Uḍḍāmareśvaratantra

Header

This file is an html transformation of sa_uDDAmarezvaratantra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Oliver Hellwig

Contribution: Oliver Hellwig

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from uddamt_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Uddamaresvaratantra
Based on the edition by J.D. Zadoo
Srinagar: The Normal Press, 1947

Input by Oliver Hellwig

Revisions:


Text

Uḍḍāmareśvaratantra

Uḍḍāmareśvaratantra, Prathamaḥ paṭalaḥ
uḍḍīśena samākīrṇā yogivṛndasamākulā /
praṇamya śirasā devī gaurī pṛcchati śaṃkaram // UT_1.1

īśvara śrotum icchāmi lokanātha jagatprabho /
prasādaṃ kuru deveśa brūhi dharmārthasādhakam // UT_1.2

vaśīkaraṇam uccāṭaṃ mohanaṃ stambhanaṃ tathā /
śāntikaṃ pauṣṭikaṃ vātha karaṇāni bahūni ca // UT_1.3

cakṣurhāniṃ maheśāna śrutihāniṃ tathaiva ca /
jñānahāniṃ kriyāhāniṃ kīlakaṃ ca tathāparam // UT_1.4

kāryastambhaṃ sureśāna śoṣaṇaṃ pūraṇaṃ tathā /
mantradhyānaṃ viśeṣeṇa tat sarvaṃ vada me prabho // UT_1.5

anyac ca vividhaṃ kāryaṃ prasādād brūhi bhairava /
yasya vijñānamātreṇa manuṣyo bhuvi durlabhaḥ // UT_1.6

śrīr īśvara uvāca /
śṛṇu tvaṃ hi varārohe siddhyarthaṃ yadi pṛcchasi /
tadvad iṣyāmi te devi tat sarvaṃ samudāhṛtam // UT_1.7

auṣadhair mantrajāpaiś ca ripuṃ hanyān na saṃśayaḥ /
uḍḍīśāt sāram ākṛṣya mayoktaṃ tava bhaktitaḥ // UT_1.8

uḍḍīśaṃ ca namaskṛtya rudraṃ caiva sudurlabham /
kapardinaṃ virūpākṣaṃ sarvabhūtabhayāpaham // UT_1.9

vakṣye rudrodbhavān yogān sarvaśatruvināśakān /
tais tu prayojitaiḥ saḥ prāṇān hanti na saṃśayaḥ // UT_1.10

prathamaṃ bhūtakaraṇaṃ dvitīyonmādanaṃ tathā /
tṛtīyaṃ dveṣaṇaṃ cātha turyam uccāṭanaṃ tathā // UT_1.11

grāmoccāṭaṃ pañcamaṃ ca jalastambhaṃ ca ṣaṣṭhakam /
vahneḥ stambhakaraṃ cātha vaśīkaraṇam uttamam // UT_1.12

anyān api prayogāṃś ca bahūn śṛṇu varānane /
śivena kathitā yogā uḍḍīśe śāstraniścaye // UT_1.13

andhīkaraṇaṃ mūkīkaraṇaṃ badhirīkaraṇaṃ tathā /
bhūtajvarasya karaṇam astraśastrasya dūṣaṇam // UT_1.14

jaladoṣapraśamanaṃ dadhno madhuvināśanam /
vināśaṃ mattakaraṇaṃ gajavājiprakopanam // UT_1.15

ākarṣaṇaṃ bhujaṃgānāṃ mānavānāṃ tathā dhruvam /
vahner vināśanaṃ kuryāt parṇānāṃ hi vināśanam // UT_1.16

gardabhasyātmakaraṇaṃ parakāyapraveśanam /
vetālapādukāsiddhim ulvakāj jvalanaṃ tathā // UT_1.17

anyān bahuprayogāṃś ca raudrān romapraharṣaṇān /
vidyāmantraprayogādīn auṣadhāṃś cābhicārikān // UT_1.18

guptāguptatarāḥ kāryā rakṣitavyāḥ prayatnataḥ /
uḍḍīśaṃ yo na jānāti sa ruṣṭaḥ kiṃ kariṣyati // UT_1.19

sumeruṃ cālayet sthānāt sāgaraiḥ plāvayen mahīm /
sūryaṃ ca pātayed bhūmau nedaṃ mithyā bhaviṣyati // UT_1.20

yathaivendrasya vajraṃ ca pāśaṃ hi varuṇasya ca /
yamasya ca yathā daṇḍaṃ kuberasya gadā yathā // UT_1.21

vahneḥ śaktir yathā proktā khaḍgas tu nirṛter yathā /
yathā vāyoś cāṅkuśaṃ hi triśūlaṃ śūlapāṇinaḥ // UT_1.22

skandasya ca yathā śaktir viṣṇoś cakraṃ sudarśanam /
tathaite ca mahāyogāḥ prayuktāḥ śatrukāraṇe // UT_1.23

anivṛtte nivartante amoghā nātra saṃśayaḥ /
saṃtuṣṭena prayuktena sidhyanti suvicārataḥ // UT_1.24

ratānāṃ karaṇaṃ vakṣye śatrusādhanam uttamam /
yenaiva kṛtamātreṇa bhūto gṛhṇāti mānavam // UT_1.25

nimbakāṣṭhaṃ samādāya caturaṅgulamānataḥ /
śatruviṣṭāsamāliptaṃ tathā nāma samālikhet // UT_1.26

citāṅgāreṇa tannāmnā dhūpaṃ dadyān maheśvari /
citāntaḥ saṃsthito bhūtvā yasya gātramṛdāharet // UT_1.27

kṛṣṇāṣṭamyāṃ caturdaśyām aṣṭottaraśataṃ japet /
bhūto gṛhṇāti taṃ śīghraṃ mantreṇānena mantritaḥ // UT_1.28

uoṃ namo bhagavate sarvabhūtādhipataye virūpākṣāya nityaṃ krūrāya daṃṣṭriṇe vikarāline grahayakṣabhūtavetālena saha śaṃkara manuṣyaṃ daha daha paca paca gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ svāhā /
pratyānayaṃ yadīccheta tasyaiṣā kriyate kriyā /
dāpayed devam īśānaṃ ghṛtena vacayā saha // UT_1.29

guggulaṃ pradaded dhūpaṃ ghṛtamiśraṃ samantataḥ /
mantreṇa mantrayitvā tu tataḥ svāsthyaṃ bhavet kila // UT_1.30

mantraḥ uoṃ namaḥ śivāya śāntāya prabhāya muktāya devādhidevāya śubhrabāhave vyādhiṃ śamaya śamaya amukaḥ svastho bhavatu namo 'stu te /
iti svāsthyamantraḥ /
athānyat sampravakṣyāmi prayogaṃ bhuvi durlabham /
yenaiva kṛtamātreṇa jvaro gṛhṇāti mānavam // UT_1.31

nimbakāṣṭhākṛtiṃ kṛtvā caturaṅgulamānataḥ /
tasyā hṛdi viṣonmattarājikālavaṇais tathā // UT_1.32

nāma saṃlikhya prakṛtau pācyamānāyāṃ tataḥ param /
tatas tu śatrunāmnā ca aṣṭottaraśataṃ japet // UT_1.33

tataḥ sa praharārdhena jvarabhūtena gṛhyate /
atha japamantraḥ uoṃ bakāmukhā cāmuṇḍā amukasya kṣīramāṃsaśoṇitabhojinī amukaṃ khaḥ khaḥ jvareṇa gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ svāhā /
pratyānayaṃ yadīccheta tasyaiṣā kriyate kriyā // UT_1.34

dugdhasnātanāmākṣarāṇi tadā svastho bhaved iti /
athānyat sampravakṣyāmi prayogaṃ bhuvi durlabham // UT_1.35

yena vijñānamātreṇa śatror uccāṭanaṃ bhavet /
brahmadaṇḍī citābhasma gomayasya tathaiva ca // UT_1.36

kṣāraṃ cāpi samādāya kākajaṅgāsamanvitam /
kṣipec chirasi śatrūṇāṃ tūrṇam uccāṭayed ripum // UT_1.37

tataḥ saṃsnāpayed enaṃ gokṣīreṇa samanvitam /
muṇḍanaṃ cātha keśānāṃ tataḥ svastho bhaved dhruvam // UT_1.38

athānyat sampravakṣyāmi śatror uccāṭanaṃ varam /
dhūpaṃ nirbhedakaṃ nāma svayaṃ rudreṇa bhāṣitam // UT_1.39

brahmadaṇḍī samūlā ca kākajaṅgā samanvitā /
nirmokaṃ sarparājasya dhūpam uccāṭayed ripūn // UT_1.40

sarpakañcukam ādāya kṛṣṇoragaśiras tathā /
nikhaned yasya ca dvāre tam uccāṭayate haṭhāt // UT_1.41

brahmadaṇḍī surāmāṃsī kacchapasya śiras tathā /
śmaśānabhasmasaṃyuktaṃ kapāle mānuṣe nyaset // UT_1.42

śatror dvāre nikhātena tūrṇam uccāṭayed ripūn /
saptarātrau deveśi samūlaṃ naśyate gṛham // UT_1.43

atha vidveṣaṇaṃ vakṣye śatrūṇāṃ śṛṇu śaṃkari /
yenaiva kṛtamātreṇa vidveṣo jāyate nṛṇām // UT_1.44

brahmadaṇḍī samūlā ca kākamāṃsena saṃyutā /
jātīpuṣparasair bhāvyā saptarātraṃ punaḥ punaḥ // UT_1.45

tato mārjāramūtreṇa saptāhaṃ bhāvayet tataḥ /
eṣa dhūpaḥ pradātavyaḥ śatrugotrasya madhyataḥ // UT_1.46

yathā gandhaṃ samāghrāti pitā putraiḥ samaṃ kaliḥ /
vidveṣaṇaṃ paraṃ teṣāṃ suhṛdbhir bāndhavaiḥ saha // UT_1.47

svasthīkaraṇakaṃ proktaṃ ghṛtagugguladhūpataḥ /
atha māraṇam /
surāṃ mānuṣamāṃsaṃ ca samādāya vicakṣaṇaḥ // UT_1.48

gṛdhrāsthi śatruviṣṭhāṃ ca dvāramadhye nikhātayet /
saptāhena bhaven māro yathā rudreṇa bhāṣitam // UT_1.49

brahmadaṇḍī citābhasma surāmāṃsīsamāyutam /
ariṣṭasya ca pattrāṇi viṣaṃ rudhiram eva ca // UT_1.50

mohāya ca prayoktavyaḥ śatrūṇāṃ nāmayogataḥ /
saptarātraprayogena sarvaśatrupraṇāśanam // UT_1.51

eteṣāṃ duṣṭayogānāṃ śatrave tad udāhṛtam /
śatam aṣṭottareṇaiva mantrayitvā vicakṣaṇaḥ // UT_1.52

uoṃ namo bhagavate śrīuḍḍāmareśvarāya amukam uccāṭaya uccāṭaya vidveṣaya vidveṣaya svāhā /
ekarātroṣito bhūtvā kṛṣṇāṣṭamyāṃ samāhitaḥ /
devam abhyarcya ceśānaṃ śatam aṣṭādhikaṃ japet // UT_1.53

mantram etat prayoktavyaṃ siddhaye siddhikāmyayā /
śatrusainye prayoktavyaṃ rājñaś ca vijayārthinaḥ // UT_1.54

lāṅgūlaṃ gṛhagodhāyāḥ kṛkalāsasya mastakam /
indragopakasaṃyuktaṃ jambūkasya śiras tathā // UT_1.55

etāni samabhāgāni sūkṣmacūrṇāni kārayet /
amukte hi prayoktavyaṃ sarvaṃ janaśataṃ haret // UT_1.56

nṛkapālaṃ samūtraṃ ca pecakasya śiras tathā /
vṛścikasya tu lāṅgūlaṃ hālāhalakam eva ca // UT_1.57

śvetamaṇḍūkamāṃsaṃ ca mūtraṃ caiva gajoṣṭrayoḥ /
gṛhītvā samabhāgāni sūkṣmacūrṇāni kārayet // UT_1.58

etāni śoṣayitvā tu kalkaṃ kṛtvā punaḥ punaḥ /
uoṃ hīṃ yamāya śatrunāśanāya svāhā /
anne pāne pradātavyaṃ ripusainyavināśanam // UT_1.59

spṛṣṭamātreṇa tenaiva visphoṭās tu samantataḥ /
tasya dehe jvaras tīvro bhavet tīvrā ca vedanā // UT_1.60

mriyate saptarātrau pratyānayanavarjitaḥ /
athānyat sampravakṣyāmi yasya dhyānena sādhanam // UT_1.61

kathitaṃ caiva rudreṇa tridaśebhyaḥ prasādataḥ /
rudhiraṃ kṛṣṇasarpasya kukkuṭasya tu kasyacit // UT_1.62

kacchapasya mayūrāṇāṃ rocanaṃ jātyañjanaṃ tathā /
kuṅkumaṃ bhadramustaṃ ca tagaraṃ kṛṣṇam eva ca // UT_1.63

etāni samabhāgāni puṣyārke ca samāharet /
aśleṣāyāṃ tu piṣṭāni kṛtvā pātre ca rājate // UT_1.64

daśāhaṃ sthāpayed bhūmyāṃ paścād uddhṛtya lepayet /
asidhārāṅgadā nāma svayaṃ rudreṇa bhāṣitā // UT_1.65

athālipet tu gātrāṇi sa kṛtvāsthīny athāpi vā /
phalapuṣpe tathā pattre dhūpasattais tathaiva ca // UT_1.66

agado 'yaṃ mahāmantro bhūtānāṃ ca bhayāvahaḥ /
anne pāne mantrayitvā prayuñjīta vidhānataḥ // UT_1.67

uoṃ namo bhagavate rudrāya śāntāya divyayogāya divyarūpāya jaṭilabrahmacāriṇe agadokṣitridaśaiva mahābalaśataṃ manohaṃ ṭhaḥ ṭhaḥ svāhā /
pīḍyamānaṃ japen mantraṃ śucir bhūtvā samāhitaḥ /
aṣṭottarasahasraṃ tu tato mantram imaṃ japet // UT_1.68

kanyayā peṣayac caiva goṣṭhamadhye prayatnataḥ /
tadaśaktau citāyāṃ tu yathāśakti punaḥ punaḥ // UT_1.69

svayaṃ rudreṇa samproktaṃ sarvakāryaprasādhakam /
sarve caiva prayoktavyāḥ sarvaśatruvināśakāḥ // UT_1.70

tasmāt sarvaprayatnena rakṣitavyāḥ prayogavān /
abhukte naiva prokta yaṃ krūre pāpajane tathā // UT_1.71

dātavyaṃ bhaktiyuktāya śāstrajñāyāmareśvari /
iti pārvatīśivasaṃvāde vīrabhadreśvaratantroddhṛte uḍḍāmareśvaramahātantre prathamaḥ paṭalaḥ // UT_1.72

Uḍḍāmareśvaratantra, Dvitīyaḥ paṭalaḥ
athānyat sampravakṣyāmi jalastambhanam uttamam /
kumbhīravelvadaṃṣṭrāni rudhiraṃ māṃsam eva ca // UT_2.1

hṛdayaṃ kacchapasyaiva śiśumāraṃ punaḥ punaḥ /
vibhītakasya tailena sarvān ekatra kārayet // UT_2.2

nyāsakarma tataḥ kṛtvā jale tiṣṭhed yathāsukham /
madrakasya rasaṃ grāhyaṃ lakṣaṇasya makarasya ca // UT_2.3

ḍuṇḍubhasya śiro grāhyaṃ sarvān ekatra kārayet /
vibhītakasya taile tu pacyamāne ca dāpayet // UT_2.4

nyāsakarma prakurvīta saptāhaṃ tiṣṭhate jale /
tat tailaṃ pācayet lauhe kṛṣṇāṣṭamyāṃ samāhitaḥ // UT_2.5

caturmāsoṣito bhūtvā devam abhyarcya śaṃkaram /
abhimantrya ca mantreṇa mṛttikāsnānadakṣiṇam // UT_2.6

aṣṭādhikasahasraṃ tu japitvā homam ācaret /
anena mantrayitvā tu tataḥ sidhyati nānyathā // UT_2.7

uoṃ namo bhagavate uḍḍāmareśvarāya jalaṃ stambhaya stambhaya huṃ phaṭ svāhā /
vakṣye 'tha lūtākaraṇaṃ taṃ śṛṇuṣva samāsataḥ /
bhallātakarasaṃ guñjā viṣaṃ citrakam eva ca // UT_2.8

kapikacchaparomāṇi cūrṇāṃ kṛtvā pradāpayet /
etat sarvasamāyukto lūtākaraṇam uttamam // UT_2.9

tasya rūpaṃ pravakṣyāmi jāyate yas tu lakṣaṇaiḥ /
aṅgāni dhūmam āyānti mūrchayanti muhur muhuḥ // UT_2.10

etad rūpaṃ bhavet tasya lūtāvikṛtalakṣaṇam /
cikitsāṃ tasya vakṣyāmi yena sampadyate sukham // UT_2.11

uśīraṃ candanaṃ caiva priyaṅgutagaraṃ tathā /
raktacandanakuṣṭhaṃ ca lepo lūtāvināśanaḥ // UT_2.12

uoṃ namo bhagavate uḍḍāmareśvarāya kuhalīkurvanī svāhā /
mantrābhimantritaṃ kṛtvā tataḥ svastho bhaviṣyati /
kṛṣṇasarpaśiro grāhyaṃ mukhe niḥkṣipya sarṣapān // UT_2.13

bhallātakena saṃyuktaṃ kṛṣṇasūtreṇa veṣṭayet /
valmīkasya mṛdaḥ kośe antardhūmena pācayet // UT_2.14

kapikacchaparomāṇi saṃyuktaṃ ṣoḍaśāṃśakaiḥ /
viṣasya cūrṇaṃ kṛtvā tu śatrūṇāṃ mūrdhni niḥkṣipet // UT_2.15

śaradgrīṣmavasanteṣu lūtākaraṇam uttamam /
prasvinne ca tato gātre lagnās tasmiṃs tu sarṣapāḥ // UT_2.16

lūtāṃ ca saviṣāṃ kuryān nātra kāryā vicāraṇā /
vedanājātamātreṇa mantrajāpaṃ tu pūrvavat // UT_2.17

pūrvo vidhānena svastho bhavati pūrvavat /
atha śasyavināśaṃ ca kathayāmi samāsataḥ // UT_2.18

yenaiva kṛtamātreṇa vajraṃ kṛtvā vicakṣaṇaḥ /
kṣetre sampātayed yasmiṃs tasmiñ śasyavināśanam // UT_2.19

māhendreṇa kṣipet tatra prayogeṇa tu mantravit /
atha mantraṃ punar vakṣye prayogeṣu prayojakam // UT_2.20

aṣṭottaraśatenaiva mantreṇānena mantrayet /
uoṃ namo bhagavate uḍḍāmareśvarāya vajraṃ vināśaya vajraṃ surapatir ājñāpaya huṃ phaṭ svāhā /
imaṃ yogaṃ prayuñjāno vidhipūrveṇa karmaṇā /
parṇānāṃ caiva yogena kṣipet parṇaṃ vinaśyati // UT_2.21

punar uccāṭanaṃ vakṣye śṛṇu putra yathātathā /
yenaiva kṛtamātreṇa grāmasyoccāṭanaṃ bhavet // UT_2.22

grāme caturṇāṃ ca pathāṃ mṛdam ādāya buddhimān /
gomayenākṛtiṃ kṛtvā grāmasya ca caturdiśaḥ // UT_2.23

citākāṣṭhānalaṃ kṛtvā kokilākākapakṣakaiḥ /
hutvā cāhutisāhasraṃ tato bhasma samāharet // UT_2.24

abhedena samutsārya kṛtvā muṣṭiṃ sabhasmakam /
śatavārābhijaptena anenaiva tu mantritaḥ // UT_2.25

uoṃ namo bhagavate mahākālarudrāya tripuravināśanakāraṇāya daha daha dhama dhama paca paca matha matha mohaya mohaya unmādaya unmādaya ucchedaya ucchedaya śrīmahārudra ājñāpayati śabdakarī mohinī bhagavatī kheṃ kheṃ huṃ phaṭ svāhā /
grāme vā nagare vāpi bhasmaprakṣepaṇena ca /
ucchedanaṃ bhavaty eva ripūṇāṃ nātra saṃśayaḥ // UT_2.26

dūrīkṛtaṃ punar bhasma nagare vasate punaḥ /
kulvīkāraṃ pravakṣyāmi śṛṇu yogaṃ samāsataḥ // UT_2.27

yena yojitamātreṇa punaḥ kulvo bhaviṣyati /
pādapāṃśusamāyuktair antarā ghṛtagomayaiḥ // UT_2.28

vṛṣabhasya punaḥ śatroḥ kṛtvā caivākṛtiṃ budhaḥ /
ekaviṃśativāraṃ hi mantreṇānena mantritām // UT_2.29

chedayet tīvraśastreṇa tataḥ kulvo bhaviṣyati /
uoṃ namo bhagavate uḍḍāmareśvarāya kāmaprabhañjanāya amukaṃ cchaḥ cchaḥ svāhā /
prasthitānāṃ ca karaṇe mantreṇānena mantravit // UT_2.30

kṛtvā madhu ghṛtāktaṃ ca sthāne hy atra prayojayet /
snātvā ca gavyadugdhena tataḥ svastho bhaviṣyati // UT_2.31

atha unmattīkaraṇam /
mūlaṃ kanakabījasya ghṛtacūrṇaṃ samantataḥ /
gṛhacaṭakasya viṣṭā ca tathā karañjabījakam // UT_2.32

etad unmattakaraṃ cūrṇaṃ bhakṣaṇāt tatkaraṃ vrajet /
ekaviṃśativāraṃ ca mantreṇānena mantritam // UT_2.33

khāne pāne pradātavyam unmattaḥ syān na saṃśayaḥ /
uoṃ namo bhagavate uḍḍāmareśvarāya amukam unmādaya unmādaya cchaḥ cchaḥ svāhā /
ajakṣīreṇa śoṇitena pibet tu śatapuṣpikām // UT_2.34

ghṛtena saha vā pītvā tataḥ sampadyate sukham /
ity unmattīkaraṇam /
ekaviṃśativāraṃ hi mantritaṃ lavaṇaṃ kharam // UT_2.35

karavīrakakāṣṭhāgnau mantrair dhūmena pācayet /
lavaṇaṃ tantu saṃgṛhya cūrṇaṃ kṛtvā vicakṣaṇaḥ // UT_2.36

khāne pāne pradātavyaṃ mantreṇānena mantritam /
mantritaṃ śatavāraṃ ca śatror vā yasya kasyacit // UT_2.37

bhakṣaṇāc ca bhaved andho nātra kāryā vicāraṇā /
uoṃ nama uḍḍāmareśvarāya śarīram andhaṃ kuru ṭhaḥ ṭhaḥ svāhā /
athānyat sampravakṣyāmi kuṣṭhīkaraṇam uttamam // UT_2.38

yena sampītamātreṇa kuṣṭhī bhavati mānavaḥ /
bhallātakarasaṃ guñjā tathā maṇḍalakārikā // UT_2.39

gṛhagodhāsamāyuktā bhakṣe pāne pradāpayet /
saptāhāj jāyate kuṣṭhaṃ tatpītaṃ ca samedhitam // UT_2.40

etasya śamanaṃ kuryād yathā rudreṇa bhāṣitam /
dhatrīkhadiranimbāni śarkarāsahitāni ca // UT_2.41

vicūrṇya madhusarpirbhyāṃ jīrṇāni dāpayed bhiṣak /
śālibhaktaṃ paṭolaṃ ca ghṛtayuktaṃ tu pāyasam // UT_2.42

soṣṇaṃ vā mudgacūrṇaṃ tu śāliyuktam athāpi vā /
etena dattamātreṇa naraḥ sampadyate sukham // UT_2.43

jalajīvaṃ tu saṃgṛhya śoṣayed ātape naraḥ /
tasya saṃdāpayed dhīmān yasya icchet tu jīvitam // UT_2.44

aṅgadāhena tīvreṇa dhamet taṃ naṣṭacetasam /
yadīcchej jīvitaṃ tasya aṅgaṃ prakṣālayed dhruvam // UT_2.45

padamūlasya cūrṇaṃ tu kṣālayet kāñjikena tu /
tailenodvartayel liṅgaṃ kṣālayet śītavāriṇā // UT_2.46

anena kriyamāṇena naraḥ sampadyate sukham /
athānyat sampravakṣyāmi vaśyādikaraṇaṃ param // UT_2.47

yena vijñānamātreṇa loko bhavati kiṃkaraḥ /
purāṇikasya hṛdayaṃ tathā kuṣṭhena bhāvitam // UT_2.48

śivanirmālyaṃ saṃcūrṇaṃ yasya mūrdhni vinikṣipet /
niyataṃ kiṃkaro bhūtvā yāvaj jīvaṃ sa tiṣṭhati // UT_2.49

saptavāraṃ mantrayitvā mantreṇānena mantravit /
uoṃ namo bhagavate uḍḍāmareśvarāya svādhikāraṃ sādhaya sādhaya svāhā /
candanaṃ tagaraṃ kuṣṭhaṃ priyaṅgunāgakesaram // UT_2.50

kṛṣṇadhattūrapañcāṅgaṃ samabhāgaṃ tu kārayet /
chāyāyāṃ vaṭikā kāryā pradeyā khānapānataḥ // UT_2.51

puruṣaṃ cātha vā narīṃ yāvaj jīvaṃ vaśaṃ nayet /
saptāhaṃ mantritaṃ kṛtvā mantreṇānena mantravit // UT_2.52

uoṃ namo bhagavate mohamāline ṭhaḥ ṭhaḥ svāhā /
śaṅkhapuṣpī hy adhaḥpuṣpī tathā saṃkocapuṣpikā /
śvetā ca girikarṇī ca samaṃ saptāhabhāvitāḥ // UT_2.53

svaśukreṇa samāyuktā khāne pāne pradāpayet /
taṃ vaśīkaraṇaṃ proktaṃ yāvaj jīvaṃ na saṃśayaḥ // UT_2.54

vajraṃ vāthābhayā lodhraṃ mañjiṣṭhā hiṅgupattrikā /
divyaṃ vacā viśālākṣā kambugrīvā suśobhanā // UT_2.55

kumārītvacāṅgalepena saptahastapramāṇataḥ /
dadāti daśamīnā ca mantraḥ kaścit pragṛhyate // UT_2.56

viṣasuptapatitvena nātra kāryā vicāraṇā /
jalamadhye sahā cauraṃ kurute vartiko mama // UT_2.57

dadhi madhu navanītaṃ pippalī śṛṅgaveraṃ maricam api tu dadyāt saptamaṃ saindhavena /
yadi bhavati saroṣaṃ takṣakeṇāpi daṣṭaṃ gadam iha khalu pītvā nirviṣaṃ tatkṣaṇaṃ syāt // UT_2.58

kuṣṭhāmṛtā cātiviṣā haridrāyā vilepanam /
garuḍoktaṃ viṣaharam auṣadhaṃ prāṇijīvanam // UT_2.59

ulūkasya jambukasya gṛdhrasya mahiṣasya ca /
biḍālasya varāhasya kākabhekasya ca tvacaḥ // UT_2.60

mūṣakasya tu netraṃ ca sūkṣmacūrṇāni kārayet /
anenāñjitanetro hi rātrau paśyed yathā divā // UT_2.61

eteṣāṃ yogamantro 'yaṃ manuhīno na sidhyati /
uoṃ namo bhagavate rudrāya śivāya jyotiṣāṃ pataye dehi jyotīṃṣi mativīryakaraṇāya svāhā /
ekarātroṣito bhūtvā kṛṣṇāṣṭamyāṃ samāhitaḥ // UT_2.62

liṅgasampūjanaṃ kṛtvā jalaṃ caivābhimantrayet /
dakṣiṇasyāṃ diśi sthitvā śatam aṣṭottaraṃ japet // UT_2.63

tataḥ sidhyanti mantrāṇi cāñjanāni samantataḥ /
uoṃ namo bhagavate uḍḍāmareśvarāya añjanamantrasiddhiṃ dehi me svāhā ity añjanādhikāraḥ /
atha piśācīkaraṇam /
kanakasya ca bījāni priyaṅgu guggulas tathā // UT_2.64

ātmānaṃ dhūpayitvā tu yojayed rājasaṃsadi /
yogam imaṃ samāghrāti sa vaśyo jāyate bhṛśam // UT_2.65

kanakasya tu bījāni śvetārkacandrakesaram /
kuṣṭhaṃ ca devadāruṃ ca sarvam ekīkṛtaṃ tathā // UT_2.66

piṣṭvā tena liptagātro yogaśaktyā baliṣṭhayā /
yatra yatra praviṣṭas tu tatra tatra jayī bhavet // UT_2.67

Uḍḍāmareśvaratantra, Tṛtīyaḥ paṭalaḥ
kākasya pakṣau saṃgṛhya sarpakañcukam eva ca /
śmaśānabhasmasaṃyuktaṃ śatror uccāṭanaṃ bhavet // UT_3.1

ity uccāṭanādhikāraḥ /
bhūtavādaṃ pravakṣyāmi yathā garuḍabhāṣitam /
yenaiva jñātamātreṇa śatravo yānti vaśyatām // UT_3.2

śatruniryāsaṃ saṃgṛhya cūrṇaṃ sattvaṃ ca tasya vai /
bhāvayet saptarātraṃ tu bhojanaiḥ saha dāpayet // UT_3.3

dattamātreṇa tenaiva piśācair gṛhyate tu saḥ /
svasthīkāre pradātavyā jayā tu madhuyaṣṭikā // UT_3.4

niryāsaiḥ śālasambhūtair bījāni katakasya ca /
bhāvayet saptarātraṃ tu bhojanaiḥ saha dīyate // UT_3.5

tasya bhakṣaṇamātreṇa grahaiḥ saṃgṛhyate naraḥ /
śarkarādugdhapānena svastho bhavati nānyathā // UT_3.6

vāstukasya tu niryāsaṃ bījāni katakasya ca /
marditvā yātayāmābhyāṃ gṛhyate brahmarākṣasaiḥ // UT_3.7

śarkarādugdhapānena svastho bhavati nānyathā /
kapikacchukaniryāsair mātuluṅgasya bījakam // UT_3.8

bhāvayet saptarātraṃ tu bhakṣye pāne pradāpayet /
uoṃ namo bhagavate uḍḍāmareśvarāya maheśvaro nāma svāhā /
āmalakyāś ca cūrṇena strīdugdhasahitena ca // UT_3.9

pāyayitvā viṣkṛtaṃ tu svāsthyaṃ saṃjāyate dhruvam /
śarkarāpadmakiñjalkapadmakesarakalkakaiḥ // UT_3.10

cūrṇīkṛtais tac cūrṇaṃ tu dugdhena saha dāpayet /
tadā duṣṭagrahair muktaḥ svasthaś ca jāyate naraḥ // UT_3.11

Uḍḍāmareśvaratantra, Caturthaḥ paṭalaḥ
athātaḥ sampravakṣyāmi bhūtavāde sudurlabham /
yena vijñānamātreṇa sarvasiddhiḥ prajāyate // UT_4.1

uoṃ hrīṃ kālī kaṅkālī kila kila svāhā / idaṃ mantraṃ pūrvaṃ sahasradaśakaṃ japet / tataḥ sahasraṃ juhuyāt kaṅkālī varadā bhavati suvarṇamāṣacatuṣṭayaṃ pratyahaṃ dadāti / atha sarvajanamukhastambhanam antaḥ uoṃ hrīṃ namo bhagavatī durvacatī kili vācābhañjanī sarvajanamukhastambhinī hrāṃ hrīṃ hraiṃ hrauṃ hraḥ svāhā / anena mantreṇa bilvamaricaṃ ghṛtāktaṃ sahasrahavanaṃ kuryāt samastajanapadāḥ kiṃkarā bhavanti / etanmantreṇa yadi nyagrodhasamidhaṃ ghṛtāktāṃ sahasraikaṃ homayet tadā strīvaśyaṃ bhavati /

uoṃ rauṃ hrīṃ hūṃ hūṃ eṃ vada vada vāgvādinī vāgīśvarī namaḥ svāhā /
anena mantreṇa sahasrajaptena kavitvaṃ karoti nātra saṃdehaḥ /
uoṃ uoṃ uoṃ īṃ īṃ īṃ aiṃ aiṃ aiṃ namaḥ svāhā /
anena mantreṇa daśasahasrajaptena kavitvaṃ karoti // UT_4.2

Uḍḍāmareśvaratantra, Pañcamaḥ paṭalaḥ
śṛṇu putra pravakṣyāmi yathā trailokyamohanam /
parapuruṣā vaśaṃ yānti yathāvat kathayāmi te // UT_5.1

elā kuṣṭhaṃ ca lodhraṃ ca vacā ca raktacandanam /
śmaśānabhasmasaṃyuktaṃ prayogaṃ māraṇāntakam // UT_5.2

māraṇaṃ saṃkocakaraṇam /
kulatthaṃ bilvapattraṃ ca rocanā ca manaḥśilā /
etāni samabhāgāni sthāpayet tāmrabhājane // UT_5.3

saptarātre sthite pātre tailam ebhiḥ paced budhaḥ /
tailena bhagam ālipya bhartāram upagacchati // UT_5.4

samprāpya maithunaṃ bhartā dāso bhavati nānyathā /
nāgaraiḥ madhusaṃyuktair guṭikāṃ kārayed budhaḥ // UT_5.5

aśvamūtreṇa saṃyujya puruṣāṇāṃ vaśaṃkaram /
kuṅkumaṃ śatapuṣpaṃ ca priyaṅgu rocanaṃ tataḥ // UT_5.6

ajākṣīreṇa dātavyaṃ yā bhāryā durbhagā bhavet /
tataḥ sā subhagā nityaṃ patidāsatvam āpnuyāt // UT_5.7

mātuluṅgasya bījāni paṅkajasya phalāni ca /
samudrajaṃ raktacūrṇaṃ madhunā saha lepayet // UT_5.8

tailayojitamātreṇa patir dāso bhaved dhruvam /
adhunā sampravakṣyāmi yogānāṃ sāram uttamam // UT_5.9

yena vijñātamātreṇa narī bhavati kiṃkarī /
uśīraṃ candanaṃ caiva madhunā saha saṃyutam // UT_5.10

gajahastaprayogo 'yaṃ sarvanarīprayojakaḥ /
kevalaṃ śaśinā yuktaṃ kuṅkumaṃ lepayed bhage // UT_5.11

nijavaj jāyate sāṅgaṃ jāyate yonisaṃcayam /
lavaṃgaṃ saindhavaṃ kṣaudraṃ pippalī maricāni ca // UT_5.12

narasya lepayed gātraṃ sa bhaved gajahastavat /
varaṭāveśmasambānaṃ śītatoyena peṣayet // UT_5.13

tenaiva liptamātreṇa bhage randhro na jāyate /
tatra prakṣālitenātha prasavatvaṃ bhaviṣyati // UT_5.14

yaḥ svaretaḥ samādāya ratyante savyapāṇinā /
vāmapādaṃ striyo limpet sā tasya vaśagā bhavet // UT_5.15

yā bhogaśeṣe kāntasya liṅgaṃ vāmāṅghriṇā spṛśet /
yāvad āyur bhaved dāsaḥ sa tasyā nātra saṃśayaḥ // UT_5.16

kapotaviṣṭhā sindhūtthamadhukaiḥ samabhāgikaiḥ /
liptvā liṅgaṃ bhajed yāṃ tu sā vaśyā syād varāṅganā // UT_5.17

ghanasāraṃ satallavyaṃ meḍhraṃ ca madhunā saha /
piṣṭvā liptvā rajo yāṃ ca bhajet sā vaśyagā bhavet // UT_5.18

rocanā kanakaṃ śambhubījaṃ karpūracandanam /
ebhir viliptaliṅgo yāṃ bhajate sā vaśā bhavet // UT_5.19

Uḍḍāmareśvaratantra, ṣaṣṭhaḥ paṭalaḥ kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet / raṇapāṃśunā tilakaṃ kuryāt /

athānantaraṃ ye 'nye puruṣā darśanaṃ kurvanti te kampayanti mūrchayanti utpatanti palāyante /
ye piṣṭvā lepaṃ kurvanti teṣāṃ śuci kāpi patati na muñcati /
eṣa yogo mayā prokto devānām api durlabhaḥ /
nivedanīyaḥ kasyāpi na kadācid iti bruve // UT_6.1

athātaḥ sampravakṣyāmi śarīrajñānam uttamam /
yena vijñānamātreṇa jāyate ca śubhāśubham // UT_6.2

jīvitaṃ maraṇaṃ caiva lābhālābhaṃ jayājayam /
sukhaduḥkhaṃ bhavābhāvau gamanāgamanaṃ tathā // UT_6.3

himālayasutā vai hi pṛṣṭavatī vṛṣadhvajam / atha pṛthivyaptejovāyvākāśāni tattvāni tatra guror bṛhatprasādena śāstrāṇi ca yena yogenātītena trailokyaṃ sacarācaraṃ jātam eva / yeṣāṃ samayogāni sthūlasūkṣmāṇi kathyante / sa ca sampretya ceṣṭāyāṃ lakṣyate tasyāḥ kiṃ nāma tasya ca kā jijñāsā yathāpad ucyate cāhus tataḥ pañcatattvāni paṭhyante / samprati dūto yad āgatya vadati tasya vāg udeti pañcatattvākṣarāṇi jñātvā yasya tattvākṣarasya vaktre tattvākṣarāṇi bhavanti praśnacintāyāṃ sa tattvaṃ japati / yadi praśnacintāyāṃ pṛthivītattvākṣarāṇi bhavanti tadā pṛthvītattvaṃ bhavati / yady eṣām adhikā bhavanti tadā pānīyatattvāni bhavanti tattvākṣarāṇīty arthaḥ / aāiīuūṛṝḷḹ etāni pṛthvītattvākṣarāṇi / eaioauaṃaḥ etāni jalatattvākṣarāṇi / kakhagaghaṅacachajajhaña etāni tejastattvākṣarāṇi / ṭaṭhaḍaḍhaṇatathadadhanapaphababhama etāni vāyutattvākṣarāṇi / yaralavaśaṣasaha tāny ākāśatattvākṣarāṇi / etāni vardhitavākyenādhikākṣarāṇi bhavanti / vividhaprakāracintāḥ samaviṣamākṣarāṇi pṛthvītattvāni jñātavyānīti / jīvitamaraṇalābhālābhajayaparājayasukhaduḥkhagamanāgamanāni ca yāni samāni viṣamāṇi aptattvāni nirvācitavyāni / yadā cittaṃ bhavati kṛtasya vākyaviṣaye pṛthivīviṣaye tadā salilatattvākṣarāṇi bhavanti tadā sa japtaṃ japati / apcintāyāṃ yadā pṛthivītattvākṣarāṇi bhavanti tadā pṛthvītattvaṃ bhavati / evam anyeṣv api boddhavyam /

akṣarāṇi yena kathayati /
lābhacintāyāṃ tejākāśākṣarāṇi adhikāni bhavanti tadā te 'śubho 'dhikataro bhavitā /
yadā deśāt tattvād vā gamanādikaṃ tejasaḥ grāmacalite saṃgrāmagamane ahetu ake ḍake taijasākṣarāṇy adhikāni bhavanti /
pṛthivyaptejovāyvākāśā eteṣām akṣarāṇi vivāhakāle eteṣu tejo'kṣarāṇi śubhahārakāṇi bhavanti // UT_6.4

Uḍḍāmareśvaratantra, Saptamaḥ paṭalaḥ
athauṣadhīkaraṇaṃ nirūpyate /
oṣadhī paramā śreṣṭhā gopitavyā prayatnataḥ /
yasyāḥ prayogamātreṇa devatā yānti vaśyatām // UT_7.1

oṣadhī sā budhaiḥ proktā cāṇḍālī lokaviśrutā /
surāsuragaṇaiḥ pūjyā sarvakāryārthasādhinī // UT_7.2

ekapattrī dvipattrī ca tripattrī turyapattrikā /
anena vidhinā devi catuścaraṇagāminī // UT_7.3

mānuṣāṇāṃ viśeṣeṇa vaśyakarmaṇi yojitā / ekapattrī tu svāṅgamalasaṃyuktā striyaṃ vaśam ānayati dvipattrī rājño rājapuruṣān / tripattrī śrīśākamaricasahitā duṣṭāṃ camūṃ vaśam ānayati catuṣpattrī ca kandusahitā mattaduṣṭagajaṃ vaśam ānayati / athotpāṭanavidhiḥ kathyate śanivāre śucir bhūtvā sāyaṃ saṃdhyādikaṃ vidhāya gandhapuṣpadhūpadīpanaivedyādibhiḥ pañcopacāraiḥ pūjādikaṃ vidhāya akṣataṃ phalaṃ haste gṛhītvā oṣadhisamīpe sthitvābhimantraṇaṃ kuryāt / tato 'nudite bhānau khadirakāṣṭhakalikena khanayet / tatra mantraḥ yena tvāṃ khanate brahmā hṛṣīkeśo maheśvaraḥ /

śacīpatiḥ pitṛpatir jaleśaś ca dhanādhipaḥ /
tena tvāṃ khanayiṣyāmi tiṣṭha tiṣṭha mahauṣadhi /
iti paṭhitvā khanayet /
śucir ārabhya ekānte prabhāte mantramuktitaḥ // UT_7.4

saṃgrāhyam auṣadhaṃ siddhyai na bhavanti hi kāṣṭhavat /
namo 'stv amṛtasambhūte balavīryavivardhini // UT_7.5

balam āyuś ca me dehi pāpaṃ me naya dūrataḥ /
yena cānena mantreṇa khanitvotpāṭyamānaṃ kṛtvā yaḥ pūrvam ānīto yo 'nyathā bhavet /
atraiva tiṣṭha kalyāṇi mama kārśyakarī bhava // UT_7.6

mama kārye kṛte siddhe itas tvaṃ hi gamiṣyasi / uoṃ hīṃ raktacāmuṇḍe hūṃ phaṭ svāhā / anena mantreṇa puṣyarkṣe hastarkṣe vā nakṣatre sarvāś cauṣadhya utpāṭanīyā yair naraiś ca udite bhānau oṣadhyaḥ khanyante utpāṭyante utpadyante vā tāsāṃ ravikiraṇapītaprabhāvenāvīryaprabhāvo bhavati / siddhikārikā na bhavanti / yady udite bhāskare utpāṭyante tadā tāsāṃ pūjā kartavyā / japāraktotpalaraktakaravīraraktacandanakuṅkumena gavyagomayena sapādahastabhūmiṃ saṃlipya tanmadhye caturasraṃ kārayet / raktacandanakuṅkumābhyāṃ tanmadhye vartulaṃ vitastimātraṃ bhānuṃ pūjayet /

pārśve candrādigrahān pūjayet /
tato raktabhaktapuṣparaktair vakṣyamāṇamantreṇa baliṃ dadyāt /
uoṃ drāṃ drīṃ drūṃ draiṃ drauṃ draḥ saḥ svāhā /
anena mantreṇa pūjāṃ kṛtvotpāṭayed vīryayuktā bhavati sarvakāryakṣamā bhavati // UT_7.7

Uḍḍāmareśvaratantra, Aṣṭamaḥ paṭalaḥ athānyat sampravakṣyāmi nārīṇāṃ garbhadhāraṇam /

padmabījaṃ gavyapayasā saha yā narī pibati sā garbhavatī bhavati satyam eva ādityavāre nimantrayet candravāre bhakṣayet /
pūrvadigbhāgasthitaṃ śarīṣamūlaṃ gavyaghṛtena saha ṛtusamaye bhakṣayet sā saṃvatsareṇa garbhavatī bhavati /
anapatyā ca yā narī kapitthaṃ bhakṣayet sadā /
abhimantrya tu mantreṇa sāpi putravatī bhavet // UT_8.1

ekavṛkṣataṭe nārī snānaṃ kṛtvābhimantrayet /
ādivandhyāpi deveśi bhaved garbhavatī hi sā // UT_8.2

devaḥ śivo bhaved yatra nadīsaṅgam asaṃnidhau /
tasyāṃ nadyāṃ diśi svāhā vandhyā putravatī bhavet // UT_8.3

vidhir atrocyate kapilāgomayenātha bhūmiṃ saṃlipya yatnataḥ /
snātvā vidhiprakāreṇa maṇḍalaṃ kārayet tataḥ // UT_8.4

caturasraṃ catuṣkoṇaṃ tanmadhye vartulaṃ smṛtam /
tanmadhye vilikhet paścād aṣṭapattraṃ sakarṇikam // UT_8.5

madhye tu pūjayed devaṃ pattre śaktiṃ prapūjayet /
nirvraṇamaṇḍalasyāgre kamalaṃ sthāpayed budhaḥ // UT_8.6

śikhipattranakhavarṇena likhet / bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /

atha mantraḥ kṣaṃ kṣīṃ kṣūṃ kṣaiṃ kṣauṃ kṣaḥ /
anena mantreṇa yā narī vidhānena niratavarjitā abrahmacāriṇī devī vandhyā pañcapativarjitā /
aputrā labhate putrān durbhagā subhagā bhavet /
anenaiva vidhānena kanyā prāpnoti satpatim // UT_8.7

mantrauṣadhīprayogāś ca ye cānye cūrṇakīrṇakāḥ /
navābhicāritāḥ kūrāḥ śuddhadehā bhavanti te // UT_8.8

ye cānye vighnakartāraś caranti bhuvi rākṣasāḥ /
te sarve pralayaṃ yānti satyaṃ devi mayoditam // UT_8.9

sakṛd uccarite mantre mahāpuṇyaṃ prajāyate /
brahmahatyādayo doṣāḥ kṣayaṃ yānti na saṃśayaḥ // UT_8.10

atha prathamopāya ucyate nāgakesara 10 māṣakaṃ gavyaghṛtena sahartusnānadivase pibet / tadanantaraṃ bhartrā saha rātrau saṃyogaṃ kuryāt / sā avaśyam eva garbhavatī bhavati / atha dvitīyopāyaḥ śvetajīrakam 17 māṣamātrakaṃ rātrau mṛnmayapātre jalena saha nirāvaraṇasthāne samagrarātrau sthāpayet / agnimadivase śilāyāṃ piṣṭvā paryuṣitajalena yā strī ṛtusnānadine pītvā rātrau bhartrā saha saṃyogaṃ kuryād avaśyaṃ sā garbhavatī bhavati / atha tṛtīyopāya dakālvadmadīpi 10 māṣakaṃ gavyadugdhena saha yā ṛtusnānadivase pītvā rātrau bhartrā saha saṃyogaṃ kuryāt sā avaśyam eva garbhavatī bhavati / iti tṛtīyopāyaḥ / uoṃ ghaṇṭākarṇāya svāhā imaṃ saptadhā japtvā grāme nagare vā praviśet tatra viśiṣṭaṃ bhojanaṃ prāpnoti /

anyac ca bho alla me siddhā anenāṣṭottaraśataṃ japet /
śirīṣamūlamṛdaḥ kṣetrasya catuṣkoṇeṣu mokṣayet tadā śaśakamūṣakavarāhacatuṣpādaprabhṛtīnāṃ mukhabandhanaṃ bhavati /
adhunā sampravakṣyāmi mantrān me phaladāyakāḥ /
ye sidhyati daśānyūnaṃ mantrasādhanamuktidāḥ // UT_8.11

śatrumitrodāsīnasādhyasiddhasya lakṣaṇam / mantrākṣarāṇi likhitvā sādhakasya tasya yadāpi ca prathamavargākṣaro bhavati tadā mitraṃ dvitīyavargākṣaro bhavati tadā siddhaḥ / tṛtīyavargasya yadā bhavati tadā sādhyaḥ caturthavargākṣaro bhavati tadodāsīnaḥ pañcamavargākṣaro yadā bhavati tadā śatrur jñātavyaḥ / etān bhedān jñātvā mantraśodhanam ārabhet tadā sādhakānāṃ sukhāvaho bhavati atha kalpavṛkṣaṣaṇḍamūlāni yāni prakṣālitāni gavyadadhimiśritāyāṃ rājikāyāṃ saṃskāryāṇi / tato niyamapūrvakaṃ bhakṣayet / nirvyādhiyogeṣv amuṃ svamukhe niyojayet / vidhānam asyā bravīmīti devī / atha mantraḥ uoṃ namaḥ ṣaṇmukhāya śaktihastāya mayūravāhanāya auṣadhīkena dehi me bhava svāhā /

anena mantreṇa caturdaśyāṃ śucir bhūtvā mayūraśikhām utpāṭayet tadā mahāprabhāvayuktā bhavati /
gavyaghṛtena saha saṃgṛhyeta tadā indriyabalo bhavati /
pañcamalena svarṇakāro bhavati /
anyac ca śvetakaravīramūlaśvetagirikarṇikāmūlahevacanāṅbhīkṛtajātāñjalī pañcamalasamāyuktā khāne pāne pradātavyā maraṇāntaṃ vaśīkaraṇam // UT_8.12

anyac ca śvetagirikarṇikāmūlaṃ svavīryeṇa saha svakīyapañcamalaharavīryaśvetārkamūlam etāni hastarkṣe puṣyarkṣe vā ekīkṛtya kumārikāhastābhyāṃ mardayitvā aṣṭamyāṃ caturdaśyāṃ vā gajamadena saha haste guṭikāṃ kārayet / yasyai ekāpi dīyate sā vaśyā bhavati nānyathā / śuklapakṣe 'pi sarpāṇāṃ dīyate te sarpā api vaśyā bhavanti śrīmahābhairavasya vaco yathā kuṅkumena saha dīyate tadā vai gajo vaśībhavati / rocanayā kuṅkumena saha yadā tilakaṃ kriyate tadā sā strī pṛṣṭhalagnā bhramati / gurudārebhyaḥ tilako na darśayitavyaḥ / rājadvāre tathā nyāye vivāhe yuddhe jayāvahe trailokyamohanam etat / triphalā 5 māṣāḥ nimba 1 māṣa kadamba 2 māṣa nīpa 3 māṣa tirāitā 4 māṣa karañja 5 māṣa bhṛṅgarāja 6 māṣa mayūraśikhā 7 māṣāḥ etāni samabhāgāni sūkṣmacūrṇāni kārayet / tadanantaraṃ madhunā saha peṣayet / bhojanaṃ ca yathāhāraṃ kurute nātra saṃśayaḥ / etac cūrṇaṃ surebhyo 'pi durlabham /

rātricūrṇaṃ śirīṣavalkalacūrṇaṃ ca gavyaghṛtena saha yasyai vanitāyai ṛtusnānadivase pānārthaṃ dīyate sā strī vandhyāpi garbhavatī bhavati nātra saṃśayaḥ /
etac cūrṇaṃ kapitthaphalena saha ṛtusamaye aputravatī bhakṣayati sā strī putram āpnoti /
etac cūrṇaṃ śvetakaṅkolīmūlaṃ lakṣmaṇācūrṇaṃ ca samaṃ kṛtvā kuṅkumakvāthena sahartusamaye sadā bhakṣaṇārthaṃ dīyate tadā tasyāḥ śarīraśuddhir bhavati /
paścād ṛtusamayopari pañca dināni bhakṣayet tadā sā garbhadhāraṇakṣamā bhavati nātra saṃśayaḥ // UT_8.13

Uḍḍāmareśvaratantra, Navamaḥ paṭalaḥ
athānyat sampravakṣyāmi auṣadhaṃ paramadurlabham /
āsphoṭī nāma vikhyātā nāgadamanīti viśrutā // UT_9.1

asyā vidhānaṃ vakṣyāmi durlabhaṃ tridivaukasām /
viṣāḥ sarve vinaśyanti lepanād bhakṣaṇāt kṣaṇāt // UT_9.2

pattrahaste tāṃ pralipya sarpo dhriyate dhṛtamātre sarpo na naśyati naiva kṣatāni pralipya nāgapūjitamantreṇa sarpo vinaśyati / nāgadamanīmūlaṃ khananān nāḍīlalāṭalepanān nāśayati samantataḥ āmavātaṃ pittavātaṃ śleṣmavātam ete vātā vinaśyanti bhakṣaṇān nātra saṃśayaḥ / atha kathayāmy oṣadhīkaraṇe karaṇakāraṇāni / putramaya vaśīkaraṇakārakaputraputraṃ kaṃsaṃ kātarāpi vaśaṃ paraṃ mahilājanasyaikaśa apy asya dīyate sā patiṃ parityajya paśyatāṃ lokānāṃ nagnā bhūtvā bhramati / atha kathayāmi tāntrikavidhim / tāmravedīparora iti lokair ucyate śanivāre tām abhimantrya digambaro muktakeśo bhūtvānudite bhānau grahaṇaṃ kuryāt / piṣṭvā samyakprakāreṇa strīpañcamalena ca kāmātureṇa kṛtvā tāmbūlena saha bhaginīkṛtvā dīyate sā vaśyā bhavati nānyathā / mātāpi putraṃ parityajya tatparā bhūtvā pṛṣṭhato nagnā bhavati yatra kutrāpi tathā tam anuyāti na saṃśayaḥ / kākajaṅgheti vikhyātā mahauṣadhir grāme sarvatra tiṣṭhati śanivāre saṃdhyāsamaye tasyā abhimantraṇaṃ kuryāt tadantaraṃ brāhme muhūrte utthāyānudite bhānau puṣyarkṣe hastarkṣe vā yoge khadirakīlakena tāṃ samūlām utpāṭayet / punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet / uoṃ namo bhagavati tripure trailokyamohini aiṃ drāṃ śrīṃ klīṃ sauṃ amukanāmnīṃ śīghraṃ me vaśam ānaya svāhā / iti mantraḥ / atha guñjākalpo likhyate śvetaguñjāṃ śanivāre saṃdhyāsamaye 'bhimantritāṃ kṛtvā tato brāhme muhūrte utthāyānudite bhānau khadirakīlakena digambaro bhūtvā samūlām utpāṭayet / puṣyarkṣe hastarkṣe vā strīpuṣpeṇa saha gorocanakaśmīrakuṅkumaśvetacandanaraktacandanakastūrīkarpūrahastimadena sahābhimantrya tilakaṃ kuryāt tadā strī kāmabāṇavimohitā vihvalā bhavati /

mantreṇānena mantrayet uoṃ aiṃ hrīṃ śrīṃ klīṃ hūṃ phaṭ svāhā /
iti kāmabāṇatilakam /
athānyatantroktaṃ vaśīkaraṇādikaṃ likhyate sāram uddhṛtya saṃkṣepād vaśīkaraṇamohane /
kāmināṃ prītijanakaṃ kiṃcit tad api gadyate // UT_9.3

tatrādau tilakavidhiḥ /
lajjāṃ madhūkaṃ kavyaṃ ca nalinīmūlam eva ca /
etān piṣṭvā svavīryeṇa yaḥ kuryāt tilakaṃ pumān // UT_9.4

tatkṣaṇād eva nayati vaśyatāṃ bhuvanatrayam /
vātsyāyanena muninā proktaṃ yogam anuttamam // UT_9.5

sitāṣṭamūlamañjiṣṭhā vacā mustā sakuṣṭhakā /
strīyoniśoṇite caitad ekīkṛtya lalāṭake // UT_9.6

śubhaṃ tilakam ādhatte yaḥ sa lokatrayaṃ kramāt /
kṛtajñaḥ svavaśaṃ kuryān modate ca ciraṃ bhuvi // UT_9.7

tagaraṃ pippalīmūlaṃ meṣaśṛṅgī kaṇā jaṭā /
etat samaṃ svapañcāṅgamale nītvaikatāṃ sudhīḥ // UT_9.8

madhunā tilakaṃ kuryād yaḥ kṣoṇīsutavāsare /
jagat sarvaṃ vaśīkuryāt sa pumān nātra saṃśayaḥ // UT_9.9

gorocanaṃ ca saṃbhāvya svapuṃso rudhireṇa yā /
kuryāt sā tilakaṃ bhāle patiṃ ca mohayed bhṛśam // UT_9.10

athāñjanavidhiḥ /
mahāṣṭamīdine yas tu śmaśāne naramastake /
pātitaṃ kajjalaṃ viśvaṃ mohayen nayanāñjanāt // UT_9.11

rocanāṃ kesaraṃ kanyāṃ śilāṃ ceti viśodhayan /
yājayed dṛṣṭipathagaṃ sarvam eva vimohayet // UT_9.12

tālīśakuṣṭhanāgaraiḥ kṛtvā kṣoṇīśavartikām /
siddhārthataile niḥkṣipya kajjalaṃ naramastake // UT_9.13

pātayed añjanaṃ tasya sarvadā bhuvanatraye /
dṛṣṭigocaram āyātaḥ sarvo bhavati dāsavat // UT_9.14

śilākiñjalkaphalinī rocanānāṃ tathāñjanam /
puṣyarkṣayoge vihitaṃ dampatyor mohanaṃ param // UT_9.15

iti atha cūrṇavidhiḥ /
kākajaṅghā śilā pakṣau bhrāmarau kṛṣṇam utpalam /
tagarajaṃ caiṣāṃ cūrṇaṃ kṣiptaṃ vimohane // UT_9.16

vātapaittikadalaṃ puṃso malaṃ mālāsavasya ca /
pakṣāvaler idaṃ cūrṇaṃ kṣiptaṃ śirasi mohanam // UT_9.17

atha bhakṣaṇavidhiḥ /
antrādi sarvaṃ niṣkāsya khañjarīṭodaraṃ kulaiḥ /
pūrayitvā svavīryeṇa sārameyagale kṣipet // UT_9.18

mudrāṃ kṛtvā tadekānte saptāhaṃ dhārayet sudhīḥ /
paścān niṣkāsya saṃśodhya vaṭīṃ kuryād viśoṣayet // UT_9.19

sā bhakṣaṇavidhānena dīpamālā parasparam /
dampatyoḥ prītijananī kīrtitā niyamottamā // UT_9.20

anyat sumatam / athānyat sampravakṣyāmi tilakaṃ sarvakāmikam / gorocanaṃ vaṃśalocanaṃ matsyapittaṃ kaśmīrakuṅkumakesarasvayambhūkusumasvavīryaśrīkhaṇḍaraktacandanakastūrīkarpūrakākajaṅghāmūlāni samabhāgāni kṛtvā kūpataḍāganadījalena mardayitvā kumārikāpārśvakāṃ guṭikāṃ kṛtvā chāyāṃ guṭikāṃ kārayet / tayā lalāṭe tilakaṃ kṛtvā yāṃ yāṃ striyaṃ paśyati sā sā vaśyā bhavati / drauṃ vāṃ dhāṃ kṣauṃ aṃ kaṃ chaḥ ity anena mantreṇa mahiṣāsthimayaṃ kīlakam ekonaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā kūpataṭe nikhanet sa mahiṣeṇa vadhyate / uoṃ cchaḥ cchaḥ ḹṃ amukaṃ huṃ īṃ cchaḥ cchaḥ uoṃ iti / anena mantreṇa mayūrāsthimayaṃ kīlakaṃ tryaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā catuṣpathe nikhanet sa tatra bhramati / tatrānenāvatiṣṭhati paryaṭati kṣaṇamātreṇa uttolanena śāntir bhavati /

uoṃ śrīṃ śrīṃ vrāṃ vrīṃ īṃ īṃ cchaḥ cchaḥ svāhā /
anena mantreṇa meṣāsthimayaṃ kīlakaṃ dvādaśāṅgulaṃ sahasreṇābhimantritaṃ kṛtvā yasya gṛhe nikhanet sarvasiddhir asiddhā tasya bhavati /
drīṃ bandhūkapuṣpasaṃkāśaṃ dhyātavyaṃ mantradīpake /
kumbhakena varārohe śṛṇu vakṣyāmi ṣaḍguṇam // UT_9.21

dhyātvā tu māsam ekaṃ tu mahāstrīm ānayed dhruvam /
māsenaikena manunā ānayen nāgakanyakām // UT_9.22

devakanyāṃ tribhir māsaiḥ sāyāhne nānyathā bhavet /
uoṃ haṃ haḥ iti /
anenaiva tu mantreṇa dhyātavyāḥ krodhayājakāḥ // UT_9.23

yājyasya rudrasaṃkāśaṃ rudrahastaṃ surāsuraiḥ /
māsena mānuṣaṃ lokaṃ nāgalokaṃ dvimāsataḥ // UT_9.24

tribhir māsais tu deveśi svargalokaṃ na saṃśayaḥ /
ṣaṇmāsābhyāsayogena trailokyaṃ niścalaṃ kuru // UT_9.25

uoṃ raktahaṭā raktagaṭā mukuṭadhāriṇī edhati svāhā / mantrarāja ulṭā vedhā / uoṃ hrīṃ śrīṃ dhrīṃ vikṛtānanā bāhye phaṭ svāhā / mantram imaṃ yantre likhitvā yasya īkṣitaṃ dīyate sa aikāhikadvyāhikatryāhikaviṣamajvareṇa gṛhyate tatkṣaṇād eva naśyati nātra saṃśayaḥ / uoṃ bandhuna kṣayaṃ drīṃ drīṃ amukasyātmānaṃ nityajvareṇa pattrībandhanamātrasya sphura svāhā / iti nityajvaraśodhanapattrikā /

uoṃ kṣaḥ svāhā /
anena mantreṇa mantritaṃ jalaṃ bhṛśaṃ kṛtvā jvaritāṅgaṃ secayet tena jvaravimuktir bhavati niścitam /
kharavāhanasiṃhasya kramād evānuśāsanam /
ṛkṣaturagagato vāyur jīmūta iva garjitaḥ // UT_9.26

ravivāre ślokam imaṃ likhitvā śirasi nyaset /
tena sthāpitamātreṇa traimāsikajvaraṃ haret // UT_9.27

vāneyasya biḍālasya gṛhītvā rudhiraṃ tataḥ /
padmasūtrotthavartiṃ ca bhāvayet saptavārakam // UT_9.28

śivāgre tajjatailena pātayet kajjalaṃ tataḥ /
tenāñjitalocanas tu adṛśyo bhavati dhruvam // UT_9.29

hebhirihebherihe /
anenodakam ādāyālokya sahasravāraṃ parijapya anenaivāñjanena trirātreṇa siddhiḥ /
padmasūtravartikasya tailena kajjalaṃ pātayet tenāñjitanetras tu adṛśyo bhavati /
tato gomūtreṇa cakṣuṣī prakṣālya punaḥ pratyakṣo bhavati // UT_9.30

atha ḍākinīdamanamantraḥ akṣaḥ kṣāṃ kṣaukājasinau devatā tattvadhūlinī ghonāśālinī bhamantri bandhuśanādaivataṃ laghukaṇṭakena purum abhiśāsano devatāṃ mahābhairava maṇḍalam acala uoṃ cchaḥ cchaḥ cchaḥ ḍākinīmatabandhu namaḥ / uoṃ namo bhagavate vajrāya caṇḍeśvarāya īṃ īṃ phaṭ svāhā / iti sarvabhūtaḍākinīdamanamantraḥ /

damana sarpalaṅga ebhalisim ajabandhaniśi nāgapāśam acalaḥ iti damanamantraṃ bandhanaṃ ca /
uoṃ raṃstrīṃ śīghraṃ ha svāhā /
tripurāṃ sindūraśaṅkhacūrṇābhyāṃ udanālapattre likhitvā śodhayitavyaḥ sa divasatrayeṇa jvareṇāgatya milati /
uoṃ ahohaḥ amukanamnīṃ śīghram ānaya svāhā ity ākarṣaṇam // UT_9.31

uoṃ strīṃ strīṃ valīṃ valīm īṃ ahaḥ phaṭ svāhā / majjanasvastho bhavati / apsaraṇīṃ amukīṃ jīva / tena anena mantreṇa saptavāraṃ jalaṃ prajapya kāminyai pānārthaṃ dātavyam /

uoṃ namo jale mohe kule phalāni saṃkule svāhā /
anena mantreṇa saptavārābhimantritaṃ yasya dīyate sa vaśyo bhavati /
uoṃ namo jale mohe drāṃ abjini phaṭ svāhā /
anena mantreṇa pratyūṣe pānīyena mukhaṃ prakṣālayet sarvajanapriyo bhavati sarvasiddhīśvaro bhavati // UT_9.32

uoṃ bhūr bhuvaḥ svaḥ svāhā / tāmbūlaṃ mantrayitvā yasya dīyate sa vaśyo bhavati / uoṃ namo jale mohe hana hana daha daha paca paca matha matha amukaṃ me vaśam ānaya svāhā / atha yakṣiṇīmantrasādhanaṃ surasundarīmanohāriṇīkanakāvatīratikarīkāmeśvarīnaṭyanurāgiṇīpadminī etā aṣṭau yakṣiṇyaḥ kāmanāyāṃ sādhanam / atha surasundarīsādhanam uoṃ hrīṃ āgaccha āgaccha surasundari svāhā / vajrapāṇigṛhaṃ gatvā gugguladhūpaṃ dattvā trisaṃdhyaṃ pūjayet sahasraṃ trisaṃdhyaṃ māsaparyantaṃ japet tato māsābhyantare pratyakṣā bhavati antimadine raktacandanenārghyaṃ dadyāt / tata āgatya mātā bhaginī bhāryā vā bhavati tāsāṃ yāni karmāṇi tāny eva karoti /

yadi mātā bhavati tadā siddhadravyāṇi rasāyanāni dadāti /
yadi bhaginī bhavati tadā pūrvavad amūlyaṃ vastraṃ dadāti /
yadi bhāryā bhavati tadā sarvam aiśvaryaṃ paripūrayati /
paraṃ tu varjanīyam ihānyayā saha śayanaṃ sā ca maithunapriyā bhavati anyathā naśyati // UT_9.33

atha manohāriṇīsādhanam uoṃ hīṃ āgaccha āgaccha manohari svāhā /
iha nadīsaṃgame gatvā candanena maṇḍalaṃ kṛtvā agurudhūpaṃ dattvā sahasraikaṃ mantraṃ māsaparyantaṃ pratyahaṃ japet /
tato māsānte candanodakenārghyaṃ dadyāt puṣpaphalenaikacittena tasyā arcanaṃ kartavyaṃ tato 'rdharātrasamaye niyatam āgacchati āgatā satī tadājñāṃ karoti suvarṇaśataṃ tasmai sādhakāya pratyahaṃ dadāti // UT_9.34

atha kanakāvatīsādhanam uoṃ hrīṃ kanakāvati maithunapriye āgaccha āgaccha svāhā /

vaṭavṛkṣasamīpe sthitvā madyamāṃsādinaivedyaṃ tasyai mūlamantreṇa dattvā śeṣaṃ svayam apy aṅgīkṛtya sahasram ekaṃ mūlamantraṃ japet /
evaṃ saptadinaparyantaṃ kuryāt /
aṣṭamyāṃ rātrāv ardharātrasamaye vastrālaṃkārabhūṣitā aṣṭau parivārān ādāyopagacchati /
āgatā sā kāmayitavyā bhāryā vā bhavati dvādaśajanānāṃ vastrālaṃkārabhojanaṃ ca dadāti aṣṭau kalā nityaṃ sādhakāya prayacchati // UT_9.35

atha kāmeśvarīsādhanam uoṃ hīṃ āgaccha āgaccha kāmeśvari svāhā /
iha gorocanayā bhūrjapattropari strīrūpāṃ pratimāṃ saṃlikhya ṣoḍaśopacāraiḥ pañcopacārair vā sampūjya tataḥ śayyāyām ekākī ekānte upaviśya tanmanā bhūtvā sahasraṃ japet tato māsānte tadbuddhyā svakīyāṃ bhāryāṃ pūjayet /
tato madhusarpirbhyāṃ pratirātraṃ dīpaṃ prajvālya paścān maunaṃ kṛtvā mūlamantraṃ sahasrasaṃkhyaṃ japet /
tato 'rdharātrasamaye niyatam āgacchati paraṃ tv anyāḥ striyo varjanīyāḥ // UT_9.36

atha ratipriyāsādhanam uoṃ hīṃ āgaccha āgaccha ratikari svāhā /
atra paṭe citrarūpiṇī lekhyā vastrakanakālaṅkārabhūṣitā utpalahastā kumarī jātīpuṣpaiḥ prapūjanaṃ kuryāt guggulena dhūpaṃ dadyāt tato 'ṣṭasahasraṃ pratyahaṃ japet /
māsānte tu vidhivat pūjanaṃ kuryāt /
dhūpadīpau prajvālanīyau tato 'rdharātrasamaye 'vaśyam āgacchati āgatā sā strībhāvena kāmayitavyā bhāryā bhavati sādhakasya parivāraṃ pālayati divyaṃ kāmikaṃ bhojanaṃ ca dadāti // UT_9.37

atha padminīsādhanam uoṃ hīṃ āgaccha āgaccha padmini svāhā /
svagṛhe candanena maṇḍalaṃ kṛtvā śiraḥsthaṃ kārayet guggulena dhūpaṃ dattvā sahasram ekaṃ pratyahaṃ japet tato māsānte paurṇamāsyāṃ rātrau vidhivat pūjāṃ kṛtvā japet /
japānte 'rdharātrasamaye niyatam āgacchati āgatā sā kāmayitavyā bhāryā bhūtvā sarvakāmapradā bhavati rasaṃ rasāyanaṃ siddhadravyaṃ pratyahaṃ sādhakāya prayacchati // UT_9.38

atha naṭīsādhanam uoṃ hrīṃ āgaccha āgaccha naṭi svāhā /

atrāśokatale gatvā matsyamāṃsādyāhāragandhapuṣpādidhūpadīpabaliṃ dattvā sahasraṃ pratyahaṃ japet tataḥ sā māsānte niyatam āgacchati āgatā sā mātā bhaginī bhāryā vā bhavati /
yadi mātā bhavati tadā divyaṃ kāmikaṃ bhojanaṃ dadāti vastrasugandhisuvarṇaśataṃ dadāti ca /
yadi bhaginī bhavati tadā śatayojanād uttamāṃ striyam ānīya dadāti /
yadi bhāryā bhavati tadā divyaṃ vastraṃ rasāyanam aṣṭadināntareṇa dadāti // UT_9.39

athānurāgiṇīsādhanam uoṃ hrīṃ anurāgiṇi āgaccha āgaccha svāhā /

iha kaśmīrakuṅkumena bhūrjapattre strīsadṛśīṃ pratimāṃ vilikhyāvāhanādikaṃ kṛtvā gandhapuṣpadhūpadīpādikaṃ dattvā tāmbūlāni nivedya sahasraṃ pratyahaṃ japet /
māsam ekaṃ trisaṃdhyaṃ japet māsānte paurṇamāsyāṃ vidhivat pūjāṃ kṛtvā ghṛtadīpaṃ prajvālya samagrarātrau mantraṃ prajapet /
tataḥ prabhātasamaye niyatam āgacchati āgatā sā sarvakāmapradā bhavati divyarasāyanāni dadāti pratyahaṃ ca dīnārāṇāṃ sahasraṃ dadāti /
tasyāḥ prasādena varṣasahasrāṇy āyuś ca bhavati // UT_9.40

atha ṣaṭtriṃśad yakṣiṇyaḥ /
vicitrā vibhramā haṃsī bhīṣaṇī janarañjinī /
viśālā madanā ghaṇṭā kālakarṇī mahābhayā // UT_9.41

māhendrī śaṅkhinī cāndrī śmaśānā vaṭayakṣiṇī /
mekhalā vikalā lakṣmīr mālinī śatapattrikā // UT_9.42

sulocanā suśobhāḍhyā kapālinī viśālinī /
naṭī kāmeśvarī svarṇarekhā ca surasundarī // UT_9.43

manoharā pramodānurāgiṇī nakhakeśikā /
bhāminī padminī caiva svarṇāvatī ratipriyā // UT_9.44

ṣaṭtriṃśad etā yakṣiṇyaḥ kathitāḥ siddhikāmadāḥ /
karaṅkiṇīmate tantre mahādevena vistarāt // UT_9.45

ārādhanaṃ mahat tāsāṃ pravakṣyāmi samāsataḥ /
phalaṃ caiva yathā tuṣṭāḥ prayacchanti samāhitam // UT_9.46

lakṣadvayaṃ japen mantraṃ vaṭavṛkṣatale śuciḥ /
paścāc campakapuṣpaiś ca homaṃ madhughṛtānvitam // UT_9.47

kuryād daśāṃśato mantrī śaṃkareṇoditaṃ yathā /
tataḥ siddhā bhaved devi vicitrā vāñchitapradā // UT_9.48

uoṃ vicitre citrarūpiṇi me siddhiṃ kuru 2 svāhā /
iti mantraḥ /
lakṣadvayaṃ japen mantraṃ śmaśāne nibhṛte niśi /
ghṛtāktair guggulair home daśāṃśena kṛte sati // UT_9.49

vibhramā toṣam āyāti pañcāśanmānuṣaiḥ samam /
dadāti bhojanaṃ dravyaṃ pratyahaṃ śaṃkaro 'bravīt // UT_9.50

uoṃ hrīṃ vibhrame vibhramaṅgarūpe vibhramaṃ kuru 2 bhagavati svāhā /
pradeśe nagarasyātha lakṣasaṃkhyaṃ japen manum /
padmapattrair ghṛtopetaiḥ kṛte home daśāṃśataḥ // UT_9.51

prayacchaty añjanaṃ haṃsī yena paśyati bhūnidhim /
sukhena taṃ ca gṛhṇāti na vighnaiḥ paribhūyate // UT_9.52

uoṃ drīṃ namo haṃsi haṃsavāhinī klīṃ klīṃ svāhā /

tripathastho japen mantraṃ lakṣasaṃkhyaṃ daśāṃśataḥ /
uoṃ śrīṃ drīṃ vaṭavāsini yakṣakulaprasūte vaṭayakṣiṇi ehy ehi svāhā /
madhūkavṛkṣatale mantraṃ caturdaśadināvadhi /
prajapen mekhalā tuṣṭā dadāty añjanam uttamam // UT_9.53

uoṃ drīṃ huṃ madanamekhalāyai madanaviḍambanāyai namaḥ svāhā /
guhāntaḥstho 'dhare māsatrayaṃ mantraṃ japen naraḥ /
tataḥ siddhā bhaved devi vikalā vāñchitapradā // UT_9.54

oṃ vikale aiṃ hrīṃ śrīṃ klīṃ svāhā /
svagṛhāvasthito raktaiḥ prasūnaiḥ karavīrajaiḥ /
lakṣam āvartayen mantrī dūrvājyābhyāṃ daśāṃśataḥ // UT_9.55

home kṛte bhavet siddhā lakṣmīnamnī ca yakṣiṇī /
rasaṃ rasāyanaṃ divyaṃ nidhānaṃ ca prayacchati // UT_9.56

uoṃ aiṃ hrīṃ śrīṃ lakṣmi kamaladhāriṇi haṃsaḥ so 'haṃ svāhā /
catuṣpathasthito lakṣam āpadi prajapen manum /
mālinī jāyate siddhā divyaṃ khaṅgaṃ prayacchati // UT_9.57

yat prabhāvena loke 'smin durlabhaṃ rājyam āpnuyāt /
uoṃ drīṃ uoṃ namo mālinī stri ehy ehi sundari haṃsahaṃsi samīhāṃ me saṅgabhaya svāhā /
śatapattravane yas tu mantralakṣaṃ japen muniḥ /
kṣīrājyahomaiḥ saṃsiddhā siddhiṃ yacchati bhūnidhim // UT_9.58

uoṃ drīṃ śatapattrike drīṃ drīṃ śrīṃ svāhā /
nadītīrasthito lakṣatrayaṃ mantrī japen manum /
ghṛtahome daśāṃśena kṛte devī prasīdati // UT_9.59

dadāti pādukāṃ tasmai yathāruci nabhastale /
manaḥpavanavegena yāti cāyāti sādhakaḥ // UT_9.60

uoṃ drīṃ klīṃ sulocane siddhiṃ me dehi dehi svāhā /
raktāmbaradharo mantrī caturdaśadināvadhi /
japet siddhā bhaved devī śobhanā bhogadāyinī // UT_9.61

uoṃ drīṃ aśokapallavakaratale śobhane śrīṃ kṣaḥ svāhā /
mahāvratadharo mantrī yaḥ śālyodanabhojanaiḥ /
lakṣadvayaṃ japen mantraṃ kapālaṃ labhate muniḥ // UT_9.62

ākāśagamanaṃ dūrāt svapnarūpasamāgamaḥ /
dūrād darśanam ityādi sādhakāya prayacchati // UT_9.63

uoṃ aiṃ kapālinī drāṃ drīṃ klāṃ klīṃ klūṃ klaiṃ klauṃ klaḥ haṃsaḥ so 'haṃ sakalahrīṃ phaṭ svāhā /
sarittīre japen mantram ardhaṃ lakṣasya deśikaḥ /
ghṛtāktaguggulair home devī saubhāgyadā bhavet // UT_9.64

oṃ varayakṣiṇī varayakṣaviśālini āgaccha 2 priyaṃ me bhavatu haime bhava svāhā /
puṇyāśokatalaṃ gatvā candanena sumaṇḍalam /
kṛtvā cābhyarcayed devīṃ dhūpaṃ dattvā sahasrakam // UT_9.65

mantram ārādhayen māsaṃ naktaṃbhojī rasaḥ sadā /
rātrau pūjāṃ śubhāṃ kṛtvā japen mantraṃ munivrataḥ // UT_9.66

naṭī devī samāgatya nidhānaṃ rasam añjanam /
dadāti mantriṇe mantraṃ divyayogaṃ ca siddhidam // UT_9.67

uoṃ drīṃ naṭi mahānaṭi rūpavati drīṃ svāhā /
ekāsane śucau deśe trisaṃdhyaṃ trisahasrakam /
māsam ekaṃ japen mantraṃ tadā pūjāṃ samārabhet // UT_9.68

puṣpair dhūpaiś ca naivedyaiḥ pradīpair ghṛtapūritaiḥ /
rātrau devīṃ samabhyarcya japen mantraṃ prasannadhīḥ // UT_9.69

ardharātre gate devī samāgatya prayacchati /
rasaṃ rasāyanaṃ divyaṃ vastrālaṃkaraṇāni ca // UT_9.70

uoṃ hrīṃ āgaccha āgaccha kāmeśvari svāhā /
nadītīre śubhe ramye candanena sumaṇḍalam /
vidhāya pūjayed devīṃ tato mantrāyutaṃ japet // UT_9.71

ekaviṃśatighasrāntaṃ prasannā vitaret sadā /
ardharātre gate devī dīnārāṇāṃ sahasrakam // UT_9.72

dadāti pratyahaṃ tasmai vyayaṃ kuryād dine dine /
tadvyayābhāvato bhūyo na dadāti prakupyati // UT_9.73

uoṃ hīṃ sarvakāmade manohare svāhā /
ardharātre samutthāya sahasraṃ prajapen manum /
māsam ekaṃ tato devī nidhiṃ darśayati dhruvam // UT_9.74

oṃ hrīṃ pramodāyai svāhā /
kuṅkumena samālikhya bhūrje devīṃ sulakṣaṇām /
pratipattithim ārabhya dhūpadīpādibhir varām // UT_9.75

kṛtvā devīṃ sahasraṃ ca trisaṃdhyaṃ parivartayet /
māsam ekaṃ tataḥ pūjāṃ rātrau kṛtvā punar japet // UT_9.76

ardharātre gate devī samāgatya prayacchati /
dīnārāṇāṃ sahasraikaṃ pratyahaṃ paritoṣitā // UT_9.77

uoṃ anurāgiṇi maithunapriye yakṣakulaprasūte svāhā /
gatvā pakṣigṛhaṃ mantrī nakhakeśaiḥ prapūjayet // UT_9.78

dinaikaviṃśatir yāvat pūjāṃ kṛtvā tato niśi /
āvartayed ekacitto mantrī mantraṃ susaṃyataḥ // UT_9.79

niśārdhe vāñchitaṃ kāryaṃ devy āgatya prayacchati /
uoṃ hīṃ nakhakeśike svāhā /
dinatrayam anāharī somasūryagrahe sati // UT_9.80

sparśād vimuktiparyantaṃ japet tadgatamānasaḥ /
tataḥ prasannā sā devī yacchaty añjanam uttamam // UT_9.81

tenāñjito naro 'dṛśyaṃ nidhiṃ paśyati bhūgatam /
uoṃ hīṃ yakṣiṇi bhāmini ratipriye svāhā /
vaṭavṛkṣatale kṛtvā candanena sumaṇḍalam // UT_9.82

yakṣiṇīṃ pūjayitvā tu naivedyam upadarśayet /
śaśamāṃsaṃ ghṛtaṃ cīraṃ mantram āvartayet tataḥ // UT_9.83

dine dine sahasraikaṃ yāvat saptadinaṃ bhavet /
athāgatya sadā tasmai mantram añjanamuttamam // UT_9.84

yatprabhāvāntare sarvaṃ paśyen nidhim aśaṅkitaḥ /
uoṃ hrīṃ āgaccha 2 svarṇāvati svāhā /
śaṅkhaliptapaṭe yasmād devīṃ gaurīṃ dhṛtotpalām // UT_9.85

sarvālaṃkāriṇīṃ divyāṃ samālikhyārcayen naraḥ /
jātīpuṣpaiḥ prapūjyātha sahasraṃ parivartayet // UT_9.86

saptāhaṃ mantravit tasyāḥ kuryād arcāṃ śubhāṃ tataḥ /
ardharātre gate devī samāgatya prayacchati // UT_9.87

pañcaviṃśatidīnārān pratyahaṃ paritoṣitā /
vāñchitaṃ manasas tasmai mantrajñāya na saṃśayaḥ // UT_9.88

uoṃ uoṃ hīṃ ratipriye svāhā /

Uḍḍāmareśvaratantra, Daśamaḥ paṭalaḥ

tatra ceṭakasādhanam /
atha ceṭakā likhyante /
kāmātureṇa cittena niśi mantraṃ japet sadā /
japto 'vaśyaṃ vaśyakaro mantro 'yaṃ nātra saṃśayaḥ // UT_10.1

oṃ aiṃ skīṃ klīṃ klīṃ sahavallari klīṃ kāmapiśāca klīṃ hrīṃ kāmapiśāca amukīṃ kāminīṃ kāmayāmy ahaṃ tāṃ kāmena grāhaya 2 svapne mama rūpe nakhair vidāraya 2 drāvaya 2 astreṇa bandhaya 2 śrīṃ phaṭ svāhā /
japen māsatrayaṃ mantraṃ kambalaḥ suprasannadhīḥ /
mṛtakotthāpanaṃ kuryāt pratimāṃ cālayet tathā // UT_10.2

sadāraktakambala mahādevadūta mṛtakam utthāpaya 2 pratimāṃ cālaya 2 parvatān kampaya 2 līlayā vilasaya 2 īṃ īṃ phaṭ svāhā /
caturlakṣaṃ japen mantraṃ sāgarasya taṭe śuciḥ /
pattrapuṣpaphalādīni karoty ākarṣaṇaṃ dhruvam // UT_10.3

abhaya ghudghutākarṣa karmakartā sṛṣṭiputra amukam ākarṣaya drīṃ /
sahasrāṣṭam imaṃ mantraṃ japet saptadināvadhi /
pratyahaṃ maṇibhadrākhyaḥ prayacchaty ekarūpyakam // UT_10.4

oṃ namo maṇibhadrāya namaḥ pūrṇabhadrāya namo mahāyakṣāya senādhipataye mauddhamauddhadharāya sughaṭamudrāvahe svāhā /
trisaṃdhyaṃ balidānaṃ ca niśāyāṃ prajapen manum /
sahasraṃ hi japen nityaṃ yāvat svapnaṃ prajāyate // UT_10.5

prāṇināṃ mṛtyusamayaṃ vadaty eva na saṃśayaḥ /
oṃ namo bhagavate rudrāya dehi me vacanasiddhividhānaṃ pārvatīpate hrāṃ hrīṃ hūṃ hreṃ hrauṃ hraḥ /
rātrau rātrau japen mantraṃ sāgarasya taṭe śuciḥ /
lakṣajāpe kṛte siddho datte sāgaraceṭakaḥ // UT_10.6

ratnatrayaṃ tadā maunyaṃ yasmin mantrī sukhī bhavet /
sahasradaśakaṃ nityaṃ rātrau mantraṃ japet sudhīḥ // UT_10.7

taddaśāṃśaṃ madhupayomiśraiḥ padmaiś ca homayet /
oṃ namo bhagavate rudra dehi me nijarāśiṃ śrīṃ namo 'stu te svāhā /
oṃ hrīṃ amukaṃ rañjaya svāhā /
anena mantreṇa sarvajanās tasmāt tu rañjakā bhavanti niśācaraṃ dhyātvā ātmapāṇinā japanād adṛśyakāriṇīṃ vidyām āpnoti // UT_10.8

oṃ namo rasācāriṇe maheśvarāya mama paryaṭane sarvalokalocanāni bandhaya 2 devy ājñāpayati svāhā /

sakṛd uccāramātreṇa nṛsiṃhaceṭakākhyo mantro ḍākinyādidoṣaṃ nāśayati /
oṃ namo bhagavate hiraṇyakaśipubalavidāraṇāya tribhuvanavyāpakāya bhūtapretapiśācakūṣmāṇḍabrahmarākṣasayoginīḍākinīkulonmūlanāya stambhodbhavāya samastadoṣān nāśaya 2 visara 2 kampaya 2 matha 2 hūṃ hṛṃ svāhā ehy ehi rudra ājñāpayati svāhā /
prerakaḥ sahasrapādaḥ anidrām ākarṣayati /
oṃ preraka amukīṃ tava maṇḍalaṃ samāvartaya drāvaya dāhaya saṃtāpaya hauṃ // UT_10.9

Uḍḍāmareśvaratantra, Ekādaśaḥ paṭalaḥ atha digbandhanamantraḥ /

vajrakrodhāya mahādantāya daśadiśo bandha bandha haṃ phaṭ svāhā /
atha yonisaṃkocanam /
kumudaṃ haritālaṃ ca piṣṭvā yoniṃ pralepayet /
trirātraṃ pañcarātraṃ ca yonir bhavati saṃyutā // UT_11.1

māṃsī candanamustā ca tagaraṃ nāgakesaram /
ebhir māsaprayogaṃ ca bhagalepanam uttamam // UT_11.2

mālatīkusumais tailair valkair varāṅgalepanam /
ṛtukāle 'thavā kuryāt tadā tattulyatā bhavet // UT_11.3

ḍimbasyānīya pañcāṅgaṃ sarṣapatailapācitam /
satatam abhilepena sā bhartāraṃ vaśaṃ nayet // UT_11.4

mūlaṃ tu vānarīśṛṅgaṃ chāgīmūtreṇa lepayet /
lepanāt tu tataḥ śiśnaṃ yathecchaṃ kāmayed balāt // UT_11.5

saubhāgyapippalī lākṣā viṣaṃ ca kramavardhitam /
lepaṃ prakṣālitaṃ liṅgaṃ nārī kāmayate cirāt // UT_11.6

pārāvataṃ tathā guñjā śvetotpalaṃ samakṣikam /
nābhilepanam ity uktaṃ vīryastambhakaraṃ param // UT_11.7

dvādaśāraṃ likhec cakraṃ kuṅkumena samanvitam /
bhūrjapattre 'thavā vastre netre baddhaphalādike // UT_11.8

pattre pattre likhed bījaṃ hrīṃkāraṃ paramojjvalam /
sādhyanāma tathā madhye karṇikāyāṃ viśeṣataḥ // UT_11.9

vidarbhamantramukhyena tatkūṭaṃ parimaṇḍale /
mṛttikābhiḥ samastābhiḥ pratimāṃ kārayed dṛḍham // UT_11.10

karṣayet pramadāṃ nṝṇāṃ garvitāṃ tu na saṃśayaḥ /
vairāgyaṃ na punar yāti dāsībhāvena tiṣṭhati // UT_11.11

dāḍimaṃ pañcakolaṃ ca lohaṃ vajrorasaṃ ghṛtam /
cūrṇaṃ bhūmandarā śākhā dantanakhaṃ karoti vai // UT_11.12

manaḥśilā prayaṅguś ca rocanā nāgakesaram /
netrāñjanasamāyuktaṃ sarvasattvavaśaṃkaram // UT_11.13

Uḍḍāmareśvaratantra, Dvādaśaḥ paṭalaḥ oṃ hrīṃ śrīṃ klīṃ draṃ caṇḍogre trinetre cāmuṇḍe ariṣṭe hūṃ phaṭ svāhā /

hrīṃ namāmy ahaṃ mahādevaṃ nṛsiṃhaṃ bhīmarūpiṇam oṃ namas tasmai /
śrīpārvaty uvāca /
uḍḍīśena samākīrṇe yogivṛndasamākule /
praṇamya śirasā gaurī paripṛcchati śaṃkaram // UT_12.1

śrīśvara uvāca /
śṛṇu tvaṃ hi varārohe siddhyarthaṃ prativāsase /
taṃ vadiṣyāmi te devi sarvaṃ tat samupāhṛtam // UT_12.2

devi yo dvijo mantrais tu viprahanyān na saṃśayaḥ /
pūrvoditaṃ mayoḍḍīśaṃ kathyate tava bhaktitaḥ // UT_12.3

uḍḍīśaṃ ca namaskṛtya rudraṃ caiva sudurjayam /
kapardinaṃ virūpākṣaṃ sarvabhūtabhayāvaham // UT_12.4

prathamaṃ bhūtakaraṇaṃ dvitīyonmādanaṃ tathā /
tṛtīyaṃ dveṣaṇaṃ caiva turyam uccāṭanaṃ tathā // UT_12.5

grāmoccāṭaṃ pañcamaṃ ca ṣaṣṭhaṃ ca jalastambhanam /
saptamam agnistambhaṃ ca vaśīkaraṇam aṣṭamam // UT_12.6

anyān api prayogāṃś ca śṛṇuṣva vai varānane /
śivena kathitā yogā uḍḍīśe śāstraniścaye // UT_12.7

andhī ca vandhīkaraṇaṃ mūkīkāras tathaiva ca /
gātrasaṃkocanaṃ caiva bhūtajvarakaras tathā // UT_12.8

astraśastrasya truṭitaṃ pānīyasya vināśanam /
dadhimadhunāśanaṃ ca nakhakaraṇaṃ tathaiva ca // UT_12.9

gajānāṃ vājināṃ caiva prakopanaṃ parasparam /
ākarṣaṇaṃ bhujaṃgānāṃ mānavānāṃ tathā dhruvam // UT_12.10

sasyavināśanaṃ caiva garbhasyāntardhikāraṇam /
vetālāñjanasiddhiś ca ulūkasiddhir api hi // UT_12.11

anyān api mahāraudrān prayogān śṛṇu sāmpratam /
vidyāmantraprayogāṃś ca auṣadhaṃ cābhicārikam // UT_12.12

guptā guptatarāḥ kāryā rakṣitavyāḥ prayatnataḥ /
akulīnādhamabuddher bhaktihīnasya vai tathā // UT_12.13

hiṃsakasya ca kṣudrasya nindakasya viśeṣataḥ /
svārthaṃ phalādilubdhasya upadeśam amanyataḥ // UT_12.14

asmin śāpe pūruṣās te varjanīyāḥ prayatnataḥ /
etaiś ca saha saṃyogo na kāryaḥ sarvadā budhaiḥ // UT_12.15

ya uḍḍīśakriyāśaktibhedaṃ kurvanti mohitāḥ /
te duṣṭā durjayāś caiva kim atra bahubhāṣitaiḥ // UT_12.16

yadīcchāsiddhim ātmānam ātmārthaṃ hi tathaiva ca /
satpūruṣāya dātavyaṃ devagururatāya ca // UT_12.17

prayogās tu prayoktavyāḥ sādhakaiḥ śatrukāraṇe /
animittā nivartante svātmagrāhe na saṃśayaḥ // UT_12.18

asaṃtuṣṭo hy ayuktaś ca prayogān iti nācaret /
śāstrasiddhavicārās tu sāmantakoṣakāḥ śubhāḥ // UT_12.19

oṃ glauṃ gaṃ gaṇeśāya namaḥ /
mantreṇānena mantrajñaḥ kumbhakāramṛdā tathā /
lambodaraṃ prakurvīta pūjayed upacārakaiḥ // UT_12.20

sāptāhikaṃ trisaṃdhyāyāṃ japtavyaṃ sāvadhānataḥ /
sahasraikapramāṇena japāc chāntir bhaviṣyati // UT_12.21

prātar aṣṭottaraṃ japtvā labhed buddhiṃ śubhāṃ naraḥ /
māsenaikena deveśi śrīlābhaś ca bhaved dhruvam // UT_12.22

ṣaṇmāsena varārohe mahādhanapatir bhavet /
trikālajñānavettā ca varṣaikena na saṃśayaḥ // UT_12.23

aiṃ namaḥ svāhā /
prātaḥ sahasravāraṃ tu prajaptena prapūjayet /
varadāṃ tu mahādevīṃ śvetagandhānulepanaiḥ // UT_12.24

puṣpair jāpair dakṣiṇādisopacārais tu pratyaham /
saptame divase hy evaṃ vāgaiśvaryaṃ prajāyate // UT_12.25

bhavet sadyaḥ pravaktā ca śrutismṛtidharo 'pi ca /
bāndhavaḥ sarvabhūtānāṃ cirāyuḥ sukham edhate // UT_12.26

oṃ klīṃ mantreṇānena deveśi sādhakaḥ japam ārabhet /
raktavastrāvṛto nityaṃ tathā kuṅkumajāṅgale // UT_12.27

saptāhajapamātreṇa hy ānayet tridaśāṅganām /
oṃ drīṃ drīṃ drīṃ drīṃ svāhā /
pūrvavidhāno hi japed ekāntasaṃsthitaḥ // UT_12.28

ākarṣeti striyaṃ śastāṃ sālaṃkārāṃ suvāsasam /
oṃ haiṃ haḥ huṃ /
ūrdhvadṛṣṭiprayogeṇa japel lakṣatrayaṃ priye // UT_12.29

sarvapāpavinirmukto jāyate khecare pade /
oṃ drīṃ kārīṇḍaḥ kṣaḥ kṣīṃ phaṭ svāhā /
ekapādasthito bhadre japed aṣṭottaraṃ śatam // UT_12.30

yad yat prārthayate vastu tad dadāti dine dine /
yajen naraviśeṣaṃ ca devāgnigurubrāhmaṇaiḥ // UT_12.31

oṃ śrīṃ kṣīṃ lohaṃ muñca kili kili amukaṃ kāṭaya kāṭaya mātaṃgini svāhā /
mantreṇānena pūrvāhṇe pūjayann upacārakaiḥ /
śarāvaṃ pūrayitvā tu catuṣpathe baliṃ haret // UT_12.32

samantraṃ kṣipyati pumān puruṣaṃ yadi paśyati /
ātmacintitakāryāṇi sādhayaty eva nānyathā // UT_12.33

oṃ stambhini svāhā kapālini svāhā drīṃ drīṃ vaiṣādārthini svāhā chaḥ chaḥ /
mantreṇa mṛttikāṃ japtvā pratārya saptadhā jale /
saṃmukhībhūya kṣiptvā ca japtvā cāyutaṃ vāsare // UT_12.34

tena siddho bhaven mantraḥ sādhakasya na saṃśayaḥ /
oṃ śrīṃ kṣāṃ kṣīṃ kṣūṃ kṣaiṃ kṣauṃ kṣaḥ /
madhyāhnasamaye sūryasammukhe japam ācaret // UT_12.35

ayutaṃ japtamātreṇa svasāmarthyaṃ prapaśyati /
tasya dṛṣṭinipātena dvipadaś ca catuṣpadaḥ // UT_12.36

jvarābhibhūtā jāyante apūrvā mantrasampadaḥ /
oṃ haṃsaḥ haṃsaṃ so 'haṃ svāhā /
ekaviṃśatijaptena jalena jvarapīḍitaḥ // UT_12.37

vimucyate pānamātrāt sadyaḥ svasthaś ca jāyate /
oṃ drīṃ namo ghoreśvari ghoramukhi cāmuṇḍe ūrdhvakeśi vikṛtānane drīṃ drīṃ huṃ phaṭ huṃ svāhā /
ayaṃ sarvadalanamantraḥ // UT_12.38

oṃ drīṃ drīṃ drīṃ phaṭ phaṭ phaṭ svāhā sarvagrahāṇāṃ trāsanaṃ kuru kuru aṅguliprahāreṇa / oṃ sraṃ srāṃ sriṃ srīṃ sruṃ srūṃ sreṃ sraiṃ sroṃ srauṃ sraṃ sraḥ ha raṃ rauṃ rīṃ rūṃ raiṃ reviḥ chuṃ chuṃ haṃsaḥ amṛtavarcase svāhā /

anena mantreṇodakaṃ śarāvaṃ saṃkṣipyāṣṭottaraśatenābhimantritaṃ kṛtvā pibet prātar utthāya saṃvatsareṇa vallīpalitavarjito bhavati /
vṛkṣasthāvarajaṅgamākṛtiṃ samāṅgīkārāc ca vyāghralomādikaṃ pūrvodaryāṃ bhasmīkaroti sarvajanapriyo bhavati cirāyur bhavati /
oṃ namo bhagavate rudrāya caṇḍeśvarāya huṃ huṃ huṃ phaṭ svāhā /
anena mantreṇa japaṃ kṛtvā śīghram īpsitaṃ labhet // UT_12.39

oṃ hūṃ drīṃ kṣaṃ kṣāṃ kṣiṃ kṣīṃ kṣuṃ kṣūṃ kṣeṃ kṣaiṃ kṣoṃ kṣauṃ kṣaṃ kṣaḥ hūṃ phaṭ svāhā / imaṃ mantraṃ pūrvaṃ lakṣam ekaṃ japet taddaśāṃśam ayutaṃ havanaṃ kuryāt / ekaikaṃ samidhaṃ ghṛtāktāṃ juhuyāt siddho bhavati gaṅgāgoloke na te meghāḥ praṇaśyanti na ca varṣanti vāsavo nadasamudraṃ śoṣayati meghastambho bhavati / udakamadhye sthitvā japaṃ karoty anāvṛṣṭikāle 'tivṛṣṭiṃ karoti /

oṃ drīṃ pracalite kubere hūṃ hūṃ kili kili svāhā /
pūrvavelāyām ādarśadīpasamīpe ṣaḍaṅgulena bhājane sūryamaṇḍale kumāraṃ vāme veśayati pūrvam ayutajapaḥ kartavyaḥ pañcopacāreṇa pūjā ca kartavyā pūrvābhiś ca svarājye /
oṃ śrīṃ himajāte prayaccha me dhanaṃ svāhā /
anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunec chrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet // UT_12.40

oṃ namo namaḥ /
imaṃ mantraṃ śataṃ japet sarvakāmaprado 'yaṃ mantraḥ // UT_12.41

oṃ drīṃ śrīṃ sārase siddhikari krīṃ namaḥ svāhā /
imaṃ mantraṃ lakṣam ekaṃ japed raktakaravīraiś ca pūjayet satataṃ sarvakāmado 'yaṃ mantraḥ // UT_12.42

oṃ druṃ kṣeṃ kṣeṃ huṃ kṣaḥ amukaṃ kṣaḥ svāhā /
anena mantreṇa rājikālavaṇatuṣakaṇṭakaśivanirmālyaṃ tailena yutaṃ hunet samastaśrībhājanaṃ bhavati // UT_12.43

oṃ huṃ huṃ huṃ lūṃ laṃ lauṃ huṃ laḥ amukaṃ chaḥ chaḥ svāhā /
anena mantreṇa siddhārthaṃ bhasmanā saha mantritaṃ kartavyaṃ yasya gṛhe prakṣipya mantrabalipāṃśvair ākṣipet tasya bāhustambho bhavati /
ripusainyāgre kṣipet śatrusainyastambho bhavati aśvagajanarā niśceṣṭā bhavanti vikalā bhavanti samantādevākulā bhavanti // UT_12.44

oṃ ruṃ ruṃ mukhe svāhā / anena mantreṇa japtatailena mukhaṃ prakṣālya tilatailena gātrābhyaṅgaṃ vā vidhāya vātādikaṃ dinasaptakena naśyati /

aiṃ mātaṃgi vimalāvati vikarāle drīṃ chaḥ chaḥ svāhā /
anena mantreṇa japāpuṣpaṃ parijapya vārīṇi nadyādau homayet saptāhena īpsitaṃ phalaṃ labhet /
kārtavīryārjuno nāma rājā bāhusahasrabhṛt /
tannāmakīrtanād eva hṛtaṃ naṣṭaṃ ca labhyate // UT_12.45

nityaṃ nityaṃ japet kiṃcid vidyāṃ vittasya prāptaye / oṃ maṃ kiṇi svāhā / iti vṛścikamantraḥ / oṃ huṃ huṃ haṃsaḥ haṃsaṃ so 'haṃ so 'haṃ svāhā / iti sarvaviṣāpaharaṇamantraḥ / mayūrapicchena kuśena śareṇa śaradaṇḍena vā taddehe sammārjanaṃ kuryāt /

haṃ hāṃ hiṃ hīṃ huṃ hūṃ heṃ haiṃ hoṃ hauṃ haṃ haḥ chaḥ chaḥ svāhā /
imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /
oṃ gaṃ gaṇapataye mahāgaṇapataye vighnaharāya mataṃgasambhavāya lambodarāya gaurīpriyaputrāya hrīṃ gāṃ namaḥ raṃ haṃ kṣaḥ svāhā /
gorocanāviṣarājikāpippalīnīcayavair mahātailena saha devadattaiś ca lakṣitān ālikhet nimbakāṣṭhena pratikṛtiṃ hutvā pṛṣṭhato likhet sadyo jvaravilopo bhavati śāntir bhavati // UT_12.46

Uḍḍāmareśvaratantra, Trayodaśaḥ paṭalaḥ oṃ drīṃ vidyāstambhini stambhini chaḥ chaḥ svāhā / imaṃ mantraṃ prathamam ayutam ekaṃ japet paścān manasā saṃsmaret / vanamadhye 'pi bhojanaṃ prāpnoti / oṃ hauṃ namo bhagavate mahārudrāya uḍḍāmareśvarāya huṃ huṃ chaṃ chaṃ drīṃ drīṃ svāhā / anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet / tataś ca kalaśaṃ nītvā strī vandhyā vā mṛtavatsā vā durbhagā vā kākavandhyā vā bhaṅgā sarvajanapriyā bhavati pīḍitā udvartayet /

priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
bhadrāsane vyavasthitā [... au4 Zeichenjh] kuryād vāri niḥkṣipya kumbhasthitaṃ yā strīṇāṃ madhye samākarṣayati yantraṃ tatas tāṃ sammukhastriyam arcayet /
vastrālaṃkārasindūrasugandhikusumādibhiḥ /
gṛhārcāṃ kārayed devaṃ śivaṃ devyā sahārcayet // UT_13.1

dakṣiṇāṃ sa pumān dadyāt śvetāṃ gāṃ vatsasaṃyutām /
atha snānaphalaṃ vakṣye yathoktaṃ tripurāriṇā // UT_13.2

putrārthī labhate putraṃ dhanārthī labhate dhanam /
śāntyarthī śāntim āpnoti durbhagā subhagā bhavet // UT_13.3

bhraṣṭarājyas tathā rājā rājyaṃ prāpnoti niścitam /
abhāryo labhate bhāryāṃ sukhārthī sukham āpnuyāt // UT_13.4

iti strīpuruṣayoḥ snānaphalam // UT_13.5

huṃ amukaṃ huṃ phaṭ svāhā /
śmaśāne gatvā ulūkakapotakāñjīrāṇām atisatvaraṃ stanyaṃ gṛhītvā japet saptāhena // UT_13.6

huṃ amukaṃ phaṭ phaṭ svāhā anena mantreṇa bhānuvṛkṣasamīpe sthitvāyutaikaṃ japet tataḥ kaṭutailena daśāṃśena havanaṃ kuryāt nipātīkaraṇaṃ bhavati // UT_13.7
oṃ oṃ oṃ iti mantraṃ pūrvam ayutaṃ japtvānāvṛṣṭikāle japen mahāvṛṣṭir bhavati /

oṃ hrīṃ varade svāhā /
imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ palāśasamidbhir havanaṃ kuryāt ghṛtaṃ hunet tataḥ sārvakālikaṃ phalaṃ labhet /
huṃ huṃ huṃ naṃ naṃ naṃ amukaṃ huṃ phaṭ svāhā /
imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti // UT_13.8

oṃ hūṃ vāṃ vīṃ vūṃ vaiṃ vauṃ vaṃ vaḥ oṃ huṃ phaṭ svāhā /
ayaṃ jvaragrahaṇamantraḥ // UT_13.9

oṃ aiṃ kṣili kili phaṭ svāhā /
anena mantreṇa trimadhuyuktam uḍumbaraṃ pūrvam ayutaṃ japtvā sahasraikaṃ homayed anāvṛṣṭikāle mahāvṛṣṭiṃ karoti /
oṃ drāṃ drīṃ drūṃ draiṃ drauṃ haḥ oṃ svāhā /
imaṃ mantraṃ pūrvam ayutaṃ japtvā trimadhuyutā bilvasamidho hunet tataḥ samastajanapadāḥ kiṃkarā bhavanti // UT_13.10

oṃ drīṃ oṃ drīṃ huṃ oṃ svāhā /
imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ darbhasamidho ghṛtakṣīrayutā huned ayutahomataḥ sarvarogapraśāntir bhavati /
oṃ klīṃ amukīṃ khe khe svāhā /
imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā // UT_13.11

oṃ drīṃ gomukhi gomukhi sahasrasutālā bhīmabhogapiśitabhūmau āgacchatu svāhā // UT_13.12
anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet // UT_13.13

oṃ namo bhagavate rudrāya uḍḍāmareśvarāya huṃ phaṭ svāhā /
anena mantreṇa śrīphalasaṃyuktaṃ ghṛtaṃ hunet śatahomena prajñā bhavati sahasreṇa golābho bhavati lakṣeṇa grāmasahasralābho bhavati sapādalakṣeṇa bhraṣṭarājyaṃ rājā prāpnoti // UT_13.14

oṃ aiṃ drīṃ huṃ phaṭ svāhā /
anena mantreṇa kākamāṃsaṃ kukkuṭabījaṃ kaṭutailena hunet sahasraikena drīṃkārāntaṃ nāma saṃjapya yasya nāmnā japet sa conmatto bhavati sahasraikena taṇḍulahomena sustho bhavati // UT_13.15

oṃ aiṃ śrīṃ kṣaṃ klīṃ svāhā / anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati / punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet / nipātakāmaḥ kaṭutailayuktaṃ mayūramāṃsaṃ hunet kūṭena maraṇaṃ bhavati / pūgīphalaṃ kaṭutailaṃ lohacūrṇaṃ ca hunet samastadehe visphoṭakā bhavanti /

kṣīripattrabilvapattrahomena śāntir bhavati /
tilasamidhaḥ sakaṭutailā hunet tena vidveṣaṇaṃ bhavati /
dhattūracūrṇe sāsthicūrṇe sakaṭutailalohacūrṇe ca hute śīghraṃ śatrunāśo bhavati /
mahāmāṃsaṃ saghṛtaṃ hunet mano'bhīṣṭaṃ sarvaṃ bhavati // UT_13.16

Uḍḍāmareśvaratantra, Caturdaśaḥ paṭalaḥ klīṃ kāmāture kāmamekhale viṣayiṇi vararati bhagavati amukaṃ me vaśaṃ kuru vaśaṃ kuru klīṃ namaḥ svāhā / anena mantreṇa bhojanakāle saptagrāsān saptavārābhimantritān bhuñjīta / saptame divase strī vā puruṣo vā vaśībhavati svaṃ ca dadāti /

oṃ huṃ svāhā /
imaṃ mantraṃ trisaṃdhyaṃ japet śatrunāśo bhavati /
klīṃ kāli kāli mahākāli kole kinyā svāhā /
imaṃ mantraṃ pūrvam ayutaṃ japtvā saṃdhyākāle sahasraikaṃ homayet tataḥ kaṅkālī varadā bhavati suvarṇacatuṣṭayaṃ pratyahaṃ dadāti // UT_14.1

oṃ drīṃ drīṃ draṃ draiṃ drauṃ draḥ huṃ namaḥ svāhā /
anena mantreṇa pūrvam evāyutaṃ japtvā kevalam ājyaṃ hunet asmād ākarṣaṇaṃ bhavati // UT_14.2

oṃ drauṃ drauṃ hīṃ hīṃ huṃ namaḥ svāhā /
anena mantreṇa pūrvavidhinā japtvārdhamāsād ākarṣaṇaṃ bhavati // UT_14.3

oṃ haṃ oṃ hūṃ hūṃ hīṃ svāhā /
iti pūrvakhaṅgabhedaḥ // UT_14.4

sarvasaṃjīvanīmantraḥ oṃ huṃ drīṃ draṃ drauṃ draḥ huṃ huṃ /
anena mantreṇa sarvajvaranāśanaṃ bhavati // UT_14.5

dīṃ haṃ sini svāhā /
anena mantreṇa sarvajanavaśīkaraṇam // UT_14.6

oṃ hīṃ namaḥ hīṃ phaṭ svāhā /
imaṃ mantraṃ sādhyanāmnāyutaṃ japet śavāsanasthito hṛdayaṃ na prakāśayet [... au4 Zeichenjh] amukīṃ tāṃ [... au4 Zeichenjh] saṃgṛhya guṭikāṃ kṛtvā mukhe prakṣipya vidyādharatvaṃ bhavati // UT_14.7

oṃ hīṃ huṃ namaḥ /
imaṃ mantraṃ pūrvavidhinā japet pādukāsiddhir bhavati // UT_14.8

oṃ kṣaṃ kṣaṃ hrīṃ huṃ phaṭ svāhā /
imaṃ mantraṃ pūrvakrameṇa japed vetālasiddhir bhavati // UT_14.9

oṃ hrīṃ svāhā /
anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā // UT_14.10

oṃ hraṃ hrīṃ hūṃ hraiṃ hrauṃ hraḥ hrīṃ hrīṃ iti śaṅkhinīvidyā / oṃ hīṃ huṃ iti puṣpāñjalivedhaḥ / huṃ huṃ iti huṃkāravedhaḥ / oṃ hrīṃ huṃ ity ālayavedhaḥ /

hrāṃ śivāvedhamantraḥ /
hrīṃ iti bhramarāvartasaṃghaṭṭavedhaḥ /
oṃ drīṃ huṃ chaḥ chaḥ svāhā /
lohatriśūlaṃ kṛtvā rudhireṇa viṣaṃ piṣṭvā tena triśūlaṃ liptvāyutenābhimantritaṃ kṛtvā yasya nāmnā bhūmau nikhanet tasya śīghraṃ mṛtyur bhavati // UT_14.11

oṃ hrīṃkāri hūṃkāri kapāli samāvedhaṃ bandhuṃ napuṃsakaṃ mahāśaye abhayaṃkari amarākhyaṃ kuru kuru jvaraṃ hana hana ākrośāt kolāhalaṃ parāṃ śaktyākarṣiṇīṃ sarvaśaktiprasaṅginīṃ śāntike huṃ phaṭ svāhā /
imāṃ mahāvidyāṃ śatruvaśaṃkarīṃ manasā smaret sa sarvatra nirbhayo bhavati // UT_14.12

oṃ oṃ oṃ haṃ haṃ haṃ haṃ sāṃ sāṃ sāṃ sāṃ imaṃ mantraṃ japitvā sthāvarajaṅgamaviṣanāśanaṃ bhavati // UT_14.13

oṃ asthi yaṃsthi vidrānidrā saṃnividyā rā ṭaṃ ṭīṃ drīṃ samāsaṃ maṭaṃṭīṃ chaṃ chaṃ /
anena mantreṇa kākapakṣaṃ sahasraikaṃ hunet yasya nāmnā tam uccāṭayati // UT_14.14

strīṃ haṃ anena mantreṇāyute japte sati kavitvavidyā bhavati strīmaṇiśakunavidyāṃ hi saṃjapet jhaṭiti kavitvaṃ karoti // UT_14.15

haṃ aiṃ haṃ haṃ aiṃ vada vada vāgvādini svāhā /
imaṃ mantraṃ saptavāraṃ japtvādhikādhikaṃ kavitvaṃ ca karoti // UT_14.16

oṃ haṃ chaṃ chaṃ chaṃ aiṃ namaḥ svāhā / sahasrajapādadhikādhikaṃ kavitvado 'yaṃ mantraḥ / oṃ kaṃ khaṃ gaṃ ghaṃ caṃ chaṃ chaṃ avilambaṃ vaktuḥ stambhayati vācam ālokanāt /

huṃ huṃ huṃ huṃ khaṃ khaṃ khaṃ khaṃ chaṃ chaṃ vācāṃ stambhinī vāyusaṃjīvanī vidyā /
drīṃ ālokavedhaḥ parokṣavedhaḥ /
hrīṃ sarvavedhanamantraḥ /
draṃ drauṃ drauṃ drauṃ draṃ amukaṃ bheji bheji hrīṃ chaṃ chaṃ chaṃ iti visphoṭakasaṃjīvinī avalokanāt kāryasiddhikarī // UT_14.17

oṃ drāṃ drīṃ pūrvarākṣasān nāśaya sarvāṇi bhañjaya saṃtuṣṭā mohaya mahāsvane huṃ huṃ phaṭ svāhā iti sarvabhūtamāraṇamantraḥ /
oṃ hrīṃ saḥ drāṃ chaḥ chaḥ chaḥ dūrvākṣīrahomena sarvaśāntikarī vidyā // UT_14.18

huṃ pañcāṇḍaṃ cāṇḍaṃ drīṃ phaṭ svāhā anena mantreṇa manuṣyāsthikīlakaṃ saptāṅgulaṃ sahasradhābhimantritaṃ yasya gehe nikhanet tasya kūṭam utsādinaṃ bhavati uddhṛte sati punaḥ svāsthyaṃ bhavati /
huṃ kṣaṃ amukaṃ phaṭ svāhā anena mantreṇa pecakapakṣimāṃsaṃ kaṭutailena saṃyutaṃ homayet sahasrahomena śatruṃ nipātayati // UT_14.19

oṃ śrīṃ śrīṃ hrīṃ hrīṃ dhuṃ dhuṃ haṃ haḥ svāhā /
iyaṃ hi trailokyavijayānamnī vidyā /
manasā smaret sarvakāmaprado 'yaṃ mantraḥ // UT_14.20

oṃ aiṃ hrīṃ śrīṃ klīṃ viśvarūpiṇi piśācini bhūtabhaviṣyādikaṃ vada vada me karṇe kathaya kathaya huṃ phaṭ svāhā /
imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati // UT_14.21

oṃ raṃ rāṃ saṃ sāṃ laṃ lāṃ haṃ haḥ saṃ saḥ khaṃ khaḥ taṃ taḥ dhaṃ saṃ sphuṃ sphaḥ hrīṃ huṃ huṃ huṃ kṣīṃ kṣīṃ kṣauṃ sauṃ saḥ chaṃ chaḥ dhaṃ saḥ sphuṃ sphaḥ hrīṃ huṃ huṃ huṃ kṣīṃ kṣīṃ kṣauṃ saṃ phaṃ phaḥ huṃ phaṭ svāhā /
ayaṃ samastaviṣanāśanamantraḥ /
sacarācare oṃ sacarācare oṃ huṃ huṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ kṣakṣakṣaḥ hasaḥ oṃ saṃ huṃ hrīṃ sarveśa viṣṇubalena śaṃkaradarpeṇa vāyuvegena ravitejasā candrakāntyā vairaṃ bāṇaśūrpaṇaṃ sarvaṃ viṣaharaṃ vada sarvarakṣāṃsi hi nāśaya 2 bhañjaya 2 sarvaduṣṭān mohaya 2 deva huṃ phaṭ svāhā huṃ phaṭ svāhā /
imaṃ mantram aṣṭottarasahasraṃ śataṃ vā japtvā saptame divase siddhiḥ samākarṣaṇaṃ bhavati // UT_14.22

oṃ hrīṃ amukaṃ chaḥ chaḥ anena mantreṇa mānuṣyāsthimayaṃ kīlakam ekādaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet tasya kūṭaṃ cotsādanaṃ bhavati uddhṛte punaḥ svāsthyaṃ bhavati // UT_14.23

oṃ hrīṃ kāla kaṅkāla mahākāla karālavadana amukaṃ gṛhṇa triśūlena bhinddhi 2 khaḍgena chinddhi 2 huṃ phaṭ chaḥ chaḥ svāhā /
anena mantreṇa vibhītakakāṣṭhakīlakam ekaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhadvāre nikhanyate tasya sadyo dehanipātanaṃ bhavati // UT_14.24

oṃ hrīṃ klīṃ śrīṃ huṃ amukaṃ chaḥ chaḥ /
anena mantreṇa siddhikāṣṭhamayaṃ kīlakaṃ navāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanyate sa vaśyo bhavati /
oṃ hrīṃ śrīṃ klīṃ mātaṃgini aiṃ hrīṃ śrīṃ klīṃ svāhā /
anena mantreṇa rājikāṃ lavaṇaghṛtamiśritāṃ yasya nāmnā saha homayet tāṃ striyaṃ puruṣaṃ vā vaśayaty ākarṣaṇaṃ ca karoti // UT_14.25

oṃ hrīṃ hūṃ chaḥ chaḥ /
anena mantreṇa vāḍavakāṣṭhamayaṃ kīlakaṃ trayodaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet sa cakṣurbhyām andho bhavati // UT_14.26

oṃ chaḥ oṃ chaḥ chaḥ /
anena mantreṇa bilvakāṣṭhasya kīlakaṃ daśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet saparivārasya tasya pretatvaṃ bhavati // UT_14.27

oṃ hrīṃ amukīṃ me prayaccha svāhā /
anena mantreṇa pāṭalākāṣṭhamayaṃ pañcāṅgulaṃ kīlakaṃ sahasreṇābhimantritaṃ yasya nāmnā devatāyatane nikhanet sa śīghraṃ kanyāṃ labhate // UT_14.28

Uḍḍāmareśvaratantra, Pañcadaśaḥ paṭalaḥ

ṣaṭkoṇaṃ yantraṃ likhitvā tatra ṣaṭkoṇe oṃ kurukulle svāhā iti mantraṃ pūrvakoṇe likhet /
kuru ity akṣaradvayam aparakoṇe likhet /
akṣaraikaṃ pūrvāvartakrameṇa lekhitavyam /
tato bhūrjapattre imaṃ mantraṃ likhitvā gṛhadvāre dehalyā ekadeśe dhṛte sati gṛhasarpam uccāṭayati vivaradvāri dhṛte vivarastho naśyaty eva // UT_15.1

raktakaravīrapuṣpam āmrapattrabhasmanā liptaṃ tatkṣaṇād eva śubhraṃ bhavati tathā gandhakadhūpenāpi bhāvitena śuktir bhavati /
loke hayamāra ityākhyasya raktakaravīrasya puṣpaṃ tūlavartikāgandhakena saha saṃyojya tatkṣaṇād eva jvalati /
tathā ṭaṅkanaharidrābhyāṃ kṛte lepe kuṅkumakāntir bhavati // UT_15.2

purāṇaśuṣkagomayaṃ yadā jale pātayet tadā bhīmoṣmaṇā tasmād budbudam utpadyate /
evaṃ gauraṃ tu bhūmyupari bhūtalaṃ spṛṣṭvā raktakaravīravṛkṣo jāyate iti /
rūpake tāmre bhramara iva kumbhe samarpayet kiṃcid anuyogitvena mano'nurāgo bhavati tāmbūlarāgataḥ naśyati haridrārāgo ravikiraṇāt // UT_15.3

oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati // UT_15.4

bhūrjapattrapuṭakaṃ tilatailena dīpayitvā vividhabhakṣyānnaṃ sādhayet yathā lauhabhājane sādhyate /
vārtākarañjikāpalam iti tat sūtreṇa veṣṭayitvā dīpayitvā ca jvālayet tenāvisūtreṇa veṣṭite ca sūtraṃ saṃdahyate vārtākaś ca pacyate // UT_15.5

ādipaṅktau sapta svarān saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyā tatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate /
bahuṣu madhyeṣu dattasaṃjñākṛtasaṃketaś cauraḥ svadṛṣṭim api saptasaptasvarādau jānāti /
vyāpāramadhye kṣaṇarasikaś cauro jñāyate kṛto bhadradravye // UT_15.6

kutrāpi dhattūrakabījaṃ kṣiptvā tad vā bhakṣati tadā tadguṇādiphalaṃ labhyate asau cauraḥ iti / svalpacaracaurās tu vastulābhe pradātāraḥ /

kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /
jale sādhunāma pattrayuktamṛttikā ca jale majjati tataḥ spṛṣṭvā kriyate asau cauraḥ iti /
kṣīritarudugdhalikhitakṣudralekhe aṅgāracūrṇena marditāḥ spaṣṭā bhavanti /
kūṭo 'pi viparītalikhitavarṇa ādarśādau pratikṛtibhāvāpanno varṇavaiparītyāt prativivardhitanyāsaḥ atidṛḍhā masī bhavati // UT_15.7

nimbatālake samatāmrabhājane yāmamātramarditena vidhir astu samabhāgatā yathā āmalakīharītakīvibhītakanimbakhādirāṇām nīrākhyārājakaravīrarasaiḥ samastarasakajjalamuktamardanaprakāreṇa yāmamātreṇa pratyekaṃ yena prakāreṇa masidravyaṃ jāyate / śirīṣavṛkṣatvakcūrṇaṃ khadiraṃ vinā tāmbūlarāgaṃ janayati /

tiryaka bhūmau nārikelaphalam asthisahitaṃ mukhena karṇikāyām ekena prahāreṇa dvidhā bhavati /
laghukāṣṭhasūkṣmaracitapākāṃ vinā pādaikaṃ vā bhramati /
guñjāphalāsthiliptaṃ stambhitaṃ taduttarapādaṃ prayojya prapadātyantaṃ bhramati tadā pādatale tālakāralagnā uttiṣṭhati /
evaṃ laghukāṣṭhanirmitāsamakaḥ pāpapurahāsārthaṃ dattamukhaveṣṭaṃ kiṃcit yas tena sitavastrādau kaṭyāṃ lagnam upatiṣṭhamānās tiṣṭhati // UT_15.8

evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yac chuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /

vālivāte 'yaṃ prayogaḥ kāryaḥ /
vāmakarāṅguliparyantaṃ gopitaṃ sūtracihnam apy acihnaṃ ca dṛśyate janasya viṣamasamākṣareṇa vīkṣite kālaḥ asamam api puruṣaṃ jānīyāt /
pañcadāḍime śikhare masiguṇite yaddhi bhavati tāvat guṭike vijānīyāt /
akālavakre sati kālam atha phalacūrṇena militvā bhasmanā saha ghṛtena kākañjikā sahasā bhavati // UT_15.9

agādhasthirajale dhūmacūrṇena likhitacintādi bhītavad bhāṣate na nimajjatīti /
samadaśaghṛtajadhṛtasamāveśārdhaṃ dhṛtamūṣalaṃ tiṣṭhati // UT_15.10

puṣyanakṣatre kuṅkumāvartitena bāṇena dūrastham api lakṣyaṃ bālo 'pi vidhyate / ṣaṇḍaṃ gomayānāṃ vartidīpakāntyā dagdhaṃ madhye hataśaśarudhiraṃ dṛśyate tatrāpi tailaṃ yat kiṃcid iti /

śvetārkaphale tūlakaṃ sarṣapasamaṃ tailenaikīkṛtavartikadīpajvālāyāṃ gṛhoparivaṃśādidāru sarvaṃ sarpa iva dṛśyate /
bhujagataile sacchidrabhāṇḍe bhujaṃgaṃ kṣiptvā acchidrabhāṇḍāntare vyavasthitam agnipātena jalaṃ jvalati /
tadaiva tailaṃ pūrvaprakāreṇa kṛṣṇāṣṭamyāṃ maṇḍūkatailāṅkitena sarvaṃ śātrava sarvaṃ bhavati /
dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate // UT_15.11

kṛṣṇā gauḥ prasavakāle tadvat samānavarṇaṃ jarāyur āgatatvena prajāreṇḍalā phalaṃ dṛṣṭvā muṣṭigṛhīte uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni janayati /
samustāharitālamanaḥśilābhyāṃ navanītādiyogena kāritāñjane mayūrasya viṣṭhayā kṛtvā hastaṃ limpet tatra sthitaṃ dravyaṃ brahmāpi na paśyati /
samukhaṃ phalacūrṇaṃ miśrodvartanakājale kṣiptvā krimisahasratulyaṃ dṛśyate /
hayakālīyakasya śoṣitasya cūrṇaṃ gavaśīrṣakeṇa samudvartanena tātkālikaṃ sūkṣmajale niḥkṣipya sabījaṃ kṛṣir uccalati // UT_15.12

adhaḥpaṭenāśasyāvaśyādi dṛṣṭvā pādāgrasthitaṃ dravyaṃ dṛśyate / japākusumodvartitāṅgaṃ churikādau kaṇācitaikakīṭakāphalākhyā yantrite rudhiravaj jaḍitaṃ kṣīrivṛkṣatvagavabhāvitā tailāktā vastravartir jalair jvalati /

evaṃ samudratailayuktāpi vartikā jvalati /
droṇakapuṣpādīni kṣudrapuṣpāṇi cūrṇāgre viniṣkṣipya dhattūrabījāni jalasiktāni sajīvavat phalanti /
ikṣuḥ kukkuṭībījacūrṇena sudarśanapattram iva tatkṣaṇāt jāyate /
masṛṇakarpaṭaṃ nirmalakāṃsyabhājane 'rkasammukhaṃ sthāpanena vartulakayogād agnir uttarati // UT_15.13