Udīcyaśyāmilaka: Pāḍatāḍitaka

Header

This file is an html transformation of sa_udIcyazyAmilaka-pADatADitaka.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Somadeva Vasudeva

Contribution: Somadeva Vasudeva

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from sypadatu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Udicya Syamilaka: Padataditaka
Based on the ed. by G.H. Schokker 1966

Input by Somadeva Vasudeva

Revisions:


Text

Udīcya Śyāmilaka: Pāḍatāḍitaka

[p.65] 0 śrīmahākaviśyāmilakaviracitaṃ pādatāḍitakam. (nāndyante, tataḥ praviśati sūtradhāraḥ) (sūtra#) l (a) dehatyāgena śambhor nayanahutavahe mānito yena kopaḥ (b) sendrā yasyānuśiṣṭiṃ srajam iva vibudhā dhārayanty uttamāṅgaiḥ (c) pāyāt kāmaḥ sa yuṣmān pravitatavanitālocanāpāṅgaśārṅgo (d) bāṇā yasyendriyārthā munijanamanasāṃ sādakā bhedakāś ca api ca 2 (a) sabhrūkṣepaṃ sahāsaṃ stananihitakarām īkṣamāṇena devīṃ (b) saṃtrāsākṣiptavāgbhiḥ saha gaṇapatibhir nandinā vanditena (c) pāyād vaḥ puṣpaketur vṛṣapatikakudāpāśrayanyastadoṣṇā (d) yasya kruddhena bāhyaṃ karaṇam apahṛtaṃ śambhunā na prabhāvaḥ evam āryamiśrān śirasā praṇipatya vijñāpayāmi yad vayam āryaśyāmilakasya kṛtiṃ pādatāḍitakaṃ nāma bhāṇaṃ prayoktuṃ

[p.66] vyavasitāḥ tat tasya kaver matipariśramam avadhānadānenānugrahītum icchāmaḥ kutaḥ 3 (a) idam iha padaṃ mā bhūd evaṃ bhavatv idam anyathā (b) kṛtam idam ayaṃ granthenārtho mahān upapāditaḥ (c) iti manasi yaḥ kāvyārambhe kaver bhavati śramaḥ (d) sanayanajalo romodbhedaḥ satāṃ tam apohati kutaḥ 4 (a) nirgamyatāṃ bakabiḍālasamapracārair (b) āryaiś ca rājasacivaiḥ śamavṛttibhiś ca (c) tiṣṭhantu ḍiṇḍikavinarmakalāvidagdhā (d) nirmakṣikaṃ madhu pipāsati dhūrtagoṣṭhī kutaḥ 5 (a) na prāpnuvanti yatayo ruditena mokṣaṃ (b) svargāyatiṃ na parihāsakathā ruṇaddhi (c) tasmāt pratītamanasā hasitavyam eva (d) vṛttiṃ budhena khalu kaurukucīṃ vihāya ko nu khalu mayi vijñāpanāvyagre śabda iva śrūyate (karṇaṃ dattvā) hanta vijñātam eṣa hi sa viṭamaṇḍapaṃ praviśya dhūrtacākrikaḥ khalatiśyāmilako ghaṇṭām āhatya ghoṣayati ya eṣaḥ

[p.67] 6 (a) vyatikarasukhabhedaḥ kāminīkāmukānāṃ (b) divasasamayadūto dundubhīnāṃ purodhāḥ (c) kalam uṣasi kharatvād yasya kaṇṭhīravāṇāṃ (d) balavad abhinadanto gardabhā nānuyānti kiṃ ca tāvad anena ghuṣyate (karṇaṃ dattvā) (naipathye) 7 (a) jayati madanasya ketuḥ kāntaṃ praty udyato vilāsinyāḥ (b) śirasā prārthayitavyaḥ sālaktakanūpuraḥ pādaḥ (niṣkrāntaḥ) (sthāpanā) (tataḥ praviśati viṭaḥ) vi -- mā tāvad bhoḥ -- kim atra ghoṣayitavyam yad evam 8 (a) praṇayakalahodyatena srastāṃśukadarśitorumūlena (b) jitam eva madakalāyā nūpuramukhareṇa pādena aye kenaitad dhasitam (vilokya) dadruṇamādhavo 'py atraiva aṃgho dadruṇamādhava kim atra hāsyasthānam kiṃ bravīṣi - pratyakṣaṃ hi me tad yad atīte 'hani tatrabhavatyā surāṣṭrāṇāṃ vāramukhyayā samadanayā madanasenikayā tatrabhavāṃs tauṇḍikokir viṣṇunāgaś caraṇakamalena śirasy anugṛhīta iti suṣṭhu khalv idam ucyate - eti jīvantam ānando naraṃ varṣaśatād

[p.68] apīti viṣṇunāgo 'pi nāmaivaṃ sarvakāmijanasādhāraṇaṃ caraṇatāḍanasaṃjñakaṃ śirasy abhiṣekaṃ prāptavān kiṃ bravīṣikuto 'sya tāni bhāgadheyāni yaḥ sa īdṛśānāṃ praṇayakalahotsavānāṃ pātraṃ bhaviṣyati sa hi tasyā veśadevatāyās taṃ saṃmānaviśeṣam avamānaṃ manyamānaḥ krodhaparivyaktanayanarāgaḥ prasphuritabhrukuṭīvakraṃ lalāṭaṃ kṛtvā śiro vinirdhūya daśanair oṣṭham abhidaśya pāṇinā pāṇim abhihatya dīrghaṃ niḥśvasyoktavān hā dhik puṃścali, anātmajñe, yayā tvayā mamāsmin 9 (a) prayatakarayā mātrā yatnāt prabaddhaśikhaṇḍake (b) caraṇavinate pitrāghrāte śiśur guṇavān iti (c) sakusumalavaiḥ śāntyambhobhir dvijātibhir ukṣite (d) śirasi caraṇo nyasto garvān na gauravam īkṣitam evaṃ cānenoktā virajyamānasaṃdhyārāgeva rajani varṇāntaram upagatā atiprabhātacandraniṣprabhaṃ vadanam udvahantī 10 (a) vyapagatamadarāgā bhraśyamānopacārā (b) kim idam iti viṣādāt svinnasarvāṅgayaṣṭiḥ (c) bhayavigalitaśobhā vāntapuṣpeṇa mūrdhnā (d) na punar iti vadantī pādayos tasya lagnā praṇipātāvanatā cānena nirdhūyoktā carṣaṇi, mā sprākṣīḥ, kardanena na māṃ ḍhaukitum arhasīti kaṣṭaṃ bhoḥ, kokilā khalu kauśikam anuvartate madanasenikāpi taṃ puruṣavetālaṃ

[p.69] kadaryam apavīryam anuvartata iti bhavati me vismayaḥ bhavati ca punar mahāmātraputro rājñaḥ śāsanādhikṛta iti dānakāmāv upekṣate śabdakāmāḥ khalv etā bhavanti kāme hi prayojanam anekavidham ity upadiśyate kiṃ bravīṣi - labdhaṃ khalu śabdakāmayā śabdapradhānārjanāc chabdasya vyasanam iti sā hi tapasvinī 11 (a) tiryaktrapāvanatapakṣmapuṭapravāntair (b) dhautādharastanamukhī nayanāmbupātaiḥ (c) svāṅgeṣv alīyata navaiḥ sahasā stanadbhir (d) udvejitā jaladharair iva rājahaṃsī iti na ca bhoḥ citram idaṃ śrotavyaṃ śrutam na ca khalv asmābhir viditārthair apy atītaṃ pṛṣṭam tatas tataḥ kiṃ bravīṣi-- tataḥ sa mayā nirbhartsyoktaḥ: aye vaiyākaraṇakhasūcin, sumanaso musalena mā kṣautsīr vallakīm ulmukena mā vādīr, vākkṣureṇa kisalayaklībāṃ mā cchetsīr mattakāśinīm iti evam ukto mām anādṛtya viṭamahattarabhaṭṭijīmūtagṛhaṃ gataḥ tataḥ sā

[p.70] tapasvinī karakisalayaparyastakapolam ānanaṃ kṛtvā praruditā tata utthāpya mayoktā: sundari, na vānaro veṣṭanam arhati, gardabho vā varapravahaṇaṃ voḍhum alam alaṃ ruditena hāsyaḥ khalv eṣa tapasvī naivaṃ mahāntaṃ śiraḥsatkāram arhati 12 (a) kiṃ kāmī na kacagrahair yam abalāḥ kliśyanti mattā balād (b) yaṃ badhnanti na mekhalābhir athavā na ghnanti karṇotpalaiḥ (c) pakṣe tasya tu manmathaḥ sukṛtinas tasyotsavo yauvanaṃ (d) dāseneva rahasy apetavinayāḥ krīḍanti yenāṅganāḥ evaṃ coktā smitapuraḥsaram apāṅgena me vacaḥ pratigṛhya saśiraḥpādam avakuṇṭhya vāsasā śayanatalam alaṃkṛtavatī aham api kāmipratyavarasya duścaritam anucintayan prabhātam - iti rajñaḥ prabhātanāndīsvanair utthāpitaḥ kṛtakartavyas tad eva duḥsvapnadarśanam ivāpanetuṃ brāhmaṇapīṭhikāṃ gataḥ tasyāṃ ca brāhmaṇapīṭhikāyāṃ pūrvagataṃ kīrṇakeśaṃ viṣṇunā-

[p.71] gam evārtarūpam ātmakarmācakṣamāṇam asāv ahaṃ bhoḥ evaṃkarmā taṃ mā vṛṣalyāḥ pādāvadhūtaśiraskaṃ trātum arhanti traividyavṛddhā ity uktavantam apaśyam evaṃ coktā brāhmaṇāś calakapolasūcitahāsam anyonyam avalokya muhūrtam iva dhyātvoktavantaḥ bhoḥ sādho, avalokitāny asmābhir manuyamavasiṣṭhagautamabharadvājaśaṅkhalikhitāpastambahārītapraceto devalavṛddhagārgyaprabhṛtīnāṃ maharṣīṇāṃ dharmaśāstrāṇi nāsyaivaṃvidhasya mahataḥ pātakasya prāyaścittam avagacchāma iti evaṃ cokto viṣaṇṇataravaktra ucchritya hastāv upākrośat bho bhoḥ, caturtho varṇa iti na mām arhatha bhūmidevāḥ parityaktum kutaḥ 13 (a) āryo 'smi śuddhacarito 'smi kulodgato 'smi (b) śabde ca hetusamaye ca kṛtaśramo 'smi (c) rājño 'smi śāsanakaro na pṛthagjano 'smi (d) trāyadhvam ārtam agatiṃ śaraṇāgato 'smi evaṃ coktāyāṃ tasyāṃ pariṣadi

[p.72] 14 (a) kaiścid gaur ayam ity aratnicalanair anyonyam āghaṭṭitaṃ (b) syād unmatta iti sthitaṃ smitamukhaiḥ kaiścic ciraṃ vīkṣitam (c) kaiścit kāmapiśāca ity api tṛṇaṃ dattvāntare dhikkṛtaḥ (d) kaiścid duṣkṛtakāriṇīti ca punaḥ saivāṅganā śocitā evamavasthāyāṃ ca saṃsadi tasyāṃ pratipattimūḍheṣu brāhmaṇeṣu prāyaścittavipralambhavihvale krośati viṣṇunāge teṣām ekatama ācāryaputraḥ svayaṃ cācāryo daṇḍanītyānvīkṣikyor anyāsu ca vidyāsv abhivinītaḥ kalāsv api ca sarvāsu paraṃ kauśalam anuprāpto vāgmī cāntevāsigaṇaparivṛtaḥ parihāsaprakṛtiḥ śāṇḍilyo bhavasvāmī nāma brāhmaṇaḥ savyetaraṃ hastam udyamya smitodagrayā vācā pariṣadam āmantryoktavān aye bho viṣṇunāga, na bhetavyam alam alaṃ viṣādena astīdaṃ dharmavacanaṃ yathā deśajātikulatīrthasamayadharmāś cāmnāyair aviruddhāḥ pramāṇam iti ato viṭajātiṃ saṃnipātya viṭamukhyebhyaḥ prāyaścittaṃ mṛgyatām te hi tvām asmāt kilbiṣān mocayiṣyanti ity ukte sādhuvādānuyātram ūrdhvāṅgulipranṛttam avartata

[p.73] tasyāṃ pariṣadi tac chrutvā viṣṇunāgo 'py anugṛhīta iti prasthitaḥ tvaṃ cāpi viṭasaṃnipātakarmaṇi niyukta iti bāḍham. kiṃ bravīṣi - ke punar iha bhavato viṭāḥ saṃmatā iti nanu bhavān eva tāvad agre viṭaḥ kiṃ bravīṣi - katham aham api nāma viṭaśabdenānugṛhīta iti kaḥ saṃśayaḥ? śrūyatām 15 (a) divasam akhilaṃ kṛtvā vādaṃ saha vyavahāribhir (b) divasavigame bhuktvā bhojyaṃ suhṛdbhavane kvacit (c) nisi ca ramase veśastrībhiḥ kṣipasy api cāyudhaṃ (d) jalam api ca te nāsty āvāse tathāpi ca katthase tat kathaṃ tvam aviṭaḥ kiṃ bravīṣi - yady evam anugṛhītaḥ saṃnipātayiṣyasi viṭān viṭalakṣaṇaṃ tāvac chrotum icchāma iti prathamaḥ kalpaḥ śrūyatām 16 (a) svaiḥ prāṇair api vidviṣaḥ praṇayiṇām āpatsu yo rakṣitā (b) yasyārtau bhavati sva eva śaraṇaṃ khaḍgadvitīyo bhujaḥ (c) saṃgharṣān madanāturo mṛgayate yaṃ vāramukhyājanaḥ (d) sa jñeyo viṭa ity apāvṛtadhano yo nityam evārthiṣu api ca 17 (a) caraṇakamalayugmair arcitaṃ sundarīṇāṃ

[p.74] (b) samakuṭam iva tuṣṭyā yo bibharty uttamāṅgam (c) sa viṭa iti viṭajñaiḥ kīrtyate yasya cārthān (d) salilam iva tṛṣārtāḥ pāṇiyugmair haranti kiṃ bravīṣi - uktaṃ viṭalakṣaṇaṃ, viṭān idānīm upadeṣṭum arhasīti śrūyatāṃ: tatrabhavān kāmacāro bhāṇur, lomaśo gupto 'mātyo viṣṇudāsaḥ, śaibya āryarakṣito, dāśerako rudravarmāvantikaḥ skandasvāmī, hariścandro bhiṣag, ābhīrakaḥ kumāro mayūradatto, mārdaṅgikaḥ sthāṇur gāndharvasenaka, upāyanirantakathaḥ, pārvatīyaḥ prathamo 'parāntādhipatir indravarmānandapurakaḥ kumāro makhavarmā, saurāṣṭriko jayanandako, maudgalyo dayitaviṣṇur ity evamādayo yathāsaṃbhavaṃ saṃnipātyāḥ kiṃ

[p.75] bravīṣi - sarvaṃ tāvat tiṣṭhatu dayitaviṣṇur api bhavato viṭaḥ saṃmata iti kaḥ saṃdehaḥ kiṃ bravīṣi - eṣa yo 'yaṃ rājño baleṣvadhikṛtaḥ pāraśavaḥ kavir iti bāḍham evam evaitat kiṃ bravīṣi - mā tāvad bhoḥ 18 (a) yaḥ saṃkucaty upahitapraṇayo 'pi rājño (b) yo maṅgalaiḥ svapiti ca pratibudhyate ca (c) devārcanād api ca gulgulugandhavāsā (d) yo 'sau kiṇatrayakaṭhoralalāṭajānuḥ api ca 19 (a) devakulād rājakulaṃ rājakulād yāti devakulam eva (b) iti yasya yānti divasāḥ kuladvaye saṃprasaktasya katham asāv api viṭa iti ā evam etat astīdam asya viṭabhāvapratyanīkabhūtaṃ purāṇaghṛtagandha iva kiṃ tu 20 (a) pūrvāvantiṣu yasya veśakalahe hastāgraśākhā hṛtā

[p.76] (b) sakthnoḥ saṃyati yasya padmanagare dviḍbhir nikhātāv iṣū (c) bāhū yasya vibhidya bhūr adhigatā yantreṣuṇā vaidiśe (d) yo vājīkaraṇārtham ujjhati vasūny adyāpi vaidyādiṣu 21 (a) yasmād dadāti sa vasūni vilāsinībhyaḥ (b) kṣīṇendriyo 'pi ramate ratisaṃkathābhiḥ (c) tasmāl likhāmi dhuri taṃ viṭapuṃgavānāṃ (d) rāgo hi rañjayati vittavatāṃ na śaktiḥ katham asāv aviṭaḥ kiṃ bravīṣi - evaṃ ced agraṇīr viṭānām iti tasmād evāyaṃ dhuri likhitaḥ gacchatu bhavān svasti bhavate sādhayāmas tāvat (parikramya) eṣo 'smi nagararathyām avatīrṇaḥ aho nu khalu jambūdvīpatilakabhūtasya sarvaratnāviṣkṛtavibhūteḥ sārvabhaumanarendrādhiṣṭhitasya sārvabhaumanagarasya parā sriḥ iha hi 22 (a) saṃgītair vanitāvibhūṣaṇaravaiḥ krīḍāśakuntasvanaiḥ (b) svādhyāyadhvanibhir dhanuḥsvanayutaiḥ sūnāsiśabdair api (c) pātrīṇāṃ gṛhasārasapratirutaiḥ kakṣyāntareṣu svanaiḥ

[p.77] (d) saṃjalpān iva kurvate vyatikarāt prāsādamālāḥ sitāḥ api ca 23 (a) giribhyo 'raṇyebhyaḥ salilanidhikacchād api maror (b) narendrair āyātair diśi disi niviṣṭais ca śatasaḥ (c) vicitrām ekasthām anavagatapūrvām avikalām (d) iha sraṣṭuḥ sṛṣṭer bahuviṣayatāṃ pasyati janaḥ 24 (a) śakayavanatukhārapārasīkair (b) magadhakirātakaliṅgavaṅgakāśaiḥ (c) nagaram atimudāyutaṃ samantān (d) mahiṣakacolakapāṇḍyakeralaiś ca (vilokya) aye ko nu khalv eṣo 'vamuktakañcukayā dhavalaśibikayebhyavidhavālīlāṃ viḍambayann ita evābhivartate (vimṛśya) bhavatu vijñātam eṣa hi sa vetradaṇḍakuṇḍikābhāṇḍasūcito vṛṣalacaukṣo 'mātyo viṣṇudāsaḥ anena hy evaṃ mahaty api prāḍvivākakarmaṇi niyuktena dhyānābhyāsaparavattayopekṣāvihāriṇeva bhikṣuṇā nātyarthaṃ rājakāryāṇi kriyante tathā hi

[p.78] 25 (a) karavicalitajānuḥ kaiścid ardhāsanasthaiḥ (b) samavanataśirobhiḥ kaiścid ākṛṣṭapādaḥ (c) adhikaraṇagato 'pi krośatāṃ kāryakāṇāṃ (d) vipaṇivṛṣa ivaiṣa dhyāti nidrāṃ ca yāti tat kāmaṃ viṭajanapratyanīkabhūtam asya darśanam tathāpi dharmam upadiśann abhigamya eva kā gatir? upasarpāmy enam eṣa khalu dūrād eva mām avalokya śibikām avatāryāvatarati aye bhoḥ, marṣayatu bhavān nārhasy asmān upacārayantraṇayā vijanikartum kiṃ bravīṣi - kaś ca bhavantam upacarati ācāro 'yam asmābhir anuvartyata iti mā tāvad bhoḥ - evam upacaratā yuktaṃ nāma bhavatā tatrabhavatīm anaṅgasenām anaṅgasenām iva praṇayābhimukhīṃ tathā vimukhayitum kiṃ bravīṣi - kiṃ mayā na tasyāḥ praṇayānurūpaḥ saṃparigrahaḥ kṛtaḥ paśyatu bhavān sā hi mayā 26 (a) svastīty uktvā vandanāyāṃ kṛtāyām (b) āsīnāyāṃ vācitaṃ yogaśāstram (c) netre cāsyā vāyuneveryamāṇe

[p.79] (d) saṃprekṣyoktā putri sarpiḥ pibeti tat kathaṃ na saṃpratigṛhītā mayeti aho kāminyā lalitasaṃparigrahaḥ kṛtaḥ eṣa māṃ prahasya caukṣopāyanena bījapūrakeṇa prasādayati aye bho, yuṣmadantevāsina eva vayam īdṛśeṣu prayojaneṣu notkoṭanābhir vañcayituṃ sakyāḥ sarvathā \dots - īdṛsa evāstu bhavān sādhayāmas tāvat (parikramya) eṣa bho anekadesasthalajajalajasāraphalgupaṇyakrayavi kra yo pasthitastri puruṣasaṃ bādhāntarā paṇāṃ sārvabhaumasya vipaṇim anuprāptaḥ aho batāsyāḥ 27 (a) sakunīnām ivāvāse pracāreṣu gavām iva (b) janānāṃ vyavahāreṣu saṃnipāto mahādhvaniḥ tathā hi 28 (a) svaraḥ sānusvāraḥ paripatati karmāravipaṇau (b) bhramārūḍhaṃ kāṃsyaṃ kuraravirutānīva kurute (c) dhṛtaṃ śaṅkhe śastraṃ rasati turagasvāsapiśunaṃ (d) samantāc cāpnoti krayam api jano vikrayam api api cedānīm 29 (a) sumanasa imā vikrīyante hasantya iva sriyā

[p.80] (b) carati caṣakaḥ pānāgāreṣv ataḥ paripīyate (c) karadhṛtatṛṇair māṃsakrāyair apāṅganirīkṣitā (d) nagaravihagāḥ sūnām ete patanty asimālinīm api ca 30 (a) aṃsenāṃsam abhighnatāṃ vivadatāṃ tat tac ca saṃkrīṇatāṃ (b) sasyānām iva paṅktayaḥ pracalitā nṭṇām amī rāśayaḥ (c) dyūtād āhṛtamāṣakāś ca kitavā veśāya gacchanty amī (d) saṃprāptāḥ paricārakaiḥ sakusumaiḥ sāpūpamāṃsāsavaiḥ tad yāvad aham apīdānīṃ mahājanasaṃmardadurgamaṃ vipaṇimārgam utsṛjyemāṃ puṣpavīthikām antareṇa pānāgārāṇy apasavyam upāvartamānaḥ pūrṇabhadraśṛṅgāṭakam avatīrya makararathyayā veśamārgam avagāhiṣye tat kāmam asaṃgṛhītamāṣakasya veśapraveśo nirāyudhasya saṃgrāmāvataraṇam ity ubhayam apārthakaṃ kevalam ayaśase cānarthāya ca kiṃ tu suhṛnnideśo 'yam asmābhir avaśyaṃ nirvartayitavyaḥ viśeṣeṇa hi bhūyād veśe viṭasaṃnipātaḥ (parikramya) aye ko nu khalv eṣa rohitakīyair mārdaṅgikaiḥ kaṃsapātraveṇumiśrair yodheyaka-

[p.81] varṇair upagīyamāna ekaśravaṇāvalambitakuraṇṭakaśekharo viralam apasavyam ākuladaśam uttarīyam apavartikayā saṃkṣipan muhur muhuḥ prakaṭaikasphik savyena pāṇinā madyabhājanam utkṣipya nṛtyann āpānamaṇḍapaṃ hāsayati (nirvarṇya) āḥ jñātam eṣa hi sa bālhikaputraḥ sarvadhūrtaparihāsaikabhājanabhūto veśakukkuṭo bāṣpo dhāntraḥ bhoḥ yat satyaṃ na kadācid apy enam amattam apītaṃ vā paśyāmi samaṃ cāyam amṛkṣitahasto māṣakārdhenāpi tat kuto 'syaitad upapadyate (vitarkya) hanta vijñātam. eṣa hi purobhāgī lajjāviyuktaḥ sarvaṃkaṣaḥ sārvajanīnatvāt 31 (a) ābaddhamaṇḍalānāṃ (b) pibatām upadaṃśamuṣṭim ādāya (c) pravisati bāṣpo madhyaṃ

[p.82] ( d) naṭanaṭiceṭāśvabandhānām aho nu khalv asya pānopārjane vijñānam tad alam anenābhibhāṣitena ito vayam (parikramya) idam aparaṃ jaṅgamaṃ jīrṇodyānaṃ viṭajanasya eṣā hi purāṇapuṃścalī dharaṇiguptā nāma kāmadevāyatanād devatāyā upayācitaṃ nirvartya sphuṭitakāśavallarīśvetam āgalitam aṃsadeśād upari keśahastaṃ vinyasyantī sadyodhautanivasanā vigalitam uttarīyam ekāṃse pratisamādadhānā balivikṣepopanipatitair balibhṛtaiḥ parivṛtaṃ mayūraṃ nṛtyantam apāṅgenāvalokayantī makarayaṣṭiṃ pradakṣiṇīkaroti bhoḥ yat satyam adyāpy asyāś cirātikrāntaṃ yauvanavibhramaṃ vilāsaśeṣaṃ kathayati tathā hi 32 (a) śvetābhir nakharājibhiḥ parivṛtau vyāvṛttamūlau stanau (b) sṛkvaṇyoḥ śithilaś ca madhyagaḍulo niṣpītapūrvo 'dharaḥ

[p.83] (c) sabhrūkṣepam udāhṛtaṃ paricayād adyāpi yuktottaraṃ (d) rūpaṃ hi prahṛtaṃ prasahya jarayā nāsyā vilāsā hṛtāḥ tan na śakyam enām anabhibhāṣyātikramitum eṣā hy asmākaṃ priyavayasyaṃ mārdaṅgikaṃ sthāṇumitraṃ mitraṃ vyapadiśantī krauñcarasāyanopayogam ātmanaḥ prakāśayati tat katham enām upasarpāmi (vicintya) ājñātam asyā hi \dots --itas tṛtīye 'hani tapasvī sthāṇumitraś cumbanātiprasaṅgāt tathā bībhatsam anubhūtavān aho dhig akaruṇo rāgaḥ 33 (a) cumbanaraktaḥ so 'syā daśanaṃ cyutamūlam ātmano vadane (b) jihvāmūlaspṛṣṭaṃ khāḍ iti kṛtvā niraṣṭhīvat

[p.84] tat kamaṃ veśam avatitīrṣus tīrtham idam atikrāman vañcitaḥ syām tathāpi tv āviṣkṛtam asyāḥ sthāṇumitravadane dantanipatanam tan nābhigamanena vrīḍāṃ punaruktīkaromi sarvathā namo 'syai sādhayāmy aham (parikramya) eso 'smi veśam avatīrṇaḥ aho nu khalu veśasya parā śrīḥ iha hi - etāni pṛthakpṛthaṅniviṣṭāni ruciravapranemisālaharmyaśikharakapotapālīsiṃhakarṇagopānasīvalabhīpuṭāṭṭālakāvalokanapratolīviṭaṅkaprāsādasaṃbādhāny asaṃbādhakakṣyāvibhāgāni bhāge nimitāni sunirmitarucirakhātapūritasiktasuṣiraphūtkṛtotkoṭitaliptalikhitasūkṣmasthūlaviviktarū paśatani baddhāni baddhasaṃdhidvāragavākṣavitardisaṃjavanavīthīnirvyūhakāny

[p.85] ekadvitripādapālaṃkṛtamadhyakoddeśāny uddeśyavṛkṣakaharitakaphalamālyaṣaṇḍamaṇḍitāni puṇḍarīkaśabalitavimalavāpītoyāni toyāntaravihitadāruparvatabhūmilatāgṛhacitraśālālaṃkṛtāni parārdhyamuktāpravālakiṅkiṇījālāviṣkṛtapariṣkarāṇy ucchritasaubhāgyavaijayantīpatākāny utpatantīva gaganatalam avanitalād bhavanavarāvataṃsakāni vāramukhyānām yatraite 34 (a) āsīnair avalīḍhacakravalayair mīladbhir āvantikair (b) dhāryārūḍhakirātasaṃgatadhurās tiṣṭhanti karṇīrathāḥ (c) ete ca dviguṇīkṛtottarakuthā nidrālasādhoraṇāḥ (d) kāmbojāś ca kareṇavaś ca kathayanty antargatān svāminaḥ api cāsmin veśe 35 (a) nayanasalilair yair evaiko vrajann abhivāhyate (b) pratatavisṛtais tair evānyo gṛhān atinīyate (c) akṛśavibhaveṣv āsām āsthā tathāpi kṛtavyayāḥ ( d) samanupatitā nirbhartsyante balāt kila mātṛbhiḥ (parikramya)

[p.86] 36-39 iyam anunayati priyaṃ kruddham eṣā priyeṇānunītā prasīdaty asau saptatantrīr nakhair ghaṭṭayantī kalaṃ kākalīpañcamaprāyam utkaṇṭhitā valgugītāpadeśena vikrośati iyam upahitadarpaṇā kāminā maṇḍyate kāminī kāmino maulim eṣā nibadhnāty asau śārikāṃ spaṣṭam ālāpayaty eṣa matto mayūro 'nayā cūtapuṣpeṇa saṃtarjito nṛtyati katham iyam atikandukakrīḍayā madhyam āyāsayaty alpam eṣā priyeṇopaviṣṭā sahākṣaiḥ parikrīḍati prauḍhayā cānayaitat svayaṃ likhyate citram ākhyāyikāsau punar vācyate alam alam atisaṃbhrameṇāsyatāṃ vāsu bhadre cirād dṛśyase kiṃ bravīṣy adya taṃ praṣṭum arhasy ahaṃ yena mugdhā tathā vañciteti prasādyāsi naḥ svasti te sarvathā sādhayāmo vayam

[p.87] (parikramya) idam aparaṃ suhṛtpattanam upasthitam eṣa hi sa bālhikaḥ kāṅkāyano bhiṣag aiśānacandriḥ hariścandraś candra iva kumudavāpīṃ veśavīthīm avabhāsayann ita evābhivartate tat kim asyeha prayojanam (vicintya) ā jñātam eṣa hi tasyāḥ pūrvapraṇayinyā yaśomatyā bhaginīṃ priyaṅguyaṣṭikāṃ kāmayate asmān api rahasyenātisaṃdhatte tan na śakyam enam apratipadya gantum yāvad upasarpāmi (upagamya) aṃgho veśabisavanaikacakravāka, kuto bhavān kiṃ bravīṣi - eṣa hi tasyāḥ priyasakhyās te kanīyasīṃ priyaṅguyaṣṭikām auṣadhena saṃbhāvyāgacchāmīti na khalu tasyāḥ suratasubhikṣāyā āmayāvasanno madanāgnis tasya dīpanīyakam uddiṣṭavān asi kiṃ bravīṣi - muktaḥ parihāsaḥ. kaṣṭā khalu tasyāḥ śirovedaneti vayasya yat sat yam kiṃ bravīṣi - kaḥ saṃdehaḥ? kṛcchrasādhyeti evam etat śirovedanā nāma gaṇikājanasya lakṣyavyādhiyautakam paśyatu bhavān 40 (a) lalāṭe vinyasya kṣatajasadṛśaṃ candanarasaṃ (b) mṛṇālaiḥ krīḍantī kuvalayapalāśaiḥ sakamalaiḥ [p.88] (c) salīlaṃ bhrūkṣepair anugatasukhaprāśnikakathā ( d) viraktā raktā vā śirasi rujam ākhyāti gaṇikā kiṃ bravīṣi - sadāpi nāma tvaṃ karkaśaparihāsaḥ eṣa khalu tām auṣadhaṃ prāpāyyāgacchāmīti yuktam etat asaṃśayaṃ hi 41 (a) dhūnvantyāḥ karapallavaṃ valayinaṃ ghnantyāḥ padā kuṭṭimaṃ (b) bibhrantyāś cyutam aṃśukaṃ saraśanaṃ nābher adhaḥ pāṇinā (c) tasyā dīrghatarīkṛtākṣam apibaḥ keśagrahair ānanaṃ (d) sā vā tvaddaśanacchadauṣadhamalaṃ bālā tvayā pāyitā kiṃ bravīṣi - vayasya eva tathā vidhāsyatīti cora yadi na punar asmān rahasyenāvakṣepsyasi kiṃ tv adya sarvaviṭaiḥ sarvaviṭamahattarasya bhaṭṭijīmūtasya gṛhe kenacit prayojanena saṃnipatitavyam tad vayasyo 'py ahīnakālam āgacchet kiṃ bravīṣi - viditam evaitad viṭajanasya yathā viṣṇunāgaprāyaścittadānāyāparāhṇe samāgantavyam iti tad gacchatu bhavān aham apy āgacchāmīti tathā nāma svasti bhavate sādhayāmas tāvat (parikramya) katham idaṃ sarvaviṭair viditam tena hy alpapariśramo 'smi saṃjātaḥ kevalaṃ veśyāsuhṛtsamāgamaiḥ

[p.89] kālo 'nupālayitavyaḥ aye kasya khalv ayam ahūṇo hūṇamaṇḍanamaṇḍita āryaghoṭakaḥ pāṭaliputrikāyāḥ puṣpadāsyā bhavanadvāram āviṣkaroti (nirvarṇya) ā jñātam. ebhir ihābaddhaśvetakāṣṭhakaṛnikāprahasitakapoladeśair bad dhakarair asajjam apy asakṛt sajjam iti sāñjaliprativādibhir lāṭaḍiṇḍibhiḥ sūcitaḥ senāpateḥ senakasyāpatyaratnaṃ bhaṭṭimakhavarmā bhaviṣyati tan na śakyam enam anabhibhāṣātikramitum atikrāman hi snehamādhyasthaṃ darśayeyam yāvad enam upasarpāmi (upetya) bhoḥ kaḥ suhṛdgṛhe (karṇaṃ dattvā) eṣa khalu bhaṭṭimakhavarmā mām āhvayati kiṃ bravīṣi - vayasya kim adyāpy apūrvapratihāropasthānena cirotsanno rājabhāvo 'smāsv ādhīyate sthīyatāṃ muhūrtam āgacchāmīti sakhe sthito 'smi (vilokya) ita ito bhavān eṣa khalu pulināvatīrṇavṛṣabhapadoddharaṇakhelaiś caraṇavinyāsair bhavanakakṣyām alaṃkurvann ita evābhivartate bhaṭṭiḥ aho nu khalv asya vilāseṣv abhyāsaḥ veśo vilāsa ity upapannam etad api ca 42 (a) vilolabhujagāminā rucirapīvarāṃsorasā (b) vilāsacaturabhruvā muhur apāṅgaviprekṣiṇā (c) anena hi narendrasadma viśatā padair mantharair

[p.90] (d) avīṇam amṛdaṅgam ekanaṭanāṭakaṃ nāṭyate yāvad enam ālapāmi bhaṭṭimakhavarman, kim ayam atidivāvihāreṇa suhṛjjana utkaṇṭhyate sādhu muhūrtam api tāvad yuṣmaddarśanenānugṛhyeta eṣa khalu vihasann ākulāpasavyaparidhānaṃ śvāsaviṣamitākṣaraṃ svāgatam ity añjalinābhyupaiti bho yadaitāvad anenādyaiva puṣpadāsī puṣpavatīti mahyam ākhyātā, tathāpi katham upabhuktaiva (vicintya) lāṭaḍiṇḍino nāmaite nātibhinnāḥ piśācebhyaḥ kutaḥ sarvo hi lāṭaḥ 43 (a) nagnaḥ snāti mahājane 'mbhasi sadā nenekti vāsaḥ svayaṃ (b) keśān ākulayaty adhautacaraṇaḥ śayyāṃ samākrāmati (c) yat tad bhakṣayati vrajann api pathā dhatte paṭaṃ pāṭitaṃ (d) chidre cāpi sakṛt prahṛtya sahasā lāṭaś ciraṃ katthate sarvathā kṛtam anena svadeśaupayikam mā tāvad bhoḥ 44 (a) avicintya phalaṃ vallyās tvayā puṣpavadhaḥ kṛtaḥ kiṃ bravīṣi - katham iti (b) idaṃ hi rajasā dhvastam uttarīyaṃ vilokyatām kiṃ bravīṣi - śayyāntāvalambitaṃ tāmbūlāvasiktam etad

[p.91] avagacchāmīti mā tāvat idaṃ kṣudramuktāphalāvakīrṇam iva lalāṭaṃ svedabindubhiḥ kim iti vakṣyati eṣa pārśvam avadhāyoccaiḥ prahasitaḥ haṇḍe jaghanyakāmuka katham anayā chalitaḥ kiṃ bravīṣi - kaś chalito nāma, nanv anugṛhīto 'smi śrūyatām sā hi 45 (a) vipulataralalāṭā saṃyatāgrālakatvād (b) racitajaghanabhārā vāsasārdhorukeṇa (c) vivṛtatanur apoḍhaprāgalaṃkārabhārā (d) kathaya katham agamyā puṣpitā strīlatā syāt api ca śrotum arhati bhavān 46 (a) pārśvāvartitalocanā nakhapadāny ālokayantī mayā (b) dṛṣṭā ceṣad avāṅmukhī svabhavanapratyātape 'vasthitā (c) saṃgṛhyātha karadvayena kaṭhināv utkampamānau stanau (d) prāviśyāntaragāram argalavatā dvāraṃ kareṇāvṛṇot tato 'ham anudrutaṃ praviśya 47 (a) kacanigrahadīrghalocanāṃ (b) rabhasāvartitavalgitastanīm (c) kim asīti nahīti vādinīṃ ( d) samacumbaṃ sahasā vilāsinīm iti bhoḥ, citraḥ khalu prastāvaḥ pṛcchāmas tāvad enām

[p.92] tatas tataḥ kiṃ bravīṣi - atha sakhe 48 (a) samupasthitasya jaghanaṃ raśanātyāgād viviktatarabimbam (b) pāṇibhyāṃ vrīḍitayā nimīlite me 'nayā nayane iti dhik tvām astu avikatthana, udvejanīyo hy asi nindyaś cāryajanasya saṃvṛttaḥ kiṃ bravīṣi - evam apy anugṛhīto 'smi na tvayā mahābhārate śrutapūrvam 49 (a) yasyāmitrā na bahavo yasmān nodvijate janaḥ (b) yaṃ sametya na nindanti sa pārtha puruṣādhamaḥ iti bho, etat khalu ḍiṇḍitvaṃ nāma tathāpi - sādhu bhoḥ, prīto 'smi bhavato 'nena ḍiṇḍitvena sarvathā viṭeṣv ādhirājyam arhasi ayam idānīm āśīrvādaḥ kiṃ bravīṣi - avahito'smīti śrūyatām 50 (a) prabhātam avagamya pṛṣṭham upagūhya suptasya te (b) pragalbham adhiruhya pārśvam apavāsasaikoruṇā (c) tathaiva hi kacagraheṇa parivartya vaktrāmbujaṃ (d) pibatv atha ca pāyayatv adharam ātmanas tvāṃ priyā

[p.93] eṣa khalv anugṛhīto 'smīty uktvā palāyate namo 'stu bhagavate sādhayāmas tāvat (parikramya) aye kā nu khalv eṣā svabhavanāvalokanam apsarā vimānam ivālaṃkaroti eṣā hi sā kāśīnāṃ vāramukhyā parākramikā nāma sukhamatiḥ piñcholayā krīḍantī rūpalāvaṇyavibhramair locanam anugṛhṇāti āścaryam 51 (a) viracitakucabhārā hemavaikakṣyakeṇa (b) sphuṭavivṛtanitambā vāsasārdhorukeṇa (c) vicarati calayantī kāmināṃ cittam eṣā (d) kisalayam iva lolā cañcalaṃ veśavallyāḥ api ca 52 (a) gaṇḍāntāgalitaikakuṇḍalamaṇicchāyānuliptānanām (b) anvabhyastatayā hikārapiśunaiḥ śvāsair avāktālubhiḥ (c) piñcholām adhare niveśya madhurām āvādayantīm imāṃ (d) maṇḍūkasvanaśaṅkito gṛhaśikhī paryeti vakrānanaḥ kiṃ nu khalv asyā udavasitād indrasvāmino rahasyasacivo hiraṇyagarbhako niṣpatyeta evābhivartate kim atrāścaryam indrasvāmī hiraṇyagarbhako veśa iti saṃhitam idaṃ taptaṃ tapteneti eṣa mām añjalinopasarpati haṇḍe hiraṇyagarbhaka, kim idaṃ veśadevāyatanam aparāntapiśācair vidhvaṃsayitum iṣyate

[p.94] kiṃ bravīṣi - eṣa khalu svāmino 'smi videśarāgeṇaivaṃ dhuri niyuktaḥ eṣā hi pūrvaṃ pañcasuvarṇaśatāni gaṇayati adhunā sahasreṇāpy upanimantritāpi mātrāpi viniyujyamānā naiva śakyate tīrtham avatārayitum tad arhasi tvam api tāvad enāṃ gamayitum iti atyārjavaḥ khalv asi na hi śatasahasreṇāpi prāṇā labhyante kiṃ bravīṣi - kiṃ cāsyāḥ prāṇasaṃdehe kāraṇam asmāsu paśyasīti āviṣkṛtaṃ hi tatrabhavatyā bhartṛsvāminaś cāmaragrāhiṇyā kuṭaṅgadāsyā svāminaḥ saṃsargāt tathābhūtaṃ vyasanam anubhūtam kiṃ bravīṣi - ālabhasva tāvad idaṃ me śarīram sat yam evedam iti asatyena na svāminam evaṃ brūyāt kiṃ bravīṣi - cirābhyastam evedam asmatsvāmipādānām iti ata eva na śakyam anyathā kārayitum na caitad evam. paśyatu bhavān 53 (a) kāvye gāndharve nṛttaśāstre vidhijñaṃ (b) dakṣaṃ dātāraṃ dakṣiṇaṃ dākṣiṇātyam (c) veśyā kā necchet svāminaṃ koṅkaṇānāṃ (d) syāc ced asya strīṣv ārjavāt saṃnipātaḥ api ca

[p.95] 54 (a) saṃcārayan kalabhakaṃ gajanartakaṃ vā (b) veśyāṅgaṇeṣu bhagadatta ivendradattaḥ (c) udvīkṣyate stananiviṣṭakarāmbujābhir ( d) vyāghro mṛgībhir iva vāravilāsinībhiḥ api caiṣā bhartur no 'dhirājasya syālaṃ pāraśavaṃ kauśikaṃ siṃhavarmāṇaṃ mitram apadiśantī sarvān kāminaḥ pratyākhyānena vrīḍayati kiṃ bravīṣi - kiṃ ca tasyaiṣātikāmitayāvamanyata iti yuṣmaddeśaupayikam eva kila satatam atisevanam kiṃ bravīṣi - deśaupayikam adeśaupayikam iti nāvagacchāmi vispaṣṭam abhidhīyatām iti evam anugṛhītaḥ kathaṃ na kathayiṣyāmi śrūyatām 55 (a) śravaṇanikaṭajair nakhāvapātair (b) vanagajadamya ivāṅkitaḥ pratodaiḥ (c) vivṛtajaghanabhūṣaṇāṃ vivastrāṃ (d) vṛṣa iva vatsatarīm ihopayāti kiṃ bravīṣi - tena hy anenaivopāyanenainam upasthāsyāmīti yady evam indrasvāmī vijñāpyaḥ 56 (a) daśanamaṇḍalacitrakakundarāṃ (b) dayitamālyanivāsitamekhalām

[p.96] (c) tvadaparaṃ prati sā jaghanasthalīṃ ( d) na vivṛṇoti vṛtāpi śataṃśataiḥ svasti bhavate sādhayāmas tāvat (parikramya) aye ko nu khalv eṣa śaurpakārikāyā rāmadāsyā bhavanān niṣpatya ḍiṇḍigaṇaparivṛto veśam āviṣkaroti (vilokya) etaj jaṅgamaṃ viṭatīrtham udīcyānāṃ bālhikānāṃ kārūśamaladānāṃ ceśvaro mahāpratīhāro bhadrāyudha eṣaḥ 57 (a) viracitakuntalamauliḥ śra vaṇārpitakāṣṭha vi pulasitakalaśaḥ (b) janam ālapañ jakārair unnāṭayatīva lāṭānām kā ca tāvad asya lāṭeṣu sādhudṛṣṭir etāvat sarvo hi lāṭaḥ 58 (a) saṃveṣṭya dvāv uttarīyeṇa bāhū (b) rajjvā madhyaṃ vāsasā saṃnibadhya ( c) pratyudgacchan saṃmukhīnaṃ śakāraiḥ (d) pādāpātair aṃsakubjaḥ prayāti api ca

[p.97] 59 (a) urasi kṛtakapotakaḥ karābhyāṃ (b) vadati jajeti yakārahīnam uccaiḥ (c) samayugalanibaddhamadhyadeśo (d) vrajati ca paṅkam iva spṛśan karāgraiḥ sarvathā nāsty apiśācam aiśvaryam athavāsyaivaikasya deśāntaravihāro yuktaḥ kutaḥ 60 (a) yenāparāntaśakamālavabhūpatīnāṃ (b) kṛtvā śiraḥsu caraṇau caratā yatheṣṭam (c) kāle 'bhyupetya jananīṃ jananīṃ ca gaṅgām (d) āviṣkṛtā magadharājakulasya lakṣmīḥ api ca 61 (a) velānilair mṛdubhir ākulitālakāntā (b) gāyanti yasya caritāny aparāntakāntāḥ (c) utkaṇṭhitāḥ samavalambya latās tarūṇāṃ (d) hintālamāliṣu taṭeṣu mahārṇavasya kiṃ tad gītam 62 (a) u hi māṇuso tti bhaḍḍā- uheṇa ṇavi kovi licchai āuhe (b) ṇa soṇṇāri tassa kammasiddhiṃ viḍā hi khalu bhuñjanti sokarasiddhiṃ

[p.98] (parikramya) eṣa khalu pradyumnadevāyatanasya vaijayantīm abhilikhati etaḍ ḍiṇḍitvaṃ nāma bhoḥ ḍiṇḍino hi nāmaite nātiviprakṛṣṭā vānarebhyaḥ bhoḥ kiṃ ca tāvad asya ḍiṇḍikeṣu priyatvam ḍiṇḍino hi nāma 63 (a) ālekhyam ātmalipibhir gamayanti nāśaṃ (b) saudheṣu kūrcakamaṣīmalam arpayanti (c) ādāya tīkṣṇataradhāram ayovikāraṃ ( d) prāsādabhūmiṣu ghuṇakriyayā caranti kiṃ ca tāvad ayaṃ likhati (vilokya) nirapekṣa iti sthāne khalv asyedaṃ nāma suṣṭhu khalv idam ucyate - arthaṃ nāma śīlasyopaharatīti tathā hy eṣa dhāntras tāṃ naḥ priyasakhīm anapekṣayā veśatāpasīvratena karśayati sā hi tapasvinī 64 (a) netrāmbu pakṣmabhir arālaghanāsitāgrair (b) netrāmbudhautavalayena kareṇa vaktram (c) śokaṃ guruṃ ca hṛdayena samaṃ bibharti (d) trīṇi tridhā trivalijihmitaromarājiḥ tad upālapsye tāvad en am bho bhagavan nirapekṣa, karuṇātmakasya bhavato maitrīm ādāya vartamānasya tvayi muditāyāṃ yoṣiti yuktam upekṣāvihāritvam kiṃ bravīṣi - gṛhīto vañcitakasyārthaḥ spṛṣṭo 'smy upāsakatvena īdṛśaḥ saṃsāradharma

[p.99] ity uktaṃ tathāgateneti mā tāvad bhoḥ tasyām eva bhagavatas tathāgatasya vacanaṃ pramāṇaṃ nānyatra kiṃ bravīṣi - kutra vā kadā vā mama tathāgatasya vacanam apramāṇam iti iyaṃ pratijñā kiṃ bravīṣi - kutaḥ saṃdeha iti bhadramukha śrūyatām 65 (a) śramaniḥsṛtajihvam unmukhaṃ (b) hṛdi niḥsaṅganikhātasāyakam (c) samavekṣya mṛgaṃtathāgataṃ (d) smarasi tvaṃ na mṛgaṃ tathāgatam eṣa prahasitaḥ kiṃ bravīṣi - na khalu tathāgataśāsanaṃ śaṅkitavyam anyad dhi śāstram, anyā puruṣaprakṛtir, na vayaṃ vītarāgā iti yady evam arhati bhavāṃs tatrabhavatīṃ rādhikāṃ tathābhūtāṃ śokasāgarād uddhartum kiṃ bravīṣi - yad ājñāpayati vayasyo 'yam añjaliḥ sādhu mucyeyam iti sarvathā durlabhas te mokṣaḥ, kiṃ tv iyam āśīḥ pratigṛhyatām 66 (a) viproṣyāgata utsukām avanatām utsaṅgam āropaya (b) skandhe vaktram upopadhāya rudatīṃ bhūyaḥ samāśvāsaya (c) ābaddhāṃ mahiṣīviṣāṇaviṣamām unmucya veṇīṃ tato ( d) lambaṃ locanatoyaśauṇḍam alakaṃ chindhi priyāyāḥ svayam eṣa prahasya gataḥ ito vayam (parikramya) aye ko nu khalv eṣa ita evābhivartate

[p.100] 67 (a) duścīvarāvayavasaṃvṛtaguhyadeśo (b) bastānanaḥ kapilaromaśapīvarāṃsaḥ (c) āyāti mūlakam adan kapipiṅgalākṣo ( d) dāśerako yadi na nūnam ayaṃ piśācaḥ bhavatu, dṛṣṭam eṣa khalu bhrātur athavā vayasyasya tatrabhavato dāśerakādhipater apatyaratnasya guptakulasyāvāse dṛṣṭapūrvaḥ tat kim asyeha prayojanam eṣa māṃ kṛtāñjalir upasarpati kiṃ bravīṣi - guptakuleṇa pekkhasi ovārida v(p)aṇap(v)añcadiccu gaṇikā (kāvi?) kidepsayadi tahṇā, ṇaṃ poravīthīe aṣeṣāayitaṃ puṃṇi (puṇṇi) kāvi gaṇikā ṇa dīṣai tahammi taṣṣa adīye (ādīye), teṇayyuṃ samaṃ khelanto ṇiyyudiṣṣaye, ambā hi me ṣāvitā tuyyaṃ atthakeṇa dāṇi gaṇikā kāmuppūlida aṣṣeṇa kulonthiṃ theṇe(a)va kāmā ṇa yaṣṣe (aṃṣe), jai gacchāmi

[p.101] viṣikkha(h?)e daṇḍituṃ homi diṣuvaśoviṣu eka evaṃ ti. aho deśaveṣabhāṣādākṣiṇyasampadupeto guptakulasya yuvarājasya madanadūtaḥ. veśa eva vartamāno veśam āpaṇābhidhānena pṛcchati tan na śakyam īdṛśaṃ ratnam avabodhya vināśayitum īdṛśa evāstu evaṃ tāvad enaṃ vakṣye bhadra, rājavīthyāṃ lāvaṇikāpaṇeṣu mṛgyatāṃ gaṇikā eṣa praharṣāt praṇipatya gataḥ ito vayam (parikramya) kva nu khalv idānīṃ dāśerakadarśanāvadhūtaṃ cakṣuḥ prakṣālayeyam (vilokya) bhavatu, dṛṣṭam etad dhi tad asmākaṃ pūrvapraṇayinyāḥ śūrasenasundaryā niveśanam katham apāvṛtapakṣadvāram eva yāvad etat praviśāmi (praviṣṭakena) kva nu khalv imaṃ pādapracāraśramam apanayeyam bhavatu, dṛṣṭam iyaṃ khalu priyaṅguvīthikā priyevotsaṅgena śilātalena mām upanimantrayate yāvad atropaviśāmi (vilokya) kim ihābhilikhitam (vācayati) 68 (a) sakhi prathamasaṃgame na kalahāspadaṃ vidyate (b) na cāsya vimanaskatām aśṛṇavaṃ na vākalyatām (c) yuvānam abhisṛtya taṃ ciramanorathaprārthitaṃ ( d) kim asy amṛditā ṅgarāgaracanā tathaivāgatā iti (vicintya) kasyāścit khalv iyaṃ kenāpi pratyākhyātapraṇayāyā daurbhāgyaghoṣaṇā ghuṣyate tat kaṃ nu khalu pṛccheyam

[p.102] (karṇaṃ dattvā) aye iyaṃ caraṇābharaṇaśabdasūcitā śūrasenasundarīta evābhivartate yaiṣā 69 (a) ālambyaikena kāntaṃ kisalayamṛdunā pāṇinā chattradaṇḍaṃ (b) saṃgṛhyaikena nīvīṃ calamaṇiraśanāṃ bhraśyamānāṃśukāntā (c) āyāty abhyutsmayantījvalitataravapur bhūṣaṇānāṃ prabhābhiḥ (d) sajyotiṣkā sacandrā savihagavirutā śarvarīdevateva bho yat satyam abhyutthāpayatīva mām apy asyās tejasvitā eṣā māṃ kapotakenopasarpati alam asmān upacāreṇa pratyādeṣṭum kim āha bhavatī - cirād api tāvat svāminām upagatānām upacāreṇa tāvad ayaṃ jana ātmānam anugṛhṇīyād iti alam alam atyupālambhena idam ucitam utsaṅgāsanam anugṛhyatām eṣā me śirasā pratigṛhītam ity uktvā śilātalārdhaṃ śroṇībimbenākṣipantīvopaviśati aye na khalv atropaveṣṭavyam kim āha bhavatī - kimartham iti nanv idaṃ kasyāpi caritaṃ kenāpi pratyākhyātapraṇayāyāḥ ślokasaṃjñakam ayaśo 'smābhir dṛṣṭam kathaṃ hastābhyāṃ pramārṣṭi cori na śakyam idaṃ pramārṣṭum idaṃ hi me hṛdi likhitam eṣā kiṃ vārayati kim āha bhavatī - jānīta evāsmatsvāmī yathāsmatsakhyāḥ kusumāvatikāyāḥ priyavayasyaṃ citrācāryaṃ śivasvāminaṃ prati

[p.103] mahān madanonmāda iti suṣṭhu jānīmaḥ kiṃ ca tatrabhavatyā kusumāvatikayā tatrabhavān abhigamanenānugṛhītaḥ kim āha bhavatī - madanaviklavasya strīhṛdayasyāyaṃ svabhāvaḥ kṛtam anayā strīcāpalyam iti citraḥ khalu prastāvaḥ pṛcchāmas tāvad enām bhavati, visrambhaḥ pṛcchati na pararahasyakutūhalatā tat katham anayoś cirābhilaṣitasamāgamotsavo nirvṛtto 'bhūt kim āha bhavatī - śrūyatām iti avahito 'smi kim āha bhavatī - tasyāṃ kila vāruṇīmadalakṣyeṇa tatrabhavatānugṛhītāyāṃ tatrabhavato vayasyasya 70 (a) gataḥ pūrvo yāmaḥ śrutivirasayā mallakathayā (b) dvitīyo vikṣiptaḥ palalaguḍabāhyavyatikaraiḥ (c) tṛtīyo gātrāṇām upacayakathābhir vigalitas (d) tatas tan nirvṛttaṃ kathayitum alaṃ tvayy api yadi iti sundari, kutas tvayaitad upalabdham kim āha bhavatī - tasyaiva sakhyur udavasitād āgatāt pratihārapadmapālād upalabdhavṛttāntayā mayaiṣa ślokaḥ sukhaprāśnikahastenānupreṣitaḥ tataḥ sā tenaiva paricārakeṇa saha mām upasthitā lajjāvilakṣam upahasantīva

[p.104] mām uktavatī na ca rahasyānākhyānena bhavatīm avakṣeptum arhāmi śrūyatām idam apūrvam iti tato 'nayā yathāvṛttaṃ sarvaṃ mahyam ākhyātam tena hi tvam apy anena śrotrāmṛtena saṃvibhaktum arhasīti eṣā satalaghātaṃ prahasya kathayati sundari, kiṃ bravīṣi - śrūyatām idānīṃ yan mama priyasakhyā kathitam sā hi mām uktavatī: priyasakhi, sa hi mayā 71 (a) āliṅgito 'pi bahudhā paricumbito 'pi (b) śroṇyarpito 'pi karajair upacodito 'pi (c) khinnāsmi dārv iva yadā na sa mām upaiti (d) śayyāṅgam ekam upagūhya tato 'smi suptā iti tato mayoktā: kṛcchraṃ batānubhūtavaty asi kim etan nāvagacchāmīti tato niḥśvasya mām uktavatī 72 (a) yadā sarvopāyaiś caṭubhir upayāto 'pi sa mayā (b) na yatnaṃ kurvāṇo mayi manasijecchām alabhata (c) tatas tasmin sarvapratihatavidhānāsmi sahasā (d) svadaurbhāgyaṃ matvā stanataṭavikampaṃ praruditā tataḥ sa māṃ rudatīm utsaṅgam āropya muhur muhur vyarthaiś cumbanapariṣvaṅgair āśvāsayan nāma dṛḍham ātmānam āyāsitavān uktaṃ ca mayā kiṃ te pāṇibhyāṃ spṛṣṭayeti tato

[p.105] vrīḍārjitasādhvasasvedavepathuḥ śuṣyateva mukhena nātipragalbhākṣaram uktavān 73 (a) na ninditum anindite subhagatāṃ nijām arhasi (b) cyutaṃ hi mama cakṣur etad abhito nidhiṃ paśyataḥ (c) vadhāya kila medaso yad apibaṃ purā gulguluṃ (d) tad etad upahanti me vyatikarāmṛtaṃ tvadgatam iti tato mayā cintitam 74 (a) medaḥkṣayāya pīto yadi gulgulur indriyakṣayaṃ kurute (b) dhūpārtho 'pi na kāryo gulgulunā kāmayānena iti evam āvayoś ciraprārthitam apārthakaṃ samāgamanaṃ prāptakālam icchatoḥ 75 (a) rajanīvyapayānasūcako (b) nṛpater dundubhipāripārśvikaḥ (c) apaṭhat stutimaṅgalāny alaṃ (d) sakhi ghaṇṭām abhihatya ghāṇṭikaḥ tatas tenaiva dakṣiṇeneva suhṛdā tasmāt saṃkaṭāt parimocitā kāminā savrīḍaṃ muhūrtam anugamya preṣitā svagṛham āgatā

[p.106] ca tvayā ca sukhaprāśnikābhidhānenopahasitāsmi tad etat te sarvam aśeṣataḥ kathitam aham idānīṃ mithyāprajāgaraṃ divāsvapnenāpaneṣyāmīty uktvā mayānujñātā gatā tadanantarāgatena svāmināpy etac chrutam iti tena hy anenaiva parihāsaplavena tatrabhavataḥ śivadattasya putraṃ śivasvāminaṃ puruṣadambhagambhīrakīrtisāgaram avagāhiṣye paśyatu bhavatī 76 (a) yo gulguluṃ pibati medasi saṃpravṛddhe (b) tasya kṣayaṃ vrajati caṇḍy acireṇa medaḥ (c) strīṇāṃ bhavaty atha sa yauvanaśālinīnām (d) ālekhyayakṣa iva darśanamātraramyaḥ eṣā prahasyotthitā yāsyāmīti bhavatv alam añjalinā ito vayam (parikramya) kiṃ nu khalv imāny uddaṇḍapuṇḍarīkavanaṣaṇḍaśobhānukārīṇy udgrīvavadanapuṇḍarīkāṇi vismayavitatākṣimālāśabalāny urasi nihitakarapallavāny anyonyasaṃjñāparivartakāni nivṛttakandukapiñcholākṛtakaputrakaduhitṛkākrīḍanakāni veśarathyāyāṃ pratibhavanacchāyāsu veśakanyakāvṛndakāny avalokayanti aye kiṃ nu khalv idam

[p.107] 77 (a) arañjaram idaṃ luṭhaty atha dṛtiḥ samākṛṣyate (b) kabandham idam utthitaṃ vrajati kiṃ kusūladvayam (c) bhavet kim idam adbhutaṃ bhavatu sāṃprataṃ lakṣitaṃ (d) tad etad upaguptasaṃjñam udaraṃ samutsarpati bhoḥ suṣṭhu khalv idam ucyate dhūrtapariṣatsu 78 (a) karabhogair guptagalo harikṛṣṇaḥ kṛṣṇa eva vanamahiṣaḥ (b) gomahiṣo haribhūtir dṛtir upagupto 'nilādhmātaḥ iti kathaṃ ca tāvad imaṃ sā tapasvinī gaṅgāyamunayoś cāmaragrāhiṇī pustakavācikā madayantī priyavayasyaṃ nas tatrabhavantaṃ traividyavṛddhaṃ pustakavācakam utsṛjyopaguptam anuraktā tathā cāsya komalābhyāṃ bhujābhyāṃ pariṣvajyate athavā na tasyāḥ pariṣvaṅgena prayojanaṃ sā hi tapasvinī nivṛttakāmatantrā rajo 'parodhāt kevalaṃ kuṭumbatantrārthaṃ śabdakāmam anuvartate gamyaś cāyam asyāḥ apumāñ śabdakāma iti

[p.108] dāttakīyāḥ (vilokya) kiṃ ca tāvad ayam āvigna iva ā jñātam tasyā eva mātrā paṇārtham adhikaraṇāyākṛṣyata iti veśe mayopalabdham tataḥ śvaśrvā saha kṛtavivādenānena bhavitavyam mahad idaṃ parihāsavastu na śakyam asyātikramaṇād ātmānaṃ vañcayitum yāvad en am upasarpāmi (upetya) haṇḍe veśavīthīyakṣa, kuto bhavān eṣa pādacārakhedāt kākocchvāsaśramaviṣamitākṣaram ayam añjalir ity uktvā sthitaḥ svasti bhavate kiṃ bravīṣi - eṣa khalu tayā vṛddhapuṃścalyā saha vivādārthaṃ gatvā kumārāmātyādhikaraṇād āgacchāmīti kathaṃ bhavantaṃ jayena vardhayāmaḥ utāhosvid daṇḍasāhāyyena saṃbhāvayāmaḥ kim āha bhavān - kuto jayadaṇḍābhyāṃ saha saṃyogaḥ kevalaṃ kleśo 'nubhūyata iti kasmāt kiṃ bravīṣi - 79 (a) pradhyāti viṣṇudāso bhrātrā kila tarjito 'smi koṅkena (b) drāk tenābhihato 'haṃ krośati viṣṇuḥ svapiti cātra api ca 80 (a) mṛgayante tadadhikṛtā mṛgayante pustapālakāyasthāḥ (b) kāṣṭhakamahattarair api

[p.109] vidhṛto 'smi ciraṃ mṛgayamānaiḥ api ca tato mayāvadhṛtam 81 (a) gaṇikāyāḥ kāyasthān kāyasthebhyaś ca vimṛśato gaṇikāḥ (b) gaṇikāyai dātavyaṃ ratir api tāvad bhavaty asyām iti diṣṭyā kāyasthavāgurātītaṃ bhavantam akṣataṃ paśyāmi sarvathā pratibuddho 'si idānīm iyam āśīḥ 82 (a) kalamadhuraraktakaṇṭhī śayane madirālasā samadanā ca (b) vaktrāparavaktrābhyām upatiṣṭhatu vāramukhyā tvām eṣa satalaghātaṃ prahasya prasthitaḥ ito vayam (parikramya) aye ayam aparaḥ 83 (a) srasteṣv aṅgeṣv āḍhakāṃl lāṭabhaktyā (b) dattvā citrān ko 'yam āyāti mattaḥ (c) vibhrāntākṣo gaṇḍavichinnahāso (d) veśasvargaṃ kiṃkṛte 'yaṃ praviṣṭaḥ bhavatu vijñātam 84 (a) śarkarapālasya gṛhe jātaḥ kīreṇa carmakāreṇa (b) eṣa khalu koṅkaceṭyāṃ

[p.110] piśācikāyāṃ tṛṇapiśācaḥ api ca 85 (a) śarkarapālaṃ pitaraṃ vyapadiśati bhrātaraṃ ca nirapekṣam (b) prāyeṇa dauṣkuleyāḥ sahaiva dambhena jāyante (parikramya) bhoḥ kiṃ nu khalu pṛccheyam kim asya veśapraveśe prayojanam iti aye ayaṃ jaradviṭo bhaṭṭiravidatta ita evābhivartate yāvad enaṃ pṛcchāmi aṃgho bhaṭṭiravidatta, kaccij jānīte bhavān asya puruṣavetālasya veśapraveśaprayojanam kiṃ bravīṣi - bhavān eva jānīta iti tad gacchatu bhavān (parikramya) kva nu khalv idaṃ puruṣakāntārāvagāhanaśrāntaṃ mano vinodayeyam bhavatu, dṛṣṭam 86 (a) idam aparaṃ priyasuhṛdaḥ suhṛdbhayād arpitārgalaṃ bhavanam (b) veśyāsuratavimardeṣv akṛtavirāmasya rāmasya

[p.111] tat kathaṃ praviśāmi (karṇaṃ dattvā) 87 (a) yathā kāñcīśabdaś carati vikalo nūpuraravair yathā muṣṭyāghātaḥ patati valayodghātapiśunaḥ (b) yathā niḥśūtkāraṃ śvasitam api cāntargṛhagataṃ dhruvaṃ rāmā rāmaṃ yuvativiparītaṃ ramayati tad alam iha praviṣṭakena kaḥ suratarathākṣabhaṅgaṃ kariṣyati ito vayam (parikramya) aye ayam aparaḥ kaḥ 88 (a) dagdhaḥ śālmalivṛkṣaḥ katipayaviṭapāgraśeṣatanuśākhaḥ (b) kṛṣṇaḥ kṛśo viṭabako veśanalinyā marupiśācaḥ bhavatu vijñātam eṣa hi sauparas tauṇḍikokiḥ sūryanāgaḥ tataḥ kim ihāsya prayojanam katham eṣa māṃ dṛṣṭvaivottarīyāvakuṇṭhanena mukham apavārya kāmadevāyatanam apasavyaṃ kṛtvā prasthitaḥ bho yadā tāvad adya tṛtīye 'hani bahiḥśivike kuṭaṅkāgāraniketanābhiḥ patākāveśyābhiḥ saṃprayukto mlecchāśvabandhakair vyavahārārthaṃ śrāvaṇikair adhikaraṇam

[p.112] upanīyamānaḥ skandakīrtinā baladarśakena svāmino me viṣṇoḥ syālīpatir iti kṛtvā kṛcchrāt pramocita iti vayasyaviṣṇunā me kathitam tat kim ayam idānīm asmād veśasaṃsargād vrīḍita ivātmānaṃ pariharati (vicintya) pārthivakumārasaṃnikarṣa enam anayā pravṛttyā vrīḍayati āścaryam guṇavān khalu guṇavatāṃ saṃnikarṣaḥ yad ayam api nāmaivaṃ guṇābhimukhaḥ tan na śakyam enam apratyabhijñānena sakāmaṃ kartum yāvad aham apy āyatanaṃ pradakṣiṇīkurvan nāma saṃmukhīnam enaṃ parihāsāvaskandena hanmi (parikramya) eṣa māṃ pratimukham evāvalokya prahasitaḥ haṇḍe sūryanāga, kim ayaṃ veśanavāvatāro 'ndhakāranṛttam iva suhṛdavakṣepeṇa viphalīkriyate kiṃ bravīṣi - ka iva mamehārthaḥ ahaṃ hi kārāyām avaruddhasya mātulasya maudgalyasya pāraśavasya

[p.113] haridattasya pūrvapraṇayinīm akalyarūpām adya vārttāṃ praṣṭuṃ tenaiva prahito 'smi tvaṃ tu māṃ katham apy avagacchasīti āścaryam idaṃ hi bhavataḥ suhṛdvyāpāreṣu sthairyaṃ tasyāś ca vāramukhyāyāḥ pūrvapraṇayiṣv āpadgateṣv api pratipattiś ca ataś cainām 89 (a) varṇānurūpojjvalacāruveṣāṃ (b) lakṣmīm ivālekhyapaṭe niviṣṭām (c) sāpahnavāṃ kāmiṣu kāmavanto (d) 'rūpāṃ virūpām api kāmayante api ca - atiduṣkarakāriṇīṃ cainām avagacchāmi kutaḥ asaṃśayaṃ hi sā 90 (a) kārānirodhād avikāragauraṃ (b) devārcanājātakiṇaṃ lalāṭe (c) āsyaṃ bṛhacchmaśruvitānanaddhaṃ (d) kālāsthinirbhugnam ivāvaleḍhi kim āha bhavān - ata evāsyām asmākam ādara iti bhavatv evam suhṛdanuraktaṃ bhavantaṃ khyāpayāmo vayam eṣa

[p.114] khalu prasīdatu svāmīti pādamūlayor upagṛhṇāti kiṃ bravīṣi - nārhati svāmī mamaivaṃ veśapraveśaṃ kvacid api prakāśīkartum iti bho vayasya, kaś candrodayaṃ prakāśayati nanu yadaiva bhavāṃs tatrabhavatyā rūpadāsyāḥ paricārikāṃ kubjāṃ prati baddhamadanānurāgas tadaivaitasmin pradeśa udakatailabinduvṛttyā vikasitaṃ yaśo mā tāvad bhoḥ 91 (a) pariṣvaktā vakṣaḥ kṣipati gaḍunā yā 'tibṛhatā (b) trike bhugnā neṣṭe jaghanam upadhātuṃ samadanā (c) sarūpā ṭiṭṭibhyā bhavati śayitā yā ca śayane (d) kathaṃ tāṃ tvaṃ kubjām avanatamukhābjāṃ ramayasi kiṃ bravīṣi - śāntaṃ pāpaṃ śāntaṃ pāpaṃ pratihatam aniṣṭaṃ svāgatam anvākhyānāya paśyatu bhavān 92 (a) savibhrāntair yātaiḥ karabhalalitaṃ yā prakurute (b) muhur vikṣiptābhyāṃ jalam iva bhujābhyāṃ tarati yā (c) mukhasyottānatvād gagana iva tārā gaṇayati

[p.115] (d) spṛśet kas tāṃ prājñaḥ kṛmijanitarogām iva latām iti aho dhik kaṣṭam evaṃ dharmajñasya bhavato na yuktam upayuktastrīnindāṃ kartum api ca 93 (a) yady api vayasya kubjā nāḍīnalikākṛśā ca gaḍulā ca (b) asatām iva saṃprītir mukharamaṇīyā bhavati yāvat na ceyaṃ tābhyo 'raṇyavāsinībhyaḥ patākāveśyābhyaḥ pāpīyasī kiṃ bravīṣi - kābhya iti kathaṃ na jānīṣe 94 (a) yās tvaṃ mattāḥ kākiṇīmātrapaṇyā (b) nīcair gamyāḥ sopacārair niyamyāḥ (c) lokaiś channaṃ kāmam icchan prakāmaṃ (d) kāmodrekāt kāminīr yāsy araṇye kiṃ bravīṣi - kutas tvayaitad upalabdham iti sahasracakṣuṣo hi vayam īdṛśeṣu prayojaneṣu api ca padāt padam ārokṣyati bhavān 95 (a) tyaktvā rūpājīvāṃ yas tvaṃ kubjāṃ vayasya kāmayase (b) kubjām api hi tyaktvā

[p.116] gantāsi svāminīm asyāḥ eṣa prahasya prasthitaḥ ito vayaṃ sādhayāmaḥ (parikramya) aye ayam aparaḥ kaḥ siṃhalikāyā mayūrasenāyā gṛhān niṣpatya skandhavinyastanivasano vimalakuṭilāsipāṇibhir dākṣiṇātyaiḥ parivṛto bhadrāṅkaṃ viralam uttarīyam ākarṣann āndhrakaṃ kārṣṇāyasaṃ nivasitaḥ kuṅkumānuraktacchavis tāmbūlasamādānavyagrapāṇir ita evābhivartate bhavatu, dṛṣṭam eṣa hi vidarbhavāsī talavaro hariśūdraḥ bho yadā tāvad ayaṃ tāṃ kāverikām anurakta iti mamaiva samakṣaṃ sapādaparigraham anunayann apy uktas tayā 96 (a) tām ehi kiṃ tava mayā jyotsnā yadi ka iva dīpaśikhayārthaḥ (b) virama saha saṃgrahītuṃ bilvadvayam ekahastena iti tat katham aneneyam anunītā bhaviṣyati kim ayam anuraktām api tyaktvā 'nyāṃ prakāśaṃ kāmayata iti veśapratyakṣam ātmano daurbhāgyam ayaśasyam iti svayam eva prasannā

[p.117] āhosvit kāmyamānaṃ kāmayante striya iti strīsvabhāvād asyāḥ saṃgharṣa utpannaḥ utāho parivyayārthakarśitayā matraivānuniyukta bhaviṣyati sarvatha prakṣyamas tāvad enam (upasṛtakenāñjaliṃ kṛtva) 97 (a) tāṃ sundarīṃ darīm iva siṃhasya manuṣyasiṃha siṃhalikam (b) yuktaṃ bhavato moktuṃ dramiḷīs uratābhilaṣeṇa kiṃ bravīṣi - anunītā mayā mayūrasena eṣa tasyā eva gṛhād āgacchāmīti kathaya kathaya katham avaśīrṇaprāyaḥ saṃdhir anuṣṭhitaḥ kiṃ bravīṣi - adya tṛtīye 'hany aham api veśyādhyakṣapratihāradrauṇilakagṛhe prekṣāyām upanimantritas tatra ca mayūrasenāyā lāsyavāro buddhipūrvaka ity avagacchāmi tataḥ prasāriteṣv ātodyeṣu devatāmaṅgalaṃ pūrvam upohya prastute gītake pranṛttāyāṃ nartakyāṃ prathamavastuny eva

[p.118] mayūrasenāyāḥ khalu nṛtte prayogadoṣā gṛhītā iti mā tāvad bhoḥ- mayūrasenāyāḥ khalu nṛtte prayogadoṣā gṛhyante kasyāyam ataṭaprapātaḥ kiṃ bravīṣi - bhagavatyā vāruṇyā iti yuktaṃ nityasaṃnihitā bhagavatī surādevī pratihāragṛhe atha kam antarīkṛtyāyaṃ surāvibhramaḥ kiṃ bravīṣi - vayasyam eva te lāsakam upacandrakam iti upapannam āyatanaṃ hi sa īdṛśānām api tu sa viṣayas tasyaiṣaḥ tatas tataḥ kiṃ bravīṣi - tata upacandrapakṣe sarvasāmājikajanaḥ. mayāpi mayūrasenāyāḥ pakṣaḥ parigṛhīta iti sādhu vayasya, deśakālaupayikam anuṣṭhitam tatas tataḥ kiṃ bravīṣi - tato na teṣāṃ buddhiṃ paribhavāmi aparibhūtā me sadasyā āgamapradhānatayā mama prāśnikānumate pratiṣṭhitaḥ pakṣa iti [p.119] sādhu vayasya (em: vayasyā Ed.) ananyasādhāraṇena paṇyena krītā tatrabhavatī tatas tataḥ kiṃ bravīṣi - tataḥ sarvagaṇikājanapratyakṣaṃ datte pāritoṣike mayūrasenāyāḥ smitapuraḥsareṇāpāṅgapātinā kaṭākṣeṇa prasādita ivāsmi kāverikāyās tu punar asūyāpiśunam utthāya gacchantyā ākāreṇa bahūpālabdha ivāsmi tayoś ca kopaprasādayoḥ pratyakṣatayobhayataṭabhraṣṭa iva saṃdehasrotasā hriyamāṇas tasmāt saṃkaṭāt kathaṃcid gṛhān āgataḥ upaviṣṭaś ca kānayoḥ kiṃ pratipatsyata iti vitarkaḍolāṃ vāhayāmi tataḥ sahasaiva me priyayā sametya netre nimīlite tato vihasya mayoktā 98 (a) netranimīlananipuṇe kiṃ te hasitena cori gūḍhena (b) sūcayati tvā[ṃ] pāṇyor ananyasādhāraṇaḥ sparśaḥ evam uktayānayā surabhitaniḥśvāsasūcitamadaskhalitākṣaram abhihito 'ham ācakṣva mā kāham iti tato mayoktā 99 (a) romāñcakarkaśābhyāṃ

[p.120] pratyuktāsi nanu me kapolābhyām (b) yad vadasi punar mugdhe svayam evācakṣva sāham iti tata unmīlya mām uktavatī anenaiva romāñcasaṃjñakena kaitavenāyaṃ jana ākṛṣyata ity uktvā mā kapole cumbitvā prasthitā tato mayoktā 100 (a) cumbitenedam ādāya hṛdayaṃ kva gamiṣyasi (b) cori pādāv imau mūrdhnā dhṛtau me sthīyatāṃ nanu evaṃ coktā śayanam upagamyopaviṣṭā tato mayāsyāḥ svayaṃ pādau prakṣālitau anayā cāsmy uktaḥ: gṛhītaṃ pādyam ehīdānīṃ kitavaḥ khalv asīti tato vikośamukulajālakeneva mālatīlatā vikasitenaikahastā valambitasaraśananivasanā paryaṅkāveṣṭanadviguṇamadhyabāhumṛṇālikātrikaparivartanasācīkṛtadarśanīyatarā tadānīṃ veṣṭamānamadhyaviṣamavalipranaṣṭanābhimaṇḍalaviṣamīkṛtaromarājir

[p.121] ekastanāvagalitahārāpāśritetarastanakalaśapārśvā 'vagalitakapolaparyastakuṇḍalamakarādhiṣṭhitaviśeṣakakāntatareṇāṃsaparāvartaśobhināvasthānena lajjādvitīyā ratir iva rūpiṇī samutthitaikabhrūlatikena kuvalayaśabalaṃ jalam ivākirantī dṛṣṭivikṣepeṇa mam uktavatī : yat te rocata iti tato 'ham āsannam ālekhyavarṇakapātraṃ gavākṣād ākṣipya caraṇanalinarāgāyopasthitaḥ atha vayasya, alaktakavinyāsavinyastacakṣur utkṣiptapārṣṇigulphanūpurādhiṣṭhitajaṅghākāṇḍāyās tasyā asaṃbhuktatvād anūrugrāhiṇo marmarasyopasaṃhārabhaṅgābhogānukāriṇaḥ kauśeyasyāsaṃyatatvād gajakalabhadaśanacchadāntaram iva kadalīgarbham iva cāntarūrum īkṣe īkṣamāṇaṃ cāpohyāvinītacakṣur asīty uktvā pādam ākṣipyorasi mā

[p.122] tāḍitavati tato romāñcakavacakarkaśatvacā mayoktā: sundari, nārhasi mām asamāptarāgam avakṣeptum iti tatas tayāham uktaḥ, sādhu khalu nimīlitākṣaḥ samāpayainam iti tatas tasyā lākṣārasaṃ nimīlitākṣo 'rpayāmi caraṇābhyāṃ sakacagraham adharoṣṭhe gṛhīto 'smi tatas tathaiva vivṛtaromāñcaṃ mā samabhivīkṣyāśokasamadohalo 'si namo 'stu te śāṭhyāyeti māṃ pariṣvajya śayanam upagatā tataḥ paraṃ devānāṃpriya evajñāsyatīti yady evam arhatibhavān api tauṇḍikokiviṣṇunāgaprāyaścittārthaṃ saṃnipatitān viṭān upasthātum kiṃ bravīṣi - śāntam etat punar api, yadi śiro me tasyāś caraṇakamalatāḍanenānugṛhyeta tad eva me prāyaścittam iti yady evaṃ yamunāhradanilayo yadupaticaraṇāṅkitalalāṭo nāgaḥ kāliya iva vainateyasyāvadhya idānīṃ sarvaviṭānām asi eṣa vihasyāyam añjalir iti prasthitaḥ yāvad aham api viṭasamājaṃ gacchāmi aho nu khalu suhṛtkathāvyagrair asmābhir atītam apy aho na vijñātaṃ saṃprati hi 101 (a) sotkaṇṭhair iva gacchatīti kamalair mīladbhir ālokitaḥ (b) pracchāyair adhiruhya veśmaśikharāṇy utsāryamāṇātapaḥ

[p.123] (c) taiḥ spṛṣṭvā ciram unmukhīṣu kiraṇair udyānaśākhāsv asau (d) yāty astaṃ valabhīkapotanayanair ākṣiptarāgo raviḥ api cedānīm 102 (a) prākārāgre gavākṣaiḥ patati khagarutaiḥ sūcyamāno biḍālaḥ (b) prāsādebhyo nivṛtto vrajati samucitāṃ vāsayaṣṭiṃ mayūraḥ (c) sāṃdhyaṃ puṣpopahāraṃ pariharati mṛgaḥ sthaṇḍile svaptukāmas (d) toyād uttīrya cāsau bhavanakamalinīvedikāṃ yāti haṃsaḥ (parikramya) 103 (a) ete prayānti ghanatāṃ valabhīṣu dhūpā (b) vaiḍūryareṇava ivotpatitā gavākṣaiḥ (c) rathyāsu caitam avagāḍham udagram etya (d) snānodakaugham anu ṣaṭcaraṇā bhramanti aho nu khalv idānīm asya saṃmṛṣṭasiktāvakīrṇakusumapradvārājirasya prādoṣikopacāravyagraparicārakajanasya deśavayovibhavānurūpālaṃkāravyāpṛtavāramukhyājanasya pracaritamadanadūtīsaṃcāraramaṇīyasya pravṛttamattaviṭavidagdhaparihāsarasāntarasya snātānuliptapītapratītataruṇajanāvakīrṇacatuṣpathaśṛṅgāṭakasya veśamahāpathasya parā srīḥ iha hi 104 (a) eṣā rauty upaveśitā gajavadhūr āruhyamāṇā śanair

[p.124] (b) etat kambalavāhyakaṃ pramadayā dvāḥsthaṃ samāruhyate (c) śiñjannūpuramekhalām upavahan veśyāṃ calatkuṇḍalāṃ (d) śroṇībhāram apārayann iva hayo gacchaty asau dhauritam api cāsminn imāḥ 105 (a) pradīpakaravallarījaṭilacāruvātāyanā (b) mayūragalamecakair anusṛtās tamobhiḥ kvacit (c) vibhānti gṛhabhittayo navasudhāvadātāntarās ( d) tamālaharitālapaṅkakṛtapattralekhā iva (parikramya) sarvathā ramaṇīyas tāvad ayam udbhidyamānacandrasanātha utsavaḥ pradoṣasaṃjñako jīvalokasya saṃprati hy eṣa bhagavāṃś cakṣuṣāṃ sādhāraṇaṃ rasāyanaṃ hasitam iva kumudavāpīnām udayati śītaraśmiḥ ya eṣaḥ 106 (a) kiṃ nīlotpalapattracakravivarair abhyeṣi mā cumbituṃ (b) na tvāṃ paśyati rohiṇī kathaya me saṃtyajyatāṃ vepathuḥ (c) mattānāṃ madhubhājaneṣv itikathāḥ śrotuṃ sahāsā iva (d) strīṇāṃ kuṇḍalakoṭibhinnakiraṇaś candraḥ samuttiṣṭhati (parikramya) 107 (a) gāyaty eṣā valgu kāntadvitīyā (b) suprakvāṇā spṛśyate 'sau vipañcī (c) baddhvā goṣṭhīṃ pīyate pānam etad (d) dharmyāgreṣu prāptacandrodayeṣu api cedānīm eṣa bhagavān 108 (a) viracayati mayūkhair dīrghikāmbhaḥsu setuṃ

[p.125] (b) visṛjati kadalīṣu svāḥ prabhādaṇḍarājīḥ (c) punar api ca sudhābhir varṇayan saudhamālāḥ (d) kṣarati kisalayebhyo mauktikānīva candraḥ (parikramya) aho nu khalu kṣīrodenevodvelapravṛttavikīryamāṇavīcirāśinā jyotsnāsaṃjñakena payasā prasarpatānugṛhīta iva jīvalokaḥ saṃprati hi 109 (a) ete vrajanti turagaiś ca kareṇubhiś ca (b) karṇīrathair api ca kambalavāhyakaiś ca (c) āliṅgitā yuvatibhir mṛditā yuvāno (d) gandharvasiddhamithunāni vihāyasīva (parikramya) 110 (a) asāv anvārūḍho madalalitaceṣṭaḥ pramadayā (b) pariṣvaktaḥ pṛṣṭhe nibiḍataranikṣiptakucayā (c) parāvṛttaś cumban vrajati dayitāṃ yasya turago (d) gṛhān eṣo 'bhyāsād anupatati notkrāmati pathaḥ kaś ca tāvad ayam asmiṃś candrātape 'py andhakāra iva vartamāno veśarathyāyāṃ garbhagṛhabhogena tiṣṭhan nairlajyam āviṣkaroti āḥ jñātam eṣa saurāṣṭrikaḥ śakakumāro jayanandaka imāṃ ghaṭadāsīṃ barbarikām anuraktaḥ kiṃ ca tāvad anenaitasmāt [p.126] sarvaveśyāpattanād veśavad veśabarbaryā guṇavattvam avalokitam kiṃ ca tāvat 111 (a) adhidevateva tamasaḥ kṛṣṇā śuklā dvijeṣu cākṣṇoś ca (b) asakalaśaśāṅkalekheva śarvarī barbarī bhāti athavā saurāṣṭrikā vānarā barbarā ity eko rāsiḥ kim atrāścaryam tathā hi 112 (a) gavalapratimāyām api barbaryāṃ saktacakṣuṣo hy asya (b) alasasakaṣāyadṛṣṭer jyotsnāpīyaṃ tamisreva tad alam, ayam asya panthāḥ ito vayam (parikramya) iyam aparā kā 113 (a) karṇadvayāvanatakāñcanatālapattrā (b) veṇyantalambimaṇimauktikahemagucchā (c) kūrpāsakotkavacitastanabāhumūlā (d) lāṭī nitambaparivṛttadaśāntanīvī

[p.127] (vicārya) bhavatu vijñātam eṣā hi sā rākā rājñaḥ syālam ābhīrakaṃ mayūrakumāraṃ mayūram iva nṛtyantam āliṅgantī candraśālāgre veśavīthyām ātmanaḥ saubhāgyaṃ prakāśayati ayam api cārjavenānayā tapasvī krīta iva 114 (a) api ca mayūrakumāraṃ gaurī kṛṣṇam atidurbalaṃ sthūlā (b) svam iva pracchāyāgrakam urasi vilagnaṃ vahaty eṣā (parikramya) iyam aparā kā (vicārya) iyaṃ hi sā tatrabhavataḥ sugṛhītanāmnaḥ śārdūlavarmaṇaḥ putrasya naḥ priyavayasyasya varāhadāsasya priyatamā yavanī karpūraturiṣṭhā nāma praticandrābhimukhaṃ madhunaḥ kāṃsyam aṅgulitrayeṇa dhārayantī kapolatalaskhalitabimbam avalambya kuṇḍalaṃ kiraṇaiḥ preṅkholitam aṃsadeśe śaśinam ivodvahantī yaiṣā 115 (a) cakoracikurekṣaṇā madhuni vīkṣamāṇā mukhaṃ vikīrya yavanī nakhair alakavallarīm āyatām (b) madhūkakusumāvadātasukumārayor gaṇḍayoḥ pramārṣṭi madarāgam utthitam alaktakāśaṅkayā api ca yavanī gaṇikā vānarī nartakī mālavaḥ kāmuko gardabho gāyaka iti guṇataḥ sādhāraṇam avagacchāmi sarvathā sadṛśayogeṣu nipuṇaḥ khalu prajāpatiḥ tathā hi

[p.128] 116 (a) khadiratarum ātmaguptā paṭolavallī samāśritā nimbam (b) śliṣṭo bata saṃyogo yadi yavanī mālave saktā tat kāmam iyam api me sakhī, na tv enām abhibhāṣiṣye ko hi nāma tāni vānarīniṣkūjitopamāni sītkārabhūyiṣṭhāny apratyabhijñeyavyañjanāni kiṃcitkāraṇāntarāṇi pradeśinīlālanamātrasūcitāni svayaṃ veśayavanīkathitāni śroṣyati tad alam anayā (parikramya) ayam aparaḥ kaḥ 117 (a) pratimukhapavanair vegād utkṣi ptāgrālakottarī yān tām (b) kāntāṃ harati kareṇvā vāsavadattām ivodayanaḥ (vicārya) ā viditam eṣa sa ibhyaputro viṭapravāla iti ḍiṇḍibhir abhyastanāmā surataraṇapaṭakaṭyambarāṇām adhipatis tāṃ veśasundarīm asmadbālikāṃ madanaparavaśaḥ pitur mātuś ca śāsanam upekṣyānurakta eva kāmam atiḍiṇḍī khalv ayam śvaśuraśabdāvakuṇṭhanās tu vayam tad alam anenābhibhāṣitena

[p.129] ayam asyāñjalir. itas tāvad vayam (parikramya) yāvad aham api viṭasamājaṃ gacchāmi eṣo 'smi bhoḥ suvṛthātivāhite veśamahāpathe viṭamahattarasya bhaṭṭijīmūtasya samantāt saṃnipātitaviṭajanavāhanasahasrasaṃbādhapradvārāṅgaṇam utkṣiptarajatakalaśapādyaparicārakopasthitatoraṇaṃ bhavanam anuprāptaḥ suṣṭhu khalv idam ucyate - mahāntaḥ khalu mahatām ārambhā iti sāṃprataṃ hy etad daśārdhavarṇaṃ puṣpam utkīryate muktam āsajyate grathitam saṃcāryante dhūpāḥ prajvālyante dīpā ucyate svāgataṃ mucyate yānaṃ dṛśyate vibhrama upagīyate gītam upavādyate vādyaṃ dīyate hastaḥ kathyate ślakṣṇam āliṅgyate snigdham avalambyate sapraṇayam avanamyate savinayaṃ spṛśyate pṛṣṭham ānatasya gamyate sabhrūkṣepam āghrāyate śiraḥ sthīyate savibhramam upaviśyate salīlaṃ viśrāṇyate candanam ālipyate varṇakaṃ vinyasyate vilepanam utkīryate cūrṇaḥ parihāsyate viṭaiḥ pratigṛhyate vilāsinībhir iti kiṃ bahunā 118 (a) puṣpeṣv ete jānudaghneṣu lagnāḥ (b) kṛcchrāt pādā vāmanair uddhriyante

[p.130] (c) vibhrāntākṣyaḥ ketakīnāṃ palāśān (d) sītkurvāṇāḥ pādalagnān haranti api caite viṭamukhyāḥ 119 (a) śrīmantaḥ sakhibhir alaṃkṛtāsanārdhāḥ (b) kurvantaś caturam amarmavedhi narma (c) veśyābhiḥ samupagatāḥ samaṃ samantād (d) ukṣāṇo vraja iva bhānti sopasaryāḥ api caiṣām etat sadaḥ 120 (a) nabha ivaśatacandraṃ yoṣitāṃ vaktracandraiḥ (b) kṛtaśabaladigantaṃ saṃpatadbhiḥ kaṭākṣaiḥ (c) saparigraham iva yūnāṃ bāhubhiḥ saṃprahārair (d) nicitam iva śilābhiś candanārdrair urobhiḥ api cāsmin 121 (a) ete vibhānti gaṇikājanakalpavṛkṣās (b) tādātvikāś ca khalu mūlaharāś ca vīrāḥ (c) bālye 'pi kāṣṭhakalahān kathayanti yeṣāṃ ( d) vṛddhāḥ suyodhanavṛkodarayor ivoccaiḥ tad etāvad aham api suhṛnnideśaveṣṭane śirasi bhagavate citteśvarāyāñjaliṃ kṛtvā suhṛnnideśād imam adhikāraṃ puraskṛtya prāyaścittārthaṃ tatrabhavatas tauṇḍikoker viṣṇunāgasya ghoṣaṇāpūrvakaṃ viṭān vijñāpayāmi (parikramya) bho bhoḥ

[p.131] sakalakṣititalasamāgatāḥ priyakalahāḥ kalahānāṃ ca niveditāro dhūrtamiśrāḥ śṛṇvantu śṛṇvantu bhavantaḥ 122 (a) kāmas tapasviṣu jayaty adhikārakāmo (b) viśvasya cittavibhur indriyavājyadhīśaḥ (c) bhūtāni bibhrati mahānty api yasya śiṣṭiṃ ( d) vyāvṛttamaulimaṇiraśmibhir uttamāṅgaiḥ (parikramya) 123 (a) atha jayati mado vilāsinīnāṃ (b) sphuṭahasitapravikīrṇakarṇapūraḥ (c) skhalitagatir adhīradṛṣṭipātas (d) tadanu ca yauvanavibhramā jayanti tad evaṃ vāramukhyājanacaraṇarajaḥpavitrīkṛtena śirasā dhūrtamiśrān praṇipatya vijñāpayāmi kiṃ caitad vijñāpyam iti śrūyatām 124 (a) nāgavad viṣṇunāgo 'sāv urasā veṣṭate kṣitau (b) prāyaścittārtham udvignaṃ tam enaṃ trātum arhatha kiṃ māṃ pṛcchanti bhavantaḥ- ko 'syāpanaya iti śrūyatām 125 (a) utkṣiptālakam īkṣaṇāntagalitaṃ kopāñcitāntabhruvā (b) daṣṭārdhoṣṭham adhīradantakiraṇaṃ protkampayantyā mukham (c) śiñjannūpurayā vikṛṣya vigaladraktāṃśukaṃ pāṇinā (d) mūrdhany asya sanūpuraḥ samadayā pādo 'rpitaḥ kāntayā kiṃ kiṃ vadanti bhavantaḥ - kasyāḥ punar idam avijñātapuruṣāntarāyāḥ

[p.132] pramādasaṃjñakam ayaśo vistīryata iti nanu tatrabhavatyāḥ saurāṣṭrikāyā madanasenikāyāḥ ete viṭā diṣṭyā neha kaścid iti saṃbhrāntā iva ya ete 126 (a) nirdhūtahastā vinigūḍhahāsā (b) dhigvādino dhīramukhāni baddhvā (c) dhyāyanti saṃprekṣya parasparasya (d) jātānukampā iva nāma dhūrtāḥ eteṣāṃ tāvad āsīnānāṃ niyukto viṭamahattaro bhaṭṭijīmūtaḥ kṛpayā nāma paraṃ vaiklavyam upagataḥ ya eṣaḥ 127 (a) kaṣṭaṃ kaṣṭam iti śvāsān muñcan klānta iva dvipaḥ (b) jīmūta iva jīmūto netrābhyāṃ vāri varṣati eṣa mām āhvayati ayam āgato 'smi kim ājñāpayati bhaṭṭiḥ - srutapūrvaṃ mayā bhūyo 'pi vadasi. evaṃ prāyascittārthaṃ brāhmaṇopagamanam tasmād evāham upaviṣṭas, tat samayapūrvakam upagṛhyantāṃ tatrabhavanto viṭā iti yad ājñāpayati bhaṭṭiḥ bho bhoḥ śṛṇvantu śṛṇvantu bhavantaḥ 128 (a) dyūteṣu mā sma vijayiṣṭa paṇaṃ kadācin (b) mātuḥ śṛṇotu pitaraṃ vinayena yātu

[p.133] (c) kṣīraṃ śṛtaṃ pibatu modakam at tu mohād (d) vyūḍhāpatir bhavatu yo 'tra vaded ayuktam api ca 129 (a) paricaratu gurūn apaitu goṣṭhyā (b) bhavatu ca vṛddhasamo yuvā vinītaḥ (c) palitam abhisamīkṣya yātu śāntiṃ ( d) ya idam ayuktam udāharen niṣaṇṇaḥ (vivṛtyāvalokya) eṣa dhārayakir anantakathaḥ sahasotthāya mām āhvayati kiṃ bravīṣi - tasyā evedam avijñātapraṇayāyāḥ pātakaṃ nātrabhavataḥ śrotum arhati bhavān 130 (a) aśokaṃ sparśena drumam asamaye puṣpayati yaḥ (b) svayaṃ yasmin kāmo vitataśaracāpo nivasati (c) sa pādo vinyastaḥ paśuśirasi mohād iva yayā (d) nanu prāyaścittaṃ caratu suciraṃ saiva capalā iti samyag āha bhavān tathā hi 131 (a) upavīṇita eṣa gardabhaḥ (b) samupaślokita eṣa vānaraḥ (c) payasi śṛta eṣa māhiṣe (d) sahakārasya raso nipātitaḥ api tv ārtānupātāni prāyascittāni ārtaś cāyam upāgatas, tad anugrahītum arhantibhavantaḥ tat kva nu khalv eṣāṃ goglanaptā

[p.134] ya eṣa madarabhasacalitamaulim ekahastena pratisamābadhya kṣudramuktāvakīrṇam iva svedabindubhir lalāṭadeśaṃ pradeśinyā parimṛjya śrūyatām asya prāyaścittam iti mām āhvayati yāvad upasarpāmi ete viṭāḥ kaś ca tāvad ayaṃ viṭabhāvadūṣitākāraḥ prathamataro Viṭo viṭapariṣady utthāya prāyaścittam upadiśatīti kupitāḥ haṇḍe mallasvāmin, śrutam evam āhur atrabhavantaḥ kiṃ bravīṣi - mā tāvan, nanūcyantām atrabhavantaḥ 132 (a) tāte pañcatvaṃ pañcarātre prayāte (b) mitreṣv ārteṣu vyākule bandhuvarge (c) ekaṃ krośantaṃ bālam ādhāya putraṃ (d) dāsyā sārdhaṃ pītavān asmi madyam katham aham aviṭa iti evaṃ cet tvām anujānanti viṭamukhyo 'sīti āsyatām kiṃ bravīṣi - dīyatām asmai prāyascittam iti bāḍhaṃ bhūyaḥ śrāvayāmi tat kiṃ nu khalv eṣa māṃ śaibyaḥ kavir āryarakṣito vāyuvaiṣamyanipīḍitākṣaro mām āhvayan

[p.135] na khalu na khalv idaṃ prāyaścittam iti pratiṣedhayati ativiṭaś caiṣa dhāntraḥ kutaḥ 133 (a) vikrīṇāti hi kāvyaṃ śrotriyabhavaneṣu madyacaṣakeṇa (b) yaḥ śibikule prasūto bhartṛsthāne jarāṃ yātaḥ api ca 134 (a) vikrīṇanti hi kavayo yady evaṃ kāvyam adya caṣakeṇa (b) kāśiṣu ca kosaleṣu ca bhargeṣu niṣādanagareṣu yāvad enam upasarpāmi sakhe, ayam asmi kiṃ bravīṣi - 135 (a) dhṛto gaṇḍābhoge kamala iva baddho madhukaro (b) vilāsinyā mukto bakulatarum āpuṣpayati yaḥ (c) vilāso netrāṇāṃ taruṇasahakārapriyasakhaḥ (d) sa gaṇḍūṣaḥ sīdhoḥ katham iva śiraḥ prāpsyati paśoḥ iti ayam aparo bhavakīrtir baddhakaraḥ prāyaścittārthaṃ mām āhvayati ativiṭaś caiṣa māṇavakaḥ kutaḥ 136 (a) muṇḍāṃ vṛddhāṃ jīrṇakāṣāyavastrāṃ (b) bhikṣāhetor nirviśaṅkaṃ praviṣṭām (c) bhūmāv ārtāṃ pātayitvā sphurantīṃ (d) yo 'yaṃ kāmī kāmakāraṃ karoti

[p.136] yāvad enam upasarpāmi kiṃ bravīṣi - idam asyāḥ prāyaścittam l37 (a) badhyatāṃ mekhalādāmnā samākṛṣya kacagrahaiḥ (b) atha tasyāḥ prasuptāyāḥ pādau saṃvāhayatv ayam iti bho etad api pratihatam eṣa ibhyaputraś ceṭaputrair abhyastanāmā gāndharvasenako hastam udyamya mām āhvayati yasyaiṣa hastaḥ l38 (a) vādyeṣu trividheṣv anekakaraṇaiḥ saṃcāritāgrāṅgulis (b) tāmrāmbhoruhapattravṛṣṭir iva yas tantrīṣu paryasyate (c) kolambānugatena yena dadhatā śroṇītaṭe vallakīm (d) ibhyāntaḥpurasundarīkararuhakṣepāḥ samāsvāditāḥ yāvad enam upasarpāmi (upetya) kiṃ brāvīṣi - 139 (a) jaghanarathanitambavaijayantī (b) surataraṇavyatiṣaṅgayogavīṇā (c) kva ca maṇiraśanā varāṅganānāṃ (d) kva ca caraṇāv aśubhasya gardabhasya iti (parivartakena) ayam idānīṃ dākṣiṇātyaḥ kavir āryakaḥ prāyaścittam upadiśati kiṃ bravīṣi - 140 (a) vibhramāceṣṭitenaiva dṛṣṭikṣepeṇa bhūyasā (b) śiraḥ karṇotpalenāsya

[p.137] (d) tāḍyatāṃ mattayā tayā iti etad api pratihatam anena gāndhārakeṇa hastimūrkheṇa kim idam ucyate bhavatā - l41 (a) nakhavilikhitaṃ karṇe nāryā niveśitabandhanaṃ (b) khacitaśabalaṃ dṛṣṭikṣepair apāṅgavilambibhiḥ (c) yadi narapaśor asyedaṃ bhoḥ śirasy abhipātyate (d) surabhirajasā prāyaścittaṃ kim asya bhaviṣyati iti bāḍham evam etad iti pratipannā viṭamukhyāḥ (parivartakena) imāv aparau mām āhvayataḥ 142 (a) guptamaheśvaradattau suhṛdāv ekāsanasthitāv etau (b) upagatakāvyapratibhau vararucikāvyānusāreṇa yāvad upasarpāmi (upasṛtya) haṇḍe guptaromaśa, kim āha bhavān - 143 (a) pādaprakṣālanenāsyāḥ śiraḥ prakṣālyatām iti katham etad api pratiṣiddhaṃ traividyavṛddhair atisuhṛdbhir anugṛhītanāmnā maheśvaradattena (b) pādaprakṣālanaṃ tasyāḥ pātum apy eṣa nārhati iti

[p.138] ayam aparo 'smatsuhṛt sauvīrako vṛddhaviṭaḥ svacchandasmitodagrayā vācā mantrayate kim āha bhavān - 144 (a) nirbhūṣaṇāvayavacārutarāṅgayaṣṭiṃ (b) snānārdramuktajaghanasthitakeśahastām (c) tām ānayāmy aham ayaṃ tu dadhātu tasyāḥ (d) netraprabhāśabalamaṇḍalam ātmadarśam iti idam api pratiṣiddham anena kavinā dāśerakeṇa rudravarmaṇā kiṃ bravīṣi - l45 (a) vidvān ayaṃ mahati kokikule prasūto (b) mantrādhikārasacivo nṛpasattamasya (c) veśyāṅganācaraṇapātarajo'vadhūtān (d) keśān na dhārayitum arhati muṇḍyatāṃ sa iti eṣa khalv anugṛhīto 'smīty uktvā viṣṇunāgo vijñāpayati kiṃ kila sadānandam idaṃ dāsīpadanyāsadharṣitaṃ śiro vicchinnam icchāmi prāg eva tu śiroruhāṇīti katham etad apy asya pratihatam anena viṭamahattareṇa bhaṭṭijīmūtena kim āha bhavān - 146 (a) skhalitavalayaśabdair añcitabhrūlatānāṃ (b) khacitanakhamayūkhair aṅgulīyaprabhābhiḥ (c) kisalayasukumāraiḥ pāṇibhiḥ sundarīṇāṃ (d) suciram anabhimṛṣṭān dhārayatv eṣa keśān api cedam asya prāyaścittaṃ śrūyatām 147 (a) tasyā madālasavighūrṇitalocanāyāḥ (b) śroṇyarpitaikakarasaṃhatamekhalāyāḥ

[p.139] (c) sālaktakena caraṇena sanūpureṇa ( d) paśyatv ayaṃ śirasi mām anugṛhyamāṇam iti ete viṭāḥ sādhuvādānuyātrā etad eva prāyaścittam iti vādinaḥ saṃbhāvayanti viṭamahattaraṃ bhaṭṭijīmūtam eṣa sarvathānugṛhīto 'smīty uktvā prasthitas tauṇḍikokir viṣṇunāgaḥ eṣa mām āhvayati viṭamahattaro bhaṭṭijīmūtaḥ ayam asmi kim āha bhavān - anuṣṭhitam idam kiṃ te bhūyaḥ priyam upaharāmīti bhoḥ śrūyatām 148 (a) kuṭṭinyaś caturakathā bhavantv arogā (b) dhūrtānām adhikaśatāḥ paṇā bhavantu (c) bhūyāsuḥ priyaviṭasaṃgamāḥ pure 'smin

(d) vārastrīpraṇayamahotsavāḥ pradoṣāḥ
(niṣkrānto viṭaḥ) iti kaver udīcyasya viśveśvaradattaputra-
syāryaśyāmilakasya kṛtiḥ pādatāḍitakaṃ nāma bhāṇaḥ samāptaḥ //