Suvarṇavarṇāvadāna

Header

This file is an html transformation of sa_suvarNavarNAvadAna.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Jens Braarvig

Contribution: Jens Braarvig

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from suvrnavu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Suvarnavarnavadana (sutra) = Sva
Based on the ed. by Sitaram Roy: Suvarṇavarṇāvadāna [Decipherment and historical study of a palm-leaf Sanskrit manuscripts-an unknown Mahāyāna(avadāna) text from Tibet.],
Patna : K.P. Jayaswal Research Institute 1971 (Historical Research Series, vol. VII);
compared with:
Rajapatirana, Tissa (1974), Suvarṇavarṇāvadāna, translated and edited together with its Tibetan translation and the Lakṣacaityasamutpatti, A thesis submitted for the Degree of Doctor of Philosophy in the Australian National University, Canberra. pdf part 1, pdf part 2.
Also consulted:
Dharmaśrībhadra and Rin chen bzaṅ po, "gSer mdog gi rtogs pa brjod pa" (Tibetan translation of Suv), in Kg, 'dul ba, vol. su, 172b7-227b2.

Input by Jens Braarvig, Oslo 2010

For the actual input cf. THESAURUS LITERATURAE BUDDHICAE (TLB): https://www2.hf.uio.no/polyglotta/index.php?page=library&bid=2
a division of BIBLIOTHECA POLYGLOTTA (BP): https://www2.hf.uio.no/polyglotta/

REFERENCES
References for Sanskrit are to manuscript references in Roy (1971).
The references in square brackets in the text are to paragraphs in Rajapatirana (1974).

Revisions:


Text

Suvarṇavarṇāvadāna

Sva Roy 1,1 om namo buddhāya ||

Sva Roy 1,1 - 5 [1] evam anuśrūyate sthavira mahākāśyape parinirvṛte sthavirānando mahātmā śāradvatīputrasamanuprajñayā samanvāgatas tathāgata iva kāruṇyāt teṣu teṣu grāmanagaranigamapallīpattanādiṣu tāṃs tān vaineyāṃs tais tair upāyaviśeṣair vinayati sma | yāvad apareṇa samayena vineyavaśād anekāni sattvakoṭiniyutaśatasahastrāṇi saddharmmadeśanāmṛtavarṣābhiṣekeṇa santarpayan vaiśālyām viharaty āmrapālīvane |

Sva Roy 1,5 - 3,2 [2] tena khalu punaḥ samayena rājagṛhe nagare divākaro nāma sārthavāhaḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratisparddhī | tena sadṛśāt kulāt kalatram ānītam | sa tayā sārddha krīḍati ramate paricārayati sma | tasya krīḍato ramamāṇasya paricārayato na putro na duhitā | so 'putraḥ putrahetor utkaṇṭhitaḥ paritapyate | deveṣu trayastriṃśeṣv anyatamasya puṇyamaheśākhyasya devaputrasya pañcapūrvanimittāni prādurbhūtāni | sa buddhotpādavibhūṣitaṃ lokam avalokya nirvāṇābhilāṣīcchati manuṣyeṣu pratisaṃdhiṃ grahītum |

Sva Roy 3,2 - 4,5 [3] adrākṣīc chakro devendras taṃ devaputraṃ cyavanadharmmāṇaṃ buddhotpādavibhūṣitaṃ lokam avalokya nirvāṇābhilāṣī icchati manuṣyeṣu pratisaṃdhiṃ grahītum iti dṛṣṭvā ca punas taṃ devaputram upasaṃkramyovāca | sa cet tvaṃ mārṣa icchasi manuṣyeṣu pratisaṃdhiṃ grahītum | rājagṛhe nagare divākarasya sārthavāhasya patnyāḥ kukṣau pratisaṃdhiṃ gṛhāṇeti | sa kathayati kauśikaṃ aśrāddho 'sau sārthavāhas tasya buddhe prasādo nāstīti | śakraḥ kathayati | mārṣa gṛhāṇa tvaṃ ahan tathā kariṣyāmi yathāsau sārthavāho buddhaśāsane 'bhiprasīdatīti | devaputraḥ kathayati | kauśika sa ced asau sārthavāhaḥ sapatnīko yāvajjīvaṃ ratnatrayaṃ śaraṇaṅ gacched evam ahaṃ tasya sārthavāhasya patnyāḥ kukṣau pratisandhiṃ grahīṣyāmīti |

Sva Roy 5,1 - 7,3 [4] tataḥ śakro devendro devebhyas trayastriṃśebhya antarīkṣe rājagṛhe nagare divākarasya sārthavāhasya gṛhe uparime talake pratyasthāt | śakrasya devendrasya varṇānubhāvena sarvatra gṛhaṃ divyenāvabhāsenāvabhāsitam adrākṣīd divākaraḥ sārthavāhas tu divyam avabhāsaṃ dṛṣṭvā ca punar vismayotphullalocanaś caturdiśam avalokayitum ārabdhaḥ yāvat paśyati śakraṃ devendraṃ dṛṣṭvā ca punaḥ sahasaiva tasya padayor praṇipatyovāca devendra lābhā me sulabdhā me tvaṃ gṛham āyātaḥ pavitrīkṛtañ cedaṃ gṛhaṃ yuṣmad āgamanena | tadājñāpyatāṃ kim āgamanaprayojanam iti | śakro devendraḥ kathayati | sārthavāha tvam aputraḥ putrābhinandī tad adyāgreṇa sapatnīko yāvajjīvaṃ ratnatrayaṃ śaraṇaṃ gaccha | putras te bhaviṣyatīti || divākaraḥ sārthavāho hṛṣṭatuṣṭa udagramanāḥ kathayati | devendra yathā tvam ājñāpayasi tathā karomy eṣo 'ham adyāgreṇa sapatnīko jāvajjīvaṃ ratnatrayaṃ śaraṇaṅ gacchāmīty atha śakro devendro divākaraṃ sārthavāhaṃ sapatnīkaṃ śaraṇagamane pratiṣṭhāpya rājagṛhād antarhito deveṣu trayastriṃśeṣv pratyaṣṭāt | tasya devaputrasya bhavane tataḥ śakro devendras tasya devaputrasyaitat prakaraṇaṃ vistareṇākhyātavān |

Sva Roy 7,3 - 9,10 [5] yāvad asau devaputro devebhyas trayastriṃśebhyaś cyuto rājagṛhe nagare divākarasya sārthavāhasya patnyāḥ kukṣim avakrāntaḥ | sa yata eva tasyāḥ kukṣim avakrāntas tata eva tasyāḥ sārthavāhapatnyāḥ śarīre parā varṇapuṣkalatā prādurbhūtā | manojñaś ca gandhaḥ pravātum ārabdhaḥ | pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme | katame pañca | raktaṃ puruṣaṃ jānāti | viraktaṃ jānāti | kālaṃ jānāti | ṛtuṃ jānāti | garbham avakrāntaṃ jānāti | yasya sakāśād garbho 'vakrāmati taṃ jānāti | dārakaṃ jānāti | dārikāṃ jānāti | sa ced dārako bhavati dakṣiṇaṃ kukṣiṃ niśṛtya tiṣṭhati | sa ced dārikā bhavati | vāmaṃ kukṣin niḥsṛtya tiṣṭhati | sā āttamanāttamanā svāmine ārocayati | diṣṭyāryaputra varddhase | āpannasattvāsmi saṃvṛttā | yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti | śrutvā ca punaḥ so 'py āttamanātamanāḥ pūrvakāyam abhyunnamayya dakṣiṇam bāhum abhiprasāryodānam udānayati | apy evāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyaṃ jāto me syān nāvajātaḥ kṛtyāni me kurvvīta bhṛtaḥ pratibibhṛyād dāyādyaṃ pratipadyet | kulavaṃśo me cirasthitikaḥ syād asmākañ cātyatītakālagatānām alpaṃ vā prabhūtam vā dānāni datvā puṇyāni kṛtvā asmākañ ca nāmnā dakṣiṇām ādekṣyate | idaṃ tayor yatra tatropapannayor gacchator anugacchatv iti

Sva Roy 10,2 - 12,3 [6] āpannasattvāñ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati | śīte śītopakaraṇai uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrtrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīm adharimāṃ bhūmiṃ | na cāsyāḥ kiñcid amanojñaśabdaśravaṇaṃ yāvad eva garbhasya paripākāya | sā aṣṭānām vā navānām vā māsānām atyayāt prasūtā | dārako jāto 'bhirūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ | uttaptasuvarṇavarṇayā varṇapuṣkalatayā samanvāgataḥ sarvajanamanonayanaharaḥ suvarṇapītair vastrair avaguṇṭhitavigrahaḥ sarvaśarīrāc cāsya candanagandho vāti | mukhāc cāsya nīlotpalagandhaḥ | tasya jātamātrasya tasmin gṛhe vastravarṣaṃ karṇikārakusumavarṣañ ca patitam | tāni ca vastrāṇi suvarṇavarṇāni |

Sva Roy 12,3 - 14,3 [7] tatas tām atyadbhutāṃ tasya ca rūpaudāryasampadāṃ dṛṣṭvā divākarasya sārthavāhasya patnī parijanaś ca param vismayam āpannaḥ | divākaraś ca sārthavāho gṛhasya bahir dvārakoṣṭhake sthitaḥ | tasya niveditaṃ sārthavāho diṣṭyā varddhase putras tu jāta iti | sa hṛṣṭatuṣṭodagramanā gṛhaṃ praviṣṭo yāvat paśyati kumāram atyantam abhirūpaṃ darśanīyaṃ | prāsādikaṃ sarvāṅgapratyaṅgopetaṃ | uttaptasuvarṇavarṇayā varṇapuṣkalatayā samanvāgataṃ sarvajanamanonayanaharaṃ suvarṇapītair vastrair avaguṇṭhitavigrahaṃ kāyāc cāsya candanagandho vāti mukhāc ca nīlotpalagandhaḥ | vastravaryaṃ karṇikārakusumavarṣañ ca patitaṃ | tāni ca vastrāṇi suvarṇavarṇāni dṛṣṭvā ca punaḥ paramaprītiprāmodya udānam udānayati aho lābhā me sulabdhāḥ aho paripūṇo me manoratho yasya me īdṛśaḥ puṇyamaheśākhyaḥ putro jāta iti | hṛṣṭatuṣṭapramuditamanās tāni ca vastrāṇi śramaṇabrāhmaṇakṛpaṇavanīpakasuhṛtsambandhibāndhavebhyo dattāni |

Sva Roy 14,3 - 17,3 [8] tasya ca kumārasya trīṇi saptakāny ekaviṃśati divasān vistareṇa jātamātrasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate | kiṃ bhavatu dārakasya nāmeti | jñātaya ucur ayaṃ kumāra uttaptasuvarṇavarṇayā varṇapuṣkalatayā samanvāgataḥ | tasmād bhavatu kumārasya suvarṇavarṇa iti nāma suvarṇavarṇa iti nāmadheyaṃ vyavasthāpitaṃ suvarṇavarṇaḥ kumāro 'ṣṭābhyo dhātrībhyo 'nupradattaḥ | dvābhyām aṅkadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyāṃ yāvad āśu varddhate hradastham iva paṅkajam sa yadā mahān saṃvṛttaḥ tadā lipyām upanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāṃ uddhāre nyāse nikṣepe vastuparīkṣāyāṃ vastraparīkṣāyāṃ vastraparīkṣāyāṃ ibhiparīkṣāyāṃ aśvaparīkṣāyāṃ dāruparīkṣāyāṃ ratnaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārikāparīkṣāyāṃ so 'ṣṭāsu parīkṣāsūdghāṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ samvṛttaḥ | sa ca śrāddho bhadraḥ kalyāṇāśayaḥ ātmahitaparahitaṃ pratipannaḥ | kāruṇiko mahātmā dharmmakāmaḥ satvatsalas tena ca śāstrāṇy adhītāni | so 'tyantaṃ puṇyamaheśākhyo yac cintayati | yat prārthayati | vastrādikan dhanaṃ sarvan tat tathaiva sampadyate | kin tu na vijānāty aham eva puṇyamaheśākhya iti | divākaraś ca sārthavāho ratnatrayaśaraṇagamanaprabhāvān me putro jāta iti bhūyasyā mātrayā bhagavac chāsane 'bhiprasannaḥ sa kālena kālaṃ bhagavacchāsane kārāṅ karoti sma |

Sva Roy 17,3 - 19,5 [9] tena khalu samayena rājagṛhe nagare vimalo nāma sārthavāho mahāsamudrāt saṃsiddhayānapātro 'bhyāgatas tenārddhatrayodaśaparivāraṃ buddham bhagavantaṃ bhojayitvā ekaiko bhikṣus tricīvareṇācchāditas tasya yaśasā sarvo loka āpūrṇaḥ sārthasya saphalaṃ mahāsamudrāvataraṇaṃ sārthavāhaśabdaś ca yenaivaṃ bhagavacchāsane kārāḥ kṛtā iti | divākarasya sārthavāhasya śrutvā sparddhā jātā | aham api mahāsamudram avatarāmi | yadi tataḥ saṃsiddhayānapātro 'bhyāgacchāmi | yāvantaḥ ke cana bhagavacchrāvakā jambūdvīpe prativasanti bhagavantaṃ vijñapya tān aikadhya sannipātya praṇītenāhāreṇa santarpya ekaikaṃ bhikṣuṃ mahārheṇa tricīvareṇācchādayiṣyāmīti | tena patnyā eṣa vṛttānto niveditaḥ | sā kathayati svāmin ṛdhyantu tava saṅkalpāḥ | paripūryantām manorathā iti | tato divākaraḥ sārthavāho rājagṛhe nagare yāvat trir api ghaṇṭāvaghoṣaṇaṅ kārayitvā pañcavaṇikaśataparivāro mahāsamudram avatīrṇas tasya tasmin mahāsamudre 'vatīrṇasya bhagavān parinirvṛtas tatra sthitasyaiva cāsya sthaviramahākāśyapo 'pi parinirvṛto

Sva Roy 19,5 - 21,3 [10] yāvad apareṇa samayena suvarṇavarṇaḥ kumāro veṇuvanaṅ gatas tatra bhikṣur anityatāpratisaṃyuktā gāthā svādhyāyati sma |

āyur divā ca rātrau ca carato vā sthitasya vā | sroto mahānadīnām vā yāty eva na nivartate |1|
yeṣāṃ rātrinivāsena āyur alpataram bhavet | alpodake ca matsyānāṃ kā nu teṣāṃ rati bhavet |2|
parijīrṇam idaṃ rūpaṃ roganīḍaṃ prabhaṅguraṃ | bhetsyati pūtisaṃghātaṃ maraṇāntaṃ hi jīvitaṃ |3|
na cirād vata kāyo 'yaṃ pṛthivīm adhiśeṣyate | śūnyo vyapeta vijñāno nirastaṃ vā kaḍaṅgaraṃ |4|
kim anena śarīreṇa pūtivisravatā sadā | nityaṃ rogābhibhūtena jarāmaraṇabhīruṇā |5|
anena pūtikāyena bhaṅgureṇātureṇa ca | mīmita paramāṃ śāntiṃ yogakṣemam anuttaram iti |6|

Sva Roy 21,3 - 23,1 [11] athaitā gāthāḥ śrutvā suvarṇavarṇaḥ kumāraḥ samvignaḥ saṃsārān nirvāṇānuśaṃsadarśī | tasya bhikṣor vandanāṃ kṛtvā pṛcchati | ārya kim idam iti bhikṣuṇābhihitam āyuṣman buddhavacanam iti | tasya śrutvā bhagavacchāsane mahān prasāda utpannaḥ pravrajyābhilāṣo mokṣābhilāś ca | tatas tasya bhikṣoḥ satkṛtya pādayor nipatya kathayaty ārya pravrajitum icchāmi | tadanukampām upādāya māṃ pravrājayitum arhasīti | bhikṣuṇābhihitam āyuṣman kim anujñāto 'si mātāpitṛbhyām iti | sa kathayati neti | bhikṣuḥ kathayati gacchāyuṣmān mātāpitarau tāvad avalokaya na hy ananujñātaṃ mātāpitṛbhyām vayaṃ pravrājayāma iti | sa kathayaty evaṅ karomīti |

Sva Roy 23,1 - 26,5 [12] tataḥ suvarṇavarṇaḥ kumāraḥ saṃsārabhayodvignamanāḥ svaniveśanaṃ gatvā mātuḥ pādayor nipatya kathayaty ambānujānīhi māṃ pravrajāmi svākhyāte dharmavinaye | iti śrutvāsya mātā paramaviṣādam āpannā | urasi prahāraṃ dattvā kathayati | putra tvam me ekaputrakaḥ priyo manāpaḥ kānto 'pratikūlo manorathaśataiḥ pratilabdhaḥ | kathan nāma tvaṃ mām apahāya pravrajasīti | sa kathayaty ambāvaśyaṃ bhāvī priyaviprayogas tad anujānīhi māṃ pravrajāmi svākhyāte dharmavinaya iti | tasya śrutvā mahān samvego jātaḥ sā bāṣpagadgadakaṇṭhī provāca | putra mā māṃ trir api vakṣyasi | mā me uṣṇaṃ śoṇitaṃ mukhād āgamiṣyatīti | sā saṃlakṣayati | yādṛśo 'sya vyavasāyo na śakṣyam evaṃ mayā nivārayitum | upāyasamvidhānaṅ karomīti | tataḥ sā kathayati | putra tava pitā buddhaśāsane kārāṅ kariṣyātīti mahāsamudram avatīrṇaḥ | sa yāvan nāgacchati | tāvat tvān nānujānāmi | yady asāv āgata tvām anujñāsyati pravrajiṣyasīti | sa mātṛbhaktaḥ saṃlakṣayati | yadi bhūyo 'py enāṃ vakṣyāmi kadācid eṣā mahāntaṃ samvegam āpasyate | tad yāvan me pitā nāgacchati tāvat tiṣṭhāmīti | sa tuṣṇīm avasthitaḥ | yadā ca suvarṇavarṇaḥ kumāro vīthīm avatarati | tadā lokas tasya rūpodāryasampadaṃ dṛṣṭvā nirīkṣamāṇo na_atra tṛptim upayāti | sa mahājanakāyasya vallabho jātas tasya rūpaudārya sampadā samākṛṣṭamanaso 'tyantaṃ kāmavimukhatāṃ dṛṣṭvā mātā saṃlakṣayati | dhik kaṣṭaṃ yādṛśo 'sya vyavasāyas tadāpy eṣa mām apahāya pravrajiṣyatīti | tato nityaṃ śaṅkitamanasā tasyānukūlaṃ pravartitum ārabdhā ||

Sva Roy 26,3 - 27,28 [13] suvarṇavarṇaḥ kumāro 'bhīkṣṇam paṇḍitān śramaṇān brāhmaṇān sevate | sa tatra yat subhāṣitaṃ mokṣamātrānukūlaṃ śṛṇoti | tatpustake 'bhilikhati | divākarasya ca sārthavāhasya rājagṛhān nagarād bahir udyānaṃ puṣpaphalasalilasampannaṃ | tataḥ suvarṇavarṇaḥ kumāras tat paitṛkam udyānaṃ dine dine gatvā subhāṣitapustakaṃ vācayaṃs tiṣṭhati | tena khalu samayena rājagṛhe nagare kāśisundarī nāma veśyā prativasati | strīrūpayauvanasampannā mahājanavallabhā rājñaś cājātaśatroḥ pracaṇḍanāmāmātyas tasya rājño 'tyartham bahumataḥ | sa kāśisundaryāṃ dārikāyām atyartaṃ saṃraktacittas tayā saha dine dine svam udyānaṅ gatvā ratikrīḍām anubhavati |

Sva Roy 28,1 - 31,4 [14] yāvad apareṇa samayena kāśisundarīdārikā sarvālaṅkāravibhūṣitā rājagṛhān nirgatya pracaṇḍasyāmātyasyodyānaṃ saṃprasthitā | suvarṇavarṇaś ca kumāro rājagṛhān nagarān nirgatya svam udyānaṅ gacchati | adrākṣīt kāśisundarī dārikā suvarṇavarṇaṃ kumāram atyantam abhirūpaṃ darśanīyaṃ prāsādikaṃ sarvāṅgapratyaṅgopetam uttaptasuvarṇavarṇayā varṇapuṣkalatayā samanvāgataṃ | sarvajanamanonayanaharaṃ suvarṇavarṇapītair vastrair avaguṇṭhitavigrahaṃ dṛṣṭvā ca punar asyā etad abhavat | aho rūpaudāryasampadaḥ | aho varṇapuṣkalatā kṛtabhāgyā sā nārī yasyā eṣa bharttā bhaviṣyatīti | sā tasmin atyantam ākṣiptā saṃlakṣati | mandabhāgyā sā nārī sā īdṛśena puruṣeṇa sārddhaṃ ratikrīḍān nānubhavati | vayaṃ rūpajīvinyaḥ | sādhāraṇapuruṣāṇām eṣa ca kumāraḥ pratyagrayauvanasamanvāgataḥ | yan nv aham enaṃ tathā pralobhayeyaṃ yathā mamānena saha saṃyogo bhaved iti | sā tasya purataḥ sthitvā nimittam upadarśayitum ārabdhā | sa mahātmā prakṛtyaiva kāmavimukhatvān nirvāṇapravaṇatvād vā ca na tāṃ samanvāharati |

Sva Roy 31,4 - 35 [15] sā saṃlakṣayati nūnam eṣa lajjīyate | teneha māṃ na samanvāharaty eṣa codyānaṃ samprasthito 'ham api tatraiva gacchāmi | tatra cainaṃ pracchanne pralobhayiṣyāmīti sā tasya pṛṣṭhato 'nubaddhā suvarṇavarṇena kumāreṇopalakṣitā tenāgrataḥ praviśya tasyodyānasya dvāraṃ baddhaṃ | kāśisundarī dārikā kathayati | kumāra katham evaṃ yujyate | ahaṃ tvām uddiśyāgatā | na yuktaṃ tava mayy evaṃ naiṣṭhuryam upadarśayitum iti | sa naiva tasyāḥ prativacanaṃ dadāti | sā saṃlakṣayati | dvābhyām atra bhavitavyaṃ | atha vātyantaṃ kāmair anarthī | athavā mahatā dainyenāvaṣṭabdhaḥ | sarvathā na śakyam eṣa mayā rūpeṇa vā vacasā vā ārādhayituṃ sparśenainam ārādhayiṣyāmi | eṣa ca māṃ dṛṣṭvā dvāraṃ badhnāti | ka upāyaḥ syād yenāham enaṃ pracchannam āsādayeyaṃ | atha vāpratisaṃviditam evāsya śvaḥ prathamataram āgatya etam udyānaṃ praviśya sthāsyāmi parata enam āgatam āliṅganādibhiḥ gātrasaṃsparśanais tathārādhayiṣyāmi yathā me vaśago bhaviṣyatīti | saivam anuvicintya pratinivṛtya nagaraṃ praviṣṭā | taṃ ca divasaṃ pracanṇḍasyāmātyasyodyānaṃ na gatā ||

Sva Roy 33-35 [16] pracaṇḍo 'py amātyaḥ sve udyāne tām udīkṣamānaś ciraṃ parikhinnaḥ sūryasyāṣṭaṅgamanakālasamaye nagaraṃ praviṣṭas tena sve gṛhe kāśisundaryā dūto 'nupreṣitaḥ kim arthaṃ tvam adya mamodyānaṃ nāgateti | kāśisundarī dārikā vyākṣepaṃ kṛtavatī āryaputrādya me śirorujātīva bādhate yenodyānaṃ nāgateti | mitrāmitramadhyamo lokas tasyāpareṇākhyātaṃ | na tasyāḥ śirorujā bādhate 'pi tv eṣā suvarṇavarṇasya kumārasya sakāśam udyānaṃ gatā | tasmād udyānān mayā pratyāgacchantī dṛṣṭeti | śrutvā pracaṇḍasyāmātyasya krodhaparyavasthānam utpannaṃ | tataḥ saṃlakṣayati tādṛśam anarthaṃ kariṣyāmi | yathā śvaḥ kāśisundarī dārikā na bhaviṣyati | suvarṇavarṇaś ca kumāra iti | pratikruṣṭaṃ caitad vairāṇāṃ yad uta strīvairam iti | sa krodhāgninā dahyamānahṛdayas tān niśāṃ kṛcchreṇātināmitavān | tataḥ prabhātāyāṃ rajanyām anyatamam āptapuruṣam āmantrayate | khaḍgam gṛhāṇa rājagṛhād bahir udyānaṃ gamiṣyāmi tatrāsti me kiñcid ātyayikaṃ prayojanam ity evaṃ svāminn iti sa puruṣaḥ khaḍgam ādāya tasya pṛṣṭhato 'nubaddhas tataḥ pracaṇḍo 'mātyas tena puruṣeṇa sārdhaṃ rājagrān nirgatya divākarasya sārthavāhasyodyānaṃ praviśyāvasthitaḥ ||

Sva Roy 36,1 - 39,1 [17] kāśisundary api dārikā vicitravastrālaṅkārālaṅkṛtaśarīrā rājagṛān nāgarān nirgatya divākarasya sārthavāhasyodyānaṅ gatā | sā tatra praviṣṭā yāvat paśyati pracaṇḍam amātyaṃ dṛṣṭvā ca punaḥ saṃtrastā | saṃlakṣayaty eṣa prakṛtyaiva pracaṇḍo niyataṃ me 'dya mahāntam anarthaṅ karotīti pratinivarttitukāmābhūt | tataḥ pracaṇḍo 'mātyas tāṃ dṛṣṭvā krodhāgnijvalitamanās triśikhāṃ lalāṭe bhṛkurṭiṃ kṛtvā pradhāvitas tatas tāṃ sarabhasaṃ keśeṣu gṛhītvā nirdayam avāṅmukhīṃ pṛthivyāṃ pātayitvā samākṛṣṭavān evañ cāha tvam ihāgatya suvarṇavarṇena kumāreṇa sārddhaṃ paricārayasi | mama caivaṅ kathayasi | śirorujātīva me bādhate | yena tvatsakāśaṇ nāgateti | tad adya te tādṛśam maryādābandhāṃ karomi yena punar na bhavatī jīvalokaṃ drakṣyati | suvarṇavarṇena kumāreṇa sārddhaṃ paricārayiṣyāmīti | tac chrutvā kāśisundarī dārikā tadākarṣaṇaparākarṣaṇajaṃ duḥkham agaṇayitvā maraṇabhayabhītā bāṣpoparuddhyamānagadagadakaṇṭhī hā idānīn na bhaviṣyāmīti | kampamānagātrī pracaṇḍasyāmātyasya pādayor nipatya karuṇadīnavilamvitair akṣarair uvāca prasīdatv āryaputro nārhasi māṃ praghātayitum iti nityāparādho mātṛgrāmaḥ | itaḥ prabhṛti na bhūya evaṅ kariṣyāmi | yāvajjīvan te dāsī bhaviṣyāmi | tad alam anena sāhasena prayaccha jīvitam iti | tasya durātmana evaṃ karuṇadīnavilamvitair akṣarair ucyamānasya krodhāgnir vardhata eva | tatas taṃ sahāyakam uvāca śīghram asyā anena khaḍgenotkṛttamūlaṃ śiraḥ kṛtvā pṛthivyān nipātayety ||

Sva Roy 39,1 - 43,2 [18] atha sa puruṣas tasya durātmano 'nyāyavaco duraktam upaśrutya kampitum ārabdhaḥ | cintayati ca | aho nairghṛṇyam eṣā hi strī bahuprakāram asyopayuktā | tat kathan nāma svalpasyāparādhasyārthe praghātayitum icchati | aho vayam api jīvikābhayabhītā yena nāmāsyāśīviṣaprakhyasya puruṣādhamasya pārṣve tiṣṭhāmaḥ | sarvathāhaṃ mahāsaṅkaṭam anupraviṣṭaḥ | kim atra prāptakālaṃ atha vā sphuṭam enaṃ vakṣyāmi kadācid eva sphuṭam ucyamānaḥ pratinivartetāsmāt pāpakād asaddharmād iti | viditvā samvignamanās tasyāś ca striyās tair atikaruṇair vilāpair dravīkṛtasantāno bāṣpāmbupariplutaq_īkṣaṇaḥ kṛtakarapuṭaḥ pracaṇḍam amātyam uvāca | prasīdatu svāmī nārhasi mām evaṃvidhe 'kārye niyojayitun nāhaṃ niṣādo nāpi vadhyaghātakaḥ kathaṃ hi nāma yat karmma vadhyaghātakānām api notsahate manas tatkarmaṇi pratārayati māṃ svāmī | eṣā ca strī prakāśātyartham abhirūpā darśanīyā prāsādikā sarvakalābhijñā rājagṛhanivāsino nānādigdeśābhyāgatasya ca vidagdhajanasyātīva vallabhā | sāmānyam idaṃ manuṣyāṇāṃ ratisthānaṃ | kathaṃ hi nāma svāmin prajñātamanuṣyasya vicakṣaṇasyāsminn anunayasthāne dveṣa utpannas tad alam īdṛśena lokadvayavirudhāvāhakena vyavasāyena | prasīda nārhasi mām ātmanañ cānena duścaritāgninā dagdhum | api ca svāmin |

eṣā hi sukumārāṅgī rūpayauvanaśālinī | prītim etām manuṣyāṇāṃ manye mārtimatīm iva |1|
karuṇaiḥ karuṇair dīnair madhurair akṣarair iyaṃ | vijñapayati svāmiṃs te dṛṇāti mama mānasaṃ |2|
kampate hṛdayam me 'dya śrutvā dīptaṃ vacas tava | ko 'sau nirghṛṇacittaḥ syād ya imāṃ hantum edhate |3|
mlecchā api naināṃ hantum utsahante sunirghṛṇāḥ | kathan nu mama tāṃ hantuṃ svāmin utsahate manaḥ |4|
paśūnām api yāṃ dṛṣṭvā bhavaty anunayo mahān | tasyāḥ ko manuṣyo bhūtvā śastreṇa prahariṣyati |5|
tat prasīda tavāyuktam api śrotum idam vacaḥ | prāg eva acarituṃ svāmin karmmedam atidāruṇam iti |6| Sva Roy 43,2 - 45,46 [19] atha sa durātmā vipannāśayatvād evam api hṛdayagrāhakair vacobhis tena puruṣeṇābhidhiyamāno naiva svacittaṃ pratilabhate || saroṣabhrūlatābhaṅgaraudreṇa ca mukhena taṃ puruṣam uvāca || bhoḥ puruṣa kas tavāsyāṃ upary anunayo yan nāma madīyām ājñāṃ vilaṅghya necchasy enāṃ praghātayituṃ sarvathā yadi tvam enāṃ praghātayiṣyasīty evaṃ kuśalan no cen na praghātayiṣyasi tavādya jīvitaṃ ca bhaviṣyatīti | tato 'sau puruṣas tasya tat karkaśaṃ vyavasāyaṃ buddhvā bhītaś cintayituṃ pravṛttaḥ | aho paramaśaṅkaṭam anupraviṣṭo 'smi | sa ced asyājñāṃ na kariṣyāmi niyatam adya māṃ jīvitād vyaparopayiṣyati | yo hi nāmaivaṃvidhiṃ mātṛgrāmaṃ bahuprakāram upayuktaṃ praghātayitum udyataḥ sa māṃ na praghātayiṣyatīti | kuta etat kathañ ca nāma manuṣyo 'ham ity ātmānam manye | īdṛśyā janapadakalyāṇinyāḥ striyāḥ śarīre śastraṃ nipātayiṣyāmi | sarvathā kāmaṃ svajīvitavināśo na tv evāsyāḥ prahāraṃ dāsyāmīti niścayaṃ kṛtavāṃs tasya buddhir utpannā yady ahaṃ khaḍgam ādāya niṣpalāyeyaṃ evaṃ mayā tv ātmā parirakṣito bhaviṣyati | kāśisundarī dāriketi | sa khaḍgam ādāya tasmād udyānād niṣkramya sarvajavena niḥpalānaḥ | pracaṇḍo py amātyas tasya pṛṣṭhato dvārakoṣṭhaṃ yāvad anubaddhaḥ |

Sva Roy 46,1 - 48,49 [20] tataḥ kāśisundarī dārikā gatapratyāgataprāṇam ivātmānam manyamano tvaritatvaritam utthāya niḥpalāyāmīti prākārasamīpam abhigatā | sā coccaḥ prākāraṃ na śaknoti vilaṅghayituṃ | pracaṇḍaś cāmātyaḥ pratinivṛtya yāvat tasmin pradeśe kāśisundarīṃ dārikān na paśyati | itaś cāmutaś ca vyavalokayitum ārabdho yāvat paśyati prākārasamīpam abhigatāṃ sa tvaritatvaritaṃ tasyāḥ samīpaṃ gantum ārabdhaḥ | tatra ca kṛṣṇasarppo 'vasthitaḥ | tena sā dakṣiṇe caraṇe daṣṭā sa tāṃ dṛṣṭvā niṣpalānaḥ | kāśisundarī dārikā saṃlakṣayati | eṣaḥ ca pracaṇḍo mām āgatya praghātayiṣyatīti | tadgatamānasā maraṇabhayatrastā na vijānāti | yathāhaṃ kṛṣṇasarpeṇa daṣṭeti | pracaṇḍaś cāmātyas tam atimuktakalatāgahanam anuprāptaḥ | tatas tena durātmanā nirghṛṇahṛdayena tīvradveṣaparyākulīkṛtamanasā kāśisundarīṃ dārikāṃ tasmād atimuktakalatāgahanād ākṛṣya tasyāḥ śirasi pārṣṇiprahāro dattaḥ | sukumārā sā strī tena prahāreṇa viṣavegena ca mūrcchitā pracaṇḍo 'py amātyas tān nirīkṣitum ārabdho yāvat paśyati niśceṣṭāṃ bhūmau nipatitāṃ tasyaitad abhavan mṛteyam idānīṃ gacchāmīti | tataś ca māṃ mā kaścid drakṣyatīti | prākāraṃ vilaṅghyānyena pathā rājagṛhaṃ praviṣṭaḥ | tena praviśya rājapuruṣāḥ samājñāptā | gacchata divākarasya sārthavāhasyodyānaṃ pratyavekṣadhvam iti | te saṃprasthitāḥ |

Sva Roy 49,1 - 50,5 [21] suvarṇavarṇaś ca kumāro rājagṛhān niṣkramya svam udyānam anuprāptaḥ | yāvat paśyati kāśisundarīṃ dārikām itaś cāmutaś ca samāhṛṣṭāṃ muktakeśīṃ niśceṣṭāṃ bhūmau nipatitāṃ dṛṣṭvā cāsya mahāsamvega utpannaḥ | tenopalakṣitaṃ kenāpy eṣā durātmanā nirghṛṇahṛdayena tyaktaparalokena vairānubaddhenāhānīya praghātitā bhaviṣyati | dhik kaṣṭam īdṛśā api nāma sattvā bhavanti | ya evaṃvidhe mātṛgrāme nirdayāḥ praharantīti | tena tad udyānaṃ sarvaṃ pratyavekṣitaṃ yāvan na kiñcit paśyati tasyaiva tad abhavad eṣā strī prajñātā 'sminn udyāne praghātitā | atra na kiñcit paśyāmi | sarvathā durātmanā kenāpi svadaurātmyam antargataṃ prakaṭīkurvatā mana mastake 'yaśo 'śanir nipātita iti | sa caivaṃ samvignamanāḥ kare kapolaṃ dattvā cintāparo vyasthitaḥ |

Sva Roy 50,5 - 52,3 [22] te ca rājapuruṣāḥ saṃprāptaḥ | praviśya ca tad udyānaṃ pratyavekṣitum ārabdhāḥ | yāvat paśyanti kāśisundarīṃ dārikām itaś cāmutaś ca samāhṛṣṭāṃ muktakeśīṃ niśceṣṭāṃ bhūmau nipatitāṃ | dṛṣṭvā suvarṇavarṇasya kumārasya pūrvakarmavipākasāmarthyān na tāṃ kaścit paricchinatti | yatheyaṃ mūrcchiteti | kintarhi kālagateti | tatas te rājapuruṣāḥ parasparam ūcuḥ | bhavantaḥ eṣā strī kenāpi praghātiteti | tais tad udyānaṃ sarvaṃ pratyavekṣitaṃ | suvarṇavarṇaṃ kumāraṃ muktvā na kañcid anyaṃ paśyanti | taiḥ suvarṇavarṇaḥ kumāraḥ pṛṣṭaḥ | kumāra eṣā strī kena praghātiteti | sa kathayati bhavanto 'ham api na jāne mayāpy eṣā eva dṛṣṭeti |

Sva Roy 52,3 - 54,5 [23] atha te rājapuruṣāḥ parasparaṃ saṃjalpaṃ kartum ārabdhāḥ | bhavanta eṣa kumāro 'tyantavinīto nāsyedaṃ karma saṃbhāvyate | atra ca na kañcid anyaṃ paśyāmaḥ sarvathā paramasaṅkaṭam anupraviṣṭāḥ smaḥ | kathamatra pratipatavyam iti | tatraikaḥ kathayati | bhavanto na vayaṃ paricchettuṃ samarthā | etāṃ striyaṃ kumārañ ca karaṇamaṇḍapaṃ nayāmas tatrāmātyā eva paricchetsyantīti | tatas te rājapuruṣās tāṃ striyaṃ śivikām āropya suvarṇavarṇañ ca kumāram ādāya karaṇamaṇḍapaṅ gatās tatra ca karaṇamaṇḍape pracaṇḍo 'mātyaḥ pratipattyaivānukūlair vyavahāribhiḥ sārddhaṃ sanniṣaṇṇo 'bhūt | sannipatito yadbhūyasā tān eva rājapuruṣān āgamayamānas tena te dūrata eva dṛṣṭāḥ | pṛṣṭāś ca bhavantaḥ kim idam iti | tair ākhyātam eṣāsmābhiḥ strī divārakasya sārthavāhasyodyāne kālagatā dṛṣṭā tañ codyānam asmābhiḥ pratyavekṣitatam | suvarṇavarṇaṃ kumāraṃ muktvā na kañcid anyaṃ paśyāmaḥ eṣa cāsmābhiḥ pṛṣṭaḥ kumāraḥ | iyaṃ strī kena praghātiteti | anenākhyātam aham api bhavanto na jāne mayāpy eṣā evam eva dṛṣṭeti | tad idānīṃ svāmina evaṃ pravicārayantv iti |

Sva Roy 54,5 - 56,4 [24] pracaṇḍo 'mātyaḥ kathayati | bhavanto mūhūrtaṃ tāvad avīkṣadhvaṃ yāvad ahaṃ rājño nivedayāmīti | tena rājño 'jātaśatror gṛhaṃ gatvā daurvārikaḥ puruṣaḥ pṛṣṭo bhoḥ puruṣadevaḥ kiṃ karotīti | tenākhyātam upariprāsādatalagato niḥpuruṣeṇa tūryeṇa krīḍati ramate paricārayati | labdhapraṇayo 'sau tena pratihārī preṣitā gaccha devasya nivedayāmātyā vijñapayanti | divākarasya sārthavāhasya putreṇodyāne kāśisundarī dārikā praghātitā | sa ca na_ubhyupagacchati | katham atrāsmābhiḥ pratipattavyam iti | tayā gatvā rājño niveditaṃ rājā tatra ratikrīḍāyām atīva śaktaḥ kathayati | gacchāmātyān evam vada yūyam evaṃ nipuṇaṃ pravicārayadhvam iti | tayā nirgatya pracaṇḍasyāmātyasya niveditam evaṃ devaḥ samājñāpayatīti |

Sva Roy 56,4 - 58,4 [25] tataḥ pracaṇḍo 'mātyaḥ karaṇamaṇḍapam āgatya tān rājapuruṣān uvāca | gacchata bhavanto vadhyaghātakān āhūyateti | tair āhūtāḥ pracaṇḍo 'mātyo vadhyaghātakān uvāca | bhavanto 'nena kumāreṇeyaṅ kāśisundarī dārikā udyāne praghātitā | gacchatainaṃ durācāraṃ paścād bāhubandhanaṃ gāḍhaṃ kṛtvā kharasvareṇa paṭena vādyamānena rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇamukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa nirṇamayya mahāśmaśān nītvā śūle samāropayata mṛtañ cainaṃ kāśisundaryā dārikayā sahaikāñ citām āropya dhyāpayateti | atha te vadhyaghātakāḥ suvarṇavarṇaṃ kumāram atyartham abhirūpam uttaptasuvarṇaparvvataśṛṅgam iva paramayā śriyā jvalantam udvīkṣya samvignāḥ parasparam ūcuḥ | bhavantaḥ kiñcāpi vayam vadhyaghātakās tat katham īdṛśamatidurllabhadarśanaṃ puruṣaviśeṣaṃ praghātayiṣyāmaḥ | sarvathā kāmam asmākaṃ svajīvitavināśo na tv evainaṃ praghātayiṣyāmaḥ iti |

Sva Roy 58,4 - 61,4 [26] pracaṇḍo 'mātyas tān parasparaṃ saṃjalpaṃ kurvāṇāṅ dṛṣṭvā pṛcchati | bhavantaḥ kiṃ sthīyate | śīghramenaṃ nayatheti | te kṛtāñjalayo vijñapayitum ārabdhāḥ | prasīda svāmin | kiñcāpi vayam vadhyaghātakā api notsahāmahe īdṛśaṃ puruṣaviśeṣaṃ mahājanavallabhaṃ praghātayitum iti | pracaṇḍo 'mātyaḥ kupitaḥ kathayati | bhavanto yadi yūyam enaṃ na praghātayiṣyatha | yuṣmākam evādya saputrakalatrabāndhavānāṃ jīvitāni na bhaviṣyantīti | te santrastāḥ parasparam ūcuḥ | bhavanto 'syāmātyasyānyāyānurūpo vyavahāraḥ | yo hi nāma suvarṇavarṇaṃ kumāram evam atidurlabhadarśanaṃ puruṣaviśeṣaṃ parityaktum udyataḥ yo 'smān saputrakalatrabandhavān praghātayiṣyatīti | kuta etat | tad atisaṅkaṭam anupraviṣṭāḥ smaḥ | katham atra pratipattavyam iti | teṣāṃ maraṇabhayabhītānāṃ buddhir utpannā | eṣā kumāro mahājanavallbhas tad enan tāvad vīthīm avatarāmaḥ | sthānam etad vidyate yan mahājanakāya evainaṃ pratimocayiṣyati | ko hy enaṃ praghātyamānam upekṣituṃ samartha iti | te tasya samīpam upasṛṣṭāḥ | paścād bāhum enam badhnīma iti | tañ ca tathā rūpaudāryasampadā vibhrājamānam ālokya na śaknuvanti spraṣṭuṃ tato vepamānāṅgapratyaṅgā bāṣpoparudhyamānagadgadakaṇṭhāḥ kranditum ārabdhāḥ | hā kaṣṭam īdṛśā api vayaṃ pāpakarmakāriṇo yenaivamvidhe kārye niyojyāmahe iti |

Sva Roy 61,4 - 64,2 [27] tataḥ pracaṇḍenāmātyena bhūyaḥ sakarkaśam ājñaptāḥ kim parivilambadhve | te santrastāḥ sakāśam abhyupagatāḥ | tair asau bāṣpāmbupariplutekṣaṇair vepamānair gṛhītas tenaiva suvarṇapītena vastreṇa paścād bāhuko baddhaḥ | tañ ca paścād bāhugāḍhabandhanabaddham ālokya pracaṇḍam amātyaṃ muktvā sarva eva karaṇamaṇḍapastho janakāyas tadviyogamanyudravīkṛtasantāno 'śrūṇi prapātayitum ārabdho hā kaṣṭam idānīm eva durlabhadarśanaḥ kumāro na bhaviṣyatīti | tatas tair vadhyaghātakair vīthyām avatārito yathāsminn antare kolāhalo jātas tañ ca kolāhalam upaśrutya sastrīpuruṣadārakadārikā rājagṛhanivāsīnānādigdeśābhyāgataś ca janakāyaḥ sannipatitaḥ | suvarṇavarṇaṃ kumāraṃ paścād bāhugāḍhabandhanabaddham ālokya samvignamanāḥ sasambhramaṃ praṣṭum ārabdha | bhavantaḥ kim idam iti | tatas te vadhyaghātakāḥ bāṣpoparudhyamānagadgadakaṇṭhāḥ krandanta ūcuḥ | bhavanto 'nena kumāreṇa kila kāśisundarī dārikā praghātiteti vadhāya parityakto rathyāvīthīcatvaraśṛṅgāṭakeṣv anuśrāvyate | na cirād eva mahāśmaśānaṃ nītvā praghātyata iti |

Sva Roy 64,2 - 66,4 [28] tac chrutvā sa mahājanakāyas tadviyogaduḥkhābhyāhata ekaraveṇoccair vikroṣṭum ārabdhaḥ | hā hā katham ayaṃ kumāra evamabhirūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopeta uttaptasuvarṇavarṇayā varṇapuṣkalatayā samanvāgataḥ sarvajanamanonayanaharaḥ | paṇḍito vinītaḥ peśalo dakṣaḥ kāruṇiko mahātmā dharmmakāmaḥ sattvavatsalaḥ praghātyate | kim astaṅgatāḥ sādhavaḥ kim antarhito dharmaḥ kim adharmasyaiva niḥsapatnaṃ rājyaiśvaryādhipatyaṃ pratyupasthitaṃ | dhik kaṣṭam bhoḥ |

rūpalāvaṇyasampadbhir uttamābhir alaṅkṛtaṃ | dṛṣṭvā dṛṣṭvā yam asmākaṃ parā prītir abhūt purā |1|
tam enaṃ sāmprataṃ dṛṣṭvā vadhyaghātair adhiṣṭhitaṃ | tīvraśokābhibhūtāni sphuṭantīva manānsi naḥ |2|
manonayanahāritvād yo mahājanavallabhaḥ | tasyopari kathan nāma rājñā daṇḍo nipātyate |3|
nirīkṣamāṇā yan nityaṃ tṛptin nāyānti dehinaḥ | vadhāya sa kathaṃ tyakto ghṛṇā tyaktādya mantribhiḥ |4|
cāritryaṃ vinayopetaṃ yasya khyātaṃ muner iva | kathaṃ saṃbhāvyate tasya hy aparādho 'yam īdṛśaḥ |5|
adharmo vata jāgarti dharmaḥ supto 'tha vā mṛtaḥ | yad evaṃ guṇino 'py asya viyogo 'yam upasthitaḥ |6|

Sva Roy 66,4 - 67,4 [29] sa ca strīṇāṃ atīva priyas tatra kāścit striyas tadviyogaduḥkhābhyāhatāḥ pṛthivyām āvartanaparivartanaṃ kurvanti | kāścid uras tāḍayanti | kāścit sammoham āpadyante | ekaikās tatra putraviyogasadṛśaṃ viyogaduḥkham anubhavanti sma | mahājanavallabho 'sau mahātmā rājagṛhanagaranivāsī janakāyo yadbhūyasā tadviyogaduḥkhābhyāhato vikroṣṭum ārabdhaḥ | rājagṛhaṃ nagaram ākulākulaṃ jñāyate | tadviyogābhyāhataṅ kampata iti |

Sva Roy 67,4 - 69,1 [30] divākarasya sārthavāhasya gṛhād dārikā vīthīm avatīrṇā | tayā eṣa vṛttāntaḥ śrutas tataḥ krandamānā uras tāḍayantī tvaritatvaritaṃ gṛhaṃ gatvā yena suvarṇavarṇasya kumārasya mātā tenopasaṃkrāntā upasaṃkramya tasyāḥ purata ātmānaṃ kṣiptavatī | tataḥ suvarṇavarṇasya kumārasya mātā saṃtrastā pṛcchati | dārike kiṃ kathayasīti | sā uccair vikrośantī kathayitum ārabdhā | ārye suvarṇavarṇaḥ kumāraḥ paścād bāhugāḍhabandhanabaddho vadhyaghātakair adhiṣṭhito 'nena kilodyāne kāśisundarī dārikā praghātitety avicāryaiva vadhāya parityakto rathyāvīthīcatvaraśṛṅgāṭakeṣv anuśrāvyate | na cirād eva mahāśmaśānaṃ nītvā praghātyata iti |

Sva Roy 69,1 - 70,3 [31] tac chrutvā suvarṇavarṇasya kumārasya mātā tīvraduḥkhābhyāhatā mūrcchitā bhūmau nipatitā | tato jalābhiṣekapratyāgataprāṇā utthāya hā putra hā putreti vikrośantī keśā luñcamānā uras tāḍayantī kampamānā muhur muhur moham upagacchantī gṛhān nirgatya vīthīm avatīrṇā | sā putraviyogaśokābhyāhatā viklavahṛdayā tattad vilapantī ekaikaṃ pṛcchati | katareṇa pathā suvarṇavarṇaḥ kumāro nīto bhaviṣyatīti | hā putrakaṃ na paśyāmi paritrāyadhvaṃ paritrāyadhvaṃ putrakam me darśayateti | viruvantī vīthīmadhyena saṃsthitā |

Sva Roy 70,3 - 73,3 [32] yathā yathā sārthavāhapatnī suvarṇavarṇaṃ kumāran na paśyati | tathā tathā tīvrataraśokaduḥkhābhyāhatā uccair vikrośantī ekaikasya pādayor nipatya kṛtakarapuṭī vijñāpayati | paritrāyadhvaṃ paritrāyadhvam me śīghram avakāśam anuprayacchata yāvat kumāro nātikramyate anena pathā | anena pathā putrako me suvarṇavarṇaḥ kumāro nīyate yathā ca taṃ paśyāmi tathā me prasādaṃ kartum arhatheti | sā ca tatrāvakāśam alabhamānā hā kathaṃ bhoḥ putra na labha iti | sarvāṅgikayā pṛthivyām ātmānaṃ kṣiptavatī | tato jaloddhṛteva matsī pṛthivyām āvarttanaparivartanaṅ kartum ārabdhā | hṛtapoteva kurarī karuṇakaruṇaṃ virauti sma | praṇaṣṭavatseva gaur bahuvidhahambhāravair vilapitā | hā putraka | hā priya | manapa | hā kānta | hā apratikūla | hā manorathaśatair labdha | hā abhirūpa darśanīya prāsādika | hā sarvāṅgapratyaṅgopeta | hā uttaptasuvarṇavarṇayā varṇapuṣkalatayā samanvāgata | hā sarvajanamanonayanahara | hā sarvajanavallabha | hā netrānandakara | hā paṇḍita vinīta viśārada manojña dakṣa | hā karuṇika dharmakāma sattvavatsala | hā me kulodyotakara | hā me putrakulapradīpa | hā me hṛdayavallabha | hā me hṛdayasarvasva | hā me sārasamuccaya | hā me netrāmṛta | hā me prītinibandhana | hā me kuśalasarvasva | hā katham avicāryaivam anātho vadhāya nīyate sa iti |

Sva Roy 73,3 - 75,76 [33] punar api ca kṛtakarapuṭā paurān vijñapayantī | viklavahṛdayā provāca |

hā hatāsmi nirānandā kim idaṃ vartate mama | svapno 'yam atha vā moha āhosvic cittavibhramaḥ |1|
putraśokena sā sādhvī tīvreṇa kṣiptamānasā | paurān vijñāpayām āsa viruvantī muhur muhuḥ |2|
avinīto virūpo vā na ca me hṛdayapriyaḥ | yad evam adhyupekṣadhvaṃ nīyamānaṃ sutam mama |3|
anukampā sa ced asti pakṣapāto guṇeṣu vā | tathā me kriyatāṃ paurā yathā paśyāmi putrakaṃ |4|
na mayādya samālabdhaś candanādyair vilepanaiḥ | maṇḍito nāpi bahudhā rocanāṅgadabindubhiḥ |5|
kaṭakādyair alaṅkarair na mayā samalaṅkṛtaḥ | na viśrabdha pariṣvakto bahuśo nāpi cumbitaḥ |6|
na māṃ pradakṣiṇīkṛtya kṛtānenādya vandanā | evam eva kathan nāma nīyate bhoḥ suto mama |7|
śūnyā me 'dya diśaḥ sarvā vepate me kaḍevaraṃ | dahyate hṛdayañ cāpi moham eti ca mānasaṃ |8|
tvaritatvaritaṃ nīto nṛśaṃsair vadhyaghātakaiḥ | hā hā na bhūyo drakṣyāmi sutaṃ hṛdayavallabhaṃ |9|
nūnaṃ kṛtan mayā pāpam anyajanmani dāruṇaṃ | yenaivaṃ putraśokena dahye kakṣam ivāgninā |10|
yena satyena cittam me śatruṣv api na pāpakaṃ | mucyatāṃ vyasanād asmāt tena satyena me suta iti |11|

Sva Roy 76,1 - 77,5 [34] divākaraś ca sārthavāhaḥ samudrāt saṃsiddhayānpātro rājagṛham anuprāptaḥ | sa rājagṛhan nagaraṃ praviśan nimittāny apraśastāni paśyati | tasya hṛdayaṃ kampitum ārabdhaṃ aṅgāni sīditum ārabdhāni | netraṃ sphuritum ārabdhaṃ śakunayaś cāsya purataḥ kharam vāśitum ārabdhāḥ | sa nimittakuśalaḥ śakunirute ca kṛtavī cintayituṃ pravṛttaḥ | yathaitāni nimittāny apraśastāni samanupaśyāmi dhruvam adya suvarṇavarṇasya kumārasya mahān upadravaḥ samupasthito bhaviṣyati | tathā hy etāni nimittāni tadviyogaṃ sūcayantīty āha ca |

yathā sphurati netram me yathā rauti vihaṅgamaḥ | dhruvam me putrakenādya viyogaḥ samupasthitaḥ |1|
yathā cāṅgāni sīdanti vepate hṛdayañ ca me | dhruvaṃ putraviyogo 'dya dāruṇaḥ samupasthita iti |2|

Sva Roy 77,5 - 80,81 [35] sa evam anarthaśatasahasrāṇi cintayan sīdamānāṅgapratyaṅgaḥ | vepathur apragalbhapadasañcāraḥ kathañcid rājagṛham anupraviṣṭo yāvac chṛṇoti mahājanakāyasya krandanaśabdaṃ | sa tam ākrandanaśabdam anusaran vīthīm avatīrṇo yāvat paśyati mahājanakāyaṃ rākṣasopadrutam iva nagaraṃ viyogaduḥkhābhyāhataṃ krandamānaṃ tena sammukhāgato 'nyatamaḥ puruṣaḥ pṛṣṭaḥ | bhoḥ puruṣa kim idam iti | sa ca tan na jānāti yathāyam evāsau divākaraḥ sārthavāha iti | tenākhyātaṃ divākarasya sārthavāhasya putraḥ suvarṇavarṇo nāma kumāro 'tyantaṃ rūpādiguṇasampadā yuktas tena kilodyāne kāśisundarī dārikā praghātitety avicāryaiva vadhāya parityakto rathyāvīthīcatvaraśṛṅgāṭakeṣv aṇuśrāvyate | na cirād eva mahāśmaśānaṃ nītvā praghātyata iti | tac chrutvā divākaraḥ sārthavāhaḥ putraviyogaduḥkhābhyāhataḥ sahasaiva mūrcchito bhūmau nipatitaḥ | tato jalābhiṣekapratyāgataprāṇa utthāya bāṣpormitaraṅgāpūryamāṇavadanakamalaḥ sambhrāntaḥ sa nirīkṣamāṇa hā katareṇa pathā suvarṇavarṇaḥ kumāro nīto bhaviṣyatīti | vīthīmadhyena tvaritatvaritaṃ saṃprasthitaḥ | yāvat paśyati tāvat paśyati bhāryāṃ muktakeśīm ubhābhyāṃ pāṇibhyām uras tāḍayantīṃ ārtasvaraṃ tat tadvilapantīṃ sutaviyogajāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanaāpāṃ vedanāṃ vedayamānāṃ dṛṣṭvā ca punas tīvramanyūparuddhagadgadāyamānakaṇṭho bāṣpāmbupariplutekṣaṇas tasyāḥ sakāśam upasaṃkrāntaḥ |

Sva Roy 81,2 - 83,5 [36] sā taṃ dṛṣṭvā dviguṇataraśokaśalyābhyāhata bāṣpormmitaraṅgāpūryamāṇavadanakamalā sasambhramā tvaritaṃ tvaritam utthāya tasya purata ātmānaṃ kṣiptavatī | sā tato divākareṇa sārthavāhenārtasvaraṃ krandamānā pariṣvajyotthāpitā | sā tasya pādayor nipatyovāca | sārthavāhaṃ paritrāyasva paritrāyasva putrabhikṣām me 'nuprayacchety āha ca |

mandabhāgyāṃ nirānandā mām āśvāsaya sāṃprataṃ | viyujyamānāṃ putreṇa virudantīṃ suduḥkhitāṃ |1|
yasya janmani te svāmin ānandaaḥ paramo 'bhavat | sa eva māraṇāyādya nīyate vallabhaḥ sutaḥ |2|
vinītaḥ peśalo dakṣo naikaśāstraviśāradaḥ | rūpeṇānupameyaś ca nīyate paṇḍitaḥ sutaḥ |3|
chidyate kulavaṃśas te bhidyate kulamethikā | kulodyotakaraḥ śrīmān dīpo nirvāpyate tava |4|
etad dhṛdaya sarvasvam etat prītinibandhanaṃ | etan netrāmṛtaṃ nṝṇāṃ nīyate vadhyaghātakaiḥ |5|
sarvam etad dhi kriyate etac cakṣur nirudhyate | putrābhidhānaṃ hṛdayaṃ etad utpāṭya nīyate |6|
tac chīghraṃ kriyatāṃ yatna[ḥ] sutasya parimuktaye | sarvasvam api dattvādya putraṃ māñ ca vimocaya |7|
ṛdhyantu tava saṅkalpā ṛdhyatv āśāsitum manaḥ | apy eva tañ ca jīvantaṃ drakṣyāmi tava putrakam iti |8|

Sva Roy 83,5 - 86,87 [37] atha divākaraḥ sārthavāhaḥ putraviyogaśokaduḥkhābhyāhato 'pi dhairyam avalaṃbya cittena kṛtakarapuṭaḥ paurān uvāca || bhoḥ bhoḥ paurāḥ śrūyatāṃ kathan nāma yuktaṃ bhavatāmamedaṃ vyasanam upasthitam upekṣituṃ | katham aṭavyām ivāvicārya nagaramadhyena yuṣmākaṃ paśyatām eva prakāśaguṇo 'pi me kumāro vadhāya nīyate | katham alpotsukās tiṣṭhatha | kathaṃ pratīkāravirdhir na cintyate | kathaṃ kumārasya muktaye na prayatnadhvam iti | te kathayanti sārthavāha īdṛśo 'yaṃ kumāro guṇavāṃs tavaivaiaksyedaṃ vyasanam api tu sarveṣām evāsmākaṃ kin tūpāyan na paśyāmaḥ kumārasya pratimuktaye | yenaiva viṣaṇṇāmanasas tiṣṭhāma iti | divākaraḥ sārthavāhaḥ kathayati | bhavantaḥ parijñāta eva yuṣmābhir ayaṃ kumāro yathātyantaṃ kāruṇiko mahātmā dharmakāmaḥ sattvavatsalaḥ | cittam apy ayam īdṛśe 'kārye na samartha utpādayituṃ prāg evācarituṃ | tataḥ kumārasya pravicāraṇārthaṃ yatna ārabhyatāṃ | yadi kumāraḥ pravicāryate niyatam asmād vyasanāt parimucyate | yūyañ ca sādhavaḥ sarvajanasādhāraṇās tad yuṣmākaṃ vijñāpayatāṃ na kaścid doṣo dṛśyate | nānyatra mayy anukampā darśitā bhavati | sādhutvāt guṇānurāgitvañ ca prakāśitaṃ bhavati | yat kāruṇyacittaṃ paryupasthāpya gatvā rājā vijñapyatāṃ | tanmantriṇo vā kadācic ca te 'rtharucitvāt suyuktam api yuṣmadvacanam anyathā na manayanti | ahañ ca putraviyogenātyantaṃ vyathitaḥ | tataḥ sarvasvam api madīyaṃ dattvā tathā prasādaḥ karaṇīyo yathā kumāraḥ pravicāryata iti |

Sva Roy 87,1 - 89,3 [38] prajñāto 'sau sārthavāhaḥ kṛtamitraś ca | teṣu vacanāt kumāraguṇānurāgāc cābhyupagataṃ tataḥ taiḥ pravīṇā vyavahāriṇaḥ paurikā rājakulaṃ preṣitā uktāś ca | sa ced adya kumāraḥ punar nipuṇataraṃ pravicāryate vayam api rājñaḥ suvarṇalakṣam anuprayacchāma iti | tatas te paurikā vyavahāriṇaḥ karaṇamaṇḍapaṅgatāḥ pracaṇḍena cāmātyena dūrata eva dṛṣṭā uktāś ca bhavantaḥ kim āgamanaprayojanam iti | tair ākhyātaṃ rājagṛhanivāsinaś ca paurā evaṃ vijñapayanty ayaṃ suvarṇavarṇaḥ kumāro 'tyarthaṃ rūpaudāryasampadā yuktatvān mahājanavallabhaś ced asya viyogād rājagṛhanivāsino janakasya mahatī pīḍā | dharmābhiratatvād vinayādiguṇopetatvāc cāsya na kaścid enam aparādham abhiśraddadhāti | tad vayaṃ suvarṇalakṣam anuprayacchāmaḥ | divākaraś ca sārthavāhaḥ sarvasvam asmadvijñaptyā suvarṇavarṇaḥ kumāraḥ pratinivartya punar nipuṇataraṃ pravicāryatām evaṃ kṛte cāsmākaṃ vijñāptisākalyaṃ kṛtaṃ bhavati | rājñaś ca koṣaḥ samvarddhito bhavati |

Sva Roy 89,3 - 91,5 [39] pracaṇḍo 'mātyaḥ śrutvā ruṣitaḥ kathayati | bhavantaḥ kim atra na vicāritaṃ yad bhūyo vicāryate yac ca kathayata rājakośa eṣa saṃvarddhito bhavatīti | tata kiṃ vayam anyāyopāttair dravyai rājakośaṃ samvarddhayiṣyāmaḥ | na ca yuṣmābhī rājño 'bhiprāyo 'vabuddhaḥ | sarvathā yūyam avaśyaṃ vaiśālakānāṃ prayogeṇāsya rājño 'narthaṅ karttukāmā yenaivam upāyenāsya rājño 'varṇaṃ niścārayitum icchatha | anyāyakāry eva rājā yad evam avicāryaṃ janapadaṃ vināśayatīti | tena te nirbhartsitāḥ | sa tān nirbhartsayitvā catvāro 'sya kṛtāntapuruṣasadṛśāḥ santi manuṣyā atiraudrakarmāṇaḥ satatābhyāsavaśān nirghṛṇīkṛtasantānā niṣkaruṇās tān āhūya kathayati | gacchata śīghraṃ vadhyaghātakān adhitiṣṭhata | asmādvacanācca vaktavyā śīghram enaṃ nagarān niṣkāsya yathā sandiṣṭena vidhinā praghātayata | na ca yuṣmābhir māṃ muktvā rājānam vānayasya kasyacid vacanenāyaṃ moktavyaḥ | evaṃ hi kurvatāṃ śreyo 'nyathāhaṃ bhavatām mahāmarāryādābandaṅ karomīti | evaṃ svāminn iti te rājapuruṣās tasya pratiśrutya khaḍgapāṇayaḥ saṃprasthitās |

Sva Roy 91,5 - 93,4 [40] te vadhyaghātakā vyākṣepaśatāni kurvāṇāḥ śainaḥ śainaḥ suvarṇavarṇaṃ kumāraṃ rathyāvīthīcatvaraśṛṅgāṭakeṣv anuśrāvayantaḥ paribhrāmayanto 'ho vata kumārasya kecit mocayitāro bhaviṣyanty apy evaṃ vayam īdṛśam akāryaṃ na kurma iti | te rājapuruṣā nikṛṣṭakhaḍgapāṇayas samprāptā tais teṣām vadhyaghātakānāṃ yathā sandiṣṭam ākhyātaṃ | uktāś ca yady enaṃ śīghraṃ nagarān niṣkrāmya yathā sandiṣṭena vidhinā na praghātayata | vayaṃ yuṣmān sāmpratam eva praghātayāma iti | te tān atisekanikṛṣṭān khaḍgavyagraṣṭān yamapuruṣān ivālokya saṃtrastās tato maraṇabhayabhītāś cintayituṃ pravṛttāḥ hā kaṣṭaṃ na kenacit kumārasya paritrāṇaṃ kṛtaṃ | sāṃpratam asmābhir eva praghātayitavyo bhaviṣyatīti | bāṣpāmbupariplutekṣaṇais tai rājapuruṣair adhiṣṭhitāḥ suvarṇavarṇaṃ nagarān niṣkrāmayitum ārabdhāḥ |

Sva Roy 93,4 - 96,5 [41] tañ ca nagarān niṣkāsyamānam ālokyānekāni prāṇiśatasahasrāṇi ekaraveṇoccair vikroṣṭum ārabdhāni hā kaṣṭam eṣa | divākaraḥ sārthavāhaḥ sarvasvena viyujyate | eṣa divākarasya sārthavāhasya mātṛkāvaṅśaś chidyate | eṣa divākarasya sārthavāhasya kulapradīpo antardhāpyate | eṣa divākarasya sārthavāhasya kulanandano 'ntadrghāpyate | eṣa divākarasya sārthavāhasya kulacūḍāmaṇirapahriyate | eṣa divākarasya sārthavāhasya cakṣur nirudhyate | etad divākarasya sārthavāhasya kulavibhūṣaṇam apahriyate | etad divākarasya sārthavāhasya hṛdayam utapāṭyate | amī divākarasya sārthavāhasya mūrtimantaḥ prāṇā apahriyante | hā kaṣṭaṃ kathaṃ nāma kumāro 'ṭavyām evaṃ paribhrāmya niṣkāsito na kenacid asya paritrāṇaṃ kṛtaṃ | eṣa sāmprataṃ rājagṛhān nagarāc candramā mṛtyurāhuṇā grasyate | eṣa rājagṛhanagaranabhastaladivākaro 'staṅgacchati | etad rājagṛhanagaranivāsināṃ paurāṇāṃ netrāmṛtam adarśanapathe vyavasthāpyate | etad rājagṛhanagaranivāsināṃ paurāṇāṃ prītinibandhanaṃ vilupyate | etad rājanagṛhanagaranivāsināṃ paurāṇāṃ vibhūṣaṇam apahriyate | eṣa rājagṛhanagaranivāsināṃ paurāṇāṃ cūḍāmaṇir apahriyate | eṣa rājagṛhanagaranivāsināṃ paurāṇāṃ hṛdayavallabho vināśāya nīyate | kam idānīṃ rājagṛhanivāsinaḥ paurā animiṣam avalokayiṣyanti | kam idānīṃ dṛṣṭvā prītimanaso bhaviṣyantīti nirāśībhūtāḥ ||

Sva Roy 96,5 - 99,2 [42] pracaṇḍasyāmātyasyānyatayamena puruṣeṇāgatya niveditaṃ | niḥkāsitaḥ suvarṇavarṇaḥ kumāro rājagṛhān nagarād iti | sa śrutvā prītimanāḥ samvṛttaḥ | tatas te paurikā vyavahāriṇas tac chrutvā nirāśībhūtās tair āgatya teṣāṃ paurāṇām etat prakaraṇaṃ vistareṇāveditaṃ | tac chrutvā te 'pi paurā nirāśībhūtāḥ | samudvignāḥ parasparam ūcuḥ | bhavanto 'pi kalirājena tādṛśaḥ pitā dhārmiko dharmarājā jīvitād vyavaropitaḥ | idānīm ārabdha evaṃvidhān api prakhyātaguṇān mahājanavallabhān puruṣaviśeṣān asaṃdṛśyān praghātayituṃ | aho nairghṛṇyam aho guṇājñatā | aho 'viśeṣajñatā mantriṇāṃ yo nāmaivam atyantarūpaudāryasampannatvāc ca vinītatvāc ca pūjām arhati sa eva guṇavān puruṣaviśeṣaḥ katham avicārya badhāya parityajyate | athavā kāla evāyam īdṛśaḥ samupasthito yad asanto vivarddhante | evaṃ guṇayuktasya janasyaivaṃvidho viyogo bhaviṣyatīti | kālopakarṣya daurātmyam udbhāvayanto divākarasya sārthavāhasya etat prakaraṇaṃ vistareṇākhyātavantaḥ |

Sva Roy 99,2 - 101,102 [43] tac chrutvā vihatāśo divākaraḥ sārthavāhas tīvra śokaduḥkhābhyāhato mūrcchito bhūmau patitaḥ | tato jalapariṣekapratyāgataprāṇo viṣaṇṇamanā nirānandaḥ sāṃprataṃ putrako me praghātyata iti | uccair vikroṣṭum ārabdhaḥ |

locanānanda hā putra hā me kulavibhūṣaṇa | magdabhāgyasya me tāta nirākrandaḥ prapātyase |1|
vimuhyate me hṛdayaṃ bhramanti ca diśo 'dhunā | tvadviyogāgnisaṃtaptaṃ dahyate vata me manaḥ |2|
paṇḍitasya vinītasya kāruṇyaniratasya ca | hā kathaṃ dāruṇaṃ tāta tava vyasanam āgataṃ |3|
tvajjanmajanitāṃ prītiṃ putra prāpyātulām ahaṃ | satputra tvadviyogena sokāgnau patitaḥ punaḥ |4|
nirghṛṇāś cāviśeṣajñā aho rājño 'sya mantriṇaḥ | yair evaṃ vinayopetas tvaṃ putra na vicāritaḥ |5|
aho nṛpatinā tena nairghṛṇyaṃ prakāśitaṃ | yenaivam avicāryādya parityakto 'si putraka |6|
viśeṣo dhik sādhujano nūnam astaṅgato hṛdi | guṇavān api yat putra nirākrandaḥ praghātyase |7|
tat kiṃ viproṣitāḥ sarvā nagarasyāsya devatāḥ | ghātyamānam upekṣante yad evaṃ guṇinaṃ janaṃ |8|
sendrāḥ salokapālāś ca devā ye ca maharddhikāḥ | anukampām upādāya te me rakṣantu putrakaṃ |9|
siddhavratā mahātmāno munayaḥ santi ye 'dhunā | te 'nukampāṃ puraskṛtya parirakṣantu me sutam iti |10|

Sva Roy 102,1 - 105,4 [44] tasya buddhir utpannā kim artham ahaṃ viṣīdāmi yan nv ahaṃ buddhaṃ bhagavantaṃ sakalajagad ekabāndhavaṃ mahākāruṇikaṃ samunasmareyaṃ sa hi bhagavān anāthānān nāthaḥ | atrāṇānāṃ trāṇaṃ | aśaraṇānāṃ śaraṇaṃ | aparāyaṇānāṃ parāyaṇaṃ | tathā hi tena bhagavatā kṛcchrasaṅkaṭasambādhaprāptā bahavaḥ sattvās tebhyas tebhyo mahābhayebhyaḥ parimocitā | tathā mahāsamudram adhyagatā vaṇijo makarasya bhayasantrastāḥ samanusmaraṇamātreṇaiva tasmān maraṇabhayāt paritrātāḥ | tathā naika puruṣaghātakenaikarabhasenodyataśastreṇāṅgulīmālena ghātyamānā tajjananī tasmāj jīvitopacchedabhayāt paritrātā | tathā ca pūrvajanmavairānubanndhasāmarthyād anekaprāṇiśatasahastropaghātatham abhiprajvālitakrūrahutāśanasya mānuṣamāṃsarasāsvādalobhāt śravallālāvalelihāna_jihvā_vikaṭadīrghatīkṣṇadaṃṣṭrākarālabhīṣaṇamukhasya yakṣasyāhārārtham upanāmitas tadvadvanasamīpastho hastaka āṭavakas tasmān maraṇabhayāt paritrātā || samarthaḥ sa bhagavān me putram asmāt saṅkaṭāt parimocayituṃ | yan nv ahaṃ tam eva bhagavantaṃ mahākaruṇikaṃ parmavatsalasvabhāvaṃ samanusmareyam iti | samīpastham anyatam upāsakaṃ pṛṣṭavān idānīṃ bhagavān kutra viharatīti | tato 'sav upāsako bhagavantam anusmṛtya bāṣpoparudhyamānagadgadakaṇṭham uvāca | sārthavāhaḥ yaḥ sārthavāho lokasya yo loke sukhadāyakaḥ | nirvṛtaḥ sa mahāśāstā sarvalokaikabāndhavaḥ |1|
yaḥ pradīpo 'pradīpānāṃ śaraṇaṃ yaḥ parāyaṇaṃ | nirvṛtaḥ sa jino loke dīpaḥ snehakṣayād iti |2|

Sva Roy 105,4 - 111,2 [45] tac chrutvā divākaraḥ sārthavāho bhagavadviyogād dviguṇīkṛtaśokaśalyābhyāhato mūrcchito bhūmau nipapāta | tato jalapariṣekapratyāgataprāṇa utthāya yasyāṃ diśi bhagavān parinirvṛtas tadabhimukho uccair vikroṣṭum ārabdhaḥ | hā dharmarāja sarvajña doṣārigaṇasūdana | anāthaṃ janamutsṛjya lokanātha gato 'si kiṃ |1|
hā vibho khyātacāritra sarvasattvaikabāndhava | sarvayogāvisaṃyukta nirvāṇapathadeśaka |2|
hā kathaṃ vata loko 'yam avidyāvṛtalocanaḥ | tvayā nāthena rahitaḥ saṃsāre vibhramiṣyati |3|
parānukampaśauṭīrye tvayi nirvṛtim āgate | anāthaḥ khalv ayaṃ lokaḥ kaṃ nāthaṃ saṃśrayiṣyati |4|
ye ca te dharmato jātā vineyajanaputrakāḥ | tvayā vihīnās te sarve kariṣyanti kam āśrayaṃ |5|
bahūnāṃ saphalām āśāṃ kṛtvā duḥkhaniṣūdana | vihatāśaṃ janaṃ kṛtvā kām āśāṃ tvaṃ gato mune |6|
yadi paurāḥ sameṣyanti tvadvākyaśravaṇotsukā | ko nu vakṣyati saddharmam adhunā nirvṛte tvayi |7|
hā hato 'yam anya loko lokaḥ sāmarakinnaraḥ | sudullarbhena nāthena viyukto yattvayā mune |8|
kathan nāma kariṣyanti prāṇino dharmalālasāḥ | śrutvā tavaikanāthasya nirvāṇaṃ śāsanāpriyāḥ |9|
karuṇaikarasam dhīraṃ tvām āśrityānukampakaṃ | ye guṇāḥ samavāpyante kas tan bhūyo na 'bhidhāsyati |10|
kathan nāma trilokārthe samutpādya mahākṛpāṃ | kṛpālokatatvajña tvaṃ hy upekṣāṃ samāśritaḥ |11|
kaṣṭaṃ bho guṇaratnāḍhyā kalpakoṭisamāhita | mṛtyupātālam āsādya dharmanaur vinipātitā |12|
kaṣṭaṃ bho yad avidyāndho buddhadaiśikavarjitaḥ | loko 'yaṃ janmakāntāre praṇaṣṭaṃ śrayam eṣyati |13| mahatī vatalokānāṃ parihāṇir upasthitā ||

buddharatnena mahatā viyuktānām ihādhunā |14|

tvayā bhikṣugaṇaṃ śūnyaṃ ṛṣabheneva gogaṇaṃ | kathaṃ na viduṣāṃ dṛṣṭvā hṛdayan na vidīryate |15|
bhaktyānatottamāṅgā hi kasya bhūyo divaukasaḥ | śirasā dhārayiṣyanti padāgravihitaṃ rajaḥ |16|
sarvasattvasamā prāptā nṛśaṃsā khalv anityatā | yayā tvayy api nāmādya pakṣapāto na darśitaḥ |17|
aṣṭāṅgamārggabhaiṣajyakleśavyādhicikitsataḥ | mahākāruṇikaḥ śāstā vaidyarājo nipātitaḥ |18|
hā nṛśaṃsam atikṣipraṃ nirvṛto lokanāyakaḥ | andhabhūtasya lokasya cakṣurdātā hy anuttaraḥ |19|
nirvṛte tvayi ko me 'dya putraratnam anāgasaṃ | ghātyamānam ihāgatya sahasā mocayiṣyati |20|
trātari tvayy anāthānāṃ gate tu paramāṅ gatim | hā jātaḥ sāṃpratam ahaṃ nirāśaḥ sutajīvite |21|
adya me tat suvihitaṃ yat tvayoktaṃ mahātmane | sarvaiḥ priyair vinābhāvo bhavatīty uttamaṃ vaca iti |22|

Sva Roy 111,2 - 115,2 [46] sa evam bahuvidha paridevya tam upāsakam uvāca | bhoḥ kaścin mahāśrāvako 'pi tāvat tasya bhagavato 'vaśiṣyate | kasya bhagavān śāsanam anuparīkṣya parinirvṛta iti | tatas tenopāsakenoktaṃ sārthavāha śrūyate bhagavān sthaviramahākāśyapasya śāsanam anuparīkṣya parinirvṛtaḥ | sthaviramahākāśyapo 'pi bhagavadājñayaiva sthavirānandasya śāsanam anuparīndya parinirvṛtaḥ | sa idānīṃ sthavirānanando mahātmā śāsanadhūrdharaḥ | sa idānīṃ tathāgata iva kāruṇyāt tāṃs tān grāmanagaranigamapallīpattanādīn gatvā vineyaṃ janānugrahaṃ karoti | tathānavaropitakuśalamūlānāṃ sattvānāṃ kuśalamūlāvaropaṇaṅ karoti | samucitakuśalasantatīnāṃ paripācanaṅ karoti | paripakvakuśalamūlasantatīnāṃ parimocayati | tathā kleśavyādhigrastānāṃ sattvānāṃ dharmadeśanābhaiṣajyapradānena vicikitsaṃ karoti suvaidyavat | kleśāndhakārāvaṣṭabdhānāṃ sattvānāṃ saddharmdeśanāraśminikareṇa kleśāndhakāraṃ vidhamayati sūryavat | vacanakarasamūhena vaineyakumudavanaprabodhanaṃ karoti candravat | vaineyakoṭṭarājasahastrāṇi saddharmadeśanayā samanuśāsti cakravarttivat | svaprajñapratibhānanādena kutīrthyamṛgagaṇavidrāvaṇaṅ karoti siṃhavat | samupadeśavaineyasārthanistāraṇaṃ karoti daiśikavat | saddharmapāṇyāvatāraṇaṃ karoti sārthavāhavat | kuśalabījaprarohaṇaṃ karoti mahāmeghavat | hitāhitopadeśaṃ karoti mātāpitṛvat | adāntān sattvān damayaty amuktān mocayaty anāśvastān āśvasayaty aparinirvṛtān parinirvāpayati | tathā kṛcchrasaṅkaṭasamvādhaprāptān sattvān mahābhayebhyo mocayati | saṃkṣepāt sa mahātmā buddhakāryaṅ karoti | tam eva samanusmara | samarthaḥ sa te 'dya sutam asmāt saṅkaṭāt parimocayatum iti |

Sva Roy 115,2 - 118,4 [47] tac chrutvā divākaraḥ sārthavāho gatapratyāgataprāṇa iva sasaṃbhramas tam upāsakam uvāca | kutredānīṃ sa ānando viharatīti | tenoktaṃ sārthavāha śrutaṃ mayā sthavirānanda etarhi vaiśālyām viharaty āmrapālīvana iti | atha divākaraḥ sārthavāhaḥ sahasaivotthāya jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya yena vaiśālī tenāñjaliṃ praṇamya sutaviyogaśokaduḥkhābhyāhato bāṣpormitaraṅgāpūryamāṇavadanakamalaḥ sāśruparyākulekṣaṇas tīvreṇāśayena sthavirānandam āyācituṃ pravṛttaḥ ||

yadi tvaṃ paramācārya sattvāśayaviduttamaḥ | āśayānuśayaṃ jñātvā imam abhyarthanāṃ śṛṇu |1|
nirvṛto bhagavān buddhaḥ śiṣyāś cāsya maharddhikāḥ | avaśiṣṭas tvam eko hi teṣāṃ śāsanavardhanaḥ |2|
tvam samāśvāsabhūtobhūto 'sya jagatas tvaṃ parāyaṇaḥ | vyavalokyādhunā kāryaṃ sarvasattvahitaṃ tvayā |3|
tad adyaivaṃvidhe nāthe tiṣṭhaty ārakṣake tvayi | nirākrandaḥ suto 'smākaṃ katham evaṃ praghātyate |4|
na bhaved yadi sattvārtho na tiṣṭheyur bhavadvidhāḥ | ghātyamānaṃ janaṃ śrāddham evaṃ katham upekṣase |5|
sattvārthañ cec charīraṃ hi tvaṃ dhārayasi suvrata | tat kṛpāṃ sammukhīkṛtya samanvāhara me sutaṃ |6|
hatasarvapratīkāram atrāṇam aparāyaṇam | śokapaṅkāvalagnam māṃ sapatnīkaṃ samuddhara |7|
kam vā vijñapayāmy anyaṃ ko 'nyo 'py evaṃ jagaddhite | nirdiṣṭaḥ śākyamuninā yathā tvam adhunā prabho |8|
tvadṛte putrakasyānyas trātā nāsti vibho yataḥ | tasmāt tvaritam āgamya putram me trātum arhasi |9|
putraśokāriṇā grastaṃ duḥsahena durātmanā | sapatnīkaṃ nirānandam ānandānandayādya māṃ |10| ity

Sva Roy 118,4 - 121,122 [48] athaitasminn antare sthavirānandaḥ karuṇayāpūryyamāṇaś cintayaṃs trirātrestridivasasya śrāvakacakṣuṣā lokaṃ vyavalokayati | ko hīyate ko varddhate kaḥ kṛcchraprāptaḥ kaḥ saṅkaṭaprāptaḥ kaḥ sambādhaprāptaḥ kaḥ kṛcchrasaṅkaṭasambādhaprāptaḥ | ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāptāraḥ | kam aham apāyamārgād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ | kasya kāmapaṅkanimagnasya hastoddhāram anupradadyāṃ | kam āryadhanavirahitaṃ āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ity adrākṣīt sthavirānandaḥ sthaviraśāradvatīsutasamena cakṣuṣā suvarṇavarṇaṃ kumāramupacitakuśalamūlasambhāraṃ kṛcchrasaṅkaṭasambādhaprāptaṃ ca dṛṣṭvā punas tatrastha eva ṛddhyā gajabhujasadṛśam bāhum abhiprasārya sahasaiva rājānam ajātaśatrum upariprāsādatalagatam atipramattavihāriṇam acchaṭāśabdena prabodhya vyāpinā svareṇovāca | mahārāja na śobhanaṃ te kṛtaṃ yata suvarṇavarṇaḥ kumāraḥ svayam eva na vicāritas tathādyaiṣa na sāṃpratam atrāpy anapakārī rājagṛhān niṣkāśya mahāśmaśānaṃ nīyate praghātayituṃ | nivārayety athaitat sthavirānandavacanam upaśrutya rājā sasambhramaṃ tvaritam abhinamya sthaviranandam uparidhavalagṛhastha utthāya mahatā svareṇa caturdiśam uktaṃ bhoḥ śrūyatāṃ yo mahāśmāśānaṃ tvarita mabhigamyāsmadvacanāt suvarṇavarṇaṃ kumāraṃ ghātyamānaṃ pratimocayati tasyāhaṃ suvarṇapeṭakamanu prayacchāmi pañca ca grāmavarāṇi| mahājanavallabho 'sau kumāraḥ| tad rājño vacanam upaśrutya prāṇisahasrāṇi pradhāvitāni ||

Sva Roy 122,1 - 123,4 [49] athaitasminn antare vadhyaghātakās tai rājapuruṣair adhiṣṭhitāḥ suvarṇavarṇaṃ kumāram ādāya mahāśmaśānam anuprāptāḥ | kāśisundarī dārikā svakair jñātibhir nīlapītalokahitāvadātair vastraiḥ samalaṅkṛtāyāṃ śivikāyām āropya mahāśmaśānam abhinirhṛtā tasyā jñātayas tām ekasmin pradeśe sthāpayitvā kāṣṭhāni samudānīya citām uparacayitum ārabdhāḥ | taiś ca vadhyaghātakair uktāḥ | etāvad eṣā yuṣmābhiś citāyām āropayitavyā muhūrtaṃ tāvad udīkṣadhvaṃ | yāvad vayaṃ suvarṇavarṇaṃ kumāraṃ śūle protaṃ kṛtvā praghātayāmo yat kāraṇam eṣa suvarṇavarṇaḥ kumāro 'nayā kāśisundaryā dārikayā saha ekāṃ citām āropya dhyāpayitavya ity uktvā śūlaṃ pṛthivyāṃ pratiṣṭhāpayitum ārabdhāḥ ||

Sva Roy 123,2 - 125,3 [50] atha suvarṇavarṇaḥ kumāraḥ śūlaṃ pṛthivyāṃ pratiṣṭhāpya mānam ālokya mātaram anusmṛtya tīvramanyudravīkṛtasantāno 'śrūṇi prapātayitum ārabdhaḥ | sāṃprataṃ mātur madviyogaṃ śrutvā kā 'vasthā bhaviṣyati | yā hi nāma pūrvaṃ yāmārddhamātram api mām apaśyantī parāpīḍāpraveditavatī sā mayādyaikaputreṇa viyuktā kathaṃ prāṇān dhārayiṣyati | hā kaṣṭam īdṛśo 'py aham evam adhanyo yan mām āgamya mātā madviyogaduḥkhaṃ pratyanubhaviṣyatīti | tatas tair vadhyaghātakaiḥ tat śūlaṃ pṛthivyāṃ nikhātaṃ paraparāṅ ca saṅjalpaṅ kartum ārabdhaḥ | ko 'smākaṃ kumāraṃ śūle samāropayati | tatra caikaiko 'pi vyājaṃ kartum ārabdho yūyam āropayata | mama śirorujātyartham bādhate | mama pṛṣṭhaśūlam mama pārśvaśūlam iti na teṣāṃ kaścid utsahate sma tad akāryaṅ kartuṃ ||

Sva Roy 125,3 - 127,128 [51] tataḥ suvarṇavarṇaḥ kumāras teṣāṃ sañjarupaṃ śrutvā śūlañ ca pṛthivyāṃ nikhātam udvīkṣya hā sāmpratam ahaṃ na bhaviṣyāmīti | saṃsāra doṣodvigno mokṣamārggābhilāṣī nirānandamātmānamavagamya param abhayaviṣāda vihvalekṣaṇo vikroṣṭum ārabdhaḥ | hā kaṣṭam idānīṃ mayā sudurllabhaṃ saddharmamahotsavaṃ manuṣyatvam āsādyākṛtārthe naiva marttavyam bhaviṣyatīti | hā punar api saṃsāre saṃsariṣyāmi | punar api mayā saṃsāracārake vastavyaṃ bhaviṣyati | punaḥ saṃsārāṭavyāṃ paribhramitavyaṃ bhaviṣyati | punaḥ saṃsāramahāgahanaṃ praveṣṭavyam bhaviṣyati | punaḥ saṃsāramahāprapāte patitavyam bhaviṣyati | punaḥ saṃsāramahājambālamadhye sthātavyam bhaviṣyati | punar mayā sañjīvanakālasūtrasaṃghātarauravamahārauravapratāpanāvīcyādiṣu narakeṣūpapattavyaṃ bhaviṣyati | punar api mayā gajagavayamahiṣaśaśaśarabhamṛgarurucamarabiḍālacitrāsu yoniṣūpapattavyam bhaviṣyati | punar api mayā satataṃ kṣuttṛṣṇādimahadduḥkhadaurmanasyaparīteṣu nirnaṣṭapānabhojanaśabdeṣu mūtrapurīṣakheṭasiṃhāṇakādyāhāreṣu galagaṇḍakādiṣu preteṣūpapattavyam bhaviṣyati ||

Sva Roy 128,1 - 130,1 [52] śrūyate ca kadācit karhicit tathāgatā arhantaḥ samyaksambuddhā loka utpadyante | tad yathodumbare puṣpaṃ kadācit karhicit tathāgatapraveditasya dharmavinayasya lokeṣu darśanārthaṃ prajñāyate | durllabhā kṣaṇasampad durllabham manuṣyatvam āryāyatane pratyājātir indrayair vikalatā 'jaḍatā 'neḍamūkatā 'hastasamvārtikatā pratibalatā subhāṣitadurbhāṣitānāṃ dharmāṇām artham ājñātuṃ | ahañ cātra viratito 'dya na bhaviṣyāmi | tad idam aṣṭākṣaṇavinirmuktam me manuṣyatvaṃ viphalī bhaviṣyati | tata kim idānīṅ karomi | kiṃ bhagavān mahākāruṇiko buddhas tiṣṭhati yaṃ samanusmārāmi yo mām āsyām avasthāyām anātham atrāṇam aśaraṇaṃ aparāyaṇaṃ nirālokaṃ kṛcchrasaṅkaṭasambādhaprāptaṃ mahākāruṇikatvād āgatya paritrāsyate | sa ca bhagavān mama bhāgyāparādhena laghu laghu eva parinirvṛtaḥ | tat kim idānīm asyām avasthāyāṃ samanusmarāmi | ko me tathāgata iva kāruṇyād āgatya paritrāṇaṅ kariṣyatīti | nirāśībhūtaḥ kampitum ārabdhaḥ ||

Sva Roy 130,1 - 133,134 [53] tasya buddhir utpannā sthavirānando mahātmā tiṣṭhati | taṃ samanusmarāmi | so 'pi mahātmā śrūyate sarvasattvahitāvahitacittasantānaḥ | tasya bhagavatā sthavirmahākāśyapena ca sakalaṃ śāsanam anuparīnditaṃ | tenādhunāvalokyāvalokya sarvasattvahitaṃ karaṇīyaṃ mahārddhikaś cāsau mahānubhāvaḥ samarthaś ca sthavirānando mām asmād vyasanāt paritrātuṃ tam eva samanusmarāmīti viditvā vāṣpāmbupariplutekṣaṇaḥ | saṃsārabhayodvignaḥ | paramasamvegaprāptas tīvreṇāśayena sthavirānandam āyācituṃ pravṛttaḥ ||

saṃsārabhayabhītasya nirānandasya me sataḥ | sthavirānanda vijñaptiṃ tvam idānīṃ śrotum arhasi |1|
sattvārthabhāraṃ nikṣipya sarvajñaḥ karuṇātmakaḥ | ayi nirvṛtim āyātaḥ kāśyape tu mahātmani |2|
sthaviro 'pi kṛtārtho 'sau kāśyapaḥ parinirvṛttaḥ | tvayy eva bhāraṃ nikṣipya jagato 'sya vibhūtaye |3|
idānīṃ nirvṛtiṃ yāte sambuddhe lokabāndhave | sarvasattvahitodyukte kāśyape ca yaśasvini |4|
anāthānāṃ bhavān nātho bhītānām abhayapradaḥ | viśrāmabhūmiṃ śrāntānāṃ śaraṇaṃ śaraṇārthināṃ |5|
śāstṛkṛtyaṃ tvayā kāryaṃ tvaṃ lokasyaikabāndhavaḥ | agrayas tvaṃ buddhaśiṣyāṇāṃ tvañ ca śāsanadhūrddharaḥ |6|
tvam adya duḥkhapātālād yadi māṃ noddhariṣyasi | hato 'smi yasmād dheto 'nyaṃ nāthaṃ nānavaimi sāṃprataṃ |7|
na bibhemi tathā mṛtyor jātasya maraṇaṃ dhruvaṃ | niḥsṛtiṃ tvaṃ vijānāno yathā saṃsārasāgarat |8|
tathāṣṭākṣaṇanirmuktaṃ kṣaṇam āsādya durlabhaṃ | akṛtārthena martavyam iti me mahatī vyathā |9|
durllabhaḥ khalu buddhānām utpādaḥ sarvadarśināṃ | tvām āgamya yathā nīti vandhyatām me tathā kuru |10|
tava kāruṇyam acalaṃ sarvaprāṇiṣu vidyate | tan māṃ nopekṣituṃ yuktaṃ mokṣamārgābhilāṣiṇaṃ |11|
yadi ca tvam mahābhāga sarvasattvahitodyataḥ | kṛcchrasaṅkasambādhaprāptam mām avalokaya |12|
tad evam aparitrāṇaṃ vīkṣya divyena cakṣuṣā | tvam adya kṣipram āgamya māṃ paritrātum arhasī ty |13|

Sva Roy 134,1 - 137,5 [54] athāsminn antare sthavirānando mahātmā sakalajagadarthasampādanāvabaddhaparikaraḥ kāruṇyāc cānena tathānantasattvaceṣṭāvalokanāhitacittasantānaparamaduḥkhādivyena cakṣuṣā suvarṇavarṇaṃ kumāram asyām avasthāyāṃ varttamānam ālokya karuṇayā sañcodyamānacittavṛttirdivyenāvabhāsena bhuvanamaṇḍalam avabhāsya pañcārhacchataparivāraḥ sahasaiva ṛddhyā nabhastalam sandhyābhrapaṭalair iva gaganatalam āpūrayan sakalabhuvanalakṣmīpuñja iva dedīpyamānavigrahaḥ śmaśānābhimukhaḥ saṃprasthitaḥ | adrākṣīd rājā 'jātaśatrur uparidhavalagṛhasyāvasthitaḥ | sthavirānandaṃ mahatābhikṣusaṃghena sārddham arddhacandrākāropagūḍham upari vihāyasā ṛddhyā sandhyābhrapaṭalair iva gaganatalam alaṅkṛtya mahāśmaśāṇābhimukham āgacchantaṃ dṛṣṭvā ca punar asyābhavan niyataṃ sthavirānandaḥ suvarṇavarṇaṃ kumāram uddiśyāgatas tañ cāgamya mahad āścaryādbhutan dharmaṃ deśayitukāmo bhaviṣyatīti | gacchāmy aham mahāśmaśānam iti | tataś ca sahasaiva sthavirānandaṃ saparivāraṃ namaskṛtya śaraṇapṛṣṭhāt tvaritatvaritam avatīrya padabhyām eva naika prāṇiśatasahasraparivāro mahāśmaśānaṃ saṃprasthitaḥ | asmiṃś cānantare vadhyaghātakās tai rājapuruṣair udyatā śastrais tarjitāḥ kim artham eva vilambadhvaṃ śīghram enaṃ kumāraṃ śūle samāropayateti | tatas te vaghyaghātakāḥ saṃtrastāḥ suvarṇavarṇaṃ kumāraṃ śūle samāropayāmaḥ | ity uktvā kṣeptum ārabdhā | suvarṇavarṇaḥ kumāraḥ saṃsāradoṣodvignacetā nirāśībhūto vikroṣṭum ārabdhaḥ | hā kaṣṭam āryānandenāhaṃ parityakto yan nāma samanvākṛtya na paritrāta ity ||

Sva Roy 137,3 - 141,3 [55] athāsminn antare sthavirānando mahātmā dūrata evāgacchan vyāpinā svareṇa diśaḥ sarvvāḥ samāpūrayan suvarṇavarṇaṃ kumāraṃ samāśvāsayann uvāca | mā bhair vatsa yuṣmadvidhānam eva vineyānām arthe imam āśīviṣaprakhyaṃ kāyam aham dhārayāmīti tad vatsa mā bhair ahaṃ tvām adyāsmāt saṃṅkaṭāt parimocayiṣyāmi adya bhagavato buddhasya manorathaṃ paripūrayāmi | adya yat tena bhagavatā jānatā paśyatā tathāgatenārhatā samyaksambuddhena sthaviramahākāśyapena ca śāsanam api vinyas taṃ tat saphalī kariṣyāmi | adya tathāgraśrāvakamahātmyam udbhāvayiṣyāmi | adya te manorathaṃ paripūrayāmi | adya tavedam maraṇabhayaṃ saṃsārikañ ca bhayam apanayāmi | adya vicikitsākathaṃ kathāśalyam utpāṭayāmi | adya te kudarśanapaṭalāvaṣṭabdhe netre jñānāñjanaśalākayā śodhyāmi | adya te krodhāgniṃ nāśayāmi | adya tvāṃ vigatarāgatvenācchādāyāmi | adya te kuśalabījaṃ prarohayāmi | adya tvāṃ saṃsārapaṅkād uddharāmi | adya tvāṃ duḥkhasamudrāt uttārayāmi | adya tvāṃ saṃsārakāntāraparyantam upanayāmi || adya te kleśabandhanāni cchinadmi | adya te nivaraṇakapāṭapaṭalaṃ bhinadmi | adya te haṃ tathā kariṣyāmi yathā tvam anantakoṭiniyutaśatasahasradurllabhataram aśeṣakleśopakleśaprahāṇād arhatvaṃ prāpsyasi |

adya kleśāndhanaṃ kṛtsnaṃ dhakṣyase jñānavahninā | adya niḥśaṃsayamatir bhaviṣyasi gatajvara |1|
adya tvaṃ vatsa sahasā janmavṛkṣañ cirāyituṃ | jñānavajreṇa mahatā duśchedyaṃ chetsyase bhṛśaṃ |2|
rāgatoyamadāvarttaṃ mānormbhibhavasāgaraṃ | vīrya plavaṃ samāruhya tvam adya pratariṣyasi |3|
janmabhogaṃ jarāliṅgaṃ mṛtyukandarasaṃkulaṃ | prajñāvajreṇa mahatā bhetsyase duḥkhaparvataṃ |4|
kalpakoṭisahasreṣu yan na labdhaṃ tvayā padaṃ | tad vatsa durlabhataraṃ prāpsyasy adya nirāsravam iti |5|

Sva Roy 141,3 - 144,145 [56] athaitat sthavirānandād upaśruta suvarṇavarṇaḥ kumāro gatapratyāgataprāṇa ivāśvasitaḥ saṃhṛṣitatanuruho gaganatalāsaktadṛṣṭiḥ sthavirānandāvarjitaikamanaso 'bhavat | tatas tai rājapuruṣais te vadhyaghātakā uktāḥ | bhavanta ete bhikṣavo gaganatalam avagāhyāgacchanti | kāruṇikā ete kadācid āgatya vighnaṃ kurvanti | tacchīghram enaṃ kumāraṃ śūle samāropayata | mā vo rājaśāsanātikramān mahān anartho bhaviṣyatīti | tatas te vadhyaghātakāḥ putradārasvajanabandhujīvitavināśabhayabhītāḥ suvarṇavarṇaṃ kumāram utkṣipya śūle pratiṣṭhāpayitum ārabdhāḥ | tataḥ sthavirānandena sahasaiva tathādhiṣṭhitaṃ yathā tasya śūlasyopari candramaṇḍalapratisparddhi vistīrṇakarṇiakam mahāpramāṇaṃ padmaṃ prādurbhūtaṃ | tasya ca padmasyopari karṇikāyāṃ suvarṇavarṇaḥ kumāraḥ praryaṅkeṇa niṣannaḥ tañ ca padmakarṇikāyām upari paryaṅkena niṣannam udvīkṣya gaganatalagatair anekair devatāniyutaśatasahasrair hāhākāro muktaḥ |

aho śāsanamamāhātmyaṃ sarvajñā(jñasyā)dbhutaṃ hi yata | śrāvako pi karoty evaṃ tathāgatavikurvitaṃ |1|
āryānandena cādyoccair māhātmyaṃ saṃprakāśitaṃ | kurvvatā sugateneva samyag atyadbhutaṃ mahat |2|
astaṅgate jināditye sarvāpattimirāpaḥaḥ | aho 'yam uditaḥ śrīmān sthavirānandabhāskaraḥ |3|
svaprajñāguṇamāhātmyaṃ raśmibhiḥ samalaṅkṛtaṃ | sthavirānandacandreṇa jagadgaganamaṇḍalaṃ |4|
sugatālokavirahād andhakārāvṛtaṃ jagat | āryānandapradīpena samyag adya prakāśitaṃ |5|
antarhite buddharatne sarvācintyaguṇānvite | jagaccūḍāmaṇiḥ śrīmān āryānandaḥ samudgata iti |6|

Sva Roy 145,1 - 146,3 [57] atha sthavirānandaḥ śaradamalaśāṅkamaṇḍalātirekadyutiḥ sandhyābbhrapaṭalāvaruddha iva bhāskaraḥ sakalabhuvanalakṣmīpuñja iva dedīpyamānamūrttiḥ svatejasā sūryaprabhān nirbhartsayaṃś pañcārhacchataparivāraḥ samanuprāpto gagatalastha eva suvarṇavarṇaṃ kumāram āmantrayām āsa |

vatsa kadācit karhicit loke utpadyante tathāgatāḥ | śāstāro naradevānāñ cakṣuṣmanto raṇātigāḥ |1|

prakāśayanti ye dharmaṃ sarvaduḥkhavinodanaṃ(nam) |
duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramaṃ (mam) ||

āryāṣṭāṅgikaṃ mārggaṃ kṣemaṃ nirvāṇagāminaṃ(nam) |2|

asmindharme deśyamāne sarvaduḥkhavinodane | jñānena hatvā hy ajñānaṃ nāgacchanti punarbhavam ity |3|

Sva Roy 146,3 - 148,149 [58] athāsya vacanasya samanantaram eva suvarṇavarṇena kumāreṇa viṃśatiśikharasamudgataṃ satkāmadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphala sākṣāt kṛtaṃ | atha suvarṇavarṇaḥ kumāro vaṇig iva labdhalābhaḥ sasyasampanna iva karṣakaḥ | śūra iva vijitasaṃgrāmaś cakravartirājyapratilambhād iva paramaprītiprāmodyajātaḥ | tatrastha eva kṛtakarapuṭaḥ sthavirānandaṃ pratiṣṭotum ārabdhaḥ | namas te sthavirānanda namas te sthavirottama | namas te jinaputrāṇāṃ ketubhṛta mahāmune |1|
aho te karuṇā sphītā aho kāruṇyam uttamaṃ | mahataḥ saṅkaṭād asmād yenāhaṃ parimocitaḥ |2|
lokanātha iti sthāne śabdas te visṛto bhuvi | bhayārtto yad anātho 'haṃ tvayā nāthena mocitaḥ |3|
duḥkhadharmābhisaṃtaptaṃ lokaṃ hlādayituṃ bhavān | maitrīkāruṇyaśītāṃśurudito municandramāḥ |4|
tat kṛtaṃ na ca me mātrā na pitrā nāpi bāndhavaiḥ | kalyāṇamitram āgamya tvām ahaṃ yad avāptavān |5|
pihitā durgatiḥ sarvā mokṣadvāram apāvṛtaṃ | śoṣitā sāgarā sarve laṅghitā asthiparvatāḥ |6|
saṃsāro 'nādimadhyāntaḥ saṃkleśabhayasaṅkulaḥ | dhiyā samena guṇitaḥ paryante sthāpitas tvayā |7|
anādikālasaṃlagno dṛṣṭiśalyaḥ samuddṛtaḥ | bhiṣagvaram iha prāpya sukhajāto 'smi nirjvara iti |8|

Sva Roy 149,1 - 150,4 [59] tato devatābhiḥ sthavirānandasya mānasam avalokya tatkṣaṇād eva mahāśmaśānam apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitaṃ candanavāripariṣiktaṃ surabhidhūpadhūpitaṃ samucchritadhvajapatākātoraṇam āmuktapaṭṭadāmakalāpam ativicitrasurabhikusumāvakīrṇaṃ atiramaṇīyaṃ devānām iva nandanodyānaṃ tatra ca sthavirānandasyārthe nānāratnavinyāsavicitritabhaktiprakāraracitaṃ divyaṃ sarvasauvarṇaṃ sapādapīṭhaṃ mahat siṃhāsanaṃ prajñaptaṃ teṣām api pañcānām arhacchatānām arthe divyāny āsanāni prajñaptāni | tataḥ sthavirānando gagatalād avatīrya siṃhāsane niṣaṇṇaḥ | tāny api pañcārhacchatāny avatīrya prajñapteṣv āsaneṣu niṣaṇṇāni ||

Sva Roy 150,4 - 153,3 [60] rājā cājātaśatrur anekaprāṇiśatasahasraparivāraḥ samanuprāpto yāvat paśyati tām vibhūtiṃ suvarṇavarṇañ ca kumāraṃ candramaṇḍalapratisparddhinaṃ padmasyopari karṇikāyāṃ niṣaṇṇaṃ ghanapaṭalanirmuktam iva śaratakālapūrṇacandraṃ suvarṇayūpam iva śriyā jvalantam udvīkṣya paramavismayāvarttitacittasantatiḥ | samuddaṇḍaromakūpaḥ paramapraharṣormmitaraṅgāpūryamāṇavadanakamalaḥ paramaprasādavegāvarjitacittasantatiḥ | sarvaśarīreṇa sthavirānandasya pādayoḥ patitaḥ tataś ca mukhatuṇḍakena caraṇāv anuparimārjyotthāyobhe jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya kṛtakarapuṭaḥ sthavirānandam udvīkṣamāṇa uvāca |

namas te paramācārya yenādyaivaṃ prakurvatā | janasya paritrāṇam aham abhyuddhṛtaḥ svayaṃ |1|
na samanvāhṛtaś cet syād ahañ cāyañ ca te janaḥ | dhikśabdāśanipātena nāśitaḥ syād ahaṃ muneḥ |2|
yaditvan na bhaves trātā samāsattva hito muniḥ | aham adyaiva dagdhaḥ syāṃ paścāt tāpadavāgnimā |3|
aho jñānamahatvan te karuṇā ceyam uttamā | adbhutañ cāritaṃ cedam aho samyak prakāśitaṃ |4|
idam atyadbhutaṃ dṛṣṭvā prātihāryan tavānagha | praśāntim paramāṃ yāto manye naivaṃ tathāgataḥ |5|
kṛcchraprāptasya lokasya tvan nāthas tvaṃ parāyaṇaṃ | tvaṃ hitaḥ sarvasatvānāṃ vatsalo bhagavāniva |6|
bhagavantaṃ samālokya yā me prītir abhūt purā | sa evādya tvāṃ samālokya jinaśāsanadhūrdharam iti |7|

Sva Roy 153,3 - 156,5 [61] atha sa rājā sthavirānandanam evam abhistutya samutthāya ca paramapraharṣapūrṇamanās tvaritatvaritaṃ śūlasamīpam upagamya tato hastau prasārya suvarṇavarṇaṃ kumāraṃ priyaputram iva naṣṭopalabdhaṃ pareṇa premṇā svayam eva tasmāt padmāsanād avatārya gāḍhaṃ pariṣvajya muhur muhaḥ śirasi paricumbate sma | harṣāśruparyākulekṣaṇaś ca suvarṇavarṇaṃ kumāram animiṣam abhivīkṣamāṇa uvāca |

rājyalābhād iva purā na sā prītir abhūn mama muktaṃ tvāṃ saṅkaṭād asmād dṛṣṭvā yā varddhate 'dhunā |1|
pūrṇacandradyutiharan nīlotpaladalekṣaṇaṃ | mukhābujam idaṃ putra diṣṭyā paśyāmi te 'dhunā |2|
uttaptavarṇalāvaṇyaguṇasampadvibhūṣitaṃ | sarvāvayavasampannaṃ diṣṭvā paśyāmi te vapuḥ |3|
daurātmyaṃ khyāpitaṃ kena nirghṛṇena durātmanā | vadhāyāsi parityakto yena tvaṃ vallabho nṛṇāṃ |4|
caritaṃ vinayopetaṃ śrotrānandakaram vacaḥ | rūpam atyadbhutañ cedaṃ vada kasya na vallabhaṃ |5|
guṇeṣu kasya pradveṣaḥ ko doṣānuguṇaḥ sadā | vajrasārasamaṅ kasya hṛdayaṃ ko viśeṣavit |6|
dhruvañ cāśmamayaṃ tasya cetanārahitaṃ kṛtaṃ | vyāhṛtaṃ hṛdayaṃ tasya tvaṃ putraka na vallabhaḥ |7|
pradīptam vajram ārabdhaṃ prakṣeptum mama mastake | kaṇṭhe vā niśitaṃ śastraṃ śaktiṃ vakṣyasi vā dhṛḍhāṃ |8| prapātayitum ārabdhaḥ kena me hy ayaśo 'śaniḥ ||

vadho yenābhyanujñātas tava sarvajanapriya |9|

hā kena dāruṇañ vācā karmedaṃ tava kāritaṃ | ko me vairānubaddhaḥ syāt kasyāhaṃ na priyo bhaveta |10|
mṛtyunāliṅgitaḥ ko 'sau prāṇāḥ kasya na vallabhāḥ | yena te vadha ājñaptaḥ śīghram ākhyātum arhasīti |11|

Sva Roy 156,5 - 158,159 [62] atha suvarṇavarṇaḥ kumāraś cintayituṃ pravṛttaḥ | sa ced asya rājña evaṃ kathayāmi pracaṇḍenāmātyena mamedaṃ karma kāritam iti | caṇḍoyaṃ rājā sthānam etad vidyate | yataḥ sāṃpratam eva pracaṇḍam amātyaṃ praghātayati | tat katham atra pratipattavyaṃ || atha vākkarmasvakatāvalambayitavyā | dhruvañ ca mayā pūrvveṣu janmāntareṣu pāpakam akuśalaṃ karma kṛtaṃ yasyāyaṃ vipāko na ca pūrvakarmavipākaṃ muktvā evam anāgaso vadhāya parityajyata iti niścayam upagamya rājānam uvāca |

mayaivaṃ tat kṛtaṃ karma pāpakaṃ pūrvajanmasu | yasyāyam īdṛśo deva vipākaḥ samupasthitaḥ |1|
tad aniṣṭañ ca nāmādya svakānām eva karmaṇāṃ | vipākaṃ paribhuñjāno py ādekṣyāmi kam nv ahaṃ |2|

ity uktvā sthavirānandasamīpam upagamya sarvaśarīreṇa sthavirānandasya pādayor nipatitaḥ | sthavirānandena cokto vatsa eṣā kāśisundarī dārikā viṣavegenāvaṣṭabdhā tad uttiṣṭhaināṃ satyādhiṣṭhānena svasthī kuru mahājanakāyaś ca pratyāyya iti |

Sva Roy 159,1 - 162,3 [63] atha suvarṇavarṇaḥ kumāraḥ sthavirānandasya pratiśrutya sarvasattvādhyāśayapravṛttena cetasā satyādhiṣṭhānaṃ kartum ārabdhaḥ | yena me satyena satyavacanenāsyāḥ kāśisundaryā dārikāyā antike mana sūkṣmo 'pi kleśo notpanno rāgo vā dveṣo vā moho vā vihiṃsā vānyatam anyatamo vā caitasika upakleśo 'nena satyena satyavacanena cāsyāḥ śarīraviṣamvilayam upagacchatv ity athaitasmin satyādhiṣṭhānasamanantaram eva kāśisundarīdārikāyāḥ śarīrād viṣaṃ vilayam upagataṃ svasthībhūtaśarīrā ca suptaprabuddhā ivotthitā | tāṃ svasthībhūtaśarīrām utthitām ālokya tena mahājanakāyenānekaiś ca devatāśatasahastrair ekaravenoccair nādo muktaḥ | aho āścaryam aho kumārasyāśayaviśuddhatā | maharddhiko 'yaṃ kumāro mahānubhāvo yatredānīṃ satyādhiṣṭhānabalād iyam anena kāśisundarī dārikā samutthāpitā priyeṇa jīvitenācchāditeti | tataḥ kāśisundarī dārikā samantān nirīkṣitum ārabdhā yāvat paśyati mahāśmaśāne sthavirānandaṃ mahatā bhikṣusaṅghena sārddham arddhacandrākāropagūḍhaṃ | nānāratnapradyotite divye mahati siṃhāsane niṣaṇṇaṃ rājāmaṃ ajātaśatrum anekaprāṇiśatasahasraparivāram ātmānañ ca nīlapītalohitāvadātāyāṃ śivikāyām āropitaṃ dṛṣṭvā ca punaḥ sambhrāntā cintayituṃ pravṛttā | kim ayaṃ svapnam āho svic cittavibhramaḥ | atha vā kenacid etan māyākarmavidarśitaṃ bhavatīti | yāvat tasyā jñātibhir etad vistareṇa samākhyātaṃ | uktā ca sarvathā yad etat tava jīvitaṃ tat sarvaṃ sthavirānandam āgamyeti

Sva Roy 162,3 - 167,5 [64] tac chrutvā kāśisundarī dārikā sthavirānande samupajātabahumānā paraṃ prasādaṃ pravedayitum ārabdhā | atha kāśisundarī dārikā udyānaṃ samanusmṛtya pracaṇḍañ cāmātyaṃ udvignamanasā maraṇabhayaviṣādavihvalekṣaṇāvasthān tām eva parāṃ pravedayantī strībhāvam anuśocitum ārabdhā | aho strītvaṃ nāmātijaghanyataraṃ sarvaduṣkhāspadabhūtaṃ | yad āgamy āham imām avasthām anuprāpteti samvignamānasā tvaritam utthāyaikañ ca vastram ādāya sthavirānandasamīpam upagamya tad ekaṃ vastraṃ sthavirānandāya niryātya pādayor nipatya tīvrena prasādavegena sthavirānandaguṇānusmaraṇapūrvvakaṃ satyādhiṣṭhānaṃ kartum ārabdhā || yena satyena satyavacanena tvaṃ videhamune | sarveṣāṃ buddhaśiṣyāṇām agraprāpto 'tiśreṣṭho viśiṣṭaḥ pravara uttaro 'nuttaraḥ śrāvakanāgaḥ | śrāvakasiṃhaḥ | śrāvakaṛṣabhaḥ | śrāvakajāneyaḥ | śrāvakapadmaḥ | śrāvakakumadaḥ | śrāvakapuṇḍarīkaṃ | śrāvakasārathiḥ | śrāvakasārthavāhaḥ | śrāvakacandraḥ | śrāvakabhāskaraḥ | śrāvakaratnaṃ | śrāvakacūḍāmaṇiḥ | śāsanakarṇadhāraḥ | śāsanadhūrddharaḥ | arhan kṣīṇāstravaḥ | kṛtakṛtyaḥ kṛtakaraṇīyo 'pahṛtabhāro 'nuprāptasvakārthaḥ parikṣīṇabhavasaṃyojanaḥ samyagājñāsuvimuktacitto maharddhiko mahānubhāvo mahādakṣiṇīyo 'nena satyena satyavacanenādyaiva me strīndriyam antarddhātu puruṣendriyaṃ prādurbhavatu | athaitat satyādhiṣṭhānasamanantaram eva tasyāḥ strīndriyam antarhitaṃ puruṣendriyaṃ prādurbhūtaṃ | puruṣo babhūva atirupo darśanīyaḥ prāsādiko vicitravastrālaṅkṛtaśarīro gaganatalāc cāsyā divyanvicitraṃ manoramaṃ vastravaryam patitum ārabdhaṃ | apīdānīṃ vastravaryeṇa patatā tathā gaganamaṇḍalaṃ saṃcchannaṃ yadā tasmin muhurte tasmin mahāśmaśāne sūryaraśmayo na prajñāyante sma | tatas tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ sthavirānandasyaguṇamāhātmyaṃ dṛṣṭvā gaganatalagatair anekair devatākoṭiniyutaśatasahastrair hāhākāro muktaḥ | aho āścaryam aho 'tyadbhutaṃ | aho sthavirānandasya guṇamāhātmyaṃ | aho udāratā | aho suviśuddhaṃ dakṣiṇīyaṃ kṣetraṃ yatra hi nāmaikavastrapradānamātreṇa praṇidhānasamanantaram eva kāśisundarīdārikāyāḥ strīndriyam antarhitaṃ | puruṣendriyaṃ prādurbhūtamiyañ cedṛśī vibhūtir iti | tatas tābhir devatābhiḥ prasannamanaskābhir divyaṃ puṣpavarṣaṃ pātitaṃ | divyāni na vādyāni ca parāhatāni ||

Sva Roy 167,5 - 170,3 [65] tataḥ kāśisundaraḥ puruṣaḥ sthavirānandaguṇamāhātmyasāmarthyād abhimanoharam ātmano yathābhilaṣitaṃ sadyo vipākaphalam udvīkṣya paramavismayāvarjitacittasantatiḥ paramaprītiprāmodyajātapraharṣaromāñ cakarkasīkṛtamūrttir utthāyajānumaṇḍaladvayam upanikṣipya bhūmau kṛtakarapuṭaḥ sthavirānandam abhiṣṭotum ārabdhaḥ |

namas te durlabhācintya suviśuddhaguṇaiś cita | yenādyaivam anāthusya dattam ye jīvitaṃ tvayā |1|
yadi tvan na bhaves trātā viśuddhajñānalocanaḥ | kathaṃ prāṇavaśiṣṭaṃ syāṃ tvam me prāṇaprado mune |2|
aho te guṇamāhātmyamaho sattvahitaiṣitā | yad evaṃ saṅkaṭād ghorāt paritrātas tvayā janaḥ |3|
aho te dakṣiṇīyatvaṃ suviśuddhaṃ sudurlabhaṃ | yatraikavastratyāgo 'pi prayāty evam mahārghatāṃ |4|
tathaikavastram ādāya mayā tvayi mahāmune | yathābhilaṣitaṃ prāptam adya phalam idaṃ śubhaṃ |5|
ādhāram iva yan manye doṣāṇām mahatām api | tat strītvaṃ tyaktam adyaiva puṃstvaṃ cādhigataṃ mayā |6|
tac caiṣa divyasadṛśo divyālaṅkārabhūṣitaḥ | gaganād vastravaryañ ca pataty atimanoharaṃ |7|
evaṃ guṇini sukṣetre ye vai kārān na kurvate | adhanyā vañcitās te mohādyaiḥ kleśaśatrubhir iti |8|

Sva Roy 170,3 - 171,3 [66] sa eva sthavirānandam abhiṣṭutya karmaphalapratyakṣadarśī cintayām āsa | na mama pratirūpaṃ syād yad aham iṣṭāniṣṭakarmaphalapratyakṣadarśī punar apy āgāram adhyāvaseyam iti || sa sthavirānandasya pādayor nipatyovāca || labheyāham ārya svākhyāte dharmavinaye pravrajyām upasampadaṃ bhikṣubhāvañ careyam ahaṃ sthavirasyāntike brahmacaryam iti | sa sthavirānandena pravrājitas tathā ca samanuśiṣṭo yathā yāvat sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtaṃ |

Sva Roy 171,3 - 176,3 [67]athāsminn antare divākaraḥ sārthavāhaḥ sapatnīko 'pi putraviyogaśokaduḥkhābhyāhato rājagṛhasya nagarasya madhye śṛṅgāṭakasya pṛthivyām utthāyotthāyātmānaṃ pātayati | punaḥ punaḥ pṛthivyām āvartanaparivartanaṃ karoti | ubhābhyāṃ pāṇībhyām ātmānaṃ tāḍayati | hā putra hā putreti cārttasvaraṃ virauti sma | aśrauṣīd divākaraḥ sārthavāhaḥ sthavirānandena gaganatalenāgatya suvarṇavarṇaḥ kumāraḥ paritrāto mahāśmaśāne āścaryā bhūtāni vartanta iti | śrutvā ca punaḥ sapatniko 'py amṛtā cābhiṣekābhisikta iva paramānanditamanāś cakravarttirājyābhiṣekābhiṣikta iva paramaprītiprāmodyajātaḥ sahasaivotthāya tvaritagatipracārayā rājagṛhān nagarān nirggatya mahāśmaśānam anuprāpto yāvat paśyati suvarṇavarṇaṃ kumāraṃ rāhugrastavinirmuktaṃ śaratakālapūrṇacandraṃ sthavirānandasamīpe niṣaṇṇaṃ tāñ ca sthavirānandaguṇasāmarthyajanitāṃ vibhūtiṃ tatas tasya tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā sthavirānande samupajātabahumānaḥ paramaprasādavegāvarjitacittasantānaḥ sarvaśarīreṇa sthavirānandasya pādayoḥ patitaḥ | utthāya cobhe jānumaṇḍale pṛthivyām upanikṣipya harṣād aśrūrmibhir āpūryamāṇavadanakamalaḥ | kṛtāñjalipuṭaḥ sthavirānandamabhiṣṭotum ārabdhaḥ |

aho tvayā mahābhāga māhātmyaṃ samprakāśitaṃ | yan mahāsaṅkaṭād ghorāt paritrātas tvayā janaḥ |1|
aho 'nukampāmāhātmyam aho jñānasya sampadaḥ | sarvajñenaiva bhavatā viśuddhā samprakāśitāḥ |2|
tathāyaṃ putrako 'smākaṃ mahato vyasanārṇavāt | dayājñānaprabhāvābhyāṃ samyag uttāritas tvayā |3|
yadi vāyaṃ tvayādyaiva na samanvāhṛto bhavet | nimagno duḥkhajambāle sapatnīko hy ahañ ciraṃ |4|
tvām āgamyāham adyāgraṃ mahākāruṇikātmajaṃ | putraśokārṇavottīrṇaḥ śokāṭavyāś ca niḥsṛtaḥ |5|
muktaḥ śokamayaiḥ pāśair nirgataḥ śokacārakāt | śokāyasabhayād bhraṣṭo vimuktaḥ śokapañjarāt |6|
na lagnaḥ śokapaṅke 'dya na kṣataḥ śokakaṇṭakaiḥ | na daṣṭaḥ śokasarpeṇa na viddhaḥ śokasāyakaiḥ |7|
na cchinaḥ śokanistriṅśair na prāptaḥ śokaśatrubhiḥ | na grastaḥ śokamakarair na dagdhaḥ śokavahninā |8|
tvayaivaṃ kurvatā cādya bhāsito 'yam mahājanaḥ | unmīlitāni netrāṇi prīṇitāni manāṃsi ca |9|
ānanda iti nāmedam aho svanvarthatāṅ gataṃ | yenaivaṃ kurvatā trāṇaṃ paramānanditā vayam iti |10|

Sva Roy 176,3 - 177,4 [68] atha divākaraḥ sārthavāhaḥ sthavirānandam abhiṣṭutyotthāya ca suvarṇavarṇasya kumārasya samīpam upagamya sapatnīko 'pi sahagāḍhaṃ kaṇṭhe pariṣvajya muhurmuhuḥ pariṣvajate sma | praharṣajāto 'śruparyākulekṣaṇaś ca suvarṇavarṇaṃ kumāraṃ animiṣena samavalokayann uvāca |

śaratpūrṇendubimbaśrīkāntidyutiharambvapuḥ | manorathaśatair labdhaṃ diṣṭyā paśyāmi te punaḥ |1|
snigdhanīlāyatātāmraparyantekṣaṇaśālinaṃ | sthavirānandam āgamya punaḥ paśyāmi te mukham iti |2|

Sva Roy 177,4 - 181,4 [69] atha suvarṇavarṇaḥ kumāraḥ saṃsāradoṣodvignacetā mātāpitarāv anujñāpya sthavirānandasya pādayor nipatyovāca | sthavira labheyāhaṃ svākhyāte dharmavinaye pravrajyām upasampadaṃ bhikṣubhāvañ careyam ahaṃ svākhyātadharmavinaye brahmacaryam iti | sa sthavirānandena pravrājitas tathā ca samanuśiṣṭo yathānena tasminn eva muhūrte sarvakleśaprahāṇād arhattvaṃ prāptaṃ | so 'rhattvaprāptaḥ pūrvaikāṃ janmaparamparām avalokitum ārabdho yāvat paśyaty ātmānam atīva puṇyamaheśākhyaṃ tasyaitad abhavat | kṣuṇo 'haṃ sa cen mayā vijñātum abhaviṣyad ity aham eva puṇyamaheśākhya iti | mayā yāvad āptaṃ dānāni dattāni puṇyāni kṛtāny abhaviṣyan | tad idānīm api sattvānāṃ puṇyeṣu gauravotpādanārthaṃ svaṃ puṇyamahātmyaṃ prakāśayeyam iti | tatas tena tāni vastrāṇi svaśarīrād avatāritāni tatsamanantaram eva cāparāṇi tādṛśāny eva prādurbhūtāni | punaḥ punar avatārayitum ārabdhas tathaiva cāsya punaḥ punaḥ prādurbhavanti | tenāvatāryāvatārya sthavirānandasya purastān mahān vastrarāśiḥ kṛtaḥ | tañ ca teṣām api mahārhāṇām vastrāṇāṃ rāśim abhinavoditadivākarakiraṇvicchuritam iva jāmbunadasuvarṇarāśiṃ kanakāyamānam udvīkṣya sa mahājanakāyaḥ paramavismayāvarjitacittasantatir uvāca | aho āścaryam aho 'dbhutam aho puṇyānāṃ māhātmyam aho sukṛtāni puṇyāni anena mahātmanā | yatra hi nāmaivam avyavacchinnam avatārayato 'pi caiṣām atimahārhāṇāṃ paryantam api nādhigamyata iti | tatas tena mātāpitros tāni vastrāṇi niryātitāni tābhyām api sthavirānandapramukhaṃ bhikṣusaṃgham ādiṃ kṛtvā yāvān asau janakāyo mahāśmaśānaṃ sannipatitaḥ | tatra ca ekaikaḥ prāṇīvastrayugalenācchāditaḥ | suvarṇavarṇasya tu bhikṣoḥ puṇyānubhāvenāsau vastrarāśir naiva kṣīyate |

Sva Roy 181,4 - 184,185 [70] tataḥ suvarṇavarṇo bhikṣur upari vihāyasam abhyudgamya ṛddhyā rājagṛhan nagaraṃ gatvā madhye śṛṅgāṭakasya suvarṇavarṇānāṃ vastrāṇāṃ svaśarīrād ava(6)tāryāvatārya mahāpramāṇaṃ rāśiṃ kṛtvā svareṇa rājagṛhan nagaram āpūrayann uvāca | bhavanto mayaitāni vastrāṇi parityaktāni yasya vo yāvadbhiḥ prayojanaṃ sa tāvanti pratigṛhṇātv iti | śrutvā tatkṣaṇād evānekāni prāṇiśatasahastrāṇi sannipātitāni | yāvat paśyanti nagaramadhye śṛṅgāṭakasya teṣāṃ suvarṇapītānāṃ vastrāṇāṃ atimahāpramāṇaṃ rāśiṃ aruṇkiraṇaparāmṛṣṭam iva jāmbūnadasuvarṇarāśim iva milimilāyamānam āyuṣmāntaṃ ca suvarṇavarṇam uttaptakāñcanagiriśṛṅgam iva paramayā śriyā jvalantaṃ gaganatalagatam udvīkṣya sa mahājanakāyaḥ paramavismayāvarjitacittasantatiḥ paramapraharṣormitaraṅgāpūryamāṇavadanakamalaś cintayām āsa aho āścaryam aho 'dbhutaṃ tat kiṃ punar anena mahātmanā kṛtaṃ bhaved yenāyam evaṃ maharddhiko mahānubhāvo yadi ca vayaṃ jānīmo vayam api tat kuryāmahe yena vayam apy evaṃ maharddhikāṃ syāma iti | samutpannābhilāṣāḥ sandehadolāruḍhāś ca parasparaṃ saṃjalpaṃ kartum ārabdhāḥ | teṣām etad abhavad eṣa eva mahātmā maharddhiko mahānubhāvaḥ siddhavrato divyajñānasamanvāgataś ca etam eva paripṛcchāma iti | tato 'sau janakāyaḥ paramavismayotphullalocanaḥ kṛtakarapuṭo gaganatalāsaktadṛṣṭir āyuṣmantaṃ suvarṇavarṇam ekaraveṇa praṇamyovāca |

upetas tvaṃ mahābhāga divyena jñānacakṣuṣā | yenaivaṃ tvaṃ maheśākhyas tvaṃ samākhyātum arhasi |1|
yena prāpnoti sampattim iha loke paratra ca | bhogānāñ ca guṇānāñ ca tān svayaṃ khyātum arhasī ti |2|

Sva Roy 185,2 - 196,3 [71] tatas tān sa mahāsattvaḥ karuṇākṣiptamānasaḥ | hlādayan mahatā vācā svareṇāpūrayan diśa |1|
amum evārtham uddiśya mayedaṃ darśitaṃ hi vaḥ | anupūrveṇa vakṣyāmi śṛṇutedaṃ vaco mama |2|
puṇyair āpnoti sampattim iha loke paratra ca | bhogānāñ ca guṇānāñ ca puṇyaiś cāham maharddhikaḥ |3|
yadi vo na priyaṃ duḥkhaṃ priyāś ca sukhasampadaḥ | kṣipraṃ kurudhvaṃ puṇyāni sukhaṃ puṇyasya sañcayaḥ |4|
yā kācit sukhasampattir iha loke paratra ca | prāpyate nivṛttiś cāpi puṇyānām eva tat phalaṃ |5|
dhaninaḥ śreṣṭhino viprāḥ sārthavāhādayaś ca yān | bhuñjate vipulān bhogān puṇyānām eva tat phalaṃ |6|
mano'bhirāmā strībhṛtyaputramitrādisampadaḥ | yad bhavanti manuṣyāṇāṃ puṇyānām eva tat phalaṃ |7|
rūpalāvaṇyasampattirmanonayanahārariṇīṃ | labdhvā yad rājante martyāḥ puṇyānām eva tat phalaṃ |8|
abhedyaṃ parivāratvam akṣayāṃ dānasampadaḥ | labhante khalu yan martyāḥ puṇyānām eva tat phalaṃ |9|
jātismaratvaṃ saubhāgyaṃ śrutam ādeyavākyatāṃ | prāpnuvanti manuṣyā yat puṇyānām eva tat phalaṃ |10|
vistīrṇā bhogasampatti jñātibhiḥ sahitāḥ sadāḥ yan martyā muñjate hṛṣṭāḥ puṇyānām eva tat phalaṃ |11|
yadbhavanti manuṣyāṇām asaṃkhyā dhanasampadaḥ | niḥsapatnāḥ sthirāś caiva puṇyānām eva tat phalaṃ |12|
yad uttarakurau dvīpe hy amamā aparigrahāḥ manuṣyā niyatāyuṣkāḥ puṇyānām eva eva tat phalaṃ |13|
yat taṇḍulaphalaṃ śālim akṛṣṭoptam mahārhaṃ | manuṣyā bhuñjate tatra puṇyānām eva tat phalaṃ |14|
kalpadūṣyāṇi citrāṇi yat tatrābharaṇāni ca | ācchādayanti manujāḥ puṇyānām eva tat phalaṃ |15|
yat tad uttarakurau dvīpe manuṣyās tad anantaraṃ | cyutā devā bhaviṣyanti puṇyānām eva tat phalaṃ |16|
sudhābhaktādisampati yan nāgā devaputravat | pātāle bhuñjate divyāḥ puṇyānām eva tat phalaṃ |17|
yat prabhāvādirājaśrīsampadaṃ prāpya devavat | manujendrā virājante puṇyānām eva tat phalaṃ |18|
balena cakravarttitvaṃ yad avāpya mahībhujāḥ | devendravadvirājante puṇyānām eva tat phalaṃ |19|
aśeṣamanujāṃ kṛtsāṃ saptaratnādisampadam | buṅkte yac cakravartī ca puṇyānām eva tat phalaṃ |20|
tridaśendra samāṃ lakṣmīṃ prāpya yat paribhuṅkte | vemacitrādayo daityāḥ puṇyānām eva tat phalaṃ |21|
catvāro lokapālā yāṃ vibhūtiṃ dhanadādayaḥ | bhuñjate muditāś citrāṃ puṇyānām eva tat phalaṃ |22|
nandanādivanodyānavibhūtiṃ bhuñjate surāḥ | yat sārddhaṃ devakanyābhiḥ puṇyānām eva tat phalaṃ |23|
vicitrāṃ devarājyādisampadaṃ tridaśādhipaḥ | yat sadā mudito bhuṅkte puṇyānām eva tatphalam |24|
yathābhilaṣitān divyān bhogān yat paribhuñjate | vimānavāsino devāḥ puṇyānām eva tat phalaṃ |25|
yat kecid daśabhiḥ sthānair āyurvarṇabalādibhiḥ | devebhyo 'py adhikā devā puṇyānām eva tat phalaṃ |26|
kāmadhātūttamāñ citrāṃ yad divyāṃ bhogasampadaḥ | kāmadhātvīśvaro bhuṅkte puṇyānām eva tat phalaṃ |27|
yathābhilaṣitān kāmān deveṣu manujeṣu ca | labhante yad ayatnena puṇyānām eva tat phalaṃ |28|
yad brahmādayo devā dhyāyino dhyānabhūmiṣu | prāpnuvanty uttamaṃ saukhyaṃ puṇyānām eva tat phalaṃ |29|
dhyāyino dhyānajaṃ yac ca tṛṣṇākṣayasukhañ ca yat | prāpnuvanti sukhaṃ śāntiṃ puṇyānām eva tat phalaṃ |30|
sambuddhaśrāvakā ye ca bhavanty ugraguṇānvitāḥ | maharddhikā mahātmānaḥ puṇyānām eva tat phalaṃ |31|
prāpnuvanti mahātmāno ye 'pi kalpaśatātyayāt | bodhiṃ pratyekasambuddhāḥ puṇyānām eva tat phalaṃ |32|
aprameyair nirupamair guṇair yat samalaṅkṛtāḥ | bhavanti samyaksambuddhāḥ puṇyānām eva tat phalaṃ |33|
rūpayauvanaśālinyaḥ puṃbhiḥ kulavibhūṣaṇāḥ | striyaḥ puṇyair avāpyante puṇyānām eva tat phalaṃ |34|
puṇyair avāpyate svargaḥ puṇyasya apsarasaḥ phalaṃ | prāpyante 'bhimatāḥ puṇyaiḥ sarvakāmasamṛddhayaḥ |35|
puṇyair avāpyate tīkṣṇā tathā ca vimalā matiḥ | puṇyair āyatanaiḥ śraddhāḥ puṇyaiḥ paṭutarā smṛtiḥ |36|
puṇyaiḥ priyatvaṃ vaktṛtvaṃ susvaratvaṃ yaśasvatā | sarvāḥ puṇyair avāpyante śubhā guṇavibhūtayaḥ |37|
na tad asti sukhaṃ loke yat puṇyair nādhigamyate | tasmāt sukhārthibhir nityaṃ karttavyaḥ puṇyasaṃcayaḥ |38|
svalpaṃ puṇyaṃ mayā kṛtvā vipaśyini tathāgate | yathābhilāṣitaṃ prāptam atyantavipulaṃ phalaṃ |39|
ṣaṭsu devanikāyeṣu rājyaiśvaryādhipatyatāṃ | jātikoṭisahastrāṇi sukhaṃ saṃbhuktavān ahaṃ |40|
amitāny asapatnāni manuṣyeṣūttamās tathā | cakravarttyādibhūtena bhuktā me bhogasampadaḥ |41|
tasya puṇyasya māhātmyād yatra yatropapannavān | tatra tatra babhūvāhaṃ maheśākhyaḥ sukhānvitaḥ |42|
rūpavān guṇasampanno mukhenotpalagandhinā | priyaś cādeyavākyaś ca sumanojñāḥ surānvitaḥ |43|
idānīm api tasyaiva puṇyasyābhimatām imāṃ | rūpādiguṇasampattiṃ paśyatemāṃ manoramāṃ |44|
mahādhane mahābhoge jāto 'smi vipule kule | vastrair jāmbūnadākārair avaguṇṭhita vigrahaḥ |45|
kāyād vahati sarvasmād gandhāś candanasannibhaḥ | gandho nīlotpalasyaiva tathā vāti mukhāc ca me |46|
yat kiñcid abhikāṅkṣāmi vastraratnādisampadāṃ | tac ca saṃṅkalpamātreṇa mama sarvaṃ samṛdhyati |47|
pravrajyā ca mayā labdhā sākyasiṃhasya śāsane | arhatvañ ca mayā prāptaṃ śītībhūto 'smi nirvṛtaḥ |48|
iyam me paścimā jātir mmama nāsti punarbhavaḥ | punar nābhyāgāmiṣyāmi nivāsyāmi nirāśrayaṃ |49|
yas tena karmaṇā kṣipto vipākaphalavistaraḥ | tasya nāvaimi paryantam adyāpy evaṃvidho 'pi san |50|

Sva Roy 196,3 - 197,3 [72] tadatyadbhutam aparimitam acintyaṃ ca tasya sakāśāt puṇyamāhātmyaṃ śrutvānekaiḥ prāṇikoṭiniyutaśatasahastraiḥ paramaprasādavegāvarjitacittasantatibhir bhagavacchāsanasatkāraparāṅmikhair api yathecchaṃ dānāni dattvā puṇyāni kṛtvā praṇidhānāni kṛtāni | athāyuṣmān suvarṇavarṇāsya mahājanakāyasyaivam aneka prakāraṃ puṇyeṣu gauravotpādanārthañ ca puṇyamāhātmyaṃ prakāśya

Sva Roy 197,3 - 199,5 [73] tata evopari vihāyasā sadyo mahāśmaśānam āgatya sthavirānandapramukham bhikṣusaṃgham anuparipāṭikayā vanditvaikānte niṣaṇṇaḥ | rājñā cājātaśatruṇā śrutaṃ yathā kila pracaṇḍenāmātyenerṣyāprakṛtenodyāne kāśisundaryā dārikāyā ayañ cāyañ cānarthaḥ kṛtaḥ | suvarṇavarṇasyābhyākhyānaṃ dattvā niraparādha eva vadhāya parityakta iti | śrutvā ca punas tīvrakrodhaparyākulekṣaṇo bhṛtyān āmantrayate bhavantaḥ | kathan nāmānena durātmanaivaṃ vyavaharttavyaṃ savarthā parityakto me pracaṇḍo 'mātya iti | pracaṇḍaś cāmātyas tatraiva sannipatito 'bhūt | atha pracaṇḍo 'mātya etad rājño vacanam upaśrutya maraṇabhayaviṣādavihavalekṣaṇaḥ pravepamānaḥ sarvāṅgāvayavaḥ sahasaivotthāya niṣpalāyitum ārabdho mahājanapradviṣṭo 'sau tasyopary anekāni praṇiśatasahasrāṇi pradhāvitāni samantāc ca parivārya mahājanakāyena gṛhīto gṛhītvā ca kharacapeṭapārṣṇiprahārādibhis taṃ tāḍayitum ārabdhāḥ | sa tāḍyamānaḥ pragāḍhaduḥkhavedanābhyāhato vikroṣṭum ārabdhaḥ āryānanda paritrāsyasva mām anātham atrāṇam aśaraṇam aparāyaṇaṃ nirālokaṃ priyeṇa jīvitenācchādayeti ||

Sva Roy 200,1 - 203,204 [74] sthavirānandena cāsau mahājanakāyo 'bhihito bhavanto mainaṃ praghātayatāhaṃ rājānam ajātaśatrum anusaṃjñāpayiṣyāmīti | tatas tena mahājanakāyenāsau sthavirānandavacanam upaśrutya pratimuktaḥ sthavirānandaś ca rājānaṃ nirīkṣitum ārabdhaḥ | rājovāca | kim ājñāpayasīti | sthavirānandenoktaṃ | mahārāja muñcainam iti 200,5-201,1 rājovāca | samayato muñcāmi yadi svākhyāte dharmavinaye pravrajya sthavirānandasyaṃ yāvajjīvam upasthānaṃ karotīti | sthavirānandenoktam evam astv iti | sa ca tena janakāyena nirdayaṃ tāḍitaḥ | pragāḍhaduḥkhavedanābhyāhato murcchitas tiṣṭhati | sthavirānandena cāyuṣmān suvarṇavarṇo 'bhihitaḥ satyādhiṣṭhānena pracaṇḍasyāmātyasya śarīrād duḥkhavedanāṃ prastambhayeti | athāyuṣmān suvarṇavarṇaḥ sarvasattvahitādhyāśayapravṛttena cetasā satyādhiṣṭhānaṃ kartum ārabdhaḥ | yena satyena satyavacanenāsya pracaṇḍasyāmātyasyaivam atyantāpakāriṇo 'py antike mama sūkṣmo 'py āghāto notpannaḥ | tena satyena satyavacanenāsya śarīrād duḥkhavedanā pratipraśrabhyatām iti | satyādhiṣṭhānasamanantaram eva pracaṇḍasyāmātyasya śarīrād duḥkhavedanā pravigatā svasthībhūtaśarīraś ca samutthāya bhagavacchāsane samupajātabahumānaḥ sthavirānandasamīpam upagamya pādayor nipatyovāca | labheyāhaṃ sthavirānanda svākhyāte dharmavinaye pravrajyām upasampadaṃ bhikṣubhāvañ careyam ahaṃ sthavirānandasyāntike brahmacaryam iti | sa sthavirānandena pravrājitas tathā ca svam anuśiṣṭo yathā tena tasminn eva muhūrte sarvakleśaprahāṇād arhatvaṃ prāptaṃ | so 'rhatvaprāpto gaganatalam abhyudgamya vicitraiḥ prātihāryam mahājanamanānsi prahlādayan gaganatalād avatīrya sthavirānandapramukhaṃ bhikṣusaṃghaṃ anuparipāṭikayā vanditvaikānte niṣaṇṇaḥ |

Sva Roy 204,1 - 205,5 [75] tatas tad atyadbhutaṃ sthavirānandasya mahātmyaṃ dṛṣṭvā sā parat sthavirānande 'tyartham abhiprasannā | tatas tāṃ parṣadaṃ tathābhiprasannmanaskām ālokya sthavirānandena tathā vidhā dharmadeśanā kṛtā yāṃ śrutvānekaiḥ prāṇiśatasahasrais mahān viśeṣo 'dhigataḥ | kaiścit srotaāpattiphalaṃ prāptaṃ | yāvad arhattvaṃ sākṣātkṛtaṃ | kaiścic chrāvakabodhau cittāny utpāditāni | kaiścid yāvadbuddhanimnā dharmapravaṇā saṃghaprāgbharā vyavasthitā divākareṇa ca sārthavāhena sapatnīkena satyāni dṛṣṭāni | anekaiś ca devatāśatasahastrais tatas tābhir devatābhiḥ prasannamanasmabhiḥ divyaṃ vastravaryaṃ pātitaṃ | divyāni ca vādyāni parāhatāni divyaiś cotpalapadmakumudapuṇḍarīkamāndārakādyair jānumātreṇocchrena sarvaṃ mahāśmaśānaṃ vicitraiḥ puṣpair avakīrṇaṃ |

Sva Roy 205,5 - 208,5 [76] atha rājā 'jātaśatrus tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā paramaprasādāvarjitacittasantāna udānam udānayām āsa | aho āścaryam aho 'tyadbhutaṃ aho āryānandena svaguṇamāhātmyaṃ prakāśitaṃ aho tathāgataśāsanamāhātmyam udbhāvitaṃ aho yat tena bhagavatā jānatā paśyatā tathāgatenārhatā samyaksambuddhena sthaviramahākāśyapena cāsya śāsanaṃ vinayas taṃ tat saphalīkṛtaṃ || aho tathāgatāditya 'staṅgate āryānandabhāskareṇa svaguṇakiraṇajālair udyotitā diśaḥ | aho tathāgataśaśiny anityatāsurendrarāhuṇā graste āryānandacandreṇa svam atimayūkhavisarair vaineyakumudavanāni prabodhitāni | aho tathāgataviyogatīkṣṇaduḥkhārkakiraṇasantapitaḥ sthavirānanda_mahāmeghena svavacanāmṛtavaryeṇa prahlādito lokaḥ | aho tathāgatasya manorathāḥ samyakparipūritāḥ | aho tathāgataśāsanakarṇadhāratvaṃ prakāśitaṃ | aho tathāgataśasanadhūrddharatvaṃ prakāṭīkṛtaṃ | aho agraḥ śrāvakaḥ śabdaḥ saphalīkṛtaḥ | anenaivātyadbhutena svaguṇamāhātmyaṃ sāmarthyād antasattvahitasampādanena sarvajñaguṇamāhātmyaṃ prativivṛtaṃ | aho darśitānena mahātmanā tasya bhagavato mahākāruṇikasya pratyupakārabuddhir ity ||

Sva Roy 208,5 - 211,5 [77] atha rājā sthavirānandena praśādavegāvarjitacittasantatiḥ | sthavirānandasamīpam upagamya sarvaśarīreṇa sthavirānandasya pādayor nipatitaḥ | utthāya ubhe jānumaṇḍale pṛthivyām upanikṣipya prasādaromāñcakarkaśīkṛtamūrtiḥ kṛtakarapuṭaḥ sthavirānandam abhiṣṭotum ārabdhāḥ |

namas te puruṣaśreṣṭha namas te śrutaśāgarāḥ | namas te 'tyadbhutācintya jinaśāsanadhūrddhara |1|
buddhaśāsanamāhātmayam aho samyak prakāśitaṃ | acintyam adbhutaṃ te 'dya kurvatā jagate hitaṃ |2|
yat tad bhagavatā cāryakāśyapena ca dhīmatā | śāsanaṃ tvayi vinyastaṃ tad adya saphalīkṛtaṃ |3|
idam atyadbhutācintyaṃ sattvārthaṃ kurvatā mahat | sarvajñaguṇamāhātmyaṃ adya te pratibimbitaṃ |4|
kiñ citraṃ yadi sambuddhaḥ sarvārthaṃ kṛtavāṃs tathā | sarvajñaḥ sarvadarśī ca mahākaruṇiko hy asau |5|
idañ citrataraṃ manye śrāvakeṇa satā tvayā | mahākāruṇikenaiva yat sattvārthaṃ mahat kṛtaṃ |6|
aho sulabdhalābho 'haṃ māgadhaś ca jano hy ayaṃ | yeṣām evaṃ pramattānāṃ tvaṃ hitāvahitaḥ sadā |7|
sthāne tathāgatenedaṃ tvayi śāsanam arpitaṃ | yenādya sugateneva kṛtam atyadbhutaṃ mahat |8|
tato 'sau sthavirānanda guṇamāhātmyavismitaḥ sambuddhaṃ samanusmṛtya namaskāraṃ sadākarot |9|
namo 'stu te mahāvīra sambuddha dvipadottama | yasya te śrāvako 'py evaṃ sadā sattvahitodyataḥ |10|
tathāgatena māhātmyam uccaiḥ samyak prakāśitaṃ | aśūnyam iva manyāmas tvayaināṃ janatāṃ yatheti |11|

Sva Roy 211,5 - 213,214 [78] tato rājā sthavirānandaṃ papraccha sthavira kiṃ divākareṇa sārthavāhena sapatnīkena karma kṛtaṃ | yasya karmaṇo vipākenāḍhyo mahādhano mahābhogaḥ sasaṃvṛttaḥ | bhagavacchāsane ca satyadarśanaḥ kṛtaḥ | kāśisundareṇa pracaṇḍena ca bhikṣuṇā kiṃ karma kṛtaṃ yenāḍhyo mahādhane mahābhoge kule jāto bhagavacchāsane ca pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtaṃ | suvarṇavarṇena ca bhikṣuṇā kiṃ karma kṛtaṃ | yasya karmaṇo vipāke nādya mahādhane mahābhoge kule jātaḥ | evamabhirupo darśanīyaḥ | prāsādikaḥ sarvāṅgapratyaṅgopeta uttaptasuvarṇavarṇayā varṇapuṣkalatayā samanvāgataḥ | sarvajanamanonayanaharaḥ suvarṇavarṇair vastrair avaguṇṭhitavigrahaḥ | kāyāc cāsya candanagandho vāti | mukhāc ca nīlotpalagandho janmani cāsya vastravaryaṃ karṇikārakusumavaryaṃ ca patitaṃ | tāni ca vastrāṇi suvarṇavarṇāni evam atyārtha maharddhiko mahānubhāvo bhagavacchāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam iti |

Sva Roy 214,1-3 [79] sthavirānandaḥ kathayati | mahārājā ebhir eva pūrvam anyāsu jātiṣu | karmāṇi kṛtāni yāvat phalanti khalu dehināṃ ||

Sva Roy 214,3 - 215 [80] bhūtapūrvaṃ mahārāja ita ekanavate kalpe bhagavāṃ vipaśyī nāma tathāgato loka udapādi vidyācaraṇasamampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān | sa bandhumatīṃ rājadhānīm upaniḥsṛtya viharati bandhumatīyake dāve |

Sva Roy 215,1 - 216,1 [81] tena khalu samayena bandhumatyāṃ rājadhānyāṃ karṇo nāma sārthavāhaḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇapratisparddhī bandhumatyāṃ rājadhānyāṃ agrakulikas tena sadṛśāt kulāt kalatram ānītaṃ | sa tayā sārddhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā samvṛtā yāvat karṇaḥ sārthavāhaḥ pañcavaṇikaśataparivāro mahāsamudram avatīrṇaḥ ||

Sva Roy 216,1 - 218,2 [82] sa ca garbho yathā vṛddhisu gacchati | tathā karṇasya sārthavāhasya yad āvārīgataṃ kṣetragataṃ deśāntaragataṃ vārthajātaṃ tatra kiñcid agninā dagdhaṃ kiñcic caurair apahṛtaṃ kiñcit pauruṣeyā gṛhītvā niḥpalānāḥ | yāvat sārthavāhapatnī paripūrṇe kāle prasūtā dārako jātaḥ kṛṣṇacchavir atyantavirūpo 'ṣṭādaśabhir avalakṣaṇair dūṣitagātras tasya kāyān mukhāc ca tādṛśo 'tyantaviraso gandhaḥ pravātum ārabdho yaṃ ghrātvā tadgṛhasthāḥ parijanāḥ paraṃ vaimukhyam upagatāḥ | tasya dārakasya jātamātrasya tasmin gṛhe 'gniḥ prādurbhūto yena tad gṛhaṃ niravaśeṣañ ca svāpateyaṃ dagdhaṃ | sārthavāhapatnī kathañcid dārakam ādāya tasmād gṛhān nirgatā | yadā ca so 'gnis tad gṛhaṃ niravaśeṣañ ca svāpateyaṃ dagdhvā svayam eva nirvāṇaḥ | tadā sārthavāhapatnī tatrārddhabhagne khaṇḍāvavarake praviśya paṭārddhaṃ pṛthivyāṃ prasārya dārakaṃ śāyitvā dīrgham uṣṇañ ca niḥśvasya karṇaṃ sārthavāham anusmṛtya rodituṃ pravṛttā | hā kaṣṭam īdṛśo me viparyayaḥ samupasthita iti |

Sva Roy 218,2 - 219,4 [83] karṇasya sārthavāhasya ye dāsīdāsakarmakarapauruṣeyās te tāṃ vipattiṃ dṛṣṭvā yāmo mā vayam api vinaṅkṣyāma iti bhītāḥ karṇasya sārthavāhasya patnīm apahāya niḥpalānāḥ | tatraikā preṣyadārikā saṃlakṣayati | mayā karṇasya sārthavāhasya gṛhe naikaprakārā sampad anubhūtā | na mama pratirūpaṃ syād yad aham asyām avasthāyāṃ sārthavāhapatnīm anātham ekākinīṃ cchorayitvā niḥpalāyeyam iti | saivaikā sārthavāhapatnyāḥ pārśve 'vasthitā | tasyāś ca sārthavāhapatnyāḥ sarvan tat svāpateyam agninā dagdham ekadaivasikam api bhoktavyan nāsti |

Sva Roy 219,4 - 221,3 [84] tataḥ sā preṣyadārikā kakarṇasya sārthavāhasya ye suhṛtsambandhibāndhavās teṣāṃ sakāśaṅ gatvā kathayati bhavantaḥ | karṇasya sārthavāhasya patnyā idṛśy avasthā varttate | yogodvahanaṃ kuruteti | yata eva te tasyā yogodvahanaṃ kartum ārabdhās tata evaiteṣām api kuleṣv anarthaśatāni prādurbhūtāni | tair upalakṣitam ayaṅ karṇasya sārthavāhasya putro 'tyantaṃ na maṅgalo 'syāpuṇyasāmarthyāt karṇasya sārthavāhasya sarvo gṛhavibhavādivistaro vināśaṅ gatas tad yadi vayam apy asya yogodvahanaṃ kariṣyāmo 'smākam api gṛheṣu na cirād eveyam īdṛśy avasthā bhaviṣyati | tadyathā karṇasya sārthavāhasya | sarvathā na tasya yuktaṃ nāmāpi grahītum api tu taiḥ sā preṣyadārikābhihitā na bhūyas tvayāsmanniveśanāny upasaṃkramitavyānīti ||

Sva Roy 221,3 - 222,4 [85] sā tair nirbhatsitā cintayām āsa | idānīṃ sārthavāhapatnī sarveṇa sarvaniśakrandā jātā | katham atra pratipattavyam | athavā gṛhīto 'yaṃ mayā bhāraḥ sutarām evādhunā sārthavāhasya patnī paripālayitavyeti | tataḥ paragṛhāṇi gatvā bhṛtakayā karma kartum ārabdhā | tatra ca yan mūlyaṃ labhate tena sārthavāhapatnīm ātmānañ ca dārakañ ca poṣayitum ārabdhā | tasya ca dārakasya paramavirūpatvād virūpa iti nāma vyavasthāpitaṃ | daivāt sā preṣyadārikā pratidivasam apacīyamānaṃ mūlyaṃ pratilabhate | tatas te trayaḥ prāṇino 'ti kṛcchreṇa yāpayitum ārabdhāḥ ||

Sva Roy 222,4 - 224,5 [86] sārthavāhapatnī saṃlakṣayati | ahaṃ hi sarvair dāsīdāsakarmakarapauruṣeyaiḥ suhṛtsambandhibāndhavaiś ca parityaktā yata kiñcin mama jīvitaṃ sarvaṃ tadenāṃ preṣyadārikām āgamya | eṣā hi me mātṛkalpā snehena | tat kiyantaṃ kālam ekākinī karma kurvāṇā sā parikhedaṃ gamiṣyati | yāvac ca mūlyaṃ labhate | tāvatā na śakyate yāpayituṃ | tad aham api svakarmāparādham anubhavāmy aham api bhṛtikayā karma karomīti vicintya tayā preṣyadārikayā saha paragṛhāṇi gatvā bhṛtikayā karma kartum ārabdhā sā paramasukumārā kṣudduḥkhādiparipīḍitā ca karma kurvāṇā muhur muhur moham upagacchati | tataś ca parikhinnā dīrgham uṣṇañ ca niḥśvasya karṇaṃ sārthavāham anusmṛtya rodituṃ pravṛttā | hā kaṣṭam īdṛśo me viparyayaḥ samupasthito yan nāma sakalanagarotkṛṣṭā śrīsampadam anubhūyedānīm ihaiva janmani sakalanagara-uttamā bhūtvā paragṛheṣu bhṛtikayā karma kurvāṇā mahad duḥkhadaurmanasyaṃ pratyanubhavāmīti |

Sva Roy 224,5 - 227,228 [87] tāñ ca tathā duḥkhaparipīḍitāṃ rudantīm ālokya sā preṣyadārikā rodituṃ pradattā | hā kaṣṭam ihaiva janmani sārthavāhapatnī kāśiśūkṣmātivicitrām varadhāraṇī vividhasurabhigandhakusumamālāvibhūṣitagātrī | naikasugandhadravyayojitamukhavāsakāvāsitakapolā apsarasa iva nandanavanodyānagatā | annapānavastrālaṅkārādibhir dāsīdāsakarmakarapauruṣeyasuhṛtsambandhibāndhavādīn yathārhaṃ samvibhajya_ idānīm ihaiva janmani uddhṛtaśiraskā malapaṭaladigdhagātrī kṣudduḥkhādiduḥkhena pariśuṣkasarvagātrāvayavā saṭitasāṭakātyantamalinena khaṇḍacoṭakena yūkāśataniketabhūtena pracchāditakaṭipradeśā sakalanagarādhamā bhūtvā paragṛheṣu bhṛtikayā karma kurvāṇā mahad duḥkhadaurmanasyaṃ pratyanubhavaty aho bhāgyaviparyayaḥ | aho cañcalā bhogasampadaḥ | aho karmaṇāṃ vaicitryam ity āha ca |

paṭaṃśukādīn prāvṛtya sarvālaṅkārabhūṣitā | apsarā iva yā pūrvam idaṃ rathyāmukhaṅ gatā |1|
tad evaṃ sāmprataṃ yātā saiva bhāgyaviparyayāt | nivāsya maladagdhāṅgī saṭitaṃ khaṇḍacoṭakaṃ |2|
devakanyeva yā pūrvaṃ puṃsāṃ netrāmṛtaṃ hy abhūt | pretīṃ vā sāṃprataṃ dṛṣṭvā tām evodvijate manaḥ |3|
yā pūrvan dhanasampattyā nagarasyottamābhavat | kṛpaṇānām api gatā saivādyātyantahīnatāṃ |4|
paribhuktavatī hṛṣṭā yā mahāsampadaṃ purā | imām adya daśāṃ prāpya saiva śocati duḥkhinī |5|
aho saṃsāradaurātmyam aho sampadanityatā | yad evaṃ sukhitā bhūtvā duḥkhabhājanatāṅ gateti |6|

Sva Roy 228,1 - 231,5 [88] tataḥ sārthavāhapatnī tayā preṣyadārikāyā saha anayānupūrvyā paragṛheṣu bhṛtikayā karma kartum ārabdhā | virūpasya ca kumārasyāpuṇyādhipatyena prātidivasam apacīyāmānaṃ mūlyaṃ labhate | yāvad apareṇa samayenā sūryāstaṃ divasaṃ karma kārayitvā na kiñcil labhyate | yāvat karma 'pi na kaścit kārayati | yāvat sārthavāhapatnī tatyā preṣyadārikayā saha sañjalpaṃ kartum ārabdhā | apīdānīṃ karmāpi na kaścit kārayati | sarvathā bhikṣām aṭāma iti | te mallakam ādāya bhikṣām aṭitum ārabdhā | yadā ca virūpaḥ kumāraḥ paryaṭituṃ samartho jātaḥ tadā tasya mātrābhihitaṃ putra tvam idānīṃ svayam eva bhikṣām aṭitvā bhuṅkṣveti | tayā tasya mallako dattaḥ | sa taṃ mallakam ādāya vīthīm avatīrṇaḥ | tañ cātikṛṣṇaṃ virasacchavim atyantavirūpam aṣṭādaśabhir avalakṣaṇair vidūṣitagātram avalokya loko 'tyantavimukho jāto 'dhomukhaḥ prakrāmati | sa yeṣāṃ gṛhadvāraṃ gacchati te tasya tad ativirasaṃ kāyād gandham āghrāya sahasaiva nāśāpuṭadvayaṃ pidhāya kāṣṭhapāṣāṇaśarkarādibhis tāḍayitvā niṣkāśayanti śīghram asmād gaccheti | sa jaṅgama iva nagaravistārajambāle yatra yatra gacchati tatra tatra kāṣṭhapāṣāṇaśarkarādibhis tāḍayitvā niṣkāśyate | saikabhiṣām apy alabdhvā kāṣṭhapāṣāṇaśarkarādibhis tāḍitas tena mallakena bhagnena krandamāno mātur antikam āgatya bhṛśataramanyumān bhūtvā vikroṣṭum ārabdhaḥ | tataḥ sā taṃ dṛṣṭvodvignā urasi prahāraṃ dattvā kathayati |

hā kaṣṭaṃ kasya te putra aparāddhan tu kim bhavet | kṛpām apāsya yenaivaṃ prahṛtaṃ tvayi duḥkhite |1|

tato virūpaḥ kumāraḥ sasvaraḥ prarudann uvāca |

yeṣāṃ yeṣāṃ gṛhadvāram ahaṃ gacchāmi yācituṃ | te te kaṭhallapāṣāṇaiḥ kāṣṭhādyais tāḍayanti mām iti |2|

Sva Roy 231,5 - 234,235 [89] tac chrutvā sārthavāhapatnī virūpaṃ kumāraṃ kaṇṭhe pariṣvajya sasvaraṃ prarudantī provāca |

nūnaṃ kṛtaṃ tvayā ghoraṃ pāpaṃ putrānyajanmaṣu | bhṛśan nirādho 'pi yenaivaṃ tāḍyase paraiḥ |1|

dhik kaṣṭaṃ bhoḥ |

imam atyantavirasaṃ saukhyavivarjitaṃ | dīnaṃ yācantam ālokya kṛpotpannā na cetasi |2|
hā hatāsmi vinaṣṭāhaṃ kena te putra mallakaḥ | bhagno bhagnaśarīreṇa bhikṣāmātropajīvinaḥ |3|
pitrā mātrā vimuktasya muktasya ca gṛhāśramāt | kena putra dayāṃ hitvā tava bhagno 'dya mallakaḥ |4|
utsannasarvatantrasya varjitasya suhṛjjanaiḥ | mitran nātho guruś caiva bhagnas te kena mallakaḥ |5|
hā putra kena vā vīryaṃ tvayi darśitam āture | dīne ca hā hato 'si putraka hataḥ pūrvakarmaṇā svena |6|
hā putra mṛdu śūraḥ kaḥ kasya kṛpā nāvagāhatehṛdayaṃ | pāṣāṇopalakṭhinaṃ hṛdayaṃ kasya kathaya me 'dya |7|
hā kathaṃ tvāṃ parāhantuṃ dīnaṃ mukhaśatair hataṃ | bhikṣām aṭantaṃ duḥkhārtaṃ lokasyotsahate manaḥ |8|
kṣutpipāsāpariklāntaṃ sarvasampadviṃvarjitaṃ | rogaduḥkhābhitaptaṃ hā hataṃ ko hantum udyataḥ |9|
kṛpaṇaṃ dīnavadanaṃ rudantaṃ kṣutaprapīḍitaṃ | saṃśuṣkakaṇṭhaṃ dṛṣṭvādya kṛpā kena kṛtā na te |10|
tāḍito 'si kathaṃ putra jātigarvamadākulaiḥ | rujābhibhūte kenādya kṛpā tyaktātiduḥkhite |11|
hā tvayā yat kṣudhārtena bhikṣayā samupārjitaṃ | stokam annaṃ tad apy adya śvabhiḥ kākaiś ca bhakṣitaṃ |12|
hā putra mandabhāgyāham adhunā kiṃ karomi te | kṛtapūrveṇa pāpena vidhātrāniṣṭakarmaṇeti |13|

Sva Roy 235,1 - 244,2 [90] evaṃ sā 'nekaprakāram ātmananam anuśocantī tasyaiva khaṇḍāvavarakasyāgratas taṃ putraṃ virūpaṃ rudhiradhārāvaśiktāṅgaṃ pariṣvajyātibahusaṅkāraśarkarāmedhyasthāṇukaṇṭakānvitāyāṃ bhūmau niṣādya śanaiḥ śanaiḥ pāṇinā madayitum ārabdhāḥ | yāvat sā vīthīmadhyena gacchataḥ paśyaty anekān śreṣṭhiputrān sārthavāhaputrāṃś cānyāṃś cotsadān brāhmaṇagṛhapatīn kāśikadukūlakoṭambakakauśeyasūkṣmātimahārhavicitravastraharṣakaṭakakeyūrāṅgadakuṇḍalahārārddhahāravicitrālaṅkārasamalaṅkṛtaśarīrān vividhavikacasurabhikusumakalāpavibhūṣitavigrahāṃs tāṃś cātmīyam anatikaṣṭām avasthām ālokya tañ ca virūpaṃ putraṃ tathātidīnavadanaṃ dīrgham uṣṇañ cābhiniśvasya sāśrekṣaṇātidīnair vacobhir uccaiṃ provāca |

sampannaikasatākīrṇe ratnaiḥ sāgarasannibhaiḥ | kule suviprule bhūtvāpy anubhūya sukhaṃ paraṃ |1|
vipattibhāginau jātau saṅkārodaravāsinau | sukṛcchreṇāpi yāv āvāṃ nāpnuvo 'nnaṃ bubhukṣitau |2|
śokārṇavaṃ duḥkhajālormibhīmaṃ santāpanakrograśatābhikīrṇaṃ | hā hā hatā veti vimuktanādaṃ dāridratoyaughanidhiṃ praviṣṭau |3|
vipattanānakrasahastrasaṃkulaṃ vipattibhīmormitaraṅgacañcalāṃ | mahārujāviddhabhayapracaṇḍāṃ nadīṃ hi dāridramayīṃ prapannau |4|
duḥkhopalavyādhikharāvakīrṇaṃ santāpasiṃhadhvanipūrṇakuñjaṃ | śokāṇḍajāvāsaśatābhikīrṇaṃ dāridraduḥkhālayam abhyupetau |5|
nūnaṃ purā sādhujane na dattaṃ dānaṃ pramādaskhalitāśayābhyāṃ | dīnāv idānīm iha mandabhāgyau paśyāva yad dṛptamukhāni nityaṃ |6|
prāyeṇa yācanakāyācanakaṃ na dattaṃ klībesu bhāgyarahiteṣu vimohitābhyāṃ | āvāsamātravikalāv api yena jātau klībau yato vyasanam ugrataraṃ prapannau |7|
nūnaṃ pṛthivyāṃ gurusammatān yān saṃprāpya satkṛtya vimānitās te | yenādhunāvān tu vimānanīyau jātau janāsyādya vipattibhājau |8|
tāḍitā bahavo nūnaṃ pūrvajanmasu saṃyatā | yenāvān tāḍayaty eṣa janaḥ pāṣāṇaloṣṭakaiḥ |9|
paribhāṣāpathaṃ nīto nūnaṃ gurujanaḥ purā | yadevaṃ paribhavaḥ kaṣṭamanujāto sudārupaḥ |11|
atithibhyo na dattāni āvābhyāṃ pūrvajanmani | vastrāṇi yena vāsāṃsi na bhavanty adhunāvayoḥ |12|
rodanānādabahulā bahavaḥ kāritā janāḥ | yena bandhuvihīnau hi ciraṃ rodiva duḥkhitau |13|
citrasaṃvyānasaṃvītaṃ na dattaṃ śayanaṃ purā | śarkaropalasaṃkīrṇe svapivo yena bhūtale |14|
āsanāni vicitrāṇi na ca dattāni sādhuṣu | āsanaṃ pṛthivī yena bahukaṇṭasaṅkaṭā |15|
pūrvaṃ nopānahau dattau na ca yānaṃ sukhāvahaṃ | yena vā kaṇṭakākīrṇe vicarāvo mahītale |16|
āvāsamatsratayā khalu naiva dattaṃ prāyeṇa cārthini jane gṛhavāsamātraṃ | ugrāṃśupaṅktiparirājitamadhyabhāgaṃ saṃkārakūṭam iha yena vayaṃ prapannāḥ |17|
saṃśuṣkakaṇṭhapariśuṣkakapolavaktrān pānābhilāṣamanasaḥ samupadīkṣya pūrvaṃ | nūnan na dattām iti teṣu jālaṃ suśītaṃ yenādhunā vayam atīva viśuṣkavaktrāḥ |18|
naivá_annam athirni jane kṛpaṇe pradattanṃ na jñātayo na ca suhṛn na ca bandhuvargāḥ | satkṛtya vānnavidhinā paribhojitāś ca teneha bhakṣyarahitau viparibhrāmavaḥ |19|
āroṣitāḥ parahitapratipattidakṣā nūnaṃ bhavāntaragataiḥ subahuprakāraṃ | yeneha sāmpratam api tu itare 'pi loke ākrośabhājanaparatvam upāgatāḥ smaḥ |20|
āvābhyāṃ bahavo nūnaṃ jātigarvamadāśrayāt | tāḍitā guṇavanto 'pi jātā yenādhunā kharāḥ |21|
saṃsārasāgare cetaḥ sarvavyādhibhayāpahaṃ | bhaiṣajyaṃ na purā dattaṃ yena rogābhi pīḍitau |22|
na snāpitā pitṛvayasyajanā na mātā āpyapitā na guravo na ca dīnalokaḥ | āsnānapānarahitau vidhinā prajātau yeneha duḥkhaśatabhāgyahatāv anāthau |23|
kṣutapipāsapariklāntau bhaktācchādanavarjitau| rogaduḥkhābhisantaptau ko nv āvāṃ pālayiṣyati |24|
kasya dāsau bhavāvo 'dya kasya vā paricārakau | yo no 'dya jīvitaṃ dadyād asmin loke sudurlabhaṃ |25|
aho duḥkhaṃ hi dāridrayam aho 'py akṛtapuṇyatā | evaṃ sphīte 'pi nagare nātho nāsti yathāvayor iti |26|

evam anyathā ca sā sārthavāhapatnī kṣudhāparigatahṛdayātmānam anuśocantī tiṣṭhati ||

Sva Roy 244,3 - 246,4 [91] karṇaś ca sārthavāho mahāsamudrād bhagnayānapātraḥ kathañcit phalakam āsādya dārakasahāyo jalāt sthalam uttīryāyātaḥ | mahatā kṛcchreṇa bhikṣām aṭan bandhumatīṃ rājadhānīm āgataḥ | sa tatra bahiḥ kṣetrake rātrim vāsam upagataḥ | tatra cānyatamo bhṛtakapuruṣaḥ kṣetrapālakas tenāsau pratyabhijñātaḥ | tasyaitad abhavad eṣa sārthavāho 'tikṣāmaśarīro vipannasarvasvan draviṇasañcayo dārakasahāyo 'bhyāgataḥ | tat katham asya gṛhapravṛttim ārocayiṣyāmy api tu svayam eva jñāsyatīti viditvā tena tasya hastaprakṣālanodakaṃ datvā māṣapūpavadvayam anupradattaṃ | tataḥ karṇena sārthavāhena ekaṃ māṣapūpakaṃ sthāpitaṃ | mā riktahastako gṛhaṃ pravekṣyāmīti viditvā dārakasya haste sthāpitaṃ | evaṃ tv arddhārddhikaṃ kṛtvānāhāraśarīreṇa tena dārakena sārddhaṃ bhakṣitam | athāparasmin divase karṇaḥ sārthavāhas taṃ māṣapūpakam ādāyātiparamarukṣakṣāmaśarīro 'timalinaikaśāṭakamātrasāro bandhumatīṃ rājadhānīṃ praviśya gṛhaṃ saṃprasthitaḥ ||

Sva Roy 246,4 - 247,2 [92] virūpo 'pi prabhātakāla eva kṣuttṛṣṇāparikṣāmavadanaḥ kim mayā mandabhāgyenātra tiṣṭhatā jīvatā vā prayojanaṃ | gacchāmy ātmānaṃ praghātayāmīti tām mātaram uvāca | amba gacchāmi paitṛkam udyānam ity uktvā tad udyānaṃ saṃprasthitaḥ |

Sva Roy 247,1 - 251,5 [93] karṇo 'pi sārthavāhaḥ svagṛhasamīpaṅ gato yāvat paśyati cirād dhavastaṃ śāntālayavarṇaṃ mṛttikāpuñjaśeṣaṃ dṛṣṭvā ca punaḥ kim idam iti vicintya taṃ khaṇḍāvavarakaṃ pravṛṣṭo yāvat paśyati tāṃ bhāryāṃ tasmin khaṇḍāvavarake dāsyā sārddham avasthitām atikṣāma dīnavadanāṃ malinakhaṇḍacoṭakāvacchāditakaṭipradeśāṃ malapaṭaladagdhāṅgīṃ dṛṣṭvā ca punaḥ hā kim idam ity uktvā mūrcchitaḥ pṛthivyāṃ nipatitaḥ śītena vāyunā saṃspṛṣṭaś cirāc ca cetanāṃ labdhvā tatyā bhāryayā sārddhaṃ kim idam ity uccair vikroṣṭum ārabdhaḥ | tato bhāryāsakāśād upalabdhavṛttānto dīrgham uṣṇañ cābhiniśvasya kathayati | nūnam mayā dakṣiṇīyakṣetre na kārāḥ kṛtā yena me īdṛśī vipattis | tat kim idānīm ahām adhunā kariṣyāmi kaṃ śaraṇam anuvrajāmi | kasya mukhāvalokako bhaviṣyāmi | ko loke hīnadīnānukampakaḥ | kam āgamyāham idaṃ dāridramahāsamudram uttariṣyāmi kam āgamya vipattipaṅkaṃ prakṣālayiṣyāmi kam āgamyemām anantāṃ śokanadīm uttariṣyāmi | kam āgamyemam dāridraśatru parājeṣye kam āgamyemāṃ sarvaduḥkhamātṛkāṃ dāridralatām utpāṭayiṣyāmi kam āgamyemam dāridravṛkṣam unmūlayiṣyāmi | kam āgamyemam kṣuduḥkhadaṃṣṭrākarālavadanaṃ hāhākārabhairavamahārāvaṃ dāridramahārākṣasaṃ nirvāsayiṣyāmi | kam aham āgamyemaṃ dāridramahāmallaṃ parājiṣye | kam āgamyemaṃ kṣuttṛṣṇādipradīptajvālaṃ dāridravarddhanaṃ nirvāpayiṣyāmi | kam aham āgamyemaṃ viṣadāvaliptadāridramahāhastinaṃ damayiṣyāmi | kam aham āgamyemaṃ anekaduḥkhaviṣamaviṣasvāsaṃ dāridramahāprannagaṃ nirviṣīṃ kariṣyāmi | kam āgamyāham imaṃ sarvasyāpahāriṇaṃ dāridramahāvīraṃ nivārayiṣyāmi | kam āgamyāham imaṃ sarvaduḥkhaduḥsvabhāvaṃ dāridranigaḍaṃ bhetsyāmi | kam aham āgamyemaṃ dāridracārakam atikramiṣyāmi | kam aham āgamyemaṃ dāridrakapāṭaṃ pāṭayiṣyāmi | kam aham āgamyemaṃ dāridrāntakaṃ nirāsīkariṣyāmi | kam aham āgamyemaṃ viṣādaughaṃ pratariṣyāmi | kam aham āgamyemaṃ dāridramahākāntaraṃ niṣtariṣyāmīty evam anekaprakārakaruṇadīnavilambitair akṣarair vikrośati sma |

Sva Roy 251,5 - 259,2 [94] atra cāntare nāsti kiñcid buddhānām bhagavatām ajñātam adṛṣṭam aviditam avijñātaṃ | dharmatāṃ khalu buddhānām bhagavatāṃ śaradaruṇakaranikaravisaraparikhacitaparikapilamaṇiguṇataruṇadivasakarasakalāmalakiśalayakalāpakuvalayamarakatendukomalāyudhavimalasaudāminīvalayaghṛtadhārābhiṣekasusamṛddhadhārānalajvālākalāpamaṅgalayūkhakiraṇabahalāmitatimiranikaravijarjarīkṛtajarāmaraṇabhavapañjarāṇām anekakuśalaśatasamādhānabalabhūtakumudaśaṅkhakudāmalatārahāratuṣāramṛṇālāmalakaridaśanasaṃkalitajāmbūnadācavikaṭakoṭakoṭisthitadaśaśatanayanaruciracāpavakrīkṛtavisṛtavimalakarabhāsurānantagaganaikaśatanayanaśaśāṅkadhavalamṛdusnigdhapradakṣiṇavyāmaprabhāmaṇinibiḍabhruvadvayodgīrṇorṇānāṃ virājitaprabuddhanavajalajasadṛśavadanānāṃ | tribhiḥ kalpāsaṃkhyeyaiḥ karacaraṇanayanavadanauttamāṅgasvamāṃsarudhirabālābjasadṛśavadanaikaputradāragajaturagarathālaṅkāravastrānnāsanaśayanamaṇikanakarajatasarvasvarājyādiparityāgasaṃvardhitānuttarabodhisaṃbhārāṇāṃ nisaṅgānām anaṅgabalapramathanād amalaśaratkālendumaṇḍalāvadātasphuṭyaśonikarasahasramālinām udayācalendrodgīrnacandramarīcilatājaṭilamaṇḍalataruṇadivasakaragabhastisaṃghātajaladaviniḥsṛtataḍidguṇasahasrasurapatidviradadantakuntāghātabhinnakanakagiri- rucakakṣubhitapātālakṣīrodataralāviralapallavendukārmukaśikhiśikhākharamakaratamaṇidalendusakalakamaladalaphaṇīndrodaravaidūryaśilotkṛṣṭacampakotkarāmalatalaprabhāmaṇḍalāvaguṇṭhitavigrahāṇāṃ svayam adhigatajñānānalabhasmīkṛtāśayagahanānāṃ praṇipatitasurasahasracaraṇonmaulivilagnamaṇikanakamuñjarīprasekāntarañjitacaraṇāravindānāṃ taruṇagajatālusāndrālaktakapadmasarasandhyābhrapuñjaśokakusumabhastastabakatāmracaraṇānāṃ | tanutāmranakhacandrikāhāsavimalapādapadmānāṃ | utpāṭitatṛṣṇālatānāṃ vidhvastāśeṣamohāndhakārāṇāṃ | sakalajagadbandhubhūtānāṃ | niṣkāraṇaparamavatsalasvabhāvānāṃ | acintyajñānagocarāṇāṃ | udgṛhītamahārāgoragaviṣāṇaṃ duṣkaraśatasahasropāttottamaguṇasamūhasambharāṇāṃ | puṇyasambhāropārjitaprajñābaloddhṛtāśeṣakleśatarumūlānāṃ | brahmendropendrānalanilayamavaruṇakuberaśānādbhir devair abhiṣṭutaśāsanānāṃ | mahākāruṇikānāṃ | lokānugrahapravṛttānāṃ | ekārakṣāṇām advitīyānāṃ | advayavādināṃ | śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ | caturoghottīrṇānāṃ | catuṛddhipādacaraṇatalasupratiṣṭhitānāṃ | caturṣu saṅgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ | ṣaḍaṅgasamanvāgatānāṃ | ṣaṭpāramitāparipūrṇānāṃ | saptabodhyaṅgakusumaāḍhyānāṃ | aṣṭāṅgamārgadeśikānāṃ | navānupūrvavihārasamāpattikuśalānāṃ | daśabalabalināṃ | daśadiksamāpūrṇayaśasāṃ | daśaśatavaśavartiprativiśiṣṭānāṃ | trī rātres trir divasasya buddhacakṣuṣā lokaṃ vyavalokayanti |

Sva Roy 259,2 - 261,3 [95] ko hīyate | ko varddhate | kaḥ kṛcchraprāptaḥ kaḥ śaṅkaṭaprāptaḥ | kaḥ sambādhaprāptaḥ | kaḥ kṛcchraśaṅkaṭasambādhaprāptaḥ | ko 'pāyanimnaḥ | ko 'pāyapravaṇaḥ | ko 'pāyaprāptaḥ | ko 'pāyaprāgbhāraḥ | ke 'dya mayā saṃsāramahāsamudrād uddharttavyaḥ | ko 'dya mayā kleśamahārakṣasāvalupyamāno mocitavyaḥ | ko 'dya mayā dāridrapannagair upadrūyamāṇaḥ paritrātavyaḥ | ko 'dya mayā dveṣānalasantapyamānamūrtiḥ saddharmavatṣeṇābhiṣiktavyaḥ | ko 'dya mayā mahāmohāndhakārāntarapraviṣṭasantāno timiratarālokam anuttaraṃ samādhivaraśikharam āropayitavyaḥ | kasyādya mayā sarvaduḥkhakṣayakaraṃ sanmārgāṣṭāṅgabhaiṣajyam upadeṣṭavyaṃ | kasyādya mayā dāridrakapāṭapuṭānantapāṭanaṃ vaktavyaṃ | kasyādya mayā jñānatimirāvaṣṭabdhanayanasya jñānāñjanam anupradeyaṃ | ko 'dya mahānigaḍababandhanān mocayitavya ity āha ca ||

apy evātikramed velāṃ sāgaro makarālayaḥ | na tu vaineyavatsānāṃ buddho velām atikramet ity |1|

Sva Roy 261,3 - 262,5 [96] atha bhagavān vipaśyī samyaksambuddhaḥ sakalam imaṃ lokam avalokayati sma | adrākṣīd bhagavāṃ karṇaṃ sārthavāham atidaridravyasanapaṅke nimagnam atīvātmānam anuśocantaṃ dṛṣṭvā ca punar mahākaruṇāsañcodyamānahṛdayaḥ pātracīvaram ādāya bandhumatīyakād dāvān niṣkramaya bandhumatīṃ saṃprasthitaḥ | bandhumatyāṃ rājadhānyām vipaśyinaṃ samyaksambuddhaṃ piṇḍāya praviśantam avalokya rājāmātyaśreṣṭhibrāhmaṇagṛhapatipaurajanapadasārthavāhāḥ | ayaṃ bhagavān vipaśyī samyaksambuddhaḥ piṇḍāya praviśatīty aham evedaṃ bhagavataḥ pātraṃ pūrayiṣyāmīty anekāni prāṇiśatasahasrāṇi khādanīyabhojanīyaṃ gṛhītvāvasthitāni |

Sva Roy 262,5 - 265,2 [97] atha bhagavān vipaśyī samyaksambuddhaḥ karṇasya sārthavāhahasyānukampayā vīthīmadhyena praśāntamatir abhinavoditadivasakarādhikatararuciradīptatanuḥ sandhyābhrarekhāvaguṇṭhita iva śakalaśaracandramāḥ kalpadruma iva surapuropavanād amṛtavidrumalatālaṅkṛta iva suvarṇayūpaḥ kāñcanasthālopanihita iva tailapradyotaḥ | samudgatānekavividharatnāṅkurakhacita iva ratnaparvataḥ kanakamalareṇudhūsārita iva rājahaṃsaḥ | airāvata iva mandākinīkama(6)lareṇuvibhūṣitaḥ siṃha iva manaḥśilādhātudigdhaḥ sakalabhuvanalakṣmīpuñja iva dedīpyamānamūrtir iva pādābhyām atiparamasuhṛtarathacaraṇasuruciraracitatalābhyāṃ pratinavavikacakamalasukumārakomalatalābhyāṃ śrīvatsasvastikanandyāvarttavardhamānamīnavibhūṣitatalābhyāṃ taruṇaśaśāṅkabimbatāmrasuparigatārcisuruciranakhābhyāṃ | sunirmalaikaprakāśasuniviṣṭadarśanīyutuṅganakhābhyāṃ nakhatilakapaṅktikhacittāpratimasujātadīrghavṛttāyatāṃ gulibhyāṃ mṛdusukumāratūlasaṃsparśapārṣṇibhyāṃ śriyā dedīpyamāno gaganatala iva bhāskaraḥ sakalam idaṃ digmaṇḍalam avabhāsayan karṇasya sārthavāhasya taṃ khaṇḍāvavarakam anuprāptaḥ |

Sva Roy 265,2 - 268,2 [98] tato vipaśyinā samyaksambuddhena prataptatarakanakarasarāgapracurā | ghṛtāhutivarṣāsekādīpitānanapraphullakiṃśuk_aāśokaraktotpalakuraṇṭakaravīrasandhyābhracampakakusumbhamaṇḍagajatālupadmarāgāruṇataḍitsahasrātirekā prabhā samutsṛṣṭā | yayā sahasaiva khaṇḍāvavarakaṃ sāntarba hir vilīnakanakāvabhāsaṃ saṃvṛttaṃ | tad ālocya karṇaḥ sārthavāhaḥ kim idam iti samutthitaḥ | paśyati bhagavantaṃ vipaśyinaṃ samyaksambuddhaṃ dvātriṅśammahāpuruṣalakṣaṇālaṅkṛtamūrtiṃ mūrtimantam iva dharmaṃ havyāvasiktam iva hutavahaṃ | taptakanakarasarāgakarṇikārakuṅkumakusumbhaharitālamanaḥśilāraktotpalaśaratsandhyānurañjitajaladaśikhivalāhamecakakāñcanarājapaṭṭhiṅgulakātimuktakuraṇṭakaprabhāmaṇḍalāvaguṇṭhitavigrahaṃ dṛṣṭvā ca punaḥ karṇasya sārthavāhasyātimahāprasādo jātaḥ || kim aham bhagavate 'nupradāsyāmīty evam ātmāno vibhavam avalokayan paśyati māṣapūpakam ekaṃ sa taṃ gṛhītvā patnyāḥ kathayati bhadre mayā māṣapūpako 'yaṃ mā khalv ahaṃ riktahasto gṛhaṃ pravekṣyāmīty ānītaḥ | ayañ ca bhagavān vipaśyī samyaksambuddhaḥ paramadakṣiṇīyo hīnadīnānukampako 'tra ca svalpam api dānabījam uptaṃ dāridravyasanonmūlakaṃ bhavati | tad aham imaṃ māṣapūpakaṃ bhagavate 'nuprayacchāmīti | sā kathayaty āryaputra śobhanam evaṃ kriyatāṃ | etad api tāvat kuśalamūlaṃ saṃsārasukhahetubhūtaṃ bhavatīty

Sva Roy 268,2 - 270,5 [99] evam ukte karṇaḥ sārthavāhaḥ saṃlakṣayati | parīttam imaṃ māṣapūpakaṃ katham ahaṃ tādṛśo 'sminn eva pure bhūtvā adhunā īdṛśaṃ yadi parīttaṃ paśyātām eva rājāmātyabrāhmaṇagṛhapatipaurajanapadasārthavāhānāṃ bhagavate 'nupradāsyāmy api tu patre badhvā dāsyām evam anabhilakṣyo bhaviṣyāmīti viditvā taṃ khaṇḍāvavarakaṃ praviśya pattraṃ gaveṣṭum ārabdho na kiñcit pattram ārāgitavān | atha saḥ sārthavāhaḥ sutarāṃ samvignamānasaḥ hā kaṣṭam īdṛśo 'ham mandabhāgya iti dīrghamuṣṇañ cābhiniśvasya sahasaiva tasmāt khaṇḍāvavarakān niṣkramya mahatā pramādavegena taṃ māṣapūpakaṃ vipaśyinaḥ samyaksambuddhasya pātre pratipāditavān | pratipādya ca pādayoḥ praṇipatya praṇidhānaṃ kartum ārabdho 'nena ahaṃ bhagavan kuśalamūlena deyadharmaparityāgena ita eva janma prabhṛti mā kadācid ekadivasam api daridraḥ syāṃ | āḍhyataraḥ syāṃ | paripūrṇajīvitopakaraṇaḥ | samanantaram eva karṇasya sārthavāhasya sahasaiva vipaśyinaḥ samyaksambuddhasya pādayo nipatata mātrasyaiva yā 'tiparamavirūpā kṣāmatā sāntarhitā saiva pūrvakā varṇanibhābhinivṛttā |

Sva Roy 270,5 - 272,273 [100] atha karṇaḥ sārthavāhaḥ prāṇidhānaṃ kṛtvotthito vipaśyī samyaksambuddhas tata eva pratinivṛtya bandhumatīyaṃ dāvaṃ gato 'tha karṇaḥ sārthavāhas tair bandhumatīyakaiḥ śreṣṭhibhiḥ sārthavāhaiś ca pratyabhijñātas tatraikaḥ sārthavāhas tān paurikān idam avocat | na vayaṃ bhavantaḥ karṇaṃ sārthavāham avasīdantam apy upekṣāmahe paṭañ ca prasāryāha || bhavantaḥ śakyaṃ bahubhir ekaḥ samuddhatuṃ na tv ekena bahavas tad yena vātra yat parityaktavyaṃ tad asmin paṭe 'nupradīyatām ity ukte harṣakaṭakakeyūrāṅgadakuṇḍalahārārddhahārāṅgulīyakāny anekālaṅkāraśatasahasrāṇy anupradattāni | anekāni ca kāśidukūlakoṭāmbakauśeyāparāntakaśūkṣmātimahārhavicitravastrayugalaśatāny anekāni tasya tasminn eva kṣaṇe vastrāṇām alaṅkārāṇāñ cātimahān rāśiḥ samvṛttaḥ | tataḥ karṇaḥ sārthavāhas tāṃ vibhūtim avalokya patnyāḥ kathayati | bhadre paśya sukṣetredānavījasyāṅkuraḥ prādurbhūta iti | sāpi prītiprāmodyajātā vipaśyinaṃ samyaksambuddhaṃ namasyantī tāni vastrāṇi alaṅkārāṇi cāvavarakaṃ praveśayitum ārabdhā |

Sva Roy 273,1 - 274,2 [101] virūpo 'pi dārakas tat paitṛkam udyānaṃ praviśya kṣusdduḥkhopataptamānasas tām ātmīyāṃ paramavirūpatām eva punaḥ punaḥ saṃśocayan saṃlakṣayati | kim mayā pāpakarmakāriṇā paramaduḥkhabhāginā 'tivirūpeṇādhanyadarśanena jīvitā prayojanaṃ sarvathā praghātayāmy ātmānam ity udvignamanaḥ sahasaiva pāṭalāvṛkṣasyāgraśākhām āruḍho vṛkṣaśākhā ca bhagnā sahasaiva sārddhaṃ vṛkṣaśākhayā patito vedanārttaś cāvatiṣṭhate |

Sva Roy 274,2 - 278,3 [102] atra cāntare nāsti kiñcidbuddhānāṃ bhagavatām ajñātam adṛṣṭam | aviditam avajñātam adrākṣīd vipaśyī samyaksambuddho divyena buddhacakṣuṣā viśuddhenātikrāntā mānuṣyakena virūpadārakaṃ tathā duḥkhitaṃ dṛṣṭvā ca punar mahākaranīyo sañcodyamāno ṛddhayā tat sthānaṃ gatvā svaśarīraprabhām utsṛṣṭavān | kalpaśatasambhṛtāś ca bhagavato maitryāṃśava utsṛṣṭāḥ || yaiḥ spṛṣṭamātrasyaiva virūpasya yā śarīre duḥkhavedanā sā prativigatā tac ca kṣuttṛṣaduḥkhaṃ pratiprasrabdhaṃ | sahasaivotthitaḥ paśyati vipaśyinaṃ samyaksambuddhaṃ kalpakoṭiniyutaśatasahasradurlabhadarśanam uttaptam dvātriṅśanmahāpuruṣalakṣaṇadyotitavigrahaṃ saha darśanāc cāsya bhagavato vipaśyinaḥ samyaksambuddhasyopari prasādo jātaḥ | tena ca haridrāraktakaṃ hastamātraṃ vastrakhaṇḍaṃ prāvṛtam āsīt tena tatprasādāviṣṭena śarīrād avatārya mahatā prasādavegena sahasaiva vipaśyinaḥ śāstur upari nikṣiptam ekañ ca karṇikārakusuman tac ca bhagavatā vipaśyinā tathāgatenārhatā samyaksambuddhena tathādhiṣṭhitaṃ yathā tad vastrakhaṇḍakaṃ tathāgatasya kāyapramāṇikaṃ bhūtvā kāyaṃ praticchāditavān | karṇikārakusumañ copaviśakaṭacakramātraṃ bhūtvā cchattravad avasthitaṃ | tac ca dṛṣṭvā virūpasya dārakasyātimahān prasādo jātaḥ | sa mahatā praśādavegena vipaśyinaḥ samyaksambuddhasya pādayor nipatya mahatā svareṇa praṇidhānaṃ kartum ārabdhaḥ |

anena dvipadāṃ śreṣṭha dāneneha virūpatāṃ | adya prabhṛti saṃtyajya labheyāhaṃ surūpatāṃ |1|
suvarṇavarṇavāso 'ti haimavarṇair viguṇṭhitaḥ | candanotpalagandhaś ca kāyād vaktrāc ca me bhavet |2|
suvarṇavarṇasaṃkālaḥ sarvalokamanoharaḥ | sarvāmayavi nirmuktaḥ sarvaśāstrārthapāragaḥ |3|
sarvavācāthasaṃyuktaḥ sarvānarthavivarjitaḥ | sarvottamaḥ sarvadarśī sarvākāravibhūṣitaḥ |4|
sarvārthasiddhaḥ sambuddho bhaveyaṃ sattvavatsalaḥ | sarvāmalaguṇaḥ śrīmān sarvadravyānvitaḥ sukhī |5|

Sva Roy 278,3 - 280,2 [103] athaitat prāṇidhānakaraṇasamakālam eva virūpasya dārakasya sahasaiva sā virūpatāntarhitā surūpaḥ samvṛtto darśanīyaḥ prāsādikaḥ suvarṇavarṇagātracchaviḥ sahasaiva cāsyākasmād ā kāśād āgatya suvarṇavarṇair vastraiḥ śarīrām ācchāditaṃ | mahārhaiś cāṅgadakuṇḍalādibhir alaṅkāraviśeṣair | devatābhiś ca karṇikārotpalacampakapadmakumudamāndārakādikam mahat kusumavarṣaṃ pātitaṃ | divyañ candanāgurukuṅkumatamālapatracūrṇavarṣaṃ pramuktam evañ codghuṣṭam aho tathāgatāvaropitasya dānabījasy_iṣṭho viśiṣṭhaś cāṅkuraḥ samutpanna iti | tena ca divyena puṣpacūrṇavarṣeṇa sarvan tad udyānaṃ jānumātreṇaughenāvasthitam atha bhagavān vipaśyī samyaksambuddhas tasmād udyānān niṣkramya bandhumatīyakaṃ dāvaṅ gataḥ |

Sva Roy 280,2 - 283,2 [104] karṇo 'pi sārthavāho bhāryām uvāca | bhadre so 'smākaṃ putraḥ kva gato yam āgamyāsmākam īdṛśī vipattir abhūd iti | sā kathayaty udyānaṃ gacchāmīti tena samākhyātaṃ | tad gaccha śīghraṃ mā sa tatrodvignamanā ātmānaṃ praghātayiṣyatīti | karṇaḥ sārthavāhaḥ kathayati | kin nāmāsāv asmākaṃ putraḥ kīdṛśo veti | sā kathayaty āryaputra paramavirūpadarśano virūpākhyaś ceti || tataḥ sārthavāhas tvaritagatipracāratayā tad udyānaṃ gataḥ paśyati ca virūpakumāraṃ suvarṇavarṇakāyam atimahārhasūkṣmasuvarṇapītavastrācchāditaśarīraṃ sarvālaṅkāravibhūṣitam atimanoharaṃ darśanadevakumāram iva paramayāśriyā dedīpyamānaṃ dṛṣṭvā ca punar aho dhanyaḥ saḥ puruṣo yasyāyaṃ putraḥ ity evam uktvā taṃ kumāram uvāca || dāraka kasya tvaṃ putra iti | sa kathayati karṇo nāma sārthavāhastasyāhaṃ putra iti | karṇaḥ sārthavāhaḥ saṃlakṣayati | viheṭhito 'ham anena kumāreeti vicintya samabhivṛddhakutūhalo 'nimiṣam abhivīkṣyamāṇaḥ punas taṃ kumāram uvāca | bhoḥ kumāraḥ satyaṃ kathaya kasya tvaṃ putra iti virūpaḥ kathayati kim atra vicāryate | satyam evāhaṃ karṇasya sārthavāhasya putra iti | sa kathayaty aho 'ham anena kumāreṇa suviḍambitaḥ kṛta iti | matvā kathayati | kumāra śrutam mayātivirūpa sa iti tvaṃ cābhirūpaḥ | tata kenopāyenābhirūpatā tavābhinivṛtteti ||

Sva Roy 283,2 - 287,3 [105] virūpaḥ kumāraḥ prītivikasitākṣo mahatā svareṇovāca |

adya dāridraduḥkhāgniparitāpitacetasā | vṛkṣaśākhām āruhya mayā hy ātmā nipātitaḥ |1|
patitaś cāṅgabhaṅgārto mūrchām aham upāgataḥ | niśceṣṭo 'haṃ nirucchvāsaḥ kṣaṇamātram avasthitaḥ |2|
tato vipaśyī samyaksambuddhaḥ satvānāṃ hy anukampakaḥ | mamānukampayā nātha udyānam idam āgataḥ |3|
dvātriṃśallakṣaṇadharaḥ sūttaptakanakacchaviḥ | vilīnakanakābhābhiḥ pūrayan diśo daśā |4|
prabhayā tasya gātram me spṛṣṭamātraṃ suśītayā | prahlāditam idaṃ sarvamatulāmṛtadhārayā |5|
kṣuttṛṣṇāpātaduḥkhañ ca niḥśeṣam aśivam mama | tatkṣaṇaṃ praśamaṃ yātaṃ cetanāñ cāptavān ahaṃ |6|
kim etad iti sotsāham utthito 'haṃ munin tadā | paśyāmi kāntam atyantaṃ janalakṣmīniketana |7|
dṛṣṭvā draṣṭavyaratnam me tan nāthaṃ parayā śriyā vidyotantaṃ diśaḥ kṛtsnāḥ prasādo hy abhavat pūrā |8|
tataḥ prahṛṣṭacittena vastrakhaṇḍalakam mayā hāridrāraktakaṃ kṣiptaṃ tasyaiva parayā mudā |9|
karṇikārasya me puṣpam kaṃ tasyaiva sadyateḥ | kṣiptaṃ tac copari muneḥ chattravat samavasthitaṃ |10|
tatrāpi hṛṣṭacittena praṇipatya ca pādayoḥ | mayā prasādajātena praṇidhānam idaṃ kṛtaṃ |11|
anena nātha dānena adyaivāham virūpatāṃ | parityajya surūpaś ca bhaveyaṃ hi bhavārṇave |12|
suvarṇavarṇair vastraiś ca hemapītair viguṇṭhitaḥ | candanotpalagandhaś ca kāyād vaktrāc ca me bhavet |13|
ity etat praṇidhānañ ca mayā kṛtam idañ ca me | rūpam evamvidhaṃ varṇaṃ prādurbhūtan manoramaṃ |14|
mahārhāṇi ca vastrāṇi pītāny atimṛdūni ca | sahasaivādya kāye me prādurbhūtāni tatkṣaṇāt |15|
devatābhir idaṃ muktaṃ puṣpavarṣan nabhastalāt | candanāgurucūrṇañ ca tamālatagarādikaṃ |16|
hāhākāro mahāṃś caiva dundhubhiś ca manoharaḥ | namas te bhagavan buddha iti ghoṣa udīritaḥ |17|
etat kṛtvādya kuśalaṃ mamedaṃ rūpam īdṛśaṃ | prādurbhūtam manāpañ ca varṇaṃ kāñcanasannibhaṃ |18| ity

Sva Roy 287,3 - 288,3 [106] athaitad upaśrutya karṇaḥ sārthavāhaḥ sahasaiva sahasraiḥ prasādakaṇṭakitasarvaromakūpaḥ kṛtāñjalir vipaśyinaṃ tathāgataṃ muhur muhur namasyamānaḥ paramaprītisaumanasya jātaḥ surūpaṃ putram animiṣam abhivīkṣya prāha | putra āgaccha gacchāva ity atha surūpaḥ kumāraḥ pitāyaṃ mamety utpannabahumānaḥ pituḥ pādābhivandanaṃ kṛtvā svāgataṃ tātety uktvā pitrā sārddhaṃ gantuṃ saṃprasthitaḥ |

Sva Roy 288,3 - 290,291 [107] śakrasya devānām indrasyādhastāj jñānadarśanaṃ pravartate | tasyaitad abhavat ayaṃ karṇaḥ sārthavāho bhagavati buddhe kṛtādhikāraḥ tan nāyam arhati tṛṇāgāre vastum iti viditvā viśvakarmāṇaṃ devaputram āmantrayate | gaccha viśvakarman karṇasya sārthavāhasya catūratnamayañ caturdvāram ardhāṣṭamatalakaṃ gṛham abhinirmimīṣveti | tato viśvakarmaṇā śakrasya devendrasya pratiśrutya tatkṣaṇād eva bandhumatīrājadhānīm āgatya catūratnamayeṣṭakastambhasañcitam uttuṅgarucirāṭṭālakaṃ gavākṣaniryūhakapotamālāsuvinyastāṅgāphalakanāgadantakam atyuccārddhāṣṭamatalakam atiramaṇīyatoraṇopaśobhitadvāraṃ śarajaladharābhrakūṭahimanikararāśiśikaramṛṇālāvadātocchritacchatradhvajapatākam āmuktapaṭudāmakalāpaṃ sakalapuravaropaśobhāniketabhūtam atirucirakanakamayābhinavaviniḥsṛtatāmracūtapallavopaśobhitamukham aṣṭāṅgaśītalāmbuparipūrṇakumbhopaśobhitadvāram aparimitarajatavaidūryasphaṭikamusāragalvendranīlamahānīlādiratnaparipūrṇānekanidhisahasrāpūryamāṇaṃ śeṣānardhadravyopakaraṇaparipūrṇaṃ gṛhavaram abhinirmitaṃ ||

Sva Roy 291,1 - 298,2 [108] atha karṇaḥ sārthavāho gṛham āgato bhāryayā cāsya hṛṣṭatuṣṭapramuditayā sauvarṇena bhṛṅgāreṇārgham anupradattaṃ | uktaś cāryaputra tvatpuṇyānubhāvād īdṛśaḥ kenāpi bhavanavaram abhinirmitam ity atha karṇaḥ sārthavāhas taṃ bhavanavaram abhivīkṣya paramaprītisaumanasya jātaḥ sutarāṃ buddhe bhagavati utpannaprasādopajanitaromāñcaḥ śirasi kṛtakarapuṭāñjalir namas tasmai bhagavate tathāgatāyārhate samyaksambuddhāyācintyācintāmaṇaye 'nuttarāya puṇyakṣetrāyety uktvā praharṣapūrṇavadanakamalaḥ prāha ||

aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitaṃ | yatra nyastaṃ mayā bījamadyaiva phaladāyakaṃ |1|
kva tat parīttaṃ dānaṃ me sarvasaṃskāvavarjitaṃ | kva cedaṃ ramyam uttuṅgaṃ hemaratnamayaṃ gṛhaṃ |2|
kva tat kuḍyāvaśeṣan me gṛhaṃ śokavivardhanaṃ | kva cedam abhranirmuktaśaśāṅkarapāṇḍuraṃ |3| kva ca tan mūṣikākīṭacchidravātāyanaṃ gṛhaṃ ||

kva cedaṃ pravarānekaratnavātāyanaṃ gṛhaṃ |4|

kva tat kruddhaiḥ śvabhir vyāptaṃ kaṇṭakāmedhyasaṃkulaṃ | gṛham etat purā citraṃ kva cedaṃ ratnasañcitaṃ |5|
kva tad bhujaṅganirmokapralambāmbarasaṃkulaṃ | kva cedaṃ sūkṣavastraśrīcitracāmaralambitaṃ |6| kva tac chvabhir upanītaṃ sitāsthiprakaraṃ gṛhaṃ ||

kvedaṃ surabhisatpuṣpāmuktaprakaraśobhitaṃ |7|

kva tac chokāśrudhārābhiḥ sadāsiktatalaṃ gṛhaṃ | kvedaṃ mṛgamadāmodavārisaṃsiktacandanaṃ |8|
kva tad vahniaśikhāpluṣṭavāyasāśucitoraṇaṃ | kva cedaṃ hemasadratnāmuktāhāropaśobhitaṃ |9|
kva tad bhagnaikakaṭakadvārāvaraṇakaṃ gṛhaṃ | kva cedaṃ sphaṭikotkīrṇaṃ kapāṭapuṭasaṃyutaṃ |10|
kva tan mama cirādhvastaṃ khaṇḍāvavarakaṃ gṛhaṃ | kvedaṃ maṇimayastambhaniryūhapratimaṇḍitaṃ |11|
kva tad ākrandaśabdena samāpūritacatvaraṃ | kva cedaṃ tūryanighoṣavīṇāsvarasamanvitaṃ |12|
kva tat kapālasaṃkārarāśipūrṇaṃ gṛhaṃ purā | kva cedaṃ rucirānekaratnarāśicitāntaraṃ |13|
kva tat pātitaniḥśeṣanāgadantakabandhanaṃ | kva cedam indranīlāntapraviṣṭasphaṭikam mahat |14|
kva tad āsananirmuktam iṣṭakaikaparāyaṇaṃ | kva cedaṃ citrapaṭṭāntamasūrakaśānvitaṃ |15|
kva tac charkarākīrṇe bhūtale śayanaṃ purā | kva cedaṃ paṭṭavipulaṃ śrīpayaṅkaṃ manoramaṃ |16|
kva tat tṛṇāśṛtaṃ bhūmau śayanaṃ me 'tikarkaśaṃ | kva cedaṃ tūlikāstīrṇam adyātīva manoramaṃ |17|
kva tac chvāsuvisaṃkīrṇan durgandhāntargṛhaṃ gṛhaṃ | kvedaṃ surabhisaṅgandhavāsita_ntaḥpuraṃ puraṃ |18|
kva tac cīrāvacīrañ ca gṛham antarbahiḥ purā | kvedaṃ vividhasadratnabhakticitramanoharaṃ |19|
kva tat kāka_śuciśvetarekhāśatavilambitaṃ | kva cedaṃ vipulānekamuktāhāropaśobhitaṃ |20|
kva ca duḥkhavilāpoktasamucchritabhujaṃ gṛhaṃ | kva cedam amalacattrapatākocchāyabhūṣitaṃ |21|
namo 'stu tasmai nāthāya puṇyakṣetrāya tāyine | yam āgamyāham adyaiva tīrṇo dāridrasāgaraṃ |22|
namo 'stu lokanāthāya sarvajñāya vipaśyine | yam āgamya mayā 'dyaiva prāptā sampattir īdṛśī |23|
vaijayantam ivācintyam anekaguṇabhūṣitaṃ | yam āgamya mayā 'dyaiva prāptaṃ bhavanam uttamaṃ |24|
taṃ samāsādya śāstāraṃ kailāśaśikharocchritaṃ | bhavanaṃ prāpyam uttuṅgaṃ śaratkālendupāṇḍuraṃ |25|
adyaivāsmin pure 'ṇātho bhūtvā dāridraduḥkhvān | adyaiva sarvaśreṣṭhatvaṃ mahādhanavatāṅ gataḥ |26|
uptamātraṃ yad adyaiva bījaṃ me phaladāyakaṃ | lokaśreṣṭhaṃ vibhuṃ kas taṃ prajayitum arhati ity |27|

Sva Roy 298,2 - 299 [109] atha karṇaḥ sārthavāhas tīvraprasādavegāvarjitacittasantatiḥ saṃlakṣayati | bhagavantam āgamya mayaivaṃ vibhūtir āsāditā yan nv ahaṃ prathamato bhagavantaṃ vipaśyinaṃ tathāgatam asmin gṛhe praveśya saśrāvakagaṇaṃ bhojayeyam iti viditvā mahatā satkāreṇa vipaśyinaṃ tathāgataṃ saśrāvakasaṃgham antargṛhe upanimantrya śatarasenāhāreṇa saptāhaṃ bhojayitvā pādayoḥ praṇipatya yāvajjīvaṃ sarvopakaraṇaiḥ pravāritavān |

Sva Roy 299,2 - 307,4 [110] athāparasmin divase sa kṣetrapālako bhṛtakapuruṣaḥ pratyuṣasi svāminānurūpadattāṃ bhaktapuṭikām ādaya kṣetraṃ saṃprasthito 'śrauṣīd antarmārge sa bhṛtakapuruṣo 'nyatarasyopāsakasyāntikād yathā karṇena sārthavāhena māṣapūpakam ekaṃ buddhe bhagavaty anupradāyaivamvidhā śrī prāpteti śrutvā ca punaḥ sa puruṣas tam upāsakam uvāca | bhoḥ sādho ke tasya bhagavato guṇā iti | sa upāsakaḥ kathayati | bhadramukha kā me śaktis tasya bhagavato viśeṣavihitān guṇān vaktuṃ | eka hī saṃkṣepataḥ śrūyatāṃ | sa hi bhagavān samyaksambuddha pravarapuruṣalakṣaṇālaṅkṛtaḥ kāñcanādriprakāśaḥ śaśāṅkārkatulyātirekaprabhaḥ sūrataḥ suvrataḥ śāntacittaḥ suvākyaḥ suveṣṭaḥ sugātraḥ suvaktraḥ sunetraḥ sukarmā sudharmā kṣamāvān pratibhāvān | vinetā sunetā nayajño damajñaḥ kṛtajñaḥ sucakṣaḥ praśāntendriyaḥ suinītendriyāśvo mahādharmarājo mahāsattvasāro mahālokanātho mahājñānaketus mahāvādiśūro mahāpuṇyakośo mahādharmahetus mahāsārthavāho dharmadātā mahākarṇadhāro mahādakṣiṇīyaḥ tṛṣācchedako mahāmohavināsakaḥ krodhanirvāpako mokṣasaṃsthāpakaḥ kāpathāc cyāvakaḥ satpathoddeśakaḥ śaṃsayacchedakaḥ satyasaṃdarśakaḥ kleśanirvāpako māravidhvaṃsako lokanistārako brahmaṇābhyarccitaḥ śakrasaṃpūjitaḥ sarvalokādhikaḥ sarvalokārthakṛt sattvottamaḥ sarvaduḥkhāntakṛta sarvavit | anayavinayaviśārado 'tītasarvāsravo vādimukhyair nādhiṣṭhitaḥ sarvadoṣair asaṃbhrāmitaḥ sarvārtham abhyudyataḥ rūpavān śīlavān dhyāyavān vīryavān jñānayuktas tathā niḥspṛho nirjvaro niṣprapañco nirāyāsavṛttiḥ pravṛttikṣayopāyasaṃdarśakaḥ sarvasatveṣu maitrāsayo pāpamukto 'dhimokṣānvito 'nuttaro nāyako daiśikaḥ kleśarogārditānāṃ mahāvaidyabhūtaḥ svayambhūḥ vibhuḥ saṃyatātmāprameyaprabhāvo 'lpakṛtaḥ susantoṣavān kālavān arthavān jñānavān nirjitakleśaśatruḥ praśāntāgnir akṣobhyadharmo mahādakṣiṇīyaḥ paraṃ duḥkhitaṃ lokam ajñānapaṅke nimagnaṃ samavalokya tasmāt svayañ cāpi śaktaḥ samuddhartum ātmāprabhāvānurūpātmanaḥ sarvasattvānukampārtham evaṃ prakārottamā buddhi tasmāc caivam uttāreyaṃ jagad duḥkhitaṃ mocayeyaṃ kathaṃ bhītānām āśvāsayeyaṃ kathaṃ saṃsāramagnam abhyuddhareyaṃ kathaṃ dahyamānam āhlādayeyaṃ dṛḍhaṃ cittam evaṃ samutpādya vīryañ ca kṛtvā paraṃ janmakoṭīsahasreṣu pūrvavac cānnapānāśrayopānahobhojanachatrayānāsanādīn ramyāṇi hastyaśvadārātmajān dāsadāsī śirolocanāny ātmamāṃsāni cotkṛtya seṣmāṇisadvajreṇe syenarūpāya vuddhātmanā sarvasatveṣu sarvair upāyair hitaṃ cintayan sarvakālañ ca jīrṇāturasannasaṃūḍhasaṃbhrāntasaṃkṣubhyamānān avasthitān avekṣya sarvātmān āśvāsya santo 'py asanto yathācārya saṃśevinā dānaśīlakṣamāsattvasaprajñādhyānādyair guṇair janmakoṭīsahasrair anekair śivāṃ bodhim agryām anuprāptavān api ca | kas tasya sarvāgrasattvasya samyaksambuddhasya vikhyātakīrteḥ kṛpākhyātaviśvāsadharmasya vijñānapūrṇasya vistīrṇavīryasya nistīrṇasarvapratijñasya nirmuktadoṣasya nirvāntamohasya śāntasya dāntasya sarvendriyārtheṣv aśaktasya viśveśvarasyāntikaṃ deham āsādita tasyāprameyaprabhāvaprabhālaṅkṛtajñānakośasya sampūrṇacandraprakāśātirekānanasya surendrāsurendroragaiś ca bhaktyā prasādena nityavandyasya pradīptaujasā puṇyakīrter maharṣiprasūtasya niṣkrāntahemaprakāśasya dharmeśvasyāgradharmeṣu pāraṅgatasyāgrasattvasya nāthasya nāgasya muktasya dhīrasya vīrasya devātidevasya samyaksambuddhasya kas tasya śaknoty aśeṣān guṇān vaktum ||

Sva Roy 307,4 - 308,309 [111] api ca sarvasadrūpalāvaṇyasampadbhiḥ samalaṅkṛtaṃ | vapur buddhād ṛte nāsti anyasyedṛśam uttamaṃ |1|
nāsti buddhasamo vaktā nāsti buddhasamaḥ sudhīḥ | nāsti buddhasamo boddho nāsti buddhasamo sudhīḥ |2|
nāsti buddhasamaṃ pātraṃ nāsti buddhasamaḥ sukhī | nāsti buddhasamo dānto nāsti buddhasamaḥ prabhuḥ |3|
nāsti buddhasamaḥ śāstā nāsti buddhasamaḥ pitā | nāsti buddhasamo bandhur nāsti buddhasamaḥ suhṛt |4|
nirmamo nirmado nirbhī nirāyāso niraṅgaṇaḥ | nistīrṇa bhavakāntāro niḥsapatno nirāmayaḥ |5|
kāntaḥ śāntaḥ śucir dāntaḥ smṛtimān balavān vaśī | hṛtakṛtasarvasattvānāṃ nāsti buddhasamo paraḥ |6|
samāsato guṇaiḥ sadbhir viśeṣair vidhivad yataḥ | trailokye 'pi na buddhena sadṛśo 'stīti gṛhyatāṃ |7|

Sva Roy 309,2 - 312,5 [112] tac chrutvā bhṛtakapuruṣaḥ prasādakaṇṭakitaḥ sahasaivotpannātidurllabhapratibhānas tam uvāca || karṇena sārthavāhena tṛṣṇayānupradattaṃ māṣapūpakam evaṃvidhe paramadakṣiṇīye bhagavati vipaśyini tathāgate tatkṣaṇād evaiṣa sārthavāho 'daridraḥ syām ity evaṃvidhaṃ cintāmaṇiratnabhūtaṃ tathāgatam āsādyātiparīttavibhavamātrakahetabhūtaṃ praṇidhānaṃ kṛtavān | ahan tu punar yad bhagavantaṃ tathāgatam arhantaṃ samyakasambuddham anekakalpakoṭīniyutaśatasahasrair apy anāsādya darśanam atidarśanīyam anuttaram anantarakalpaśatasahasrasambhṛtāśeṣasattvapravṛtottamapuṇyasambhārānupravṛttakāruṇyam anekavidhasāṃsārikakleśaviṣamahoragopadaṣṭa_atidīnānukampakaṃ patitajanaviśeṣavatsalam anupakṛtabāndhavam anekakālānāsāditavibhavo 'ham anayābhiparīttayā kṣetrapālitārjitayā bhaktabhikṣayā pratipādayitum āsādayāmi | tadā tādṛśaṃ praṇidhānaṃ kariṣyāmi yena sarvasattvottamo bhaviṣyāmīty āśayodgīrṇavacanāvasānasamanantaraṃ bhagavān vipaśyī samyaksambuddhas tasya cetaso cittam ājñāya ṛddhayā gatvāgrataḥ sthito 'drākṣīt sa bhṛtakapuruṣo vipaśyinaṃ tathāgatam asecanakadarśanam abhiruciracārucāmīkarāmaragiriśikharatararuṇavikiraṇavisaracitāntarodbhāsitabhāsurataraśarīradyutiṃ dṛṣṭvā ca punaḥ paramaprītisaumanasya jāto 'timahatā prasādavegena tāṃ bhaktapuṭikām ādāya bhagavato vipaśyinaḥ samyaksambuddhasya pātre pratipādya tīvreṇa prasādavegena pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ ||

Sva Roy 312,5 - 314,3 [113] anena nātha puṇyena itaḥ prabhṛti janmanaḥ | sarvasattvahitādhyāyī bhūyaśaḥ karuṇātmakaḥ |1|
yathā tvaṃ lakṣaṇopeto 'nuttarā bodhim āptavān | tathāham api sambodhim atulāṃ samavāpnuyāṃ |2|
yathā deśayase dharmasarvajñatvaṃ yathā tvayā | prāptaṃ tathāham apy eva sarvajñatvam avāpnuyāṃ |3|
nirjitas te yathā māro dharmacakraṃ pravartitaṃ | tathāhamapi nirjitya dharmacakraṃ pravartaye |4|
tīrṇas tārayase nātha yathā saṃsārasāgarāt | atvān bahūṃs tathā cāhaṃ tārāye munisattama |5|

atha sa bhagavān vipaśyī samyaksasambuddhaḥ sakalajaladagambhīrodāttena svareṇoccair uvāca | bhadramukha |

atha sa bhagavān vipaśyī samyaksasambuddhaḥ sakalajaladagambhīrodāttena svareṇoccair uvāca | bhadramukha |

bhaviṣyasi tvaṃ hi mahānubhāvaḥ sarvārthasiddho bhuvi nāma śāstā | jitveha māraṃ sabalaṃ prasahya bhīmaṃ samantād abhiniṣpatantaṃ |6| ity

Sva Roy 314,3 - 316,3 [114] atha vipaśyī samyaksambuddhas taṃ puruṣam anuttarāyāṃ samyaksambodhau vyākṛtya prakrānto 'yañ ca vṛttānto bandhumatyāṃ rājadhānyāṃ samantato niḥsṛtaḥ | yāvad rājñāṃ bandhumatā śrutaṃ | śrutvā ca punas tena svayam evāgatya tatakuśalamūlasaṃbhārotsāhitamatinā sa puruṣo 'ti mahatā satkāreṇa hastiskandhe samāropya bhavanaṃ nītvārdhāsanaṃ niṣādyārddharājyānupradānena pūjitaḥ | sa kathayati | mahārāja nāhaṃ kāmair arthī tadanujānīsva māṃ pravrajya brahmacaryañ carāmīti | sa rājñānujñātaḥ svākhyāte dharmavinaye pravrajitaḥ sa tatra yāvad āptabrahmacaryaṃ caritvā kālagato nirmāṇaratiṣu deveṣūprapannaḥ | bandhumān api rājā kālagataḥ | tasya putro rājye pratiṣṭhitaḥ | so 'pi kiñcit kālaṃ rājyaṃ kārayitvā kālagato 'mātyair mahatā satkāreṇa surūpo rājye pratiṣṭhāpitas tena ṣaṣṭhivarṣahasrāṇi dharmeṇa rājyaṃ kāritaṃ | tataḥ kālaṃ kṛtvā tuṣitadevanikāye upapannaḥ |

Sva Roy 316,4 - 318,5 [115] kiṃ manyase mahārājānyaḥ sa tena kālena tena samayena surūpro nāma rājā 'bhūd iti | na khalv evaṃ dṛṣṭavyaṃ | api tv eṣa suvarṇavarṇaḥ sa tena kālena tena samayena surūpo 'nāma rājābhūd yad anena vipaśyini tathāgate haridrāraktaṃ vastrakhaṇḍam anupradataṃ praṇidhānañ ca kṛtaṃ tasya karmaṇo vipākenānena devamanuṣyeṣv anantaṃ devyamānuṣyakaṃ sukham anubhūtaṃ yatra yatropapadyate tatra tatra suvarṇakāyaḥ suvarṇavarṇavastrācchāditaśarīraḥ karṇikārakusumavarṣaṃ cāsya jātisamaye prapatati sma || yāvad etarhy apy evaṃ puṇyamaheśākhyo yat kāyād asakṛd apanīte vastre 'nyad vastraṃ tatkṣaṇād eva śarīre samutpadyata iti | yo 'sau karṇaḥ sārthavāho 'yam evāsau divākaraḥ sārthavāhas tena kālena tena samayena yā sā karṇasya sārthavāhasya bhāryā | eṣaiva divākarasya sārthavāhasya bhāryā | dāsī kāśisundarī dāsaḥ pracaṇḍo 'grāmātyas tena kālena tena samayena |

Sva Roy 318,5 - 320,321 [116] punar api rājā 'jātaśatruḥ sthavirānandam idam avocat | kiṃ bhadantānanda suvarṇavarṇena bhikṣuṇā karma kṛtaṃ | yasya karmaṇo vipākenādūśy anapakārī śūle samāropitaḥ | pravrajyañ cārhatvaṃ prāptam iti | sthavirānandaḥ kathayati | bhūtapūrvaṃ mahārājātīte dhvani candro nāma samyaksambuddho loka udapādi tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāñ ca manuṣyānāñ ca buddho bhagavān asau 'nyatamāṃ rājadhānīm upaniḥsṛtya viharati sma | tena khalu samayenānyatamasmiṃś ca vihāre 'nyatamo bhikṣuḥ dhārmakathikaḥ sa kālena kālam āgatāgatānāṃ brāhmaṇagṛhapatīnāṃ dharmaṃ deśayati | tasya mahān lābhasatkāra utpadyate |

Sva Roy 320,3 - 323,4 [117] yāvad apareṇa samayenājito nāma bhikṣuḥ dhārmakathiko yuktamuktapratibhānaś citrakatho madhurakatho | janapadacārikāñ caran taṃ vihāram āgataḥ sa catasṛṇāṃ parṣadāṃ dharma deśayaty ādau kalyāṇaṃ madhye kalyāṇaṃ paryavaśāne kalyāṇaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ samprakāśayati | tena sarva evāsau karvaṭanivāsījanakāyo 'bhiprasāditaḥ | sa lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ | tasya naivāsikasya dhārmakathikasya bhikṣor lābhasatkārasamucchinnas tasyaitad abhavad ajitena me bhikṣuṇā lābhasatkāra samucchedaḥ kṛtaḥ | tad yāvad eṣa ihāvatiṣṭhate tāvat kuto me lābhasatkāro bhaviṣyati | upāyam asya gamanāya cintayitavyam iti | punaś cintayati | asatkārabhīravaś caiva bahuśrutāḥ | asatkāro 'sya prayoktavya iti viditvānyatamāṃ brāhmaṇakumārikām āha | bhaginy ahan te vāsoyugam anupradāsyāmy etam ajitaṃ bhikṣuṃ dūṣaya mayā sārddham abrahmacārīti | sā kathayaty ārya yady aham evaṃ vakṣyāmi tat ko māṃ pariṇeṣyati | nanu yāvajjīvam mātāpitṛpoṣyā bhaviṣyāmīti | sa kathayaty ahaṃ tathā kariṣyāmi yathā na mahājanaviditaṃ bhaviṣyati | yadā tvaṃ svair ālāpena kathayiṣyasīti | api tu yadāyaṃ tṛbhiś caturbhiḥ parair bhikṣubhiḥ sārddhaṃ niṣaṇṇa ihāvatiṣṭhate | tayā pratijñātam evaṃ kariṣyāmīti |

Sva Roy 323,4 - 326,4 [118] yāvad aparasmin divase sa dhārmakathiko bhikṣur bhikṣubhiḥ sārddhaṃ layanadvāre niṣaṇṇaḥ kathāsāṃkathyenāvatiṣṭhate tayā ca brāhmaṇadārikayā gatvābhihitaḥ | ārya pravrajitā yūyam iti kṛtvā vayam iha visrabdhā upasaṃkramitavyaṃ manyāmahe | tat katham etad yuktaṃ yad aham anenāpy ajitena bhikṣuṇā haṭhād gṛhītvā vikumārī kṛteti | tatas tair bhikṣubhiḥ karṇau pidhāyābhihitaṃ | bhagini maivam vada naitac chrotavyam iti | tatas tena dhārmakathikena bhikṣuṇā na sādhu kṛtaṃ na sādhu kṛtam ity uktvā ajitasya bhikṣor avarṇo niścāritaḥ | yāvac chravaṇaparaṃparayā 'jitena bhikṣuṇā śrutaṃ śrutvā kathayati | ka evam āheti | eṣa dhārmakathiko bhikṣur iti | sa yena dhārmakathiko bhikṣus tenopasaṃkrāntaḥ | upasaṃkrāmya kathayati | bhadanta kim mayā tavāparādhaṃ kṛtaṃ yad evam avarṇaniścāraṇaṃ me kṛtavān asīti | tena tasyāntike cittaṃ pradūṣya kharaṃ vākkarma niścāritaṃ tādṛśaṃ tvayā pāpakarma kṛtaṃ yena tvaṃ śulam arhasīti | tac chrutvā ajitasya bhikṣor etad abhavat | duḥkhito 'yaṃ tapasvy upahataś ceti viditvā pātracīvaram ādāya yathāparibhuktaṃ śayanāsanaṃ pratiśamāyya tasmād vihārān niṣkramya saṃprasthitaḥ | tañ ca saṃprasthitam avalokya bhikṣavo bhikṣuṇyaḥ sa ca karvaṭakanīvāsījanakāyas taṃ nivarttayitukāmāḥ pṛṣṭhato 'nubaddhā ||

Sva Roy 326,4 - 329,330 [119] tasya dhārmakathikasya bhikṣoḥ kaukṛtyam utpannaṃ na śobhanaṃ mayā kṛtaṃ yal lābhasatkārakāraṇād īdṛśam apāyagatisamvartanīyaṃ karma kṛtam ity utpannavaimanasyo gacchāmy enaṃ kṣamāpayāmīti tvaritatvaritaṃ tasmād vihārān niṣkramyātisamvignamanā aśrudhārāvasicyamānadīnavadano bāladāraka ivoccaiḥ prarudaran paśyatā teṣām anekeṣāṃ brāhmaṇagṛhapatiśatasahasrāṇām ajitasya bhikṣoḥ pādayor nipatyātyayam atyayato deśayitum ārabdhaḥ | kṣamasva bhadanta yathā bālena yathā mūḍhena yathāvyaktenākuśalena lābhasatkārābhibhūtena mayā tavābhūtenāvarṇo niścāritas tad atyayam atyato deśayata kṣamasvānukampām upādayeti | ajito bhikṣuḥ kathayati | āyuṣmān kṣāntam ity uktvātīvasaṃvignacitto 'nyatamaṃ vṛkṣamūlaṃ niśritya niṣaṇṇaḥ paryaṅkam ābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtim upasthāpya tena tasminn eva paramasamvegadravīkṛtacetasā udyacchatā ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā yāvat sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca samvṛttaḥ | sa vitatapakṣa iva haṃsarājo gaganatalam utpatya tasya mahato janakāyasya manāṃsy abhiprasādyan vividhāni prātihāryāṇi pradarśayitum ārabdhaḥ | sa ca dhārmakathiko bhikṣus taṃ gaganatalas tam avalokya hā kasṭam īdṛśasya mayā maharṣer antike cittaṃ pradūṣitam ity uktvā mūrchitaḥ pṛthivyāṃ nipatitaḥ ||

Sva Roy 330,1 - 332,333 [120] atrāntare bhagavāṃś candraḥ samyaksambuddho mahākaruṇayā parigatahṛdayaḥ mā khalv ayaṃ dhārmakathiko bhikṣur uṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyatīti viditvā ṛddhayā taṃ karvaṭakam āgataḥ | tato bhagavatā candreṇa samyaksambuddhena cakrasvastikanandyāvartajālāvavaddhenānekapuṇyaśatanirjātena bhītānām āśvāsanakareṇa kareṇa sa dhārmakathiko bhikṣuḥ śirasi parāmṛṣṭaḥ | spṛṣṭamātraś ca bhagavatā sa bhikṣuś cetanāṃ pratilabhyotthito 'tyayam atyayato deśayitum ārabdhāḥ || atha bhagavāṃś candraḥ samyaksambuddhas tasyāṃ velāyāṃ gāthā bhāṣate |

puruṣasya hi jātasya kuṭhārī jāyate mukhe | cchinnatti hi yayātmānaṃ vācā durbhāṣitaṃ vadan |1|
yo nindyajanaṃ praśaṃsati praśaṃsyañ ca janaṃ vinindati | sa cinoti mukhena taṃ kaliṃ kalīnāṃ yena sukhaṃ na vandati |2|
alpamātro hy ayaṃ kalir ya ihākṣaiḥ svadhanaṃ parājayet | ayam atra mahattaraḥ kalir yaḥ sugateṣu manaḥ pradūṣayet |3|
śataṃ sahasrāṇi nirarbudānāṃ ṣaṭtriṅśataṃ pañca caivārbudāni | yān āryagarhī narakān upaiti vācaṃ manaś ca praṇidhāya pāpakaṃ |4|
( for a verse in Tibetan corresponding to Udānavarga VIII.6) cittapradūṣaṇāhetoḥ satvā gacchanti durggatiṃ | cittaprasādanāhetoḥ satvā gacchanti sadgatiṃ |5|

ity eṣa bhagavāṃś candra samyaksambuddhastāṃ parṣadaṃ dhārmayā kathayā yāvat saṃpraharṣyotthāyāsanāt prakrāntaḥ ||

Sva Roy 333,2 - 336,5 [121] kim manyase mahārājānyaḥ sa tena kālena tena samayena dhārmakathiko bhikṣur abhūd iti | na khalv evaṃ draṣṭavyam api tv eṣa eva suvarṇavarṇaḥ tena kālena tena samayena tasya bhikṣor antike citta pradūṣya kharaṃ vākkarma niścāritaṃ tasya karmaṇo vipākena pañcajanmaśatāni narakeṣu pattvā manuṣyeṣu cotpannaḥ pañcajātiśatāni adūṣy anapakārī śūlam āropito yāvad etarhy api tenaiva karmavaśeṇādūṣy anapakārī śūlam ārāpito yady anena tat karma kṛtvā nātyayam atyayato deśitaṃ syāt tad eṣa pañcajanmaśatāny ekaikasmiṃ mahāniraye pakvaḥ syāt | pañcajanmaśatāni preteṣu pañcajanmaśatāni tiryakṣupapannaḥ syāt | yad anena bhagavataś candrasya samyaksambuddhasya śāsane brahmacaryañ caritaṃ tasya karmaṇo vipākenaitarhy anena bhagavacchāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam iti || tasmāt tarhi mahārāja ātmano duḥkham anvicchatā na pareṣām antike cittapradūṣaṇaṃ kartavyaṃ || ayaśobhītena ca na pareṣām ayaśo 'nupradeśyaṃ | ātmanaḥ sukham anvicchatā pareṣām api sukhopasaṃhāraḥ kartavya ity athāsmin dharmaparyāye bhāṣyamāṇe 'nekaiḥ prāṇiśatasahasrair mahāṃ viśeṣo 'dhigataḥ | kaiścit śrotāpattiphalaṃ kaiścit sakṛdāgāmiphalaṃ kaiścid anāgāmiphalaṃ kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtaṃ | kaiścid anuttarāyāṃ samyaksambodhau cittāny utpāditāni | kaiścit śrāvakabodhau | kaiścic caraṇagamanaśikṣāpadāni gṛhītāni | yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyasthāpitā ||

Sva Roy 336,5 - 339,3 [122] atha divākaraḥ sārthavāha ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya kṛtakarapuṭaḥ sthavirānandam etad avocat | āryānanda mayā buddhapramukho bhikṣusaṃgho 'ntarggṛhe upanimantrya ṣaḍrasenāhāreṇa bhojayitvā ekaiko bhikṣuḥ śatasahasrakeṇa cīvareṇācchādayitavya iti vicintitaṃ sa ca bhagavān parinirvṛtas tad icchāmy āyīnandapramukhaṃ bhikṣusaṃgham adhunā bhojayitum iti || sthavirānandaḥ kathayati | sārthavāhaivaṃ kuruṣvāhaṃ tathā kariṣyāmi sarva eva jāmbūdvīpāvasthitā bhagavataḥ śrāvakā ihāgamiṣyantīti | atha divākaraḥ sārthavāhaḥ praharṣapūrṇamanā rājagṛhasya nagarasya bahir maṇḍalavāṭakam apagatapāṣāṇaśarkarakaṭhalaṃ samucchritadhvajapatākaṃ candanavārisiktam āmuktapaṭṭadāmakalāpāṃ nānāpuṣpāvakīrṇaṃ surabhidhūpaghaṭikopadhūpaghaṭikopanibaddham atiruciravitānatoraṇam atiramaṇīyaṃ kārayitvā tām eva rātriṃ śucipraṇītaṃ khādanīyaṃ samudānīya kālyam evotthāyāsanaprajñaptiṃ kṛtvodakamaṇī pratiṣṭhāpya sthavirānandasya dūtena kālam ārocayati | samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ kālaṃ manyase | ity

Sva Roy 339,3 - 341,5 [123] atha sthavirānando nabhastalam utplutya ṛddhyā sakalam idaṃ jambudvīpam vilīnakanaka_vabhāsayā prabhayāvabhāsya svayam eva gaṇḍīm ākoṭya sajalajaladharagambhīraodāttena svareṇodghoṣitavān ye bhagavataḥ śrāvakā ṛddher lābhinas te svakīyayā ṛddhyā āgacchantu ye pṛthagjanās te madīyayā ṛddhyā āgacchantv iti | tatas tāṃ gaṇḍīm upaśrutya himavadvindhyamalayapāriyātrakagandhamādanasumeruyuganghareṣādhārakhadirakasudarśanāśvakarṇanimindharādiṣu sakānanasaritasusītā samudrapattanavaradrumavihārāvaśaṣu meṭhīśūnyāgāraśmāśānādiṣu ca ye bhikṣavaḥ samādhisamāpattisukhalābhinnaḥ prativasanti tatkṣaṇaāt sarvam idaṃ nabhastalamaśokakiṃśusadṛśaiḥ sandhyālohitair iva jīmūtavṛndair ācchādayanto rājagṛhanagaram āgatya tasmiṃ maṇḍalavāṭe 'vatīrṇāḥ | tatkṣaṇād eva tisraḥ koṭyo bhikṣuṇyāḥ 'sannipatitaḥ | ekā kṣīṇāsravaṇāṃ | dvitīya śaikṣaṇāṃ | tṛtīyā pṛthakagjanakalyāṇakānāṃ tato yathā vṛddhikayā prajñapteṣu sveṣu sveṣv āśaneṣūpaviṣṭāḥ ||

Sva Roy 341,5 - 345,1 [124] atha divākara sārthavāhaḥ sukhopaniṣaṇṇam āryasthavirānandapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ santarpayati | yāvad bhikṣusaṃghaṃ bhuktavadantaṃ viditvā dhautahastam apanītapātraṃ śatasahasreṇa tricīvareṇācchādayitukāmas taṃ bhikṣusaṃgham avalokya prītimanā abhavat | suvarṇavarṇaś ca tasyāśayam avagamyāha alpotsuka tvaṃ bhava hi | aham eva bhikṣusaṃghaṃ suvarṇavarṇapītena tricīvareṇācchādayāmīti || tataḥ suvarṇavarṇena bhikṣuṇā tasminn eva kṣaṇe svaśarīrāt suvarṇapītāni vasrāṇi avatāryāvatārya śatasahasramūlyānāṃ yathā vṛddhikayā tisṛṇāṃ bhikṣukoṭīnāṃ tricīvaram anupradattaṃ || atrāntare 'nekair devatāsahasrair hā hākāro muktaḥ | vividhāni ca vādyāni saṃpravāditāni | divyañ ca puṣpapūrṇavarṣam utsṛṣṭaṃ yathāsau nānādigdeśābhyāgato janakāyo rājā cājātaśatruḥ sāntaḥpurakumārāmatyapaurajānapadasahāyas taṃ tathāvidham āścaryam avalokya vismayotphullalocanas trir udānam udānayaty aho puṇyaphalavipākaḥ aho puṇyānāṃ sāmarthya aho dakṣiṇīyakṣetrāvaropitasya dānabījasyānatikrānto vipākas tat kena nāma viduṣā evaṃvidhaṃ puṇyaphalavipākam abhisamīkṣya taddakṣiṇīyakṣetre dānaṃ na deyam ity evam anekāni prāṇiśatasahasrāṇi śirasy āñjalim upanidhāya namo buddhāyety uccair ghoṣitavanto 'tha sthavirānandena dakṣiṇādeśanā kṛtā |

Sva Roy 345,1 - 346,3 [125] tato divākaraḥ sārthavāha uthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthibyāṃ pratiṣṭhāpya yena sthavirānandas tenāñjalīṃ praṇamya trir udānam udānayatīdaṃ bhadantāsmākaṃ na mātrā kṛtaṃ na pitrā na rājñā na devatābhir neṣṭena svajanabandhuvargeṇa pūrvapretena śravaṇabrāhmaṇair yad ānandenāsmākaṃ kṛtaṃ pracchoṣitā rudhirāśrusamudrā iti ||

jagati daityanarāmarapūjita vigatajanmajarāmaraṇāmaya | bhavasahasrasudurlabhaṃ darśana saphalam adya munes tava darśanaṃ |1| ity

Sva Roy 346,3 - 5 [126] atha sthavirānandas tāṃ sarājikāṃ parṣadaṃ dharmyayā kathayā sandarśya samādāpya samuttejya saṃgraharṣya tair devatāśatasahasrair anekaiś ca rājagṛhavāsibhiḥ prāṇiśatasahasrair namasyamāna utthāyāsanāt prakrāntaḥ | evam alpam api bhagavati buddhe kṛtam analpaphalam bhavatīti |

Sva Roy 346,5 - 347,3 ye dharmā hetuprabhavā hetuṃ (6) teṣān tathāgato hy avadat | teṣāñ ca yo nirodha evamvādī mahāśramaṇaḥ |1|

[127] deyadharmo 'yaṃ pravaramahāyānayāyinaḥ śākyabhikṣubuddhākaraguptasya yad atra puṇyan tad bhavatv ācāryopādhyāyamātāpitṛpūrvaṅgamaṃ kṛtvā sakalasattvarāśer anuttarajñānaphalavāptaya iti ||