Utpaladeva: Īśvarapratyabhijñākārikā with Vṛtti

Header

This file is an html transformation of sa_utpaladeva-IzvarapratyabhijJAkArikA-with-vRtti.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Somadeva Vasudeva

Contribution: Somadeva Vasudeva

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from utipk_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Utpaladeva: Isvarapratyabhijnakarika with vrtti.

Based on the edition by Madhusudan Kaul Shastri, Srinagar 1921.
(Kashmir Series of Texts and Studies ; 34)

Revised according to the edition by Raffaele Torella, Roma 1994
(Serie Orientale Roma ; 71)

Input by Somadeva Vasudeva

TEXT WITH PADA MARKERS

REFERENCE SYSTEM:
Ipk = Isvarapratyabhijnakarika: Ipk_n,n.n
Ipv = Isvarapratyabhijnakarika-vrtti: no numbering

Revisions:


Text

1. jñānādhikāraḥ //

kathaṃ cid āsādya maheśvarasya dāsyaṃ janasyāpy upakāram icchan
samastasaṃpatsamavāptihetuṃ tatpratyabhijñām upapādayāmi // Ipk_1,1.1

Ipv: parameśvaraprasādād eva labdhātyantadurlabhataddāsyalakṣmīr aham ekākisaṃpadā lajjamāno janam apīmam akhilaṃ svasvāminaṃ vakṣyamāṇopāyena pratyabhijñāpayāmi yena paramārthalābhena parituṣyeyam //

kartari jñātari svātmany ādisiddhe maheśvare
ajaḍātmā niṣedhaṃ vā siddhiṃ vā vidadhīta kaḥ // Ipk_1,1.2

Ipv: sarveṣāṃ svātmanaḥ sarvārthasiddhisamāśrayasya tattatsarvārthasādhanānyathānupapattyā kroḍīkṛtasiddheḥ svaprakāśasya pramātrekavapuṣaḥ pūrvasiddhasya purāṇasya jñānaṃ kriyā ca / svasaṃvedanasiddham aiśvaryaṃ, teneśvarasya siddhau nirākaraṇe ca jaḍānām evodyamaḥ //

kiṃ tu mohavaśād asmin dṛṣṭe 'py anupalakṣite
śaktyāviṣkaraṇeneyaṃ pratyabhijñopadarśyate // Ipk_1,1.3

Ipv: kevalam asya svasaṃvedanasiddhasyāpīśvarasya māyāvyāmohād ahṛdayaṃgamatvād asādhāraṇaprabhāvābhijñānakhyāpanena dṛḍhaniścayarūpaṃ pratyabhijñānamātram upadarśyate //

tathā hi jaḍabhūtānāṃ pratiṣṭhā jīvadāśrayā
jñānaṃ kriyā ca bhūtānāṃ jīvatāṃ jīvanaṃ matam // Ipk_1,1.4

Ipv: vastūnāṃ jaḍājaḍabhedena dvaividhyam / tatra jaḍasvarūpasya jīvanniṣṭhā siddhiḥ, jīvatāṃ puno jīvatvaṃ jīvanaṃ jñānakriye eva //

tatra jñānaṃ svataḥsiddhaṃ kriyā kāyāśritā satī
parair apy upalakṣyeta tayānyajñānam ūhyate // Ipk_1,1.5

Ipv: jīvatāṃ kriyā kāyaparispandaparyantībhūtānyatrāpi pratyakṣā, jñānam ātmavedyaṃ paratrāpi kriyayaiva prasidhyatīti siddha eva svasaṃvedanasaṃvedyatayā svaparayor īśvaro 'haṃpratyeya ātmā, tasya māyāśaktyā nisargatirodhānād evaṃ vimatiḥ //

ity upodghātaḥ //

iti jñānādhikāre prathamam āhnikam //

nanu svalakṣaṇābhāsaṃ jñānam ekaṃ paraṃ punaḥ
sābhilāpaṃ vikalpākhyaṃ bahudhā nāpi tad dvayam // Ipk_1,2.1

nityasya kasya cid draṣṭus tasyātrānavabhāsataḥ
ahaṃpratītir apy eṣā śarīrādyavasāyinī // Ipk_1,2.2

Ipv: jñānam ekaṃ sphuṭāvabhāsasvalakṣaṇānubhavasvarūpaṃ nirvikalpakaṃ te kathayanti / aparaṃ tu śabdāruṣaṇayā smṛtisaṃśayotprekṣādibahubhedaṃ vikalpasaṃjñam / ubhayam apy etan na yujyate bodharūpajñānātiriktasyānyasya saṃbandhitayā tasyānupalabdheḥ / ko 'sau sthirarūpa ātmā ? sābhilāpāhaṃpratyayenāpi śarīrādikavedyavastūttīrṇo vedayitā na kaś cid lokair avadhāryate //

athānubhavavidhvaṃse smṛtis tadanurodhinī
kathaṃ bhaven na nityaḥ syād ātmā yady anubhāvakaḥ // Ipk_1,2.3

Ipv: smṛtikāle pūrvānubhavanāśāt kathaṃ pūrvārthānubhavāvaṣṭambhadharmā smṛtir jāyeta yadi tadāpi tadanubhavabodho nānuvarteta, yaś cānekakālasthāyī bodhaḥ sa evātmānubhāvitā //

satyāpy ātmani dṛṅnāśāt taddvārā dṛṣṭavastuṣu
smṛtiḥ kenātha yatraivā-nubhavas tatpadaiva sā // Ipk_1,2.4

Ipv: arthābhāsanāśāt tanmukhāvalambanīyo viṣayo 'py atra nāsti smṛter ity ekabodhātmani saty api ātmani sā nirviṣayaivetivyavahārocchedaḥ / asato 'py arthānubhavasya viṣayeṇa sā viṣayavatī yadi //

yato hi pūrvānubhavasaṃskārāt smṛtisaṃbhavaḥ
yady evam antargaḍunā ko 'rthaḥ syāt sthāyinātmanā // Ipk_1,2.5

Ipv: anubhavāt saṃskāraḥ saṃskārāc ca smṛtir jāyamānā taṃ pūrvānubhavam anukurvaty evāvagāhitaviṣayaṃ tam anubhavam ābhāsayati / evam ātmasthairyeṇa kim anupayoginā saṃskārasyātmavāde 'py aṅgīkaraṇāt tenaiva ca siddheḥ //

tato bhinneṣu dharmeṣu tatsvarūpāviśeṣatah
saṃskārāt smṛitisiddhau syāt smartā draṣṭeva kalpitaḥ // Ipk_1,2.6

Ipv: sukhaduḥkhajñānādibhinnadharmāśrayatvenāpy ātmano 'nupayogo bhinnair dharmair asaṃbhinnasyānupajātaviśeṣasya smṛtav avyāpṛteḥ / tad draṣṭṛvat kalpanāmātram etad ātmā smṛteti //

jñānaṃ ca citsvarūpaṃ cet tad anityaṃ kim ātmavat
athāpi jaḍam etasya katham arthaprakāśatā // Ipk_1,2.7

Ipv: citsvābhāvye jñānasya cety adharmadeśakālāveśayogād ātmana iva nityatādiprasaṅgaḥ / jaḍatve katham arthasyāsau prakāśaḥ //

athārthasya yathā rūpaṃ dhatte buddhis tathātmanaḥ
caitanyam ajaḍā saivaṃ jāḍye nārthaprakāsatā // Ipk_1,2.8

Ipv: jñānaṃ buddhiḥ / sā jaḍāpi yathā viṣayarūpachāyāṃ dhatte tathātmano 'pi caitanyachāyām, ato 'sav arthaprakāśas tathā ca tasyāś citsvarūpatā syāt / evaṃ jñānaṃ sad api nānyasya saṃbandhi, anupapatteḥ / kriyā tu na svarūpeṇāsti nānyasaṃbandhitayā //

kriyāpy arthasya kāyādes tattaddeśādijātatā
nānyādṛṣṭer na sāpy ekā kramikaikasya cocitā // Ipk_1,2.9

Ipv: kriyāpi pūrvāparībhūtavayavaikā kārakavyāpārarūpā na yuktā kramikasyānekakālaspṛśah svātmāikyāyogāt, nāpi kālakramavyāpī caikasvabhāvaś ca tasyā āśrayo yuktaḥ, kevalaṃ gamanapariṇāmādirūpā sā kriyā / kāyādīnāṃ tu tattadbhinnadeśakālagatapūrvasattāmātram etad atiriktasyānyasyānupalambhāt //

tatra tatra sthite tat tad bhavatīty eva dṛśyate
nānyan nānyo 'sti saṃbandhaḥ kāryakāraṇabhāvataḥ // Ipk_1,2.10

Ipv: pūrvasmin sati parasya sattety etāvanmātre 'nubhavaḥ / kriyāvac ca na kriyākārakasaṃbandhaḥ kaś cid bhinnasyāsyānupalambhāt / kāryakāraṇabhāvād ṛte nānyad vastūnāṃ jñāteyam //

dviṣṭhasyānekarūpatvāt siddhasyānyānapekṣaṇāt
pāratantryādyayogāc ca tena kartāpi kalpitaḥ // Ipk_1,2.11

Ipv: sambandho dviṣṭho na caikenātmanobhayatrāvasthitir yuktā na ca dvayoḥ siddhayor anyonyāpekṣātmā nāpi svātmamātraniṣṭhayoḥ pāratantryarūpaḥ saṃbandhaḥ / tato yathā jñātṛtvaṃ kalpitaṃ tathā kartṛtvam apīti katham ātmā sarveśara iti ? //

satyaṃ kiṃ tu smṛtijñānaṃ pūrvānubhavasaṃskṛteḥ
jātam apy ātmaniṣṭhaṃ tan nādyānubhavavedakam // Ipk_1,3.1

Ipv: pūrvānubhavasaṃskāraprabodhajanmāpi smṛtir ātmamātraniṣṭhatvāt svarūpasaṃvedikaiva na tu pūrvānubhavāveśābhāvāt pūrvānubhūtārthavyavasthāpikā ghaṭate //

dṛksvābhāsaiva nānyena vedyā rūpadṛśeva dṛk
rase saṃskārajatvaṃ tu tattulyatvaṃ na tadgatiḥ // Ipk_1,3.2

Ipv: sarvā hi jñaptiḥ svasaṃvedanaikarūpānanyasaṃvid dvedhā, rūparasajñānayor anyonyavedane 'nyonyaviṣayavedanam api syāt tataś cendriyaniyamābhāvaḥ / pūrvānubhavasaṃskārajatvena tatsādṛśyamātraṃ na tu pūrvānubhavāvagatiḥ, tatsādṛśyam api nāvaseyam //

athātadviṣayatve 'pi smṛtes tadavasāyataḥ
dṛṣṭālambanatā bhrāntyā tad etad asamañjasam // Ipk_1,3.3

Ipv: na cāpi bhrāntyā pūrvānubhavaṃ tadviṣayaṃ ca śuktau rajatam ivāsaṃvedyamānam adhyavasyatīti smṛtis tadviṣayā //

smṛtitaiva kathaṃ tāvad bhrānteś cārthasthitiḥ katham
pūrvānubhavasaṃkārā-pekṣā ca kim itīṣyate // Ipk_1,3.4

Ipv: pūrvānubhavāprakāśāt tadviṣayasaṃpramoṣe 'dhyavasāyamātrāt smṛtitvaṃ na yuktam / na ca bhrāntyā pūrvānubhūtārthavyavasthāpanam, pūrvānubhavāsparśe ca tadbhinnayogakṣemāyā bhrānteḥ saṃskārajatve ko grahaḥ //

bhrāntitve cāvasāyasya na jaḍād viṣayasthitiḥ
tato 'jāḍye nijollekhaniṣṭhān nārthasthitis tataḥ // Ipk_1,3.5

Ipv: adhyavasāya eva bhrāntyā viṣayavyavasthāpako na tu svasaṃvit, sa ca jaḍaḥ katham arthavyavasthāyā hetuḥ ? cidrūpo 'py atītārthamātram ābhāsayed abāhyasvātmollekhamātraprakāśo vā na taddhetuḥ //

evam anyonyabhinnānām aparasparavedinām
jñānānām anusaṃdhānajanmā naśyej janasthitiḥ // Ipk_1,3.6

Ipv: jñānāni svātmamātrapariniṣṭhitāni svasaṃvidrūpatayā aparasaṃvedyāni / teṣām anyonyasaṃghaṭṭanāmayaḥ paramārthopadeśaparyanto lokavyavahāraḥ katham //

na ced antaḥkṛtānantaviśvarūpo maheśvaraḥ
syād ekaś cidvapur jñānasmṛtyapohanaśaktimān // Ipk_1,3.7

Ipv: cittatvam eva viśvarūpamato 'tiriktasyānupapatteḥ, aśeṣapadārthajñānānām anyonyānusaṃdhānam / asyaiva jñānādikāḥ śaktayaḥ / mattaḥ smṛtir jñānam apohanaṃ ceti hy uktam //

iti jñānādhikāre tṛtīyam āhnikam //

sa hi pūrvānubhūtārtho-palabdhā parato 'pi san
vimṛśan sa iti svairī smaratīty apadiśyate // Ipk_1,4.1

Ipv: paścād api pūrvānubhūtārthānubhavitṛtvāt pūrvānubhūtārthaprakāśāsaṃpramoṣaṇam, tasyaikasya vibhoḥ kartuḥ sa ity atra pūrvānubhūtatvena pratyavamarśaḥ smṛtir nāma vyāparaḥ //

bhāsayec ca svakāle 'rthāt pūrvābhāsitam āmṛśan
svalakṣaṇaṃ ghaṭābhāsamātreṇāthākhilātmanā // Ipk_1,4.2

Ipv: smṛtiśaktyā sa iti pūrvānubhūtaṃ svalakṣaṇaṃ parāmṛśann ābhāsayaty evānyathā prakāśitasya parāmarśo na kṛtaḥ syāt svasattākāla eva ca, tena smaraṇakāle naṣṭasyāpy ābhāso na duṣyati / kadā cit tv arthitāvaśād ghaṭakāñcanadravyasattādyanyatamaikābhāsarūpeṇaivāsya sphuṭāvabhāsaḥ, anyadā tu sarvātmanārthitvena tathaiva / atiśayanirantarāvahitacetasas tu dṛṣṭārthapratyakṣīkāra eva //

na ca yuktaṃ smṛter bhede smaryamāṇasya bhāsanam
tenaikyaṃ bhinnakālānāṃ saṃvidāṃ veditaiṣa saḥ // Ipk_1,4.3

Ipv: pūrvānubhūtaś cārtho 'nubhavena saha tātkālikasmṛtiprakāśe 'vabhāsamānaḥ smṛtyabhinna eva prakāśād bhinnasya prakāśamānatānupapatteḥ / evaṃ cānubhavasmṛtyādisaṃvidām aikyaṃ sa eva cātmā vedakaḥ / tathā hi //

naiva hy anubhavo bhāti smṛtau pūrvo 'rthavat pṛthak
prāg anvabhūvam aham ity ātmārohaṇabhāsanāt // Ipk_1,4.4

Ipv: smṛtau smaryamāṇo 'nubhūtārtho yathā pṛthagbhūto bhāti na tathānubhavaḥ svātmana evāhaṃtāpratyeyasyānubhavamayatvena prathanāt, yaś cānekakālo 'haṃvedyo 'rthaḥ sa evātmā //

yoginām api bhāsante na dṛśo darśanāntare
svasaṃvidekamānās tā bhānti meyapade 'pi vā // Ipk_1,4.5

Ipv: sarvajñānām api pramātrāntaragatopalambhāḥ svasaṃvinmātravedyasvabhāvāḥ svātmārūḍhā eva bhāseran, ataś ca teṣāṃ yogināṃ parātmatāpattir eva tattvam / prameyakakṣyāyām api ghaṭādivat prātisvikena śuddhabodhātmanā rūpeṇāvabhāseran yadi tathā saṃbhavet /

smaryate yad dṛg āsīn me saivam ity api bhedataḥ
tad vyākaraṇam evāsyā mayā dṛṣṭam iti smṛteḥ // Ipk_1,4.6

Ipv: mayā dṛṣṭam iti pramātrāntargatadarśanaparāmarśātmikāyā eva smṛter vibhajya kathanam, etad evam anubhavo 'sau mamābhūd iti bhedenāpi nirdeśaḥ /

yā ca paśyāmy aham imaṃ ghaṭo 'yam iti vāvasā
manyate samavetaṃ sāpy avasātari darśanam // Ipk_1,4.7

Ipv: paraḥsthitārthavikalpane 'pi ghaṭam imaṃ paśyāmi ghaṭo 'yam iti vā pramātṛmayam eva darśanaṃ pratyavamṛśyate //

tan mayā dṛśyate dṛṣṭo 'yaṃ sa ity āmṛśaty api
grāhyagrāhakatābhinnāv arthau bhātaḥ pamātari // Ipk_1,4.8

Ipv: tasmād dṛkparāmarśapuraḥsārāyāṃ smṛtau vikalpamātre vā dṛkṣabdānuvedhaṃ vināpi sa ity ayam iti vārthamātranirdeśena sarvatraikapramātṛlīnav evānubhāvyānubhāvakau māyākṛtavicchinnāvabhāsav api prakāśete //

iti jñānādhikāre caturtham āhnikam //

vartamānāvabhāsānāṃ bhāvānām avabhāsanam
antaḥsthitavatām eva ghaṭate bahir ātmanā // Ipk_1,5.1

Ipv: pratyakṣe 'pi yāvad arthānāṃ bhedenāvabhāsaḥ pramātrantarlīnānām eva satāṃ yuktaḥ //

prāgivārtho 'prakāśaḥ syāt prakāśātmatayā vinā
na ca prakāśo bhinnaḥ syād ātmārthasya prakāśatā // Ipk_1,5.2

Ipv: pramātṛsaṃjñaprakāśasvarūpatāṃ vinā yathādau ghaṭo 'sya nāvabhāsas tathā jñānakāle 'pi syāt, prakāśamānatā cārthasya prakāśaḥ svarūpato na tu bhinnaḥ //

bhinne prakāśe cābhinne saṃkaro viṣayasya tat
prakāśātmā prakāśyo 'rtho nāprakāśaś ca siddhyati // Ipk_1,5.3

Ipv: prakāśamātraṃ cārthād bhinnaṃ sarvārthasādhāraṇaṃ tasya ghaṭasya prakāśo 'yam ayaṃ paṭasyaiveti viṣayaniyamo nirnibandhanaḥ / tasmād arthasya siddhiḥ prakāśātmatāyattā //

tattadākasmikābhāso bāhyaṃ ced anumāpayet
na hy abhinnasya bodhasya vicitrābhāsahetutā // Ipk_1,5.4

Ipv: jaḍānām ābhāsamānataiva sattāsiddhiḥ sā ca ābhāsātmataiva / tataś ca bodhamātram ekam evātra tattvam / tasyāviśeṣe 'pi krameṇa viśiṣyamāṇo 'rthāvabhāsas tato 'nyam aprakāśamānaṃ hetutayā bāhyam artham ūhayed indiyavat //

na vāsanāprabodho 'tra vicitro hetutām iyāt
tasyāpi tatprabodhasya vaicitrye kim nibandhanam // Ipk_1,5.5

Ipv: vicitravāsanāprabodho na bodhād bhinnaḥ, tasyāpi vaicitrye ko hetuḥ / tato bāhya evārtho bhinnābhāsahetuḥ //

syād etad avabhāseṣu teṣv evāvasite sati
vyavahāre kim anyena bāhyenānupapattinā // Ipk_1,5.6

Ipv: ābhāsamānair eva arthair vyavahāraḥ, te cābhāsātmakāḥ santu kā kṣatiḥ / tat kiṃ bāhyena kāryaṃ tāvatā lokayātrāsamāpteḥ / bāhyaś cārthaḥ pramāṇabādhitaḥ sāvayavo viruddhadharmādhyāsāder niravayavaś ca dikṣaṭkayogāder bahuśaḥ //

cidātmaiva hi devo 'ntaḥsthitam icchāvaśād bahiḥ
yogīva nirupādānam arthajātaṃ prakāśayet // Ipk_1,5.7

Ipv: cittattvam eva īśvaratvāt svātmarūpatayā upapannābhāsanam anantaśaktitvād icchāvaśān mṛdādikāraṇaṃ vinaiva bāhyatvena ghaṭapaṭādikam artharāśiṃ prakāśayet //

anumānam anābhātapūrve naiveṣṭam indriyam
ābhātam eva bījāder ābhāsād dhetuvastunaḥ // Ipk_1,5.8

Ipv: pūrvāvabhātāntaḥsthita evārthe nāntarīyakārthadarśanavaśāt tattaddeśakālādiyojanayā vimarśanam anumānam / indriyam apy anumīyate kiṃcinmātraṃ nimittaṃ tac ca bījādyābhāsād ābhāsitam eva //

ābhāsaḥ punarābhāsad bāhyasyāsīt kathaṃ cana
arthasya naiva tenāsya siddhir nāpy anumānataḥ // Ipk_1,5.9

Ipv: ghaṭādyābhāsād bāhyasyānupapatter nāsīd ābhāsaḥ, tatas tatra nānumānād api siddhiḥ //

svāminaś cātmasaṃsthasya bhāvajātasya bhāsanam
asty eva na vinā tasmād icchāmarśaḥ pravartate // Ipk_1,5.10

Ipv: cidātmanaś ceśvarasya ātmanīvābhedenārtheṣv api prakāśe 'sty anyathā pratibhāsamānārthaikaviṣayo nirmātṛtāmayo vimarśa icchārūpo na syāt //

svabhāvam avabhāsasya vimarśaṃ vidur anyathā
prakāśo 'rthoparakto 'pi sphaṭikādijaḍopamaḥ // Ipk_1,5.11

Ipv: prakāśasya mukhya ātmā pratyavamarśaḥ, taṃ vinā arthabheditākārasyāpy asya svacchatāmātraṃ na tv ajāḍyaṃ camatkṛter abhāvāt //

ātmāta eva caitanyaṃ citkriyā citikartṛtā
tātparyeṇoditas tena jaḍāt sa hi vilakṣaṇaḥ // Ipk_1,5.12

Ipv: ātmadravyasya bhāvātmakam apy etaj jaḍād bhedakatayā vimarśākhyaṃ mukhyaṃ rūpam uktaṃ caitanyaṃ dṛśiśaktiś citir iti [adopt var: citiśaktir dṛśir iti] / sā cetanakriyā citikartṛtaiva //

citiḥ pratyavamarśātmā parā vāk svarasoditā
svātantryam etan mukhyaṃ tad aiśvaryaṃ paramātmanaḥ // Ipk_1,5.13

Ipv: abhinnavācyādyā vāg eṣā nityacitsvarūpatvenānādyantāparatantrā, bhāvāntarānapekṣaṃ śuddham etat svātantryam aiśvaryasaṃjñam //

sā sphurattā mahāsattā deśakālāviśeṣinī
saiṣā sāratayā proktā hṛdayaṃ parameṣṭhinaḥ // Ipk_1,5.14

Ipv: sphuradrūpatā sphuraṇakartṛtā abhāvāpratiyoginy abhāvavyāpinī sattā bhavattā bhavanakartṛtā nityā deśakālāsparśāt saiva pratyavamarśātmā citikriyāśāktiḥ / sā viśvātmanaḥ parameśvarasya svātmapratiṣṭhārūpā hṛdayam iti tatra tatrāgame nigadyate //

ātmānam ata evāyaṃ jñeyīkuryāt pṛthaksthiti
jñeyaṃ na tu tadaunmukhyāt khaṇḍyetāsya svatantratā // Ipk_1,5.15

Ipv: etādṛśaśuddhasvātantryavaśān naiṣa pṛthag eva labdhapratiṣṭhaṃ vastv avaiti, api tv ajñeyam ātmānam aniyantritaprabhāvatayā jñeyīkaroti / bhinnajñeyasāpekṣatve jñānakartṛtā mlāyet //

svātantryāmuktātmānaṃ svātantryād advayātmanaḥ
prabhur īśādisaṃkalpair nirmāya vyavahārayet // Ipk_1,5.16

Ipv: ata eva vedyaikībhāvalakṣaṇapūrṇatāmayāt svātantryāt tadānīntanam eva vedakam ātmānam īśvaraḥ śivo veditety evamādivikalpair ābhāsayati bhāvanādivyavahārārtham //

nāhantādiparāmarśabhedād asyānayatātmanaḥ
ahaṃmṛśyatayāivāsya sṛṣtes tiṅvācyakarmavat // Ipk_1,5.17

Ipv: vartamānapramātṛbhāve nāhaṃpratyavamarśasya prameyatvenedantā / vimarśabhede cābhāsabhede ca pramātaiveśvaraśabdena sṛṣṭo 'haṃ parāmarśavyavadhānena kevalam, yathā kriyādiśabdena pacatyādivācyo 'rthaḥ / yathāhuḥ kriyāguṇajātisaṃbandhādiśābdair na kriyādaya ucyante pacatyādimukhenābhidhānāt / īśvaraśabdād ātmaśabdāc cāham iti parāmṛśan na evātmānam avaiti na sākṣāt, pratītis tv asty eva smṛtyevānubhavamukhenānubhūtasya //

māyāśaktyā vibhoḥ saiva bhinnasaṃvedyagocarā
kathitā jñānasaṃkalpā-dhyavasāyādināmabhiḥ // Ipk_1,5.18

Ipv: prakāśātmanaḥ parameśvarasya māyāśaktyā svātmarūpaṃ viśvaṃ bhede ābhāsyate / tataḥ saiva citir jñānam adhyakṣam / tasyaiva bhinnasyābhātasya smṛtiḥ saṃkalpo 'dhyavasāyo manobuddhirūpatve 'pi citir eva //

sākṣātkārakṣaṇe 'py asti vimarśaḥ katham anyathā
dhāvanādy upapadyeta pratisaṃdhānavarjitam // Ipk_1,5.19

Ipv: sākṣātkāralakṣaṇe jñāne 'pi cito 'rthapratyavamarśo 'sti sūkṣmaḥ, vācanadhāvanādau śīghrakriyā tattaddṛśyamānadeśādyupāditsājihāsānusaṃdhānena hi bhavet //

ghaṭo 'yam ity adhyavasā nāmarūpātirekiṇī
pareśaśaktir ātmeva bhāsate na tv idantayā // Ipk_1,5.20

Ipv: ayam iti ghaṭa iti vādhyavasāyo bhinnaprakāśamānanāmarūpātiriktaś citiśaktimaya evātmevābhedena avabhāsate //

kevalaṃ bhinnasamvedyadeśakālānurodhataḥ
jñānasmṛtyavasāyādi sakramaṃ pratibhāsate // Ipk_1,5.21

Ipv: cittattvasya māyāśaktyā bhinnaṃ ghaṭādi saṃvedyaṃ tattaddeśakālabhinnaṃ prakāśyate yasyābhedenāvaṣṭambhād vibhinnadeśakālādinā jñānasmṛtyādyābhāsate //

iti jñānādhikāre pañcamam āhnikam //

ahaṃpratyavamarśo yaḥ prakāśātmāpi vāgvapuḥ
nāsau vikalpaḥ sa hy ukto dvayākṣepī viniścayaḥ // Ipk_1,6.1

Ipv: prakāśasyātmany ahamiti parāvāgrūpatvāt sābhilāpo 'pi svabhāvabhūtaḥ pratyavamarśo na vikalpa ity ucyate, sa hi pratiyoginiṣedhapūrvo niścayo na cātra pratiyogisaṃbhavaḥ //

bhinnayor avabhāso hi syād ghaṭāghaṭayor dvayoḥ
prakāśasyeva nānyasya bhedinas tv avabhāsanam // Ipk_1,6.2

Ipv: prakāśād dvitīyasya bhinnasya pratiyogino 'prakāśasaṃjñasyānavabhāsane prakāśetaratvaṃ na syāt / tasyānābhāse vyapohanāyogād vikalpatāhāniḥ //

tathā ca

tadatatpratibhābhājā mātraivātadvyapohanāt
tanniścayanamukto hi vikalpo ghaṭa ity ayam // Ipk_1,6.3

Ipv: pramātur eva svatantrasyāntarlīnatadatadarthābhāsasya atadapohanena ghaṭa iti niścayo vikalpo nāma vyāpāraḥ //

cittattvaṃ māyayā hitvā bhinna evāvabhāti yaḥ
dehe buddhāv atha prāṇe kalpite nabhasīva vā // Ipk_1,6.4

pramātṛtvenāham iti vimarśo 'nyavyapohanāt
vikalpa eva sa parapratiyogy avabhāsajaḥ // Ipk_1,6.5

Ipv: cidacittattvasyaiveśvarasya māyāśaktyā bhedāvabhāsini śarīre buddhav āntare vā sparśe taduttīrṇe vākāśa iva śūnya eva vikalpite 'hamiti pramātṛbhāvena vimarśaḥ, tattadābhāsamānaśarīrādipratiyogyapohanakaraṇād ghaṭo 'yam itivad vikalpa eva //

kādācitkāvabhāse yā pūrvābhāsādiyojanā
saṃskārāt kalpanā proktā sāpi bhinnāvabhāsini // Ipk_1,6.6

Ipv: vichinnavicchinneṣu śūnyadehādyābhāsabhedeṣu pūrvābhāsāhaṃkārākhyānām aikyayojanāntaḥpūrvābhāsasthitilakṣaṇasaṃskārāśritā pramātṛvyāpārarūpā kalpanaiva pratyabhijñākhyā //

tad evaṃ vyavahāre 'pi prabhur dehādim āviśan
bhāntam evānta arthaugham icchayā bhāsayed bahiḥ // Ipk_1,6.7

Ipv: ādisarge vā vyavahāre 'pi vā maheśvaro māyāśaktyā dehādim ātmatvena abhiniviśya pramātāraṃ kurvann antaḥsthitaṃ vibhāntam eva taṃ tam arthaṃ krameṇa bahīrūpaṃ kartṛśaktyā bhāsayati / tathābhāsanam evotpādanam / asya dehādyanāviṣṭasya tu svato yugapad ahamidam iti sarvārthaprakāśaḥ //

evaṃ smṛtau vikalpe vāpy apohanaparāyaṇe
jñāne vāpy antarābhāsaḥ sthita eveti niścitam // Ipk_1,6.8

Ipv: sarvasaṃvitsu sarvārthāvabhāsaḥ pramātṛsaṃlīnaś cittattvavad ānurūpyeṇa prakāśamānaḥ sadā sthita eva //

kiṃ tu naisargiko jñāne bahirābhāsanātmani
pūrvānubhavarūpas tu sthitaḥ sa smaraṇādiṣu // Ipk_1,6.9

Ipv: jñāne bahirābhāsanarūpe sahaja eva cittattvasyāntararthāvabhāsaḥ, smṛtyādau tu pūrvānubhavātmā / ata eva smṛtiḥ saṃskārajocyate //

sa naisargika evāsti vikalpe svairacāriṇi
yathābhimatasaṃsthānā-bhāsanād buddhigocare // Ipk_1,6.10

Ipv: avatantras tu vikalpaś cakṣurādyagocaram api buddhaviṣayatāpādanena yathāruci pūrvānubhūtatvāvimarśanena navam eva taṃ tam artham ābhāsayati saṃniveśaviśeṣaṃ ca / tatrāsav arthaḥ sahaja evāsti //

ata eva yathābhīṣṭasamullekhāvabhāsanāt
jñānakriye sphuṭe eva siddhe sarvasya jīvataḥ // Ipk_1,6.11

Ipv: apūrvārthanirmāṇajñānasāmārthyāc ca vikalpa eva sarvasya sarvajñatvaṃ sarvakartṛtvaṃ ca sphuṭam

iti jñānādhikāre ṣaṣṭham āhnikam

saptamam āhnikam

yā caiṣā pratibhā tattatpadārthakramarūṣitā
akramānantacidrūpaḥ pramātā sa maheśvaraḥ // Ipk_1,7.1

Ipv: tattatpadārthakramācchuritaś caiṣo 'ntaḥsthita eva ābhāsaḥ sarvasaṃvitkālavyāpyakramānantacinmaya ātmasaṃjñaḥ pramātā svāṅgabhūte prameye nirmātṛtayā maheśvaraś ca //

tattadvibhinnasaṃvittimukhair ekapramātari
pratitiṣṭhatsu bhāveṣu jñāteyam upapadyate // Ipk_1,7.2

Ipv: anekasaṃvitsrotomukhair ekapramātṛsindhum upalīya bhāvabhedāḥ kāryakāraṇatādivyavahārasamanvayaṃ bhajante //

deśakālakramajuṣām arthānāṃ svasamāpinām
sakṛdābhāsasādhyo 'sāv anyathā kaḥ samanvayaḥ // Ipk_1,7.3

Ipv: svarūpam avabhāsanaṃ ca bhāvānāṃ svātmapariniṣṭhitam eva / yugapadekābhāsanibandhanaś caiṣāṃ samanvayaḥ / sa abhinnaḥ pramātṛlīnatayā kalpate /

pratyakṣānupalambhānāṃ tattadbhinnāṃśapātinām
kāryakāraṇatāsiddhihetutaikapramātṛjā // Ipk_1,7.4

Ipv: kāryakāraṇabhāva iva tatsiddhir api pratyakṣānupalambhair ekapramātṛmukhena samanvayam āgatya kriyate, asamanvitāḥ pratyakṣānupalambhāḥ kramikasvaviṣayamātrajñāpanakṣīṇā nānyonyāpekṣopalakṣaṇakṣamāḥ //

smṛtau yaiva svasaṃvittiḥ pramāṇaṃ svātmasaṃbhave
pūrvānubhavasadbhāve sādhanaṃ saiva nāparam // Ipk_1,7.5

Ipv: pūrvānubhasvasaṃvedanasya abhāvāt smṛtisvasaṃvedanam eva atraikārthābhāsamayapramātṛrūpaṃ smṛtisvarūpa iva pramāṇam / smṛteḥ pūrvānubhavābhāsābhāve kāryakāraṇabhāvāsiddher na kāryaliṅgatā //

bādhyabādhakabhāvo 'pi svātmaniṣṭhāvirodhinām
jñānānām udiyād ekapramātṛpariniṣṭhiteḥ // Ipk_1,7.6

Ipv: bhinnasvābhāsamātraniṣṭhānāṃ jñānānāṃ ko virodhaḥ, tat kathaṃ bādhyabādhkatvam / ekaprāmātṛviśrāntau tu yuktam //

viviktabhūtalajñānaṃ ghaṭābhāvamatir yathā
tathā cecchuktikājñānaṃ rūpyajñānāpramātvavit // Ipk_1,7.7

Ipv: iha bhūtale ghaṭo nāstīti ghaṭābhāvajñānaṃ kevalabhūtalajñānam eva śūnyabhūtalasya ghaṭābhāvarūpatvāt / tathaiva yadi śuktikārajatayor aparasparātmatvāc chuktikājñānaṃ rajatājñānam iti pratyakṣaṃ bādhakam //

naivaṃ śuddhasthalajñānāt siddhyet tasyāghaṭātmanā
na tūpalabdhiyogyasyāpy atrābhāvo ghaṭātmanaḥ // Ipk_1,7.8

Ipv: kevalabhūtalajnānād bhūtalasyāghaṭātmatā sidhyati, na tu tatrādhāre bhinno darśanayogyo 'pi ghaṭo nāsti //

viviktaṃ bhūtalaṃ śaśvad bhāvānāṃ svātmaniṣṭhiteḥ
tat kathaṃ jātu tajjñānaṃ bhinnasyābhāvasādhanam // Ipk_1,7.9

Ipv: bhūtalam abhūtalaviviktaṃ sadaiva tat kathaṃ tajjñānaṃ kadācid eva tatra bhinnaghaṭābhāvaṃ sādhayet / bhinnaghaṭaviviktatā ca bhūtalasya kadācit kaṃ rūpaṃ syād yadi ghaṭasahitatāpi kadācit svarūpaṃ bhavet, na tv evam / padārtau dvav eva svātmapariniṣṭhitau, sāhityaṃ na tadatiriktam ubhayātmakam ekarūpam / jñānam ekaṃ tūbhayābhāsasaṃsargātmakam apy ekābhāsajñānāntarābhāvarūpam / vastu punaḥ svātmaniṣṭham eva paricchinattīti na vastubalena pradeśadarśanāt pradeśasiddhivad ghaṭābhāvasiddhiḥ / ubhayābhāsaikajñānātmakakāryābhāvāt tu syāt / na caivaṃ vyavadhānena pratītiḥ pradeśadarśanād eva tatsiddheḥ //

kim tv ālokacayo 'ndhasya sparśo voṣṇādiko mṛduḥ
tatrāsti sādhayet tasya svajñānam aghaṭātmatām // Ipk_1,7.10

Ipv: pradeśeṣv ālokapuraṃ santamase mṛdum uṣṇādikaṃ sparśaṃ vā ghaṭarūpasparśābhāvātmakam anubhūyālokādi ghaṭābhāvo 'trāsti, ghaṭo nāstīti vyavahartuṃ yuktam //

piśācaḥ syād anāloko 'py ālokābhyantare yathā
adṛśyo bhūtalasyānta na niṣedhyaḥ sa sarvathā // Ipk_1,7.11

Ipv: na caivam ālokasya piśācānyatvāt tatra piśācaniṣedhaprasaṅgaḥ, sa hy adṛśyo 'nyatve 'pi yathā mṛdgolakasyāpy antaranivāryas tathālokasyāntare / tatas tasya anyamata ivāsmanmate 'pi nādṛśyatvād abhāvasiddhiḥ //

evaṃ rūpyavidābhāvarūpā śuktimatir bhavet
na tv ādyarajatajñapteḥ syād aprāmāṇyavedikā // Ipk_1,7.12

Ipv: śuktijñānam eva rajatajñānābhāvarūpaṃ sidhyati, tadānīntanaśuktijñānānubhavena na bhinnasyātītasya rūpyajñānasyāprāmāṇyam //

dharmyasiddher api bhaved bādhā naivānumānataḥ
svasaṃvedanasiddhā tu yuktā saikapramātṛjā // Ipk_1,7.13

Ipv: śuktikājñānakāle ca na pūrvaṃ rajatajñānam asti / tataḥ sa dharmī na siddha iti nānumānena bādhā, ekapramātṛmayasvasaṃvedane tv ekadeśāvaṣṭambhyubhayajñānamayasaṃbandhabhāsanāt sidhyati / paścātsaṃvādaḥ pratyakṣasvasaṃvedane pūrvasyāpi tasya bhāsanād ekaṃ pramāṇam itarad anyatheti bhavati / saṃvādo 'py ekapramātṛkṛtaḥ //

ittham atyarthabhinnārthā-vabhāsakhacite vibhau
samalo vimalo vāpi vyavahāro 'nubhūyate // Ipk_1,7.14

Ipv: māyāśaktyā bhedaviṣayo 'yaṃ sarvo vyavahāras tathājñānaināṃ śuddho 'jñānāndhānāṃ tu malinas tattadbhinnārthāvabhāsabhāji bhagavati saṃbhāvyate 'nubhavena //

iti jñānādhikāre saptamam āhnikam //

tātkālikākṣasāmakṣyasāpekṣāḥ kevalaṃ kva cit
ābhāsā anyathānyatra tv andhāndhatamasādiṣu // Ipk_1,8.1

Ipv: ābhāsāḥ kadācit sannihitapratyakṣākṣiptā ghaṭo 'yam iti vyavahārahetavaḥ, andhatamasādau tu pūrvānubhavotthitāḥ //

viśeṣo 'rthāvabhāsasya sattāyāṃ na punaḥ kva cit
vikalpeṣu bhaved bhāvibhavadbhūtārthagāmiṣu // Ipk_1,8.2

Ipv: smṛtyutprekṣārūpeṣu pratyakṣapṛṣṭhapātiṣu svatantreṣu vānyeṣu vikalpeṣu kālatrayaviṣayeṣv arthāvabhāso 'ntas tulya evāvasthitaḥ //

sukhādiṣu ca saukhyādihetuṣv api ca vastuṣu
avabhāsasya sadbhāve 'py atītatvāt tathā sthitiḥ // Ipk_1,8.3

Ipv: sukhaduḥkhādyābhāsās tatsādhanābhāsāś ca sadaivāntaḥ santo 'pi na tadāhlādādimayīṃ sthitiṃ kurvanty atītatvād bahis tadānīm abhāvāt tadātvaviśiṣṭānāṃ ca tathākāritvāt //

gāḍham ullikhyamāne tu vikalpena sukhādike
tathā sthitis tathaiva syāt sphuṭam asyopalakṣaṇāt // Ipk_1,8.4

Ipv: kutaś cit prayatnaniveśāt svatantravikalpollikhitaṃ sphuṭam eva sukhādi jātaṃ vikāsādihetuḥ //

bhāvābhāvāvabhāsānāṃ bāhyatopādhir iṣyate
nātmā sattā tatas teṣām āntarāṇāṃ satāṃ sadā // Ipk_1,8.5

Ipv: sarveṣām ābhāsānāṃ bhāvābhāvaviṣayānām abahīrūpatve 'pi sattāsty eva smṛtyādau, bāhyatvam hi teṣām upādhir na svarūpam / abhāvābhāsasyāntaḥsattāyām api bahirabhāvāt tathātvam //

āntaratvāt pramātraikye naiṣāṃ bhedanibandhanā
arthakriyāpi bāhyatve sā bhinnābhāsabhedataḥ // Ipk_1,8.6

Ipv: antaś ca sarveṣām eva nīlasukhādyā bhāsānām sadā sattve 'pi pramātṛmātrarūpatvāt kāryakāraṇādibhedāśrayā nārthakriyā, pramātur bhede 'pi bauddhacākṣuṣatvādibhedenābhāsabhedād ābhāsāśritārthakāritāpi bhidyate rūpādīnām //

cinmayatve 'vabhāsānām anta eva sthitiḥ sadā
māyayā bhāsamānānāṃ bāhyatvād bahir apy asau // Ipk_1,8.7

Ipv: citsvarūpatvenābhāsānāṃ sadāntastattva eva sthitiḥ / māyāśaktyā bahiḥ pratyakṣatvena prakāśyamāneṣu bhāveṣu prakāśāvyatirikteṣu bahirābhāsa ity ucyate, tad api teṣām āntaratvam eva sisṛkṣādau tu bhāvānām api //

vikalpe yo 'yam ullekhaḥ so 'pi bāhyaḥ pṛthakprathaḥ
pramātraikātmyam āntaryaṃ tato bhedo hi bāhyatā // Ipk_1,8.8

Ipv: vikalpe ghaṭādyullekhaś cakṣurādyagocare 'pi pṛthagābhāsād bāhya eva / ahaṃvimarśo hy āntaratvaṃ, idam iti tu bāhyatā / evaṃ ca ghaṭādīnām ubhayī bāhyatā bāhyāntaḥkaraṇadvayīvedyatā, sukhādes tv ekāntaḥkaraṇavedyataiva //

ullekhasya sukhādeś ca prakāśo bahir ātmanā
icchāto bhartur adhyakṣarūpo 'kṣādibhuvāṃ yathā // Ipk_1,8.9

Ipv: ullekhasukhaduḥkhalajjādīnāṃ cākṣuṣānāṃ rūpādīnām iveśvarasya śaktyā sākṣātkaraṇarūpo bauddhaḥ prakāśaḥ //

tadaikyena vinā na syāt saṃvidāṃ lokapaddhatiḥ
prakāśaikyāt tad ekatvaṃ mātaikaḥ sa iti sthitam // Ipk_1,8.10

Ipv: tattadvibhinnasaṃvidanusandhānena hi vyavahāraḥ / ekaś ca prakāśātmā tadanusandhānarūpaḥ sa eva caikaḥ pramātā paramātmasaṃjñaḥ //

sa eva vimṛśattvena niyatena maheśvaraḥ
vimarśa eva devasya śuddhe jñānakriye yataḥ // Ipk_1,8.11

Ipv: sa paramātmā cidrūpovimarśākhyenaiva mukhyasvabhāvenāvyabicāriṇā maheśvaraḥ / cittattvasya viśvātmanaḥ śivasaṃjñasyāhaṃvimarśanam eva śuddhe jñānakriye, bhinnābhinnajñeyakāryagate tv īśvarasya śuddhāśuddhe, bhinnārthaviṣaye tu puṃsaḥ sattvarajovṛttirūpe prakāśapravṛttisaṃjñe tamasā saṃkucite 'śuddhe eva//

iti jñānādhikāre 'ṣṭamāhnikam //

iti jñānādhikāraḥ //

kriyādhikāraḥ //

prathamam āhnikam//

ata eva yad apy uktaṃ kriyā naikasya sakramā
eketyādi pratikṣiptaṃ tad ekasya samarthanāt // Ipk_2,1.1

Ipv: ekacittattvasamarthanād ekasaṃbandhī vyāpāra eka eveti kriyāpy apakṛtadūṣaṇā //

sakramatvaṃ ca laukikyāḥ kriyāyāḥ kālaśaktitaḥ
ghaṭate na tu śāśvatyāḥ prābhavyāḥ syāt prabhor iva // Ipk_2,1.2

Ipv: māyāśakter bhinnabhāvāvabhāsānāṃ kriyā ca kālaśaktivaśāt sakramā na tv ātmavimarśarūpānādinidhanā prabhoḥ svabhāvabhūtā //

kālaḥ sūryādisaṃcāras tattatpuṣpādijanma vā
śītoṣṇe vātha tallakṣyaḥ krama eva sa tattvataḥ // Ipk_2,1.3

Ipv: sā sā prasiddhā kriyā kālaḥ śītādi vā tadupalakṣitaḥ sarvabhinnāvabhāsamānabhāvopādhibhūtaḥ krama eva vāsau tasyaivopayogāt //

kramo bhedāśrayo bhedo 'py ābhāsasadasattvataḥ
ābhāsasadasattve tu citrābhāsakṛtaḥ prabhoḥ // Ipk_2,1.4

Ipv: anyonyābhāsaśūnyabhinnabhāvāvabhāsavaicitryakriyaiva prabhor bhāveṣu kramahetuḥ //

mūrtivaicitryato deśakramam ābhāsayaty asau
kriyāvaicitryanirbhāsāt kālakramam apīśvaraḥ // Ipk_2,1.5

Ipv: anekasyānyonyabhedābhāsād deśakramaḥ kriyāmukhena kālakramo 'pi / ekasya tu bhāvasya tattajjanmasattāvipariṇāmādikriyābhedāt kālakrama eva //

sarvatrābhāsabhedo 'pi bhavet kālakramākaraḥ
vicchinnabhāsaḥ śūnyāder mātur bhātasya no sakṛt // Ipk_2,1.6

Ipv: sarvatrārthe vicitro 'vabhāsaḥ śūnyadehāder eva pramātuḥ kālakramābhāsahetur, sa hi prākkālo na tathā tadānīṃ bhāsate smṛtiṃ vihāya svavartamānāpekṣayā cāsau bhūtabhaviṣyatte vyavaharati / sakṛdvibhātasya tu bhāsanakriyāvicchedād āvṛttigaṇanābhāvān nātmanīvārtheṣv api kālabhedaḥ /

deśakramo 'pi bhāveṣu bhāti mātur mitātmanaḥ
svātmeva svātmanā pūrṇā bhāvā bhānty amitasya tu // Ipk_2,1.7

Ipv: parimitaṃ pramātaram apekṣya bhāvas tato 'nyonyaṃ ca bhinnā dūrādivyapadeśabhājaś ca, prakāśaikarūpatvena tv īśvarasya na kvāpy \var{kvāpy\lem \em kvapy \ed} aprakāśasaṃbhavāt paramāṇav api / prakāśaghanasya nātmano bhinnaṃ dūraṃ vānyānyato vā kiṃcid ābhāti //

kiṃ tu nirmāṇaśaktiḥ sāpy evaṃ viduṣa īśituḥ
tathā vijñātṛvijñeyabhedo yad avabhāsyate // Ipk_2,1.8

Ipv: evaṃ pūrṇatayā prakāśamānasyāpi parameśvarasya saiṣā sṛṣṭiśaktir yaj jñātṛjñeyasvabhāvā bhāvāḥ svato 'nyonyaṃ ca vibhāgenāvasīyante, na ca tathāvasāyena tasya svarūpasthitis tirodhīyate //

iti kriyādhikāre prathamam āhnikam //

dvitīyam āhnikam //

kriyāsaṃbandhasāmānyadravyadikkālabuddhayaḥ
satyāḥ sthairyopayogābhyām ekānekāśrayā matāḥ // Ipk_2,2.1

Ipv: kriyāvad anye 'pi saṃbandhādaya ekānekaviṣayā api satyābhāsāḥ, sarvadopayoginām eṣām arthavattvenāpariharaṇīyatvāt //

tatraikam āntaraṃ tattvaṃ tad evendriyavedyatām
saṃprāpyānekatāṃ yāti deśakālasvabhāvataḥ // Ipk_2,2.2

Ipv: abhinnam eva tattvam anto bahir ābhāsabhedād ekānekam, bahirdeśakālasvabhāvabhedābhāsasaṃbhedamayaikaikaḥ svalakṣaṇābhāsānām anekatvāt //

taddvayālambanā etā mano 'nuvyavasāyi sat
karoti mātṛvyāpāramayīḥ karmādikalpanāḥ // Ipk_2,2.3

Ipv: madhyasthatayāntarbahistattvaviṣayā mānasyaḥ kriyādikalpanāḥ pramātṛvyāpārarūpāḥ //

svātmaniṣṭhā viviktābhā bhāvā ekapramātari
anyonyānvayarūpaikyayujaḥ saṃbandhadhīpadam // Ipk_2,2.4

Ipv: rājñaḥ puruṣa ityādisaṃbandhadhiyo 'ntaḥsamanvayād aikyaṃ bahiḥ saṃbandhibhedaṃ cālambante //

jātidravyāvabhāsānām bahir apy ekarūpatām
vyaktyekadeśabhedaṃ cāpy ālambante vikalpanāḥ // Ipk_2,2.5

Ipv: gavaś caitra iti ca matayo bahir api gomātraikaghanapuruṣaviśeṣākārābhāsaikyaṃ svalakṣaṇāvayavābhāsabahutvaṃ ca parāmṛśanti //

kriyāvimarśaviṣayaḥ kārakāṇāṃ samanvayaḥ
avadhyavadhimadbhāvā-nvayālambā digādidhīḥ // Ipk_2,2.6

Vṛ: kāṣṭhasthalīdevadattaudanānāṃ pacatīty antaḥsamanvayād bahirbhedāc caikānekaviṣayā kriyāmatiḥ / deśakālakramo 'pi bhāvānām avadhyavadhimadrūpāṇām anyonyāpekṣaḥ saṃbandhabheda eva tathaivaikānekamayaḥ / jātidravyakriyāsaṃkhyādimatayaḥ sarvā eva saṃbandhaviśeṣasamavāyaviṣayā eva //

evam evarthasiddhiḥ syān mātur arthakriyārthinaḥ
bhedābhedavatārthena tena na bhrāntir īdṛśī // Ipk_2,2.7

Ipv: ekānekarūpair eva kriyādibhir evam ābhāsānuguṇyarūpaḥ pramātus tadarthino 'rthakriyāsaṃvādaḥ / tato na tadbuddhayo bhrāntāḥ //

iti kriyādhikāre dvitīyam āhnikam //

tṛtīyam āhnikam //

idam etādṛgityevaṃ yad vaśād vyavatiṣṭhate
vastu pramāṇaṃ tat so 'pi svābhāso 'bhinavodayaḥ // Ipk_2,3.1

so 'ntas tathāvimarśātmā deśakālādyabhedini
ekābhidhānaviṣaye mitir vastuny abādhitā // Ipk_2,3.2

Ipv: yadāyattā hi vastunaḥ svarūpeṇa nityatāviśeṣaṇair vā vyavasthāpyamānatā sa pramātuḥ svatvenāpūrvavastvābhāsaiva sthitaḥ pramāṇam / sa eva cābhāso 'yam iti nitya iti vā tathaiva pṛthaktayābhinavatvena ca pramātary uparūḍho vimarśarūpatām āpanno vimarśabhedānusāryaikaikaśabdavācye pṛthakpṛthag eva tiraskṛtadeśādibhede tasminn ābhāta eva sāmānyarūpe vastuni svakārthakriyāprāpte pramāṇāntareṇābādhitasthairyā pramitiḥ pramātṛvyāpāraḥ //

yathāruci yathārthitvaṃ yathāvyutpatti bhidyate
ābhāso 'py artha ekasminn anusaṃdhānasādhite // Ipk_2,3.3

Ipv: ekasminn eva caikapratyavamarśasāmarthyopapādite vastuni svecchāvaśād arthitvānurodhād vā naipuṇyavaśād vāvabhāsabhedaḥ //

tathā hi

dīrghavṛttordhvapuruṣadhūmacāndanatādibhiḥ
yathābhāsā vibhidyante deśakālāvibhedinaḥ // Ipk_2,3.4

tathaiva sadghaṭadravyakāñcanojjvalatādayaḥ
ābhāsabhedā bhinnārthakāriṇas te padaṃ dhvaneḥ // Ipk_2,3.5

Ipv: ekasminn eva ghaṭādav arthe 'vadhitsāvaśād dīrghatā tryaśratāpārimāṇḍalyādi vābhāti, cihnavyavadhānachāyāmātrārthitāyāṃ puruṣa evordhvatāmātraṃ pratibhāti, tatkāryārthitāyāṃ tu nyakṣeṇekṣamāṇasya puruṣaḥ / dhūmamātram eva kasya cid ābhāsate, tadvidas tu tārṇatādi maṇirūpyādiviśeṣa iva / sa ca tathā bhidyamāno 'pi deśakālabhedaṃ na spṛśati / tathaiva ghaṭa eva san nityābhāso 'nyādṛg eva paṭādyanantāśeṣārthasādhāra~aḥ sattāmātrasādhyasatparāmarśādyarthakriyākārī, tatraiva ghaṭa iti cābhāso 'ntarbahiṣkaraṇajñeyaḥ pṛthubudhnodarākārārthasāmānyo 'nya eva yaḥ paṭādiṣu nāsti, kāñcana iti cāparo yo mṛṇmayādiṣu nāsti sa ca tathārthitādivaśād aindriyaka eva jāyate / ekaikaś cāsav ābhāsa ekaikena śabdena vyavahārārthaṃ tattanniyatārthakriyārthibhir abhidhīyate, ghaṭa iti na sattābhidhīyate na ca kāñcana iti ghaṭābhāsaḥ / caitra iti bālyādisādhāraṇo deśādirahitas tathaiva ca / tato 'rthakriyā bhinnā //

ābhāsabhedād vastūnāṃ niyatārthakriyā punaḥ
sāmānādhikaraṇyena pratibhāsād abhedinām // Ipk_2,3.6

Ipv: ekasminn eva svalakṣaṇe pratyābhāsaṃ niyatiśaktyā kāryaṃ niyamitaṃ tathābhūtānekakāryakṛdābhāsabhedādhikaraṇam ekaṃ ca / sāmānādhikaraṇyābhāsavaśād vastu / anekasyaikatā hi sāmānādhikaraṇyam //

pṛthagdīpaprakāśānāṃ srotasāṃ sāgare yathā
aviruddhāvabhāsānām ekakāryā tathaikyadhīḥ // Ipk_2,3.7

Ipv: bhinnāḥ pradīpaprabhā avibhāgenāvabhāsante nadīpravāhāś ca sindhubuddhau pānake ca te te rasās, tathā śauklyamahattvapaṭatvādyavabhāsāḥ parasparānupraveśakṣamāḥ, na tu nīlapītādyavabhāsās tattadekakāryaikadravyābhāsabhāvena kalpante pratyakṣa eva / tad etat sāmānādhikaraṇyam //

tatrāviśiṣṭe vahnyādau kāryakāraṇatoṣṇatā
tattacchabdārthatādyātmā pramāṇād ekato mataḥ // Ipk_2,3.8

Ipv: kadā cid deśādisahabhāvāvachinnasvalakṣaṇarūpaviśeṣatyāgenaikasāmānyarūpāgnyābhāsamātra eva trailokyatraikālyagāmitvena nijapramāṇād ekasmād eva viśiṣṭakāryakāraṇatoṣṇordhvabhāg agniśabdavācyatādisvabhāvasiddhiḥ //

sā tu deśādikādhyakṣa-ntarabhinne svalakṣaṇe
tātkālikī pravṛttiḥ syād arthino 'py anumānataḥ // Ipk_2,3.9

Ipv: kāyapravṛttiḥ puno deśakālādipratyakṣabhedasāhityena svalakṣaṇa eva tadarthitayā pramāṇasamūhād eva / anumānād api dharmipratyakṣaviśiṣṭād eva pravṛttiḥ //

dūrāntikatayārthānāṃ parokṣādhyakṣatātmanā
bāhyāntaratayā doṣair vyañjakasyānyathāpi vā // Ipk_2,3.10

bhinnāvabhāsacchāyānām api mukhyāvabhāsataḥ
ekapratyavamarśākhyād ekatvam anivāritam // Ipk_2,3.11

Ipv: dūrāntikādisphuṭāsphuṭatvādinā bahirantaścaratvena vābhāsasya cchāyāmātrabhede 'pi tanmukhyasvabhāvarūpapratyavamarśaikyād arthānām aikyam abādhitam //

arthakriyāpi sahajā nārthānām īśvarecchayā
niyatā sā hi tenāsyā nākriyāto 'nyatā bhavet // Ipk_2,3.12

Ipv: ullekhaghaṭādīnāṃ bāhyārthakriyāvirahe 'pi ghaṭāditayaiva, asvabhāvikatvāt tasyā īśvareṇa pratyābhāsaṃ niyamitāyāḥ //

rajataikavimarśe 'pi śuktau na rajatasthitiḥ
upādhideśāsaṃvādād dvicandre 'pi nabho 'nyathā // Ipk_2,3.13

Ipv: rajate śuktau ca rajatāvamarśaikyena rajatatve 'pi punaḥ śuktideśasaṅgatibādhenopādhisaṃvādābhāvāt tadbuddhir asthairyād bhrāntā / dvicandre 'pi nabhodeśāsaṃvādān mithyā //

guṇaiḥ śabdādibhir bhedo jātyādibhir abhinnatā
bhāvānām ittham ekatra pramātary upapadyate // Ipk_2,3.14

Ipv: bhāvānāṃ śabdarūpasaṃsthānādinā bhedākṣepo jātyādinā caikatākṣepo 'nubhūyamānaḥ pramātraikye ghaṭate / anyonyabhedavyavasthāpy anusaṃdhānāyattā //

viśvavaicitryacitrasya samabhittitalopame
viruddhābhāvasaṃsparśe paramārthasatīśvare // Ipk_2,3.15

pramātari purāṇe tu sarvadā bhātavigrahe
kiṃ pramāṇaṃ navābhāsaḥ sarvapramitibhāgini // Ipk_2,3.16

Ipv: apūrvābhāsasyāsiddhavastusādhanān nityāvabhāsinaḥ pramātur na pramāṇopayogaḥ / tattannavābhāsānāṃ tattatpramāṇatvāt kāmaṃ sa pramāṇam anyasya syān na tu svātmanaḥ sadā siddhasya, kevalaṃ vibhuḥ pramitau svātantryāt pramātaiva / te te vicitrā viśvābhāsās tasmin sthāyini vaicitryeṇopapadyante / tad icchāto 'parāvabhāsamānārthānāṃ tatsārasvarūpabhraṃśe māyāśaktivaśād unmajjananimajjane, tattvatas tasyaivāparādhīnā sattā sadātanī viruddhaprākpradhvaṃsābhāvādiprayogāt, sa api yāvad upadiśyate bhāvābhāvābhyāṃ tāvat sa eva pramātṛtāṃ bhajata upadidikṣor abhāvād upadeśānupapatteḥ //

apravartitapūrvo 'tra kevalaṃ mūḍhatāvaśāt
śaktiprakāśeneśādivyavahāraḥ pravartyate // Ipk_2,3.17

Ipv: māyāvyāmohavaśāt kevalam asminn ātmani pramātṛrūpe śiveśvarādivyavahāro yo na pravartitaḥ sa śuddhasvātantryādihetupradarśanena bhāvanādyupadeśāya sādhyate //

iti kriyādhikāre tṛtīyam āhnikam //

eṣa cānantaśaktitvād evam ābhāsayaty amūn
bhāvān icchāvaśād eṣā kriyā nirmātṛtāsya sā // Ipk_2,4.1

Ipv: pramātā cidrūpo 'nantaśaktir īśvaraḥ svecchāvaśāt tathā tān bhāvān ābhāsayet / saiva cecchāśaktir nirmātṛtākhyā kriyā tasya //

jaḍasya tu na sā śaktiḥ sattā yad asataḥ sataḥ
kartṛkarmatvatattvaiva kāryakāraṇatā tataḥ // Ipk_2,4.2

Ipv: jaḍaṃ pradhānaparamāṇubījādi tu na śaktam asato nirmāṇe, kartṛtvam eva hi kāraṇatvaṃ karmataiva ca kāryatvaṃ na tv anyat //

yad asat tad asadyuktā nāsataḥ satsvarūpatā
sato 'pi na punaḥ sattā-lābhenārtho 'tha cocyate // Ipk_2,4.3

kāryakāraṇatā loke sāntarviparivartinaḥ
ubhayendriyavedyatvaṃ tasya kasyāpi śaktitaḥ // Ipk_2,4.4

Ipv: asataḥ satsvabhāvatā viruddhā sataś ca siddhā / siddhasyaivāntarbāhyāntaḥkaraṇadvayīvedyatāpādanam īśvareṇotpādanam //

evam ekā kriyā saiṣā sakramāntarbahiḥsthitiḥ
ekasyaivobhayākārasahiṣṇor apapāditā // Ipk_2,4.5

Ipv: saiṣā kriyāntarbahiḥsthitirūpatayā sakramāpy ekasya svasaṃvitsiddhasya kartur ābhāsachāyābhede 'py aikyena pratyavamṛśyasya karmaṇaś caikasya saṃnaṃdhinī tadabhinnāśrayatvād ekatvena sādhitā //

bahis tasyaiva tatkāryaṃ yad anta yad apekṣayā
pramātrapekṣayā coktā dvayī bāhyāntarasthitiḥ // Ipk_2,4.6

Ipv: arthasya bāhyatāpādanaṃ kāryatvaṃ, tato bāhyatā kāryatā caikāpekṣayā pramātaram apekṣya cāntarbahirvyavahāraḥ / tatas tasyaiva kāryam //

mātaiva kāraṇaṃ tena sa cābhāsadvayasthitau
kāryasya sthita evaikas tad ekasya kriyoditā // Ipk_2,4.7

Ipv: evaṃ pramātaiva kāraṇaṃ sa ca bāhyāntarakāryābhāsakrame 'py eka evety evam apy ekasya kartuḥ siddhā kriyā //

ata evāṅkure 'pīṣṭo nimittaṃ parameśvaraḥ
tad anyasyāpi bījāder hetutā nopapadyate // Ipk_2,4.8

Ipv: bāhyābhāsatāpādanam utpādanam iti cidrūpasyaiva kāraṇatā tato 'ṅkurādau nimittakāraṇatveśvaraḥ kaiś cid iṣṭo, na cāpi bījāder jaḍasya kāraṇatā niranusaṃdhānasya yuktā //

tathā hi kumbhakāro 'sāv aiśvaryaiva vyavasthayā
tattanmṛdādisaṃskārakrameṇa janayed ghaṭam // Ipk_2,4.9

Ipv: kumbhakārarūpe pramātari kāraṇe sthite 'pi mṛdādisaṃskārāpekṣā ghaṭasyeśvarakṛtaniyatisaṃjñamaryādayā na svabhāvena //

yoginām api mṛdbīje vinaivecchāvaśena tat
ghaṭādi jāyate tattatsthirasvārthakriyākaram // Ipk_2,4.10

Ipv: mṛdādyanapekṣasya yoginām icchāmātreṇa ghaṭādeḥ sthirasya ghaṭādyarthakriyākāriṇaś ca nirvṛttiḥ //

yoginirmāṇatābhāve pramāṇāntaraniścite
kāryaṃ hetuḥ svabhāvo vā-ta evotpattimūlajaḥ // Ipk_2,4.11

Ipv: ata eva kāryaṃ svabhāvo vā tadutpattigarbho yoginirmitatvābhāvaniścayābhāve hetvābhāsaḥ / tanniścaye puna īśvaraniyatyapekṣayā hetutā syāt //

bhūyas tattatpramātrekavahnyābhāsādito bhavet
parokṣād apy adhipater dhūmābhāsādi nūtanam // Ipk_2,4.12

kāryam avyabhicāryasya liṅgam anyapramātṛgāt
tadābhāsas tadābhāsād eva tv adhipateḥ paraḥ // Ipk_2,4.13

Ipv: avahnyābhāsasphuraṇapūrvako 'pi jāyamāno dhūmābhāso dūrādau niyatiśaktyā kṛtasāmarthyād agnyābhāsād eva taddeśagatatattatpramātrantarasādhāraṇāt tasyaiva sa avyabhicāreṇa gamako, jātarūḍhas tu dhūmābhāsas tadvahnyābhāsasyātyantaparikṣayāt tattatpramātrantaragād dhūmābhāsād eva parokṣād api pūrvavat kṛtādhipatyāt //

asmin satīdam astīti kāryakāraṇatāpi yā
sāpy apekṣāvihīnānāṃ jāḍānāṃ nopapadyate // Ipk_2,4.14

Ipv: asmin satīdaṃ bhavatīti niyataṃ paurvāparyaṃ kṛttikārohinyudayayor akāryakāraṇayor apy astīti pūrvasya sāmarthye parasya satteti syāt kāryakāraṇabhāvas, tac cāpekṣārahitānāṃ jāḍānāṃ na yuktam / etāvad etat syāt pūrvasya sāmarthyaṃ parasya sattā na caivaṃ kiṃcid uktaṃ syān na ca pūrvasya sāmarthyalakṣaṇaḥ svabhāvaḥ parasattārūpaḥ //

na hi svātmaikaniṣṭhānām anusandhānavarjinām
sadasattāpade 'py eṣa saptamyarthaḥ prakalpyate // Ipk_2,4.15

Ipv: sad asad vā kāryaṃ kāraṇam apy ātmaparyavasitaṃ jaḍam anusandhānaśūnyaṃ nānyāpekṣasvabhāvaṃ tataś ca nātra pradhānāpekṣāmayo guṇavibhaktyartho ghaṭate //

ata eva vibhaktyarthaḥ pramātrekasamāśrayaḥ
kriyākārakabhāvākhyo yukto bhāvasamanvayaḥ // Ipk_2,4.16

Ipv: ekapramātṛsaṃlagnas tu kriyākārakabhāvākhyo vibhaktyartho bhūmibījodakādīnāṃ samanvayo yukto na tu śuṣko 'nyaḥ kāryakāraṇabhāvaḥ //

parasparasvabhāvatve kāryakāraṇayor api
ekatvam eva bhede hi naivānyonyasvarūpatā // Ipk_2,4.17

Ipv: kāryakāraṇayor anyonyarūpatve 'py ekataiva syān na tadbhāvaḥ //

ekātmano vibhedaś ca kriyā kālakramānugā
tathā syāt kartṛtaivaivaṃ tathāpariṇamat tayā // Ipk_2,4.18

Ipv: ekasvabhāvasya bhedena sthitiḥ pariṇāmaḥ kālakalitaḥ kriyaiva, tataḥ pariṇāme svatantrasya śāktimataḥ kartṛtaiva hetunā //

na ca yuktaṃ jaḍasyaivaṃ bhedābhedavirodhataḥ
ābhāsabhedād ekatra cidātmani tu yujyate // Ipk_2,4.19

Ipv: jaḍasyābhinnātmano bhedenāvasthiter virodhād ayuktaṃ, svacche cidātmany ekasminn evam anekapratibimbadhāraṇenāvirodhād yujyate //

vāstave 'pi cidekatve na syād ābhāsabhinnayoḥ
cikīrṣālakṣaṇaikatvaparāmarśaṃ vinā kriyā // Ipk_2,4.20

Ipv: ekasmiñ cittattve 'py akasmād ābhāsabhedo na ghaṭate, na ca tatra kriyātvam / yadā tu sa cidātmā tathācikīrṣayā parāmṛśan bahir ābhāsayati tadā tad upapadyate / jaḍasyāpy asti bhavatīty asyām api sattākriyāyāṃ bubhūṣāyogena svātantryābhāvād akartṛtvaṃ, tena pramātaiva taṃ bhāvayati tena tena vā himācalādinā rūpeṇa sa bhavatīty atra paramārthaḥ //

itthaṃ tathā ghaṭapaṭā-dyābhāsajagadātmanā
tiṣṭhāsor evam icchaiva hetutā kartṛtā kriyā // Ipk_2,4.21

Ipv: cidvapuṣaḥ svatantrasya viśvātmanā sthātum icchaiva jagat prati kāraṇatā kartṛtārūpā saiva kriyāśaktiḥ / evaṃ cidrūpasyaikasya kartur eva cikīrṣākhyā kriyā mukhyā, nākartṛkaṃ karmāsti karmādīnāṃ kartṛmukhenopacārataḥ //

iti kriyādhikāre caturtham āhnikam //

iti kriyādhikāraḥ //

3. āgamādhikāraḥ //

3.1 prathamam āhnikam //

evam antarbahirvṛttiḥ kriyā kālakramānugā
mātur eva tadanyonyā-viyukte jñānakarmaṇī // Ipk_3,1.1

Ipv: pramātur antaḥsthitasyātmano bahiṣkāra eva kramānugatā kriyeti parasparāvirahite tasya jñānakriye //

kiṃ tv āntaradaśodrekāt sādākhyaṃ tattvam āditaḥ
bahirbhāvaparatve tu parataḥ pārameśvaram // Ipk_3,1.2

Ipv: īśitur antarbahiḥsthitav antarbhāvaprādhānye punaḥ sādākhyaṃ tattvam, aparaṃ bahirbhāvodrekād aiśvaram //

īśvaro bahir unmeṣo nimeṣo 'ntaḥ sadāśivaḥ
sāmānādhikaraṇyaṃ ca sadvidyāhamidaṃdhiyoḥ // Ipk_3,1.3

Ipv: unmeṣanimeṣau bahirantaḥsthitī eveśvarasadāśivau, bāhyāntarayor vedyavedakayor ekacinmātraviśrānter abhedāt sāmānādhikaraṇyenedaṃ viśvam aham iti viśvātmano matiḥ śuddhavidyā //

idaṃbhāvopapannānāṃ vedyabhūmim upeyuṣām
bhāvānāṃ bodhasāratvād yathāvastvavalokanāt // Ipk_3,1.4

Ipv: binnavedyabhūmav idantayā dṛśyatām āpāditānām api bhāvānāṃ cinmātrasāratvād aham idam iti tattvapratipattiḥ śuddhatājñāptiḥ //

atrāparatvam bhāvānām anātmatvena bhāsanāt
paratāhantayācchādāt parāparadaśā hi sā // Ipk_3,1.5

Ipv: atredaṃtāmater aparatvam ahaṃtayā sarvasya vedyasyācchādanāt parateti parāparāvasthaiṣā //

bhedadhīr eva bhāveṣu kartur bodhātmano 'pi yā
māyāśakty eva sā vidyety anye vidyeśvarā yathā // Ipk_3,1.6

Ipv: bodhakartṛtāmayasyāpi bhedena viśvekṣaṇaṃ vidyeti ke cit / māyāśaktir apy eṣā vidyaiva / saṃsārottīrṇatvāt tatrasthā mantreśvaravidyeśvarāḥ //

tasyaiśvaryasvabhāvasya paśubhāve prakāśikā
vidyāśaktiḥ tirodhānakarī māyābhidhā punaḥ // Ipk_3,1.7

Ipv: saṃsāriṇām aiśvaryasya svātmanaspratyabhijñānaṃ vidyayā, paśubhāvo māyayā //

bhede tv ekarase bhāte 'haṃtayānātmanīkṣite
śūnye buddhe śarīre vā māyāśaktir vijṛmbhate // Ipk_3,1.8

Ipv: yadā bhāvā bhedenedaṃtayaiva bhāsante 'ham iti pramātṛtvena ca dehādis, tadā viparyadvayahetur māyāśaktir vimohinī nāma vibhor vijṛmbhate //

yaś ca pramātā śūnyādiḥ prameye vyatirekiṇi
mātā sa meyaḥ san kālā-dikapañcakaveṣṭitaḥ // Ipk_3,1.9

Ipv: yaś ca vyatiriktaprameyajāte pramātā śūnyādiḥ sa idam iti vedya eva vastutaḥ kālādyaiḥ pañcabhiś ca paratantrīkṛtaḥ / tatra kālād vartamānābhāsena tasya bhūtabahviṣyatsaṃbhavo, niyateḥ kāryakarmaphalaniyamo, rāgād bhogābhiṣvaṅgo, vidyākalābhyām, acidātmano 'svatantrasyāpīṣajjñānakriye citsvātantryarūpe //

trayoviṃśatidhā meyaṃ yat kāryakaraṇātmakam
tasyāvibhāgarūpy ekaṃ pradhānaṃ mūlakāraṇam // Ipk_3,1.10

trayodaśavidhā cātra bāhyāntaḥkaraṇāvalī
kāryavargaś ca daśadhā sthūlasūkṣmatvabhedataḥ // Ipk_3,1.11

Ipv: kāryāṇi dvidhā / śabdasparśarūparasagandhāni sūkṣmatvena tanmātrasaṃjñāni pañca, anyonyavyūhena sthūlāni pṛthivyādibuddhīndriyāṇi, vākpāṇipādapāyūpasthākhyāni pañca karmendriyāṇi, manobuddhyahaṅkārā iti tridhāntahkaraṇam iti trayoviṃśatibhedasya kāryakāraṇātmanaḥ prameyasya mūlabhūtaikāvibhāgadaśā prādhānākhyā //

ity āgamādhikāre prathamam āhnikam //

dvitīyam āhnikam //

tatraitan mātṛtāmātrasthitau rudro 'dhidaivatam
bhinnaprameyaprasare brahmaviṣṇū vyavasthitau // Ipk_3,2.1

Ipv: śūnye puryaṣṭakātmake 'tyantasūkṣmadeha eva vā pramātṛmātre sthitav anyaprameyopasaṃhāre rudro 'dhiṣṭhātā, bhinnaprameyābhāse sargasthitihetū brahmaviṣṇū //

eṣa pramātā māyāndhaḥ saṃsārī karmabandhanaḥ
vidyābhijñāpitaiśvaryaś cidghano mukta ucyate // Ipk_3,2.2

Ipv: māyīyaśūnyāsipramātā niyatya karmādhīnaḥ saṃsārī, vidyāvaśād ātmatattvābhijñayā muktaḥ //

svāṅgarūpeṣu bhāveṣu pramātā kathyate patiḥ
māyāto bhediṣu kleśakarmādikaluṣaḥ paśuḥ // Ipk_3,2.3

Ipv: aiśvaryadaśāyāṃ pramātā viśvaṃ śārīratayā paśyan patiḥ puṃstvāvasthāyāṃ tu rāgādikleśakarmavipākāśayaiḥ parītaḥ paśuḥ //

svātantryahānir bodhasya svātantryasyāpy abodhatā
dvidhāṇavaṃ malam idaṃ svasvarūpāpahānitaḥ // Ipk_3,2.4

Ipv: svatantro bodhaḥ paramārthas, tathārūpatvād eva pūrṇaḥ / tasya svātantryād eva tathecchayā svātantryaṃ vinā bodhamātranirmāṇe bodhitāṃ vinā svātantryamātranirmāṇe vā pūrṇatvābhāvena parimitatvād dvidhāṇutvaṃ tāttvikasvarūpaviparyāsān malatvam //

bhinnavedyaprathātraiva māyākhyaṃ janmabhogadam
kartary abodhe kārmaṃ tu māyāśaktyaiva tat trayam // Ipk_3,2.5

Ipv: atraiva dvidhāṇave vedyam abhinnam api bhedena yadā bhāti tadāto 'pi viparyāsān nāmnā māyīyaṃ malam / ahetūnām api karmaṇāṃ janmādihetubhāvaviṣayaviparyāsād abodhātmakakartṛgataṃ kārmam / tanmalatrayanirmāṇe prabhor icchā māyāśaktir ucyate //

śuddhabodhātmakatve 'pi yeṣāṃ nottamakartṛtā
nirmitāḥ svātmano bhinnā bhartrā te kartṛtātyayāt // Ipk_3,2.6

Ipv: vedyānuparaktabodhānām api pūrṇakartṛtvaśūnyatvāt svarūpānyatvena prabhuṇā nirmāṇam //

bodhaikalakṣaṇaikye 'pi teṣām anyonyabhinnatā
tatheśvarecchābhedena te ca vijñānakevalāḥ // Ipk_3,2.7

Ipv: śuddhabodhānāṃ bodhatvanityatvād\var{#nityatvād\lem \corr; #nityatvādh# \Ed} bhede 'py anyonyabhedas tathaiveśvareṇa nirmāṇān nānyathā / te ca sāṃkhyapuruṣaprāyā vijñānakevalā ity ucyate //

śūnyādyabodharūpās tu kartāraḥ pralayākalāḥ
teṣāṃ kārmo malo 'py asti māyīyas tu vikalpitaḥ // Ipk_3,2.8

Ipv: śūnyaprāṇādau bodharūpatātikrameṇāhaṃtayā sthitāḥ pralayakevalinaḥ / teṣām aṇūnāṃ karmasaṃskāro 'py asti, māyāmalas tu vedyayogāyogābhyāṃ vikalpitaḥ //

bodhānām api kartṛtvajuṣāṃ kārmamalakṣatau
bhinnavedyajuṣāṃ māyāmalo vidyeśvarāś ca te // Ipk_3,2.9

Ipv: kartṛtāyoge 'pi bodhānāṃ karmottīrṇānāṃ vidyeśvaratve 'pi bhinnavedyayogān māyāmalam asty eva / pūrṇakartṛtvābhāvād īśvarād bhinnā anyonyaṃ ca pūrvavad ata evaiṣām aṇutvam api syāt //

devādīnāṃ ca sarveṣāṃ bhavināṃ trividhaṃ malam
tatrāpi kārmam evaikam mukhyaṃ saṃsārakāraṇam // Ipk_3,2.10

Ipv: devādīnāṃ sthāvarāntānāṃ saṃsāriṇāṃ trayo 'pi malāḥ, kārma eva saṃsāraprayojakaḥ //

kalodbalitam etac ca cittattvaṃ kartṛtāmayam
acidrūpasya śūnyāder mitaṃ guṇatayā sthitam // Ipk_3,2.11

Ipv: saṃsāriṇām etac ca cittattvaṃ kartṛtārūpaṃ śūnyaprāṇādau jaḍe devasya kalāśaktyopodbalyamānam upasarjanatvenāvasthānāt parimitam / ataś cātraiva mukhyam aṇutvam //

mukhyatvaṃ kartṛtāyāś ca bodhasya ca cidātmanaḥ
śūnyādau tadguṇe jñānaṃ tatsamāveśalakṣaṇam // Ipk_3,2.12

Ipv: etad eva punaḥ śūnyādi kartṛtātmano bodhasya yadopasarjanatvenāste tadāsya pramātur etad bodhamayatām āpannasya jñānaṃ tacchaktisamāveśalakṣaṇam ucyate //

śūnye buddhyādyabhāvātmany ahantākartṛtāpade
asphuṭārūpasaṃskāramātriṇi jñeyaśūnyatā // Ipk_3,2.13

Ipv: buddhiprāṇādiniṣedhamātre yadāhaṃtābhimānena pramātṛtā tadā sauṣupte tāvanmātrāvasthitau vedyābhāvaḥ saṃskārasya saṃbhave 'py arūpatvenānupalakṣyatvāt / tāvataiva sāṃkhyapuruṣād viśeṣaḥ //

sākṣāṇām āntarī vṛttiḥ prāṇādiprerikā matā
jīvanākhyāthavā prāṇe 'hantā puryaṣṭakātmikā // Ipk_3,2.14

Ipv: eṣa eva śūnyapramātā sarvendriyaśaktisādhāraṇajīvanākhyaprāṇādipreraṇāntarvṛttir jīvākhyas, tāsām indriyaśaktīnām ahaṃtayā saha puryaṣṭakatvam athavā prāṇāhaṃtayā pramātṛtvena puryaṣṭakatā //

tāvan mātrasthitau proktaṃ sauṣupta[ṃ] pralayopamam
savedyam apavedyaṃ ca māyāmalayutāyutam // Ipk_3,2.15

Ipv: śūnyatāyāṃ sthitau vedyābhāvān māyāmalābhāvaḥ, prāṇādau sukhasparśādivedyayogān māyāmalavat pralaya iva sauṣuptaṃ padam //

manomātrapathe 'py akṣaviṣayatvena vibhramāt
spaṣṭāvabhāsā bhāvānāṃ sṛṣṭiḥ svapnapadaṃ matam // Ipk_3,2.16

Ipv: cakṣurādīndriyaśaktyapravṛttav api manaḥśaktyaiva dṛṣṭarūpādyābhāseśvarasṛṣṭir aṇoḥ svapnapadam / anyapramātṛsādhāraṇarūpādyābhāsānuvṛttitaḥ kālāntarānanuvṛtter bhrāntir eṣā //

sarvākṣagocaratvena yā tu bāhyatayā sthirā
sṛṣṭiḥ sādhāraṇī sarvapramātṝṇāṃ sa jāgaraḥ // Ipk_3,2.17

Ipv: sarvāntarbahiḥkaraṇaśaktyā sṛṣṭir jāgarā, tatrāpi pūrvavad dvicandrādibhrāntiḥ //

heyā trayīyaṃ prāṇādeḥ prādhānyāt kartṛtāguṇe
taddhānopacayaprāyasukhaduḥkhādiyogataḥ // Ipk_3,2.18

Ipv: etāni jāgarasvapnasuṣuptāni prāṇāder ātmatvenābhimanyamānasyodrekāt svātantryasyāpahrāsād dheyāni, svātantryasya mātrayopacayaḥ sukhaharṣādayas tathaiva nyūnatā duḥkhadveṣādayaḥ / sarvabhogātmā saṃsāro bandhaḥ //

prāṇāpānamayaḥ prāṇaḥ pratyekaṃ suptajāgratoḥ
tacchedātmā samānākhyaḥ sauṣupte viṣuvatsv iva // Ipk_3,2.19

Ipv: sa ca prāṇātmā [svapne] prāṇāpānarūpaśvāsapraśvāsarūpo jāgare 'tha supte [atra] tayor api viṣuvatīva rātridinayoḥ sāmye tannyūnatādhikyarodhāt samānasaṃjñaḥ //

madhyordhvagāmyudānākhyas turyago hutabhuṅmayaḥ
vijñānākalamantreśo vyāno viśvātmakaḥ paraḥ // Ipk_3,2.20

Ipv: prāṇāpānayoḥ pārśvadvayatiryakpravāhavicchedenaikatām āpādyordhvarūpamadhyamārgapravāheṇodgamanād udānaḥ / madhyanetram ivordhvabhāktvād agnidharmā turyadaśāyām / turyātīte dikkālānavacchede pūrṇe pravāhatāṃ hitvātinirbharāvastho vyānasaṃjñaḥ / etac ca daśādvayam upādeyaṃ prāṇaśakteḥ parameśvarakalpatvenāvasthānāt //

ity āgamādhikāre dvitīyam āhnikam //

ity āgamādhikāraḥ //

4. tattvasaṃgrahādhikāraḥ //

svātmaiva sarvajantūnām eka eva maheśvaraḥ
viśvarūpo 'ham idam ity akhaṇḍāmarśabṛṃhitaḥ // Ipk_4.1

Ipv: ekaḥ prathamopādeyaturyadaśāyām akhaṇḍitagrāhakākhaṇḍitagrāhyatanmelanācamatkāropabṛṃhitaḥ sādhāraṇa eva sarvaprāṇinām ātmā viśvarūpo maheśvaraḥ //

tatra svasṛṣṭedaṃbhāge buddhyādigrāhakātmanā
ahaṃkāraparāmarśapadam nītam anena tat // Ipk_4.2

Ipv: maheśvarasya jṛmbhāmaye 'smin nirgate tasminn idaṃtāparāmarśe grāhyaṃ yan nirmitaṃ buddhiḥ prāṇo 'tha śūnyaṃ tad vedyaikadeśarūpam ahaṃkārāvamṛśyatāpādanena paricchinnagrāhakīkṛtam //

svasvarūpāparijñānamayo 'nekaḥ pumān mataḥ
tatra sṛṣṭau kriyānandau bhogo duḥkhasukhātmakaḥ // Ipk_4.3

Ipv: etad eva viśvātmanaḥ parimitatvakaraṇam apratyabhijñānam ucyate / evaṃ cānekabuddhiprāṇādikhaṇḍagatāparāhaṃkāraparāmarśaḥ parāparijñānasaṃjñaḥ / pratyakātmano bahavas, teṣu pramātṛrūpeṣu maheśvareṇa svānandaḥ svakriyaikakartṛtānusāriṇī nirmitā / sa eva bhoga ānandaleśākhyaḥ sukhasaṃjñitaḥ kriyālavātmā duḥkharūpaḥ kriyā duḥkhaṃ ca vakṣyate //

svāṅgarūpeṣu bhāveṣu patyur jñānaṃ kriyā ca yā
māyātṛtīye te eva paśoḥ sattvaṃ rajas tamaḥ // Ipk_4.4

Ipv: īśvarasya jñānakriye te māyayā sahite paśoḥ sattvarajastamāṃsi //

bhedasthitaḥ śāktimataḥ śaktitvaṃ nāpadiśyate
eṣāṃ guṇānāṃ karaṇakāryatvapariṇāminām // Ipk_4.5

Ipv: sattvarajastamasāṃ ca bhedenāvabhāsān na śaktivyapadeśaḥ śaktiśaktimator abhedāt / vastutaḥ śaktivikāso viśvam //

sattānandaḥ kriyā patyus tadabhāvo 'pi sā paśoh
dvayātmā tad rajo duḥkhaṃ śleṣi sattvatamomayam // Ipk_4.6

Ipv: īśvarasyānantakartṛtā camatkārarūpā kriyoktā paramaprakāśānandamayī, pratyagātmanas tu tau prakāśānandau grāhyabhūtau sattvam ucyate / tadabhāvaś ca tamaḥ, sattvatamasī prakāśānandatadabhāvarūpe dve api śleṣātmanī [rajaḥ] / paśoḥ rajaḥsaṃjñayā kriyā ca duḥkhaṃ cocyate //

ye 'py asāmayikedantā-parāmarśabhuvaḥ prabhoḥ
te vimiśrā vibhinnāś ca tathā citrāvabhāsinaḥ // Ipk_4.7

Ipv: ye caite maheśvarasyedaṃśabdasaṃketānusaṃdhānaṃ vināpi prakāśasya parāmarśasāratvād bāladaśāyām ivedamarthanirdeśyā bhāvās, te 'nekābhāsasāmānādhikaraṇyena svalakṣaṇātmanaḥ pṛthaksāmānyarūpatayā nānākārāś ca tathā tannirmāṇāt prathante //

te tu bhinnāvabhāsārthāḥ prakalpyāḥ pratyagātmanaḥ
tattadvibhinnasaṃjñābhiḥ smṛtyutprekṣādigocare // Ipk_4.8

Ipv: te vibhinnāvabhāsāḥ sāmānyātmano 'rthās tadanubhavasaṃskṛtaiḥ kṛśo 'haṃ duḥkhī sukhī vāham iti vicitravyapadeśaviṣayīkriyamāṇātmabhiḥ kṣetrajñair vikalpanaśaktyā tattadghaṭarajataśuklapaṭaśakaṭādināmnāntaspratyavamarśanīyatvena pradarśyante smṛtau pūrvānubhavāpramoṣe, vicitrotprekṣādiṣu tu svātantryeṇa / ayam eva grāhyagrāhakabhedāvabhāsaḥ śabdamayaḥ paśubhāve saṃsārabandhaḥ //

tasyāsādhāraṇī sṛṣṭir īśasṛṣṭyupajīvinī
saiṣāpy ajñatayā satyai-veśaśāktyā tadātmanaḥ // Ipk_4.9

svaviśrāntyuparodhāyā-calayā prāṇarūpayā
vikalpakriyayā tattadvarṇavaicitryarūpayā // Ipk_4.10

Ipv: kṣetraś ceśvararūpa eva tattatsāmānyarūpānarthān īśaśaktyaivāparijñātayā sarvasādhāraṇārthadarśanasaṃskṛtānanyavedyān nirmimīte / sā ceśvaraśāktiḥ svātmamātraviśrāntivirodhāya māyāvyapadeśyā tattatkakārādivarṇabhedaśatānantagaṇanā prāṇarūpeṇa cañcalatām āpannā vikalpākhyavyāpārā tathāntaḥ sṛjaty arthān //

sādhāraṇo 'nyathā caiśaḥ sargaḥ spaṣṭāvabhāsanāt
vikalpahānaikāgryāt krameṇeśvaratāpadam // Ipk_4.11

Ipv: īśvarasya tu sṛṣṭiḥ sarvapramātṝṇāṃ sādhāraṇī teṣāṃ tanmadhya evotpādād, ekapramātṛniyatā caikapramātrāveśena svapnabhrāntyādau sṛṣṭiḥ / sā cāham idam ity etāvat parāmarśamayī bhedānudayād vikalpojjhitā spaṣṭāvabhāsā ca / tatrāntarāntarodyatkṣetrajñavyāpāravikalpananirhrāsapariśīlanena saṃsāriṇāṃ krameṇaikarasaiśvaryodgamāt kṣetrajñatāvimuktiḥ //

sarvo mamāyaṃ vibhava ityevaṃ parijānataḥ
viśvātmano vikalpānāṃ prasare 'pi maheśatā // Ipk_4.12

Ipv: kṣetrajñasyāpīśvaraśāktyaiva vikalpārambha iti taddaśāyām api parijñāteśvarabhāvasya mamāyaṃ saṃsāramayo vibhava ity abhedena viśvam āviśataḥ parāmarśamātrān aśeṣān vikalpān saṃpādayato maheśvarataiva //

meyaṃ sādhāraṇaṃ muktaḥ svātmābhedena manyate
maheśvaro yathā baddhaḥ puna atyantabhedavat // Ipk_4.13

Ipv: baddhamuktayor vedyam ekaṃ, kiṃ tu baddho 'tyantavibhedena tad vetti vimuktaḥ svātmadehatvena //

sarvathā tv antarālīnā-nantatattvaughanirbharaḥ
śivaḥ cidānandaghanaḥ paramākṣaravigrahaḥ // Ipk_4.14

Ipv: sarvathā tv antarlīne prameye 'haṃmatau pūrṇāyāṃ śivataiva //

evam ātmānam etasya samyagjñānakriye tathā
jānan yathepsitān paśyañ jānāti ca karoti ca // Ipk_4.15

Ipv: ittham āviṣkṛtaśaktyabhijñānam ātmānam anantajñānakriyāśaktinibhṛtam īśvaraṃ pratyabhijñāya yathecchaṃ sarvaṃ paśyati nirmimīte //

iti prakaṭito mayā sughaṭa eṣa mārgo navo mahāgurubhir ucyate sma śivadṛṣṭiśāstre yathā
tad atra nidadhat padaṃ bhuvanakartṛtām ātmano vibhāvya śivatāmayīm aniśam āviśan siddhyati // Ipk_4.16

Ipv: yatra yathāvasthita eva vyavahāre pratyabhijñāmātrāc chivatālābhaḥ / sa ayam avakra evābhinavo mārgaḥ sākṣātkṛtaparameśvarabhaṭṭārakākārair bhaṭṭaśrīsomānandapādaiḥ śivadṛṣṭināmni prakaraṇe nirdiṣṭo mayā yuktinibandhanena hṛdayaṃgamīkṛtaḥ / etat pariśīlanena śivatāveśāj jīvann eva mukto bhavati //

tais tair apy upayācitair upanatas tanvyāḥ sthito 'py antike kānto lokasamāna evam aparijñāto na rantuṃ yathā
lokasyaiṣa tathānavekṣitaguṇaḥ svātmāpi viśveśvaro naivālaṃ nijavaibhavāya tad iyaṃ tatpratyabhijñoditā // Ipk_4.17

Ipv: kāntadṛṣṭānteneśvarapratyabhijñopapādanīyā cāpūrvaphalā ca //

janasyāyatnasiddhyartham udayākarasūnunā
īśvarapratyabhijñeyam utpalenopapāditā // Ipk_4.18

Ipv: sulabho 'yaṃ siddhimārgaḥ pradarśitaḥ //

iti tattvasaṃgrahādhikāraḥ //

//samāpteyam īśvarapratyabhijñāvṛttiḥ //