayutasiddhiṃ vakalpya dūṣayati--

#tatpunarayutasiddhatvamiti# / tatrāpṛthagdeśatvaṃ tadabhyupagamena virudhyata ityāha-- #apṛthagdeśatva iti# / yadi tu saṃyoginoḥ kāryayoḥ saṃbandhibhyāmanyadeśatve yutasiddhistato 'nyāyutasiddhiḥ, nityayostu saṃyoginordvayoranyatarasya vā pṛthaggatimattvaṃ yutasiddhistato 'nyāyutasiddhiḥ, tathā cākāśaparamāṇvoḥ paramāṇvośca saṃyuktayoryutasiddhiḥ siddhā bhavati / guṇaguṇinośca śauklyapaṭayorayutasiddhiḥ siddhā bhavati / nahi tatra śauklyapaṭābhyāṃ saṃbandhibhyāmanyadeśau śauklyapaṭau / satyapi paṭasya tadanyatantudeśatve śauklyasya saṃbandhipaṭadeśatvāt / tanna / nityayorātmākāśayorajasaṃyoge ubhayasyā api yutasiddherabhāvāt / na hi tayoḥ pṛthagāśrayāśritatvamanāśrayatvāt / nāpi dvayoranyatarasya vā pṛthaggatimatvamamūrtatvenobhayorapi niṣkriyatvāt / na cājasaṃyogo nāsti tasyānumānasiddhatvāt / tathāhi -- ākāśamātmasaṃyogi, mūrtadravyasaṅgitvāt, ghaṭādivadityanumānam / pṛthagāśrayāśrayitvapṛthaggatimatvalakṣaṇayutasiddheranyā tvayutasiddhiryadyapi nābhyupetavirodhamāvahati tathāpi na sāmānādhikaraṇyaprathāmupapādayitumarhati / evaṃ lakṣaṇe 'pi hi samavāye guṇaguṇinorabhyupagamyamāne saṃbaddhe iti pratyayaḥ syānna tādātmyapratyayaḥ / asya copapādanāya samavāya āsthīyate bhavadbhiḥ / sa cedāsthito 'pi na pratyayamimamupapādayet kṛtaṃ tatkalpanayā / na ca pratyakṣaḥ sāmānādhikaraṇyapratyayaḥ samavāyagocaraḥ,tadviruddhārthatvāt / tadgocaratve hi paṭe śukla ityevamākaraḥ syānna tu paṭaḥ śukla iti / naca śuklapadasya guṇaviśiṣṭaguṇiparatvādevaṃ pratheti sāṃpratam / nahi śabdavṛttyanusāri pratyakṣam / nahyagnirmāṇavaka ityupacaritāgnibhāvo māṇavakaḥ pratyakṣeṇa dahanātmanā prathate / na cāyamabhedabibhramaḥ samavāyanibandhano bhinnayorapīti vācyam, guṇādisadbhāve tadbhede ca pratyakṣānubhavādanyasya pramāṇasyābhāvāttasya ca bhrāntatve sarvābhāvaprasaṅgāt / tadāśrayasya tu bhedasādhanasya tadviruddhayotthānāsaṃbhavāt / tadidamuktam-- #tasya tādātmyenaiva pratīyamānatvāditi# /

api cāyutasiddhaśabdo 'pṛthagutpattau mukhyaḥ, sā ca bhavanmate na dravyaguṇayorasti, dravyasya prāksiddherguṇasya ca paścādutpatteḥ, tasmānmithyāvādo 'yamityāha-- #yutasiddhayoriti# / atha bhavatu kāraṇasya yutasiddhiḥ, kāryasya tvayutasiddhi kāraṇātirekeṇābhāvādityāśaṅkyānyathā dūṣayati-- #evamapīti# / saṃbandhidvayādhīnasadbhāvo hi saṃbandho nāsatyekasminnapi saṃbandhini bhavitumarhati / naca samavāyo nityaḥ svatantra iti coktamadhastāt / naca kāraṇasamavāyādananyā kāryasyotpattiriti śakyaṃ vaktum, evaṃ hi sati samavāyasya nityatvābhyupagamāt kāraṇavaiyarthyaprasaṅgaḥ / utpattau ca samavāyasya saiva kāryasyāstu kiṃ samavāyena / siddhayostu saṃbandhe yutasiddhiprasaṅgaḥ / na cānyāyutasiddhiḥ saṃbhavatītyetaduktam / tataśca yaduktaṃ vaiśeṣikairyutasiddhyabhāvāt / #kāryakāraṇayoḥ saṃyogavibhāgau na vidyate itīdaṃ duruktaṃ syāt# / yutasidhdyabhāvasyaivābhāvāt / etenāprāptisaṃyogau yutasiddhirityapi lakṣaṇamanupapannam / mā bhūdaprāptiḥ kāryakāraṇayoḥ, prāptistvanayoḥ saṃyoga eva kasmānna bhavati,tatrāsyā asaṃyogatvāyānyāyutasiddhirvaktavyā / tathā ca saivocyatāṃ kimanayā paramparāśrayadoṣagrastayā / na cānyā saṃbhavatītyuktam / yadyucyetāprāptipūrvikā prāptiranyatarakarmajobhayakarmajā vā saṃyogaḥ, yathā sthāṇuśyenayormallayorvā / naca tantupaṭayoḥ saṃbandhastathā, utpannamātrasyaiva paṭasya tantusaṃbandhāt / tasmātsamavāya evāyamityata āha-- #yathā cotpannamātrasyeti# / saṃyogajo 'pi hi saṃyogo bhavadbhirabhyupeyate na kriyāja evetyarthaḥ / na cāprāptipūrvikaiva prāptiḥ saṃyogaḥ, ātmākāśasaṃyoge nitye tadabhāvāt, kāryasya cetpannamātrasyaikasmin kṣaṇe kāraṇaprāptivirahācceti / api ca saṃbandhirūpātirikte saṃbandhe siddhe tadavāntarabhedāya lakṣaṇabhedo 'nuśrīyeta sa eva tu saṃbandhyatirikto 'siddhaḥ, uktaṃ hi parastādatiriktaḥ saṃbandhibhyāṃ saṃbandho 'saṃbaddho na saṃbandhinau ghaṭayitumiṣṭe / saṃbandhisaṃbandhe cānavasthitiḥ / tasmādupapattyanubhavābhyāṃ na kāryasya kāraṇādanyatvam, api tu kāraṇasyaivāyamanirvācyaḥ pariṇāmabheda iti / tasmāt kāryasya kāraṇādanatirekān kiṃ kena saṃbaddhaṃ, saṃyogasya ca saṃyogibhyāmanatirekāt kastayoḥ saṃyoga ityāha-- #nāpi saṃyogasyeti# / vicārāsahatvenānirvācyatāmasyāparibhāvayannāśaṅkate-- #saṃbandhiśabdapratyayyatirekeṇeti# / nirākaroti-- #na / ekatve 'pi svarūpabāhyarūpāpekṣayeti# / tattadanirvacanīyānekaviśeṣāvasthābhedāpekṣayaikasminnapi nānābuddhivyapadeśopapattiriti / yathaiko devadattaḥ svagataviśeṣāpekṣayā manuṣyo brāhmaṇo 'vadātaḥ, svagatāvasthābhedāpekṣayā bālo yuvā sthaviraḥ, svakriyābhedāpekṣayā kṣotriyaḥ, parāpekṣayā tu pitā putraḥ pautro bhrātā jāmāteti / nidarśanāntaramāha-- #yathā caikāpi satī rekheti# / dārṣṭāntike yojayati-- #tathā saṃbandhinoriti# / aṅgulyornaurantaryaṃ saṃyogaḥ, dadhikuṇḍayorauttarādharyaṃ saṃyogaḥ / kāryakāraṇayostu tādātmye 'pyanirvācyasya kāryasya bhedaṃ vivakṣitvā #saṃbandhino#rityuktam / #nāpi saṃbandhiviṣayatve saṃbandhaśabdapratyayayoḥ#ityetadapyanirvācyabhedābhiprāyam / apicādṛṣṭavatkṣetrajñasaṃyogāt paramāṇumanasoścādyaṃ karma bhavadbhiriṣyate / 'agnerūrdhvajvalanaṃ vāyostiryakpavanamaṇumanasoścādyaṃ karmetyadṛṣṭakāritāni' iti vacanāt / na cāṇumanasorātmānāpradeśena saṃyogaḥ saṃbhavati / saṃbhave cāṇumanasorātmavyāpitvāt paramamahattvenānaṇutvaprasaṅgāt / naca pradeśavṛttiranayorātmanā saṃyogo 'pradeśatvādātmanaḥ,kalpanāyāśca vastutattvavyavasthāpanāsahatvādatiprasaṅgādityāha-- #tathāṇvātmamanasāmiti# / #kiñcānyat#dvābhyāmaṇubhyāṃ kāraṇābhyāṃ sāvayavasya kāryasya #dvyaṇukasyākāśeneva saṃśleṣānupapattiḥ# / saṃśleṣaḥ saṃgraho yata ekasaṃbandhyākarṣe saṃbandhyantarākarṣo bhavati tasyānupapattiriti / ata eva saṃyogādanyaḥ #kāryakāraṇadravyayorāśrayāśritabhāvo 'nyathā#

#nopapadyata ityavaśyaṃ kalpanīyaḥ samavāya iti cet# / nirākaroti-- #na# / kutaḥ / #itaretarāśrayatvāt# / tadvibhajate-- #kāryakāraṇayorhīti / kiñcānyat / paramāṇūnāmiti / #ye hi paricchinnāste sāvayavāḥ, yathā ghaṭādayaḥ / tathā ca paramāṇavaḥ, tasmātsāvayavā anityāḥ syuḥ / aparicchinnatve cākāśādivat paramāṇutvavyāghātaḥ śaṅkate-- #yāṃstvamiti# / nirākaroti-- #na / sthūleti# / kiṃ sūkṣmatvāt paramāṇavo na vinaśyantyatha niravayavatayā tatra pūrvasmin kalpe idamuktam-- #vastubhūtāpīti# / bhavanmate uttaraṃ kalpamāśaṅkya nirākaroti-- #vinaśyanto 'pyavayavavibhāgeneti / yathā hi ghṛtasuvarṇādīnāmavibhajyamānāvayavānāmapīti# / yathā hi piṣṭapiṇḍo 'vinaśyadavayavasaṃyoga eva prathate,

prathamānaścāśvaśaphākāratāṃ nīyamānaḥ puroḍāśatāmāpadyate,tatra piṇḍo naśyati puroḍāśaścotpadyate, nahi tatra piṇḍāvayavasaṃyogā vinaśyanti,api tu saṃyuktā eva santaḥ paraṃ prathanena nudyamānā adhikadeśavyāpakā bhavanti, evamagnisaṃyogena suvarṇadravyāvayavāḥ saṃyuktā eva santo dravībhāvamāpadyante, natu mitho vibhajyante /
tasmādyathāvayavasaṃyogavināśāvantareṇāpi suvarṇapiṇḍo vinaśyati, saṃyogāntarotpādamantareṇa ca suvarṇe drava upajāyate, evamantareṇāpyavayavasaṃyogavināśaṃ paramāṇavo vinaṅkṣyantyanye cotpatsyanta iti sarvamavadātam //17 //

#samudāya ubhayahetuke 'pi tadaprāptiḥ# / avāntarasaṃgatimāha-- #vaiśeṣikarāddhānta iti# / vaiśeṣikāḥ khalvardhavaināsikāḥ / te hi paramāṇvākāśādikkālātmamanasāṃ ca sāmānyaviśeṣasamavāyānāṃ ca guṇānāṃ ca keṣāñcinnityatvamabhyupetya śeṣāṇāṃ niranvayavināśamupayanti, tena ter'dhavaināśikāḥ / tena tadupanyāso vaināśikatvasāmyena sarvavaināśikān smārayatīti tadanantaraṃ vaināśikamatanirākaraṇamiti / ardhavaināśikānāṃ sthirabhāvavādīnāṃ samudāyārambha upapadyetāpi, kṣaṇikabhāvavādīnāṃ tvasau dūrāpeta ityupapādayiṣyāmaḥ / tena #natarām#ityuktam / tadidaṃ dūṣaṇāya vaināśikamatamupanyasituṃ tatprakārabhedānāha-- #sa ca bahuprakāra iti# / vādivaicitryāt khalu , kecitsarvāstitvameva rāddhāntaṃ pratipadyante kecijjhānamātrāstitvam / kecitsarvaśūnyatām / atha tvatrabhavatāṃ sarvajñānāṃ tattvapratipattibhedo na saṃbhavati,tattvasyaikarūpyādityetadaparitoṣeṇāha-- #vineyabhedādvā# / hīnamadhyamotkṛṣṭadhiyo hi śiṣyā bhavanti / tatra ye hīnamatayaste sarvāstitvavādena tadāśayānurodhācchūnyatāyāmavatāryante /

ye tu madhyamāste jñānamātrāstitvena śūnyatāyāvatāryante /
ye tu prakṛṣṭamatayastebhyaḥ sākṣādeva śūnyatātattvaṃ pratipādyate /
yathoktaṃ bodhacittavivaraṇe-- deśanā lokanāthānāṃ sattvāśayavaśānugāḥ /
bhidyante bahudhā loka upāyairbahubhiḥ punaḥ //1 //

gambhīrottānabhedena kvaciccobhayalakṣaṇā /
bhinnāpi deśanābhinnā śūnyatādvayalakṣaṇā //2 //

iti / yadyapi vaibhāṣikasautrāntikayoravāntaramatabhedo 'sti, tathāpi sarvāstitāyāmasti saṃpratipattirityekīkṛtyopanyāsaḥ / tathā ca tritvamupapannamiti / pṛthivī kharasvabhāvā, āpaḥ snehasvabhāvāḥ, agniruṣṇasvabhāvaḥ, vāyurīraṇasvabhāvaḥ / īraṇaṃ preraṇam / bhūtabhautikānuktvā cittacaittikānāha-- #tathā rūpeti# / rūpyante ebhiriti rūpyanta iti ca vyutpatyā saviṣayāṇīndriyāṇi rūpaskandhaḥ / yadyapi rūpyamāṇāḥ pṛthivyādayo bāhyāstathāpi kāyasthatvādvā indriyasaṃbandhādvā bhavantyādhyātmikāḥ / vijñānaskandho 'hamityākāro rūpādiviṣaya indriyādijanyo vā daṇḍāyamānaḥ / vedanāskandho yā priyāpriyānubhayaviṣayasparśe suḥkhaduḥkhatadrahitaviśeṣāvasthā cittasya jāyate sa vedanāskandhaḥ / saṃjñāskandhaḥ savikalpapratyayaḥ saṃjñāsaṃsargayogyapratibhāsaḥ, yathā ḍitthaḥ kuṇḍalī gauro brāhmaṇo gacchatītyevañjātīyakaḥ / saṃskāraskandho rāgādayaḥ kleśāḥ,upakleśāśca madamānādayaḥ, dharmādharmau ceti / tadeteṣāṃ samudāyaḥ pañcaskandhī / #tasminnubhayahetuke 'pīti# / bāhye pṛthivyā dvyaṇuhetuke bhūtabhautikasamudāye, rūpavijñānādiskandhahetuke ca samudāya ādhyātmike 'bhipreyamāṇe tadaprāptistasya samudāyasyāyuktatā / #kutaḥ / samudāyināmacetanatvāt# / cetano hi kulālādiḥ sarvaṃ mṛddaṇḍādyupasaṃhṛtya samudāyātmakaṃ ghaṭamāracayan dṛṣṭaḥ / nahyasati mṛddaṇḍādivyāpārīṇi viduṣi kulāle svayamacetanā mṛddaṇḍādayo vyāpṛtya jātu ghaṭamāracayanti / na cāsati kuvinde tantuvemādayaḥ paṭaṃ vayante / tasmāt kāryotpādastadanuguṇakāraṇasamavadhānādhīnastadabhāve na bhavati /

kāryotpādānuguṇaṃ ca kāraṇasamavadhānaṃ cetanaprekṣādhīnamasatyāṃ cetanaprekṣāyāṃ na bhavitumutsahata iti kāryotpattiścetanaprekṣādhīnatvavyāptā vyāpakaviruddhopalabdhyā cetanānadhiṣṭhitebhyaḥ kāraṇebhyo vyāvartamānā cetanādhiṣṭhitatva avāvatiṣṭhata iti pratibandhasiddhiḥ / yadyucyeta addhā cetanādhīnaiva kāryotpattiḥ, asti tu cittaṃ cetanaṃ , taddhīndriyādiviṣayasparśe satyabhijvalat tatkāraṇacakraṃ yathāyathā kāryāya paryāptaṃ tathātathā prakāśayadacetanāni kāraṇānyadhiṣṭhāya kāryamabhinirvartayatīti, tatrāha-- #cittābhijvalanasya ca samudāyasidydhadhīnatvāt# / na khalu bāhyābhyāntarasamudāyasiddhimantareṇa cittābhijvalanaṃ , tatastu tāmicchan duruttaramitaretarāśrayamāviśediti / na ca prāgbhavīyā cittābhidīptiruttarasamudāyaṃ ghaṭayati / ghaṭanasamaye tasyāścirātītatvena sāmarthyavirahāt / asmadrāddhāntavadanyasya #cetanasya bhoktuḥ praśāsiturvā sthirasya saṃghātakarturanabhyupagamāt# / kāraṇavinyāsabhedaṃ hi vidvān kartā bhavati / na cānvayavyatirekāvantareṇa taddhinyāsabhedaṃ veditumarhati / naca sakṣamiko 'nvayavyatirekakālāvasthāyī jñātumanvayavyatirekāvutsahate / ata uktam-- #sthirasyeti# / yadyucyeta asamavahitānyeva kāraṇāni kāryaṃ kariṣyanti parasparānapekṣāṇi, kṛtamatra samavadhāyayitrā cetanenetyata āha-- #nirapekṣapravṛttyabhyupagame ceti# / yadyucyate astyālayavijñānamahaṅkārāspadaṃ pūrvāparānusaṃghātṛ, tadeva kāraṇānāṃ pratisaṃghātṛ bhaviṣyatīti,tatrāha-- #āśayasyāpīti# / yat khalvekaṃ yadi sthiramāsthīyeta tato nāmāntareṇātmaiva / atha kṣaṇikaṃ, tata uktadoṣāpattiḥ / naca tatsaṃtānastasyānyatve nāmāntareṇātmābhyupagato 'nanyatve ca vijñānameva ,tacca kṣaṇikamevetyuktadoṣāpattiḥ / āśerate 'smin karmānubhavavāsanā ityāśaya ālayavijñānaṃ tasya / api ca pravṛttiḥ samudāyināṃ vyāpāraḥ / naca kṣaṇikānāṃ vyāpāro yujyate / vyāpāro hi vyāpāradāśrayastatkāraṇakaśca loke prasiddhaḥ / tena vyāpāravatā vyāpārātpūrvaṃ vyāpārasamaye ca bhavitavyam /

anyathā kāraṇatvāśrayatvayorayogāt /
na ca samasamayayorasti kāryakāraṇabhāvaḥ /
nāpi bhinnakālayorādhārādheyabhāvaḥ /
tathā ca kṣaṇikatvahānirityāha-- #kṣaṇikatvābhyupagamācceti //18 //

itaretarapratyayatvāditi cennotpattimātranimittatvāt / yadyapīti# / ayamarthaḥ-- saṃkṣepato hi pratītyasamutpādalakṣaṇamuktaṃ buddhena 'idaṃ pratyayaphalam' iti / 'utpādādvā tathāgatānāmanutpādādvā sthitaiṣā dharmāṇāṃ dharmatā' / 'dharmasthititā dharmaniyāmakatā pratītyasamutpādānulomatā'iti / atha punarayaṃ pratītyasamutpādo dvābhyāṃ kāraṇābhyāṃ bhavati hetūpanibandhataśca pratyayopanibandhataśca / sa punardvividho-- bāhya ādhyātmikaśca / tatra bāhyasya pratītyasamutpādasya hetūpanibandhaḥ-- yadidaṃ bījādaṅkuro 'ṅkurātpatraṃ patrātkāṇḍaṃ kāṇḍānnālo nālādgarbho garbhācchūkaḥ śūkātpuṣpaṃ puṣpātphalamiti / asati bīje 'ṅkuro na bhavati, yāvadasati puṣpe phalaṃ na bhavati / sati tu bīje 'ṅkuro bhavati, yāvat puṣpe sati phalamiti / tatra bījasya naivaṃ bhavati jñānamahamaṅkuraṃ nirvartayāmīti / . aṅkurasyāpi naivaṃ bhavati jñānamahaṃ bījena nirvartita iti / evaṃ yāvatpuṣpasya naivaṃ bhavatyahaṃ phalaṃ nirvartayāmīti / evaṃ phalasyāpi naivaṃ bhavatyahaṃ puṣpeṇābhinirvartitamiti / tasmādasatyapi caitanye bījādīnāmasatyapi cānyasminnadhiṣṭhātari kāryakāraṇabhāvaniyamo dṛśyate / ukto hetūpanibandhaḥ / pratyayopanibandhaḥ pratītyasamutpādasyocyate / pratyayo hetūnāṃ samavāyaḥ / hetuṃ hetuṃ pratyayante hetvantarāṇīti,teṣāmayamānānāṃ bhāvaḥ pratyayaḥ / samavāya iti yāvat / yathā ṣaṇṇāṃ dhātūnāṃ samavāyādbījaheturaṅkuro jāyate / tatra ca pṛthivīdhāturbījasya saṃgrahakṛtyaṃ karoti yato 'ṅkuraḥ kaṭhino bhavati, abdhāturbījaṃ snehayati, tejodhāturbījaṃ paripācayati, vāyudhāturbījamabhinirharati yato 'ṅkuro bījānnirgacchati, ākāśadhāturbījasyānāvaraṇakṛtyaṃ karoti, ṛturapi bījasya pariṇāmaṃ karoti, tadeteṣāmavikalānāṃ dhātūnāṃ samavāye bīje rohityaṅkuro jāyate nānyathā / tatra pṛthivīdhātornaivaṃ bhavatyahaṃ bījasya saṃgrahakṛtyaṃ karomīti,yāvadṛtornaivaṃ bhavatyahaṃ bījasya pariṇāmaṃ karomīti / aṅkurasyāpi naivaṃ bhavatyahamebhiḥ pratyayairnirvartita iti / tathādhyātmikaḥ pratītyasamutpādo dvābhyāṃ kāraṇābhyāṃ bhavati hetūpanibandhataḥ pratyayopanibandhataśca / tatrāsya hetūpanibandho yadidamavidyāpratyayāḥ saṃskārā yāvajjātipratyayaṃ jarāmaraṇādaya udapatsyanta / tatrāvidyāyā naivaṃ bhavatyahaṃ saṃskārānabhinirvartayāmīti / saṃskārāṇāmapi naivaṃ bhavati vayamavidyayā nirvartitā iti / evaṃ yāvajjātyā api naivaṃ bhavatyahaṃ jarāmaraṇādyabhinirvartayāmīti / jarāmaraṇādīnāmapi naivaṃ bhavati vayaṃ jātyādibhirnirvartitā iti / atha ca satsvavidyādiṣu svayamacetaneṣu cetanāntarānadhiṣṭhiteṣvapi saṃskārādīnāmutpattiḥ,bījādiṣviva satsvacetaneṣu cetanāntarānadhiṣṭhiteṣvapyaṅkurādīnām / idaṃ pratītya prāpyedamutpadyata ityetāvanmātrasya dṛṣṭatvāccetanādhiṣṭhānasyānupalabdheḥ / so 'yamādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ / atha pratyayopanibandhaḥ-- pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādbhavati kāyaḥ / tatra kāyasya pṛthivīdhātuḥ kāṭhinyaṃ nirvartayati / abdhātuḥ snehayati kāyam / tejodhātuḥ kāyasyāśitapīte paripācayati / vāyudhātuḥ kāyasya śvāsādi karoti / ākāśadhātuḥ kāyasyāntaḥ suṣirabhāvaṃ karoti / yastu nāmarūpāṅkuramabhinirvartayati pañcavijñānakāryasaṃyuktaṃ sāsravaṃ ca manovijñānaṃ,so 'yamucyate vijñānadhātuḥ / yadā hyādhyātmikāḥ pṛthivyādidhātavo bhavantyavikalāstadā sarveṣāṃ samavāyādbhavati kāyasyotpattiḥ / tatra pṛthivyādidhātūnāṃ naivaṃ bhavati vayaṃ kāyasya kāṭhinyādi nirvartayāma iti / kāyasyāpi naivaṃ bhavati jñānamahamebhiḥ pratyayairabhinirvartita iti / atha ca pṛthivyādidhātubhyo 'cetanebhyaścetanāntarānadhiṣṭhitebhyo 'ṅkurasyevaṃ kāyasyotpattiḥ / so 'yaṃ pratītyasamutpādo dṛṣṭatvānnānyathayitavyaḥ / tatraiteṣveva ṣaṭsu dhātuṣu yaikasaṃjñā, piṇḍasaṃjñā, nityasaṃjñā, suḥkhasaṃjñā,

sattvasaṃjñā,pudgalasaṃjñā, manuṣyasaṃjñā, mātṛduhitṛsaṃjñā, ahaṅkāramamakārasaṃjñā, #seyamavidyā#saṃsārānarthasaṃbhārasya mūlakāraṇaṃ, tasyāmavidyāyāṃ satyāṃ #saṃskārā#rāgadveṣamohā viṣayeṣu pravartante / vastuviṣayā vijña #ptirvijñānaṃ ,#vijñānāccatvāro rūpiṇa upādānaskandhāstannāma, tānyupādāya rūpamabhinirvartate / tadaikadhyamabhisaṃkṣipya #nāmarūpaṃ#nirucyate śarīrasyaiva kalalabuddudādyavasthā nāmarūpasaṃmiśritānīndariyāṇi #ṣaḍāyatanaṃ,#nāmarūpendriyāṇāṃ trayāṇāṃ saṃnipātaḥ #sparśaḥ,#sparśādvedanā sukhādikā, vedanāyāṃ satyāṃ kartavyametatsukhaṃ punarmayetyadhyavasānan #tṛṣṇā#bhavati / tata #upādānaṃ#vākkāyaceṣṭā bhavati / tato #bhavo#bhavatyasmājjanmeti bhavo dharmādharmau, taddhetukaḥ skandhaprādurbhāvo #jātiḥ#janma / janmahetukā uttare #jarāṃraṇā#dayaḥ / jātānāṃ skandhānāṃ paripāko #jarā# / skandhānāṃ nāśo #maraṇam# / mriyamāṇasya mūḍhasya sābhiṣaṅgasya putrakalatrādāvanatardāhaḥ #śokaḥ# / tadutthaṃ pralapanaṃ hā mātaḥ,hā tāta, hā ca me putrakalatrādīti #paridevanā# / pañcavijñānakāryasaṃyuktamasādhyanubhavanan #duḥkham# / mānasaṃ ca duḥkhan #daurmanasyam / evañjātīyakā#ścopāyāsta upakleśā gṛhyante / te 'mī parasparahetukāḥ, janmādihetukā avidyādayo 'vidyādihetukāśca janmādayo ghaṭīyantravadaniśamāvartamānāḥ santīti tadetairavidyādibhi #rākṣiptaḥ saṃghāta#iti / tadetaddūṣayati- #- tanna#kutaḥ, #utpattimātranimittatvāditi# / ayamabhisaṃdhiḥ-- yat khalu hetūpanibandhaṃ kāryaṃ tadanyānapekṣaṃ hetumātrādhīnotpādatvādutpadyatāṃ nāma / pañcaskandhasamudāyastu pratyayopanibaddho na hetumātrādhīnotpattiḥ / . api tu nānāhetusamavadhānajanmā / na ca cetanamantareṇānyaḥ saṃnidhāpayitāsmi kāraṇānāmityuktam / bījādaṅkurotpatterapi pratyayopanibaddhāyā vivādādhyāsitatvena pakṣanikṣiptatvāt, pakṣeṇa ca vyabhicārodbhāvanāyāmatiprasaṅgena sarvānumānocchedaprasaṅgāt / syādetat / anapekṣā evāntyakṣaṇaprāptāḥ kṣityādayo 'ṅkuramārabhante / teṣāṃ tūpasarpaṇapratyayavaśātparasparasamavadhānam / na caikasmādeva kāraṇātkāryasiddheḥ kimanyaiḥ kāraṇairiti vācyam / kāraṇacakrānantaraṃ kāryotpādāt siddhamityeva nāsti / na caiko 'pitatkāraṇasamarthaṃ ityanya udāsata iti yuktam / nahi te prekṣāvanto yenaisamālocayeyurasmāsu samartha eko 'pi kārye iti kṛtaṃ naḥ saṃnidhineti / kintūpasarpaṇapratyayādhīnaparasparasaṃnidhānotpādā nānutpattuṃ nāpyasaṃnidhātumīśate / tāṃśca sarvananapekṣān pratītya kāryamapi na netpattumarhati / naca svamahimnā sarve kāryamutpādayanto 'pi nānākāryāṇāmīsate tatraiva teṣāṃ sāmarthyāt / na ca kāraṇabhedāt kāryabhedaḥ, sāmagryā ekatvāt / tadbhedasya ca kāryānānātvahetutvāttathā darśanāt / tanna / yadyantyakṣaṇaprāptā anapekṣāḥ svakāryopajanane, hantānena krameṇa tataḥ pūrve tataḥ pūrve sarva evānapekṣāstattatsvakāryopajanana iti kusūlasthatvāviśeṣe 'pi yena bījakṣaṇena kusūlasthena svakāryakṣaṇaparamparayāṅkurotpattisamartho bījakṣaṇo janayitavyaḥ so 'napekṣa eva bījakṣaṇaḥ svakāryopajanane evaṃ sarva eva tadantarānantapavartino bījakṣaṇa anapekṣā iti kusūlanihitabīja eva syāt kṛtī kṛṣīvalaḥ kṛtamasya duḥkhabahulena kṛṣikarmaṇā / yena hi bījakṣaṇena svakṣaṇaparamparayāṅkuro janayitavyastasyānapekṣāsau kṣaṇaparamparā kusūla evāṅkuraṃ kariṣyatīti / tasmātparasparāpekṣā evāntyā vā madhyā vā pūrve vā kṣaṇāḥ kāryopajanana iti vaktavyam / yathāhuḥ-- 'na kiñcidekamekasmātsāmagryāḥ sarvasaṃbhavaḥ' iti / taccedaṃ samavadhānaṃ kāraṇānāṃ vinyāsabhedatatprayojanābhijñaprekṣāvatpūrvakaṃ dṛṣṭamiti nācetanādbhavitumarhati / tadidamuktam-- #bhavedupapannaḥ saṃghāto yadi saṃghātasya kiñcinnimittamavagamyeteti / itaretarapratyayatve 'pīti# / itaretarahetutve 'pītyarthaḥ / uktamabhisaṃdhimavidvān paricodayati-- #nanvavidyādibhirarthādākṣīpyata iti# / pariharati-- #atrocyate, yadi tāvaditi# / kimākṣepa utpādanam,āho jñāpanam / tatra na tāvat kāraṇamanyathānupapadyamānaṃ kāryamutpādayati, kintu svasāmarthyena / tasmājjñāpanaṃ vaktavyam / tathā ca jñāpitasyānyadutpādakaṃ vaktavyam / .tacca sthirapakṣe 'pi satyapi ca bhoktaryaghiṣṭhātāraṃ cetanamantareṇa na saṃbhavati kimaṅga,punaḥ kṣaṇikeṣu bhāveṣu / bhokturbhogenāpi kadācidākṣipyeta saṃghātaḥ,sa tu bhoktāpi nāstīti dūrotsāritatvaṃ darśayati-- #bhoktṛrahiteṣviti# / api ca bahava upakāryopakārakabhāvena sthitāḥ kāryaṃ janayanti / naca kṣaṇikapakṣa upakāryopakārakabhāvo 'sti,bhāvasyopakārānāspadatvāt / kṣaṇasyābhedyatvādanupakṛtopakṛtatvāsaṃbhavāt / kālabhedena vā tadupapattau kṣaṇikatvavyāghātāt / tadidamāha-- #āśrayāśrayiśūnyeṣu ceti / athāyamabhiprāya iti# / yadā hi pratyayopanibandhaḥ pratītyasamutpādo bhavettadā cetano 'dhiṣṭhātāpekṣetāpi, na tu pratyayopanibandhane 'pi tu hetūpanibandhaḥ / tathāca kṛtamadhiṣṭhātrā / hetuḥ svabhāvata eva kāryasaṃghātaṃ kariṣyati kevala iti bhāvaḥ / astu tāvadyathā kevalādhetoḥ kāryaṃ nopajāyata iti, anyonyāśrayaprasaṅgo 'smin pakṣa ityāśayavānāha- #- kathaṃ tameveti# / saṃprati pratyayopanibandhanaṃ pratītyasamutpādamāstāya codayati-- #atha manyase saṃghātā eveti# / asthirā api hi bhāvāḥ sadā saṃhatā evodayante vyante ca / na punaratistato 'vasthitāḥ kenacit puñjīkriyante / tathā ca kṛtamatra saṃhantrā cetaneneti bhāvaḥ / #anādau#iti parasparāśrayaṃ nivartayati / tadetadvikalpya dūṣayati-- #tathāpi saṃghātāditi# / sa khalu saṃghātasaṃtativarti dharmādharmāhvayaḥ saṃskārasaṃtāno yathāyathaṃ sukhaduḥkhe janayannāgantukaṃ kañcanānāsādya svata eva janayet,āsādya vā / anāsādyajanane sadaiva sukhaduḥkhe janayet, samarthasyānapekṣasyākṣepāyogāt / āsādya janane tadāsādanakāraṇaṃ prekṣāvānabhyupeyaḥ / tathāca na pratyayopanibandhanaḥ pratītyasamutpādaḥ / tasmādanenāgatantukānapekṣasya saṃdhātasaṃtānasyaiva sadṛśajanane visadṛśajanane vā svabhāva āstheyaḥ / tathā ca bhāṣyoktaṃ dūṣaṇamiti / #api ca yadbhogārthaḥ saṃghātaḥ syāditi# / aprāptabhogo hi bhogamāptukāmastatsādhane pravartata iti pratyātmasiddham / seyaṃ pravṛttirbhogādanyasmin sthire bhoktari bhogatatsādhanasamayavyāpini kalpyate nāsthire / naca bhogādananyasmin / nahi bhogo bhogāya kalpate nāpyanyo bhogāyānyasya / evaṃ mokṣe 'pi draṣṭavyam / tatra bubhukṣumumukṣū cet sthirāvāsthīyeyātāṃ tadābhyupetahānam, asthairyā vā pravṛttiprasaṅga ityarthaḥ / #na tu saṃghātaḥ sidhyedbhoktrabhāvāditi# / bhoktrabhāvena pravṛttyanupapatteḥ kartrabhāvaḥ / tataḥ karmabhāvātsaṃghātāsiddhirityarthaḥ //19 // //

#uttarotpāde ca pūrvanirodhāt# / pūrvasūtreṇa saṃgatimasyāha-- #uktametaditi# / hetūpanibandhanaṃ pratītyasamutpadamabhyupetya pratyayopanibandhanaḥ pratītyasamutpādo dūṣitaḥ / saṃprati hetūpanibandhanamapi taṃ dūṣayatītyarthaḥ / dūṣaṇamāha-- #idamidānīmiti / nirudhyamānasyeti# / na tāvadvaiśeṣikavannirodhakāraṇasāṃnidhyaṃ nirudhyamānatvaṃ vaktavyam / niruddhatvaṃ ca ciraniruddhatvaṃ vivakṣitatvaṃ, tathā cobhayorapyabhāvagrastatvāddhetutvānupapattiḥ / śaṅkate-- #atha bhāvabhūta iti# / kāraṇasya hi kāryotpādāt prākkālasattār'thavatī na kāryakālā, tadā kāryasya siddhatvena tatsidydharthāyāḥ sattāyā anupayogāditi bhāvaḥ / tadetallokadṛṣṭyā dūṣayati-- #bhāvabhūtasyeti# / bhūtvā vyāpṛtya bhāvāḥ prayeṇa hi kāryaṃ kurvanto loke dṛśyante / tathā ca sthiratvam, itarathā tu lokavirodha iti / punaḥ śaṅkate-- #atha bhāva eveti# / yathāhuḥ-- 'bhūtiryeṣāṃ kriyā saiva kārakaṃ saiva cocyate 'iti / bhavatyevaṃ vyāpāravattā tathāpi kṣaṇikasya na kāraṇatvamityāha-- #tathāpi naivopapadyate#kṣaṇikasya kāraṇabhāvaḥ / mṛtsuvarṇakāraṇā hi ghaṭādayaśca rūcakādaya mṛtsuvarṇātmāno 'nubhūyante / yadi ca na kāryasamaye kāraṇaṃ sat kathaṃ teṣāṃ tadātmanānubhāvaḥ / naca kāraṇasādṛśyaṃ kāryasya na tu tādātmyamiti vācyam / asati kasyacidrūpasyānugame sādṛśyasyāpyanupapatteḥ / anugame vā tadeva kāraṇaṃ, tathā ca tasya kāryatādātmyamiti siddhimakṣaṇikatvamityarthaḥ / sarvathā vailakṣaṇye tu hetuphalabhāvastantughaṭādāvapi prāptaṃ ityatiprasaṅga ityāha-- #vinaiva veti# / naca tadbhāvabhāvo niyāmakaḥ, tasyaikasmin kṣaṇe 'śakyagrahatvāt, sāmānyasya cākāraṇatvāt / kāraṇatve vā kṣaṇikatvahānerasmatpakṣapātaprasaṅgacceti bhāvaḥ / api ca cotpādanirodhayorvikalpatraye 'pi vastunaḥ śāśvatatvaprasaṅga ityāha-- #api cotpādanirodhau nāmeti# / paryāyatvāpādane 'pi nityatvāpādanaṃ mantavyam /

#vastūtpādanirodhābhyāmasaṃsṛṣṭamiti vastunaḥ śāśvatatvaprasaṅgaḥ# /
saṃsarge 'pyasatā saṃsargānupapatteḥ /
sattvābhyupagame śāśvata śāśvatatvamiti draṣṭavyam /
śeṣaṃ nigadavyākhyātam //20 //

#asati pratijñoparodho yaugapadyamanyathā# / nīlābhāsasya hi cittasya nīlādālambanapratyayānnīlākāratā / samanantarapratyayātpūrvavijñānādbodharūpatā /

cakṣuṣo 'dhipatipratyayādrūpagrahaṇapratiniyamaḥ / ālokātsahakāripratyayādhetoḥ spaṣṭārthatā /

evaṃ sukhādīnāmapi caittānāṃ cittābhinnahetujānāṃ catvāryotānyeva kāraṇāni /
seyaṃ pratijñā caturvidhān hetūn pratītya cittacaittā utpadyanta ityabhāvakāraṇatva uparudhyeta /
#athottarakṣaṇotpattiṃ yāvattāvadavatiṣṭhata iti# /
utpattirutpadyamānādbhāvādabhinnā, tathā ca kṣaṇikatvahāniriti pratijñāhāniḥ //21 //

#pratisaṃkhyāpratisaṃkhyānirodhāprāptiravicchedāt# / bhāvapratīpā saṃkhyā buddhiḥ pratisaṃkhyā , tayā nirodhaḥ pratisaṃkhyānirodhaḥ / santamimamasantaṃ karomītyevamākāratā ca buddherbhāvapratīpatvam /

etenāpratisaṃkhyānirodho 'pi vyākhyātaḥ / saṃtānagocaro vā nirodhaḥ, saṃtānikṣaṇagocaro vā / na tāvatsaṃtānasya nirodhaḥ saṃbhavati / hetuphalabhāvena hi vyavasthitāḥ saṃtānina evodayavyayadharmāṇaḥ saṃtānāḥ / tatra yo 'sāvantyaḥ saṃtānī, yannirodhātsaṃtānocchedena bhavitavyam, sa kiṃ phalaṃ kiñcidārabhate na vā / ārabhate cet, nāntyaḥ / tathā ca na saṃtānocchedaḥ / anārambhe tu bhavedantyaḥ saḥ, kintu syādasan, arthakriyākāritāyāḥ sattālakṣaṇasya virahāt / tadasatve tajjanakamapyasajjanakatvenāsadityanena krameṇāsantaḥ sarva eva saṃtānina iti tatsaṃtāno nitarāmasanniti kasya pratisaṃkhyayā nirodha- / naca sabhāgānāṃ saṃtānināṃ hetuphalabhāvaḥ saṃtānaḥ, tasya visabhāgotpādo nirodhaḥ, visabhāgotpādaka eva cakṣaṇaḥ saṃtānasyāntyaḥ / tathāsati rūpavijñānapravāhe rasādivijñānotpattau saṃtānocchedaprasaṅgaḥ / kathañcitsārūpye vā visabhāge 'pyantataḥ sattayā tadastīti na saṃtānocchedaḥ / tadanenābhisaṃdhināha-- #sarveṣvapi saṃtāneṣu saṃtānināmavicchinnenahetuphalabhāvena saṃtānavicchedasyāsaṃbhavāditi / nāpi bhāvagocarau saṃbhavataḥ#pratisaṃkhyāpratisaṃkhyānirodhau / atra tāvadutpannamātrāpravṛttasya bhāvasya na pratisaṃkhyānirodhaḥ saṃbhavati, tasya puruṣaprayatnāpekṣābhāvādityastyeva dūṣaṇaṃ, tathāpi doṣāntaramubhayasminnapi nirodho brūte-- #na hi bhāvānāmiti# / yato niranvayo vināśo na saṃbhavatyato nirūpākhyo 'pi na saṃbhavati, tenaivānvayinā rūpeṇa bhāvasya naṣṭasyāpyupākhyeyatvāt / niranvayavināśābhāve hetumāha-- #sarvāsvapyavasthāsviti# / yadyadanvayirūpaṃ tattatparamārthasadbhāvaḥ / avasthāstu viśeṣākhyā upajanāpāyadharmāṇaḥ, tāsāṃ sarvasāmanirvacanīyatayā svato na paramārthasattvam / anvayyeva tu rūpaṃ tāsāṃ tattvam / tasya ca sarvatra pratyabhijñāyamānatvānna vināśa ityavasthāvato 'vināśānnāvasthānāṃ niranvayo vināśa iti / tāsāṃ tattvasyānvayinaḥ sarvatrāvicchedāt / syādetat / mṛtpiṇḍamṛdghaṭamṛtkapālādiṣu sarvatra mṛttattvapratyabhijñānādbhavatvevam /

taptopalatalapatitanaṣṭasya tūdabindoḥ kimasti rūpamanvayi pratyabhijñāyamānaṃ, yenāsya na niranvayo nāśaḥ syādityata āha-- #aspaṣṭapratyabhijñānāsvapīti# /
atrāpi tattoyaṃ tejasā mārtaṇḍamaṇḍalamambudatvāya nīyata ityanumeyaṃ, mṛdādīnīmanvayināmavicchedadarśanāt /
śakyaṃ tatra vaktum'udambindau ca sindhau ca toyabhāvona bhidyate /
vinaṣṭe 'pi tato bindāvasti tasyānvayo 'mbudhau //

'tasmānna kaścidapi niranvayo nāśa iti siddham //22 //

#ubhayathā ca doṣāt# /
parikaraḥ sāmagrī samyagjñānasya yamaniyamādiḥ śravaṇamananādiśca /
mārgāḥ kṣaṇikanairātmyādibhāvanāḥ /
atirohitamanyat //23 //

#ākāśo cāviśeṣāt# / etadvyācaṣṭe-- #yacca teṣāmiti# / vedaprāmāṇye vipratipannānapi pratiśabdaguṇānumeyatvamākāśasya vaktavyam / tathāhi-- jātimattvena sāmānyaviśeṣasamavāyebhyo vibhaktasya śabdasyāsparśatve sati bāhyaikendriyagrāhyatvena gandhādivadguṇatvamanumitam / nāyamātmaguṇo bāhyendrigocaratvāt / ata eva na manoguṇaḥ, tadguṇānāmapratyakṣatvāt / na pṛthivyādiguṇaḥ, tadguṇagandhādisāhacaryānupalabdheḥ / tasmādguṇo bhūtvā gandhādivadasādhāraṇendriyagrāhyo yadravyamanumāpayati tadākāśaṃ pañcamaṃ bhūtaṃ vastviti /

#api cāvaraṇābhāvamākāśamicchata iti# /
niṣedhyaniṣedhādhikaraṇanirūpaṇādhīnanirūpaṇo niṣedho nāsatyadhikaraṇanirūpaṇe śakyo nirūpayitum /
taccāvaraṇābhāvādhikaraṇamākāśaṃ vastviti /
atirohitārthamanyat //24 //

#anusmṛteśca# / vibhajate-- #api vaināśikaḥ sarvasya vastuna iti# / yastu satyapyetasminnupalabdhṛsmartroranyatve 'pi samānāyāṃ saṃtatau kāryakāraṇabhāvāt smṛtirupapatsyata iti manyamāno na parituṣyati taṃ prati pratyabhijñāsamājñātapratyakṣavirodhamāha-- #api ca darśanasmaraṇayoḥ kartarīti# / tato 'hamadrākṣīditi pratīyāt,ahaṃ smarāmyanyastvadrākṣīdityarthaḥ / pratyabhijñāpratyakṣavirodhaprapañcastūttaraḥ / #ā janmanaḥ ā cottamāducchvāsāt# / āmaraṇādityartha- / naca sādṛśyanibandhanaṃ pratyabhijñānaṃ, pūrvāparakṣaṇadarśina ekasyābhāve tadanupapatteḥ / śaṅkate-- #temedaṃ sadṛśamiti# / ayamarthaḥ-- vikalpapratyayo 'yaṃ, vikalpaśca svākāraṃ bāhyatayādhyavasyati, na tu tattvataḥ pūrvāparau kṣaṇau tayoḥ sādṛśyaṃ vā gṛhṇāti / tatkathamekasyānekadarśinaḥ sthirasya prasaṅga iti / nirākaroti-- #na / tenedamiti bhinnapadārthopādānāditi# / nānāpadārthasaṃbhinnavākyārthābhāsastāvadayaṃ vikalpaḥ prathate tatraite nānāpadārthā na prathanta iti bruvāṇaḥ svasaṃvedanaṃ bādheta / na caikasya jñānasya nānākāratvaṃ saṃbhavati, ekatvavirodhāt / naca tāvantyeva jñānānīti yuktaṃ, tathāsati pratyākāraṃ jñānānāṃ samāptesteṣāṃ ca parasparavārtājñānābhāvānnānetyeva na syāt / tasmāt pūrvāparakṣaṇatatsādṛśyagocaratvaṃ jñānasya vaktavyam / na caitatpūrvāparakṣaṇāvasthāyinamekaṃ jñātāraṃ vineti kṣaṇabhaṅgabhaṅgaprasaṅgaḥ / yadyucyeta astytasmin vikalpe tenedaṃ sadṛśamiti padadvayaprayogo na tviha tattedantāspadau padārthau tayośca sādṛśyamiti vivakṣitam, api tvevamākāratā jñānasya kalpiteti, tatrāha-- #yadā hi lokaprasiddhaḥ padārtha iti# / ekādhikaraṇavipratiṣiddhadharmadvayābhyupagamo vivādaḥ / tatraikaḥ svapakṣaṃ sādhayatyanyaśca tatsādhanaṃ dūṣayati / na caitatsarvamasati vikalpānāṃ bāhyālambanatve 'sati ca lokaprasiddhapadārthakatve bhavitumarhati / jñānākāratve hi vikalpapratibhāsināṃ nityatvānityatvādīnāmekārthaviṣayatvābhāvāt jñānānāṃ ca dharmiṇāṃ bhedānna virodhaḥ / nahyātmanityatvaṃ buddhyanityatvaṃ ca bruvāṇau vipratipadyate / na cālaukikārthenānityaśabdenātmani vibhutvaṃ vivakṣitvānityaśabdaṃ prayuñjāno laukikārthaṃ nityaśabdamātmani prayuñjānena vipratipadyate / tasmādanena svapakṣaṃ pratitiṣṭhāpayiṣatā parapakṣasādhanaṃ ca nirācikīrṣatā vikalpānāṃ lokasiddhapadārthakatā bāhyalambanatā ca vaktavyā / yadyucyeta dvividho hi vikalpānāṃ viṣayo grāhyaścādhyavaseyaśca / tatra svākāro grāhyo 'dhyavaseyastu bāhyaḥ / tathāca pakṣapratipakṣaparigrahalakṣaṇā vipratipattiḥ prasiddhapadārthakatvaṃ copapadyata ityata āha-- #evamevaiṣor'tha iti niścitaṃ yattadeva vaktavyaṃ, tato 'nyaducyamānaṃ bahupralāpitvamātmanaḥ kevalaṃ prakhyāpayet# / ayamabhisaṃdhiḥ-- keyamadhyavaseyatā bāhyasya / yadi grāhyatā na dvaividhyam / athānyā socyatāṃ, nanūktā taireva svapratibhāse 'narther'thādhyavasāyena pravṛttiriti / atha vikalpākārasya ko 'yamadhyavasāyaḥ / kiṃ karaṇamāho yojanamutāropa iti / na tāvat karaṇam / nahyanyadanyat kartu śakyam / nahi jātu sahasramapi śilpino ghaṭaṃ paṭayitumīśate / na cāntaraṃ bāhyena yojayitum / api ca tathāsati yukta iti pratyayaḥ syāt / na cāsti / āropo 'pi kiṃ gṛhyamāṇe bāhye utāgṛhyamāṇe /

yadi gṛhyamāṇe tadā kiṃ vikalpenāho tatsamayajenāvikalpakena /
na tāvadvikalpo 'bhilāpasaṃsargayogyagocaro 'śakyābhilāpasamayaṃ svalakṣaṇaṃ deśakālānanugataṃ gocarayitumarhati /
yathāhuḥ-- 'aśakyasamayo hyātmā sukhādīnāmananyabhāka /
teṣāmataḥ svasaṃvittānārbhijalpānuṣaṅgiṇī //

'iti / na ca tatsamayabhāvinā nirvikalpakena gṛhyamāṇe bāhye vikalpenāgṛhīte tatra vikalpaḥ svākāramāropayitumarhati. / na hi rajatajñānāpratibhāsini purovartini vastuni rajatajñānena śakyaṃ rajatamāropayitum / agṛhyamāṇe tu bāhye svākāra ityeva syānna bāhya iti / tathā ca nāropaṇam / api cāyaṃ vikalpaḥ svasaṃvedanaṃ santaṃ vikalpaṃ kiṃ vastusantaṃ svākāraṃ gṛhītvā paścādbāhyamāropayati, atha yadā svākāraṃ gṛhṇāti tadaivāropayati / na tāvat kṣaṇikatayā kramavirahiṇo jñānasya kramavartinī grahaṇāropaṇe kalpete / tasmādyadaiva svākāramanarthaṃ gṛhṇāti tadaivārthamāropayatīti vaktavyam / na caitadyujyate / svākāre hi svasaṃvedanapratyakṣatayātiviśadaḥ / bāhyaṃ cāropyamāṇamaviśadaṃ sattato 'nyadeva syānna tu svākāraḥ samāropitaḥ / na ca bhedāgrahamātreṇa samāropābhidhānaṃ, vaiśadyāvaiśadyarūpatayā bhedagrahasyoktatvāt / api cāgṛhyamāṇe cedbāhye 'bāhyātsvalakṣaṇādbhedāgrahaṇena tadabhimukhī pravṛttiḥ, hanta tarhi trailokyata evānena na bhedo gṛhīta iti yatra kvacana pravartetāviśeṣāt / etena jñānākārasyaivālokasyāpi bāhyatvasamāropaḥ pratyuktaḥ /

tasmātsuṣṭhūktaṃ ' tato 'nyaducyamānaṃ bahupralāpitvamātmanaḥ khyāpayet' iti /
api ca sādṛśyanibandhanaḥ saṃvyavahārastenedaṃ sadṛśamityevamākārabuddhinibandhano bhavenna tu tadevedamityākārabuddhinibandhana ityāha-- na #cāyaṃ sādṛśyātsaṃvyavahāra iti# /
nanu jvālādiṣu sādṛśyādasatyāmapi sādṛśyabuddhau tadbhāvāvagamananibandhanaḥ saṃvyahāro dṛśyate yathā tatheheti bhaviṣyatīti pūrvāparitoṣeṇāha-- #bhavedapi kadacidbāhyavastunīti# /
tathāhi -- vividhajanasaṃkīrṇagopureṇa puraṃ niviśamānaṃ narāntarebhya ātmanirdhāraṇāyāsādhāraṇaṃ cihnaṃ vidadhatamupahasanti pāśupataṃ pṛthagjanā iti //25 //

#nāsato 'dṛṣṭatvāt / itaścānupapanno vaināśikasamaya iti# / asthirāt kārayotpattimicchanto vaināśikā arthādabhāvādeva bhāvotpattimāhuḥ / uktametadadhastāt / nirapekṣāt kāryotpattau puruṣakaramavaiyarthyam / sāpekṣatāyāṃ ca kṣaṇasyābhedyatvenopakṛtatvānupapatteḥ, anupakāriṇi cāpekṣābhāvādakṣaṇikatvaprasaṅgaḥ / sāpekṣatvānapekṣatvayoścānyataraniṣedhasyānyataravidhānanāntarīyakatvena prakārāntarābhāvānnāsthirādbhāvādbhāvotpattiriti kṣaṇikapakṣer'thādabhāvādbhāvotpattiriti pariśiṣyata ityarthaḥ / na kevalamarthādāpadyate, darśayanti ca,-- #nānupamṛdya prādurbhāvāditi# / etadvibhajyate-- #vinaṣṭāddhikileti# / kilakāro 'nicchāyām / #kūṭasthāccetkāraṇāt kāryamutpadyetāpi sarvaṃ sarvata utpadyeta# / ayamabhisaṃdhiḥ-- kūṭastho hi kāryajananasvabhāvo vā syādatatsvabhāvo vā / sa cetkāryajananasvabhāvastato yāvadanena kāryaṃ kartavyaṃ tāvatsahasaiva kuryāt / samarthasya kṣepāyogāt / atatsvabhāve tu na kadācidapi kuryāt / yadyucye samartho 'pi kramavatsahakārisacivaḥ krameṇa kāryāṇi karotīti / tadayuktam / vikalpāsahatvāt / kimasya sahakāriṇaḥ kañcidupakāramādadhati na vā / anādhāne 'nupakāritayā sahakāriṇo nāpekṣeran / ādhāne 'pi bhinnamabhinnaṃ vopakāramādadhyuḥ /

abhede tadevābhihitamiti kauṭasthyaṃ vyāhanyeta /
bhede tūpakārasya tasmin sati kāryasya bhāvādasati cābhāvātsatyapi kūṭasthe kāryānutpādādanvayavyatirekābhyāmupakāra eva kāryakārī na bhāva iti nārthakriyākārī bhāvaḥ /
taduktam- varṣātapābhyāṃ kiṃ vyomnaścarmaṇyasti tayoḥ phalam /
carmopamaścetso 'nityaḥ stulyaścedasatphalaḥ //

iti / tathā cākiñcitkarādapi cet kūṭasthātkāryaṃ jāyeta, sarvaṃ sarvasmājjāyeteti sūktam / upasaṃharati- #tasmādabhāvagrastebya iti / tatredamucyate / nāsato 'dṛṣṭatvāditi# / nābhāvāt kāryotpattiḥ / kasmāt / adṛṣṭatvāt / nahi śaśaviṣāṇādaṅgurādīnāṃ kāryāṇāmutpattirdṛśyate / yadi tvabhāvādbhāvotpattiḥ syāttato 'bhāvatvāviśeṣāt śaśaviṣāṇādibhyo 'pyaṅgurotpattiḥ / nahyabhāvo viśiṣyate / viśeṣaṇayoge vā so 'pi bhāvaḥ syānna nirūpākhya ityarthaḥ / viśeṣaṇayogamabhāvasyābhyupetyāha- #nāpyabhāvaḥ kasyacidutpattiheturiti# / api ca yadyenānanvitaṃ na tattasya vikāraḥ, yathā ghaṭaśarāvodañcānādayo hemnānanvitā na hemavikāraḥ / ananvitāścaite vikārā abhāvena / tasmānnābhāvavikāraḥ / bhāvavikārastu te, bhāvasya tenānvitatvādityāha- #abhāvācca bhāvotpattāviti# / abhāvakāraṇavādino vacanamanubhāṣya dūṣayati- #yattūktamiti# / sthiro 'pi bhāvaḥ kramavatsahakārisamavadhānāt krameṇa kāryāṇi karoti / na cānupakārakāḥ sahakāriṇaḥ / sa cāsya sahakāribhirādhīyamānā upakāro na bhinno nāpyabhinnaḥ / kintvanirvācya eva / anirvācyācca kāryamapyanirvācyameva jāyate / na caitāvatā sthirasyākāraṇatvaṃ, tadupādānatvātkāryasya, rajjūpādānatvamiva bhujaṅgasyetyuktam / tathā ca śrutiḥ- mṛttiketyeva satyam' iti / apica ye 'pi sarvato vilakṣaṇāni svalakṣaṇāni vastusantyāsthiṣata, teṣāmapi kimiti bījajātīyebhyo 'ṅkurajātīyānyeva jāyante kāryāṇi, natu kramelakajātīyāni / nahi bījādbījāntarasya vā kramelakasya vātyantavailakṣaṇye kaścidviśeṣaḥ / naca bījāṅguratve sāmānye paramārthasatī, yenaitayorbhāvikaḥ kāryakāraṇabhāvo bhavet /

tasmātkālpanikādeva svalakṣaṇopādānadbījajātīyāttathāvidhasyaivāṅgurajātīyasyotpattiniyama āstheyaḥ /
anyathā kāryahetukānumānocchedaprasaṅgaḥ /
diṅmātrasya sūcitam /
prapañcastu brahmatatvasamīkṣānyāyakaṇikayoḥ kṛta iti neha pratamyate vistarabhayāt //26. //

#udāsīnānāmapi caivaṃ siddhiḥ# /
bhāṣyasya sugamam //27 //

#nābhāva upalabdheḥ# / pūrvādhikaraṇasaṃgatimāha-- #evamiti# / bāhyārthavādibhyo vijñānamatravādināṃ sugatābhipretatayā viśeṣamāha- #keṣāñcitkileti# / atha pramātā pramāṇaṃ prameyaṃ pramitiriti hi catusṛṣu vidhāsu tatvaparisamāptirāsāmānyatamābhāve 'pi tattvasyāvyavasthānāt / tasmādanena vijñānaskandhamātraṃ tattvaṃ vyavasthāpayatā catasro vidhā eṣitavyāḥ, tathāca na vijñānaskandhamātraṃ tattvam / nahyasti saṃbhavo vijñānamātraṃ catasro vidhāścetyata āha-- #tasmiṃśca vijñānavāde buddhyārūḍhena rūpeṇeti# / yadyapyanubhavānnānyo 'nubhāvyo 'nubhavitānubhavanaṃ, tathāpi buddhyārūḍhena buddhiparikalpitenānyastha evaiṣa pramāṇaprameyaphalavyavahāraḥ pramātṛvyavahāraścetyapi draṣṭavyam / na pāramārthika ityarthaḥ / evaṃ ca siddhasādhanam / na hi brahmavādino nīlādyākārāṃ vittimabhyupagacchanti, kintvanirvacanīyaṃ nīlāditi / tathāhi- svarūpaṃ vijñānasyāsatyākārayuktaṃ prameyaṃ prameyaprakāśanaṃ pramāṇaphalaṃ, tatprakāśanaśaktiḥ pramāṇam / bāhyavādinorapi vaibhāṣikasautrāntikayoḥ kālpanika eva pramāṇaphalavyavahāro 'bhimata ityāha-- #satyapi#

#bāhyer'tha iti# / bhinnādhikaraṇatve hi pramāṇaphalayostadbhāvo na syāt / nahi khadiragocare paraśau palāśe dvaidhībhāvo bhavati / tasmādanayoraikādhikaraṇyaṃ vaktavyam / kathaṃ ca tadbhavati / yadi jñānasthe eva pramāṇaphale bhavataḥ / na ca jñānaṃ svalakṣaṇamanaṃśamaṃśābhyāṃ vastusabhdyāṃ yujyate / tadeva jñānamajñānavyāvṛttikalpitajñānatvāṃśaṃ phalam / aśaktivyāvṛttiparikalpitātmānātmaprakāśanaśaktyaṃśaṃ pramāṇam / prameyaṃ tvasya bāhyameva / evaṃ sauterāntikasamaye 'pi / jñānasyārthasārūpyamanīlākāravyāvṛttyā kalpitanīlākāratvaṃ pramāṇaṃ vyavasthāpanahetutvāt / ajñānavyāvṛttikalpitaṃ ca jñānatvaṃ phalaṃ vyavasthāpyatvāt / tathā cāhuḥ-- 'nahi vittisattaiva tadvedanā yuktā, tasyāḥ sarvatrāviśeṣāt / tāṃ tu sārūpyamāviśatsarūpayattadghaṭayet' iti / praśnapūrvakaṃ bāhyārthābhāva upapattīrāha-- #kathaṃ#

#punaravamyata iti# / sa hi vijñānālambanatvābhimato bāhyor'thaḥ paramāṇustāvanna saṃbhavati / ekasthūlanīlābhāsaṃ hi jñānaṃ na paramasūkṣmaparamāṇvābhāsam / na cānyābhāsamanyagocaraṃ bhavitumarhati / atiprasaṅgena sarvagocaratayā sarvasarvajñatvaprasaṅgāt / na ca pratibhāsadharmaḥ sthaulyamiti yuktam / vikalpāsahatvāt / kimayaṃ pratibhāsasya jñānasya dharma uta pratibhāsanakāler'thasya dharmaḥ / yadi pūrvaḥ kalpaḥ, advā, tathāsati hi svāṃśālambanameva vijñānamabhyupetaṃ bhavati / evaṃ ca kaḥ pratikūlībhavatyanukūlamācarati / dvitīya it cet / tathā hi-- rūpaparimāṇava eva nirantaramutpannā ekavijñānopārohiṇaḥ sthaulyam / na cātra kasyacidbhrāntatā / nahi na te rūpaparamāṇavaḥ / naca na nirantaramutpannāḥ / na caikavijñānānupārohiṇaḥ /

tena mā bhūnnīlatvādivatparamāṇudharmaḥ,pratyekaṃ paramāṇuṣvabhāvāt /
pratibhāsadaśāpannānāṃ tu teṣāṃ bhaviṣyati bahutvādivatsāṃvṛtaṃ sthaulyam /
yathāhuḥ-- 'grahe 'nekasya caikena kiñcidrūpaṃ hi gṛhyate /
sāṃvṛtaṃ pratibhāsasthaṃ tadekātmanyasaṃbhavāt //1 //

naca taddarśanaṃ bhrāntaṃ nānāvastugrahādyataḥ /
sāṃvṛtaṃ grahaṇaṃ nānyatra ca vastugraho bhramaḥ //2 //

'iti / tanna / nairantaryāvabhāsasya bhrāntatvāt / gandharasasparśaparamāṇvantaritā hi te rūpaparamāṇavo na nirantarāḥ tasmādārātsāntareṣu vṛkṣeṣvekadhanavanapratyayavadeṣa sthūlapratyayaḥ paramāṇuṣu sāntareṣu bhrānta eveti paśyāmaḥ / tasmāt kalpanāpoḍhatve 'pi bhrāntatvāddhaṭādipratyayasya pītaśaṅkhādijñānavanna pratyakṣatā paramāṇugocaratvābhyupagame / tadidamuktam, #na tāvatparamāṇavaḥ stambhādipratyayaparicchedyā bhavitumarhanti / nāpi tatsamūhā vā stambhādayo '#vayavinaḥ / teṣāmabhede paramāṇubhyaḥ paramāṇava eva / tatra coktaṃ dūṣaṇam / bhede tu gavāśvasyevātyantavailakṣaṇyamiti na tādātmyam / samavāyaśca nirākṛta iti / evaṃ bhedābhedavikalpena jātiguṇakarmādīnapi pratyācakṣīta / tasmādyadyatpratibhāsate tasya sarvasya vicārāsahatvāt, apratibhāsamānasadbhāve ca pramāṇābhāvānna bāhyālambanāḥ pratyayā iti / api ca na tāvadvijñānamindriyavannilīnamarthaṃ pratyakṣayitumarhati / nahi yathendriyamarthaviṣayaṃ jñānaṃ janayatyevaṃ vijñānamaparaṃ vijñānaṃ janayitumarhati / tatrāpi samānatvādanuyogasyānavasthāprasaṅgāt / na cārthādhāraṃ prākaṭyalakṣaṇaṃ phalamādhātumutsahate / atītānāgateṣu tadasaṃbhavāt / nahyasti saṃbhavo 'pratyutpanno dharmī dharmāścāsya pratyutpannā iti / tasmājjñānasvarūpapratyakṣataivārthapratyakṣatābhyupeyā / taccānākāraṃ sadājānato bhedābhāvāt kathamarthabhedaṃ vyavasthāpayediti tadbhedavyavasthāpanāyākārabhedo 'syaiṣitavyaḥ / taduktam-- 'na hi vittisattaiva tadvedanā yuktā, tasyāḥ sarvatrāviśeṣāt / tāṃ tu sārūpyamāviśatsarūpayattadghaṭayet' iti / ekaścāyamākāro 'nubhūyate / sa cedvijñānasya nārthasadbhāve kiñcana pramāṇamastītyāha-- #apicānubhavamātreṇa sādhāraṇātmano jñānasyeti / api ca sahopalambhaniyamāditi# / yadyena saha niyatasahopalambhanaṃ tattato na bhidyate, yathaikasmāccandramaso dvitīyaścandramāḥ / niyatasahopalambhanaścārtho jñāneneti vyāpakaviruddhopalabdhiḥ /

niṣedhyo hi bhedaḥ sahopalambhāniyamena vyāpto yathā bhinnāvaśvinau nāvaśyaṃ sahopavabhyete kadācidabhrāpidhāne 'nyatarasyaikasyopalabdheḥ /
so 'yamiha bhedavyāpakāniyamavirūddho niyama upalabhyamānastadvyāpyaṃ bhedaṃ nivartayatīti /
taduktam-- 'sahopalambaniyamādabhedo nīlataddhiyoḥ /
bhedaśca bhrāntivijñānairddṛśyatendāvivādvaye //

'iti. #svapnādivaccedaṃ draṣṭavyam# / yo yaḥ pratyayaḥ sa sarvo bāhyānāvambanaḥ, yathā svapnamāyādipratyayaḥ, tathā caiṣa vivādādhyāsitaḥ pratyaya iti svabhāvahetuḥ / bāhyānālambanatā hi pratyayatvamātrānubandhinī vṛkṣateva śiṃśapātvamātrānubandhinīti tanmātrānubandhini nirālambanatve sādhye bhavati pratyayatvaṃ svabhāvahetuḥ / atrāntare sautrāntikaścodayati-- #kathaṃ punarasi bāhyer'the#nīlamidaṃ pītamityādi #pratyayavaicitryamupapadyate# / sa hi mene ye yasmin satyapi kādācitkāste sarve tadatiriktahetusāpekṣāḥ,

yathāvivakṣatyajigamiṣati mayi vacanagamanapratibhāsāḥ pratyayāścetanasaṃtānāntarasāpekṣāḥ / tathā ca vivādādhyāsitāḥ satyapyālayavijñānasaṃtāne ṣaḍapi pravṛttipratyayā iti svabhāvahetuḥ / yaścāsāvālayavijñānasaṃtānātiriktaḥ kādācitkapravṛttijñānabhedahetuḥ sa bāhyor'thaṃ iti / vāsanāparipākapratyayakādācitkatvāt kadācidutpāda iti cet / nanvekasaṃtatipatitānāmālayavijñānānāṃ tatpravṛttivijñānajananaśaktirvāsanā , tasyāśca svakāryopajanaṃ pratyābhimukhyaṃ paripākastasya ca pratyayaḥ svasaṃtānavartī pūrvakṣaṇaḥ saṃtānāntarāpekṣānabhyupagamāt, tathāca sarve 'pyālayasaṃtānapatitāḥ paripākahetavo bhaveyuḥ / na vā kaścidapi, ālayasaṃtānapātitvāviśeṣāt / kṣaṇabhedācchaktibhedastasya ca kādācitkatvātkāryakādācitkatvamiti cet / nanvevamekasyaiva nīlajñānopajanasāmarthyaṃ tatprabodhasāmarthyaṃ ceti kṣaṇāntarasyaitanna syāt / satve vā kathaṃ kṣaṇabhedātsāmarthyabheda ityālayasaṃtānavartinaḥ sarve samarthā iti samarthahetusadbhāve kāryakṣepānupapatteḥ / svasaṃtānamātrādhīnatve niṣedhyasya kādācitkatvasya viruddhaṃ sadātanatvaṃ tasyopalabdhyā kādācitkatvaṃ nivartamānaṃ hetvantarāpekṣatve vyavatiṣṭhata iti pratibandhasiddhiḥ / naca jñānasaṃtānāntaranibandhanatvaṃ sarveṣāmiṣyate pravṛttivijñānānāṃ vijñānavādibhirapi tu kasyacideva vicchinnagamanavacanapratibhāsasya pravṛttivijñānasya / api ca sattvāntarasaṃtānanimittatve tasyāpi sadā saṃnidhānānna kādācitkatvaṃ syāt / na hi sattvāntarasaṃtānasya deśataḥ kālato vā viprakarṣasaṃbhavaḥ / vijñānavāde vijñānātiriktadeśānābhyupagamādamūrtatvācca vijñānānāmadeśātmakatvātsaṃsārasyādimatvāprasaṅgenāpūrvasattvaprādurbhāvānabhyupagamācca na kālato 'pi viprakarṣasaṃbhavaḥ / tasmādasati bāhyer'the pratyayavaicitryānupapatterastyānumāniko bāhyārtha iti sautrāntikāḥ pratipedire, tānnirākaroti-- #vāsanāvaicitryādityāha#vijñānavādī / idamatrākūtam-- svasaṃtānamātraprabhavatve 'pi pratyayakādācitkatvopapattau saṃdigdhavipakṣavyāvṛttikatvena heturanaikāntikaḥ / tathāhi-- bāhyanimittakatve 'pi kathaṃ kadācit nīlasaṃvedanaṃ kadācit pītasaṃvedanam / bāhyanīlapītasaṃnidhānāsaṃnidhānābhyāmiti cet / atha pītasaṃnidhāne 'pi kimiti nīlajñānaṃ na bhavati, pītajñānaṃ bhavati / tatra tasya sāmarthyādasāmarthyāccetarasminniti cet / kutaḥ punarayaṃ sāmarthyāsāmarthyabhedaḥ / hetubhedāditi cet / evaṃ tarhi kṣaṇānāmapi svakāraṇabhedanibandhaḥ śaktibhedo bhaviṣyati / saṃtānino hi kṣaṇāḥ kāryabhedahetavaste ca pratikāryaṃ bhidyante ca / na ca saṃtāno nāma kaścideka utpādakaḥ kṣaṇānāṃ yadabhedāt kṣaṇā na bhidyeran / nanūktaṃ na kṣaṇabhedābhedābhyāṃ śaktibhedābhedau, bhinnānāmapi kṣaṇānāmekasāmarthyopalabdheḥ / anyathaika eva kṣaṇe nīlajñānajananasāmarthyaṃ iti na bhūyo nīlajñānāni jāyeran. tatsamarthasyātītatvāt, kṣaṇāntarāṇāṃ cāsāmarthyāt / tasmāt kṣaṇabhede 'pi na sāmarthyabhedaḥ, saṃtānabhede tu sāmarthyaṃ bhidyata iti / tanna / yadi bhinnānāṃ saṃtānānāṃ naikaṃ sāmarthyaṃ, hanta tarhi nīlasaṃtānānāmapi mitho bhinnānāṃ naikamasti nīlākārādhānasāmarthyamiti saṃnidhāne 'pi nīlasaṃtānāntarasya na nīlajñānamupajāyeta / tasmātsaṃtānāntarāṇāmiva kṣaṇāntarāṇāmapi svakāraṇabhedādhīnopajanānāṃ keṣāñcideva sāmarthyabhedaḥ keṣāñcinneti vaktavyam / tathā caikālayajñānasaṃtānapatiteṣu kasyacideva jñānakṣaṇasya sa tādṛśaḥ sāmarthyātiśayo vāsanāparanāmā svapratyayāsāditaḥ / yato nīlākāraṃ pravṛttivijñānaṃ jāyate na pītākāram / kasyacittu sa tādṛśo yataḥ pītākāraṃ jñānaṃ na nīlākāramiti vāsanāvaicitryādeva svapratyayāsāditājjñānavaicitryasiddherna tadatiriktārthasadbhāve kiñcanāsti pramāṇamiti paśyāmaḥ / ālayavijñānasaṃtānapatitamevāsaṃviditaṃ jñānaṃ vāsanā tadvaicitryānnīlādyanubhavavaicitryaṃ, pūrvanīlādyanubhavavaicitryācca vāsanāvaicitryamityanāditānayorvijñānavāsanayoḥ / tasmānna parasparāśrayadoṣasaṃbhavo bījāṅkurasaṃtānavaditi / anvayavyatirekābhyāmapi vāsanāvaicitryasyaiva jñānavaicitryahetutā nārthavaicitryasyetyāha-- #api cānvayavyatirekābhyāmiti / evaṃ prāpte brūmaḥ / nābhāva upalabdheriti# / na khalvabhāvo bāhyasyārthasyādhyavasātuṃ śakyate / sa hyupalambhābhāvādvādhyavasīyeta, satyapyupalambhe tasya bāhyāviṣayatvādvā, satyapi bāhyaviṣayatve bāhyārthabādhakapramāṇasadbhāvādvā / na tāvat sarvathopalambhābhāva iti praśnapūrvakamāha-- #kasmāt / upalabdheriti# / nahi sphuṭatare sarvajanīna upalambhe sati tadabhāvaḥ śakyo vaktumityarthaḥ / dvitīyaṃ pakṣamavalambate-- #nanu nāhamevaṃ bravīmīti# / nirākaroti-- #bāḍhamevaṃ bravīṣi# / upalabdhigrāhiṇā hi sākṣiṇopalabdhirgṛhyamāṇā bāhyaviṣayatvenaiva gṛhyate nopalabdhimātramityarthaḥ / #ataśca#iti vakṣyamāṇopapattiparāmarśaḥ / tṛtīyaṃ pakṣamālambate-- #nanu#

#bāhyasyārthasyāsaṃbhavāditi# / nirākaroti-- #nāyaṃ sādhuradhyavasāya iti# / idamatrākūtam-- ghaṭapaṭādayo hi sthūlā bhāsante na tu paramasūkṣmāḥ / tatredaṃ nānādigdeśavyāpitvalakṣaṇaṃ sthaulyaṃ yadyapi jñānākāratvenāvaraṇānāvaraṇalakṣaṇena viruddhadharmasaṃsargeṇa yujyate jñānopādheranāvṛtatvādeva tathāpi taddeśatvātaddeśatvakampatvaraktāraktatvalakṣaṇairviruddhadharmasaṃsargairasya nānātvaṃ prasajyamānaṃ jñānākāratve 'pi na śakyaṃ śakreṇāpi vārayitum / vyatirekāvyatirekavṛttivikalpau ca paramāṇoraṃśavattvaṃ copapāditāni vaiśeṣikaparīkṣāyām / tasmādbāhyārthavanna jñāne 'pi sthaulyasaṃbhavaḥ / na ca tāvat paramāṇvābhāsamekajñānam, ekasya nānātmatvānupapatteḥ / ākārāṇāṃ vā jñānatādātmyādekatvaprasaṅgāt / na ca yāvanta ākārāstāvantyeva jñānāni, tāvatāṃ jñānānāṃ mitho vārtāmabhijñatayā sthūlānubhavābhāvaprasaṅgāt /

na ca tatpṛṣṭhabhāvī samastajñānākārasaṃkalanātmaka ekaḥ sthūlavikalpo vijṛmbhata iti sāṃpratam /
tasyāpi sākāratayā sthaulyāyogāt /
yathāha dharmakīrtiḥ- 'tasmānnārthe na ca jñāne sthūlābhāsastadātmanaḥ /
ekatra pratiṣiddhatvādbahuṣvapi na saṃbhavaḥ //

'iti / tasmādbhavatāpi jñānākāraṃ sthaulyaṃ samarthayamānena #pramāṇapravṛttyapravṛttipūrvakau saṃbhavāsaṃbhavā#vāstheyau / tathā cedantāspadamaśakyaṃ jñānādbhinnaṃ yabāhyamapahnotumiti / yacca jñānasya pratyarthaṃ vyavasthāyai viṣayasārūpyamāsthitaṃ, naitena viṣayo 'pahnotuṃ śakyaḥ, asatyarthe tatsārūpyasya tadvyavasthāyāścānupapatterityāha- #na ca jñānasya viṣayasārūpyāditi.# / yaśca sahopalambhaniyama uktaḥ śo 'pi vkalpaṃ na sahate / yadi jñānārthayoḥ sāhityenopalambhastato viruddho heturnābhedaṃ sādhayitumarhati, sāhityasya tadviruddhabhedavyāptatvādabhede tadanupapatteḥ / athaikopalambhaniyamaḥ / na ekatvasyāvācakaḥ sahaśabdaḥ / api ca kimekatvenopalambha āho eka upālambho jñānārthayoḥ / na tāvadekatvenopalambha ityāha-- #bahirupalabdheśca viṣayasya# / athaikopalambhaniyamaḥ, tatrāha-- #ata eva sahopalambhaniyamo 'pi pratyayaviṣayo 'rupāyopeyabhāvahetuko nābhedahetuka ityavagantavyam# / yathā hi sarvaṃ cākṣuṣaṃ prabhārūpānuviddhaṃ buddhibodhyaṃ niyamena manujairupalabhyate, na caitāvatā ghaṭādirūpaṃ prabhātmakaṃ bhavati,kintu prabhopāyatvānniyamaḥ, evamihāpyātmasākṣikānubhavopāyatvādarthasyaikopalambhaniyama iti / api ca yatraikavijñānagocarau ghaṭapaṭau tatrārthabhedaṃ vijñānabhedaṃ cādyavasyanti pratipattāraḥ / na caitadekātmye 'vakalpata ityāha-- #tathā ghaṭadarśanaṃ paṭajñānamiti# / tathārthābhede 'pi vijñānabhedadarśanānna vijñānātmakatvamarthasyetyāha-- #tathā ghaṭadarśanaṃ ghaṭasmaraṇamiti# / api ca svarūpamātraparyavasitaṃ jñānaṃ jñānāntaravārtānabhijñamiti yayorbhedaste dve na gṛhīte iti bhedo 'pi tadgato na gṛhīta iti / evaṃ kṣaṇikaśūnyānātmatvādayo 'pyanekapratijñāhetudṛṣṭāntajñānabhedasādhyāḥ / evaṃ svamasādhāraṇamanyato vyāvṛtaṃ lakṣaṇaṃ yasya tadapi yadvyāvartate yataśca vyāvartate tadanekajñānasādhyam / evaṃ sāmānyalakṣaṇamapi vidhirūpamanyāpoharūpaṃ vānekajñānagamyam / evaṃ vāsyavāsakabhāvo 'nekajñānasādhyaḥ / evamavidyopaplavavaśena yatsadasaddharmatvaṃ yathā nīlamiti saddharmaḥ, naraviṣāṇāmityasaddharmaḥ, amūrtamiti sadasaddharmaḥ /

śakyaṃ hi śaśaviṣāṇamamūrtaṃ vaktum /
śakyaṃ ca vijñānamamūrtaṃ vaktum /
yathoktam-- 'anādivāsanodbhūtavikalpapariniṣṭhitaḥ /
śabdārthastrividho dharmo bhāvābhāvobhayāśrayaḥ //

'iti / evaṃ mokṣapratijñā ca yo mucyate yataśca mucyate yena mucyate tadanekajñānasādhyā / evaṃ vipratipannaṃ pratipādayituṃ pratijñeti yatpratipādayati yena pratipādayati yaśca tadanekajñānasādhyetyasatyekasminnanekārthajñānapratisaṃghātari nopapadyate / tatsarvaṃ vijñānasya svāṃśālambane 'nupapannamityāha-- #api ca dvayorvijñānayoḥ pūrvottarakālayoriti# / api ca bhedāśrayaḥ karmaphalabhāvo nābhinne jñāne bhavitumarhati / no khalu chidā chidyate kintu dāru / nāpi pākaḥ pacyate 'pi tu taṇḍulāḥ / tadihāpi na jñānaṃ svāṃśena jñeyamātmani vṛttivirodhādapi tu tadatiriktor'thaḥ,pācyā iva taṇḍulāḥ pākātiriktā iti / bhūmiracanāpūrvakamāha- #- kiñcānyat / vijñānaṃ vijñānamityabhyupagaccheteti# / codayati #- nanu vijñānasya svarūpavyatiriktagrāhyatva iti# / ayamarthaḥ-- svarūpādatiriktamarthaṃ cedvijñānaṃ gṛhṇāti tatastadapratyakṣaṃ sannarthaṃ pratyakṣayitumarhati / na hi cakṣuriva tannilīnamarthe kañcanātiśayamādhatte, yenārthamapratyakṣaṃ satpratyakṣayet / apitu tatpratyakṣataivārthapratyakṣatā / yathāhuḥ-- 'apratyakṣopalambhasya nārthadṛṣṭiḥ prasidhyati'iti / taccet jñānāntareṇa pratīyeta tadapratītaṃ nārthaviṣayaṃ jñānamaparokṣayitumarhati / evaṃ tattadityanavasthā tasmādanavasthāyā bibhyatā varaṃ svātmani vṛttirāsthitā / apica yathā pradīpo na dīpāntaramapekṣate, evaṃ jñānamapi na jñānāntaramapekṣitumarhati samatvāditi /

tadetatpariharati-- #tadubhayamapyasat / vijñānagrahaṇamātra eva vijñānasākṣiṇo grahaṇākāṅkṣānutpādādanavasthāśaṅkānupapatteḥ# / ayamarthaḥ-- satyamapratyakṣasyopalambhasya nārthadṛṣṭiḥ prasidhyati, na tūpalabdhāraṃ prati tatpratyakṣatvāyopalambhāntaraṃ prārthanīyam, apitu tasminnindriyārthasaṃnikarṣādantaḥ karaṇavikārabheda utpannamātra eva prabhāturarthaścopalambhaśca pratyakṣau bhavataḥ / artho hi nilīnasvabhāvaḥ pramātāraṃ prati svapratyakṣatvāyāntaḥkaraṇavikārabhedamanubhavamapekṣate, anubhavastu jaḍo 'pi svacchatayā caitanyūbimbodgrahaṇāya nānubhavāntaramapekṣate, yenānavasthā bhavet / nahyasti saṃbhavo 'nubhava utpannaśca,na ca pramātuḥ pratyakṣo bhavati, yathā nīlādiḥ / tasmādyathā chettā chidayā chedyaṃ vṛkṣādi vyāpnoti, na tu chidā chidāntareṇa, nāpi chidaiva chetrī, kintu svata eva devadattādiḥ, yathā vā paktā pākyaṃ pākena vyāpnoti nanu pākaṃ pākāntareṇa, nāpi pāka eva paktā kintu svata eva devadettādiḥ, evaṃ pramātā prameyaṃ nīlādi pramayā vyāpnoti na tu pramāṃ pramāntareṇa, nāpi pramaiva pramātrī, kintu svata eva pramāyāḥ pramātā vyāpakaḥ / na ca pramātari kūṭasthanityacaitanye pramāpekṣāsaṃbhavo yataḥ pramātuḥ pramāyāḥ pramātrantarāpekṣāyāmanavasthā bhavet / tasmāt suṣṭhūktaṃ 'vijñānagrahaṇamātra eva vijñānasākṣiṇaḥ pramātuḥ kūṭasthanityacaitanyasya grahaṇakāṅkṣānutpādāt' iti / yaduktaṃ 'samatvādavabhāsyāvabhāsakabhāvānupapatteḥ'iti / tatrāha- #sākṣipratyayayośca svabhāvavaiṣamyādupalabdhrupalabhyabhāvopapatteḥ# / mā bhūt jñānayoḥ sāmyena grāhyagrāhakabhāvaḥ / jñātṛjñānayostu vaiṣamyādupapadyata eva / grāhyatvaṃ ca jñānasya na grāhakakriyājanitaphalaśālitayā yathā bāhyārthasya, phale phalāntarānupapatteḥ. yathāhuḥ-- 'na saṃvidaryate phalatvāt' iti / api tu pramātāraṃ prati svataḥsiddhaprakaṭatayā / grāhyo 'pyarthaḥ pramātāraṃ prati satyāṃ saṃvidi prakaṭaḥ saṃvidapi prakaṭā / yathāhuranye-- nāsyāḥ karmabhāvo vidyate iti / syādetatṣa yatprakāśate tadanyena prakāśyate yathā jñānārthau tathā ca sākṣiti nāsti pratyayasākṣiṇorvaiṣamyamityata āha-- #svayaṃsiddhasya ca sākṣiṇo 'pratyākhyeyatvāt# / tathāhi-- asya sākṣiṇaḥ sadāsaṃdigdhāviparītasya nityasākṣātkāratānāgantukaprakāśatve ghaṭate / tathāhi-- pramātā saṃdihāno 'pyasaṃdigdho viparyasyannapyaviparītaḥ parokṣamarthamutprekṣamāṇo 'pyaparokṣaḥ smarannapyanubhavikaḥ prāṇabhṛnmātrasya / na caitadanyādhīnasaṃvedanatve ghaṭe / anavasthāprasaṅgaścoktaḥ / tasmātsvayaṃsiddhatāsyānicchatāpyapratyākhyeyā pramāṇamārgayattatvāditi / kiñcoktena krameṇa jñānasya svayamavagantṛtvābhāvātpramāturanabhyupagame #ca pradīpavadvijñānamavabhāsakāntaranirapekṣaṃ svayameva prathata iti bruvatāpramāṇagamyaṃ vijñānamanavagantṛkamityuktaṃ syāt / śilāghanamadhyasthapradīpasahasraprathanavat# / avagantuścetkasyacidapi na prakāśate kṛtamavagamena svayaṃprakāśeneti / vijñānamevāvagantriti manvānaḥ śaṅkate-- #bāḍhamevam / anubhavarūpatvāditi# / na phalasya kartṛtvaṃ karmatvaṃ vāstīti pradīpavatkartrantarameṣitavyaṃ, tathā ca na siddhasādhanamiti pariharati-- #na / anyasyāvaganturiti# /

nanu sākṣisthāne 'stvasmadabhimatameva vijñānaṃ tathā ca nāmnyeva vipratipattirnārthā iti śaṅkate-- #sākṣiṇo 'vagantuḥ svayaṃsiddhatāmupakṣipatā#abhipreya #tā svayaṃ prathate vijñānamityeṣa eveti# /
nirākaroti-- #neti# /
bhavanti hi vijñānasyotpādādayo dharmā abhyupetāstathā cāsya phalatayā nāvagantṛtvaṃ, kartṛphalabhāvasyaikatra virodhāt /
kintu pradīpāditulyatetyarthaḥ //28 //

#vaidharmyācca na svapnādivat# / bādhābādhau vaidharmyam / svapnapratyayo bādhito jāgratpratyayaścābādhitaḥ / tvayāpi cāvaśyaṃ jāgratpratyayasyābādhitatvamāstheyaṃ, tena hi svapnapratyayo bādhito mithyetyavagamyate / jāgratpratyayasya tu bādhyatve svapnapratyayasyāsau na bādhako bhavet / nahi bādhyameva bādhakaṃ bhavitumarhati / tathā ca na svapnapratyayo mithyeti sādhyavikalo dṛṣṭāntaḥ syāt svapnavaditi / tasmādbādhābādhābhyāṃ vaidharmyānna svapnapratyayadṛṣṭāntena jāgratpratyayasya śakyaṃ nirālambanatvamadhyavasātum / #nidrāglānamiti# / karaṇadoṣābhidānam / mithyātvāya vaidharmyāntaramāha- #- api ca smṛtireveti# / saṃskāramātrajaṃ hi vijñānaṃ smṛtiḥ / pratyutpannendriyasaṃprayogaliṅgaśabdasārūpyānyathānupapadyamānayogyapramāṇānutpattilakṣaṇasāmagrīprabhavaṃ tu jñānamupalabghiḥ / tadiha nidrāṇasyasāmagryantaravirahātsaṃskāraḥ pariśiṣyate, tena saṃskārajatvātsmṛtiḥ, sāpi ca nidrādoṣādviparītāvartamānamapi pitrādi vartamānatayā bhāsayati / tena smṛtereva tāvadupalabdherviśeṣastasyāśca smṛtervaiparītyamiti / ato mahadantaramityarthaḥ /

api ca svataḥprāmāṇye siddhe jāgratpratyayānāṃ yathārthatvamanubhavasiddhaṃ nānumānenānyathayituṃ śakyam, anubhavavirodhena tadanutpādāt /
abāditaviṣayatāpyanumānotpādasāmagrīgrāhyatayā pramāṇam /
na ca kāraṇābhāve kāryamutpattumarhatītyāśayavānāha- #api cānubhavavirodhaprasaṅgāditi /
29 //

na bhāvo 'nupalabdheḥ# / yathālokadarśanaṃ cānvayavyatirekāvanuśriyamāṇāvartha evopalabdherbhavato nārthānapekṣāyāṃ vāsanāyām / vāsanāya apyarthopalabdhyadhīnatvadarśanādityarthaḥ / api cāśrayābhāvādapi na laukikī vāsanopapadyate /

na ca kṣaṇikamālayavijñānaṃ vāsanādhāro bhavitumarhati /
dvayoryugapadutpadyamānayoḥ savyadakṣiṇaśṛṅgavadādhārādheyabhāvābhāvāt /
prāgutpannasya cādheyotpādasamaye 'sataḥ kṣaṇikatvavyāghāta ityāśayavānāha-- #api ca vāsanā nāmeti# /
śeṣamatirohitārtham //30 //

#kṣaṇikatvācca# / syādetat / yadi sākāraṃ vijñānaṃ saṃbhavati bāhyaścārthaḥ sthūlasūkṣmavikalpenāsaṃbhavī hantaivamarthajñāne sattena tāvadvicāraṃ na sahete / nāpyasattvena, asato bhāsanāyogāt / nobhayatvena, virodhātsadasatorekatrānupapatteḥ /

nāpyanubhayatvena,ekaniṣedhasyetaravidhānanāntarīyakatvāt /
tasmādvicārāsahatvamevāstu tattvaṃ vastūnām /
yathāhuḥ--'iyaṃ vastu balāyātaṃ yadvadanti vipaścitaḥ /
yathā yathārthāścintyante vivicyante tathā tathā //

'iti //

na kvacidapi pakṣe vyavataṣṭhanta ityarthaḥ / tadetannirācikīrṣurāha- #- śūnyavādipakṣastu sarvapramāṇavipratiṣiddha iti tannirākaraṇāya nādaraḥ kriyate# / laukikāni hi pramāṇāni sadasattvagocarāṇi / taiḥ khalu satsaditi gṛhyamāṇaṃ yathābhūtamaviparītaṃ tattvaṃ vyavasthāpyate / asaccāsaditi gṛhyamāṇaṃ yathābhūtamaviparītaṃ tattvaṃ vyavasthāpyate / sadasatośca vicārāsahatvaṃ vyavasthāpayatā sarvapramāṇavipratiṣiddhaṃ vyavasthāpitaṃ bhavati / tathā ca sarvapramāṇavipratiṣedhānneyaṃ vyavasthopapadyate / yadyucyeta tāttvikaṃ prāmāṇyaṃ pramāṇānāmanena vicāreṇa vyudasyate na sāṃvyavahārikam / tathāca bhinnaviṣayatvānna sarvapramāṇavipratiṣedha ityata āha-- #nahyeyaṃ sarvapramāṇaprasiddho lalokavyavahāro 'nyattatvamanadhigamya śakyate 'pahnotum# / pramāṇāni hi svagocare pravartamānāni tattvamidamityeva pravartante / atāttvikatvaṃ tu tadgocarasyānyato bādhakādavagantavyam / na punaḥ sāṃvyavahārikaṃ naḥ prāmāṇyaṃ na tu tāttvikamityeva pravartante / bādhakaṃ cātāttvikatvameṣāṃ tadgocaraviparītatattvopadarśanena darśayet / yathā śuktikeyaṃ na rajataṃ marīcayo na toyamekaścandro na candradvayamityādi, tadvadihāpi samastapramāṇagocaraviparītatattvāntaravyavasthāpanenātāttvikatvameṣāṃ pramāṇānāṃ bādhakena darśanīyaṃ na tvavyavasthāpitatattvāntareṇa pramāṇāni śakyāni bādhitum / vicārāsahatvaṃ vastūnāṃ tattvaṃ vyavasthāpayadbādhakamatāttvikatvaṃ pramāṇānāṃ darśayatīti cet, kiṃ punaridaṃ vicārāsahatvaṃ vastu yattattvamabhimataṃ, kiṃ tadvastu paramārthataḥ sadādīnāmanyatamat kevalaṃ vicāraṃ na sahate, atha vicārāsahatvena nistattvameva / tatra paramārthataḥ sadādīnīmanyatamadvicāraṃ na sahata iti vipratiṣiddham / na sahate cenna sadādīnāmanyatamat / anyatamaccet kathaṃ na vicāraṃ sahate / atha nistattvaṃ cet kathamanyatamattattvamavyavasthāpya śakyamevaṃ vaktum / na ca nistattvataiva tattvaṃ bhāvānām / tāsati hi tattvābhāvaḥ syāt / so 'pi ca vicāraṃ na sahata ityuktaṃ bhavadbhiḥ /

api cāropitaṃ niṣedhanīyam /
āropaśca tattvādhiṣṭhāno dṛṣṭo yathā śuktikādiṣu rajatādeḥ /
na cet kiñcidasti tattvaṃ kasya kasminnāropaḥ /
tasmānniṣprapañcaṃ paramārthasabrahmānirvācyaprapañcātmanāropyate, tacca tattvaṃ vyavasthāpyātāttvikatvena sāṃvyavahārikaṃ pramāṇānāṃ bādhakenopapadyata iti yuktamutpaśyāmaḥ //31 //

#sarvathānupapatteśca# /

virājate- #kiṃ bahunā#uktena #yathāyathā#granthator'thataśca #ayaṃ vaināśikasamaya iti# /
granthatastāvatpaśyanātiṣṭhanāmiddhapoṣadhādyasādhupadaprayogaḥ /
arthataśca nairātmyamabhyupetyālayavijñānaṃ samastavāsanādhāramabhyupagacchannakṣaramātmānamabhyupaiti /
evaṃ kṣaṇikatvamabhyupetya 'utpādādvā tathāgatānāmanutpādādvā sthitaivaiṣāṃ dharmāṇāṃ dharmatā dharmasthititā'iti nityatāmupaitītyādi bahūnnetavyamiti //32 //

#naikasminnasaṃbhavāt# / nirasto muktakacchānāṃ sugatānāṃ samayaḥ / vivasanānāṃ samaya idānīṃ nirasyate / tatsamayamāha saṃkṣepavistārābhyām / #sapta caiṣāṃ padārthāḥ saṃmatā iti# / tatra saṃkṣepamāha-- #saṃkṣepatastu dvāveva padārthāviti# / bodhātmako jīvo jaḍavargastvajīva iti / yathāyogaṃ tayorjīvājīvayorimamaparaṃ prapañcamācakṣate / tamāha-- #pañcāstikāyā nāmeti / sarveṣāmapyeṣāmavāntaraprabhedāniti# / jīvāstikāyastridhā-- baddho mukto nityasiddhaśceti / pudgalāstikāyāḥ ṣoḍhā- pṛthivyādīni catvāri bhūtāni sthāraṃ jaṅgamaṃ cti dharmāstikāyaḥ pravṛttyanumeyo 'dharmāstikāyāḥ sthityanumeyaḥ / ākāśāstikāyo dvedhā- lokākāśo 'lokākāśaśca / tatroparyupari sthitānāṃ lokānāmantarvartī lokākāśasteṣāmupari mokṣasthānamalokākāśaḥ / tatra hi na lokāḥ santi / tadevaṃ jīvājīvapadārthau pañcadhā prapañcitau / āsravasaṃvaranirjarāstrayaḥ padārthāḥ pravṛttilakṣaṇāḥ prapañcyate / dvidhā pravṛttiḥ samyaṅmithyā ca / tatra mithyā pravṛttirāsravaḥ. samyakpravṛttī tu saṃvaranirjarau / āsrāvayati puruṣaṃ viṣayeṣvitīndriyapravṛttirāsravaḥ / indriyadvārā hi pauruṣaṃ jyotirviṣayān spṛśadrūpādijñānarūpeṇa pariṇamata iti / anye tu karmāṇyāsravamāhuḥ / tāni hi kartāramabhivyāpya sravanti kartāramanugacchantītyāsravaḥ / seyaṃ mithyāpravṛttiranarthahetutvāt / saṃvaranirjarau ca samyakpravṛttī / tatra śamadamādirūpā pravṛttiḥ saṃvaraḥ / sā hyāsravasrotaso dvāraṃ saṃvṛṇotāti saṃvara ucyate /

nirjarastvanādikālapravṛttikaṣāyakaluṣapuṇyāpuṇyaprahāṇahetustaptaśilārohaṇādiḥ / sa hi niḥśeṣaṃ puṇyāpuṇyaṃ sukhaduḥkhopabhogena jarayatīti nirjaraḥ / bandho 'ṣṭavidhaṃ karma / tatra ghātikarma caturvidham / tadyathā-- jñānāvaraṇīyaṃ darśanāvaraṇīyaṃ mohanīyamantarāyamiti / tathā catvāryaghātikarmāṇi / tadyathā-- vedanīyaṃ nāmikaṃ gotrikamāyuṣkaṃ ceti / tatra samyag jñānaṃ na mokṣasādhanaṃ, nahi jñānādvastusiddhiratiprasaṅgāditi viparyayo jñānāvaraṇīyaṃ karmocyate / āhartadarśanābhyāsānna mokṣa iti jñānaṃ darśanāvaraṇīyaṃ karma / bahuṣu vipratiṣiddheṣu tīrthakarairupadarśiteṣu mokṣamārgeṣu viśeṣānavadhāraṇaṃ mohanīyaṃ karma / mokṣamārgapravṛttānāṃ tadvidhnakaraṃ vijñānamantarāyaṃ karma / tānīmāni śreyohantṛtvāddhātikarmāṇyucyante / aghātāni karmāṇi, tadyathā vedanīyaṃ karma śuklapudgalavipākahetuḥ,taddhi bandho 'pi na niḥśreyasaparipanthi tattvajñānāvighātakatvāt / śuklapudgalārambhakavedanīyakarmānuguṇaṃ nāmikaṃ karma, taddhi śuklapudgalasyādyāvasthāṃ kalalabuddhudādimārabhate / gotrikamavyākṛtaṃ tato 'pyādyaṃ śaktirūpeṇāvasthitam / āyuṣkaṃ tvāyuḥ kāyati kathayatyutpādanadvāretyāyuṣkam / tānyetāni śuklapudgalādyāśrayatvādaghātīni karmāṇi / tadetat karmāṣṭakaṃ puruṣaṃ bandhātīti bandhaḥ / vigalitasamastakleśatadvāsanasyānāvaraṇajñānasya sukhakatānasyātmana upari deśāvasthānaṃ mokṣa ityeke / anye tūrdhvagamanaśīlo hi jīvo dharmādharmāstikāyena baddhastaddhimokṣādyadūrdhvaṃ gacchetyeva sa mokṣa iti / ta ete saptapadārthā jīvādayaḥ sahāvāntaraprabhedairapanyastāḥ /

tatra #sarvatra cemaṃ saptabhaṅgīnayaṃ nāma nyāyamavatārayanti, syādasti, syānnāsti, syādasti ca nāsti ca, syādavaktavyaḥ, syādasti cāvaktavyaśca, syānnāsti cāvaktavyaśca, syādasti ca nāsti cāvaktavyaśceti# /
syācchabdaḥ khalvayaṃ nipātastiṅantapratirūpako(?) 'nekāntadyotī /
yathāhuḥ--'vākyeṣvanekāntadyoti gamyaṃ prativiśeṣaṇam /
syānnipātor'thayogitvāttiṅantapratirūpakaḥ(?) //

'iti //

yadi punarayamanekāntadyotakaḥ syācchabdo na bhavet syādastītivākye syātpadamanarthakaṃ syāt tadidamuktam-- 'arthayogitvāt'iti /
anaikāntadyotakatve tu syādasti kathañcidastīti syātpadātkathañcidartho 'stītyanenānuktaḥ pratīyata iti nānarthakyam /
tathā ca 'syādvādaḥ sarvathaikāntatyāgātkiṃvṛttacidvidheḥ /
saptabhaṅganayāpekṣoheyādeyaviśeṣakṛt //

'kiṃvṛtte pratyaye khalvayaṃ cinnipātavidhinā sarvathaikāntatyāgāt saptasvekānteṣu yo bhaṅgastatra yo nayastadapekṣaḥ san heyopādeyabhedāya syādvādaḥ kalpate / tathāhi-- yadi vastvastyevetyevaikāntatastat sarvathā sarvadā sarvatra sarvātmanāstyeveti na tadīpsājihāsābhyāṃ kvacit kadācit kathañcit kaścit pravarteta nivarteta vā prāptāprāpaṇīyatvāt, heyahānānupapatteśca / anaikāntapakṣe tu kvacit kadācit kasyacit kathañcit sattve hānopādāne prekṣāvatāṃ kalpete iti / tamenaṃ saptabhaṅgīnayaṃ dūṣayati-- #naikasminnasaṃbhavāt# / vibhājate-- #na hyekasmindharmaṇi#paramārthasati paramārthasatāṃ #yugapatsattvādīnāṃ dharmāṇāṃ#parasparaparihārasvarūpāṇāṃ #samāveśaḥ saṃbhavati# / etaduktaṃ bhavati-- satyaṃ yadasti vastutastatsarvathā sarvadā sarvatra sarvātmanā nirvacanīyena rūpaṇāstyeva na nāsti, yathā pratyagātmā / yattu kvacit kathañcit kadācit kenacidātmanāstītyucyate, yathā prapañcaḥ, tadvyavahārato na tu paramārthataḥ, tasya vicārāsahatvāt / na ca pratyayamātraṃ vāstavatvaṃ vyavasthāpayati, śuktimarumarīcikādiṣu rajatatoyāderapi vāstavatvaprasaṅgāt / laukikānāmabādhena tu tadvyavasthāyāṃ dehātmābhimānasyāpyabādhena tāttvikatve sati lokāyatamatāpātena nāstikatvaprasaṅgāt / paṇḍitarūpāṇāṃ tu dehātmābhimānasya vicārato bādhanaṃ prapañcasyāpyanaikāntasya tulyamiti / api ca sadasattvayoḥ parasparaviruddhatvena samuccayābhāve vikalpaḥ /

na ca vastuni vikalpaḥ saṃbhavati /
tasmāt sthāṇurvā puruṣo veti jñānavat saptatvapañcatvanirdhāraṇasya phalasya nirdhārayituśca pramātustatkaraṇasya pramāṇasya ca tatprameyasya ca saptatvapañcatvasya sadasattvasaṃśaye sādhu samarthitaṃ tīrthakaratvabhṛṣebheṇātmanaḥ /
nirdhāraṇasya caikāntasattve sarvatra nānekāntavāda ityāha-- #ya ete sapta padārthā iti# /
śeṣamatirohitārtham //33 //

#evaṃ cātmākārtstnyam# / evaṃ ceti cena samuccayaṃ dyotayati / śarīrapariṇatve hyātmano 'kṛtsnatvaṃ paricchinnatvam / tathā cānityatvam / ye hi paricchinnāste sarve 'nityā yathā ghaṭādayastathā cātmeti / tadetadāha-- #yathaikasmindharmiṇīti# / idaṃ cāparamakṛtsnatvena sūtritamityāha-- #śarīrāṇāṃ cānavasthitaparimāṇatvāditi# / manuṣyakāyaparimāṇo hi jīvo na hastikāyaṃ kṛtsnaṃ vyāptumarhatyalpatvādityātmanaḥ kṛtsnaśarīrāvyāpitvādakārtsnyam, tathā ca na śarīraparimāṇatvamiti / tathā ca hastiśīraraṃ parityajya yadā puttikāśarīro bhavati tadā na tatra kṛtsnaḥ puttikāśarīre saṃmīyetetyakārsnyamātmanaḥ / sugamamanyat / codayati-- #syādetat / anantāvayava iti# / yathā hi pradīpo ghaṭamahāharmyodaravartī saṃkocavikāśavānevaṃ jīvo 'pi puttikāhastidehayorityarthaḥ / tadetadvikalpya dūṣayati-- #teṣāṃ punaranantānāmiti# /

na tāvatpradīpo 'tra nidarśanaṃ bhavitumarhati, anityatvaprasaṅgāt /
viśarāravo hi pradīpāvayavaḥ #,#pradīpaścāvayavī pratikṣaṇamutpattinirodhadharmā, tasmādanityatvāttasya nāsthiro jīvastadavayavāścābyupetavyāḥ /
tathā ca vikalpadvayoktaṃ dūṣaṇamiti /
yacca jīvāvayavānāmānantyamuditaṃ tadanupapannataramityāha-- #api ca śarīramātreti# //34 //

śaṅkāpūrvaṃ sūtrāntaramavatārayati- #atha paryāyeṇeti# / tatrāpyucyate-- #na ca paryāyādapyavirodho vikārādibhyaḥ / karmāṣṭaka#muktaṃ jñānāvaraṇīyādi / kiṃ cātmano nityatvābhyupagame āgacchatāmapagacchatāṃ cāvayavānāmiyattānirūpeṇena cātmajñānābhāvānnāpavarga iti bhāvaḥ / #ata evamādidoṣaprasaṅgāditi# / ādigrahaṇasūcitaṃ doṣaṃ brūmaḥ / kiṃ caite jīvāvayavāḥ pratyekaṃ vā cetayeran samūho vā / teṣāṃ pratyekaṃ caitanye bahūnāṃ cetanānāmekābhiprāyatvaniyamābhāvāt kadācidviruddhadikkriyatvena śarīramunmathyeta / samūhacaitanye tu hastiśarīrasya puttikāśarīratve dvitrāvayavaśeṣo jīvo na cetayet / vigalitabahusamūhitayā samūhasyābhāvātputtikāśarīre iti / #athaveti# / pūrvasūtraprasañjitāyāṃ jīvānityatāyāṃ bauddhavatsaṃtānanityatāmāśaṅkyedaṃ sūtram-- 'na ca paryāyādapyavirodho vikārādibhyaḥ' / na ca paryāyāt parimāṇānavasthāne 'pi saṃtānābhyupagamenātmano nityatvādavirodho bandhamokṣayoḥ / kutaḥ /

pariṇāmādibhyo doṣebhyaḥ /
saṃtānasya vastutve pariṇāmastataścarmavadanityatvādidoṣaprasaṅgaḥ /
avastutve cādigrahaṇasūcito nairātmyāpattidoṣaprasaṅga iti /
visico vivasanāḥ //35 //

#antyāvasthiteścobhayanityatvādaviśeṣaḥ# / evaṃ hi mokṣāvasthābhāvi jīvaparimāṇaṃ nityaṃ bhavet,yadyabhūtvā na bhavet / abhūtvā bhāvināmantyatvāddhaṭadīnām / kathaṃ cābhūtvā na bhavedyadi prāgapyāsīt / na ca parimāṇāntarāvarodhe 'pūrvaṃ bhavitumarhati / tasmādantyameva parimāṇaṃ pūrvamapyāsīdityabhedaḥ / tathā caikaśarīraparimāṇataiva syānnopacitāpacitaśarīraprāptiḥ śarīraparimāṇatvābhyupagamavyāghātāditi /

atra cobhayoḥ parimāṇayornityatvaprasaṅgāditi yojanā /
ekaśarīraparimāṇataiveti ca dīpyam /
dvitīye tu vyākhyāne ubhayoravasthayoriti yojanā /
ekaśarīraparimāṇatā na dīpyā, kintvekaparimāṇatāmātramaṇurmahān veti vivekaḥ //36 //

#patyurasāmañjasyāt# / aviśeṣeṇeśvarakāraṇavādo 'nena niṣidhyata iti bhramanivṛttyarthamāha-- #kevaleti# / sāṃkhyayogavyapāśrayā hiraṇyagarbhapatañjaliprabhṛtayaḥ / #pradhāna#muktam / dṛkśaktiḥ #puruṣaḥ#pratyayānupaśyaḥ / sa ca nānākleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ pradhānapuruṣābhyāmanyaḥ / #māheśvarā#ścatvāraḥ-- śaivāḥ, pāśupatāḥ,kāruṇikasiddhāntinaḥ,kāpālikāśceti / catvāro 'pyamī maheśvarapraṇītasiddhāntānuyāyitayā māheśvarāḥ / kāraṇamīśvaraḥ / kāryaṃ pradhānikaṃ mahadādi / yogo 'pyoṅkārādidhyānadāraṇādiḥ / vidhistriṣavaṇasnānādirgūḍhacaryāvasānaḥ,duḥkhānto mokṣaḥ / paśava ātmānasteṣāṃ pāśo bandhanaṃ taddhimokṣo duḥkhāntaḥ / eṣa teṣāmabhisaṃdhiḥ-- cetanasya khalvadhiṣṭhātuḥ kumbhakārādeḥ kumbhādikārye nimittakāraṇatvavirodhāditi prāptam / evaṃ prāpte 'bhidhīyate-- #patyurasāmañjasyāt iti# / idamatrākūtam---īśvarasyanimittakāraṇatvamātrapratipādanaparatvādityasakṛdāveditam / tasmādanenāsminnarthe pramāṇāntaramāstheyam / tatrānumānaṃ tāvanna saṃbhavati / taddhi dṛṣṭyanusāreṇa pravartate tadanusāreṇa cāsāmañjasyam / tadāha-- #hīnamadhyameti# / etaduktaṃ bhavati-- āgamādīśvarasiddhau na dṛṣṭamanusartavyam / na hi svargāpūrvadevatādiṣvāgamādavagamyamāneṣu kiñcidasti dṛṣṭam / nahyāgamo dṛṣṭasādharmyātpravartate / tena śrutasiddyarthamadṛṣṭāni dṛṣṭaviparītasvabhāvāni subahūnyapi kalpamānāni na lohagandhitāmāvahanti pramāṇavattvāt / yastu tatra kathañciddṛṣṭānusāraḥ kriyate sa suhṛdbhāvamātreṇa / āgamānapekṣitamanumānaṃ tu dṛṣṭasādharmyeṇa pravartamānaṃ dṛṣṭavivaryaye tuṣādapi bibhetitarāmiti / #prāṇikarmāpekṣitatvādadoṣa iti cet / na# / kutaḥ / #karmeśvarayormithaḥ pravartyapravartayitṛtva itaretarāśrayatvadoṣaprasaṅgāt# / ayamarthaḥ-- yadīśvaraḥ karuṇāparādhīno vītarāgastataḥ praṇinaḥ kapūye karmaṇi na pravartayet,taccotpannamapi nādhitiṣṭhet,tāvanmātreṇa prāṇināṃ duḥkhānutpādāt / na hīśvarādhīnā janāḥ svātantryeṇa kapūyaṃ karma kartumarhanti / tadanadhiṣṭhitaṃ vā kapūyaṃ karma phalaṃ prasotumutsahate / tasmātsvatantro 'pīsvaraḥ karmabhiḥ pravartyata iti dṛṣṭaviparītaṃ kalpanīyam / tathācāyamaparo gaṇḍasyopari sphoṭa itaretarāśrayaḥ prasajyeta, karmaṇeśvaraḥ pravartanīya īśvareṇa ca karmeti / śaṅkate-- #nānāditvāditi cet# / pūrvakarmaṇeśvaraḥ saṃpratitane karmaṇi pravrartyate teneśvareṇa saṃpratitanaṃ karma svakārye pravartyeta iti / nirākaroti-- #na vartamānakālavaditi# / atha pūrvaṃ karma kathamīśvarāpravartitamīśvarapravartanalakṣaṇaṃ kāryaṃ karoti / tatrāpi pravartitamīśvareṇa pūrvatanakarmapravartitenetyevamandhaparamparādoṣaḥ / cakṣuṣmatā hyandho nīyate nāndhāntareṇa / tathehāpi dvāvapi pravartyāviti kaḥ kaṃ pravartayedityarthaḥ / apica naiyāyikānāmīśvarasya nirdeṣatvaṃ svasamayaviruddhamityāha-- #apiceti# / asmākaṃ tu nāyaṃ samaya iti bhāvaḥ / nanu kāruṇyādapi pravartamāno jano dṛśyate / na ca kāruṇyaṃ doṣa ityata āha-- #svārthaprayukta eva ceti# /

kāruṇye hi satyasya duḥkhaṃ bhavati tena tatprahāṇāya pravartata iti kāruṇikā api svārthaprayuktā eva pravartanta iti /
nanu svārthaprayukta eva pravartatāmevamapi ko doṣa ityata āha-- #svārthavatvādīsvarasyeti# /
arthitvādityarthaḥ /
#puruṣasya caudāsīnyābhyupagamānna#vāstavī pravṛttiriti //37. //

aparamapi dṛṣṭānusāreṇa dūṣaṇamāha-- #saṃbandhānupapatteśca# / dṛṣṭo hi sāvayavānāmasarvagatānāṃ ca saṃyogaḥ / aprāptipūrvikā hi prāptiḥ saṃyogo na sarvagatānāṃ saṃbhavatyaprāpterabhāvānniravayavatvācca / avyāpyavṛttitā hi saṃyogasya svabhāvaḥ / na ca niravayaveṣvavyāpyavṛttitā saṃyogasya saṃbhavatītyuktam / tasmādavyāpyavṛttitāyāḥ saṃyogasya vyāpikāyā nivṛttestadvyāpyasya saṃyogasya vinivṛttiriti bhāvaḥ / nāpi samavāyalakṣaṇaḥ / sa hyayutasiddhānāmādhārādheyabhūtānāmihapratyayahetuḥ saṃbandha ityabhyupeyate / na ca pradhānapuruṣeśvarāṇāṃ mitho 'styādhārādheyabhāva ityarthaḥ / nāpi yogyatālakṣaṇaḥ kāryagamyasaṃbandha ityāha-- #nāpyanya iti# / nahi pradhānasya mahadahaṅkārādikāraṇatvamadyāpi siddhamiti / śaṅkate-- #brahmavādina iti# / nirākaroti- #na# / kutaḥ / #tasya#mate 'nirvacanīya #tādātmyalakṣaṇasaṃbandhopapatteḥ / apiceti# / āgamo hi pravṛttiṃ prati na dṛṣṭāntamapekṣata ityadṛṣṭapūrve tadviruddhe ca pravartituṃ samarthaḥ /

anumānaṃ tu dṛṣṭānusāri naivaṃvidhe pravartitumarhatīti /
śaṅkate-- #parasyāpīti# /
pariharati- #neti# /
asmākaṃ tvīśvarāgamayoranāditvādīśvarayonitve 'pyāgamasya na virodha iti bhāvaḥ //38 //

#adhiṣṭhānānupapatteśca# /
yathādarśanamanumānaṃ pravartate nālaukikārthaviṣayamitīhāpi na prasmartavyam /
sugamamanyat //39 //

#karaṇavaccenna bhogādibhyaḥ / rūpādihīnamiti# / anudbhūtarūpamityarthaḥ. rūpādihīnakaraṇādhiṣṭhānaṃ hi puruṣasya svabhogādāveva dṛṣṭaṃ nānyatra / nahi bāhyaṃ kuṭhārādyaparidṛṣṭaṃ vyāpārayan kaścidupalabhyate / tasmādrūpādihīnaṃ karaṇaṃ vyāpārayata īsvarasya bhogādiprasaktiḥ tathā cānīśvaratvamiti bhāvaḥ /

kalpāntaramāha-- #anyatheti.# /
pūrvamadhiṣṭhitiradhiṣṭhānamidānīṃ tu adhiṣṭhānaṃ bhogāyatanaṃ śarīramuktam /
tathā bhogādiprasaṅgenānīśvaratvaṃ pūrvamāpāditam /
saṃprati tu śarīritvena bhogādiprasaṅgādanīśvaratvamuktamiti viśeṣaḥ //40 //

#antavatvamasarvajñatā vā# / api ca sarvatrānumānaṃ pramāṇayataḥ pradhānapuruṣeśvarāṇāmapi saṃkhyābedavattvamantavattvaṃ ca dravyatvāt saṃkhyānyatve sati prameyatvādvānumātavyaṃ, tataścāntavattvamasarvajñatā vā / asmākaṃ tvāgamagamyer'the tadbādhitaviṣayatayā nānumānaṃ prabhavatīti bhāvaḥ / #svarūpaparimāṇamapi#yasya yādṛśamaṇu mahat paramamahaddīrghaṃ hrasvaṃ ceti / #atha mā bhūdeṣa doṣa ityuttaro vikalpaḥ# / yasyānto 'sti tasyāntavattvāgrahaṇamasarvajñatāmāpādayet /

yasya tvanta eva nāsti tasya tadagrahaṇaṃ nāsarvajñatāmāvahati /
nahi śaśaviṣāṇādyajñānādajño bhavatīti bhāvaḥ /
pariharati-- #tata iti# /
āgamānapekṣasyānumānameṣāmantavattvamavagamayatītyuktam //41 //

#utpattyasaṃbhavāt# /

anyatra vedāvisaṃvādādyatrāṃśe visaṃvādaḥ sa nirasyate /
tamaṃśamāha-- #yatpunaridamucyate vāsudevātsaṃkarṣaṇo#jīva #iti# /
jīvasya kāraṇavatve satyanityatvam, anityatveparalokino 'bhāvātparalokābhāvaḥ, tataśca svarganarakāpavargābhāvāpatternāstikyamityarthaḥ /
anupapannā ca jīvasyotpattirityāha-- #pratiṣedhiṣyati ceti //42 //

na ca kartuḥ karaṇam# /
yadyapyanekaśilpaparyavadātaḥ paraśuṃ kṛtvā tena palāśaṃ chinatti,yadyapi ca prayatnenendriyārthātmamanaḥ saṃnikarṣalakṣaṇaṃ jñānakaraṇamupādāyātmārthaṃ vijānāti, tathāpi saṃkarṣaṇo 'karaṇaḥ kathaṃ pradyumnākhyaṃ manaḥ karaṇaṃ kuryāt /
akaraṇasya vā karaṇanirmāṇasāmarthye kṛtaṃ karaṇanirmāṇena /
akaraṇādeva nikhilakāryasiddhiriti bhāvaḥ //43 //

#vijñānādibhāve vā tadapratiṣedhaḥ# /

#vāsudevā evaite#saṃkarṣamādayo #nirdeṣā#avidyādidoṣarahitāḥ / #niradhiṣṭhānā#nirūpādānāḥ / ata eva #niravadyā#anityatvādidoṣarahitāḥ / tasmādutpattyasaṃbhavo 'nuguṇatvānna doṣa ityarthaḥ / #atrocyate-- evamapīti# / mā bhūdabyupagamena doṣaḥ, prakārāntareṇa tvayameva doṣaḥ / praśnapūrvaṃ prakārāntaramāha- #katham / yadi tāvaditi# / na tāvadete parasparaṃ bhinnā īśvarāḥ parasparavyāhatecchā bhavitumarhanti / vyāhatakāmatve ca kāryānutpādāt / avyāhatakāmatve vā pratyekamīśvaratve ekenaiveśanāyāḥ kṛtatvādānarthakyamitareṣām / saṃbhūya ceśanāyāṃ pariśuddho na kaściddīśvaraḥ syāt, siddhāntahāniśca /

bhagavānevaiko vāsudevaḥ paramārthatattvamityabhyupagamāt /
tasmātkalpāntaramāstheyam /
tatra cotpattyasaṃbhavo doṣa ityāśayavān kalpāntaramupanyasyotpattyasaṃbhavenāpākaroti-- #athāyamabhiprāya iti# /
sugamamanyat //44 //

#vipratiṣedhācca# /
guṇibhyaḥ khalvātmabhyo jñānādīn guṇān bhedenoktvā punarabhedaṃ brūte-- #ātmāna evaite bhagavanto vāsudevā iti# /
ādigrahaṇena pradyumnāniruddhayormano 'haṅkāralakṣaṇatayātmano bhedamabhidhāyātmana evaita iti tadviruddhābhedābhidhānamaparaṃ saṃgṛhītam /
vedavipratiṣedho vyākhyātaḥ //45 //

iti śrīvācaspatimiśraviracite śārīrakabhagavatpādabhāṣyavibhāge bhāmatyāṃ dvitīyādhyāyasya dvitīyaḥ pādaḥ //2 //

#iti dvitīyādhyāyasya sāṃkhyādimatānāṃ duṣṭatvapradarśanaṃ nāma dvitīyaḥpādaḥ#

#dvidīyādhyāye tṛtīyaḥ pādaḥ# /

2.3.1.1.

#na viyadaśruteḥ# / pūrvaṃ pramāṇāntaravirodhaḥ śruternirākṛtaḥ / saṃprati tu śrutīnāmeva parasparavirodho nirākriyate / tatra sṛṣṭiśrutīnāṃ parasparavirodhamāha- #vedānteṣu tatra tatreti# / śrutivipratiṣedhācca parapakṣāṇāmanapekṣitatvaṃ sthāpitaṃ tadvatsvapakṣasya śrutivipratiṣedhāditi / #tadarthanirmalatvamar#thābhāsavinivṛttyārthatattvapratipādanam / tasya phalaṃ svapakṣasya jagato brahmakāraṇatvasyānapekṣatvāśaṅkānivṛttiḥ / iha hi pūrvapakṣe śrutīnāṃ mitho virodhaḥ pratipādyate, siddhānte tvavirodhaḥ / tatra siddhāntyekadeśinovacanaṃ 'na viyadaśruteḥ' iti / tasyābhisaṃdhiḥ-yadyapi taittirīyake viyadutpattiśrutirasti tathāpi tasyāḥ pramāṇāntaravirodhādbahuśrutivirodhācca gauṇatvam /

tathāca viyato nityatvāttejaḥpramukha eva sargaḥ, tathāca na virodhaḥ śrutīnāmiti /
tadidamuktam- #prathamaṃ tāvadākāśamāśritya cintyate kimasyākāśasyotpattirastyuta nāstīti# /
yadi nāsti na śrutivirodhāśaṅkā /
athāsti tataḥ śrutivirodha iti tatparihārāya prayatnāntaramāstheyamityarthaḥ //1 //

2.3.1.2.

tatra pūrvapakṣasūtram- #asti tu# / taittirīye hi sargaprakaraṇe kevalasyākāśasyaiva prathamaḥ sargaḥ śrūyate / chāndogye ca kevalasya tejasaḥ prathamaḥ sargaḥ / naca śrutyantarānurodhenāsahāyasyādhigatasyāpi sasahāyatākalpanaṃ yuktamasāhatvāvagamavirodhāt / śrutasiddhyarthaṃ khalvaśrutaṃ kalpyate na tu tadvidhātāya, vihanyate cāsahāyatvaṃ śrutaṃ kalpitena sasahāyatvena / naca parasparānapekṣāṇāṃ vrīhiyavavadvikalpaḥ / anuṣṭhānaṃ hi vikalpyate na vastu /

nahi sthāṇupuruṣavikalpo vastuni pratiṣṭhāṃ labhate /
naca sargabhedena vyavasthopapadyate, sāṃpratikasargavadbhūtapūrvasyāpi tathātvāt /
na khalviha sarge kṣīrāddadhi jāyate sargāntare ti dadhnaḥ kṣīramiti bhavati /
tasmātsargaśrutayaḥ parasparavirodhinyo nāsminnarthe pramāṇaṃ bhavitumarhantīti pūrvaḥ pakṣaḥ //2 //

2.3.1.3.

siddhāntyekadeśī sūtreṇa svābhiprāyamāviṣkaroti- #gauṇyasaṃbhavāt# / pramāṇāntaravirodhena bahuśrutyantaravirodhena cākāśotpattyasaṃbhavādgauṇyeṣākāśotpattiśrutirityavirodha ityarthaḥ / pramāṇāntaravirodhamāha- #na hyākāśasyeti# / samavāṭyasamavāyinimittakāraṇebhyo hi kāryasyotpattirniyatā tadabhāve na bhavitumarhati dhūma iva dhūmadhvajābhāve /

tasmātsadakāraṇamākāśaṃ nityamiti / apica ya utpadyante teṣāṃ prāgutpatteranubhavārthakriye nopalabhyte utpannasya ca dṛśyete, yathā tejaḥprabhṛtīnām / na cākāśasya tādṛśo viśeṣa utpādānutpādayorasti, tasmānnotpadyata ityāha- #utpattimatāṃ ceti# / prakāśanaṃ prakāśo ghaṭapaṭādigocaraḥ /

#pṛthivyādivaidharmyācceti# /
ādigrahaṇena dravyatve satyasparśavattvādātmavannityamākāśamiti gṛhītam /
#āraṇyānākāśeṣviti# /
vede 'pyekasyākāśasyaupādhikaṃ bahutvam //3 //

2.3.1.4.

tadevaṃ pramāṇāntaravirodhena gauṇatvamuktvā śrutyantaravirodhenāpi gauṇatvamāha- #śabdācca# /
sugamam //4 //

2.3.1.5.

syāccaikasya brahmaśabdavat / padasyānuṣaṅgo na padārthasya / taddhi kkacinmukhyaṃ kkacidaupacārikaṃ saṃbhavāsaṃbhavābhyāmityavirodhaḥ / codyadvayaṃ karoti- #kathamiti# / prathamaṃ codyaṃ pariharati- #ekameveti tāvaditi / kulaṅ#gṛham / #amatrāṇi# / pātrāṇi ghaṭaśarāvādīni / āpekṣikamavadhāraṇaṃ na sarvaviṣayamityarthaḥ / upapattyantaramāha- #naca nabhasāpīti# / apirabhyupagame / yadi sarvāpekṣaṃ tathāpyadoṣa ityarthaḥ / #naca prāgutpatteḥ# /

jagata iti śeṣaḥ /
dvitīyaṃ codyamapākaroti- #ata eva ca brahmavijñāneneti# /
lakṣaṇānyatvābhāvenākāśasya brahmaṇo 'nanyatvāditi /
api cāvyatiriktadeśakālamākāśaṃ brahmaṇā ca brahmakāryaiśca tadabhinnasvabhāvairataḥ kṣīrakumbhaprakṣiptakatipayapayobinduvadbrahmaṇi tatkārye ca vijñāte nabho viditaṃ bhavatītyāha- #api ca sarvaṃ kāryamutpadyamānamiti# //5 //

2.3.1.6.

evaṃ siddhāntaikadeśamite prāpta idamāha- #pratijñāhāniravyatirekacchabdebhyaḥ# / brahmavivartātmatayājagatastadvikārasya vastuto brahmaṇābhede brahmaṇi jñāte jñānamupapadyate / nahi jagattattvaṃ brahmaṇo 'nyat / tasmādākāśamapi tadvivartatayā tadvikāraḥ sattajjñānena jñātaṃ bhavati nānyathā / avikāratve tu tatastattvāntaraṃ na brahmaṇi vidite viditaṃ bhavati / bhinnayostu lakṣaṇānyatvābhāve 'pi deśakālābhede 'pi nānyatarajñānenānyatarajñānaṃ bhavati / nahi kṣīrasya pūrṇakumbhe kṣīre gṛhyamāṇe satsvapi pāthobinduṣu pāthastattvaṃ prati jñātatvamasti vijñāne / tasmānna te kṣīre vidite viditā iti pratijñādṛṣṭāntapracayānuparodhāya viyata utpattirakāmenābhyupeyeti / tadevaṃ siddhāntaikadeśini dūṣitepūrvapakṣī svapakṣe viśeṣamāha- #satyaṃ darśitam# / ata eva #viruddhaṃ tu taditi# / siddhāntasāramāha- #naiṣa doṣaḥ# / #tejaḥ#- #sargasya taittirīyaka iti# / śrutyoranyathopapadyamānānyathānupapadyamānayoranyathānupapadyamānā balavatī taittirīyakaśrutiḥ / chāndogyaśrutiścānyathopapadyamānā durbalā / nanvasahāyaṃ tejaḥ prathamamavagamyamānaṃ sasahāyatvena virudhyata ityuktamata āha- #nahīyaṃ śrutistejojanipradhāneti# / sargasaṃsargaḥ śrauto bhedastvārthaḥ / sa ca śrutyantareṇa virodhinā bādhyate, jaghanyatvāt / naca tejaḥ pramukhasargasaṃsargavadasahāyatvamapyasya śrautaṃ, kintu vyatirekalabhyam / naca śrutena tadavādabādhane śrutasya tejaḥsargasyānupapattiḥ, tadidamuktam-'tejojanipradhānā' iti / syādetat / yadyekaṃ vākyamanekārtha na bhavatyekasya vyāpāradvāsaṃbhavāt, hanta bhoḥ kathamekasya sraṣṭuranekavyāpāratvamaviruddhamityata āha- #sraṣṭā tveko 'pīti# / vṛddaprayogādhīnāvadhāraṇaṃ śabdasāmarthyam / nacānāvṛttasya śabdasya kramākramābhyāmanekatrārthe vyāpāro dṛṣṭaḥ / dṛṣṭaṃ tu kramākramābhyāmekasyāpi karturanekavyāpāratvamityarthaḥ / nacāsminnartha ekasya vākyasya vyāpāro 'pi tu bhinnānāṃ vākyānāmityāha- #nacāsmābhiriti# / sugamam / codayati- #nanu śamavidhānārthamiti# / yatparaḥ śabdaḥ sa śabdārthaḥ / na caiṣa sṛṣṭiparo 'pi tu śamapara ityarthaḥ / paraharati- #nahi tejaḥprāthamyānurodheneti# / guṇatvādārthatvācca kramasya śrutapradhānapadārthavirodhāttattyāgo 'yukta ityarthaḥ / siṃhāvalokitanyāyena viyadanutpattivādinaṃ pratyāha- #apica chāndogya iti# / yatpunanyathā pratijñopapādanaṃ kṛtaṃ, taddūṣayati- #yaccoktamiti# /

dṛṣṭāntānurūpatvāddārṣṭāntikasya, tasya ca prakṛtivikārarūpatvāddārṣṭāntikasyāpi tathābhāvaḥ / apica bhrāntimūlaṃ caitadvacanam 'ekamevādvitīyam' iti toye kṣīrabuddhivat / aupacārikaṃ vā siṃho māṇavaka itivat / tatra na tāvadbhrāntamityāha- #kṣīrodakanyāyeneti# / bhrāntervipralambhābhiprāyasya ca puruṣadharmatvādapauruṣeye tadasaṃbhava ityarthaḥ / nāpyaupacārikamityāha- #sāvadhāraṇā ceyamiti# / kāmamupacārādastvekatvam, avadhāraṇādvitīyapade nopapadyete / nahi māṇavake siṃhatvamupacarya na siṃhādanyo 'sti manāgapi māṇavaka iti vadanti laukikāḥ /

tasmādbrahmatvamaikāntikaṃ jagato vivakṣitaṃ śrutyā na tvaupacārikam /
abhyāse hi bhūyastvamarthasya ūvati natvaspatvamapi prāgevaupacārikamityarthaḥ /
#naca svakāryāpekṣayeti# /
niḥśeṣavacanaḥ svarasataḥ sarvaśabdo nāsati śrutyantaravirodhe ekadeśavaviṣayo yujyata ityarthaḥ //6 //

2.3.1.7.

ākāśasyotpattau pramāṇāntaravirodhamuktamanubhāṣya tasya pramāṇāntarasya pramāṇāntaravirodhenāpramāṇabhūtasya na gauṇatvāpādanasāmarthyamata āha- #yāvadvikāraṃ tu vibhāgo lokavat# / so 'yaṃ prayogaḥ-ākāśadikklāmanaḥramāṇavo vikārāḥ, ātmanyatve sati vibhaktatvāt, ghaṭaśarāvodañcanādivaditi / #sarvaṃ kāryaṃ nirātmakamiti# / nirūpādānaṃ syādityarthaḥ / śūnyavādaśca nirākṛtaḥ svayameva śrutyopanyasya 'kathamasataḥ sajjāyeta' iti / upapāditaṃ ca tannirākaraṇamadhastāditi / ātmatvādevātmanaḥ pratyagātmano #nirākaṇāśaṅkānupapattiḥ# / etaduktaṃ bhavati-sopādānaṃ cetkāryaṃ tata ātmaivopānatvena śruterupādānāntarakalpanānupapatteriti / syādetat / astvātmopādānamasya jagataḥ, tasya tūpādānāntaramaśrūyamāṇamapyanyadbhaviṣyatītyata āha- #nahyātmāgantukaḥ kasyacit#upādānāntarasyopādeyaḥ / kutaḥ / #svayaṃsiddhatvāt# / sattā vā prakāśo vāsya svayaṃsiddhī / tatra prakāśātmikāyāḥ siddhestāvadanāgantukatvamāha- #nahyātmātmana iti# / upapāditametadyathā saṃśayaviparyāsapārokṣyānāspadatvātkadāpi nātmā parādhīnaprakāśaḥ, tadadhīnaprakāśāstu pramāṇādayaḥ / ata eva śrutiḥ-'tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti' iti / #nacedṛśasya narikāraṇaṃ saṃbhavatīti# / nirākaraṇamapi hi tadadhīnātmalābhaṃ tadviruddhaṃ nodetumarhatītyarthaḥ / sattāyā anāgantukatvamasyāha-tathāhamevedānīṃ jānāmīti / pramāpramāṇaprameyāṇāṃ vartamānātītānāgatatve 'pi pramātuḥ sadā vartamānatvenānubhavādapracyutasvabhāvasya nāgantukaṃ sattvam / traikālyāvacchedena hyāgantukatvaṃ vyāptaṃ, tatpramātuḥ sadāvartamānādvyavartamānamāgantukatvaṃ svavyāpyamādāya nivartata iti / #anyathābhavatyapi jñātavya iti# / prakṛtipratyayābhyāṃ jñānajñeyayoranyathābhāvo darśitaḥ / nanu jīvataḥ pramāturmā bhūdanyathābhāvo mṛtasya tu bhaviṣyatītyata āha- #tathā bhasmībhavasyapīti# / yatkhalu satsvabhāvamanubhavasiddhaṃ tasyānirvacanīyatvamanyato bādhakādavasātavyam / bādhakaṃ ca ghaṭādīnāṃ svabhāvādvicalanaṃ pramāṇopanītam / yasya tu na tadasyātmano na tasya tatkalpanaṃ yuktam, abādhitānubhavasiddhasya satsvabhāvasyānirvacanīyatvakalpanāpramāṇābhāvāt / tadidamuktam- #na saṃbhāvayituṃ śakyamiti# / tadanena prabandhena pratyanumānenākāśānutpattyanumānaṃ tūṣayitvānaikāntikatvenāpi dūṣayati-yattūkaṃ samānajātīyamiti /

#nāpyenekamevo#pādānamupādeya #mārabhate# /
yatra hi kṣīraṃ dadhibhāvena pariṇamate tatra nāvayavānāmanekeṣāmupādanatvamabhyupagantavyaṃ kintūpāttameva kṣīramekamupādeyadadhibhāvena pariṇamate /
yathā niravayavaparamāṇuvādināṅkṣīraparamāṇurdadhiparamāṇubhāveneti /
śeṣamatirohitārtham //7 //

2.3.2.8.

#etena mātariśvā vyākhyātaḥ# / yadyabhyāse bhūyastvamarthasya bhavati nālpatvaṃ dūrata evopacaritatvaṃ, hanta bhoḥ pavanasya nityatvaprasaṅgaḥ / 'vāyuścāntarikṣametadamṛtam' iti dvayoramṛtatvamuktvā punaḥ pavanasya viśeṣeṇāha- #saiṣānastamitā devatā yadvāyuriti# / tasmādabhyāsānnāpekṣikaṃ vāyoramṛtatvamapi tvautpattikameveti prāptam / tadidamuktaṃ bhāṣyakṛtā- #astamayapratiṣedhādamṛtatvādiśravaṇācceti# / cena samuccayārthenābhyāso darśitaḥ / evaṃ prāpta ucyate-ekavijñānena sarvavijñānapratijñānāt, pratijñāvākyārthasya prādhānyāt, tadupapadanārthatvācca vākyāntarāṇāṃ, teṣāmapi cādvaitapratipādakānāṃ mātariśvotpattikramapratipādakānāṃ bahulamupalabdheḥ,

mukhyabhūyastvābhyāmamūṣāṃ śrutīnāṃ balīyastvāt, etadanurodhenāmṛtatvāstamayapratiṣedhāvāpekṣikatvena netavyāviti /
bhūyasīḥ śrutīrapekṣya dve api śrutī śabdamātramukte //8 //

2.3.3.9.

#esaṃbhavastu sato 'nupapatteḥ# / nanu 'na cāsya kaścijjanitā' ityātmanaḥ sato 'kāraṇatvaśruteḥ kathamutpattyāśaṅkā / naca vacanamadṛṣṭvā pūrvaḥ pakṣa iti yuktam, adhītavedasya brahmajijñāsādhikārādarśanānupapatterata āha- #viyatpavanayoriti# / yathāhi viyatpavanayoramṛtatvānastamayatvaśrutī śrutyantaravirodhādāpekṣikatvena nīte / evamakāraṇatvaśrutirātmano 'gnivisphuliṅgadṛṣṭāntaśrutivirodhātpramāṇāntaravirodhāccāpekṣikatvena vyākhyātavyā / na cātmanaḥ kāraṇavattve 'navasthā lohagandhitāmāvahatyanāditvāt kāryakāraṇaparamparāyā iti bhāvaḥ / #tathā vikārebhya iti# /

pramāṇāntaravirodho darśitaḥ / evaṃ prāpta ucyate-sadekatvabhāvasyotpattyasaṃbhavaḥ / kutaḥ #anupapatteḥ# / sadekasvabhāvaṃ hi brahma śrūyate tadasati bādhake nānyathayitavyam / uktametadvikārāḥ sattvenānubhūtā api katipayakālakalātikrame vinaśyanto dṛśyanta ityanirvacanīyāstraikālyāvacchedāditi / na cātmā tādṛśastasya śruteranubhāvādvā vartamānaikasvabhāvatvaina prasiddhestadidamāha- #sanmātraṃ hi brahmeti# / etaduktaṃ bhavati-yatsvabhāvādvicalati tadanirvacanīyaṃ nirvacanīyopādānaṃ yuktaṃ, na tu viparyayaḥ / yathā rajjūpādānaḥ sarpo na tu sarpopādānā rajjuriti / yayostu svabhāvādapracyutistayornirvacanīyayornopādeyopādānabhāvaḥ, yathā rajjuśuktikayoriti / naca niradhiṣṭhāno vibhrama ityāha- #nāpyasata iti# / naca niradhiṣṭhānabhramaparaṃparānāditetyāha- #mūlaprakṛtyanabhyupagame 'navasthāprasaṅgāditi# / pāramārthiko hi kāryakāraṇabhāvo 'nādirnānavasthāyā duṣyati. samāropastu vikārasya na samāropitopādāna ityupapāditaṃ mādhyamikamataniṣedhādhikāre, tadatra na prasmartavyam / tasmānnāsadadhiṣṭhānavibhramasamarthanānāditvenocitetyarthaḥ / agnivisphuliṅgaśrutiścaupādikarūpāpekṣayā netavyā / śeṣamatirohitārtham /

ye tu guṇadikkālotpattiviṣayamidamadhikaraṇaṃ varṇayāñcakrustaiḥ 'sato 'nupapatteḥ' iti kleśena vyākhyeyam /
avirodhasamarthanaprastāve cāsya saṃgatirvaktavyā /
abādivaddikkālādīnāmutpattipratipādakavākyasyānavagamāt /
tadāstāṃ tāvat //9 //

2.3.4.10.

#tejo 'tastathāhyāha# / yadyapi 'vāyoragniḥ' ityapādānapañcamī 'kārakavibhaktirupapadavibhakterbalīyasī' iti neyamānantaryaparā yuktā, tathāpi bahuśrutivirodhena durbalāpyupapadavibhaktirevātrocitā / tataścānantaryadarśanapareyaṃ vāyoragniriti śrutiḥ / naca sākṣādbrahmajatvasaṃbhave tadvaṃśyatvena tajjatvaṃ paraṃparayāśrayituṃ yuktam / vājapeyasya paśuyūpavaditi prāptam / evaṃ prāpte ucyate-yuktaṃ paśuyāgavājapeyoraṅgāṅginornānātvattatra sākṣādvājapeyāsaṃbandhe kleśena paraṃparāśrayaṇam / iha tu vāyorbrahmavikārasyāpi brahmaṇo vastuto 'nanyatvādvayūpādānatve sākṣādeva brahmopādānatvopapatteḥ kārakavibhakterbalīyastvānurodhenobhayathopapadyamānāḥ śrutayaḥ kāṃsyabhojinyāyena niyamyanta iti yuktamiti rāddhāntaḥ / #'pāramparyajatve 'pi'#iti bhedakalpanābhiprāyaṃ yataḥla pāramārthikābhedamāha- #vāyubhāvāpannaṃ#

#brahmeti /
yathā tasyāḥ śṛtam#iti tu dṛṣṭāntaḥ paramparāmātrasāmyena na tu sarvathāṃ sāmyeneti sarvamavadātam //10 //

2.3.5.11.

#āpaḥ# /
nigadavyākhyātena bhāṣyeṇa vyākhyātam //11 //

2.3.6.12.

#pṛthivyadhikārarūpaśabdāntarebhyaḥ# / annaśabdo 'yaṃ vyutpattyā ca prasiddhyā ca vrīhiyavādau tadvikāre caudane pravartate / śrutiśca prakaraṇādbalīyasī, sā ca vākyaśeṣeṇopodbalitā 'yatra kkacana varṣati' ityetena tasmādabhyavahārthaṃ vrīhiyavādyevātrādbhyo jāyata iti vivakṣitam / kārṣṇyamapi hi saṃbhavati kasyacidadanīsya /

nahi pṛthivyapi kṛṣṇā, lohitādirūpāyā api darśanāt /
tataśca śrutyantareṇa 'adbhyaḥ pṛthivī pṛthivyā oṣadhayaḥ' ityādinā virodha iti pūrvaḥ pakṣaḥ /
śrutyorvirodhe vastuni vikalpānupapatteranyatarānuguṇatayānyatarā netavyā /
tatra kim 'adbhyaḥ pṛthivī' iti pṛthivīśabdo 'nnaparatayā nīyatāmuta 'annamasṛjata' ityannaśabdaḥ pṛthivīparatayeti viśaye, mahābhūtādhikārānurodhātprāyikakṛṣṇarūpānurodhācca 'tadyadupāṃ śara āsīt' iti ca punaḥ śrutyanurodhācca vākyaśeṣasya cānyathāpyupapatterannaśabdo 'nnakāraṇe pṛthivyāmiti rāddhāntaḥ //12 //

2.3.7.13.

#tadabhidhyānādeva tu talliṅgātsaḥ# / sṛṣṭikrame bhūtānāmavirodha uktaḥ / idānīmākāśādibhūtādhiṣṭhātryo devatāḥ kiṃ svatantrā evottarottarabhūtasarge pravartanta uta parameśvarāpekṣāyāṃ pramāṇābhāvāt, prastāvasya ca liṅgasya ca pāramparyeṇāpi mūlākāraṇasya brahmaṇa upapatte-, svatantrāṇāmevākāśādīnāṃ vāṭvādikāraṇatvamiti jagato brahmayonitvavyāghāta iti prāptam / evaṃ prāpte 'bhidhīyate- #ākāśādvāyuḥ'#ityādaya ākāśādīnāṃ kevalamupādānabhāvamācakṣate, na punaḥ svātantryeṇādhiṣṭhātṛtvam / naca cetanānāṃ svakāryasvātantryamityetadapyaikāntikaṃ paratantrāṇāmapi teṣāṃ bahulamupalabdherbhṛtyāntevāsyādivat / tasmālliṅgaprastāvasāmañjasyāya sa īśvara eva tena tenākāśādibhāvenopādānabhāvenāvatiṣṭhamānaḥ svayamadhiṣṭhāya nimittakāraṇabhūtastaṃ taṃ vikāraṃ vāṭvādikaṃ sṛjatīti yuktam / itarathā liṅgaprastāvau kleśitau syātāmiti /

#parameśvarāveśavaśāditi# /
parameśvara evāntaryamibhāvenāviṣṭa īkṣitā, tasmātsarvasya kāryajātasya sākṣātparameśvara evādhiṣṭhātā nimittakāraṇaṃ na tvākāśādibhāvamāpannaḥ /
ākāśādibhāvamāpannastūpādānamiti siddham //13 //

2.3.8.14.

#viparyayeṇa tu kramo 'ta upapadyate ca# / utpattau mahābhūtānāṃ kramaḥ śruto nāpyaye 'pyayamātrasya śrutatvāt / tatrava niyame saṃbhavati nāniyamaḥ / vyavasthārahito hi saḥ / naca vyavasthāyāṃ satyāmavyavasthā yujyate / tatra kramabhedāpekṣāyāṃ kiṃ dṛṣṭo 'pyayakramo ghaṭādīnāṃ mahābhūtāpyayakramaniyāmako 'stvāho śrauta utpattikrama iti viśaye śrautasya śrautāntaramabhyarhitaṃ samānajātīyatayā tasyaiva buddhisāṃnidhyāt / na dṛṣṭaṃ, viruddhajātīyatvāt / tasmācchrautenaivotpattikrameṇāpyayakramo niyamyata iti prāpta ucyate-apyayasya kramāpekṣāyāṃ khalūtpattikramo niyāmako bhavet, na tvastyapyayasya kramāpekṣā, dṛṣṭānumānopanītena kramabhedena śrutyanusāriṇo 'pyayakramasya bādhyamānatvāt / tasmin hi satyupādānoparame 'pyupādeyamastīti syāt / na caitadasti / tasmāt /

tadviruddhadṛṣṭakramāvarodhādākṅkṣaiva nāsti kramāntaraṃ pratyayogyatvāt tasya /
tadidamuktaṃ sūtrakṛtā-'upapadyate ca' iti /
bhāṣyakāro 'pyāha- #na cāsāvayogyatvāpyayenākāṅkṣyata iti# /
tasmādutpattikramādviparītaḥ krama ityetantryāyamūlā ca smṛtiruktā //14 //

2.3.9.15.

#antarāvijñānamanasī krameṇa talliṅgāditi cennāviśeṣāt# / tadevaṃ bhāvanopayoginau bhūtānāmutpattipralayau vicārya buddhīndriyamanasāṃ kramaṃ vicārayati / atra ca vijñāyate 'neneti vyutpattyā vijñānaśabdenendriyāṇi ca buddhiṃ ca brūte / tatraiteṣāṃ kramāpekṣāyāmātmānaṃ ca bhūtāni cāntarā samāmnānāttenaiva pāṭhena kramo niyamyate / tasmāt pūrvotpattikramabhaṅgaprasaṅgaḥ / yata ātmanaḥ karaṇāni karaṇebhyaśca bhūtānīti pratīyate, tasmādātmana ākāśa iti bhajyate / annamayamiti ca mayaḍānandamaya itivat na vikārārtha iti prāpte 'bhidhīyate-vibhaktatvāttāvanmanaḥprabhṛtīnāṃ kāraṇāpekṣāyāmannamayaṃ mana ityādiliṅgaśravaṇādapekṣitārthakathanāya vikārārthatvameva mayaṭo yuktam, itarathā tvanapekṣitamuktaṃ bhavet / naca tadapi ghaṭate / nahyannamayo yajña itivadannaprācuryaṃ manasaḥ saṃbhavati / evaṃ codbhūtavikārā mana ādayo bhūtānāṃ parastādutpadyanta iti yuktam / prauḍhavāditayābhyupetyāha- #atha tvabhautikānīti# /

bhavatvātmana eva karaṇānāmutpattiḥ, na khalvetāvatā bhūtairātmano notpattavyam /
tathāca noktakramabhaṅgaprasaṅgaḥ /
#viśiṣyate#bhidyate /
bhajyata iti yāvat //15 //

2.3.10.16.

#carācaravyapāśrayastu syāttadvyapadeśo bhāktastadbhāvabhāvitvāt# / devadattādināmadheyaṃ tāvajjīvātmano na śarīrasya, tannāmne śarīrasya śrāddhadikaraṇānupapatteḥ / tanmṛto devadatto jāto devadatta iti vyapadeśasya mukhyatvaṃ manvānasya pūrvaḥ pakṣaḥ, mukhyatve śāstroktāmuṣmikasvargādiphalasaṃbandhānupapteḥ śāstravirodhāllaukikavyapadeśo bhākto vyākhyeyaḥ / bhaktiśca śarīrasyotpādavināśau tatastatsaṃyoga iti / jātakarmādi ca garbhabījasamudbhavajīvapāpaprakṣayārthaṃ, na tu jīvajanmajapāpakṣayārtham /

ata eva smaranti 'evamenaḥ śamaṃ yāti bījagarbhasamudbhavam' iti /
tasmānna śarīrotpattivināśābhyāṃ jīvajanmavināśāviti siddham /
etacca laukikavyapadeśasyābhrāntimūlatvamabhyupetyādhikaraṇam /
uktā tvadhyāsabhāṣye 'sya bhrāntimūlateti //16 //

2.3.11.17.

mā bhūtāmasya śarīrodayavyayābhyāṃ sthūlāvutpattivināśau, ākāśāderiva tu mahāsargādau tadante cotpattivināśau jīvasya bhaviṣyata iti śaṅkāntaramapanetumidamārabhyate / #nātmāśruternityatvācca tābhyaḥ# / vicāramūlasaṃśayasya bījamāha- #śrutivipratipatteriti# / tāmeva darśayati- #kāsucicchutiṣviti# / pūrvapakṣaṃ gṛhṇāti- #tatra prāptamiti# / paramātmanastāvadviruddhadharmasaṃsargādapahatānapahatapāpmatvādilakṣaṇājjīvānāmanyatvam / te cenna vikārāstatastattvāntaratve bahutarādvaitaśrutivirodhaḥ / brahmavijñānena sarvavijñānapratijñāvirodhaśca / tasmācchutibharanujñāyate vikāratvam / pramāṇāntaraṃ cātroktam-vibhaktatvādākāśādivaditi / 'yathāgneḥ śrudrā visphaliṅgaḥ' iti ca śrutiḥ sākṣādeva brahmavikāratvaṃ jīvānāṃ darśayati / 'yathā sūdīptāt pāvakāt' iti ca brahmaṇo jīvānāmutpattiṃ ca tatrāpyayaṃ ca sākṣāddarśayati / nanvakṣarādbhāvānāmutpattipralayāvavagamyete / na jīvānāmityata āha- #jīvātmanāmiti# / syādetat / sṛṣṭiśrutiṣvākāśādyutpattiriva kasmājjīvotpattirnāmnāyate / tasmādāmnānayogyasyānāmnānāttasyotpattyabhāvaṃ pratīma ityata āha- #naca kkacidaśravaṇamiti# / evaṃ hi kasyāñcicchākhyāyāmāmnātasya katipāyāṅgasahitasya karmaṇaḥ śākhāntarīyāṅgopasaṃhāro na bhavet / tasmādbahutaraśrutivirodhādanupraveśaśrutirvikārabhāvātpattyā vyākhyeyā / tasmādākāśavajjīvātmāna utpadyanta iti prāpta ucyate-bhavedevaṃ yadi jīvā brahmaṇo bhidyeran /

na tvetadasti /
'tat sṛṣṭvā tadevānuprāviśat' 'anena jīvena' ityādyavibhāgaśruteraupādhikatvācca bhedasya ghacakarakādyākāśavadviruddhadharmasaṃsargasyopapatteḥ /
upādhīnā ca manomaya ityādīnāṃ śruterbhūyasīnaṃ ca nityatvājatvādigocarāṇāṃ śrutīnāṃ darśanāt 'upādhipravilayenopahitasya' iti ca praśnottarābhyāmanekadhopapādanādavibhāgasya ca 'eko devaḥ sarvabhūteṣu gūḍhaḥ' iti śrutyaivoktatvānnityā jīvātmano na vikārā na cādvaitapratijñāvirodha iti siddham /
maitreyibrāhmaṇaṃ cādhastādvyākhyātamiti neha vyākhyātam //17 //

2.3.12.18.

#jño 'ta eva# / karmaṇā hi jānātyartho vyāptastadabhāve na bhavati dhūma iva dhūmadhvajābhāve, suṣuptyādyavasthāsu ca jñeyasyābhāvāttadvyāpyasya jñānasyābhāvaḥ / tathāca nātmasvabhāvaścaitanyaṃ tadanuvṛttāvapi caitanyasya vyāvṛttiḥ / tasmādindriyādibhāvābhāvānuvidhānāt jñānabhāvābhāvayorindriyādisaṃnikarṣādheyamāgantukamasya caitanyaṃ dharmo na svābhāvikaḥ / ata evendriyādīnāmarthavattvam, itarathā vaiyarthyamindriyāṇāṃ bhavet / nityacaitanyaśrutayaśca śaktyabhiprāyeṇa vyākhyeyāḥ / asti hi jñānotpādanaśaktirnijā jīvānāṃ, na tu vyomna ivendriyādisaṃnikarṣe 'pyeṣā jñānaṃ na bhavatīti / tasmājjaḍā eva jīvā iti prāpte 'bhidhīyate-yadāgantukajñānaṃ jaḍasvabhāvaṃ tatkadacit parokṣaṃ kadācit saṃdigdhaṃ kadācidviparyastaṃ, yathā ghaṭādi, na caivamātmanā / tathāhi-anumimāno 'pyaparokṣaḥ, smarannapyānubhavikaḥ, saṃdihāno 'pyasaṃdigdhaḥ, viparyasyannapyaviparītaḥ sarvasyātmā / tathāca tatsvabhāvaḥ / naca tatsvabhāvasya caitanyasyābhāvaḥ, tasya nityatvāt /

tasmādvṛttayaḥ kriyārūpāḥ karmābhāve suṣuptyādau nivartante /
tena caitanyamātmasvabhāva iti siddham /
tathāca nityacaitanyavādinyaḥ śrutayo na kathañcit kleśena vyākhyātavyā bhavanti /
gandhādiviṣayavṛttyupajane cendriyāṇāmarthavatteti sarvamavadātam //18 //

2.3.13.19. #utkrāntigatyāgatīnām# / yadyapyavikṛtasyaiva paramātmano jīvabhāvastathā cānaṇuparimāṇatvaṃ, tathāpyutkrāntigatyāgatīnāṃ śruteśca sākṣādaṇuparimāṇaśravaṇasya cāvirodhārthamidamadhikaraṇamityākṣepasamādhānābhyāmāha- #nanu ceti# /

pūrvapakṣaṃ gṛhṇāti- #tatra prāptaṃ tāvaditi# /
vibhāgasaṃyogotpādau hi tūtkrāntyādīnāṃ phalaṃ /
naca sarvagatasya tau staḥ /
sarvatra nityaprāptasya vā sarvātmakasya vā tadasaṃbhāvāditi //19 //

2.3.13.20.

#svātmanā cottarayoḥ# / utkramaṇaṃ hi maraṇe nirūḍham / taccācalato 'pi tatra sato dehasvāmyanivṛttyopapadyate na tu gatyāgatī / tayoścalane nirūḍhayoḥ kartṛsthabhāvayorvyāpinyasaṃbhavāditi madhyamaṃ parimāṇaṃ mahattvaṃ śarīrasyaiva / taccārhataparīkṣāyāṃ pratyuktam / gatyāgatī ca paramanahati na saṃbhavato 'ta pāriśeṣyādaṇutvasiddhiḥ / gatyāgatibhyāṃ ca prādeśikatvasiddhau maraṇamapi dehādapasarpaṇameva jīvasya na tu tatra sataḥ svāmyanivṛttimātramiti siddhamityāha- #satyośca gatyāgatyoriti# / itaśca dehādapasarpaṇameva jīvasya maraṇamityāha- #dehapradeśānāmiti# / tasmādgatyāgatyapekṣotkrāntirapi sāpādānāṇutvasādhanamityarthaḥ / na kevalamapādānaśruteḥ,

taccharīrapradeśāntavyatvaśruterapyevamevetyāha- #sa etāstejomātrā iti# //20 //

2.3.13.21.

#nāṇuratacchuteriti cennetarādhikārāt# / yata utkrāntyādiśrutibhirjīvānāmaṇutvaṃ prasādhitaṃ tato vyāpakātparamātmanasteṣāṃ tadvikāratayā bhedaḥ /

tathāca mahattvānanyādiśrutayaḥ paramātmaviṣayā na jīvaviṣayā ityavirodha ityarthaḥ /
yadi jīvā aṇavastato 'yo 'yaṃ vijñānamayaḥ parameṣu' iti kathaṃ śārīro mahattvasaṃbandhitvena pratinirdiśyate iti codayati- #nanviti# /
pariharati- #śāstradṛṣṭyā#pāramārthikadṛṣṭyā nirdeśo vāmadevavat /
yathā hi garbhastha eva vāmadevo jīvaḥ paramārthadṛṣṭyātmano brahmatvaṃ pratipede, evaṃ vikārāṇāṃ prakṛtervāstavādabhedāttatparimāṇatvavyapadeśa ityarthaḥ //21 //

2.3.13.22.

#svaśabdonmānābhyāṃ ca# /

svaśabdaṃ vibhajate- #sākṣādeveti# /
unmānaṃ vibhajate- #tathonmānamapīti# /
uddhṛtya mānamunmānaṃ bālāgrāduddhṛtaḥ śatatamo bhāgastasmādapi śatatamāduddhṛtaḥ śatatamo bhāga iti tadidamunmānam /
ārāgrādiddhṛtaṃ mānamārāgrāmātramiti //22 //

2.3.13.23.

sūtrāntaramavatārayituṃ codayati- #nanvaguṇatve satīti# /
aṇurātmā na śarīravyāpīti na sarvāṅgīṇaśaityopalabdhiḥ syādityarthaḥ /
#avirodhaścandanavat# /
tvaksaṃyukto hi jīvaḥ tvakca sakalaśarīravyāpinīti tvagvyāpyātmasaṃbandhaḥ sakalaśaityopalabdhau samartha ityarthaḥ //23 //

2.3.13.24.

#avasthitivaiśeṣyāditi cennābhyupagamāddhṛdi hi# / candanabindoḥ pratyakṣato 'lpīyastvaṃ buddhvā yuktā kalpanā bhavati, yasya tu saṃdigdhamaṇutvaṃ sarvāṅgīṇaṃ ca kāryamupalabhyate tasya vyāpitvamautsargikamapahāya neyaṃ kalpanāvakāśaṃ labhata iti śaṅkārthaḥ / naca haricandanabindudṛṣṭāntenāṇatvānumānaṃ jīvasya,

pratidṛṣṭāntasaṃbhavenānaikāntikatvādityāha- #na cātrānumānamiti# /
śaṅkāmimāmapākaroti- #atrocyata iti# /
yadyapi pūrvoktābhiḥ śrutibhiraṇutvaṃ siddhamātmanastathāpi vaibhācchutyantaramupanyastam //24 //

2.3.13.25.

#guṇādvā lokavat# /

ye tu sāvayavatvāccandanabindoraṇusaṃcāreṇa dehavyāptirupapadyate na tvātmano 'navayavasyāṇusaṃcāraḥ saṃbhavī, tasmādvaiṣamyamiti manyante tān pratidamucyate guṇādvā lokavaditi /
tadvibhajate- #caitanya iti# /
yadyapyaṇurjīvastathāpi tadguṇaścaitanyaṃ sakaladehavyāpi /
yathā pradīpasyālpatve 'pi tadguṇaḥ prabhāsakalagṛhaudaravyāpinīti //25 //

2.3.13.26.

etadapi śaṅkādvāreṇa dṛṣayitvā dṛṣṭāntāntaramāha- #vyatireko gandhavat / akṣīyamāṇamapi taditi# / kṣayasyātisūkṣmatayānupalabhyamānakṣamiti śaṅkate- #syādetaditi# / viśliṣṭānāmalpatvādityupalakṣaṇaṃ, dravyāntaraparamāṇūnāmanupraveśādityapi draṣṭavyam / viśleṣānupraveśābhyāṃ ca sannapi viśleṣaḥ sūkṣmatvānnopalakṣyate iti / nirākaroti- #nā# / kutaḥ /

#atīndriyatvāditi# /
paramāṇūnāṃ paramasūkṣmatvāttadgatarūpādivadgandho 'pi nopalabhyeta /
upalabhyamāno vā sūkṣma upalabhyeta na sthūla ityarthaḥ /
śeṣamatirohitārtham //26 //

2.3.13.27.

// 27 //

2.3.13.28.

pṛthagupadeśāt /
nigadavyākhyātabhasya bhāṣyam //28 //

2.3.13.29.

#tadguṇasāratvāttu tadvyapadeśaḥ prājñavat / kamṭakatodane 'pīti# / mahadalpayoḥ saṃyogo 'lpamavaruṇaddhi na mahāntaṃ, na jātu ghaṭakarakādisaṃyogā nabhaso tabho vyaśruvate 'pitvalpāneva ghaṭakarakādīn, itarathā yatra nabhastatra sarvatra ghaṭakarakādyupalambha iti, te 'pi nabhaḥparimāṇaḥ prasajyeranniti / na cāṇorjīvasya sakalaśarīragatā vedanopapadyate / yadyapyantaḥkaraṇamaṇu tathāpi tasyatvacā saṃbaddhatvāttvacaśta samastaśarīravyāpitvādekadeśe 'pyadhiṣṭhitā tvagadhiṣṭhitaiveti śarīravyāpī jīvaḥ śaknoti sarvāṅgīṇaṃ śaityamanubhavituṃ tvagindriyeṇa gaṅgāyām / aṇustu jīvo yatrāsti tasminneva śarīrapradeśo tadanubhavenna sarvāṅgīṇaṃ, tasyāsarvāṅgīṇatvāt / kaṇṭakatodanasya tu prādeśikatayā na sarvāṅgīṇopalabdhiriti vaiṣamyam / #guṇatvameva hīti# / idameva hi guṇānāṃ guṇatvaṃ yaddravyadeśatvam / ata eva hi hemante viṣaktāvayavāpyadravyagate 'tisāndre śītasparśe 'nubhūyamānepyanudbhūtaṃ rūpaṃ nopalabhyate yathā, tathā mṛgamadādīnāṃ gandhavāhaviprakīrṇasūkṣmāvayavānāmatisāndre gandhe 'nubhūyamāne rūpasparśau nānubhūyete tatkasya hetoḥ, anudbhūtatvāttayorgandhasya codbhūtatvāditi / naca dravyasya prakṣyaprasaṅgaḥ, dravyāntarāvayavapūraṇāt / ata eva kālaparivāsavaśādasya hatagandhitopalabhyate / apica caitanyaṃ nāma na gumo jīvasya guṇānaḥ, kintu rūpabhāvaḥ / naca svabhāvasya vyāpitve bhāvasyāvyāpitvaṃ, tattvapracyuterityāha- #yadi ca caitanyamiti# / tadevaṃ śrutismṛtītihāsapurāṇasiddhe jīvasyāvikāritayā paramātmatve, tathā śrutyāditaḥ paramamahattve ca, yā nāmāṇutvaśrutayastāstadanurodhena buddhiguṇasāratayā vyākhyeyā ityāha- #tadguṇasāratvāditi# / tadvyācaṣṭe- #tasyā buddheriti# / ātmanā svasaṃbandhinyā buddherupasthāpitatvāttadā parāmarśaḥ / nahi śuddhabuddhamuktasvabhāvasyātmanastattvaṃ saṃsāribhiranubhūyate / apitu yo 'yaṃ mithyājñānadveṣādyanuṣaktaḥ sa eva pratyātmamanubhavagocaraḥ /

naca brahmasvabhāvasya jīvātmanaḥ kūṭasthanityasya svata icchādveṣānupaṅgasaṃbhava iti buddhiguṇānāṃ teṣāṃ tadabhedādhyāsena taddharmatvādhyāsaḥ, upadarāvādhyastasyeva candramaso bimbasya toyakampe kamapvattvādhyāsa ityupapāditamadhyāsabhāṣye /
tathāca buddhyādyupādhikṛtamasya jīvatvamiti buddherantaḥkaraṇasyāṇutayā so 'pyaṇuvyapadeśabhāgbhavati, nabha iva karakopahitaṃ karakaparimāṇam. tathā cotkrāntyādīnāmupattiriti /
nigadavyākhyātamitaram /
prāyaṇe 'sattvamasaṃsāritvaṃ vā, tataśca kṛtavipraṇāśākṛtābhyāgamaprasaṅgaḥ //29 //

2.3.13.30.

#yāvadātmabhāvitvāttu na doṣastaddarśanāt# / yāvatsaṃsāryātmabhāvitvādityarthaḥ / samānaḥ sanniti / buddhyā samānaḥ tadguṇasāratvāditi / #apica mithyājñāneti# / na kevalaṃ yaṃvatsaṃsāryātmabhāvitvamāgamataḥ, upapattitaścetyarthaḥ / ādityavarṇamiti /

prakāśarūpamityarthaḥ /
#tamasa iti# /
avidyāyā ityarthaḥ /
tameva viditvā sākṣātkṛtya mṛtyumavidyāmatyetīti yojanā //30 //

2.3.13.31.

anuśayabījaṃ pūrvapakṣī prakaṭayati- #nanu suṣuptapralayayoriti /
satā#paramātmanā /
anuśayabījaparihāraḥ atrocyate- #paṃstvādivattvasya sato 'bhivyaktiyogāt# /
nigadavyākhyātamasya bhāṣyam //31 //

2.3.13.32.

#nityopalabdhyanupalabdhiprasaṅgonyataraniyamo vānyathā# / syādetat / antaḥkaraṇe 'pi sati tasya nityasaṃnidhānāt kasmānnityopalabdhyanupalabdhī na prasajyete / athādṛṣṭavipākakādācitkatvāt sāmarthyapratibandhāpratibandhābhyāmantaḥ karaṇasya nāyaṃ prasaṅgaḥ / tāvasatyevāntaḥ karaṇe ātmano vendriyāṇāṃ vā stāṃ, tatkimantargaḍunāntaḥkaraṇeneti codayati- #athavānyatarasyātmana iti# / athaveti siddhāntaṃ nivartayati / siddhāntī brūte- #na cātmana iti# / avadhānaṃ khalvanuvubhūpā śuśrūṣā vā / na caite ātmano dharmau, tasyāvikriyatvāt / na condriyāṇam, ekaikendriyavyatireke 'pyandhādīnāṃ darśanāt / naca te āntaratvenānubhūyamāne bāhye saṃbhavataḥ /

tasmādasti tadāntaraṃ kimapi /
yasya caite tadantaḥkaraṇam /
tadidamuktam- #yasyāvadhāneti# /
atraivārthe śrutiṃ darśayati- #tathā ceti# //32 //

2.3.14.33.

#kartā śāstrārthavattvāt# / nanu 'tadguṇasāratvāt' ityanenaiva jīvasya kartṛtvaṃ bhoktṛtvaṃ ca labdhameveti tadvyutpādanamanarthakamityata āha-tadguṇasāratvādhikāreṇeti / tasyaivaiṣa prapañco ye bhoktaiva na karteti tannirākaraṇārthaḥ / 'śāstraphalaṃ prayoktari tallakṣaṇatvāt' ityāha sma bhagavān jaiminiḥ / prayoktaryanuṣṭhātari / kartarīti yāvat / śāstraphalaṃ svargādi / kutaḥ / prayoktṛphalasādhanatālakṣaṇatvāt śāstrasya vidheḥ / kartrapekṣitopāyatā hi vidhiḥ / buddhiścetkartrī bhoktā cātmā tato yasyāpekṣitopāyo bhoktuna tasya kartṛtvaṃ yasya kartṛtvaṃ naca tasyāpekṣitopāyā iti kiṃ kena saṃgatamiti śāstrasyānarthakatvamavidyamānābhidheyatvaṃ tathā cāprayojanakatvaṃ syāt / yathā ca tadguṇasāratayāsyāvastusadapi bhoktṛtvaṃ sāṃvyavahārikamevaṃ kartṛtvamapi sāṃvyavahārikaṃ na tu bhāvikam /

avidyāvadviṣayatvaṃ ca śāstrasyopapāditamadhyāsabhāṣya iti sarvamavadātam //33 //

2.3.14.34.

vihāropadeśāt /
vihāraḥ saṃcāraḥ kriyā, tatra svātantryaṃ nākartuḥ saṃbhavati /
tasmādapi kartā jīvaḥ //34 //

2.3.14.35.

#upādānāt# /
tadeteṣāṃ prāṇānāmindriyāṇāṃ vijñānena buddhyā vijñānaṃ grahaṇaśaktimādāyopādāyetyupādāne svātantryaṃ nākartuḥ saṃbhavati //35 //

2.3.14.36.

#vyapadeśācca kriyāyāṃ cennirdeśaviparyayaḥ# / abhyuccayamātrametatra samgupapattiḥ /

vijñānaṃ kartṛ yajñaṃ tanute /
sarvatra hi buddhiḥ karaṇarūpā karaṇatvenaiva vyapadiśyate na kartṛtvena, iha tu kartṛtvena, tasyā vyapadeśe viparyayaḥ syāt /
tasmādātmaiva vijñānamiti vyapadiṣṭaḥ /
tena karteti //36 //

2.3.14.37.

sūtrāntaramavatārayituṃ codayati-atrāha yadīti / prajñāvān svatantra iṣṭamovātmanaḥ saṃpādayennāniṣṭam / aniṣṭasaṃpattirapyasyopalabhyate / tasmānna svatantrastathā ca na kartā / tallakṣaṇatvāttasyetyarthaḥ / asyottaram- #upalabdhidaniyamaḥ# / karaṇādīni kārakāntarāṇi kartā prayuṅkte na tvayaṃ kārakāntaraiḥ prayujyata ityetāvanmātramasya svātantryaṃ na tu kāryakriyāyāṃ na kārakāntarāṇyapekṣata iti /

īdṛśaṃ hi svātantryaṃ neśvarasyāpyatrabhavato 'stītyutsannasaṃkathaḥ kartā syāt /
tathā cāyamadṛṣṭaparipākavaśādiṣṭamabhiprepsustatsādhanavibhrameṇāniṣṭopāyaṃ vyāpārayannaniṣṭaṃ prāpnuyādityaniyamaḥ kartṛtvaṃ ceti na virodhaḥ /
#viṣayaprakalpanamātraprayojanatvāditi# /
nityacaitanyasvabhāvasya khalvātmana indriyādīti karaṇāni svaviṣayamupanayanti, tena viṣayāvacchinnameva caitanyaṃ vṛttiriti vijñānamiti cākhyāyate, tatra cāsyāsti svātantryamityarthaḥ //37 //

2.3.14.38.

#śaktiviparyayāt# /
pūrvaṃ kāraṇakavibhaktiviparyaya uktaḥ /
saṃprati kārakaśaktiviparyaya ityapunaruktam /
aviparyayāya tu karaṇāntarakalpanāyāṃ nāmni visaṃvāda iti //38 //

2.3.14.39.

samādhyabhāvācca / samādhiriti saṃyamamupalakṣayati / dhāraṇādhyānasamādhayo hi saṃyamapadevadanīyāḥ / yathāhuḥ-'trayamekatra saṃyamaḥ' iti / atra śrotavyo mantavya iti dhāraṇopadeśaḥ /

nididhyāsitavya iti dhyānopadeśaḥ /
draṣṭavya iti samādherupadeśaḥ /
yathāhuḥ-'tadeva dhyānamarthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ' iti /
so 'yamiha kartātmā samādhāvupadiśyamāna ātmanaḥ kartṛtvamavaitīti sūtrārthaḥ //39 //

2.3.15.40.

#yathā ca takṣobhayathā# / avāntarasaṃgatimāha- #evaṃ tāvaditi# / vimṛśati- #tatpunariti# / pūrvapakṣaṃ gṛhṇāti- #tatreti# / śāstrārthavattvādayo hi hetava ātmanaḥ kartṛtvamāpādayanti / naca svābhāvike kartṛtve saṃbhavatyasatyapavāde tadaupādhikaṃ yuktam. atiprasaṅgāt / naca muktyabhāvaprasaṅgo 'syāpavādakaḥ, yathā jñānasvabhāvo jñeyābhāve 'pi nājño bhavatyevaṃ kartṛsvabhāvo 'pi kriyāveśābhāve 'pi nākartā / tasmāt svābhāvikamevāsya kartṛtvamiti prāpte 'bhidhīyate / nityaśuddhabuddhamuktasvabhāvaṃ hi brahma bhūyobhūyaḥ śrūyate / tadasya buddhatvamasatyapi boddhavye yuktaṃ,

vahnerivāsatyapi dāhye dagdhṛtvaṃ, tacchīlasya tasyāvagamāt / kartṛtvaṃ tvasya kriyāveśādavagantavyam / naca nityodāsīnasya kūṭasthasya nityasyāsakṛcchutasya saṃbhavati, tasya ca kadācidapyasaṃsarge kathaṃ tacchaktiyogo nirviṣayāyāḥ śakteraṃsabhavāt tathāca yadi tatsidhyarthaṃ tadviṣaḥ kriyāveśo 'byupeyate tathā sati tatsvabhāvasya svabhāvocchedābhāvādbhāvanāśaprasaṅgaḥ, naca muktasyāsti kriyāyoga iti / kriyāyā duḥkhatvānna vigalitasakaladuḥkhaparamānandāvasthā mokṣaḥ syādityāśayavānāha- #na svābhāvikaṃ kartṛtvamātmana iti# / abhiprāyamabudhvā codayati- #nanu sthitāyāmapīti# / pariharati- #na / nimittānāmapīti# / śaktaśakyāśrayā śaktiḥ svasattayāvaśyaṃ śakyamākṣipati / tathāca tayākṣiptaṃ śakyaṃ sadaiva syāditi bhāvaḥ / codayati- #nanu mokṣasādhananavidhānāditi# / pariharati- #na / sādhanāyattasyeti# / asmākaṃ tu na mokṣaḥ sādhyaḥ, apitu brahmasvarūpaṃ tacca nityamiti / uktamabhiprāyamāviṣkaroti- #apica nityaśuddha iti# / codayati- #para eva tarhi saṃsārīti# / ayamarthaḥ-paraścetsaṃsārī tasyāvidyapravilaye muktau sarve mucyerannaviśeṣāt / tataśca sarvasaṃsārocchedaprasaṅgaḥ / parasmādanyaścetsa buddhyādisaṃghāta eveti, tasyaiva tarhi muktisaṃsārau nātmana iti / pariharati- #na / avidyāpratyupasthāpitatvāditi# / na paramātmano muktisaṃsārau, tasya nityamuktatvāt / nāpi buddhyādisaṃghātasya, tasyācetanatvāt / api tvavidyopasthāpitānāṃ buddhyādisaṃghātānāṃ bhedāttattadbuddhyādisaṃghātabhedopadhāna ātmaiko 'pi bhinna iva viśuddho 'pyaviśuddha iva tataścaikabuddhyādisaṃghātāpagame tatra mukta ivetaratra baddha iva yathā maṇikṛpāṇādyupadhānabhedādekameva mukhaṃ nāneva dīrghamiva vṛttamiva śyāmamivāvadātamiva anyatamopadhānavigame tatra muktamivānyatropahitamiveti naikamuktau sarvamuktaprasaṅgaḥ / tasmānna paramātmano makṣasaṃsārau, nāpi buddhyādisaṃghātāsya kintu buddhyādyupahitasyātmasvabhāvasya jīvabhāvamāpannasyeti paramārthaḥ / atraivānvayavyatirekau śrutibhirādarśayati- #tathāceti# / itaścaupādhikaṃ yadupādhyabhibhavodbhavābhyāmasyābhibhavodbhavau darśayati śrutirityāha- #tathā#

#svapnajāgaritayoriti# / atraivārthe sūtraṃ vyācaṣṭe- #tadetadāheti# / saṃprasādaḥ suṣuptiḥ / syādetat / takṣṇaḥ pāṇyādayaḥ santi tairayaṃ vāsyādīn vyāpārayan bhavatu duḥkhī, paramātmā tvanavayavaḥ kena manaḥprabhṛtīni vyāpārayoditi vaiṣamyaṃ takṣṇo dṛṣṭāntenetyata āha- #takṣadṛṣṭāntaśceti# / yathā svaśarīremodāsīnastakṣā sukhī, nāsyādīni tu karaṇāni vyāpārayan duḥkhī, tathā svātmanātmodāsīnaḥ sukhī, manaḥprabhṛtīni tu karaṇādīni vyāpārayan duḥkhītyetāvatāsya sāmyaṃ na tu sarvathā / yathātmā ca jīvo 'vayavāntarānapekṣaḥ svaśarīraṃ vyāpārayatyevaṃ manaḥprabhṛtīni tu karaṇāntarāṇi vyāpārayatīti pramāṇasiddhe niyogaparyanuyogānupapattiḥ / pūrvapakṣahetūnanubhāṣya dūṣayati- #yattūktamiti# / yatparaṃ hi śāstraṃ sa eva śāstrārthaḥ / kartrapekṣitopāyabhāvanāparaṃ tanna kartṛsvarūpaparam / tena yathālokasiddhaṃ kartāramapekṣya svaviṣaye pravartamānaṃ na puṃsaḥ svābhāvikaṃ kartṛtvamavagamayitutsahate, tasmāttattvamasītyādyupadeśavirodhādavidyākṛtaṃ tadavatiṣṭhate / codayati- #nanu saṃdhye sthāna iti# / aupādhikaṃ hi kartṛtvaṃ nopādhyapagame saṃbhavatīti svābhāvikameva yujyata ityarthaḥ / apica yatrāpi karaṇamasti tatrāpi kevalasyātmanaḥ kartṛtvaśravaṇātsvābhāvikameva yuktamityāha- #tathopādāne 'pīti# / tadetat pariharati- #na tāvatsaṃdhya iti# / upādhyapagamo 'siddho 'ntaḥkaraṇasyopādheḥ saṃdhye 'pyavasthānādityarthaḥ / apica svapne yādṛśaṃ jñānaṃ tādṛśo vihāro 'pītyāha- #vihāro 'pi ca tatreti / tathopādāne 'pīti# / yadyapi kartṛvibhaktiḥ kevale kartari śrūyate tathāpi karmakaraṇopadhānakṛtamasya kartṛtvaṃ na śuddhasya, nahi paraśusahāyaśchettā kevalaśchettā bhavati / nanu yadi na kevalasya kartṛtvamapi tu karaṇādisahitasyaiva, tathā sati karaṇādiṣvati kartṛvibhaktiḥ syāt / na caitadastītyāha- #bhavati na loka iti# / karaṇādīṣvapi kartṛvibhaktiḥ kadacidastyeva vivakṣāvaśādityarthaḥ / api ceyamupādānaśrutiḥ karaṇavyāpāroparamamātraparā na svātantryaparā kartṛvibhaktistu bhāktī / kūlaṃ pipatiṣatītivadabuddhipūrvakasya karaṇavyāpāroparamasya dṛṣṭatvādityāha- #apicāsminnupādāna iti / yastvayaṃ vyapadeśa#iti yattaduktamasmābhirabhyuccayamātrametamiti taditaḥ samutthitam / #sarvakārakāṇāmeveti# / viklidyanti taṇḍulā jvalanti kāṣṭhāni sthālīti hi svavyāpāre sarveṣāṃ, kartṛtvaṃ, tatkiṃ buddhyādīnāṃ kartṛtvameva na karaṇatvamityata āha- #upalabdhyapekṣaṃ tveṣāṃ karaṇatvam# / nanvevaṃ sati tasyāmevātmanaḥ svābhāvikaṃ kartṛtvamastvityata āha- #naca tasyāṃ#ulabdhāvapyasya svābhāvika #kartṛtvamasti#kasmāt #nityopalabdhisvarūpatvāt#ātmanaḥ / nahi nitye svabhāve cāsti bhāvasya vyāpārityarthaḥ / tadevaṃ nāsyopalabdhau savābhāvikaṃ kartṛtvamastītyuktam / nāpi buddhyāderupalabdhikartṛtvamātmanyadhyastaṃ yathā tadgatamadhyavasāyādikartṛtvamityāha- #ahaṅkārapūrvakamapi kartṛtvaṃ nopalabdhurbhavitumarhati# / kutaḥ / #ahaṅkārasyāpyupalabhyamānatvāt# / nahi śarīrādi yasyāṃ kriyāyāṃ gamyaṃ tasyāmeva gantṛ bhavati / etaduktaṃ bhavati-yadi buddhirupalabdhī bhavet, tatastasyā upalabdhṛtvamātmanyadhyavasyeta / na caitadasti / tasyā jaḍatvenopalabhyamānatayopalabdhikartṛtvānupapatteḥ / yadā caupalabdhau buddherakartṛtvaṃ tadā yaduktaṃ buddherupalabdhṛtve karaṇāntaraṃ kalpanīyaṃ, tathāca nāmamātre visaṃvāda iti tanna bhavatītyāha- #na caivaṃ sati karaṇāntarakalpanā#

buddherupalabdhṛtvābhāvāt /
caitanyamidānīmakaraṇaṃ buddhirupalabdhāvātmā cānapalabdha etyata āha- #buddhe karaṇatvābhyupagamāt# /
ayamabhisaṃdhiḥ-caitanyamupalabdhirātmasvabhāvo nitya iti na tatrātmanaḥ kartṛtvaṃ, nāpi buddheḥ karaṇatvaṃ, kintu caitanyameva viṣayāvacchinnaṃ vṛttiriti copalabdhiriti cākhyāyate /
tasya tu tattadviṣayāvacchede vṛttau buddhyadīnāṃ karaṇatvamātmanaśca tadupadhānenāhaṅkārapūrvakaṃ kartṛtvaṃ yujyata iti //40 //

2.3.16.41.

#parāttu tacchuteḥ# / yadetajjīvānāmaupādhikaṃ kartṛtvaṃ tatpravartanālakṣaṇeṣu rāgādiṣu satsu neśvaramaparaṃ pravartakaṃ kalpayitumarhati, ati prasaṅgāt / naceśvaro dveṣapakṣapātarahito jīvān sādhvasādhuni karmaṇi pravartayitumarhati, yena dharmādharmāpekṣayā jagadvaicitryamāpadyeta / sa hi svatantraḥ kāruṇiko dharma eva jantūn pravartayennādharme / tataśca tatpreritā jantavaḥ sarve dhārmikā eveti sukhina eva syurna duḥkhunaḥ / svatantrāstu rāgādiprayuktāḥ pravartamānā dharmādharmaparcayavanto vaicitryamanubhavantīti yuktam / evañca vidhiniṣedhayorarthavattvamitarathā tu sarvathā jīvā avastatantrā itīśvareṇaiva pravartyanta iti kṛtaṃ vidhiniṣedhābyām / nahi balavadanilasalilaughanudyamānaṃ pratyupadeśor'thavān / tasmāt 'eṣa hyeva sādhu karma kārayati' ityādayaḥ śrutayaḥ samastavidhiniṣedhaśrutivirodhāllokavirodhāccaiśvaryapraśaṃsāparatayā neyā iti prāpte 'bhidhīyate / 'eṣa hyeva sādhu karma kārayati' ityādayastāvcachutayaḥ sarvavyāpāreṣu jantūnāmīśvaratantratāmāhuḥ, tadasati pratibandhake na praśaṃsāparatayā vyākhyātumucitam / naca śrutisiddhasya kalpanīyatā, yena pravartakeṣu rāgādiṣu satsu tatkalpanā virudhyeta / na ceśvaratantratve dharma eva jantūnāṃ pravṛtteḥ sukhitvameva na vaicitryamiti yuktam / yadyapyayamīśvaro vītarāgastathāpi pūrvapūrvajantukarmāpekṣaya jantūn dha4mādharmayoḥ pravartayan na dveṣapakṣapātābhyāṃ viṣamaḥ / nāpi nirghṛṇaḥ / naca karmapracayasyādirastyanāditvatsaṃsārasya / na ceśvaratantrasya kṛtaṃ vidhiniṣedhābyāmiti sāṃpratam / nahīśvaraḥ prabalatarapavana iva jantūn pravartayatyapi tu taccaitanyamanurudhyamāno rāgādyupahāramukhena / evaṃ ceṣṭāniṣṭaprāptiparihārārthino vidhiniṣedhāvarthavantau bhavataḥ /

tadanenābhisaṃdhinoktam-parāyatte 'pi hi kartṛtvaṃ karotyeva jīva iti /
tasmādvidhiniṣedhaśāstravirodhāllokasya sthūladarśitvāt 'eṣa hyeva sādhu ka4ma kārayati' ityādiśruteḥ /
'ajño janturanīśo 'yamātmanaḥ sukhaduḥkhayoḥ /
īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā //

' iti smṛteśceśvaratantrāmāmeva jantūnāṃ kartṛtvaṃ, na tu svatantrāmāmiti siddham /

īśvara eva vidhiniṣedhayosthāne niyujyeta yadvidhiniṣedhayoḥ phalaṃ tadīśvareṇa tatpratipāditadharmādharmanirapekṣeṇa kṛtamiti vidhiniṣedhayorānarthakyam /
na kevalamānarthakyaṃ viparītaṃ cāpadyeta ityāha- #tathā vihitakāriṇamiti# /
pūrvoktaśca doṣaḥ kṛtanāśākṛtābhyāgamaḥ prasajyeta /
atirohitārthamanyat //41 //

2.3.16.42.

// 42 //

2.3.17.43.

#aṃśo nānāvyapadeśādanyathā cāpi dāśakitavāditvamadhīyata eke# / avāntarasaṃgatimāha- #jīveśvarayoriti / upakāryopakārakabhāvaḥ#prayojyaprayojakabhāvaḥ / atrāpātato vinigamanāhetorabhāvādaniyamo niścaya ityuktaḥ / niścayahetvābhāsadarśanena bhedapakṣamālambyāha-athaveti /

īśitavyeśitṛbhāvaścānveṣyānveṣṭṛbāvaśca jñeyajñātṛbhāvaśca niyamyaniyantṛbhāvaścādhārādheyabhāvaśca na jīvaparamātmanorabhede 'vakalpyate / na ca 'brahmadāśā brahmakitavāḥ' ityādyāśca śrutayo dāśā brahma kitavā brahmetyādipratipādanaparā jīvānāṃ brahmaṇo bhede 'vakalpyante / na caitābhirbhedābedapratipādanaparābhiḥ śrutibiḥ sākṣādaṃśatvapratipādakācca mantravarṇāt 'pādo 'sya viśvā bhūtāni' ityādeḥ, smṛteśca 'mamaivāṃśaḥ' ityāderjīvānāmīśvarāṃśatvasiddiḥ / niratiśayopādhisaṃpadā ca vibhūtiyogeneśvaraḥ svāṃśānāmapi nikṛṣṭopādhīnāmīṣṭa iti yujyate / nahi tāvadanavayaveśvarasya jīvā bhavitumarhantyaṃśāḥ / apica jīvānāṃ brahmāṃśatve tadgatā vedanā brahmaṇo bhavet / pādādigatā iva vedanā devadattasya / tataśca brahmabhūyaṅgatasya samastajīvagatavedanānubhavaprasaṅga iti varaṃ saṃsāra eva mukteḥṣa tatra hi svagatavedanāmātrāmanubhavānna bhūri duḥkhamanubhavati / muktastu sarvajīvavedanābhāgiti prayatnena muktiranarthabahulatayā parihartavyā syāditi / tathā bhedābhedayoḥ parasparavirodhinorekatrāsaṃbhavānnāṃśatvaṃ jīvānām / naca brahmaiva sadasantastu jīvā iti yuktaṃ, sukhaduḥkhamuktisaṃsāravyavasthābhāvaprasaṅgādanujñāparihārābhāvaprasaṅgācca / tasmājjīvā eva paramārthasanto na brahmaikamadvayam / advaitaśrutayastu jātideśakālābedanimittopacārāditi prāpte 'bhidhīyate-anadhigatārthāvabodhanāni pramāṇāni viśeṣataḥ śabdaḥ / tatra bhedo lokasiddhatvānna śabdena pratipādyaḥ / abedastvanadhigatatvādadhigatabhedānuvādena pratipādanamarhati / yena ca vākyamupakramyate madhye ca parāmṛśyate ante copasaṃhriyate tatraiva tasya tātparyam / upaniṣadaścādvaitopakramatatparāmarśatadupasaṃhārā advaicaparā eva yujyante / naca yatparāstadaupacārikaṃ yuktam, abhyāse hi bhūyastvamarthasya bhavati nālpatvamapi prāgevopacaritatvamityuktam / tasmadvaite bāvike sthite jīvabhāvastasya brahmaṇo 'nādyanirvacanīyāvidyapadhānabhedādekasyaiva bimbasya darpaṇādyupādhibhedātpratibimbabhedāḥ /

evaṃ cānujñāparihārau laukikavaidikau sukhaduḥkhamuktisaṃsāravyavasthā copapadyeta /
naca mokṣasyānarthabahulatā, yataḥ pratibimbānāmiva śyāmatāvadātatādirjīvānāmeva nānāvedanābhisaṃbandho brahmaṇastu bimbasyeva na tadabhisaṃbandhaḥ /
yathāca darpaṇāpanaye tatpratibimbaṃ bimbabhāve 'vatiṣṭhate na kṛpāṇe pratibimbatamapi /
evamavidyopadhānavigame jīve brahmabāveti siddhaṃ jīvo brahmāṃśa iva tattantratayā na tvaṃśa iti tātparyārthāḥ //43 //

2.3.17.44.

// 44 //

2.3.17.45.

// 45 //

2.3.17.46.

// 46 //

2.3.17.47.

saptadaśasaṃkhyāparimito rāśirgaṇaḥ saptadaśakaḥ /
tadyathā-buddhikarmendriyāṇi bāhyāni daśa buddhimanasī vṛttibhedamātreṇa bhinne apyekīkṛtyaikamantaḥ karamaṃ śarīraṃ pca viṣayā iti saptadaśako rāśiḥ //47 //

2.3.17.48.

#anujñā#vidhirabhimato na tu pravṛttapravartanā / apauruṣeye pravartayiturabhiprāyānurodhāsaṃbhavāt / kratvarthāyāmagnīṣomīyahiṃsāyāṃ pravṛttapravartanānupapatteśca / puruṣārthe 'pi niyamāṃśe pravṛtte- #kaḥ punardehasaṃbandha iti# / nahi kūṭasthanityasyātmanoparimāmino 'sti dehena saṃyogaḥ samavāyo vānyo vā kaścit saṃbandhaḥ sakaladharmātigatvādityabhisaṃdhiḥ / uttaram- #dehādirayaṃ saṃghāto 'hamevetyātmani viparītapratyayotpattiḥ# / ayamarthaḥ-satyaṃ nāsti kaścidātmano dehādibhiḥ pāramārthikaḥ saṃbandhaḥ, kintu buddhyādijanitātmaviṣayā viparītā vṛttiḥ 'ahameva dehādisaṃghātaḥ' ityevaṃrūpā / asyāṃ dehādisaṃghāta ātmatādātmyena bhāsate / so 'yaṃ sāṃvṛttastādātmyalakṣaṇaḥ saṃbandho na pāramārthika ityarthaḥ / gūḍhābhisaṃdhiścodayati- #samyagdarśinastarhīti / uttaraṃ-na / tasyeti# / yadi sūkṣmasthūladehādisaṃghāto 'vidyopadarśita ekamevādvitīyaṃ brahmāsmīti samyagdarśanamabhimatam, addhā tadvantaṃ prati vidhiniṣedhayorānarthakyameva / etadeva viśadayati- #heyopādeyayoriti# / codako nigūḍhābhisaṃdhimāviṣkaroti-śarīravyatirekadarśina eva / āmuṣmikaphaleṣu ka4masu darsapūrṇamāsādiṣu niyojyatvamiti cotpariharati- #na /

tatsaṃhatatvābhimānāt# /
etadvibhajate- #satyamiti# /
yo hyātmanaḥ ṣāṭkauśikāddehādupapattyāvyatirekaṃ veda, na tu samastabuddhyādisaṃghātavyatirekaṃ, tasyāmuṣmikaphaleṣvādhikāraḥ /
samastabuddhyādivyatirekavedinastu karmabhoktṛtvābhimānarahitasya nādhikāraḥ karmaṇi tathāca na yatheṣṭaceṣṭā, abhimānavikalasya tasyā apyabhāvāditi //48 //

2.3.17.49.

// 49 //

2.3.17.50.

yeṣāṃ tu sāṃkhyānāṃ vaiśeṣikāṇāṃ vā sukhaduḥkhavyavasthāṃ pāramārthikīmicchatāṃ bahava ātmānaḥ sarvagatāsteṣāmevaiṣa vyatikaraḥ prāpnoti / tatra praśnapūrvakaṃ sāṃkhyān prati vyatikramaṃ tāvadāha- #kathamiti# / yādṛśastādṛśo guṇaṃsaṃbandhaḥ sarvān puruṣān pratyaviśiṣṭa iti tatkṛte sukhaduḥkhe sarvān pratyaviśiṣṭe / naca karmanibandhanā vyavasthā, karmaṇaḥ prākṛtatvena prakṛteśca sādhāraṇatvenāvyavasthātādavasthyāt / codayati- #syādetaditi# / ayamarthaḥ-na pradhānaṃ svavibhūtīkhyāpanāya pravartate, kintu puruṣārtham / yaṃ ca puruṣaṃ pratyanena bhogāpavargau puruṣārthau sādhitau taṃ prati samāptādhikāratayā nivartate puruṣāntaraṃ tu pratyasamāpyādhikāraṃ pravartate / evaṃ na muktasaṃsārivyavasthopapatteḥ sukhaduḥkhavyavasthāpi bhaviṣyatīti nirākaroti #-nahīti# / sarveṣāṃ puruṣāṇāṃ vibhutvāt pradhānasya ca sādhāraṇyadamuṃ puruṣaṃ pratyanenārthaḥ sādhita ityetadeva nāsti / tasmāt prayojanavaśena vinā hetuṃ vyavasthāstheyā / sā cāyuktā hetvabhāvādityarthaḥ / bhavatu sāṃkhyānāmavyavasthā, pradhānasamavāyādadṛṣṭasyasa, pradhānasya ca sādhāraṇyāt / kāṇādādīnāṃ tvātmasamavāpyadṛṣṭaṃ pratyātmamasādhāraṇaṃ tatkṛtaśca manasā sahātmanaḥ svasvāmibhāvalakṣaṇaḥ saṃbandho 'nādiradṛṣṭabhedānāmanāditvāt, tathā cātmanaḥsaṃyogasya sādhāraṇye 'pi svasvāmibhāvasyāsādhāraṇyādabhisaṃdhyādivyavasthopapadyata eva / naca saṃyogo 'pi sādhāraṇaḥ / nahi tasya manasa ātmānatarairyaḥ saṃyogaḥ sa eva svāmināpi, ātmasaṃyogasya pratisaṃyogabhedena bhedāt /

tasmādātmaikatvasyāgamasiddhatvāt, vyavasthāyāścaikatve 'pyupapatteḥ, nānekātmakalpanā, gauravādāgamavirodhācca / antyaviśeṣavattvena ca bhedakalpanāyāmanyonyāśrayāpatteḥ /

bhede hi tatkalpanā tataśca bheda iti /
etadeva kāṇādamatadūṣaṇam /
bhāṣyakṛtā tu prauḍhavāditayā kāṇādān pratyapyadṛṣṭāniyamādityādīni sūtrāṇi yojitāni /
sāṃkhyamatadūṣaṇaparāṇyeveti tu rocayante kecittadāstāṃ tāvat //50 //

2.3.17.51.

/ .51 //

2.3.17.52.

// 52 //

2.3.17.53.

// 53 //

iti śrīnācaspatimiśraviracite bhagavatpādaśārīrakabhāṣyavibhāge bhāmatyāṃ dvitīyādhyāyasya tṛtīyaḥ pādaḥ //3 //

iti dvitīyādhyāyasya pañcamahābhūta-jīvaśrutīnāṃ virodhaparipārākhyastṛtīyaḥ pādaḥ #dvitīyādhyāye caturthaḥ pādaḥ#

2.4.1.1.

#tathā prāṇaḥ# / yadyapi brahmavedane sarvavedanapratijñātādupapādanaśrutivirodhādbahutarādvaitaśrutivirodhācca prāṇānāṃ sargādau sadbhāvaśrutirviyadasmṛtatvādiśrutaya ivānyathā kathañcinnetumucitā, tathāpyanyathānayanaprakāramavidvānanyathānupapadyamānaikāpi śrutirbahvīranthayediti manvānaḥ pūrvapakṣayati / atra cātyuccatayā viyadadhikaraṇapūrvapakṣahetūn smārayati- #tatra tāvaditi# / śabdaikapramāṇasamadhigamyā hi mahābhūtotpattistasyā yatra śabdo nivartate tatra tatpramāṇabhāvena tadabhāvaḥ pratīyate / yathā caityavandanatatkarmadharmatāyā ityarthaḥ / atrāpātataḥ śrucivipratipattyānadhyavasāyena pūrvapakṣayitvāthavetyabhihitaṃ pūrvapakṣamamavatārayati / abhiprāyo 'sya darśitaḥ / 'pānavyāpacca tadvat' ityatrāśvapratigraheṣṭyādyadhikaraṇapūrvapakṣasūtrārthasādṛśyaṃ tadā parāmṛṣṭam / rāddhāntastu syādetadevaṃ yadi sargādau prāṇasadbhāvaśrutirananyathāsiddhā bhavet / anyathaiva tveṣā sidhyati / avāntarapralaye hyagnisādhanānāṃ sṛṣṭirvaktavyeti tadartho 'bhāvupakramaḥ / tatrādhikāripuruṣaḥ prajāpatirapranaṣṭa eva trailokyamātraṃ pralīnamatastadīyān prāṇānapekṣya sā śrutirupapannārthā / tasmādbhūyasīnāṃ śrutīnāmanugrahāya sarvavijñānapratijñopapattyarthasya cottarasya saṃdarbhasya gauṇatve tu pratājñātārthānugumyābhāvenānapekṣitārthatvaprasaṅgātprāṇā api nabhovadbrahmaṇo vikārā iti / naca caityavandanādivatsarvathā prāṇānāmutpattyaśrutiḥ, kkacit khalveṣāmutpattyaśravaṇamutpattiśrutistu tatra tatra darśitā / tasmādvaiṣamyaṃ caityavandanapoṣadhādibhiriti / kecidviyadadhikaraṇavyākhyānena gauṇyasaṃbhavāditi sūtraṃ vyācakṣate / gauṇī prāṇānāmatpattiśrutirasaṃbhavādutpatteriti / tadayuktam / vikalpāsahatvāt /

tathāhi-prāṇānāṃ jīvavadvāvikṛtabrahmātmatayānupapattiḥ syāt, brahmaṇastattvāntaratayā vā /
na tāvajjīvavadeṣāmavikṛtabrahmātmatā, jaḍatvāt /
tasmāttattvāntaratayaiṣāmanutpattirāstheyā /
tathāca brahmavedanena sarvavedanapratijñāvyāhatiḥ, samastavedāntavyākopaścetyetadāha- #viyadadhikaraṇe hīti# //2 //

2.4.1.3.

#tatprākśruteśca# /
nigadavyākhyātamasya bhāṣyam //3 //

2.4.1.4.

#tatpūrvakatvādvācaḥ# /

vāca iti vākprāṇamanasāmupalakṣaṇam /
ayamarthaḥ-yatrāpi tejaḥprabhṛtīnāṃ sṛṣṭau prāṇasṛṣṭirnokteti brūṣe, tatrāpyukteti brūmahe /
tathāhi-yasmin prakaraṇena tejobannapūrvakatvaṃ vākprāṇamanasāmāmnāyate 'annamayaṃ hi' ityādinā, tadyadi mukhyārthaṃ tatastatsāmānyātrveṣāmeva prāṇānāṃ sṛṣṭiruktā /
atha gaumaṃ tathāpi brahmakartṛkāyāṃ nāmarūpavyākriyāyāmupakramopasaṃhāraparyālocanayā śrutyantaraprasiddheśca brahmakāryatvaprapañcārthameva prāṇādīnāmāpemayatvādyabhidhānamityuktaiva tatrāpi prāṇasṛṣṭiriti siddham //4 //

2.4.2.5.

#sapta gaterviśeṣitatvācca# / avāntarasaṃgatimāha- #utpattiviṣaya iti# / saṃśayakāraṇamāha- #śrutivipratiṣedhāditi / viśayaḥ#saṃśayaḥ / #kkacit sapta prāṇāḥ# / tadyathā-cakṣurghrāṇarasanavākśrotramanastvagiti / kkacidaṣṭau prāṇā #grahatvena#bandhanena guṇena saṃkīrtyante / tadyathā-ghrāṇarasanavākcakṣuḥ-śrotramanohastatvagiti, ta ete grahāḥ, eṣāṃ tu viṣayā atigrahāstvaṣṭāveva 'prāṇo vai grahaḥ so 'pānenātigraheṇa gṛhīto 'pānena hi gandhān jighrati' ityādinā saṃdarbheṇoktāḥ / #kkacinnava# / tadyathā- #sapta#

#vai śīrṣaṇyāḥ prāṇāḥ dvāvavāñcāviti# / dve śrotre dve cakṣuṣī dve ghrāṇe ekā vāgiti sapta / pāyūpasthau buddhimanasī vā dvāvavāñcāviti naca / kkaciddaśa / #nava vai puruṣe prāṇā#sta uktā nābhirdaśamīti / kkacidekādaśa- #'daśeme puruṣe prāṇāḥ'# / tadyathā-buddhīndriyāṇi ghrāṇādīni pañca karmendriyāṇyapi hastādīni pañca ātmaikādaśa, āpnotyadhiṣṭhānenetyātmā manaḥ sa ekādaśa iti / #kkacidvādaśa / 'sarveṣāṃ sparśānāṃ tvagekāyanam' ityatra# / tadyathā-tvagnāsikārasanacakṣuḥśrotramonohṛdayahastapādopasthapāyūvāgiti / kkacideta eva prāṇā ahaṅkārādhikāstrayodaśa / evaṃ vipratipannāḥ prāṇeyattāṃ prati śrutayaḥ / atra praśnapūrvaṃ pūrvapakṣaṃ gṛhṇāti- #kiṃ tāvat prāptaṃ / saptaiveti / saptaiva prāṇāḥ kutaḥ-gateḥ#avagate / śrutibhyaḥ 'sapta prāṇāḥ prabhavanti' ityādibhyaḥ / na kevalaṃ śrutito 'vagatiḥ, viśeṣaṇādapyevamevetyāha- #viśeṣitatvācca /

sapta vai śīrṣaṇyāḥ prāṇā iti# /
ye sapta śīrṣaṇyāḥ śrotrādayaste prāṇā ityukte itareṣāmaśīrṣaṇyānāṃ hastādīnāmaprāṇatvaṃ gamyate /
yathā dakṣiṇenākṣṇā paśyatītyukte vāmena na paśyatīti gamyate /
etaduktaṃ bhavati-yadyapi śrutivipratiṣedo yadyapi ca pūrvasaṃkhyāsu na parāsāṃ saṃkhyānāṃ niveśastathāpyavacchedakatvena bahvīnāṃ saṃkhyānāmasaṃbhavādekasyāṃ kalpyamānāyāṃ saptatvameva yuktaṃ prāthamyāllāghavācca, vṛttibhedamātravivakṣayā tvaṣṭatvādayo gamayitavyā iti prāptam //5 //

2.4.2.6.

evaṃ prāpta ucyate- #hastādayastu sthite 'to naivam# / tuśabdaḥ pakṣaṃ vyāvartayati / na saptaiva kintu hastādayo 'pi prāṇāḥ / pramāṇāntarādekādaśatve prāṇānāṃ sthite 'tosmin sati / sārvavibhaktikastasiḥ / naivam / lāghavāt prāthamyācca saptatvamityakṣarārthaḥ / etaduktaṃ bhavati-yadyapi śrutayaḥ svataḥpramāṇatayānapekṣāstathāpi parasparavirodhānnārthatattvaparicchedāyālam / naca siddhe vastuni anuṣṭhāna iva vikalpaḥ saṃbhavati / tasmāt pramāṇāntacaropanītārthavaśena vyavasthāpyante / #yathā hīneti# / 'sruveṇāvadyapi' iti māṃsapuroḍāśāvadānāsaṃbhavāt, saṃbhavācca dravāvadānasya sruvāvadāne dravāṇīti vyavasthāpyate / evamihāpi rūpādibuddhipañcakakāryavyavasthātaścakṣurādibuddhīndriyakaraṇapañcakavyavasthā / nahyandhādayaḥ satsvapītareṣu ghrāṇādiṣu gandhādyupalabdhyānumitasadbhāveṣu rūpādīnupalabhante / tathā vacanādilakṣaṇakāryapañcakavyavasthāto vākpāṇyādilakṣaṇakarmendriyapañcakavyavasthā / nahi jātu mūkādayaḥ satsvapi viharaṇādyavagatasadbhāveṣu pādādiṣu buddhīndriyeṣu vā vacanādimanto bhavanti / evaṃ karmabuddhīndriyāsaṃbhavinyā saṃkalpādikriyāvyavasthayāntaḥ karaṇavyavasthānumānam / ekamapi cāntaḥkaraṇamanekakriyākāri bhaviṣyati, yathā pradīpa eko rūpaprakāśavartivikārasnehaśoṣaṇahetuḥ / tasmānnāntaḥkaraṇabhedaḥ / ekameva tvantaḥkaraṇaṃ mananānmana iti cābhimānādahaṅkāra iti cādhyavasāyādbuddhiriti cākhyāyate / vṛttibhedāccābhinnamapi bhinnamivopacaryate trayamiti / tattvena tvekameva bhede pramāṇābhāvāt / tadevamekādaśānāṃ kāryāṇāṃ vyavasthānādekādaśa prāṇā iti śrutirāñjasī / tadanuguṇatayā tvitarāḥ śrutayo netavyāḥ / tatrāvayutyanuvādena saptāṣṭanavadaśasaṃkhyāśrutayo yathaikaṃ vṛṇīte dvau iti trīn vṛṇīta ityetadānuguṇyāt / dvādaśatrayodaśasaṃkhyāśrutī tu kathañcidvṛttibhedena bhedaṃ vivakṣitvopāsanādiparatayā netavye / tasmādekādaśaiva prāṇā netara iti siddham / apica śīrṣaṇyānāṃ prāṇānāṃ yatsaptatvābidhānaṃ tadapi caturṣvevavyavasthāpanīyam, pramāṇāntaravirodhāt / na khalu dve cakṣuṣī, rūpolabdhilakṣaṇasya kāryasyābedāt / pihitaikacakṣuṣastu na tādṛśī rūpopalabdhidharbhavati yādṛśī samagracakṣuṣaḥ, tasmādekameva cakṣuradhiṣṭhānabhedena tu bhinnamivopacaryate / kāṇasyāpyekagolakagatena cakṣuravayavenopalambhaḥ / etena ghrāṇaśrotre api vyākhyāte / iyamaparā sūtradvayayojanā- #saptaiva prāṇāḥ#cakṣurghāṇarasanavākśrotramanastvaca utkrāntimantaḥ syuḥ / saptānāmeva gatiśruterviśeṣitatvāditi vyākhyātuṃ śaṅkate- #nanu sarvaśabdo 'pyatreti# / asyottaraṃ #viśeṣitatvāditi# / cakṣurādayastvakparyantā utkrāntau viśeṣitāḥ / tasmātsarvaśabdasya prakṛtāpekṣatvātsaptaiva prāṇā utkrāmanti na pāṇyādaya iti prāptam / codayati-nanvatra vijñānamaṣṭamamiti / 'na vijānātītyāhuḥ' ityanenānukrāntam / pariharati-naiṣa doṣa iti / siddhāntamāha- #hastādayastvapare saptabhyo 'tiriktāḥ prāṇāḥ#utkrāntibhājo 'vagamyante grahatvaśruterhastādīnām / evaṃ khalveṣāṃ grahatvāmnānamupapadyeta / yadyāmukterātmānaṃ badhnīyuritarathā ṣāṭkośikaśarīravadeṣāṃ grahatvaṃ nāmnāyeta / ata eva ca smṛtireṣāṃ muktyavadhitāmāha #-puryaṣṭakeneti# /

tathātharvaṇaśrutirapyeṣāmekādaśānāmutkrāntimabhivadati /
tasmācchutyantarebhyaḥ smṛteśca sarvaśabdārthāsaṃkocācca sarveṣāmutkrameṇa sthite 'sminnaivaṃ yaduktaṃ saptaiveti, kintu pradarśanārthaṃ saptatvasaṃkhyeti siddham //6 //

2.4.3.7.

#aṇavaśca# / atra sāṃkhyānāmāhaṅkārikatvādindriyāṇāmahaṅkārasya ca jagnāmaṇḍalavyāpitvātsarvagatāḥ prāṇāḥ / vṛttisteṣāṃ śarīradeśatayā prādeśikī tannibandhanā ca gatyāgatiśrutiriti manyante, tānpratyāha-aṇavaśca prāṇā anudbhūtarūpaspartā cāṇutvaṃ duradhigamatvānna tu paramāṇutvaṃ dehavyāpikāryānutpattiprasaṅgāttāpadūnasya śiśirahradanimagnasya sarvāṅgīṇaśītasparśopalabdhirastītyuktam /

etaduktaṃ bhavati-yadi sarvagatānīndriyāṇi bhaveyustato vyavabitavipravṛṣṭastūpalambhaprasaṅgaḥ /
sarvagatatve 'pi dehāvacchinnānāmeva karaṇatvaṃ tena na vyavahitaviprakṛṣṭavastūpalambhaprasaṅga iti cet, hanta prāptāprāptāvivekena śarīrāvacchinnānāmeva teṣāṃ karaṇatvamindriyatvamiti na vyāpināmindriyabhāvaḥ /
tathāca nāmamātre visaṃvādo nārthe 'smābhistadindriyamucyate bhavadbhistu vṛttiriti siddhamaṇavaḥ prāṇā iti /
.7 //

2.4.4.8.

#śreṣṭhaśca# / na kevalamitare prāṇā brahmavikārāḥ / śreṣṭhaśca prāṇo brahmavikāraḥ / 'nāsadāsīt' ityadhikṛtya pravṛtte brahmasūkte nāsadāsīye sargātprāgānīditi prāṇavyāpāraśravaṇādasati ca vyāpārānupapatte prāṇasadbhāvājjyeṣṭhatvaśruteśca na brahmavikāraḥ prāṇa iti manvānasya bahuśrutivirodhe 'pi ca śrutyoretayorgatimapaśyataḥ pūrvapakṣaḥ /

rāddhāntastu bahuśrutivirodhādevānīditi na prāṇavyāpārapratipādinī, kintu sṛṣṭikāraṇamānīt jīvati sma āsīditi yāvat /
tena tatsadbhāvapratipādanaparā /
jyeṣṭhatvaṃ ca śrotrādyapekṣamiti gamayitavyam /
tasmādbahuśrutyanurodhānmukhyasyāpi prāṇasya brahmavikāratvamiti siddham //8 //

2.4.5.9.

#na vāyukriye pṛthagupadeśāt# / saṃprati mukhyaprāṇasvarūpaṃ nirūpyate / atra hi 'yaḥ prāṇaḥ sa vāyuḥ' iti śrutervāyureva prāṇa iti pratibāti / athavā 'prāṇa eva brahmaṇaścaturthaḥ pādaḥ sa vāyunā jyotiṣā' iti vāyorbhedena prāṇasya śravaṇādetadvirodhādvaraṃ tantrāntarīyameva prāṇasya svarūpamastu, śrutī ca viruddhārthe kathañcinneṣyete iti sāmānyakaraṇavṛttireva prāṇo 'stu / na cātrāpi karaṇebhyaḥ pṛthakprāṇasyānukramaṇaśrutivirodho vṛttivṛttimatorbhedāditi pūrvaḥ pakṣaḥ / siddhāntastu-na sāmānyendriyavṛttiḥ prāṇaḥ / sa hi militānāṃ vendriyāṇāṃ vṛttirbhavet pratyekaṃ vā / na tāvanmilitānām, ekadvitricaturindriyābhāve tadabhāvaprasabhaṅgāt / no khalu cūrṇaharidrāsaṃyogajanmāruṇaguṇastayoranyatarābhāve bhavitumarhati / naca bahuviṣṭisādhyaṃ śibikodvahanaṃ dvitriviṣṭisādhyaṃ bavati / na ca tvagekasādhyaṃ, tathā sati sāmānyavṛttitvānupapatteḥ /

apica yatsaṃbhūya kārakāṇi niṣpādayanti tatpradhānavyāpārānuguṇāvāntaravyāpāreṇaiva yathā vayasāṃ prātisviko vyāpāraḥ pañjaracālanānuguṇaḥ /
na cendriyāṇāṃ prāṇe pradhānavyāpāre janayitavye 'sti tādṛśaḥ kaścidavāntaravyāpārastadanuguṇaḥ /
ye ca rūpādipratyayā na te tadanuguṇāḥ, tasmānnendriyāṇāṃ sāmānyavṛttiḥ prāṇastathā ca vṛttivṛttimatoḥ kathañcidbhedavivakṣayā na pṛthagupadeśo gamayitavyaḥ /
tasmānna kriyā, nāpi vāyumātraṃ prāṇaḥ, kintu vāyubheda evādhyātmāmāpannaḥ pañcavyūhaḥ prāṇa iti //9 //

2.4.5.10.

syādetat / yathā cakṣurādīnāṃ jīvaṃ prati guṇabhūtatvājjīvasya ca śreṣṭhatvājjīvaḥ svatantra evaṃ prāṇo 'pi prādhānyāt śreṣṭhatvācca svatantraḥ prāpnoti /

naca dvayoḥ svatantrayorekasmin śarīre ekavākyatvamupapadyata ityaparyāyaṃ viruddhānekadikkriyatayā deha unmathyeta /
iti prāpte, ucyate- #cakṣurādivattu tatsahaśiṣṭyādibhyaḥ# /
yadyapi cakṣurādyapekṣayā śreṣṭhatvaṃ prādhānyaṃ ca prāṇasya tathāpi saṃhatatvādacetanatvādbhautikatvāccakṣurādibiḥ sahaśiṣṭatvāccaca puruṣārthatvāt puruṣaṃ prati pāratantryaṃ śayanāsanādivadbhavet /
tathāca yathā mantrītareṣu naiyogikeṣu pradhānamapi rājānamapekṣyāsvatantra evaṃ prāṇo 'pi cakṣurādiṣu pradhānamapi jīve 'svatantra iti //10 //

2.4.5.11.

syādetaccakṣurādibiḥ saha śāsanena karaṇaṃ cet prāṇaḥ / evaṃ sati cakṣurādiviṣayarūpādivadasyāpi viṣayāntaraṃ vakyavyam / naca tacchakyaṃ vaktum /

ekādaśakaraṇagaṇanavyākopaśceti doṣaṃ pariharati- #akaraṇatvācca na doṣastathāhi darśayati# /
na prāṇaḥ paricchedadhāraṇādikaraṇamasmābhirabhyupeyate yenāsya viṣayāntaramanviṣyeta /
ekādaśatvaṃ ca karaṇānāṃ vyākupyetāpi tu prāṇāntarāsaṃbhavi dehendriyavidhāraṇakāraṇaṃ prāṇaḥ /
tacca śrutiprabandhena darśitaṃ na kevalaṃ śarīrendriyadhāraṇamasya kāryam //11 //

2.4.5.12.

apica- #pañcavṛttirmanovadvyapadiśyate# / 'viparyayo mithyājñānamatadrūpapratiṣṭham' yathā marumarīcikādiṣu salilādibuddhayaḥ / atadrūpapratiṣṭhatā ca saṃśaye 'pyasti tasyaikāpratiṣṭhānāt / ataḥ so 'pi saṃgṛhītaḥ / 'śabdajñānānupātī vastuśūnyo vikalpaḥ' / yadyapi mithyājñāne 'pyasti vastuśūnyatā tathāpi na tasya vyavahārahetutāsti / asya tu paṇḍitarūpavicārāsahasyāpi śabdajñānamāhātmyādvyavahārāhetubhāvo 'styeva /

yatha puruṣasya caitanyamiti /
nahyatra ṣaṣṭhyarthaḥ saṃbandho 'sti, tasya bhedādhiṣṭhānatvāt /
caitanyasya puruṣādatyantābhedāt /
yadyapi cātrābhāvapratyayālambanā vṛttirneṣyate tathāpi vikṣepasaṃskāralakṣaṇā manovṛttirihāstyeveti sajñavamavadātam //12 //

2.4.6.13.

#aṇuśca# / 'samāstribhirlokaiḥ' iti vibhutvaśravaṇādvibhuḥ prāṇaḥ, 'samaḥ pluṣiṇā' ityādyāstu śrutayo vibhorapyavacchedādbhāviṣyanti / yathā vibhuna ākāśasya kuṭakarakādyavacchedātkuṭādisāmyamiti prāpta āha- #aṇuśca# /

utkrāntigatyāgatiśrutibhya ādhyātmikasya prāṇasyāvacchinnatā na vibhutvam /
duradhigamatāmātreṇa ca śarīravyāpino 'pyaṇutvamupacaryate na tvaṇutvamityuktamadhastāt /
yattvasya vibhutvānmānaṃ tadādhidaivikena sūtrātmanā samaṣṭivyaṣṭirūpeṇa na tvādhyātmikena rūpeṇa /
tadāśrayāśca 'samaḥ pluṣiṇā' ityevamādyāḥ śrutayo dehasāmyameva prāṇasyāhuḥ svarūpato na tu karakākāśavatparopādhikatayā kathañcinnatavyā iti //13 //

2.4.7.14.

#jyotirādyadhiṣṭhānaṃ tu tadāmananāt# / yaddhi tatkāryaṃ kurvaddṛṣṭaṃ tatsvamahimnaiva karotityeṣa tāvadutsargaḥtha parādhiṣṭhānaṃ tu tasya balavatpramāṇāntaravaśāt. syādetat / vāsyādīnāṃ takṣādyadhiṣṭhitānāmacetanānāṃ kāryakāritvadarśanādacetanatvenondriyāṇāmapyadhiṣṭhātṛdevatākalpaneti cet / na / jīvasthaivādhiṣṭhātuścetanasya vidyamānatvāt / naca 'agnirvāgbhūtvavā mukhaṃ prāviśat' ityādiśrutibhyo devatānāmapyadhiṣṭhātṛtvamabhyupagantuṃ yuktam / anekādhiṣṭhānābhyupagame hi teṣāmekābhiprāyaniyamanimittābhāvānna kiñcitkāryamutpadyeta virodhāt / apica ya indriyāṇāmadhiṣṭhātā sa eva bhokteti devatānāṃ bhoktṛtvena svāmitvaṃ śarīra iti na jīvaḥ svāmī syādbhoktā ca / tasmādagnyādyupacāro vāgādiṣu prakāśakatvādinā kenacinnimittena gamayitatavyo natu svarūpeṇāgnyādidevatānāṃ mukhādyanupraveśa iti prāptam / evaṃ prāpte ucyate-nānāvidhāsu tāvacchutiṣu smṛtiṣu ca tatra tatra vāgādiṣvagnyādidevatādhiṣṭhānavagamyate / naca tadasatyāmanupapattau kleśena vyākhyātumucitam / naca svarūpopayogabhedajñānavirahiṇo jīvasyendriyādhiṣṭhātṛtvasaṃbhavaḥ, saṃbhavati tu devatānāmindriyādyārṣeṇa jñānena sākṣātkṛtavatīnāṃ tatsvarūpabhedatadupayogabhedavijñānam / tasmāttāstā eva devatāstattatkaraṇādhiṣṭhātrya iti yuktaṃ na tu jīvaḥ / bhavatu vā jīvo 'pyadhiṣṭhātā tathāpyadoṣaḥ / anekeṣāmadhiṣṭhātaṇāmekaḥ parameśvaro 'sti niyantāntaryāmī tadśādvipratipitsavo 'pi na vipratipattumarhanti / tathā caikavākyatayā na tatkāryotpattipratyūhaḥ / na caitāvatā devatānāmatra śarīre bhoktṛtvam / nahi yantā rathamadhitiṣṭhinnapi tatsādhyavijayāderbhoktāpi tu svāmyeva /

evaṃ devatā adhiṣṭhātryo 'pi na bhoktryastāsāṃ tāvnamātrasya śrutatvāt /
bhoktā tu jīva eva /
naca narādiśarīrocitaṃ duḥkhabahulamupabhogaṃ sukhamapyo devatā arhanti /
tasmāt prāṇānāmadhiṣṭhātryo devatā iti siddham, śeṣamatirohitārtham //14 //

2.4.7.15.

// 15 //

2.4.7.16.

// 16 //

2.4.8.17.

// 16 //

#ta indriyāṇi tadvyapadeśādanyatra śreṣṭhāt# / mā bhūt prāṇo vṛttirindriyāmām / indriyāṇyevāsya jyeṣṭhasya ca prāṇasya vṛttayo bhaviṣyanti / tadbhāvābhāvānuvidhāyibhāvābhāvatvamindriyāṇāṃ śrutyanubhavasiddhaṃ, tathāca prāṇaśabdasyaikasyānyāṭyamanekārtvaṃ na bhaviṣyati / vṛttīnāṃ vṛttimatastattvāntaratvābhāvāt / tattvāntaratve tvindriyāṇāṃ, prāṇaśabdasyānekārthatvaṃ prasajyeta / indriyeṣu lākṣaṇikatvaṃ vā / naca mukhyasaṃbhave lakṣaṇā yuktā ughanyatvāt / naca bhedena vyapadeśo bhedasādhanam 'etasmājjāyate prāṇaḥ' ityādirmanaso 'pīndriyebhyo 'sti bhedena vyapadeśa ityanindriyatvaprasaṅgaḥ / smṛtivaśāttu tasyendriyatve indriyāmāmapi prāṇādbhedena vyapadiṣṭānāmapyasti prāṇasvabhāvatve 'hanta asyaiva rūpamasāma' iti śrutiḥ / tasmādupapatteḥ śruteśca prāṇasyaiva vṛttasya ekādaśendriyāṇi na tattvāntarāṇīti prāptam / evaṃ prāpta ucyate-mukhyāt prāṇāttattvāntarāṇīndriyāmi, tatra tatra bhedena vyapadeśāt / mṛtyuprāptāprāptatvalakṣaṇaviruddhadharmasaṃsargaśruteḥ / arthakriyābhedācca / dehadhāraṇaṃ hi prāṇasya kriyār'thālocanamanane cendriyāṇām / naca tadbhāvābāvānuvidhānaṃ tadvṛttitāmāvahati / dehena vyabhicārāt / prāṇādayo hi dehānvayavyatirekānuvidhāyino naca dehātmanaḥ / yāpi ca prāṇarūpatāmindriyāṇāmabhidadhāti śrutiḥ, tatrāpi paurvāparyālocanāyāṃ bheda eva pratīyata ityuktaṃ bhāṣyakṛtā / tasmādbahuśrutivirodhāt pūrvāparavirodhācca prāṇarūpatābhidhānamindriyāṇāṃ prāṇāyattatayā bhāktaṃ gamayitavyam / manasastvindriyatve smṛteravagate kkacidindriyebhyo bhedenopādānaṃ gobalīvardanyāyena / athavā indriyāṇāṃ vartamānamātraviṣayatvānmanasastu traikālyagocaratvādbhedenābhidhānam / naca prāṇe bhedavyapadeśabāhulyaṃ tathā netuṃ yuktam / prāṇarūpatāśruteśca gatirdarśitā / tathā jyeṣṭhe prāṇaśabdasya mukhyatvādindriyeṣu tatastattvāntareṣu lākṣaṇikaḥ prāṇaśabda iti yuktam / naca mukhyatvānurodhenāvagatabhedayoraikyaṃ yuktaṃ, mā bhūdgaṅgādīnāṃ tīrādibhiraikyamiti / anye tu bhedaśabdādhyayāhārabhiyā bhedaśruteśceti paunaruktyabhiyā ca tacchabdasya cānantaroktaparamārthakatvādanyathā varṇayāñcakruḥ / kimekādaśaiva vāgādaya indriyāṇyāho prāṇo 'pīti viśaye indrasyātmano liṅgamindriyaṃ, tathāca vāgādivatprāṇasyāpīndraliṅgamindriyāmiti vāgādivatprāṇo 'pīndriyamiti prāptam / evaṃ prāpte 'bhidhīyate-indriyāṇi vāgādini śreṣṭhāt prāṇādanyatra / kutaḥ-tenendriyaśabdena teṣāmeva vāgādīnāṃ vyapadeśāt / nahi mukhye prāṇā indriyaśabdo dṛṣṭacaraḥ / indraliṅgatā tu vyutpattimātranimittaṃ yathā gacchatīti gauriti / pravṛttinimittaṃ tu dehādhiṣṭhānatve sati rūpādyālocanakaraṇatvam /

idaṃ cāsya dehādhiṣṭhānatvaṃ yaddehānugrahopaghātābhyāṃ tadanugrahopaghātau /
tathāca nālokasyendriyatvaprasaṅgaḥ /
tasmādrūḍhervāgādaya evendriyāṇi na prāṇa iti siddham /
bāṣyakārīyaṃ tvadhikaraṇaṃ bhedaśruterityādiṣu sūtreṣu neyam //17 //

2.4.8.18.

// 18 //

2.4.8.19.

// 19 //

2.4.9.20.

saṃjñāmūrtikḷptistu trivṛtkurvata upadeśāt / satprakriyāyāṃ 'tatteja aikṣata' ityādinā saṃdarbheṇa tejo 'bannānāṃ sṛṣṭiṃ vidhāyopadiśyate-'seyaṃ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇi' iti / asyārthaḥ-pūrvoktaṃ bahubhavanamīkṣaṇaprayojanamadyāpi sarvathā na niṣpannamiti punarīkṣāṃ kṛtavatī bahubhavanameva prayojanamuddiśya kathaṃ hantedānīmahamimā yathoktāsteja ādyāstisro devatāḥ pūrvasṛṣṭāvubhūtena saṃprati smaraṇasaṃnidhāpitena jīvena prāṇādharaṇakartrātmanānupraviśya buddhyādibhūtamātrāyāmadarśa iva mukhabimbaṃ toya iva candramaso bimbaṃ chāyāmātratayānupraviśya nāma ca rūpaṃ ca te vyākaravāṇi vispaṣṭaṃ karavāṇīdamasya nāmedaṃ ca rūpamiti / tāsāṃ tisṛṇāṃ devatānāṃ trivṛtaṃ trivṛtaṃ tejo 'bannātmanā tryātmikāṃ tryātmikāmekaikāṃ devatāṃ karavāṇīti / tatra saṃśayaḥ-kiṃ jīvakartṛkamidaṃ nāmarūpavyākaraṇamāho parameśvarakartṛkamiti / yadi jīvakartṛkaṃ tataḥ 'ākāśo ha vai nāma nāmarūpayornirvahitā' ityādiśrutivirodhādanadhyavasāyaḥ / atha parameśvarakartṛkaṃ, tato na virodhaḥ / tatra ḍitthaḍavitthādināmakaraṇe ca ghaṭapaṭādirūpakaraṇe ca jīvakartṛtvadarśanādihāpi trivṛtkaraṇe nāmarūpakaraṇe cāsti saṃbhāvanā jīvasya / tathāca yogyatvādanena jīveneti vyākaravāṇīti pradhānakriyayā saṃbadhyate, na tvānantaryādanupraviśyetyanena saṃbadhyate /

pradhānapadārthasaṃbandho hi sākṣātsarveṣāṃ guṇabhūtānāṃ padārthānāmautsargikastādarthyātteṣām / tasya tu kkacitsākṣādasaṃbhavātparamparāśrayaṇaṃ, sākṣātsaṃbhavaśca yogyatayā darśitaḥ / nanu seyaṃ devateti parameśvarakartṛtvaṃ śrūyate /

satyam / prayojakatayā tu tadbhaviṣyati / yathā loke cāreṇāhaṃ parasainyamanupraviśya saṃkalayānīti / yadi punarasya sākṣātkartṛbhāvo bhavedanena jīvenetyanarthakaṃ syāt / nahi jīvasyānyathā karaṇabhāvo bhavitumarhati / prayojakakartustatsākṣātkartā karaṇaṃ bhavati pradhānakriyoddeśena prayojakena prayojyakarturvyāpanāt / tasmādatra jīvasya kartṛtvaṃ nāmarūpavyākaraṇe 'nyatra tu parameśvarasyeti virodhādanadhyavasāya iti prāptam / evaṃ prāpta ucyate-parameśvarasyaivehāpi nāmarūpavyākartṛtvamupadiśyate na tu jīvasya, tasya pradhānakriyāsaṃbandhaṃ pratyayogyatvāt / nanvanyatra ḍitthajavitthādināmaka4maṇi ghaṭaśarāvādirūpakarmaṇi ca kartṛtvadarśanādihāpi yogyatā saṃbhāvyata iti cet / na / nirinadīsamudrādinirmāṇāsāmarthyenārthāpattyabhāvaparicchinnena saṃbhāvanāpabādhanāt / tasmāt parameśvarasyaivātra sākṣātkartṛtvamupadiśyate na jīvasya / anupraviśyetyanena tu saṃnihitenāsya saṃbandho yogyatvāt /

na cānarthakyaṃ trivṛtkaraṇasya bhoktṛjīvārthatayā tadanupraveśābhidhānasyārthavattvāt /
syādetat /
anupraviśya vyākaravāṇīti samānakartṛtve ktvaḥ smaraṇāt praveśanakarturjīvasyaiva vyākartṛtvamupadiśyate 'nyathā tu parameśvarasya vyākartṛtve jīvasya praveṣṭṛtve bhinnakartṛkatvena ktvaḥ prayogo vyāhanyetetyatrāha- #naca jīvo nāmeti# /
atirohitārthamanyat //20 //

2.4.9.21.

#māṃsādi bhaumaṃ yathāśabdamitarayośca# / atra bhāṣyakṛtottarasūtraśeṣatayā sūtrametadviṣayopadarśanaparatayā vyākhyātam / śaṅkānirākaraṇārthatvamapyasya śakyaṃ vaktum / tathāhi-yo 'nnasyāṇiṣṭho bhāgastanmanastejasastu yo 'ṇiṣṭho bāgaḥ sa vāgityatra hi kāṇādānāṃ sāṃkhyānāṃ cāsti vipratipattiḥ / tatra kāṇādā mano nityamācakṣate / sāṃkhyāstvāhaṅkārike vāṅmanase / annabhāgatāvacanaṃ tvasyānnasaṃbandhalakṣaṇārtham / annopabhoge hi manaḥ svasthaṃ bhavati / evaṃ vāco 'pi pāṭavena tejaḥsāmyamabhyūhanīyam / tatredamupatiṣṭhate- #māṃsāditi# / vāṅmanasa iti vaktavye māṃsādyabhidhānaṃ siddhena saha sādhyasyopanyāso dṛṣṭāntalābhāya /

yathā māṃsādi bhaumādyevaṃ vāṅmanase api taijasabhaume ityarthaḥ /
etaduktaṃ bhavati-na tāvadbrahmavyatiriktamasti kiñcinnatyam /
brahmajñānena sarvajñānapratijñāvyāghātāt, bahuśrutivirodhācca nāpyāhaṅkārikam, ahaṅkārasya sāṃkhyābhimatasya tattvasyāprāmāṇikatvāt /
tasmādasati bādhake śrutirāñjasī nānyathā kathañcinnetumuciteti kañciddoṣamityuktaṃ taṃ doṣaṃ darśayannāha pūrvapakṣī- #yadi sarvameva iti# //21 //

2.4.9.22.

#vaiśeṣyāttu tadvādastadvādaḥ# //22 //

2.4.9.22.

tribṛtkaraṇāviśeṣe 'pi yasya ca yatra bhūyastvaṃ tena tasya vyapadeśa ityarthaḥ //22 //

iti śrīmadvācaspatimiśraviracite śrīmadbhagavatpādaśārīrakabhāṣyavibhāge bhāmatyāṃ dvitīyasyādhyāyasya caturthaḥ pādaḥ //4 //

iti śrīmadbrahmasūtraśāṅkarabhāṣye 'virodhākhyo dvitīyo 'dhyāyaḥ ____________________________Adhyāya 3____________________________ /

#atha tṛtīyo 'dhyāyaḥ# /

3.1.1.1.

#tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām# / dvitīyatṛtīyādhyāyayorhetumadbhāvalakṣaṇaṃ saṃbandhaṃ darśayan sukhāvabodhārthamarthasaṃkṣepamāha- #dvitīye 'dhyāya iti# / smṛtinyāyaśrutivirodhaparihāreṇa hi anadhyavasāyalakṣaṇamaprāmāṇyaṃ parihṛtaṃ tathāca niścalīkṛte tārtīyo vicāro bhavatyanyathā tu nirbījatayā na sidhyediti / avāntarasaṃgatiṃ darśayitun #tatra va jīvavyatiriktāni tattvāni jīvopakaraṇāni#cetyuktam / adhyāyārthasaṃkṣepamuktvā pādārthasaṃkṣepamāha- #tatra prathame tāvatpada iti# / tasya prayojanamāha-vairāgya iti / pūrvāparapariśodhanāya bhūmikāmāracayati #-jīvo mukhyaprāṇasaciva iti / karaṇopādānavadbhūtopādānasyāśrutatvāditi# / atra ca karaṇopādānaśrutyaiva bhautikatvāt karaṇānāṃ bhūtopādānasiddherindriyopādānātiriktabhūtavivakṣayādhikaraṇārambhaḥ / yadi bhūtānyādāyāgamiṣyattadā tadapi karaṇopādānadevaśroṣyat / naca śrūyate tasmānna bhūtapariṣvakto raṃhasyapi tu karaṇamātrapariṣvaktaḥ / nahyāgamaikagamyer'the tadabhāvaḥ prameyābhāvaṃ na paricchettumarhati / naca dehāntarārambhānyathānupapattyā bhūtapariṣvaktasya raṃhaṇakalpaneti yuktamityāha- #sulabhāśca sarvatra bhūtamātrā iti / dyuparjanya iti# / iha hi kāyārambhaṇāmagnihotrāpūrvapariṇāmalakṣaṇaṃ śraddhāditvena pañcadhā pravibhajya dyuprabhṛtiṣvagniṣu hetavyatvenopāsanamuttaramārgapratipattisādhanaṃ vivakṣantyāha śrutiḥ-'asau vāva loko gautamāgniḥ' ityādi / atra sāyaṃprātaragnihotrāhuto, hute paya ādisādhane śraddhāpūrvamāhavanīyāgnisamiddhūmārciraṅgāravisphuliṅgabhāvite kartrādikārakabhāvite cāntarikṣaṃ krameṇotkrāmya dyulokaṃ praviśantyau sūkṣmabhūte dravadravyapayaḥprabhṛtyapsaṃbandhādapśabdavācye, śraddhāhetukatvācca śraddhāśabdavācye / tayorāhutyoradhikaraṇamagniranye ca samiddhūmārciraṅgāravisphuliṅgā rūpakatvena nirdiśyante / asau vāva dyuloko gautamāgniḥ / yathāgnihotrādhikaraṇamāhavanīya evaṃ śraddhaśabdavācyāgnihotrāhutipariṇāmāvasthārūpāḥ sūkṣmā yā āpaḥ śraddhābhāvitāstadadhikaraṇaṃ dyulokaḥ / asyāditya eva samit / tena hīddho 'sau dyuloko dīpyate 'taḥ samindhanātsamit tasyādityasya raśmayo dhūmā indhanādivādityādraśmīnāṃ samutthānāt / ahararthiḥ / prakāśasāmānyādādityakāryatvācca / candramā aṅgāraḥ / tadetasminnagnau devā yajamānaprāṇā agnyādirūpā adhidevam / śraddhāṃ juhvati śraddhā coktā / parjanyo vāva gautamāgniḥ parjanyo nāma vṛṣṭyupakaraṇābhimānī devatāviśeṣaḥ / tasya vāyureva samit / vāyunā hi parjanyo 'gniḥ samidhyate, purovātādiprābalye vṛṣṭidarśanāt / abhraṃ dhūmaḥ / dhūkāryatvāt dhūmasādṛśyācca / vidyudarciḥ / prakāśasāmānyāt / aśaniraṅgārāḥ kāṭhinyādvidyutsaṃbandhācca / garjitaṃsa moghānāṃ visphuliṅgāḥ viprakīrṇatāsāmānyāt / tasmindevā yajamānaprāṇā agnirūpāḥ somaṃ rājānaṃ juhvati tasya somasyāhutervarṣaṃ bhavati / etaduktaṃ bhavati-śraddhākhyā āpo dyulokamāhutitvena praviśya candrākāreṇa pariṇatāḥ satyo dvitīye paryāye parjanyāgnau hutā vṛṣṭitvena pariṇamanta iti / 'pṛthivī vāva gautamāgniḥ' tasya pṛthivyākhyasyāgnaiḥ saṃvatsara eva samit / saṃvatsareṇa kālena hi samiddhā bhūmirvrīhyādiniṣpattaye kalpate / ākāśo dhūmaḥ pṛthivyagnerutthita ivākāśo dṛśyate / rātrirarciḥ pṛthivyā śyāmāyā anurūpā śyāmatayā rātriragnerivānurupamarciḥ / diśoṅgārāḥ prage rātrirūpārciḥśamane upaśāntānāṃ prasannānāṃ diśāṃ darśanāt / avāntaradiśo visphuliṅgāḥ kṣudratvasāmyāt / tasminnagnau śraddhāsomapariṇāmakrameṇāgatā apo vṛṣṭirūpeṇa pariṇatā devā juhvati tasyā āhuterannaṃ vrīhiyavādi bhavati / puruṣo vāva gautamāgnistasya vāgeva samit / vācā khalvayaṃ tālvādyaṣṭasthānasthitayā varṇapadavākyābhivyaktikrameṇārthajātaṃ prakāśayan samidhyate / prāṇo dhūmaḥ / dhūmavanmukhānnirgamanāt / jihvārciḥ lohitatvasāmyāt / cakṣuraṅgārāḥ prabhāśrayatvāt / śrotraṃ visphuliṅgāḥ viprakīrṇatvāt / tā evāpaḥ śraddhādipariṇāmakrameṇāgatāḥ vrīhyādirūpeḥ pariṇatā satyaḥ puruṣe 'gnau hutāstāsāṃ pariṇāmo retaḥ saṃbhavati / yoṣā vāva gautamāgniḥ tasyā upastha eva samit / tena hi sā putrādyutpādanāya samidhyate yadupamantrayate sa dhūmaḥ / strīsaṃbhavādupamantraṇasya lomāni vā dhūmaḥ yonirarciḥ lohitatvāt / yadantaḥ karoti maithunaṃ te 'ṅgārāḥ / abhinandāḥ sukhalavā visphuliṅgāḥ, kṣudratvāt /

tasminnetasminnagnau devā reto juhvati tasyā āhutergarbhaḥ saṃbhavati / evaṃ śraddhāsomavarṣānnaretohavakrameṇa yoṣāgniṃ prāpyāpo garbhākhyā bhavanti / tatrāpsamavāyitvādāpaḥ puruṣavacaso bhavanti pañcamyāmāhutāviti / yataḥ pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti tasmādadbhiḥ pariveṣṭito jīvo rahatīti gamyate / etaduktaṃ bhavati-śraddhāśabdavācyā āpa ityagre vakṣyati tāsāṃ trivṛtkatatayā tejo 'nnāvinābhāvenābgrahaṇena tejonnayorapi saṃgraha ityetadapi vakṣyate / yadyapyetāvatāpi bhūtaveṣṭitasya jīvasya raṃhaṇaṃ nāvagamyate tejobannānāṃ pañcamyāmāhutau puruṣavacastvamātraśravaṇāt, tathāpīṣṭādikāriṇāṃ dhūmādinā pitṛyāṇena pathā candralokaprāptikathanaparayā 'ākāśāccandramasameṣa somo rāṭ' iti śrutyā saha 'śraddhāṃ juhvati tasyā āhuteḥ somo rājā saṃbhavati' ityasyāḥ śruteḥ mānatvādgamyate bhūtapariṣvakto raṃhatīti / tathāhi-yā evāpo hutā dvitīyasyāmāhutau somabhāvaṃ gatāstābhireṣa pariṣvakto jīva iṣṭādikārī candrabhūyaṃ gataścandralokaṃ prāpta iti / nanu svatantrā āpaḥ śraddhādikrameṇa somabhāvamāpnuvantu tābhirapariṣvakta eva tu jīvaḥ sendriyamātro gatvā somabhāvamanubhavatu / ko doṣaḥ / ayaṃ doṣaḥ / yataḥ śrutisāmānyātikrama iti / evaṃ hi śrutisāmānyaṃ kalpeta yadi yena rūpeṇa yena ca krameṇāpāṃ somabhāvastenaiva jīvasyāpi somabhāvo bhavet / anyathā tu na śrutisāmānyaṃ syāt / tasmātpariṣvaktāpariṣvaktaraṃhaṇaviśaye śrutisāmānyānurodhena pariṣvaktaraṃhaṇaṃ niścīyate / ato dadhipayaḥprabhṛtayo dravabhūyastvādāpo hutāḥ sūkṣmībhūtā iṣṭādikāriṇamāśritā nondhanena vidhinā dehe hūyamāne hutāḥ satya āhutimapya iṣṭādikāriṇaṃ pariveṣṭya svargaṃ lokaṃ nayantīti / codayati- #nanvanyā śrutiriti# / ayamarthaḥ-evaṃ hi sūkṣmadehapariṣvakto raṃhet yadyasya sthūlaṃ śarīraṃ raṃhato na bhavet / asti tvasya vartamānasthūlaśarīrayoga ādehāntaraprāptestṛṇajalāyukānidarśanena, tasmānnidarśanaśrutivirodhānna sūkṣmadehapariṣvakto raṃhatīti / pariharati- #tatrāpīti# / na tāvatparamātmanaḥ saṃsaraṇasaṃbhavaḥ, tasya nityaśuddhabuddhamuktasvabhāvatvāt / kintu jīvānām / paramātmaiva copādhikalpitāvacchedo jīva ityākhyāyate, tasya ca dehendriyāderupādheḥ pradeśikatvānna tatra san dehāntaraṃ gantumarhati / tasmātsūkṣmadehapariṣvakto raṃhatikarmopasthāpitaḥ pratipattavyaḥ prāptavyo yo dehastadviṣayāyā bhāvanāyā utpādanāyā dīrghībhāvamātraṃ jalūkayopamīyate / sāṃkhyānāṃ kalpanāmāha- #vyāpināṃ karaṇānāmiti# / āhaṅkārikatvātkaraṇānāmahaṅkārasya ca jaganmaṇḍalavyāpitvātkaraṇānāmapi vyāpitetyarthaḥ / bauddhānāṃ kalpanāmāha- #kevalasyaivātmana iti# / ālayavijñānasaṃtāna ātmā tasya vṛttiḥ ṣaṭ pravṛttivijñānāni / paścendriyāṇi tu cakṣurādīni abhinavāni jāyante / kaṇabhukklpanāmāha- #mana eva ceti# /

bhogasthānaṃ bhogāyatanaṃ śarīramabhinavamiti yāvat /
digambarakalpanāmāha- #jīva evotplutyeti# /
ādigrahaṇena lokāyatikānāṃ kalpanāṃ saṃgṛhṇāti /
te hi śarīrātmavādino bhasmībhāvamātmana āhurna kasyacidgamanamiti //1 //

3.1.1.2.

codayati- #nanūdāhṛtābhyāmiti# / atra sūtreṇottaramāha- #tryātmakatvāttu bhūyastvāt# / tejasaḥ kāryamaśitapītāhāraparipākaḥ / apāṃ snehasvedādi / pṛthivyāḥ kāryaṃ gandhādi / yastu gandhasvedapākaprāṇāvakāśadānadarśanāddehasya pāñcabhautikatvaṃ paśyaṃstejobannātmakatvena tryātmakatve na parituṣyati, taṃ pratyāha- #punaśca tryātmaka iti# /

vātapittaśleṣmabhistribhirdhātubhiḥ śarīradhāraṇātmakaistridhātutvāt /
ato na sa deho bhūtāntarāṇi pratyākhyāya kevalābhiradbhirārabdhuṃ śakyate /
abgrahaṇaniyamastarhi kasmādityata āha- #tasmādbhūyastvāpekṣa iti# /
pṛthivīdhātuvarjamitarateja ādyapekṣayā kāryasya śarīrasya lohitādidravabhūyastvāttatkaraṇayoścopādānanimittayordravabhūyastvādapāṃ puruṣavacastvoktirna punarbhūtāntaranirāsārthā //2 //

3.1.1.3.

#prāṇagateśca# /

prāṇānāṃ jīvaddehe sāśrayatvamavagataṃ gacchati jīvaddehe tadanuvidhāyinaḥ prāṇā api gacchantīti dṛṣṭam /
ataḥ ṣāṭkauśikā dehādutkrāmantaḥ kasmiṃścidutkrāmatyutkrāmanti /
sa caiṣāmanuvidheyaḥ sūkṣmo deho bhūtendriyamaya iti gamyate /
nahīndriyamātrāśrayatvameṣāṃ dṛṣṭaṃ yatastanmātrāśrayāṇāṃ gatirupapadyeteti //3 //

3.1.1.4.

#agnyādigatiśruteriti cenna bhāktatvāt# /

śrāvite 'pi spaṣṭe jīvasya prāṇaiḥ saha gamane 'gnyādigatiśaṅkā śrutivirodhotthāpanārthā /
atra hi lomakeśayoroṣadhivanaspatigamanaṃ dṛṣṭavirodhādbhāktaṃ tāvadabhyupeyam /
evaṃ ca tanmadhyapatitatvena teṣāmapi śrutivirodhādbhāktatvamevocitamiti /
bhaktiścopakāranivṛttiruktā //4 //

3.1.1.5.

#prathame 'śravaṇāditi cenna tā eva hyupapatteḥ# / pañcamyāmāhutāvapāṃ puruṣavacastvaprakāre pṛṣṭe prathamāyāmāhutau anapāṃ śraddhāyā hetavyatābhidhānasaṃbhavaddhamanupapannaṃ ca /

nahi yathā paśvādibhyo hṛdayādayo 'vayavā avadāya niṣkṛṣya hūyante, evaṃ śraddhā buddhiprasādalakṣaṇā niṣkraṣṭuṃ vā hotuṃ vā śakyate /
na cāpyevamautsargikī kāraṇānurūpatā kāryasya yujyate /
tasmādbhaktyāyamapsu śraddhāśabdaḥ prayukta iti /
ata eva śrutiḥ 'āpo hātmai' iti //5 //

3.1.1.6.

#aśrutatvāditi cenneṣṭādikāriṇāṃ pratīteḥ# /
asyārthaḥ pūrvamevoktaḥ /
agnihotre ṣaṭsūtkrāntigatipratiṣṭhātṛptipunarāvṛttilokapratyutthāyiṣvagnisamiddhūmārciraṅgāravisphuliṅgeṣu praśnāḥ ṣaṭ, teṣāṃ yaḥ samāhāraḥ ṣaṇṇāṃ sā ṣaṭpraśnī, tasyā nirūpaṇaṃ prativacanam //6 //

3.1.1.7.

sūtrāntaramavatārayituṃ śaṅkate- #kathaṃ punariti / somaṃ rājānamāpyāyasvāpakṣīyasvetyevamenāṃstatra bhakṣayantīti# / kriyāsamabhihāreṇāpyāyanāpakṣayau yathā somasya tathā bhakṣayanti somamayāṃllokānityarthaḥ / ata uttaraṃ paṭhati- #bhāktaṃ vānātmavisttvāttathāhi darśayati# / karmajanitaphalopabhogakartā hyadhikārī na punarupabhogyastasmāccandrasālokyamupagatānāṃ devādibhikṣyatve 'svargakāmo yajeta' iti yāgabhāvanāyaḥ kartrapekṣitopāyatārūpavidhiśrutivirodhādannaśabdo bhoktṛṇāmeva satāṃ devopājīvitāmātreṇa bhākto gamayitavyo na tu carvaṇanigaraṇābhyāṃ mukhya iti / atraivārthe śrutyantaraṃ saṃgacchata ityāha- #tathāhi darśayati# / śrutiranātmavigāmanātmavittvādeva paśuvaddevopabhogyatāṃ na tu carvaṇīyatayā / yathā hi balīvardādayo bhuñjanā api svaphalaṃ svāmino halādivahanenopakurvāṇā bhogyāḥ, evaṃ paramatattvamavidvāṃsa iṣṭādikāriṇa iha dadhipayaḥpuroṭāśādināmuṣmiṃśca loke paricārakatayā devānāmupabhogyā iti śrutyarthaḥ / athavā #anātmavittvāttathāhi darśayati#ityasyānyā vyākhyā / ātmavit pañcāgnividyāvit na ātmavit anātmavit / yo hi pañcāgnividyāṃ na vedaṃ taṃ devā bhakṣayantīti nindyate pañcāgnividyāṃ stotuṃ tasyā eva prakṛtatvāt / tadanenopacārasya projanamuktam /

upacāranimittamanupapattimāha- #tathāhi darśayati# /
śrutirbhoktṛtvam /
#sa somaloke vibhūtimanubhūyeti# /
śeṣamatirohitārtham //7 //

3.1.2.8.

#kṛtātyaye 'nuśayavān iṣṭasmṛtibhyāṃ yathetamanevaṃ ca / yāvatsaṃpātamuṣitveti# / yāvadupabandhāt / #yatkiñceha karotyamiti# / ca yatkiñceha karma kutaṃ tasyāntaṃ prāpyeti śravaṇāt, prāyaṇasya caikapraghaṭṭakena sakalakarmābhivyañjakatvāt / na khalvabhivyaktinimittasya sādhāraṇye 'bhivyaktiniyamo yuktaḥ / phaladānābhimukhīkaraṇaṃ cābhivyaktistasmātsamastameva karma phalamupabhojitavat / svaphalavirodhi ca karma / tasmācchuterupapatteścaṃ niranuśayānāmeva caraṇādācārādavaroho na karmaṇaḥ / ācārakarmaṇī ca śruteḥ prasiddhabhede / yathākārī yathācārī tathā bhavatīti / tathāca ramaṇīyacaraṇāḥ kapūyacaraṇā ityācārameva yoninimittamupadiśati na tu karma / stāṃ vā karmaśīle dve apyaviśeṣeṇānuśayastathāpi yadyapyayamiṣṭāpūrtakārī svayaṃ niranuśaye bhuktabhogatvāttathāpi pitrādigatānuśayavaśāttadvipākān jātyāyurbhogaṃścandralokādavaruhyānubhaviṣyati / smaryate hyanyasya sukṛtaduṣkṛtābhyāmanyasya tatsaṃbandhinastatphalabhāgitā-'patatyardhaśarīreṇa yasya bhāryā surāṃ pibet' ityādi / tathā śrāddhavaiśvānarīyeṣṭyādeḥ pitāputrādigamiphalaśrutiḥ / tasmādyāvatsaṃpātamityupakramānurodhāt 'yat kiñceha karoti' iti ca śrutyantarānusārādramaṇīyacaraṇatvaṃ saṃbandhyantaragatamiṣṭāpūrtakāriṇi bhāktaṃ gamayitavyam / tathāca niranuśayānāmeva bhuktabhogānāmavaroha iti prāpta ucyate-yena karmakalāpena phalamupabhojitaṃ tasminnatīte 'pi sānuśayā eva candramaṇḍalādavarohanti / kutaḥ-dṛṣṭasmṛtibhyām / pratyakṣadṛṣṭā śrutirdṛṣṭaśabdavācyā / smṛtiścopanyastā / athavā dṛṣṭaśabdenoccāvacarūpo bhoga ucyate / ayamabhisaṃdhiḥ-kapūyacaraṇā ramaṇīyacaraṇā ityavarohitāmetadviśeṣaṇam / naca sati mukhyārthasaṃbhave saṃbandhimātreṇopacaritārthatvaṃ nyāṭyam / na copakramavirodhācchutyantaravirodhācca mukhyārthasaṃbhava iti sāṃpratam / dattaphaleṣṭāpūrtakarmāpekṣayāpi yāvatpadasya yatkiñcetipadasya copapatteḥ / nahi 'yāvajjīvamagnihotraṃ juhuyāt' iti yāvajjīvamahāravihārādisamaye 'pi homaṃ vidhatte nāpi madhyāhnādāvapi tu sāyaṃprātaḥkālāpekṣayā / sāyaṃprātaḥkālavidhānasāmarthyāt, kālasya cānupādeyatayānaṅgasyāpi nimittānupraveśāttatraivamiti cet / na / ihāpi ramaṇīyacaraṇā ityādermukhyārthatvānurodhāttadupapatteḥ / tatkimidānīmupasaṃhārānurodhenopakramaḥ saṃkocayitavyaḥ / netyucyate / nahyasāvupasaṃhārānurodhe 'pyasaṃkucadvṛttirupapattumarhati / nahi yāvantaḥ saṃpātā yāvatāṃ vā puṃsāṃ saṃpātāste sarve tatreṣṭādikāriṇā bhogena kṣayaṃ nīyante / puruṣāntarāśrayāṇāṃ karmāśayānāṃ tadbhogena kṣaye 'tiprasaṅgāt / ciropabhuktānāṃ ca karmāśayānāmasatāṃ candramaṇḍalopabhogenāpanayanāt / tathāca svayaṃ saṃkucantī yāvacchutirupasaṃhārānurodhaprāptamapi saṃkocanamanumanyate / etena 'yatkiñceha karoti' ityapi vyākhyātam / api ceṣṭāpūrtakārīha janmani kevalaṃ na tanmātramakārṣīdapi tu godohanenāpaḥ praṇayan paśuphalamapyapūrvaṃ samacaiṣīt / evamaharniśaṃ ca vāṅmanaḥ śarīraceṣṭābhiḥ puṇyāpuṇyamihāmutropabhogyaṃ saṃcitavato na martyalokādibhogyaṃ candraloke bhagyaṃ bhavitumarhati / naca svaphalavirodhino 'nuśayasya ṛte prayāścittādātmajñānādvādattaphalasya dhvaṃsaḥ saṃbhavati / tasmāttenānuśayenāyamanuśayavān parāvartata iti śliṣṭam / na caikabhavikaḥ karmāśaya ityagre bhāṣyakṛdvakṣyati / anye tu sakalakarmakṣaye parāvṛttiśaṅkā nirbījeti manyamānā anyathādhikaraṇaṃ varṇayāñcakrurityāha- #kecittāvadāhuti# / anuśayo 'tra dattaphalasya karmaṇaḥ śeṣa ucyate / tatredamiha vicāryate-kiṃ dattaphalānāmiṣṭāpūrtakarmaṇāmavaśeṣādihāvartante uta tānyupabhogena nirāvaśeṣaṃ kṣapayitvānupabhuktakarmaśādihāvartanta iti / tatreṣṭādīnāṃ bhogena samūlakāṣaṃ kaṣitatvānniranuśayā evānupabhuktakarmavaśādāvartanta iti prāpta ucyate-sānuśayā evāvartanta iti / kutaḥ-dṛṣṭānusārāt / yathā bhāṇḍasthe madhuni sarpiṣi vā kṣālite 'pi bhāṇḍalepakaṃ taccheṣaṃ madhu vā sarpirvā na kṣālayituṃ śakyamiti dṛṣṭamevaṃ tadanusārādetadapi pratipattavyam / na cāvaśeṣamātrāccandramaṇḍale tiṣṭhāsannapi sthātuṃ pārayati / yathā sevako hāstikāśvīyapadātivrātaparivṛto mahārājaṃ sevamānaḥ kālavaśācchatrapādukāvaśeṣo na sevitumarhatīti dṛṣṭaṃ tanmūlā ca laukikī smṛtiriti dṛṣṭasmṛtibhyāṃ sānuśayā evāvartanta iti / tadedaddūṣayati- #na caitaditi# / evakāre prayoktavye ivakāro guḍajihvikayā prayuktaḥ / śabdaikagamyer'the na sāmānyatodṛṣṭānumānāvasara ityarthaḥ / śeṣamatirohitārtham / pūrvapakṣahetumanubhāṣate- #yadapyuktaṃ prāyaṇamiti# / dūṣayati- #tadapyanuśayasadbhāveti# / ramaṇīyacaraṇā kapūyacaraṇā ityādikayānuśayapratipādanaparayā śrutyā viruddhamityarthaḥ / #apicetyādi# / iha janmani hi paryāyeṇa sukhaduḥkhe bhujyamāne dṛśyete / yugapaccedekapraghaṭṭakena prāyaṇena sukhaduḥkhaphalāni karmāṇi vyajyeran / yugapadeva tatphalāni bhujyeran / tasmādupabhogaparyāyadarśanādbalīyasā durbalasyābhibhavaḥ kalpanīyaḥ / evaṃ viruddhajātinimittopabhogaphaleṣvapi karmasu draṣṭavyam / na cābhivyaktaṃ ca karma phalaṃ na datta iti ca saṃbhavati / phalopajanābhimukhyaṃ hi karmaṇāmabhivyaktiḥ /

apica prāṇasyābhivyañjakatve svargarakatatiryagyonigatānāṃ jantūnāṃ tasmiñjanmani karmasvanadhikārānnāpūrvakarmopajanaḥ pūrvakṛtasya kramāśyasya prāyaṇābhivyaktatayā phalopabhogena prakṣayānnāsti teṣāṃ karmāśya iti na te saṃsareyuḥ /
naca mucyerannātmajñānābhāvāditi kaṣṭāṃ batāliṣṭā daśām /
kiñca svasamavetameva prāyamenābhivyajyate 'pūrvaṃ na parasamavetaṃ, yena pitrādigatena karmaṇā varteranniti /
śeṣaṃ sugamam //8 //

3.1.2.9.

#caraṇāditi cennopalakṣaṇārtheti kārṣṇājiniḥ# /
anena niranuśayā evāvarohantīti pūrvapakṣabījaṃ nigūḍhamuddhāṭya nirasyati /
yadyapi 'akrodhaḥ sarvabhūteṣu karmaṇā manasā girā /
anugrahaśca jñānaṃ ca śīlametādvidurbudhāḥ //

' iti smṛteḥ śīlamācāro 'nuśayādbhinnastathāpyānuśayāṅgatayānuśayopalakṣaṇatvaṃ kārṣṇājinirācāryo mene /
tathāca ramaṇīyacaraṇāḥ kapūyacaraṇā ityanenānuśayopalakṣaṇātsiddhaṃ sānuśayānāmevāvarohaṇamiti //9 //

3.1.2.10.

#ānarthakyamiti cenna tadapekṣatvāt# /

'ācārahīnaṃ na punaranti vedāḥ' iti hi smṛtyā vedapadena vedārthamupalakṣayantyā vedārthānuṣṭhānaśeṣatvamācārasyoktaṃ na tu svatantra ācāraḥ phalasya sādhanaṃ, tena vedārthānuṣṭhānopakārakatayācārasya nānarthakyaṃ kratvarthasya /
tadanena samidādivadācārasya kratvarthatvamuktam /
saṃprati snānādivatpuruṣārthatve puruṣasaṃskāratve 'pyadoṣa ityāha- #puruṣārthatve 'pyācārasyeti# /
tadevaṃ caraṇaśabdenācāravācinā sarvo 'nuśayo lakṣita ityuktam //10 //

3.1.2.11.

bādaristu mukhya eva caraṇaśabdaḥ karmaṇītyāha- #sukṛtaduṣkṛte eveti tu bādariḥ# /
brahmaṇaparivrājakanyāyo gobalīvardanyāyaḥ /
śeṣamatirohitārtham //11 //

3.1.3.12.

#aniṣṭādikāriṇāmapi ca śrutam# / 'ye vai ke cāsmāllokātprayanti candramasameva te sarve gacchanti' iti kauṣītakināṃ samāmnānāt, dehārambhasya ca candralokagamanamantareṇānupapatteḥ pañcamyāmāhutāvityāhitisaṃkhyāniyamāt / tathāhi-dyusomavṛṣṭyannaretaḥpariṇāmakrameṇa tā evāpo yoṣidagnau hutāḥ puruṣavacaso bhavantītyaviśeṣeṇa śrutam / na caitanmanuṣyābhiprāyaṃ, kapūyacaraṇāḥ svayonimityamanuṣyasyāpi śravaṇāt / gamanāgamanāya ca devayānapitṛyāṇayoreva mārgayorāmnānāt, pathyantarasyāśruteḥ, 'jāyasva mriyasveti tṛtīyaṃ sthānam' iti ca sthānatvamātreṇāvagamātpathitvenāpratīteścandralokādavatīrṇānāmapi ca tatsthānatvasaṃbhavādasaṃpūreṇa prativacanopapatteḥ,

ananyamārgatayā ca tadbhogavirahiṇāmapi grāmaṃ gacchan vṛkṣamūlānyupasarpatītivatsaṃyamanādiṣu yamavaśyatāyai candralokagamanopapatteḥ, 'na katareṇavacana' ityasyāsaṃpūraṇapratipādanaparatayā mārgadvayaniṣedhaparatvābhāvāt, aniṣṭādikāriṇāmapi candralokagamane prāpte 'bhidhīyate-satyaṃ sthānatayāvagatasya na mārgatvaṃ tathāpi vettha yathāsau mārgo na saṃpūryate ityasya prativacanāvasare mārgadvayaniṣedhapūrvaṃ tṛtīyaṃ sthānamabhivadannasaṃpūraṇāya tatpratipakṣamācakṣīta / yadi punastenaiva mārgeṇāgatya janmamaraṇaprabandhavat sthānamadhyāsīta naitattṛtīyaṃ sthānaṃ bhavet / nahīṣṭādikāriṇaścandramaṇḍalādavaruhya ramaṇīyaṃ ninditāṃ vā yoniṃ pratipadyamānāstṛtīyaṃ sthānaṃ pratipadyante / tatkasya hetoḥ / pitṛyāṇena pathāvarohāt / tadyadi kṣudrajantavo 'pyanenaiva pathāvaroheyuḥ, naitadeṣāṃ janmamaraṇaprabandhavattṛtīyaṃ sthānaṃ bhavet / tato 'vagacchāmaḥ saṃyamanaṃ sapta ca yātanābhūmīryamavaśatayā pratipadyamānā aniṣṭādikāriṇo na candramaṇḍalādavarohantīti / tasmāt 'ye vai ke ca' itīṣṭādikāriviṣayaṃ na sarvaviṣayam / pañcamyāmāhutāviti ca svārthavidhānaparaṃ na punarapañcamyāhutipratiṣedhaparamapi, vākyabhedaprasaṅgāt / saṃyamane tvanubhūyeti sūtreṇāvarohāpādānatayā saṃyamanasyopādānāccandramaṇḍalāpādānaniṣedha āñjasaḥ /

tathāca siddhāntasūtrameva /
pūrvapakṣasūtratve tu śaṅkāntarādhyāhāreṇa kathañcidgamayitavyam /
#jīvajañ#jarāyujam /
#saṃśokajaṃ#saṃsvedajam //12 //

3.1.3.13.

// 13 //

3.1.3.14.

// 14 //

3.1.3.15.

// 15 //

3.1.3.16.

// 16 //

3.1.3.17.

// 17 //

3.1.3.18.

// 18 //

3.1.3.19.

// 19 //

3.1.3.20.

// 20 //

3.1.3.21.

// 21 //

3.1.4.22.

sābhāvyāpattirupapatteḥ / yadyapi yathetamākāśamākāśādvāyumityato na tādātmyaṃ sphuṭamavagamyate tathāpi vāyurbhūtvetyādeḥ sphuṭataraṃ tādātmyāvagamādyathetamākāśamityetadapi tādātmya evāvatiṣṭhate / na cānyasyānyabhāvānupapattiḥ / manuṣyaśarīrasya nandikeśvarasya devadeharūpapariṇāmasmaraṇāddevadehasya ca nahuṣasya tiryaktvasmaraṇāt / tasmānmukhyārthaparityāgena na gauṇī vṛttirāśrayaṇīyā / gauṇyāṃ ca vṛttau lakṣaṇāśabdaḥ prayukto guṇe lakṣaṇāyāḥ saṃbhavāt / yathāhuḥ-'lakṣyamāṇaguṇairyogādvṛtteriṣṭā tu gauṇatā' iti / evaṃ prāpte brūmaḥ-sābhāvyāpattiḥ / samāno bhāvo rūpaṃ yeṣāṃ te sabhāvāsteṣāṃ bhāvaḥ sābhāvyaṃ sārūpyaṃ sādṛśyamiti yāvat / kutaḥ- #upapatteḥ# / etadeva vyatirekamukhena vyācaṣṭe- #nahyanyasyānyabhāvo mukhya upapadyate# / yuktametadyaddevaśarīramajagarabhāvena pariṇamate, devadehasamaye 'jagaraśarīrasyābhāvāt / yadi tu devājagaśarīre samasamaye syātāṃ na devaśarīramajagaraśarīraṃ śilpiśatenāpi kriyate /

nahi dadhipayasī samasamaye parasparātmanī śakye saṃpādayituṃ, tathehāpi sūkṣmaśarīrākāśayoryugapadbhāvānna parasparātmatvaṃ bhavitumarhati /
evaṃ vāṭvādiṣvapi yojyam /
tathāca tadbhāvastatsādṛśyenaupacāriko vyākhyeyaḥ /
nanvākāśabhāvena saṃyogamātraṃ lakṣyatāṃ kiṃ sādṛśyenetyata āha- #vibhutvāccākāśeneti# //22 //

3.1.5.23.

#nāticireṇa viśeṣāt# /
'durniṣprapataram' iti duḥkhena niḥsaraṇaṃ brūte na tu vilambeneti manyate pūrvapakṣī /
vinā sthūlaśarīraṃ na sūkṣmaśarīre duḥkhabhāgīti durniṣprapataraṃ vilambaṃ lakṣayatīti rāddhāntaḥ //23 //

3.1.6.24.

#anyādhiṣṭhiteṣu pūrvavadabhilāpāt# / ākāśasārūpyaṃ vāyudhūmādisaṃparko 'nuśayināmukta ihedānīṃ vrīhiyavā oṣādhivanaspatayastilamāṣā iti jāyanta iti śrūyate / tatra saṃśayaḥ-kimanuśayināṃ bhogādhiṣṭhānaṃ vrīhiyavādayaḥ sthāvarā bhavanti, āhosvit kṣetrajñāntarādhiṣṭhiteṣveṣu saṃsargamātramanubhavantīti / tatra manuṣyo jāyate devo jāyata ityādau prayoge janeḥ śarīraparigrahe prasiddhatvādatrāpi vrīhyādiśarīraparigraha eva janirmukhyārtha iti vrīhyādiśarīrā evānuśayina iti yuktam / naca ramaṇīyacaraṇāḥ kapūyacaraṇā itivat karmaviśeṣāsaṃkīrtanāmāttadabhāve vrīhyādīnāṃ śarīrabhāvābhāvātkṣetrajñānantarādhiṣṭhitānāmeva yatsaṃparkamātramiti sāṃpratam / iṣṭādikāriṇāmiṣṭādikarmasaṃkīrtanāttadabhāve vrīhyādīnāṃ śarīrabhāvābhāvātkṣetrajñāntarādhiṣṭhitānāmeva yatsaṃparkamātramiti sāṃpratam / iṣṭādikāriṇāmiṣṭādikarmasaṃkīrtanādiṣṭādeśca hiṃsādoṣadūṣitatvena sāvadyaphalatayā candralokabhogāntaraṃ sthāvaśarīrabhogyaduḥkhaphalatvasyāpyupapatteḥ / naca 'na hiṃsyātsarvā bhūtāni' iti sāmānyaśāstrasyāgnīṣomīyapaśuhiṃsāviṣayaviśeṣaśāstreṇa bādhanaṃ, sāmānyaśāstrasya hiṃsāmānyadvāreṇa viśeṣopasarpaṇaṃ vilambeneti sākṣādviśeṣaspṛśaḥ śāstracchīghratarapravṛttāddurbalatvāditi sāṃpratam / nahi balavadityeva durbalaṃ bādhate kintu sati virodhe / na cehāsti virodhaḥ, bhinnagocaracāritvāt / 'agnīṣomīyaṃ paśumālabhet ' iti hi kratuprakaraṇe samāmnātaṃ kratvarthatāmasya gamayati na tvapanayati niṣedhāpāditāmasya puruṣaṃ pratyanarthahetutām / tenāstu niṣedhādasya puruṣaṃ pratyanarthahetutā vidheścha kratvarthatā ko virodhaḥ / yathāhuḥ-'yo nāma kratumadhyasthaḥ kalañjādīni bhakṣayet / na kratostatra vaiguṇyaṃ yathā coditasiddhitaḥ' iti / tasmājjanermukhyārthatvādvrīhyādiśarīrā anuśayino jāyanta iti prāpte 'bhidhīyate-bhavedetadevaṃ yadi ramaṇīyacaraṇāḥ kapūyacaraṇā itivadvrīhyādiṣvanuśayavatāṃ kamaviśeṣaḥ kīrtyeta na caitadasti / na ceṣṭādeḥ karmaṇaḥ sthāvaśarīropabhogyaduḥkhaphalaprasavahetubhāvaḥ saṃbhavati, tasya dharmatvena sukhaikahetutvāt /

naca tadgataiyaiḥ paśuhiṃsāyā 'na hiṃsyāt' iti niṣedātkratvarthāyā api duḥkhaphalavatsaṃbhavaḥ / puruṣārthāyā eva na hiṃsyāditi pratiṣedhāt / tathāhi-na hiṃsyāditi niṣedhasya niṣedhyādhīnanirūpaṇatayā yadarthaṃ niṣedhyaṃ tadartha eva niṣedho vijñāyate / na caitat 'nānṛtaṃ vadet' 'na tau paśau karoti' itivatkasyacitprakaraṇe samāmnātaṃ yenānṛtatavadanavadasya niṣedhasya kratvarthate niṣedho 'pi kratvarthaḥ syāt / paśau niṣiddhayorājyabhāgayoḥ kratvarthatvena niṣedhasyāpi kratvarthatvaṃ bhavet / evaṃ hi satyājyabhāragaritairapyaṅgāntarairājyabhāgasādhyaḥ kratūpakāro vijñāyate / tasmādanārabhyādhītena na hiṃsyādityanenābhihitasya vidhyupahitasya puruṣavyāpārasya vidhivibhaktivirodhātprakṛtyarthahiṃsākarmabhāvyatparityāgena puruṣārtha eva bhāvyo 'vatiṣṭhate / ākhyātānabhihitasyāpi puruṣasya kartṛvyāpārābhidhānadvāreṇopasthāpitatvāt / kevalaṃ tasya rāgataḥ prāptatvāttadanuvādena nañarthaṃ vidhirupasaṃkrāmati, tena puruṣārtho niṣedhya iti tadadhīnanirūpaṇo niṣedho 'pi puruṣārtho bhavati / tathā cāyamarthaḥ saṃpadyate-yatpuruṣārthaṃ hananaṃ tanna kuryāditi / kratvarthasyāpi na niṣedhe hiṃsāyāḥ kratūpakārakatvamapi kalpyate / naca dṛṣṭe puruṣokārakatve pratyarthini sati tatkalpanāspadam / naca svātantryapāratantrye sati saṃyogapṛthaktve svādiratādivadekatra saṃbhavataḥ / tasmātpuruṣārthapratiṣedho na kratvarthamapyāskandatīti śuddhasukhaphalatvameveṣṭādīnāṃ na sthāvaśarīropabhogyaduḥkhaphalatvamapīti / ākāśādiṣviva karmavyāpāramantareṇābhilāpāt / anuśayināṃ vrīhyādisaṃyogamātraṃ na tu dehatvamiti / ayamevārtha utsargāpavādakathanenopalakṣitaḥ / #apica mukhye 'nuśayināṃ vrīhyādijanmanīti# /

vrīhyādibhāvamāpannāḥ khalvanuśayinaḥ puruṣairupabhuktā retaḥ sigbhāvamanubhavantī śrūyate /
tadetadvrīhyādidehatve 'nuśayināṃ nopapadyate /
vrīhyādidehatve hi vrīhyādiṣu lūneṣvavahantinā phalīkṛteṣu ca vrīhyādidehavināśādanuśayinaḥ pravaseyuriti kathamanuśayināṃ retaḥsigbhāvaḥ saṃsargamātre tu saṃsargiṣu vrīhyādiṣu naṣṭeṣvapi na saṃsargiṇo 'nuśayinaḥ pravaseyuriti retaḥsigbhāva upapadyate /
śeṣamuktam //24 //

3.1.6.25.

// 25 //

3.1.6.26.

#retaḥsigyogo 'tha# /
sadyo jāto hi bālo na retaḥ sigbhavatyapi tu cirajātaḥ prauḍhayauvanaḥ, tasmādapi saṃsargamātramiti gamyate //26 //

3.1.6.27.

tatkimidānīṃ sarvatraivānuśayināṃ saṃsargamātraṃ tathāca ramaṇīyacaraṇā ityādiṣu tathābhāva āpadyeteti netyāha- #yoneḥ śarīram# /
sugamam //27 //

iti śrīvācaspatimiśraviracite śārīkamīmāṃsābhāṣyavibhāge bhāmatyāṃ tṛtīyasyādhyāyasya prathamaḥ pādaḥ //

iti tṛtīyādhyāyasya gatyāgaticintayā vairāgyanirūpaṇākhyaḥ prathamaḥ pādaḥ #tṛtīyādhyāye dvitīyaḥ pādaḥ#

#saṃdhye sṛṣṭirāha hi# //1 //

3.2.1.1.

idānīṃ tu tasyaiva jīvasyāvasthābhedaḥ svayañjyotiṣṭvasiddhyartha prapañcayate- #kiṃ prabodha iva svapne 'pi pāramārthikī sṛṣṭirāhosvinmāyāmayīti# /
yadyapi brahmaṇo 'nyasyānirvācyatayā jāgratsvapnāvasthāgatayorubhayorapi sargayormāyamayatvaṃ tathāpi yathā jāgratsṛṣṭirbrahmātmabhāvasākṣātkārātprāganuvartate /
brahmātmabhāvasākṣātkārāttu nivartate /
evaṃ kiṃ svapnasṛṣṭirāhosvit pratidinameva nivartata iti vimarśārthaḥ //

#dvayoḥ#ihalokaparalokasthānayoḥ / saṃdhau bhavaṃ saṃdhyam / aihalaukikacakṣurādyavyāpārādrūpādisākṣātkāropajananādanaihalaukikaṃ pāralaukikendriyādivyāpārasya ca bhaviṣyato 'pratyupannatvena na pāralaukikam / naca na rūpādisākṣātkāro 'sti svapnadṛśaḥ /

tasmādubhayorlokayorasyāntarālatvamiti brahmātmabhāvasākṣātkārātprāk tathyarūpaiva sṛṣṭirbhavitumarhati / ayamabhisaṃdhiḥ-iha hi sarvāṇyeva mithyājñānānyudāharaṇaṃ teṣāṃ satyatvaṃ pratijñāyate / prakṛtopayogitayā tu svapnajñānamudāhṛtam / jñānaṃ yamarthamavabodhayati sa tathaiveti yuktam / tathābhāvasya jñānārohāt / atathātvasya tvapratīyamānasya tathābhāvaprameyavirodhena kalpanāspadatvāt bādhakapratyayādatathātvamiti cet / na / tasya bādhakatvāsiddheḥ / samānagocare hi viruddhārthopasaṃhāriṇī jñāne virudhyate / balavadabalavattvāniścayācca bādhyabādhakabhāvaṃ pratipadyete / na ceha samānaviṣayatvaṃ, kālabhedena vyavasthopapatteḥ / yathāhi kṣīraṃ dṛṣṭaṃ kālāntare dadhi bhavati, evaṃ rajataṃ dṛṣṭaṃ kālāntare śuktirbhavet / nānārūpaṃ vā tadvastu / yadyasya tīvrātapaklāntisahitaṃ cakṣuḥ sa tasya rajatarūpatāṃ gṛhṇāti / yasya tu kevalamālokamātropakṛtaṃ, sa tasyaiva śuktirūpatāṃ gṛhṇāti / evamutpalamapi nīlalohitaṃ divā saurībhirbhābhirabhivyaktaṃ nīlatayā gṛhyate / pradīpābhivyaktaṃ tu naktaṃ lohitatayā / evamasatyāṃ nidrāyāṃ sato 'pi rathādīnna gṛhṇāti nidrāṇastu gṛhṇātīti sāmagrībhedādvā kālabhedādvā virodhābhāvaḥ / nāpi pūrvottarayorbalavadabalavattvanirṇayaḥ / dvayorapi svagocaracāritayā samānatvena vinigamanāhetorabhāvāt / tasmādapyavaśyamavirodho vyavasthāpanīyaḥ / tatsiddhametat / vivādāspadaṃ pratyayāḥ, samyañcaḥ, pratyayatvāt, jāgratstambhādipratyayavaditi / imamarthaṃ śrutirapi darśayati-'atha rathān rathayogān pathaḥ sṛjate' iti / naca 'na tatra rathā na rathayogā na canthāno bhavanti' iti virodhādupacaritārthāṃ sṛjata iti śrutirvyākhyeyā / sṛjata iti hi śruterbahuśrutisaṃvādātpramāṇāntarasaṃvādācca balīyastvena tadanuguṇatayā na tatra rathā ityasyā bhāktatvena vyākhyānāt / jāgradavasthādarśanayogyā na santi na tu rathā na santīti / ata eva kartṛśrutiḥ śākhāntaraśrutirudāhṛtā / prājñakartṛkatvāccāsya pāramārthikatvaṃ viyadādisargavat / naca jīvakartṛkatvānna prājñakartṛkatvamiti sāṃpratam / 'anyatra dharmādanyatrādharmāt' iti prājñasyaiva prakṛtatvāt / jīvakartṛkatve 'pi ca prājñadabhedena jīvasya prājñatvāt /

apica jāgratpratyayasaṃvādavanto 'pi svapnapratyayāḥ keciddṛśyante /
tadyathā svapne śuklāmbaradharaḥ śuklamālyānulepano brāhmaṇāyanaḥ priyavrataṃ pratyāha-priyavrata, pañcame 'hani prātarevorvarāprāyabhūmidānena narapatistvāṃ mānayiṣyatīti /
sa ca jāgrattathātmano mānamanubhūya svapnapratyayaṃ satyamabhimanyate /
tasmātsaṃdhye pāramārthikī sṛṣṭiḥ //1 //

3.2.1.2.

// 2 //

3.2.1.3.

iti prāpte ucyate- #māyāmātraṃ tu kātsnaryenānabhivyaktasvarūpatvāt# / idamatrakūtam / na tāvat kṣīrasyeva dadhi rajatasya pariṇāmaḥ śuktiḥ saṃbhavati / nahi jātvīśvaragṛhe cirasthitānyapi rajatabhājanāni śuktibhāvamanubhavanti dṛśyante / na cetarasya rajatānubhavasamaye 'nyo 'nākulendriyo na tasya śuktibhāvamanubhavati pratyeti ca / na cobhayarūpaṃ vastu / sāmagrībhedāttu kadācidasya toyabhāvo 'nubhūyate kadācinmarīciteti sāṃpratam / pāramārthike hāsya toyabhāve tatsādhyāmudānyopaśamalakṣaṇārthakriyāṃ kuryānmarīcisādhyāmapi rūpaprakāśalakṣaṇām / na marīcibhiḥ kasyacittṛṣṇaja udanyopaśāmyati / naca toyameva dvividhamudanyopaśamanamatadupaśamanamiti yuktam / tadarthakriyākāritvavyāptaṃ toyatvaṃ mātrayāpi tāmakurvattoyameva na syāt / apica toyapratyayasamīcīnatvāyāsya dvaividhyamabhyupeyate taccābhyupagame 'pi na seddhumarhati / tathāhi-asamarthavidhāpāti toyametaditi manvāno na tṛṣṇayāpi marīcitoyamabhidhāvet yathā marīcīnanubhavan / athāśaktamabhimanyamāno 'bhidhāvati / kimaparāddhaṃ marīciṣu toyaviparyāsena sarvajanīnena yattamatilaṅghya viparyāsāntaraṃ kalpyate / naca kṣīradadhipratyayavadācāryamātulabrāhmaṇapratyayavadvā toyamarīcivijñāne samuccitāvagāhinīsa svānubhavātparasparaviruddhayorbādhyabādhakabhāvāvabhāsanāt / tatrāpi rajatajñānaṃ pūrvamutpannaṃ bādhyamuttaraṃ tu bādhakaṃ śuktijñānaṃ prāptipūrvakatvātpratiṣedhasya / rajatajñānātprākprāpakābhāvena śukteraprāptāyāḥ pratiṣedhasaṃbhavātpūrvajñānaprāptaṃ tu rajataṃ śuktijñānamapabadhitumarhati / tadapabādhātmakaṃ ca svānubhavādavasīyate / yathāhuḥ-'āgāmitvādabādhitvā paraṃ pūrvaṃ hi jāyate / pūrvaṃ punarabādhitvā paraṃ notpadyate kkacit' / naca vartamānarajatāvabhāsi jñānaṃ bhaviṣyattāmasyāgocarayanna bhaviṣyatā svasamayavartinīṃ śuktiṃ gocarayatā pratyayena bādhyate, kālabhedena virodhābhāvāditi yuktam / mā nāmāsya jñāsītpratyakṣaṃ bhaviṣyattāṃ tatpṛṣṭhabhāvi tvanumānamupakārabhāvahetumivāsati vināśapratyayopanipāte sthemānamākalayati / asati vināśapratyayopanipāte rajatamidaṃ sthiraṃ rajatatvādanubhūtapratyabhijñātarajatavat /

tathāca rajatagocaraṃ pratyakṣaṃ vastutaḥ sthirameva rajataṃ gocarayet /
tathāca bhaviṣyacchuktikājñānakālaṃ, rajataṃ vyāpnuyāditi virodhācchuktijñānena bādhyate /
yathāhaḥ-'rajate gṛhyamāṇaṃ hi cirasthāyīti gṛhyate /
bhaviṣyacchuktikājñānakālaṃ vyāpnoti tena tat //

' iti / pratyakṣeṇa cirasthāyīti gṛhyata iti kecidvyācakṣate / tadayuktam / yadi cirasthāyitvaṃ yogyatā na sā pratyakṣagocaraḥ śakteratīndriyatvāt / atha kālāntaravyāpitvaṃ, tadapyayuktaṃ, kālāntareṇa bhaviṣyatendriyasya saṃyogāyogāttadupahitasīmno vyāpitvasyātīndriyatvāt / naca pratyabhijñāpratyayavadatrāsti saṃskāraḥ yenāvartamānamapyākalayet / tasmādatyantābhyāsavaśena pratyakṣānantaraṃ śīgratarotpannavinaśyadavasthānumānasahitapratyakṣābhiprāyemeva cirasthāyīti gṛhyata iti mantavyam / ata evaitatsūkṣmataraṃ kālavyavadhānamavivecayantaḥ saugatāḥ prāhuḥ, dvividho hi viṣayaḥ pratyakṣasya grāhyaścādhyavaseyaśca / grāhyakṣaṇa ekaḥ svalakṣaṇo 'dhyavaseyaśca / grāhyakṣaṇa ekaḥ slakṣaṇo 'dhyavaseyaśca saṃtāna iti / etena svapnapratyayo mithyātvena vyākhyātaḥ / yattu satyaṃ svapnadarśanamuktaṃ tatrāpyākhyātrā brāhmaṇāyanenākhyāte saṃvādābhāvāt /

priyavratasyākhyātasaṃvādastu kākatālīyo na svapnajñānaṃ pramāṇayitumarhati /
tādṛśasyaiva bahulaṃ visaṃvādadarśadarśitaśca visaṃvādo bhāṣyakṛtā kātsnryenānabhivyaktiṃ vivṛṇvatā /
#rajanyāṃ supta iti# /
rajanīsamaye 'pi hi bhāratādvarṣāntare ketumālādau vāsaro bhavatīti bhārate varṣa ityuktam //3 //

3.2.1.4.

#sūcakaśca hi śruterācakṣate ca tadvidaḥ# / darśanaṃ sūcakaṃ tacca svarūpeṇa sat / asattu dṛśyam / ata eva strīdarśanasvarūpasādhyāścaramadhātuvisargādayo jāgradavasthāyāmanuvartante /

strīsādhyāstu mālyavilepanadantakṣatādayo nānuvartante /
#na cāsmābhiḥ svapne 'pi prājñavyāpāra iti# /
prājñavyāpāratvena pāramārthikatvānumānaṃ pratyakṣeṇa bādhakapratyayena virudhyamānaṃ nātmānaṃ labhata iti bhāvaḥ /
bandhamokṣayorāntarālikaṃ tṛtīyamaiśvaryamiti //4 //

3.2.1.5.

#parāmidhyānāttu tirohitaṃ tato hyasya bandhaviparyayau /
dehayogādvā so 'pi#iti sūtradvayaṃ kṛtopapādanamasmābhiḥ prathamasūtre /
nigadavyākhyātaṃ caitayorbhāṣyamiti //5 //

3.2.1.6.

// 6 //

3.2.2.7.

#tadabhāvo nāḍīṣu tacchuterātmani ca# / iha hi nāḍīpuritatparamātmāno jīvasya suṣuptāvasthāyāṃ sthānatvena śrūyante / tatra kimeṣāṃ sthānānāṃ vikalpa āhosvitsamuccayaḥ / kimato yadyevam / etadato bhavati / yadā nāḍyo vā purītadvā suṣuptasthānaṃ tadā viparītagrahaṇanivṛttāvapi na jīvasya paramātmabhāva iti / avidyānivṛttāvapi jīvasya paramātmabhāvāya kāraṇāntaramapekṣitavyaṃ tacca karmaiva na tu tattajñānaṃ viparītajñānanivṛttimātreṇa tasyopayogāt, viparītajñānanivṛtteśca vināpi tattvajñānaṃ suṣuptāvapi saṃbhavāt / tataśca karmaṇaivāpavargo na jñānena / yathāhuḥ-'karmaṇaiva tu saṃsiddhimāsthitā janakādayaḥ' iti / ata tu paramātmaiva nāḍīpurītasmṛtidvārā suṣuptisthānaṃ tato viparītajñānanivṛtterasti mātrayā paramātmabhāva upayogaḥ / tayā hi tāvadeṣa jīvastadavasthāno bhavati kevalam / tattvajñānābhāvena samūlakāṣamavidyāyā akāṣājjāgratsvapnalakṣaṇaṃ jīvasya vyutthānaṃ bhavati / tasmātprayojanavatyeṣā vicāraṇeti / kiṃ tāvaprāptaṃ, nāḍīpurītatparamātmasu sthāneṣu suṣuptasya jīvasya nilayaṃ prati vikalpaḥ / yathā bahuṣu prāsādeṣveko narendraḥ kadācitkkacinnilīyate kadācitkkacidevameko jīvaḥ kadācinnāḍīṣu kadācitpurītati kadācidbrahmaṇīti / yathā nirapekṣā vrīhiyavāḥ kratusādhanībhūtapuroḍāśaprakṛtitayā śrutā ekārthā vikalpyante, evaṃ saptamīśrutyā vāyatanaśrutyā vekanilayanārthāḥ parasparānapekṣā nāḍyadayo 'pi vikalpamarhanti / yatrāpi nāḍībhiḥ pratyavasṛpya purītati śeta iti nāḍība3hmaṇorādhārayoḥ samuccayaśravaṇam / prāṇaśabdaṃ ca brahma 'athāsmin prāṇe brahmaṇi sa jīva ekadhā bhavati' nnirapekṣayoravedhāratvam / iyāṃstu viśeṣaḥ / kadācinnāḍya evādhāraḥ kadācinnāḍībhiḥ saṃcaramāṇasya purītadeva / evaṃ tābhireva saṃcaramāṇasya kadācidbrahmaivādhāra iti siddhamādhāratve nāḍīpurītatparamātmanāmanapekṣatvam / tathāca vikalpo vrīhiyavavadbṛhadrathantaravadveti prāptam / prāpte 'bhidhīyate-jīvaḥ samuccayenaivaitāni nāḍyādīni svāpāyopaiti na vikalpena / ayamabhisaṃdhiḥ-nityavadāmnātānāṃ yatpākṣikatvaṃ nāma tadgatyantarābhāve kalpyate / yathāhuḥ-'evameṣo 'ṣṭadoṣo 'pi yadvrīhiyavavākyayoḥ / vikalpa āśritastatra gatiranyā na vidyate' iti / prakṛtakratusādhanībhūtapuroḍāśadravyaprakṛtitayā hi parasparānapekṣau vrīhiyavau vihitauśakrutaścaitau pratyekaṃ puroḍāśamabhinirvartayitum / tatra yadi miśrābhyāṃ puroḍāśo 'bhinirvartyeta parasparānapekṣavrīhiyavavidhātṛṇī ubhe api śāstre bādhyeyātām / na caitau prayogavacanaḥ samuccatumarhati / sa hi yathā vihitānyaṅgānyabhisamīkṣya pravartamāno naitānyanyathayitaṃ śakroti / miśraṇe cānyathātvameteṣām / na cāṅgānurodhena pradhānābhyāso 'gosave ubhe kuryāt' itivadyuktaḥ / aśruto hyatra pradhānābhyāso 'ṅgānurodhena ca so 'nyāyyaḥ / na cāṅgabhūtaindravāyavādigrahānurodhena yathā pradhānasya somayāgasyāvṛttirevamatrāpīti yuktam / 'somenayajeta' iti hi tatrāpūrvayāgavidhiḥ / tatra ca daśamuṣṭiparimitasya somadravyasya 'somamabhiṣuṇoti', 'somamabhiplāvayati' iti ca vākyāntarānulocanayā rasadvāreṇa yāgasādhanībhūtasyendravāyvādyuddeśena prādeśamātreṣūrdhvapātreṣu grahaṇāni pṛthakprakalpanāni saṃskārā vidhīyante, natu somayāgoddeśenendravāyvādayo devatāścodyante, yena tāsāṃ yāganiṣpattilakṣaṇaikārthatvena vikalpaḥ syāt / naca prādeśamātramekaikamūrdhvapātraṃ daśamuṣṭiparimitasomarasagrahaṇāya kalpate, yena tulyārtatayā grahaṇāni vikalperan / naca yāvanmātramekamūrdhvapātraṃ vyāpnoti tāvanmātraṃ gṛhītvā pariśaṣṭaṃ tyajyeteti yujyate / daśamuṣṭiparimitopādānasyādṛṣṭārthatvaprasaṅgāt / evaṃ taddṛṣṭārthaṃ bhavedyadi tatsarvaṃ yāga upayujyeta / naca dṛṣṭe saṃbhavatyadṛṣṭakalpanā nyāyyā / tasmātsakalasya somarasasya yāgaśeṣatvena saṃskārārhatvādekaikena ca grahamena sakalasya saṃskartṛmaśakyatvāttadavayavasyaikena saṃskāre 'vayavāntarasya grahaṇāntareṇa saṃskāra iti kāryabhedādgrahaṇāni samuccīyeran / ata eva samuccayadarśanaṃ 'daśautānadhvaryuḥ prātaḥ savane grahan gṛhṇāti' iti / samuccaye ca sati kramo 'pyupapadyate / 'āśvino daśamo gṛhyate tṛtīyo hūyate' / tathaiva 'aindravāyavāgrāngrahāngṛhṇāti' iti / teṣāṃ ca samuccaye sati yāvadyaduddeśena gṛhītaṃ tāvattasyai devatāyai tyaktavyamityarthādyāgasyāvṛttyā bhavativyam / yadi punaḥ pṛthakkṛtānyapyekīkṛtya kāñcana devatāmuddiśya tyajeran, pṛthakkaraṇāni ca devatoddeśāścādṛṣṭārthā bhaveyuḥ / naca dṛṣṭe saṃbhavatyadṛṣṭakalpanā nyāyyetyuktam / tasmāttatra samuccayasyāvaśyaṃbhāvityādguṇānurodhenāpi pradhānābhyāsa āsthīyate / iha tvabhyāsakalpanāpramāṇābhāvātpuroḍāśadravyasya cāniyamena prakṛtidravye yasminkasmiṃścitprāpte ekaikā parasparānapekṣā vrīhiśrutiryavaśrutiśca niyāmikaikārtatayā vikalpamarhataḥ / na tu nāḍīpurītatparamātmanāmanyonyānapekṣaṇāmekanilayanārthasaṃbhavo yena vikalpo bhavet / nahyekavibhaktinirdeśamātreṇaikārthatā bhavati samuccitānāmapyekavibhaktinirdeśadarśanāt / paryaṅke śete prasāde śeta iti / tasmādekavibhaktinirdeśasyānaikāntikatvādanyato vinigamanā vaktavyā / sā coktā bhāṣyakṛtā- #yatrāpi nirapekṣā iva nāḍīḥ#

#suptisthānatvena śrāvayatītyādinā# / sāpekṣaśrutyanurodhena nirapekṣaśrutirnetavyetyarthaḥ / śeṣamatirohitārtham / nanu yadi brahmaiva nilayanasthānaṃ tāvanmātramucyatāṃ kṛtaṃ nāḍyupanyāsenetyata āha- #apicātreti# / apiceti / samuccaye na vikalpe / etadupapattisahitā pūrvopapattirarthasādhinīti / mārgopadeśopayuktānāṃ nāḍīnāṃ stutyarthamatra nāḍīsaṃkīrtanamityarthaḥ / pittenābhivyāptakaraṇo na bāhyānviṣayānvedeti taddvārā sukhaduḥkhābhāvena tatkāraṇapāṣmāsparśena nāḍīstutiḥ / yadā tu tejo brahma tadā sugamam / apica #nāḍyaḥ purītadvā jīvasyopādhyādhāra eva bhavatīti# / ayamarthaḥ-abhyupetya jīvasyādheyatvamidamuktam / paramārthatastu na jīvasyādheyatvamasti / tathāhi-nāḍyaḥ purītadvā jīvasyopādhīnāṃ karaṇānāmāśrayo jīvastu brāhmāvyatirekātsvamahipratiṣṭhaḥ / na cāpi brahma jīvasyādhāraḥ, tādātmyāt / vikalpa tu vyatirekaṃ brahmaṇa ādhāratvamucyate jīvaṃ prati / tathāca suṣuptāvasthāyāmupādhīnāmasamudācārājjīvasya brahmātmatvameva brahmādhāratvaṃ na tu nāḍīpurītādhāratvam / tadupādhikaraṇamātrādhāratayā tu suṣuptadaśārambhāya jīvasya nāḍīpurītadādhāratvamityatulyārthatayā na vikalpa iti / apica na kadācijjīvasyeti / autsagikaṃ brahmasvarūpatvaṃ jīvasyāsati jāgratsvapnadaśārūpe 'pavāde suṣuptavasthāyāṃ nānyathayituṃ śakyamityarthaḥ / apica ye 'pi sthānavikalpamāsthiṣacata tairapi viśeṣavijñānopaśamalakṣaṇā suṣuptyavasthāṅgīkartavyā / na ceyamātmatādātmyaṃ vinā nāḍyādiṣu paramātmavyatirikteṣu sthāneṣūpapadyate / tatra hi sthito 'yaṃ jīva ātmavyatirekābhimānī sannavaśyaṃ viśeṣajñānavān bhavet / tathāhi śrutiḥ-'yatra vā anyadiva syāttatrānye 'nyatpaśyet' iti / ātmasthānatve tvadoḥ / 'yatra tvasya sarvamātmaivābhūtatkena kaṃ paśyedvijānīyāt' iti śruteḥ / tasmādapyātmasthānavasya dvāraṃ nāḍyādītyāha- #apica sthānavikalpābhyupagame 'pīti# / atra codayati- #nanu bhedaviṣayasyāpīti# / bhidyata iti bhedaḥ / bhidyamānasyāpi viṣayasyetyarthaḥ / pariharati- #bāḍhamevaṃ syāditi# / na tāvajjīvasyāsti svataḥparicchedastasya brahmātmatvena vibhutvāt / aupādhike tu paricchede yatropādhisaṃnihitastanmātraṃ na jānīyānna tu sarvam / nahyasaṃnidhānātsumerumavidvān devadattaḥ saṃnihitamapi na veda /

tasmātsarvaviśeṣavijñānapratyastamayīṃ suṣuptiṃ na samapradhānatayāganyedivaditi vadanvikalpamapyapākaroti- #naca vayamiheti# /

svādhyāyādhyayanavidhyāpāditupuruṣārthatvasya vedarāśerekenāpi varṇena nāpuruṣārthena bhavituṃ yuktam /
naca suṣuptāvasthāyāṃ jīvasya svarūpeṇa nāḍyādisthānatvapratipādena kiñcitprayojanaṃ brahmabhūyapratipādena tvasti /
tasmānna samapradhānabhāvena samuccayo nāpi vikalpa iti bhāvaḥ /
nītārthamanyat //7 //

3.2.2.8.

// 8 //

3.2.3.9.

#sa eva tu karmānusmṛtiśabdavidhibhyaḥ# / yadyapīśvarādibhinno jīvastathāpyupādhyavacchedena bhedaṃ vivakṣitvādhikaraṇāntarārambhaḥ / sa eveti duḥsaṃpādamiti / sa vānyo veti īśvaro veti saṃbhavamātreṇopanyāsaḥ / nahi tasya śuddhamuktasvabhāvasyāvidyākṛtavyutthānasaṃbhavaḥ / ata eva vimarśāvasare 'syānupanyāsaḥ / yadvi dvyahādinirvartanīyamekasya puṃsaścoditaṃ karma tasya pūrvedyuranuṣṭhitasyāsti smṛtiriti vakyavye 'nuḥ pratyabhijñānasūcanārthaḥ / ata eva so 'hamasmītyuktam / #punaḥ pratinyāyaṃ pratiyonyādravatīti# / ayanaṃ āyaḥ niyamena gamanaṃ nyāyaḥ / jīvaḥ pratinyāyaṃ saṃprasāde suṣuptāvasthāyāṃ buddhāntāyādravati āgacchati pratiyoni / yohi vyāghrayoniḥ suṣupto buddhāntamāgacchan sa vyāghra eva bhavati na jātyantaram / tadidamuktam- #na iha vyāghro vā siṃho veti / atha tatra supta utiṣṭhediti# / yo hi jīvaḥ suptaḥ sa śarīrāntaraṃ uttiṣṭhati śarīrāntaragatastu suptajīvasaṃbandhini śarīra uttiṣṭhati, tataśca na śarīrāntare vyavahāralopa ityarthaḥ / #apica na jīvo nāma kaścitparasmādanya iti# / yathā ghacākāśo nāma na paramākāśādanyaḥ / atha cānya iva yāvaddhaṭamanuvartate /

na cāsau durvivecastadupādherghacaṭasya viviktatvāt /
evamanādyanirvacanīyāvidyopadhānabhedopādhikalpito jīvo na vastutaḥ paramātmano bhidyate tadupādyudbhavābhibhavābhyāṃ codbhūta ivābhibhūta iva pratīyate /
tataśca suṣuptādāvapi abhibhūta iva jāgradavasthādiṣudbhūta iva /
tasya cāvidyātadvāsanopādheranāditayā kāryakāraṇabhāvena pravahataḥ suvivecatayā tadupahito jīvaḥ suviveca iti //9 //

3.2.4.10.

#sugdher'dhasaṃpattiḥ pariśeṣāt# / viśeṣavijñānābhāvānmūrcchā jāgarasvapnāvasthābhyāṃ bhidyate punarutthānācca maraṇāvasthāyāḥ / ataḥ suṣuptireva mūrcchā viśeṣajñānābhāvāviśeṣāt / cirānucchvāsavepathuprabhṛtayastu supteravāntaraprabhedāḥ /

tadyathā kaścitsuptotthitaḥ prāha sukhamahamasvāpsaṃ laghūni me gātrāṇi prasannaṃ me mana iti, kaścitpunarduḥkhasamasvāpsaṃ gurūṇi me gātrāṇi bhramatyanavasthitaṃ me mana iti / na caitāvatā suṣuptirbhidyate / tathā vikārāntare 'pi mūrcchā na suṣupterbhidyate / tasmāllokaprasiddhyabhāvānneyaṃ pcamyavastheti prāptam / evaṃ prāpta ucyate-yadyapi viśeṣavijñānopaśamena mohasuṣuptayoḥ sāmyaṃ tathāpi naikyam / nahi viśeṣavijñānasadbhāvasāmyamātreṇa svapnajāgarayorabhedaḥ / bāhyendriyavyāpārabhāvābhāvābhyāṃ tu bhede tayoḥ suṣuptamohayorapi prayojanabhedātkāraṇabhedāllakṣaṇabhedācca bhedaḥ / śramāpanuttyarthā hi brahmaṇā saṃpattiḥ suṣaptam / śarīratyāgārthā tu brahmaṇā saṃpattirmohaḥ / yadyapi satyapi mohe na maraṇaṃ tathāpyasati mohe na maraṇamiti maraṇārtho mohaḥ / musalasaṃpātādinimittatvānmohasya śramādinimittatvācca suṣuptasya sukhanetrādivikāralakṣaṇatvānmohasya prasannavadanatvādilakṣaṇabhedācca suṣuptasyāsuṣuptasya tvavāntarabhede 'pi nimittaprayojanalakṣaṇābhedādekatvam /

tasmāt suṣuptamohāvasthayorbrahmaṇā saṃpattāvapi suṣupte yādṛśī saṃpattirna tādṛśī moha ityardhasaṃpattiruktā /
sāmyavaiṣamyābhyāmardhatvam /
yadā naitadavasthāntaraṃ tadā bhedāttatpravilāya yatnāntaramāstheyam /
abhede tu na yatnānramiti cintāprayojanam //10 //

3.2.5.11.

#na sthānato 'pi parasyobhayaliṅgaṃ sarvatra hi# / avāntarasaṃgatimāha- #yena brahmaṇā suṣuptādiṣviti# / yadyapi 'tadananyatvamārambhaṇaśabdādibhyaḥ' ityatra niṣprapañcameva brahmopapāditaṃ tathāpi prapañcaliṅgānāṃ bahvīnāṃ śrutīnāṃ darśanādbhavati punarvicikitsā atastannivāraṇāyārambhaḥ / tasya ca tattvajñānamapavargopayogīti prayojanavān vicāraḥ /

tatrobhayaliṅgaśravaṇādubhayarūpatvaṃ brahmaṇaḥ prāptam / tatrāpi saviśeṣatvanirviśeṣatvayorvirodhātsvābhāvikatvānupapatterekaṃ svato 'paraṃ tu parataḥ / naca yatparatastadapāramārthikam / nahi cakṣurādīnāṃ svataḥpramāṇabhūtānāṃ doṣato 'prāmāṇyamapāramārthikam / viparyajñānalakṣaṇakāryānutpādaprasaṅgāt / tasmādubhayaliṅgakaśāstraprāmāṇyādubhayarūpatā brahmaṇaḥ pāramārthikīti prāpta ucyate-na sthānata upādhito 'pi parasya brahmaṇa ubhayacihnatvasaṃbhavaḥ / ekaṃ hi pāramārthikamanyadadhyāripatam / pāramārthikatve hyupādhijanitasya rūpasya brahmaṇaḥ pariṇāmo bhavet / sa ca prākpratiṣiddhaḥ / tatpāriśeṣyātsphaṭikamaṇeriva svabhāvasvacchaghavalasya lākṣārasavasekopādhirūpaṇimā sarvagandhatvādiraupādhiko brahmaṇyadhyasya iti paśyāmo nirviśeṣatāpratipādanārthatvācchutīnām / saviśeṣatāyāmapi 'yaścāyamasyāṃ pṛthivyāṃ tejomayaḥ' ityādīnāṃ śrutīnāṃ brahmaikatvapratipādanaparatvādekatvanānātvayoścaikasminnasaṃbhavādekatvāṅgatvenaiva nānātvapratipādanaparyavasānāt, nānātvasya pramāṇāntarasiddhatayānuvādyatvādekatvasya cānadhigatervidheyatvopapatterbhedadarśananindayā ca sākṣādbhūyasībhiḥ śrutibhirabhedapratipānādākāravadbrahmaviṣayāṇāṃ ca kāsāṃcicchutīnāmupāsanāparatvamasati bādhake 'nyaparādvacanātpratīyamānamapi gṛhyate / yathā devatānāṃ vigrahavattvam /

santi cātra sākṣādvaitāpavādenādvaitapratipādanaparāḥ śataśaḥ śrutayaḥ /
kāsāṃcicca dvaitābhidhāyinīnāṃ tatpravilayaparatvam /
tasmānnirviśeṣamekarūpaṃ caitanyaikarasaṃ sadbrahma paramārthataḥ, viśeṣāśca sarvagandhatvavāmanītvādaya upādhivaśādadhyastā iti siddham /
śeṣamatirohitārtham //11 //

3.2.5.12.

// 12 //

3.2.5.13.

// 13 //

3.2.5.13.

// 13 //

3.2.5.14.

// 14 //

3.2.5.15.

// 15 //

3.2.5.16.

// 16 //

3.2.5.17.

// 17 //

3.2.5.18.

// 18 //

3.2.5.19.

// 19 //

3.2.5.20.

// 20 //

3.2.5.21.

#atra keciddve adhikaraṇe kalpayantīti# / kiṃ sāllakṣaṇaṃ ca prakāśalakṣaṇaṃ ca brahma kiṃ sallakṣaṇameva brahmeti prakāśalakṣaṇameveti tatra pūrvapakṣaṃ gṛhṇāti- #prakāśavaccāvaiyarthyāt# / cakārātsacca / avaiyarthyāt / brahmaṇi sacchuteḥ siddhāntayati- #āha ca tanmātram# / prakāśamātram / nahi sattvaṃ nāma prakāśarūpādanyat, yathā sarvagandhatvādayo 'pi tu prakāśarūpameva saditi nobhayarūpatvaṃ brahmaṇa ityarthaḥ / tadetadanenopanyasya dūṣitam /

sattāprakāśayorekatve nobhayalakṣaṇatvam / bhede na sthānato 'pīti nirākṛtamiti nādhikaraṇāntaraṃ prayojayati / paramārthastvabheda eva prakarṣaprakāśavaditi / #sarveṣāṃ ca sādhāraṇe pravilayārthatve sati 'arūpavadeva hi tatpradhānatvāt' iti vinigamanakāraṇavacanamanavakāśaṃ syāt# / evaṃ hi tasyāvakāśaḥ syādyāda kāścidupāsanāparatayā rūpamācakṣīran kāścinnīrūpabrahmapratipādanaparā bhaveyuḥ / sarvāsāṃ tu pravilayārthatvena nīrūpabrahmapratipādanārthatve ukto vinigamanaheturna syādityarthaḥ / #ekaniyogapratīteḥ prayājadarśapūrṇamāsavākyavadityadhikārābhiprāyam,#anubandhabhedāttu bhinno 'nayorapi niyoga iti / #ko 'yaṃ prapañcapravilaya iti# / vāstavasya vā prapañcasya pravilayaḥ sarpiṣa ivāgnisaṃyogāt / samāropitasya vā rajjvāṃ sarpabhāvasyeva rajjutattvaparijñānāt / na tāvadvāstavaḥ sarvasādhāraṇaḥ pṛthivyādiprapañcaḥ puruṣamātreṇa śakyaḥ samucchettum / apica prahlādaśukādibhiḥ puruṣadhaureyaiḥ samūlamunmūlitaḥ prapañca iti śūnyaṃ jagadbhavet / naca vāstavaṃ tattvajñānena śakyaṃ samucchettum / āropitarūpavirodhitvāttvajñānasyetyuktam / samāropitarūpastu prapañco brahmatattvajñāpanaparaireva vākyairbrahmatattvamavabodhayadbhiḥ śakyaḥ samucchettumiti kṛtamatra vidhinā / nahi vidhiśatenāpi vinā tattvāvabodhanaṃ pravartasvātmajñāna iti vā kuru prapañcapravilayaṃ veti pravartitaḥ śaknoti prapañcapravilayaṃ kartum / na cāsyātmajñānavidhiṃ vinā vedāntārthabrahmatattvāvabodho na bhavati / maulikasya svādhyāyādhyayanavirodhereva vivakṣitārthatayā sakalasya vedarāśeḥ phalavadarthāvabodhanaparatāmāpādayato vidyamānatvāt / anyathā karmavidhivākyānyapi vidhyantaramapekṣeranniti / naca cintāsākṣātkārayorvidhiriti tattvasamīkṣāyāmasmābhirūpapāditam / vistareṇa cāyamarthastatraiva prapañcitaḥ / tasmāt 'jartilayavāgvā juhuyāt' itivadvidhisarūpā ete 'ātmā vā are draṣṭavya' ityādayo na tu vidhaya iti / tadidamuktam- #draṣṭavyādiśabdā api tattvābhimudhīkaraṇapradhānā na tattvāvabodhavidhipradhānā iti# / apica brahmatattvaṃ niṣprapañcamuktaṃ na tatra niyojyaḥ kaścitsaṃbhavati / jīvo hi niyojyo bhavet, sa cetprapañcapakṣe vartate ko niyojyastasyocchinnatvāt / atha brahmapakṣe tathāpyaniyojyaḥ, brahmaṇo 'niyojyatvāt / atha brahmaṇo 'nanyo 'pyavidyayānya iveti niyojyaḥ / tadayuktam / brahmabhāvaṃ pāramārthikamavagamayatāgamenāvidyāyā nirastatvāt / tasmānniyojyābhāvādapi na niyogaḥ / tadidamuktam- #jīvo nāma prapañcapakṣasyaiveti# / apica jñānavidhaparatve tanmātrāttu jñānasyānutpattestattvapratipādanaparatvamabhyupagamanīyam / tatra varaṃ tattvapratipādanaparatvamevāstu tasyāvaśyābhyupagantavyatvenobhayavādisiddhatvāt / evaṃ ca kṛtaṃ tattvajñānavidhinetyāha- #jñeyābhimukhasyāpīti# / naca tacchakyaṃ vāpi yuktamityāha- #naca pramāṇāntareṇeti / kiñcānyanniyoganiṣṭhatayaiva ca paryavasyatyāmnāye yadabhyupagataṃ#bhavadbhiḥ śāstraparyālocanayāniyojyabrahmātmatvaṃ jīvasyeti tadetacchāstrāvirodhādapramāṇakam / athaitacchāstramaniyojyabrahmātmatvaṃ ca jīvasya pratipādayati jīvaṃ ca niyuktaṃ tato dvyarthaṃ ca viruddhārtha ca syādityāha- #atheti# / darśapaurṇamāsādivākyeṣu jīvasyāniyojyasyāpi vastuto 'dhyastaniyojyabhāvasya niyojyatā yuktā / nahi tadvākyaṃ tasya niyojyatāmāhāpi tu laukikapramāṇasiddhāṃ niyojyatāmāśritya darśapūrṇamāsau vidhatte / idaṃ tu niyojyatāmapanayati ca niyuṅkte ceti durghaṭamiti bhāvaḥ / #niyogaparatāyāṃ ceti# / paurvāparyālocanayā vedāntānāṃ tattvaniṣṭhatā śrutā na śrutā niyoganiṣṭhatetyarthaḥ / apica niyoganiṣṭhatve vākyasya darśapaurṇāmāsakarmaṇa ivāpūrvāvāntaravyāpārādātmajñānakarmaṇo 'pyapūrvāvāntaravyāpārādeva svargādiphalavanmokṣasyānandarūpaphalasya siddhiḥ /

tathā cānityatvaṃ sātiśayatvaṃ svargavadbhavedityāha- #karmaphalavaditi /
apica brahmavākyeṣviti# /
saprapañcaniṣprapañcopadeśeṣu hi sādhyānubandhabhedādekaniyogatvamasiddham /
darśaporṇamāsaprayājavākyeṣu tu yadyapyanubandhabhedastathāpyadhikārāṃśasya sādhyasya bhedābhāvādabheda iti //21 //

3.2.6.22.

#prakṛtaitāvattvaṃ hi pratiṣedhati tato vravīti ca bhūyaḥ / adhikaraṇaviṣayamāha-dve vāva brahmaṇo rūpe iti# / dve eva brahmaṇo rūpe brahmaṇaḥ paramārthato 'rūpasyādhyāropite dve eva rūpe tābhyāṃ hi tadrūpyate / te darśayati- #mūrte caivāmūrte ca# / samuccīyamānāvadhāraṇam / atra pṛthivyaptejāṃsi trīṇi bhūtāni brahmaṇo rūpaṃ mūrtaṃ mūrcchitāvayavamitaretarānupraviṣṭāvayavaṃ kaṭhinamiti yāvat / tasyaiva viśeṣaṇāntarāṇi-martyaṃ maraṇadharmakam / sthitamavyāpi / avacchinnamiti yāvat / sat anyebhyo viśiṣyamāṇamasādhāraṇadharmavaditi yāvat / gandhasnehoṣṇatāścānyonyavyavacchedahetavo 'sādhāraṇā dharmāḥ / tasyaitasya brahmarūpasya tejo 'bannasya caturviśeṣaṇasyaiṣa rasaḥ sāro ya eṣa savitā sapati / athāmūrtaṃ vāyuścāntarikṣaṃ ca taddhi na kaṭhinamityamūrtametadamṛtamamaraṇadharmakam / mūrtaṃ hi mūrtāntareṇābhihanyamānamavayavaviśleṣāddhvaṃsate natu tathābhāvaḥ saṃbhavatyamūrtasya / etadyadeti gacchati vyāpnotīti / etattyaṃ nityaparokṣamityarthaḥ / tasyaitasyāmūrtasyāmṛtasyaitasya yata etasya tyasyaiṣa raso ya eṣa gatasmin savitṛmaṇḍale puruṣaḥ / karaṇātmako hiraṇyagarbhaprāṇāhvayastyasya hyeṣa rasaḥ sāro nityaparokṣatā ca sāmyamityadhidaivatam / athādhyātmamidameva mūrtaṃ yadanyatprāṇāntarākāśābhyāṃ bhūtatrayaṃ rīrārambhakametanmartyametatsthitametatsattasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso yaccakṣuḥ sato hyoṣa rasa iti / athāmūrtaṃ prāṇaśca yaścāyamantarātmannākāśa etadamṛtametadyadetattyaṃ tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso yo 'yaṃ dakṣiṇekṣan puruṣastyasya hyeṣa rasaḥ / liṅgasya hi karaṇātmakasya hiraṇyagarbhasya dakṣiṇamakṣyadhiṣṭhānaṃ śruteradhigatam / tadevaṃ brahmaṇa aupādhikayormūrtāmūrtayorādhyātmikādhidaivikayoḥ kāryakāraṇabhāvena vibhāgo vyākhyātaḥ sattyacchabdavācyayoḥ / athedānīṃ tasya karaṇātmanaḥ puruṣasya liṅgasya rūpaṃ vaktavyam / etaduktaṃ bhati-mūrtāmūrtavāsanāvijñānamayasya vicitraṃ rūpaṃ liṅgasyeti / tadevaṃ niravaśeṣaṃ savāsanaṃ satyarūpamuktvā yattatsatyasya satyamuktaṃ brahma tatsvarūpāvadhāraṇārthamidamārabhyate / yataḥ satyasya rūpaṃ niḥśeṣamuktamato 'vaśiṣṭaṃ satyasya yatsatyaṃ tasyānantaraṃ taduktihetukaṃ svarūpaṃ vakyavyamityāha- #athāta ādeśaḥ#kathanaṃ satyasatyasya paramātmanastamāha- #neti netīti# / etadarthakathanārthamidamadhikaraṇam / nanu kimetāvadevādeśyaṃ nāparamastītyarthaḥ / atraivamarthenetinā yatsaṃnihitaṃ parāmṛṣṭaṃ tanniṣidhyate nañā saṃnihitaṃ ca mūrtāmūrtaṃ savāsanaṃ rūpadvayam / tadavacchedakatvena ca brahma / tatredaṃ vicāryate-kiṃ rūpadvayaṃ savāsanaṃ brahma ca sarvameva ca pratiṣidhyate, uta brahmaivātha savāsanaṃ rūpadvayaṃ brahma tu pariśiṣyata iti / yadyapi teṣu teṣu vedāntapradeśeṣu brahmasvarūpaṃ pratipāditaṃ tadasadbhāvajñānaṃ ca ninditam / 'astītyevopalabdhavyaḥ' iti cāsya sattvamavadhāritaṃ tathāpi sadbodharūpaṃ tadbrahma savāsanamūrtāmūrtarūpasādhāraṇatayā ca sāmānyaṃ tasya caite viśeṣā mūrtāmūrtādayaḥ / naca tattadviśeṣaniṣedhe sāmānyamavasthātumarhati nirviśeṣasya sāmānyasyāyogāt / yathāhuḥ-'nirviśeṣaṃ na sāmānyaṃ bhavecchuśaviṣāṇavat' iti / tasmāttadviśeṣedhe 'pi tatsāmānyasya brahmaṇo 'navasthānātsarvasyaivāyaṃ niṣedhaḥ / ata eva nahyetasmāditi netyanyatparamastīti niṣedhāt paraṃ nāstīti sarvaniṣedhameva tattvamāha śrutiḥ / 'astītyevopalabdhavyaḥ' iti copāsanāvidhānavanneyaṃ, na tvastitvamevāsya tattvam / tatpraśaṃsārthaṃ cāsadbhāvajñānanindā / yaccānyatra brahmasvarūpapratipādanaṃ tadapi mūrtāmūrtarūpapratipādanavanniṣedhārtham / asaṃnihito 'pi ca tatra niṣedho yogyatvātsaṃbhansyate / yathāhuḥ-'yena yasyābhisaṃbandho dūrasthasyāpi tena saḥ' iti / tasmātsarvasyaivāviśeṣeṇa niṣedha iti prathamaḥ pakṣaḥ / athavā pṛthivyādiprapañcasya samastasya pratyakṣādipramāṇasiddhatvāt, brahmaṇastu vāṅmanasāgocaratayā sakalapramāṇavirahāt, katarasyāstu niṣedha iti viśaye prapañcapratiṣedhe samastapratyakṣādivyākopaprasaṅgāt, brahmapratiṣedho tvavyākopādbrahmaiva pratiṣedhena saṃbadhyate yogyatvānna prapañcastadvaiparītyāt, vīpsā tu tadatyantābhāvasūcanāyeti madhyamaḥ pakṣaḥ / tatra prathamaṃ pakṣaṃ nirākaroti- #na tāvadubhayapratiṣedha upapadyate śūnyavādaprasaṅgāditi# / ayamabhisaṃdhiḥ-upādhayo hyamī pṛthivyādayo 'vidyākalpitā na tu śoṇakarkādaya iva viśeṣā aśvatvasya / na copādhivigame upahitasyābhāvo 'pratītirvā / nahyupādīnāṃ darpaṇamaṇikṛpāṇādīnāmapagame mukhasyābhāvo 'pratitirvā / tasmādupādhiniṣedhe 'pi nopahitasya śaśaviṣāṇāyamānatāpratyayo vā / na cetīti saṃnidhānāviśeṣātsarvasya pratiṣedhyatvamiti yuktam / nahi bhāvamanupāśritya pratiṣedha upapadyate / kiñciddha kkacinniṣidhyate / nahyanāśrayaḥ pratiṣedhaḥ śakyaḥ pratipattum / tadidamuktam- #apariśiṣyamāṇe cānyasminya itaraḥ pratiṣeddhumārabhyate tasya pratiṣedbhumaśakyatvāttasyaiva paramārthatvāpatteḥ pratiṣādhānupapattiḥ# / madhyamaṃ pakṣaṃ pratikṣipati- #nāpi brahmapratiṣedha upapadyate# / yuktaṃ yannaisargikāvidyāprāptaḥ prapañcaḥ pratiṣidhyate prāptipūrvakatvātpratiṣedhasya / brahma tu nāvidyāsiddhaṃ, nāpi pramāṇāntarāt / tasmācchabdena prāptaṃ pratiṣedhanīyam / tathāca yastasya śabdaḥ prāpakaḥ sa tatpara iti sa brahmaṇi pramāṇamiti kathamasya niṣedho 'pi pramāṇavān / naca paryudāsādhikaraṇapūrvapakṣanyāyena vikalpaḥ vastuni siddhasvabhāve tadanupapatteḥ / na cāvāṅmanasagocaro buddhāvalokhituṃ śakyaḥ / aśakyaśca kathaṃ niṣidhyate / prapañcastvanādyavidyāsiddho 'nūdya brahmaṇi pratiṣidyata iti yuktam / tadimāmanupapattimabhipretyoktam-'nāpi brahmapratiṣedha upapadyate' iti / hetvantaramāha-brahma te bravāṇīti / upakramavirodhāditi / upakramaparāmarśopasaṃhāraparyālocanayā hi vedāntānāṃ sarveṣāmeva brahmaparatvamupapāditaṃ prathame 'dhyāye / na cāsatyāmākāṅkṣāyāṃ dūratasthena pratiṣedhenaiṣāṃ saṃbandhaḥ saṃbhavati / yacca vāṅmanasātītatayā brahmaṇastatpratiṣedhasya na pramāṇāntaravirodha iti tatrāha- #vāṅmanasātītatvamapīti# / pratipādayanti vedāntā mahatā prayatnena brahma / naca niṣedhasya tatpratipādanam, anupapatterityuktamadhastāt / idānīṃ tu niṣprayojanamityuktaṃ 'prakṣālanāddhi paṅkasya' iti nyāyāt / tasmādvedāntavācā manasi saṃnidhānādbrahmaṇo vāṅmanasātītatvaṃ nāñjasamapi tu pratipādanaprakriyopakrama eṣaḥ / yathā gavādayo viṣayāḥ sākṣācchṛṅgagrāhikayā pratipādyante pratiyante ca naivaṃ brahma / yathāhuḥ-'bhedaprapañcavilayadvāreṇa ca nirūpaṇam' iti / nanu prakṛtapratiṣedhe brahmaṇo 'pi kasmānna pratiṣejha ityata āha- #yaddhi prakṛtaṃ prapañcitaṃ ceti# / pradhānaṃ prakṛtaṃ prapañcasya pradhānaṃ na brahma tasya ṣaṣṭhyantatayā prapañcāvacchekatvenāpradhānatvādityarthaḥ / tato 'nyadbravītīti neti netīti pratiṣedhādanyadbhūyo bravītīti tannirvacanam / nahyetasmādityasya yadā nahyetasmāditi neti netyādiṣṭādbrahmaṇo 'nyatparamastīti vyākhyānaṃ tadā prapañcapratiṣedhādanyadbrahmaiva bravītīti vyākhyeyam / yadā tu nahyetasmāditi sarvanāmnā pratiṣedho brahmaṇa ādeśaḥ parāmṛśyate tadāpi prapañcapratiṣedhamātraṃ na pratipattavyamapi tu tena pratiṣedhena bhāvarūpaṃ brahmopalakṣyate / kasmādtyata āha- #tato bravīti ca bhūya iti# / yasmātpratiṣedhasya parastādapi bravīti / atha brahmaṇo nāmadheyaṃ nāma satyasya satyamiti tadvyācaṣṭe śrutiḥ-'prāṇā vai satyam' iti / māhārajanādyupamitaṃ liṅgamupalaṅayati / tat khalu satyamitarāpekṣayā tasyāpi paraṃ satyaṃ brahma /

tadevaṃ yataḥ pratiṣedhasya parastadbravīti tasmānna prapañcapratiṣedhamātraṃ brahmāpi tu bhāvarūpamiti /
tadevaṃ pūrvasmin vyākhyāne nirvacanaṃ bravītīti vyākhyātam /
asmistuṃ satyasya satyamiti bravītīti vyākhyeyam /
śeṣamatirohitārtham //23 //

3.2.6.24.

// 24 //

3.2.6.25.

// 25 //

3.2.5.26.

// 26 //

3.2.6.27.

#ubhayavyapadeśāttvahikuṇḍalavat# /

anenāhirūpeṇābhedaḥ /
kuṇḍalādirūpeṇa tu bheda ityuktaṃ tena viṣayabhedādbhedābhedayoravirodha ityekaviṣayatvena vā sarvadopalabdheravirodhaḥ /
viruddhamiti hi naḥ kka saṃpratyayo na yatpramāṇenopalabhyate /
āgamataśca pramāṇādekagocarāvapi bhedābhedau pratīyamānau na virodhamāvahataḥ savitṛprakāśayoriva pratyakṣātpramāṇādbhedābhedāviti //27 //

3.2.6.28.

prakārāntareṇa bhedābhedayoravirodhamāha-prakāśāśrayavadvā tejastvāt //28 //

3.2.6.29.

tadevaṃ paramatamupanyasya svamatamāha- #pūrvavadvā# / ayamabhisaṃdhiḥ-yasya mataṃ vastuno 'hitvenābhedaḥ / kuṇḍalatvena bheda iti,

sa evaṃ bruvāṇaḥ praṣṭavyo jāyate, kimahitvakuṇḍalatve vastuno bhinne utābhinne iti / yadi bhinne, ahitvakuṇḍalatve bhinne iti vaktavyaṃ na tu vastunastābhyāṃ bhedābhedau / nahyanyabhedābhedābhyāmanyadbhinnamabhinnaṃ vā bhavitumarhati / atiprasaṅgāt / atha vastuno na bhidyete ahitvakuṇḍalatve tathā sati ko bhedābhedayorviṣayabhedastayorvastuno 'nanyatvenābhedāt / na caikaviṣayatve 'pi sadānubhūyamānatvādbhedābhedayoravirodha svarūpaviruddhayorapyavirodhe kka nāma virodho vyavatiṣṭheta / naca sadānubhūyamānaṃ vicārāsahaṃ bhāvikaṃ bhavitumarhati / dehātmabhāvasyāpi sarvadānubhūyamānasya bhāvikatvaprasaṅgāt / prapañcitaṃ caitadasmābhiḥ prathamasūtra iti neha prapañcitam / tasmādanādyavidyāvikrīḍitamevaikasyātmano jīvabhāvabhedo na bhāvikaḥ / tathāca tattvajñānadavidyānivṛttāvapavargasiddhiḥ /

tāttvikatve tvasya na jñānānnivṛttisaṃbhavaḥ /
naca tattvajñānādanyadapavargasādhanamasti /
yathāha śrutiḥ-'tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' iti /
śeṣamatirohitārtham //29 //

3.2.6.30.

// 30 //

3.2.7.31.

#paramataḥ setūnmānasaṃbandhabhedavyapadeśebhyaḥ# / yadyapi śrutiprācuryādbrahmavyatiriktaṃ tattvaṃ nāstītyavadhāritaṃ tathāpi setvādiśrutīnāmāpātatastadvirodhadarśanāttatpratisamādhānārthamayamārambhaḥ / #jāṅgalaṃ#sthalam / prakāśavadanantavajjyotiṣmadāyatanavaditi pādā brahmaṇaścatvārasteṣāṃ pādānāmardhānyaṣṭau śaphāḥ / te 'ṣṭāvasya brahmaṇa ityaṣṭaśaphaṃ brahma / ṣoḍaśa kalā asyeti ṣośakalam / tadyathā prācī pratīcī dakṣiṇodīcīti catasraḥ kalā avayavā iva kalāḥ sa prakāśavānnāma prathamaḥ pādaḥ / etadupāsanāyāṃ prakāśavān mukhyo bhavatīti prakāśavān pādaḥ / athāparāḥ pṛthivyantarikṣaṃ dyauḥ samudra iti catasraḥ kalā eṣa dvitīyaḥ pādo 'nantatavānnāma / so 'yamanantavattvena guṇonopāsyamāno 'nantatvamupāsakasyāvahatīti anantavān pādaḥ / athāgniḥ sūryaścandramā vidyuditi catasraḥ kalāḥ sa jyotiṣmānnāma pādastṛtīyastadupāsanājjyotiṣmān bhavatīti jyotiṣmān pādaḥ / atha ghrāṇaścakṣuḥ śrotraṃ vāgiti catasraḥ kalāścaturthaḥ pāda āyatanavānnāma / ete ghrāṇādayo hi gandhādiviṣayā mana āyatanamāśritya bhogasādhanaṃ bhavantītyāyatanavānnāma pādaḥ / tadevaṃ catuṣpādbrahmāṣṭaśaphaṃ ṣoḍaṣakalamunmiṣitaṃ śrutyā / atastato brahmaṇaḥ paramanyadasti / syādetat / asti cet parisaṃkhyāyocyatāmetāvaditi /

ata āha-amitamastīti /
pramāṇasiddham /
na tvetāvadityarthaḥ /
bhedavyapadeśaśca triprakāraḥ-ādhārataścātideśataścāvadhitaśca //31 //

3.2.7.32.

sāmānyāttu / jagatastanmaryādānāṃ ca vidhārakatvaṃ ca setusāmānyam / yathā hi tantavaḥ paṭaṃ vidhārayanti tadupādānatvādevaṃ brahmāpi jagadvidhārayati tadupapādakatvāt / tanmaryādānāṃ ca vidhārakaṃ brahma /

itarathāticapalasthūlabalavatkallolamālākalilo jalanidhirilāparimaṇḍalamavagilet /
vaḍavānalo vā visphurjitajvālājaṭilo jagadbhasmasādbhāvayet /
pavanaḥ pracaṇḍo vākāṇḍameva brahmāṇḍaṃ vighaṭa...diti(?) /
tathāca śrutiḥ-'bhīṣāsmādvātaḥ pavate' ityādikā //32 //

3.2.7.33.

#buddhyarthaḥ pādavat# / manaso brahmapratīkasya samāropitabrahmabhāvasya vāgghrāṇaścakṣuḥ śrotramiti catvāraḥ pādāḥ / mano hi vaktavyaghrātavyadraṣṭavyaśrotavyān gocarān vāgādibhiḥ saṃcaratīti saṃcaraṇasādhāraṇatayā manasaḥ pādastadidamadhyātman / ākāśasya brahmapratīkasyāgnirvāyurādityo diśa iti catvāraḥ pādāḥ /

te hi vyāpino nabhasa udara iva goḥ pādā vilagnā upalakṣyanta iti pādastadidamadhidaivatam /
tadanena pādavaditi vaidikaṃ nidarśanaṃ vyākhyāya laukikaṃ cedaṃ nidarśanamityāha- #athavā pādavaditi /
tadvaditi# /
ihāpi mandabuddhīnāmādhyānavyavahārāyetyarthaḥ //33 //

3.2.7.34.

#sthānaviśeṣātprakāśādivat# /
buddhyādyupādhisthānaviśeṣayogādudbhūtasya jāgratsvapnayorviśeṣavijñānasyopādhyupaśame 'bhibhave suṣuptāvasthānamiti /
tathā bhedavyapadeśo 'pi trividho brahmaṇa upādhibhedāpekṣayeti /
yathā saudhajālamārganiveśinyaḥ savitṛbhāso jālamārgopādhibedādbhinnā bhāsante tadvigame tu gabhastimaṇḍalenaikībhavantyatastena saṃbadhyanta evamihāpīti //34 //

3.2.7.35.

syādetat /

ekībhāvaḥ kasmādiha saṃbandhaḥ kathañcidvyākhyāyate na mukhya evetyetatsūtreṇa pariharati- #upapattaśca# /
svamapīta iti hi svarūpasaṃbandhaṃ brūte /
svabhāvaścedanena saṃbandhatvena spṛṣṭastataḥ svābhāvikastādātmyānnātiricyata iti tarkapāda upapāditamityarthaḥ /
tathā bhedo 'pi trividho vānyādṛśaḥ svābhāvika ityarthaḥ //35 //

3.2.7.36.

#tathānyapratiṣedhāt# /
sugamena bhāṣyeṇa vyākhyātam //36 //

3.2.7.37.

#anena sarvagatatvamāyāmaśabdādibhyaḥ# /
brahmādvaitasiddhāvapi na sarvagatatvaṃ sarvavyāpitā sarvasya brahmaṇā svarūpeṇa rūpavattvaṃ sidhyatītyata āha- #anena setvādinirākaraṇena#parahetunirākaraṇenānyapratiṣedhasamāśrayaṇena ca svasādhanopanyāsena ca sarvagatatvamapyātmanaḥ siddhaṃ bhavati /
advaita siddhe sarvo 'yamanirvacanīyaḥ prapañcāvabhāso brahmādhiṣṭhāna iti sarvasya brahmasaṃbandhādbrahma sarvagatamiti siddham //37 //

3.2.8.38.

#phalamata upapatteḥ#siddhāntopakramamidamadhikaraṇam / syādetat / nityaśuddhabuddhamuktasvabhāvasya brahmaṇaḥ kuta īśvaratvaṃ kutaśca phalahetutvamapītyata āha- #tasyaiva brahmaṇo vyāvahārikyāmiti# / nāsya pāramārthikaṃ rūpamāśrityaitaccintyate kintu sāṃvyavahārikam / etacca 'tapasā cīyate brahma' iti vyācakṣāṇerasmābhirūpapāditam / #iṣṭaṃ#phalaṃ svargaḥ / yathāhuḥ-'yanna duḥkhana saṃbhinnaṃ naca grastamanantaram / abhilāṣopanītaṃ ca sukhaṃ svargapadāspadam' iti / #aniṣṭa#mavīcyādisthānabhogyaṃ, #vyāmiśraṃ#manuṣyabhogyam / #tatra tāvatpratipādyate-phalamata īśvarā#tkarmabhirārādhitādbhavitumarhati / atha karmaṇa eva phalaṃ kasmānna bhavatītyata āha- #karmaṇastvanukṣaṇavināśinaḥ#pratyakṣavināśina iti / codayati- #sayādetatkarma# #syādetatkarma vinaśyaditi# / upāttamapi phalaṃ bhoktumayogyatvādvā karmāntarapratibandhādvā na bhujyata ityarthaḥ / pariharati- #tadapi na pariśudhyatīti# / nahi svarga ātmānaṃ labhatāmityadhikāriṇaḥ kāmayante kintu bhogyo 'smākaṃ #bhavatviti# / tena yādṛśamebhiḥ kāmyate tādṛśasya phalatvamiti bhogyameva satphalamiti / naca tādṛśaṃ karmānantaramiti kathaṃ phalaṃ, tadapi svarūpeṇa / apica svarganarakau tīvratame sukhaduḥkhe iti tadviṣayeṇānubhavena bhogāparanāmnāvaśyaṃ bhavitavyam / tasmādanubhavayogye ananubhūyamāne śaśaśṛṅgavanna sta iti niścīyate / codayati- #athocyeta mā bhūtkarmānantaraṃ phalotpādaḥ karmākāryādapūrvātphalamutpatsyata iti# / pariharati- #tadapi neti# / yadyadacetanaṃ tattatsarvaṃ cetanādhiṣṭhitaṃ pravartata iti pratyakṣagamābhyāmavadhāritam / tasmādapūrvoṇāpyacetanena cetanādhiṣṭhitenaiva pravartitavyaṃ nānyathetyarthaḥ / na cāpūrvaṃ prāmāṇikamapītyāha- #tadastitve#

#iti# //38 //

3.2.8.39.

#śrutatvācca /
annādaḥ#annapradaḥ //39 //

3.2.8.40.

#siddhāntenopakramya pūrvapakṣaṃ gṛhṇāti-dharmaṃ jaiminirata eva# / śrutimāha- #śrūyate tāvaditi# / nanu 'svargakāmo yajeta' ityādayaḥ śrutayaḥ phalaṃ prati na sādhanatayā yāgaṃ vidadhati / tathāhi-yadi yāgādaya eva kriyā na tadatiriktā bhāvanā tathāpi na eva svapadebhyaḥ pūrvāparībhūtāḥ sādhyasvabhāvā avagamyanta iti na sādhyāntaramapekṣanta iti na svargeṇa sādhyāntareṇa saṃbaddhumarhanti / athāpi taditarekiṇī bhavānāsti tathāpyasau bhāṣyapekṣāpi svapadopāttaṃ pūrvāgataṃ na bhāvyaṃ dhātvarthamapahāya na bhinnapadopāttaṃ puruṣaviśeṣaṇaṃ ca svargādi bhāṣyatayā svīkartumarhati / na caikasmin vākye sādhyadvayasaṃbandhasaṃbhavaḥ, vākyabhedaprasaṅgāt / na kevalaṃ śabdato vastutaśca puruṣaprayatnasya bhāvanāyāḥ sākṣāddhātvartha eva sādhyo na tu svargādistasya tadavyāpyatvāt / svargādestu nāmapadābhidheyatayā siddharūpasyākhyātavācyaṃ sādhyaṃ dhātvarthe prati 'bhūtaṃ bhavyāyopadiśyate' iti nyāyātsādhanatayā guṇatvenābhisaṃbandhaḥ / tathāca pāramarṣe sūtram-'dravyāṇāṃ karmasaṃyoge guṇatvenābhisaṃbandhaḥ' iti / tathāca karmaṇo yāgāderduḥkhatvena puruṣeṇāsamīhitatvāt, samīhitasya ca svargāderasādhyatvānna yāgādayaḥ puruṣasyopakurvanyanupakāriṇāṃ caiṣāṃ na puruṣa īṣṭe anīśānaśca na teṣu saṃbhavatyadhikārītyadhikārābhāvapratipāditānarthakyaparihārāya kṛtsnasyaivāmnāyasya nirmṛṣṭanikhiladuḥkhānuṣaṅganityasukhamayabrahmajñānaparatvaṃ bhedaprapañcavilayanadvāreṇa tathāhi-sarvatraivāmnāye kkacitkasyacidbhedasya pravilayo gamyate-yathā 'svargakāmo yajeta' iti śarīrātmabhāvapraliyaḥ / iha khalvāpātato dehātirikta āmuṣmikaphalopabhogasamartho 'dhikārī gamyate / tatrādhikārasyoktena krameṇa nirākaraṇādasato 'pi pratīyamānasya vicārāsahasyopāyatāmātreṇāvasthānādanena vākyena dehātmabhāvapravīlayastatpareṇa kriyate / 'godohanena paśukāmasya praṇayet' ityatrāpyāpātato 'dhikṛtādhikāravagamādadhikāribhedapravilayaḥ / niṣedhavākyāni ca sākṣādeva pravṛttiniṣedhena vidhivākyāni cānyāyi 'sāṃgrahaṇyā yajeta grāmakāmaḥ' ityādīnā na sāṃgrahaṇyādipravṛttipāraṇyapi tūpāyāntaropadeśena saṃvādidṛṣṭopāyapratiṣedhārthāni / yathā viṣaṃ bhuṅkṣava māsya gṛhe bhuṅkṣveti / tathāca rāgādyakṣiptapravṛttiṣedhena śāstrasya śāstratvamapyupapadyate / rāganibandhanāṃ tūpāyopadeśadvāreṇa pravṛttimanujānato rāgasaṃbardhanādaśāstratvaprasaṅgaḥ / tanniṣedhena tu brahmaṇi praṇidhānamādadhacchāstraṃ śāstra bhavet / tasmātka4maphalasaṃbandhasyāprāmāṇikatvādanādivicitrāvidyāsahakāriṇa īśvarādeva karmānapekṣādvicitraphalotpattirita / kathaṃ tarhi vidhiḥ kimatra kathaṃ pravartanāmātratvādvidhestasya cādhikāramantareṇāpyupapatteḥ / nahi yo yaḥ pravartayati sa sarvo 'dhikṛtamapekṣate / pavanādeḥ pravartakasya tadanapekṣatvāditiśaṅkāmapācikīrṣarāha- #tatra ca vidhiśruterviṣayabhāvopagamādyāgaḥ svargasyotpādaka iti gamyate / anyathā hyananuṣṭhātṛko yāga āpadyeta# / ayamabhisaṃdhiḥ-upadeśo hi vidhiḥ / yathoktam-'tasya jñānamupadeśaḥ' iti / upadeśaśca niyojyaprayojane karmaṇi lokaśāstrayoḥ prasiddhaḥ / tadyathārogyakāmo jīrṇe bhuñjīta / eṣa supanthā gacchatu bhavānaneneti / na tvajñādiriva niyoktṛprayojanastatrābhiprāyasya pravartakatvāt, tasya cāpauruṣeye 'saṃbhavāt / asya copadeśasya niyojyaprayojanavyāpāraviṣayatvamanuṣṭhātrapekṣitānukūlavyāpāragocaratvamasmābhirūpapāditaṃ nyāyakaṇikāyām / tathāca 'svargakāmo yajeta' ityādiṣu svargakāmādeḥ samīhitopāyā gamyante yāgādayaḥ / itarathā tu na sādhayitāramanugaccheyuḥ / taduktamṛṣiṇā-'asādhakaṃ tu tādarthyāt' iti / anuṣṭhātrapekṣitopāyatārahitapravartanāmātrārthatve yajetetyādīnāmasādhakaṃ karma yāgādi syāt / sādhayitāraṃ nādhigacchedityarthaḥ / na caite sākṣādbhāvanābhāvyā api kartrapekṣitasādhanatāvidhyupahitamaryādā bhāvanoddeśyā bhavitumarhanti, yena puṃsāmanupakārakāḥ santo nādhikārabhājo bhaveyuḥ / duḥkhatvena karmaṇāṃ cetanasamāhānāspadatvāt / svargādīnāṃ tu bhāvanāpūrvarūpakāmanopadhānācca /

prītyātmakatvācca / nāmapadābhidheyānāmapi puruṣaviśeṣaṇānāmapi bhāvanoddeśyatālakṣaṇabhāvyatvapratīteḥ / phalārthapravṛttabhāvanābhāvyatvalakṣaṇena ca yāgādisādhyatvena phalārthapravṛttabhāvanābhāvyatvarūpasya phalasādhyatvasya samapradhānatvābhāvenaikavākyasamavāyasaṃbhavāt, bhāvanābhāvyatvamātrasya ca yāgādisādhyatvasya karaṇe 'pyavirodhāt / anyathā sarvatra taducchedāt / paraśvāderapi chidādiṣu tathābhāvāt / phalasya sākṣādbhāvanāvyāpyatvavirahiṇo 'pi taduddeśyatayā sarvatra vyāpitayā vyavasthānātsvargasādhane yāgādau svargakāmāderadhikāra iti siddham / na cāprāptārthaviṣayāḥ sāṃgrahaṇyādiyāgavidhayaḥ parisaṃkhyāyakā niyāmakā vā bhavitumarhanti / na cādhikārābhāve dehātmapravilayo vādhikāribhedapravilayo vā śakya upapādayitum / āpātataḥ pratibhāne cāsya tatparatvameva nārthāyātaparatvam / svarasataḥ pratīyamāner'the vākyasya tādarthye saṃbhavati na saṃpātāyātaparatvamucitam / na caitāvatā śāstravyāghātaḥ / tasya svargādyupāyāśane 'pi śāstratvopapatteḥ / puruṣaśreyo 'bhidhāyakatvaṃ hi śāstratvam / sarāgavītarāgapuruṣaśreyo 'bhidhāyakatvena sarvapāriṣadatayā na tattvavyāghātaḥ / tasmādvidhiviṣayabhāvopagamādyāgaḥ svargasyotpādaka iti siddham / #karmaṇo vā kācidavastheti# / karmaṇo 'vāntaravyāpāraḥ / etaduktaṃ bhavati-karmaṇo hi phalaṃ prati yatsādhanatvaṃ śrutaṃ, tannirvāhayituṃ tasyaivāvāntaravyāpāro bhavati / naca vyāpāravati satyeva vyāpāro nāsatīti yuktam / asatsvapyāgneyādiṣu tadupattyapūrvāṇāṃ paramāpūrve janayitavye tadavāntaravyāpāratvāt / asatyapi ca tailapānakarmaṇi tena puṣṭau kartavyāyāmantarā tailapariṇāmabhedānāṃ tadavāntaravyāpāratvāt / tasmātkarmakāryamapūrve karmaṇā phale kartavye tadavāntaravyāpāra iti yuktam /

yadā punaḥ phalopajananānyathānupapattyā kiñcitkalpyate tadā #phalasya vā pūrvāvasthā /
avicitrasya kāraṇasyeti# /
yadīśvarādeva kevalāditi śeṣaḥ /
karmabhirvā śubhāśubhaiḥ kāryadvaidhotpāde rāgādimattvaprasaṅga ityāśayaḥ //40 //

3.2.8.41.

#pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt# / dṛṣṭānusāriṇī hi kalpanā yuktā nānyathā / nahi jātu mṛtpiṇḍadaṇḍādayaḥ kumbhakārādyanadhiṣṭhitāḥ kumbhādyārambhāya vibhavavanto dṛṣṭāḥ / naca vidyutpavanādibhiraprayatnapūrvairvyabhicāraḥ, teṣāmapi kalpanāspadatayā vyabhicāranidarśanatvānupapatteḥ / tasmādacetanaṃ karma vāpūrve vā na cetanānadhiṣṭhitaṃ svatantraṃ svakārye pravartitumutsahate naca caitanyamātraṃ karmasvarūpasāmānyaviniyogādiviśeṣavijñānaśūnyamupayujyate, yena tadrahitakṣetrajñamātrādhiṣṭhānena siddhasādhyatvamudbhāvyeta / tasmāttattatprāsādāṭṭālagopuratoraṇādyupajananidarśanasahasraiḥ supariniścitaṃ yathā cetanādhiṣṭhānādacetanānāṃ kāryārambhakatvamiti tathā caitanyaṃ devatāyā asati bādhake śrutismṛtītihāsapurāṇaprasiddhaṃ na śakyaṃ pratiṣedhdhumityapi spaṣṭaṃ niraṭaṅki devatādhikaraṇe / laukikaśceśvaro dānaparicaraṇapraṇāmañjalikaraṇastutimayībhiratiśraddhāgarbhābhirbhaktibhirārādhitaḥ prasannaḥ svānurūpamārādhakāya phalaṃ prayacchati virodhataścāpakriyābhirvirodhakāyāhitāmityapi suprasiddham / tadiha kevalaṃ karma vāpūrvaṃ vā cetanānadhiṣṭhitamacetanaṃ phalaṃ prasūta iti dṛṣṭaviruddham / yathā vinaṣṭaṃ karma na phalaṃ prasūta iti kalpyate dṛṣṭavirodhādevamihāpīti / tathā devapūjācmako yāgo devatāṃ naprasādayan phalaṃ prasūta ityapi dṛṣṭaviruddham / nahi rājapūjātmakamārādhanaṃ rājānamaprasādya phalāya kalpate / tasmāddṛṣṭānuguṇyāya yāgādibhirapi devatāprasattirutpādyate / tathāca devatāprasādādeva sthāyinaḥ phalotpatterupapatteḥ kṛtamapūrveṇa / evamaśubhenāpi karmaṇā devatāvirodhanaṃ śrutismṛtiprasiddham / tataḥ sthāyino 'niṣṭaphalaprasavaḥ / naca śubhāśubhakāriṇāṃ tadanurūpaṃ phalaṃ prasuvānā devatā dveṣapakṣapātavatīti yujyate / nahi rājā sādhukāriṇamanugṛhṇannigṛhṇan vā pāpakāriṇaṃ bhavati dviṣṭo rakto vā tadvadalaukiko 'pīśvaraḥ / yathā ca paramāpūrve kartavye utpattyapūrvāṇāmaṅgāpūrvāṇāṃ copayogaḥ /

evaṃ pradhānārādhane 'ṅgārādhanānāmutpattyārādhanānāṃ copayogaḥ /
svāmyārādhana iva tadamātyatatpraṇayijanārādhanānāmiti sarve samānamanyatrābhiniveśāt /
tasmāddṛṣṭāvirodhena devatārādhanāt phalaṃ na tvapūrvātkarmaṇo vā kevalādvirodhato hetuvyapadeśaśca śrautaḥ smārtaśca vyākhyātaḥ /
ye punarantaryimivyāpārāyā phalotpādanāyā nityatvaṃ sarvasādhāraṇatvamiti manyamānā bhāṣyakārīyamadhikaraṇaṃ dūṣavibhāge bhāmatyāṃ tṛtīyasyādhyāyasya dvitīyaḥ pādaḥ //2 //

iti tṛtīyādhyāyasya tattvampadārthapariśodhanākhyo dvitīyaḥ pādaḥ #tṛtīyādhyāye tṛtīyaḥ pādaḥ# /

3.3.1.1.

#sarvavedāntapratyayaṃ codanādyaviśeṣāt# / pūrveṇa saṃgatimāha- #vyākhyātaṃ vijñeyasya brahmaṇa iti# / nirūpādhibrahmatattvagocaraṃ vijñānaṃ manvāna ākṣipati- #nanu vijñeyaṃ brahmeti# / sāvayavasya hyavayavānāṃ bhedāttadavayavaviśiṣṭabrahmagocarāṇi vijñānāni gocarabhedādbhidyerannityavayavā brahmaṇo nirākṛtāḥ pūrvāparādītyanena / naca nānāsvabhāvaṃ brahma yataḥ svabhāvabhedādbhinnāni jñānānītyuktam- #ekarasamiti / dhanaṅ#kaṭhinam / nanvekamapyanekarūpaṃ loke dṛṣṭaṃ, yathā somaśarmaiko 'pyācāryo māyulapitā putro bhrātā bhartā jāmātā dvijottama ityanekarūpa ityata uktam- #ekarūpatvācca# / ekasmin gocare saṃbhavanti bahūni vijñānāni na tvanekākāraṇītyuktam- #anekarūpāṇi# / rūpamākāraḥ / samādhatte- #ucyate-saguṇeti# / tattadguṇopādhānabrahmaviṣayā upāsanāḥ prāṇādiviṣayāśca dṛṣṭādṛṣṭakamuktiphalā viṣayabhedādbhidyanta ityarthaḥ / tata upapanno vimarśa ityāha- #teṣveṣā cintā# / pūrvapakṣaṃ gṛhṇāti- #tatreti / nāmnastāvaditi# / asti 'athaiṣa jyotiḥ-etena sahasradakṣiṇena yajeta' iti / tatra saṃśayaḥ-kiṃ yajeteti saṃnihitajyotiṣṭomānuvādena sahasradakṣiṇālakṣaṇaguṇavidhānam, utaitadguṇaviśiṣṭakarmāntaravidhānamiti / kiṃ tāvat prāptam, jyotiṣṭomasya prakrāntatvādyajeteti tadanuvādājjyotiriti prātipadikamātraṃ paṭhitvā etenetyanukṛṣya karmasāmānādhikaraṇyena karmanāmavyavasthāpanāt, karmaṇaścānuvādyatvena tattantrasya nāmno 'pi tathaiva vyavasthāpanāt, jyotiḥśabdasya 'vasante vasante jyotiṣā' iti ca jyotiṣṭome yogadarśanāt nāmaikadeśena ca nāmopalakṣaṇasya lokasiddhatvādbhīmasenopalakṣaṇabhīmapadavat, athaśabdasya cānantaryārthasyāsaṃbandhitve 'nupapatteḥ, guṇaviśiṣṭakarmāntaravidheśca guṇamātravidhānasya lāghavāt, dvādaśaśatadakṣiṇāyāścotpattyaśiṣṭatayā samaśiṣṭatayā sahasradakṣiṇayā saha vikalpopapatteḥ, prakṛtasyaiva jyotiṣṭomasya sahasradakṣiṇālakṣaṇaguṇavidhānārthamayamanuvādo na tu karmāntaramiti prāptam / evaṃ prāpta ucyate-bhavetpūrvasmin guṇavidhiryadi tadeva prakaraṇaṃ syāt / vicchinnaṃ tu tat / tathāhi saṃnidhāvapi pūrvāsaṃbaddhārthaṃ saṃjñāntaraṃ pratīyamānam 'anyāyaścānekārthatvam' iti nyāyādutsargator'thāntarārthatvātpūrvabuddhiṃ vyavacchinattyapūrvabuddhiṃ ca prasūta iti lokasiddham / na jātu dehi devadattāya gāmatha devāya vājinamiti devaśabdāddevadattaṃ vājibhājamavasyanti laukikāḥ / tathā copariṣṭāt 'yajeta' iti śrūyamāṇamasaṃbaddhārthapadavyavāyāttatkarmabuddhimanādadhat tatra guṇavidhānamātrāsamarthaṃ karmāntarameva vidhatte / na caikatrānupapattyā lakṣaṇayā jyotiḥśabdo jyotiṣṭome pravṛtta ityasatyāmanupapattau lākṣaṇiko yuktaḥ / nahi gāṅgāyāṃ ghoṣa ityatra gāṅgāpadaṃ lākṣaṇikamiti mīno gāṅgāyāmityatrāpi lākṣaṇikaṃ bhavati / bhede 'pi ca prathamaṃ saṃjñāntareṇollikhite yajiśabdasāmānādhikaraṇyaṃ karmanāmadheyatāmātratāmāvahati natu saṃjñāntaropajanitāṃ bhedadhiyamapanetumutsahate / tathā cāthaśabdo 'dhikārārthaḥ prakaraṇāntaratāmavadyotayati / eṣaśabdaścādhikriyamāṇaparāmarśaka iti so 'yaṃ saṃjñāntarādbheda iti / bhavatu saṃjñāntarātkarmabhedaḥ prastute tu kimāyātamityata āha- #asti cātra vedāntāntaravihiteṣviti# / yathaiva kāṭhakādisamākhyā granthe prayujyanta evaṃ jñāne 'pi laukikāḥ / na cāsti viśeṣo yato granthe mukhyāvijñāne gauṇī bhavet / praṇayanaṃ ca granthajñānayorabhinnaṃ pravṛttinimittam / tasmājjñānasyāpi vācikā samākhyā / tathāca yadā jyotiṣṭomasaṃnidhau śrūyamāṇaṃ samākhyāntaraṃ tatpratikamapi karmaṇo bhedakaṃ tadā kaiva kathā śākhāntarīye viprakṛṣṭatame 'tatpratīkabhūtasamākhyāntarābhidheye jñāta iti / tathā rūpabhedo 'pi karmabhedasya pratipādakaḥ prasiddho yathā 'vaiśvadevyāmikṣā vājibhyo vājinam' ityevamādiṣu / idamāmnayate-'tapte payasi dadhyānayati sā vaiśvadevyāmikṣā' iti / atra hi dravyadevatāsaṃbandhānumito yāgo vidhīyate / tadanantacaraṃ cadamāmnāyate-'vājibhyo vājinam' iti / atredaṃ saṃdihyate-kiṃ pūrvāsminneva karmaṇi vājinaṃ guṇo vidhīyate uta karmāntaraṃ dravyadevatāntaraviśiṣṭamapūrvaṃ vidhīyata iti / kiṃ tāvat prāptam, dravyadevatāntaraviśiṣṭakarmāntaravidhau vidhigauravaprasaṅgāt karmāntarāpūrvāntarakalpanāgauravaprasaṅgācca na karmāntaravidhānamapi tu pūrvasminneva karmaṇi vājinadravyavidhiḥ / na cotpattiśiṣṭamikṣāguṇāvarodhāttatra vājinamalabdhāvakāśaṃ karmāntaraṃ gocarayatīti yuktam /

ubhayorapi vākyayoḥ samasamayapravṛtterāmikṣāvājinayorutpattau samaṃ śiṣyamāṇatvena nāmikṣāyāḥ śiṣṭatvam / tatkathamanayāvaruddhaṃ karma na vājinaṃ niviśet / na ca vaiśvadevītyatra śrauta āmikṣāsaṃbandho viśveṣāṃ devānāṃ yena vājinasaṃbandhādvākyagamyādbalavānbhavedubhayorapi padāntarāpekṣapratītitayā vākyagamyatvāviśeṣāt / no khalu vaiśvadevītyukte āmikṣāpadānapekṣāmāmikṣāmadhyavasyāmaḥ / astu vā śrautatvaṃ tathāpi vājibhya iti padaṃ vājamannamāmikṣā tadeṣāmastīti vyutpattyā tatsaṃbandhino viśvāndevānupalakṣayati / yadyapi viśvadevaśabdādvājipadaṃ bhinnaṃ, yena ca śabdena codanā tenaivoddeśe devatātvaṃ na śabdāntareṇānyathārthaikatvena sūryādityapadayoḥ sūryādityacarvorekadaivatyaprasaṅgāt, tathāpi vājinnitīneḥ sarvanāmārthe smaraṇāt saṃnihitasya ca sarvanāmārthatvāt, viśveṣāṃ devānāṃ ca viśvadevāpadena saṃnidhāpanāttatpadapuraḥsarā evaite vājipadenopasthāpyā na tu sūryādityapadavatsvatantrāḥ / tathāca tadupalakṣaṇārthaṃ vājipadaṃ viśvadevopahitāmeva devatāmupalakṣayatīti na śabdāntarāddevatābhedaḥ / tataścāmikṣāsaṃbandhopajīvanena viśvebhyo vājinaṃ vidhīyamānaṃ nāmikṣayā bādhyate kintu tayā saha samuccīyata iti na karmāntaramapi tu vākyābhyāṃ dravyayuktamekaṃ karma vidhīyata iti prāpta ucyate-syādetadevaṃ yadi vaiśvadevīti taddhitaśrutyāmikṣā nocyeta / taddhitasya tvasyeti sarvanāmārthe smaraṇāt saṃnihitasya ca viśeṣyasya sarvanāmārthatvāttatraiva taddhitasyāpi vṛttirnatu viśveṣu deveṣaṣu / na tatsaṃbandhe, nāpi tatsaṃbandhimātre / nanvevaṃ sati kasmādvaiśvadevīśabdamātrādeva nāmikṣāṃ pratīmaḥ kimiti cāmikṣāpadamapekṣāmahe / taddhitāntasya padasyābhidhānāparyavasānānna pratīmastatparyavasānāya cāpekṣamahe / avasitābhidhānaṃ hi padaṃ samarthamarthadhiyamādhātum / idaṃ tu saṃnihitaviśeṣābhidhāyi tatsaṃnidhimapekṣamāṇaṃ saṃnidhāpakamāmikṣāpadamapekṣata iti kuta āmikṣāpadānapekṣa āmikṣāpratyayaprasaṅgaḥ / kuto vā tatrānapekṣā / ataśca satyāmapi padāntarāpekṣāyāṃ yatpadaṃ padāntarāpekṣamabhidhatte tatpramāṇabhūtaprathamabhāvipadāvagamyatvācchrautaṃ balīyaśca / yattu paryavasitābhidhānapadābhihitapadārthavagamagamyaṃ tattaccaramapratītivākyagamyaṃ durbalaṃ ceti taddhitaśrutyavagatāmikṣālakṣaṇaguṇāvarodhātpūrvakarmāsaṃyogi vājinadravyaṃ sasaṃbandhi pūrvasmādbhinatti vājipadaṃ kathañcidyaugikaṃ sāpekṣāvṛtti viśvadevaśabdāṃ devatāṃ vaiśvadevīpadādāmikṣādravyaṃ pratyupasarjanībhūtāmavagatāmupalakṣayiṣyati / prakṛtaṃ hi sarvanāmapadagocaraḥ / pradhānaṃ ca prakṛtamucyate nopasarjanam / prāmāṇike ca vidhikalpanāgaurave abhyupetavye eva pramāṇasya tattvaviṣayatvāt / tasmādyatheha pūrvakarmāsaṃbhavino guṇātkarmabheda evamihāpi pañcāgnividyāyāḥ ṣaḍagnividyā bhinnā, evaṃ prāṇasaṃvādeṣūnādhikabhāvena vidyābeda iti / tathā dharmaviśeṣo 'pi karmabhedasya pratipādaka iti / tathāhi-kārīrivākyānyadhīyānāstaittirīyā bhūmau bhojanamācaranti nācarantyanye / tathāgnimadhīyānāḥ kecidupādhyāyasyodakumbhamāharanti nāharantyanye / tathāśvamedhadhīyānāḥ kecidaśvasya ghāsamānayanti nānayantyanye / kecittyanye / kecittvācarantyanyameva dharmam / naca tānyeva karmāṇi bhūmibhojanādijanitamupakāramākāṅkṣanti nākāṅkṣanti ceti yujyate / ato 'vagamyate bhinnāni tāsu śākhāsu karmāṇīti / astu prastute kimāyātamityata āha- #asti cātreti# / anyeṣāṃ śākhināṃ nāstīti śeṣaḥ / #evaṃ punaruktyādayo 'pīti# / ' samidho yajati' ityādiṣu pañcakṛtvo 'bhyasto yajatiśabdaḥ / tatra kimekā karmabhāvanā kiṃvā pañcaiveti / kiṃ tāvatprāptaṃ, dhātvarthānubandhabhedena śabdāntarādhikaraṇe bhāvanābhedābhidhānāddhātvarthasya ca dhātubhedamantareṇa bhedānupapatteḥ 'samidho yajati' iti prathamabhāvinā vākyena vihitā karmabhāvanā viparīvartamānoparitanairvākyaranūdyate / naca prayojanābhāvādananuvādaḥ pramāṇasiddhasyāprayojanasyānanuyojyatvāt / karmabhāvanābhede cānekāpūrvakalpanāprasaṅgādekāpūrvavāntaravyāpāramekaṃ karmeti prāptam / evaṃ prāpta ucyate-parasparānapekṣāṇi hi samidādivākyānīti / sarvāṇyeva prāthamyārhaṇyapi yugapadadhyayanānupapatteḥ krameṇādhītānīti / na tvayameṣāṃ prayojakaḥ kramaḥ / parasparāpekṣāṇāmekavākyatve hi prayojakaḥ syāt / tena prāthamyābhāvāt prāptamityeva nāstīti kasya ko 'nuvādaḥ / kathañcidvaparivṛttimātrasyautsargikāpravṛttapravartanālakṣaṇavidhitvāpavādasāmarthyābhāvāt / guṇaśravaṇe hi guṇaviśiṣṭakarmavidhāne vidhigauravabhiyā guṇamātravidhānalāghavāya karmānuvādapekṣāyāṃ viparivṛtterupakāraḥ / yathā 'dadhnā juheti' iti dadhividhipare vākye viparivṛttyapekṣāyām 'agnihotraṃ juheti' iti vihitasya homasya viparīvartamānasyānuvādaḥ / na cātra guṇādbhedaḥ, samidādipadānāṃ karmanāmadheyānāṃ guṇavacanatvābhāvāt /

agṛhyamāṇaviśeṣatayā ca kiṃvacanavihitakiṅkarmānuvādena kasya guṇavidhitvamiti na vinigamyate / na cāpūrvā nāma jyotirādivadvidhānasaṃbandhaṃ prathamamavagataṃ, yataḥ pūrvabuddhivicchedena vidhīyamānaṃ ka4ma pūrvasmātsaṃjñāto vyavacchindyāt / kintu prathamata eva karmasāmānādhikaraṇyenāvagatāḥ samidādayastadvaśātkarmanāmadheyatāṃ pratipadyamānā ākhyātasyānuvādatve 'nuvādā vidhitve vidhayo na tu svātantryeṇa kasyacidīśate / tasmāt svarasasiddhāprāptakarmavidhiparatvātkarmaṇyayamabhyāso bhāvanānubandhabhūtāni bhindāno bhāvanāṃ bhinatti yathā tathā śākhāntaravihitā api vidyāḥ śākhāntaravihitābhyo vidyābhyo 'bhyāso bhetsyatīti / aśakteśca / nahyekaḥ puruṣaḥ sarvavedāntapratyayātmikāmupāsanāmupasaṃhartuṃ śaknoti sarvavedāntādhyayanāsāmarthyādanadhītārthopasaṃhāre 'dhyayanavidhānavaiyarthyaprasaṅgāt / pratiśākhaṃ bhede tūpāsanānāṃ nāyaṃ doṣaḥ / samāptibhedācca / keṣāñcit śākhināmoṅkārasārvātmyakathane samāptiḥ / keṣāñcidanyatra /

tasmādapyupāsanābhedaḥ / anyārthadarśanādapi bhedaḥ / tathāhi-'naitadacīrṇavrato 'dhīte' iti acīrṇavratasyādhyayanābhāvadarśanādupāsanābhāvaḥ / kkacidacīrṇavratasyādhyayanadarśanādupāsanāvagamyate / tasmādupāsanābheda iti / atra siddhāntamāha- #sarvavedāntapratyayaṃ cedanādyaviśeṣāt# / tadvyācaṣṭe- #sarvavedāntapratyayāni#sarvavedāntapramāṇāni #vijñānāni tasmiṃstasmin vedānte tāni tānyeva bhavitumarhanti# / yānyekasmin vedānte tānyeva vedāntāntareṣvapītyarthaḥ / codanādyaviśeṣāt / ādiśabdena saṃyogarūpākhyāḥ saṃgṛhyante / atra ca codyata iti codanā puruṣaprayatnaḥ / sa hi puruṣasya vyāpāraḥ / tatra khalvayaṃ homādidhātvarthāvicchinne pravartate / tasya devatoddeśena tyāgasyāsecanādikasyāvacchedyaḥ puruṣaprayatnaḥ sa eva śākhāntare yathaivamihāpi prāṇajyeṣṭhatvaśreṣṭhatvavedanaviṣayaḥ puruṣaprayatnaḥ sa eva śākhāntareṣvapīti /

evaṃ phalasaṃyogo 'pi jyeṣṭhaśreṣṭhabhavanalakṣaṇaḥ sa eva /
rūpamapi tadeva /
yathā yāgasya yadekasyāṃ śākhāyāṃ dravyadevatārūpaṃ tadeva śākhāntareṣvapīti /
evaṃ vedanasyāpi yadekatra prāṇajyeṣṭhatvaśreṣṭhatvarūpaṃ viṣayastacchākhāntareṣvapīti //1 //

3.3.1.2.

#kañcidviśeṣamiti# / yuktaṃ yadagnīṣomīyasyotpannasya paścādekādaśakapālatvādisaṃbandhe 'pyabheda iti / yathotpannasya tasya sarvatra pratyabhijñāyamānatvādiha tvagniṣūtvapattigata eva guṇabheda iti kathaṃ vaiśvadevīvanna bhedaka iti viśeṣaḥ / tamimaṃ viśeṣamabhipretyāśaṅkate sūtrakāraḥ- #bhedānneti cediti# / parihāraḥ sūtrāvayavaḥ- #na ekasyāmapīti# / pañcaiva sāṃpādikā agnayo vājasaneyināmapi chāndogyānāmiva vidhīyante / ṣaṣṭhastvagniḥ saṃpadvyatirekāyānūdyate na tu vidhīyate / vaiśvadevyāṃ tūtpattau guṇo vidhīyata iti bhavatu bhedaḥ /

athavā chāndogyānāmapi ṣaṣṭho 'gniḥ paṭhyata eva /
athavā bhavatu vājasaneyināṃ ṣaṣṭhāgnividhānaṃ mā ca bhūcchāndogyānāṃ tathāpi pañcatvasaṃkhyāyā avidhānānnotpattiśiṣṭatvaṃ saṃkhyāyāḥ kintūtpanneṣvagniṣu pracayaśiṣṭā saṃkhyānūdyate sāṃpādikānagnīnavacchetuṃ, tena yeṣāmutpattisteṣāṃ pratyabhijñānāt /
apratyabhijñāyamānāyāśca saṃkhyāyā anuvādyatvenānutpattervidhīyamānasya cādhikasya ṣoḍaśigrahaṇavadvikalpasaṃbhavānna śākhāntare jñānabhedaḥ /
utpattiśiṣṭatve 'siddhe prāṇasaṃvādādayo 'pi prāṇasaṃvādādayo 'pi bhavanti pratyabhijñānādabhinnāstāsu tāsu śākhāsviti //2 //

3.3.1.3.

#svādhyāyasya tathātvena hi samācāre 'dhikārācca savavacca tanniyamaḥ# / yairātharvaṇikagranthopāyā vidyā veditavyāṃ teṣāmeva śirovratapūrvādhyayanaprāptagranthabodhitā phalaṃ prayacchati nānyathā /

anyeṣāṃ tu chāndogyādīnāṃ saiva vidyā cīrṇaśirovratānāṃ phaladetyātharvaṇagranthādhyayanasaṃbandhādavagamyate /
tatsaṃbandhaśca vedavrateneti 'naitadacīrṇavrato 'dhīte' iti samāmnānādavagamyate /
'teṣāmevaitāṃ brahmavidyāṃ vadeta' iti vidyāsaṃyoge 'pyetāmiti prakṛtaparāmarśinā sarvanāmnādhyāyanasaṃbandhāvirodhādātharchavihitaiva vidyocyata iti /
savā homāḥ sapta sauryādayaḥ śataudanāntā śataudanāntā ātharvaṇikānāṃ ta ekasminnevārtharvaṇike 'gnau kriyante na tretāyām //3 //

3.3.1.4.

#vidyaikatvaṃ darśayati ca# / bhūyobhūyo vidyaikatvasya vedadarśanādyatrāpi saguṇabrahmavidyānāṃ na sākṣādveda ekatvamāha tāsāmapi tatprāyapaṭhitānāṃ tadvidhānāṃ prāyadarśanādekatvameva / tathāhyagryaprāye likhitaṃ dṛṣṭvā bhavedayamagrya iti buddhiriti / yacca kāṭhakādisamākhyayopāsanābheda iti tadayuktam / etā hi pauruṣeyyaḥ samākhyāḥ kāṭakādipravacanayogāttāsāṃ śākhānāṃ na tūpāsanānām / nahyetāḥ kāṭhādibhiḥ proktā naca kaṭhādyanuṣṭhānamāsāmitarānuṣṭhānebhyo viśeṣyate / naca kāṭhaproktānimittamātreṇa granthe pravṛttau tadyogācca kathañcillakṣaṇayopāsanāsu pravṛttau saṃbhavantyāmupāsanābhidhānāmapyāsāṃ śakyaṃ kalpayitum / naca tadbhedābhedau jñānabhedābhedaprayojakau, mā bhūdyathāsvamāsāmabhedājjñānānāmekaśākhāgatānāmaikyam / kaṭhādipuruṣapravacananimittāścaitāḥ samākhyāḥ kaṭhādibhyaḥ prāk nāsanniti tannibandhano jñānabhedo nāsīdidānīṃ cāstīti durghaṭamāpadyeta / tasmānna samākhyāto bhedaḥ / abhyāso 'pi nātra bhedakaḥ / yuktaṃ yadekaśākhāgato yajatyabhyāsaḥ samidādīnāṃ bhedaka iti / tatra hi vidhitvamautsargikamajñātajñāpanamapravṛttapravartanaṃ ca kupyeyātām 'śākhāntare tvadhyetṛpuruṣabhedādekatve 'pi nautsragikavidhitvavyākopa iti / aśaktirapi na bhedahetuḥ svādhyāyo 'dhyetavya iti svaśākhāyāmadhyayananiyamaḥ /

tataśca śākhāntaraparīyānarthānanyebhyastadvidyebhyo 'dhigamyopasaṃhariṣyati /
samāptiścaikasminnapi tatsaṃbandhini samāpte tasya vyapadiśyate /
yathādhvaryave karmaṇi jyotiṣṭomasya samāpti vyapadiśanti-'jyotiṣṭomaḥ samāptaḥ' iti tasmātsamāptibhedo 'pi na sādhanamupāsanābhedasya /
tadevamasati bādhake codanādyaviśeṣātsarvavedāntapratyayāni karmāṇi tāni tānyeveti siddham //4 //

3.3.2.5.

kañcidviśeṣamāśaṅkya pūrvatantraprasādhitam /
vakṣyamāṇārthasiddhyarthamarthamāha rasa sūtrakṛt //

cintāprayojanapradarśanārthaṃ sūtram- #upasaṃhāror'thābhedādvidhiśeṣavatsamāne ca# / atraidamāśaṅkate-bhavatu sarvaśākhāpratyayamekaṃ vijñānaṃ tathāpi śākhāntaroktānāṃ tadaṅgāntarāṇāṃ na śākhāntarokte tasminnupasaṃhāro bhavitumarhati / tasyaikasya karmaṇo yāvanmātramaṅgajātamekasyāṃ śākhāyāṃ vihitaṃ tāvnamātreṇaivopakārasiddheradhikānapekṣaṇāt / apekṣaṇe cādhikamapi tatra vidhīyate / naca vihitam / tasmādyathā naimittikaṃ karma sakalāṅgavadvihitamapi aśaktau yāvacchakyamaṅgamanuṣṭhātuṃ tāvanmātrajanyenopakāreṇaupakṛtaṃ bhavatyevamihāpyaṅgāntarāvidhānādeva bhaviṣyatīti / evaṃ prāpta ucyate-sarvatraikatve karmaṇaḥ sthite gṛhamedhīyanyāyena nopakārāvacchedo yujyate / nahi tadeva karma sattadaṅgamapekṣate nāpekṣate ceti yujyate / naimittike tu nimittānurodhādavaśyakartavye sarvāṅgopasaṃhārasya sadātanatvāsaṃbhavādupakārāvacchedaḥ kalpyate /

prākṛtopakārapiṇḍe codakaprāpte ājyabhāgavidhānādgṛhamedhīye 'pyupakārāvacchedaḥ syāt /
iha tu śākhāntare katipayāṅgavidhānaṃ tāni vidhatte netarāṇi parisaṃcaṣṭe /
naca tadupakārapiṇḍe codakaprāpte ājyabhagavattanmātravidhānam /
tasmāttattvena karmaṇāṃ sarvāṅgasaṅgama autsargiko 'sati balavati bādhake nāpavadituṃ yukta iti //5 //

3.3.3.6.

#anyathātvaṃ śabdāditi cennāviśeṣāt# / dvayā dviprakārāḥ prājāpatyā devāścāsurāśca / tataḥ kānīyasā eva devā jyāyasā asurāḥ / śāstrajanyayā sāttvikyā buddhyā saṃpannā devāḥ / te hi dīvyanta iti devāḥ / śāstrayuktyaparikalpitamatayastāmasavṛttipradhānā asurā asubhiḥ prāṇairanindriyairagṛhītaisteṣu teṣu viṣayeṣu ramanta ityasurā ata eva te jyāyāṃsaḥ / yato 'mī tattvajñānavantaḥ kānīyasāstu devāḥ / ajñānapūrvakatvāttattvajñānasya / prāṇasya prajāpateḥ sāttvikavṛttyudbhavastāmasavṛttyabhibhavaḥ kadācit / kadācittāmasavṛttyudbhavo 'bhibhavaśca sāttvikyā vṛttaiḥ / seyaṃ spardhā / te ha devā ūcuḥ, hanta asurān yajña udgīthenātyayāma asurān jayāmāsminnābhicārike yajña udgīthalakṣaṇasāmabhaktyupalakṣitenodgātreṇa karmaṇoti / te ha vācamūcurityādinā saṃdarbheṇa vākprāṇacakṣuḥśrotramanasāmāsurapāpmaviddhatayā ninditvā atha hemamāsanyamāsye ūvamāsanyaṃ mukhāntarbilasthaṃ mukhyaṃ prāṇaṃ prāṇābhimānavatīṃ devatāmūcustvaṃ na udgāyeti / tathetyabhyupagamya tebhya eva prāṇa udagāyat te 'surā viduranena prāṇenodgātrā no 'smān devā atyeṣyantīti / tamabhidrutya pāpmanāvidhyannasurā yathāśmānamṛtvā prāpya mṛttvālloṣṭo vā vidhvaṃsata evaṃ vidhvaṃsamānā viṣvañco 'surā vineśuḥ / tadetat saṃkṣipyāha- #vājasaneyaka iti# / tathā chāndogye 'pyetaduktamityāha- #tathā chāndogye 'pīti# / viṣayaṃ darśayitvā vimṛśati- #tatra saṃśaya iti# / pūrvapakṣaṃ gṛhṇāti- #vidyaikatvamiti# / pūrvapakṣamākṣipati- #nanu na yuktamiti# / ekatrodgātṛtvenocyate prāṇa ekatra codgānatvena kriyākartrośca sphuṭo bheda ityarthaḥ /

samādhatte- #naiṣa doṣa iti# /
bahutararūpapratyabhijñā nādapratyabhijñāyamānaṃ kiñcillakṣaṇayā netavyam /
na kevalaṃ śākhāntare, ekasyāmapi śākhāyāṃ dṛṣṭametanna ca tatra vidyābheda ityāha- #vājasanetyake 'pi ceti# /
bahutararūpapratyabhijñānānugrahāya comityanenāpi udgīthāvayavena udgītha eva lakṣaṇīya iti pūrvapakṣaḥ //6 //

3.3.3.7.

#na vā prakaraṇabhedātparovarīyastvādivat# / bahutarapratyabhijñāne 'pi upakramabhedāttanurodhena copasaṃhāravarṇanādekasminvākye tasyaiva codgīthasya punajhapunaḥ saṃkīrtanāllakṣaṇāyāṃ ca chāndogye vājasaneyake pramāṇābhāvādvidyābheda iti rāddhāntaḥ / #oṃkārasyopāsyatvaṃ prastutya rasatamādiguṇopavyākhyānamoṅkārasya# / oṃkāra tathāhi-bhūtapṛthivyoṣadhipuruṣavāgṛksāmnāṃ pūrvasyottaramuttaraṃ rasatayā sāratayoktam / teṣāṃ sarveṣāṃ rasatama oṃkāra uktaśchāndogye / #naca vivakṣitārthabheda iti# / ekatrodgīthodgātārāvupāsyatvena vivakṣitāvekatra tadavayava oṃkāra iti / tathā hyabhyudayavākye iti / evaṃ hi śrūyate-'vivā etaṃ prajayā paśubhirardhayati vardhayatyasya bhrātṛvyaṃ yasya havirniruptaṃ purastāccandramā abhyudeti sa tredhā taṇḍulānvibhajedye madhyamāḥ syustānagnaye dātre puroḍāśamaṣṭākapālaṃ nirvapedye sthiviṣṭhāstānindrāya pradātre dadhaṃścaruṃ ye kṣodiṣṭhāstān viṣṇave śipiviṣṭāya śṛte carum' iti / tatra saṃdehaḥ-kiṃ kālārādhe yāgāntaramidaṃ codyata uta teṣveva karmasu prakṛteṣu kālāparādhe nimitte devatāpanaya iti / eṣa tāvadatra viṣayaḥ-amāvāsyāyāmeva darśakarmārthaṃ vedikriyāgnipraṇayanakriyā vratādiśca yajamānasaṃskāraḥ / dadhyarthaśca dohaḥ / pratipadi ca darśakarmapravṛttirityanuṣṭhānakramastāttvikaḥ / yasya tu yajamānasya kutaścidbhamanibandhanāccaturdaśyāmevāmāvāsyābuddhau pravṛttaprayogasya candramā abhyudīyate tatredaṃ śrūyate-'yasya havirniruptam' iti / tena yajamānenābhyuditenāmāvāsyāyāmeva nimittādhikāraṃ parisamāpya purastadahareva vedyuddharaṇādikarma kṛtvā pratipadi darśaḥ pravartayitavyaḥ / tatrābhāyudaye kiṃ naimittikamidaṃ karmāntaraṃ darśāccodyata uta tasminneva darśakarmaṇi pūrvadevatāpanayanena devanāntaraṃ vidhīyata iti / tatra havirbhāgamātraśravaṇāccaruvidhānasāmarthyācca karmāntaram / yadi hi pūrvadevatābhyo havīṃṣi vibhajediti śrūyate tatastānyeva havīṃṣi devatāntareṇa yujyamānāni na karmāntaraṃ gamayitumarhanti kintu prakṛtameva karma taddhaviṣkamapanītapūrtadevatākaṃ devatāntarayuktaṃ syāt / atra punastredhā taṇḍulān vibhajediti haviṣa eva madhyamādikrameṇa vibhāgaśravaṇādanapanītā haviṣi pūrvadevatā iti pūrvadavatāvaruddhe haviṣi devatāntaramalabdhāvakāśaṃ śrūyamāṇaṃ karmāntarameva gocarayet / apica prāpte pūrvasmin karmaṇi dadhnastaṇḍulānāṃ cendrādidevatā saṃbandhaśca vidhātavyaḥ / carutvaṃ cātra vihitaṃ nāstīti tadapiva vidhātavyam / tathā prāpte karmaṇyanekaguṇavidhānādvākyaṃ bhidyeta / karmāntaraṃ tvapūrvaṃ śakyamekenaiva prayatnenānekaguṇaviśiṣṭaṃ vidhātumiti nimitte karmāntarameva vidhīyate / darśastu lupyate kālāparādhāditi prāpta ucyate-na karmāntaram / pūrvadavatāto haviṣo vibhāgapūrvaṃ nimitte devatāntaravidhānāt / carvarthasya cārthaprāpteḥ / bhavedetadevaṃ yadā tredhā taṇḍulān vibhajediti taṇḍulānāṃ tredhā vibhāgavidhānaparametadvākyaṃ syādapi tu vākyāntaraprāptaṃ taṇḍulānāṃ tredhātvamanūdya vibhajedityetāvadvidhatte tatra vākyānyapanīte pūrvavat devatāsaṃbandhe haviṣastasminneva karmaṇyapratyūhaṃ devatāntarasaṃbandhaṃ vidhātuṃ śaknuvanti / tathāca dravyamukhena prakṛtamukhapratyabhijñānāt devatāntarasaṃbandhe 'pi na karmāntarakalpanābhavitumarhati / tataśca samāpte 'pi naimittikādhikārasiddhyarthaṃ tānyeva punaḥ karmāṇyanuṣṭheyāni / naca dadhani carumiti carusaptamyarthayorvidhānaṃ tayorapyarthaprāptatvāt / prakṛte hi karmaṇi taṇḍulapeṣaṇaprathanaṃ puroḍāśapākādi dadhipayasī ca prāptāni tatrābhyudayanimitte dadhiyuktānāṃ payoyuktānāṃ ca taṇḍulānāṃ vibhajediti vākyena pūrvadevatāpanayaṃ kṛtvā ye madhyamā ityādibhirvākyairdevatāntarasaṃbandhaḥ kṛtaḥ / naca prabhūtadhipayaḥ saṃsaktairalpaistaṇḍulaiḥ puroḍāśakriyā saṃbhavati / iti puroḍāśanivṛttau tadarthasya prathanasyāpi nivṛttiranivṛttastu pāko 'pavādābhāvāttathā cārthaprāptaścodyate / bhavatu vā anekavākyakalpanam / prakṛtādhikārāvagamabalādasyāpi nyāyyatvāditi / tasmāttadevedaṃ karma na tu karmāntaramiti siddham / paśukāmavākye tvapūrvakarmavidhirabhyudayavākyasārūpye 'pi / 'yaḥ paśukāmaḥ syātso 'māvāsyāmiṣṭvā vatsānapākuryādye sthaviṣṭhāstānagnaye sanimate 'ṣṭhākapālaṃ nirvapedye madhyamāstān viṣṇave śipiviṣṭāya śṛte caruṃ ye kṣodiṣṭhāstanindrāya pradātre dadhaṃścarum' iti / atra hi amāvāsyāmiṣṭveti samāpte yāge paśukāmeṣṭividhānaṃ nātra pūrvasya karmaṇo 'nanuvṛtteryāgāntaravidhiriti yuktam / #parovarīyastvādivat# /

yathodgīthopāsanāsāmye 'pi ādityagatahiraṇyaśmakṣutvādiguṇaviśiṣṭodgīthopāsanātaḥ parovarīyastvaguṇaviśiṣṭodgīthopāsanā bhinnā tadvadidamapīti /
parasmāt paro varācca varīyāniti parovarīyānudgīthaḥ paramātmarūpaḥ saṃpannaḥ /
ata eva anantaḥ /
paramātmadṛṣṭimudgīthe bhavayitum 'ākāśo hyevaibhyo bhūtebhyo jyāyān' ityākāśaśabdena paramātmānaṃ nirdiśati //7 //

3.3.3.8.

#saṃjñātaścettaduktamasti tu tadapi# /

sphuṭatare medāvagame saṃjñaikatvaṃ nābhedasādhanamatiprasaṅgapātāt /
apica śrutyakṣarālocanayāṃ bhedapratyayo 'ntaraṅgaścānapekṣaśca /
saṃjñaikatvaṃ tu śrutibāhyatayā bahiraṅgaṃ ca pauruṣeyatayā sāpekṣaṃ ca /
tasmādurbalaṃ nāmedasādhanāyālamiti //8 //

3.3.4.9.

#vyāpteśca samañjasam / adhyāso nāmeti# / gauṇī buddhiradhyāsaḥ / yathā māṇavake 'nivṛttāyāmeva māṇavakabuddhivyāpadeśavṛttau siṃhabuddhivyapadeśavṛttiḥ siṃho māṇavaka iti, evaṃ pratimāyāṃ vāsudevabuddhirnāmni ca brahmabuddhistathoṅkāga udgīthabuddhivyapadeśāviti / apavādaikatvaviśeṣaṇāni coktāni / ekārthe '

pi ca śabdadvayaprayogo dṛśyate / yathā vaiśvadevyāmikṣā vijñānamānandam / vyākhyāyāṃ ca paryāyāṇamapi sahaprayogo yathā sindhuraḥ karī pikaḥ kokila iti / vimṛśyānadhyavasāyalakṣaṇaṃ pakṣaṃ gṛhṇāti- #tatrānyatama iti# /

siddhāntamāha-idamucyate- #vyāpteśca# / pratyanuvākaṃ pratyṛcamupakrame ca samāptau cokāraḥ sardavedavyāpīti kiṅgato 'yamoṅkārastattadāpyādiguṇaviśiṣṭastasmai tasmai kāmāvāptyādiphalāyopāsyatvenādhikriyata ityapekṣāyāmudgīthapadeneti viśiṣyate / udgīthapadenokārādyavayavaghaṭitasāmabhaktibhedābhidhāyinā samudāyasyāvayavabhāvānupapattestatsaṃbandhavayava oṃkāro lakṣyate, na punaroṅkāreṇāvayavina udgīthasya lakṣaṇā / oṃkārasyaivopariṣṭāttu tattadguṇaviśiṣṭasya tattatphalaviśiṣṭasya copavyākhyāsyamānatvāt / dṛṣṭaśca samudāyaśabdo 'vayave lakṣaṇayā yathā grāmo dagdhaḥ paṭo dagdha iti tadekadeśadāhe / adhyāse tu lakṣaṇā phalakalpanā ca / tathāhi āptyādiguṇakapraṇavopāsanādidamudgīthatopāsanaṃ praṇavasyānyat / nacātrāpyādi upāsaneṣviva phalaṃ śrūyate / tasmāt kalpanīyam / udgīthasaṃbandhipraṇavopāsanādhikārapare vākye nāyaṃ doṣaḥ / apica gauṇyā vṛtterlakṣaṇāvṛttirbalīyasī lāghavāt / lakṣaṇāyā hi lakṣaṇīyaparatvaṃ padasya tasyaiva vākyārthāntarbhāvāt / yathā gāṅgāyāṃ ghoṣa iti lakṣyamāṇasya tīrasya vākyārthe 'ntarbhāvo 'dhikaraṇatayā / gaurvāhīka ityatra tu gosaṃbandhitīṣṭhanmūtrapurīṣādilakṣaṇayā na tatparatvaṃ gośabdasya / apitu tatkakṣādhyavasitatadguṇayuktavāhīkaparatvamiti gauṇyā vṛtterdurbalatvaṃ tadidamuktaṃ-lakṣaṇāyāmapi tviti / gauṇyapi vṛttirlakṣaṇāvayavatvāllakṣaṇoktā / yadyapi vaiśvadevīpadamāmikṣāyāṃ pravartate tathāpyarthamedaḥ sphuṭataraḥ / āmikṣāpadaṃ hi rūpeṇāmikṣāyāṃ pravartate /

vaiśvadevīpadaṃ tu tasyāmeva viśvadevaviśiṣṭāyām /
evaṃ hi vijñānāndayorapi sphuṭataraḥ pravṛttinimittabhedaḥ satyapi brahmaṇyaikārthye /
naca vyākhyānamubhayorapi prasiddhārthatvādbhinnārthatvācca /
śeṣamatirohitārtham //9 //

3.3.5.10.

#sarvābhedādanyatreti# / evaṃśabdasya sannihitaprakārabhedaparāmarśārthatvātsākṣācchabdopasthāpitasya ca saṃnidhānācchākhāntaragatasya cānukramatayā(?) saṃnidhānābhāvānna kauṣītakiprāṇasaṃvādavākye prāṇasya vasiṣṭhatvādibhirguṇairupāsyatvamapi tu jyeṣṭhatreṣṭhatvamātreṇeti pūrvaḥ pakṣaḥ / siddhāntastu-satyaṃ saṃnihitaṃ parāmṛśati evaṅkāro na tu śabdopāttamātraṃ saṃnihitam / kintu yacchabdābhihitārthanāntarīyakatayā prāptaṃ tadapi hi buddhau saṃnihitaṃ saṃnihitameva / yathā 'yasya parṇamayī juhūrbhavati' ityavyabhicāritakratusamanvayayā juhvopasthāpitaḥ kratuḥ / tasmādupāsyaphalapratyabhijñānāttadavyabhicāriṇaḥ prakārabhedasyehānuktasyāpi buddhau saṃnidhānātprakṛtaparāmarśinaivaṅkāreṇa parāmarśo yukta iti siddhaṃ kauṣītakibrāhmaṇagatena tāvadevaṅkāreṇa śakyate parāmraṣṭum /

tathāpyabhyupetyāpi brūma ityāśayavatā bhāṣyakṛtoktam- #tathāpi tasminneva vijñāne vājasaneyibrāhmaṇagateneti /
śrutahāniriti# /
kevalasya śrutasya hāniritarasahitasya cākṣutasya kalpanā na cetyarthaḥ /
atirohitamanyat //10 //

3.3.6.11.

ānandādayaḥ pradhānasya / guṇavadupāsanāvidhānasya vāstavaguṇavyākhyānādvivekārthamidamadhikaraṇam / yathaikasya brahmaṇaḥ / saṃyadvāmatvādayaḥ satyakāmādayaśca guṇā na saṃkīryeran / evāmānandavijñānatvādayo vibhutvanityatvādibhirguṇaiḥ pradeśāntaroktairna saṃkīryeran / tatsaṃkare vā saṃyadvāmatvādayo 'pi satyakāmādibhiḥ saṃkīryeran / nahi brahmaṇo dharmiṇaḥ sattve kaścidviśeṣa iti pūrvaḥ pakṣaḥ / rāddhāntastu vāstavavidheyayorvastudharmatayā cānuṣṭheyatayā cāvyavasthāvyavasthe vyavatiṣṭhete / vastudharmo hi yāvadvastu vyavatiṣṭhate / nāsāvekatrokte 'nyatrānukto nāstīti śakyaṃ vaktum / vidheyastu puruṣaprayatnatantraḥ puruṣaprayatnaśca yatra yāvadguṇaviśiṣṭe brahmaṇi coditaḥ sa tāvatyevāvatiṣṭhate nāvihitamapi guṇaṃ cotarīkartumarhati / tasya vidhitantratvādvidheśca vyavasthānāt / tasmādānandavijñānādayo brahmatattvātmatayoktā yatra yatra brahma śrūyate tatra tatrānuktā api labhyante / saṃyadvāmādayaścopāsanāprayatnavidhiviṣayā yathāvidhyavatiṣṭhante na tu yathāvastviti siddham /

priyaśirastvādīnāṃ tūpāsyatvamāropya nyāyo darśitaḥ /
tasya (?) tu saṃyadvāmādiruktaḥ /
modanamātraṃ modaḥ /
pramodaḥ prakṛṣṭo modastāvimau parasparāpekṣāvupacayāpacayau //11 //

3.3.6.12.

// 12 //

3.3.6.13.

// 13 //

3.3.7.14.

#ādhyānāya prayojanābhāvāt / indriyebhyaḥ parā hyarthā iti# / kimatra sarveṣāmevārthādīnāṃ paratvaṃ pratipādayiṣitam, āho puruṣasyaiva tatpratipādanārthaṃ cetareṣāṃ paratvapratipādanam / tatra pratyekamarthādiparatvapratipādanaśruteḥ śrūyamāṇatattatparatve ca saṃbhavati na tattadatikarme sarveṣāmekaparatvādhyavasānaṃ nyāṭyam / na ca prayojanābhāvādasaṃbhavaḥ /

sarveṣāmeva pratyekaṃ paratvābhidhānasyādhyānaprayojanatvāt /
tattadādhyānānāṃ ca prayojanavattvasmṛteḥ /
tathāhi smṛtiḥ- 'daśa manvantarāṇīha tiṣṭhantīndriyacintakāḥ /
bhautikāstu śataṃ pūrṇaṃ sahasraṃ tvābhimānikāḥ //

bauddhā daśa sahasrāṇi tiṣṭhanti vigatajvarāḥ / pūrṇaṃ śatasahasraṃ tu tiṣṭhantyanyaktacintakāḥ / puruṣaṃ nirguṇaṃ prāpya kālasaṃkhyā na vidyate / ' iti / prāmāṇikasya vākyabhedasyābhyupeyatvāt pratyekaṃ teṣāmarthādīnāṃ paratvaparāṇyetāni vākyānīti prāptaya ucyate-indriyebhyaḥ parā hyarthā ityeṣa tāvatsaṃdarbho vastutattvapratipādanaparaḥ pratīyate nādhyānavidhiparaḥ / tadaśruteḥ / tadatra yatpratyasya sākṣātprayojanavattvaṃ dṛśyate tatpratyayaparatvaṃ sarveṣām / dṛṣṭaṃ ca viṣṇoḥ paramapadajñānasya nikhilānarthasaṃsārakāraṇāvidyopaśamaḥ / tattvajñānodayasya viparyāsopaśamalakṣaṇatveta tatra tatra darśanāt / arthādiparatvapratyayasya tu na dṛṣṭamasti prayojanam / naca dṛṣṭe saṃbhavati adṛṣṭakalpanā nyāṭyā /

naca paramapuruṣārthahetuparatve saṃbhavati avāntarapuruṣārthatocitā /
tasmāddṛṣṭaprayojanavattvāt, puruṣaparatvapratupādanārtho 'yaṃ saṃdarbha iti gamyate /
kiñcādarādapyayamevāsyārtha ityāha- #apica parapratiṣedheneti# /
nanvatrādhyānavidhirnāsti tatkathamucyate ādhyānāyetyata āha- #ādhyānāyeti# //14 //

3.3.7.15.

#ātmaśabdācca# / anadhigatārthapratipādanasvabhāvatvāpramāṇānāṃ viśeṣataścāgamasya, puruṣaśabdavācyasya cātmanaḥ svayaṃ śrutyaiva duradhigamatvāvadhāraṇādvastutaśca duradhigamatvādarthādīnāṃ ca sugamatvāttatparatvamevārthādiparatvābhidhānasyetyarthaḥ /

śruterāśayātiśa ivāśayātiśayaḥ /
tattātparyateti yāvat /
kiñca śrutyantarāpekṣitābhidhānādapyevameva /
arthādiparatve tu svarūpeṇa vivakṣite nāpekṣitaṃ śrutirācaṣṭe ityāha- #apica so 'dhvanaḥ pāramāpnotīti# //15 //

3.3.8.16.

#ātmagṛhītiritaravaduttarāt# / śrutismṛtyorhi lokasṛṣṭiḥ parameśvarādhiṣṭhitā parameśvarahiraṇyagarbhakartṛkopalabdhā seyamiha mahābhūtasargamanabhidhāya prāthamikī lokasṛṣṭirupalabhyamānāvāntareśvarakāryā prāgutpatterātmaikatvāvadhāraṇaṃ cāvāntareśvarasaṃbandhitayā gamayati / pārameśvarasargasya mahābhūtākāśāditvādasya ca tadvaiparītyāt / asti hi tasyaivaikasya vikārāntarāpekṣayāgnatvamasti cekṣaṇam / api caitasminnaitareyake pūrvasminprakaraṇe prajāpatikartṛkaiva lokasṛṣṭiruktā / tadanusārādapyetadeva vijñāyate / apica tābhyo gāmānayadityādayaśca vyavahāraḥ śrutyoktā viśeṣavatsvātmaparamātmaṣu prasiddhāḥ / tato 'pyavāntareśvara eva vijñāyate / ātmaśabdaprayogaścātrāpi dṛṣṭastasmādaparātmābhilāpo 'yamiti prāpta ucyati-paramātmano gṛhītiriha yathā itareṣu sṛṣṭiśravaṇeṣu 'etasmādātmana ākāśaḥ saṃbhūtaḥ' ityādiṣu / tasmāduttarātsa aikṣatetīkṣaṇapūrvakasraṣṭṛtvaśravaṇādātmetyavadhāraṇācca / etadabhisaṃhitam-mukhyaṃ tāvat sargātprākkevalatvamātmapadatvaṃ sraṣṭṛtvaṃ ca parameśvarasyātra bhavataḥ / tadasatyāmanupapattau nānyatra vyākhyātumucitam / naca mahābhūtasṛṣṭyanabhidhānena lokasṛṣṭyabhidhānamanupapattibījam / ākāśapūrvikāyāṃ vastuto brahmaṇaḥ sṛṣṭau yathā kkacittejaḥpūrvakasṛṣṭyabhidhānaṃ na virudhyate 'etasmādātmana ākāśaḥ saṃbhūtaḥ' iti darśanāt / ākāśaṃ vāyuṃ sṛṣṭveti hi tatra pūrayitavyamevahāpi mahābhūtāni sṛṣṭveti kalpanīyam / sarvaśākhāpratyayatvena jñānasya śrutisidvyarthamaśrutopalabdhau yatnavatā bhavitavyaṃ na punaḥ śrute mahābhūtāditve sargasya śaithilyamādaraṇīyam / apica svādhyāyavidhyadhīnagrahaṇo vedarāśiradhyayanavidhyāpāditaprayojanavadarthamabhidadhāno yathā yathā prayojanādhikyamāpnoti tathā tathānumanyatetarām / yathā cāsya brahmagocaratve paramapuruṣārthaupayikatvaṃ naivamanyagocaratve / tadidamuktam- #yo 'pyayaṃ vyāpāraviśeṣānugama iti# / naca lokasargo 'pi hiraṇyagarbhavyāpāro 'pi tu tadanupraviṣṭasya paramātmana ityatraivoktam /

tasmādātmaivāgna ityupakramāttadvyāpāreṇa cekṣaṇena madhye parāmarśādupariṣṭācca bhedajātaṃ mahābhūtaiḥ sahānukamya brahmapratiṣṭhatvena brahmaṇa upasaṃhārādbrahmābhilāpatvamevāsyeti niścīyate / yatra tu puruṣavidhādiśravaṇaṃ tasya bhavettvanyaparatvaṃ gatyantarābhāvāditi sarvamavadātam / aparaḥ kalpaḥ / sadupakramasya saṃdarbhasyātmopakramasya ca kimaikārthyamāhosvidarthabhedaḥ / tatra sacchabdasyāviśeṣeṇātmani cānātmani ca pravṛtternātmārthatvaṃ kintu samastavastvanugatasattāsāmānyārthatvaṃ tathā copakramabhedādbhinnārthatvam / sa ātmā tattvamasīti copasaṃhāra upakramānurodhena saṃpattyarthatayā vyākhyeyaḥ / taddhi satsāmānyaṃ paramātmatayā saṃpādanīyam / tadvijñānena ca sarvavijñānaṃ mahāsāmānyasya sattāyāḥ samastavastuvistāravyāpitvādityevaṃ prāpta ucyate-ātmagṛhītirvājasaneyināmiva chāndogyānāmapyuttarātma ātmā tattvamasīti tādātmyopadeśāt / astu tāvadātmavyātiriktasya prapañcasya sadasattvābhyāmanirvācyatayā na sattvaṃ sattvaṃ tvātmadhātoreva tattvena nirvācyatvāttasmādātmaiva sanniti / abhyupetyāha / sacchabdasya sattāsāmānyābhidhāyitvātprativyakti ca tasya pravṛtterātmani cānyatra ca sacchabdapravṛtteḥ saṃśaye satyupasaṃhārānurodhena sadevetyātmanyevāvasthāpyate / nītārthopakramānurodhena hyupasaṃhāravarṇanā na punaḥ saṃdigdhārthenopakrameṇopasaṃhāro varṇanīyaḥ / apica saṃpattau phalaṃ kalpanīyam /

naca sāmānyamātre jñāte viśeṣajñānasaṃbhavaḥ /
na khalvākārādvṛkṣe jñāte śiṃśapādayastadviśeṣā jñātā bhavanti /
tadevamavadhāraṇādi sarvamanātmārthatve syādanupapannamiti chāndogyasyātmārthatvemeveti siddham /
atra ca pūrvasmin pūrvapakṣe hiraṇyagarbhopāsanā siddhānte tu brahmabhāvaneti //16 //

3.3.8.17.

// 17 //

3.3.9.18.

#kāryākhyānādapūrvam# / viṣayamāha- #chāndogā vājasaneyinaśceti# / ananaṃ prāṇanaṃ anaḥ prāṇaḥ taṃ prāṇamanagnaṃ kurvantaḥ / #anagnatācintanamiti# / manyanta iti mananaṃ jñānaṃ tadvyānaparyantamiti cintanamuktam / saṃśayamāha- #tatkimiti# / khuraravamātreṇāpātata ubhayavidhānapakṣaṃ gṛhītvā madhyamaṃ pakṣamālambate pūrvapakṣī- #athavācanameveti# / yadyevamanagnatāsaṃkīrtanasya kiṃ prayojanamityata āha- #tasyaiva tu stutyarthamiti# /

ayamabhisandhiḥ-yadyapi smārtaṃ prāyatyārthamācamanamasti tathāpi prāṇopāsanaprakaraṇe 'vidhānāttadaṅgatvenāprāptamiti vidhānamarthavadbhavati, anṛtavadanapratiṣedha iva smārte jyotiṣṭomaprakaraṇe samāmnāto nānṛtaṃ vadediti pratiṣedho jyotiṣṭomāṅgatayārthavāniti / rāddhāntanamāha- #evaṃ prāpta iti# / codayati- #nanviyaṃ śrutiriti# / pariharati- #neti# / tulyārthayormūlamūlibhāvo nātulyārthayorityarthaḥ / abhiprāyasthaṃ pūrvapakṣabījaṃ nirākaroti- #na ceyaṃ śrutiriti# / kratvarthapuruṣārthayoranṛtavadanapratiṣedhayoryuktamapaunaruktam / iha tu smārtamācamanaṃ sakalakarmāṅgatayā vihitaṃ prāṇopāsanāṅgamapīti vyāpakena smārtenācamanavidhinā punaruktatvādanarthakam / naca smārtasyānena paunarukyaṃ tasya ca vyāpakatvādetasya ca pratiniyaviṣayatvāditi / madhyamaṃ pakṣamapākṛtya prathamapakṣamapākaroti- #ata eva ca nobhayavidhānam# / yuktyantaramāha- #ubhayavidhāne ceti# / upasaṃharati- #tasmātprāptameveti / na cāyamanagnatāvāda iti# / stotavyābhāve stutirnopapadyata ityarthaḥ / apica mānāntaraprāptenāprāptaṃ vidheyaṃ stūyeta / na cānagnatāsaṃkalpo 'nyataḥ prāpto yataḥ stāvako bhavet / na cācamanamanyato 'prāptaṃ yena vidheyaṃ satstūyetetyāha- #svayaṃ cānagnatāsaṃkalpasyeti# / api caikasya karmaṇa ekārthataivetyucitaṃ tasya balavatpramāṇavaśādananyagatitve satyanekārthatā kalpyate / saṃkalpe tu karmāntare vidhīyamāne nāyaṃ doṣa ityāha- #na caivaṃ satyekasyācamanasyeti# / apica dṛṣṭicodanāsāhaca4yāddṛṣṭicodanaiva nyāṭyā na cācamanacodanetyāha- #apica yadidaṃ kiñceti# / yathā hi śvādimaryādasyānnasyāttumaśakyatvādannadṛṣṭiścodyate evamihāpyapāṃ paridhānāsaṃbhavāddṛṣṭireva codyata ityannadṛṣṭividhisāhacaryādgamyate / aśabdatvaṃ ca yadyapi dṛṣṭyabhyavahārayostulyaṃ tathāpi dṛṣṭiḥ śābdadṛśyanāntarīyakatayā sākṣācchabdena kriyamāṇopalabhyate /

abhyavahārastvadhyāharaṇīyaḥ kathañcidyogyatāmātreṇeti viśeṣaḥ /
kiñca chāndogyānāṃ vājasaneyināṃ cācamane prāyeṇācāmantīti vartamānāpadeśaḥ evaṃ yatrāpi vidhivibhaktistatrāpi jartilayavāgvavā vā juhuyāditivadvidhitvamavivakṣitam /
manyanta iti tvatprāptārthatvātsamidho yajatītyādivadvidhirevetyāha-apicācāmantīti /
śeṣamatirohitārtham //18 //

3.3.10.19. #samāna evaṃ cābhedāt# / ihābhyāsādhikaraṇanyāyena pūrvaḥ pakṣaḥ / dvayorvidyāvidhyorekaśākhāgatayoragṛhmamāṇaviśeṣatayā kasya ko 'nuvāda iti viniścayābhāvādajñātajñāpanāpravṛttapravartanārūpasya ca vidhitvasya svarasasiddherubhayatropasanābhedaḥ / naca guṇāntaravidhānāyaikatrānuvāda ubhayatrāpi guṇāntaravidhānopalabdhervinigamanāhetvabhāvātsamānaguṇānabhidhānaprasaṅgācca / tasmātsamidho yajatītyādivadabhyāsādupāsanābheda iti prāpta ucyate-aikakarmyamekatvena pratyabhijñānāt / na cāgṛhyamāṇaviśeṣatā / tatra bhūyāṃso guṇā yasya karmaṇo vidhīyante tatra tasya pradhānasya vidhiritaratra tu tadanuvādena katipayaguṇavidhiḥ / yathā yatra chatracāmarapatākāhāstikāścīyaśaktikayāṣṭīkadhānuṣkakārpāṇikaprāsikapadātipracayastatrāsti rājeti gamyate na tu katipayagajavājipadātibhāji tadamātye, tathehāpi /

na caikatra vihitānāṃ guṇānāmitaratroktiranrathikā pratyabhijñānadārḍhyārthatvāt /
astu vāsminnityānuvādo nahyanuvādānāmavaśyaṃ sarvatra prayojanavattvam /
anuvādamātrasyāpi tatra tatropalabdheḥ /
tasmāttadeva bṛhadāraṇyake 'pyupāsanaṃ tadguṇenopasaṃhārāditi siddham //19 //

3.3.11.20.

#saṃbandhādevamanyatrāpi# /

yadyekasyāmapi śākhāyāṃ tattvena pratyabhijñānādupāsanasya tatra vihitānāṃ dharmāṇāṃ saṃkaraḥ /
tathā sati satyasyaikasasyābedānmaṇḍaladvayavartina upaniṣadorapi saṃkaraprasaṅgāt /
tasyeti ca prakṛtaparāmarśitvādbhedaḥ /
satyasya ca pradhānasya prakṛtatvādadhidaivamityasya viśeṣaṇatayopasarjanatvenāprastutvātprastutasya ca satyasyābhedātpūrvavadguṇasaṃkaraḥ //20 //

3.3.11.21.

iti prāpta ucyate- #na vā viśeṣāt# / satyaṃ yatra svarūpamātrasaṃbandho dharmāṇāṃ śrūyate tatraivaṃ svarūpasya pratyabhijñāyamānatvāttanmātrasaṃbandhitvācca dharmāṇām / yatra tu saviśeṣaṇaṃ pradhānamavagamyate tatra saviśeṣaṇasyaiva tasya dharmābhisaṃbandho na nirviśeṣaṇasya nāṭyanyaviśeṣaṇasahitasya /

nahi daṇḍinaṃ puruṣamānayetyukte damḍarahitaḥ kamaṇḍalumānānīyate /
tasmādadhidaivaṃ satyasyopaniṣaduktā na tasyaivādhyātmaṃ bhavitumarhati /
yathā cācāryasya gacchato 'nugamanaṃ vihitaṃ na tiṣṭhato bhavati, tasmānnopaniṣadoḥ saṃkaraḥ kintu vyavasthitiḥ /
tadidamuktaṃ-svarūpānapāyāditi //21 //

3.3.11.22.

#darśayati ca# /
atideśādapyevameva tattve hi nātideśaḥ syāditi //22 //

3.3.12.23.

saṃbhṛtidyuvyāptyapi cātaḥ / 'brahmajyeṣṭhā vīryā saṃbhṛtāni brahmāgne jyeṣṭhaṃ divamātatāna / brahma bhūtānāṃ prathamaṃ tu jajñe tenārhati brahmaṇā spardhituṃ kaḥ / ' brahma jyeṣṭhaṃ yeṣāṃ tāni brahmajyeṣṭhā jajñe āsa / yadyapi tāsu tāsu śāṇḍilyādividyāsvāyatanabhedaparigraheṇādhyatmikāyatanatvaṃ saṃbhṛtyādīnāṃ guṇānāmādhidaikatvamityāyatanabhedaḥ pratibhāti, tathāpi jyāyān diva ityādinā saṃdarbheṇādhidaivikavibhūtipratyabhijñānātṣoḍaśakalādyāsu ca vidyāsvāyatanāśravaṇādantato brahmāśrayatayā sāmyena pratyabhijñāsaṃbhavāt saṃbṛtyādīnāṃ guṇānāṃ śāṇḍilyādividyāsu ṣoḍaśakalādividyāsu copasaṃhāra iti pūrvaḥ pakṣaḥ / rāddhāntastu-mithaḥ samānaguṇaśravaṇaṃ pratyabhijñāya yadvidyā apūrvānapi tatrāśrutānguṇānupasaṃhārayati na tviha saṃbhṛtyādiguṇakabrahmavidyāyaṃ śāṇḍilyādividyāgataguṇaśravaṇamasti / yā tu kācidādhidaivikī vibhūtiḥ śāṇḍilyādividyāyaṃ śrūyate tasmāstatprakaraṇādhīnatvāttāvanmātraṃ grahīṣyate naitāvanmātreṇa saṃbhṛtyādīnanukraṣṭumarhati / tatraitatpratyabhijñānābhāvādityuktam /

brahmā śrayatvena tu pratyabhijñānasamarthamatiprasaktam /
bhūyasīnāmaikyaprasaṅgāt /
tadidamuktaṃ- #saṃbhṛtyādayastu śāṇḍilyādivākyagocarāśceti# /
tasmātsaṃbhṛtiśca dyuvyāptiśca tadidaṃ saṃbhṛtidyuvyāptyapi cātaḥ pratyabhijñānābhāvānna śāṇḍilyādividyāsūpasaṃhriyata iti siddham //23 //

3.3.13.24.

#puruṣavidyāyamitra cetareṣāmanāmnānāt# / puruṣayajñatvamubhayatrāpyaviśiṣṭam / naca viduṣo yajñasyeti na sāmānādhikaraṇyasaṃbhavaḥ / yajñasyātmetyātmaśabdasya svarūpavacanatvāt / yajñasya svarūpaṃ yajamānastasya ca cetanatvādviduṣa iti sāmānādhikaraṇyasaṃbhavaḥ / tasmātpuruṣayajñatvāviśeṣānmaraṇāvabhṛthatvādisāmānyāccaikavidyādhyavasāne ubhayatra ubhayadharmopasaṃhāra iti prāptam / evaṃ prāpta ucyate yādṛśaṃ tāṇḍināṃ paiṅgināṃ ca puruṣayajñasaṃpādanaṃ tadāyuṣaśca tredhā vyavasthitasya savanatrayasaṃpādanam / aśiśiṣādīnāṃ ca dīkṣādibhāvasaṃpādanaṃ naivaṃ taittirīyāṇām / teṣāṃ na tāvat puruṣe yajñasaṃpattiḥ / nahyātmā yajamāna ityatrāyamātmaśabdaḥ svarūpavacanaḥ / nahi yajñasvarūpaṃ yajamāno bhavati / kartṛkarmaṇorabhedābhāvāt / cetanācetanayoścaikyānupapatteḥ yajñakarmaṇoścācetanatvāt / yajamānasya cetanatvāt / ātmanastu cetanasya yajamānatvaṃ ca vidvattvaṃ copapadyate / tathā cāyamarthaḥ-evaṃ viduṣaḥ puruṣasya yaḥ saṃbandhī yajñaḥ tasya saṃbandhitayā yajamāna ātmā tathā cātmano yajamānatvaṃ ca vidvatsaṃbandhitā ca yajñasya mukhye syātāmitarachātmaśabdasya svarūpavācitve viduṣo yajñasyeti ca yajamāno yajñasvarūpamiti ca gauṇe syātām / naca satyāṃ gatau tadyuktam / tasmātpuruṣayajñatā taittirīye nāstīti tayā tāvanna sāmyam / naca patnīyajamānavedavidyādisaṃpādanaṃ taittirīyāṇāmivi tāṇḍināṃ paiṅgināṃ vā vidyate savanasaṃpattirapyeṣāṃ vilakṣaṇaiva / tasmādbhūyo vailakṣaṇye sati na kiñcinmātrasālakṣaṇyādvidyaikatvamucitamatiprasaṅgāt / apica tasyaivaṃ viduṣa ityanuvādaśrutau satyāmanekārthavidhāne vākyabhedadoṣaprasaktirityarthaḥ /

api ceyaṃ paiṅgināṃ tāṇḍināṃ ca puruṣayajñavidyāphalāntarayuktā svatantrā pratīyate /
taittirīyāṇāṃ tu evaṃviduṣa iti śravaṇātpūrvoktaparāmarśāttatphalatvaśruteśca pāratantryam /
naca svatantraparantrayoraikyamucitamityāha-apica sasaṃnyāsāmātmavidyāmiti /
upasaṃharati-tasmāditi //24 //

3.3.14.25.

#vedhādyarthabhedāt# / vicāraviṣayaṃ darśayati- #ātharvaṇikānāmiti# / ātharvaṇikādyupaniṣadārambhe te te mantrāstāni tāni ca pravargyādīti karmāṇi samamnātīni / saṃśayamāha- #kimima iti# / pūrvapakṣaṃ gṛhṇāti- #upasaṃhāra evaiṣāṃ vidyāsviti# / saphalā hi sarvā vidyā āmnātāstatsannidhau mantrāḥ / karmāṇi ca samāmnātāni 'phalavatsannidhāphalaṃ tadaṅgam' iti nyāyādvidyāṅgābhāvena vijñāyante / codayati- #nanveṣāmiti# / nahyatra śrutiliṅgavākyaprakaraṇasthānasamākhyānāni santi viniyojakāni pramāṇāni, nahi yathā darśapūrṇamāsāvārabhya samidādayaḥ samāmrātāstathā kāñcidvidyāmārabhya mantrā vā karmāṇi vā samāmrātāni /

na cāsati sāmānyasaṃbandhe saṃbandhisaṃnidhānamātrāttādarthyasaṃbhavaḥ /
naca śrutasvāṅgaparipūrṇā vidyā etānākāṅkṣitumarhati yena prakaraṇāpaditasāmānyasaṃbandhānāṃ saṃnidhirviśeṣasaṃbandhāyā bhavedityarthaḥ /
samādhatte- #bāḍhamanupalabhamānā apīti# /
mā nāma bhūtphalavatīnāṃ vidyānāṃ paripūrṇāṅgānāmākāṅkṣā //

mantrāṇāṃ tu svādhyāyavidhyāpāditapuruṣārthabhāvanāṃ karmaṇāṃ ca pravargyādīnāṃ svavidhyāpāditapuruṣārthabhāvānāṃ puruṣābhilaṣitamākāṅkṣatāṃ saṃnidhānādanyatārākāṅkṣānibandho raktapaṭanyāyena saṃbandhaḥ / tatrāpi ca vidyānāṃ phalavattvāttādarthyamaphalānāṃ mantrāṇāṃ karmaṇāṃ ca / naca pravargyādīnāṃ piṇḍapitṛyajñavatsvargaḥ kalpanāspadaṃ, phalavatsaṃnidhānena tadavarohāt / #anumāsyāmahe saṃnidhisāmārthyāditi# / idaṃ khalu nivṛttākāṅkṣāyā vidyāyāḥ saṃnidhāne śrutamanākāṅkṣāyā sākāṅkṣasyāpi saṃbaddhumasāmarthyāttasyā apyākāhkṣāmutthāpayati / utthāpya caikavākyatāmupaiti / asamarthasya copakārakatvānupapatteḥ prakaraṇinaṃ prati upakārasāmarthyamātmanaḥ kalpayati / naca satyapi sāmarthye tatra śrutyā aviniyuktaṃ sadaṅgatāmupagantumarhatītyanayā paramparayā saṃnidhiḥ śrutimarthāpattyā kalpayati / ākṣipati- #nanu naiṣāṃ mantrāṇāmiti# / prayogasamavetārthaprakāśanena hi mantrāṇāmupayogo varṇitaḥ 'aviśiṣṭastu vākyārthaḥ' ityatra / naca vidyāsaṃbaddhaṃ kañcanārthaṃ mantreṣu pratīmaḥ / yadyapi ca pravargyo na kiñcidārabhya śrūyate tathāpi vākyasaṃyogena kratusaṃyogena kratusaṃbandhaṃ pratipadyate / 'purastādupasadāṃ pravargyeṇa pracaranti' iti / upasadāṃ juhūvadavyabhicaritakratusaṃbandhatvāt / yadyapi jyotiṣṭomavikṛtāvapi santyupasadastathāpi tatrānumānikyo jyotiṣṭome tu pratyakṣavihitāstena śīghrapravṛttitayā jyotiṣṭomāṅgataiva vākyenāvagamyate / apica prakṛtau vihitasya pravargyasya codakenopasadvattadvikṛtāvapi prāptiḥ / prakṛtau vā adviruktatvāditi nyāyājjyotiṣṭome eva vidhānamupasadā saha yuktaṃ, tadetadāha- #kathaṃ ca pravargyāditi# / saṃnidhānādarthaviprakarṣeṇa vākyaṃ balīya iti bhāvaḥ / samādhatte- #naiṣa doṣaḥ / sāmarthye tāvaditi# / yathā 'agnaye tvā juṣṭaṃ nirvapāmi' iti mantre agnaye nirvapāmiti pade karmasamavetārthaprakāśake / śiṣṭānāṃ tu padānāṃ tadekavākyatayā yathākathañcidvyākhyānamevamihāpi hṛdayapadasyopāsanāyāṃ samavetārthatvāttadanusāreṇa tadekavākyatāpannāpi padāntarāṇi gauṇyā lakṣaṇayā ca vṛttyā kathañcinneyānīti nāsamavetārthatā mantrāṇām / naca mantraviniyogo nopāsaneṣu dṛṣṭo yenātyantādṛṣṭaṃ kalpyata ityāha- #dṛṣṭaścopāsaneṣviti# / yadyapi vākyena balīyasā saṃnidhirdurbalo bādhyate tathāpi virodhe sati / na cohāsti virodhaḥ / vākyena viniyuktasyāpi jyotiṣṭome pravargyasya saṃnidhinā vidyāyāmapi viniyogasaṃbhavāt / yathā 'brahmavarcasakāmo bṛhaspatisavena yajeta' iti brahmavarcasaphalo 'pi bṛhaspatisavo vājapeyāṅgatvena codyate-vājapeyeneṣṭvā bṛhaspatisavena yajeteti / atra hi ktvaḥ samānakartṛkatvamavagamyate dhātusaṃbandhe pratyayavidhānāt / dhātvarthāntarasaṃbandhaśca kathaṃ ca samānaḥ kartā syāt / yadyakaḥ prayogo bhavet / prayogāviṣṭaṃ hi kartṛtvam / tacca prayogabhede kathamekam / tasmātsamānakartṛkatvādekaprayogatvaṃ vājapeyabṛhaspatisavayordhātvarthāntarasaṃbandhācca / naca guṇapradhānabhāvamantareṇaikaprayogatā saṃbandhaśca tatrāpi vājapeyasya prakaraṇe samāmnānādvājapeyaḥ pradhānam / aṅgaṃ bṛhaspatisavaḥ / naca 'darśapūrṇamāsābhyāmiṣṭvā somena yajeta' ityatrāṅgapradhānabhāvaprasaṅgaḥ / nahyetadvacanaṃ kasyaciddarśapūrṇamāsamya somasya vā prakaraṇe samāmnātam / tathāca dvayoḥ sādhikāratayā agṛhyamāṇaviśeṣatayā guṇapradhānabhāvaṃ prati vinigamanābhāvenādhiṣṭhānamātravivakṣayā lākṣaṇikaṃ samānakartṛkatvamityadoṣaḥ / yadi tu kasyāñcicchākhyāyāmārabhyādhītaṃ darśapūrṇamāsābhyāmiṣṭveti / tathāpyanārabhyādhītasyaivārabhyādhīte pratyabhijñānamiti yuktam / tathā sati dvayorapi pṛthagadhikāratayā pratītaṃ samapradhānatvamatyaktaṃ bhaveditarathā tu guṇapradhānabhāvena tattyāgo bhavet / tasmātkālārtho 'yaṃ saṃyoga iti siddham / siddhāntamupakramate- #evaṃ prāpta iti# / hṛdayaṃ pravidhyetyayaṃ mantraḥ svarasatastāvadābhicārikakarmasamavetaṃ sakalaireva padairarthamabhidadhadupalabhyate tadasyābhidhānasāmarthyalakṣaṇaṃ liṅgaṃ vākyaprakaraṇābhyāṃ kramādbalīyobhyāmapi balavatkimaṅga punaḥ kramāt, tasmālliṅgena saṃnidhimapodyābhicārikakarmaśeṣatvamevāpādyate / yadyapi copāsanāsu hṛdayapadamātrasya samavetārthatvam / tathāpi taditareṣāṃ sarveṣāmeva padānāmasamavetārthatvam / ābhicārike tu karmaṇi sarveṣāmarthasamavāya iti kimekapadasamavetārthatā kariṣyati / naca saṃnidhyupagṛhīyāsūpāsanāsu mantramavasthāpayatīti yuktam / hṛdayapadasyābhicāre 'pi samavetārthasyetarapadaikavākyatāpannasya vākyapramāṇasahitasyābhicārikātkarmaṇaḥ saṃnidhinācālayitumaśakyatvādevaṃ 'deva savitaḥ prasuva yajñam' ityāderapi yajñaprasavaliṅgasya yajñaṅgatve siddhe jaghanyo vidyāsaṃnidhiḥ kiṃ kariṣyati / evamanyeṣāmapi śvetāśva ityevamādīnāṃ keṣāñcilliṅgena keṣāñcicchutyā #keṣāñcitpramāṇāntareṇa#prakaraṇeneti / kasmātpunaḥ saṃnidhirliṅgādibhirvādhyate ityata āha- #durbalo hi saṃnidhiriti# / prathamatantragator'thaḥ smāryate / tatra tu śrutiliṅgayoḥ samavāye samānaviṣayatvalakṣaṇe virodhe kiṃ balīya iti cintā / atrodāharaṇam-astyaindrī ṛk 'kadācanastarīrasi nendra' ityādikā śrutirviniyokī 'aindrayā gārhapatyamupatiṣṭhate' iti / atra hi sāmarthyalakṣaṇālliṅgādindre viniyogaḥ pratibhāti / śruteśca gārhapatyamiti dvitīyāto gārhapatyasya śeṣitvaṃ aindriyeti catṛtīyāśruteraindyā ṛcaḥ śeṣatvamavagamyate / yadyapi gārhapatyamiti dvitīyāśruterāgneyīmṛcaṃ prati gārhapatyasya śeṣitvenopapatteḥ / yadyapi caindrayeti ca tṛtīyāśruteraindrayā indraṃ prati śeṣatvanopapatteravirodhaḥ / padāntarasaṃbandhe tu vākyasyaiva liṅgena virodho na tu śruteḥ / tatra ca viparītaṃ balābalam / tathāpi śrutivākyayo rūpato vyāpārabhedādadoṣaḥ / dvitīyātṛtīyāśrutī hi kārakavibhaktitayā kriyāṃ prati prakṛtyarthasya karmakaraṇabhāvamavagamayata iti viniyojike / kriyāṃ prati hi karmaṇaḥ śeṣitvaṃ karaṇasya ca śeṣatvamiti hi viniyogaḥ / padāntarānapekṣe ca kriyāṃ prati śeṣaśeṣitve śrutimātrātpratiyete iti śraute / so 'yaṃ śrutitiḥ sāmānyāvagato viniyogaḥ padāntaravaśādviśeṣe 'vasthāpyate / so 'yaṃ viśiṣaṇaviśeṣyabhāvalakṣaṇaḥ saṃbandho vākyagocaraḥ, śeṣaśeṣibhāvastu śrautaḥ,

tasmādvākyalabhyaṃ viśiṣamapekṣya śrautaḥ śeṣaśeṣibhāvo liṅgena virudhyata iti śrutiliṅgavirodhe kiṃ liṅgānuguṇena gārhatvamiti dvitīyāśrutiḥ saptamyarthe vyākhyāyatāṃ gārhapatyasamīpe aindrayendra upastheya iti / āho śrutyanuguṇatayā liṅgaṃ vyākhyayatām / prabhavati hi svocitāyāṃ kriyāyāṃ gārhapatya itīndra indarteraiśvaryavacanatvāditi / kiṃ tāvatprāptaṃ śruterliṅgaṃ balīya iti / no khalu yatrāsamarthaṃ tacchutisahasreṇāpi tatra viniyoktuṃ śakyate / yathā agninā siñcet pāthasā dahediti / tasmātsāmarthyaṃ purodhāya śrutyā viniyoktavyam / taccāsyā ṛcaḥ pramāṇāntarataḥ śabdataśca indre pratīyate / tathāhi-viditapadatadarthaḥ kadācanetyṛcaḥ spaṣṭamindramavagacchati, śabdāccaindrayetyataḥ / tasmāddārudahanasyeva dahanasya saliladahane viniyogo gārhapatye viniyoga aindrayāḥ / naca śrutyanurodhājjaghanyāmāsthāyā vṛttiṃ sāmarthyakalpaneti sāmpratam / samarthyasya pūrvabhāvitayā tadanurodhenaiva śrutivyavasthāpanāt / tasmādaindrayendra eva gārhapatyasamīpa upasthātavya iti prāpte 'bhidhīyate-'liṅgajñānaṃ purodhāya na śrutervinayoktṛtā / śrutijñānaṃ purodhāya liṅgaṃ tu viniyojakam' / yadi hi sāmarthyamavagamya śruterviniyogamavadhārayetpramātā tataḥ śruterviniyogaṃ prati liṅgajñānāpekṣatvāddurbalatvaṃ bhavet / na tvetadasti / śrutirviniyogāya samarthyamapekṣate nāpekṣate sāmarthyavijñānam / avagate tu tato viniyoge nāsamarthasya sa iti tannirvāhāya sāmarthyaṃ kalpyate / tacchutiviniyogātpūrvamasti sāmarthyam / na tu pūrvamagamyate / viniyoge tu siddhe tadanyathānupapattyā paścātpratīyata iti śrutiviniyogātparācīnā sāmarthyapratītistadanurodhenāvasthāpanīyā / liṅgaṃ tu na svato viniyojakamapi tu viniyokīṃ kalpyitvā śrutim / tathāhi-na svarasato liṅgādanenendra upasthātavya iti pratīyate, kintvīdṛgindra iti tasya tu prakaraṇāmnānasāmartyāt sāmānyataḥ prakaraṇāpatitaidamarthyasya tadanyathānupapattyā viniyogakalpanāyāmapi śrautādviniyogātkalpanīyasya viniyogasyārthaviprakarṣācchutireva kalpayitumucitā na tu tadartho viniyogaḥ / nahi śrutamanupapannaṃ śākyamarthenopapādayitum / nahi trayo 'tra brahmaṇāḥ kaṭhakauṇḍinyāviti vākyaṃ pramāṇāntaropasthāpitena māṭhareṇopapādayanti, upapādayato vā nopahasanti / śabdāḥ / māṭharaśceti tu śrāvayantamanumanyante / tasmācchutārthasamutthānānupapattiḥ śrutenaivārthāntareṇopapādanīyā, nārthāntaramātreṇa pramāṇāntaropanīteneti lokasiddham / naca lokasiddhasya niyogānuyogau yujyete śabdārthajñānopāyabhūtalokavirodhāt / tasmādviniyojikā śrutiḥ kalpanīyā / tathāca yāvalliṅgādviniyojikāṃ śrutiṃ kalpayituṃ prakāntavyāpārastāvatpratyakṣayā śrutyā gārhapatye viniyogaḥ siddha iti nivṛttākāṅkṣaṃ prakaramamiti kasyānupapattyā liṅgaṃ viniyokīṃ śrutimupakalpyet / mantrasamāmnānasya pratyakṣayaiva viniyogaśrutyopapāditatvāt / yathāhuḥ-'yāvadajñātasaṃdigdhaṃ jñeyaṃ tātpramitsyate / pramite tu pramātṛṇāṃ pramautsukyaṃ vihanyate' iti /

tasmātpratītaśrautaviniyogopapattyai mantrasya sāmarthye tadanuguṇatvena nīyamānaṃ prathamāṃ vṛttimajahajjaghanyayāpi neyamiti siddham / liṅgavākyayoriha virodho yathā-'syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā suśeṣaṃ kalpyāmi / tasminsīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamānaḥ' iti / kimayaṃ kṛtsna eva mantraḥ sadanakaraṇe puroḍāśāsādane ca prayoktavya uta kalpyāmyanta upastaraṇe tasmintsīdetyevamādistu puroḍāśāsādana iti / yadi vākyaṃ balīyaḥ kṛtsnau mantra ubhayatra, suśevaṃ kalpyāmītyetadapekṣo hi tasminsīdetyādiḥ pūrveṇaikavākyatāmupaiti yatkalpayāmi tasmintsīdeti / atha liṅgaṃ balīyastataḥ kalpyāmyantaḥ sadanakaraṇe tatprakāśane hi tatsamartham / tasmintsīdeti puroḍāśāsādane tatra hi tatsamarthamiti / kiṃ tāvatprāptam / liṅgādvākyaṃ balīya ityubhayatra kṛtsnasya viniyoga iti / iha hi yattatpadasamabhivyāhāreṇa vibhajyamānasākāṅkṣatvādekavākyatāyāṃ siddhāyāṃ tadanurodhena paścāttadabhidhānasāmārthyaṃ kalpanīyam / yathā devasyatvetimantre 'gnye nirvapāmīti padayoḥ samavetārthatvena tadekavākyatayā padāntarāṇāṃ tatparatvena tatra sāmarthyakalpanā / tadevaṃ pratītaikavākyatānirvāhāya tadanuguṇatayā sāmarthyaṃ kḷptaṃ sanna tadvyāpādayitumarhati, api tu viniyojikāṃ śrutiṃ mantraḥ prayoktavya iti prāptam / evaṃ prāpte ucyate-bhavedetadevaṃ yadyekavākyatāvagamapūrvaṃ sāmarthyāvadhāraṇamapi tu avadhṛtasāmarthyānāṃ padānāṃ praśliṣṭapāṭhitānāṃ sāmarthyavaśena prayojanaikatvenekavākyatvāvadhāraṇam / yavanti padāni pradhānamekamarthamavagamayituṃ samarthāni vibhāge sākāṅkṣāṇi tānyekaṃ vākyam / anuṣṭheyaścārtho mantreṣu prakāśyamānaḥ pradhānam / sadanakaraṇapuroḍāśāsādane cānuṣṭheyatayā pradhāne / tayośca sadanakaraṇaṃ kalpayāmyanto mantraḥ samarthaḥ prakāśayituṃ puroḍāśāsādanaṃ ca tasminsīdetyādiḥ / tataśca yāvadekavākyatāvaśena sāmarthyamanumīyate tāvatpratītaṃ sāmarthyamekaikasya bhāgasyaikaikasminnarthe viniyojikāṃ śrutiṃ kalpayati /

tathāca śrutyaivaikaikasya bhāgasyaikatra viniyoge sati prakaraṇapāṭhopapattau na vākyakalpitaṃ liṅgaṃ viniyojikāṃ śrutimaparāṃ kalpayitumarhatītyekavākyatābuddhirutpannāpyābhāsībhavati liṅgena bādhanāt /
yatra tu virodhakaṃ liṅgaṃ nāsti tatra samavetārthaikadvitripadaikavākyatā padāntarāṇāmapi sāmarthyaṃ kalpayatīti bhavati vākyasya viniyojakatvam /
yathātraiva syonaṃ ta ityādīnām /
tasmādvākyālliṅgaṃ balīya siddham //

vākyaprakaraṇayorvirodhodāharaṇam / atra ca padānāṃ parasparāpekṣāvaśātkasmiṃścidviśiṣṭa ekasminnarthe paryavasitānāṃ vākyatvaṃ, labdhavākyabhāvanāṃ ca punaḥ kāryāntarāpekṣāvaśena vākyāntareṇa saṃbandhaḥ prakaraṇam / kartavyāyāḥ khalu phalabhāvanāyā labdhadhātvarthakaraṇāyā itikartavyatākāṅkṣāyā vacanaṃ prakaraṇamācakṣate vṛddhāḥ / yathā 'darśapūrṇamāsābhyāṃ svargakāmo yajeta' iti / etaddhi vacanaṃ prakaraṇam / tadetasmin svapadagaṇena kiyatyapyarthe paryavasite karaṇopakāralakṣaṇakāryāntarāpekṣāyāṃ 'samidho yajati' ityādivākyāntarasaṃbandhaḥ / samidādibhāvanā hi svavidhyupahitāḥ puruṣe hitaṃ bhāvyapekṣamāṇā viśvajitryāyena vānuṣaṅgato vārthavādato vā phalāntarāpratilambhena darśapūrṇamāsabhāvanāṃ nirvārayitumīśate / tasmāttadakāṅkṣāyāmupanipatitānyetāni vākyāni svakāryāpekṣāṇi tadapekṣitakaraṇopakāralakṣaṇaṃ kāryamasādya nirvaṇvanti ca nirvārayanti ca pradhānam / so 'yamanayornaṣṭāśvadagdharathavatsaṃyogaḥ / tadevaṃ lakṣaṇayorvākyaprakaraṇayorvirodhodāharaṇaṃ sūktavākanigadaḥ / tatra hi paurṇamāsīdevatā amāvasyādevatāḥ samāmnātāḥ / taśca na mitha ekavākyatāṃ gantumarhantīti liṅgena paurṇamāsīyāgādindrāgnīśabda utkraṣṭavyaḥ amāvāsyāyāṃ ca samavetārtatvātprayoktavyaḥ / athedānīṃ saṃdihyate-kiṃ yadindrāgnipadaikavākyatayā pratīyate 'avivṛdhethāṃ maho jyāyo 'kātām' iti tannotākraṣṭavyamutendrāgniśabdābhyāṃ sahotkraṣṭavyamiti / tatra yadi prakaraṇaṃ balīyastato 'panītadevatāko 'pi śeṣaḥ prayoktavyo 'tha vākyaṃ tato tatra devatāśabdastatraiva prayoktavyaḥ / kiṃ tāvatprāptamapanītadevatāko 'pi śeṣaḥ prayoktavyaḥ prakaraṇasyaivāṅgasaṃbandhapratipādakatvāt / phalavatī hi bāvanā pradhānetikartavyatātvamāpādayati / tadupajīvanena śrutyādīnāṃ viśeṣasaṃbandhāpādakatvāt / ataḥ pradhānabhāvanāvacanalakṣaṇaprakaraṇavirodhe tadupajīvivākyaṃ bādhyata iti prāptam / evaṃ prāpta ucyate-bhavedetadevaṃ yadi viniyojyasvarūpasāmarthyamanapekṣya prakaramaṃ viniyojayet / api tu viniyogāya tadapekṣaye 'nyathā pūṣādyanumantraṇamantrasya dvadaśopasattāyāśca notkarṣaḥ syāt / tadrūpālocanāyāṃ ca tadyadeva śīghraṃ pratīyate tattadvalavadviprakṛṣṭaṃ tu durbalam / tatra yadi tadrūpaṃ śrutyā liṅgena vākyena vānyatra viniyuktaṃ tataḥ prakaramaṃ bhaṅktvotkṛṣyate, piriśiṣṭaistu prakaraṇasyetikartavyatāpekṣā puryate / atha svasya śīghrapravṛttaṃ śrutyādi nāsti tataḥ prakaramaṃ viniyojakam / yathā samidādeḥ /

tadiha prakaraṇādvākyasya śīghrapravṛttatvamutacyate /
prakaraṇe hi svārthapūrṇānāṃ vākyanāmupakāryopakārakākāṅkṣāmātraṃ dṛśyate /
vākye tu padānāṃ pratyakṣasaṃbandhaḥ /
tataśca saha prasthitayorvākyaprakaraṇayoryāvatprakaraṇenaikavākyatā kalpyate tāvadvākyenābhidhānasāmarthyaṃ, yāvaditaratra vākyena sāmarthyaṃ tāvaditaratra sāmarthyena śrutistāvadiha śrutyā viniyogastāvatā ca vicchinnāyāmākāṅkṣāyāṃ śrutyanumāne vihate prakaraṇenāntarā kalpitaṃ vilīyanta iti vākyabalīyastvāttaddevatāśeṣaṇāmapakarṣa eveti siddham //

kramaprakaraṇavirodhodāharaṇam / rājasūyaprakaraṇe pradhānasyaivābhiṣecanīyasya saṃnidhau śaunaḥśepopākhyānādyāmnātaṃ, tatkiṃ samastasya rājasūyasyāṅgamutibhiṣecanīyasya / yadi prakaramaṃ balīyastataḥ samastasya rājasūyasya, atha kramastato 'bhiṣecanīyasyaiveti, kiṃ tāvatprāptam / nākāhkṣāmātraṃ hi saṃbandhahatuḥ / gāmānaya prasādaṃ paśyeti gāmityasya kriyāmātrāpekṣiṇaḥ paśyetyanenāpi saṃbandhasaṃbhavādvinigamanābhāvaprasaṅgāt / tasmātsaṃnidhānaṃ saṃbandhakāraṇam / tathā cānayetyananaiva gāmityasya saṃbandho vinigamyate / naca saṃnidhānamapi saṃbandhakāraṇam / ayameti putro rājñaḥ puruṣo 'pasāryatāmityatra rājña ityasya putrapuruṣapadasaṃnidhānāviśeṣānmā bhūdavinigamanā / tasmādākāṅkṣā niścayaheturvaktavyā / atra putraśabdasya saṃbandhivacanatayā samutthitākāṅkṣasyāntike yadupanipatitaṃ saṃbandhyantarākāṅkṣaṃ padaṃ tasya tenaivākāṅkṣāparipūrteḥ puruṣapadena puruṣarūpamātrābhidhāyinā svatantreṇaiva na saṃbandhaḥ kintu pareṇāpasāryatāmityanenāpasaraṇīyāpekṣeṇeti / satyapi saṃnidhāne ākāṅkṣābhāvādasaṃbandhaḥ / tathā cābhāṇakaḥ-'taptaṃ taptena saṃbadhyate' iti / tathā cākāṅkṣitamapi na yāvatsaṃnidhāpyate tāvanna saṃbadhyate / tathā saṃnihitamapi yāvannākāṅkṣyate na tāvatsaṃbadhyata iti dvayoḥ saṃbandhaṃ prati samānabalatvātkramaprakaraṇayoḥ samuccayāsaṃbhavācca vikalpena rājasūyābhiṣecanīyayorviniyogaḥ śaunaḥśepopākhyānādīnāmiti prāptam / evaṃ prāpta ucyate-rājasūyake kathaṃbhāvāpekṣā hi pavitrādārabhya kṣatrasya dhṛtiṃ yāvadanuvartate / tathāca-'avicchinne kathaṃbhāve yatpradhānasya paṭhyate / anirjñātaphalaṃ karma tasya prakaraṇāṅgatā ' iti nyāyādrājasūyāṅgatā śaunaḥśopopākhyānādīnām / abhiṣecanīyasya tu svavākyopāttapadārthanirākāṅkṣasya saṃnidhipāṭhenākāṅkṣotthāpanīyā yāvattāvatsiddhākāṅkṣeṇa rājasūyenaikavākyatā kalpyate /

yāvaccābhiṣecanīyaikavākyatayā liṅgaṃ kalpyate tāvatkḷptaliṅgaṃ viniyokrīṃ śrutiṃ kalpyati yāvadvākyakalpitena liṅgena śrutiritaratra kalpte tāvatkḷptayā śrutyā viniyoge sati prakaraṇapāṭhopapattau saṃnidhānaparikalpitamantarā vilīyate /
pramāṇābhāve 'pratibhatvāt /
prakaraṇinaśca rājasūyasya sa4vadā buddhisāṃniśyena tatsaṃnidherakalpanīyatvāt /
tasmātprakaraṇavirodhe kramasya bādha eva naca vikalpo durbalatvāditi siddham //

kramasamākhyayorvirodhodāharaṇam-pauroḍāśika iti samākhyāte kāṇḍe sānnāṭyakrame ca śundhadhvaṃ daivyāya karmaṇa iti śundhanārtho mantraḥ samāmnātaḥ, tatra saṃdihyate kiṃ samākhyānasya balīyastvātpuroḍāśapātrāṇāṃ śundhena viniyoktavyaḥ, āho sānnāṭyapātrāṇāṃ śundhena kramo balīyāniti / kintāvatprāptam / samākhyānāṃ balīya iti pauroḍāśikaśabdena hi puroḍāśasaṃbandhīnītyucyante tānyadhikṛtya pravṛttaṃ kāṇḍaṃ pauroḍāśikam / tataśca yāvatkrameṇa prakaraṇādyanumānaparamparayā saṃbandhaḥ pratipādanīyaḥ yāvatsamākhyayā śrutyaiva sākṣādeva sa pratipādita iti arthaviprakarṣeṇa kramātsamākhyaiva balīyasīti puroḍāśapātraśundhena mantraḥ prayoktavyaḥ na sānnāṭyapātraśundhana iti prāptam / evaṃ prāpte 'bhidhīyate-samākhyānātkramo balavānarthaviprakarṣāditi / tathāhi-samākhyā na tāvatsaṃbandhasya vācikā kintu pauroḍāśaviśiṣṭaṃ kāṇḍamāha / tadviśiṣṭatvānyathānupapattyā tava saṃbandhaḥ kāṇḍasyānumīyate na tu sākṣānmantrabedasya / taddhāreṇa ca tanmadhyapātino mantrabedasyāpi tadanumānam / na cāsau saṃbandho 'pi śrutyaiva śeṣaśeṣibhāvaḥ pratīyate / api tu saṃbandhamātram / tasmācchatisādṛśyamasya dūrāpetamiti krameṇa nāsya spardhocitā / tatrāpi ca sāmānyato darśapūrṇamāsaprakaraṇāpāditaidamarthyasya śaunaḥśepopākhyānādivaccārādupakārakatayā prakṛtamātrasaṃbandhānupapattiḥ / mantrasya prayogasamavetārthasmāraṇena sāmavāyikāṅgatvāt / tathāca yaṃ kañcitprakṛtaprayogagatamarthaṃ prakāśayato 'sya prakaraṇāṅgatvamaviruddhamiti viśeṣāpekṣāyāṃ sānnāṭyakramaḥ sānnāṭyaṃ prati prakaraṇādyanumānadvāreṇa viniyogaṃ kalpayitumutsahate na tu samākhyānam / tasya durbalatvāt / tathāhi-samākhyā saṃbandhanibandhanā sati tatsidhyarthaṃ saṃnidhimupakalpayati yāvattādvaidikena pratyakṣadṛṣṭena saṃnidhānenākāṅkṣā kalpyate / yāvacca kḷptena saṃnidhānenākāṅkṣā kalpyate tāvaditaratra kḷptayākāṅkṣayaikavākyatā tāvaditaratraikavākyatayā kḷptayopakārasāmarthyam / yāvaccātraikavākyatayopakārasāmarthyaṃ tāvaditaratra liṅgena viniyojikā śrutiḥ /

yāvadatra liṅgena viniyojikā śrutistāvaditaratra kḷptayā śrutyā viniyoga iti tāvataiva prakaraṇapāṭhopapatteḥ sarvaṃ samākhyānakalpitaṃ vicchinnamūlatvāttūyamānaśasyamiva nirbījaṃ bhavati /
puroḍāśābhidhāyakramantrābāhulyātkāṇḍasya pauroḍāśikasamākhyeti mantavyam /
'ekadvitricatuṣpañcavastvantarayakāritam /
śrutyarthaṃ prati vaiṣamyaṃ liṅgādīnāṃ pratīyate //

' ityarthaviprakarṣa uktaḥ /
tatrāpi ca 'bādhikaiva śrutirnityaṃ samākhyā bādhyate sadā /
madhyamānāṃ tu bādhyatvaṃ bādhakatvamapekṣayā //

' iti viśeṣa ukto vṛddhaiḥ / tadvayaṃ vistarādbibhyato 'pi prathamatantrānabhijñānukampayā nidhrā vistare patitāḥ sma ityuparamyate / tasmādyathānujñāpanānujñayoḥ prajñātakramayorupahūta upahūyasvetyevaṃ mantravāmnātau deśasāmānyāttathaivāṅgatayā prāpnutaḥ /

upahūta iti liṅgato 'nujñāmantro nānujñāpane upahūyasveti ca liṅgato 'nujñāpano ca mantro nānujñāyām / tadiha liṅgena kramaṃ bādhitvā viparītaṃ śeṣatvamāpādyate / yāvaddhi sthānena prakaraṇamutpādyaikavākyatvaṃ kalpyate tāvalliṅgena śrutiṃ kalpayitvā sādhito viniyoga iti akalpitaliṅgaśruteḥ kramasya bādhaḥ / tadvidihāpi viniyoge pratyekāntaritena liṅgena caturantaritasya vidyākramasya bādha iti / yadyapi prathamatantra evāyamartha upapāditastathāpi virodhe tadupapādanamiha tvavirodhaḥ / nahi liṅgenābhicārikakarmasaṃbandhaḥ vidyāsaṃbandhena kramakṛtena virudhyate / naca viniyuktaviniyogalakṣaṇo 'tra virodho bṛhaspatisave 'pi tatprasaṅgāt / athaiva pratītivirodho naca vastuvirodhaḥ sa vidyāyāṃ viniyoge 'pi tulyaḥ / tasmādavirodhādvedhāmantrasyopāsanāṅgatvamityastyabhyadhikā śahkā / tatrocyate-'nahi liṅgavirodhena kramabādho 'bhidhīyate / kintu liṅgaparicchinne na kramaḥ kalpanākṣamaḥ' / prakaraṇapāṭhopapattyā hi śrutiliṅgatvākyaprakaraṇairaviniyuktaḥ krameṇa prakaraṇavākyaliṅgaśrutikalpanāprāmālikayā viniyujyate / tadā viniyuktasya prakaraṇapāṭhānarthakyaprasaṅgāt / upapādite tu śrutyādibiḥ prakaraṇapāṭhe kṣīṇatvādarthāpatteḥ kramo na svocitāṃ pramāmutpādayitumarhati pramityābhāvāditi / bṛhaspatisavasya tu ktvāśrutireva dhātusaṃbandhādhikārakātsamānakartṛkatāyāṃ vihitā saṃyogapṛthaktvena viniyuktamapi viniyojayantī na śakyā śrutyantareṇa niroddhuṃ svapramāmiti vaiṣamyam /

tadidamuktam- #vājapeye tu bṛhaspatisavasya spaṣṭaṃ viniyogāntaramiti /
api caiko 'yaṃ pravargya iti# /
tulyabalatayā bṛhaspatisamasya tulyatāśaṅkāpākaraṇadvāreṇa samuccayo na tu pṛthaguktitayā parasparāpekṣatvāditi /
saṃnidhipāṭhamupapādayati- #araṇyādivacanavāditi# //25 //

3.3.15.26.

#hānau tūpāyanaśabdaśeṣatvāt kuśācchandastutyupagānavattaduktam# / yatra hānopāyane śrūyete tatrāvivādaḥ saṃnipāte yatrāpyupāyanamātraśravaṇaṃ tatrāpi nāntarīyakatayā hānamākṣiptamityasti saṃnipātaḥ / yatra tu hānamātraṃ sukṛtaduṣkṛtayoḥ śrutaṃ na śrūyate upāyanaṃ, tatra kimupāyanamupādānaṃ saṃnipatenna veti saṃśayaḥ / atra pūrvapakṣaṃ gṛhṇāti- #asaṃnipāta iti# / syādetat / yathā śrūyamāṇamekatra śākhāyāmupāsanāṅgaṃ tasminnevopāsane śākhāntare 'śrūyamāṇamupasaṃhriyate / evaṃ śākhāntaraśrutamupāyanamupasaṃhariṣyata ityata āha- #vidyāntaragocaratvācceti# / ekatve hyupāsanakarmaṇāmanyatra utānāmapyanyatra samavāyo ghaṭate / na tvihopāsanānāmekatvaṃ, saguṇanirguṇatvena bhedādityarthaḥ / nanu yathopāyanaṃ śrutaṃ hānamupasthāpayatyevaṃ hānamapi upāyanamityata āha- #api cātmakartṛkamiti# / grahaṇaṃ hi na svāmino 'pagamamantareṇa bhavatīti grahaṇādapagamasiddhiravaśyaṃbhāvinī / apagamastvasatyapyanyena grahaṇe dṛṣṭo yathā prāyaścittenāpagatirenasa iti / kartṛbhedakathanaṃ tvetadupodbalārthaṃ na punaravaśyaṃbhāvasya prayojakamupāyanenānaikāntyāditi / siddhāntamupakramate- #asyāṃ prāptāviti# / ayamasyārthaḥ-karmāntare vihitaṃ hi na karmāntara upasaṃhriyate pramāṇābhāvāt / yatpunarna vidhīyate kintu stutyarthaṃ siddhatayā saṃkīrtyate tadasati bādhake devatādhikaraṇanyāyena śabdataḥ pratīyamānaṃ parityaktumaśakyam / tathāca vidhūtayoḥ sukṛtaduṣkṛtayornirguṇāyāṃ vidyāyāmaśvaromādivatkiṃ bhavatvityākāṅkṣāyāṃ na tāvatprāyaścitteneva tadvilayasaṃbhavastathā satyaśvaromarāhudṛṣṭāntānupapatteḥ / na jātvaśvaromarāhumukhayorvilayanamasti / api tvaśvacandrābhyāṃ vibhāgaḥ / naca naṣṭe vidhūnanapramocanārthasaṃbhavaḥ / tasmādarthavādasyāpekṣāyāṃ śabdasaṃnidhikṛto 'pi viśeṣa upāyanaṃ buddhau saṃnidhāpayituṃ śakrotyapekṣāṃ pūrayitumiti / nirguṇāpi vidyā hānopāyanābhyāṃ stotavyā / stutiprakarṣastu prayojanaṃ na pramāṇam / aprakarṣe 'pi stutyupapatteḥ / na cārthavādāntarāpekṣārthavādāntarāṇāṃ na dṛṣṭā / naca tairna pūraṇamityāha- #prasiddhā ceti / vidyāstutyarthatvāccāsyopāyanavādasyeti# / yadyapyanyadīye api sukṛtaduṣkṛte anyasya phalaṃ prayacchataḥ, yathā putrasya śrāddhakarma pitustṛptiṃ yathā ca piturvaiśvānarīyeṣṭiḥ putrasya / nāryāśca surāpānaṃ bharturnarakam / tathāpyanyadīye api sukṛtaduṣkṛte sākṣādanyasminna saṃbhavata ityāśayena śaṅkā / phalataḥ prāptyā stutiriti parihāraḥ / #guṇopasaṃhāravivakṣāyā#mityapi na svarūpataḥ sukṛtaduṣkṛtasaṃcārābhiprāyam / nanu vidyāguṇopasaṃhārādhikāre ko 'yamakāṇḍe stutyarthavicāra itiśaṅkāmupasaṃhārannapākaroti- #tasmādguṇopasaṃhāravicāraprasaṅgeneti# / vidyāguṇopasaṃhāraprasaṅgataḥ stutiguṇopasaṃhāro vicāritaḥ / prayojanaṃ copāsake sauhārdamācaritavyaṃ na svasauhārdamiti chanda evācchanda ācchādanādācchabdo bhavati / #yathaiva cāviśeṣopagānamiti# / ṛtvija upagāyantītyaviśeṣeṇopagānamṛtvijām / bhāllavinastu viśeṣeṇa nādhvaryupagāyatīti / tadetasmādbhāllavināṃ vākyamṛtvija upagāyantītyetaccheṣaṃ vijñāyate / etaduktaṃ bhavati-adhvaryuvarjitā ṛtvija upagāyantīti / kasmātpunarevaṃ vyākhyāyate / nanu svatantrāṇyeva santu vākyānītyata āha- #śrutyantarakṛtamiti# / aṣṭadoṣavikalpaprasaṅgabhayena vākyāntarasya vākyāntaraśeṣatvamatrabhavato jaiminerapi saṃmatamityāha- #taduktaṃ dvādaśalakṣaṇyām# / 'api tu vākyaśeṣaḥ syādanyāṭyatvādvikalpasya vidhīnāmekadeśaḥ syāt' ityetadeva sūtramarthadvāreṇa paṭhati- #api tu vākyaśeṣatvāditaraparyudāsaḥ syātpratiṣedhe vikalpaḥ#syātsa cānyāṭya iti śeṣaḥ / evaṃ kila śrūyate-'eṣa vai saptadaśaḥ prajāpatiryajñe yajñe 'nvāyatta' iti / tato nāyuyājeṣu yeyajāmahaṃ karotīti / tadatrānārabhya kañcidyajñaṃ yajñeṣu yeyajāmahakaraṇamupadiṣṭam / tadupadiśya cāmnātaṃ nānuyājeṣviti / tatra saṃśayaḥ-kiṃ vidhipratiṣedhayorvikalpa uta paryudāso 'nuyājavarjiteṣu yeyajāmahaḥ kartavya iti / mā bhūdarthaprāptasya śāstrīyeṇa niṣedhe vikalpaḥ / dṛṣṭaṃ hi tādātvikīmasya sundaratāṃ gamayati nāyatau doṣavattāṃ niṣedhati / tasya tatraudāsīnyāt / niṣedhaśāstraṃ tu tādātvikaṃ saundaryamabādhamānameva pravṛttyunmukhaṃ naraṃ nivārayadāyatyāmasya duḥkhaphalatvamavagamayati / yathāha-'akartavyo duḥkhaphalaḥ' iti / tato gārataḥ pravṛttamapyāyatyāṃ duḥkhato vibhyataṃ puruṣaṃ śaknoti nivārayitumiti balīyayān śāstrīyaḥ pratiṣedho gārataḥ pravṛtteriti na tayā vikalpamarhati / śāstrīyau tu vidhiniṣedhau tulyabalatayā ṣoḍaśigrahaṇavadvakalpyete / tatra hi vidhidarśanātpradhānasyopakārabhūyastvaṃ kalpyate / niṣedhadarśanācca vaiguṇye 'pi phalasiddhiravagamyate / tathāha-'arthaprāptavaditi cenna tulyatvādubhayaṃ śabdalakṣaṇaṃ' iti / naca vācyaṃ yāvadyajatiṣu yeyajāmahakaraṇaṃ yāvadyajatisāmānyadvāreṇānuyājaṃ yajativiśeṣamupasarpati tāvadanuyājagatena niṣedhena tanniṣiddhamiti śīghrapravṛtteḥ sāmānyaśāstradviśeṣaniṣedho balavāniti / yato bhavatvevaṃvidhiṣu brāhmaṇebhyo dadhi dīyatāṃ takraṃ kauṇḍinyāyeti / tatra takradhaprāptyai tadvidhimapekṣate pravartitumiha tu prāptapūrvakatvāpratiṣedhasya yeyajāmahasya cānyato 'prāptestanniṣedhena niṣedhaprāptyai tadvidhirapekṣaṇīyaḥ / naca sāpekṣatayā niṣedhādvidhireva balīyānityatulyaśiṣṭatayā na vikalpaḥ kintu niṣedhasyaiva bādhanamiti sāṃprataṃ, tathā sati niṣedhaśāstraṃ pramattagītaṃ syāt / naca yadyuktaṃ tulyaṃ hi sāṃpradāyikam / naca na tau paśau karotītivadarthavādatā / asamevatārthatvāt / paśau hi nājyabhāgau sta ityupapadyate / na cātra tathā yeyajāmahābhāvaḥ, yajatiṣu yeyajāmahavidhānāt / anuyājānāṃ ca tadbhāvāt / naca paryudāsastadānanuyājeṣviti, kātyāyanamatena niyamaprasakteḥ / tasmādvihitapratiṣiddhatayā vikalpa iti prāptam / evaṃ prāpta ucyate-uktaṃ ṣoḍaśigrahaṇayorvikalpa iti / nahi tatrānyā gatirasti / tenādoṣaduṣṭo 'pi vikalpa āsthīyate pakṣe 'pi prāmāṇyānmā bhūtpramatagītateti / iha tu paryudāsenāpyupapattau saṃbhavantyāmanyāṭyaṃ vikalpāśraṇamayuktam / evaṃ hi tadā nañaḥ saṃbandho 'nanuyājeṣu yajatiṣvanuyājavartiteṣu yeyajāmahaḥ kartavya iti / kimato yadyavam / etadato bhavati-nānuyājeṣvityetadvākyamaparipūrṇaṃ sākāṅkṣaṃ pūrvavākyaikadeśena saṃbhantasyate yadetadyeyajāmahaṅkarotītyetannānuyājeṣu yāvaduktaṃ syādanuyājavarjitoṣviti tāvaduktaṃ bhavati nānuyājeṣviti / tathāca yajitaviśeṣaṇārthatvādananuyājavidhirevāyamiti pratiṣedhābhāvānna vikalpaḥ / na cābhiyuktatarapāṇinivirodhe kātyāyanasyāsadvāditvaṃ nityasamāsavādinaḥ saṃbhavati / sa hi vibhāṣādhikāre samāsaṃ śāsti / tasmādanuyājavarjiteṣu yeyajāmahavidhānamiti siddham / varṇakāntaramāha- #athavaitāsviti# / yathā hi sukṛtaduṣkṛtayoramūrtayoḥ kalpanaṃ nāñjasaṃ sūrtyanuvidhāyitvātkampasya / tathānyadīyayoranyatra saṃcāro 'pyanupapanno 'mūrtatvādeva / tasmādyatra vidhūnanamātraṃ śrutaṃ tatra kampanena varaṃ svakāryarambhāccālanamātrameva lakṣyatāṃ na tu tato 'pagatyānyatra saṃcāraḥ kalpanāgauravaprasaṅgāt / tasmātsvakāryārambhāccālanaṃ vidhūnanamiti prāpte 'bhidhīyate-yatra tāvadupāyanaśrutistatrāvaśyaṃ tyāgo vidhūnanaṃ vaktavyam / kkacidapi codvidhūnanaṃ tyāge vartate tathā satyanyatrāpi tatraiva vartitumarhati / evaṃ hi na varteta yadi vidhūnanamiha mukhyaṃ labhyeta / na caitadasti / tatrāpi svakāryāccālanasya lakṣyamāṇatvāt / naca prāmāṇikaṃ kalpanāgauravaṃ lohagandhitāmācarati / apicānekārthatvāddhātatūnāṃ tyāge 'pi vidhūyate mukhyageva bhaviṣyati /

prācuryeṇa tyāge 'pi loke prayogadarśanāt /
vinigamanahetorabhāvāt /
gaṇakārasya copalakṣaṇatvenāpyarthanirdeśasya tatra darśanāt /
tasmāddhānārtha evātreti yuktam //26 //

3.3.16.27.

#sāṃparāye tartavyābhāvāttathā hyanye# / nanu pāṭhakramādardhapathe sukṛtaduṣkṛtataraṇe pratīyete / vidyāsāmarthyācca prāgevāvagamyete / tathā śāṭhyāyanināṃ tāṇḍināṃ ca śruteḥ / śrutyarthau ca pāṭhakramādbalīyāṃsau, 'agnihotraṃ juhoti yavāgūṃ pacati' ityatra yathā / tasmātpūrvapakṣābhāvādanārabhyametat / atrocyate / naitatpāṭhakramamātramapi tu śrutistatsukṛtaduṣkṛte vidhūnuta iti / taditi hi sarvanāma tasmādarthe sannihitaparāmarśakaṃ tasya hetubhāvamāha / sannihitaṃ ca yadanantaraṃ śrutam / taccārdhapathavarti virajānadīmano 'bhigamanamityardhapatha eva sukṛtaduṣkṛtatyāgaḥ / naca śrutyantaravirodhaḥ / ardhapathe 'pi pāpavidhūnane brahmalokasaṃbhavātprākkālatopapatteḥ / evaṃ śāṭhyāyanināmapyavirodhaḥ / nahi tatra jīvanniti vā jīvata iti vā śrutam / tathā cārdhapatha eva sukṛtaduṣkṛtavimokaḥ / evañca na paryaṅkavidyātastatprakṣaya iti pūrvaḥ pakṣaḥ / rāddhāntastu vidyāsāmarthyavidhūtakalmaṣasya jñānavata uttareṇa pathā gacchato brahmaprāptirna cāprakṣīṇakalmaṣasyottaramārgagamanaṃ saṃbhavati / yathā yavāgūpākātprāgnāgnihotram / yamaniyamādyanuṣṭhānasahitāyā vidyāyā uttareṇa mārgeṇa paryaṅkasthabrahmaprāptyupāyatvaśravaṇāt / aprakṣīṇapāpmanaśca tadanupapatteḥ / vidyaiva tādṛśī kalmaṣaṃ kṣapayati kṣapitakalmaṣaṃ cottaramārgaṃ prāpayatīti kathamardhapathe kalmaṣayaḥ / tasmātpāṭhakramabādhenārthakramo 'nusartavyaḥ / nanu na pāṭhakramamātramatra, taditi sarvanāmaśrutyā saṃnihitaparāmarśādityuktam /

tadayuktaṃ, buddhisaṃnidhānamātramatropayujyate nānyat, taccānantarasyeva vidyāprakaraṇādvidyāyā apīti samānā śrutirubhayatrāpīti /
arthapāṭhau pariśiṣyete tatra cārtho balīyāniti /
naca tāṇḍyādiśrutyavirodhaḥ pūrvapakṣe /
aśva iva romāṇi vidhūyeti hi svatantrasya puruṣasya vyāpāraṃ brūte, naca paretasyāsti svātantryam, tasmāttadvirodhaḥ //27 //

3.3.16.28.

#chandata ubhayāvirodhāt# / kebhyaścitpadebhya idaṃ sūtram / nanu yathā paretasyottareṇa pathā brahmaprāptirbhavatīti vidyāphalamevaṃ tasyaivārdhapathe sukṛtaduṣkṛtahānirapi bhaviṣyatīti śaṅkāpadāni tebhya uttaramidaṃ sūtram / yadvyācaṣṭe- #yadi ca dehādapasṛptasyeti# / vidyāphalamapi brahmaprāptirnāparetasya bhavitumarhati śaṅkāpadebhyaḥ / yathāhuḥ-nājanitvā tatra gacchantīti /

sukṛtaduṣkṛtaprakṣayastu satyapi naraśarīre saṃbhavatīti samarthasya hetoryamaniyamādisahitāyā vidyāyāḥ karyakṣayāyogādyukto jīvata eva sukṛtaduṣkṛtakṣaya iti siddham / chandataḥ svacchandataḥ svecchayeti yāvat / svecchayānuṣṭhānaṃ yamaniyamādisahitāyā vidyāyāḥ / #tasya#jīvataḥ puruṣasya syānna mṛtasya / tatpūrvakaṃ casukṛtaduṣkṛtahānaṃ syājjīvata eva / samarthasya kṣepāyogāt / evaṃ kāraṇānantaraṃ kāryotpāde sati nimittanaimittakayostadbhāvasyopapattistāṇḍiśāṭhyāyaniśrutyośca saṃgatiritarathā svātantryābhāvenāsaṃgatiruktā syāt / tadanenobhayavirodho vyākhyataḥ /

ye tu parasya viduṣaḥ sukṛtaduṣkṛte kathaṃ paratra saṃkrāmata iti śaṅkottaratayā sūtraṃ vyācakhyuḥ /
chandataḥ saṃkalpata iti śrutismṛtyoravirodhādevaḥ /
na tvatrāgamagamyer'the svātantryeṇa yuktirniveśanīyete /
teṣāmadhikaraṇaśarīrānupraveśe saṃbhavatyarthāntaropavarṇanamasaṅgatameveti //28 //

3.3.17.28.

#gaterarthavattvamubhayathānyathā hi virodhaḥ# / yathā hānisaṃnidhāvupāyanamanyatra śrutamiti, tatrāpi kevalā hāniḥ śrūyate tatrāpi upāyanamupasthāpayatyevaṃ tatsannidhāveva devayānaḥ panthāḥ śruta iti yatrāpi sukṛtaduṣkṛtahāniḥ kevalā śrutā tatrāpi devayānaṃ panthānamupasthāpayitumarhati / naca nirañjanaḥ paramaṃ sāmyamupaitītyanena virodhaḥ / devayānena pathā brahmalokaprāptau nirañjanasya paramasāmyopapatteḥ / tasmāddhānimātre devayānaḥ panthāḥ saṃbadhyata iti prāptam / evaṃ prāptam ucyate-vidvān puṇyapāpe vidhūyanirañjanaḥ paramaṃ sāmyamupaitīti hi viduṣo vidhūtapuṇyapāpasya vidyayā kṣemaprāptimāha / bhramanibandhano 'kṣemo yāthātmyajñānalakṣaṇayā vidyāyā vinivartanīyaḥ / nāsau deśaviśeṣamapekṣate / nahi jātu rajjau sarpabhramanivṛttaye samutpannaṃ rajjutattavajñānaṃ deśaviśeṣamapekṣate / vidyotpādasyaiva svavirodhyavidyānivṛttirūpatvāt / naca vidyotpādāyā brahmalokaprāptirapekṣaṇīyā / yamaniyamādiviśuddhasattvasyehaiva śravaṇādibhirvidyotpādāt / yadi paramārabdhakāryakarmakṣapaṇāya śarīrapātāvadhyapekṣeti na devayānenāstīhārtha iti śrutidṛṣṭavirodhānnāpekṣitavya iti / asti tu paryaṅkavidyāyāṃ tasmārtha ityuktaṃ dvitīyena sūtreṇeti / ye tu yadi puṇyamapi nivartate kimarthā tarhi gatarityāśaṅkya sūtramavatārayanti / gaterarthavattvamubhayathā duṣkṛtanivṛttyā sukṛtanivṛttyā ca / yadi punaḥ puṇyamanuvarteta brahmalokagatasyāpīha puṇyaphalopabhogāyavṛttiḥ syāt / tathā caitena pratipādyamānāgatyanāvṛttiśrutivirodhaḥ /

tasmādduṣkṛtasyeva sukṛtasyāpi prakṣaya iti taiḥ punaranāśaṅkanīyamevāśaṅkitam /
vidyākṣiptāyāṃ hi gatau keyamāśaṅkā yadi kṣīṇasukṛtaḥ kimarthamayaṃ yātīti /
nahyeṣā sukṛtanibandhanā gatirapi tu vidyānibandhanā /
tasmādvṛddhoktamevopavarṇanaṃ sādhviti //29 //

3.3.17.30.

// 31 //

3.3.18.31.

aniyamaḥ sarvāsāmavirodhaḥ śabdānumānābhyām / prakaraṇaṃ hi dharmāṇāṃ niyāmakam / yadi tu tannādriyate tato darśapūrṇamāsajyotiṣṭomādidharmāḥ saṃkīryeran / naca teṣāṃ vikṛtiṣu sauryādiṣu dvādaśāhādiṣu codakataḥ prāptiḥ / sarvatraupadeśikatvāt / naca darvihomasyāprakṛtivikārasyādharmakatvam / naca sarvadharmayuktaṃ karma kiñcidapi śakyamanuṣṭhātum / na caivaṃ sati śrutyādoya'pi viniyojakāsteṣāmapi hi prakaraṇena sāmānyasaṃbandhe sati viniyojakatvāt / yatrāpi vināprakaraṇaṃ śrutyādibhyo viniyogo 'vagamyate tatrāpi tannirvāhāya prakaraṇasyāvaśyaṃ kalpanīyatvāt / tasmātprakaraṇaṃ viniyogāya tanniyamāya cāvaśyābhyupetavyamanyathā śrutyadīnāmaprāmāṇyaprasakteḥ / tasmādyāsvevopāsanāsu devayānaḥ pitṛyāṇo vā panthā āmnātastāsveva na tūpāsanāntareṣu tadanāmnānāt / naca 'ye ceme 'raṇye śraddhātapa ityupāsate' iti sāmānyavacanātsarvavidyāsu tatpathaprāptiḥ / śraddhātapaḥparāyaṇānāmeva tatra tatpathaprāptiḥ śrūyate, na tu vidyāparāyaṇānām / apicaivaṃ satyekasyāṃ vidyāyāṃ mārgopadeśaḥ sarvāsu vidyāsvityekatraiva mārgopadeśaḥ kartavyo na vidyāntare / vidyāntare ca śrūyate / tasmānna sarvopāsanāsu pathiprāptiriti prāptam / evaṃ prāpte ucyate-'ye ceme 'raṇye śraddhātapa ityupāsate' iti na śraddhātapomātrasya pathiprāptimāhāpi tu vidyayā tadārohāntītyatra nāvidvāṃsastapasvina iti kevalasya tapasaḥ śraddhāyāśca tatprāptipratiṣedhādvidyāsahite śraddhātapasī tatprāpyupāyatayā vadan vidyāntarīlānāmapi pañcāgnividyāvidbhiḥ samānamārgatāṃ darśayati / tathānyatrāpi pañcāgnividyādhikāre 'bhidhīyate-'ya evametādvidurye cāmī araṇye śraddhāṃ satyamupāsate' iti / satyaśabdasya brahmaṇyevānapekṣapravṛttitvāt / tadeva hi satyamanyasya mithyātvena kathañcidāpekṣikasatyatvāt / pañcāgnividāṃ cetthaṃvittayaivopāttatvāt / vidyāsāhacaryācca vidyāntaraparāyaṇānāmevedamupādānaṃ nyāṭyam /

mārgadvayabhraṣṭānāṃ cādhogatiśravaṇāt /
tatrāpi ca yogyatayā devayānasyaivehādhvano 'bhisaṃbandhaḥ /
etaduktaṃ bhavati-bhavetprakaraṇaṃ niyāmakaṃ yadyaniyamapratipādakaṃ vākyaṃ śrautaṃ smārtaṃ vā na syādasti tu tattasya ca prakaraṇādbalīyastvam /
tasmādaniyamo vidyāntareṣvapi saguṇeṣu devayānaḥ panthā asakṛnmārgopadeśasya ca prayojanaṃ varṇitaṃ bāṣyakṛteti //31 //

3.3.19.32.

#yāvadadhikāramavasthitigadhikārikāṇām# / saguṇānāṃ vidyāyāṃ cintāṃ kṛtvā nirguṇāyāṃ cintayati / nirguṇāyāṃ vidyāyāṃ nāpavargaḥ palaṃ bhavitumarhati / śrutismṛtītihāsapurāṇeṣu viduṣāmapyapāntaratamaḥprabhṛtīnāṃ tattaddehaparigrahaparityāgau śrūyete / tadapavargaphalatve nopapadyate / apavṛktasya tadanupapatteḥ / upapattau vā tallakṣaṇāyogāt / apunāvṛttirhi tallakṣaṇam / tena satyāmapi vidyāyāṃ tadanupapatterna mokṣaḥ / phalaṃ, vidyāyāṃ vibhūtayastu tāstāstasyāḥ phalam / apunarāvṛttiśrutiḥ punastatpraśaṃsārtheti manyate / naca 'tāvadevāsya ciraṃ yāvanna vimokṣye 'tha saṃpatsye' iti śruterviduṣo dehapātāvadhipratīkṣāvadvasiṣṭhādīnāmapi prārabdhakarmaphalopabhogapratīkṣeti sāṃpratam / yena hi karmaṇā vasiṣṭhādīnāmārabdhaṃ śarīraṃ tatpratīkṣā syāt / tathāca na śarīrāntaraṃ te gṛhṇīyuḥ / naca tāvadeva ciramityetadapyārjavena ghaṭate / samarthahetusaṃnidhau kṣepāyogāt / tasmādetadapi vidyāstutyaiva gamayitavyam / tasmānnāpavargo vidyāphalam /

tathā cāpavargākṣepeṇa pūrvaḥ pakṣaḥ /
atra ca pākṣikaṃ mokṣahetutvamityāpātataḥ, ahetutvaṃ vetu tu pūrvapakṣatattvam /
rāddhāntastu-vidyākarmasvanuṣṭhānatoṣiteśvaracoditam /
adhikāraṃ samāpyaite pratiśanti paraṃ padam //

nirguṇāyāṃ vidyāyāmapavargalakṣaṇaṃ śrūyamāṇaṃ na stutimātratayā vyākhyāyamucitam / paurvāparyaparyālocane bhūyasīnāṃ śrutīnāmatraiva tātparyāvadhāraṇāt / naca yatra tātparyaṃ tadanyathayituṃ yuktam / uktaṃ hi 'na vidyau paraḥ śabdārtha' iti /

naca viduṣamapāntaramaḥprabhṛtīnāṃ tattaddehasaṃtārātsatyāmapi brahmavidyāyāmanirmokṣānna brahmavidyā mokṣasya heturiti sāmpratam / hetorapi sati pratibandhe kāryānupajano na hetubhāvamapakāroti / nahi vṛntaphalasaṃyogapratibaddhaṃ gurutvaṃ na patanamajījanaditi pratibandhāpagame tatkurvanna taddhetuḥ / naca na setupratibandhānāmapāṃ nimnadeśānabhisarpaṇamiti setubhede na nimnamabhisarpanti / tadvadihāpi vidyākarmārādhanāvarjiteśvaravihitādhikārapadapratibaddhā brahmavidyā yadyapi na muktiṃ dattavatī tathāpi tatparisamāptau pratibandhavigame dāsyati / yathā hi prārabdhavipākasya karmaṇaḥ prakṣayaṃ pratīkṣamāṇaścaramadehasamutpannabrahmasākṣātkāro 'pi dhriyate 'tha tatprakṣayānmokṣaṃ prāpnoti / evaṃ prārabdhādhikāralakṣaṇaphalavidyākarmā puruṣo vasiṣṭhādirvidvānapi tatkṣayaṃ pratīkṣamāṇo yugutkrameṇa vā tattaddehaparigrahaparityāgau kurvanmukto 'pyanābhogātmikayā prakhyayā sāṃsārika ava viharati /

tadidamuktam- #sukṛtapravṛttameva hi te karmāśayamadhikāraphaladānāyeti# / prārabdhavipākāni tu karmāṇi varjayitvā vyapagatānijñānenaivātivāhitāni / na caite jātismarā iti / yo hi paravaśo dehaṃ parityājyate dehāntaraṃ ca nītaḥ pūrvajanmānubhūtasya smarati sa janmavāñjātismarca / gṛhādiva gṛhāntare svecchayā kāyāntaraṃ saṃcaramāṇo na jātismara ākhyāyataṃ / #vyudya#vivādaṃ kṛtvā / vyatirekamāha- #yadi hyupayukte sukṛtpravṛtte#prārabdhavipāke #karmaṇi karmāntara#maprārabdhavipākamiti / syedātat / vidyayāvidyādikleśanivṛttau nāvaśyaṃ niḥśeṣasya karmāśayasya nivṛttinaranādibhavaparasparāhitasyāniyatavipākakālasyāsaṅkhyeyatvātkarmaśayasyetyata āha- #na cāvidyādikleśadāhe satīte# / nahisamāne vināśahetau kasyacidvināśo nāparasyeti śakyaṃ vaditum / tatkimidānīṃ pravṛttaphalamiti karma vinaśyet / tathāca na viduṣo vasiṣṭhāderdehadhāraṇetyata āha- #pravṛttaphalasya tu karmaṇa iti# / tasya tāvadeva ciramiti śrutiprāmāṇādanāgataphalameva karma kṣīyate na pravṛttaphalamityavagamyate / apica nādhikāravayāṃ sarveṣāmṛṣīṇāmātmatattvajñānaṃ tenāvyāpako 'pyayaṃ parvapakṣa ityāha- #jñānāntareṣu ceti# / tatkinteṣāmanirmokṣa eva, netyāha- #te paścādaiśvaryakṣaya iti / nirviṇṇā#viraktāḥ / #pratisaṃcaraḥ#pralayaḥ / apica svargādāvanubhavapathamanārohati śabdaikasamadhigamye vicikitsā syādapi mandadhiyāmāmuṣmikaphalatvaṃ prati / yathā cārthavādaḥ-'ko hi tadveda yadamuṣmiṃlloke 'sti vā na veti' / advaitajñānaphalatve mokṣasyānubhavasiddhe vicikitsāgandho 'pi nāstītyāha- #pratyakṣaphalatvācceti# /

advaitatattvasākṣātkāro hi avidyāsamāropitaṃ prapañcaṃ samūlaghātaṃ nighnandhoraṃ saṃsārāṅgaparitāpamupaśamayati puruṣasyetyanuvādapi sphuṭamupapatidraḍhimnaśca śrutirdarśitā /
taccānubhavādvāmadevādīnāṃ siddham /
nanu tattvamasi vartasa iti vākyaṃ kathamanubhavameva dyotayatītyata āha- #nahi tattvamasītyasyeti# /
vartamānāpadeśasya bhaviṣyadarthatā mṛtaśabdādhyāhāraścāśakya ityarthaḥ //32 //

3.3.20.33.

#akṣaradhiyāṃ tvavarodhaḥ sāmānyatadbhāvābhyāmaupasadavattaduktam# / aṅaraviṣayāṇāṃ (?) pratiṣedhadhiyāṃ sarvavedavartinīnāmavarodha upasaṃhāraḥ pratiṣedhasāmānyādakṣarasya tadbhāvapratyabhijñānāt / ānandādayaḥ pradhānasyetyatrāyamartho yadyapi bhāvarūpeṣu viśeṣaṇeṣu siddhastantryāyatayā ca niṣedharūpeṣviti siddha eva / tathāpi tasyaivaiṣa prapañco 'vagantavyaḥ / #nidarśanam / jāmadagnye 'hīna iti# / yadyapi śābare dattottaramatrodāharaṇāntaraṃ tathāpi tulyanyāyatayaidapi śakyamudāhartumityudāharaṇāntaraṃ darśitam / tatra śābaramudāharaṇamastyādhānaṃ yajurvedavihitam-'ya evaṃ vidvānagnimādhatta' iti / tadaṅgatvena yajurveda eva 'ya evaṃ vidvānvāravantīyaṃ gāyati ya evaṃ vidvānyajñāyajñīyaṃ gāyati ya evaṃ vidvānvāmadevyaṃ gāyati' iti vihitam / etāni ca sāmāni sāmavedeṣūtpannāni / tatredaṃ saṃdihyate-kimetāni yatrotpadyante tatrapyainevoccaiṣṭvena svareṇādhāne prayoktavyānyatha yanna viniyujyante tatratyenopāṃśutvena svareṇa 'uccaiḥ sāmnopāṃśu yajuṣā iti śruteḥ / kiṃ tātprāptam / utpattividhinaivāpekṣitopāyatvātmanā vihitatvādaṅganāṃ tasyaiva prāthamyāttannibandhana evoccaiḥsvare prāpta ucyate-guṇamukhyavyatikrame tadarthatvānmukhyena vedasaṃyogaḥ / ayamarthaḥ-utpattividhirguṇo viniyogavidhistu pradhānaṃ, tadanayorvyātikrame virodhe utpattividhyālocanenoccaiṣṭvaṃ viniyogavidhyālocanena copāṃśutvaṃ so 'yaṃ virodho vyatikramastasminvayatikrame mukhyena pradhānena niyujyamānatvarūpeṇa tasya vāravantīyādervedasaṃyogo grāhyo notpadyamānatvena guṇena / kutaḥ, viniyujyamānatvasya mukhyatvenotpadyamānatvasya guṇatvena tadarthatvādviniyujyamānārthatvādutpadyamānatvasya / etaduktaṃ bhavati-yadyapyutpattividhāvapi cātūrūpyamasti vidhitvasyāviśeṣāt / tanmātranāntarīyakatvācca cātabarūpyasya / tathāpi vākyānāmaidaṃparyaṃ bhidyate / ekasyaiva vidherutpattiviniyogādhikāraprayogarūpeṣu caturṣu madhye kiñcideva rūpaṃ kenacidvākyenollikhyate yadanyato 'prāptam /

tatra yadyapi sāmavede sāmāni vihitāni tathāpi tadvākyānāṃ tadutpattimātraparatā viniyogasya yājurvaidikaireva vākyai prāptatvāt /
tathācotpattivākyebhyaḥ samīhitārthāpratilambhādviniyogavākyebhyaśca tadavagatestadarthānyevotpattivākyāni bhavantīti tatra yena vākyena viniyujyante tasyaiva svarasya sādhanatvaṃsaṃsparśino grahaṇaṃ na tu rūpamātrasparśina iti /
bhāṣyakārīyamapyudāharaṇamevameva yojayitavyam /
udrātṛvedotpannānāṃ mantraṇāmudgātrā prayoge prāpte adhvaryupradānake 'pi puroḍāśe viniyuktatvātpradhānānurodhenādhvaryuṇaiva teṣāṃ prayogo nodrātreti dārṣṭāntike yojayati- #evamihāpīti# //33 //

3.3.20.34.

#iyadāmananāt# / 'guhāṃ praviṣṭāvātmānau' ityatra siddho 'pyarthaḥ prapañcyate / ekatra bhokrabhokrorvedyatā, anyatra bhokroreveti vedyabhedādvidyābheda iti / naca sṛṣṭirupadadhātītivatpibadapiballakṣaṇāparaṃ pibantāviti netumucitam / sati mukhyārthasaṃbhave tadāśrayaṇāyogāt / naca vākyaśeṣānurodhāttadāśrayaṇam / saṃdehe hi vākyaśeṣānnirṇayo naca mukhyalākṣaṇikagrahaṇaviṣayo viṣayaḥ saṃbhavati, tulyabalatvābhāvāt / prakaraṇasya ca tato balīyasā vākyena bādhanāt / tasmādvedyabhedādvidyābheda iti prāpta ucyate-dvāsuparṇatyatra ṛtaṃ pibantāvityatra ca dvitvasaṃkhyotpattau pratīyate tena samānatautsargikī / pibantāviti dvayoḥ pibantā yā sā bādhanīyā, sā copakramopasaṃhārānurodhena na dvayorapi tu chatrinyāyena lākṣāṇikī vyākhyeyā / yena hyupakramyate yena copasaṃsthite tadanurodhena madhyaṃ jñeyam / yathā jāmitvadoṣasaṃkīrtanopakrame tatpratisamādhānopasaṃhāre ca saṃdarbhe madhyapātino viṣṇurūpāṃśu yaṣṭavyo 'jāmitvāyetyādayaḥ pṛthagvidhitvamalabhamānā vidhitvamavivakṣitvārthavādatayā nītāstatkasya hetorekavākyatā hi sādhīyasī vākyabhedāditi / tathehāpi tadanurodhena pibadapibatsamūhaparaṃ lakṣaṇīyaṃ pibantāvityanena / tathāca vedyābhedādvidyābheda iti / apica triṣvapyeteṣu vedāntaṣu prakaraṇatraye 'pi paurvāparyaparyālocanayā paramātmavidyaivāvagamyate /

yadyevaṃ kathaṃ tarhi jīvopādānamastvityata āha- #tādātmyavivakṣayeti# /
nāsyāṃ jīvaḥ pratipādyate kintu paramātmano 'bhedaṃ jīvasya darśayitumasāvanūdyate /
paramātmavidyāyāścābhedaviṣayatvānna bhedābhedavicārāvatāraḥ /
tasmādaikavidyamatra siddham //4 //

3.3.22.35.

#antarā bhūtagrāmavatsvātmanaḥ# / kauṣītakeyakaholacākrāyaṇoṣastapraśnopakramayorvidyornaitarantaṇāmnātayoḥ kimasti bhedo na veti viśaye bheda eveti bhrūmaḥ / kutaḥ-yadyapyubhayatra praśnottarayorabhedaḥ pratīyate, tathāpi tatsyaivaikasya punaḥ śruteraviśeśādānarthakyaprasaṅgādyajatyabhyāsavadbhedaḥ prāptaḥ / na caikasyaiva tāṇḍināṃ navakṛtva upadeśe 'pi yathā bhedo na bhavati 'sa ātmā tattvamati śvetaketo' ityatra tathehāpyabheda iti yuktam / bhūya eva mā bhagavān vijñāpayatu, iti hi tatra śrūyate tenābhedo yujyate / na ceha tathāsti / tena yadyapīha vedyābhedo 'vagamyate tathāpyekatra tasyaivāśanāyādimātrātyayopādherupāsanādekatra ca kāryakaraṇavirahopādherupāsanādvidyābheda eveti prāpte pratyucyate / naitadupāsanāvidhānaparamapi tu vastusvarūpapratipādanaparaṃ praśnaprativacanālocanenopalabhyate / kimato yadyavam / etadato bhavati-vidheraprāptaprāpaṇārthatvātprāptāvanupapattiḥ / vastusvarūpaṃ tu punaḥpunarucyamānamapi na doṣamāvahati śatakṛtvo 'pi hi pathyaṃ vadantyāptāḥ / viśeṣatastu vedaḥ pitṛbhyāmapyabhyarhitaḥ /

naca sarvathā paunaruktyam /
ekatrāśanāyādyatyayādanyatra ca kāryakāraṇapravilayāt /
tasmādekā vidyā pratyabhijñānāt /
ubhābhyāmapi vidyābhyāṃ bhinna ātmā pratipādyate iti yo manyate pūrvapakṣaikadeśī taṃ prati sarvāntaratvavirodho darśitaḥ //35 //

3.3.22.36.

#anyathā bhedānupapattiriti cennopadeśāntaravaditi# /
asya tu pūrvapakṣatattvābhiprāyo darśitaḥ /
sugamamanyat //36 //

3.3.23.37.

#vyatihāro virsiṣanti hītaravat# / utkṛṣṭasya nikṛṣṭarūpāpatternobhayatrobhayarūpānucintanam / api tu nikṛṣṭe jīva utkṛṣṭarūpābhedacintanam / evaṃ hi nikṛṣṭa utkṛṣṭo bhavatīti prāptam / evaṃ prāpta ucyate-itaretarānuvādenetaretarūpavidhānādubhayatrābhayacintanaṃ vidhīyate / itarathā tu yo 'haṃ so 'sāvityetāvadevocyeta / jīvātmānamanūdyeśvaratvamasya vidhīyeta / na tvīśvarasya jīvātmatvaṃ yo 'sau so 'hamiti / yathā tattvamasītyatra / tasmādubhayarūpamubhayatrādhyānāyopadiśyate /

nanvevamutkṛṣṭasya nikṛṣṭaprasaṅga ityuktaṃ tatkimidānīṃ saguṇe brahmaṇyupāsyamāne 'sya vastuto nirguṇasya nikṛṣṭatā bhavati /
kasmaicitphalāya tathā dhyānamātraṃ vidhīyatena tvasya nikṛṣṭatāmāpādayatīti cedihāpi vyatihārānucintanamātramupadiśyate phalāya na ti nikṛṣṭatā bhavatyutkṛṣṭasya /
anvācayaśiṣṭaṃ tu tādātmyadārḍhyaṃ bhavannopekṣāmahe /
#satyakāmādiguṇopadeśa#iva tadguṇeśvarasiddhiriti siddhamubhayatrobhayātmatvādhyanamiti //37 //

3.3.24.38.

#saiva hi satyādayaḥ# / tadvai tadetadeva tadāsa satyameva sa yo haitanmahadyakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokāñjita ityasāvasadya evametanmahadyakṣaṃ prathamajaṃ veda satyaṃ brahmeti satyaṃ hyeva brahma / pūrvoktasya hṛdayākhyasya brahmaṇaḥ satyamityupāsanamena saṃdarbheṇa vidhīyate / taditi hṛdayākhyaṃ brahmaikena tadā parāmṛśati / etadeveti vakṣyamāṇaṃ prakārāntaramasya parāmṛśati / tattādāgre āsa babhūva / kiṃ tadityata āha-satyameva / sacca mūrtaṃ tyaccāmūrtaṃ ca sattyam / tadupāsakasya phalamāha-sa yo haitamiti / yaḥ prathamajaṃ yakṣaṃ pūjyaṃ veda / kathaṃ vedetyata āha-satyaṃ brahmetīti / sa jayatīmān lokān / kiñca jito vaśīkṛta inuśabda itthaṃśabdasyārthe vartate / vijetavyatvena buddhisaṃnihitaṃ śatruṃ parāmṛśati-asāviti / asadbhavennaśyet / uktamartha nigamayati-ya evametaditi / evaṃ vidvānkasmājjayatītyata āha-satyameva yasmādbrahmeti / atastadupāsanāt phalotpādo 'pi satya ityarthaḥ / tadyattatsatyaṃ kimatau / atrāpi tatpadābhyāṃ rūpaprakārai parāmṛṣṭau / kasmiṃnnālambane tadupāsanīyamityata uttaram-sa ādityo ya eṣa ityādinā tasyopaniṣadaharahamiti / hanti pāpmānaṃ jahāti ca ya evaṃ vedetyantena / upaniṣat rahasyaṃ nāma / tasya nirvacanaṃ-hanti pāpmānaṃ jahāti ceti / hanterjahātervā rūpametat / tathāca nirvacanaṃ kurvanphalaṃ pāpahānimāheti / tamimaṃ viṣayamāha bhāṣyakāraḥ- #yo vai haitamiti / sanāmākṣaropāsanāmiti# / tathāca śrutiḥ-'tadetadakṣaraṃ satyamiti sa ityekamakṣaraṃ tītyekamakṣaraṃ yamityekamakṣaraṃ prathamottame akṣare satyaṃ madhyato 'nṛtaṃ tadetadanṛmubhayataḥ satyena parigṛhītaṃ satyabhūyameva bhavati naivaṃvidvāṃsamanṛtaṃ hinasti' iti / tītīkārānubandha uccāraṇārthaḥ / niranubandhastakāro draṣṭavyaḥ / atra hi prathamottame akṣare satyaṃ mṛtyurūpābhāvāt / madhyato madhye 'nṛtamanṛtaṃ hi mṛtyuḥ / mṛtyvanṛtayostakārasāmyāt / tadetadanṛtaṃ mṛtyurūpamubhayataḥ satyena parigṛhītam / antarbhāvitaṃ satyarūpābhyām / ato 'kiñcitkaraṃ tatsatyabhūyameva satyabāhulyameva bhavati / śeṣamatirohitārtham / seyaṃ satyavidyāyāḥ sanāmākṣayopāsanatā / yadyapi tadyatsatyamiti prakṛtānukarṣeṇābedaḥ pratīyate tathāpi phalabhedena bhedaḥ sādhyabhedeneva nityakāmyadiṣayordarśapūrṇamāsābhyāṃ svargakāmo yajeta yāvajjīvaṃ darśapūrṇamāsābhyāṃ yajeteti śāstrayoḥ satyapyanubandhābhede bheda iti prāpte pratyucyate-ekaiveyaṃ vidyā tatsatyamiti prakṛtaparāmarśādabhedena pratyabhijñānāt / naca phalabhedaḥ / tasyopaniṣadaharahamiti tasyaiva yadaṅgāntaraṃ rahasyanāmnopāsanaṃ tatpraśaṃsārthor'thavādo 'yaṃ na phalavidhiḥ / yadi punarvidyāvidhāvadhikāraśravaṇābhāvāttatkalpanāyāmārthavādikaṃ phalaṃ kalpyeta tato jāteṣṭāvivāgṛhyamāṇaviśeṣatayā saṃvalitādhikārakalpanā tataśca samastārthavādikaphalayuktamekamevopāsanamiti siddham / parakīyaṃ vyākhyānamupanyasyati- #kecitpunariti# /

vājasaneyakamapyakṣyādityaviṣayaṃ chāndogyamapītyupāsyābhedādabhedaḥ /
tataśca vājasaneyoktānāṃ satyādīnāmupasaṃhāra ityatrārthe saiva hi satyādaya iti sūtraṃ vyākhyātaṃ tadetaddūṣayati- #tanna sādhviti /
jyotiṣṭomakarmasaṃbandhinīyamudgīthavyapāśrayeti# /
anubandhābhede 'pi sādhyabhedādbheda iti vidyābhedādanupasaṃhāra iti //38 //

3.3.25.39.

#kāmādītaratra tatra cāyatanādibhyaḥ# / chāndogyavājasaneyavidyayoryadyapi saguṇanirguṇatvena bhedaḥ / tathāhi chāndogye-'atha ya ihātmānamanuvidya vrajanti etāṃśca satyānkāmān' ityātmavatkāmānāmapi vedyatvaṃ śrūyate / vājasaneye tu nirguṇameva paraṃ brahmopadiśyate 'vimokṣāya brūhi' iti tathāpi tayoḥ parasparaguṇopasaṃhāraḥ / nirguṇāyāṃ tāvadvidyāyāṃ brahmastutyarthameva saguṇavidyāsaṃbandhiguṇopasaṃhāraḥ saṃbhavī / saguṇāyāṃ ca yadyapyādhyānāya na vaśitvādiguṇopasaṃhārasaṃbhavaḥ / nahi nirguṇāyāṃ vidyāyāmādhāyātavyatvenaite coditā yenātrādhyeyatvena saṃbadhyerannapi tu satyakāmādiguṇanāntarīyakatvenaiteṣāṃ prāptirityupasaṃhāra ucyate /

evaṃ vyavasthita eṣa saṃkṣepo 'dhikaraṇārthasya-sāmyabāhulye 'pyekatrākāśādhāratvasyāparatra cākāśatādātmyasya śravaṇādbhede vidyayorna parasparaguṇopasaṃhāra iti pūrvapakṣaḥ /
rāddhāntastu sarvasāmyamevobhayatrāpyātmopadeśādākāśaśabdenaikatrātmokto 'nyatra ca daharākāśādhāraḥ sa evokta iti sarvasāmyādbrahmaṇyubhayatrāpi sarvaguṇopasaṃhāraḥ /
saguṇanirguṇatvena tu vidyābhede 'pi guṇopasaṃhāravyavasthā darśitā /
tasmātsarvamavadātam //39 //

3.3.26.40.

#ādāradalopaḥ# / asti vaiśvānaravidyāyāṃ tadupāsakasyātithibhyaḥ pūrvabhojanam / tena yadyapīyamupāsanāgocarā na cintā sākṣāttathāpi tatsaṃbaddhaprathamabhojanasaṃbandhādasti saṃgatiḥ / vicāragocaraṃ darśayati- #chāndogye vaiśvānaravidyāṃ prakṛtyeti# / vicāraprayojakaṃ saṃdehamāha-- #kiṃ bhojanalopa iti# / atra pūrvapakṣābhāvena saṃśayamākṣipati- #tadyadbhaktamiti bhaktāgamanasaṃyogaśravaṇāditi# / uktaṃ khalvetatprathama eva tantre 'padakarmāprayojakaṃ nayanasya parārthatvāt' ityanena / yathā somakrayārthānīyamānaikahāyanīsaptamapadapāṃśugrahaṇamaprayojakaṃ na punarekahāyanyā nayanaṃ prayojayati / tatkasya hetoḥ / somakrayeṇa tannayanasya prayuktatvāttadupajīvitvātsaptamapadapāṃśugrahaṇasyeti / tathehāpi bhojanārthabhaktāgamanasaṃyogātprāṇāhuterbhojanābhāve bhaktaṃ pratyaprayojakatvamiti nāsti pūrvapakṣa ityapūrvapakṣamidamadhikaraṇamityarthaḥ / pūrvapakṣamākṣipya samādhatte- #evaṃ prāpte, na lupyeteti tāvadāha# / tāvacchabdaḥ siddhāntaśaṅkānirākaraṇārthaḥ / pṛcchati- #kasmāt / uttaram-ādarāt# / tadeva sphorayati- #tathāhīti# / jābālā hi śrāvayanti-'pūrvo 'tithibhyo 'śrīyāt' iti / aśrīyāditi ca prāṇāgnihotrapradhānaṃ vacaḥ / 'yathā hi śrudhitā bālā mātaraṃ paryupāsate / evaṃ sarvāṇi bhūtānyagnihotramupāsate' iti vacanādagnihotrasyātithīnbhūtāni pratyupajīvyatvena śravaṇāttadekavākyatayehāpi pūrvo 'tithibhyo 'śrīyāditi prāṇāhutipradhānaṃ lakṣyate / tadevaṃ sati 'yathāha vai svayamahutvāgnihotraṃ parasya juhuyādityevaṃ tat' ityatithibhojanasya prāthamyaṃ ninditvā #svāmibhojanaṃ#svāminaḥ prāṇāgnihotraṃ prathamaṃ prāpayantī prāṇāgnihotrādaraṃ karoti / nanvātithitāmeṣā śrutiḥ prāṇahutiṃ kintu svāmibhojanapakṣa eva nābhojane 'pītyata āha- #yā hi na prāthamyalopaṃ sahate natarāṃ sā prāthamyavato 'gnihotrasya lopaṃ saheteti manyate# / īdṛśaḥ khalvayamādaraḥ prāṇāgnihotrasya dharmiṇaḥ prāthamyadharmalopamapi na sahate śrutistadāsyāḥ kaiva kathā dharmilopaṃ sahata ityarthaḥ / pūrvapakṣākṣepamanubhāṣya dūṣayati- #nanu bhojanārthā iti# / yathā hi kauṇḍapāyināmayanagate agnihotre prakaraṇāntarānnaiyamikāgnihotrādbhinne dravyadevatārūpadharmāntararahitatayā tadākāṅkṣe sādhyasādṛśyena naiyamikāgnihotrasamānanāmatayā taddharmātideśena rūpadharmāntaraprāptirevaṃ prāṇāgnihotre 'pi naiyamikāgnihotragatapayaḥprabhṛtiprāptau bhojanāgatabhaktadravyatā vidhīyate / na caitāvatā bhojanasya prayojakatvam / uktametadyathā bhojanakālātikramātprāṇāgnihotrasya na bhojanaprayuktatvamiti / na caikadeśadravyatayottarārdhātsviṣṭakṛte samavadyatītivadaprayojakatvamekadeśadravyasādhanasyāpi prayojakatvāt / yathā jāghanyā patnīḥ saṃyājayantīti patnīsaṃyājānāṃ jāghanyekadeśadravyajuṣāṃ jāghanīprayojakatvam / sa hi nāmāprayojako bhavati yasya prayojakagrahaṇamantareṇārtho na jñāyate / yathā na prayojakapuroḍāśagrahaṇamantareṇottarārdhaṃ jñātuṃ śakyam / śakyaṃ tu jāghanīvadbhaktaṃ jñātum / tasmādyathā jāghanyantareṇāpi paśūpādānaṃ paraprayuktaśūpajīvanaṃ vā khaṇḍaśo māṃsavikrayiṇo muṇḍādivadākṛtirūpādīyate /

evaṃ bhaktamapi śakyamupādātum /
tasmānna bhojanasya lope prāṇāgnihotralopa iti manyate pūrvapakṣī /
adbhiriti tu pratinidhyupādānamāvaśyakatvasūcanārthaṃ bhāṣyakārasya //40 //

3.3.26.41.

#upasthite 'tastadvacanāt# / taddhomīyamiti hi vacana kimapi saṃnihitadravyaṃ home viniyuṅkte tadaḥ sarvanāmnaḥ saṃnihitāvagamamantareṇābhidhānāparyavasānāttadanena svābhidhānaparyavasānāya tadyadbhaktaṃ prathamamāgacchediti saṃnihitamapekṣya nirvartitavyam / tacca saṃnihitaṃ bhaktaṃ bhojanārthamityuttarārdhātsviṣṭakṛte samavadyatītivanna bhaktaṃ vāpo vā dravyāntaraṃ vā prayoktumarhati / jāghanyāstvavayavabhedasya nāgnīṣomīyapaśvadhīnaṃ nirūpaṇaṃ svatantrasyāpi tasya sūnāsthasya darśanāttasmādastyetasya jāghanīto viśeṣaḥ / yaccoktaṃ codakaprāptadravyabādhayā bhaktadravyavidhānamiti / tadayuktam / vidhyuddeśagatasyāgnihotranāmnastathābhāvādārthavādikasya tu siddhaṃ kiñcitsādṛśyamupādāya stāvakatvenopapatterna tadbhāvaṃ vidhātumarhatītyāha- #na cātra prākṛtāgnihotradharmaprāptiriti# / api cāgnihotrasya codakato dharmaprāptāvabhyupagamyamānāyāṃ bahutaraṃ prāptaṃ bādhyate / naca saṃbhave bādhanicayo nyāpyaḥ / kṛṣṇalacarau khalvagatyā prāptabādho 'bhyupeyata ityāha-taddharmaprāptau cābhyupagamyamānāyāmiti / codakābhāvamupodbalayati- #ata eva cehāpīti# / yata evoktena krameṇātideśābhāvo 'ta eva sāṃpādikatvamagnihotrāṅgānām / tatprāptau tu sāṃpādikatvaṃ nopapadyeta / kāminyāṃ kila kucavadanādyasatā cakravākanalinādirūpeṇa saṃpādyate / na tu nadyāṃ cakravākādaya eva cakravākādinā saṃpādyante / ato 'pyavagacchāmo na codakaprāptiriti /

yattvādaradarśanamiti tadbhojanapakṣe prāthamyavidhānārtham /
yasminpakṣe dharmānavalopastasmindharmiṇo 'pi na tvetāvatā dharminityatā sidhyatīti bhāvaḥ /
nanvatithibhojanottarakālatā svāmibhojanasya vihiteti kathamasau bādhyata ityata āha- #nāsti vacanasyātibhāraḥ# /
sāmānyaśāstrabādhāyāṃ viśeṣaśāstrasyātibhāro nāstītyarthaḥ //41 //

3.3.27.42.

#tannirdhāraṇāniyamastaddṛṣṭeḥ pṛthagdhyapratibandhaḥ phalam# / yathaiva 'yasya parṇamayī juhūrbhavati na sa pāpaṃ ślokaṃ śṛṇoti' ityetadanārabhyādhītamavyabhicāritakratusaṃbandhaṃ juhūdvārā kratuprayogavacanagṛhītaṃ kratatvarthaṃ satphalānapekṣaṃ siddhavartamānāpadeśapratītaṃ na rātrisatravatphalatayā svīkarotīti / evamavyabhicāritakarmasaṃbandhodgīthagatamupāsanaṃ karmaprayogavacanagṛhītaṃ na siddhavartamānāpadeśāvagatasamastakāmavāpakatvalakṣaṇaphalakalpanāyālam / parārthatvāt / tathāca pāramarthatvāt / tathāca pāramarṣaṃ sūtram-'dravyasaṃskārakarmasu parārthatvātphalaśrutirarthavādaḥ syāt' iti / evañca sati kratau parṇatāniyamavadupāsanāniyama iti prāpte ucyate-yuktaṃ parṇatāyāṃ phalaśruterarthavādamātratvam / nahi parṇatānāśrayā yāgādivatphalasaṃbandhamanubhavitumarhati / avyāpārarūpatvāt / vyāpārasyaiva ca phalavattvāt / yathāhuḥ-'utpattimataḥ phaladarśanāt' iti / nāpi svādiratāyāmiva prakṛtakratusaṃbaddho yūpa āśrayastadāśrayaḥ prakṛto 'sti anārabhyādhītatvātparṇatāyāḥ / tasmādvākyenaiva juhūsaṃbandhadlāreṇa parṇatāyāḥ kraturāśrayo jñāpanīyaḥ / na cātatparaṃ vākyaṃ jñāpayitumarhatīti tatra vākyatātparyamavaśyāśrayaṇīyam / tathāca tatparaṃ sanna parṇatāyāḥ phalasaṃbandhamapi gamayitumarhati / vākyabhedaprasaṅgāt / upāsanānāṃ tu vyāpārātmatvena svata eva phalasaṃbandhopapatteḥ udgīthādyāśrayaṇaṃ phale vidhānaṃ na virudhyate viśiṣṭavidhānāt / phalāya khalūdgīthasādhanakamupāsanaṃ vidhīyamānaṃ na vākyabhedamāvahati / nanu karmāṅgodgīthasaṃskāra upāsanaṃ prokṣaṇādivadvitīyāśruterudgīthamiti / tathā cāñjanādiṣviva saṃskāreṣu phalaśruterarthavādatvam / maivam / nahyatrodgīthasyopāsanaṃ kintu tadavayavasyoṅkārasyetyuktamadhastāt / na coṅkāraḥ karmāṅgamapi tu karmāṅgodgīthāvayavaḥ / na cānupayogamīpsitam / tasmātsaktūn juhotītivadviniyogabhaṅgenoṅkārasādhānādupāsanātphalamiti saṃbandhaḥ / tasmādyathā kratvāśrayāṇyapi godohanādīni phalasaṃyogādanityāni evamudgīthādyupāsanānīti draṣṭavyam / śeṣamuktaṃ bhāṣye / #na cedaṃ phalaśravaṇamarthavādamātramiti# /

arthavādamātratve 'tyantaparokṣā vṛttiryathā na tathā phalaparatve /
na tu vartamānāpadeśātsākṣātphalapratītiḥ /
ata eva prayājādiṣu nārthavādādvartamānāpadeśātphalakalpanā /
phalaparatve tvasya na śakyaṃ prayājādīnāṃ pārārthyenāphalatvaṃ vaktumiti //42 //

3.3.28.43.

#pradānavadeva taduktam# / tattacchutyarthālocanayā vāyuprāṇayoḥ svarūpābhede siddhe tadadhīnanirūpaṇatayā tadviṣayopāsanāpyabhinnā na cādhyātmādhidaivaguṇabhedādbhedaḥ / nahi guṇabhede guṇavato bhedaḥ / nahyagnihotraṃ juhotītyutpannasyāgnihotrasya taṇḍulādiguṇabhedādbhedo bhavati / utpadyamānakarmasaṃyukto hi guṇabhedaḥ karmaṇo bhedakaḥ / yathāmikṣāvājinasaṃyuktayoḥ karmaṇoḥ / notpannakarmasaṃyuktaḥ / adhyātmādhidaivopadeśeṣu cotpannopāsanāsaṃyogaḥ / tathopakramopasaṃhārālocanayā vidyaikatvaviniścayādekaiva sakṛtpravṛttiriti pūrvapakṣaḥ / rāddhāntastu-satyaṃ vidyaikatvaṃ tathāpi guṇabhedātpravṛttibhedaḥ / sāyaṃprātaḥkālaguṇabhedādyathaikasminnapyagnihotre pravṛttibhedaḥ evamihāpyadhyātmādhidaivaguṇabhedādupāsanasyaikasyāpi pravṛttibheda iti siddham / #ādhyānārtho#

#hyayamadhyātmādhidaivavibhāgopadeśa iti# / agnihotrasyevādhyānasya kṛte tadhitaṇḍulādivadayaṃ pṛthagupadeśaḥ / #etena vratopadeśa iti# / etenat tattvābhedena / evakāraśca vāgādivratanirākaraṇārthaḥ / nanvetasyai devatāyai iti devatāmātraṃ śrūyate na tu vāyustatkathaṃ vāyuprāptimāhetyata āha- #devatetyatra vāyuriti# / vāyuḥ khalvagnyādīnsaṃvṛṇuta ityagnyādīnapekṣyānavacchinno 'gnyādayastutenaivāvacchinnā iti saṃvargaguṇatayā vāyuranavacchinnā devatā / #sarveṣāmabhigamayanniti# / militānāṃ śravaṇāviśeṣādindrasya devatāyā abhedātrayāṇāmapi puroḍāśānāṃ sahapradānāśaṅkāyāmutpattivākya eva rājādhirājasvarājaguṇabhedādyājyānuvākyāvyatyāsavidhānācca yathānyāsameva devatāpṛthaktvātpradānapṛthaktvaṃ bhavati /

sahapradāne hi vyatyāsavidhānamanupapannam /
kramavati pradāne vyatyāsavidhirarthavān /
tathāvidhasyaiva kramasya vivakṣitatvāt /
sugamamanyat //43 //

3.3.29.44.

#liṅgabhūyastvāttaddhi balīyastadapi# / iha siddhāntenopakramasya pūrvapakṣayitvā siddhāntayati / tatra yadyapi bhūyāṃsi santi liṅgāni manaścidādīnāṃ svātantryasūcakāni tathāpi na tāni svātantryeṇa svātantryaṃ prati prāpakāṇi / pramāṇaprāpitaṃ tu svātantryamupodbalayanti / na cātrāsti svātantryaprāpakaṃ pramāṇam / na cedaṃ sāmarthyalakṣaṇaṃ liṅgaṃ yenāsya svātantryeṇa prāpakaṃ bhavet / taddhi sāmarthyamābhidhānasya vārthasya vā syāt / tathā pūṣādyanumantraṇamantrasya pūṣānumantraṇe, yathā vā 'paśunā yajeta' ityekatvasaṃkhyāyā arthasya saṃkhyeyāvacchetasāmarthyam / na cedanamanyasyārthadarśanalakṣaṇaṃ liṅgaṃ tathā / stutyarthatvenāsya vidhyuddeśenaikavākyatayā vidhiparatvāt / tasmādasati sāmarthyalakṣaṇe viroddhari prakaraṇapratyūhaṃ manaścidādīnāṃ kriyāśeṣatāmavagamayati / naca te haite vidyācita evetyavadhāraṇaśrutiḥ kriyānupraveśaṃ vārayati / yena śrutivirodhe sati na prakaraṇaṃ bhavet, bāhyasādhanatāpākaraṇārthatvādavadhāraṇasya / naca vidyayā haivaita evaṃvidaścitā bhavantīti puruṣasaṃbandhamāpādayadvākyaṃ prakaraṇamapabādhitumarhati / anyārthadarśanaṃ khalvetadapi / naca tatsvātantryeṇa prāpakamityuktam / tasmāttadapi na prakaraṇavirodhāyālamiti sāṃpādikā apyete agnayaḥ prakaraṇātkriyānupraveśina eva mānasavat / dvādaśāhe tu śrūyate-'anayā tvā pātreṇa samudraṃ rasayā prājāpatyaṃ manograhaṃ gṛhṇāmi' iti / tatra saṃśayaḥ-kiṃ mānasaṃ dvādaśāhā daharantamuta tanmadhyapātino daśamasyāhnāṅgamiti / tatra vāgvai dvādaśāho mano mānasamiti mānasasya dvādaśāhādbhedena vyapadeśādvāṅmanasabhedavadbhedaḥ / nirdhūtāni dvādaśāhasya gatarasāni chandāṃsi tāni mānasenaivāpyāyantīti ca dvādaśāhasya mānasena stūyamānatvādbhede ca sati stutistutyabhāvasyopapatterdvādaśāhādaharantaraṃ na tadaṅgaṃ, patnīsaṃyājāntatvāccāhnāṃ patnīḥ saṃyājya mānasāya prasarpantīti ca mānasasya patnīsaṃyājasya parastācchuteḥ / trayodaśāhe 'pyavayujya dvādaśasaṃkhyāsamavāyātkathañcijjaghanyayāpi vṛttyā dvādaśāhasaṃjñāvirodhābhāvāditi prāpte 'bhidhīyate-pramāṇāntareṇa hi trayodaśatve 'hnāṃ siddhe dvādaśāha iti jaghanyayā vṛttyonnīyeta / na tvasti tādṛśaṃ pramāṇāntaram / naca vyapadeśabhedo 'harantaratvaṃ kalpayitumarhati / aṅgāṅgibhedenāpi tadupapatteḥ / ata eva ca stutyastāvakabhāvasyāpyupapattiḥ / devadattasyeva dīrghaiḥ keśaiḥ / patnīsaṃyājāntatā tu yadyapyautsargikī tathāpi daśamasyāhno viśeṣavacanānmānasāni grahaṇāsādanahavanādīni patnīsaṃyājātparāñci bhaviṣyanti / kimiva hi na kuryādvacanamiti / eṣa vai daśamasyāhno visargo yanmānasamiti vacanāddaśamāharaṅgatā gamyate / visargo 'nto 'ntavato dharmo na svatantra iti daśame 'hani mānasāya pramarpantīti daśamasyāhna ādhāratvanirdeśācca tadaṅgaṃ mānasaṃ nāharantaramiti siddham /

tadiha dvādaśāhasaṃbandhino daśamasyāhno 'ṅgaṃ mānasamitiṃ dharmamīmāṃsāsūtrakṛtoktam /
daśarātragasyāpi daśamasyāhno 'ṅgamiti bhagavanbhāṣyakāraḥ /
śrutyantarabalenāha- #yathā daśarātrasya daśame 'hanyavivākya iti# /
avivākya iti daśamasyāhno nāma //44 //

3.3.29.45.

// 45 //

3.3.29.46.
#atideśācca# /
nahi sāṃpādikānāmagnīnāmiṣṭakāsu citenāgninā kiñcidasti sādṛśyamanyatra kriyānupraveśāt /
tasmādapi na svatantra iti prāpte 'bhidhīyate //46 //

3.3.29.47.

#vidyaiva tu nirdhāraṇāt# / mā bhūdanyeṣāṃ śrutavidhyuddeśānāmanyārthadarśanānāmaprāptaprāpakatvameteṣu tvaśrutavidhāyuddeśeṣu 'vacanāni tvapūrvatvāt' iti nyāyādvidhirunnetavyaḥ / tathā caitebhyo yādṛśor'thaḥ pratīyate tadanurūpa eva sa bhavati / pratīyate caitebhyo manaścidādīnāṃ sāntatyaṃ cāvadhāraṇaṃ ca phalabhedasamanvayaśca puruṣasaṃbandhaśca / na cāsya godohanādivatkratvarthāśritatvaṃ yena puruṣārthasya karmapāratantryaṃ bhavet / naca vidyācita evetyavadhāraṇaṃ bāhyasādhanāpākaraṇārtham / svabhāvata eva vidyāyā bāhyānupekṣatvasiddheḥ /

tasmātpariśeṣānmānasagrahavatkriyānupraveśaśaṅkāpākaraṇārthamavadhāraṇam / na caivamarthatve saṃbhavati / dyotakatvamātreṇa nipātaśrutiḥ pīḍanīyā / tasmācchutiliṅgavākyāni prakaraṇamapodya svātantryaṃ manaścidādīnāmavagamayantīti siddham / anubandhātideśaśrutyādibhya evameva vijñeyam / te ca bhāṣya eva sphucāḥ / yaduktaṃ pūrvapakṣiṇā kratvaṅgatve pūrveṇeṣṭakācitena manaścidādīnāṃ vikalpa iti / tadutalyakāryatvena dūṣayati-naca satyeva kriyāsaṃbandha iti / apica pūrvāparayorbhāgayorvidyāprādhānyadarśanāttanmadhyapātino 'pi tatsāmānyādvidyāpradhānatvameva lakṣyate na karmāṅgatvamityāha sūtreṇa- #pareṇa ca śabdasya tādvidhyaṃ bhūyastvāttvanubandhaḥ# / sphuṭamasya bhāṣyam / asti rājasūyaḥ 'rājā svārājyakāmo rājasūyena yajeta' iti / taṃ prakṛtyāmananti aveṣṭiṃ nāmeṣṭim / āgneyo 'ṣṭākapālo hiraṇyaṃ dakṣiṇetyevamādi tāṃ prakṛtyādhīyate / yadi brāhmaṇo yajeta bārhaspatyaṃ madhye nidhāyāhutiṃ hutvābhighārayedyadi vaiśyo vaiśvadevaṃ yadi rājanya aindramiti / tatra saṃdihyate-kiṃ brāhmaṇādīnāṃ prāptānāṃ nimittārthena śravaṇamuta brāhmaṇādīnāmayaṃ yāgo vidhīyata iti / tatra yadi prajāpālanakaṇṭakoddharaṇādi karma rājyaṃ tasya kartā rājeti rājaśabdasyārthastato rājā rājasūyena yajeteti rājyasya kartū rājasūye 'dhikāraḥ / tasmātsaṃbhavantyaviśiṣeṇa brāhmaṇakṣatriyavaiśyā rājyasya kartāra iti siddhaṃ sarva evaite rājasūye prāptā iti 'yadi brāhmaṇo yajeta' ityevamādayo nimittārthāḥ śrutayaḥ / atha tu rājñaḥ karma rājyamiti rājakartṛyogāttatkarma rājyaṃ tataḥ ko rājetyapekṣāyāmāryeṣu tatprasiddherabhāvātpikanematāmarasādiśabdārthāvadhāraṇāya mlecchaprasiddhirivāndhrāṇāṃ kṣatriyajātau rājaśabdaprasiddhistadavadhāraṇakāraṇamiti kṣatriya eva rājeti na brāhmaṇavaiśyayoḥ prāptiriti rājasūyaprakaraṇaṃ bhittvā brāhmaṇādikartṛkāṇi pṛthageva karmāṇi prāpyanta iti na naimittikāni / tatra kiṃ tāvatprāptaṃ, naimittikānīti / rājyasya kartā rājetyāryāṇāmāndhrāṇāṃ cāvivādaḥ / tathāhi-brāhmaṇādiṣu prajāpālanakartṛṣu kanakadaṇḍātapatraśvetacāmarādilāñchaneṣu rājapadamāndhrāścāryāścāvivādaṃ prayuñjānā dṛśyante / tenāvipratipatrvipratipattāvapyāryāndhraprayogayoryavavarāhavadāryaprasiddherāndhraprasiddhito balīyasītvāt /

balavadāryaprasiddhivirodhe tvatanmūlāyāḥ pāṇinīyaprasiddheḥ 'virodhe tvanapekṣaṃ syāt' iti nyāyena bādhanāttadanuguṇatayā vā kathañcinnasvanakulādivadanvākhyānāmātraparatayā nīyamānatvādrajyasya kartā rājeti siddhe nimittārthāḥ śrutayaḥ /
tathāca yadiśabdo 'pyāñjasaḥ syāditi prāptam /
evaṃ prāpta ucyate-'rūpato na viśeṣo 'sti hyāryamlecchaprayogayoḥ /
vaidikādvākyaśeṣāttu viśeṣastatra darśitaḥ' //

tadiha rājaśabdasya karmayogādvā kartari prayogaḥ kartṛprayogādvā karmaṇīti viśaye vaidikavākyaśeṣavadabhiyuktatarasyātrabhavataḥ pāṇineḥ smṛternirṇāyate prasiddhirāndhraṇāmanādirādimatī cāryāṇāṃ prasiddhirgogāvyādiśabdavat / naca saṃbhāvitādimadbhāvā prasiddhiḥ pāṇinimsṛtimapodyānādiprasiddhimādimatīṃ kartumatsahate / gāvyādiśabdaprasiddheranāditvena gavādipadaprasiddherapyādimattvāpatteḥ / tasmātpāṇinīyasmṛtyanumatāndhraprasiddhibalīyastvena kṣatriyatvajātau rājaśabde mukhye tatkartaryatajjātau rājaśabdo gauṇa iti kṣatriyasyaivākārādrājasūye tatprakaraṇamapodyāveṣṭerutkarṣaḥ /

anvayānurodhī yadiśabdo na tvapūrvavidhausati tamanyathayitumarhati /
ata evāhuḥ-'yadi śabdaparityāgo rucyadhyahārakalpanā' iti /
iyaṃ ca rājasūyādadhikārāntarametayānnādyakāmaṃ yājayediti nāstītikṛtvā cintā /
etasmiṃstvadhikāre 'nnādyakāmasya traivarṇikya saṃbhavātprāpternimittārthatā brāhmaṇādiśravaṇasya durvāraiveti //47 //

3.3.29.48.

// 48 //

3.3.29.49.

// 49 //

3.3.29.50.

// 50 / .

3.3.29.51.

// 51 //

3.3.29.52.

// 52 //

3.3.30.53.

eka ātmanaḥ śarīre bhāvāt / adhikāraṇatātparyamāha- #iheti# / samarthanaprayojanamāha- #bandhamokṣeti# / asamarthane bandhamokṣādhikārābhāvamāha- #na hyasatīti# / adhastanatantroktena paunaruktyaṃ codayati- #nanviti# / pariharati- #uktaṃ bhāṣyakṛteti# / nasūtrakāreṇa tatroktaṃ yena punaruktaṃ bhavedapi tu bhāṣyakṛtetyatratyasyaivārthasyāpakarṣaḥ pramāṇalakṣaṇopayogitayā tatra kṛta iti / yata iha sūtrakṛdvakṣyatyata eva bhagavatopavarṣeṇoddhāro 'pakarṣasya kṛtaḥ / vicārasyāsya pūrvottaratantraśeṣatvamāha- #iha ceti# / pūrvādhikaraṇasaṃgatimāha- #apiceti# / nanvātmāstitvopapattaya evātrocyantāṃ kiṃ tadākṣepeṇetyata āha-ākṣepapūrvikā hīti / ākṣepamāha- #atraike dehamātrātmadarśina iti# / yadyapi samastavyasteṣu pṛthivyaptejovāyuṣu na caitanyaṃ dṛṣṭaṃ tathāpi kāyākārapariṇateṣu bhaviṣyati / nahi kiṇvādayaḥ samastavyastā na madanā dṛṣṭā iti madirākārapariṇatā na madayanti / ahamiti cānubhave deha eva gaurādyakāraḥ prathate / na tu tadatiriktaḥ tadadhiṣṭhānaḥ kuṇḍa eva dadhīti / ata evāhaṃ sthūlo gacchāmītyādisāmānādhikaraṇyopapattirahamaḥ sthūlādibhiḥ / na jātu dadhisamānādhikaraṇāni madhurādīni kuṇḍasyaikādhikaraṇyamanubhavanti sitaṃ madhuraṃ kuṇḍamiti / na cāpratyakṣamātmatattvamanumānādibhiḥ śakyamunnetum / na khalvapratyakṣaṃ pramāṇamasti / uktaṃ hi-'deśakālādirūpāṇāṃ bhedādbhinnāsu śaktiṣu / bhavānāmanumānena prasiddhiratidurlabhā' iti / yadā ca upalabdhisādhyanāntarīyakabhāvasya liṅgasyeyaṃ gatistadā kaiva kathā dṛṣṭavyabhicārasya śabdasyārthāpatteścātyantaparokṣārthagocarāyā upamānasya heturbhāṣyakṛtā vyākhyātaḥ /

ceṣṭā hitāhitaprāptiparihārārtho vyāpāraḥ /
sa ca śarīrādhīnatayā dṛśyamānaḥ śarīradharma evaṃ prāṇaḥ śvāsapraśvāsādirūpaḥ śarīradharma eva /
icchāprayatnādayaśca yadyapyāntarāḥ tathāpi śarīrātiriktasya tadāśrayānupalabdheḥ sati śarīre bhāvāt antaḥ śarīrāśrayā eva, anyathā dṛṣṭahānādṛṣṭakalpanāprasaṅgāt /
śarīrātirikta ātmani pramāṇābhāvāccharīre ca saṃbhavāccharīre ca saṃbhavāccharīramevecchādimadātmeti prāpta ucyate- //53 //

3.3.30.54.

#vyatirekastadbhāvābhāvitvānna tūpalabdhivat# / nāpratyakṣaṃ pramāṇamiti bruvāṇaḥ praṣṭavyo jāyate kuto bhavānanumānādīnāmaprāmāṇyamavadhāritavāniti / pratyakṣaṃ hi liṅgādirūpamātragrāhi nāprāmāṇyameṣāṃ viniścetumarhati / nahi dhūmajñānamivaiṣāmindriyārthasannikarṣādaprāmāṇyajñānamudetumarhati / kintu deśakālāvasthārūpabhedena vyabhācirotprekṣayā / na caitāvānpratyakṣasya vyāpāraḥ saṃbhavati / yathāhuḥ-nahīdamiyato vyāpārānkartuṃ samarthaṃ saṃnihitaviṣayabalenotpatteravicārakatvāditi / tasmādasminnanicchatāpi pramāṇāntaramabhyupeyam / apica pratipannaṃ pumāṃsamapahāyāpratipannasaṃdigdhāḥ prekṣāvadbhiḥ pratipādyante / na caiṣāmitthaṃbhāvo bhavatpratyakṣagocaraḥ / na khalvete gauratvādivatpratyakṣagocarāḥ kintu vacanaceṣṭādiliṅgānumeyāḥ / naca liṅgaṃ pramāṇaṃ yata ete sidhyanti / na puṃsāmitthaṃbhāvamavijñāya yaṃ kañcana puruṣaṃ pratipipātayiṣato 'navadheyavacanasya prekṣāvattā nāma / apica paśavo 'pi hitāhitaprāptiparihārārthinaḥ komalaśaṣpaśyāmalāyāṃ bhuvi pravartante / pariharanti cāśyānatṛṇakaṇṭakākīrṇām / nāstikastu paśorapi paśuriṣṭaniṣṭasādhanamavidvān / na khalvasminnumānagocara-pravṛttinivṛttigocare pratyakṣaṃ prabhavati / naca parapratyāyanāya śabdaṃ prayuñjīta śābdasyārthasyāpratyakṣatvāt / tadeva mā nāma bhūnnāstikasya janmāntaramasminneva janmanyupasthito 'sya mūkatvapravṛttinivṛttiviraharūpo mahānnarakaḥ / parākrāntaṃ cātra sūribhiḥ /

atyantaparokṣagocarāpyanyathānupapadyamānārthaprabhavārthāpattiḥ / bhūyaḥsāmānyayogena copamānamupapāditaṃ pramāṇalakṣaṇe / tadatrāstu tāvatpramāṇāntaraṃ pratyaśramevāhaṃpratyayaḥ śarīrātiriktamālambata ityanvayatirekābhyāmavadhāryate / yogavyāghravatsvapnadaśāyāṃ ca śarīrāntaraparigrahābhimāne 'pyahaṅkārāspadasya pratyabhijñāyamānatvamityuktam / sūtrayojanā tu na tvavyatiriktaḥ kintu vyatirikta ātmā dehāt / kutastadbhāvābhāvitvāt / caitanyādiryadi śarīraguṇaḥ tato 'nena viśeṣaguṇena bhavitavyam. na tu saṃkhyāparimāṇasaṃyogādivatsāmānyaguṇena / tathāca ye bhūtaviśeṣaguṇaste yāvadbhūtabhāvino dṛṣṭā yathā rūpādayaḥ / nahyasti saṃbhavaḥ bhūtaṃ ca rūpādirahitaṃ ceti / tasmādbhūtaviśeṣaguṇarūpādivaidharmyānna caitanyaṃ śarīraguṇaḥ / etenecchādīnāṃ śarīraviśeṣaguṇatvaṃ pratyuktam /

prāṇaceṣṭādayo yadyapi dehadharmā eva tathāpi na dehamātraprabhavāḥ / mṛtāvasthāyāmapi prasaṅgāt / tasmādyasyaite adhiṣṭānāddehadharmā bhavanti sa dehātirikta ātmā / adṛṣṭakāraṇatve 'bhyupagamyamāne tasyāpi dehāśrayatvānupapatterātmaivābhyupetavya iti / vaidharmyāntaramāha- #dehadharmāśceti# / svaparapratyakṣā hi dehadharmā dṛṣṭā yathā rūpādayaḥ / icchādayastu svapratyakṣā eveti dehadharmavaidharmyam / tasmādapi dehātiriktadharmā iti / tatra yadyapi caitanyamapi bhūtaviśeṣaguṇastathāpi yāvadbhūtamanuvarteta / naca madaśaktyā vyabhicāraḥ / sāmarthyasya sāmānyaguṇatvāt / apica madaśaktiḥ pratimadirāvayavaṃ mātrayāvatiṣṭhate tadvaddehe 'pi caitanyaṃ tadavayaveṣvapi mātrayā bhavet / yathā caikasmindehe bahavaścetayeran / naca bahūnāṃ cetanānāmanyonyābhiprāyānuvidhānasaṃbhava iti ekapāśanibaddhā iva bahavo vihaṅgamāḥ viruddhādikriyābhimukhāḥ samarthā api na hastamātramapi deśamatipatitumutsahante / evaṃ śarīramapi na kiñcitkartumutsahate / api nānvayamātrāttaddharmadharmibhāvaḥ / śakyo viniścetuṃ, mā bhūdākāśasya sarvo dharmaḥ sarveṣvanvayāt / api tvanvayavyatirekābhyām / saṃdigdhaścātra vyatirekaḥ / tathāca sādhakatvamanvayamātrasyetyāha- #apica sati hi tāvaditi# / dūṣaṇāntaraṃ vivakṣuriṇāmabhedo rūpādirna tu bhūtacatuṣṭayādarthāntaramevaṃ bhūtapariṇāmabheda eva caitanyaṃ na tu bhūtebhyor'thāntaraṃ, yena 'pṛthivyāpastejo vāyuriti tattvāni' iti pratijñāvyāghātaḥ syādityarthaḥ / etaduktaṃ bhavati-caturṇāmeva bhūtānāṃ jagatpariṇāmo na tvasti tattvāntaraṃ yasya pariṇāmo rūpādayo 'nyadvā pariṇāmāntaramiti / atroktābhistāvadupapattibhirdehadharmatvaṃ nirastaṃ tathāpyupapattyantarābhidhitsayāha- #cettarhīti# / bhūtadharmā rūpādayo jaḍatvādviṣayā eva dṛṣṭā na tu viṣayiṇaḥ / naca keṣāñcidviṣayāṇāmapi viṣayitvaṃ bhaviṣyatīti vācyam / svātmani vṛttivirodhāt / na copalabdhāveṣa prasaṅgastasyā ajaḍāyāḥ svayaṃprakāśatvābhyupagamat / kṛtopapādanaṃ caitatpurastāt / upalabdhivaditi sūtrāvayavaṃ yojayati- #yathaivāsyā iti# / upalabdhigrāhiṇa eva pramāṇāccharīvyatireko 'pyalagamyate / tasyāstataḥ svayaṃprakāśapratyayena bhūtadharmebhyo jaḍebhyo vailakṣaṇyena vyatirekaniścayāt / astu tarhi vyatirekādupalabdhirbhūtebhyaḥ svatantrā tathāpyātmani pramāṇābhāva ityata āha- #upalabdhisvarūpa eva ca na ātmeti# / ājānatastāvadupalabdhibhedo nānubhūyata iti viṣayabhedādabhyupeyaḥ / na copalabdhivyatirekiṇāṃ viṣayāṇāṃ prathā saṃbhavatītyupapādatam / naca viṣayabhedagrāhi pramāṇamastīti copapāditaṃ brahmatattvasamīkṣāyāmasmābhiḥ / evaṃ ca sati viṣayarūpatadbhedāveva sudurlabhāviti dūranirastā viṣayabhedādupalabdhibhedasaṃkathā / tenopalabdherupalabdhṛtvamapi na tāttvikam / kintvavidyākalpitam / tatrāvidyādaśāyāmapyupalabdherabheda ityāha- #ahamidamadrākṣamiti ceti# / na kevalaṃ tāttvikābhedānnityatvamatāttvikādapi nityatvameveti tasyārthaḥ / #smṛtyādyupapatteśca# /

nānātve hi nānyenopalabdhe 'nyasya puruṣasya smṛtirupapadyata ityarthaḥ /
nirākṛtamapyarthaṃ nirākaraṇāntarāyānubhāṣate- #yattūktamiti# /
yo hi dehavyāpārādupalabdhirutpadyate tena dehadharma iti manyate taṃ pratīdaṃ dūṣaṇam- #na cātyantaṃ dehasyeti# /
prakṛtamupasaṃharati- #tasmādanavadyamiti# //54 //

3.3.31.55.

#aṅgavabaddhāstu na śākhāsu hi prativedam# / svarādibhedātprativedamudgīthādayo bhidyante / tadanubaddhāstu pratyayāḥ pratiśākhaṃ vihitā bhedena / tatra saṃśayaḥ-kiṃ yasminvede yadudrīthādayo vihitāsteṣāmeva tadvedavihitāḥ pratyayā utānyavedavihitānāmapyudrīthādīnāṃ te pratyayā iti / kiṃ tāvatprāptam / 'omityakṣaramudrīthamupāsti' ityudrīthaśravaṇenodrīthasāmānyamavagamyate / nirviśeṣasya ca tasyānupapatterviśeṣakāṅkṣāyāṃ svaśākhāvihitasya viśeṣasya saṃnidhānāttenaivākāṅkṣāvinivṛtterna śākhāntarīyamudrīthāntaramapekṣate /

na caivaṃ saṃnidhānena śrutipīḍā, yadi hi śrutisamarpitamarthamapabādhena tataḥ śrutiṃ pīḍayenna caitadasti /
nahyudrīthaśrutyabhihitalakṣitau sāmānyaviśeṣau bādhitau svaśākhāgatayoḥ svīkaraṇācchākhāntarīyāsvīkāre 'pi /
yathāhuḥ-'jātivyaktī gṛhītveha vayaṃ tu śrutilakṣite /
kṛṣṇādi yadi muñcāmaḥ kā śrutistatra pīḍyate' //

evaṃ prāptam / evaṃ prāpta ucyate-udrīthāṅgavavaddhāstu pratyayā nānāśākhāsu prativedamanuvarteranna pratiśākhaṃ vyavatiṣṭheran / udrīthamityādisāmānyaśruteraviśeṣāt etaduktaṃ bhavati-yuktaṃ śuklaṃ paṭamānayetyādau paṭaśrutimaviśeṣapravṛttāmapi saṃnidhānācchuklaśrutirbādhata iti / viśiṣṭārthapratyāyanapratyuktatvātpadānāṃ samabhivyāhārasya / anyathā tadanupapatteḥ / naca svārthamasmārayitvā viśiṣṭārthapratyāyanaṃ padānāmiti viśiṣṭārthaprayuktaṃ svārthasmāraṇaṃ na svaprayojakamapavādhitumutsahate / mā ca vādhiprayojakābhāvena svārthasmāraṇamapīti yuktamaviśeṣapravṛttāyā api śruterekasminneva viśeṣe avasthāpanam / iha tūdrīthaśruteraviśeṣeṇa viśiṣṭārthapratyāyakatvāt /

saṃkoce pramāṇaṃ kiñcinnāsti /
naca saṃnidhimātramapabādhitumarhati /
śrutisāmānyadvāreṇa ca sarvaviśeṣagāminyāḥ śruterekasminnavasthānaṃ pīḍaiva /
tasmātsarvodrīthaviṣayāḥ pratyayā iti //55 //

3.3.31.56.

mantrādivadvāvirodhaḥ /

viruddhamiti naḥ saṃpratyayo yatpramāṇena nopalabhyate /
upalabdhaṃ ca mantrādiṣu śākhāntarīyeṣi śākhāntarīyakarmasaṃbandhitvam /
tadvadihāpīti darśanādavirodhaḥ /
etacca darśitaṃ bhāṣyeṇa sugameneti //56 //

3.3.32.57.

#bhūmnaḥ kratuvajjyāyastvaṃ tathāhi darśayati# / vaiśvānaravidyāyāṃ chāndogye kiṃ vyastopāsanaṃ samastopāsanameveti / tatra divameva bhagavo rājanniti hovāceti pratyakamupāsanaśruteḥ pratyekaṃ ca phalavattvāmnānātsamastopāsane ca phalavattvaśruterubhayathāpyupāsanam / naca yathā vaiśvānarīyeṣṭau yadaṣṭākapālo bhavatītyādīnāmavayujyavādānāṃ pratyekaṃ phalaśravaṇe 'pyarthavādamātratvaṃ vaiśvānaraṃ dvādaśakapālaṃ nirvapedityasyaiva tu phalavattvamevamatrāpi bhavitumarhati / tatra hi dvādaśakapālaṃ nirvapediti / vidhibhaktiśrutiryadaṣṭākapālo bhavatītyādiṣu vartamānāpadeśaḥ / naca vacanāni tvapūrvatvāditi vidhikalpanā / avayujyavādena stutyāpyupapatteḥ / iha tu samaste vyaste ca vartamānāpadeśasyāviśeṣādagṛhyamāṇaviśeṣaśatayā ubhayatrāpi vidhikalpanāyāḥ phalakalpanāyāśca bhedāt / nindāyāśca samastopāsanārambhe vyastopāsane 'pyupapatteḥ / śyāmo vāśvāhutimabhyavaharatītivadubhayavidhamupāsanamiti prāpta ucyate-samastopāsanasyaiva jyāyastvaṃ na vyastopāsanasya / yadyapi vartamānāpadeśatvamubhayatrāpyaviśiṣṭaṃ tathāpi paurvāparyālocanayā samastopāsanaparatvasyāvagamaḥ / yatparaṃ hi vākyaṃ tadasyārthaḥ / tathāhi-prācīnaśālaprabhṛtayo vaiśvānaravidyānirmayāyāśvapatiṃ kaikeyamājagmiḥ / te ca tattadekadeśopāsanamupanyastavantaḥ / tatra kaikeyastattadupāsananindāpūrvaṃ tannivāraṇena samastopāsanamupasaṃhāra / tathā caikavākyatālābhāya vākyabhedaparihārāya ca samastopāsanaparataiva saṃdarbhasya lakṣyate / tasmādbahuphalasaṃkīrtanaṃ /

pradhānastavanāya /
samastopā,nasyaiva tu phalavattvamiti siddham /
ekadeśivyākhyānamupanyasya dūṣayati- #kecittvatreti# /
saṃbhavatyakavākyatve vākyabhedasyānyāpyatvāt nedṛśaṃ sūtravyākhyānaṃ samañja,mityarthaḥ //57 //

3.3.33.58.

nānāśabdādibhedāt / siddhaṃ kṛtvā vidyābhedamadhastanaṃ vicārajātamabhinirvartitam / saṃprati tu sarvāsāmīśvaragocarāṇāṃ vidyānāṃ kimabhedo bhedo vā, evaṃ prāṇādigocarāsviti vicārayitavyam / nanu yathā pratyayābhidheyāyā apūrvabhāvanāyā ājānato bhedabhāve 'pi dhātvarthena nirūpyamāṇatvāttasya ca yāgāderbhedātprakṛtyarthayāgādidhātvarthānubandhabhedādbhedaḥ / tadanuraktāyā eva tasyāḥ pratīyamānatvāt / evaṃ vidyānāmapi rūpato vedyasyeśvarasyābhede 'pi tattatsatyasaṃkalpatvādiguṇopadhānabhedādvidyābheda iti nāstyabhedāśaṅkā / ucyateyuktamanubandhabhedātkāryarūpāṇāmapūrvabhāvanānāṃ bheda iti / iha brahmaṇaḥ siddharūpatvājguṇānāmapi satyasaṃkalpatvādīnāṃ tadāśrayāṇāṃ siddhatayā sarvatrābhedo vidyāsu / nahi viśālavakṣāścakorekṣaṇaḥ kṣatriyayuvā duśryavanadharmeti ekatropadiṣṭo 'nyatra siṃhāsyo vṛṣaskandhaḥ evopadiśyamānaścakorekṣaṇatvādyapajahāti na khalu pratyupadeśaṃ vastu bhidyate / tasya sarvatra tādavasthyāt / atādavasthye vā tadeva na bhavet / nahi vastu vikalpyata iti / tasmādvedyābhedādvidyānāṃ bheda iti prāptam / evaṃ prāpta ucyate-bhavedetadevaṃ yadi vastuniṣṭānyupāsanavākyāni kintu tadviṣayāmupāsanābhāvanāṃ vidadhati / sā ca kāryarūpā / yadyapi copāsanābhāvanā upāsanādhīnanirūpaṇopāsanaṃ copāsyādhīnanirūpaṇamupāsyaṃ ceśvarādi vyavasthitarūpam, tathāpyupāsanaviṣayībhāvo 'sya kadācitkasyācitkenacidrūpeṇetyapariniṣṭhita eva / yathaikaḥ strīkāyaḥ kenacidbhakṣyatayā kenacidupagantavyatayā kenacidapatyatayā kenacinmātṛtayā kenacidupekṣaṇīyatayā viṣayīkriyamāṇaḥ puruṣecchātantraḥ / evamihāpi upāsanāni puruṣecchātantratayā vidheyatāṃ nātikrāmanti / naca tattadguṇatayopāsanāni guṇabhedānna bhidyante / na cāgnihotramivopasanāṃ vidhāya dadhitaṇḍulādiguṇavadiha satyasaṃkalpatvādiguṇavidhiryenaikaśāstratvaṃ syāt / api tūtpattāvevopāsanānāṃ tattadguṇaviśiṣṭānāmavagamāt / tatrāgṛhyamāṇaviśeṣatayā sarvāsāṃ bedastulyaḥ / naca samastaśākhāvihitasarvaguṇopasaṃhāraḥ śakyānuṣṭhānastasmādbedaḥ /

#na cāsminpakṣe sāmānā santaḥ satyakāmādayaiti# /
kecitkhalu guṇāḥ kāsucidvidyāsu samānāstenaikavidyātve āvartayitavyāḥ /
ekatroktatvāt /
vidyābhede tu na paunaruktyamekasyāṃ vidyāyāmuktā vidyāntare noktā iti vidyāntarasyāpi tadguṇatvāya vaktavyā anuktānāmaprāpteriti //58 //

3.3.34.59.

#vikalpo 'viśiṣṭaphalatvāt# / agnihotradarśapūrṇamāsādiṣu pṛthagadhikārāṇāmapi succayo dṛṣṭo niyamavāṃsteṣāṃ nityatvādupāsanāstu kāmyatayā na nityāstasmānnāsāṃ samuccayaniyamaḥ /

tena samānaphalānāṃ darśapūrṇamāsajyotiṣṭomādīnāmiva na niyamavānvikalpaḥ phabhūmārthinaḥ samuccayasyāpi saṃbhavāditi pūrvaḥ pakṣaḥ /
upāsanānāmamūṣāmupāsyasākṣātkaraṇasādhyatvātphalabhedasyaikenopāsanenopāsyasākṣātkaraṇe tata eva phalaprakilābhe tu kṛtamupāsanāntareṇa /
naca sākṣātkaraṇasyātiśayasaṃbhavasyopāyasahasrairapi tādavasthyāttanmātrasādhyatvācca phalāvāpteḥ /
upāsanāntarābhyāse ca cittaikāgratāvyāghātena kasya cidupāsanāniṣpatteriha vikalpa eva niyamavāniti rāddhāntaḥ //59 //

3.3.35.60.

#kāmyāstu yathākāmaṃ samuccīyeranna vā pūrvahetvabhāvāt# /
yāsūpāsanāsu vinopāsyasākṣātkāraṇamadṛṣṭenaiva kāmyasādhanaṃ tāsāṃ kāmyadarśapaurṇamāsādivatpuruṣecchāvaśena vikalpasamuccayāviti sāmpratam //60 //

3.3.36.61.

#aṅgeṣu yathāśrayabhāvaḥ# / tannirdhāraṇāniyamastaddṛṣṭeḥ pṛthagdhyapratibandhaḥ phalamityatropasanāsu phalaśruteḥ parṇamayīnyāyenārthavādatayopāsanānāṃ kratvarthatvena samuccayaniyamamāśaṅkya puruṣārthatayaikaprayogavacanagrahaṇābhāve samuccayaniyamo nirastaḥ / iha tu satyapi puruṣārthatve kasmānnaikaprayogavacanagrahaṇaṃ bhavatīti pūrvoktamarthamākṣipan pratyavatiṣṭhate / yadyapi hi kāmyā etā upāsanāstathāpi na svatantrā bhavitumarhanti / tathā sati hi kratvarthānāśritatayā kratuprayogādbahirapyamūṣāṃ prayogaḥ prasajyate / naca prayujyante tatkasya hotoḥ / kratvarthāśritānāmeva tāsāṃ tattatphaloddeśena vidhānāditi / evaṃ cāśrayatantratvādāśritānāṃ prayogavacanenāśrayāṇāṃ samuccayaniyamenāśritānāmapi samuccayaniyamo yukta itarathā tadāśritatvānupapatteḥ / sa ca prayogavacana upāsanāḥ samuccitanvaṃstattatphalakāmanānāmavaśyaṃbhāvamākṣipati tadabhāve tāsāṃ samuccayaniyamābhāvāditi manvānasya pūrvaḥ pakṣaḥ / rāddhāntastu yathāvihitoddiṣṭapadārthanurodhī prayogavacano na padārthasvabhāvānanyathayitumarhati / kintu tadavirodhenāvatiṣṭhate / tatra kratvarthānāṃ nityavadāmnānāttathābhāvasya na saṃbhavānniyamenaitāntsamuccinotu / kāmāvabaddhāstūpāsanāḥ kāmānamanityatvānna samuccayena niyantumarhati / nahi kāmā vidhīyate yena samuccīyerannapi tūddiśyante / mānāntarānusārī coddeśo na tadvirodhenoddeśyamanyathayatī /

tathā satyuddeśānupapatteḥ /
tasmātkāmānāmanityatvāttadavabaddhānāmupāsanānāmapyanityatvam /
nityānityasaṃyogavirodhāt satyapi tadāśrayāṇāṃ nityatve idameva cāśrayatantratvamāśritānāṃ yadāśraye satyeva vṛttirnāsatīti /
na tu tatra vṛttireva nāvṛttiriti tadidamuktam-āśrayatantrāṇyapi hīti //61 //

3.3.36.62.

// 62 //

3.3.36.63.

#samāhārāt /

hotṛṣadanāddhaivāpi durudgīthamanusamāharatīti# /
apirbhinnakamo dirudgīthamapīti /
vedāntarohitapraṇavodgīthaikatvapratyayasāmarthyāddhotṛkarmaṇaḥ śaṃsanādudrātā pratisamādadhāti kiṃ tadityata āha durudrīthamapi vedāntarodite caudrātre karmaṇi utpannaṃ kṣatam /
evaṃ bruvanvedāntaroditasya pratyasyetyādi yojanīyam //63 //

3.3.36.64.

#guṇasādhāraṇyaśruteśca# /
asya sūtrasyānvayamukhena vyatirekamukhena ca vyākhyā /
śeṣamatirohitārtham //64 //

3.3.36.65.

// 65 //

3.3.36.66.

// 66 //

iti śrīvācaspatimiśraviracite śārīrakabhagavatpādabhāṣyavibhāge bhāmatyāṃ tṛtīyādhyāyasya tṛtīyaḥ pādaḥ //3 //

#tṛtīyādhyāye caturthaḥ pādaḥ# /

3.4.1.1.

#puruṣārtho 'taḥśabdāditi bādarāyaṇaḥ# / sthitaṃ kṛtvopaniṣadāmapavargākhyapuruṣārthasādhanātmajñānaparatvamupāsanānāṃ ca tattatpuruṣārthasādhanatvamadhastanaṃ vicārajātamabhinirvartitam / samprati tu kimaupaniṣadātmatattvajñānamapavargasādhanatayā puruṣārthamāho kratuprayogāpekṣitakartṛpratipādakatayā kratvarthamiti mīmāṃsāmahe / yadā ca kratvarthaṃ tadā yāvanmātraṃ kratuprayogavidhināpekṣitaṃ kartṛtvamāmuṣmikaphalopabhoktṛtvaṃ ca na caitadanityatve ghaṭate kṛtavipraṇāśākṛtābhyāgamaprasaṅgādato nityatvamapi, tāvanmātramupaniṣatsu vivakṣitam / ito 'nyadanapekṣitaṃ viparītaṃ ca nopaniṣadarthaḥ syāt / yathā śuddhatvādi / yadyapi jīvānuvādena tasya brahmatvapratipādanaparatvamupaniṣadāmiti mahatā prabandhena tatra tatra pratipāditaṃ tathāpyatra keṣāñcitpūrvapakṣaśahkābījānāṃ nirākaraṇe tadeva sthūṇanikhanananyāyena niścalīkriyata ityasti vicāraprayojanam / tatra yadyapi prokṣaṇādivadātmajñānaṃ na kañcitkratumārabhyādhītam, yadyapi ca kartṛmātraṃ nāvyabhicāritakratusaṃbandhaṃ kartṛmātrasya laukikeṣvapi karmasu darśanādyena parṇatādivadanārabhyādhītamapyavyabhicaritakratusaṃbandhajihūdvāreṇa vākyenaiva kratvarthamāpadyate tathāpi yādṛśa ātmā kartāmuṣmikasvargādiphalabhogabhāgī dehādyatirikte vedāntaiḥ pratipādyate na tādṛśasyāsti laukikeṣu karmasūpayogaḥ / teṣāmaihikaphalānāṃ śarīrānatiriktenāpi yādṛśatādṛśena kartraupapatteḥ / āmuṣmikaphalānāṃ tu vaidikānāṃ karmaṇāṃ tamantareṇāsaṃbhavāttatsaṃbandha evāyamaupaniṣadaḥ ka4teti tadavyabhicārāttānyanusmārayajjuhvādivadvākyenaiva tajjñānaṃ parṇatāvatkratvaidamarthyamāpadyata iti phalaśrutirarthavādaḥ / taduktam-'dravyasaṃskārakarmasu parārthatvātphalaśrutirarthavādaḥ syāt' iti aupaniṣadātmajñānasaṃskṛto hi kartā pāralaukikaphalopabhogayogyo 'smīti vidyāvācchraddhāvānkratuprayogāṅgaṃ nānyathā prokṣitā iva vrīhayaḥ kratvaṅgamiti / priyādisūcitasya ca saṃsāriṇa evātmano draṣṭavyatvena pratijñāpanādapahatapāpmatvādi tu tadviśeṣaṇaṃ tasyaiva stutyartham / na tu tatparatvamupaniṣadām / tasmātkratvarthamevātmajñānaṃ kartṛsaṃskāradvārā na punaḥ puruṣārthamiti / etadupodbalārthaṃ ca brahmavidāmācārādiḥ śrutyavagata upanyastaḥ / na kevalaṃ vākyādātmajñānasya kratvarthatvam / tṛtīyāśruteśca / na tvetatprakṛtodgīthavidyāviṣayaṃ yadeva vidyayeti sarvanāmavadhāraṇābhyāṃ vyāpteradhigamat /

yathā ya eva dhūmavāndeśaḥ sa vahvimāniti /
samanvārambhavacanaṃ ca phalārambhe vidyākarmaṇoḥ sāhityaṃ darśayati /
tacca yadyapyāpneyādiyagaṣaṭkavatsamapradhānatvenāpi bhavati tathāpyuktayā yuktyā vidyāyāḥ karma pratyaṅgabhāvenaiva netavyam /
vedārthajñānavataḥ karmavidhānādupaniṣado 'pi vedārtha iti tajjñānamapi karmāṅgamiti //1 //

3.4.1.2.

// 2 //

3.4.1.3.

// 3 //

3.4.1.4.

// 4 //

3.4.1.5.

// 5 //

3.4.1.6.

// 6 //

3.4.1.7.

#niyamācca# /
sugamam //7 //

3.4.1.8.

#siddhāntayati-adhikopadeśāttu bādarāyaṇasyaivaṃ taddarśanāt# / yadi śarīrādyatiriktaḥ kartā bhoktātmetyetanmatra upaniṣadaḥ paryavasitāḥ syustataḥ syādevaṃ, na tvetadasti / tāstvevaṃbhūtajīvānuvādena tasya śuddhabuddhodāsīnabrahmarūpatāpratipādanaparā iti tatra tatrāsakṛdāveditam / anadhigatārthabodhanasvarasatā hi śabdasya pramāṇāntarasiddhānuvādena / tathā caupaniṣadātmajñānasya kratvanuṣṭhānavirodhinaḥ kratusaṃbandha eva nāsti / kimaṅga punaḥ tadavyabhicārastataśca kratuśeṣatā / tathāca nāpavargaphalaśruterarthavādamātratvamapi tu phalaparatvameva /

ata eva priyādisūcitena saṃsāriṇātmanopakramasya tasyaivātmano 'dhikopadidikṣāyāṃ paramātmanātyantābheda upadiśyate /
yathā samāropitasya bhujagasya rajjurūpādatyantābhedaḥ pratipādyate yo 'yaṃ sarpaḥ sā rajjuriti /
yathā vidyāyāḥ karmāṅgatve darśanamupanyastamevakarmāṅgatve darśanamuktam /
tatra karmāṅgatvadarśanānāmanyathāsiddhiruktā kevalavidyādarśanānāṃ tu nānyathāsiddhiḥ //8 //

3.4.1.9.

// 9 //

3.4.1.10.

#asārvatrikī# /
vyāptirapyudgīthavidyāpekṣayā tasyā eva prakṛtatvānna tvaśeṣāpekṣayā /
yatha sarve brāhmaṇā bhojyantāmiti nimintritāpekṣayā teṣāmeva prakṛtatvāt //10 //

3.4.1.11.

#vibhāgaḥ śatavat# /

sugamam /
avibhāge 'pi na doṣa ityāha- #na cedaṃ samanvārambhavacanamiti# /
saṃsāriviṣayā vidyā #vihitā#yathodgīthavidyā /
pratiṣiddhā ca yathāsacchāstrādhigamanalakṣaṇā //11 //

3.4.1.12.

#adhyayanamātravata eva karmavidhirna#tūpaniṣadadhyayanavataḥ /

etaduktaṃ bhavati-yadadhyayanamarthāvabodhaparyantaṃ karmasūpayujyate yathā karmavidhivākyānāṃ tanmātravata evādhikāraḥ karmasu nopaniṣadadhyanavataḥ tadadhyayanasya karmasvanupayogāditi /
adhyayanamātravata eveti mātragrahaṇenārthajñānaṃ vā vyavacchinnamiti manvāno bhrāntaścodayati- #nanvevaṃ satīti# /
svābhiprāyamudghāṭayansamādhatte- #na vayamiti# /
upaniṣadadhyayanāpekṣaṃ mātragrahaṇaṃ nārthabodhāpekṣamityarthaḥ //12 //

3.4.1.13.

#nāviśeṣāt# /
kurvanneveha karmāṇītyavidyāvadviṣayamityarthaḥ //13 //

3.4.1.14.

vidyavadviṣayatve 'pyavirodho vidyāstutyarthatvādityāha- #stutayo 'numatirvā# //14 //

3.4.1.15.

apica vidyāphalaṃ pratyakṣaṃ darśayantī śrutiḥ kālāntarabhāviphalakarmāṅgatvaṃ vidyāyā nirākarotītyāha- #kāmakāreṇa caike# /
kāmakāra icchā //15 //

3.4.1.16.

#upamardaṃ ca# /
adhikopadeśādityanenātmana eva śuddhabuddhodāsīnatvādaya uktāḥ /
iha tu samastakriyākārakaphalavibhāgopamardaṃ ceti //16 //

3.4.1.17.

#ūrdhvaretaḥsu ca śabde hi# /
subodham //17 //

3.4.2.18.

#parāmarśaṃ jaiminiracodanā cāpavadati hi# / siddha ūrdhvaretasāmāśramitve tadvidyānāmakarmāṅgatayāpavargārthaṃ syāt / āśramitvaṃ tveṣāmanyārthaparāmarśamātrānna sidhyati / vidhyabhāvāt / smṛtyācāraprasiddhiśca teṣāṃ pratyakṣaśrutivirodhādapramāṇam / nindati hi pratyakṣā śrutirāśramāntaraṃ 'vīrahā vā eṣa devānām' ityādikā / pratyakṣaśrutivirodhe ca smṛtyācārayoraprāmāṇyamuktaṃ 'virodhe tvanapekṣaṃ syādasati hyanumānam' iti / tadetatsarvamāha- #trayo#

#dharmaskandhā ityādinā / anadhikṛtaviṣayā veti# / andhapaṅgavādayo hi ye naimittikakarmānadhikṛtāstānpratyāśramāntaravidhiriti / #apicāpavaditi hi# / na kevalamanyaparatayā parāmarśasyāśramāntaraṃ na labhyate api tvāśramāntaranindādvāreṇāpavādādapītyarthaḥ / syādetat / bhavatveṣa parāmarśo 'nyārthaḥ / ye ceme 'raṇya ityādibhyastvāśramāntaraṃ setasyatītyata āha- #ye ceme 'raṇya iti# / asyāpi devapathopadeśaparatvānnaitatparatvamityarthaḥ / na cānyaparādapi sphuṭatarāśramāntarapratyata ityāha- #saṃdigdhaṃ ceti# /

nahi tapa eva dvitīya ityatrāśramāntarābhidhāyī kaścidasti śabda iti /
nanvetameva pravrājina iti vacanādāśramāntaraṃ setsyatītyata āha- #tathaitameveti# /
etadapi lokasaṃstavanaparamiti /
adhikaraṇārambhamākṣipya nāsti pratyakṣavacanamitikṛtvā cinteyamiti samādhatte- #nanu brahmacaryādeveti# //18 //

3.4.2.19.

#anuṣṭheyaṃ bādarāyaṇaḥ sāmyaśruteḥ# / bhavatvanyārthaḥ parāmarśastathāpyetasmādāśramāntarāṇi pratīyamānāni ca nāpākaraṇamarhanti / evaṃ tānyapākriyeranyadyasmānna pratīyeran / pratīyamānāni vā śrutyā bādhyeran / na tāvanna pratīyante / tathāhi-trayo dharmaskandhā iti skandhatritvaṃ pratijñātam / tatra skandhaśabdo yadyāśramaparo na syāditi tu samūhavacanastato dharmāṇāṃ yajñādīnāṃ prātisvikotpattīnāṃ kimapekṣya tritvamaṅkhyā suvyavasthāpyeta / ekaikāśramopasaṃgṛhītāstvāśramāṇāṃ tritvācchakyāstritve vyavasthāpayitumityāśramatritvapratijñopapattiḥ /

tatra yajñādiliṅgo gṛhāśrama eko dharmaskandho brahmacārīti dvitīyastapa iti ca, tapaḥpradhānāttu vānaprasthāśramānnānyaḥ, brahmasaṃstha iti ca pāriśeṣyātparivrāḍiti vakṣyati /
tasmādanyaparādapi parāmarthādaśramāntarāṇi pratīyamānāni devatādhikaraṇanyāyena na śakyante 'pākartum /
naca pratyakṣaśrutivirodho vīrahā vetyādeḥ pratipannagārhasthyaṃ pramādādajñānādvāgnimudvāsayituṃ pravṛttaṃ pratyupapatteḥ /
evañca avirodhe siddhavatparāmarśādaśramāntarāṇāṃ śāstrāntarasiddhiṃ vā kalpayiṣyāmo yathopavītavidhipare vākye 'upavyayate devalakṣmameva tatkurute' ityatra nivītaṃ manuṣyāṇāṃ prācīnāvītaṃ pitṛṇāmiti śāstrāntarasiddhayornivītaprācīnāvītayoḥ parāmarśa iti //19 //

3.4.2.20.

#vidhirvā dhāraṇavat# / yadyapi brahmasaṃsthatvastu tiparatayāsya saṃdarbhasyaikavākyatā gamyate / saṃbhavāntyāṃ caikavākyatāyāṃ vākyabhedo 'nyāpyaḥ / tathāpyāśramāntarāṇāṃ pūrvasiddherabhāvātparāmarśānupapatteḥ, aparāmarśe ca stuterasaṃbhavena kiṃparatayā ekavākyatāstvitī tāṃ bhaṅktvā dhāraṇavadvaramapūrvatvādvidhirevāstu / yathā 'adhastātsamidhaṃ dhārayannanudravedupari hi devebhyo dhārayati' ityatra satyāmapyadhodhāraṇenaikavākyatāpratītau vidhīyata evoparidhāraṇamapūrvatvāt / tathoktam 'vidhistu dhāraṇe 'pūrvatvāt' it / tathehāpyāśramāntaraparāmarśaśrutirvidhareveti kalpyte / saṃprati parāmarśe 'pītareṣāmāśramāṇāṃ brahmasaṃsthatā saṃstavasāmarthyādeva vidhātavyā / na khalvavidheyaṃ saṃstūyate tadarthatvātsaṃstavasyetyāha- #yadāpīti# / atrāvāntaravicāramārabhate- #sā ca kiṃ caturṣviti# / vicāraprayojanamāha- #yadi ceti# / nanu anāśramyeva brahmasaṃstho bhaviṣyatītyata āha- #anāśrayamitveti# / tatra pūrvapakṣamāha- #tatra tapaḥśabdeneti# / ayamabhisaṃdhiḥ / yadi tāvadbrahmasaṃstha iti padaṃ pratyastamityāvayavārthaṃ parivrājake 'śvakarṇādipadavadrūḍhaṃ tadāśramaprāptimātreṇaivāmṛtībhāva iti na tadbhāvāyā brahmajñānamapekṣeta / tathāca nānyaḥ panthā vidyate 'yanāyeti virodhaḥ / naca saṃbhatyavayavārthe samudāyasaktikalpanā / tasmādbrahmaṇi saṃsthāsyeti / brahmasaṃsthaḥ / evañca caturṣvāśrameṣu yasyaiva brahmaṇi niṣṭhatvamāśramiṇaḥ sa brahmasaṃstho 'mṛtatvametīti yuktam / tatra tāvadbrahmacārigṛhasthau svaśabdābhihitau tapaḥpadena ca tapaḥpradhānatayā bhikṣuvānaprasthāvupasthāpitau / bhikṣurapi hi samādhikaśaucāṣṭagrāsībhojananiyamādbhavati vānaprasthavattapaḥpradhānaḥ / naca gṛhasthādeḥ karmiṇo brahmaniṣṭhatvāsaṃbhavaḥ / yadi tāvatkarmayogaḥ karmitā sā bhikṣorapi kāyavāṅmanobhirasti / atha ye na brahmārpaṇena karma kurvanti kintu kāmārthitayā te karmiṇaḥ / tathā sati gṛhasthādayo 'pi brahmārpaṇena karma kurvāṇā na karmiṇaḥ / tasmādbrahmaṇi tātparyaṃ brahmaniṣṭhatā na tu karmatyāgaḥ / pramāṇavirodhāt / tapasā ca dvayorāśramayorekīkaraṇena traya iti tritvamupapadyate / evañca trayo 'pyāśramā abrahmasaṃsthāḥ santaḥ puṇyalokabhājo bhavanti yaḥ punareteṣu brahmasaṃsthaḥ so 'mṛtatvabhāgiti / naca yeṣāṃ puṇyalokabhāktvaṃ teṣāmevāmṛtatvamiti virodhaḥ / yathā devadattayajñadattau mandaprajñāvabhūtāṃ saṃprati tayoryajñādattastu śāstrābhyāsātpaṭuprajño vartate iti tathehāpi ya evābrahmasaṃsthāḥ / puṇyalokabhājasta eva brahmasaṃsthā amṛtatvabhāja ityavasthābhedādavirodhaḥ / tathāca brahmasaṃstha iti yaugikaṃ padaṃ prakṛtaviṣayaṃ bhaviṣyati / yathā āgnepyāgnīdhramupatiṣṭhata ityatra viniyuktāpi prakṛtaivāgneyī gṛhyate / naca viniyuktaviniyogavirodhaḥ / yadi hyatrāgnotyupadiśyeta tato yathā pratītā tathoddiśyate / viniyuktā ca pratītirbhavediti viniyuktaviniyogavirodhaḥ / iha tu āgnīdhropasthāne sā vidheyatvena viniyujyate / na tūddiśyate / vidheyatvena ca viniyoge āgneyīpadārthāpekṣaṇātprakṛtātikrame pramāṇābhāvāt / tāvatā ca śāstropapatternāprakṛtānāmapi grahaṇasaṃbhavaḥ / naca yātayāmatayā na viniyogaḥ / vācasteme sarveṣāmeva mantrāṇāṃ viniyogādanyatrāpyaviniyogaprasaṅgāt / tathehāpi prakṛtā evāśramā buddhiviparivartinaḥ parāmṛśyante nānuktaḥ parivrāḍeveti pūrvaḥ pakṣaḥ / rāddhāntamupakramate- #tadayuktam / nahi satyāṃ gatau vānaprasthaviśeṣeneti# / yathopakrāntaṃ tathaiva parisamāpanamucitam / yatsaṃkhyākāśca ye prasiddhāste tatsaṃkhyākā eva kīrtyante iti cocitam / na tu satyāṃ gatāvutsargasyāpavādo yujyate / aśādhāraṇenaikaikena lakṣaṇenaikeka āśramo vaktumupakrānta iti tathaiva samāpanamucitam / na tu sādhāraṇāsādhāraṇābhyāmupakramasamāptī śrliṣyete / naca tapo nāma nāsādhāraṇaṃ vānaprasthānāmityata āha- #tapaścāsādhāraṇa iti# / na khalu parākādibhiḥ kāyakleśapradhāno yathā vānaprasthastathā bhikṣuḥ satyapyaṣṭagrāsādiniyame / naca śaucasantoṣaśamādayastapaḥ pakṣe vartante tatra vṛddhānāṃ tapaḥprasiddherasiddheḥ / ata eva vṛddhāstapaso bhedena śaucādīnācakṣate-'śaucasantoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ' iti / siddhasaṃkhyābhedeṣu ca saṃkhyāntarābhidhānamaśliṣṭamityāha- #catuṣṭvena ceti / apica bhedavyapadeśo 'treti# / traya eta iti kiṃ bhikṣurapi parāmṛśyate kintvā bhikṣuvarjaṃ traya eva / na tāvantraya iti bhikṣusaṃgrahe tadvarjanamete traya ityatra vartuṃ śakyam / eva iti prakṛtānāṃ sākalyena parāmarśādbhikṣusaṃgrahe ca na tasya puṇyalokatvamabrahmasaṃsthātvābhāvādbhikṣoḥ / tena tasya brahmasaṃsthasya sadā puṇyalokatvamamṛtatvaṃ ceti virodhaḥ / triṣu ca brahmasaṃsthapade yadeti saṃbandhanīyam / bhikṣau ca sadeti vaiṣamyam / tadidamuktam- #pṛthaktve ceti# / pūrvapakṣābhāsaṃ smārayati- #kathaṃ punarbrahmasaṃsthaśabdo yogāditi# / tannirākaroti- #atrocyata iti# / ayamabhisaṃdhiḥ / satyaṃ yaugikaḥ śabdaḥ sati prakṛtasaṃbhave na tadatipattyāprakṛte vartitumarhati / asati tu saṃbhave mā bhūtpramādapāṭha ityaprakṛte vartayitavyaḥ, darśitaścātrāsaṃbhavo 'dhastāditi / eṣa hi brahmasaṃsthatālakṣaṇo dharmo bhikṣorasādhāraṇa āśramāntarāṇi tatsaṃsthānyatatsaṃsthāni ca bhikṣustatsaṃstha ityeva / tatsaṃsthatā hi svābhāvaṃ vyavacchindantī virodhādyastatsaṃstha eva tatrāñjasī nānyatra / #śamadamādistu tadīya iti# / svāṅgamavyavadhāyakamityarthaḥ / brahmasaṃsthatvamasādhāraṇaṃ parivrājakadharmaṃ śrutirādarśayatītyāha- #tathāca nyāsa iti brahmeti# / sarvasaṅgaparityāgo hi nyāsaḥ sa brahmā kuta ityata āha- #brahmā hi paraḥ# / ataḥ paro brahmeti / kimapekṣya paraḥ saṃnyāsa ityata āha- #tāni vā etānyavarāṇi tapāṃsi nyāsa evātyarecayaditi# /

etaduktaṃ bhavati-brahmaparatayā sarveṣaṇāparityāgalakṣaṇo nyāso brahmeti /
tathā cedṛśaṃ nyāsalakṣaṇaṃ brahmasaṃsthatvaṃ bhikṣorevāsādhāraṇaṃ netareṣāmāśramiṇām /
brahmajñānasya śabdajanitasya yaḥ paripākaḥ sākṣātkāro 'pavargasādhanaṃ tadaṅgatayā parivrājyaṃ vihitam /
na tvanadhikṛtaṃ pratītyarthaḥ //20 //

3.4.3.21.

#stutimātramupādānāditi cennāpūrvatvāt# / yadyatra saṃnidhāna upāsanāvidhirnāsti tataḥ pradeśāntarasthito 'pi vidhivyabhicāritatadvidhisaṃbandhenodgīthenopasthāpitaḥ sa eṣa rasānāṃ rasatama ityādinā padasaṃdarbheṇaikavākyabhāvamupagataḥ stūyate / nahi samabhivyāhṛtairevaikavākyatā bhavatīti kaścinniyamaheturasti / anuṣaṅgātideśalabdhairapi vidhyasamabhivyāhṛtairarthavādairekavākyatābhyupagamāt / yadi tūdgīthamupāsīta sāmopāsītetyādividhisamabhivyāhāraḥ śrutastathāpi tasyaiva vidheḥ stutirna tūpāsanāviṣayasamarpaṇapara omityetadakṣaramudgīthamityanenaivopāsanāviṣayasamarpaṇāditi prāpte 'bhidhīyate-na tāvaddūrasthena karmavidhivākyenaikavākyatāsaṃbhavaḥ / pratītasamabhivyāhṛtānāṃ vidhinaikavākyatayā stutyarthatvamarthavādānāṃ raktapaṭanyāyena bhavati / na tu stutyā vinā kācidanupapattirvidheḥ / yathāhuḥ-'asti tu tadityatireke parihāraḥ' iti / ata eva vidherapekṣābhāvātpravartanātmakasyānuṣaṅgatideśādibhirarthavādaprāptyabhidhānamasamañjasam / nahi kartrapekṣitopāyāmavagatāyāṃ prāśastyapratyayasyāsti kaścidupayogaḥ / tasmāddūrasthasya karmavidheḥ stutāvānarthakyam /

tenaikavākyatānupapatteḥ saṃnihitasya tūpāsanāvidheḥ kiṃ viṣayasamarpaṇenopayujyatāmuta stutyeti viśaye viṣayasamarpaṇena yathārthavattvaṃ naivaṃ stutyā bahiraṅgatvāt /

agatyā hi sā /
tasmādupāsanārthā iti siddham /
'kuryātkriyeta kartavyaṃ bhavetsyāditi pañcamam /
etatsyātsarvavedeṣu niyataṃ vidhilakṣaṇam //

' bhāvanāyāḥ khalu kartṛsamīhitānukūlatvaṃ vidhirniṣedhaśca karturahitānukūlatvam / yathāhuḥ-'kartavyaśca sukhaphalo 'kartavyo duḥkhaphalo 'kartavyo duḥkhaphalaḥ' iti / etaccāsmābhirupapāditaṃ nyāyakaṇikāyām / kriyā ca bhāvanā tadvacanāśca karotyādayaḥ / yathāhuḥ-kamabhvastayaḥ kriyāsāmānyavacanā iti / ata eva kṛbhvastīnudāhṛtavān / sāmānyoktau tadviśeṣāḥ pacedityādayo 'pi gamyanta iti tatra kuryādityākṣiptakartṛkā bhāvanā / kriyeteti ākṣiptakarmikā bhāvanā / kartavyamiti tu karmabhūtadravyopasarjanabhāvanā / evaṃ daṇḍī bhaveddaṇḍinā bhavitavyaṃ daṇḍinā bhūyetetyekadhātvarthaviṣayā vidhyupahitā bhāvanā udāhāryāḥ /

bhavatiścaiṣa janmani /
yathā kulālavyāpārādghaṭo bhavati bījādaṅkuro bhavatīti prayuñjate /
naca bījādaṅkuro 'stīti prayuñjate /
tasmādasti sattāyāṃ na janmanīti //21 //

3.4.3.22.

// 22 //

3.4.4.23.

#pāriplavārthā iti cenna viśeṣitatvāt# / yadyapi upaniṣadākhyānāni vidyāsaṃnidhau śrutāni tathāpi 'sarvāṇyākhyānāni pāriplave' iti sarvaśrutyā niḥśeṣārthatayā durbalasya saṃnidherbādhitatvātpariplavārthānyevākhyānāni / naca sarvā dāśatayīranubrūyāditi viniyoge 'pi dāśatayīnāṃ prātisvikaviniyogāttatra tatra karmaṇi yathā viniyogo na virudhyate tathehāpi satyapi pāriplave viniyege saṃnidhānādvidyāṅgatvamapi bhaviṣyatīti vācyam / dāśatayīṣu prātisvikānāṃ viniyogānāṃ samudāyaviniyogasya ca tulyabalatvādiha tu saṃnidhānāt śruterbalīyastvāt / tasmātpāriplavārthānyevākhyānānīti prāpta ucyate-naiṣāmākhyānānāṃ pāriplave viniyogaḥ / kintu pāriplavamācakṣītetyupakramya yānyāmnātāni manurvaivasvato rājetyādīni teṣāmeva tatra viniyogaḥ, tānyeva hi pāriplavena viśeṣitāni / itarathā pāriplave sarvāṇyākhyānānityetāvataiva gatatvātpariplavamācakṣītetyanarthakaṃ syāt / ākhyānaviśeṣaṇatve tvarthavat /

tasmādviśeṣāṇānurodhātsarvaśabdastadapekṣo na tvaśeṣavacanaḥ /
yathā sarve brāhmaṇā bhojayitavyā ityatra nimintrātāpekṣaḥ sarvaśabdaḥ /
tathā copaniṣadākhyānānāṃ vidyāsaṃnidhirapratidvandīṃ vidyaikavākyatāṃ so 'rodīdityādīnāmiva vidhyekavākyatvaṃ gamayatīti siddham /
pratipattisaukaryāccetyupākhyānena hi bālā apyavadhīyante yathā tantropākhyāyikayeti //23 //

3.4.4.24.

// 24 //

3.4.5.25.

#ata eva cāgnīndhanādyanapekṣā# / vidyāyāḥ kratvarthatve sati tathā kratūpakaraṇāya svakāryāya kraturapekṣitaḥ / tadabhāve kasyopakāro vidyayeti / yadā tu puruṣārthā tadā nānayā kraturapekṣitaḥ svakārye nirapekṣāyā eva tasyāḥ sāmarthyāt /

agnīndhānādinā cāśramakarmāṇyupalakṣyante tadāha- #agnīndhanādīvyāśramakarmāṇi vidyayā svārthasiddhau nāpekṣitavyānīti# /
svārthasiddhau nāpekṣitavyāni na tu svasiddhāviti /
etaccādhikamupariṣṭādvakṣyate /
tadvivakṣayā caitatprayojanaṃ pūrvatanasyādhikaraṇasyoktam //25 //

3.4.5.26. adhikavivakṣyeti yaduktaṃ tadadhikamāha- #sarvāpekṣā ca yajñādiśruteraśvavat# / yathā svārthasiddhau nāpekṣyante āśramakarmāṇi evamutpattāvapi nāpekṣyeranniti śaṅkā syāt / naca vividiṣanti yajñenetyādivirodhaḥ / nahyeṣa vidhirapi tu vartamānāpadeśaḥ / sa ca stutyāpyupapadyate / apica catasraḥ pratipattayo brahmaṇi / prathamā tāvadupaniṣadvākyaśravaṇamātrādbhavati yāṃ kilācakṣate śravaṇamiti / dvitīyā mīmāṃsāsahitā tasyādevopaniṣadvākyādyāmācakṣate / mananamiti / tṛtīyā cintā / santatimayī yāmācakṣate nididhyāsanamiti / caturthī sākṣātkāravatī vṛttirūpā nāntarīyakaṃ hi tasyāḥ kaivalyamiti / tatrādye tāvatpratipatti viditapadatadarthasya viditavākyagatigocaranyāyasya ca puṃsa upapadyete eveti na tatra karmāpekṣā / te eva ca cintāmayīṃ tṛtīyaṃ pratipattiṃ prasuvāte iti na tatrāpi karmāpekṣā / sā cādaranairantaryadīrghakālasevitā sākṣātkāravatīmādhatta eva pratipattiṃ caturthīmiti na tatrāpyasti karmāpekṣā / tannāntarīyakaṃ ca kaivalyamiti na tasyāpi karmāpekṣā / tadevaṃ pramāṇataśca prameyata utpattau ca kārye ca na jñānasya karmāpekṣeti bījaṃ śaṅkāyām / evaṃ prāpta ucyate-utpattau jñānasya karmāpekṣā vidyate vividiṣotpādadvārā 'vividiṣanti yajñena' iti śruteḥ / na cedaṃ vartamānāpadeśatvātstutimātramapūrvatvādarthasya / yathā yasya parṇamayī juhūrbhavatīti parṇamayatāvidhirapūrvatvānna tvayaṃ vartamānāpadeśaḥ, anuvādānupapatteḥ / tasmādutpattau vidyayā śamādivat karmāṇyapekṣyante / tatrāpyevaṃviditi vidyāsvarūpasaṃyogādantaraṅgāṇi vidyotpāde śamādīni, bahiraṅgāṇi karmāṇi vividiṣāsaṃyogāt / tathāhi-āśramavihitanityakarmānuṣṭhānāddharmasamutpādastataḥ pāpmā vilīyate / sa hi tattvato 'nityāśuciduḥ-khānātmani saṃsāre sati nityaśucimukhātmalakṣaṇena vibhrameṇa malinayati cittasattvamadharmanibandhanatvādvibhramāṇām / ataḥ pāpmanaḥ prakṣaye pratyakṣopapattidvārāpāvaraṇe sati pratyakṣopapattibhyāṃ saṃsārasya tāttvikīmanityāśuciduḥkharūpatāmapratyūhaṃ viniścineti / tato 'sminnanabhiratisaṃjñaṃ vairāgyamupajāyate / tatastajjihāsāsyopāvartate / tato hānopāyaṃ prayeṣate paryeṣamāṇaścātmatattvajñānamasyopāya iti śāstradācāryavacanāccopaśrutya tajjijñāsata iti vividiṣopahāramukhenātmajñānotpattāvasti karmāṇamupayogaḥ / vividiṣuḥ khalu yukta ekāgratayā śravaṇamanane kartumutsahate / tato 'sya 'tattvamasi' itivākyannirvicikitsaṃ jñānamutpadyate / naca nirvicikitsaṃ tattvamasīti vākyārthamavadhārayataḥ karmaṇyadhikāro 'sti / yena bhāvanāyāṃ vā bhāvanākārye vā sākṣātkāre karmaṇāmupayogaḥ / etena vṛttirūrapasākṣātkārakārye 'pavarge karmaṇāmupayogo dūranirasto veditavyaḥ / tasmādyathaiva śamadamādayo yāvajjīvamanuvartante evamāśramakarmāpītyasamīkṣitābhādhānam / viduṣastatrānadhikārādityuktam / dṛṣṭārtheṣu tu karmasu pratiṣiddhavarjamanadhikāre 'pyasaktasya svārasikī pravṛttirupapadyata eva / nahi tatrānvayavyatirekasamadhigamanīyaphale 'sti vidhyapekṣā / ataśca 'bhrāntyā cellaukikaṃ karma vaidikaṃ ca tathāstu te' iti pralāpaḥ /

śamadamādīnāṃ tu vidyotpādāyopāttānāmupariṣṭādavasthāsvābhāvyādanapekṣitānāmapyanuvṛttiḥ /
upapāditaṃ caitadasmābhiḥ prathamasūtra ite neha punaḥ pratyāpyate /
tasmādvividiṣotpādadvārāśramakarmaṇāṃ vidyotpattāvupayogo na vidyākārya iti siddham /
śeṣamatirohitārtham //26 //

3.4.6.27.

// 27 //

3.4.7.28.

sarvānnānumatiśca prāṇātyaye taddarśanāt / prāṇasaṃvāde sarvendriyāṇāṃ śrūyate / eṣa kila vicāraviṣayaḥ-sarvāṇi khalu vāgādīnyavajitya prāṇo mukhya uvācaitāni kiṃ me 'nnaṃ bhaviṣyatīti, tāni hocuḥ / yadidaṃ loke 'nnamā ca śvabhya ā ca śakunibhyaḥ sarvaprāṇināṃ yadannaṃ tattavānnamiti / tadanena saṃdarbheṇa prāṇasya sarvamannamityanucintanaṃ vidhāyāha śrutiḥ-'na ha vā evaṃvidi kiñcanānannaṃ bhavati' iti / sarvaṃ prāṇasyānnamityevaṃvidi na kiñcinānannaṃ bhavatīti / tatra saṃśayaḥ-kimetatsarvānnābhyanujñānaṃ śamādivadetadvidyāṅgatayā vidhīyata uta stutyarthaṃ saṃkīrtyata iti / tatra yadyapi bhavatīti vartamānāpadeśānna vidhiḥ pratīyate / tathāpi yathā yasya parṇamayī juhūrbhavatīti vartamānāpadeśādapi palāśamayītvavidhipratipattiḥ pañcamalakārāpattyā tathehāpi pravṛttiviśeṣakaratālābhe vidhipratipattiḥ /

stutau hi arthavādamātraṃ na tathārthavadyathā vidhau /
bhakṣyābhakṣyaśāstraṃ ca sāmānyataḥ pravṛttamanena viśeṣaśāstreṇa bādhyate /
gamyāgamyavivekaśāstramiva sāmānyataḥ pravṛttaṃ vāmadevavidyāṅgabhūtasamastantryaparihāraśāstreṇa viśeṣaviṣayeṇeti prāpta ucyate-aśakteḥ kalpanīyatvācchāstrāntaravirodhataḥ /
prāṇasyānnamidaṃ sarvamiti cintanasaṃstavaḥ //

na tāvatkauleyakamaryādamannaṃ manuṣyajātinā yugapatparyāyeṇa vā śakyamattum / ibhakarabhakādīnāmannasya śamīkarīrakaṇṭakavaṭakāṣṭhāderekasyāpi aśakyādanatvāt / na cātra liṅ iva sphuṭatarā vidhipratipattirasti / naca kalpanīyo vidhirapūrvatvābhāvāt / stutyāpi ca tadupapatteḥ / naca satyāṃ gatau sāmānyataḥ pravṛttasya śāstrasya viṣayasaṃkoco yuktaḥ / tasmātsarvaṃ prāṇasyānnamityanucintanavidhānastutiriti sāmpratam / śakyatve ca pravṛttiviśeṣakaratopayujyate nāśakyavidhānatve / prāṇātyasya iti cāvadhāraṇaparaṃ prāṇātyaya eva sarvānnatvam / tatropākhyānācca sphuṭataravidhismṛteśca surāvarjaṃ vidvāṃsamavidvāṃsaṃ prati vidhānāt / na tvanyatreti / #ibhyena#hastipakena #sāmisvāditā#nardhabhakṣitān / sa hi cākrāyaṇo hastipakocchiṣṭānkulmāṣānbhuñjāno hastipakenoktaḥ / kulmāṣāniva maducchiṣṭamudakaṃ kasmānnānupibasīti /

evamuktastadudakamucchiṣṭadoṣātpratyācacakṣe /
kāraṇaṃ cātrovāca /
na vājīviṣṭaṃ na jīviṣyāmītīmānkulmāṣānakhādam /
kāmo ma udakapānamiti svātantryaṃ me udakapāne nadīkūpataḍāgaprāpādiṣu yathākāmaṃ prāpnomīti nocchiṣṭodakābhāve prāṇātyaya iti tatrocchiṣṭabhakṣaṇadoṣa iti maṭacīhateṣu kuruṣu glāyannaśanāyayā munirnirapatrapa ibhyena sāmijagdhānkhādayāmāsa //28 //

3.4.7.29.

// 29 //

3.4.7.30.

// 30 //

3.4.7.31.

// 31 //

3.4.8.32.

#vihitatvāccāśramatarmāpi# / nityāni hyāśramakarmāṇi yāvajjīvaśruternityehitopāyatayāvaśyaṃ kartavyāni / vividiṣantīti ca vidyāsaṃyogādvidyāyāścāvaśyaṃbhāvaniyamābhāvādanityatā prāpnoti / nityānityasaṃyogaścaikasya na saṃbhavati, avaśyānavaśyaṃbhāvayorekatra virodhāt / naca vākyabhedādvāstavo virodhaḥ śakyo 'panetum /

tasmādanadhyavasāya evātreti prāptam /
etena 'ekasya tūbhayatve saṃyogapṛthaktvam' ityākṣiptam /
evaṃ prāpte 'bhidhīyate-siddhe hi syādvirodho 'yaṃ na tu sādhye kathañcana /
vidhyadhīnātmalābhe 'smin yathāvidhi matā sthitiḥ //

siddhaṃ hi vastu viruddhadharmayogena bādhyate / na tu sādhyarūpaṃ yathā ṣoḍaśina ekasya grahaṇāgrahaṇe / te hi vidhyadhīnatvādvikaspete eva / na punaḥ siddhe vikalpasaṃbhavaḥ / tadihaikamevāgnihotrākhyaṃ karma yāvajjīvaśruternimittena yujyamānaṃ nityehitopāttaduritaprakṣayaprayojanamavaśyakartavyaṃ, vidyāṅgatayā ca vidyāyāḥ kādācitkatayānavaśyaṃ bhāve 'pi 'kāmyo vā naimittiko vā vikṛtya niviśate' iti nyāyādanityādhikāreṇa niviśamānamapi na nityamanityayati, tenāpi tasmiddheriti saṃyogapṛthaktvānna nityānityasaṃyogavirodha ekasya kāryasyeti siddham / sahākiratvaṃ ca karmaṇāṃ na kārye vidyāyāḥ kiṃ tūtpattau / kor'tho vidyāsahakārīṇi karmāṇīti / ayamarthaḥ-satsu karmasu vidyaiva svakārye vyāpriyate / yathā 'sahaiva daśābhiḥ pūtrairbhāraṃ vahati gardabhī' iti sātsveva daśaputreṣu saiva bhārasya vāhiketi / #avidhilakṣaṇatvāditi# / vihitaṃ hi darśapaurṇamāsādyaṅgairyujyate na tvavihitam / grāhakagrahaṇapūrvakatvādaṅgabhāvasya vidhaiśca grāhakatvāt / avihite ca tadanupapatteḥ / catasṛṇāmapi ca pratipattīnāṃ brahmaṇi vidhānānupapatterityuktaṃ prathamasūtre / draṣṭavyo nididhyāsitavya iti ca vidhisarūpaṃ ni vidhirityapyuktam /

utpattiṃ prati hetubhāvastu sattvaśuddhyā vividiṣopajanadvāretyadhastādupapāditam /
asādhyatvācca vidyāphalasyāpavargasya svarūpāvasthānalakṣaṇo hi saḥ /
naca svaṃ rūpaṃ brahmaṇaḥ sādhyaṃ nityatvāt /
śeṣamatirohitārtham //32 //

3.4.8.33.

// 33 //

3.4.8.34.

#sarvathāpi ta evobhayaliṅgāt# / yathā māsamagnihotraṃ juhvatīti prakaraṇāntarātkarmabheda evamihāpi 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena' itikratuprakaraṇamatikramyaśravaṇātprakaraṇāntarāttadbuddhivyavacchede sati karmāntaramiti prāpta ucyate-satyapi prakaraṇāntare tadeva karma, śruteḥ smṛteśca saṃyogabhedaḥ paraṃ yathā 'agnihotraṃ juhuyātsvargakāmaḥ' 'yāvajjīvamagnihotraṃ juhuyāt' iti tadevāgnihotramubhayasaṃyuktam / nahi prakaraṇāntaraṃ sākṣadbhedakam / kintu ajñātajñāpanasvaraso vidhiḥ prakaraṇaikye sphuṭatarapratyabhijñābalena svarasaṃ jahyāt / prakaraṇāntareṇa tu vighaṭutapratyabhijñānaḥ svarasamajahatkarma bhinatti / iha tu siddhavadutpannarūpāṇyeva yajñādīni vividiṣāyāṃ viniyuñjāno na juhvatītyādivadapūrvameṣāṃ rūpamutpādayitumarhati / naca tatrāpi naiyamikāgnihotre māsavidhirnāpūrvāgnihotrotpattiriti sāṃpratam / homa eva sākṣadvidhiśruteḥ / kālasya cānupādeyasyāvidheyatvāt /

kāle hi karma vidhīyate na karmaṇi kāla ityutsargaḥ /
iha tu vividiṣāyāṃ vidhiśrutiḥ na yajñādau /
tāni tu siddhānyevānūdyanta ityaikakarmyātsaṃyogapṛthaktvaṃ siddham /
smṛtimuktvā liṅgadarśanamuktam //34 //

3.4.8.35.

// 35 //

3.4.9.36.

#antarā cāpi tu taddṛṣṭeḥ# / yadi vidyāsahakārīṇyāśramakarmāṇi hanta bho vidhurādīnāmanāśramiṇāmanadhikāro vidyāyām, abhāvātsahakāriṇāmāśramakarmaṇāmiti prāpta ucyate-nātyantamakarmāṇo raikkavidhuravācakravīprabhṛtayaḥ / santi hi teṣāmanāśramitve 'pi japopavāsadevatārādhanāditi karmāṇi / karmaṇāṃ ca sahakāritvamuktamāśramakarmaṇāmupalakṣaṇatvāditi na teṣāmanadhikāro vidyāsu / #janmāntarānuṣṭhiterapi ceti# / na khalu vidyākārye karmaṇāmapekṣā / apitu utpāde / utpādayanti ca vividiṣopahāreṇa karmāṇi vidyām / utpannavividiṣāṇāṃ puruṣadhaureyāṇāṃ vidhurasaṃvartaprabhṛtīnāṃ kṛtaṃ karmabhiḥ /

yadyapi ceha janmani tatheha janmanyāśramakarmotpāditavividiṣa eva vidyāyāmadhikṛto netara ityanāśramiṇāmanadhikāro vidhuraprabhṛtīnāmityata āha- #dṛṣṭārthā ceti# /
avidyānivṛttirvidyāyā dṛṣṭor'thaḥ /
sa cānvavyatirekasiddho na niyamamapekṣata ityarthaḥ /
pratiṣedho vighātastasyābhāva ityarthaḥ //36 //

3.4.9.37.

// 37 //

3.4.9.38.

// 38 //

3.4.10.39.

yadyanāśramiṇāmapyadhikāro vidyāyāṃ kṛtaṃ tarhyāśramairatibahulāyāsairityāśaṅkyāha-atastvitarajjyāyo liṅgācca /
svasthenāśramitvamāstheyam /
daivātpunaḥ patnyādiviyogātaḥ satyanāśramitve bhavedadhikāro vidyāyāmiti śrutismṛtisaṃdarbheṇa vividiṣanti yajñenetyādinā jyāyastvāvagateḥ śrutiliṅgātsmṛtiliṅgāccvāgamyate /
tenaiti puṇyakṛditi śrutiliṅgam, anāśramī na tiṣṭhetetyādi ca smṛtiliṅgam //39 //

3.4.10.40.

#tadbhūtasya tu nātadbhāvo jaiminerapi niyamātadrūpābhāvebhyaḥ# / ārohavatpratyavaroho 'pi kadācidūrdhvaretasāṃ syāditi mandāśaṅkānivāraṇārthamidamadhikaraṇam / pūrvadharmeṣu yāgahomādiṣu / rāgato vā gṛhastho 'haṃ patnyādiparivṛtaḥ syāmiti /

niyamaṃ vyācaṣṭe-tathāhi- #atyantamātmanāmiti# /
atadrūpatāmārohatulyatābhāvaṃ vyācaṣṭe- #tathāca brahmacaryaṃ samāpyeti# /
abhāvaṃ śiṣṭācārābhāvaṃ vibhajate- #na caivamācārāḥ śiṣṭā iti# /
atirohitārthamanyat //40 //

3.4.11.41.

#na cādhikārikamapipatanānumānāttadayogāt# /

prāyaścittaṃ na paśyāmīti naiṣṭhikaṃ prati prāyaścittābhāvasmaraṇānnairṛtagardabhālambhaḥ prāyaścittamupakurvāṇakaṃ prati /
tasmācchinnaśirasa iva puṃsaḥ pratikriyābhāva iti pūrvaḥ pakṣaḥ /
sūtrayojanā tu-na cādhikārikamadhikāralakṣaṇe prathamakāṇḍe nirṇītam 'avakīrṇipaśuśca tadvadādhānasyāprāptakālatvāt' ityanena yatprāyaścittaṃ tanna naiṣṭhike bhavitumarhati /
kutaḥ-ārūḍho naiṣṭhikamiti smṛtyā patanaśrutyanumānāttatprāyaścittāyogāt //41 //

3.4.11.42.

upapūrvamapītyeke bhāvamaśanavattaduktam / śrutistāvatsarasato 'saṅkacadvṛttirbrahmacārimātrasya naiṣṭhikasyopakurvāṇasya cāviśeṣeṇa prāyaścittamupadiśati sākṣāt / prāyaścittaṃ na paśyāmīti tu smṛtiḥ / tasyāmapi ca sākṣātprāyaścittaṃ na kartavyamiti prāyaścittaniṣedho na gamyate, na paśyāmīti tu darśanābhāvena so 'numātavyaḥ /

tathā ca smṛtirniṣedhārtheti anumāya tadarthā śrutiranumātavyā / śrutistu sāmānyaviṣayā viśeṣamupasarpantī śīghrapravṛttiriti / smārtaṃ prāyaścittādarśanaṃ tu yatnagauravārtham / etaduktaṃ bhavati-kṛtanirṇejanairapi etairna saṃkhyānaṃ kartavyamiti / sūtrārthastu-upapūrvamapi pātakaṃ naiṣṭhikasyāvakīrṇitvaṃ na mahāpātakamapirevakārārthe ata eke prāyaścittabhāvamicchantīti /

ācāryāṇāṃ vipratipattau viśeṣābhāvātsāmyaṃ bhavet /
śāstrasthā yā vā prasiddhiḥ sā grāhyā śāstramūlatvāt /
upapādetaṃ ca prāyaścittabhāvaprasiddheḥ śāstramūlatvamiti /
sugamamitaram //42 //

3.4.12.43. yadi naiṣṭhikādīnāmasti prāyaścittaṃ tatkimetaiḥ kṛtanirṇejanaiḥ saṃvyavahartavyamuta neti / tatra doṣakṛtatvādasaṃvyavahārasya prāyaścittena tannibarhaṇādanibarhaṇe vā tatkaraṇavaiyarthyātsaṃvyavahāryā eveti prāpta ucyati- #bahistūbhayathāpi smṛterācārācca# / niṣiddhakarmānuṣṭhānajanyameno lokadvaye 'pyaśuddhimāpādayati dvaidham lokadvaye 'pyaśuddhirapanīyate prāyaścittairenonibarhaṇaṃ kurvāṇaiḥ / kasyācittu paralokāśuddhimātramapanīyate prāyaścittairenonibarhaṇaṃ kurvāṇairihalokāśuddhistvenasāpāditā na śakyāpanetum / yathā strībālādighātinām / yathāhuḥ-'viśuddhānapi dharmato na saṃpibet' iti /

tathā ca 'prāyaścittairapaityeno yadajñānakṛtaṃ bhavet' kāmataḥ kṛtamapi /
bālaghrādistu kṛtanirṇejano 'pi vacanādavyavahārya iha loke jāyata iti /
vacanaṃ ca bālaghrāṃścetyādi /
tasmātsarvamavadātam //43 //

3.4.13.44.

#svāminaḥ phalaśruterityātreyaḥ# /
prathame kāṇḍe śeṣalakṣaṇe tathākāma ityatrartviksaṃbandhe karmaṇaḥ siddhe kiṃ kāmo yājamāna utārtvijya iti saṃśapyārtvijye 'pi karmaṇi yājamāna eva kāmo guṇaphaleṣviti nirṇītamihi tvevañjātīyakāni cāṅgasaṃbaddhāni upāsanāni kiṃ yājamānanyevotārtvijyānīti vicāryata iti na punaruktam /
tatropāsakānāṃ phalaśravaṇādanadhikāriṇastadanupapatteryajamānasya ca karmajanitaphalopabhogabhājo 'dhikārādṛtvijāṃ ca tadanupapattervacanācca rājājñāsthānīyātkkacidṛtvijāṃ phalaśruterasati vacane yajamānasya phalavadupāsanaṃ tasya phalaśruteḥ taṃ ha bako dālabhyo vidāñcakāretyāderupāsanasya ca siddhaviṣayatayānyāyāpavādasāmarthyabhāvādyājamānamevopāsanākarmeti prāpta ucyate- //44 //

3.4.13.45.

#ārtvijyamityauḍulomistasmai hi parikrīyate# /

upākhyānāttāvadupāsanamaudgātramavagamyate /
tadbalavati sati bādhake 'nyathopapādanīyam /
na cartvikkartṛka upāsane yajamānagāmitā phalasyāsaṃbhavinī tena hi sa parikrīyastadgāmine phalāya ghaṭate /
tasmānna vyasanitāmātreṇopākhyānamanyathayituṃ yuktamiti rāddhāntaḥ //45 //

3.4.13.46.

// 46 //

3.4.14.47.

tasmādbrāhmaṇaḥ pāṇḍityaṃ nirvidya niścayena / labdhvā bālyena tiṣṭhāsedbālyaṃ ca pāṇḍityaṃ ca nirvidyātha muniramaunaṃ ca maunaṃ ca nirvidyātha brāhmaṇa iti / yatra hi vidhivibhaktiḥ śrūyate sa vidheyaḥ / bālyena tiṣṭhāsedityatra ca sā śrūyate na śrūyate tu maune / tasmādyathātha brahmaṇa ityetadaśrūyamāṇavidhikamavidheyamevaṃ maunamapi / na cāpūrvatvādvidheyaṃ, tasmādbrāhnaḥ pāṇḍityaṃ nirvidyeti pāṇḍityavidhānādeva maunasiddheḥ pāṇḍityameva maunamiti / athavā bhikṣuvacano 'yaṃ muniśabdastatra darśanāt 'gārhasthyamācāryakulaṃ maunaṃ vānaprastham' ityatra / tasyānyato vihitasyāyamanuvādaḥ / tasmādbālyamevātra vidhīyate maunaṃ tu prāptaṃ praśaṃsārthamanūdyata iti yuktam / bhavedevaṃ yadi paṇḍitaparyāyo muniśabdo bhavet / api tu jñānamātraṃ pāṇḍityaṃ jñānātiśayasaṃpattistu maunaṃ tatprasiddheḥ / āśramabhede tu tatpravṛttirgārhasthyādipadasaṃnidhānāt / tasmādapūrvatvānmaunasya bālyapāṇḍityāpekṣayā tṛtīyamidaṃ maunaṃ jñānātiśayarūpaṃ vidhīyate / evaṃ ca nirvedanīyatvamapi vidhāna āñjasaṃ syādityāha- #nirvedanīyatvanirdeśāditi# / kasyedaṃ maunaṃ vidhīyate vidyāsahakāritayetyata āha- #tadvato vidyāvataḥ saṃnyāsino#bhikṣoḥ / pṛcchati- #kathamiti# / vidyāvattā pratīyate na saṃnyāsitetyarthaḥ / uttaran #tadadhikārāt#bhikṣostadadhikārāt / taddarśayati- #ātmānaṃ viditveti# /

sūtrāvayavaṃ yojayituṃ śaṅkate- #nanviti# / pariharati- #ata āha-pakṣeṇeti# / vidyāvāniti na vidyātiśayo vivakṣitaḥ / api tu vidyodayāyābhyāse pravṛtto na punarutpannavidyātiśayaḥ /

tathācāsya pakṣe kadācidbhedadarśanātsaṃbhava ityarthaḥ /
vidhyādirvidhimukhyaḥ pradhānamiti yāvat /
ata eva samidādirvidhyantaḥ sa hi vidhiḥ pradhānavidheḥ paścāditi /
tatrāśrūyamāṇavidhitve 'pūrvatvādvidhirāstheya ityarthaḥ //47 //

3.4.14.48.

nanu yadyayamāśramo bālyapradhānaḥ kasmātpunargārhasthyenopasaṃharatīti codayati- #evaṃ bālyādiviśiṣṭeti# /
uttaraṃ paṭhati- #kṛtsnabhāvāttu gṛhiṇopasaṃhāraḥ# /
chāndogye bahulāyāsādhyakarmabahulatvādgārhasthyasya cāśramāntaradharmāṇāṃ ca keṣāñcidahiṃsādīnāṃ samavāyāttenopasaṃhāro na punastena samāpanādityarthaḥ //48 //

3.4.14.49.

evaṃ tadāśramadvayopanyāsena kkacitkadāciditarābhāvaśaṅkā mandabuddheḥ syāditi tadapākaraṇārthaṃ sūtram- #maunavaditareṣāmapyupadeśāt# /
vṛttirvānaprasthānāmanekavidhairevaṃ brahmācāriṇo 'pīti vṛttibhedo 'nuṣṭhātāro vā puruṣā bhidyante, tasmāddvitve 'pi bahuvacanamaviruddham //49 //

3.4.15.50.

#anāviṣkurvannanvayāt# /
bālyeneti yāvadbālacaritaśruteḥ kāmacāravādabhakṣatāyāśacātyantabālyena prasiddheḥ śaucādiniyamavidhāyinaśca sāmānyaśāstrasyānena viśeṣaśāstreṇa bādhanātsakalabālacaritavidhānamiti prāpte 'bhidhīyate-vidyāṅgatvena bālyavidhānātsamastabālacaryāyāṃ ca pradhānavirodhaprasaṅgādyattadanuguṇamaprauḍhendriyatvādi bhāvaśuddhirūpaṃ tadeva vidhīyate /
evaṃ ca śāstrāntarābādhenāpyupapattau na śāstrāntarabādhanamanyāpyaṃ bhaviṣyatīti //50 //

3.4.16.41.

#aihikamapyaprastutapratibandhe taddarśanāt# / saṃgatimāha- #sarvāpekṣā ceti# / kiṃ śravaṇādibhirihaiva vā janmani vidyā sādhyate utāniyama iha vāmutra veti / yadyapi karmāṇi yajñādinyaniyataphalāni teṣāṃ ca vidyotpadasādhanatvena vidyotpādasyāniyamaḥ pratibhāti / tathāca garbhasthasya vāmadevasyātmapratibodhaśravaṇāt 'anekajanmasaṃsiddhastato yati parāṃ gatim' iti ca smaraṇādāmuṣmikatvamapyavagamyate / tathāpi yajñādīnāṃ prameyāṇāmapramāṇatvācchravaṇādeśca pramāṇatvātteṣāmeva sākṣādvidyāsādhanatvam / yajñādīnāṃ sattvaśuddhyādhānena vā vidyotpādakaśravaṇādilakṣaṇapramāṇapravṛttivighnopaśamena vā vidyāsādhanatvām / śravaṇādīnāṃ tvanapekṣāmāmeva vidyotpādakatvam / naca pramāṇeṣu pravartamānāḥ pramātāra aihikamapi cirabhāvinaṃ pramotpādaṃ kāmayante kintu tādātvikameva prāgeva tu pāralaukikam / nahi kumbhalādidṛkṣuścakṣuṣī samunmīlayati kālāntarīyāya kumbhadarśanāya kintu tādātvikāya / tasmādaihika eva vidyotpādo nāniyatakālaḥ / śrutismṛtī ca pāralaukikaṃ vidyotpādaṃ stutyā brātaḥ /

itthaṃbhūtāni nāma śravaṇādīnyāvaśyakaphalāni yatkālāntare 'pi vidyāmutpādayantīti /
evaṃ prāpta ucyate-yata evātra vidyotpāde śravaṇādibhiḥ kartavye yajñādīnāṃ sattvāśuddhidvāreṇa vā vighnopaśamadvārā vopayogo 'ta eva teṣāṃ yajñādīnāṃ karmāntarapratibandhāpratibandhābhyāmaniyataphalatvena tadapekṣāṇāṃ śravaṇādīnāmapyaniyataphalatvaṃ nyāṭyaniyataphalatvaṃ nyāṭyamanapahatavighnānāṃ śravaṇādīnāmanutpādakatvādaviśuddhasattvādvā puṃsaḥ pratyanutpādakatvāt /
tathāca teṣāṃ yajñādyapekṣāṇāṃ teṣāṃ cāniyataphalatvena śravaṇādīnāmapyaniyataphalatvaṃ yuktamevaṃ śrutismṛtipratibandho na stutimātratvena vyākhyeyo bhaviṣyati /
puruṣāśca vidyārthinaḥ sādhanasāmarthyānusāreṇa tadanurūpameva kāmayiṣyante tadidamuktam-abhisaṃdherniraṅkaśatvāditi //51 //

3.4.17.52.

#evaṃ muktiphalāniyamastadavasthāvadhṛtestadavasthāvadhṛteḥ# / yajñādyupakṛtavidyāsādhanaśravaṇādivīryaviśeṣātkila tatphale vidyāyāmaihikamuṣmikatvalakṣaṇa utkarṣo darśitaḥ / tathā ca yathā sādhanotkarṣanikarṣābhyāṃ tatphalasya vidyāyā utkarṣāvevaṃ vidyāphalasyāpi mukterutkarṣanikarṣau saṃbhāvyete / naca muktāvaihikāmuṣmikatvalakṣaṇo viśeṣa upapadyate brahmopāsanāparipākalabdhajanmani vidyāyāṃ jīvato mukteravaśyaṃbhāvaniyamātsatyapyārabdhavipākakarmāprakṣaye / tasmānmuktāveva rūpato nikarṣotkarṣau syātām / apica saguṇānāṃ vidyānāmutkarṣanikarṣābhyāṃ tatphalānāmutkarṣanikarṣau dṛṣṭāviti mukterapi vidyāphalatvādrūpataścotkarṣanikarṣau syātāmiti prāpata ucyate-na muktestatra tatraikarūpyaśruterupapatteśca / sādhyaṃ hi sādhanaviśeśaṣādviśeṣavadbhavati / naca muktirbrahmaṇo nityasvarūpāvasthānalakṣaṇā nityā satī sādhyā bhavitumarhati / naca savāsananiḥśeṣakleśakarmāśayaprakṣayo vidyājarnmaviśeṣavān, yena tadviśeṣānmokṣo viśeṣavānbhavet / naca sāvaśeṣaḥ kleśādiprakṣayo mokṣāya kalpate / naca cirācirotpādānutpādāvantareṇa vidyāyāmapi rūpato bhedaḥ kaścidupalakṣyate tasyā apyekarūpatvena śruteḥ /

saguṇāyāstu vidyāyāstattadguṇāvapodjhāmābhyāṃ tatkāryasya phalasyotkarṣanikarṣau yujyete /
na cātra vidyātvaṃ sāmānyato dṛṣṭaṃ bhavati /
āgamatatprabhavayuktibādhitatvena kālātyayāpadiṣṭatvāt /
tasmāttasyā muktyavasthāyā aikarūpyāvadhṛtermuktilakṣaṇasya phalasyāviśeṣo yukta iti //52 //

iti śrīvācaspatimiśraviracite śārīrakabhagavatpādabhāṣyavibhāge bhāmatyāṃ tṛtīyādhyāyasya caturthaḥ pādaḥ //

iti tṛtīyādhyāyasya nirguṇavidyāyā antaraṅgasādhanavicārākhyaścaturthaḥ pādaḥ ____________________________Adhyāya 4____________________________ /

#atha caturtho 'dhyāyaḥ (bhāmatī)#

nābhyarthyā iha santaḥ svayaṃ pravṛttā na cetare śakyāḥ /
matsarapittanibandhanamacikitsyamarocakaṃ yeṣām //1 //

śaṅke saṃprati nirviśaṅkamadhunā svarājyasaukhyaṃ vahannendraḥ sāndratapaḥsthiteṣu kathamapyudvegamabhyeṣyati /

yadvācaspatimiśranirmitamitavyākhyānamātrasphuṭadvedāntārthavivekavañcitabhavāḥ svarge 'pyamī niḥspṛhāḥ //2 //

#āvṛttirasakṛdupadeśāt# / sādhanānuṣṭhānapūrvakatvātphalasiddherviṣayakrameṇa viṣayiṇorapi tadvicārayoḥ kramamāha-- #tṛtīye 'dhyāya iti# / muktilakṣaṇasya phalasyātyantaparokṣatvāttadarthāni darśanaśravaṇamanananididhyāsanāni codyamānānyadṛṣṭārthānīti yāvadvidhānamanuṣṭheyāni na tu tato 'dhikamāvartanīyāni pramāṇābhāvāt / yatra punaḥ sakṛdupadeśa upāsītetyādiṣu tatra sakṛdeva prayogaḥ prayājādivaditi prāpta ucyate / yadyapi muktiradṛṣṭacarī tathāpi savāsanāvidyocchedenātmanaḥ svarūpāvasthānalakṣaṇāyāstasyāḥ śrutisiddhatvādavidyāyāśca vidyotpādavirodhitayā vidyotpādena samucchedasyāhivibhramasyeva rajjutatvasākṣātkāreṇa samucchedasyopapattisiddhatvādanvayavyatirekābhyāṃ ca śravaṇamanananididhyāsanābhyāsasyaiva svagocarasākṣātkāraphalatvena lokasiddhatvāsakaladuḥkhavinirmuktaikacaitanyātmako 'hamityaparokṣarūpānubhavasyāpi śravaṇādyabhyāsasādhanatvenānumānāttadarthāni śravaṇādīni dṛṣṭārthāni bhavanti / na ca dṛṣṭārthatve satyadṛṣṭārthatvaṃ yuktam /

na caitānyanāvṛttāni satkāradīrghakālanairantaryeṇa sākṣātkāravate tādṛśānubhavāya kalpante /

na cātrāsākṣātkāravadvijñānaṃ sākṣātkāravatīmavidyāmucchettumarhati /
na khalu pittopahṛtendriyasya guḍe tiktatāsākṣātkāro 'ntareṇamādhuryasākṣātkāraṃ sahasreṇāpyupapattibhirnivartitumarhati /
atadvato narāntaravacāṃsivopapattisahasrāṇi vā parāmṛśato 'pi thūtkṛtya guḍatyāgāt /
tadevaṃ dṛṣṭārthatvaddhyānopāsanayoścāntanīrtāvṛttikatvena lokataḥ pratīterāvṛttireveti siddham //1 //

adhikaraṇārthamuktvā nirupādhibrahmaviṣayatvamasyākṣipati-- #atrāha bhavatu nāmeti# / sādhye hyanubhave pratyayāvṛttirarthavatī nāsādhye / nahi brahmānubhavo brahmasākṣātkāro nityaśuddhasvabhāvādbrahmaṇo 'tiricyate / tathāca nityasya brahmaṇaḥ svabhāvo nitya eveti kṛtamatra pratyayāvṛtyā / tadidamuktam--- #ātmabhūtamiti# / ākṣeptāraṃ pratiśaṅkate #---sakṛcchrutāviti# / ayamabhisaṃdhiḥ--

na ca brahmātmabhūtastatsākṣātakāro 'vidyāmucchinanti tayā sahānuvṛtteravirodhāte / virodhe vā tasya nityatvānnāvidyodīyeta kuta eva tu tena sahānuvarteta / tasmāttannivṛttaye āgantukastatsākṣātkāra eṣitavyaḥ / tathāca pratyayānuvṛttirarthavatī / ākṣeptā sarvapūrvoktākṣepeṇa pratyavatiṣṭhate #---na āvṛttāvapīti# / na khalu jyotiṣṭomavākyārthapratyayaḥ śataśo 'pyāvartamānaḥ sākṣātkārapramāṇaṃ svaviṣaye janayati / utpannasyāpi tādṛśo dṛṣṭavya bhicāratvena prātibhatvāt / #brahmātmatvapratītiṃ#brahmatmasākṣātkāram / punaḥ śaṅkate-- #na kevalaṃ vākyamiti# / ākṣeptā dūṣayati #---tathāpyāvṛtyānarthakyamiti# / vākyaṃ cedyuktyapekṣaṃ sākṣātkārāya prabhavatitathā sati kṛtamāvṛtyā / sakṛtpravṛttasyaiva tasya sopapattikasya yāvatkartavyakaraṇāditi / punaḥ śaṅkate #---athāpi syāditi# / na yuktivākye sākṣātkāraphale pratyakṣasyaiva pramāṇasya tatphalatvāt / te tu parokṣārthāvagāhinī sāmānyamātramabhiniviśate natu viśeṣaṃ sākṣātkuruta iti tadviśeṣasākṣātkārāyāvṛttirupāsyate / sā hi satkāradīrghakālanairantaryasevitā satī dṛḍhabhūmirviśeṣa sākṣātkārāya prabhavati kāminībhāvaneva straiṇasya puṃsa iti / ākṣeptāha #--na / asakṛdapīti# / sa khalvayaṃ sākṣātkāraḥ śāstra yuktiyonirvā syādbhāvanāmātrayonirvā / na tāvatparokṣābhāsavijñānaphale śāstrayuktī sākṣātkāralakṣaṇaṃ pratyakṣapramāṇaphalaṃ prasotumarhataḥ / na khalu kuṭajabījādvaṭāṅkuro jāyate / naca bhāvanāprakarṣaparyantajamaparokṣāvabhāsamapi jñānaṃ pramāṇaṃ vyabhicārādityuktam / ākṣeptā svapakṣamupasaṃharati-- #tasmādyadīti# / ākṣeptākṣepāntaramāha #---naca sakṛtpravṛtte iti# / kaścitkhalu śuddhasatvogarbhastha iva vāmadevaḥ śrutvā ca matvā ca kṣaṇamavadhāya jīvātmano brahmātmatamanubhavati / tato 'pyāvṛttiranarthiketi / ataścāvṛranarthikā yanniraṃśasya grahaṇamadrahaṇaṃ vā na tu vyaktāvyaktatve sāmānyavaśeṣavatpadmarāgādivadityata āha #--api cānekāṃśeti# / samādhatte -- #atrocyate--bhavedāvṛtyānarthakyamiti# / ayamabhisandhiḥ---satyaṃ na brahmasākṣātkāraḥ sākṣādāgamayukttiphalamapi tu yuktyāgamārthajñānāhitasaṃskārasacivaṃ citameva brahmaṇi sākṣātkāravartīṃ buddhivṛttiṃ samādhatte / sā ca nānumānitavahmisākṣātkāravatprātibhatvenāpramāṇaṃ tadānīṃ vahnisvalakṣaṇasyaparokṣatvātsadātanaṃ tu brahmasvarūpasyopādhirūṣitasya jīvasyāparokṣatvam / nahi śuddhabuddhatvādayo vastutastato 'tiricyate / tasmādyathā gāndharvaśāstrārthajñānābhyāsāhitasaṃskāraḥ sacivena śrotreṇa ṣaḍjādisvaragrābhamūrcchanābhedamadhyakṣeṇekṣate evaṃ vedāntārthajñānāhitasaṃskāro jīvasya brahmasvabhāvamantaḥkaraṇeneti / #yastatvamasīti sakṛduktameveti# / śrutvā matvā kṣaṇamavadhāya prāgbhavīyābhyāsajātasaṃskārādityarthaḥ / #yastu na śaknotīti# / prāgbhavīyabrahmābhyāsarahita ityarthaḥ / #nahi dṛṣṭe 'nupapannaṃ nāmeti# / yatra parokṣapratibhāsini vākyārthe 'pi vyaktāvyaktatvatāratamyaṃ tatra mananottarakālamādhyāsanābhyāsanikarṣaprakarṣakramajanmani pratyayapravāhe sākṣātkārāvadhau vyaktitāratamyaṃ prati kaiva katheti bhāvaḥ / tadevaṃ vākyamātrasyārthe 'pi na drāgityeva pratyaya ityuktam / tatvamasīti tu vākyamatyantadurgrahapadārthaṃ na padārthajñānapūrvake svārthe jñāne drāgityeva pravartate / kintu bilambitatamapadārthajñānamativilambenetyāha #---apica tatvamasītyetadvākyaṃ tvaṃpadārthasyeti# / syādetat padārthasaṃsargātmā vākyārthaḥ padārthajñānakrameṇa tadadhīnanirūpaṇīyatayā kramavatpratītiryujyate / brahma tu niraṃśatvenāsasṛṣṭanānātvapadarthakamiti kasyānukramema kramavatī pratītiriti sakṛdeva tadgṛhyeta na vā gṛhyatetyuktamityata āha #---yadyapi ca pratipattavya ātmā niraṃśa iti# / niraṃśo 'pyahamaparokṣo 'pyātmā tattaddehādyāropavyudāsābhyāmaṃśavānivātyantaparokṣa iva / tataśca vākyārthatayā kramavatpratyaya upapadyate / tatkiṃmiyameva vākyajanitā pratītirātmani tathāca na sākṣātpratītirātmanyanāgataphalatvādasya ityata āha #---tattu pūrvarūpamevātmapratipatteḥ#sākṣātkāravatyāḥ / etaduktaṃ bhavati ---vākyārthaśravaṇamananottarakālā viśeṣaṇatrayavatī bhāvanā brahma sākṣātkārāya kalpate iti vākyārthapratītiḥ sākṣātkārasya pūrvarūpamiti / śaṅkate #--satyamevamiti# / samāropo hi tatvapratyayenāpodyate na tatvapratyayaḥ / duḥkhitvādipratyayaścātmani sarveṣāṃ sarvadotpadyata ityabādhitatvātsamīcina iti balavānna śakyo 'panetumityarthaḥ / nirākaroti #---na / dehādyabhimānavaditi# / nahi sarveṣāṃ sarvadotpadyata ityetāvatā tātvikatvam / dehātmābhimānasyāpi satyatvaprasaṅgātso 'pi sarveṣāṃ sarvadotpadyate / uktaṃ cāsya tatra tatropapatyā bādhanamevaṃ duḥkhitvādyabhimāno 'pi tathā /

nahi nityaśuddhabuddhasvabhāvasyātmanā upajanāpāyadharmaṇo duḥkhaśokādaya ātmano bhavitumarhanti / nāpi dharmāḥ teṣāṃ tato 'tyantabhinnānāṃ taddharmatvānupapatteḥ, nahi gauraśvasya dharmaḥ saṃbandhasyāpi vyatirekāvyatirekābhyāṃ saṃbandhāsaṃbandhābhyāṃ ca vicārāsahatvāt / bhedābhedayośca parasparavirodenaikatrāsaṃbhavatvāt / iti sarvametadupahitaṃ dvitīyādhyāye / tadidamuktaṃ #---dehādivadeva caitanyādbahirupalabhyamānatvāditi# / itaśca duḥkhitvādīnāṃ na tādātmyamityāha #----suṣuptādiṣu ceti# / syādetat / kasmādanubhavārtha evāvṛtyabhyupagamo yāvatā draṣṭavyaḥ śrotavya ityādibhistatvamasivākyaviṣayādanyaviṣayaivāvṛttirvidhāsyata ityata āha #---tatrāpi na tatvamasivākyārthāditi / . #ātmā vā are draṣṭavya ityādyātmaviṣayaṃ darśanaṃ vidhīyate / na ca tattvamasīvākyaviṣayādanyadātmadarśanamāmnātaṃ yenopakramyate yena copasaṃhriyate sa vākyārthaḥ / sadeva somyedamiti copakramya tattvamasītyupasaṃhṛta iti sa eva vākyārthaḥ / taditaḥ prācyāvyāvṛttimanyatra vidadhānaḥ pradhānamaṅgena vihanti / varo hi karmaṇābhiprāyamāṇatvātsaṃpradānaṃ pradhānam / tamudvāhena karmaṇāṅgena na vighnantīti / nanu vidhipradhānatvādvākyasya na bhūtārthapradhānatvaṃ bhūtastvarthastadaṅgatayā pratyāyyate / yathāhuḥ 'codanā hi bhūtaṃ bhavantam' ityādi śābaraṃ vākyaṃ vyācakṣāṇāḥ--'kāryamarthamavagamayantū codanā taccheṣatayā bhūtādikamavagamayati' ityāśaṅkyāha--- #niyuktasya cāsminnadhikṛto 'hamiti# / yathā tāvadbhūtārthaparyavasitā vedāntā na kāryavidhiniṣṭāstathopapāditaṃ 'tattu samanvayāt'

ityatra /
pratyuta vidhiniṣṭhatve muktiviruddhapratyotpādānmuktivihantṛtvamevāsyetyabhyuccayamātramatroktamiti //2 //

#ātmeti tūpagacchanti grāhayanti ca# / yadyapi tatvamasūtyādyāḥ śrutayaḥ saṃsāriṇaḥ paramātmabhāvaṃ pratipādayanti tathāpi tayorapahatapāpmatvānapahatapāpmatvādilakṣaṇaviruddhadharmasaṃsargeṇa nānatvasya viniścayācchruteśca tatvamasītyadyāyā 'mano brahma , 'ādityo brahma,' ityādivatpratīkopadeśaparatayāpyupapatteḥ pratīkopadeśa evāyam / naca yathā samāropitaṃ sarpatvamanūdya rajjutvaṃ purovartino dravyasya.vidhīyata evaṃ prakāśātmano jīvabhāvamanūdya paramātmatvaṃ vidhīyata iti yuktam / yuktaṃ hi purovartini dravye drāghīyasi sāmānyarūpeṇālocite viśeṣarūpeṇāgṛhīte viśeṣāntarasamāropaṇam / iha tu prakāśātmano nirviśeṣasāmānyasyāparādhīnaprakāśasya nāgṛhītamasti kiñcidrupamiti kasya viśeṣasyāgrahe kiṃ viśeṣāntaraṃ samāropyatām / tasmādbrahmaṇo jīvabhāvāropāsaṃbhavājjīvo jīvo brahma ca hrahmeti tatvamasīti pratīkopadeśa eveti prāptam / evaṃ prāpte 'bhidhīyate---śvetaketorātmaiva parameśvaraḥpratipattavyo na tu śvetaketorvyatiriktaḥ parameśvaraḥ / bhede hi gauṇatvāpattirna ca mukhyasaṃbhave gauṇatvaṃ yuktam / apica pratīkopadeśe sakṛdvacanaṃ tu pratīyate bhedadarśananindā ca(?) / abhyāse hi bhūyastvamarthasya bhavati,nālpatvamatidavīya evopacaritatvam / tasmātpaurvāparyalocanayā śrutestāvajjīvasya paramātmatā vāstavītyetatparatā lakṣyate / mānāntaravīrodhādatrāprāmāṇyaṃ śruteḥ / naca mānāntaravirodha ityādi tu sarvamupāditaṃ prathamādhyāye / niraṃśasyāpi cānādyanirvācyāvidyātatatadvāsanāsamāropitavividhaprapañcātmanaḥ sāṃśasyeva kasyacidaṃśasyāgrahaṇādvibhrama iva paramārthastu na vibhramo nāma kaścinna ca saṃsāro nāma /

kintu sarvametatsarvānupapattibhājanatvenānirvacanīyamiti yuktamutpaśyāmaḥ /
tadanenābhisaṃdhinoktam---- #yadyevaṃ pratibaddho 'si nāsti kasyacidapratibodha iti# /
anye 'pyāhuḥ---'yadyadvaite toṣo 'sti mukta evāsi sarvadā ' iti /
atirehitārthamanyaditi //3 //

#na pratīke nahi saḥ# / yathā hi śāstroktaṃ śuddhamukcatasvabhāvaṃ brahmātmatvenaiva jīvenopāsyate 'haṃ brahmāsmi tatvamasi śvetaketo ityādiṣu tkasya hetorjīvātmano brahmarūpeṇa tātvikatvādadvitīyamiti śruteśca / jīvātmanaścāvidyādarpaṇā yathā brahmapratibimbakāstathā yatra yatra mano brahmādityo brahmetyādiṣu brahmadṛṣṭerupadeśastatra sarvatrāhaṃ mana ityādi draṣṭavyaṃ brahmaṇo mukhyamātmatvamiti / upapannaṃ ca manaḥprabhṛtīnāṃ brahmavikāratvena tādātmyam / ghaṭaśarāvodañcanādīnāmiva mṛdvikārāṇāṃ mṛdātmakatvam / tathāca tādṛśānāṃ pratīkopadeśānāṃ kvacit kasyacidvikārasya pravilayāvagamādbhedaprapañcapravilayaparatvameveti prāpta ucyate---na tāvadahaṃ brahmetyādibhiryathāhaṅkārāspadasya brahmātmatvamupadiśyate evaṃ mano brahmetyādibhirahaṅkārāspadatvaṃ manaḥprabhṛtīnāṃ, kintveṣāṃ brahmatvenopāsyatvam / ahaṅkārāspadasya brahmatayā brahmatvenopāsanīyeṣu manaḥprabhṛtiṣvapyahaṅkārāspadatvenopāsanamiti cet / na / evamādiṣvahamityaśravaṇāt / brahmātmatayā tvahaṅkārāspadakalpane tatpratibimbasyeva tadvikārāntarasyāpyākāśādermanaḥprabhṛtiṣūpāsanaprasaṅgaḥ / tasmādyasya yanmātrātmatayopāsanaṃ vihitaṃ tasya tanmātrātmatayaiva pratipattavyaṃ 'yāvadvacanaṃ vācanikam 'iti nyāyāt / nādhikamadhyāhartavyamatiprasaṅgāt / naca sarvasya vākyajātasya prapañcasya vilayaḥ prayojanam / tadarthatve hi mana iti pratīkagrahaṇamanarthakaṃ viśvamiti vācyaṃ yathā sarvaṃ khalvidaṃ brahmeti / naca sarvopalakṣaṇārthaṃ manograhaṇaṃ yuktam / mapukhyārthasaṃbhave lakṣaṇayā ayogāt / ādityo brahmetyādīnāṃ cānarthakyāpatteḥ / #nahyupāsakaḥ pratīkānīti# / anubhavadvā pratīkānāṃ manaḥprabhṛtīnāmātmatvenākalan śrutervā, na tvetadubhayamastītyarthaḥ / #pratīkābhāvaprasaṅgāditi# / nanu yathāvacchinnasyāhaṅkarāspadasyānavacchinnabrahmātmatayā bhavatyābhāva evaṃ pratīkānāmapi bhaviṣyatītyata āha--- #svarūpopamarde ca nāmādīnāmiti# / iha hi pratīkānyahaṅkārāspadatvenopāsyatayā pradhānatvena vidhitsitāni / natu tatvamasītyādāvahaṅkārāspadamupāsyamavagamyate / kintu sarpatvānuvādena rajjutatvaśjñāpana ivāhaṅkārāspadasyāvacchinnasya pravilayo 'vagamyate / kimato yadyevam / etadato.bhavati---pradhānībhūtānāṃ na pratīkānāmucchedo yukto naca taducchede vidheyasyāpyupapattiriti /

apica #naca brahmaṇa ātmatvāditi# /
nahyupāsanavidhānāni jīvātmano brahmasvabhāvapratipādanaparaistatvamasyādisaṃdarbhairekavākyabhāvamāpadyante yena tadekavākyatayā brahmadṛṣṭyupadeśeṣvātmadṛṣṭiḥ kalpeta bhinnaprakaraṇatvāt. tathāca tatra yathālokapratītivyavasthito jīvaḥ kartā bhoktā ca saṃsārī na brahmeti kathaṃ tasya brahmātmatayābrahmadṛṣṭyupadeśeṣvātmadṛṣṭirupadiśyatetyarthaḥ /
#ataścopāsakasya pratīkaiḥ samatvāditi# /
yadyapyupāsako jīvātmā na brahmavikāraḥ, pratīkāni tu manaḥprabhṛtīnibrahmavikārastathāpyavacchinnatayā jīvātmanaḥ pratīkaiḥ sāmyaṃ dṛṣṭavyam //4 //

#brahmadṛṣṭirutkarṣāt# / yadyapi sāmānādhikaraṇmubhayathāpi ghaṭate tathāpi brahmaṇaḥ sarvādhyakṣatayā phalaprasavasāmarthyena phalavatvātprādhānyena tadevādityādidṛṣṭibhiḥ saṃskartavyamityādityādidṛṣṭayo brahmaṇyeva kartavyā na tu brahmadṛṣṭirādityādiṣu / na caivaṃvidhe 'vadhṛte śāstrārthe nikṛṣṭadṛṣṭinorkṛṣṭa iti laukiko nyāyo 'pavādāya prabhavatyāgamavirodhena tasyaivāpoditatvāditi pūrvapakṣasaṃkṣepaḥ / satyaṃ sarvādhyakṣatayā phalādātṛtvena brahmaṇa eva sarvatra vāstavaṃ prādhānyaṃ tathāpi śabdagatyanurodhena kvacitkarmaṇa eva prādhānyamavasūyate / yathā 'darśapūrṇamāsābhyāṃ yajeta svargakāmaḥ', 'citrayā yajeta paśukāmaḥ' ityādau / atra hi sarvatra yāgādyārādhitā devataiva phalaṃ prayacchatīti sthāpitaṃ tathāpi śabdataḥ karmaṇaḥ karaṇatvāvagamane phalavatvapratūte- prādhānyam / kvacidravyasya yathā vrīhīnprokṣatītyādau / taduktaṃ ----'yaistu dravyaṃ saṃcikīrṣyate guṇastatra pratīyate' iti / tadiha yadyapi sarvādhyakṣatayā vastuto brahmaiva phalaṃ prayacchati tathāpi śāstraṃ brahmabuddhyā'dityādau pratika upāsyamāne brahma phalāya kalpate ityabhivadati kiṃvādityādibuddhyā brahmaiva viṣayīkṛtaṃ palāyetyubhayathāpi brahmaṇaḥ sarvādhyakṣasya phaladānopapatteḥ śāstrārthasaṃdehe lokānusārato niścīyate / tadidamuktam-- #nirdhārite śāstrārtha etadevaṃ syāditi# / na kevalaṃ laukiko nyāyo niścaye heturapi tu ādityādiśabdānāṃ prāthamyena mukhyārthatvamapītyāha #---prāthamyācceti# / iti paratvamapi brahmaśabdasyāmumeva nyāyamavagamayati / tathāhi ----svaravṛtyā ādityādiśabdā yathā svārthe vartante tathā brahmaśabdo 'pi svārthe vartsyati yadi svārtho 'sya vapavakṣitaḥsyāt / tathācetiparatvamanarthakaṃ tasmāditinā svārthātpracyāvya brahmapadaṃ jñānaparaṃ svarūpaparaṃ vā kartavyam / naca brahmapadamādityādipadārtha iti ,pratūtipara evāyamitiparaḥśabdo yathā gauriti me gavayo 'bhavaditi /

tathāca ādityādayo brahmeti pratipattavyā ityartho bhavatītyāha--- #itiparatvādapi brahmaśabdasyeti# / śeṣamatirohitārtham //5 // //

#ādityādimatayaścāṅga upapatteḥ /
athavā niyamenodgīthādimataya ādityādiṣvadhyasyeranniti# /
satsvapi ādityādiṣu phalānutpādādutpattimataḥ karmaṇa eva phaladarśanātkarmaiva phalavat /
tathā cādityādimatibhiryadyudgīthādikarmāṇi viṣayīkriyeraṃstata ādityādidṛṣṭibhiḥ karmarūpāṇyabhibhūyeran //

evañca karmarūpeṣvasatkalpeṣu kutaḥ phalamutpadyeta / ādityadiṣu punarudgīthādidṛṣṭāvudgīthādibudyopāsyamānā ādityādayaḥ karmātmakaḥsantaḥ phalāya kalpiṣyanta iti / ata eva ca pṛthvyagnyorṛksāmaśabdaprayoga upapanno yataḥ pṛthvyāmṛgdṛṣṭiradhyastāgnau ca sāmadṛṣṭiḥ / sāmni punaragnidṛṣṭau ṛci ca pṛthvīdṛṣṭau viparītaṃ bhavet / tasmādapyetadeva yuktamityāha--- #tathācāyameveti# / upapattyantaramāha--- #apica lokeṣviti# / evaṃ khalvadhikaraṇanirdeśo viṣayatvapratipādanapara upapadyate yadi lokeṣu sāmadṛṣṭiradhyasyeta nālyatheti / pūrvādhikaraṇarāddhantopapattimatraivārthe brūte--- #prathamanirdiṣṭeṣu ceti# / siddhāntamatra prakramate--- #ādityādimataya eveti# / yadyudgīthādimataya ādityādiṣukṣipyeraṃstata ādityādīnāṃsvayamakāryatvādudgīthādimatestatra vaiyarthyaṃ prasajyeta / nahyādityādibhiḥ kiñcitkriyate yadvidyayā viryavattaraṃ bhavatītyādityamatīnāmupapadyate udgīthādiṣu saṃskārakatvenopayogaḥ / codayati--- #bhavatu karmasamṛddhiphaleṣvevamiti# / yatra hi karmaṇa- phalaṃ tatraivaṃ bhavatu yatra tu guṇātaphalaṃ tatra guṇasya siddhatvenākāryatvātkarotītyeva nāstītyatra vidyāyāḥ kva upayoga ityarthaḥ / pariharati--- #teṣvapīti# / na tāvadguṇaḥ siddhasvabhāvaḥ kāryāya phalāya paryāptaḥ, mā bhūtprakṛtakarmāniveśino yatkiñcitphalotpādaḥ, tasmātprakṛtāpūrvasaṃniveśinaḥ phalotpāda iti tasya kriyamāṇatvena vidyayā vīryavattaratvopapattiriti / #phalātmakatvāccādityādīnāmiti# / yadyapi brahmavikāratvenādityodgīthayoraviśeṣastathāpi phalātmakatvenādityādīnāmastyudgīthā dibhyo viśeṣa ityarthaḥ / dvitīyanirdeśādapyudgīthādīnāṃ prādhānyamityāha--- #api comitīti# / svayamevopāsanasya karmatvātphalavatvopapatteḥ / nanūktaṃ siddharūpairādityādibhiradhyastaiḥ sādhyabūtatvamabhibhūtaṅkarmaṇāmityata āha--- #ādityādibhāvenāpi ca dṛśyamānānāmiti# / bhavedetavaṃ yadyadyāsena kramarūpamabhibhūyeta / api tu māṇavaka ivāgnidṛṣṭiḥ kenacittīvratvādinā guṇena gauṇyanabhibhūtamāṇavakatvāttathehāpi / nahīyaṃ śuktikāyāṃ rajatadhīriva vahnidhīryena māṇavakattvamabhibhavet / kintu gauṇī / tatheyamapyudgīthādāvādityadṛṣṭirgauṇīti bhāvaḥ / #tadetasyāmṛcyadhyūḍhaṃsāmeti tviti# / anyathāpi lakṣaṇopapattau na ṛksāmetyadhyāsakalpanā pṛthvyagnayorityarthaḥ / akṣaranyāsālocanayā tu vaniparītamevetyāha--- #iyamevargiti# / 'lokeṣupañcavidhaṃ sāmopāsīta' iti dvitīyānirdeśātsāmnāmupasyatvamavagamyate / tatra yadi sāmadhīradhyasyeta tato na sāmānyupāsyeran api tu lokāḥ pṛthivyādayaḥ / tathā ca dvitīyārthaṃ parityajya tṛtīyārthaḥ parikalpayeta sāmneti / lokeṣviti saptamī dvitīyārtheṃ kathañcinnīyate / akāre gāvo vāsyantāṃ prāvāre kusumānītivat tenoktanyānurodhena saptamyāścobhayathāpyavaśyaṃ kalpanīyārthatvādvaraṃ yathāśrutadvitīyārthānurodhāya tṛtīyārthe saptamī vyākhyātavyā / lokapṛthvyādibuddhyā pañcavidhaṃ hiṅaraprastāvoṅkārodgīthapratihāropadravanidhanaprakāraṃ sāmopāsīteti nirṇīyate / nanu yatrobhayatrāpi dvitīyānirdeśo yathā khalvamumevādityaṃ saptavidhaṃ hiṅkāraprastāvoṅkārodgīthapratīhāropadravanidhanaprakāraṃ sāmopāsīteti, tatra ko vinigamanāyāṃ heturityata āha #---tatrāpīti# /

tatrāpi samastasya saptavidhasya sāmna upāsanamiti sāmna upāsyatvaśruteḥ sādhviti pañcavidhasya /
sādhutvaṃ cāsya dharmatvam /
tathāca śrutiḥ --'sādhukārī sādhurbhavati 'iti /
hiṅkārānuvādena pṛthivīdṛṣṭividhāne hiṅkāraḥ pṛthivīti prāpte viparītanirdeśaḥ pṛthivī hiṅkāraḥ //6 //

#āsīnaḥ saṃbhavāt# / karmāṅgasaṃmandhiṣu yatra hi tiṣṭhataḥ karma coditaḥ tatra tatsaṃbaddhopāsānāni tiṣṭhataiva kratavyā / yatra tvāsīnasya tatrapāsanāpyāsīnenaiveti / nāpi samyagdarśane vastutantratvātpramāṇatantratvāñca / pramāṇatantrā ca vastuvyavasthā pramāṇaṃ ca .....nāpekṣata iti tatrāpyaniyamaḥ(?) / yanmahatā prayatnena vinopāsitumaśakyaṃ yathā pratīkādi , yathā vā samyagdarśanamapi tatvamasyādi,tatraiṣā cintā / tatra codakaśāstrābhāvādaniyame prāpte yathā śakāyata ityupabhandhādāsīnasyaiva siddham / nanu yasyāmavasthāyāṃ dhyāyatirupacariyate prayujyate kimasau tadā tiṣṭhato na bhavati na bhavatītyāha / āsīnaścāvidyamānāyāso bhavatīti / atirohitārthamitarat //7 // //8 // //9 // //10 //

#yatraikāgratātatrāviśeṣāt# / same śucau śarkarāvahnivālukāvivarjita ityādivacanānniyame siddhe digdeśādiniyamamavācanikamapi prācīnapravaṇe vaiśvadevena yajetetivadvaidikārambhasāmānyātkvacitkaścitadāśaṅkate /

tamanugrahītumācāryaḥ suhṛdbhāvenaiva tadāha sma /
yatraikāgratā manastatraiva bhāvanaṃ prayojayat /
oviśeṣāt /
nahyatrāsti vaiśvadevādivadvacanaṃ viśeṣekaṃ tasmāditi //11 //

#ā prāyaṇāttatrāpi hi dṛṣṭam# / adhikaraṇaviṣayaṃ vivecayati -- #tatra yāni tāvaditi# / avidyamānaniyojyā yā brahmātmapratipattistasyāḥ / śāstraṃ hi niyojyasya kāryarūpaniyegasaṃbandhamavabodhayati tasyaiva karmaṇyaiśvaryalakṣaṇamadhikāraṃ taccaitadubhayamatīndriyatvādbhavati śāstralakṣaṇaṃ pramāṇāntarāprāpye śāstrasyārthavattvādbrahmatvapratītestu jīvanmuktena dṛṣṭatvānnāstīha tirohitamiva kiñcaneti kimatra śāstraṃ kariṣyati / nanvevamapyabhyudayaphalānyupāsanāni tatra niyoganiyojyalakṣaṇasya ca kramaṇi svāmitālakṣaṇasya ca saṃbandhasyātīndritvāttatra sakṛtkāraṇādeva śāstrārthasamāptauprāptāyāmupāsanapadavedanīyāvṛttimātrameva kṛtavata uparaṃmaḥ prāptastāvataiva kṛtaśāstrārthatvāditi prāpte 'bhidhīyate--savijñāno bhavatītyādiśruteryatra svargādiphalānāmapi karmaṇāṃ prāyaṇakāle svargādivijñānāpekṣakatvaṃ tatra kaiva kathātīndriyaphalānāmupāsanānām / tāni khalu āprāyaṇaṃ tattadupāsyagocarabuddhipravāhavāhitayā dṛṣṭenaiva rūpeṇa prāyaṇasamaye tadbuddiṃ bhāvayiṣyanti / kimatra phalavatprāyaṇasamaye buddhyākṣepeṇa nahi dṛṣṭe saṃbhavatyadṛṣṭakalpanā yuktā / tasmādāprāyaṇaṃ pravṛttā vṛttiriti /

tadidamuktam-- #pratyayāstveta iti# /
tathā ca śrutiḥ sarvādīndriyaviṣaya--'sa yathākraturasmāllokāt praiti tāvatkraturhāmuṃ lokaṃ pretyabhisaṃbhavati' iti /
kratuḥ saṃkalpaviśeṣaḥ /
smṛtayaścodāhṛtā iti //12 //

#tadadhigama uttarapūrvārdhayoraśleṣavināśau tadvyapadeśāt# / gatastṛtīyaśeṣaḥ sādhanagocaro vicāraḥ / idānīmetadadhyāyagataphalaviṣayā cintā pratanyate / tatra tāvatprathamamidaṃ vicāryate kiṃ brahmādhigame brahmajñāne sati brahmajñānaphalānmokṣādviparītaphalaṃ duritaṃ bandhanaphalaṃ kṣīyate na kṣīyata iti saṃśayaḥ / kiṃ tāvatprāptaṃ , śāstreṇa hi phalāya yadvihitaṃ pratiṣiddhaṃ cānarthaparihārāyāśvamedhādi brahmahatyādi cāpūrvāvāntaravyāpāraṃ kiṃ tadapūrvamuparate 'pi karmaṇyatra sukhadukhopabhogātprāṅgāvirantumarhati / sa hi tasya vināśahetusdabhāve kathaṃ vinaśyediti / tyākasmikatvaprasaṅgāt śāstravyākopācceti / adattaphalaṃ cetkarmāpūrvaṃ vinaśyati karmaṇa eva phalaprasavasāmarthyabodhakaśāstramapramāṇaṃ bhavet / naca prāyaścittamiva brahmajñānamadattaphalānyapi karmapūrvāṇi kṣiṇotīti sāmpratam / prāyaścittānāmapi tadaprakṣayahetutvāt tadvidhānasya cainasvinarādhikāriprāptimātreṇopapattāvupāttaduritanibarhaṇaphalākṣepakatvāyogāt / ata eva smaranti nābhuktaṃ kṣīyate karmeti / yadi punarapekṣitopāyatātmā prāyaścittavidhirna niyojyaviśeṣapratilambhamātreṇa nirvṛṇotītyapekṣitakāṅkṣāyāṃ doṣasaṃyogena śravaṇāttannibarhaṇaphalaḥ kalpeta / tathāpi brahmajñānasya tatsaṃyogenāśravaṇannaduparitanibarhaṇasāmarthye pramāṇamasti mokṣavāt / tasyāpi svargādiphalavaddeśakālanimittāpekṣayopapatteḥ / śāstraprāmāṇyātsaṃbhaviṣyatyasāvavasthā yasyāmupabhogena samastakarmakṣaye brahmajñānaṃ mokṣaṃ prasoṣyati / yogādhdyairva vā divi bhuvyantarīkṣe bahūni śarīrendriyāṇi nirmāya phalānayupabhujyarddhena yogasāmarthyena yogī karmāṇi kṣapayitvā mokṣī saṃpatsyate / sthite caitasminnarthe nyāyabalādyathā puṣkarapalāśa ityādivyapadeśo brahmavidyāstutimātraparatayā vyākhyeya iti prāpta ucyate--vyākhyāyetaivaṃ vyapadeśo yadi karmavirodhaḥ syānna tvayamasti / śāstraṃ hi phalotpādanasāmarthyamātraṃ karmaṇāmavagamayati na tu kutaścidāgantukānnimittataḥ prāyaścittādestadapratibandhamapi / tasya tatraudāsīnyāt / yadi śāstrabodhitaphalaprasavasāmarthyamapratibaddhamāgantukena kenacit karmaṇā tatastatphalaṃ prasūta evāti na śāstravyāghātaḥ / nābhuktaṃ karma kṣīyataiti ca smaraṇapratibaddhasāmarthyakarmābhiprāyaṃ / doṣakṣayoddheśena cāparavidyānāmasti prāyaścittavadvidhānamaiśvaryabhalānāmapyubhayasaṃyogāviśeṣāt / yatrāpi nirguṇāyāṃ paravidyāyāṃ doṣoddheśo nāsti tatrāpi tatsvabhāvālocanādeva tatprakṣayaprasavasāmarthyamavasīyate / nahi tatvamasivākyārthaparibhāvanābhuvā prasaṃkhyānena nirmṛṣṭanikhilakartṛbhokktṛtvādivibhramo jīvaḥ phalopabhogona yujyate / nahi rajjavāṃ bhujaṅkasamāropanibandhanā bhayakampādayaḥ sati rajjutatvasākṣātkāre prabhavanti, kintu saṃskāraśeṣātkiñcitkālamanuvṛttā api nivartanta eva / amumevārthamanuvadanto yathā puṣkarapalāśa ityādayo vyapadeśāḥ samavetārthāḥ santo na stutimātratayā kathañcidvyākhyānamarhanti / nanūktaṃ saṃbhaviṣyanti sāvasthā jīvātmano yasyāṃ paryāyeṇopabhogādvā yogarddheḥ prabhāvato yugapannaikavidhakāyanirmāṇenāparyāyeṇopabhogādvā jantuḥ karmāṇi kṣapayitvā mokṣī saṃpatsyata ityata āha--- #evameva ca mokṣa upapadyata iti# / anādikālapravṛttā hi karmāśayā aniyatakālavipākāḥ kramavatā tāvadbhogena kṣetumaśakyāḥ / bhuñjānaḥ khalvayamaparānapi saṃcinoti karmāśayāniti / nāpyaparyāyamupabhogenāsaktaḥ karmāntarāṇyasaṃcinvānaḥ kṣeṣyatīti sāmpratam / kalpaśatāni kramakālabhogyānāṃ samprati bhoktusāmarthyāt / dīrghakālaphalāni ca karmāṇi kathamekapade kṣeṣyanti / tasasmānnānyathā mokṣasaṃbhavaḥ / nanu satsvapi karmāśayāntareṣusukhadukhaphaleṣu mokṣaphalāt karmaṇaḥ samudācarato brahmabhāvamanubhūyātha labdhavipākānāṃ karmāntarāṇāṃ phalāni bhokṣyanta ityāha-- #naca deśakālanimittāpekṣā iti# / nahi kāryaḥ sanmokṣo mokṣo bhavitumarhati brahmabhāvo hi saḥ / naca brahma kriyate niyatvādityarthaḥ / parokṣatvānupatteśca jñānaphalasya / jñānaphalaṃ khalu mokṣo 'bhyupeyate / jñānasya cānantarabhāvinījñeyābhivyaktiḥ phalaṃ, saivāvidyocchedamādadhatī brahmasvabhāvasvarūpāvasthānalakṣaṇāya mokṣāya kalpate /

evaṃ hi dṛṣṭārthatā jñānasya syāt /
apūrvādhānaparamparayā jñānasya mokṣaphale kalpyamāne jñānasya parokṣaphalatvamadṛṣṭārthatvaṃ bhavet /
naca dṛṣṭe saṃbhavatyadṛṣṭakalpanā yuktetyarthaḥ /
tasmādbrahmādhigame brahmajñānesatyadvaitasiddhau duritakṣaya iti siddham //13 //

#itarasyāpyevamasaṃśleṣaḥ pāte tu# / adharmasya svābhāvikatvena rāgādinibandhanatvena śāstrīyeṇa brahmajñānena pratibandho yuktaḥ / dharmajñānayostu śāstrīyatvena, jyotiṣṭomadarśapaurṇamāsavirodhānnocchedyocchettṛbhāvo yujyate / pāpnamanaśca viśeṣato brahmajñānocchedyatvaśruterdharmasyana taducchedyatvam / viśeṣavidhānasya śeṣapratiṣedhanāntarīyakatvena lokataḥ siddheḥ / yathā devadatto dakṣiṇenākṣṇā paśyatītyukte na vāmena paśyatīti gamyate / ubhe hyevaiṣa ete taratīti ca yathāsaṃbhavaṃ, brahmajñānena duṣkṛtaṃ bhogena sukṛtamiti / 'kṣīyante cāsya karmaṇi' iti ca sāmānyavacanaṃ 'sarve pāpmānaḥ' iti viśeṣaśravaṇātpāpakarmāṇīti viśeṣe upasaṃharaṇīyam / tasmādbrahmajñānādduṣkṛtasyaiva kṣayo na sukṛtasyeti prāpte pūrvādhikaraṇarāddhānto 'tidiśyate / no khalu brahmavidyā kenacidadṛṣṭena dvāreṇa duṣkṛtamapanayatyapi tu dṛṣṭenaiva bhoktṛbhoktavyabhogādipravilayadvāreṇa taccaitattulyaṃ sukṛtepīti kathametadapi nocchindyāt / evaṃ ca satina śāstrīyatvasāmyamātramavirodhaheturanahi pratyakṣatvasāmānyamātrādavirodho jalānalādīnāṃ / naca sukṛtaśāstramanarthakamabrahmavidaṃ prati tadvidherarthavatvāt / evamavasthite ca pāpmaśrutyā puṇyamapi grahītavyam / brahmajñānamapekṣya puṇyasya nikṛṣṭaphalatvāttatphalaṃ hi kṣayātiśayāt /

nahyevaṃ mokṣo niratiśayatvānnityatvācca /
dṛṣṭaprayogaścāyaṃ pāpmaśabdo vede puṇyapāpayoḥ /
tadyathā puṇyapāpe anukramya sarve pāpmāno 'to nivartaneta ityatra /
tasmādaviśeṣeṇa puṇyapāpayoraśleṣavināśāviti siddham //14 //

#anārabdhakārya eva tu pūrve tadavadheḥ# / yadyadvaitajñānasvabhāvālocanayottarapūrvasukṛtaduṣkṛtayoraśleṣavināśau hanta ārabdhānārabdhakāryayoścāviśeṣeṇaiva vināśaḥ syāt / kartṛkarmādipravilayasyobhayatrāviśeṣāt / tannibandhanatvācca vināśasya / naca saṃskāraśeṣātkulālacakrabhramaṇavadanuvṛttiḥ / vastunaḥ khalvanuvṛttiḥ / māyaivādinaśca puṇyapāpayoścamāyāmātravinirmitatvena māyānivṛttau na puṇyāpuṇye na tatasaṃskāro vastusantīti kasyānuvṛttiḥ / naca rajjau sarpādivibramajanitā bhayakamapādayo nivṛtte 'pi vibhrame yathānuvartante tathehāpīti yuktam / tatrāpi sarpāsatve 'pi tajjānasya satve tajjanitabhayakampādīnāṃ tatsaskārāṇāṃ ca vastusattvena nivṛtte 'pi vibhrame 'nivṛtteḥ / atra tu māyā na tajjaḥ saṃskāro na tadgocara iti tucchatvātkimanuvarteta / na saṃskāraśeṣo na karmetyaviśeṣeṇārabdhakāryāṇāmanārabdhakāryāṇāṃ ca nivṛttiḥ / naca tasya tāvadeva ciraṃ yāvanna vimokṣye 'tha saṃmapatya iti śruterdehāpratīkṣārabdhakāryāṇāṃ yuktā. nahyeṣā śrutiravadhibhedavidhāyinyapi tu kṣipratāparā / yathā loka etāvanme ciraṃ yatsanāto bhuñjānaśceti / nahi tatra snānabhojane avadhitvena vidhīyate kitu kṣapīyastā pratipādyate. ubhayavidhāne hi vākyaṃ bhidyetāvadhibhedaḥ ciratāceti prāpte 'bhidhīyate--yadyapyadvaitabrahmatatvasākṣātkāro 'nādyavidyapadarśitapruñcamātravirodh itayā tanmadhyapatitasakalakarmaviredhī / tathāpyanārabdhavipākaṃ karmajātaṃ drāgityeva samucchinatti na tvārabdhavipākaṃ saṃpāditajātyāyurvitatapūrvāparībhītasukhaduḥkhopabhogapravāhaṃ karmajātam / taddhi samudācaradvṛttitayetarebhyaḥprasuptavṛttibhyo balavat / anyathā devarṣīṇāṃ hiraṇyagarbhamanūddālakaprabhṛtīnāṃvigalitanikhilakleśajālāvaramatayā paritaḥ pradyotamānabuddhisatvānāṃ na jyogjīvitā bhavet / śrūyate caiṣāṃ śrutismṛtītihāsapurāṇeṣu tatvajñatā ca mahākalpakalpamanvantarādijīvitā ca / na caite mahadhiyo na tadīyasamastaphalopabhogapratīkṣā satyapi tatvasākṣātkāre / tāvadeva ciramiti na ciratā vidhīyate. api tu śrutyantarasiddhāṃ ciratāmanūdya dehapātāvadhimātravidhānaṃ tadetadabhisaṃdhāyaucityamātratayāha bhagavān bhāṣyākāraḥ--- #na tāvadanāśrityārabdhakāryaṃ karmāśayamiti# / na cedaṃ na jātu dṛṣṭaṃ yadviredhisamavāye viroddhyantaramanuvartata ityāha--- #akartrātmabodho 'pīti# / yadā loke 'pi virodhinoḥ kiñcitkālaṃ sahānuvṛttirupalabdhā tadehagamabalāddīrghakālamapi bhavatīti na śakyā nivārayitum / pramāṇasiddhasya niyogaparyanuyogānupapatteḥ / tadevaṃ madhyasthanapratipādya ye bhāṣyakāramāptaṃ manyate tān pratyāha--- #apica naivātra vivaditavyamiti# / sthitaprajñaśca na sādhakastasyottarottaradhyānotkarṣeṇa pūrvapratyayānavasthitatvāt / niratiśayastu sthitaprajñaḥ / sa ca siddha eva / naca jñānakāryā bhayakampādayaḥ,jñānamātrādanutpādāt /

sarpāvacchedohi tasya bhayakampādihetuḥ / sa cāsanna nirvacanīya iti kuto vastusataḥ karyotpādaḥ /

naca kāryamamapi bhayakampādi vastusat /
tasyāpi vicārāsahatvenānirvācyatvāt /
anirvācyāccānirvācyotpattau nānupapattiḥ /
yādṛśo hi yakṣastādṛśo baliriti sarvamavadātam //15 //

#agnihotrādi tu tatkāryāyaiva taddarśanāt# / yadi puṇyasyāpyaśleṣavināśau hanta nityamapyagnihotrādi na kartavyaṃ yogamārūrukṣuṇā / tasyāpītarapuṇyavadvidyayā vināśāt / 'prakṣālanāddhi paṅkasya dūrādasparśanaṃ vara'miti nyāyāt / naca vividiṣanti yajñena dāneneti mokṣalakṣaṇaikakāryatayā vidyākarmaṇoravirodhaḥ / sahāsaṃbhavenaikakāryatvāsaṃbhavāt / nahyetamātmānaṃ viduṣo vigalitākhilakartṛtvādiprapañcavibhramasya pūrvottare nitye kriyājanye puṇye saṃbhavataḥ / tasmādvividiṣanti yajñeneti vartamānāpadeśo brahmajñānasya yajñādīnāṃ vā stutimātraṃ na tu mokṣamāṇasya muktisādhanaṃ yajñādividhiriti prāpta ucyate / --satyaṃ na vidyayaikakāryatvaṃ karmaṇāṃ parasparavirodhena sahāsaṃbhavāt / vidyotpādakatayā tu karmaṇāmārādupakārakāṇāmastu mokṣopayogaḥ / naca karmaṇāṃ vidyayā virudhyamānānāṃ na vidyākāraṇatvaṃ, svakāraṇavirodhināṃ kāryāṇāṃ bahulamupalabdheḥ / tathāca vidyālakṣaṇakāryopāyatayā kāryavināśyānāmapi karmaṇāmupādānamarthavat / tadabhāve tatkāryasyānutpādena mokṣasyāsaṃbhavāt /

evañca vividiṣanti yajñeneti yajñasādhanatvaṃ vidyāya apūrvamarthaṃ prāpayataḥ pañcamalakārasya nātyantaparokṣavṛttitayā jñānastutyarthatayā kathañcidvyākhyānaṃ bhaviṣyati /
tadanenābhisamadhinoktaṃ -- #jñānasyeva hi prāpakaṃ satkarama praṇaḍyā mokṣakāraṇamityupacaryate# /
yata eva na vidyodayasamaye karmāsti nāpi parastādapi tu prāgeva vidyāyāḥ, ata eva cātikrāntaviṣayametatkāryaikatvābhidhānam /
etadeva sphorayati-- #nahi brahmavida iti# //16 //

sūtrāntaramavatārayituṃ pṛcchati-- #kiṃviṣayaṃ punaridamiti# /
asyottaraṃ sūtram #---ato 'nyāpi hyekeṣāmubhayoḥ# /
kāmyakarmaviṣayamaśle,vināśavacanaṃ śākhāntarīyavacanaṃ ca tasya putrā dāyamupayantīti //17 //

#yadeva vidyayeti hi# /

asti vidyāsaṃyuktaṃ yajñādi ya evaṃ vidvānyajetetyādikam / asti ca kevalam / tatra yathā brāhmaṇāya hiraṇyaṃ dadyādiyukte viduṣe brāhmaṇāya dadyātra brāhmaṇabruvāya mūkhāyeti viśeṣapratilambhaḥ tatkasya hetostasyātiśayavatvāt /

evaṃ vidyārahitādyajñādervidyāsahitamatiśayavaditi tasyaiva paravidyāsādhanatvamupāttaduritakṣayadvārā netasya /
tasmādvividiṣanti yajñenetyaviśeṣaśrutamapi vidyāsahite yajñādāvupasaṃhartavyamiti prāpte 'bhidhīyate--yadeva vidyayā karāti tadevāsya vīryavattaramiti tarabarthaśrutervidyārahitasya vīryavattāmātramavagamyate /
naca sarvathākiñcitkarasya tadupapadyate /
tasmādastyasyāpi kayāpi mātrayā paravidyotpādopayoga iti vidyārahitamapi yajñādi paravidyārthinānuṣṭheyamiti siddham //18 //

#bhogena tvitare kṣapayitvā saṃpadyate# /
anārabdhakārya ityasya nañaḥ phalaṃ bhogena nivṛttiṃ darśayatyanena sūtreṇa /
asya tūpapādanaṃ purastādapakṛṣya kṛtamiti neha kriyate punaruktibhayāt //19 //

iti śrīvācaspatimiśraviracite śārīrakabhagavatpādabhāṣyavibhāge bhāmatyāṃ caturthasyādhyāyasya prathamaḥ pādaḥ samāptaḥ //

#caturthe 'dhyāye dvitīyaḥ pādaḥ# /

#vāṅmanasi darśanācchabdācca# / athāsmin phalavicāralakṣaṇe vāṅmanasi saṃpadyata ityādivicāro 'saṃgata ityata āha-- #athāparāsu vidyāsu phalaprāptaya iti# / aparavidyāphalaprāptyarthadevayānamārgārthatvādutkrāntestadgato vicāraḥ pāramparyeṇa bhavati phalavicāra iti nāsaṃgata ityarthaḥ / nanvayamutkrāntikramo viduṣo nopapadyate 'na tasya prāṇā utkrāmantyatraiva samavanīyante' iti śravaṇāttatkathamasya vidyādhikāra ityata āha-- #samānā hi vidvadaviduṣoriti# / viṣayamāha-- #astīti# / vimṛśati-- #kimiheti# / viśayaḥ saṃśayaḥ / pūrvapakṣamāha-- #tatra vāgeveti# / śratilakṣaṇāviśaye saṃśaye / siddhāntasūtraṃ pūrayitvā paṭhati-- #vāgvṛttirmanasi saṃpadyate iti# / vṛttyadhyāhāraprayojanaṃ praśnapūrvakamāha #kathamiti# / uttarādhikaraṇaparyālocanenaivaṃ pūritamityarthaḥ / tattvasya dharmiṇo vācaḥ pralayavivakṣāyāṃ tviha sarvatraiva paratreha cāvibhāgasāmyātkiṃ paratraiva viṃśiṣyādavibhāga iti na tvatrāpi / tasmādihāvibhāgenāviṃśiṣato 'tra vṛttyupasaṃhāramātravivakṣā sūtrakārasyeti gamyate / siddhāntahetuṃ praśnapūrvakamāha-- #kasmāditi# / satyāmeva manovṛttau vāgvṛtterupasaṃhāradarśanāt / vācastūpasaṃhāramadṛṣṭaṃ nāgamo 'pi gamayitumarhati / āgamaprabhavayuktivirodhāśca / āgamo hi dṛṣṭānusārataḥ prakṛtau vikārāṇāṃ layamāha /

na ca vācaḥ prakṛtirmano yenāsminniyaṃ līyate /
tasmātvṛttivṛttimatorabhedavivakṣayā vākpadaṃ tadvṛttau vyākhyeyam /
saṃbhavati ca vāgvṛttervāgaprakṛtāvapi manasi layaḥ /
tathā tatra tatra darśanādityāha-- #vṛttyudbhavābhibhavāviti //1 //

ata eva ca sarvāṇyanu# /
yata eva prakṛtivikārabhāvābhāvanmanasi na svarūpalayo vāco 'pi tu vṛttilayaḥ, ata eva ca sarveṣāṃ cakṣurādīnāmidriyāṇāṃ satyeva savṛttike manasi vṛtteranugatirlayo na svarūpalayaḥ /
vācastu pṛthak grahaṇaṃ pūrvasūtre udāharaṇāpekṣaṃ na tu tadeveha vivakṣitamityarthaḥ //2 //

#tanmanaḥ prāṇa uttarāt# / yadi svaprakṛtau vikārasya layastato manaḥ prāṇe saṃpadyate ityatra manaḥsvarūpasyaiva prāṇe saṃpattyā bhavitavyam / tathā hi manaḥ iti nopacārato vyākhyānaṃ bhaviṣyati / saṃbhavati hi prakṛtivikārabhāvaḥ prāṇamanasoḥ / annamayaṃ hi somya mana ityannātmatāmāha manasaḥ śrutirāpomayaḥ prāṇa iti ca prāṇasyābātmatām / prakṛtivikārayostādātmyāt / tathā ca prāṇo manasaḥ prakṛtiriti manaso vṛttimataḥ prāṇe laya iti prāpte 'bhidhīyate-- satyam, āpo 'nnamasṛjanta iti śruterabannayoḥ prakṛtivikārabhāvo 'vagamyate /

na tu tadvikārayoḥ prāṇamanasoḥ /
khayoniprāṇāḍikayā tu mitho vikārayoḥ prakṛtivikārabhāvābhyupagame saṃkarādatiprasaṅgaḥ syāt /
tasmādyo yasya sākṣādvikārastasya tatra laya ityannasyāpsu layo na tvabvikāre prāṇe 'nnavikārasya manasaḥ /
tathā cātrāpi manovṛttervṛttimati prāṇe layo na tu vṛttimato manasa iti siddham //3 //

#so 'dhyakṣe tadupagamādibhyaḥ# / prāṇastejasīti tejaḥśabdasya bhūtaviśeṣavacanatvādvijñānātmani cāprasiddheḥ prāṇasya jīvātmanyupagamānugamāvasthānaśrutīnāṃ ca tejoddhāreṇāpyupapatteḥ / tejasi samāpannavṛttiḥ khalu prāṇaḥ / tejastu jīvātmani samāpannavṛtti / tadvārā jīvātmasamāpannavṛttiḥ prāṇa ityupapadyate / tasmāttejasyeva prāṇavṛttipravilaya iti prāpte 'bhidhīyate--- sa prakṛtaḥprāṇo 'dhyakṣe vijñānātmanyavatiṣṭhate tattantravṛttirbhavati / kutaḥ-- upagamānugamāvasthānebhyo hetubhyaḥ / tatropagamaśrutimāha-- #evamevemamātmānamiti# /

anugamanaśrutimāha-- #tamutkrāmantamiti# / avasthānaśrutimāha- #savijñāno bhavatīti ceti# / vijñāyate 'neneti vijñānaṃ pañcavṛttiprāṇasahita indriyagrāmastena sahāvatiṣṭhata iti savijñānaḥ / codayati-- #nanu prāmastejasīti śrūyata iti# / adhikāvāpo 'śabdārthavyākhyānam / pariharati-- #naiṣa doṣa iti# / yadyapi prāṇastejasītyatastejasi prāṇavṛttilayaḥ pratīyate, tathāpi sarvaśākhāpratyayatvena vidyānāṃ śrutyantarālocanayā vijñānātmani layo 'vagamyate / na ca tejasastatrāpi laya iti sāmpratam / tasyānilākāśakrameṇa paramātmani tatvalayāvagamāt / tasmāttejograhaṇenopalakṣyate tejaḥ sahacaritadehabījabhūtapañcabhūtasūkṣmaparicārādhyakṣo jīvātmā tasmin prāṇavṛttirapyetīti / codayati-- #nanu ceyaṃ śrutiriti# /

tejaḥsahacaritāni bhūtānyupalakṣyantāṃ tejaḥśabdenādhyakṣe tu kimāyātaṃ tasya tadasāhacaryādityarthaḥ /
pariharati-- #so 'dhyakṣa ityadhyakṣasyāpīti# /
yadā hyayaṃ prāṇo 'ntarāle 'dhyakṣaṃ prāpyādhyasaṃparkavaśādeva tejaḥprabhṛtīni bhūtasūkṣmāṇi prāpnoti tadopapadyate prāṇastesīti /
atraiva dṛṣṭāntamāha--- #yo 'pi srughnāditi# //4 //

sūtrāntaramavatārayituṃ pṛcchati-- #kathaṃ tejaḥsahacariteṣviti / naikasmindarśayato hi# / atra bhāṣyakāro 'numānadarśanamāha-- #kāryasya śarīrasyeti# / sthūlaśarīrānurūpamanumeyaṃ sūkṣmamapi śarīraṃ pañcātmakamityarthaḥ / darśayata iti sūtrāvayavaṃ vyācaṣṭe-- #darśayataścaitamarthamiti# / praśnaprativacanābhiprāyaṃ dvivacanaṃ śrutismṛtyabhiprāyaṃ vā / aṇvyo mātrāḥ sūkṣmā daśārdhānāṃ pañcabhūtānāmiti / śrutyantaravirodhaṃ codayati-- #nanu copasaṃhṛteṣu vāgādiṣviti# / karmāśrayateti pratīyate na bhūtāśrayatetyarthaḥ /

pariharati-- #atrocyata iti# /
grahā indriyāṇi atigrahāstadviṣayāḥ /
karmaṇāṃ prayojakatvenāśrayatvaṃ bhūtānāṃ tūpādānatvenetyavirodhaḥ /
praśaṃsāśabdo 'pi karmaṇāṃ prayojakatayā prakṛṣṭamāśrayatvaṃ brūte sati nikṛṣṭa āśrayāntare tadupapatterityāha-- #praśaṃsāśabdādapi tatreti //6 //

samānā cāsṛtyupakramādamṛtatvaṃ cānupoṣya# / atrābhṛtatvaprāptiśruteḥ paravidyāvantaṃ pratyetaditi manvānasya pūrvaḥ pakṣaḥ / #viśayānānāṃ#saṃdihānānāṃ puṃsām / codayati-- #nanu vidyāprakaraṇa iti# / pariharati-- #na svāpādivaditi# / paravidyayaivāmṛtatvaprāptyavasthāmākhyātuṃ tatsadharmāśca tadvidharmāścānyā apyavasthāstadanuguṇatayākhyāyante / sādharmyavaidharmyābhyāṃ hi sphuṭataraḥ pratipipādayiṣite vastuni pratyayo bhavatīti / na tu viduṣaḥ sakāśādviśeṣavanto 'vidvāṃso vidhīyante yena vidyāprakaraṇavyākhyāto bhavedapi tu vidyāṃ pratipādayituṃ lokasiddhānāṃ tadanuguṇatayā teṣāmanuvāda iti / evaṃ prāpte 'bhidhīyate--- #samānā caiṣotkrāntirvāṅmanasītyādyā vidvadaviduṣoḥ# / kutaḥ-- #āsṛtyupakṛmāt# / sṛtiḥ saraṇaṃ devayānena pathā kāryabrahmalokaprāptirāsṛterākāryabrahmalokaprāpteḥ / ayaṃ vidyopakrama ārambhaḥ prayatna iti yāvat / tasmādetaduktaṃ bhavati-- neyaṃ parā vidyā yato nāḍīdvāramāśrayate /

api tvaparavidyeyam /
na cāsyāmātyantikaḥ kleśapradāho yato na tatrotkrāntirbhavet /
tasmādaparavidyāsāmarthyādāpekṣikabhābhūtasaṃplavasthānamamṛtatvaṃ prepsate puruṣārthāya saṃbhavatyeṣa utkrāntibhedavān sṛtyupakramopadeśaḥ /
upapūrvāduṣa dāha ityasmādupoṣyeti prayogaḥ //7 //

#tadāpīteḥ saṃsāravyapadeśāt# / siddhāṃ kṛtvā bījabhāvāvaśeṣaṃ paramātmasaṃpattiṃ vidvadaviduṣorutkrāntiḥ samarthitā / saiva saṃprati cintyate / kimātmani tejaḥprabhṛtīnāṃ bhūtasūkṣmāṇāṃ tatvapravilaya eva saṃpattirāhosvidbījabhāvāvaśeṣeti / yadi pūrvaḥ pakṣaḥ,

notkrāntiḥ /

athottaraḥ tataḥ seti /
tatrāprakṛtau na vikāratatvapravilayo yathā manasi na vāgādīnām /
sarvasya ca janimataḥ prakṛtiḥ parā devateti tattvapralaya evātyantikaḥ syāttejaḥprabhṛtīnāmiti prāpte 'bhidhīyate-- 'yonimanye prapadyante śarīratvāya dehinaḥ /
sthāṇumanye 'nusaṃyanti yathākarma yathāśrutam //

' ityavidyāvataḥ saṃsāramupadiśati śrutiḥ seyamātyantike tattvalaye nopapadyate / na ca prāyaṇasyaivaiṣa mahimā vidvāsamavidvāṃsaṃ vā pratīti sāṃpratamityāha-- #anyathā hi sarvaḥ prāyaṇasamaya eveti# /

vidhiśāstraṃ jyotiṣṭomādiviṣayamanarthakaṃ prāyaṇādevātyantikapralaye punarbhavābhāvāt /
mokṣaśāstraṃ cāprayatnalabhyātprāyaṇādeva jantumātrasya mekṣaprāpteḥ /
na kevalaṃ śāstrānarthakyamayuktaśca prāyaṇamātrānmokṣa ityāha-- #mithyājñāneti# /
nāsati nidānapraśame praśamastadvato yujyata ityarthaḥ //8 //

athetarabhūtasahitaṃ tejo jīvasyāśrayabhūtamutkrāntamaddehāddehāntaraṃ vā saṃcaratkasmādasmābhirna nirīkṣyate / taddhi mahattvādvānekadravyatvādvā rūpavadupalabdavyam / kasmānna mūrtāntaraiḥ pratibadhyata iti śaṅkāmapākartumidaṃ sūtram-- #sūkṣmaṃ pramāṇataśca tathopalabdheḥ# / cakāre bhinnakramaḥ / na kevalamāpītestadavatiṣṭhate / tacca sūkṣmaṃ svarūpataḥ parimāṇataśca svarūpameva hi tasya tādṛśamadṛśyam / yathā cākṣuṣasya tejaso mahato 'pi adṛṣṭavaśādanudbhūtarūpasparśaṃ hi tat / parimāṇataḥ saukṣmyaṃ yato nopalabhyate yathā trasareṇavo jālasūryamarīcibhyo 'nyatra pramāṇatastathopalabdhiriti vyācaṣṭe-- #tathāhi nāḍīniṣkramaṇa iti# / ādigrahaṇena cakṣuṣṭo vā mūrdho vā anyebhyo vā śarīradeśebhya iti saṃgṛhītam /

apratighāte hetumāha-- #svacchatvācceti# /
etadapi hi sūkṣmatvenaiva saṃgṛhītam /
yathā hi kācābhrapaṭalaṃ svacchasvabhāvasya na tejasaḥ pratidhātam /
evaṃ sarvameva vastujātamasyeti //9 //

#nopamardenātaḥ# /
ata eva ca svacchatālakṣaṇātsaukṣmyādasaktatvāparanāmnaḥ //10 //

#asyaiva copapattereṣa ūṣmā# /
upapattiḥ prāptiḥ /
etaduktaṃ bhavati-- dṛṣṭaśrutābhyāmūṣmaṇo 'nvayavyatirekābhyāmasti sthūlāddehādatiriktaṃ kiñciccadāmātsūkṣmaṃ śarīramiti //11 //

#pratiṣedhāditi cenna śārīrāt# / adhikaraṇatātparyamāha-- #amṛtatvaṃ cīnupoṣyetyato viśeṣaṇāditi# / viṣayamāha-- #athākāmayamāna iti# / siddhāntimatamāśaṅkya tannirākaraṇena pūrvapakṣī svamatamavasthāpayati-- #ataḥ paravidyāviṣayātpratiṣedhāditi# / yadi hi prāṇopalakṣitasya sūkṣmaśarīrasya jīvātmanaḥ sthūlaśarīrādutkrāntiṃ pratiṣedhecchrutiḥ tata etadupapadyate /

na tvetadasti /
na tasmātprāṇa utkrāmantīti hi tadā sarvanāmnā pradhānāvamarśinābhyudayaniḥ śreyasādhikṛto dehi pradhānaṃ parāmṛśyate /
tathā ca tasmāddehino na prāṇaḥ sūkṣmaṃ śarīramutkrāmantyapi tu tatsahitaḥ kṣetrajña evotkrāmatīti gamyate /
sa punaratikramya brahmanāḍya saṃsāramaṇḍalaṃ hiraṇyagarbhaparyantaṃ saliṅgo jīvaḥ parasminbrahmaṇi līyate tasmātparāmapi devatāṃ viduṣa utkrāntirata eva mārgaśrutayaḥ, smṛtiśca mumukṣoḥ śukasyādityamaṇḍalaprasthānaṃ darśayatīti prāptam //12 //

evaṃ prāpte pratyucyate-- #spaṣṭo hyekeṣām# / nāyaṃ dehyapādānasya pratiṣedhaḥ / api tu dehāpādānasya / tathā hi -- ārtabhāgapraśnottare hyekasminpakṣe saṃsāriṇa eva jīvātmano 'nutkrāntiṃ parigṛhya na tarhyeṣa bhṛtaḥ prāṇānāmanutkrānteriti svayamāśaṅkya prāṇānāṃ pravilayaṃ pratijñāya tatsiddhyarthamutkrāntyavadherucchvayanādhmāne bruvanyasyocchvayanādhmāne tasya tadavadhitvamāha / śarīrasya ca te itiśarīrameva tadapādānaṃ gamyate / nanvevamapyastvaviduṣaḥ saṃsāriṇo viduṣastu kimāyātamityata āha-- #tatsāmānyāditi# / nanu tadā sarvanāmnā pradhānatayā dehi parāmṛṣṭaḥ tatkathamatra dehāvagatirityata āha-- #tatsāmānyaditi# / nanu tadā sarvanāmnā pradhānatayā dehī parāmṛṣṭaḥ tatkathamatra dehāvagatirityata āha-- #abhedopacāreṇa# / dehadehinordehiparāmarśinā sarvanāmnā deha eva parāmṛṣṭa iti pañcamīpāṭhe vyākhyeyam / ṣaṣṭhīpāṭhe tu nopacāra ityāha-- #yeṣāṃ tu ṣaṣṭhīti# / api ca prāptipūrvaḥ pratiṣedho bhavati nāprāpte / aviduṣo hi dehādutkrāmaṇaṃ dṛṣṭamiti viduṣo 'pi tatsāmānyāddehādutkramaṇe prāpte pratiṣedha upapadyate na tu prāṇānāṃ jīvāvadhikaṃ kvacidutkramaṇaṃ dṛṣṭaṃ yena tanniṣidhyate / apicādvaitaparibhāvanābhuvā prasaṃkhyānena nirmṛṣṭanikhilaprapañcāvabhāsajātasya gantavyābhāvādeva nāsti gatirityāha-- #naca brahmavida iti# /

apadasya hi brahmavido mārge padaiṣiṇo 'pi devā iti yojanā /
codayati-- #nanu gatirapīti# /
pariharati-- #saśarīrasyaivāyaṃ yogabalena# /
aparavidyābaleneti //13 //

#tāni pare tathāhyāha# / pratiṣṭhāvilayanaśrutyorvipratipattervimarśastamapanetumayamārambhaḥ / tāni punaḥ prāṇaśabdoditānīndriyāṇyekādaśa sūkṣmāṇi ca bhūtāni pañca / #brahmavidastasminneva parasminnātmanīti# / ārambhabījaṃ vimarśamāha-- #nanu gatāḥkalā iti# / ghrāṇamanasorekaprakṛtitvaṃ vivakṣitvā pañcadaśatvamuktam. / atra śrutyorviṣayavyavasthayā vipratipattyabhāvamāha--- #sā khalviti# /

vyavahāro laukikaḥ. sāṃvyavahārikapramāṇāpekṣeyaṃ śrutiḥ /
na tāttvikapramāṇāpekṣā /
itarā tu evamevāsya paridṛṣṭuḥ ityādikā vidvatpratipattyapekṣā tāttvikapramāṇāpekṣā /
tasmādviṣayabhedādavipratipattiḥ śrutyoriti //15 //

#avibhāgo vacanāt# / nimittāpāye naimittikasyātyantikāpāyaḥ / avidyānimittaśca vibhāgo nāvidyāyāṃ vidyayā samūlaghātamapahatāyāṃ sāvaśeṣo bhavitumarhati /

tathāpi pravilayasāmānyāt sāvaśeṣatāśaṅkāmatimandāmapanetumidaṃ sūtram //16 //

#tadokograjvalavaṃ tatprakāśitadvāro vidyāsāmarthyāttaccheṣagatyanusmṛtiyogācca hārdānugṛhītaḥ śatādhikayā# / aparavidyāvido 'viduṣaścotkrāntiruktā / tatra kiṃ vidvānavidvāṃścāviśeṣeṇa mūrdhādibhya utkrāmatyāho vidvānmūrdhasthānādeva, apare tu sthānāntarebhya iti / atra vidyāsāmarthyamapaśyataḥ pūrvapakṣaḥ / tasyopasaṃhṛtavāgādikalāpasyocciktamiṣato vijñānātmanā oka āyatanaṃ hṛdayaṃ tasyāgraṃ tasya jvalanaṃ yattatprakāśitadvāro viniṣkramadvāro vidvānmūrdhasthānādeva niṣkrāmati nānyebhyaścakṣurādisthānebhyaḥ / kutaḥ-- vidyāsāmarthāt hārdavidyāsāmarthyāt / utkṛṣṭasthānapratilambhāya hi hārdavidyopadeśaḥ / mūrdhasthānādaniṣkramaṇe ca notkṛṣṭadeśaprāptiḥ /

atha sthānāntarebhyo 'pyutkrāmamankasmāllokamutkṛṣṭaṃ na prāpnotītyata āha-- #taccheṣagatyanusmṛtiyogācca# /
hārdavidyāśeṣabhūtā hi mūrdhanyā nāḍī gatyai upadiṣṭā /
tadanuśīlanena khalvayaṃ jīvo hārdena sūpāsitena brahmaṇānugṛhītastasyānusmaraṃstadbhāvamāpanno mūrdhanyayaiva śatādhikayā nāḍya niṣkrāmati /
hṛdayādudgatā hi brahmanāḍī bhāsvarā tālumūlaṃ bhittvā mūrdhānametya raśmibhirekībhūtā ādityamaṇḍalamanupraviṣṭā tāmanuśīlayatastayaivāntakāle nirgamanaṃ bhavatīti //17 //

#raśmyanusārī# /
rātrāvahani cāviśeṣeṇa raśmyanusārī sannādityamaṇḍalaṃ prāpnotīti siddhāntapakṣapratijñā //18 //

pūrvapakṣamāśaṅkate sūtrāvayavena-- #niśi neti cet# / sūtrāvayavāntareṇa nirākaroti--- #na saṃbandhasya yāvaddehabhāvitvāddarśayati#pramāṇāntarātpratīyate / darśayati caitamarthaṃ śrutirapyaśeṣeṇa / amuṣmādādityātpratāyante raśmayanta āsu nāḍīṣu sṛptā bhavanti ya ābhyo nāḍībhyaḥ pratāyante #a#vistāryante te raśmayo 'muṣminnāditye sṛptāḥ / #pratāpādikāryadarśanāditi# / ādigrahaṇena candrāpaḥ saṃgṛhyante / candramasā khalvaṃmayena saṃbadhyamānānāṃ sūrīṇāṃ bhāsāṃ candrikātvam / tasmādapyasti niśi sauryaraśmipracāra iti / ye tyāhuḥ-- sa yāvatkṣipyenmanastāvadādityaṃ gacchediti nirapekṣaśravaṇādrātrau prete nāsti raśmyapekṣeti / tānpratyāha--

#yadi ca rātrau preta iti / nahyetadviśiṣyādhīyate '#dhyetāraḥ / ye tu manyante vidvānapi rātriprāyaṇāparādhena nordhvamākramata iti tānpratyāha-- #atha tu vidvānapīti# /

nityavatphalasaṃbandhena vihitā vidyā na pākṣikaphalā yukteti /
ye tu rātrau pretasya viduṣo 'harapekṣāṃ sūryamaṇḍalaprāptirācakṣate tanmatamāśaṅkyāha--- #athāpi rātrāviti# /
yāvattāvadupabandhenānapekṣā gatiḥ śrutā /
na cāpekṣā śakyāvagamā upabandhavirodhāditi //19 //

#ataścāyane 'pi dakṣiṇe# / ata evetyuktahetuparāmarśa ityāha-- #ata eva codīkṣānupapatteriti# / pūrvapakṣabījamāha-- #uttarāyaṇamaraṇaprāśastya iti# / apanodamāha-- #prāśastyaprasiddhiriti# /

ataḥpadaparāmṛṣṭahetubalādaviduṣo maraṇaṃ praśastamuttarāyaṇe viduṣastūbhayatrāpyaviśeṣo vidyāsāmarthyāditi /
viduṣo 'pi ca bhīṣmasyottarāyaṇapratīkṣaṇamaviduṣa ācāraṃ grāha- yati 'yadyadācarati śreṣṭhastattadevetaro janaḥ' iti nyāyāt /
āpūryamāṇapakṣādityādyā ca śrutirna kālaviśeṣapratipattyarthā, api tvātivāhikīrdevatāḥ pratipādayatīti vakṣyati /
tasmādavirodhaḥ //20 //

sūtrāntarāvataraṇāya codayati-- #nanu ca yatra kāle tviti# / kāla evātra prādhānyenocyate na tvātivāhikī devatetyarthaḥ /

#yoginaḥ prati ca smaryate smārte caite# /
smārtīmupāsanāṃ pratyayaṃ smārtaḥ kālabhedaviniyogaḥ pratyāsatteḥ na tu śrautīṃ pratītyarthaḥ /
atra yadi smṛtau kālabhedavidhiḥ śrautau cāgnijyotirādividhistatrāgnyādīnāmātivāhikatayā viṣayavyavasthayā virodhābhāva uktaḥ /
atha pratyabhijñānaṃ tathāpi yatra kāla ityatrāpi kālābhidhānadvāreṇātivāhikya eva devatā uktā ityavirodha eveti //21 //

iti śrīvācaspatimiśraviracite śārīrakabhāṣyavibhāge bhāmatyāṃ caturthasyādhyāyasya dvitīyaḥ pādaḥ //2 //

#caturthe 'dhyāye tṛtīyaḥ pāṭhaḥ#

#arcirādinā tatprathiteḥ# /
bhinnaprakaraṇasthatvādbhinnopāsanayogataḥ /
anapekṣā mitho mārgastvarāto 'vadhṛterapi //

gantavyamekaṃ nagaraṃ prati vakreṇādhvanā gatimapekṣya ṛjunādhvanā gatistvarāvatī kalpyate /
ekamārgatve tu kamaparamapekṣya tvarā syāt /
atha taireva raśmibhirityavadhāraṇaṃ nopapadyate pathyantarasya nivartanīyasyābhāvāttasmātparānapekṣā evaite panthāna ekabrahmalokaprāptyupāyā vrīhiyavāviva vikalperanniti prāpte pratyucyate- ekatve 'pi patho 'nekaparvavasaṃbhavāt /
gauravānnaiva nānātvaṃ pratyabhijñānaliṅgataḥ //

saparvā hi panthā nagarādikamekaṃ gantavyaṃ prāpayati nābhāgaḥ / tatra kimete raśmyaharvāyusūryādayo 'dhvanaḥ parvāṇaḥ santo 'dhvanaikena yujyante, āho yathāyathamadhvānamapi bhindantīti saṃdehe 'bhede 'pyadhvano bhāgabhedopapatterna bhāgibhedakalpanocitā, gauravaprasaṅgāt / ekadeśapratyabhijñānācca viśeṣaṇaviśeṣyabhāvopapatternānekādhvakalpanā / athaitaireva raśmibhirityavadhāraṇaṃ na tāvadarthāntaranivṛttyarthaṃ tatprāpakaireva vākyāntarairvirodhāt, tasmādanyānapekṣāmasyāvadhārayatīti vaktavyam / na caikaṃ vākyamaprāptamadhvānaṃ prāpayati tasya cānapekṣatāṃ pratipādayatītyarthadvayāya paryāptaṃ, tasmādvidhisāmarthyaprāptamayogavyavacchedamevakāro 'nuvadatīti yuktam / #tvarāvacanaṃ ceti# / na khalvekasminneva gantavye pathibhedamapekṣya tvarāvakalpyate kintu gantavyabhedādapi tadupapattiḥ / yathā kaśmīrebhyo mathurāṃ kṣipraṃ yāti caitra iti tathehāpyanyataḥ kutaścidgantavyādanenopāyena brahmalokaṃ kṣipraṃ prayātīti /

#bhūyāṃsyarcirādiśrutau mārgaparvāṇīti# /
ayamarthaḥ-ekatvātprāptavyasya brahmalokasyālpaparvaṇā mārgeṇa tatprāptau saṃbhavantyāṃ bahumārgopadeśo vyarthaḥ prasajyate /
tatra cetanasyāpravṛtteḥ /
tasmādbhūyasāṃ parvaṇāmavirodhenālpānāṃ tadanupraveśa eva yukta iti //1 //

#vāyumabdādaviśeṣaviśeṣābhyām# /
'śrutyādyabhāve pāṭhasya kramaṃ prati niyantṛtā /
ūrdhvākramaṇamātre ca śrutā vāyornimittatā //

' 'sa vāyumāgacchati tasmai sa tatra vijihīte yathā rathacakrasya khaṃ tena sa ūrdhvamākramate' iti hi vāyunimittamūrdhvākramaṇaṃ śrutaṃ na tu vāyunimittamādityagamanaṃ 'sa ādityaṃ gacchati' ityādityagamanamātrapratīteḥ /

naca tenetyanantaraśrutordhvīkramaṇakriyāsaṃbandhi nirākāṅkṣamādityagamanakriyayāpi saṃbanddhumarhati /
na cādityāgamanasya teneti vinā kācidanupapattiryenānyasaṃbaddhamapyanuṣajyate /
tatrāgnilokamāgacchati sa vāyulokamityādisaṃdarbhagatasya pāṭhasya kvacinniyāmakatvena kḷptasāmarthyādagnivāyuvaruṇakramaniyāmakaśrutyādyabhāvāditi prāpte pratyucyate- ūrdhvaśabdo na lokasya kasyacitpratipādakaḥ /
tadbhedāpekṣayā yuktamādityena viśeṣaṇam //

bhavedetadevaṃ yadyūrdhvaśabdātkaścillokabhedaḥ pratīyeta sa tūparideśamātravācī lokabhedādvināparyavasyaṃllokabhedavācināditye vyavasthāpyate / tathā cādityalokagamanameva vāyunimittamiti śrautakramaniyame, pāṭhaḥ padārthamātrapradarśanārtho na tu kramāya prabhavati śrutivirodhāditi siddham / vājasaneyināṃ saṃvatsaraloko na paṭhyate chāndogyānāṃ devaloko na paṭhyate tatrobhayānurodhādubhayapāṭhe māsasaṃbandhātsaṃvatsaraḥ pūrvaḥ paścimo devalokaḥ / nahi māso devalokena saṃbadhyate kintu saṃvatsareṇa /

tasmāttayoḥ parasparasaṃbandhānmāsārabhyatvācca saṃvatsarasya māsānantarye sthite devalokaḥ saṃvatsarasya parastādbhavati /
tatrādityānantaryāya vāyoḥ saṃvatsarādityasya sthāne devalokādvāyumiti paṭhitavyam /
vāyapamabdāditi tu sūtramatrāpi vācakameva /
tathāpi saṃvatsarātparāñcamādityādarvāñcaṃ vāyumabhisaṃbhavantīti chāndogyapāṭhamātrāpekṣayektaṃ, tadidamāha- #vāyumabdāditi tviti# //2 //

#taḍito 'dhi varuṇaḥ saṃbandhāt# /
taḍidante 'rcirādye 'dhvanyappatistaḍitaḥ paraḥ /
tatsaṃbandhāttathendrādirappateḥ para īṣyate //

āgantūnāṃ niveśo 'nte sthānābhāvātprasādhitaḥ /
tathā cendrādirāgantuḥ paṭhyate cāppateḥ paraḥ //3 //

#ativāhikāstalliṅgāt# /
mārgacihnasarūpatvāccihnānyevārcirādayaḥ /
bhartṛbhogabhuvo vā syurlokatvānnātivāhikāḥ //

arcirādiśabdā hi jvalanādāvacetaneṣu nirūḍhavṛttayo loke /

na caiṣāṃ tvāvadhikānāmiva niyamavatī saṃvahanasvarūpā svatanantrakriyā buddhipūrvā saṃbhavatyacetanānām /
tasmāllokaśabdavācyatvādbharturjīvātmano bhogabhūmaya eveti manyāmahe /
api cārciṣa ityasmādapādānāṃ pratīyate /
na heturnāguṇe hetau pañcamī dṛśyate kvacit //

jāḍyādbaddha ityādiṣu guṇavacaneṣu jāḍyādiṣu hetupañcamī dṛṣṭā / na cārcirādiśabdā guṇavācino yena pañcamyā teṣāṃ vahanaṃ prati hetutvamucyate / apādānatvaṃ cācetaneṣvapyastīti nātivāhikāḥ /

na cāmānavasya puruṣasya vidyudādiṣu voḍhṛtvadarśanādarcirādīnāmapi voḍhṛtvānnāmānavaḥ puruṣo voḍhā śrūyate /
yataḥ śrūyate tato 'vagacchāmo vidyudādivannārcirādīnāṃ voḍhṛtvamiti /
tasmādbhogabhūmaya evārcirādayo nātivāhikā iti prāpte pratyucyate -saṃpiṇḍakaraṇānāṃ hi sūkṣmadehavatāṃ gatau /
na svātantryaṃ na cāgnyādyā netāro 'cetanāstu te //

īdṛśī hi niyamavatī gatiḥ svayaṃ vā prekṣāvato 'prekṣāvato vā prekṣāvatprayuktasya / na tāvadvigalitasthūlakalevarāḥ sūkṣmadehavantaḥ saṃpiṇḍitakaraṇagrāmā utkrāntimanto jīvātmāno mattamūrcchicavatsvayaṃ prekṣāvanto yadevaṃ svātantryeṇa gaccheyustadyadyarcirādayo 'pi mārgacihnāni vā śamīkāraskarādivadbhogabhūmayo vā sumeruśailalāvṛttādivadubhayathāpyacetanatayā na nayanaṃ pratyeṣāmasti svātantryam / na caitebhyo 'nyasya cetanasya netuḥ kalpanā sati śrutānāṃ caitanyasaṃbhave / naca parameśvara evāstu neteti yuktam / tasyātyantasādhāraṇatayā lokapālagrahādīnāmakiñcitkaratvāt / tasmādvyavasthita eva parameśvarasya sarvādhyakṣatve yathā yathātvaṃ lokapālādīnāṃ svātantryamevamihāpyarcirādīnāmātivāhikatvameva darśanānusārācchabdārtha iti yuktam /

imamevārthamamānavapuruṣātivāhanalakṣaṇaṃ liṅgamupodvalayatītyuktam / #anavasthitatvādarcirādīnāmiti# / avasthitaṃ hi mārgacihnaṃ bhavatyavyabhicārānnānavasthitaṃ vyabhicārāditi / arciṣa iti ca hetau pañcamī nāpādāne / guṇatvaṃ cāśritatayā /

naca vaiśeṣikaparibhāṣayā niyama āstheyo lokavirodhāt /
apica te 'rcirabhisaṃbhavantīti saṃbandhamātramuktamiti /
sāmānyavacane śabde viśeṣākāṅkṣiṇi sphuṭam /
yadviśeṣapadaṃ tena tatsāmānyaṃ niyamyate //

yathā brāhmaṇamānaya bhojayitavya iti tadviśeṣāpekṣāyāṃ yadā tatsaṃnidhāvupanipatati padaṃ kaṇṭhādi(?) tadā tenaitanniyamyate evamihāpīti //4 // //5 //

#vaidyutenaiva tatastacchruteḥ# /
vidyullokamāgato 'mānavaḥ puruṣo vaidyutastenaiva na tu varuṇādinā svayamuhyate /
tacchrutestasyaiva svayaṃ voḍhṛtvaśruteḥ /
varuṇādayastu tatsāhāyake vartamānā voḍhāro bhavantīti ca vaiṣamyaṃ na voḍhṛtve iti sarvamavadātam //6 //

pāṭhakramādarthakramo balavānitiyathārthakramaṃ paṭhyante sūtrāṇi- #paraṃ jaiminirmukhyatvāt# /

sa etān brahma gamayatīti vicikitsyate /
kiṃ paraṃ brahma gamayatyāhosvidaparaṃ kāryaṃ brahmeti /
mukhyatvādamṛtaprāpteḥ paraprakaraṇādapi /
gantavyaṃ jaiminirmene paramevārcirādinā //

brahma gamayatītyatra hi napuṃsakaṃ brahmapadaṃ parasminneva brahmaṇi nirūḍhatvādanapekṣatayā mukhyamiti sati saṃbhave na kārye brahmaṇi guṇakalpanayā vyākhyātumucitam / api cāmṛtatvaphalāvartirna kāryabrahmaprāptau yujyate / tasya kāryatvena maraṇadharmavattvāt / kiñca tatra tatra parameva brahma prakṛtya prajāpatisadmapratipattyādaya ucyamānā nāparabrahmaviṣayā bhavitumarhanti prakaraṇavirodhāt / na ca parasmintsarvagate gatirnopapadyate prāptatvāditi yuktam / prāptepi hi prāptiphalā gatirdṛśyate / yathaikasminnyagrodhapādape mūlādagramagrācca mūlaṃ gacchataḥ śākhāmṛgasyaikenaiva nyagrodhapādapena nirantaraṃ saṃyogavibhāgā bhavanti / na caite tadavayavaviṣayī na tu nyagrodhaviṣayā iti sāmprataṃ tathā sati na śākhāmṛgo nyagrodhena yujyate / nyagrodhāvayavasya tadavayavayogāt / evaṃ dṛśyamānānāmapi tadavayavānāṃ na yogastadavayavayogāttadantena krameṇa tadavayaveṣu paramāṇuṣu vyavatiṣṭhate / te cātīndriyā iti kasminnu nāmāyamanubhavapaddhatimadhyāstāṃ saṃyogatapasvī / tasmādakāmenāpyanubhavānurodhena prāpta eva prāptiphalatvāvagatireṣitavyā / tadbrahma prāptamapi prāptiphalāyāvagategocaro bhaviṣyati / brahmalokeṣviti ca bahuvacanamekasminnapi prayogasādhutāmātreṇa gamayitavyam / lokaśabdaścālokane prakāśe vartayitavyo na tu sanniveśavati deśaviśeṣe / tasmāt parabrahmaprāptyarthaṃ gatyupadeśasāmarthyādayamartho bhavati / yathā vidyākarmavaśādarcirādinā gatasya satyalokamatikramya paraṃ jagatkāraṇaṃ brahma lokamālokaṃ svayaṃ prakāśakamiti yāvat / prāptasya tatraiva liṅgaṃ pralīyate na tu gatimevaṃbhūtāṃ vinā liṅgapravilaya iti / ata eva śrutiḥ- puruṣamāṇāḥ puruṣaṃ prāpyāstaṃ gacchanti /

tadanenābhisandhinā paraṃ brahma gamayatyamānava iti mene jaiminirācāryaḥ /
#kāryaṃ bādarirasya gatyupapatteḥ# /
tattvadarśīṃ bādarirdadarśa- kāryamaprāptapūrvatvādaprāptaprāpaṇī gatiḥ /
prāpayedbrahma na paraṃ prāptatvājjagadātmakam //

tattvamasivākyārthasākṣātkārātprākkila jīvātmāvidyākarmavāsanādyupādhyavacchedādvastuto 'navacchinno 'vacchinnamivābhinno 'pi lokebhyo bhinnamivātmānamabhimanyamānaḥ svarūpādanyānaprāptānarcirādīṃllokāngatyāpnotīti yujyate / advaitabrahmatattvasākṣātkāravatastu vigalitanikhilaprapañcāvabhāsavibhramasya na gantavyaṃ na gatirna gamayitāra iti kiṃ kena saṃgatam / tasmādanidarśanaṃ nyagrodhasaṃyogavibhāgā nyayagrodhavānaratadgatitatsaṃyogavibhāgānāṃ mitho bhedāt / naca tatrāpi prāptaprāptiḥ karmajena hi vibhāgena niruddhāyāṃ pūrvaprāptāvaprāptasyaivottaraprāpterutpatteḥ / etadapi vastuto vicārasahatayā sarvamanirvacanīyaṃ vijṛmbhitamavidyāyāḥ samutpannādvaitatattvasākṣātkāro na vidvānabhimanyate / viduṣo 'pi dehapātātpūrvaṃ sthitaprajñasya yathābhāsamātreṇa sāṃsārikadharmānuvṛttirabhyupeyate evamāliṅgaśarīrapātādviduṣastaddharmānuvṛttiḥ / tathācāprāptaprāptergatyupapattistaddeśaprāptau ca liṅgadehanivṛttermuktiḥ śrutiprāmāṇyāditi cet / na / paravidyāvata utkrāntipratiṣedhāt 'brahmaiva sanbrahmāpyeti na tasmātprāṇā utkrāmanti atraiva samavanīyante' iti / yathā vidyābrahmaprāptyoḥ samānakālatā śrūyate- 'brahma veda brahmaiva bhavati' 'ānandaṃ brahmaṇo vidvānna bibheti' 'tadātmānameva vedāhaṃ brahmāsmīti tatsarvamabhavat' 'tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ' iti paurvāparyāśravaṇāt paravidyāvato muktiṃ prati nopāyāntarāpekṣeti lakṣyate 'bhisaṃdhiḥ śruteḥ /

upapannaṃ caitat / na khalu brahmaivedaṃ viśvamahaṃ brahmāsmīti paribhāvanābhuvā jīvātmano brahmabhāvasākṣātkāreṇonmūlitāyāmanavayavenāvidyāyāmasti gantavyagantṛvibhāgo viduṣastadabhāve kathamayamarcirādimārge pravarteta / naca chāyāmātreṇāpi sāṃsārikadharmānuvṛttistatra pravṛttyaṅgaṃ yādṛcchikapravṛtteḥ / śraddhāvihīnasya dṛṣṭārthāni karmāṇi phalanti na phalanti ca / adṛṣṭārthānāṃ tu phale kā kathetyuktaṃ prathamasūtre / na cārcirādimārgabhāvanāyāḥ parabrahmaprāptyarthamaviduṣaḥ pratyupadeśastathā ca karmāntareṣviva nityādiṣu tatrāpi syāttasya pravṛttirapi sāmpratam / vikalpāsahatvāt / kimiyaṃ paravidyānapekṣā parabrahmaprāptisādhanaṃ tadapekṣā vā / na tāvadanapekṣā 'tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' iti parabrahmavijñānādanyasyādhvanaḥ sākṣātpratiṣedhāt / paravidyāpekṣatve tu mārgabhāvanāyāḥ kimiyaṃ vidyākārye mārgabhāvanā sāhāyakamācaratyatha vidyotpāde / na tāvadvidyākārye tayā saha tasyā dvaitādvaitagocaratayā mitho virodhena sahāsaṃbhavāt / nāpi yajñādivadvidyotpāde sākṣātbrahmaprāptyupāyatvaśravaṇādetānbrahma gamayatīti / yajñādestu vividiṣāsaṃyogena śravaṇādvidyotpādāṅgatvam / tasmādupanyastabahuśrutyanurodhādupapatteśca brahmaśabdo 'saṃbhavanmukhyavṛttirbrahmasāmīpyādaparabrahmaṇi lakṣaṇayā netavyaḥ / tathāca lokeṣviti bahuvacanopapatteḥ kāryabrahmalokasya / parasya tvanavayavatayā taddvāreṇāpyanupapatteḥ / lokatvaṃ celāvṛttādivatsanniveśaviśeṣavati bhogabhūmau nirūḍhaṃ na kathañcidyogena prakāśe vyākhyātaṃ bhavati / tasmātsādhudarśī sa bhagavānbādarirasādhudarśī jaiminiriti siddham / aprāmāṇikānāṃ bahupralāpāḥ sarvagatasya dravyasya guṇāḥ sarvagatā eva caitanyānandādayaśca guṇinaḥ paramātmano bhedābhedavanto guṇā ityādayo dūṣaṇāyānubhāṣyamāṇā apyaprāmāṇikatvamāvahantyasmākamityupekṣitāḥ / granthayojanā tu #pratyagātmatvācca gantṝṇāṃ#pratiprati añcati gacchatīti pratyak pratibhāvavṛtti brahma tadātmatvādgantṝṇāṃ jīvātmanāmiti / #gauṇī tvanyatreti# / yaugikyapi hi yogaguṇāpekṣayā gauṇyeva / #viśuddhopādhisaṃbandhamiti# / manomayatvādayaḥ kalpanāḥ kāryāḥ / kāryatvādaviśuddhā api śreyohetutvādviśuddhāḥ / pratisaṃcaro mahāpralayaḥ pratipattyabhisaṃdhiḥ pratipattirgatiḥ padergatyarthatvāt / abhisaṃdhistātparyam / yasya brahmaṇo nāmābhidhānaṃ yaśa iti / #pūrvavākyavicchedeneti# / śrutivākye balīyasī prakaraṇāt / #saguṇe 'pi ca brahmaṇīti# / praśaṃsārthamityarthaḥ / codayati- #nanu gatasyāpi pāramārthikī gantavyatā deśāntaraviśiṣṭasyeti# / nyagrodhavānaradṛṣṭānta upapāditaḥ / pariharati- #na / pratiṣiddhasarvaviśeṣatvādbrahmaṇa iti# / ayamabhisaṃdhiḥ-yathātathā nyagrodhāvayavī pariṇāmavānupajanāpāyadharmabhiḥ karmajaiḥ saṃyogavibhāgaiḥ saṃyujyatāmayaṃ punaḥ paramātmā nirastanikhilabhedaprapañcaḥ kūṭasthanityo na nyagrodhavatsaṃyogavibhāgabhāg bhavitumarhati / kālpanikasaṃyogavibhāgastu kālpanikasyaiva kāryabrahmalokasyopapadyate na parasya / śaṅkate- #jagadutpattisthitipralayahetutvaśruteriti# / nahyutpattyādihetubhāvo 'pariṇāminaḥ saṃbhavati tasmātpariṇāmīti / tathā ca bhāvikamasyopapadyate gantavyatvamityarthaḥ / nirākaroti- #na / viśeṣanirākaraṇaśrutināmiti# / viśeṣanirākaraṇaṃ samastaśokādiduḥkhaśamanatayā puruṣārthaphalavat / aphalaṃ tūtpattyādividhānam / tasmātphalavataḥ saṃnidhāvāmnāyamānaṃ tadarthamevocyata ityupapattiḥ / tadvijijñāsasveti ca śrutiḥ / tasmācchrutyupapattibhyāṃ nirastasamastaviśeṣabrahmapratipādanaparo 'yamāmnāyo na tūtpattyādipratipādanaparaḥ / tasmānna gatistāttvikī / api ceyaṃ gatirna vicāraṃ sahata ityāha- #gatikalpanāyāṃ ceti# / anyānanyatvīśrayāvavayavavikārapakṣau / #anyo vā#tyantam / atha kasmādātyantikamananyatvaṃ na kalpyata ityata āha- #atyantatādātmya iti# / mṛdātmatayā hi svabhāvena ghaṭādayo bhāvāstadvikārā vyāptāḥ, tadabhāve na bhavanti śiṃśapeva vṛkṣatvābhāva iti / #vikārāvayavapakṣayośca tadvataḥ#saha vikārāvayavaiḥ #sthiratvā#dacalatvādbrahmaṇaḥ saṃsāralakṣaṇaṃ gamanaṃ vikārāvayavayeranupapannam / nahi sthirātmakamasthiraṃ bhavati / anyānanyatve api caikasya virodhādasaṃbhavantī iti bhāvaḥ / #athānya eva jīvo brahmaṇaḥ# / tathāca brahmaṇyasaṃsaratyapi jīvasya saṃsāraḥ kalpyata iti / etadvikalpya dūṣayati- #so 'ṇuriti# / #madhyamaparimāṇatva iti# / madhyamaparimāṇānāṃ ghaṭādīnāmanityatvadarśanāt / #na / mukhyaikatveti# / bhedābhedayorvirodhinorekatrāsaṃbhavādbuddhivyapadeśabhedādarthabhedaḥ / ayutasiddhatayopacāreṇābhinnamucyata ityamukhyamasyaikatvamityarthaḥ / apica jīvānāṃ brahmāvayavatvapariṇāmātyantabhedapakṣeṣu tāttvikī saṃsāriteti muktau svabhāvahānājjīvānāṃ vināśaprasaṅgaḥ /

brahmavivartatve tu brahmaivaiṣāṃ svabhāvaḥ pratibimbānāmiva bimbaṃ taccāvināśīti na jīvavināśa ityāha- #sarveṣveteṣviti# / matāntaramupanyasyati dūṣayitum- #yattu kaiścijjalpyate#vinaiva brahmajñānaṃ #nityanaimittikānīti# / yathā hi kaphanimitto jvara upāttasya kaphasya viśeṣaṇādibhiḥ prakṣaye kaphāntarotpattinimittadadhyādivarjane praśānto 'pi na punarbhavati / evaṃ karmanimitto bandha upāttānāṃ karmaṇāmupabhogātprakṣaye praśāmyati / karmāntarāmaṇāṃ ca bandhahetūnāmananuṣṭhānātkāraṇābhāve kāryānupapatterbandhābhāvātsvabhāvasiddho mokṣa ārogyamiva / upāttaduritanibarhaṇāya ca nityanaimittikakarmānuṣṭhānādduritanimittapratyavāyo na bhavati / pratyavāyānutpattau ca svasthasvānto na niṣiddhānyācarediti / tadetaddūṣayati- #tadasat / pramāṇābhāvāditi# / śāstraṃ khalvasminpramāṇaṃ tacca mokṣamāṇasyātmajñānamevopadiśati natūktamācāram / na cātropapattiḥ prabhavati saṃsārasyānāditayā karmāśayasyāpyasaṃkhyeyasyāniyatavipākakālasya bhogenocchettumaśakyatvādityāha- #na caitattarkayitumapīti# / codayati- #syādetaditi / nityeti# / pariharati- #tanna virodhābhāvāditi# / yadi hi nityanaimittikāni karmāṇi sukṛtamapi duṣkṛtamiva nirvaheyustataḥ kāmyakarmopadeśā dattajalāñjalayaḥ prasajyeran / nahyasti kaściccāturvarṇye cāturāśramye vā yo na nityanaimittikāni karmāṇi karoti / tasmānnaiṣāṃ sukṛtavirodhiteti / abhyuccayamātramāha- #naca nityanaimittikānuṣṭhānāditi / na cāsati samyagdarśane iti# / samyagdarśī hi viraktaḥ kāmyaniṣiddhe varjayannapi pramādādupanipatite tenaivasamyagdarśanena kṣapayati / jñānaparipāke ca na karotyeva ajñastu nipuṇo 'pi pramādātkaroti / kṛte ca na kṣapayituṃ kṣamata iti viśeṣaḥ / #na cānabhyupagamyamāne jñānagamye brahmātmatva iti# / kartṛtvabhoktṛtve samākṣiptakriyābhoge te cedātmanaḥ svabhāvāvadhārite na tvāropite tato na śakyāvapanetum / nahi svabhāvādbhāvo 'varopayituṃ śakyo bhāvasya vināśaprasaṅgāt / na ca bhogo 'pi satsvabhāvaḥ śakyo 'satkartuṃ, no khalu nīlamanīlaṃ śakyaṃ śakreṇāpi kartuṃ tadidamuktaṃ- #svabhāvasyāparihāryatvāditi# / samāropitasya tvanirvacanīyasya tatsvabhāvasya śakyastattvajñānenāvaropaḥ kartuṃ sarpasyeva rajjutattvajñāneneti bhāvaḥ / bhāvamimamavidvānparicodayati- #syādetat / kartṛtvabhoktṛtvakāryamiti# / aprakāśitabhāvo yathoktameva samādhatte- #tacca neti# / kartṛtvabhoktṛtvayornimittasaṃbandhasya ca śaktidvāreṇa nityatvādbhaviṣyati kadācideṣāṃ samudācāro yataḥ sukhaduḥkhe bhojyete iti saṃbhāvanātaḥ kutaḥ kaivalyaniścaya ityarthaḥ / bhūyonirastamapi matidraḍhimne punarupanyasya dūṣayati- #parasmādananyatve 'pīti# / śeṣamatirohitārtham //7 // //8 // //9 // //10 // //11 // //12 // //13 // //14 //

#apratīkālambanānnayatīti bādarāyaṇa ubhayathā doṣāttatkratuśca# /
abrahmakratavo yānti yathā pañcāgnividyayā /
brahmalokaṃ prayāsyanti pratīkopāsakāstathā //

santi hi mano brahmetyupāsītetyādyāḥ pratīkaviṣayā vidyāḥ / tadvanto 'pyarcirādimārgeṇa kāryabrahmopāsakā iva gantumarhanti 'aniyamaḥ sarvāsām' ityaviśeṣeṇa vidyāntareṣvapi gateravadhāraṇāt / na caiṣāṃ parabrahmavidāmiva gatyasaṃbhava iti / naca brahmakratava eva brahmalokabhājo nātatkratava ityapyekāntaḥ /

atatkratūnāmapi pañcāgnividāṃ tatprāpteḥ /
na caite na brahmakratavo mano brahmetyupāsītetyādau sarvatra brahmānugamena tatkratutvasyāpi saṃbhavāt /
phalaviśeṣasya brahmalokaprāptāvapyupapatteḥ, tasya sāvayavatayotkarṣanikarṣasaṃbhavāditi prāpte pratyucyate- uttarottarabhūyastvādabrahmakratubhāvataḥ /
pratīkopāsakān brahmalokaṃ nāmānavo nayet //

bhavatu pañcāgnividyāyāmabrahmakratūnāmapi brahmalokanayanaṃ, vacanāt / kimiva hi vacanaṃ na kuryāt nāsti vacanasyātibhāra iha tu tadabhāvāt / 'taṃ yathāyathopāsate tadeva bhavati' iti śruterautsargikyānnāsati viśeṣavacane 'pavādo yujyate / naca pratīkopāsako brahmopāste satyapi brahmetyanugame / kintu nāmādiviśeṣaṃ brahmarūpatayā / tathā khalvayaṃ nāmāditantro na brahmatantraḥ / āśrayāntarapratyayasyāśrayāntare prakṣepaḥ pratīka iti hi vṛddhāḥ / brahmāśrayaśca pratyayo nāmādiṣu prakṣipta iti nāmatantraḥ / tasmānna tadupāsako brahmakratuḥ kintunāmādikratuḥ /

na ca brahmakratutve nāmādyupāsakānāmaviśeṣāduttarottarotkarṣaḥ saṃbhavī /
naca brahmakratustadavayavakraturyena tadavayavāpekṣayotkarṣo varṇyeta /
tasmātpratīkālambanānviduṣo varjayitvā sarvānanyānvikārālambanānnayatyamānavo brahmalokam /
na hyevamubhayathābhāva ubhayathārthatve kāṃścitpratīkālambanānna nayati vikāralambanānviduṣastu nayatītyabhyupagame kaściddoṣo 'sti 'aniyamaḥ sarvāsām' ityasya nyāyasyeti sarvamavadātam //15 //

iti śrīvācaspatimiśraviracite bhagavatpādabhāṣyavibhāge bhāmatyāṃ caturthasyādhyāyasya tṛtīyaḥ pādaḥ //3 //

#caturthe 'dhyāye caturthaḥ pādaḥ# /

#saṃpadyāvirbhāvaḥ svenaśabdāt# / prāgabhūtasya niṣpattau kartṛtvaṃ na sato yataḥ / phalatvena prasiddheśca mukte rūpāntarodbhavaḥ / abhūtasya ghaṭāderbhavanaṃ niṣpattirna punaratyantasato 'sato vā / na jātu gaganatatkusume niṣpadyete /

svarūpāvasthānaṃ cedātmano muktirna sā niṣpadyeta, tasya gaganavadatyantasataḥ prāgasattvābhāvāt /
na cāsya bandhābhāvo niṣpadyate, tasya tucchasvabhāvasya kāryatvenātucchatvaprasaṅgāt /
phalatvaprasiddheśca mokṣasyākāryasya phalatvānavakalpanādāgantunā rūpeṇa kenacidutpattau sveneti prāptamanūdyata iti prāpte 'bhidhīyate-saṃbhavatyarthavattve hi nānarthakyamupeyate /
bandhasya sadasattvābhyāṃ rūpamekaṃ viśiṣyate //

anadhigatāvabodhanaṃ hi pramāṇaṃ śābdamagatyā kathañcidanuvādatayā varṇyate / sakalasāṃsārikadharmāpetaṃ tu prasannamātmarūpamaprasannāttasmādeva rūpādvyāvṛttamanadhigatamavabodhayannānuvādo yujyate / na cāsya niṣpattyasaṃbhavaḥ, sata iva ghaṭādeḥ sāṃvyavahārikeṇa pramāṇena bandhavigamasyāpi niṣpatterlokasiddhatvāt / vicārāsahatayā tvasiddhirubhayatrāpi tulyā / na hyasadutpattumarhatītyasakṛdāveditam / andho bhavatīti svapnāvasthā darśitā bāhyendriyavyāpārābhāvāt / roditīva jāgradavasthā duḥkhaśokādyātmakatvāt / vināśamevāpīta iti suṣuptiḥ / evakāraścevārthe 'navadhāraṇe //1 // //2 //

#ātmā prakaraṇāt# / nanu jyotirupasaṃpadya svena rūpeṇābhiniṣpadyata iti paurvāparyaśravaṇāt svarūpaniṣpatteranyā jyotirupasaṃpattiḥ tathāca bhautikatve 'pi na mokṣavyāghātaḥ /

bhavedetadevaṃ yadi jyotirupasaṃpadya tat parityajediti śrūyeta /
tadadhyāhāre 'pi tatpratipādanavaiyarthyaṃ tadaparityāge ca jyotiṣaiva svena rūpeṇeti gamyate /
tasya ca bhūtatve vikāratvānmaraṇadharmakatvaprasiddheramuktitvamiti prāpte pratyucyate-jyotiṣpadasya mukhyatvaṃ bhautike yadyapi sthitam /
tathāpi prakramādvākyādātmanyevātra yujyate //

paraṃ jyotiriti hi parapadasamabhivyāhārātparatvasya cānapekṣasya brahmaṇyeva pravṛttejyotiṣi cāpare kiñcidapekṣya paratvātparaṃ jyotiriti vākyādātmaivātra gamyate /
prakaraṇaṃ coktam /
yat saṃpadya niṣpadyata iti tanmukhaṃ vyādāya svapitītivat /
tasmājjyotirupasaṃpanno mukta iti sūktam //3 //

#avibhāgena dṛṣṭatvāt# /
yadyapi jīvātmā brahmaṇo na bhinna iti tatra tatropapāditaṃ tathāpi sa tatra paryetītyādhārādheyabhāvavyapadeśasya saṃpattṛsaṃpattavyabhāvavyapadeśasya ca samādhānārthamāha //4 //

#brāhmeṇa jaiminirupanyāsādibhyaḥ# / upanyāsa uddeśo jñātasya yathā ya ātmāpahatapāpmetyādiḥ / tathājñātajñāpanaṃ vidhiḥ / yathā sa tatra paryeti jakṣadramamāṇa iti, tasya sarveṣu lokeṣu kāmacāro bhavatītyetadajñātajñāpanaṃ vidhiḥ / sarvajñaḥ sarveśvara iti vyapadeśaḥ / nāyamuddeśo vidheyāntarābhāvāt / nāpi vidhirapratipādyatvāt / siddhavadvyapadeśāt /

tannirvacanasāmarthyādayamarthaḥ pratīyate-ta ete upanyāsādayaḥ /
etebhyo hetubhyaḥ /
bhāvābhāvātmakai rūpairbhāvikaiḥ parameśvaraḥ /
muktaḥ saṃpadyate svairityāha sma kila jaiminiḥ //

na ca citsvabhāvasyātmano 'bhāvātmāno 'pahatapāpmatvādayo bhāvātmanaśca sarvajñatvādayo dharmā advaitaṃ ghnanti /
no khalu dharmiṇo dharmā bhidyante, mā bhūdgavāśvavaddharmidharmabhāvābhāva iti jaiminirācārya uvāca //5 //

#cititanmātreṇa tadātmakatvādityauḍulomiḥ# /
anekākārataikasya naikatvānnaikatā bhavet /
parasparavirodhena na bhedābhedasaṃbhavaḥ //

na hyekasyātmanaḥ pāramārthikānekadharmasaṃbhavaḥ / te cedātmano bhidyante dvaitāpatteradvaitaśrutayo vyāvarteram / atha na bhidyante tata ekasmādātmano 'bhedānmitho 'pi na bhidyeran / ātmarūpavat / ātmarūpaṃ vā bhidyeta / bhinnebhyo 'nanyatvānnīlapītarūpavat / naca dharmiṇa ātmano na bhidyante mithastu bhidyanta iti sāmpratam / dharmyabhedena tadananyatvena teṣāmapyabhedaprasaṅgāt / bhede vā dharmiṇo 'pi bhedaprasaṅgādityuktam / bhedābhedau ca parasparavirodhādekatrābhāvānna saṃbhavata ityupapāditaṃ prathame sūtre /

abhāvarūpāṇāmadvaitāvihantṛtve 'pi tasya pāpmādeḥ kālpanikatayā tadadhīnanirūpaṇatayā teṣāmapi kālpanikatvamiti na tāttvikī taddharmatā śliṣyate /
etena satyakāmasarvajñasarveśvaratvādayo 'pyaupādhikā vyākhyātāḥ /
tasmānnirastāśeṣaprapañcenāvyapadeśyena caitanyamātrātmanābhiniṣpadyamānasya muktāvātmanor'thaśūnyairevāpahatapāpmasatyakāmādiśabdairvyapadeśa ityauḍulomirmene /
tadidamuktaṃ- #śabdavikalpajā evaite#apahatapāpmatvādayo na tu sāṃvyavahārikā apīti //6 //

#evamapyupanyāsāt pūrvabhāvādavirodhaṃ bādarāyaṇaḥ# /
tadetadatiśauṇḍīryamauḍulomerna mṛṣyate /
bādarāyaṇa ācāryo mṛṣyannapi hi tanmatam //

evamapītyauḍulomimatamanujānāti /
śauṇḍīryaṃ tu na sahata ityāha- #vyavahārāpekṣayeti# /
etaduktaṃ bhavati-satyaṃ tāttvikānandacaitanyamātra evātmā, apahatapāpmasatyakāmatvādayastvaupādhikatayātāttvikā api vyāvahārikapramāṇopanītatayā lokasiddhā nātyantāsanto yena tacchabdā rāhoḥ śira itivadavāstavā ityarthaḥ //7 //

#saṃkalpādeva tu tacchruteḥ# /
yatnānapekṣaḥ saṃkalpo loke vastuprasādhanaḥ /
na dṛṣṭaḥ so 'tra yatnasya lāghavādavadhāritaḥ //

loke hi kañcidarthaṃ cikīrṣuḥ prayatate prayatamānaḥ samīhate samīhānastamarthamāpnotīti kramo dṛṣṭaḥ / na tvicchānantaramevāsyeṣyamāṇamupatiṣṭhate / tena śrutyāpi lokavṛttamanurudhyamānayā viduṣastādṛśa eva kramo 'numantavyaḥ / avadhāraṇaṃ tu saṃkalpādeveti laukikaṃ yatnagauravamapekṣya vidyāprabhāvato viduṣo yatnalāghavāt / yallaghu tadasatkalpamiti / syādetat / yathā manorathamātropasthāpitā strī straiṇānāṃ caramadhātuvisargaheturevaṃ pitrādayo 'pyasya saṃkalpopasthāpitāḥ kalpiṣyante svakāryāyetyata āha- #naca saṃkalpamātrasamutthāpanā iti# / santi hi khalu kānicidvastusvarūpasādhyāni kāryāṇi yathā strīvastusādhyāni dantakṣatamaṇimālādīni /

kānicittu jñānasādhyāni yathoktacaramadhātuvisargaromaharṣādīni /
tatra manorathamātropanīte pitrādau bhavantu tajjñānamātrasādhyāni kāryāṇi natu tatsādhyāni bhavitumarhanti /
nahi straiṇasya romaharṣādivadbhavanti strīvastusādhyā maṇimālādayastadidamuktaṃ #puṣkalaṃ bhoga#miti prāpte 'bhidhīyate- pitrādīnāṃ samutthānaṃ saṃkalpādeva tacchruteḥ /
na cānumānabādho 'tra śrutyā tasyaiva bādhanāt //

pramāṇāntarānapekṣā hi śrutiḥ svārthaṃ gocarayantī na pramāṇāntareṇa śakyā bādhitum / anumānameva tu svotpādāya pakṣadharmatvādivanmānāntarābādhitaviṣayatvaṃ svasāmagrīmadhyapātenāpekṣamāṇaṃ sāmagrīkhaṇḍanena tadviruddhayā śrutyā bādhyate / ata eva naraśiraḥkapālādiśaucānumānamāgamabādhitaviṣayatayā nopapadyate / tasmādvidyāprabhāvādviduṣāṃ saṃkalpamātrādeva pitrādyupasthānamiti sāṃpratam / tathāhurāgaminaḥ-ko hi yogaprabhāvādṛte 'gastya iva samudraṃ pibati sa iva daṇḍakāraṇyaṃ sṛjati / tasmātsarvamavadātam //8 // //9 //

#abhāvaṃ bādarirāha hyevam# /
anyayogavyacchittyā manaseti viśeṣaṇāt /
dehendriyaviyogaḥ syādviduṣo bādarermatam //

anekadhābhāvaścarddhiprabhāvabhuvo manobhedādvā stutimātraṃ vā kathañcidbhūmavidyāyāṃ nirguṇāyāṃ tadasaṃbhavādasatāpi hi guṇena stutirbhavatyeveti //10 //

#bhāvaṃ jaiminirvikalpāmananāt# /
śarīrendriyabhede hi nānābhāvaḥ samañjasaḥ /
na cārthasaṃbhave yuktaṃ stutimātramanarthakam //

nahi manomātrabhede sphuṭataro 'nekadhābhāvo yathā śarīrendriyabhede / ata eva saubharerabhivinirmitavividhadehasyāparyāyeṇa māndhātṛkanyābhiḥ pañcāśatā vihāraḥ pairāṇikaiḥ smaryate / na cārthasaṃbhave stutimātramanarthakamavakalpate / saṃbhavati cāsyārthavattvam /

yadyapi nirguṇāyamidaṃ bhaumavidyāyāṃ paṭhyate tathāpi tasyāḥ purastādanena saguṇāvasthāgatenaiśvaryeṇa nirguṇaiva vidyā stūyate /
na cānyayogavyavacchedenaiva viśeṣaṇam /
yathā caitro dhanurdharaḥ /
tasmānmanaḥ śarīrendriyayoga aiśvaryaśālināṃ niyameneti mene jaiminiḥ //11 //

#dvādaśāhavadubhayavidhaṃ bādarāyaṇo 'taḥ# / manaseti kevalamanoviṣayāṃ ca sa ekadhā bhavati tridhā bhavatīti śarīrendriyabhedaviṣayāṃ ca śrutimupalabhyāniyamavādī khalu bādarāyaṇo niyamavādau pūrvayorna sahate / dvividhaśrutyanurodhāt / na cāyogavyavacchedenaivaṃvidheṣu viśeṣaṇamavakalpyate / kāmeṣu hi ramaṇaṃ samanaskendriyeṇa śarīreṇa puruṣāṇāṃ siddhameveti nāsti śaṅkā manoyogasyeti tadvyavacchedo vyarthaḥ / siddhasya tu manoyogasya tadanyaparisaṃkhyānenārthavattvamavakalpate / tasmādvāmenākṣṇā paśyatītivadatrānyayogavyavaccheda iti sāṃpratam /

#dvādaśāhavaditi# /
dvādaśāhasya satratvamāsanopāyicodane /
ahīnatvaṃ ca yajaticodane sati gamyate //

dvādaśāhamṛddhikāmā upeyurityupāyicodanena ya evaṃ vidvāṃsaḥ satramupayantīti ca dvādaśāhasya satratvaṃ bahukartṛkasya gamyate / evaṃ tasyaiva dvādaśāhena prajākāmaṃ yājayediti yajaticodanena niyatakartṛparimāṇatvena dvirātreṇa yajatetyādivadahīnatvamapi gamyata iti / saṃprati śarīrendriyābhāvena manomātreṇa viduṣaḥ svapnavatsūkṣmo bhogo bhavati / kutaḥ-upapatteḥ / manasaitāniti śruteḥ / yadi punaḥ suṣuptavadabhogo bhavet naiṣā śrutirupapadyeta / naca saśarīravadupabhogaḥ śarīrādyupādānavaiyarthyāt / saśarīrasya tu puṣkalo bhogaḥ / ihāpyupapatterityanuṣañjanīyam / tadidamuktaṃ sūtrābhyām #tanvabhāve saṃdhyavadupapatteḥ / bhāve jāgradvat# / iti //12 // //13 // //14 //

#pradīpavadāveśastathā hi darśayati# / vastutaḥ paramātmano 'bhinno 'pyayaṃ vijñānātmānādyavidyākalpitaprādeśikāntaḥkaraṇāvacchedenānādijīvabhāvamāpannaḥ prādeśikaḥ sanna dehāntarāṇi svabhāvanirmitānyapi nānāpradeśavartīni sāntaḥkaraṇo yugapadāveṣṭumarhati / na vātmāntaraṃ sraṣṭumapi / sṛjyamānasya sraṣṭratireke 'nātmatvādātmatve vā kartṛkarmabhāvābhāvādbhedāśrayatvādayasya / nāpyantaḥkaraṇāntaraṃ tatra sṛjati sṛjyamānasya tadupādhitvābhāvāt /

anādinā khalvantaḥkaraṇenautpattikenāyamavaruddho nedānīntanenāntaḥkaraṇenopādhitayā saṃbaddhumarhati /
tasmādyathā dāruyantraṃ tatprayoktrā cetanenādhiṣṭhitaṃ sattadicchāmanurudhyate /
evaṃ nirmāṇaśarīrāṇyapi sendriyāṇīti prāpte pratyabhidhīyate-śarīratvaṃ na jātu syādbhogādhiṣṭhānatāṃ vinā /
sa tridheti śarīratvamuktaṃ yuktaṃ ca tadvibhau //

sa tridhā bhavati pañcadhā saptadhā navadhetyādikā śrutirviduṣo nānābhāvamācakṣāṇā bhinnaśarīrendriyopādhisaṃbandhe 'vakalpate nādehahetu(bhūta)bhede / nahi yantrāṇi bhinnāni nirmāya vāhayanyantravāho nānātvenāpadiśyate / bhogādhiṣṭhānatvaṃ ca śarīratvaṃ nābhogādhiṣṭhāneṣu yantreṣviva yujyate / tasmāddehāntarāṇi sṛjati / na vānenādhiṣṭhitāni dehapakṣe vartante / naca sarvagatasya vastuto vigalitaprāyāvidyasya viduṣaḥ pṛthagjanasyevautpattikāntaḥkaraṇavaśyatā yena tadautpattikamantaḥkaraṇamāgantukāntaḥkaraṇāntarasaṃbandhamasya vārayet /

tasmādvidvān sarvasya vaśī sarveśvaraḥ satyasaṃkalpaḥ sendriyamanāṃsi śarīrāṇi nirmāya tāni caikapade praviśya tattadindriyamantaḥkaraṇaisteṣu lokeṣu mukto viharatīti sāṃpratam /
pradīpavaditi tu nidarśanaṃ pradīpaikyaṃ pradīpavyaktiṣūpacaryate bhinnavartivartinīnāṃ bhinnavyaktīnāṃ bhedāt /
evaṃ vidvāñjīvātmā dehabhede 'pyeka iti parāmarśārthaḥ /
#ekamanonuvartīni#tyekābhiprāyavartīnītyarthaḥ //15 //

saṃpannaḥ kevalo mukta ityucyate / na caitasyetthaṃbhāvasaṃbhavaḥ śrutivirodhādityuktamarthajātamākṣipati- #kathaṃ punarmuktasyeti salila iti# / salilamiva salilaḥ salilaprātipadikātsarvaprātipadikebhya ityupamānādācāre kvipi kṛte pacādyaci ca kṛte rūpam / etaduktaṃ bhavati-yathā salilamambhonidhau prakṣiptaṃ tadekībhāvamupayāti /

evaṃ draṣṭāpi brahmaṇeti /
atrottaraṃ sūtram- #svāpyayasaṃpattyoranyatarāpekṣamāviṣkṛtaṃ hi# /
āsu kāścicchrutayaḥ suṣuptimapekṣya kāścittu saṃpattiṃ tadadhikārāt /
aiśvaryaśrutayastu saguṇavidyāvipākāvasthāpekṣā muktyabhisaṃdhānaṃ tu tadavasthāsatteryathāruṇadarśane saṃdhyāyāṃ divasābhidhānam //16 //

#jagadvyāpāravarjaṃ prakaraṇādasaṃnihitatvācca# /
svārājyakāmacārādiśrutibhyaḥ syānniraṅkuśaḥ /
svakārya īśvarādhīnasiddhirapyatra sādhakaḥ //

'āpnoti svārājyaṃ' 'sarve 'smai devā balimāvahanti' 'sarveṣu lokeṣu kāmacāro bhavati' ityādiśrutibhyo viduṣaḥ parabrahmaṇa ivānyānadhīnatvamaiśvaryamavagamyate / nanvasya brahmopāsanālabdhamaiśvaryaṃ kathaṃ brahmādhīnaṃ na tu svabhāvaḥ /

nahi kāraṇādhīnajanmāno bhāvāḥ svakārye svakāraṇamapekṣante /
kiṃ tvatra te svatantrā eva /
yathāhuḥ-mṛtpiṇḍadaṇḍacakrādi ghaṭo janmanyapekṣate /
udakāharaṇe tvasya tadapekṣā na vidyate //

na ca viduṣāṃ parameśvarādhīnaiśvaryasiddhitvāttadgatamaiśvaryaṃ yena laukikā iva rājāno mahārājādhīnaḥ svavyāpāre vidvāṃsaḥ parameśvarādhīnā bhaveyuḥ / na khalu yadadhīnotpādaṃ yasya rūpaṃ tattadrūpādūnaṃ bhavatīti kaścinniyamaḥ / tatsamānāṃ tadadhikānāṃ ca darśanāttathā hyantevāsī gurvadhīnavidhaḥ tatsamastadadhiko vā dṛśyate / duṣṭasāmantāśca pārthivādhīnaiśvaryāḥ pārthivānspardhamānāstānvijayamānā vā dṛśyante / tadiha niratiśayaiśvaryatvāt parameśvarasya mā nāma bhūvanvidvāṃsastato 'dhikāstatsamāstu bhaviṣyanti /

tathāca na tadadhīnāḥ /
nahi samapradhānabhāvānāmasti mitho 'pekṣā /
tadete svatantrāḥ santastadvyāpāre jagatsarjane 'pi pravarteranniti prāpte pratyabhidhīyate-nityatvādanapekṣatvāt śrutestatprakramādapi /
ekyamatyācca viduṣāṃ parameśvaratantratā //

jagatsargalakṣaṇaṃ hi kāryaṃ kāraṇaikasvabhāvasyaiva hi bhavatu āho kāryakāraṇasvabhāvasya / tatrobhayasvabhāvasya svotpattau mūlakāraṇāpekṣasya pūrvasiddhaḥ parameśvara eva kāraṇamabhyupetavya iti sa evaiko 'stu jagatkāraṇam / tasyaiva nityatvena svakāraṇānapekṣasya kḷptasāmarthyāt / kalpyasāmarthyāstu jagatsarjanaṃ prati vidvāṃsaḥ / na ca jagatsraṣṭṛtvameṣāṃ śrūyate / śrūyate tvatrabhavataḥ parameśvarasyaiva / tameva prakṛtya sarvāsāṃ tacchrutīnāṃ pravṛtteḥ /

apica samapradhānānāṃ hi na niyamavadaikamatyaṃ dṛṣṭamiti yadaikaḥ sisṛkṣati tadaivetaraḥ saṃjihīrṣatītyaparyāyeṇa sṛṣṭisaṃhārau syātām /
na cobhayorapīśvaratvaṃ vyāghātam /
ekasya tu tadādhipatye tadabhiprāyānurodhināṃ sarveṣāmaikamatyopapatteradoṣaḥ /
tatrāgantukānāṃ kāraṇādhīnajanmaiśvaryāṇāṃ gṛhyamāṇaviśeṣatayāsamatvānnityaiśvaryaśālinaḥ sa eva teṣāmadhīśa iti tattantrā vidvāṃsa iti parameśvaravyāpārasya sargasaṃhārasya neśate //17 //

pūrvapakṣiṇo 'nuśayabījamāśaṅkya nirākaroti- #pratyakṣopadeśāditi cennādhikārikamaṇḍalasthokteḥ# /
yataḥ parameśvarādhīnamaiśvaryaṃ tasmāttato nyūnamaṇimādimātraṃ svārājyaṃ na tu jadatsraṣṭṛtvam /
uktānnyāyāt //18 //

#vikāravarti ca tathāhi sthitimāha# /
etāvānasya mahimeti vikāravarti rūpamuktam /
tato jyāyāṃśceti nirvikāraṃ rūpam /
tathā pādo 'sya viśvā bhūtānīti vikāravarti rūpaṃ tripādasyāmṛtaṃ divīti nirvikāramāha rūpam //19 //

darśayataścāpare śrutismṛtī nirvikārameva rūpaṃ bhagavataste ca paṭhite / etaduktaṃ bhavati-yadi brūṣe saguṇe brahmaṇyupāsyamāne yathā tadguṇasya niravagrahatvamapi vastuto 'stīti niravagrahatve viduṣā prāptavyamiti tadanena vyabhicārayate /

yathā savikāre brahmaṇyupāsyamāne vastutaḥ sthitamapi nirvikārarūpaṃ na prāpyate tatkasya hetoḥ, atatkratutvādupāsakasya /
tathā tadguṇopāsanayā vastutaḥ sthitamapi niravagrahatvaṃ nāpyate /
tattvopāsanāsu puruṣakratutvāt /
upāsakasya tadakratutvaṃ ca niravagrahatvasyopāsanavidhyagocaratvādvidhyadhīnatvāccopāsanāsu puruṣasvātantryābhāvātsvātantrye vā prātibhatvaprasaṅgāditi //20 //

#bhogamātrasāmyaliṅgācca# / na kevalaṃ svārājyasyeśvarādhīnatayājagatsarjanam, sākṣādbhogamātreṇa tena parameśvareṇa sāmyābhidhānādapi vyapadeśaliṅgāditi / bhūtānyavanti prīṇayantīti bhojayantīti yāvat / sūtrāntarāvatāraṇāya śaṅkate- #nanvevaṃ sati sātiśayatvāditi# /

saha parameśvarasyātiśayena vartata iti viduṣa aiśvaryaṃ sātiśayam /
yacca kāryaṃ sātiśayaṃ tacca yathā laukikamaiśvaryam /
tadanena kāryatvamuktam /
tathāca kāryatvādantavatprāptamiti tacca na yuktamānantyena tadviduṣāṃ tatra pravṛtteriti //21 //

ata uttaraṃ paṭhati- #anāvṛttiḥ śabdādanāvṛttiḥ śabdāt# / kimarcirādimārgeṇa brahmalokaprāptānāmaiśvaryasyāntavattvaṃ tvayā sādhyate / āhosviccandralokādiva brahmalokādetallokaprāptirmukterantavattvam / tatra pūrvasmin kalpe siddhasādhanam / uttaratra tu śrutismṛtivirodhaḥ / tadvidhānāṃ ca kramamuktipratipādanāditi / tattvamasivākyārthaikopāsanāparān pratyāha- #samyagdarśanavidhvastatamasāmiti# / dvidhāvidyā tamaḥ /

nirupādhibrahmasākṣātkārastattvadarśanam /
na caitannirvāṇaṃ svarūpāvasthānalakṣaṇaṃ kāryaṃ yenānityaṃ syādityāha- #nityasiddheti# //22 //

bhaṅktvā vādyasurendravṛndamakhilāvidyopadhānātigaṃ yenāmnāyapayonidhernayapathā brahmāmṛtaṃ prāpyate /
so 'yaṃ śāṅkarabhāṣyajātaviṣayo vācaspateḥ sādaraṃ saṃdarbhaḥ paribhāvyatāṃ sumatayaḥ svārtheṣu ko matsaraḥ //1 //

ajñānasāgaraṃ tīrtvā brahmatattvamabhīpsatām /
nītinaukarṇadhāreṇa mayāpūri manorathaḥ //2 //

yannyāyakaṇikātattvasamīkṣātattvabindubhiḥ /
yannyāyasāṃkhyayogānāṃ vedāntānāṃ nibandhanaiḥ //3 //

samacaiṣaṃ mahatpuṇyaṃ tatphalaṃ puṣkalaṃ mayā /
samarpitamathaitena prīyatāṃ parameśvaraḥ //4 //

nṛpāntarāṇāṃ manasāpyagamyāṃ bhrūkṣepamātreṇa cakāra kīrtim /
kārtasvarāsārasupūritārthasārthaḥ svayaṃ śāstravicakṣaṇaśca //5 //

nareśvarā yaccaritānukāramicchanti kartuṃ naca pārayanti /
tasminmahīpe mahanīyakīrtau śrīmannṛge 'kāri mayā nibandhaḥ //6 //

#iti śrīvācaspatimiśraviracite śaṅkarabhagavatpādabhāṣyavibhāge bhāmatyāṃ caturthasyādhyāyasya caturthaḥ pādaḥ samāptaḥ# /