Sucaritamiśra: Mīmāṃsāślokavārttika

Header

This file is an html transformation of sa_sucaritamizra-mImAMsAzlokavArttika.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Helmut Krasser

Contribution: Helmut Krasser

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from mimsvtku.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Sucaritamisra: Mimamsaslokavarttikakasika
Based on the ed. by K. Sāmbaśiva Śāstrī.
The Mimāṃsāślokavārt[t]ika with the Commentary Kāśikā of Sucaritamiśra.
Trivandrum 1926, 1929, 1943. (Trivandrum Sanskrit Series, 90, 99, 150)

Provided by Helmut Krasser, Wien

{n,n} = {part,page}

Revisions:


Text

Part I

01 pratijñāsūtra

{1,1} vārttikārambhe śiṣṭācāram anuvidadhāno maṅgalaṃ tāvat karoti -- viśuddheti. dṛṣṭā hi śiṣṭānāṃ pravṛttiḥ sarvakāryeṣu maṅgalācaraṇapūrvikā. maṅgalaṃ ca devatāstutinamaskārādi. asya ca niyogataḥ phalavatkāryāntarārambhasaṃyogāt sākṣād aphalatvāc ca phalavatsannidhāvaphalaṃ tadaṅgam iti nyāyena kāryāntaraśeṣatve 'vadhṛte satyārambhasya samāptiparyantatvād apekṣitāvighnaparisamāptiḥ phalam. apekṣitavidher anapekṣitavidhānaṃ durbalam iti nyāyena phalāntarakalpanāyā durbalatvāt. ato yathā sāmpradāyikam adhyāyānadhyāyādi svādhyāyāvighnārtham evam idam api. tad ayam arthaḥ -- viśuddhau jñānadehau yasya sa tathoktaḥ. viśuddhaṃ ca bhagavato jñānaṃ rāgādibhir jñānakāraṇānām adūṣitatvād, dehaś cāyonijatvād vividhagarbhavedanāvirahāc ca. trivedī ca tasya cakṣur iti gauṇo vādaḥ, asandigdhāviparītaspaṣṭavedārthaprakāśakatvāt. divyaṃ cātīndriyārthagocaratvāt. bhautikaṃ hi cakṣuḥ pratyutpannārthaviṣayam. idaṃ tv anāgatādiviṣayaṃ divyam iti. śreyasaś ca hitāhitaprāptiparihārātmano bhagavān nimittam. somārdhadhāriṇe, somakalādhāriṇe. nama iti. yady api vigrahādipañcakaṃ devatādhikaraṇe nirākariṣyate, tathāpyājyādistotravat pradhānakarmaṇa eva devatāstuter evaṅkṛtāyāḥ phalam ity adoṣa iti || 1 ||

{1,2} vidyāgurūṇām idānīṃ stutinamaskārau karoti -- abhivandyeti. śiṣyadhīpadminīnāṃ ravīn iva vikāsakān gurūnādau vande. tato vārttikaṃ kariṣye. teṣām eva prasādena dṛṣṭenārthatattvopadeśenādṛṣṭena ca stutinamaskārabhuvā. gurvanugamanādayo 'pi hy ācārapramāṇakā eva. vārttikagrahaṇena ca duruktabhaṅgam anuktavacanaṃ ca samādhatte. mīmāṃsāśabdena nyāyaśāstram idam ato nyāyānusāreṇādhikaraṇabhaṅgādyadūṣaṇam iti darśayati. ślokapadena ca lāghavavikāsaṃ kṣipāma iti darśayati. tataś ca sūtritaprāyam imam artham avahitā jijñāsavo bhāvayiṣyantīti tātparyārtha iti || 2 ||

samprati lokayātrāmādriyamāṇo ye 'tyantaparārthāḥ svopakāram agaṇayanto 'pi paropakārāya yatante santastān pratyāha -- tad vidvāṃsa iti. asūyavo matsarāḥ tato 'nye 'nasūyava iti || 3 ||

ye tu madhyasthā guṇadoṣanirūpaṇena doṣavantam apahāya guṇavantam upādadate, tān prati parīkṣāviśeṣārtham arthayate -- na cātreti. (madīye prabandhe 'smin guṇadoṣa)vati yugapad guṇadoṣau nirūpayantu bhavantaḥ. anyathā guṇānupekṣya doṣeṣu nirūpyamāṇeṣu doṣanirbhāvanaikamanasām asanto doṣāḥ prakāśeran iti || 4 ||

idānīṃ durjanān prati sadaṇḍam āha -- kuto veti. ye vayaṃ parasthān api doṣān na mṛṣyāmaḥ, te kathaṃ svagrantheṣu doṣānupādadīmahi. na cāsmābhir anupāttān doṣān sūrayo grahītum arhantīti || 5 ||

{1,3} samprati matsarā nūnaṃ dūṣayiṣyanti mannibandhanam. atas taddoṣodbhāvanena śuśrūṣūṇām utsāhabhaṅgo mā bhūd ity evam artham āha -- nirdoṣatveti. prasiddhātiśayāv api mokṣasvargau prati nāstikā vivadante. vadanti ca -- sukhaduḥkhe laukike svarganarakau iti. mokṣe ca sadbhāvataḥ prabhṛti vivādaḥ. eke hi nāsti mokṣa iti vadanti. anye punaḥ sakalaviṣayoparāgarahitaṃ saṃvedanapravāham apavargam āhuḥ. anye taduparamam. apare sakalavaiśeṣikātmaguṇocchedalakṣaṇaṃ niratiśayam aviṣayapariṣvaṅgajam anavasānam ānandasandoham. apare ca pūrve ca bhrāntisamutthair nānāvikalpaiḥ pāramārthikamokṣasvarūpam apalapanty eveti || 6 ||

api ca yadi nāma śuśrūṣavo mannibandhane doṣānupalabhante, tathāpy aham anapavādyaḥ. na hy ahaṃ svatantraḥ kiñcidabhidadhe. āgamānusāriṇas tu me yathāgamaṃ vartamānasya skhalitam api daivād avarjanīyatayāpannam ity upekṣaṇīyam eva. na hi kim apy abhimataṃ vastu nirdoṣaṃ bhavati. doṣāṃs tu samādhāya guṇā upajīvitavyā ity āha -- āgameti. satāṃ hi mārgo 'yam āgamānusāro nāma. tad iha bahulaṃ guṇā eva. doṣās tu kathañcit santo 'py alpatvād asatkalpā ity upekṣitavyā iti || 7 ||

kiñcāstu tāvad asmādṛśānāṃ kavipravīrāṇām āgamānusāriṇyo vācaḥ śobhanta iti. anyasyāpi śraddadhānasya trayīmārgānusāriṇī yathākathañcidārabdhā kliṣṭā alpasārāpi vāgvṛttiḥ śobhate. asmākaṃ tu bahusārā akleśanirmitā śobhatetarām ity āha -- yatheti || 8 ||

{1,4} nanu kimaṅgabhūtāyāṃ mīmāṃsāyāṃ vārttikaṃ praṇīyate, vedā eva sākṣād vyākhyāyantām ata āha -- mīmāṃseti. vedā eva saṃśayapūrvottarapakṣakrameṇa vyākhyāyamānā mano harantitarāṃ, na tu mantrabrāhmaṇabhāṣyaprasthānena. mīmāṃsayaiva tu te tathāvyākhyāyanta iti tatraiva vārttikaṃ kartuṃ me tṛṣṇā vardhata iti || 9 ||

nanu mīmāṃsāyām api cirantananibandhanāni santīti kiṃ mudhā prayasyate. ata āha -- prāyeṇeti. lokāyataṃ nāma nāstikānāṃ tantram. tadbhāvamāpāditā nānāpasiddhāntasaṅgraheṇa. tāmāstikapathe kartum ayaṃ yatnaḥ kṛta iti. āśaṃsāyāṃ vartamāne 'rthe vā kto varṇanīya iti || 10 ||

ity upoddhātaḥ

sūtratātparyam idāṇīṃ darśayati -- atheti. idaṃ hi sūtraṃ dharmākhyam asya śāstrasya pratipādyatayā viṣayabhūtaṃ prayojanaṃ vaktuṃ kṛtam. ādyam iti prayojanābhidhānasthānam iti darśayati. yady api dharmo 'sya prayojanam iti na kaṇṭhenoktaṃ, tathāpi jijñāsākarmabhūto dharma ity ācakṣāṇenāpuruṣārthajñānasyāniṣṭatvāt puruṣārthībhūto dharmaḥ prayojanam iti sūcitam iti sūtram ity uktam. kṛtapadena ca kṛtrimam idam ataḥ pramāṇāntareṇa gurukulavāsāvasānanivṛttiparam api vyākhyāyamānaṃ na doṣam āvahatīti darśayati. nitye{1,5} hi yāvadvacanaṃ vācanikam. pauruṣeyaṃ tu pramāṇāntarabalenānyārtham api pratibhāsamānam anyaparatayā pratipādyata iti || 11 ||

nanu kiṃ prayojanābhidhānena. śāstram eva praṇīyatām. prayojanābhidhānaṃ hi śāstrād bahirbhūtaṃ śāstraṃ praṇetukāmasya na yuktam. kiñ cāsya prayojanam. prayojanaviśeṣāt śāstreṣu śuśrūṣupravṛttir iti cet. tan na. na hi prekṣāvatāṃ puṃvacanād evam ayam artha iti viśvāso yuktaḥ, viśeṣato hetudarśanāt. anyārtham api śāstraṃ dharmaprayojanatayā śrotṝn pravartayitum ayam āheti śaṅkamānā nāśvaseyuḥ. ato mandaphalaṃ prayojanavacanam ata āha -- sarvasyeti. yad anyadalpāyāsasādhyam api kiñcit śāstraṃ laukikaṃ vaudanapākādi karma, tad apy anuktaprayojanaṃ nādriyante. kiṃ punar mīmāṃsām iti yuktaḥ śāstrārambhe prayojananirdeśaḥ. yat tu puṃvacanād anāśvāsa iti, tan na. āptānāptaviśeṣāt. vakṣyati hi -- tac cet pratyayitāt iti bhāṣyakāraḥ. jaiminiś ca api vā kāraṇāgrahaṇe prayuktāni pratīyeran (1.3.7) iti. yat tu vipralipsamāno brūta iti. tan na. na hy asya maharṣer anṛtavacanaṃ sambhavati. na cāsya vipralambhe prayojanaṃ kiñcid upalabhyate. yadi śrotāraḥ pravartantām iti, kim asya tair aphale 'dharmaphale vā dharmacchalena pravartitaiḥ. pratyutādharma evāsya śiṣyān bhrāmayato mahān doṣa āpadyeta. na ca paramadhārmiko 'dharmam ācaratīty utprekṣitum api śakyam. na ca tantrakāras tantraprayojane bhrāmyatīti sambhāvyate. ata evāsambhavadbhramavipralambhatvād ṛṣīṇām aṣṭakādismaraṇāni śrutimūlānīti smṛtyadhikaraṇe vakṣyate. sarvapuruṣavacanāviśvāse[1] punas tad api bhajyeteti[2]yuktaṃ prayojanābhidhānam iti || 12 ||

__________NOTES__________

[1] nānāśvā [2] sū

sarvasyaiveti kākvā[3]mīmāṃsāyāṃ viśeṣo yo 'ntarṇītastamabhidyotayati -- mīmāṃsākhyeti. śāstrāntarāṇi hi[4]vācyaikaviṣayanibandhanāni{1,6}vyākaraṇādīni. mīmāṃsākhyā tv iyaṃ vidyā bahūni vidyāntarāṇi vedatadaṅgādīny upāyabhūtānyāśritā. na hy asyāstair yathāvadavijñātair arthaḥ[5]śakyanirṇayaḥ. tadiyam upāyataḥ svarūpataś ca pracitā śrotṝṇāṃ śravaṇecchām api kārayitum anuktaprayojanā satī na śakyeti yuktaṃ prayojanābhidhānam iti || 13 ||

__________NOTES__________

[3] kvā yo viśeṣo 'nta (KHA) [4] vyaktaika (KA) [5] rthanirṇaya śakyaḥ. ta (KHA)

api ca vidyāntarāṇy anuktaprayojanāni niṣprayojanāni manyamānā jijñāsavo yadi nāma na jānīran mandaśraddhayā vā pravartamānā na samyag vidyuḥ, tathāpi tebhyo 'jñātadurjñātebhyo 'narthaprāptis tāvan na sambhavati. mīmāṃsāyāṃ tv ihājñāte durjñāte vā pūrvottarapakṣanyāyamārge vivekābhāvāt pūrvapakṣam eva siddhāntaṃ manyamānās tadanurūpaṃ ceṣṭeran. tatra nityanaimittikayor akaraṇād asamyakkaraṇād vā mahāntam anarthaṃ prāpnuyuḥ iti yatnenopacaritavyā mīmāṃseti ślokadvayenāha -- vidyāntareṣv iti. nanu tathā vidyāntarānabhijñe 'pi duṣyaty eva. tathā hi -- vyākaraṇānabhijño 'pi tāvad yajñe 'paśabdaṃ prayuñjānaḥ pratyavaiti. śrūyate hi tasmād brāhmaṇena na mlecchitavyaṃ mleccho ha vā eṣa yadapaśabdaḥ iti. ucyate. ko vāha na śāstrāntarānabhijñāne 'pi doṣo bhaved iti. alpabhūyastve tu viśeṣaḥ. mīmāṃsā hi sarvaśāstragatājñānasandehaviparyayavyudāsakṣamanyāyanibandhanātmikā.[6]tad asyām ajñātāyāṃ na kiñcid api jñātaṃ bhavati. ato mahāntam anarthaṃ prāpnoti.[7]ata evāha mahān doṣa iti || 14-15 ||

__________NOTES__________

[6] tasyā (KA) [7] pnuyāt

yataś ca yatnenopacaritavyā mīmāṃsā, tasmād yuktaṃ sūtrakṛtāṃ svayaṃ prayojanābhidhānam ity āha -- tasmād iti. nanu[8]tathāpi pāṇinineva{1,7} bhāṣyakārādibhiḥ kariṣyamāṇo yatnaḥ[9]kasmān na jaimininopekṣitaḥ, ata āha yad iti. yat tena jaimininoktaṃ tad eva bhāṣyakārādayaḥ kathaṃ nāma vadeyur iti. itarathā svacchandāḥ ko vetti kīdṛk prayojanam abhidadhyur iti. tathā hi vyākaraṇe sūtrakṛtopekṣitaṃ prayojanam anekadhā vyākhyātṛbhir vikalpitam. tathā hi -- prathamaṃ sādhuśabdajñāne dharma ity abhidhāya punaḥ śāstrapūrve prayoge 'bhyudaya ity uktam iti. satyam evaṃ, yuktaṃ tāvat prayojanābhidhānam iti || [16] ||

__________NOTES__________

[8] nu yady evaṃ pā (KHA) [9] tnaḥ jaimininā kṣenopītaḥ kasmād ataḥ

athaitena prayojanenāsya śāstrasyāyaṃ sambandha ity api sūtrakārasya yuktaṃ vaktum. ajñātaprayojanam ivāviditasambandham api śrotuṃ nādriyante śiṣyāḥ. tasmāt saha prayojanena asya sambandho vācya iti codayati -- siddhārtham iti || 17 ||

pariharati -- śāstram iti. yadaivāsya śāstrasyedaṃ prayojanam ity uktaṃ, tadaiva tayor upāyopeyalakṣaṇaḥ sambandho 'rthād ukta eva. na caivam arthaprāptam arthaṃ sūtrakārā akṣarair nibadhnanti, asūtratvaprasaṅgād iti || 18 ||

nanu yadi nāma sūtrakāreṇa prayojanād bhedena sambandho nopāttaḥ, vyākhyātṛbhis tu vyajyatām. kathite hi vyaktaṃ sambandhe śrotāraḥ pravartante. ata eva śāstrāntareṣv api sambandhaḥ sphuṭam[10]upadarśitaḥ. tathā hi śiṣyapraśnānantaraṃ kaṇabhujā tantraṃ praṇītam ity arthamālāyām uktam ity āha -- siddhir iti || 19 ||

__________NOTES__________

[10] spaṣṭam iva da (KA, KHA)

{1,8} avispaṣṭīkṛte tu sambandhe vyākhyātṛbhir asambaddhapralāpī sūtrakāra iti śaṅkamānāḥ śrotāro 'saṅgatim eva śāstraprayojanayor manvīrann ity āha -- yāvad iti || 20 ||

pariharati -- iheti. evaṃ hi manyate -- tatra nāma vārttikakārāḥ kliśnanti yan na bhāṣyakāreṇoktam. iha tu bhāṣyakāreṇaiva dharmaḥ prasiddho vā syād aprasiddho vā ity ākṣipya sambandho vakṣyate athavārthavat ityādineti na pṛthak sambandho 'bhidhānīyaḥ sambandhabhāṣyavivaraṇa[11]eva tu yatitavyam iti || 21 ||

__________NOTES__________

[11] ṣya e (KA)

kaścit punar atraivam āha -- yathārvācīnā vyākhyātāro na pṛthak sambandham abhidadhati tathā bhāṣyakārasyāpi sambandhavacanam ayuktaṃ, sūtrakāreṇaivāthaśabdaṃ prayuñjānenādhyayanakriyānantaryalakṣaṇasya śāstrasambandhasyoktatvāt. yathā athāto dharmaṃ vyākhyāsyāmaḥ iti śiṣyapraśnānantaraṃ śāstraṃ praṇayāma iti kāśyapenoktam iti. taṃ pratyāha -- na cāpīti. adhyayanajñānecchākriyayor hy ānantaryalakṣaṇaṃ sambandham athaśabdo vadati. te ca kriye śāstrād[12]barhirbhūte. sannantasāmānyamātreṇa jijñāsāmīmāṃsayor aikyaṃ manvānānām ayaṃ bhrama iti || 22 ||

__________NOTES__________

[12] pṛthagbhū (KHA)

na param anupāttaḥ sambandhaḥ, niṣprayojanaś cety āha -- yo 'pītidvayena. kāṇāde hi tantre kriyānantaryarūpaḥ sambandho darśitaḥ. evaṃ hi tatra bhāṣyakāreṇoktaṃ - ko dharma ityādikān śiṣyeṇodīritān pañca{1,9} praśnānapekṣyāha -- athāto dharmaṃ vyākhyāsyāmaḥ iti. guruparvakramātmakaś ca sambandho yathehaiva kaiścid uktaḥ brahmā maheśvaro vā mīmāṃsāṃ prajāpataye provāca, prajāpatir indrāya, indra ādityāyetyevamādi. parvāṇyavacchedāḥ gurūṇāṃ parvāṇi guruparvāṇi guruparvaṇāṃ kramo guruparvakrama iti vigrahaḥ. na cātra dvividho hy ayaṃ sambandha upayujyate. na hi tasya sambandhasya tadrūpasadasadbhāvayoḥ satoḥ śrotuḥ śāstre pravṛttinivṛttyor viśeṣa upalabhyate śāstraviṣaye vā jñāna iti vidhiniṣedhayoḥ kārye pravṛttinivṛttī. tābhyāṃ te lakṣayatīti || 23-24 ||

yato 'yaṃ sambandho niṣprayojanaḥ, tasmād ye sūtravyākhyānāṅgaṃ sambandham abhidhitsanti, taiḥ sopapattikaḥ saprayojanaś ca sambandho vācyaḥ. yathātra śābare bhāṣye kṛtam ity āha -- tasmād iti. śāstram avatāryate 'neneti akartari ca kārake saṃjñāyām (Pā 3.3.19) iti karaṇe ghañ. śāstrāvatāraś cāsau sambandhaś ceti śāstrāvatārasambandhaḥ. sa copāyopeyalakṣaṇa ity uktam iti || 25 ||

bhāṣyam idānīm anusandhatte -- loka iti. nanu yatraiva bhāṣyaṃ saṅgacchate sa evārtho vyākhyātum ucitaḥ. kathaṃ ṣaḍarthān sampracakṣate. ata āha -- bhāṣyakārānusāreṇeti. etad uktaṃ bhavati sarvatra bhāṣyaṃ saṅgacchata iti. kathaṃ punar anekārtham ekaṃ vākyam, arthaikatvena hy ekavākyatāṃ vakṣyati arthaikatvād ekaṃ vākyam iti. ata āha -- prayuktasyeti. ayam abhiprāyaḥ -- puruṣaprayuktam idaṃ vākyam. puruṣās tu pramāṇāntareṇārthaṃ viditvā bahvabhiprāyam apy ekaṃ vākyaṃ prayuñjānā dṛśyante. yathā śveto dhāvati alambusānāṃ yāteti. vaidike tv ayaṃ niyama ekam ekārtham iti. yathāśabdaṃ hi tatrārthe sampratyayaḥ, pramāṇāntarābhāvāt. tad uktaṃ -

bahvabhiprāyam apy ekaṃ puruṣās tu prayuñjate |

{1,10}iti. nanu ca sānnidhānāt prathamasūtragatāthaśabdadūṣaṇam evāsya bhāṣyasyārtho yuktaḥ kathaṃ sarvaśāstragatasūtravyākhyānāṅgatvam ata āha -- ādita iti. evaṃ hi manyate -- sarvādau prayuktam idaṃ vākyam. ataḥ sūtrasamudāyasyaivedamād imaṃ sthānam iti na sthānato viśeṣalābhaḥ. pratyuta sūtreṣv iti bahuvacanasāmrthyasvarūpaliṅgānurodhena sarvasūtraviṣayatvam eva spaṣṭaṃ prakāśata iti. nanu tatra loke 'yam athaśabda ityādibhāṣyaikavākyatāpannasya bhāṣyasyāthaśabdadūṣaṇārthatvam eva spaṣṭaṃ[13]prakāśate. na hy anyathā tad ekavākyatopapadyate. ata āha -- pṛthag iti. yatnagauravaṃ prasajyetety evam antasya tatretyādikāt pṛthakkṛ[14]tasya pañca vyākhyāvikalpā bhavanti. tadekavākyatāpannasyāthaśabdadūṣaṇam evārtha iti || 26 ||

__________NOTES__________ [13] ṣṭam avagamyate [14] gbhū

ṣaḍarthān idānīṃ sukhagrahaṇārtham uddiśati -- sarvavyākhyeti. te ca yathāsvam avasare vakṣyanta iti || 27 ||

sarvavyākhyāṃ tāvad vivṛṇoti -- sādhāraṇīti. bhāṣyakāreṇa hi dvidhā sūtravyākhyā kṛtā. ekā sarvārthā yeyaṃ loka ityādikā. pratisūtragatā[15]tu viśiṣṭā. samāsavyāsābhyāṃ hi viduṣām arthāv adhāraṇam iṣṭim iti || 28 ||

__________NOTES__________

[15] gocarā tu (KHA)

atra bhāṣyakāreṇa loke yeṣv artheṣu prasiddhāni padāni tāni sati sambhave tadarthāny eva sūtreṣv ity avagantavyam iti pravṛttir upadarśitā. tathā nādhyāhārādibhir ityādinā nivṛttiḥ. tad iha pravṛttinivṛttī tāvat svarūpato darśite. pravṛttipurassarī ca nivṛttiḥ. tathā prasiddhāni padānīti{1,11}padāny agre 'bhidhāya tadarthāny eva sūtreṣv iti paścāt sūtrāṇi darśitāni. tad iha sarvatra vārttikakāraḥ padavinyāsaviśeṣeṇa tātparyam āha -- pravṛttir iti. pravṛttinivṛttī śabdau prayuñjāno dvidhaiva pravṛttinivṛttibhyāṃ sūtrāṇi pravartanta iti bhāṣyakṛtoktam iti darśayati. tayoś ca kramaviśeṣeṇa bhāṣyakārasyāpi pravṛttipūrvikā nivṛttir vyutpādyeti darśayati. tathā padasūtrayoḥ paurvāparyavivakṣayā bhāṣyakārasyāpi padārthapūrvako vākyārtho 'bhimata iti[16]sūcayati. tad ayam arthaḥ -- yeyaṃ prasiddhārthagrahaṇaṃ kartavyam iti pravṛttiḥ, sā teṣu padeṣu prasiddhārtho grahītavya iti yāvat. yā ca vākyadoṣāṇām adhyāhārādīnā nivṛttiḥ, sā sūtreṣu naiṣām adhyāhārādibhir arthava[17]rṇanaṃ kāryam iti. atra bhāṣyaṃ sati sambhava iti. tasyārtham āha -- vedavākyāviruddheṣv iti. vedavākyāviruddheṣu padeṣu sūtreṣu ca prasiddhārthagrahaṇapravṛttir adhyāhārādinivṛttiś ca, na tu sarveṣu viruddheṣv api keṣucit padeṣu sūtreṣu ca. tatra viparīte pravṛttinivṛttī. tad idaṃ sati sambhava ity anenoktam. evaṃ[18]vedāvirodhasambhave kāryam idaṃ nānyatheti || 29 ||

__________NOTES__________

[16] darśaya [17] rthopava [18] sati ve (KHA)

nanu yuktaṃ tāvat padeṣu pravṛttir iti. kathaṃ sūtrasaṃśrayā nivṛttiḥ yāvatā padāny eva tu pradhānatayā prakṛtāni eṣām iti sarvanāmnā parāmarśam arhanti. pradhānagocaratayā vyutpatteḥ. na hy eṣa daṇḍa iṣṭakākūṭe tiṣṭhati praharānenety ukte iṣṭakākūṭeneti gamyate, api tarhi daṇḍeneti. daṇḍaviśeṣaṇatayopāttatvādiṣṭakākūṭasya. tadvad ihāpi padaviśeṣāni sūtrāṇi na parāmarśārhāṇīti. ata āha -- adhyāhārasyeti. ayam arthaḥ -- yatrādhyāhārādayaḥ prasajanti tatraiva niṣedham arhanti, prāptipūrvakatvāt prati ṣedhasya. na ceha tau padeṣu sambhavataḥ. adhyāhāro nāma nyūnavākyapūraṇasamarthādhikapadāharaṇātmakaḥ. sa ca na padeṣu sambhavati, apabhraṃśatvena nyūnapadaprayogāsambhavāt. vyatyāso hi vyavahitakalpanā. sā cānyatra sthitasyānyatra sañcāraḥ. na cāsau niyatapaurvāparyaprakṛtipratyayātmake pade sambhavati, padanāśaprasaṅgāt. ataḥ sūtrāṇy eva sambhavadadhyāhārādikāni{1,12}eṣām iti sarvanāmnā parāmarśam arhanti. nanu vipariṇāmaguṇakalpane padadharmāv eva. pade hi prakṛtiḥ pratyayo vā vipariṇamati. yathā -- pratigṛhṇīyād iti pratigrāhayed iti bhavati. viprakarṣa iti ca viprakarṣād iti bhavati. guṇakalpanāpi padagocarā. sā yathautpattikādipadeṣu vakṣyate. vākyeṣu tu nānayoḥ sambhavaḥ. na hi padasamudāyo vipariṇamati. na ca gauṇo bhavati. ato na padasūtrayoḥ kaścid viśeṣaḥ. ucyate -- vākyaṃ hi nāma na padebhyo vyatiriktam anyad eva kim api tattvam. api tarhi padāny evaikakāryapariṣvaṅgasamāsāditasamanvayāni. tad iha yuktaṃ yat padadharmo 'py anvetīti. ataḥ prasajataḥ padadvāreṇa vākyeṣu vipariṇāmaguṇakalpane iti pratiṣedhādhāratvopapattiḥ. vākyadharmayos tu padamātre na kathañcit prasaktir iti na tanniṣedho yuktaḥ. tasmād yuktam adhyāhārādiniṣedhārtham eṣām iti sarvanāmnā sūtrāṇām abhidhānam iti || 30 ||

atra bhāṣyakāreṇa sarvavyākhyāprayojanam abhidadhatoktam evaṃ vedavākyānyevaibhir vicāryante iti. tasyārthaḥ -- sādhāraṇavyākhyayaiva sūtrāṇāṃ vyākhyātatvān na punas tāni vyākhyeyāni. vedavākyāny eva taiḥ parijñātārthair vyākhātavyānīti. tad ayuktam. uktaṃ hi --

sādhāraṇī viśiṣṭā ca sūtravyākhyā dvidhā kṛtā |

iti. ato viśiṣṭavyākhyayāpi sūtrāṇāṃ spṛśyamānatvāt kathaṃ vedavākyāny evetyavadhāraṇopapattir ity ata āha -- evaśabda iti. yatnagauravaparihārārtho hi viśeṣavyākhyāpratyādeśaḥ. gauravaṃ ca padacchedādiprapañcena tārkikavat kriyamāṇāyāṃ vyākhyāyām āpadyate. na ceha tathā kariṣyate. ato 'lpasya viśeṣasya sūtragatasya vācyatvād avadhāraṇaṃ kṛtam ity adoṣa iti. aparam api itarathā yatnagauravaṃ prasajyeteti bhāṣyam. tasyāyam arthaḥ -- vedavākyāny eva tāvad vyākhyeyāni. yadi tv idaṃ vyākhyānaṃ vedasūtrobhayagocaratayā varṇyate, tato yatnagauravam āpadyata iti. tadāha -- asyeti. bhāṣyaṃ vyācakṣāṇo vyākhyeyā ity ataḥ prakṛtaṃ vyākhyānam asyeti{1,13}parāmṛśati. yadīha vedāś ca sūtrāṇi ca vyākhyāyante, tato vyākhyānāvṛttau yatnagauravaṃ prasajyeta. dravyabhede 'pi hi kriyāvṛttir dṛṣṭā yathāṣṭakṛtvo brāhmaṇā bhuktavanta iti. atra codayati -- prasiddheti.[19]svataḥsiddham eva hy avirodhe prasiddhārthagrahaṇam adhyāhārādivarjanaṃ ca kim anenokteneti. pariharati -- na doṣa iti. na hi vedavadaprāpta[20]viṣayaṃ bhāṣyam iti || 31||

__________NOTES__________

[19] svarasasi [20] ptārthavi

tathāpy anuktasujñānasyārthasya punarvacanaṃ prayojanāpekṣam iva dṛśyata iti manvānaṃ[21]prati prayojanam āha -- vyākhyāṅgatveti. yo nāma tantrāntare 'dhyāhārādi svaparibhāṣā vā guṇavṛddhyādikā dṛṣṭety atrāpi[22]tat prayojayati tasya kṛte śāstrasvarūpam anena nirūpyate, adhyāhārādivarjitam eva vyākhyānaṃ mīmāṃsāyām upapannam iti || 32 ||

__________NOTES__________

[21] naḥ prayo [22] pi tāḥ pra

yasya tu mandaphalatvād evam apy aparitoṣaḥ, taṃ pratyanyathā varṇayati -- vṛttyantareṣv iti. keṣāñcid dhi bhavadāsādīnāṃ vṛttyantareṣu śabdānām alaukiko 'rtha upavarṇitaḥ. te 'nena bhāṣyeṇopālabhyante. yāvad dhi pūrvagranthadoṣodbhāvanena svagranthaguṇavattākhyāpanena vā viśeṣo na pradarśyate,[23]tāvan na śrotāraḥ śrotum ādriyeran. atyuta pūrvagranthān evāyam alpāntaraṃ corayatīti vadadbhir asūyakaiḥ śuśrūṣūṇām utsāhabhaṅgo yujyeta. ataḥ prayojanavān eva paropālambha iti || 33 ||

__________NOTES__________

[23] darśitaḥ tā (KHA)

kva punarbhavadāsenālaukikārthagrahaṇaṃ kṛtaṃ yad evam upālabhyate. ata āha -- athāta iti. śabdārthāv iha lokyate iti vṛddhavyavahāro lokaḥ. tatra pṛthakpadatvam evāthātaś śabdayor dṛṣṭam. yathā -- bhuktavānayam atha vrajatīti.{1,14}na bhuktavānato na vrajatīti. na tv anayor ānantaryamātre dṛṣṭacaraḥ saṃsargaḥ. yo 'pi ca athātaḥ śeṣalakṣaṇam (JaiSū 3.1.1) athāto 'gnim agniṣṭomenānuyajatīti saṃsargaḥ, tatrāpi kevalātaś[24]śabdavedanīyam evānantaryam. bhavadāsena coktam --

__________NOTES__________

[24] lāthātaḥ śa

athāta ity ayaṃ śabda ānantarye prayujyate[25]|

__________NOTES__________ [25] vartate

iti. tenāsya padasamudāyasya tādarthyaṃ narte paribhāṣādibhiḥ[26]sidhyatīti. ādiśabdena paraiḥ saṅgānaṃ lakṣaṇāṃ cāheti || 34 ||

__________NOTES__________

[26] ṣāṃ si

atredānīṃ bhāṣyaṃ yojayati -- prasiddheti. bhavadāsena hy ataś śabdasya hetvarthatvaṃ prasiddham apalapitam. aprasiddhānantaryagocaratvaṃ ca kalpitam. idaṃ ca sati[27]prasiddhārthasambhave na vṛttikāreṇa kāryam iti loka ityādigranthenoktam. sambhavati cātra prasiddhārthagrahaṇam. na hy atra pāṇinineva jaimininā vṛddhirādaic (Pā 1.1.1) itivat svasaṃjñā praṇītā. tad idaṃ sati sambhava ity anenoktam iti veditavyam. kiṃ hi prasiddhenāparāddhaṃ yat[28] svarasasiddhamullaṅghyāprasiddho 'rthaḥ kalpyata iti || 35 ||

__________NOTES__________

[27] ti si (KHA) [28] yad uktaṃ sva (KA)

api caivaṃ satyaprasiddhakalpiteṣu sūtrapadārtheṣu vyākhyāyamāneṣu punaś ca vedavākyeṣu yatnagauravaṃ prasajyata iti itarathetyādikenoktam ity āha -- sūtrārthe kliśyata iti. svamanīṣākalpiteṣu sūtrapadārtheṣu vyākhyāyamāneṣu punaś ca vedavākyeṣu vaktur granthakārasya granthasandarbhapraṇayanena vyākhyātuś ca tadvyākhyānena śrotuś ca mahato granthasya śravaṇadhāraṇābhyāṃ mahān yatna āpadyata iti || 36 ||

yas tu manyate -- guṇavattaragranthanirmāṇe śravaṇād eva śrotāraḥ[29]śrotum{1,15}ādriyante kiṃ guṇagaṇahāriṇā daurjanyeneti, taṃ pratyarthāntaram avatārayati -- na vyākhyāsyatīti. eṣa hi bhāṣyakāraḥ sūtroccāraṇānantaraṃ vedavākyāny udāhṛtya saṃśayapūrvottarapakṣavibhāgenārthanirṇaye yatnaṃ kariṣyati, na sūtrāvayavavivaraṇādaram. tatra śrotṝṇām āśaṅkā jāyeta kiṃ svid ayam ajñatayā sūtrāṇy upekṣitavān, āhosvid anarthakatvād, uta prasiddhatvād iti. tad ayam akuśalo bhāṣyakāraḥ yat sūtreṣu bhāṣyaṃ kartum abhipravṛttas tāny upekṣitavān iti. imaṃ doṣaṃ vyākhyāpratyākhyānena pariharati. na vayam anabhijñāḥ, na caitāni sūtrāṇy anarthakāni, codanārthaparatantratvān na vyākhyeyānīty upekṣitānīti || 37 ||

__________NOTES__________

[29] raḥ prapatsyanti kiṃ (KHA)

kiṃ punaś codanārthaparatantratve kāraṇam ata āha -- prayāsa iti. kiṃ punaḥ sūtreṣu na prayasyate. ata āha -- phalavattveti tavyontena. phalavanti hi vedavākyāni, phalavatkratupramitipratyāsatteḥ. aphalāni sūtrāṇi, teṣām anāsatteḥ. ata eva ca sūtraiḥ karaṇabhūtaiś codanārtha evopetavyaḥ, na punar upāyabhūtāni sūtrāṇy upekṣitavyāni. tad idaṃ vedavākyāny evaibhir[30]iti. bhāṣyakāreṇoktam iti veditavyam. iha hi vedavākyānāṃ prādhānyam upadiśati yat pradhānavibhaktyā saṃyujya nirdiśati vicāryanta iti. sūtrāṇi karaṇavibhaktyā tṛtīyayaibhir iti. nanu mā nāma sākṣādaphalatvāt kevalāni sūtrāṇi vyākhyāyantām. ubhayaṃ tu vyākhyāyatāṃ sūtrāṇi ca taiś ca vedavākyānīty ata āha -- nobhayam iti. ubhayavyākhyāyāṃ mudhā yatnagauravam āpadyata iti. idaṃ tu itarathetyādikenotatam iti veditavyam. nanu satyaṃ yatnagauravam. na tu mudhā. na hy avyākhyātaḥ sūtrārtho jñāyate. na ca tadanabhijño vedārthaṃ jñātum īṣṭe, tadupāyatvāt tasya. ata āha -- padārthānām iti. evaṃ hi manyate -- satyaṃ vedārthajñānopāyabhūtāni sūtrāṇi.{1,16} na tu tāny avyākhyātadurjñātārthāni.[31]padārthās tāvat lokaprasiddhā eva. tatprasiddhyaiva ca tatpūrvako vākyārtho 'pi prasiddha eveti na kiñcid vyākhyeyam avaśiṣyata iti || 38-39 ||

__________NOTES__________

[30] bhir vicāryante iti draṣṭavyam. iha (KHA) [31] nāni

atra ca pakṣe bhāṣyaṃ saṅgacchatetarām ity āha -- evaṃśabdādika iti. sarvavyākhyāyāṃ hi viśeṣavyākhyāyā alpatvād asattvam upacaritam. iha tu sarvathaiva sūtravyākhyā pratyākhyāyate ity avadhāraṇayatnagauravaparihārayor ubhayor upapattir iti. pakṣāntarābhidhitsayedānīm imam api pakṣaṃ dūṣayati -- padacchedādīti. yataḥ padacchedādi na karoti, tasmān nāyam abhinavo bhāṣyakāraḥ sūtrārthaṃ vijānīta iti bhavadāsatantropajīvibhir evaitat pratyākhyāpitaṃ bubhutsujanotsāham apahantum iti || 40 || paramārthatas tu sūtrāṇāṃ tātparyaṃ bravīty eva nyūnādhikādipratyavekṣaṇaṃ ca tatra tatra karoty evety āha -- bravīty eveti. kva punaratiriktādīkṣate ata āha -- nanv aśaktam iti. codanāsūtra eva tāvat nanv aśaktam idaṃ sūtram imāv arthāv abhivadituṃ codanālakṣaṇo dharmo nendriyādilakṣaṇaḥ, arthaś ca dharmo nānartha iti. ubhayavivakṣāyāṃ vākyabheda āpadyate iti paricodya tat tu vaidikeṣu, na sūtreṣv iti parihariṣyati. tathā yajur lakṣaṇānantaraṃ kiyad ekaṃ yajur iti yajuḥparimāṇajñāpanārtham uktam arthaikatvād ekaṃ vākyaṃ sākāṅkṣaṃ ced vibhāge syāt (Jai 2.1.46) iti. asyārthaḥ -- yāvanti padāny ekaprayojanāni pravibhajyamānāni sākāṅkṣāṇi ca, tāvanty ekaṃ vākyam iti. udāharaṇaṃ tu devasya tvā savituḥ prasava iti mantraḥ. atra hi sakalasavitrādiviśeṣaṇaviśiṣṭaikapradhānabhūtanirvāpaprakāśanaṃ prayojanam. sarvāṇi ca devasya tv etyādīni[32]nirvapāmīty[33]ato vibhaktāni santi sākāṅkṣāṇīti devasya tvety upakramya nirvapāmītyantam ekaṃ vākyam iti sthite{1,17} avayavaprayojanābhidhitsayā bhāṣyakāreṇa pṛṣṭam atha kim artham ubhayaṃ sūtritam ayam arthaikatvād ekaṃ vākyam iti vibhāge sākāṅkṣam iti[34]ceti. tatra prayojanam uktam. bhavati hi kiñcidekārthaṃ na tu vibhāge sākāṅkṣam. yathā -- bhago vāṃ vibhajatu. pūṣā vāṃ vibhajatu. aryamā vāṃ vibhajatu ityādi. atra hy ekavibhāgam abhivadantaḥ sarve ekārthāḥ santo 'pi nānāvākyatvaṃ pratipannāḥ. asati tu vibhāge sākāṅkṣam iti viśeṣaṇe ekārthatāmātreṇaiva sarveṣām aikamantryam āpadyate iti. tathā vibhāge sākāṅkṣam ity etāvatyucyamāne syonaṃ te sadanaṃ karomi. ghṛtasya dhārayā suśevaṃ kalpayāmīti, tasmin sīdāmṛte pratitiṣṭha. vrīhīṇāṃ medha sumanasyamānaḥ ity anayor ekavākyatā vibhāge sākāṅkṣatvād āpadyate. tasmin sīdeti vibhaktaṃ[35]sat sākāṅkṣaṃ tadvṛttasya pūrvaprakṛtaparāmarśātmanas tena vinānupapatteḥ. saty api ca vibhaktasākāṅkṣatve prayojanabhedād vākyabhedaḥ. dve hi tatra prayojane. pūrvasya sadanakaraṇam uttarasya puroḍāśapratiṣṭhāpanam. evam ubhayoḥ prayojanam uktvānta upasaṃhṛtaṃ tasmāt samyak sūtritam iti. tathā viśaye prāyadarśanāt (Jai 2.3.16) iti sūtram. tatrodāharaṇāparijñānād agamakaṃ sūtram ity uktam. iha[36]hi saṃśaye prāyadarśanaṃ hetur nirdiśyate. tatra na vidmaḥ kaḥ saṃśayaḥ, kutra vā saṃśayaḥ, kasyāṃ[37]pratijñāyāṃ[38]prāyadarśanaṃ hetur ity evam ākṣipya vṛttikāramatena samāhitam. vṛttikāreṇa hi vatsam ālabheta vatsanikāntā hi paśavaḥ ity udāhṛtya vicāritaṃ[39]kiṃ yāgacodaneyam utālambhamātraṃ vatsasaṃskāra iti. tad iha mandāśaṅkānirākaraṇārthaṃ sāmānyatodṛṣṭena pūrvapakṣitam. ālabhatiḥ kila prāṇidravyasaṃyukto yāgasaṅgato dṛṣṭaḥ, yathā yo dīkṣito yadagnīṣomīyaṃ paśum ālabhata iti. tad ayam api prāṇidravyasaṃyogād yajimān iti bhavati mandāśaṅkā. tām apanetum idam uktaṃ viśaye prāyadarśanād iti. asyārthaḥ -- vatsasaṃskāraiḥ samabhivyāhṛto 'yam ālabhatiḥ. tad ayam api sāhacaryād vatsasaṃskāra eveti bhavati matiḥ. yathā agryaprāye likhito 'grya iti. nanu liṅgam idam. liṅgaṃ ca pramāṇaprāptam[40]abhidyotayati, na tu prāpayati. tat kutaḥ prāptasyedaṃ liṅgam iti vaktavyam. ucyate. na tāvad iha somena{1,18}yajetetivad yāgaḥ pratyakṣaḥ. na ca daikṣapaśvādivad anumīyate. tatra hi dravyadevatāsambandhānyathānupapattir yāgāvagame hetuḥ. iha tu na dravyaṃ devatāsaṃyuktam upalabhāmahe, dravyamātraśruteḥ. ato dṛṣṭārtha evāyaṃ vatsasaṃskāra ālambhaḥ. sa hy ālabhyamāno gāṃ prastāvayiṣyatīti bahvevañjātīyakaṃ bhāṣyakāreṇa vyākhyātam ity ūhanīyam. ataḥ sūtravyākhyāpratyākhyāne sakalam evamādi bhāṣyakārasya viruddham āpadyata iti. yat tu pratyākhyāne kāraṇam uktam upāyabhūtāni vedārthajñāne sūtrāṇi, ataḥ kim ebhir vyākhyātaiḥ, upeya eva tu vedārtha ebhiḥ karaṇabhūtair vyākhyātavya iti. tad dūṣayati -- na ceti. yata eva ca tāny upāyabhūtāni, ata eva sutarāṃ vyākhyeyāni. na hy upāyānabhijña upeyam avadhārayutum alam. nanu ca tāny api vyākhyāyamānāni sādhyāni bhaveyuḥ. na cāsiddham asiddhenaiva sādhyate. ucyate. asiddham api sādhanam anyasādhitaṃ kārye vyāpāryate, yathā dravyadevatopapādito yāgaḥ phalabhāvanāyāṃ, yathā cānyatarāsiddhāni sādhanāni sādhanāntarasiddhāni[41]sādhyaṃ sādhayanty eveti || 41-42 ||

__________NOTES__________

[32] tyevamādī [33] tyāntāni vibhajyamānāni sa (KHA) [34] ti atra [35] ktaṃ sarvaṃ sā (KHA) [36] daṃ (KA) [37] syāṃ ca pra (KHA) [38] yāṃ he [39] rayiṣyate kiṃ (KA) [40] māṇāntareṇaprāptārtham a (KHA) [41] sādhitāni

satyam upāyānabhijñasyopeyāvadhāraṇā nāsti. upāyāntarād eva tu viditavedārthasya kiṃ sūtravyākhyayā. ata āha -- nānyata iti. ye hy anyata eva viditavedārthās teṣām arthe naitāni sūtrāṇi jaimininā praṇītāni, bhāṣyakāreṇa ca vyākhyātāni. anyato 'nabhijñāṃs tu prati sūtrāṇi praṇītāni bhāṣyakāreṇa ca vyākhyātāni. na ca te 'vyākhyātam eva sūtrārtham unnayanti. na cānirṇītasūtrārthā vedārtham avadhārayantīti yuktas tadartho vyākhyāprayāsa iti || 42cd ||

yad uktaṃ[42]padārthānāṃ prasiddhatvāt iti, tannirācaṣṭe -- pratyākhyānasyeti. prasiddhapadārthakatvaṃ hi vedavākyānām apy avyākhyeyatvam āpādayati.{1,19}teṣv api hi lokaprasiddhāny eva padāni padārthāś ca. vakṣyati hi ya eva laukikāḥ śabdās ta eva vaikikās ta eva teṣām arthaḥ iti. tad idam uktaṃ tulyārthatvād iti. tulyā hi lokavedasūtreṣv api padārthā iti || 43 ||

__________NOTES__________

[42] d apy uktaṃ (KHA)

athaivam ucyate -- yad api vedavākyeṣu prasiddhā eva padārthāḥ, tathāpi vākyārtheṣu vacanavyaktiviśeṣānavadhāraṇād yathāyathaṃ saṃśayāḥ samupanipatantīti tannirāsāya tatra vyākhyānaṃ pravartata iti, tat sūtreṣv api samānam iti tadvyākhyāpratyākhyānam ayuktam ity āha -- vākyārtha iti || 44 ||

api cāyaṃ bhāṣyakāraḥ sūtravyākhyāṃ pratyācakṣāṇaḥ spaṣṭam eva na vyākhyeyānītyācakṣīta, etāvataiva pratyākhyāne sidhyati yad ayam adhyāhārādidoṣaduṣṭavyākhyāniṣedhaṃ karoti, tad avagamyate doṣāpetā tu vyākhyānenana nivāryata ity āha -- na vyākhyātavyam iti || 45 ||

tad evam asya pratyākhyānapakṣasya[43]dṛṣṭavyākhyāviruddhatvāt, pūrvayoś ca sarvavyākhyopālambhayoḥ phalgutvād anatiprayojanatvād, madhyamasyopālambhasya viśeṣato daurjanyāpādanād, nyāyābhāsaprāptavedavākyānyathākaraṇanirākaraṇena mahāphalā anuktadurjñānā ca parisaṃkhyaivāsya bhāṣyasyārtha ity āha -- asyeti || 46 ||

__________NOTES__________

[43] du (KA)

parisaṃkhyāviṣayaṃ tāvad āha -- vaidikam ity arthe'ntena. vedavākyavyākhyānārthāni hi sūtrāṇi. tad imāni prāyeṇa yathāśrutagṛhītāny api vedavākyārthanirṇayasamarthanyāyakalāpaṃ samarpayanty eva. kvacid eva teṣāṃ pratīghāto{1,20}bhavati. tad yatra vedasūtrayor yathāśrutagṛhītayoḥ parasparavirodho bhavati tadviṣayā parisaṃkhyeti. evam avagate viṣaye svarūpam āha -- tatretineyamantena. virodhaviṣaye 'pi hi svarasato yathāśrutagṛhītasūtragrahaṇaṃ prasaktamanayā vāryate. yad idaṃ prasiddhārthagrahaṇamadhyāhārādivarjanaṃ ca tad vedāvirodhe.[44]virodhe tu sūtramadhyāhārādibhir vyākhyeyaṃ, vaidikam eva vākyaṃ yathāśrutaṃ neyam itīdam atropadiśyata iti. atha kiṃ sarvadaiva vedavākyaṃ yathāśrutaṃ neyaṃ, nety āha -- virodha iti. yatra hi vedavākyayor evānyonyaṃ virodho bhavati, tatra tayor ekamadhyāhārādibhir nīyata eva. yathopakramāvagatadātṛśrutivirodhād upasaṃhārasthā pratigṛhītṛśrutiḥ dātṛgocarā darśitā. evaṃ hy uktaṃ yāvato 'śvān pratigṛhṇīyād[45]iti pratigrāhayed iti. idaṃ tu vipariṇāmodāharaṇam. adhyāhārādayas tu vedavākye vistarabhayān na prapañcitā iti || 47-48 ||

__________NOTES__________

[44] dhe. vedavi (KHA) [45] t pra (KA)

nanu cobhayatra prāptau parisaṃkhyā bhavati. yathoktaṃ -

tatra cānyatraṃ ca prāptau parisaṃkhyeti kīryate

iti. na ceha virodhāvirodhayor ubhayor api yathāśrutasūtragrahaṇaṃ prasaktam. na hi jātu pradhānān anuguṇaṃ guṇaṃ yathārtham upādāya pradhānam anyathā nīyata iti sambhavati. api ca nityaṃ vedavākyam anityaṃ sūtram. ato 'pi ca nāsya tena saha spardhā yuktā. tena vedavirodhe yathāśrutasūtragrahaṇaṃ na prasaktam[46]iti kiṃ tannivṛttyarthayā parisaṅkhyayety ata āha -- yatheti. evaṃ hi manyate -- satyam ayaṃ nyāyaḥ yadvedavirodhe sūtram anyathā kriyata iti.[47]nyāyābhāsena tu bhrāmyataḥ prati bhāṣyakāro loka ityādibhāṣyeṇa parisañcaṣṭe. evaṃ hi bhrāntāḥ śrotāro{1,21} manvīran -- na sūtraiḥ saha vedavākyānāṃ kaścid viśeṣaḥ. yathā hi vedo dharme pramāṇam, evaṃ vedārthanirṇayo 'pi narte sūtrebhyaḥ sidhyatīti nāsmān prati vedasūtrayoḥ kaścid viśeṣa iti. na ca vedasūtravākyānām[48]anyaḥ svagato viśeṣaḥ. laukikās tāvat padapadārthā ubhayatra tulyāḥ, vākyam apy ākāṅkṣitayogyasannihitapadasamanvayātmakam ubhayaṃ vaidikaṃ jaiminīyaṃ ca. na hi tayor anyatarad apy adhyāhārādikam apekṣate. tad etad āha -- vākyasāmarthyeti || 49-50 ||

__________NOTES__________ [46] m eveti (KHA) [47] ti nānyā (KA) [48] trāṇām a

nanu na viruddhārtham ubhayaṃ sambhāvayituṃ śakyate. ato 'nyataradanyāyyam iti sthite, guṇatvāt sūtram anyathā kāryam iti prāguktam ata āha -- asambhavād iti. vicitrāśayā hi jijñāsavaḥ. atas te kadācit pradhānaguṇagocaraṃ[49]balābalaṃ jānanto vedānurodhena sūtram anyathā nayanti. kadācid udbhūtācāryagauravā evam ālocayanti -- kathaṃ hi nyāyasahasravijjaiminir asmadādigocarām anupapattiṃ nākalayatīti sambhāvayāmaḥ, yayaiva tu tena vyākhyātaṃ tathaiva[50]śrutyartho yuktaḥ. anyathaikaśrutyanurodhena bahuśrutivināśa evāpadyata iti. tad evamālocanābhedād vikalpa iti || 51 ||

__________NOTES__________

[49] rāṃ balābalagatiṃ jā [50] vārthaḥ śruter yuktaḥ

athavā samasāmarthyayor ubhayor vikalpo bhavati. iha punarvedārthanirūpaṇāvasthāyāṃ sūtrāṇi prathamam upanipatanti. tāny anupajātavirodhīni tāvad yathāśrutagrāhyāṇy āpatanti. taiś ca prāthamyenāvaruddhabuddhiḥ śrotā jaghanyasthānopanipātinīm eva codanāṃ bādheta. mukhyānurodhena hi jaghanyabādho vakṣyate mukhyaṃ vā pūrvacodanāl lokavat (Jai 12.2.23) iti. tadāha -- prāthamyeneti. nyāyyām iti parisaṃkhyāyāḥ prayojanaṃ sūcayati. asatyāṃ hi parisaṅkhyāyāṃ nyāyābhāsena nyāyya[51]codanābādhaḥ prasajyeta. kathaṃ punarnyāyyā codanā. ucyate. guṇabhūtāni sūtrāṇi pradhānabhūtāni{1,22}vedavākyāni, tadvyākhyānā[52]rthāni hi tāni. na ca guṇānurodhena pradhānam anyathākartum ucitam. pradhānam aviguṇaṃ kathaṃ nirvartyeteti hi guṇāḥ kriyante. pradhānavaiguṇye tu kiṃ guṇaiḥ. ata eva vakṣyati aṅgaguṇavirodhe ca tādarthyāt (Jai 12.2.25) iti. eṣa ca nyāyaḥ pūrvasya mukhyānugrahanyāyasyāpavādakaḥ. ata eva mukhyadīkṣākālabādhaḥ pradhānakālānurodhena darśitaḥ. uktaṃ hi parvaṇi dīkṣā parvaṇi sutyeti. ataḥ sūktaṃ nyāyyām iti || 52 ||

__________NOTES__________

[51] ya (KHA) [52] ni hi (KA)

evaṃ vikalpaniyamābhyām ubhayatraprāptyā parisaṃkhyāṃ prasādhyātraiva bhāṣyaṃ yojayati - teneti. vedāvirodhagrahaṇam upalakṣaṇārthaṃ nyāyāvirodham apy upalakṣayati. tad ayam arthaḥ -- yad idaṃ prasiddhārthagrahaṇam adhyāhārādivarjanaṃ ca, taducitaprāptam anūdya satyavirodhasambhava iti vidhīyata iti. nanu cātrāpi pakṣe trayo doṣāḥ prāpnuvanti. tathā hi -- sati sambhava iti vidhimukhena pravartamānasya nāsatītyanya[53]niṣedhārthatā vaktavyā. tatra svārthahānir asvārthakalpanācāpadyate. tathā virodhāvirodhayor ubhayor api yathāśrutasūtragrahaṇaṃ prāptaṃ, tad bādhyate. tatra prāptabādhaḥ. ataḥ kena viśeṣeṇeyaṃ parisaṃkhā prastuteti. ucyate. yadi sati cāsati ca virodhe yathāśrutasūtragrahaṇaṃ kāryam iti sāmānyavacanam abhaviṣyat, tato doṣatrayaṃ paryahariṣyat. yadā tu nyāyābhāsena sāmānyavacanaṃ kalpayitum abhipravṛttaḥ sati sambhava iti pratyakṣopadeśaṃ paśyati, tadā sāmānyavacanam alabdhātmakam eveti na prāptabādhādidoṣatrayaprasaṅgaḥ. aprāptavidhir eva tadā sati sambhava iti. vināpi vidhinā prāpsyataḥ kiṃ vidhineti prayojanālocanāyām anyanivṛttiḥ phalaṃ vijñāyate. paramārthatas tu aprāptavidhir evāyam. yathā raśanāmantre vakṣyati --

__________NOTES__________

[53] sya (KHA)

aprāptavidhir evāyam ato mantrasya niścayaḥ[54]|

__________NOTES__________

[54] yaḥ | i

parisaṃkhyā phalenoktā

iti. tad idaṃ vidhīyate[55]'rtha ity anenoktam iti veditavyam iti || 53 ||

__________NOTES__________

[55] ta i (KA)

{1,23} idānīṃ virodhaviṣaye 'dhyāhārādikalpanāṃ sūtreṣūdāharaṇair darśayiṣyann adhyāhārodāharaṇaṃ tāvad āha -- śeṣabhājām iti. vakṣyati hi jaiminiḥ api vā śeṣabhājāṃ syāt (Jai 6.4.3) iti.[56]atra hi śeṣakāryāṇīḍāprāśitrādīny udāhṛtya vicārayiṣyate -- yadyeṣām arthena gṛhītasya haviṣo daivād apacāro bhavati, kiṃ tadā havirantaram āgamayitavyaṃ,[57]śeṣād vāvadeyaṃ, karmalopo veti.[58]tatroktam api vā śeṣabhājā syād iti. na cānena pūrvapakṣo gṛhyate, api vāśabdasambandhāt. na ca siddhāntaḥ, pūrvapakṣābhāvāt.[59]api ca anantarādhikaraṇe pradhānārthāvattahavirnāśe śeṣād avadānena pūrvapakṣaṃ parigṛhya siddhāntitaṃ nirdeśād vānyad āgamayet (Jai 6.4.2) iti. dravyāntaropādānena tad yadi dravyāntarāgama evānantaryād atrānuṣajyate, tato nyāyāntaravirodha āpadyate. śeṣakāryāṇām ekadeśadravyaś cotpattau vidyamānasaṃyogāt (Jai 4.1.28) ity anenādhikaraṇenāprayojakatvasya sthitatvāt. athottarapakṣātikrameṇa śeṣād avadānaṃ śeṣabhājām arthena syād iti sambandhaḥ, tad apy ayuktam. śeṣasya pratipattyantarasambandhād, naṣṭāvayavapratipattisambandhābhāvāc ca. tenotsūtram eva dravyāntarāgamena pūrvapakṣaṃ parigṛhya rāddhāntitam api vā śeṣabhājāṃ syāl lopa iti lopapadādhyāhāraṃ darśayiṣyati. tad eṣa sūtrārtho bhavati -- śeṣaṃ bhajante yānīḍāprāśitrādīni,[60]teṣāṃ dravyāntaraprayuktiśakter abhāvād vidyamānaśeṣasya pratipattyantarasambandhāl lopaḥ akaraṇam eva syād iti || 54 ||

__________NOTES__________

[56] ta [57] pādayi [58] vā bhavati. ta [59] kṣāntarābhā (KA) [60] ḍādikāryāṇi te

vipariṇāmam udāharati -- viprakarṣād iti. asti hi savanīyaḥ paśuḥ āśvinaṃ grahaṃ gṛhītvā trivṛtā yūpaṃ parivīyāgneyaṃ[61]savanīyaṃ paśum upākarotīti anusavanaṃ[62]savanīyāḥ puroḍāśā nirupyanta iti. santi ca savanīyāḥ[63]paśupuroḍāśāḥ. tatra[64]tantriṇo dharmāḥ prasaṅgina upakurvantīti sthite, paśutantramadhyapātitvaṃ puroḍāśānāṃ pratipādayituṃ sūtraṃ paśoś ca viprakarṣas tantramadhye{1,24} vidhānāt (Jai 12.2.32) iti.[65]tac caitad yathāśrutagṛhītaṃ na vivakṣitārthākhyānakṣamam. viprakarṣo hy atra prathamāntaḥ sādhyabhūto 'vagamyate. tantramadhye vidhānād iti pañcamyantaṃ hetubhūtam. tac cāyuktam. viprakarṣo hi paśoḥ prātarādikālatrayasambandhaḥ. sa ca pratyakṣavacanasiddho na sādhyaḥ. evaṃ hi śrūyate vapayā prātassavane caranti puroḍāśena mādhyandine savane aṅgais tṛtīyasavane iti. tantramadhyavidhānam api sādhyaṃ na hetunirdeśārham. ataḥ prathamāpañcamyor vipariṇāmo vakṣyate. paśor viprakarṣāt prātarādikālatraya[66]vyāpitvāt puroḍāśānāṃ paśutantramadhye vidhānam. paśur hi puroḍāśakālam api vyāpnoti. puroḍāśāstu svasavanasamāpter avyāpakāḥ. ataḥ paśutantramadhyapatitāḥ puroḍāśā iti paśvartham anuṣṭhānaṃ puroḍāśeṣu prasajyata iti. idaṃ ca vārttikakāreṇa vipariṇatam evodāhṛtam viprakarṣād iti. vyavahitakalpanām udāharati -- padeneti. vedādhikaraṇe hy evaṃ vakṣyati -- padasaṅghātātmāno vedāḥ. padasaṅghātāś ca puruṣakṛtā dṛṣṭāḥ, yathā nīlotpalavanādyarthaviṣayāḥ. ata ete 'pi kṛtrimā iti. tadviśeṣapradarśanārthaṃ cedaṃ sūtraṃ loke sanniyamāt prayogasannikarṣaḥ syāt (Jai 1.1.26) iti. atra ca sanniyamād iti padavyavahitaḥ prayogaśabdo loka ity asyānantaraṃ sambandhanīyaḥ. tad ayam arthaḥ -- loke śabdaprayogaḥ sanniyamaḥ samyaṅnibandhanātmako yuktaḥ, arthasya cakṣurādisannikarṣāt. na tu vede, atīndriyārthatvād iti. idaṃ ca vipariṇāmavyavahitakalpanayoḥ sādhāraṇam apy udāharaṇaṃ vipariṇāmasyoktatvād vyavadhānamātrodāharaṇatvenoktam iti veditavyam iti || 55 ||

__________NOTES__________ [61] yaṃ paśu [62] naṃ pu [63] yāḥ pu [64] tantradha (KHA) [65] tad etan na yathāśrutaṃ vivakṣitākhyā (KHA) [66] yasambandhāt

sūtravyavadhānam udāharati -- sūtreṇeti. idaṃ hi samāmanānte somendraṃ caruṃ nirvapet śyāmakaṃ somavāminaḥ iti. tatra sandehaḥ. kiṃ laukike somavamane somendraś caruḥ, uta vaidika iti. tatra pānavyāpac ca tadvat (Jai 3.4.38) iti. aśvapratigraheṣṭivākyagatādyavicārapūrvapakṣātideśaḥ kṛtaḥ. tatra yāvato 'śvān pratigṛhṇīyāt tāvato vāruṇāṃś catuṣkapālān nirvaped ity udāhṛtya vicāritaṃ[67]kiṃ laukika 'śvapratigraha{1,25}iṣṭir iyam, uta vaidika iti. tatra pūrvapakṣasūtraṃ doṣāt tv iṣṭir laukike syāt (3.4.34) iti. doṣanirghātārthā hīyam iṣṭiḥ doṣasaṃyogena[68]śravaṇāt. evaṃ hi samāmananti varuṇo vā etaṃ gṛhṇāti yo 'śvaṃ pratigṛhṇātīti. sa cāyaṃ doṣo loke sambhavati na vede, vihitatvād aśvadakṣiṇāyā jyotiṣṭomādau. ato laukika iti[69]prāpta uktam -- arthavādo vānupapātāt tasmād yajñe pratīyeta (3.4.35) iti. asyārthaḥ -- neyaṃ doṣanirghātārtheṣṭiḥ doṣābhāvāt, na hy aśvapratigrahād varuṇagrahaṇātmano doṣasyopapātaḥ pratyakṣādināvagamyate. tato 'rthavādamātraṃ doṣasaṅkīrtanam iti phalakalpanāyā abhāvād vaidikatvasāmānyāc ca vaidika iti sthite, punarvicāritaṃ - bhavatu vaidike, sā tu kiṃ dātuḥ uta pratigrahītur iti. tatra pūrvapakṣasūtram -- acoditaṃ ca karmabhedāt (3.4.36) iti. asyārthaḥ -- dānapratigrahakarmabhedāt. iha ca yāvato 'śvān pratigṛhṇīyād iti pratigrahītṛśravaṇād acoditam iṣṭikarma dātuḥ ataḥ[70]pratigrahītuḥ ṛtvija iṣṭir iti prāpte uktaṃ - sā liṅgād ārtvije syāt (3.4.37) iti. asyārthaḥ -- ṛtvijām ayam[71]ārtvijo yajamānaḥ yo dakṣiṇāyā dātā. tatra dātur iyam iṣṭir bhavati. kutaḥ, liṅgāt. kiṃ liṅgam. aśvapratigraheṣṭivākyagatapūrvottarapadasāmarthyam. tatra hi prajāpatir varuṇāyāśvam anayad iti dātāraṃ saṅkīrtyānte pratigṛhṇīyād iti śrutam. tac ca prathamāvagatānupajātavirodhidātravaruddhāyāṃ buddhāv upanipatitaṃ dātṛgocaram evāvagatam. ataḥ pratigrāhayed iti vipariṇamati. tad iha pānavyāpac ca tadvat (3.4.38) iti sūtre sā liṅgād ārtvije syād acoditaṃ ca karmabhedāt arthavādo vānupapātāt tasmād yajñe pratīyeteti sūtratrayavyavahito doṣāt tv iṣṭir laukike syād iti pūrvapakṣo 'tidiṣṭaḥ. tad ayam arthaḥ -- pānavyāpad api tadvad bhavitum arhati yathāśvapratigraheṣṭy[72]ādyapūrvapakṣe[73]'bhihitam.[74]kutaḥ, doṣaśruteḥ. evaṃ hi śrūyate. indriyeṇa vā eṣa vīryeṇa ?vṛdhyate yaḥ somaṃ vamatīti. sa cāyam indriyavīryasamṛddhivigamo laukike rasāyanārthaṃ pīte vānte[75]sambhavati na vaidike.{1,26} sarvaprakṛtivikṛtisomeṣu pānamātreṇa somapratipatteḥ siddhatvād iti pūrvapakṣite prativihitaṃ - doṣāt tu vaidike syāt (3.4.39) iti. rasāyanārthaṃ hi vamanāyaiva pānam. vamanena hi śuddhakāyasya samyagāhārapariṇāmaparamparayā sthairyaṃ bhavati. somapratipattis tu samyagjaraṇāntā iti māmevāṅgābhimatigā iti mantravarṇanād avagatam. atas tatraiva vamanena pānavyāpadi jātāyāṃ tannibarhaṇārthaś caruḥ. tad idaṃ sūtratrayavyavadhāne 'pi sūtreṇeti samudāyāpekṣayaikavacanam iti || 55 ||

__________NOTES__________

[67] rayiṣyate (KA) [68] gaśra [69] ti pūrvapakṣita u [70] taḥ ṛtvi [71] m ity ārtvi [72] ṣṭivākyādyavicārapū [73] kṣo [74] taḥ [75] vamane (KA)

sūtrānyathākaraṇam udāharati -- paśv iti. jyotiṣṭome hy agnīṣomīyasavanīyānubandhyāḥ paśavaḥ santi. santi copākaraṇādayaḥ paśudharmāḥ. te kim aviśeṣeṇa sarvapaśvarthāḥ utāgnīṣomīyasya savanīyasya veti sandehaḥ. tatrāviśeṣāt sarvārthatve prāpte viśeṣapradarśanārthaṃ sūtraṃ tulyaḥ sarveṣāṃ paśuvidhiḥ prakaraṇāviśeṣāt (3.6.18) iti. idaṃ ca yathāśrutagṛhītaṃ vivakṣitaviparītārtham ity āpītena vyākhyātaṃ tulyaḥ sarveṣāṃ paśuvidhiḥ syād yadi prakaraṇāviśeṣo bhavet. asti tu prakaraṇe viśeṣaḥ āgnyeyaḥ paśur agniṣṭoma ālabdhavya ityādibhir hi savanīyaṃ prakṛtya dharmā vihitāḥ, ataḥ savanīyaprakaraṇāmnātā iti savanīyārthā iti pakṣaṃ parigṛhya sthānād agnīṣomīyārthā iti siddhāntitam. agnīṣomīyasya hi sthāne aupavasathye 'hni dharmā vihitāḥ. atas tadarthā eva. yat tu savanīyānāṃ prakaraṇam iti, tan na. jyotiṣṭomaprakaraṇe hi paśavas taddharmāś cāmnātā iti na[76]prakaraṇato viśeṣa-lābhaḥ. uttaredyur āśvinaṃ grahaṃ gṛhītvā trivṛtā yūpaṃ parivīyāgneyaṃ savanīyaṃ paśum upākarotīti savanīyānām utpattiḥ. pūrvedyur utpattāv iha tadanuvādenāśvinottarakālavidhānāsambhavāt kālasyānupādeyatvāt. kāle hi karma codyate na karmaṇi kālaḥ. tatra prakaraṇāntarādhikaraṇanyāyena karmabhedo bhavet. evaṃ cādṛṣṭakalpanāgauravaṃ syāt. syād etat. vapayā prātassavane carantīti pūrvedyur utpannakarmotkarṣād iha tadviparivṛttau na karmāntaracodanā sambhavatītyanupādeyaguṇaparatvam adhyavasīyata iti. tan na. aṅgabhūto hi vapāpracāraḥ. nāsau pūrvedyur utpannaṃ sāṅgaṃ pradhānakarmotkraṣṭum arhati pradhānānām anaṅgavaśavartitvāt. ataḥ āśvinaṃ graham ity evotpattivākyam. evaṃ ca[77]{1,27} tadanuvādenāgneyam ajam ityādinopādeyaguṇavidhānaṃ sambhavatīti vākyadvayam api sambhavatīti[78]siddham evottaredyuḥ savanīyavidhānam. pūrvaṃ tu guṇavidhānārtham iti. āha ca --

__________NOTES__________

[76] nātra pra [77] ca sati ta (KHA) [78] mbandhārtham arhatīti (KHA)

guṇārthaupavasathye 'hni savanīyapunaśśrutiḥ |

utpattiḥ prakriyā caiṣām āśvinagrahaṇottarā ||

iti.[79]ataḥ siddhaṃ[80]sthānād agnīṣomīyārthā dharmā iti.[81]kim idaṃ sūtrānyathākaraṇaṃ nāma. ucyate -- vyavadhāraṇakalpaneyam. yatrānyathāpratibhāsamāno 'rthaḥ[82]prakaraṇabalenānyathā varṇyate sā vyavadhāraṇakalpanā. nanu neyam adhyāhārādiṣu sanniviṣṭā. ucyate. nāyam ādiśabdo vyavasthitavacanaḥ prakāravacanatvāt. adhyāhāraprakārāṇāṃ vākyadoṣāṇām evamādīnām api yuktam evopavarṇanam iti || 56 ||

__________NOTES__________

[79] ti si (KA) [80] kramād a

[81] kiṃ punar idaṃ [82] māṇāntaraba (KHA)

vākyabhedam udāharati -- agnaya iti pādatrayeṇa. vakṣyati hi te sarvārthāḥ prayuktatvād agnayaś ca svakālatvāt (3.7.39) iti.[83]iha ca varaṇabharaṇopāttānām ṛtvijāṃ laukikavaidikasarvakarmārthatvena pakṣaṃ gṛhītvā[84]nirdeśād vā vaidikānāṃ syāt (12.2.3) ity atra yathāviniyogaṃ kāryavyavasthoktā. tadekavākyatayāgniṣv api tad eva vicāryata iti bhavati matiḥ. tad ayuktaṃ, vihāro laukikānām arthaṃ sādhayet prabhutvāt (12.2.1) ity atra laukikavaidikasarvakarmārthatvena pūrvapakṣaṃ gṛhītvā nirdeśād vaidikānāṃ syād ity atra yathānirdiṣṭavaidikakarmārthatvasya pratipāditatvāt. ataḥ te sarvārthāḥ prayuktatvād ity ato vicchidya agnayaś ca svakālatvād ity anyatra vyākhyātam. evaṃ hi tatra pūrvapakṣitaṃ - yathā yasya khādiraḥ sruvo bhavatīti sruvasya khādiratānārabhyādhītā prakṛtau vā dviruktatvāt (3.6.2) ity atra prakṛtyartheti varṇitā, evam agnayo 'pi[85]te ca prakṛtyarthā eveti. atrottaram agnayaś ca svakālatvād iti. asyārthaḥ -- agnayaḥ prakṛtivikṛtyarthāḥ. kutaḥ svakālatvāt. na hi te prakṛtiṃ vikṛtiṃ vārabhyāmnātāḥ, anārabhyāmnānāt ato 'gṛhyamāṇaviśeṣatvād ubhayārthā eveti yuktam. yac cāgnīnāṃ sambandhe homahaviśśrapaṇādi dvārabhūtaṃ tat prakṛtivikṛtyārubhayor api{1,28}pratyakṣaśrutam. ato dvārāviśeṣāt prakaraṇāviśeṣāc ca sarvārthā evāgnaya iti yuktam. tathā abhyudaye dohāpanayaḥ svadharmā syāt (9.4.41) apanayo vārthāntare vidhānāt (9.4.43) iti sūtradvayam ekavākyatayā pratibhāsamānaṃ bhittvā vyākhyātam. tathā hi -- darśapūrṇamāsayor dadhipayasī pradhānabhūte pradeyatayāmnāte aindraṃ dadhyamāvāsyāyām aindraṃ payo 'māvāsyāyām iti. tatra tāvad deyadhamīḥ kartavyāḥ. punaś ca naimittikānuṣṭhānāntaram āmnātaṃ yasya havirniruptaṃ purastāccandramā abhyudiyāt sa tredhā taṇḍulān vibhajed ye madhyamāḥ syus tān agnaye dātre puroḍāśam aṣṭākapālaṃ nirvaped ye sthaviṣṭhāstānindrāya pradātre dadhani caruṃ ye 'ṇiṣṭhāḥ tān viṣṇave śipiviṣṭāya śṛte carum iti. tad iha dadhipayasī deyadharmān arhato na veti vicāre nārhataḥ caruratra deyaḥ ca dadhipayasī, ata eva hi dadhani caruṃ śṛte carum ityadhikaraṇatvena guṇabhāvaś caruṃ prati dadhiśṛtayor āśrita iti prāpte, uktaṃ - dohāpanaye dadhipayasī abhyudaye 'pi svadharmayukte syātāṃ pūrvāvagataprakrāntadeyāparityāgāt. adhikaraṇatvaṃ tu tayoḥ sampratipannadevatākatvena taṇḍulaiḥ saha śrapyamāṇayor arthād jñātaṃ na tadguṇabhāvam āpādayituṃ kṣamate. dṛṣṭaś ca pradhānabhūtasyāpy adhikaraṇatayā nirdeśaḥ. yathā rukmapātryāṃ mahārhāmaṇayaḥ eko bhāgaḥ sa devadattasya rajatapātryāṃ prabhūtaṃ suvarṇaṃ yajñadattasyeti, sahaiva pātryā bhāgo 'vagamyate. evam ihāpi sahaiva dadhipayobhyāṃ carur devatābhāga iti sthitaṃ dadhipayasordeyadharmāḥ kartavyā iti. apanayo vārthāntare vidhānād iti tayor evābhyudaye dohāpanaya iti sūtreṇa pratijñātān deyadharmān vāśabdena[86]vārayatīti sambhāvyamāne nyāyavirodhād anyatra vyākhyātaṃ paśukāmeṣṭyām abhyudayeṣṭivākyasadṛśaśabdāntaravihitayor dadhipayasor deyadharmāṇām apanayo vārthāntare caruśrapaṇārthe vidhānād iti. guṇakalpanām[87]udāharati -- guṇakalpās tv amī kṛtāḥ autpattikas tv iti. guṇakalpā iti. kalpanaṃ kalpaḥ guṇānāṃ kalpo guṇakalpaḥ. gauṇo hi guṇād evānyavacanaḥ śabdo 'nyatra kalpyate{1,29}yathāgnir māṇavaka iti. jvalanajātivacano 'gniśabdas tajjātīyāṃ vyaktiṃ lakṣayati. tatas tatsamavetapaiṅgalyādiguṇalakṣaṇayā tadguṇayogini māṇavake vartate. āha ca --

__________NOTES__________

[83] ti va [84] tvā yathā (KA) [85] pi kevalaṃ pra (KHA) [86] na nivā [87] m idānīm u (KHA)

abhidheyāvinābhūtapratītir lakṣaṇeṣyate |

lakṣyamāṇaguṇair yogād vṛtter iṣṭā tu gauṇatā ||

iti. tad ihautpattikasūtre hy autpattikaśabda utpattau bhava ity anayā vyutpattyā śabdārthasambandhānāṃ trayāṇām anityatābhidhānād vivakṣitanityatvaviparītavacana iti vivakṣitāsambhavena gauṇo gṛhītaḥ. utpattiśabdo hy utpattilakṣitotpadyamānasamavetasattāguṇayogāt śabdārthayor vartamāno gauṇo bhavati. ataś ca śabdārthasvarūpādhīnaḥ sambandha ity uktaṃ bhavati. tatsvarūpanityatvāc ca sambandho 'pi nitya iti vivikṣitasiddhiḥ. tathādityānāmayanādiṣu satreṣu kiṃ dvādaśāhiko vidhyanta uta yāvāmayanika iti sandehe ahargaṇasāmānyād dvādaśāhika iti pratijñāya, gavyasya ca tadādiṣu (8.1.18) iti gavyasya vidhyanto darśitaḥ na. cāyaṃ gavyaśabdaḥ kvacit kratubhede prasiddhaḥ. na ca vivakṣitagavāmayanārpaṇakṣama iti vivakṣitāsambhavād gauṇo vyākhyātaḥ. eṣa ca gor avayave tadvikāre vā mukhyaḥ. tatraiva gopayasoryat (Pā 4.3.160) iti smaraṇāt. tad ayaṃ sambandhaviśeṣavacanas tadantargatalakṣitasāmānyasambandhaguṇayogini gavāmayane prayukto gauṇo jāyate. gavāmayane hi gāvo vā etat satramāsatetyarthavādoditagokartṛkatvāvagamād bhavati gosambandhaḥ. tad ayam arthaḥ -- ādityānāmayanādiṣu gavāmayanasya vidhyanto 'yanasāmānyātirekād iti. tathā darśapūrṇamāsayoḥ santi kāmyāḥ sāmidhenīkalpāḥ ekaviṃśatim anubrūyāt pratiṣṭhākāmasyetyādayaḥ. tatrāgamena saṅkhyāpūraṇam iti sthite ānīyamānāsv ṛkṣu sandehaḥ kiṃ tā ante niviśantām uta samidhyamānavatīsamiddhavatyor madhya iti. tatra yathāvagatakramānurodhenāgantūnāmante niveśa iti prāpte, uktaṃ samidhyamānavatīsamiddhavatyor madhya iti. kutaḥ. evaṃ hy āha iyaṃ samidhyamānavatī asau samiddhavatī yadantarā taddhāyyeti dhāyyānāṃ sāmidhenīnām antarālatvena{1,30} saṃstavādantarāle vidhānam avasīyate. tathā uṣṇikkakubhor ante darśanāt (5.3.6) iti liṅgam upadiṣṭam. tac cāyuktam uṣṇikkakubhor mukhyayor ante abhāvāt triṣṭubhā paridadhātīti triṣṭubho 'nte darśanāt. tadabhiprāyam idam ānīyamānāsu ca madhye satīṣu samiddhavatyā juhotente (?) bhavataḥ. te ca samāhṛte triṣṭubhā samasaṅkhye iti saṅkhyāsāmānyāt triṣṭubante bhavati. evam api triṣṭubho 'nte darśanād iti vaktavyam. satyam. tathāpi triṣṭubho vā etad vīryaṃ yad uṣṇikkakubhāv ity arthavādāvagatatriṣṭupkāryatvād uṣṇikkakubhoḥ kāraṇe kāryopacārād uṣṇikkakupchabdastriṣṭubhi prayuktaḥ. tathā jyotiṣṭome dvādaśa śataṃ dakṣiṇeti samadhigate ṣoḍaśānām ṛtvijāṃ samo vibhāga uta viṣama iti saṃśaye, viśeṣāśruter bhāgasāmyam uktvā karmaparimāṇād dakṣiṇāparimāṇaṃ loke tathā darśanād iti viśeṣo darśitaḥ. punaś ca darśanāc ca viśeṣasya tathābhyudaye iti liṅgam upadiṣṭam. atra cābhyudayaśabdenābhyudayasādhanatvād dvādaśāho lakṣyate. tatra hi dīkṣākramapare vacane adhvaryur grahapatiṃ dīkṣayitve[88]tyādike ardhino dīkṣayati tṛtīyino dīkṣayati ityādibhiḥ samākhyābhir ṛtvijām(?rdhā/rdhyā)dibhiḥ sambandho 'nūditaḥ. sa cāyaṃ jyotiṣṭomavikāratvād dvādaśāhasya prakṛtau bhāgavaiṣamyam antareṇānupapadyamāno vaiṣamye liṅgam iti. nanu ca guṇakalpā ity uktam. iha cautpattikagavyaśabdayor evaṃ kathiñcid guṇavādo darśitaḥ uṣṇikkakupśabde tūpacāraḥ abhyudayaśabde tu lakṣaṇā ataḥ kathaṃ guṇakalpā iti bahucananam. ucyate -- jaghanyavṛttisāmānyāt liṅgasamavāyād vā prāṇabhṛta upadadhātītivad guṇakalpā ity uktam ity adoṣa iti || 58 ||

__________NOTES__________

[88] tvā brahmāṇaṃ dīkṣayatīty evamādi (KHA)

yas tūbhayaprāpter mandatvāt parisaṃkhyām api nānumanyate, taṃ pratyarthāntaram āha -- sūtrakāreti. bhāṣyakāro ho śiṣyānātmānaṃ ca sūtrakārapraśaṃsayā prarocayati.[89]anena khalu sūtrakāreṇa prasiddhair eva padaiḥ padārthā abhihitāḥ, na tu guṇavṛddhyādivat paribhāṣā kācit kṛtā. ato 'kleśena gamyārthatvād etāny eva śrotuṃ vyākhyātuṃ ca yuktānīti || 59 ||

__________NOTES__________

[89] cayiṣyati (KA)

{1,31} ye tu stutau vāstutau vā tāvān evārtha iti na stutāv ādriyante, tān pratyathaśabdadūṣaṇaparam idaṃ bhāṣyam ity āha -- bhavitavyam iti. bhavitavyaṃ tu tenety ataḥ prāgekavākyatām āpannena, tat tu vedādhyayanam ity ato vā pūrvam ekavākyatām āpannenāthaśabdadūṣaṇam anena bhāṣyeṇa kriyata iti || 60 ||

prathamāvadhinā bhāṣyaṃ yojayati -- prasiddhārthapadair iti || 61 ||

dvitīyāvadhinā bhāṣyaṃ yojayati -- prasiddhārtham iti. bhavitavyaṃ tu teneti prasiddhārthaṃ padaṃ yuktam ity arthaḥ. nanv athaśabdadūṣaṇavyatirikteṣu prasiddhārthaparigrahasyoktatvād athādiśabdavyākhyānam ayuktam iti codayati -- prasiddho 'pīti || 62 ||

pariharati -- pradarśanārtham ity eke iti. anye tu vadanti -- yad anyad bhāṣyakārāntarair avyāmohitaṃ prasiddhārthaṃ padaṃ tan na nāma vyākhyāyatām. idaṃ tv athāta iti padadvayaṃ bhavadāsenānantaryārthatayā kalpitam. ato 'vacchidyāthaśabdamātrasyānantaryārthatvaṃ vaca[90]nīyam. yathāṣṭamādāvathaśabdasyānantaryārthatā prasiddhā atha viśeṣalakṣaṇam (8.1.1) iti. tadāha -- kecid iti vadantena. api ca yatnagauravabhayenobhayatra vyākhyā pratyākhyātā. atra ca nādyāpi vedavākyāni vyākhyāyante. yadyatra sūtrāṇy{1,32} uprekṣyeran nirviṣayam eva bhāṣyaṃ syād iti yuktaiva sūtravyākhyety āha -- na ceti || 63-64 ||

__________NOTES__________

[90] rṇa (KHA)

athavā yat prasiddhārthagrahaṇam uktaṃ tad eva[91]vṛttābhāvād athaśabdasyānantaryārthatvāsambhavād ākṣipyata ity āha -- yad veti. atraiva bhāṣyaṃ yojayati -- yadīti. tatretyādinā bhāṣyakāraḥ prasiddhārthagrahaṇam ākṣipati. prasiddhārthagrahaṇe hy ānantaryam athaśabdārthaḥ, na ca tad vṛttamantreṇa sambhavatīti prasaktam adhyāhārādikalpanam iti. atra ca pakṣe bhavitavyam ityādi sāmānyaviśeṣottaratayāthaśabdadūṣaṇavad vyākhyeyam iti || 65 ||

__________NOTES__________

[91] vāthaśabdasya vṛ (KHA)

anyathā pariharati -- vedādhyayaneti. ayam abhiprāyaḥ -- nāvyākhyātadurjñānatvād athaśabdo vyākhyāyate. kin tv athaśabdavyākhyānamiṣeṇānyad eva bhāṣyakārasya vivakṣitam. tac caitadathaśabdārthe kathite codyaparihārakrameṇa śakyate darśayitum. tathāhi vedādhyayanānantaropanipātinaḥ snānasya adhītya snāyād iti smārtasyādhyayanavidhidṛṣṭārthatābalenotkarṣakalpanāthaśabdavyākhyāne saty upapattikrameṇāvataratīti yuktam athaśabdopavarṇanam iti || 66 ||

atra bhāṣyakāreṇa bhavitavyaṃ tu tenetyanenāśabda ānantaryārtha iti pratijñāya tathāhīti prasiddhapadārthakatvaṃ hetur uktaḥ. tad vyācaṣṭe -- anarthaka iti. ānantarye hy athaśabdārthe bhavati prasiddhārthatā. ānarthakyānyārthatvayos tu prasiddhibādhaḥ. ataḥ śrutānantaryopapādanāya kim api vṛttaṃ gamyate. nanv adhikārārtho 'py athaśabdo dṛṣṭaḥ yathā -- atha śabdānuśāsanam iti. ataḥ katham anyārthatve prasiddhibādhaḥ. ucyate -- tatra hi{1,33}śabdānuśāsanam evopariṣṭād adhikariṣyate iti yuktam adhikārārthatvam. iha tu jijñāsādhikārābhāvāt sūktam anyārthatve[92]prasiddhir bādhyate iti || 67 ||

__________NOTES__________

[92] rthe pra (KA)

atra bhāṣyam anyasyāpi karmaṇo 'nantaraṃ dharmajijñāsā prāpnotīti. tadākṣipya samādadhāti -- viśiṣṭeti. ayam[93]abhiprāyaḥ -- yady api vedārthavicārātmakaviśiṣṭaliṅgavijñānād viśiṣṭo vedādhyayanātmako liṅgī vijñāyate anantaravṛttaḥ, tathāpi sūtreṇa sākṣādanupādānād idaṃ coditam iti || [68] ||

__________NOTES__________

[93] m arthaḥ ya

punar ākṣipati -- ānantaryeti. ayam abhiprāyaḥ -- na hi manvādivadadṛṣṭārthopadeśī jaiminiḥ, anena cānantaryam upadiṣṭaṃ, tad yasyānantaryaṃ dṛṣṭārthaṃ bhavati tadānantaryam iti gamyate. vedādhyayanam eva vedārthavicārātmikāyāṃ dharmajijñāsāyāṃ dṛṣṭārthaṃ, tena vinā tadanupapatteḥ. atas tadākṣiptam. ataḥ asūtritopālambho na yukta iti || 69 ||

kathaṃ punardṛṣṭārthatayā vedādhyayanam ākṣipyate ata āha -- yeneti || [70] ||

na ca yatkiñcitkriyānantaryārtham upadeśaḥ tasyāvarjanīyatvena nityaprāpter ity āha -- kriyamāṇeti || 71 ||

nanu saṅkalpaprayatnādibhir api vinā[94]sā nopapadyata eveti dṛṣṭārthatvena vedādhyayanam ākṣipyata ity āśaṅkyāha[95]- saṅkalpādibhir iti || 72 ||

__________NOTES__________

[94] nā jijñāsā [95] ṅkya pariharati sa (KHA)

{1,34} evaṃ vedādhyayanānantaryam upapādyopasaṃharati -- tasmād iti || 73 ||

aparam api prāg api ca vedādhyayanād iti bhāṣyam. tadākṣipati -- anyasyāpīti. yadaiva naitad evam ityādinā vedādhyayanam atantrīkṛtaṃ tadaivādhyayanāt prāgūrdhvaṃ vānyasyāpi karmaṇo 'nantaraṃ dharmajijñāsā prāpnoty eveti vyarthaṃ prāg iti punarvacanam iti. atra[96]parihārabhāṣyaṃ tādṛśīm ityādi. tadākṣipati -- pūrveṇeti. tat tu vedādhyayanaṃ tasmin hi sati sāvakalpate ity anenaiva vedādhyayanaprāpter uktatvāt kim anuktaṃ vaktuṃ punar idam uktam iti || 75 ||

__________NOTES__________

[96] atrāparaṃ pa (KA)

evam ākṣipyādyacodyaparihāraṃ tāvad āha -- vakṣyamāṇam[97]iti sārdhadvayena. atra hi nādyāpi[98]vedavākyāni pramāṇam iti sādhitam. tāni ca vākyāni vivariṣyati jaiminir ity api nāvagamyate. tato[99]buddhādivacanapāṭhānantaraṃ caityavandanādidharmajijñāsāprasakteḥ paricodanā yuktaiveti || 77 ||

__________NOTES__________

[97] ti codanāntena [98] pi codanā pra (KHA) [99] buddhavākyādi (KA)

evamanabhijñasya paricodaneti samādhāyānyathā samādhatte -- yad veti {1,35}dvayena. asyārthaḥ - vedamadhītyātha dharmajijñāsetīdṛśe 'pi sūtre paricodanāvakāśo 'sty eva, ubhayaṃ hi vicakṣitaṃ nānadhītyānantaraṃ nānyat kṛtveti. tac ca vacobhaṅgibhedena vākyabhedād ayuktam iti || 79 ||

vākyabhedam eva prapañcayati -- adhītyaiveti dvayena. ekaṃ hi vedam adhītyātha dharmajijñāseti vākyam. tad yadi vedam adhītyaiveti vidadhāti, tadānantaryāvidhānād anyasyāpi snānasahadharmacāriṇī saṃyogādikarmaṇo 'nantaraṃ dharmajijñāsā prāpnoti. athaitadbhayādānantaryam āśrīyate tato yo 'dhītya jijñāsate taṃ pratyānantaryamātravidhānād anadhītavedasya dharmajijñāsā na vāryata iti prāg api prasajyeta. ubhayavivakṣā tu vākyabhedaprasaṅgād ayuktaiveti. vakṣyamāṇā[100]locanena tu naitad evam iti paricodanāyāṃ prāg api ca vedādhyayanād iti bhinnakramaṃ yojanīyam. api ca prāg vedādhyayanād iti. ayam arthaḥ -- yady api vedārtho vicārayitavyaḥ, tathāpi prathamam eva vicārayitum ucitaḥ. sarvaṃ hi hānopādānārthaṃ vastu prathamam eva jijñāsyate. tato hīyetopādīyeta vā. yat tv avicāritāsiddham arthaṃ prathamam evopādāya bhraṣṭāvasaraṃ jijñāsyate, tadabuddhipūrvakam āpadyeta. asyāpi codyasya tādṛśīm ity etad evottaram iti vakṣyāmaḥ || 81 ||

__________NOTES__________

[100] [?]ṇāvalo (KA)

parihārabhāṣyam idānīṃ samarthayate -- buddhavākyādīti. tat tu vedādhyayanam iti vakṣyamāṇālocanena vedādhyayanaṃ vṛttim ity uktam. tadanākalayya vakṣyamāṇānālocanena naitad evam iti paricoditaṃ tādṛśīm ity anena{1,36}pravartiṣyamāṇānekavidhavedārthavicārātmikā dharmajijñāseyam iti jijñāsāsvarūpopavarṇanena parihṛtam. ataḥ paricodanāparihāratvenāpunaruktatvam iti. evañ ca vakṣyamāṇānālocanena codyottaratayā bhāṣyaṃ vyākhyāyālocanaparicodanāyām api etad evottaram iti yojayati -- prāg iti. yat tāvad ubhayapratipādanena vākyabhedaprasañjanaṃ kṛtaṃ, tadānantaryamātraparatvena parihriyate tatparatve 'dhyayanavidhānāsambhavāt. prāg apīti ca codyaṃ pariśiṣyate. tasyāpi tādṛśīm ity anenāpākriyā, jijñāsāsāmarthyena pūrvavṛttavedādhyayanalābhāt. nahīyam anupāttavedena śakyā kartum. ata eva yaduktamadhyayanāt prāg eva dharmajijñāsā yukteti, tad apy anena parihṛtaṃ bhavati. tādṛśīyam anekavidhavicārāyat tā yā vicārasiddhamadhyayanam antareṇa kartum aśakyā. vicārya tv adhīyāno vicārasyānekakālasādhyatvād adhyayanakālātipātād vrātyatām āpadyeta. na caivam anadhītavedas tadarthaṃ yāvadavadhārayitum alam ity avicāritopāttavedādhyayanapūrvakatvaṃ dharmajijñāsāyāḥ. yat tūktam avicāritopādāne 'buddhipūrvakam upādānam iti. kena voktaṃ buddhipūrvakam upādānam iti. hitaiṣiṇaḥ pitrādaya evainaṃ[101]kumāram anākalitapāralaukikakalyāṇaṃ pravartayanti. api ca[102]sajātīyānaharaharaviratapravṛttasvādhyāyādhyayanānupalabhamānaḥ sāmānyato jānāti nūnam asmāt karmaṇaḥ ko 'py abhyudaya eṣāṃ bhavitā katham aparathā śrāmyadbhir hitakāmaiḥ pitrādibhir amī pravartyanta iti. evaṃ viditavato 'ham apy[103]anutiṣṭhan śreyaḥ prāpsyāmīti cintayataḥ svayam api pravṛttir upapadyata eveti || 82 ||

__________NOTES__________

[101] māṇavakam a [102] cāyam api sa [103] py etadanuti

atrāparam api ca naiva vayam iha vedādhyayanāt pūrvaṃ dharmajijñāsāyāḥ pratiṣedhaṃ śiṣmaḥ iti bhāṣyaṃ, tasyārtham āha -- naiveti. ye ete pūrvakalpite vacobhaṅgī tayor eko 'py artho nānena sūtreṇa vivakṣyate[104]kin tu vedādhyayanam. anantaram ubhayam upanipatati,[105]yadartho vicārayitavyaḥ yac cādhītya snāyād iti{1,37}smṛtivacanabalena guru[106]kulasakāśād apavartanam. tatrāsamāvṛttaḥ kathaṃ nāma vedārthaṃ vicārayed ity evam artham idaṃ sūtram ity apicetyādikenoktam iti || 83 ||

__________NOTES__________

[104] dhīyate [105] titam ya (KHA) [106] rusa

idaṃ ca bhāṣyaṃ nyūnaṃ manyamānaiḥ[107][108]kaiścid adhyāhṛtya vyākhyātaṃ,[109]tatas tam upanyasyati -- ānantaryam iti. asya hi sūtrasya gurukulavāsāvasānanivṛttiparatvād adhyayanam ānantaryaṃ cobhayam api na vivakṣitam. bhāṣyaṃ tu yathāśrutam[110]adhyayanavidhāna[111]niṣedhamātraparam[112]upalabhyate. ato nāpi parastādānantaryaṃ śiṣma ity adhyāhṛtyobhayavacanavyaktiniṣedhārthatayā vyākhyeyam iti || 84 ||

__________NOTES__________

[107] nāḥ [108] kecit [109] tavantaḥ tad upa [110] tagṛhītam a [111] namātraniṣedhapa [112] m avagamyate

nanu nānanvitapadārtho vākyārthaḥ. na ceha[113]sūtre tādṛś[114]ānāṃ padārthānām anvayo dṛśyate, yena gurukulavāsāvasānanivṛttiḥ pratīyeta. pratyutādhyayanānantaryayor eva śrutyā vidhānam upalabhyate. tatas tad eva yuktam ata āha -- na vāryata iti. anadhītavedasya sarvakriyāsvaśaktasyānadhikārād dharmajijñāsā daivād eva vāritā, kiṃ tannivṛttyarthenādhyayanavidhānena. ānantaryam api na manvādivadadṛṣṭārtham upadiśyate. nacādṛṣṭārthopadeśī jaiminir ity uktam. ato dṛṣṭārthādhyayanānantaryabalena gurukulavāsāvasānanivṛttir lakṣaṇayāśrīyata iti || 85 ||

__________NOTES__________

[113] ve [114] śaḥ pa (KHA)

evam adhyāhārapakṣam upanyasya dūṣayati -- ānantaryeti. ayam abhiprāyaḥ -- śrutārthānupapattyaiva hi lakṣaṇā bhavati. yadi cānantaryavacanavyaktir nāśritā, kiṃ lakṣaṇāyā bījam. tasmād ānantaryavacanavyaktim āśrityaiva śrautārthaparigrahe dṛṣṭārthatvaprasakter lakṣaṇārtho lakṣaṇayā viṣayīkṛto 'rthaḥ snānābhāvo vidhīyate. yathāśrutabhāṣyasvarasabhaṅgaś caivaṃ sati na bhaviṣyatīti || 86 ||

{1,38} kena punaḥ sambandhenānantaryam upadiṣṭaṃ snānābhāvaṃ lakṣayatīty ata āha -- pratīteti. ayam abhiprāyaḥ -- virodhisadbhāvo ho virodhyantaranivṛttyā vyāptaḥ. tad yadaiva vedādhyayanānantarā dharmajijñāsā prāptā[115]bhavati, tadaivādhyayanānantarakālasya tayā vyāptatvāt tatparipanthi snānaṃ nivartate. na hi gurugṛhādanāvṛttaḥ snāti. na ca samāvṛtto dharmaṃ jijñāsitum īṣṭe. yathaiva guruṇā vinādhyayanaṃ na sidhyati, tathaivārthajñānam api. ato 'dhyayanānantaraṃ dharmajijñāsā kāryetyukte saty ānantaryasvarūpe dṛṣtārthatvaprasakteḥ snānābhāvalakṣaṇā yukteti || 87 ||

__________NOTES__________

[115] pratītā bha

nanu satyaṃ virodhinor ekenāvaruddhe paraṃ nivartate. virodha eva tu kutaḥ. adhyayanānantaraṃ hi adhītya snāyād iti smṛtyanumitaśrutibalena snāsyati. tataḥ sandigdhaprayojana[116]vadvedārthagocaraṃ vicāram ārapsyate, ata āha -- virodho yugapad iti. ayam abhiprāyaḥ -- dṛṣṭārthādhyayanavidhibalena hy adhyayane pravṛtto na prāṅmīmāṃsāśravaṇād virantum arhati. eko hy upanītasya māṇavakasya praṇavādir ārtvijyavicārāvasānaḥ śāstrārthaḥ. ato yugapadubhayam upanipatitam iti yukto virodha iti. nanu virodhinoḥ sahāsambhavād eko bādhyatām. adhītya snāyād iti smṛtyanumitaśrutibalena nyāyaprāpta[117]durbaladharmajijñāsābādho yuktaḥ, ata āha -- daurbalyaṃ vedabādhanād iti. evaṃ ho manyate -- svādhyāyo 'dhyetavyaḥ ityadhītena svādhyāyenārthaṃ jānīyād iti vidhyarthaḥ. tad yady adhyayanānantaraṃ snāyād itīmam āmnāyam atikrāmet. tac cāyuktam. smṛtyanurodhena pratyakṣaśrutavedabādhaprasaṅgād, mūlamūlibalābalaviparyayaprasaṅgāc ca. ato balavaddharmajijñāsānurodhena durbalasnānabādho yukta iti.

__________NOTES__________

[116] vantaṃ vedā (KHA) [117] ptadha

kaḥ punarvedaḥ yo 'dhītyasnānaṃ bādhate. nanūktaṃ svādhyāyo 'dhyetavya ity arthajñānaparyantaḥ śāstrārtho 'nantarasnānānuṣṭhānena bādhito bhavatīti.{1,39}syād etad evaṃ yady arthajñānārtham adhyayanaṃ bhavet. idaṃ tvācāryakaraṇavidhyaupayikaṃ, adhyayanavidhāvadhikārāśravaṇāt. ācāryakaraṇavidhiprayuktyā cānuṣṭhānalābhe viśvajidādivat kalpanānupapatteḥ. ataḥ svayam adhikāravidhuro 'pi vidhir adhikāravantam ācāryakaraṇavidhim anurudhya sidhyati. ācāryakaraṇavidhau tvācāryakam eva kāmayamānasyādhikāraḥ. kathaṃ punarācāryakaraṇavidhir anaṅgabhūtam evādhyayanaṃ prayoktum utsahate. prayājādayo hi darśapūrṇamāsaprakaraṇādhītās tadaṅgabhūtā iti yuktaṃ yat tābhyāṃ prayujyanta iti. adhyayanaṃ tv anārabhyādhītaṃ na śrutyādibhiḥ kasyacidaṅgatayā śakyam avadhārayitum. satyam evam evaitat. anaṅgabhūtam eva tūpakārakam adhyayanam ācāryakaniyogasya. atas tat tena prayujyate kratuniyogair ivādhānam. kaḥ punar ācāryakaraṇavidher adhyayanenopakāraḥ. śrūyatām. upanīyādhyāpanād ācāryo bhavati. na cādhyāpanam adhyayanam antareṇa sambhavati. ato 'dhyāpanaparam adhyayanam. svādhyāyo 'pi bhūtabhavyasamuccāreṇa bhūtaṃ bhavyāyopadiśyata ityadhyayananiṣpattyarthaḥ. ataś cānyaparatvāt svādhyāyākṣarāṇām avivakṣitaḥ pratīyamāno 'py arthaḥ. na cāvivakṣito 'rtho vicāraṃ prayuṅkte. ataḥ svādhyāyādhyayanamātreṇācāryakaniyoganiṣpatter anārabhyā mīmāṃsā iti na snānasmṛteḥ kenacid virodham upalabhāmahe.

atrābhidhīyate -- yat tāvadācāryakaraṇavidhiprayuktam adhyayanam iti. tatra na vidmaḥ ko 'yam ācāryakaraṇavidhir iti. yadi matam -- aṣṭavarṣaṃ brāhmaṇam upanayīta tam adhyāpayed iti, avidhijño devānāṃ priyaḥ. nānenācāryakaṃ bhāvayed iti vidhīyate. api tu adhyayane aṣṭavarṣo brāhmaṇo 'dhikārīti[118]bodhyate. nanu ca nātrāṣṭavarṣo brāhmaṇo 'dhīyīteti śrūyate. kin tu aṣṭavarṣam adhyāpayīteti. satyam. prayojakavyāpāraparā api vidhayaḥ prayojyavyāpāraparā dṛṣṭāḥ yathāveṣṭau etayān nādyakāmaṃ yājayed iti atirātreṇa prajākāmaṃ yājayed iti ca. nanu copanayītetyācāryakaraṇe nayater ātmanepadam ityupanayanenācāryakaṃ nirvartayed iti pratyeṣyate.[119]naivam. nātrācāryakārtham upanayanam ātmanepadād avagamyate. api tu māṇavakārthād upanayanād ānuṣaṅgikam ārcāyatvaṃ vaiśvadevyām ikṣārthādivad dadhyānayanād vājinejyā. akartrabhiprāyārthaṃ hi nayater ātmanepadavidhānam. ācāryakārthatve tūpanayanasya{1,40}kartāram eva kriyāphalam abhipreyāt. ato 'ṣṭavarṣam iti nāyam ācāryakaraṇavidhiḥ. atha matam -- anumāsyāmahe vayam ācāryakaraṇavidhim. smaryate hi --

__________NOTES__________

[118] codya (KA) [119] mai (KHA)

upanīya tu yaḥ śiṣyaṃ vedam adhyāpayed dvijaḥ |

sakalpaṃ sarahasyaṃ ca tam ācāryaṃ pracakṣate ||

iti. tad asyāḥ smṛter mūlabhūtā upanīyādhyāpanenācāryakaṃ bhāvayed iti śrutir anumāsyate. tan na. smārtavākyasadṛśaṃ hi mūlam anumīyate. yathāṣṭakādigocaraṃ[120]kartavyatāvacanam upalabhyāṣṭakā kartavyeti śrutir api kartavyatāviṣayaivānumīyate. na cehopanayanādinācāryakaṃ kuryād[121]iti smṛtivacanam. api tarhi upanīyādhyāpayitari laukikā ācāryaśabdam upacarantīti lokasiddham evācāryapadārthaṃ darśayati. tat katham itaḥ siddhānuvādāt kartavyatāśrutir anumātuṃ śakyate. na cāhavanīyādivadalaukikam ācāryakam. āhavanīyaśabdo hi ādhānapavamānahavirādijanyam alaukikam atiśayaviśeṣam abhiniviśamāno 'laukikārtha iti yuktam. ācāryaśabdas tūpanīya vedadātari upacaritaḥ.

__________NOTES__________

[120] ra smārtaṃ ka (KA)

[121] bhāvayed i (KHA)

upanīya dadad vedam ācāryaḥ sa udāhṛtaḥ |

iti smṛteḥ. evaṃ tu sāndṛṣṭikam eva śiṣyopādhyāyavad, nālaukikam ācāryakam. api cāpravṛttapravartanaṃ hi vidher arthaḥ. svayam eva cācāryake dhanāyan yaśasyan vā pravartata iti kiṃ tadvidhānena. ataḥ śūnyahṛdayair vyavahṛtam evedam ācāryakaraṇavidhiprayuktam adhyayanam iti. kathañ caiṣa vrataniyamādītikartavyatāvato 'dhyayanavidheḥ prayojakaḥ. adhyāpanaṃ hy adhyayanam antareṇānupapadyamānaṃ laukikena rūpeṇādhyayanamātraṃ prayuṅktām. ato 'nanyaparatvāt svādhyāyādhyayanavidher nāvivakṣitārthatayā śakyaṃ pūrvapakṣayitum.

yad apy uktam upanayanam ācāryakaniyogāṅgam ityupanīyādhyāpanenācāryakaṃ bhāvayed iti śrutir anumitā. atra ca katvāśruter ācāryakabhāvanāsamānakartṛkam upanayanam avagamyate. na ca prayogaikyādṛte samānaḥ kartā bhavati. na ca tadaṅgāṅgibhāvādṛte sambhavatītyācāryakaraṇavidhau sahāṅgair aṅgam upanayanam. tac ca kena dvāreṇopakuryād iti cintāyām upaneyāsādanam evopanayanasvabhāvālocanayā dvāram avadhāritam. upaneyo 'pi nākiñcitkaro 'ṅgam iti{1,41}tadvyāpārāpekṣāyām upanayanaṃ prakrasyādhyayanam āmnātam. upakārakaṃ ca tadadhyāpanāvidheḥ. atas tad evopanayanadvāreṇādhyāpanavidhinā prayujyate. uktaṃ ca katham ācāryakaraṇavidheḥ prayojakatvam upanayanadvārakaṃ hi tad iti.

atrocyate -- naivam adhyayanavidhiḥ śakyate prayoktum, anaṅgatvād anupakārakatvāc ca. yac ca samānakartṛkatvād upanayanam adhyāpanāṅgam ity uktaṃ, tan na. vispaṣṭaṃ hi vayam aṣṭavarṣaṃ brāhmaṇam upanayīteti dvitīyāsaṃyogād upanīyamānadvijakumārāṅgam upanayanam avagacchāmaḥ. tasya ca tam adhyāpayed ityadhyayanasambandhād yuktam eva saṃskārārhatvam. ato māṇavakadvāreṇādhyayanavidhyaṅgam upanayanam iti saty apy upanīyādhyāpanenācāryakaṃ bhāvayed iti. vidhāv anaṅgam evopanayanaṃ kṛtārthasaṃyogeṣu kālopalakṣaṇārthatvasya sthitatvāt. yathā darśapūrṇamāsābhyām iṣṭvā somena yajeteti. na hi tayor anyonyam aṅgāṅgibhāvaḥ, ubhayor api kṛtārthatvāt, evam ihāpi bhavitum arhati. astuvādhyāpanāṅgam upanayanam. tat tu samīpaprāpaṇamātram. atas tāvanmātram ācāryakaraṇavidhinā prayujyatām, adhyayanāṅgaṃ tu viśiṣṭamantrādyupetam anena prayuktam iti na pramāṇaṃ kramate. na ca phalacamasavadadhikārato viśeṣalābhaḥ. tatra hi yāgāṅgasomabhakṣaṇaprakaraṇāmnāto bhakṣayatis tadaṅgam eva bhakṣaṇaṃ vigāhate. na ceha tathā, adhikārābhāvāt. na ca juhūvad etad bhavitum arhati. sā hy anujjhitakratusambandheti dūre 'py uddiṣṭamātrā saiva pratīyate. upanayanaṃ tu samīpaprāpaṇam anekadhā bhinnam iti na viśiṣṭāvagatau kiñcit kāraṇam. astu vā viśiṣṭopanayanam ācāryakaraṇavidher aṅgam, prayujyatāṃ ca tat tena. na ca taddvāreṇādhyayanaprayuktiḥ sambhavati. aṅgaṃ hi tadadhyayanasyety uktam. na cāṅgam ākṛṣyamāṇaṃ pradhānam ākarṣati, pradhānānām anaṅgavaśavartitvāt. tasmān na kathañcid[122]ācāryakaraṇavidheḥ prayojakatvam. kasmāc cādhyayanavidhir[123]ācāryakaraṇavidhiprayuktyā sidhyati. kaścit kvacin niyukta iti hi niyogasya svarūpam. tad ayaṃ svayam aniyuñjāno niyogatvād eva hīyeta. anadhikāratvāt anyam upajīvatīti cet. na. uktādhikāratvāt. uktam aṣṭavarṣo brāhmaṇo 'dhikārīti. yadarthaṃ hi yat karma sa tatrādhikārī. māṇavakāryaṃ cādhyayanam iti tam adhyāpayed iti vidhānād avagamyate,[124]ananyaparatvād asya.{1,42}na hīdam adhyāpanasvarūpavidhānaparam, antareṇāpi vidhānaṃ vṛttyartham eva tu tatra pravṛtteḥ. adhyayanavidhiś cāśrutādhikāro 'dhikāriṇam apekṣate. na hi jñāyate kena svādhyāyo 'dhyetavya iti. ato 'pekṣitavidhibalād adhyayanādhikṛtapuruṣopadeśa evāyaṃ tam adhyāpayed iti. tad ayam arthaḥ -- aṣṭavarṣo brāhmaṇo 'dhīyīteti. ataḥ prayojakavyāpāradvāreṇa prayojyavyāpāraparam idam iti varṇitam eveti. atha matam ātmārtham adhyayanaṃ na māṇavako budhyata iti na pravartata iti, yady evam ācāryārtham api na budhyata iti na pravartetaiva. ācārya evā[125]tmārthaṃ pravartayatīti cet, tulyam asya māṇavakārthatve 'pi pravartakatvam. sa hy asya hitakāmo jānāti cāsyeyam abhyudayakāriṇī kriyeti. tam imam avidvattvāt svayam apravṛttam anyo hitakāmaḥ pravartayiṣyati striyam iva svādhikāre niṣādam iva sthapatīṣṭyām. api ca ācāryakaraṇavidhiprayuktatve 'dhyayanasya nārthāvivakṣāyāṃ kiñcit kāraṇam upalabhyate. tad yadi adhyayanamātram ātmānuguṇatayā prayuṅkte na tu svābhāvikaṃ śabdānām arthaparatvaṃ vihanti,[126]svādhyāyādhyayanasvarūpamātreṇa cācāryakaniyogani[127]ṣpatter abhidhāvyāpārasyānanyaparatvāt. ato nārthāvivakṣāyāṃ kiñcit kāraṇam asti. astu vā ācāryakaraṇavidhyaupayikatvena vidhyantarāṇām arthāvivakṣā, tathāpi na mīmāṃsānārambheṇa pūrvapakṣavarṇanā śakyā kartum. ācāryakaraṇavidhyarthamātranirūpaṇasyāpi mīmāṃsāgatanyāyakalāpādhīnātmalābhatvāt. tasyāpi svādhyāyaśabdavācyatvād avivakṣitārthatvam iti cet. na. kalpitasya vidher anadhītasyāsvādhyāyaśabdavācyatvāt. tasya cāvivakṣitārthatve 'nyārthavivakṣā anyārthavivakṣāyāṃ punastadvivakṣetyanavasthā syāt. na ca vyavasthāsambhave 'vyavasthitaḥ śāstrārtho yukto varṇayitum. tad varaṃ svādhyāyādhyayanavidher adṛṣṭārthatvaṃ, na tvācāryakaraṇavidhyarthatvenāvyavasthā. evaṃ hi svābhāvikam arthaparatvaṃ śabdānām apalapitaṃ na bhavati. na caikavidhyanurodhena kṛtsnasvādhyāyāprāmāṇyaprasaṅgaḥ. bhūyovirodhe hy alpamanyāyyam iti vakṣyati vipratiṣiddhadharmasamavāye bhūyasāṃ syāt sadharmatvam (12.2.22) iti. tyajed ekaṃ kulasyārthe iti nyāyavido vadantīti nāvivakṣitārthatayā pūrvapakṣo yuktaḥ.

__________NOTES__________

[122] dadhyāpanavi [123] r adhyāpanavidhi [124] anya (KHA) [125] vainam ācāryārthaṃ (KHA) [126] nti adhya [127] nivṛtte (KA)

{1,43} yad api cātra rāddhāntitaṃ saty apy ācāryakaraṇavidhiprayuktatve 'dhyayanasya na tannivṛttir eva prayojanaṃ, bahiraṅgatvāt. yad etadadhyetaryarthajñānaṃ jāyamānam upalabhyate tad eva tasya prayojanaṃ nyāyyam. yatkartṛkā hi yā kriyā sā tadarthaiveti yuktaṃ, tathā[128]darśanāt. nanu prathamabhāvī prayojakavidhyadhikārānupraveśaś caramabhāvyarthajñānād balīyān. ato nādhyetrarthatāmadhyayanasyāpādayitum utsahāmahe. kiṃ hi. prathamāvagatācāryakaraṇavidhyarthatve paścādbhāvinyantarāgatā kariṣyati. naivam. prāg apy adhikārāntarasambandhānavagamād aśravaṇāt. anyaprayuktayā cānuṣṭhānopapattau viśvajidādivat kalpanānupapatteḥ. ata ācāryakaraṇavidhiprayuktam adhyayanam asati prayojanasambandhe duḥsthitam eva, sarvavidhīnām adhikāraparyavasāyitvāt. so 'yam adhītasāṅgavedasyāntarā mīmāṃsādhyayanaṃ cādhikāro niṣpadyate. sa hi tadā viditapadārtho vākyārthaṃ budhyamāno madartham idaṃ karmeti jānāti. yuktaṃ caitad[129]yat kratvapekṣitam arthajñānaṃ prayojanatayā sambadhyata iti. evaṃ ca paraprayuktāv apy arthaparatvāvighātād yuktaiva tadvicārārthā mīmāṃseti. tad idam anupapannam. na hi niyogārthanirvṛtter anyad asti prayojanaṃ sarvavidhīnāṃ[130]yena paraprayuktānuṣṭhāno 'pi vidhiḥ prayojanam apekṣate. itarathā hi nitye 'pi tatkalpanāprasaṅgāt. syād etad -- asatyām api vidhyapekṣāyām arthāj jātam arthajñānaṃ na hīyeteti arthajñānam arthāj jātaṃ na niyogataḥ pratipannam iti. tan na. homād apy arthāj jātasya havirvikārādeḥ prayojanatvāpatteḥ. kratvapekṣitam arthajñānaṃ naivaṃ havirvikārādīti cet. tan na. asaty arthaparatve kratvanuṣṭhānābhāvāt kiṃ kenāpekṣyeta. kartṛ[131]phalapradatvam api kriyāṇāṃ naikāntikam, ṛtvikkarbhasu vyabhicārāt. ataḥ prayojakavidhyarthaḥ svārtho vādhyayanavidhir iti nārthaparatve pramāṇaṃ paśyāmaḥ. madhye cādhikārakalpanā vṛthaiva, pravṛttyanaṅgatvāt. bhavantī va svaniyoga eva paryavasyet. evaṃ hi tadādhyeta jānāti nityo hi vidhyarthaḥ sampādyo mameti. evaṃ ca niyoganirvṛttyartham adhyayanaṃ, tadarthaś ca svādhyāya iti nārthaparatvam. arthas tu pratīyamāno 'pi pūrvād ivāparo na vivakṣita ity avicāraṇīya eva. tasmād avicāritamanoharatvād asya pakṣasya yathāvārttikam evādhyayanavidhivicāro vācyaḥ. sa ucyate. svādhyāyo 'dhyetavyaḥ, svādhyāyam adhīyīta iti{1,44}ca vidhir atra śrūyate. phalavadvyāpāragocaratvaṃ ca svābhāvikaṃ sarvavidhīnām ity apuruṣārthātmano 'dhyayanād uttīrya puruṣārthātmakaṃ phalam abhilaṣati. adhyayanam api sādhyatvādhīnaṃ sādhanatve nikṣipyate. tad ayam artho jāyate adhyayanena kim api puruṣābhilaṣitaṃ kuryād iti. na ca tadupāttam ityāmnānasāmarthyād viśvajidādivat svarga eva sakalādhyetṛjanasamīhitaṃ phalaṃ kalpyate. nanu ca dvitīyāntasvādhyāyapadasamabhivyāhṛtam adhyayanaṃ tatpradhānam evāvagamyate. tataś cādhyayanena svādhyāyaṃ saṃskuryād iti vākyārtho 'vatiṣṭhate. na ca saktuvadasaṃskāryaḥ svādhyāyaḥ, phalavatkratujñānopāyabhūtatvāt. ato na phalāntarakalpanāvakāśaḥ. na. aviniyogāt. na khalu svādhyāyasyārthajñāne viniyojikā śrutir upalabhyate. ato na tādarthye pramāṇam iti na saṃskārārhatvam. bhūtaś ca svādhyāyaḥ bhavyam adhyayanaṃ, bhūtasya bhavyārthatāyāṃ dṛṣṭārthatā. itarathā kalpyam adṛṣṭam. na ca tad yuktam. ato viniyogabhaṅgena svādhyāyenādhyayanaṃ saṃskuryād iti śāstrārtho yuktaḥ. huṃphaḍādīnāṃ cānarthakānām adhyayanād avyāpakam arthajñānam. teṣām adṛṣṭārtham adhyayanaṃ bhavatīti cet. tadardhajaratīyam ekasyaiva vidher dṛṣṭādṛṣṭārthatvakalpanāt. ata[132]ekarūpeṇādṛṣṭārthataiva yuktā. nanu ca rātrisatravadārthavādikam eva phalaṃ śrutatvād yuktam āśrayitum. śrūyate hi yaṃ yaṃ kratum adhīte tena tenāsya kratuneṣṭaṃ bhavatīti kratuphalaprāptir adhyayanasya phalam. athocyeta na prathame gurusakāśād adhyayane phalam idam, api tarhi dhāraṇādyartha iti. tan na. dhāraṇādyarthārthavādasyātideśataḥ prathamādhyayanasambandhāt. ato rātrisatranyāyenārthavādagatam eva vipariṇāmena phalam upakalpayitum ucitam. syād etad evaṃ yady arthavādāḥ svarūpato 'tidiśyeran. na tv etad evaṃ, śāstrātideśanirākaraṇāt. prarocanāmātram[133]ihārthavādotthāpitam adhyayana[134]vidhināpekṣitaṃ sambandhum iti nānāśrayaphalapadavipariṇāmaḥ śakyate kalpayitum. ato naiṣāpi kalpanā yukteti viśvajidādivat svargaphalataiva yuktā kalpayitum. ataḥ svargārthaṃ gurusakāśād adhītya snānasmṛtibalenānantaraṃ snātvā paścāt sandigdhaṃ prayojanavantaṃ vedārthaṃ vicārayatu mā vā. sarvathā tāvadadhyaya[135]navidhyartho niṣpanna iti na[136]kathañcid vedavirodham upalabhāmahe.

__________NOTES__________

[128] thā loke da [129] t kra (KHA) [130] nāṃ yathoktaṃ ye (KA) [131] trarthatva (KHA) [132] aikarūpyeṇā (KHA) [133] traṃ hy artha [134] nasya vi [135] yanamātrād evādhyayana [136] nātra ka (KA, KHA)

{1,45} atrocyate -- svādhyāyo 'dhyetavyaḥ svādhyāyam adhīyīteti ca vispaṣṭaṃ svādhyāyasyādhyayanakarmatvam avagamyate. na ca saktuvad viniyogabhaṅgo yuktaḥ. saktavo hi bhūtabhāvyupayogarahitā na saṃskāram arhanti. na ca tathā svādhyāyaḥ, bhāvyupayogitvāt. iha hy adhyayanānantaram akṣaragrahaṇaṃ, tataḥ padāvadhāraṇaṃ, tataḥ padārthasmaraṇaṃ, tato vākyārtha[137]jñānaṃ, tato 'nuṣṭhānaṃ, tato 'bhyudaya iti paramparayā puruṣārtha[138]prayojanapratilambhena viparivṛttyādhyayanamātrān[139]nādṛṣṭakalpanāvakāśaḥ. yāvad dhi viprakṛṣṭam api dṛṣṭam upalabhyate, tāvat tad evānusaraṇīyam. tad iha brāhmaṇavākyeṣu pradhānavākyānāṃ phalavatkarmāvabodhanaṃ phalam, aṅgavākyānāṃ tu sannipatyopakārakārād upakārakadṛṣṭādṛṣṭārthetikartavyatāprakāśanam. arthavādānāṃ ca vidhyapekṣitaviṣayaprāśastyapratipādanam. udbhidādīnāṃ ca[140]nāmnāṃ guṇaphalavidhānam. upaniṣadāṃ tu sāmparāyikaphalopabhogocitacetanakartṛpratipādanadvāreṇa sakalavedaprāmāṇyapratipādanam ity ūhanīyam. mantrāṇāṃ ca keṣāñcidanuṣṭhīyamānapadārthaprakāśanam. yeṣāṃ tu na dṛṣṭaṃ prayojanaṃ teṣāṃ kratupuruṣārthādṛṣṭakalpanā. na ca tadadṛṣṭārthatvenānyatrāpi dṛśyamānaprayojanaparityāgo yuktaḥ. svādhyāyā[141]dhyayanavidhyadhyāpitasya[142]mantrabrāhmaṇasya prayojanakalpanāvasare yathāśakti prayojana[143]kalpanaiva yuktā. tatra humādīnāṃ dṛṣṭaprayojanāsambhave japabrahmayajñādāv adṛṣṭārthatā. dṛṣṭaṃ caikaprayogavidhigocarāṇāṃ[144]dṛṣṭādṛṣṭaprayojanatvaṃ prokṣaṇāvaghātādīnām. ato nāvaśyamaikarūpyam[145]eva sarvatraivāstheyam. tad eṣa pūrvottarapakṣasaṃkṣepā[146]rthaḥ -- pāralaukikādṛṣṭaphalatvād adhyayanasya nārthajñānaparyanto 'dhyayanavidhyartha iti nāvaśyam anantaraṃ vedārtho mīmāṃsitavyaḥ. ato na snānasmṛtyadhyayanavidhyor virodhaḥ. aviruddhaṃ ca na durbalam api bādham arhatīti pūrvaḥ pakṣaḥ. siddhāntas tu - svādhyāyasyādhyayana[147]saṃskāryatvāvagamādadhītena svādhyāyena kiṃ kuryād ityapekṣite yogyatvenārthajñāne svādhyāyasya viniyogāt, tasya caihikatvād anantaraṃ dṛśyamānatvāc ca na vyavahitāmuṣmikādṛṣṭasvargaphalakalpanā yuktetyadhītena svādhyāyenārthaṃ jānīyād iti karaṇībhūtasya vedasyānugrāhakāpekṣāyāṃ,{1,46} yogyatvenetikartavyatāṃśopanipātinī mīmāṃsādhyayanānantaram upanipatantī svakālopanipātinā snānena virudhyata iti śrutibalīyastvena yuktaḥ snānasmṛter bādha iti sūktaṃ snānasya tena bādhaḥ syād iti || 88 ||

__________NOTES__________

[137] rthāvadhāraṇaṃ ta [138] rthaprati (KA) [139] trād adṛṣṭakalpanānavakā [140] tu

[141] yavi [142] sya hi ma [143] naparika [144] ṇāṃ nānāvidhadṛ (KHA) [145] pyam evāvase (KA) [146] paḥ (KHA) [147] nakarmatvāva (KA)

atra bhāṣyaṃ dṛṣṭārthatā cādhyayanasyānantarye vyāhanyeta, lakṣaṇayā tv eṣo 'rthaḥ syād iti. tadadhyayanadṛṣṭārthatāpratipādanasya punaruktatvāl lakṣaṇayā tv eṣo 'rthaḥ syād iti cāvijñāyamānārthatvāt kaiścid vyākhyātṛbhis tyaktam. tat tāvad āha dṛṣṭārtheti kaiścidantena. svayaṃ tu cirantanalekhyeṣu vidyamānatvāt samādhatte -- tad ucyata iti. ayam abhiprāyaḥ -- pūrvaṃ hi na cādhītavedasyetyādibhāṣyeṇa pūrvakālatāmātraṃ ktvāpratyayenocyate, nānantaryam. na ca tadadhyayanadṛṣṭārthatve virudhyata iti smṛtyā sahāvirodho darśitaḥ. idānīṃ tu yady apy ānantaryavacanaḥ ktvāśabdaḥ, tathāpi samastasmṛtyarthaparigrahe vedavirodhād varaṃ lakṣaṇeti. paurvāparyaviśeṣa ānantarye ukte tadantargatapūrvakālatāmātram adhyayanasya lakṣyate. evaṃ hi dṛṣṭārthādhyayanena sahāvirodho bhavatīti || 90 ||

aparam api smṛtyā sahāvirodhaprakāram āha -- grantheti. adhītyeti iṅo rūpe virodhaḥ neṇa iti. idaṃ cānvāruhyavacanam iti nātīvādaraṇīyaṃ. iṅo hi nityasahacarito 'dhiśabda ekadeśabhūtaḥ, na hi tasya kevalasya prayogo dṛṣṭapūrvaḥ. ata iṅo rūpe samudāyaprāsiddhiḥ. iṇas tv avayavaprasiddhiḥ. sā ca samudāyaprasiddher durbalā. svādhyāyādhyayanādhikāre cādhītyeti śrutaṃ tadviṣayam evāvagamyata ity ato 'pi nādhigamārtha[148]kalpanā yukteti || 91 ||

__________NOTES__________

[148] rtha iti (KA)

{1,47}atra bhāṣyaṃ na cedaṃ snānam adṛṣṭārthaṃ vidhīyate iti. tad vyācaṣṭe -- yas tv iti. yo hi śrutismṛtyor evam avirodho bhavatīti gurugehādanāvṛttasyāplavanamātram adhītya snāyād iti prayājādivat pradhānam adṛṣṭārthaṃ vidhīyate. athavā mantrādyupetam adhyayanasya pradhānakarmaṇaḥ prokṣaṇādivadadṛṣṭārthaṃ narasaṃskārarūpaṃ snānaṃ vidhīyata iti manyate, tasya vakṣyamāṇam uttaram iti || 92 ||

tad idānīm uttaram āha - iheti[149]dvayena. brahmacāriṇo hi na snāyād ity asnānādiniyama uktaḥ. na ca tatra kasyacid avadhitvam āśritam. ato 'sau kiyantaṃ kālam iti bhavaty avasānāpekṣeti. yady evaṃ tataḥ kim ata āha -- tata iti. apekṣitavidhau dṛṣṭārthatvam. itarathādṛṣṭārthaṃ snānavidhānam. na ca dṛṣṭe sambhavati tad yuktam. ato 'pekṣāvaśādasnānādiniyamanivṛttim eva adhītya snāyād iti snānaṃ lakṣayati. tad dhi asnānavirodhi snānaṃ, virodhisattā ca virodhyantaranivṛttyā vyāptā. ataḥ snānenāsnānaniyamanivṛttilakṣaṇā yuktaiva. tatsahacaritāś ca gurukulavāsādaya iti tannivṛttyā teṣām api nivṛttir lakṣyata iti. nanu yuktaṃ virodhinoḥ sahāsambhavāt snānenāsnānanivṛttir lakṣyata iti. gurukulavāsādidharmanivṛttau (?kṛ/ku)to hetuḥ. yac cāsnānādiniyamasahacarito gurukulavāsādis tannivṛttyā nivartyata ity uktaṃ tad ayuktam. pramāṇāntaragocare hi viṣaye tad yuktam. yathā loke bhojanakāle kevalasthalaparimārjanopadeśe sthalā(dī)ni parimṛjyantām iti bhavati tatsahacaritanikhilabhojanopakaraṇaśaṅkhaśuktikādiparimārjanopadeśaḥ. śrutismṛtyos tu yāvadupāttamātraviṣayatvāt sahacaritādigrahaṇam anyāyyam. ucyate -- syād evaṃ yadi śrutimūleyam adhītya snāyād iti smṛtiḥ{1,48}syāt. iyaṃ tu nyāyamūlā. nyāyaś ca sakalabrahmacāridharmanivṛttau samānaḥ. kaḥ punar asau. śrūyatām. brahmacāridharmā hi gurukulavāsādayo 'dhyayanāṅgam adhyayanasamāptau samāpyante iṣṭisamāptāv iva vratam iti nyāyaḥ. ato 'snānaniyamanivṛttimūlena sakalāgnīndhanādibrahmacāridharmaparyavasānalakṣaṇā yukteti. idaṃ tu kin tu lakṣaṇayetyādibhāṣyeṇoktam iti veditavyam || 94 ||

__________NOTES__________ [149] ti. bra (KA)

prakaraṇārtham idānīm upasaṃharati -- tasmād iti. ayam arthaḥ -- yad adhyayanaśabdo 'dhigamārtha iti vyākhyātaṃ, yac ca snāyādityasnānādiniyamanivṛttilakṣaṇārthaḥ snānaśabda iti, tathā athāto dharmajijñāseti[150]dharmajijñāsākramavacano 'thaśabdo 'dhyayanānantaropanipātismārtasnānābhāvalakṣaṇārtha iti yad uktaṃ tatra[151]ca sarvatra dṛṣṭārthatvaṃ hetur iti || 95 ||

__________NOTES__________

[150] ti ji [151] tra sa

atra codayati -- snātvetītyantena. evaṃ hy uktaṃ daurbalyaṃ vedabādhanād iti. evaṃ ca vedabādho bhavati yadi vedārthaḥ sarvathaivopekṣyeta. yadi tu smṛtyanurodhenādhyayanānantaraṃ snātvā sandigdhaṃ prayojanavantaṃ vedārthaṃ budhyamāno jijñāsate, tato na kaścid vedavirodho dṛśyata ity avirodhitā snānasyeti. evaṃvā[152]dina uttaram āha -- evam iti snānabādhanamantena. ayam arthaḥ -- bhaved api smṛtyanurodhenānantaraṃ snānaṃ yadi tāvanmātram eva smṛtaṃ syāt. iha ca[153]snānād uttarakālam api nānāvidhāni nityāni naimittikāni ca karmāṇi smaryante. tad yadi tāny apy anurudhyante, tato 'tyantāya vedabādhaḥ. na ca tāny apy avicāritavedārtho yathāvad anuṣṭhātum īṣṭe. na cāviduṣo 'dhikāro 'sti. vakṣyati hi -- na cāvidvān vihito 'stīti. tadavaśyam anurudhyāpi smṛtiṃ kiyaty apy adhvani gatvā punas tadbādho vaktavyaḥ. tad varam adhītavedatvena vicārayogyatvānmāṇavakasyādhyayanānantaram[154]āgate kāle{1,49} prathamopanipātino virodhinaḥ snānasyaiva bādhanam. ato 'nadhītavedatvena yāvannityanaimittikakarmaṇo 'nuṣṭhānāyogyaḥ, tāvad akurvann api tāni na pratyavaiti. adhītavedatayā yogyo 'kurvan pratyaveyāt. na cāvidvān kartuṃ śaknoti. na cāvicārayan jānātītyadhyayanānantaram[155]eva dharmajijñāsā yukteti. idaṃ cottaravi[156]bhavād uktam. paramārthatas tv adhyayanavidhyarthasampādanāya pravṛtto na prāṅ mīmāṃsāśravaṇād virantum arhatītyadhyayanavidhibalaprabhāvita evāyam arthaḥ. na hi pradhānam anaṅgam anuṣṭhitaṃ paryavasyati. vakṣyati hi sāṅgaṃ pradhānam aikaśabdyād iti || 98 ||

__________NOTES__________

[152] vadataḥ [153] tu (KHA) [154] m upaga (KA) [155] raṃ karma [156] vai (KHA)

evaṃ smṛtibādham upapādyātraivādhikaraṇam[157]udāharati -- so 'yam iti. itirivārthe. pāṭhakramasyeva śrutikramasyāyathamarthād bādho 'vagamyata ity arthaḥ. uktaṃ hi kramakopādhikaraṇe kramakopo 'rthaśabdābhyām -- (5.4.1) iti. atra hi agnihotraṃ juhoti yavāgūṃ pacatīty udāhṛtya vicārayiṣyate -- kiṃ hutvā paktavyam, uta paktvā hotavyam iti. atra[158]pāṭhaprāmā[159]ṇyād hutvā paktavyam iti pūrvapakṣita uktaṃ pāṭhakramasyārthakramāt kopo bādhaḥ. arthavaśena hy atra pāṭhakramo 'tikramitavyaḥ. yathāpāṭhakramānuṣṭhāne hy artho na saṃvarteta. homārtho hi pākaḥ. sa homād uttaram[160]anuṣṭhito 'narthakaḥ syāt. homaś ca havanīyādṛte na sidhyet. tasmād ādau śrapaṇaṃ tato homa iti. tadvad ihāpi yady apy adhyayanānantaryarūpaktvāśrutyā snānasya kramo 'vagataḥ, tathāpy adhyayanadṛṣṭārthatāsāmarthyena bādhitavya iti. tatparigrahe 'dhyayanavidhyartha eva bādhitaḥ syāt. śrutikramo 'py arthānusāreṇa[161]bādhyata eva, arthārthatvāt sarvasyeti kramakopādhikaraṇe ṭīkākāreṇoktam iti.{1,50}adhikaraṇāntaramatraivodāharati[162]- guṇapradhānayor iti. vakṣyati -- aṅgaguṇavirodhe ca tādarthyāt (12.2.25) iti. atra ca pradhānabhūtasutyākālānurodhenāṅgabhūtadīkṣaṇīyākālabādho vakṣyate, pradhānārthatvād aṅgānām. pradhānavirodhe satyānarthakyāt. evam ihāpy adhyayanasnānayoḥ kramamadhītyasnāyād iti smṛtir upadiśati. kramaś ca kramavatām aṅgam ity[163]avivādaṃ sarvavādinām.[164]tad yady eṣa kramo 'nurudhyeta, tataḥ pradhānabhūtaṃ dṛṣṭārtham adhyayanam eva bādhitaṃ bhavet. na ca guṇānurodhena pradhānabādho yukta iti || 99 ||

__________NOTES__________

[157] ṇārtham u [158] ta [159] dhānyād [160] rakālam a [161] rodhena bādhitavya e (KA) [162] riṣyati (KA) [163] ti sa [164] nām avivādasiddham

evaṃ tāvat smṛter atyantabādho bhaṇitaḥ. idānīṃ[165]virodhānusāritvād bādhyabādhakabhāvasya yāvanmātram eva virudhyate tad bādhitavyam. gurukula[166]vāsaparityāgamātraṃ ca dharmajijñāsāparipanthi, tadāyattatvāt[167]tasyāḥ, na madhumāṃsādiseveti na[168]te bādhitavyā ity āha -- snāneti || 100 ||

__________NOTES__________

[165] nīṃ tu vi [166] lapa [167] tvād dharmajñānasya na [168] na bā

tasmāt smṛtyekadeśabādho 'yaṃ na samastasmṛter[169]bādha ity āha -- tasmād iti || 101 ||

__________NOTES__________

[169] ti

nanv evaṃ parityaktāgnīndhanādibrahmacāridharmaḥ snātako jāta iti snātako nityaṃ śuciḥ sugandhiḥ snānaśīlaḥ iti vidhiprāptaṃ madhvādisevanavad dharmajijñāsāyām avirodhi yat snānaṃ tad api kriyatām[170]ata āha -- gurugeheti. sakalabrahmacāridharmanivṛttau hi snātakaśabdaḥ prayuktaḥ, nāgnīndhanādikatipayadharmanivṛttau. ato yāvad gurugeha[171]nivṛttir madhvādisevāsamudāyasyāṃśo na samāpyate, tāvat snātaka eva na bhavatīti na snānam{1,51} asnānādiniyamanivṛttiḥ paryavasyati. snānaṃ na prāpnotītyarthaḥ. sakalabrahmacāridharmanivṛttivācī snātakaśabda iti || 102 ||

__________NOTES__________

[170] m ity āha [171] hād vini (KHA)

vyākhyāya tad eva prayogānusāreṇāha -- gurugehād iti. yāvad dhi gurugehān na nivartate na niṣkrāmati, tāvat snātako na kathyate. ato na snātakadharmaṃ labhata iti. yady evaṃ tarhi mā snātu, dāraparigrahaṃ kin tu na karoti. upāttadāro 'pi[172]gurau nivasan dharmaṃ jijñāsata eva,[173]ata āha -- tad iti. gurugehānniṣkrāntasya kṛtamantrādyupetasnānasya tatra snānāt paro dārasaṅgraho vihitaḥ snātakaḥ sadṛśīṃ bhāryāṃ vindeta iti. tat katham akṛtasnānasya bhaved iti || 103 ||

__________NOTES__________

[172] hi [173] vety ata

atra bhāṣyaṃ vedam adhītya snāyād gurukulān mā samāvartiṣṭeti. tadasaṅgatārtham iva lakṣyate. kathaṃ hi vedam adhītya snāyād gurukulān mā samāvartiṣṭeti. tad vicchidya yojayati -- vyākhyāyeti. pūrvaṃ hi na cedaṃ snānam adṛṣṭārtham ityādinā bhāṣyeṇa smṛtivākyaṃ vyākhyāya punas tad eva kīrtitam asyāḥ smṛter ayam artha ity uktaṃ bhavati || 104 ||

nanv ānantaryād gurukulān mā samāvartiṣṭetyanenaikagrantho 'vagamyate. kiṃ tatparityāge kāraṇam[174]ata āha -- samāvartiṣṭeti. na hy ānantaryam eva sambandhe kāraṇam. api tarhi, yogyatāpi. iha ca virodhād ānantarye 'py asambandha iti || 105 ||

__________NOTES__________

[174] m ity ata

athāpanītaṃ kathaṃ vyākhyeyam ata āha -- athaśabdeneti. pūrvaṃ hi gurukulavāsāvasānabādhanārtho 'thaśabda iti vyākhyātaṃ gurukulān mā{1,52} samāvartiṣṭa kathaṃ vedavākyāni vicārayed ityādinā bhāṣyeṇa. na ca tatra hetur ukta iti smṛtidṛṣṭārthatāprasaṅgena manasi viparivartamāno 'bhihitaḥ. athaśabdo hy ānantaryaparatve 'dṛṣṭārthaḥ syād iti tatparihārāya gurukulān mā samāvartiṣṭety evaṃaparo vyākhyā[175]yata iti. yad vā gurukulavāsanivṛttimātraṃ bādhyate na kṛtsnasmṛtyartha iti, tatrāyaṃ hetur ity āha -- tanmātrasyeti || 106 ||

__________NOTES__________

[175] khyāta (KHA)

etad eva vivṛṇoti -- smṛtiprāptam iti. idānīm adhīte vede 'dhītya snāyād iti smṛtiprāptaṃ madhvādisevanaṃ pratiṣedhayan sūtrakāro 'dṛṣṭārthopadeśī syāt teṣāṃ dharmajijñāsāyām avirodhāt. na ca tad yuktam iti || 107 ||

yas tu smṛter avirodhaṃ vadann evam āha -- smṛtivaśād anantaraṃ snātvā gurugehaṃ praviśya dharmo vicārayiṣyate tan na kaścid virodhaḥ syād iti, taṃ pratyāha -- nivṛtyeti. nirgatya hi punaḥ praveśo 'dṛṣṭārthaḥ syād iti. pūrvaṃ cedam udbhāṣyam eva paricodyānyathā parihṛtam. idānīṃ bhāṣyā[176]nusāreṇādṛṣṭārthatayā parihriyate ity apaunaruktyam || 108||

__________NOTES__________

[176] ṣyakārānu (KA)

nanu kathaṃ praveśo 'dṛṣṭārthaḥ syāt, tasya hi vicāro dṛṣṭam eva prayojanam ata āha -- nirgama iti. kṛtārthasya nirgamo nissaraṇaṃ dṛṣṭārthaṃ syāt. itarathādṛṣṭārtham. ato nirgatyapraveśo 'dṛṣṭārtha iti vadatā nivṛtter adṛṣṭārthatvam uktaṃ bhavati || 109 ||

ataś śabdam idānīm anusandhatte -- atheti. yadaivāthaśabdena dṛṣṭārtham{1,53}ānantaryam upadiṣṭaṃ, tadaiva kriyāmātrānantaryasyādṛṣṭārthatvād vedagrahaṇaṃ vedārthanirṇaye hetur ity uktam[177]eveti kim ataś śabdeneti || 110 ||

__________NOTES__________

[177] ktaṃ bhavatīti ki

pariharati -- yogyatvam iti. ānantaryopadeśād vedādhyayanena dharmajñāne yogyo bhavatīti jñāyate, na tu taddhetukaiva[178]dharmajijñāseti || 111 ||

__________NOTES__________

[178] kā dha

ataś caivaṃvidhaḥ puruṣo dharmajñāne[179]yogya ity etāvad evāthaśabdenoktaṃ syāt, na hetuviśeṣa ity āha -- lakṣaṇam iti. na ca hetvantarābhāvāt pāriśeṣyasiddham adhyayanaṃ śakyaṃ vaktum ity āha -- jijñāsāyā iti || 112 ||

__________NOTES__________

[179] nayogyo bhavati i

dharmaphalārthitvācāryakayaśaḥprabhṛti jijñāsāyā hetutvena sambhavati. taddhetutve ca dharmajijñāsāyāḥ śūdrādhikāro doṣa iti parihārāntaram āha -- ataś śabda iti. athaśabdo hy ānantaryam upadiśan yad vedādhyayanānantaryam upadiśatītyuktaṃ, tad vakṣyamāṇātaś śabdapratipādyahetutvabalena. itarathā tv arthāntaravacano 'yam athaśabdaḥ sambhāvyeteti || 113 ||

anyathā paunaruktyam āha -- snānabādhasyeti. yady apy athaśabdena vedādhyayanaṃ dharmajijñāsāyā hetur iti pratipāditaṃ, tathāpi hetvantaravacanatvād ataśśabdo na punaruktaḥ. snānabādhasya hetutvam ataśśabdo vadati.[180]snānabādhahetum āviṣkaroti -- yogyasyeti. adhītavedo hi{1,54} nityanaimittikānuṣṭhānayogyo[181]jāto yady[182]avidvattayā nānutiṣṭhet, pratyaveyāt. ato 'dhītavedatvān nāvasthātuṃ labhyate jhaṭiti vidvattāyāṃ yatitavyam iti || 114 ||

__________NOTES__________

[180] datīti (KHA) [181] gyo bhavati ya (KA) [182] dy asāv avi

atra bhāṣyaṃ dharmaṃ jijñāsitum icched iti. tatra sandhātuliṅtumunām icchārthatvāt paunaruktyam āśaṅkya viṣayabhedāt pariharati -- sanvācyeti. sanvācyā tāvadicchā āntaraṃ samānapadopāttaṃ jñānam eva karma vyā[183]pnoti. tatkarmiketi yāvat. tāvatā ca bhāgena saiva gamyate, na liṅāder artho vidhyādiḥ.[184]iṣis tu yady apīcchāvacanaḥ, tathāpī[185]cchāntaravacanatvād apunaruktaḥ. tathā hi -[186]sanvā[187]cyecchāyā bāhyaḥ padāntaropātto vā dharmaḥ karma, jñānecchā vā, dharmajñānecchādvayaṃ vā. karma[188]bhedaprakaṭanam icchābhedasphuṭīkaraṇārtham. liṅtumunos tu vidhisamānakartṛkatvavacanatvāt spaṣṭo viṣayabheda ity apunaruktateti. kiṃ punar atrāsūtritadvitīyecchopādāne bhāṣyakārasya prayojanaṃ, dharmaṃ jijñāsetety evaṃ hi vacanīyam ata āha -- sūtriteccheti. evaṃ hi manyate -- yathā śiṣyo bālaḥ preṣaṇāyām ayogyatvād dharmajñāne pravartayituṃ sūtrakāreṇādhyeṣito dharmajijñāseti vadatā, tathā tadgatim anuvidadhānena bhāṣyakāreṇa sūtritecchā kathaṃ nirvartyeteti dvitīyecchā asūtritoktā. ata icchopadeśenāpi kartavyatopadiṣṭā bhavet, tatpūrvabhāvitvād icchāyāḥ. na cecchā neṣyate. bubhukṣāvat. tathā hi eko bubhukṣamāṇo bhuṅkte. anyas tu mandānalatvād abubhukṣus tām api kāmayata eveti || 115-117 ||

__________NOTES__________

[183] prā [184] dir iti [185] viṣayabhedād api (KHA) [186] tadvāpye [187] tto dharmo jñā [188] rma. icchākabhama[?] (KA)

{1,55} tatra dharmajijñāsāsamāsapadaṃ vigṛhṇatā bhāṣyakāreṇa dharmāya jijñāsā dharmajijñāsā. sā hi tasya jñātum icchety uktam. tadākṣipati -- prakṛtyeti. yatra hi tādarthye caturthīsamāso bhavati, tatra prakṛtyā vikṛtiḥ samasyamānā dṛṣṭā. yathā yūpāya[189]dāru yūpadārv iti. aprakṛtivikārayos tu na samāsaḥ yathā randhanāya sthālī, avahananāyolūkhalam iti. tathā[190]prakṛtivikṛtigrahaṇaṃ kartavyam iti[191]tādarthyasamāse vārttikakāreṇoktam. na ca sāmarthyapradarśanārthaṃ tat. ato 'prakṛtivikārayor api yatra sāmarthyaṃ tatra samāso bhavaty eva. ato dharmajijñāsāpade 'pi sāmarthyasya vidyamānatvād yuktas tādarthyasamāsa iti vacanīyam. sāmarthyasyaiva prakṛtivikārabhāvam antareṇānupapatteḥ. vigrahavākyārthābhidhānaśaktir hi sāmarthyam. na ca yathā randhanāya sthālīti śrūyamāṇā caturthī bāhyanimitta[192]bhūtāyā arandhanaprakṛter api sthālyās tādarthyam abhidyotayati tathā[193]randhanasthālīti samāsaḥ, mandatvāt tādarthyasya. prakṛter eva tu dārvāder yūpādivikṛtibhāvāpatter vyaktaṃ tādarthyam iti yūpāya dārv iti vigṛhya kathitaṃ yūpadārusamāsād api sujñānam. ata eva samāsavidhau tādarthyagrahaṇaṃ prakṛtivikṛtigocaraṃ vyākhyātaṃ tatraiva tādarthyasya spa[194]ṣṭatvāt. āha ca --

__________NOTES__________

[189] padārvādāv iti [190] thā tādarthyasamāse pra [191] ti vā [192] ttāyā (KHA) [193] randhanāyasthā (KA) [194] sphuṭatvā

bāhyasya hi[195]nimittasya tādarthyaṃ naiva tādṛśam |

__________NOTES__________

[195] ca (KHA)

yādṛśaṃ prakṛteḥ spaṣṭaṃ vikāraṃ prati dṛśyate ||

iti. tathā ca nāprakṛtivikṛtyos tādarthyasamāso dṛṣṭacaraḥ. aśvadhāsādiṣu ṣaṣṭhīsamāsāśrayaṇāt. vaiyākaraṇākhyāyāṃ tu saty api samāse 'lugvidhānād vibhaktiḥ śrūyate iti yuktam eva vṛttivigrahayor aikyārthyam asaty api prakṛtivikṛtibhāve. dharmajijñāsāpadasamāsas tu vivādāspadībhūta eva. tasmād asamāso 'yam || 118 ||

{1,56} evam ākṣipya samādadhāti -- sā hīti. nāyaṃ caturthīsamāsaḥ. kin tu aśvadhāsādivat ṣaṣṭhīsamāsa evāyam. tathā hi sā hi tasya jñātum iccheti ṣaṣṭhyantena tadā vigṛhṇātīti. nanu dharmāya jijñāseti vigrahavacanaṃ tat kathaṃ vyākhyeyam ata āha - dharmāyeti. nedaṃ vigrahavacanaṃ, kin tu ṣaṣṭhyarthaviśeṣapradarśanam iti || 119 ||

atha codayati -- prāpnotīti. tādarthyarūpārthavivakṣāyāṃ hi caturthy eva prāpnoti. sambandhasāmānyavivakṣāyāṃ tu tādarthyavacanaṃ katham iti || 120 ||

pariharati -- sambandhamātreti. sūtrakāreṇa hi sambandhasāmānyavivakṣāyā dharmajijñāseti ṣaṣṭhīsamāsaḥ prayuktaḥ. nirviśeṣasāmānyānupapattes tu viśeṣākāṅkṣāyāṃ bhāṣyakāreṇaiva tasya sāmānyasya tādarthyarūpaviśeṣaniṣṭhatā varṇyate, tenāyam api na doṣa iti || 121 ||

atrāparaṃ dharmajijñāsāsvarūpapradarśanārthaṃ kānyasya sādhanāni kāni sādhanābhāsānīti bhāṣyam. tatra sādhanābhāsapadaṃ vyācaṣṭe -- sādhanābhāsateti. pūrvapakṣasyārtho dharmasya sādhanābhāsam iti. kathaṃ punaḥ pūrvapakṣasyārthaḥ sādhanābhāsaḥ, ata āha -- anyasādhanam iti. anyasya hi sādhanam anyasya sādhanavadavabhāsamānaṃ sādhanābhāsaṃ bhavatīti || 122 ||

etad evābhivyanakti -- kratvartham iti. kratvarthaṃ hi parṇamayyādi{1,57}puruṣārthasyāpāpaślokaśravaṇāder ucyamānaṃ sādhanābhāsaṃ bhavati. puruṣārthaṃ ca godohanādi krator ucyamānaṃ tadābhāsaṃ bhavatīti. atra bhāṣyakāreṇa ko dharmaḥ kathaṃlakṣaṇaḥ iti codanāsūtreṇa vyākhyātam ity uktvā kānyasya sādhanānītyādi śeṣalakṣaṇena vyākhyātam ity uktam. tad ayuktam iva dṛśyate, śeṣalakṣaṇaśabdo hi tṛtīyādhyāye prasiddhaḥ. na ca tatra sādhanādi sarvaṃ vyākhyāyate, ataḥ katham ity āśaṅkyāha -- śeṣalakṣaṇeti. nāyaṃ tṛtīyādhyāyavivakṣayā śeṣalakṣaṇaśabdaḥ prayuktaḥ, kin tu pariśiṣṭasakalaśāstravivakṣayā. ata evaikavacanam iti || 123 ||

atra bhāṣyakāreṇa śāstrārambham ākṣipatoktam -- dharmaḥ prasiddho 'prasiddho vā syāt. yadi prasiddhaḥ, na jijñāsyaḥ. athāprasiddhaḥ, natarām iti. tatrābhāvavacanatvānnañaḥ ko 'yam ātiśāyanikaḥ pratyayaḥ. na hi niṣedhasya svagato viśeṣaḥ kaścid astīty āśaṅkyāha -- prasiddha iti. satyam. nābhāvasya svagato viśeṣaḥ, tathāpi niṣedhyatantratvād niṣedhasya tadatiśayāt so 'py atiśete iti. tad iha prasiddhe jñānecchāmātrasyaivābhāvaḥ, na jñānasya aprasiddhe tu na jñānaṃ na ceccheti dvayaniṣedhād atiśayo yuktaḥ. aśakyatvān neṣyate na jñāyate cetyartha iti || 124 ||

atra parihārabhāṣyaṃ dharmaṃ prati vipratipannā bahuvidaḥ. sa hi niḥśreyasena puruṣaṃ saṃyunaktīti, tad vyācaṣṭe -- jijñāsya iti. sandigdhasya hi prayojanavato nirṇayāya matimanto yatante. tathā ca dharmaḥ. tasmād ayam api jijñāsyata iti || 125 ||

kīdṛśaḥ punardharme saṃśayaḥ kinnimitto vā, ata āha -- svarūpādiṣv iti. pūrvaṃ tāvad dharmasya svarūpādiṣu madhye pramāṇasvarūpābhyāṃ dvedhā{1,58} vipratipadyate. vipratipattiḥ kriyate iti bhāve[196]pratyayaḥ. vādivipratipattiś ca saṃśaye nimittam iti naiyāyikāḥ. tasmād eṣa saṃśayo bhavati kiṃ khalu dharme pramāṇaṃ, kiṃsvid yogipratyakṣam uta codaneti. pramāṇasaṃśayād eva tu svarūpasaṃśayaḥ, kiṃ yāgādir dharma[197]uta caityavandanādīti. tad atrādyasyādhyāyasya prathamapāde nirṇayaḥ kārya ity āha -- pādeneti. atra hi sambhāvitetarapramāṇaniṣedhena sambhāvitāprāmāṇyaniṣe[198]dhena ca prāmāṇyam upapādayiṣyate. tadupapādanāc ca svarūpopapādanam api kṛtaṃ bhavati. tripādyāṃ tu kathaṃlakṣaṇa ity amunā pratijñātaḥ pramāṇaprakāro nirūpyate. prāmāṇyaṃ tv ihaivopapāditam. ata eva pādāvasāne iti pramāṇatvam idaṃ prasiddham iti vadati. arthavādādhikaraṇe ca siddhapramāṇa[199]bhāvasya iti, prakārasya tu tadvataḥ pramāṇād anatibhedāt kṛtsno 'dhyāyaḥ pramāṇalakṣaṇam ity ākhyāyate iti || 126 ||

__________NOTES__________

[196] rūpam. vā [197] āhosvit cai [198] rākaraṇena [199] ṇasyeti

evamādyapādaprayojanamuktvoparitanatantraprayojanam āha -- sthita iti dvayena. ajñānām ekamārga[200]dṛśvanāṃ cāsaṃśayād bahuvidāṃ vākyārthanirṇaye saṃśayān na matir upajāyate. prathamaṃ tāvad vidhyarthavādamantranāmnām arthe prayojane saṃśayaḥ stutyādyupayogapra[201]tipādanenārthavādādhikaraṇādyair apaneṣyate. punaś ca dvitīye yajati dadāti juhotītyādināṃ cārthabhedābhāvād bhedasaṃśayaḥ śabdāntarādhikaraṇādibhir ity eṣā dik. ataḥ sandigdhaprayojanavattvāt[202]param api śāstraṃ praṇetavyam iti || 128 ||

__________NOTES__________

[200] rgiṇāṃ cā [201] pradarśanenā [202] tvād apa (KHA)

ity upādhyāyasucaritamiśrakṛtau kāśikāṭīkāyāṃ

prathamasūtraṃ samāptam ||02codanāsūtra

{1,59} codanālakṣaṇo 'rtho dharmaḥ iti śāstrārambhasūtram. tad vyācaṣṭe -- dharma iti. ayam abhiprāyaḥ -- prathamasūtre hi viśeṣa[203]dharmajijñāsā pratijñātā, tadabhiprāyeṇa ko dharma iti pṛṣṭam. viśeṣaś ca pramāṇaviśeṣāt sidhyati. pāṣaṇḍāgame hi pramāṇe caityavandanādayaḥ kriyāviśeṣā dharmā bhavanti. vedāgame tu yāgādayaḥ. tad iha sāmānyataḥ siddhadharmoddeśena pramāṇaviśeṣaś codanā vidhīyate. tataś ca dharmaviśeṣasiddhiḥ. yas tu sāmānyātmā dharmasya prītisādhanatvaṃ, so 'vivādasiddha eva sarvavādinām. na hīha kecid vivadante yaḥ prītisādhanaṃ dharma iti. tathā ca nṛguṇavādino yato 'bhyudayaniḥśreyasasiddhiḥ sa dharmaḥ ity āhuḥ. śubhā cittavāsaneti saugatāḥ. puṇyāḥ pudgalā ity ārhatāḥ. sarve caite prītisādhanatayaiva tair dharmā iṣyante. ata eva cāsyāṃ vacanavyaktāv arthaśabdo 'nuvāda iti vakṣyati labhyate 'rthānuvādena iti. eṣaiva cātra vacanavyaktir vārttikakārasyābhimatā. itarathā arthaśabdasya vidhyanuvādayor asambhavaḥ iti vakṣyati.[204]nanu ca svarūpaviśeṣe 'pekṣite pramāṇaviśeṣa[205]vidhānam asaṅgatam, ata āha -- svarūpāder iti. dharmapadārthasyedaṃ pramāṇam ityukte pramāṇādhīnatvāt prameyasiddher arthād idam uktaṃ bhavati yaccodanāpraveditaṃ tad dharmasvarūpam iti. ādiśabdena tadābhāsam upādatta iti. yas tu vivakṣitatirodhānamuktam iti manyate, taṃ pratyāha -- svarūpam iti. sāmānyataḥ siddhadharmasya svarūpaviśeṣa iha sūtryate iti || 1 ||

__________NOTES__________

[203] ṣaji (KA) [204] tīti [205] ṣābhidhāna (KHA)

nanv evam anyataravidhāv anyatarasyāśrautatvāt ko dharmaḥ kathaṃlakṣaṇa ity ekenaiva sūtreṇa vyākhyātam iti bhāṣyaṃ nopapadyate, ata āha -- dvayam iti. ekatra śrutyupātte aparam arthād vyākhyātaṃ bhavatīti{1,60} pramāṇavidhāv arthāt svarūpasiddhir uktā. svarūpavidhāv api pramāṇam arthāt sidhyatīty āha -- svarūpa iti. yaś codanālakṣaṇaḥ sa dharma ityukte 'rthāc codanā dharme pramāṇam ity uktaṃ bhavati. na hy apramāṇakaṃ vastu svarūpakḷ[206]ptyai prabhavatīti || 2 ||

__________NOTES__________

[206] siddhyai pra

atra bhāṣyakāreṇa codaneti kriyāyāḥ pravartakaṃ vacanam[207]iti codanāpadārtho vyākhyātaḥ. tad ayuktaṃ, pravartakasya codanātvāt pratyayasya liṅādes tattvād ata āha -- kim ādīti. ayam abhiprāyaḥ -- satyaṃ pratyayamātrasya pravartanātmako vidhir arthaḥ. na tu tāvanmātrasya pravartakatvaṃ, svavyāpare hi puruṣaḥ kartṛtvena niyujyate. aṃśatrayātmikā ca bhāvanā tadvyāpāraḥ. ataḥ samānapratyayopādānaśrutibalapratilabdhabhāvanāparirambho vidhirātadīyanikhilaviśeṣa[208]ṇalābhād na naraṃ pravartayitum utsahate. sakalatadviśeṣaṇalābhaś ca narte vākyāt sidhyatīti yuktamuktaṃ pravartakaṃ vākyaṃ codaneti.[209]evaṃ cāvayavārthaḥ kim iti sādhyākāṅkṣāṃ nirdiśyādiśabdena sādhanetikartavyatākāṅkṣe nirdiśati. etad uktaṃ bhavati -- kiṃ kena katham ity anenātmanāpekṣitaiḥ sādhyādibhiḥ pūrṇaḥ pratyayaḥ pravṛttiparyante vidhau samarthaḥ, tadrahitasya bhāvasyānuṣṭhānāyogyatvāt. tatpūraṇaṃ cedam anenetthaṃ kuryād iti vākyād iti vākyam eva codaneti || 3 ||

__________NOTES__________

[207] m āhur iti [208] ṣasampado na (KA) [209] ṣa cā

atra bhāṣyakāreṇa codanāyās taditareṣāṃ ca pramāṇānāṃ dharme prāmāṇyā[210]prāmāṇyapradarśanārtham uktaṃ codanā hi bhūtam ityādi. tad ayuktaṃ, sūtrakāreṇa sadautpattikasūtrābhyāṃ vakṣyamāṇatvād bhāṣyakārasyāpi tatraiva tadvivaraṇam ucitam.[211]ataḥ kim atrākṣetre kleśenāta āha -- codaneti. ayam abhiprāyaḥ -- codanālakṣaṇa iti samāsapadam. samāsaś ca sati sāmarthye bhavati. viśeṣaṇaviśeṣyārthavacanaṃ ca padānāṃ sāmarthyam. na ca vyavacchedādṛte{1,61}padānāṃ viśeṣaṇaviśeṣyabhāvaḥ. ataś codanālakṣaṇatvayor itaretaravyavacchedāt codanaiva pramāṇaṃ, pramāṇam eva codanetyavadhāraṇadvayam atra vivakṣitam. tac copapattisākāṅkṣam iti mīmāṃsāgotrānusārī bhāṣyakāro 'nupapattikāryaṃ vacanaṃ kṣaṇam apy akṣa[212]mamāṇaḥ pratijñāsūtra eva sambhāvanāprasiddhyartham avadhāraṇadvaye yuktileśam aspṛśad iti || 4 ||

__________NOTES__________

[210] ṇyapra [211] ta (KHA) [212] sahamānaḥ pra

tatra pramāṇam etety avadhāraṇāyāṃ tāvad yuktileśam āha -- sambhāvyata iti. evaṃvidheṣv atīndriyeṣv apy artheṣu śabdasya prāmāṇyaṃ sambhāvyate. ataḥ pratijñāyāṃ sambhāvitaṃ prāmāṇyaṃ hetunopapādayiṣyata iti. codanaivetyavadhāraṇe yuktileśaṃ darśayati -- indriyāder iti. vakṣyati hi satsūtreṇendriyāder asāmarthyaṃ tadanāgatāvekṣaṇena[213]bhāṣyakṛteha kathitam iti || 5 ||

__________NOTES__________

[213] na ka

kathaṃ punaḥ śabdasya prāmāṇyaṃ sambhāvyate, ata āha -- atyanteti. arthagocarajñānajananaśaktir hi pramāṇānāṃ[214]prāmāṇyam. sā caivaṃ nāma śabdānāṃ vyāpinī yadatyantāsaty api gaganakusumasaṃsargādau dhiyam upajanayatīti yuktā teṣu prāmāṇyasambhāvaneti. nanv evaṃ tadvad evāpramāṇyam āpadyata iti prāmāṇyaṃ sādhayato 'prāmāṇyam āpatitam, ata āha -- teneti. ayam abhiprāyaḥ -- utsargo hi jñānajananena[215]prāmāṇyam. tat pauruṣeyeṣu śabdeṣu vandhyāsuto yātītyādiṣu. tad doṣād apodyetāpi. apauruṣeye tu[216]śabde pundoṣābhāvāt svayamaduṣṭatvāc ca pramāṇataivānapoditā setsyātīti || 6 ||

__________NOTES__________

[214] pramāṇatvaṃ sā (KHA) [215] ne prā [216] tu pu (KA)

atra codanā hi bhūtam ityādibhāṣye[217]codanāpadena śabdamātraṃ vivakṣitam ity āha -- codaneti. kāraṇam āha -- na hīti. vidhāyako hi{1,62}śabdo mukhyaś codanāpadārthaḥ. na cāsau bhūtādiviṣayaḥ sambhavatīti śabdasāmānyaṃ lakṣayatīti || 7 ||

__________NOTES__________

[217] ṣyaṃ tad iha co (KHA)

itaś caitad evam ity āha -- indriyeti. samānajātīyayor eva spardhārhatvāt śabdamātram eva pratyakṣādisāmānyena spardhām arhati, na tadviśeṣaḥ. bhavati hi sampradhāraṇā kiṃ lauhamānīyatām uta dāravam iti. na tu kiṃ lauham uta khādiram iti || 8 ||

atra bhāṣyakāreṇa lakṣyate yena tallakṣaṇam iti lakṣaṇapadārtho vivṛtaḥ. tad idaṃ nimittābhiprāyaṃ pramāṇābhiprāyaṃ vety āha -- nimittamātram iti. pramāṇaṃ vety atrāpi pakṣe śiṣyabuddhiprathimne pramāṇavikalpān āha -- pramāṇaṃ veti. pramāṇaṃ vety atrāpi pakṣa ity arthaḥ. pramāṇaṃ hi kārakaviśeṣaḥ. vivakṣātaś ca kārakapravṛttiḥ. ato yad eva śabdādīnāṃ vākyārthajñā[218]nāvasānānāṃ madhye prakṛṣṭasādhaka[219]tayā vivakṣyate tat pramāṇam iti. pramāṇaprasaṅgena phalam api darśayati -- pūrveṣām iti. śabdādīnāṃ prāmāṇye vākyārthajñānaṃ phalam. āntarālikaṃ tu karaṇavyāpāratayā pratipādayitavyam. vākyārthajñāne tu pramāṇe hānādibuddhiḥ phalam iti vivecanīyam iti || 10 ||

__________NOTES__________

[218] jñānānāṃ (KHA) [219] na

nanu pramāṇapakṣe jñānam api lakṣaṇapadārthaḥ. tad dhi pramāṇam.[220]ataḥ kathaṃ śabdaviśeṣavācinā codanāpadena sāmānādhikaraṇyam ata āha -- jñāna {1,63}iti. asyārthaḥ - na[221]tāvad jñānam eva pramāṇam iti niyamaḥ. vivakṣāvaśena hi śabdādīnāṃ prāmāṇyam uktam eva. api ca yadi jñānam eva pramāṇaṃ tadvivakṣayā ca lakṣaṇaśabdaḥ prayuktaḥ, tathāpi codanāśabdena tadgocaraṃ jñānaṃ tatkāryaṃ lakṣyate yadi tadvivakṣayā lakṣaṇaśabdaprayogaḥ. atha tu padārthajñānādivivakṣayā, tadā śabdakāryasya[222]jñānasya yad aparaṃ[223]kāryaṃ padārthajñānādi tac codanāpadena lakṣyate. asti hi kāryakāryasyāpi paramparayā sambandho lakṣaṇābījam iti || 11 ||

__________NOTES__________ [220] ṇaṃ tat ka (KA) [221] nāvaśyajñā [222] sya ya [223] paraṃ pa

nimittārthe tu lakṣaṇapade śabde ca pramāṇe mukhyārthayor eva dvayor api sāmānādhikaraṇyam ity āha -- nimitteti || 12 ||

atra codanaivetyavadhāraṇe dharmasyendriyādigocaratvam apākṛtam. tad ayuktaṃ, dravyādir hi dharmaḥ. sa caindriyika eveti pratyakṣasūtre vakṣyate, ata āha -- dravyeti. ayam arthaḥ -- satyaṃ dravyādayo dharmāḥ. na tu svarūpeṇa kin tu śreyassādhana[224]tārūpeṇa. ato na tadaindriyikam iti na dharmasyendriyagocaratvāpattiḥ. ādiśabdenākṛter upādānam iti || 13 ||

__________NOTES__________

[224] narū

kena tarhi rūpeṇāmī dharmāḥ yad vedavedyam iti, tad darśayati -- śreya iti tvamantena. śreyassādhana[225]śaktyātmanā hi dravyādayo dharmāḥ. na tadrūpam amīṣāṃ vedādṛte śakyate 'vagantum. na hi godohanena paśukāmasya praṇayet ityādiśrutim antareṇa godohanādayaḥ śreyassādhanā iti pramāṇāntaraṃ prakramata iti. prakṛtam anaindriyikatvaṃ dharmasyopasaṃharati tasmād iti || 14 ||

__________NOTES__________

[225] natvātma (KHA)

{1,67} atra bhāṣyakāreṇa nānyat kiñ ca nendriyam itīndriyamātram aśaktaṃ dharma ity uktam. na caitāvatā codanaivetyavadhāraṇopapattiḥ. anumānādiśāktiprasakter anivāritatvāt, ata āha -- pradarśanārtham iti. yathā hi sūtrakāreṇa sarvapramāṇānimittatve vivakṣite tatpratyakṣam animittam iti pratyakṣamātrasyānimittatvam uktaṃ, tathā tacchīlam anuvidadhānena bhāṣyakā[226]reṇa pradarśanārtham indriyamātrāśaktir upavarṇiteti. nānyat kiñceti vā pramāṇasāmānyanirākaraṇāya bhāṣyaṃ chettavyam ity āha -- nānyad iti. kathaṃ pūrvasmād vicchinnaṃ nendriyam iti vyākhyeyam ata āha -- tad iti. indriyapūrvakaṃ hi sarvam[227]itaradindriyāśaktāvaśaktam iti bhāvaḥ. nānyad iti vā sarvārthaṃ chittvā kiñceti hetuṃ pṛṣṭvā nendriyam iti pūrvavaddhetutayā vaktavyam ity āha -- kiñceti || 16 ||

__________NOTES__________

[226] kṛtā pra [227] m indri (KHA)

nanv anumānam evañjātīyakeṣu samartham, anumīyate khalv aṅgārebhyo bhūto 'gnīndhanasaṃyogaḥ. tathācendhanāgnisaṃyogād bhaviṣyadaṅgārāvagamaḥ. viprakṛṣṭaś ca dhūmād agniḥ. kuḍyādivyavahitaś ca svareṇa putraḥ. gandhāc ca sūkṣmadravyāvagamaḥ. ataḥ kathaṃ sarvaniṣedhasiddhir ata āha -- yady apīti dvayena. satyaṃ bhūtādāv anumānaṃ samarthaṃ, na tu tad vinā sambandhabodham ubhavati. sambandhaś ca[228] kvacit sāmānyato 'vagamyate, yathāgnisāmānyena dhūmasāmānyasya.[65]kvacidviśeṣataḥ, yathā rohiṇīkṛttikayoḥ. na ca dvidhāpi kiñcilliṅgaṃ nityātīndriyeṇa dharmeṇa sambaddham upalabdhaṃ, yenānumānaṃ bhaved iti || 18 ||

__________NOTES__________

[228] ndhabodhaś ca (KA)

atra codayati -- nanv iti. śabdo 'pi nāgṛhītasambandhaḥ pratipādakaḥ, bālānām anavagateḥ. ataḥ kathaṃ śabdamayī codanā dharme pramāṇaṃ bhaviṣyatīti. pariharati -- padam iti. tataḥ kim ata āha -- na tv iti. [229]kas tarhy asau ata āha -- vākyārtha iti || 19 ||

__________NOTES__________

[229] ko 'sau

nanu ca na vākyam api sakalavarṇapadopasaṃhārātikra[230]meṇa kiñcidatīndriyaṃ tattvam, api tarhi saṃhatyārtham abhidadhati padāny eva. ataḥ katham agṛhītasambandhaṃ vākyaṃ vākyārthasya vācakaṃ bhaviṣyatīti, ata āha -- vākyasyeti. syād ayaṃ doṣo yadi vākyaṃ vācakam ity abhyupeyate, na tv etad evam iti. kutas tarhi vākyārthāvagatiḥ, ata āha -- padārthānām iti. te vā katham agṛhītasambandhās taṃ gamayiṣyanti. na hy anyasya darśane 'nyakalpanā yuktā, atiprasaṅgāt. anyam api tatpratibaddhaṃ[231]vidvān anyam anuminoti iti pratibandhabalād ucitam ata āha -- sambandheti. sambandhadarśananirapekṣāṇām eva padārthānāṃ vākyārthe jñātavye tadbhāvabhāvena tadbhūtādhikaraṇe hetutvam upapādayiṣyata iti || 20 ||

__________NOTES__________

[230] rekeṇa [231] ndhaṃ vi

atrāparaṃ bhāṣyaṃ, nanv atathābhūtam apy arthaṃ brūyāc codanā, yathā yat kiñcana laukikaṃ vacanaṃ nadyās tīre phalāni santīty evamādi. tad ayuktam. kathaṃ hi yādṛśatādṛśa[232]rathyāpuruṣavākyam upamānaṃ codanāyāḥ. apauruṣeyī hi sā. puruṣāśrayā hi śabde doṣāśaṅkā. ataḥ katham atathābhāvaśaṅkā.

__________NOTES__________

[232] śānuguṇara (KHA)

atra kecid āhuḥ -- śabdaśaktinirūpaṇadvāreṇa pratijñākṣepārtham idaṃ bhāṣyam. atra kila codanāsūtreṇa kāryarūpo vedārtha iti pratijñātaṃ[66]tad anenākṣipyate. arthāsaṃsparśini hi śabde keyam arthaviśeṣapratijñā codanānām. sarve śabdāḥ khalu na svabhāvato 'rthaṃ spṛśanti. yad eva hi yādṛśam ekadaikena prayuktaṃ vākyam arthavad āsīt, tad eva hi tādṛśam apagatasakalakalādhmātādidoṣam anyadā bhavati vitatham. na caitad availakṣaṇye yuktam. yadāhuḥ -- lakṣaṇayuktasya bādhāsambhave tallakṣaṇam eva bādhitaṃ bhavatīti. na cārthavatāṃ[233]pratyakṣādīnām eṣa dharmo dṛśyate. na hi timirādidoṣarahitaṃ cakṣuḥ samyagasamyak ca jñānaṃ janayatīti dṛṣṭapūrvam. api ca svābhāvike 'rthasambandhe katham asaty arthe jñānaṃ janayati.[234]tathā hi bādhito 'pi saṃsargaḥ śatakṛtvaḥ śabdād avagamyate aṅgulyagre hastiyūthaśatam iti. na cedam anyatra dṛṣṭam. na hi cakṣuṣā śuktau rajatam iti veditāyāṃ nedaṃ rajatam iti bādhakodaye cakṣur eva punārajatam iti bodhayati. śabda eva tu niraṅkuśaḥ svagocaram anyagocaraṃ vā pramāṇāntareṇa bādhitam api bodhayatīti. nūnam asamīkṣitapāramārthikārthasadbhāvo bodhayann apy artham anarthaka iti[235]pratijānīmahe. tad idam uktam - arthā[236]saṃsparśi yat pramāṇaṃ tasya bādhakotpattau satyāṃ na punaḥ pratipakṣavijñānaṃ tannimittam evopalabhyate. śabde punaḥ spaṣṭe 'pi bādhakajñāne punaḥ śabdanimittam eva pratipakṣavijñānam udeti aṅgulyagre hastiyūthaśatam iti. kathaṃ tarhi śabdād arthāvagatiḥ, sāmayikīti vadanti. yadāhuḥ --

__________NOTES__________

[233] tā [234] tīti bā (KHA) [235] ti jā [236] rtha

anā[237]gamaś ca so 'bhyāsaḥ samayaḥ kaiścid iṣyate |

__________NOTES__________

[237] bhyā (KA)

abhyāsāt pratibhāhetuḥ sarvaśabdaḥ samāsataḥ ||

iti. imaṃ cākṣepam apanetum idaṃ bhāṣyaṃ vipratiṣiddham idam abhidhīyate bravīti ca vitathaṃ ca ityādi. tasya cāyam arthaḥ -- artham avabodhayati arthāsaṃsparśi ceti citram. na hi pratyāyyapratyāyakabhāvād anyaḥ śabdārthayor asti sambandhaḥ. sa cedam artham avabodhayati, katham arthāsaṃsparśī syāt. syād etat. bādhakajñānasamadhigamyam arthāsaṃsparśitvam. uktaṃ cedaṃ saty api bādhakajñāne laukikeṣu vākyeṣu śabdād eva jñānam utpadyate aṅgulyādivākyebhya iti. maivam. anabhijño bhavān bādhyabādhakabhāvasya. aṅgulyagre hastiyūthaśatam iti pramāṇāntaradarśanam atra bādhitaṃ, na punarhastiyūthaśatam iti. pramāṇāntaradṛṣṭaṃ[67]hy arthaṃ parasmai pratipādayituṃ puruṣāḥ prayuñjate vākyāni. tataś ca pramāṇāntareṇāyam anena dṛṣṭa ity etāvac ca śabdād avagamyate. ato 'tra pramāṇāntareṇa tasyārthasya yad darśanaṃ tad eva bādhitaṃ bhavati. hastiyūthe tu śabdo na pramāṇam iti tacchabdād aprasaktam eveti na tad bādhyate. kathaṃ tarhi hastiyūthasaṃsargāvagamaḥ. padānāṃ sannidhānadoṣāt padārthavivekāgrahaṇanibandhano 'yaṃ bhramaḥ. na punarābhidhānikaḥ [?]saṃsargaḥ. yogyatā hi[238]nibandhanam anvitābhidhāne 'bhihitānvaye vā. na cāṅgulyagrasya karidhāraṇayogyatā sambhavati. tasmān nārthāsaṃsparśī śabda iti sūktam arthaviśeṣapratijñānaṃ codanālakṣaṇo 'rtho dharma iti.

__________NOTES__________

[238] hi tanniba (KA)

imau tvākṣepaparihārau na mṛṣyāmahe. tatra yat tāvaduktaṃ kāryarūpo vedārtha iti codanāsūtreṇa pratijñātam iti, tad ayuktaṃ, bhāṣyavirodhāt. bhāṣyakāro hi ko dharmaḥ kathaṃlakṣaṇa ity ekenaiva sūtreṇa[239]vyākhyātam ity uktvā sūtram avatārayati. tatpramāṇasvarūpayor ekaṃ śrautam anyadārtham ity eva vaktuṃ yuktam. uktaṃ ca tad vārttikakṛtā kāryārthatāpratijñānaṃ punar aśābaram ajaiminīyaṃ ceti. na hi codanāsūtre tādṛśaḥ padārthānām anvayo dṛśyate. na ca padārthānvayanirapekṣo vākyārtho yuktaḥ. kathaṃ ca pramāṇa[240]lakṣaṇe kāryārthatāpratijñānaṃ saṅgacchate. nanu ca prāmāṇyam eva kāryārthatāṃ vinā na sambhavatīti pramāṇalakṣaṇānuguṇaiva kāryārthatāpratijñā. na hy akāryārthaṃ vacaḥ prāmāṇyam arhati. anapekṣālakṣaṇaṃ hi tat. na ca siddhārthaṃ vacanam anapekṣaṃ bhavati. tasya hi sādhakabādhakayor anyataropanipātaḥ sambhavati. tatra sādhakasambhave 'nuvādatvam, itaratra bādhitaviṣayatvād apramāṇatvam. ata eva cāpauruṣeyatvam api vedavākyānām. pramāṇāntarapratipannaviṣayatā hi pauruṣeyatā, na punaḥ padavarṇādikāryatā. na cātīndriyam arthaṃ puruṣāḥ śaknuvanty avagantum. ataḥ katham atīndriyārthān śabdān nibandhīyur iti prayojanavadarthaviśeṣapratijñānam iti.

__________NOTES__________ [239] ṇa vakṣyata ity u [240] ṇajñānala (KHA)

atra vadāmaḥ -- yat tāvat siddhārthatvād anuvādatvam iti, tad ayuktam. yadi pramāṇāntarasiddho 'yam artha iti siddham arthaṃ bodhayati, bhavatu tat sāpekṣatvād apramāṇam. bhūtārtham api tu yad jñānāntarāgocaratayā svagocaram{1,68}avagamayati, na tat sāpekṣam. atha mataṃ pariniṣpannaviṣayāṇi khalu pratyakṣādīni, tāni tādṛśaviṣayaviśeṣe sambhavantīti pramāṇam anuvādīkurvanti iti. tan na. na hi pramāṇāntarasambhāvanayā pramāṇam anuvādo bhavati, atiprasaṅgāt. dūrastho hi vahniranumānād avagataḥ śakya āsīdatā pratyakṣayitum iti na tasyānuvādatvam āpadyate. yat tu bādhitaviṣayatvād apramāṇatvam iti, tad astu yadā[241]tu naitad evam iti viparyayaḥ. abādhitārthaṃ tu siddhārthagocaram api kim apramāṇaṃ bhaviṣyati. tad api bādhakasambhāvanayāpramāṇam iti ced, astu tāvat pauruṣeyeṣu. apauruṣeyaṃ tu siddhārtham api kathaṃ bādhyatayā sambhāvyeta. na hy aduṣṭakāraṇajaṃ jñānaṃ bādhyate. śabde ca na svābhāvikā doṣāḥ. puruṣo hy ayathārthajñānānurodhena śabdaṃ dūṣayati. nanu siddhārtham apauruṣeyam ity evaṃ durbhaṇam ity uktam. kim idānīm atīndriyārthatvam apauruṣeyatvam. hantaivaṃ surabhi gaganakusumam ity api vākyam apauruṣeyam āpadyeta. tasyāpi na kenacid indriyeṇārtho 'vagamyate. syād etat. asadartham evedaṃ vākyaṃ, sadarthaṃ cātīndriyārtham apauruṣeyam iti. vaidikaṃ vākyaṃ kāryārthaṃ kathaṃ sadarthaṃ, tasyāpi na pramāṇāntareṇārtho 'nubhūyate. mānubhāvi. na tu pratikṣipyate, śabdād avagamyate ca. gaganakusumavākyaṃ tu pramāṇāntarapratikṣiptārtham eva, nāstīti hi tadartham avagamayati. kena punaḥ pramāṇāntareṇāsyārthaḥ pratikṣipyate. na tāvad bhāvapramāṇaiḥ, bhāvaviṣayatvenābhāvānavabhāsanāt. abhāvas tu pramāṇam anabhimatam eva bhavatām. nanv asti tāvad nāstīti jñānaṃ tat pratikṣepsyati. tad bhoḥ kiṃ pramāṇam apramāṇaṃ vā. nāpramāṇaṃ pratikṣepāyālam. pramāṇatve ca ṣaṣṭhapramāṇāpattiḥ. nanu ca gaganakusumam asti nāstīti ca vyāhanyate. ato vyāghātād gaganakusumavākyam asadartham. kim atra vyāhanyate. sadasattvaṃ hi vastunaḥ siddhasya parasparaviruddham avagamyamānaṃ vyāghātasaṃvidam upajanayati. na ceha parasparaviruddhasadasattvāvagamaḥ, nissvabhāvatvād abhāvasya bhavatsiddhānte. nanv asti tāvan nāstīti śabdaprayogaḥ. mā bhūj jñānam ataḥ sa nabhassumanassattāṃ praṇotsyati. na, arthanibandhanatvāc chabdānā virodhasya. na ca nāstīti kaścid asyārtho dṛśyate. na cānarthakaḥ śabdo 'rthāntaraṃ viruṇaddhi. nanu nāyam anarthakaḥ, viviktaṃ hi kusumena gaganam eva tasyārthaḥ. viviktam{1,69}ity avācyam anadhikārthatvāt. gaganaṃ tu gaganapadapraveditam iti punaruktaṃ nāstīti paryāyatāpattiś ca. dṛśyate pratiyogini kusume kevalagaganopalambho nāstīty ucyata iti cet, sa tarhi nāstīti kusumavad gaganam api na syād eva. nāstīti padāspadam evāsad iti laukikā manyante. tasmān nāstīti jñānaṃ pramāṇam apramāṇaṃ vā śabdo vā nāstīti gaganakusumaṃ na pratikṣipatīti tad api svaśabdād avagataṃ sad eva syāt. yadi tu tathāvidham eva nāstīti vaktum[242]icchā, na śabdaprayogaṃ vārayāmaḥ. vastusattā tu na nivārayituṃ śakyata ity uktam. ataḥ sadatīndriyārthaṃ gaganakusumavākyam apauruṣeyam āpannam āyuṣmatām. yathā[243]cedam asadarthaṃ, tathā vaidikam apy atīndriyakāryārtham asadartham. na hi pramāṇā[244]gocaraṃ vastv astīti śakyate vaktum. na ca kāryaṃ pratyakṣādigocaram. na ca śabdagamyam, apadārthasyāvākyārthatvāt. agṛhītasambandhasya cāpadārthatvāt. pramāṇāntarāgocare ca sambandhasya grahītum aśakyatvāt. prapañcayiṣyate caitadaupattikasūtre[245]ity alam anenātiparispandena.

__________NOTES__________

[241] yatra nai (KHA) [242] ri [243] yathā tv idam anupapanna tathā (KHA) [244] ṇāntarāgo (KA) [245] vārttike i

ataḥ siddham idaṃ na kāryārthatvād apauruṣeyatvam iti. kathaṃ tarhi, pūrvāparakoṭivirahāt. yasya khalu na pūrvāparakoṭī prasaṃkhyāyete, tannityaṃ yathā gaganam. evañ ca vedāḥ[246]iti nityāḥ. kā punar iyaṃ nityatā vedānām. yadi nityavarṇapadārambhaḥ, samāno 'yaṃ laukikavākyeṣu. athānupūrvyanityatvāt tāny anityāni, tulyaṃ tadanityatvaṃ vedavākyānām. ato na puruṣapramāṇagocarāgocarārthatvād anyat pauruṣeyāpauruṣeyatvaṃ puṃvedavacasām. vācyo vā viśeṣaḥ. sa ucyate. kramavanti hi padāni vākyam ucyate. tad yatra svatantra eva puruṣaḥ kramam āracayati tat pauruṣeyam. yatra tu kramaracanāyām asvatantraḥ puruṣaḥ yathaiva pūrvapūrvādhyetṛbhir uktaḥ kramas tathaiva vivakṣati, tadapauruṣeyam. anitya[247]tve 'pi ca kramavyaktīnām avāntarajātitas tattvānyatvavyavasthā śabdādhikaraṇe vakṣyate. padanityatve caiṣa eva prakāras tatraiva darśayiṣyate. pūrvāparakoṭiviraha eva vede 'pi katham iti yo manyate{1,70}sa vaktavyaḥ. na tāvat pūrvāparakoṭī vedānāṃ pratyakṣeṇopalabhyete. na cānumīyete, viparītānumānāt. evaṃ hy atrānumīyate anāgataḥ kālo na vedaśūnyaḥ, kālatvād idānīn tanakālavad iti. evam atīte 'pi kāle prayogo darśayitavyaḥ. na ca prāgabhāvo vedānāṃ kaiścidupalabdhaḥ. jagadādau vedā maheśvareṇa praṇītā iti ced, na. jagadāder abhāvāt. nacārvācīna eva kāle kenacid vedāḥ sandṛbdhā iti kartṛsmaraṇam asti. nacāsmaryamāṇo 'pi jīrṇakūpādivad āsīt karteti yuktaṃ vaktum. tatra hi prayojanābhāvād upapadyetāpi kartur asmaraṇam. adṛṣṭārthanirmiteṣu vedeṣu pratyayitataranirmātṛsmaraṇam antareṇa ke śraddadhīran. vakṣyati ca --

__________NOTES__________

[246] itīti (KHA) [247] nyatve ca (KA)

vaidiko vyavahāras tu na kartṛsmaraṇādṛte |

iti. tad evaṃ pūrvāparakoṭivirahād evāpauruṣeyatvaṃ, na kāryārthatayeti vyarthaṃ tatpratijñānam. avyāpakaṃ ca, mantrārthavādopaniṣadām atādarthyāt. nanu ca teṣām api kāryārthatā dvitīye pāde vakṣyate -- vidhinā tv ekavākyatvāt -- (1.2.7) iti. ihāpi ca bhāṣyakāreṇoktaṃ codanā hi bhūtaṃ bhavantam ityādiśaknoty avagamayitumantena. etad uktaṃ bhavati -- kāryam eva pratipādayantī codanā bhūtādikam apy avagamayati, na tu pratipādayati. tad uktaṃ śaknoty avagamayitum iti. atrocyate -- na tāvadarthavādānāṃ kāryārthatā arthavādādhikaraṇe uktā. api tu bhūtārthānām eva stutyā vidhyanvayo darśitaḥ. codanā hi bhūtam ityādibhāṣyābhi[248]prāyas tv anantaram eva vārttikakāreṇa vyākhyātaḥ. yas tv ayam asyārtho varṇyate codanā hi bhūtādikaṃ gamayati, na tu pratipādayatīti. tan na. yadi bhūtādikaṃ gamayati. kathaṃ na pratipādayati. na hi gamakatvād anyat pratipādakatvam. atha kāryaparatvam anena prakāreṇa varṇyate, sarvaṃ hi padajātaṃ kāryaparaṃ na bhūtādisvarūpe pramāṇam iti katham anādyanantaṃ vijñānam ānandaṃ brahmopaniṣadbhyaḥ setsyati.[249]kasmiṃś ca kāryārthe prāmāṇyam upaniṣadām. nanu tāsām api pratipattikartavyatāparatvam eva.[250]asti ca jñānavidhānam ātmā jñātavya iti. tad ayam artho bhavati -- vijñānam ānandam ātmānaṃ jānīyād iti. nanv evam asvarūpaparāc chabdāt katham ātmarūpasiddhiḥ. na hy anyaparaḥ śabdo 'rthāntare pramāṇaṃ, pratyuta viparītam{1,71}api sambhāvyeta. atadrūpa eva hi tadrūpajñānakartavyatāvacanaṃ loke dṛśyate. tathā apitaryeva pitaraṃ jānīyād iti. vede cānudgītha evoṅkāre udgīthopāsanāvidhānam om ity etad akṣaram udgītham upāsīteti. syād etat. pramāṇāntarād evātmasvarūpasiddhir iti. keṣāṃ pramāṇāntarāt. saṃsāriṇo hi na tāvat kāryakaraṇasaṅghātātiriktaṃ saccidānandaṃ brahmāparokṣam īkṣante. te hi deham evātmānaṃ manyamānāḥ duḥkhinam anityaṃ jaḍaṃ ca puruṣaṃ jānanti. ye punarapavartitanikhilānādyavidyānubandhopadarśitaśarīrendriyādiprapañcāḥ samutkhātasakalamitimātṛmeyamānavibhāgam aparispandam ānandaṃ phalabhūtaṃ brahmādhirūḍhāḥ, te kiṃ kena[251]paśyeyuḥ. ato na kathañcidātmasvarūpaṃ sidhyet. tasmād upapattito granthataś ca na kāryārthatā pratijñātuṃ śakyate.

__________NOTES__________ [248] rthas tv a [249] ti na kasmiṃ [250] vāvagamyate. a (KHA) [251] ke pa

yac ca nanv atathābhūtam ity arthāsaṃsparśitayā śabdānāṃ pratijñākṣipyata iti, tad ayuktam. tathā hi -- ko 'yam arthāsaṃsparśaḥ. yadi tāvat saṃyogādyanyatamasambandhābhāvaḥ, so 'nujñāyata eva. na hy asau śabdārthayoḥ saṃyogādilakṣaṇaḥ sambandho 'bhyupeyate. athārthānavabodhakatvaṃ, kuto 'rthasaṃvit. samayād iti ced, nanv ayaṃ sambandhaparihāra eva pratimartyādipakṣāsambhavāt samayo nirākariṣyate. kiṃ tannirākaraṇārtham atra prayasyate. yac cārthāsaṃsparśitānirākaraṇārthamuktaṃ pramāṇāntaradarśanam atra bādhyate. na punarhastiyūtham iti. tasya ko 'rtha iti na vidmaḥ. pramāṇāntaradṛṣṭārthaviṣaya eva laukikaḥ śabdaḥ. sa kathaṃ pramāṇāntarabādhena bādhyate. syān mataṃ - deśakālaviśeṣāvacchinnam arthaṃ pramāṇāntarāṇi bodhayantīdam idānīm atra ceti. ato nadyādiviśeṣaphalasaṃsargabādhe tāni bādhitāni bhavanti. śabdas tu deśakālānavacchinnam artham ācakṣāṇo na saṃsargaviśeṣabādhe bādhito bhavatīti. tad ayuktam. ya eva saṃsargo yadā vaktur iṣṭas tam eva tadānīṃ śabdo 'bhidhatte, na saṃsargamātram. na hi nānāvidhānekanadītīraphalasaṃsargaviśeṣavarti sāmānyam asti, yaḥ śabdārthaḥ syāt. na cāvivakṣita eva saṃsargaḥ śabdenābhidhīyata iti sāmpratam. vaktṛvācakayor asaṃpratipattyā vyavahārāsiddheḥ. narmadātīre phalāni santīti vā viśeṣavacane kaḥ parihāraḥ. tatrāpy āsan bhaviṣyanti veti cet. na. santīti vartamānāpadeśāt. api cātyantāsambhāvī[252]vandhyāsutādisaṃsargaḥ{1,72}kadā kutra vā bhaviṣyati, yaḥ śabdārthabādhaparihārāya ghaṭiṣyate. saṃsargāvagamāpalāpas tu saṃvidviruddha eva. yadi tūcyate -- sarvam eva laukikavākyam arthe na pramāṇaṃ vaktṛjñāne 'prāmāṇyāt. eva hy āha -- api ca pauruṣeyād vacanād evam ayaṃ puruṣo vedeti bhavati pratyayaḥ. naivam artha iti. ato na kvacicchabdārthabādha iti. sādhu parihṛtam evaṃvādinā śabdānām arthāsaṃsparśitvam, arthe na pramāṇaṃ spṛśati cārtham iti. api ca mā nāma bhavatv arthe pramāṇam. vaktṛjñāne tāvat pramāṇam eva. ataḥ sa eva śabdārtha iti tadbādhe 'pi śabdārthabādho duṣparihara eva. syān mataṃ - na vaktṛjñāne śabdo vācakatayā pramāṇaṃ, laiṅgikatvāt saṃvidaḥ, saṃvitkāraṇako hi śabdaḥ kāryabhūto 'vagatḥ kāraṇabhūtāṃ saṃvidam anumāpayati, kāryāc ca kāraṇabuddhir anumānam ity avivādam. āha ca -- na prasiddhakāraṇatvāt saṃvid iti. idaṃ tadarthāsaṃsparśitāparihārarahasyam. kim atra vācyam aparaṃ, śabdo nārthe na jñāne vā pramāṇaṃ tasmān nārthāsaṃsparśīti. athocyeta -- na maḥ śabdo nārthe pramāṇam iti. svābhāviko hi vṛddhavyavahāre śabdārthayor avadhṛtaḥ sambandhaḥ. loke tu kvacid vyabhicāradarśanād vaktṛpramāṇaparatantratvād vākyānāṃ vaktṛjñānaparyavasānaṃ, nārthe niścayajanakatvam. vede tu vaktur abhāvān nārthe prāmāṇyaṃ vihanyate. na hi tatra pramāṇāntaraparatantraḥ śabdo vartata iti. tan na. na hi kvacid vyabhicāradarśanena pramāṇam anarthaviṣayaṃ bhavati. na hi śuktau rajatajñānaṃ bādhitam iti svagocaram anyagocaraṃ vā bhavati. artham eva tu doṣād anyathā[253]sthitam anyathā bodhayatīti vṛttikāragranthe vakṣyāmaḥ.

__________NOTES__________

[252] vitava (KHA) [253] thā bo (KA)

tad ihāpi sarvaṃ śābdam arthaviṣayam eva. kiñcid eva tu doṣavaśād viparyetīti yuktaṃ vaktum. api ca yadi puṃgirām arthe na prāmāṇyaṃ, kutas tarhi viśiṣṭā vaktṛdhīr anumāsyate. na hy anāsāditārthaviśeṣapariṣvaṅgāḥ svarasena saṃvido[254]'py anumīyante. tadavaśyamāsāṃ viśeṣam anumitsatā arthaviśeṣaparirambho vaktavyaḥ. na cānārūḍho buddhāv artho vaktṛbuddhiṃ viśinaṣṭi. yad apy eke manyante -- puṃvākyeṣu tāvat kvacid vyabhicāradarśanād arthe niścayo na jāyate. na cāniścito 'rtho jñāto bhavati. na hi jñānam aniścayātmakaṃ kiñcid asti.{1,73}tasmād ajñāte 'pi vākyārthe śrotur ayaṃ vimarśo bhavati. ayam āpto 'nyonyānvayayogyārtham eva padajātaṃ bravīti, tena nūnam amunāmīṣām anvayo jñāta iti vaktur evānvayajñānam anuminoti. śrotus tu vimarśamātram iti. tad ayuktam. kathaṃ hi śrotā buddhāvanārūḍham evānvayaviśeṣaṃ vaktṛjñānaviśeṣaṇatayā kalpayati. tālvādivyāpārād evāptasya pratītyānvayamayaṃ vākyaṃ racayatītyanvaya?dhiyam anuminotīti cet. na. anvayajñānamātrānumānāt. viśiṣṭānvayajñānānumānaṃ tu vaktari nātmīyaviśeṣajñānam antareṇopapadyate. yat tu katham aniścito 'rtho jñāta iti. atra brūmaḥ -- tredhā khalv api vaktāro nirūpitāptabhāvo nirūpitānāptabhāvo 'nirūpitobhayarūpaś ca. sarvatra ca śabdān nirṇaya eva. paraṃ nirūpitāptabhāve samyag etad avagatam aneneti vaktari niścaya eva pratitiṣṭhati. viparīte viparyeti. anirūpitānyatararūpe 'pi śabdān niścaya eva. kvacid vyabhicārāt tāvadāgantukaḥ sandehaḥ. na kvacid api śabdaḥ saṃśayahetuḥ. nanu tathāpy āptapramāṇānusārī śabdān niścaya iti pūrvam utpannam[255]api jñānaṃ vyabhicāra[256]darśanabhūva saṃśayena pratibaddhaṃ na pramāṇam, uttarakālaṃ cāptapramāṇānusāriṇi nirṇaye 'nuvāda iti kadā pramāṇaṃ bhaviṣyati. svakāla iti brūmaḥ. svakāle ca tenotpattimatā saṃśayātmanā cāsāv arthaḥ paricchinnaḥ. etāvac ca pramāṇānāṃ prāmāṇyam. ataḥ katham apramāṇaṃ bhaviṣyati. yadi paraṃ śāṅketavyabhicāranivṛttyartham āptatvena doṣābhāvamātram āśrīyate, sarvapramāṇasādhāraṇaṃ cedaṃ śaṅkitadoṣanivṛttyā autsargikaṃ prāmāṇyam iti. na ca pramāṇāntarāpratītam apūrvam arthaṃ prati[257]yataḥ śrotur anuvādaḥ śābda iti yuktam. na hy ārāc caitro 'yam iti niścite punaś ca kutaścin maitrasādṛśyāt sandigdhe sa evāyam iti niścite pūrvaṃ caitrajñānam apramāṇaṃ bhavati. ato vaktṛpramāṇaniścayena pramāṇam evaitad abhūd iti śrotā niścinoti. tasmād dvayam apy etat pramāṇaṃ yac ca śabdād jñānaṃ, yaś ca vaktṛpramāṇānusārī niścayaḥ. prathamam apūrvārthaparicchedāt.[258] paraṃ tu śaṅkānirākaraṇāt. uktaṃ ca vārttikakṛtā --

__________NOTES__________

[254] do vyatibhidyante (KA, KHA) [255] nnaṃ vijñā (KA) [256] rabhuvā [257] tī (KA, KHA) [258] d uttaraṃ (KHA)

prāmāṇyasthāpanaṃ tu syād vaktṛdhīhetusambhavāt |

iti. yad api nāniścayātmakaṃ jñānam astīty uktam. tad apy asmān parājitya{1,74}vaktum ucitam. pramāṇaṃ bhramaḥ saṃśayaḥ smaraṇaṃ saṃvāda iti pañcadhā jñānaṃ vibhajāmahe. tasmāt sarvam eva śābdam arthagocaraṃ pramāṇam apramāṇaṃ ca. doṣasadasadbhāvanibandhanaś ca pramāṇetaravibhāgaḥ pratyakṣādivad eva. yadāha -- yasya ca duṣṭaṃ karaṇaṃ yatra ca mithyeti bhavati pratyayaḥ, sa evāsamīcīnaḥ pratyayaḥ nānyaḥ iti. na hīdam akṣajajñānamātrābhiprāyaṃ, sa evāsamīcīnaḥ pratyaya iti pratyayamātraparigrahāt. pauruṣeyaś ca śabdaḥ svayam aduṣṭo 'pi vaktṛdoṣād eva duṣyati. nanu ca jñānakāraṇam eva duṣṭaṃ jñānaṃ dūṣayati. śabde ca śabdo jñānakāraṇaṃ na vaktā. sa hi śabdavyaktāv evopayuktaḥ. duṣṭenāpi vaktrābhivyaktaḥ śabdo vigalitani[259]khilakalādhmātādidoṣa eva katham asamīcīnapratyayotpādakāraṇaṃ bhaviṣyati. na hi timirādaya iva cakṣurādīnāṃ duṣṭenāpi vaktroccaritānāṃ śabdānāṃ doṣā upalabhyante. na. doṣavaicitryāt. na hy ekarūpā eva sarve doṣāḥ. kāryadarśanāt tu kiñcid eva kvacid doṣapakṣe nikṣipyate. tad iha maṇer ivāruṇyabodhe japākusumasannidhānam anākāṅkṣitāyogyapadasannikarṣa eva śābde doṣaḥ. tathābhūtoccāraṇena duṣṭaḥ pumāñ śabdaṃ dūṣayati. tataḥ siddho doṣasadasadbhāvanibandhanaḥ śābde pramāṇetaravibhāgaḥ. nanv aṅgīkṛte śabdād arthabodhe yat tadarthāsaṃsparśitāsiddhyartham uktaṃ bādhite 'py arthe śabdaniba[260]ndhanam eva jñānam utpadyate iti. tatra kaḥ parihāraḥ śabdād arthabādhaparihāreṇa. tad asmābhiḥ parijihīrṣitam. kim atra duṣpariharam. na hi bādhitaviṣayā api dvicandradiṅmohālātacakrapītaśaṅkhapratibimbādivibhramā na punarāvirbhavanti. yāvaddoṣabhāvino hi te punar api cakṣuṣaivopajanyante. tad ihāpi yāvad ayogyānvayapadasannidhānam ayathārthajñānodaya iti kim anupapannam. tasmānn etāv ākṣepaparihārāv iti.

__________NOTES__________

[259] sakala (KHA) [260] mittam eva (KHA, GA)

anyathā varṇayiṣyannākṣepabhāṣyābhiprāyaṃ tāvad āha -- nityatvāder iti. ayam abhiprāyaḥ -- bauddhalokāyatikayor idaṃ pratyavasthānam. na hi te nityān varṇān padāni vedavākyāni vā manyante. na conmattapralapitaprāyāṇi{1,75}prajāpativapotkhananādīni vākyāni vidhyekavākyatayā prāśasty apratipādanena pramāṇam āhuḥ. ato yuktaṃ yādṛśatādṛśarathyāpuruṣavākyopamānaṃ codanānām. tatsādharmyād vaitathyānumānam iti. athavā nityatvam abhyupetya prasaṅgam āpādayantīty āha -- abhyupetyeti. evaṃ hi manyate -- yadi nityā vedāḥ, sutarām apramāṇaṃ bhaviṣyanti. pauruṣeyavākyaṃ hi kadācid guṇavadvaktṛpraṇītaṃ pramāṇaṃ bhavati. nityaṃ tu kutaḥ pramāṇaṃ bhaviṣyatīti || 21 ||

nanu pauruṣeyam api na vaktṛguṇāpekṣayā pramāṇam. api tu svabhāvādave. kathaṃ hy utpannam aviparyastam asandigdhaṃ ca jñānam apramāṇaṃ bhaviṣyati. ataḥ kim apauruṣeyatayā sutarām aprāmāṇyam āpadyate, ata āha -- pramāṇāntareti. pramāṇāntaradṛṣṭārthagocaraṃ hi puṃvacaḥ kathaṃ svamahimnā pramāṇaṃ bhaviṣyati. na hi pramāṇāntaraparatantrā smṛtiḥ svataḥ pramāṇaṃ bhavati. bhavati cātra prayogaḥ. na svataḥpramāṇaṃ puṃvacaḥ, pramāṇāntaraprāptārthaprāpaṇāt. smṛtivad iti || 22 ||

nanu ca nirapekṣa evāptapuruṣavākyamātrād vyavahāraḥ pratāyamāno dṛśyate. sa katham[261]asvataḥpramāṇād utpatsyate, ata āha -- nūnam iti evaṃ hi manyate -- vaktṛgocarārthaṃ hi puṃvacaḥ. ataḥ svayam adṛṣṭe 'py arthe nūnam ayam artho vaktranubhūta iti vaktranubhavapurassaram evāptoktinibandhanā prāmāṇikasya matir yuktā. na punarāptatvam adṛṣṭena rūpeṇa prāmāṇyakāraṇam. yas tv anapekṣitapramāṇāntara eva pauruṣeyād vyavaharati, sa pratihanyetāpīti || 23 ||

__________NOTES__________

[261] thaṃ na sva (KHA)

{1,76} kasmād evaṃ buddhir yuktā, ata āha -- nātmīyād iti dṛṣṭāntena. tad evaṃ lokavākyeṣu pramāṇāntaraparatantraṃ pramāṇyam upapāditaṃ codanāsvāpādayati -- tatheti || 24 ||

kathaṃ punarutpannam asandigdham aviparyastaṃ pramāṇāntareṇa jñānam apramāṇaṃ bhaviṣyati, ata āha -- teneti. yadā hi pramāṇāntaraparatantraṃ sarvaśabdānāṃ prāmāṇyam ity upapāditaṃ, vede cābhyupetanityatve vaktṛpramāṇāntarābhāvaḥ. tadā kathaṃ pramāṇaṃ bhaviṣyati. na hi svatantram aniyatanimittaṃ jñānaṃ pramāṇaṃ bhaviṣyati. na hi pratibhā jñānam utpannam ity etāvatā pramāṇam iṣṭam. ato vedād utpannaṃ jñānam apramāṇaṃ, svātantryāt pratibhādivad iti || 25 ||

darśayitavyaṃ prayogāntaram āha -- svargeti. pratyakṣādyagatārthatvād iti hetusiddhyartham uktaṃ svargayāgādisambandhaviṣayā iti. yo hi manyate -- bhāvanā hi vākyārthaḥ. sa ca spando vā prayatno vā. sarvathā pratyakṣādibhir avagamyata ity asiddho hetur iti. taṃ pratyucyate. kasyacit kenacit kriyā bhāvanā, sā svarūpeṇa pratyakṣāpi sādhyasādhanasambandhātmanā śabdād evāvagamyate. ata eva dharmasyātīndriyatvam api setsyati. sādhyasādhanasambandha eva śabdasya viṣayaḥ. na hy anāsāditayāgasvargādisādhyasādhanasambandhaviśeṣo bhāvayed iti śabdārthaḥ. ataḥ siddhaṃ pratyakṣādyagatārthatvād iti. atra ca lokāyatikaprayoge buddhavākyaṃ dṛṣṭāntaḥ, tatprayoge lokāyatikavākyam iti draṣṭavyam iti || 26 ||

{1,77} etasminn eva sādhye[262]dṛṣṭāntahetvantaram āha -- yad veti. siddhaṃ ca nityānāṃ vedānām āptāpraṇītatvam iti vedānām eva vāpramāṇatvaṃ nitvatvād vyomādivad iti. ye ca bauddhā nityaṃ vyometi saṅgirante teṣām ayaṃ prayoga iti || 27||

__________NOTES__________

[262] dṛṣṭāntāntaram āha (KHA)

idānīṃ śvavarāhakalahanyāyena naiyāyikādimatānujñayā tāvannāstikamatastha eva[263]vādī mīmāṃsakaṃ prati prayogam āha -- yadi veti. yady avaśyaṃ vedāḥ pramāṇam iti vaktavyaṃ paraṃ yathā vaiśeṣikair uktaṃ tadvacanād āmnāyasya prāmāṇyam iti tathocyatām. yat punar idaṃ mīmāṃsakair uktaṃ nityā vedāḥ pramāṇaṃ ceti. tadatidūram apabhraṣṭaṃ ceti bhāvaḥ. sarvaśabdena ca dṛṣṭārthapuruṣopadeśair manvādyupadeśaiś ca siddhasādhanatāśaṅkāṃ nirākaroti. tad ayam artho bhavati -- dṛṣṭādṛṣṭārthā api vaidikyaś codanā dharmiṇyaḥ. puruṣādhīnaprāmāṇyā iti sādhyam. vākyatvāt puruṣoktivad iti. svato vā na pramāṇam iti pratijñāya tāv eva hetudṛṣṭāntāv ity āha -- svato veti || 28 ||

__________NOTES__________

[263] va mī (KA)

prāmāṇyaṃ vā dharmīti pratijñāya narāpekṣam iti sādhayitavyam. śabdaiḥ sambadhyamānatvād aprāmāṇyavad iti hetudṛṣṭāntau vācyāv ity āha -- prāmāṇyaṃ veti. atrāpi sarvaśabdasya[264]tad eva prayojanaṃ, narāpekṣaprāmāṇyavādināṃ cāprāmāṇyaṃ tadapekṣam iti siddham eveti || 29 ||

__________NOTES__________

[264] tadvade (KHA)

api ca yad eva yatkāraṇakaṃ tasyaiva tadviparyayād viparyayo dṛṣṭaḥ,{1,78} yathātejaḥkāraṇakasya dharmasya tadviparyaye jale śaityam. evaṃ śabdaprāmāṇyasyāpi vaktṛguṇaviparyayād viparyayo dṛśyate. tasmād idam api tatkāraṇakam. athavā yan na yatkāraṇakaṃ tan na tadviparyayād viparyeti, ālokaviparyayād iva ghaṭaḥ. na ca tathā vaktṛguṇaviparyaye prāmāṇyaṃ na viparyeti. tasmād tatkāraṇakam iti vītāvītaprayogau hṛdi nidhāyāha -- na syād iti. eṣā ca prayogaparamparā tārkikāṇāṃ cittam anurañjayituṃ vārttikakṛtā praṇīteti veditavyam. sarvatra cātra prayogārthe nanv atathābhūtam ityādibhāṣyaṃ suvyākhyānam iti na pratiprayogaṃ vivṛtam iti || 30 ||

yadi tu nirākṛtasvapakṣo mīmāṃsakaḥ sidhyatu tāvannarāpekṣam[265]eva vedaprāmāṇyam iti brūyāt, sa vaktavyaḥ -- naivaṃ sidhyati. prasiddhe hi vaktṛguṇabhāvaḥ sidhyaty api. na ca vedānāṃ praṇetur guṇasadbhāve pramāṇam asti, pratyakṣādyabhāvāt. āgamasya ca tatpraṇītatya tadguṇasadbhāve 'prāmāṇyān nityaprāmāṇyasya cānantaram eva nirākṛtatvāt. sarvaṃ cedam abhipretya nanv iti coditam ity āha -- evaṃ sthita iti || 31 ||

__________NOTES__________

[265] m evedaṃ prā

evam ākṣepabhāṣyābhiprāyam uktvā parihārabhāṣyābhiprāyaṃ vivariṣyannākṣipati tāvat -- tatreti. evaṃ hi bhāṣyakāreṇoktaṃ - vipratiṣiddham idam abhidhīyate bravīti ca vitathaṃ ceti. tad ayuktaṃ, na hi pratyaya utpanna ity eva pramāṇaṃ bhavati. yadi hi tathā syād, buddhavākye 'pi mṛṣātvena mīmāṃsakaḥ pakṣīkṛte śakyam idaṃ vaktuṃ. vipratiṣiddham idam abhidhīyate bravīti ca vitathaṃ ceti. tatra mīmāṃsakāḥ pratihanyeran. tasmāj jātyuttaram idam. jātir nāma vādinā sthāpanāhetau pratyukte yaḥ prateṣedhā[266]yāsamartho hetuḥ.[267]jātyuttaraṃ{1,79}ca kecit kvacid viṣayaviśeṣe sādhv eva manyante. evaṃ hy āhuḥ -- duṣṭasādhanaprayoge duṣṭam evottaraṃ deyam iti. tac cāyuktaṃ, nigrahasthānadvayāpatteḥ. yo hi santaṃ doṣam anuktvā anyam asantaṃ jalpati, tasya paryanuyojyopekṣaṇaniranuyojyānuyogākhye dve nigrahasthāne syātām. tasmād anuttaram evedam iti || 32 ||

__________NOTES__________

[266] dhāsa (KHA) [267] tuḥ sā jātiḥ jā (KHA, GA)

atrānantaram ākṣiptabhāṣyasamādhānam upekṣyaiva tāvadaupoddhātikīṃ kathām avatārayati -- sarvavijñānam iti. evaṃ hi manyate -- yadā hi sarvasaṃvidām autsargikaṃ prāmāṇyaṃ, bādhakāraṇadoṣādhīnaṃ cāprāmāṇyam iti siddhaṃ bhaviṣyati. vede cāpauruṣeye tadubhayābhāvād asandigdhārthapravedanāc ca prāmāṇye siddhe yadi paraṃ jñānānutpattito vaitathyam āśaṅkyeta, tatra vipratiṣiddham idaṃ bravīti jñānaṃ janayati vitathaṃ na janayatīti samañjasam evottaraṃ bhaviṣya[268]tīti. nanu[269]tathāpi parādhīnaṃ śabdaprāmāṇyam iti pūrvapakṣite tanmātrasyaiva svataḥprāmāṇyapratipādanena siddhāntayitum ucitaṃ, kiṃ mahāviṣayavicāreṇa. ucyate -- prāsaṅgikaṃ sarvavacanam. api ca yāvajjñānasvabhāvānubandhi prāmāṇyam iti sāmānyato na sādhyate, tāvat tadviśeṣe kvacit sādhitam api prāmāṇyaṃ na pramāṇaṃ svataḥ śābdajñānaṃ jñānatvād jñānāntaravad ity abhibhūyetāpi. yajjātīyānubaddhaṃ hi yadrūpaṃ tajjātīyāntaram api nātikrāmati, auṣṇyam ivāgnijātīyam. ato yadi jñānajātyānubaddhaṃ parataḥprāmāṇyaṃ, tat kathaṃ śābdam apy atikrāmet. āha ca --

__________NOTES__________

[268] ṣyati [269] nu pa (KA)

sāmānyānugatā śaktir yā kācana nirūpitā |

tadanvito viśeṣo 'pi taddvāravyapadeśabhāk ||

iti. sarvajñānānubandhi svataḥprāmāṇyam āgantunāprāmāṇyenāpodyata iti sādhite nirapavādaṃ vedānāṃ pramāṇyaṃ setsyatīti sūktam eva sarvavacanam. eṣā cātra mīmāṃsā -- kiṃ pramāṇatvāpramāṇatve dve api svataḥsiddhe, api vā parataḥ,[270]aprāmāṇyaṃ svataḥ[271]prāmāṇyaṃ parataḥ, viparyayo veti pūrvapakṣapratikṣepeṇāntyapakṣaparigraheṇa siddhānto bhaviṣyatīti || 33 ||

__________NOTES__________

[270] taḥ prāmāṇyaṃ vā parato 'prā [271] taḥ vi (KHA)

{1,80} tad evaṃ vādivipratipattyā saṃśayyādyapakṣaṃ gṛhṇāti -- svato 'satām iti. satkāryavādino hi sarvam eva kāryajātaṃ sadutpadyata iti manyamānāḥ prāmāṇyāprāmāṇyātmakam api dvayaṃ svata evāsthiṣata. evaṃ hi manyante -- yat svato 'sat tan na sādhyaṃ, yathā śaśaviṣāṇam. na ca ghaṭādayo na sādhyāḥ tasmāt svataḥ santa ity āvītahetuḥ. api copādānaniyamadarśanāt kasyacit khalu ghaṭāder vikārasya kiñcid eva mṛdādyupādānakāraṇam iti niyamo dṛśyate. tac caitadasadutpattāv anyāyyam, asattvāviśeṣeṇa hi sarvaṃ sarvasmād utpadyeta. tatropādānaniyamo na syād mṛdeva ghaṭasya, kaṭasya vīraṇam iti. tatra sarvārthī sarvatra pravarteta, aviśeṣāt. śaktito niyama iti ced, na. aviśeṣāt. tatraitat syāt -- yasya bhāvasya yad utpattiśaktir asti tām anvayavyatirekābhyāṃ niścitya yo yadarthī sa tadupādatta iti. tac ca naivam, aviśeṣāt. vayaṃ hi brūmaḥ śaktyātmanā vikāra upādāne 'stīti. bhavanto 'pi vikārotpattiśaktir upādāne 'py astīti. tad atra vācoyuktimātraṃ bhidyate, nārthaviśeṣaḥ kaścid upalabhyata iti. api ca, upādānaniyamadarśanād upādānanimittāsamavāyibhyas tribhyaḥ khalv api kāraṇebhyo bhavatāṃ kāryam utpadyate. triṣv api ca tan nāsti. asad evotpannaṃ tat. kuto 'yaṃ kāraṇavidhā[272]niyamaḥ idam upādānam idaṃ neti. yatra kāryaṃ vartate tadupādānam iti ced, vṛttiniyama[273]hetur vaktavyaḥ. tat khalu sarvasmād asad eva jātam iti kiṃkṛto vṛttiniyamaḥ. asti sa nāmopādānasya ko 'py atiśayaviśeṣaḥ yat tatraiva kāryaṃ vartata iti cet. sa tarhi śaktibhedo vaktavyaḥ. nimittam[274]asamavāyi ca[275]nobhayam anabhyupagamāt. daṇḍādayo hi ghaṭasya nimittakāraṇam. asamavāyikāraṇaṃ mṛdavayavasaṃyogaviśeṣa iti vaḥ siddhāntaḥ. sa upādānam iti ced, na. vyatirekāvyatirekavikalpānupapatteḥ. syād etat. upādānakāraṇaṃ śaktibheda iti. maivam. sa hy upādānād vyatiricyate, na vā. vyatireke upādānasya pūrvavad bhāvād anupādānatvam, tasyāpi tato bhinnasya tattvaṃ durbhaṇam eva. avyatireke tu vastumātram anatiśayam{1,81}upādānam iti vastutvāviśeṣāt sarvopādānatvāpātaḥ. tasmād vikārotpattiśaktim upādāneṣu saṅgiramāṇair vikārā evopādane śaktyātmanā santīti saṃgīryante. vayam api cāvyaktān eva vikārānupādāneṣu saṃgirāmahe, na sthūlān iti nāvayor viśeṣa iti. sattve kārakavyāpārānarthakyam iti ced na. abhivyaktiphalatvāt. tatraitat syāt -- santi ced vikārā upādāneṣu tadarthināṃ kārakavyāpāro 'narthakaḥ syāt. te hi tadā satām evotpādanāya[?] neheran. tasmād asanto vikārā iti. tac ca naivam, abhivyaktiphalatvāt. santo 'pi hi vikārāḥ pūrvam anabhivyaktāḥ kārakavyāpārair abhivyajyante. ato 'rthavattvaṃ kārakavyāpārāṇām. abhivyaktāv utpattiśabdo 'narthaka iti ced, na. abhivyaktibhedāt. tatraitat syāt -- yadi pūrvaṃ santa eva mṛdādiṣu ghaṭādayo gṛhodareṣv iva dīpādibhiḥ kulālādivyāpārair abhivyajyante, ko 'yaṃ vibhāgaḥ dīpo ghaṭam abhivyanakti, kulālas tūtpādayatīti. tac ca naivam, abhivyaktibhedāt. dvedhā khalv abhivyaktiḥ. ekā apratibaddhākārasya vastuno bodhanimittasya tannimittabhāvo yena pratibadhyate tadutsāraṇaṃ, yathā ghaṭasyāndhakāratirohitasya tadutsāraṇam abhivyaktiḥ. anyā tu pratibaddhākārasyākārapratibandhakotsāraṇaṃ, yathā mṛdi ghaṭākāraḥ pūrvākāreṇa pratibaddhaḥ tasya pūrvasyākārasya protsāraṇaṃ ghaṭābhivyaktiḥ. abhivyaktiviśeṣa evāyam utpattiśabdaḥ, brāhmaṇaviśeṣa iva kaṭhādiśabdopacāra ity anavadyam. syān matam abhivyaktisattvān na prasaṅgaparihāra iti. na, asattvāt. yo manvīta -- satkāryavādino hi bhāvāntaravadabhivyaktir api satīti kārakavyāpārānarthakyaprasaṅgo duṣparihara iti. sa vaktavyaḥ. na, asattvāt syād ayaṃ doṣaḥ yady abhivyaktir api satī ghaṭādivad iṣyate. sā tv asatī kārakavyāpāreṇa bhāvyata iti kim anupapannam. tadasattve 'tiprasaṅga iti ced, na. prasaṅgasāmyāt. tatraitat syāt -- yadi kilābhivyaktir asatī kulālena kriyate, kim aparāddhaṃ ghaṭena yan na kriyata iti. tac ca naivaṃ, tulyo 'yam āvayor atiprasaṅgaḥ. tavāpy andhakāratirohitasya ghaṭasyābhivyaktāv abhivyaktir asatī ghaṭas tu sanneveti siddhāntaḥ. tatra śakyaṃ prasañjayitum abhivyaktivad ghaṭo 'pi janyeta, tadvad vābhivyaktir api satī syād iti prasaṅgasādhāraṇyenānyataro 'paryanuyojyaḥ. ataḥ siddham evopādāneṣu santa eva sarve bhāvāḥ kārakavyāpārair{1,82}abhivyajyanta iti, prāmāṇyāprāmāṇye svatassatī eveti satkāryavādināṃ siddhānta iti. matāntaram upanyasyati -- apara iti. evaṃ hi manyate -- sarvaṃ khalv api kāraṇādhīnātmalābhaṃ kāryaṃ tatkāraṇaguṇadoṣābhyāṃ śuddham aśuddhaṃ ca bhavati. tad yāvadindriyādijñānakāraṇavaśād utpannau guṇadoṣau na jñānasya svato 'vadhāryete, na tāvat prāmāṇyāprāmāṇyayor anyataran niścīyate, nacāniścitayor vyavahārāṅgatvaṃ, tadarthaṃ ca pramāṇānusaraṇam. ataḥ kāraṇotpannaguṇadoṣāvadhāraṇād eva dvayam āhur iti sambandha iti || 34 ||

__________NOTES__________

[272] dhānani (KA) [273] me [274] m evāsa [275] vā (GA)

svato dvayam iti tāvan nirākaroti -- svata iti. kāraṇam āha -- virodhād iti. idam atrākūtaṃ - yat tāvad uktam asataḥ śaśaviṣāṇād vyāvṛttaṃ sādhyatvaṃ ghaṭe dṛśyamānaṃ sattāṃ gamayatīti. tad ayuktam. abhāvavirodhāt. asannikṛṣṭārthaviṣayaṃ hy anumānaṃ, tat kuto mṛdi yogyānupalambhanirākṛtasadbhāvaviṣayaṃ ghaṭaṃ viṣayīkariṣyati. upādānaniyamas tu śaktibhedād upapanna eva. kiñcid eva hi mṛttantvādi kasyacid eva ghaṭāder utpādane śaktaṃ na sarvaṃ sarvasyeti, yo yadarthī sa tadupādatta iti kiṃ nopapadyate. yadi mataṃ na kāryakāraṇāntarālapatitāṃ parāṃ śaktim īkṣāmaha iti. na, śaktisiddhim arthāpattigranthe vakṣyāmaḥ. yat tūktaṃ vikārā eva śaktyātmanā santas tadutpattiśaktir vopādāneṣv astīti nāvayor viśeṣa iti. tan na. mahānayaṃ viśeṣaḥ yad vikārasattām abhāvo bādhate, śaktiṃ tu sūkṣmām arthāpattiḥ sādhayatīti. te 'pi hi śaktyātmanā santo na yogyānupalabdhyā nirākartuṃ śakyanta iti cet, keyaṃ śaktyātmatā. yatas te 'santo 'pi janiṣyanta iti cet. tad iṣṭam. anabhivyaktir iti ced, na. sākṣasyāpy āloke 'nupalambhāt. nanv āloke 'pi nāvṛtam upalabhyate. kim idānīm āvṛto mṛdi ghaṭaḥ. satyam. kena. na tāvad upādānaṃ kāryam āvṛṇoti, nityāvaraṇaprasaṅgāt. mṛdākāra āvṛṇotīti cet. ko 'yaṃ mṛdākāraḥ. yadi tajjātiḥ, sopariṣṭād apy anuvartata iti nityāvṛtir eva[276]prāpnoti. prācyo mṛtpiṇḍasanniveśa iti cet. sa vā kim{1,83}upariṣṭān na bhaviṣyati, yan na ghaṭam āvariṣyati. hanta so 'py anutpattyavināśadharmāsadvādibhir iṣyata ity anivāryaiva nityāvṛtiḥ. sūkṣmāś ca mṛdavayavasanniveśaviśeṣā na mahāntaṃ ghaṭam ācchādayitum utsahante iti yat kiñcid etat. yat tu tribhyo 'pi kāraṇebhyaḥ sadutpattau kiṃkṛto vidhāniyama iti. śaktibhedakṛta eva. kiñcid eva tathā nāma śaktaṃ, yad vikārabhāvam anubhavati. kiñcit tu bahir eva sat tadutpattau vyāpriyate. sa cāyaṃ śaktibhedaḥ kāryadarśanasamadhigamya eveti nāpramāṇakaḥ. bhedābhedau tu na kvacid ātyantikāv iti nāprasaṅgātiprasaṅgau. yat tu pṛṣṭam upādānanimittāsamavāyināṃ kā śaktir iti. tadatidūram apabhraṣṭam. śaktir hi śaktir eva, na kāraṇaṃ, tadvato dravyasya kāraṇatvāt. kāraṇavac ca kāraṇaśaktir api kāryasiddhim anudhāvatīti pramāṇabalād upapatsyate. kārakavyāpārānarthakyaṃ ca duṣpariharam eva. abhivyaktyartho vyāpāra iti. atra tūkto doṣaḥ. api cābhivyaktisattve tulyam ānarthakyam. asattve ca sarvatra prasaṅgaḥ śakyam anumātum.[277]sarvaṃ hi vimatipadaṃ[278]kāryam asat, kāryatvād abhivyaktivat. kāryaṃ cābhūtvā bhavanāt tadvad evābhūtvā bhavati, upalabdhiyogyatve saty anupalambhād abhivyaktivad eva. yat tu abhivyaktau prasaṅga ity uktam. tad ayuktam. pratyabhijñānaṃ hi balavadabhūtaprādurbhāvaṃ ghaṭasya vārayati. viparītaṃ ca tat satkāryavādinām iti kim anenātinirbandhena bhrāntabhāṣitena. prakṛte ca virodhāt kathaṃ hy ekajñānajātyanubandhinī pramāṇatvāpramāṇatve bhaviṣyataḥ, viruddhadharmāveśasya bhedanibandhanatvāt. ato yathā naikasyāgneḥ śītoṣṇatvam, evaṃ na jñānasya pramāṇatvāpramāṇa[279]tvam iti. so 'yaṃ prakṛtāprakṛtagocare tantreṇa virodho vyākhyātavyaḥ. prāmāṇyāprāmāṇyātmakadvayaṃ na svataḥ, svabhāvavirodhāt. kāryakāraṇātmakatvaṃ ca dvayaṃ na svataḥ siddhaṃ, kāryasattāyā abhāvavirodhād iti. parato[280]dvayam iti nirākaraṇārtham āha - parata iti. kāraṇam āha -- niḥsvabhāvatvam iti. evam ubhayaparādhīnavādī vaktavyaḥ -- kiṃ khalu kāraṇotpanna-guṇadoṣāvadhāraṇāt prāg jñānaṃ na jāyata eva, jātam api vā[281]rūpāntareṇāvatiṣṭhata iti. na tāvajjñānaṃ{1,84}jāyate, saṃviddhirodhāt. jātaṃ tu kenātmanāvasthāsyate. na hy etadrāśidva-yātiriktam asti rāśyantaraṃ yenāvatiṣṭheta. anyataradharmakam eva tadutpannaṃ prāganavadhṛtatathābhāvam upariṣṭād avadhāryata iti ced. na. guṇāvadhāraṇādhīnaniścayābhyupagamāt. tadavadhāraṇād dhi prāṅ niścaya eva nāsīt. kathaṃ prāmāṇyam āsīd iti śakyate vaktum. atha pūrvaṃ[282]api niścitākāram eva jñānaṃ, kiṃ guṇāvadhāraṇena. doṣānāśaṅkamānas tu tannirākaraṇārtham eva yatata iti yuktam.[283]etac ca vakṣyata eveti sūktaṃ niḥsvabhāvatvam iti || 35 ||

__________NOTES__________

[276] va prācyo (GA) [277] tum iti sa [278] dāspadaṃ kā [279] ṇasvabhāvatva (GA) [280] to 'pi dva (KHA) [281] vā svarū (KA, KHA) [282] rvam eva ni (KA, KHA) [283] ktam eva. tac ca

svato na dvayaṃ virodhād iti yad uktaṃ, tat prakṛtagocare vivṛṇoti -- katham iti. uktam idam asmābhiḥ naikasyāṃ jñānajātau parasparaviparītayoḥ prāmāṇyāprāmāṇyātmanoḥ sambhavaḥ samāveśaḥ sambhavatīti. ekas tu svabhāva upādhyantarasannidhānād abhibhūto bhavati, apsv ivāgnisaṃyoge śaityam. tadapekṣaś ca tāsv auṣṇyabhramaḥ. svābhāvikobhayavādinas tu nānyānapekṣasya jñānasyobhayātmakatā sambhavatīti. parato na dvayaṃ nissvabhāvatvaprasaṅgād ity etad vivṛṇoti -- kim ātmakam iti. sarvaṃ hi jagad rāśidvaye śakyam antarbhāvayituṃ pramāṇam apramāṇaṃ ceti. tad atrobhayaparādhīnatvavādino jñānam unmuktobhayarūpaṃ kena rūpeṇa nirūpyata iti || 36 ||

svato na dvayaṃ virodhād ity atra kiñcid āśaṅkate -- vijñāneti. evaṃ hi manyate -- yadi jñānajāter evāyaṃ svabhāvabhedo 'bhyupeyate, ekasmād eva vā jñānavyaktau, tataḥ syād api virodhaḥ. yadā tu śītoṣṇasvabhāvatoyatejodravyavat pramāṇāpramāṇajñānavyaktibhedābhyupagamaḥ, tadobhayor vyadhikaraṇayoḥ kasya kena virodha iti. pariharati -- tathāpīti. ayam abhiprāyaḥ -- toyatejasor hi bhinnajātīyayoḥ svabhāvabhedo yuktaḥ. jñānavyaktayas tv ekajātīyāḥ. tatra[284]na tāvad āsāṃ jātyanubandhī svabhāvabhedo nyāyyaḥ. vyaktyanubandhī tu tatkāraṇād bhavatīti yuktaṃ[285]vaktum. tadanapekṣatve tu prāmāṇyāprāmāṇyayoḥ{1,85} kiṃ kutra bhaviṣyatīti duradhigamam. samānaṃ hi dvayor api jñānatvam. svābhāvike cobhayasmin na bāhyacihnāpekṣāstīti[286]durbhaṇaḥ pramāṇāpramāṇaviveka iti sādhūktaṃ svato na dvayaṃ virodhād iti. kiṃ punar ubhayoḥ parādhīnatvaṃ svābhāvikatvaṃ vā codanāprāmāṇyaparipanthi yena prayasyatā nirasyate. nanv evam api codanānāṃ svata eva prāmāṇyaṃ bhaviṣyati prathamapakṣe. dvitīye 'pi parādhīna ubhayasmin doṣābhāvād apauruṣeyā vedāḥ pramāṇam iti kim ubhayanirākaraṇena. aprāmāṇyaṃ svataḥ prāmāṇyaṃ parata ity etad eva tu vedaprāmāṇyaparipanthīti tan nirākartum ucitam. tac ca nirākariṣyata eva. satyam. ādyayor api pakṣayor aprāmāṇyam āpadyata eva. tathā hi -- svābhāvike tāvad ubhayasminn anyataranirṇayakāraṇaṃ bāhyam apaśyatāṃ naikatrāpi viśvāso bhavet. vyavahārārthaṃ ca pramāṇānusaraṇam, aviśvāse ca tadabhāvāt phalato 'pramāṇatvam. evam ubhayaparādhīnatve 'py asaty apy aprāmāṇyakāraṇe prāmāṇyakāraṇasyāpy abhāvāt tadvyavahāro na jāyata ity apramāṇam eveti sādhv evobhayanirākaraṇam iti || 37 ||

__________NOTES__________

[284] tan na tā (GA) [285] ktaṃ ta (KA, KHA) [286] durlabhaḥ prā (GA)

evam ubhayaṃ svataḥ parato veti nirākṛte pūrvapakṣāntaram āha -- tasmād iti[287]kṣamantena. teṣāṃ jñānānāṃ svābhāvikam apramāṇatvam, parāpekṣaṃ ca prāmāṇyam. ayaṃ cātrābhiprāyaḥ -- dṛṣṭavyabhicāro hi jāte 'pi vijñāne na tāvannirvicikitsaṃ vyavaharamāṇo dṛśyate, yāvad guṇavad indriyādikaraṇatvaṃ saṃvādo vā na dṛṣṭaḥ. vyavahāraphalaṃ ca prāmāṇyam, ataḥ svato 'pramāṇam eva parādhīnaṃ prāmāṇyam iti. eṣa cātra svato 'pramāṇatve parataś ca pramāṇatve nyāyo 'bhidhīyata ity āha -- atreti. || 38 ||

__________NOTES__________ [287] ti te (KA, KHA)

svato 'prāmāṇye tāvannyāyaṃ darśayati -- aprāmāṇyam iti. nyāyas tarkaḥ. sa cānumānam. eṣa cātra prayogo bhavati -- aprāmāṇyaṃ na kāraṇavad, avastutvāt. yadyadvastu tattan na kāraṇavat. yathā śaśaviṣāṇam.{1,86}kāraṇadoṣata iti ca kāraṇadoṣāṇām eva parair aprāmāṇyakāraṇatvenāśrayaṇād uktam. yad eva mīmāṃsakā manyante kāraṇadoṣebhyo 'prāmāṇyaṃ jāyata iti. tan na. akāraṇakatvād avastuna iti. parāpekṣaṃ prāmāṇyam ity atra prayogam āha -- vastutvād iti. teṣāṃ kāraṇānāṃ guṇaiḥ prāmāṇyaṃ janyata ity arthaḥ. prayogaś ca bhavati -- prāmāṇyaṃ kāraṇavad vastutvād ghaṭavat. na cākāryaṃ nāma kiñcid bauddhānāṃ vastv asti, yenānaikāntiko hetur bhavet. nabhaso 'py āvaraṇābhāvamātrasyāvastutvāt. guṇair iti cānuvādamātram. kāraṇaguṇā hi prāmāṇye kāraṇam iti manyante. na punar ete vyāptāv anupraveśanīyāḥ. ke punar amī guṇā[288]nāma, ye prāmāṇyasya kāraṇam. na hīndriyādivyatiriktā guṇāḥ kecid upalabhyante. yadi mataṃ - bheṣajabhedair āhitātiśayaviśeṣā guṇā iti. tan na. evaṃ hi tair anāhitātiśa[289]yaviśeṣāṇāṃ na prāmāṇyaṃ jāyeta. ato vaktavyā guṇāḥ. ta ucyante. viśuddhir indriyādīnāṃ guṇapadārthaḥ. vātādidhātūnāṃ sāmyam iti yāvat. sāmyena hi ta indriyeṣu vartamānā guṇā ucyante. tathā sthitāś[290]ca prāmāṇyaṃ janayanti. viṣamaṃ tu vartamāneṣu dhātuṣu taddoṣasamutthās timirādayo doṣā jāyante. śabde 'pi vaktur āśayaviśuddhir guṇaḥ. vipralambhābhiprāyādayo doṣāḥ. teṣāṃ ca prāmāṇyābhāvātma[291]ny avastuny aprāmāṇye kāraṇatvāsambhavān na tajjanyam aprāmāṇyam. prāmāṇyaṃ tv arthaniścayo vastvātmaka iti yuktaṃ yadguṇebhyo jāyate jñāyate ceti. sarvam utpattāv aniścayātmakam apramāṇam eva jñānamā guṇasaṃvādajñānodayāt, paratas tu tadvaśena prāmāṇyaṃ jāyate tasya. nanv idānīm asad evātivṛttaṃ jñānam iti kiṃ pramāṇī[292]bhaviṣyati. yadā tāvat[293]tadāsīt tadā sahajenāprāmāṇyenābhibhūtam uttarakālaṃ ca tadasad eveti kim anyataḥ prāmāṇyaṃ bhaviṣyati. satyam evam. anyad eva guṇasaṃvādajñānottarakālabhāvipramāṇam. avagate hi kvacidarthe prāgdṛṣṭavyabhicāro jñānasvabhāvālocanenājātaviśvāso na tāvannirvicikitsaṃ vyavaharati yāvadindriyādiguṇāvadhāraṇapurassaram evam evaitad iti na niścinoti. guṇāvadhāraṇāt saṃvādajñānād vā pramāṇe jāte 'vagate ca tasya{1,87}prāmāṇye vyavahārāḥ pravartante. tasyāpi na jñānasvabhāvālocanena prāmāṇyaṃ, tadrūpasyāprāmāṇyapratibandhāt. kin tu guṇāvadhāraṇād eva. ataḥ sūktaṃ guṇaiḥ prāmāṇyaṃ janyata iti. yadāhuḥ -- niścayātmakaprāmāṇyotpādanaṃ tu vasturūpatvāt saṃvādakāraṇaguṇajñānakāryatvena svadhyavasānam iti tad evāśrīyate iti || 39 ||

__________NOTES__________

[288] ṇāḥ ye [289] śayānāṃ na [290] s tu pramāṇaṃ ja (KHA) [291] tmava [292] ṇaṃ bha (KA) [293] vadā (GA)

kiñ ca itaś ca na svataḥ prāmāṇyam ity āha -- prāmāṇyaṃ[294]ti. ayam arthaḥ -- yadi jñānasvabhāvānubandhyausargikaṃ prāmāṇyam, evaṃ sati prāmāṇyābhāvasyāvastuno 'kṛtrimatvān na parādhīnatvam iti sarvajñānānām api pramāṇatvaprasaṅgaḥ.[295]svapnādijñānānām api jñānatvāviśeṣāt, tanmātrānubandhitvāc ca prāmāṇyasya. aprāmāṇyasya cāvastuno 'kāryatvād iti || 40 ||

__________NOTES__________

[294] ṇyam iti [295] ṅgaḥ, tadā sva

kathaṃ nāmāprāmāṇyam akṛtrimam. doṣabhāve hi tasya bhāvaḥ, tadabhāve cābhāvo dṛśyate. kāmilī pītam idam iti śaṅkhaṃ jānāti, tad[296]apagame śuklam. ato jānīmaḥ yathādoṣabhāvabhāvyaprāmāṇyaṃ tat kāryam iti, ata āha -- matpakṣa iti. ayam abhiprāyaḥ -- nātra doṣair aprāmāṇyaṃ janyate. satsu tu doṣeṣv asanto guṇā na svakāryaṃ prāmāṇyaṃ janayantīti nāvastuno 'prāmāṇasya hetumattvaprasaṅgadoṣa iti || 41 ||

__________NOTES__________

[296] dabhāve śu (KHA)

kiṃ punaḥ prāmāṇye kāraṇaṃ, yadabhāvāt tasyānutpattiḥ, ata āha -- indriyādīti kāraṇamantena. ādiśabdenārthapuruṣādīnāṃ grahaṇam. indriyapuruṣaguṇāś ca vyākhyātā eva. arthasyāpi sthūlatvādayo guṇāḥ sūkṣmatvādayo doṣā iti. samadhigataṃ tāvadindriyādiguṇāḥ prāmāṇye{1,88}kāraṇam iti. kathaṃ[297]tu tadabhāvaḥ, ata āha -- tadasad iti. te eva vidhe darśayati -- duṣṭatvād iti. doṣā hy āgantavo guṇānutsārayanti. indriyādīnām anyatamasyābhāve nirāśrayā guṇā na bhavanti, yathā nityavedavādinām asati kartari tadguṇā iti || 42 ||

__________NOTES__________

[297] kiṃ tatra tada

yata eva doṣair guṇā nirākriyante, ata eva mīmāṃsakānām ayaṃ bhramo doṣair mithyātvadhīr janyata iti. paramārthena tu guṇavirodhino doṣāstāneva nivārayanti. ataḥ kāraṇābhāvād asati prāmāṇye svābhāvikam aprāmāṇyam avatiṣṭhata ity āha -- ata eveti || 43 ||

ataḥ[298]siddhaṃ śuddhiparyāyaguṇāvadhāraṇādhīnaṃ prāmāṇyam. svabhāvataś ca jñānānām aprāmāṇyaṃ, śuddhyabhāvena tallakṣyate. asati hi śuddhatve kāraṇābhāvanirākṛtena prāmāṇyenānapoditam aprāmāṇyaṃ lakṣyata ity upasaṃharati -- tasmād iti || 44 ||

__________NOTES__________

[298] taḥ śu (KHA)

itaś ca doṣato nāprāmāṇyam ity āha -- anvayeti. asyārthaḥ -- trividham aprāmāṇyam ajñānasaṃśayaviparyayaiḥ. tatrājñānātmakaṃ tāvadaprāmāṇyaṃ kāraṇābhāvamātrasamadhigamyam eva, na doṣānapekṣata iti mīmāṃsakair abhyupagantavyam. ato doṣavyatireke 'pi kāraṇābhāvamātrānvaye 'prāmāṇyadarśanān na doṣato 'prāmāṇyam iti || 45 ||

evaṃ ca guṇādhīnaprāmāṇyābhyupagamān nityavedavādināṃ ca puruṣābhāvād, anāśrayaguṇāsambhavāt, kartṛmadvedavādinām api kartṛguṇeṣu{1,89}pramāṇāsambhavād asan[299]mūlabhūteṣu kartṛguṇeṣu na codanānāṃ prāmāṇyam avakalpata ity āha -- tataś ceti || 46 ||

__________NOTES__________

[299] satsu mū (KHA)

evaṃ tāvat parataḥ prāmāṇyena kṛtaḥ pūrvapakṣaḥ. siddhāntam idānīm ārabhate -- svata iti. kāraṇam āha -- na hīti. ayam abhiprāyaḥ -- na tāvad guṇajñānāt saṃvādajñānād vā prāg jñānaṃ na jāyata eva. navotpannam api saṃśayātmakam avabhāsate. na hi syād vā ghaṭo na veti indriyasannikṛṣṭaṃ ghaṭaṃ budhyāmahe, api tarhi ghaṭa evāyam iti niścayātmakam eva jñānam utpadyate. ata eva jñānotpatter anantaram eva sarvapramātṝṇāṃ vyavahārapravṛttir upalabhyate. bhrāntisaṃviditarajato 'pi hi samyagrajatabodha ivārthakriyāyai ghaṭamāno dṛśyate. tad asya saṃśayānasya nopapannam. ato jāto[300]niścayaḥ. kim[301]anyat prāmāṇyaṃ bhaviṣyati. saty api saṃvāde guṇajñāne vā tāvad eva prāmāṇyasya tattvaṃ nādhikaṃ kiñcid iti kiṃ nas tadupekṣaṇena. tādṛśasyaiva vyabhicārād asti parāpekṣeti ced, na. evam api jñānasyānapekṣatvād, vipralabdhapūrvasyāpi nirapekṣam eva niścayātmakaṃ jñānam utpadyate. pramātā tu vipralambhakabuddhisādṛśyāt tathātvam āśaṅkate. sāśaṅkasyāpi na prāmāṇyaśaktir avasīdati, pūrvavat prameyaparicchedāt. pramātus tu āśaṅkā doṣadarśanaprabha[302]vā. tad asau tadbhāvābhāvayor anyataraniścaye nivartate, na saṃvādajñānam apekṣate. saty eva hi ghaṭajñāne jātāśaṅkaḥ kiṃ ghaṭajñānāntareṇa kariṣyati. na hy asyās tannivartakaṃ, tasmin saty eva bhāvāt. ataḥ svābhāvikam eva sarvasaṃvidāṃ niścayātmakatvam. āśaṅkā tu yadi nāma jātu jāyate, evam api tannirākaraṇārtham apavādasadbhāvābhāvāv anusartavyau, na saṃvādaguṇajñāne. tadu[303]pekṣāyāṃ hi prāmāṇyam eva nāvatiṣṭheta. guṇasaṃvādajñānayor apy evam eva, sāpekṣatvena prathamajñāne prāmāṇyaśaktyādhānā[304]śakter apy[305]anavasthāpātād ity etat parastāt prapañcayiṣyata iti. evaṃ tāvat prakṛtābhiprāyo vyākhyātaḥ. api{1,90}ca sarvabhāvānām eva svakāryajananaśaktir asatī nānyena kriyeta. abhivyaktimātrakaraṇāt. nanv āturasya rogāpahṛtaśakter asaty eva bhojanādiśaktir bheṣajabhedair ādhīyate. maivam. tirohitābhivyakteḥ. itarathā pūrvaśaktivināśāpūrvotpādadharmikalpanābhir atigauravaṃ bhavet. ata eva naṣṭaśaktīnāṃ bheṣajabhedair api na pratīkāraḥ. asatī tu śaktis teṣām api janyetaiva, aviśeṣāt. ataḥ sarve bhāvāḥ svahetubhyaḥ śaktimanto jātā eva kutaścidāgantukād dhetos tirohitaśaktayaḥ sāmagrīviśeṣair abhivyaktaśaktayaḥ kāryam ārabhante. na caivaṃ jñāne 'py abhivyaktyapekṣā sambhavati, arthāvagrahād, rūpāntareṇa jñānasyānirūpaṇād utpattāv evā[306]rthaparicchitter avaśyambhāvād iti || 47 ||

__________NOTES__________

[300] jñā (KA, KHA) [301] m apramāṇaṃ bha [302] bhāvāt tad asau [303] da (GA) [304] na (KA) [305] vyava (KHA) [306] va pa (KHA)

nanu svataḥprāmāṇyavādināpi guṇavadindriyādikāraṇikaiva pramāṇotpattir āstheyā. tad yadi guṇāḥ pramāṇotpattau kāraṇam. evaṃ sati tatkārye 'py arthaniścaye tadadhīnataiva yuktā. tadāyattaprāmāṇyāśrayaṇād, ata āha -- ātmalābha iti. ayam abhiprāyaḥ -- pramāṇotpattāv api na guṇā guṇā ity evāpekṣyante; kin tu doṣanirākaraṇaupayikatayā. doṣā hi pramāṇotpattiṃ vighnanti. te guṇair utsāritā na tāṃ vihantum utsahante iti. ata evāsatsv api vaktṛguṇeṣu kāruṇikatvādiṣu vede doṣābhāvamātrād eva prāmāṇyaṃ sidhyati. api ca kāraṇaṃ nāma guṇaḥ pramāṇotpattau. naitāvatā pramāṇakārye 'py arthaniścaye tadapekṣā yuktā. ātmalābhamātra eva hi bhāvāḥ kāraṇam apekṣante, na kāryaniṣpattau. na hi mṛtpiṇḍadaṇḍādikāraṇāpekṣo janmani ghaṭa iti udakāharaṇe 'pi tasya tadapekṣā dṛṣṭā. labdhātmanas tu svayam eva kāraṇanirapekṣā pravṛttir avagatā. ataḥ sarvathā tāvadarthavyavasthāpanāyām anyān apekṣam eva pramāṇam iti siddham iti || 48 ||

svato 'satī śaktir anyena kartuṃ na śakyata iti yad uktaṃ tat prapañcayati -- jāte 'pīti tribhiḥ. ayam abhiprāyaḥ -- prāmāṇyasya hy anyānapekṣatvam{1,91}eva nibandhanam. yadi jāte 'pi vijñāne kāraṇaguṇāvadhāraṇādhīnaṃ prāmāṇyaṃ bhavet, tataḥ śuddhijñānotpādaḥ kāraṇāntarāt pratīkṣitavyaḥ. tasyāḥ śuddher aparicchinnāyā asatsamatvāt tasyāpi śuddhijñānasya kāraṇaśuddhau satyāṃ tasyāḥ śuddher jñāne ca sati pramāṇatā bhavati. evam eva mūlakāraṇaśuddhijñānasyāparāparaśuddhijñānāpekṣāyām anavasthāpātān na kathañcit prāmāṇyam āpadyata iti || 49-51 ||

svatas tu prāmāṇye nānavasthety āha -- yadeti. kāraṇam āha -- nivartata iti. ayam abhiprāyaḥ -- arthaniścayas tāvajjñānasvabhāvād eva siddhaḥ. mithyātvaśaṅkā tu taddhetubhūtadoṣājñānād ayatnenaiva nivartate. na hi doṣāṇām ajñānaṃ prāgabhāvo yatnasādhyaḥ. nanu nājñānamātrād abhāvaḥ sidhyati. saty api[307]tasmin bhāvāt. na ca doṣābhāvāvadhāraṇam antareṇa prāmāṇyaṃ sidhyati. satyaṃ, tad api tv ayatnasādhyam eva, prāyeṇa tāvat pramātṝṇām anāśaṅka eva jñānotpattau vyavahāro dṛśyate. jātāśaṅkasyāpi prasiddhā eva śaṅkānirākaraṇopāyāḥ, dāhacchedādayaḥ svarṇādāv iti. tāvataiva niścayotpādān nātidūragamanam. etac copariṣṭād vakṣyata eveti || 52 ||

__________NOTES__________ [307] pi bhāvāt tasmin ca na (KA)

tasmād bodhasvabhāvānubandhi jñānānām autsargikaṃ prāmāṇyaṃ kāraṇadoṣārthānyathātvajñānābhyām apodyata ity upasaṃharati -- tasmād iti. arthānyathātvajñānaṃ{1,92}ca dvedhā. naitad evam iti pūrvāvagatarūpopamardanena, tattvaprakāśanena vā. hetavo jñānānām indriyādayaḥ. teṣu vātādisamutthāstimirādayo doṣāḥ tajjñānenotsargataḥ prāpnuvatī pramāṇatāpodyata iti || 53 ||

yatpunaraprāmāṇyam avastutvān na kāraṇair janyata ity uktaṃ, tat pariharati -- aprāmāṇyam iti. yadi nāma tredhā bhinnam aprāmāṇyaṃ tataḥ kiṃ jātam ata āha -- vastutvād iti. ayam abhiprāyaḥ -- trividhaṃ khalv aprāmāṇyaṃ jñānābhāvasaṃśayaviparyayaiḥ. tatra saṃśayaviparyayau prati avastutvād iti hetur asiddhaḥ, jñānātmakavastutvāt tayor iti || 54 ||

jñānaprāgabhāvas tv avastutayā siddha eva. na cāsmākam apy asau doṣair janyate, jñānakāraṇābhāvād eva tvaduktivat tatsiddheḥ. atas tasminn akāraṇake sādhyamāne siddhasādhyataivetyabhiprāyeṇāha -- avijñāna iti. na cāprāmāṇyaśabda[308]vācyatāmātreṇa saṃśayaviparyayayor apy akāraṇakatvaṃ śakyam anumātum, ajñānavad, vāco 'pi gośabdavācyatayā viṣāṇitvāpa[309]tter iti || 55 ||

__________NOTES__________

[308] bdā (KHA) [309] tvānumānāpatteḥ (GA)

nanv iyam anavasthā prāmāṇya iva parāśraye 'prāmāṇye 'pīṣyamāṇe āpadyata eva, pāratantryaṃ hy anavasthām āpādayati. ataḥ ko viśeṣaḥ, ata āha -- doṣata iti. asyārthaḥ -- svataḥprāmāṇyavādināṃ mīmāṃsakānāṃ doṣato 'pramāṇatve nānavasthā bhavati. doṣeṣu jñātavyeṣu yathā guṇajñāne 'navasthāpāditeti || 56 ||

{1,93} svataḥprāmāṇyavādinām iti cānavasthāparihārabījam uktaṃ, taduddhāṭayati -- sākṣād iti. ayam abhiprāyaḥ -- sajātīyāpekṣāyāṃ hy anavasthā bhavati. yathā[310]prāmāṇyasya pramāṇāpekṣāyām uktam. aprāmāṇyaṃ tu svataḥ pramāṇena naitad evam iti sākṣād viparyayajñānena yatra tāvadavagamyate, tatra laghutaram eva gṛhītam iti na parāśrayatvamātram anavasthām āpādayatīti. nanu svataḥprāmāṇye pūrvam api jñānam utpannam asandigdham iti kim apramāṇaṃ bhaviṣyati yena pareṇa pūrvaṃ bādhyate. tenaiva tu kiṃ na paraṃ bādhyate, ata āha -- pūrveti. ayam abhiprāyaḥ -- satyam, utsargataḥ pūrvasyāpi prāmāṇyaṃ prāptam evāpavādabhūtena tūttareṇa bādhyamānaṃ tadapramāṇaṃ bhavati. yat tu tenaiva kiṃ nottaraṃ bādhyata iti. tan na, na hīcchāmātreṇa bādhyabādhakabhāvo vyavasthāpyate. yad dhi yadbādha[311]kam avabhāsate tat tasya bādhakam abhidhīyate. nacānāgatottarabādhakarūpeṇa pūrvam avabhāsata iti nacānāgatabādhenety atraiva vakṣyati. uttarasya tu pūrvajñānabādham antareṇotpattir eva na sambhavati. utpannaṃ ca tat. atas tad eva pūrvasya bādhakam. tac ca svata eva pramāṇam iti na kācidanavastheti || 57 ||

__________NOTES__________

[310] pramāṇasya (GA) [311] dhamānam a (KA)

nanv astu sākṣād viparyayajñānena pareṇa pūrvasya bādhaḥ, ubhayor api samānaviṣayopanipātāt. yatra tūttaraṃ kāraṇadoṣaviṣayaṃ bhavati, tatra viṣayabhedān na bādho yukta iti duruktaṃ hetūtthadoṣajñānāt prāmāṇyam apodyata ity ata āha -- duṣṭeti bādho 'ntena. ayam abhiprāyaḥ -- yady api duṣṭakāraṇabodhe viṣayabhedaḥ pītaśaṅkhādivibhrameṣu, tathāpy arthāt tulyārthatāṃ prāpya bādho bhavaty eva. śaṅkhe hi pīta iti vidite parataś ca jñānakāraṇadoṣe 'vagate 'rthāt pītimā śaṅkhasya pratikṣipto bhavati. yatkāraṇādhīnātmalābhaṃ hi yat kāryaṃ, tat taddoṣe duṣyati. eṣa ca jñānasya doṣaḥ yadanyathāsthitasyānyathāprakāśanam. ataḥ kāraṇadoṣe 'vagate 'rthānyathātvam evāvagataṃ bhavati. evaṃ ca{1,94}sākṣādviparyayajñānena tulyatvam iti. atraiva vaidikanyāyam udāharati -- godohanādivad iti. darśapūrṇamāsayoḥ kratvarthena camasenāpāṃ praṇayane vihite bhavaty aparo guṇaphalasambandhavidhiḥ. yathā godohanena paśukāmasya praṇayed iti. asyārthaḥ -- godohanena paśūn bhāvayed iti. tad idaṃ puruṣābhilaṣitapaśvartha[312]tayā puruṣārtham eva[313]sad godohanaṃ kratvarthasya camasasya bādhakam iṣyate. tatrāpi ca sphuṭo viṣayabhedaḥ. kratūpakāro hi camasasya sādhyaḥ. paśavo godohanasyārthād eva tulyārthatayā tatrāpi bādho vakṣyate. godohanaṃ hi dravyam. na tat kriyām anāśritam udāsīnaṃ phalaṃ bhāvayitum alam iti yāṃkāñcit kriyām āśrayatayā samīhamānaṃ sannihitaṃ kratvarthamapāṃ praṇayanaṃ gṛhṇātīti tadāśritena paśavo bhāvayitavyā iti śāstrārtho 'vatiṣṭhate. evaṃ ca tenaiva kratvarthamapāṃ praṇayanaṃ siddham iti camaso nivartate. nanv asāv eva kratau viniyukta iti kathaṃ tatparityāgena godohanena kratūpakāro bhāvyate. satyam. paśukāmaprayoge tu kratur api godohanam eva svopakārasādhanatayānujānāti. kāryārtho hi svaguṇaṃ pratyādaraḥ, na svīyatayā. tac ca kāryaṃ phalārthatvād eva godohanād āsāditaṃ kratuneti kim ādareṇa svaguṇe. āha ca --

__________NOTES__________

[312] rthaṃ [313] va go (GA)

sarvasyaiva hi kāryārthaḥ svaguṇagrahaṇādaraḥ |

anyārthaguṇasiddhe tu kārye 'syāḥ svaguṇena kim ||

iti. tad iha yathā puruṣārthenaiva guṇena bhinnaviṣayo 'pi kratvarthaś camaso 'rthāt tulyārthatayā bādhyate, evam atrāpīti na doṣa iti || 58 ||

kim eṣa evotsargaḥ yat sarvadā pareṇa pūrvaṃ bādhyate. nety āha -- tatreti. yadi tatra duṣṭakāraṇabodhe naitad evam iti viparyaye vā parā bādhadhīr na bhavati kāraṇadoṣajñānaṃ vā, tadā pūrvasya bādho bhavati na tv anyatheti. athobhayor anyatarodbhūtau kiṃ nāma bhaviṣyati, ata āha -- tadudbhūtāv iti. tadā bādhake sāpavāde prathamam eva nirapavādam autsargikaṃ prāmāṇyaṃ labhata iti || 59 ||

{1,95} nanu pramāṇena satā tṛtīyena bādhakaṃ bādhyate. tad eva tu kathaṃ pramāṇam ata āha -- svata iti. sarvaṃ khalu vijñānaṃ jātaṃ svata eva pramāṇam avijñāyamānadoṣam. tathā ca tṛtīyam. atas tena bādhakabādhane kṛte bhavaty ādyasya mānateti. nanv asatsv api[314]doṣeṣu doṣāśaṅkā yathā ādime jātā, evam antime 'pīti prāmāṇyaṃ nāvatiṣṭhate, ata āha -- doṣeti. ayam abhiprāyaḥ -- jāte doṣajñāne sambhāvitā doṣāḥ prāmāṇyaṃ vighnanti. tṛtīye tu doṣajñānaṃ na tāvadutpannam. śaṅkā tu notprekṣāmātreṇa kartum ucitā, sarvavyavahārocchedaprasaṅgāt.

__________NOTES__________

[314] ṣāśa

ata eva ca gītāsu naraṃ nārāyaṇo 'bravīt |

nāyaṃ loko 'sti kaunteya na paraḥ saṃśayātmanaḥ ||

iti. yasya tu tṛtīye vijñāne doṣajñānaṃ bādhaka[315]jñānaṃ vā jāyate, tasyās tu caturthajñānā[316]vasāno nirṇayaḥ. na tv etad evaṃ, prāyeṇa hi prathamajñānajanmany eva nirapavādo nirṇayo dṛśyate. kvacit tu bādhakā[317]vasānas tṛtīyajñānodayo 'pi nātipracuraḥ. natarāṃ carurthajñānajanma. saty api tu tasmin na svataḥprāmāṇyaṃ vihanyate ity evam paratayaivedam asmābhir uktam. astu caturthajñānān nirṇaya iti vārttikakāro 'py ata eva evaṃ tricaturajñānajanmana iti vakṣyatīti. kiṃ punaḥ kāraṇam anutpanne doṣajñāne nāśaṅketi. na hi prayojanānuvartīni pramāṇāni. dṛṣṭavyabhicārasya hi pramātur ekatrāpi nāśvāso bhaved yadi caivam ucchidyante vyavahārāḥ. kāmaṃ pramāṇato hi te parinistiṣṭhanti. na tebhyaḥ pramāṇam ata āha -- niṣpramāṇiketi. ayam abhiprāyaḥ -- yāvad dhi doṣāṇām abhāvo nāvadhāryate, tāvat pramāṇetarasādhāraṇadharmadarśino bhavaty āśaṅkā pramāṇavatī. doṣābhāvāvadhāraṇe tu jāte tānāśaṅkamānasyābhāvavirodha eva.[318]arthendriyādayo hi jñānakāraṇam. taddoṣā dūratvatimirādayaḥ. tad yathā dūre santastaravo vanam ity ekākāratayā parigṛhītāḥ sannikarṣe nānā dṛśyante. tadā dūratvadoṣād ekatvabuddhir upajāteti niścīyate. nānātvabuddhes tu na kaścid doṣo dṛśyata iti katham āśaṅkyate.{1,96} evaṃ santamase gavyaśvabhrame sa eva doṣaḥ. divā tu gojñāne na kaściddoṣaḥ sambhāvyata iti tatpramāṇam. evaṃ cakṣurādidoṣāṇāṃ timirādīnām abhāve 'vagate niṣpramāṇikaiva doṣāśaṅkā. yatrāpi sādṛśyacalatvādayo viṣayadoṣā bhrāntihetavaḥ, tatrāpi bhedakadharmāvadhāraṇe niścalatve 'vagate ca na kācid doṣāśaṅketi na tatsamayabhāvino jñānasyāprāmāṇyam iti || 60 ||

__________NOTES__________

[315] ko vā

[316] nān nirṇayaḥ (KA); nād jñānodayo nirṇayaḥ (KHA) [317] kādhīnas tṛ (KA) [318] ātme (KHA)

evaṃ tricaturair eva jñānair doṣābhāvasiddher na tato 'dhikā matiḥ prārthanīyā prāmāṇyasiddhaye, yenānavasthā bhavet. yāvad eva tu tṛtīyaṃ caturthaṃ vā jñānam utpannaṃ, tāvad evaikaṃ pūrvam uttaraṃ vā nirapavādaṃ svataḥprāmāṇyam āpadyata ity āha -- evam iti || 61 ||

samadhigataṃ tāvat sarvapramāṇānāṃ svataḥpramāṇatvaṃ doṣataś cāpramāṇatvam iti. prakṛtam idānīṃ vedānāṃ prāmāṇyaṃ yathā sidhyati tathā pratipādanīyam. tadarthaṃ ca vaktradhīnā eva śabde doṣā na svābhāvikā ity āha -- śabda iti. ayam abhiprāyaḥ -- yadā vaktradhīnāḥ śabde doṣā iti samadhigataṃ bhavati, tadā vede vaktur abhāvān nirāśrayā doṣā na sambhavantīti nirapavādaṃ prāmāṇyam upa[319]pannaṃ bhavati vedānām. sthitaṃ cedaṃ yat parādhīnaḥ śabde doṣa iti, sa hi nā(?rthā/rtha)saṃsparśīti pūrvam upapāditam. puruṣa eva bhrāmyann anyad anyathā buddhvā tathaiva parasmai[320]pratipādayan śabdaṃ dūṣayati. kvacic cānyathaiva jñātvā vipralipsayānyathā vadati, tatrāpi tadadhīnaiva śabde doṣāvagatiḥ. sthānakaraṇādidoṣād vā kalādhmātāmbūkṛtaiṇīkṛtādidoṣaduṣṭaḥ śabdo lakṣyate. sarvathā parādhīna eva śabde doṣāvagamaḥ, na punar asurabhigandhavat svabhāvaduṣṭaḥ śabda iti. sa idānīṃ vaktradhīno doṣo guṇavadvaktṛprayukte vā kvacit pauruṣeye vākye na bhavatīty āha -- tadabhāva iti || 62 ||

__________NOTES__________

[319] tpannaṃ (KA) [320] kathayañ chabdaṃ (KHA, GA)

{1,97} nanu vaktṛguṇā vaktary eva doṣānutsārayanti, kathaṃ tair nirastaiḥ śabdo nirdoṣo bhavaty ata āha -- tadguṇair iti. uktaṃ vaktṛdoṣā eva śabdaṃ dūṣayantīti. sa ced guṇair utsārito doṣaḥ, kaḥ prasaṅgaḥ śabde doṣāṇām. na hi vaktaryanāśritānām eva doṣāṇāṃ śabde saṅkrāntiḥ sambhavatīti phalataḥ saṅkrāntivācoyuktir iti. vaktrabhāvād eva vā nirāśrayā doṣā notsahante bhavituṃ nityavedavākya ity āha -- yad veti. doṣābhāvāc ca na svataḥprāmāṇyaṃ vedānāṃ vihanyata iti bhāvaḥ || 63 ||

nanv aṅgīkṛtaṃ tāvad bhavatāpi puṃvākyeṣu guṇebhyo doṣābhāva iti. evaṃ ca kuto 'yaṃ vivekaḥ doṣanirākaraṇa eva guṇā vyāpriyante na tu prāmāṇya iti, ata āha -- pauruṣeye iti. ayam arthaḥ -- satyaṃ pauruṣeyavākyeṣu doṣābhāvaguṇātmakam ubhayaṃ dṛśyata eva. yathā tu guṇato na prāmāṇyaṃ tathā prāmāṇyaṃ prāguktam eva anavasthā hi tathā syād iti. ato doṣābhāvamātraupayikā guṇā na svarūpeṇa prāmāṇya upayujyanta iti || 64 ||

etad evopasaṃharati -- tasmād iti. aprāmāṇyasya hi dvayaṃ kāraṇaṃ kāraṇadoṣajñānaṃ bādhakapratyayo vā. guṇanirākṛteṣu ca doṣeṣu puṃvākyeṣu nobhayam api sambhavati. na hy asanato doṣā grahītuṃ śakyante. na cāduṣṭakāraṇajanitasya jñānasya bādhakaḥ pratitiṣṭhati. ato 'prāmāṇyasya yat kāraṇadvayaṃ tadasattvād utsargataḥ prāmāṇyam anapoditam iti || 65 ||

asati cāpavāde na pratyayajanakatvenotsargataḥ prāptaṃ prāmāṇyaṃ puṃvākyānām apanīyata ity āha -- pratyayotpattir iti. atra codayati -- doṣābhāva {1,98}iti. yady āptavākyeṣu guṇanibandhano doṣābhāvaḥ, evaṃ tarhi guṇajñānādhīna iva prāmāṇye 'navasthaiva. kaḥ khalv atra viśeṣaḥ, guṇajñānādhīnaṃ vā prāmāṇyaṃ tadadhīno vā doṣābhāva iti. yad eva hi doṣābhāvaṃ grahītuṃ guṇajñānam apekṣyate, tasyaiva hi guṇajñānādhīno doṣābhāvaḥ, tasyāpy evam iti saiva pūrvoktānavasthā. tathaś ca prāmāṇyotkhātir iti || 66 ||

pariharati -- tadeti. ayam abhiprāyaḥ -- yadi jñātā eva guṇā doṣānutsārayeyuḥ, evam anavasthā bhavet. na tv etad evam iti. kathaṃ nāma vyāpriyante ata āha -- doṣābhāve iti. sanmātratayā guṇā doṣānutsārayanti.[321]ato 'santo doṣā na jñātā iti sahajaṃ prāmāṇyam avatiṣṭhata iti || 67 ||

__________NOTES__________

[321] ta

tad evaṃ tāvad guṇanirākāryadoṣeṣv api puṃvākyeṣu doṣaparihāra uktaḥ. akartṛsandṛbdhe tu vede nirāśrayā doṣāḥ śaṅkām api nādhirohantītyaprāmāṇyaśaṅkāpi nāsty[322]evety āha -- tatreti. prāmāṇyasyautsargikasyāprāmāṇyam apavādabhūtaṃ tannirmuktir vede laghīyasī na puṃvākyavad guṇāpekṣi[323]tayā gurvīti bhāva iti || 68 ||

__________NOTES__________

[322] stītyā [323] kṣa (KA)

yataḥ puṃvākyeṣv api na guṇāpekṣaṃ prāmāṇyam, ato na śabdānāṃ pramāṇatā vaktradhīnā. tadguṇāpekṣāyāṃ tu tadadhīnatā bhavet. na caitad evam iti varṇitam eva. ato yad naiyāyikādibhiḥ prāmāṇyasiddhyarthaṃ vede vaktur upāsanaṃ kṛtaṃ maheśvareṇa vedāḥ praṇītā ity āśritaṃ tad ayuktaṃ, doṣābhāvād eva teṣāṃ svataḥ prāmāṇyasiddher ityabhiprāyeṇāha -- ata iti na yuktamantena.{1,99}apramāṇatvānuguṇaiva doṣāśaṅkām upajanayantī kartṛkalpanety āha -- apramāṇatveti || 69 ||

ata eva ca yad api nāstikair āptāpraṇītatvenāprāmāṇyaprasañjanaṃ kṛtaṃ, tad apy atra nitye vede doṣāya na jāyata ity āha - tataś[324]ceti. ayam abhiprāyaḥ -- pauruṣeyavākyam āptāpraṇītatvena duṣyati. tad dhi tadapraṇītam arthādanāptapraṇītaṃ bhavet. tataś ca taddoṣaduṣṭam apramāṇaṃ bhavet. nityaṃ tu yadi nāmāptāpraṇītam, evam api nirdoṣam eveti na tasyāptāpraṇītatvena prāmāṇyaṃ vihanyate. pauruṣeyam api hi nāptāpraṇītatvenāpramāṇam, api tu anāptapraṇītatayā. sā ca nitye nāstīti kim apramāṇaṃ bhaviṣyatīti. nanu vyāptibalena parair āptāpraṇītatvenāprāmāṇyaṃ sādhitaṃ bālādivākyanidarśanena yad vāptenāpraṇītatvād ity atra. ato hetudoṣā eva viruddhāsiddhādayo 'bhidhīyantām. kiṃ svagotrānusāriṇā vacanena, ata āha -- prayogāṇām iti. na paramasya prayogasya, sarveṣām eva prayogāṇām uttaratra pratisādhanaṃ vakṣyāma eva codanājanitā buddhir ityādinā. ataḥ pratihetuviruddhā aprāmāṇyahetavaḥ saṃśayajanakatayā nāprāmāṇyaṃ niścāyayanti yadi tulyabalāḥ. atha tu prāmāṇyahetavo balīyāṃsaḥ, tatas tadbādhitā natarāmātmānam aprāmāṇyahetavo labhanta iti || 70 ||

__________NOTES__________

[324] ta iti (KA)

kathaṃ punarāptāpraṇītatvaṃ na doṣāya, āpto hi pramāṇenārthaṃ pratipadya vākyam āracayati. tac ca mānāntarasaṃvādād eva hi pramāṇaṃ bhavati. āptāpraṇītaṃ hy[325]asanmūlapramāṇāntaraṃ kathaṃ pramāṇaṃ bhaviṣyatīty ata āha -- pauruṣeyeti. ayam abhiprāyaḥ -- vedavākyaṃ mūlāntarānapekṣam eva svārthe pramāṇaṃ, kiṃ tasya pramāṇāntareṇa. pauruṣeye tu vacasi pramāṇāntaraṃ mūlakāraṇam iti tat tadabhāve duṣyatīti || 71 ||

__________NOTES__________

[325] tva (KHA, GA)

{1,100} yat tu asanmūlāntarāṇām asambhavatsaṃvādānāṃ kathaṃ prāmāṇyam iti, tad ayuktam. yenaiva hi kāraṇena pramāṇāntaramūlā na codanāḥ, tena yeyam asaṅgatis tāsāṃ pramāṇāntaraiḥ, saiva sutarāṃ prāmāṇyakāraṇam. ata eva arthe 'nupalabdhe iti vakṣyati. aprāpte śāstram arthavad iti ca. pramāṇāntaramū[326]latve 'nuvādatvam evāsām āpadyate, na prāmāṇyam. na hi no gantṛmātraṃ pramāṇam ityabhiprāyeṇāha -- teneti. || 72 ||

__________NOTES__________

[326] prāptaviṣayatve (KHA)

yad api tāvat pramāṇāntaragocarārthaṃ puṃvacanaṃ, tasyāpi prāmāṇye na saṃvādaḥ kāraṇam. kimaṅga punaḥ pramāṇāntarāgocarārthānāṃ vedavākyānām ityabhiprāyeṇāha -- anyasyāpīti. tad api svata eva pramāṇam iti bhāvaḥ. nanv eka evārtho 'nekebhya āptavākyebhyo 'vagamyate. sarvāṇi ca tāni pramāṇāni. yathā -- aṣṭavarṣaṃ brāhmaṇam upanayīta

garbhāṣṭame 'bde[327]kurvīta brāhmaṇasyopanāyanam

__________NOTES__________

[327] vā

iti ca. ataḥ katham ucyate pramāṇāntarāgocarārthatvam eva prāmāṇye kāraṇam iti, ata āha -- tulyārthānām iti. ekārthopanipātināṃ hi vrīhyādīnāṃ vikalpo vakṣyate ekārthās tu vikalperan (12.3.10) iti. ato 'trāpi pramātṛbhedād vyavasthitavikalpa eva pramāṇānāṃ, śākhādivikalpavat. na punaranyonyasaṃvādaḥ prāmāṇye kāraṇam. tathā hi -- gautamīyagobhilīye chandogānāṃ, yājñavalkīyaṃ vājasaneyināṃ pramāṇaṃ vikalpyatvāt. vikalpanīyatvād ekaikaṃ smṛtivākyam ekaikasya pramātur bodhakaṃ na tv anyonyasaṃvādāt[328]prāmāṇyam, dharmadroṇādhyāyinām api nānyonyasaṃvādaḥ prāmāṇye kāraṇam. ekasmād dhi tam arthaṃ viditavato 'nyadanuvāda eva. anyasyaiva tu tat pramāṇam. evaṃ bhiṣagvidyāsv api darśayitavyam iti || 73 ||

__________NOTES__________

[328] daḥprāmāṇye kāraṇam. dha (KHA, GA)

{1,101} yatra tarhi pramātur ekasyaivaikārthagocarā nānāpramāṇaiḥ paricchedā jāyante tatra katham. yathā kaścid dūre santam agniṃ prathamam āptavākyād avagacchati, punaś copasarpan dhūmād anuminoti, tataḥ punaratyantam āsīdan pratyakṣayati. tatra hi sarvāṇy eva pramāṇāni, parasparasaṅgatārthāni ca. ataḥ kathaṃ na saṃvādaḥ prāmāṇye kāraṇam ity ata āha -- yatrāpīti. ayam abhiprāyaḥ -- yadi tāvadanadhikaviṣayāṇy eva tāni sarvāṇi, tata ekam eva tatrādyaṃ pramāṇam. itarāṇi tv anuvādabhūtāni. nacaitāny anadhikaviṣayāṇi. na hy asāv arthaḥ pūrveṇa pramāṇena tathāvagataḥ yathottarair avagamyate, uttarottarakālasambandhātirekāt. api cāptavākyāt parvato 'gnimān iti sāmānyato 'vaga[329]myate. punas tadekadeśaviśeṣo[330]dhūmānumānād avagamyate. asādhāraṇadhūmadarśanāc ca kāṣṭhādibhedabhinnaḥ pratyakṣeṇa ca samunmī[331]litākhilaviśeṣo[332]viśadataramayam ity aparokṣam avasīyate ity adhikādhikaviṣayāṇāṃ na saṃvādataḥ prāmāṇyam iti || 74 ||

__________NOTES__________

[329] gate [330] ṣo 'nu [331] ditā [332] ṣo 'pi vi (KHA)

saṃvādanibandhane ca prāmāṇye 'navasthāpadyata ity āha -- saṅgatyeti || 75 ||

nanv avisaṃvādi jñānaṃ pramāṇam arthakriyāsthitiś cāvisaṃvāda iti jātāyām arthakriyāyāṃ kiṃ pramāṇāntarāpekṣayā. yathāhuḥ --

pramāṇam avisaṃvādi jñānam arthakriyāsthitiḥ |

avisaṃvādanam

iti. pratyakṣam anumānaṃ ca dve eva pramāṇe iti pratijñāya na hy ābhyām arthaṃ paricchidya pravartamāṇo 'rthakriyāyāṃ visaṃvādyate iti ca. ato 'rthakriyāvasānaiva pramāṇasthitir iti na jñānāntarāpekṣāyām anavasthā. ata āha -- kasyeti. ayam abhiprāyaḥ -- arthakriyājñānam api[333]na tāvadapramāṇam[334]arthakriyāṃ vyavasthāpayitum{1,102}alam iti tatprāmāṇyārtham aparāparārthakriyānusaraṇenānavasthaiva. yadi tv anapekṣitajñā[335]nāntaram eva tat pramāṇam, evaṃ sati prathamam arthajñānam eva kim anapekṣaṃ na pramāṇam iṣyate. na hy anayor avabodharūpatve 'saṃśayātmakatve ca[336]kaścid viśeṣo dṛśyate. api ca pramāṇenārthaṃ paricchidya pravartamāno 'rthakriyāyām avisaṃvādaṃ manyate. tatrārthakriyāsthiteḥ prāgavisaṃvādānavagater na prāṃāṇyaniścaya iti kathaṃ pravṛttiḥ. apravṛttasya vā[337]katham arthakriyāsthitiḥ. tad ihobhayasminn anyonyādhīne duruttaram itaretarāśraya(tva)m. atha sandehād eva pravṛtto 'rthakriyāsthityā avisaṃvādaṃ buddhvā prāmāṇyaṃ manyate, kṛtaṃ tarhi pramāṇena. arthakriyārtham eva hi tad arthyate. sā cet sandehād eva jātā, sa eva sādhīyān. tasyaiva vyavahāraupayikatvāt. ato yad apy uktaṃ hitāhitaprāptiparihārayor niyamena samyagjñānapūrvakatvād aviduṣāṃ tadvyutpādanārthaṃ pramāṇaniścayapraṇayanam iti, tad apy ayuktam. atatpūrvakatvāt tayoḥ. api cāsmin mate sakṛjjātavinaṣṭeṣu vidyudādibhāveṣu na kācidarthakriyā jāteti tajjñānaṃ pramāṇaṃ na syāt. atha[338]tatrāpi śabdaprayogo 'rthakriyety ucyate, tarhi nirvikalpake aprāmāṇyaprasaṅgaḥ. tasmād avisaṃvādi pramāṇam iti manyāmaha eva. arthakriyā[339]sthitis tu avisaṃvāda iti na mṛṣyāmahe. arthānyathātvahetūtthadoṣajñānābhyām eva tūtpannasya jñānasya visaṃvādaḥ. tadabhāvāc cāvisaṃvādaḥ. tāvatā ca prāmāṇyam iti siddhaṃ na saṃvādāpekṣaṃ prāmāṇyam iti || 76 ||

__________NOTES__________

[333] pi tāvadapra [334] ṇaṃ nārtha (GA) [335] pramāṇānta (KA) [336] vā [337] ca (KHA) [338] thavā ta (GA) [339] yā tu avi (KA)

api ca saṃvādāpekṣiṇi prāmāṇye śrotrajā buddhir indriyāntarajanyābhir buddhibhir asaṃvādād apramāṇam āpadyate ity āha -- śrotreti. yadi tv asyāḥ śrotrajñānāntarasaṃvādād[340]eva prāmāṇyam iṣyate, tathā sati vede 'pi tattadvākyoccāraṇānugāminī śatakṛtvo buddhir utpadyata iti sāpi nāpramāṇam ity āha -- syāc ced {1,103}iti. pramāṇāntarajanyā tu saṃvādabuddhir na paraṃ vede, śrotre 'pi pratyakṣe ca nāstīty uktam evety āha -- pramāṇeti || 78 ||

__________NOTES__________

[340] dāt prā (KHA)

tad evaṃ sthite yady ekendriyādhīnajñānasaṃvādāt śrotraṃ pramāṇam ity ucyate; evaṃ sati vede 'pi[341]tattadvākyodbhāvitabuddhisaṃvādād durvāraṃ prāmāṇyam ity āha -- yatheti. paunaruktyaṃ tv atrānavahitā manyante iti, kiṃ tadākṣepaparihārābhyām iti || 79 ||

__________NOTES__________

[341] tadvā (KA)

yata ete saṃvādāpekṣiṇi prāmāṇye doṣāḥ, tasmād vimucya saṃvādagrahaṇaṃ yadutpannaṃ dṛḍham asandigdhaṃ jñānāntareṇa ca naitad evam iti na visaṃvādyate. vijñānaṃ viśiṣṭaviṣayaṃ jñānam, adhikaviṣayam iti yāvat. etena smaraṇaṃ vyavacchinatti. tad dhi pūrvajñānād aviśiṣṭam anadhikaviṣayatvāt. tad eva pramāṇam ity āha -- tasmād iti || 80 ||

kva punaḥ pramāṇāntarāsa[342]ṅgatārthaṃ vacaḥ pramāṇaṃ dṛṣṭaṃ, yena vedavākyānāṃ prāmāṇyam āśrīyate. pauruṣeyaṃ hi sarvaṃ pramāṇāntarapratipannārtham eva, ata āha -- na ceti. ayam abhiprāyaḥ -- nānumānasādhyaprāmāṇyāni pramāṇāni, yena kva dṛṣṭam iti paryanuyu[343]jyāmahe. anumāne hi dṛṣṭāntāpekṣā bhavati. svata eva ca pramāṇānāṃ prāmāṇyam iti na teṣām anumānena prāmāṇyaṃ sādhanīyam iti. anumānena ca prāmāṇyasādhane tasyāpy anumānāntarāpekṣāyām anavasthety āha -- sarvasyeti || 81 ||

__________NOTES__________ [342] gocarārthaṃ (GA) [343] yo (KA)

{1,104} atra codayati -- nanv iti. ayam abhiprāyaḥ -- yathā apramāṇam apramāṇatayā nā[344]vasīyata iti parāpekṣam, evaṃ pramāṇam api pramāṇatayā na prakāśata iti tad api parāpekṣam āpadyate. na hi pramāṇatvenāgṛhītaṃ pratyakṣādi vyavahārāya[345] kalpate. tadarthaṃ ca pramāṇānusaraṇaṃ na vyasaneneti || 82 ||

__________NOTES__________

[344] nādhyava

[345] yāvaka (GA)

parihārati -- pramāṇam iti. ayam abhiprāyaḥ -- yathā aviditasvarūpaśaktīny api cakṣurādīndriyāṇi parānapekṣāṇy eva kṛtakāryāṇi kāryānyathānupapattyā paścād avasīyante, na caiteṣāṃ jñānaṃ kāryaṃ pratyupayujyate, tasya nirapekṣair evendriyaiḥ kṛtatvāt. evaṃ pramāṇam api pratyakṣādi pratyayāntaragrahaṇāt pūrvaṃ svakārye viṣayaparicchede nirapekṣam eva saṃsthitam atikrāntaṃ svarūpeṇaiva kadācid gṛhyetāpi yadi jighṛkṣyate. na tu tasya grahaṇaṃ prāmāṇya upayujyate. yādṛśaṃ hi rūpam asya pratyayāntareṇā[346]pi grahītavyaṃ tenaiva rūpeṇa tat prāg apy āsīd eva. ghaṭapratyakṣeṇa hi ghaṭo ghaṭo 'yam iti niścitā[347]kāraḥ praveditaḥ. tāvad eva ca tasya pramāṇatvaṃ, pramāṇāntareṇāpi ghaṭo 'munā paricchinna ity eva pravedanīyam, nādhikaṃ kiñcid iti jāyamānam api kṛtakaram eva tat pramāṇāntaram. apramāṇe tu pūrvānavagatarūpajñā[348]nāyārthavat pratyayāntaram iti vakṣyati. saṃsthitam iti pramāṇaparyavasānaṃ darśayati. kāryāntaraniṣpattyā hi pramāṇaṃ santiṣṭhate. saṃsthite cānarthakaṃ pratyayāntaram iti || 83 ||

__________NOTES__________

[346] ṇa gṛhītaṃ te (KA) [347] tarūpaḥ pra (GA) [348] jñāpanā (KA)

yataś ca svarūpeṇa pratyayāntaraiḥ pramāṇam avasīyate, tac ca svarūpam avagatapūrvam eva, ato 'sya pramāṇasya pratyayāntareṇa jñāyamānatvaṃ na prāmāṇya{1,105}upayujyate. idaṃ hi tasya prāmāṇyaṃ yat svaviṣayaprakāśanaṃ, tac ca pūrvasmād eva svasmāllabdham ity anarthakaṃ pratyayāntaram ity uktam evārthaṃ vyaktīkartum āha -- teneti || 84 ||

apramāṇe tu pratya[349]yāntaram arthavad iti yuktaiva tatra tadapekṣety āha -- apramāṇam iti.[350]ayam arthaḥ -- apramāṇaṃ hi svarūpeṇārthaṃ gṛhṇāti. yādṛśaṃ hi jñānasya svarūpaṃ tādṛśam evārthe 'dhyāropayatīti yāvat. idaṃ rajatam iti[351]hi śuktau rajatākāram apramāṇaṃ tām api tadākāratayā gṛhṇāti. ata eva ca tanmithyā bhavati. tac caitanmithyātvam evātmano na tenātmanā praveditam iti tatpravedanāya yuktaivānyāpekṣā. asati hi mithyātvagrāhiṇi pratyayāntare na svārthe jñānasvarūpāropo mithyātvaṃ nivartate. asatyāṃ ca tannivṛttāv apramāṇād eva prāmāṇyavyavahāraḥ pratāyeta. atas tannivṛttaye 'rthavat pratyayāntaram iti || 85 ||

__________NOTES__________

[349] māṇānta [350] ti. apra (GA) [351] ti śu

kasmāt punaḥ pratyayāntarair agṛhītaṃ mithyātvaṃ na nivartate, ata āha -- na hīti. yādṛśaṃ jñānaṃ tathārtho na bhavatīti yo 'yam arthasyātathābhāvaḥ nāyaṃ pūrveṇāpramāṇenopāttaḥ. aparicchinna iti yāvat. pramāṇenaiva hi tathātvaṃ, tasya hi tathātvam arthasya kāryaṃ, tac ca tenaiva prakāśitam iti na tatra parāpekṣā. anyathātvaṃ tv arthasyāpramāṇād asiddham iti tatra pramāṇāntaraṃ sāvakāśam iti.[352]āha -- astu parato mithyātvam, evam api na prāmāṇyaṃ codanānām, anumānena mithyātvāvagamāt. uktaṃ hi --

__________NOTES__________

[352] ti. astu (KA)

svargayāgādisambandhaviṣayāś codanā mṛṣā |

iti, ata āha -- tatrāpīti. ayam abhiprāyaḥ -- na yataḥ kutaścit parasmān mithyātvam, api tu tatrāpy arthātathābhāve mithyātve 'nyathātvaviṣayaiva{1,106} yā dhīḥ nedaṃ rajatam iti vā śuktir iyam iti vā sā kāraṇaṃ, duṣṭakāraṇaviṣayā vā. yathā vakṣyati -- yasya ca duṣṭaṃ karaṇaṃ yatra ca mithyeti bhavati pratyayaḥ iti || 86 ||

kim eṣa mantraḥ. anumānād api mithyātvam avasīyamānaṃ na kadācid api nigraha[353]sthānam āpādayatīti, ata āha -- tāvateti. cakāro hetau. nāyaṃ mantraḥ. kin tv anumānān mithyātvam avagantum eva na śakyate, pratihetuviruddhatvād anumānānām. nāstikānām api cābhyupetasvāgamāprāmāṇyaprasaṅgāc ca. śakyate hi tadāgamānām api vākyatvādinā mithyātvam anumātum. codanājanitāsandigdhāviparyāsitajñānaviruddhāś ca hetavo na prāmāṇyam ācchādayitum utsahante codanānām iti tāvataiva kāraṇadvayena mithyātvaṃ gṛhyate, na[354]punaḥ paroktaduruktahetusaṅghāteneti. nanu yad api tadarthānyathātvajñānaṃ duṣṭakāraṇajñānaṃ vā, tad api nāpramāṇaṃ mithyātvaṃ pratiṣṭhāpayati. prāmāṇyaṃ ca pūrvajñānavirodhāt tasyāpi duradhyavasānam iti kathaṃ pūrvasya mithyātvam ata āha -- utpattyavastham iti. tad idam ubhayavidhaṃ mithyātvagrāhi jñānam utpattyavasthitaṃ pramāṇam iti mīyate. yathā pramāṇaṃ bhavati tenātmanā mīyata ity arthaḥ. tat khalūtpattidaśām adhirūḍham iti na tāvadanutpattilakṣaṇenāprāmāṇyena paribhūyate. niścayatvātmakatvāc ca na saṃśayarūpeṇa. na cāsya bādhakāntaram upalabhyata iti pramāṇam eva. atas tena śakyate pūrvasya mithyātvam āpādayitum. tasyāpi bādhakodaye pramāṇetaravibhāgo bhaṇita eveti sūktaṃ dvedhaiva mithyātvam iti || 87 ||

__________NOTES__________

[353] ham ā [354] na pa (KA)

yataś ca dvedhaiva mithyātvam avagamyate na pramāṇāntareṇa, ataḥ parasmā api mithyātvaṃ pratipādayitukāmenaitad eva mithyātvahetudhvayaṃ vaktum ucitam. na tv apramāṇasādharmyamātraprayojakaṃ, yathā paraiḥ kṛtam ity āha -- ata iti || 88 ||

{1,107} āgamavirodhaś cānumānenāprāmāṇyaṃ sādhayatām ity āha -- codaneti. ayam abhiprāyaḥ -- codanājanitaṃ jñānaṃ trividhā[355]prāmāṇyarahitaṃ svataś ca pramāṇam iti sthitam. atas tenaivāprāmāṇyapratijñā bādhyate. tasmin paripanthini na vākyatvādīnām aprāmāṇyena sambandha eva grahītum śakyata iti || 89 ||

__________NOTES__________

[355] dhadoṣara

atra kiñcid āśaṅkate -- tanmithyātvād iti. ayam abhiprāyaḥ -- pramāṇaṃ saccodanājanitaṃ jñānam anumānam upamṛdgāti. tad eva tu tatpratihataṃ mithyā sat kathaṃ tadbādhāya prabhavatīti. pariharati -- prāptam iti. ayam abhiprāyaḥ -- mithyā satā codanājñānenānumānaṃ na bādhyate. tadabādhitena labdhapratiṣṭhenānumānena mithyā kriyate. atas tanmithyātvād anumānapramāṇatā, tatprāmāṇyāc ca tanmithyātvam (!)itīteratarāśrayam iti. yadi codanājñānasya bādhakāntaraṃ bhaved, evaṃ tadāpāditamithyātvaṃ nānumānabādhāya prabhavatīti itaretarāśrayaṃ ca nāśaṅkyeta. na tv ato bhavaduktād anumānād anyat kiñcid bādhakam astīty āha -- neti || 90 ||

nanu pramāṇāntaraiś codanārthasyāparigrahāt saṃvādābhāvād eva codanājanitasya[356]jñānasya siddhaṃ mithyātvam iti netaretarāśrayam ata āha -- na ceti. uktam idaṃ na saṃvādanibandhanaṃ prāmāṇyam iti mā bhūd rasādijñānāprāmāṇyād abhāvo rasādīnām iti. kathaṃ punas teṣāṃ saṃvādataḥ prāmāṇye 'bhāvo rasādīnām ity ata āha teṣām iti. teṣāṃ rasādīnāṃ jihvādibhir eva grahaṇaṃ niyatam. ata indriyāntarasaṃvādābhāvād rasajñānāprāmāṇye rasādīnām abhāvo bhaved iti || 91 ||

__________NOTES__________

[356] sya si (KA)

{1,108} yadi tu sajātīyajñānāntarasaṃvādād rasajñānaṃ pramāṇam iṣyate, tathā sati dharme 'pi tādṛg vedotthāpitajñānasaṃvādaḥ sambhavatīty āha -- taddhiyeti. idaṃ ca saṃvādataḥ prāmāṇyanirākaraṇārthaṃ prāguktam. idānīm itaretarāśrayaprasañjanāyocyata iti tātparyabhedād apaunaruktyam iti. yadi tūcyate -- asiddham eva naś codanāprāmāṇyaṃ, kathaṃ tayāprāmāṇyapakṣo bādhyata iti. tad ayuktaṃ. utpadyate khalv api vedavacanaśrāviṇāṃ nāstikānām api dharmādharmaviśeṣaviṣayāvabodhaḥ. na ca sandihyate syād vā agnihotrāt svargo naveti. na ca viparyayaḥ. tad idaṃ teṣām api codanājanitaṃ jñānaṃ pramāṇaṃ eva. jñānāpahnavastu satyavādinām ayukta eva. na hi tat sambhavati viditapadapadārthasambandhaś codanāvākyān nārthaṃ budhyata iti. anṛtaṃ tu vadanto nānṛtaṃ vaded iti pratiṣedham atikrāmanto mahāntam anarthaṃ prāpnuyuḥ. ato na pradveṣamātreṇāsiddhavacanaṃ yuktaṃ, tad etad āha -- mameti. yas tv āha -- satyam utpadyate jñānaṃ, dveṣād eva tadapramāṇam ācakṣmahe. parasparaviruddhasiddhāntāḥ prāyeṇa hi tārkikā dveṣād eva kiñcidapramāṇam ātiṣṭhante. kiñcic cāsmadīyam idaṃ darśanam ityanurāgeṇa pramāṇam iti.[357]ataḥ dveṣāc codanānāṃ prāmāṇyaṃ bādhyate. anyataś ca paricchedān netaretarāśrayam iti, taṃ pratyāha -- dveṣād iri. nāpramāṇateti sambandhaḥ. na dveṣamātreṇāpramāṇatā sidhyati. tathā hi na kiñcit pramāṇaṃ nāmāvakalpate. sarve hi vādinaḥ paraspareṇa siddhāntān vigarhayanto dṛśyante. tatra katamat pramāṇatayādhyavasīyate. ato yathoktalakṣaṇam eva sarvaṃ pramāṇam iti. syān mataṃ - mā bhūd dveṣād aprāmāṇyam. yāvat tu vādiprativādinoḥ sammatiḥ sampratipattir na bhavati. na tāvat prāmāṇyaṃ pratitiṣṭhati. na cāpratiṣṭhitaprāmāṇyaṃ pramāṇaṃ parabādhanāya prabhavati. na ca naścodanāprāmāṇye sampratipattir{1,109}astīti katham anumānabādhaḥ. ata āha -- asammatatvād iti. sa evānvayaḥ. śeṣaṃ pūrvavad iti || 93 ||

__________NOTES__________

[357] ti. dve (KHA)

yathā ca dveṣāsammatibhyāṃ nāprāmāṇyam evaṃ prāmāṇyam api nātmecchābhyanujñābhyāṃ bhavati, yenobhayathāpi prasiddhaprāmāṇyenāprāmāṇyānumānena codanaiva bādhyata ityabhiprāyeṇāha -- na ceti. aprāmāṇyānumānasya hi prāmāṇyaṃ nāstikair iṣyate. apramāṇeṣu hi vedeṣu duḥkhaprāyo vedavādināṃ siddhāntaḥ parihṛto bhavatīti. prāgbhavīyād dharmānugrahāc ca teṣām iyam abhyanujñā[358]vedāprāmāṇyavādāḥ[359]pramāṇam iti. ubhayaṃ cedaṃ na prāmāṇye kāraṇam. uktam eva tu tatra kāraṇam iti. dveṣād aprāmāṇyaṃ nety atrodāharaṇam āha -- agnīti. yadi dveṣād aprāmāṇyaṃ syād agnidāhādiduḥkham apratyakṣaṃ bhavet, tasya jñānasyāpratyakṣatvād apratyakṣaviṣayasya cāpratyakṣaśabdavācyatvāt. na[360]ceyaṃ dāhaduḥkhasyāpratyakṣateṣyate kaiścit. dveṣatas tv aprāmāṇye sā prasajed iti || 94 ||

__________NOTES__________

[358] jñā yad ve [359] daḥ (GA) [360] neyaṃ (KA)

ātmecchayā na prāmāṇyam ity etad darśayati -- na ceti. ābhilāṣikajñānasya sarvo hi prāmaṇyam abhilaṣati. tathā sati hi sarva evāśāmodakair api tṛptā bhaveyuḥ. na tu tasya prāmāṇyaṃ kaiścid iṣyata iti. ataḥ siddhaṃ codanāviruddham aprāmāṇyānumānam apramāṇam ity upasaṃharati -- tasmād iti tavyamantena. nanv evaṃ bauddhādayo 'pi svāgamān gṛhītvā pratyavatiṣṭheran, ata āha -- bauddhāder iti. bauddhāder āgamād vedānām antaraṃ[361]viśeṣo vakṣyata ity arthaḥ || 95 ||

__________NOTES__________

[361] raṃ va (KHA, GA)

vakṣyamāṇam evāntaram anāgatāvekṣaṇanyāyena sūcayati -- puruṣeti. bauddhādyāgameṣu prāmāṇyāpavādo 'prāmāṇyaṃ sambhavati. atīndriyam arthaṃ draṣṭuṃ{1,110}puruṣāṇām aśakteḥ. svayam eva ca taiḥ svāgamānāṃ pauruṣeyatvam āśritam iti buddhvātmānaṃ samarpitavantaḥ katham adhunātikrāmanti. apauruṣeyās tu vedā iti vedādhikaraṇe vakṣyāmaḥ. tataś ca doṣābhāvād evam uktena prakāreṇa svataḥpramāṇatā vedasya siddhā bhavatīti pauruṣeyatvam apauruṣeyatvaṃ cāntaraṃ bauddhādyāgamānāṃ vedasya ceti || 96 ||

evaṃ tāvadapauruṣeyatvān nityā vedāḥ svataḥ pramāṇam ity uktam. ye tu naiyāyikādayaḥ prāmāṇyasiddhyarthaṃ kartṛmattvaṃ vedānāṃ kalpayanti, ye ca mithyātvavādino mithyātvasiddhyartham eva, teṣāṃ na tāvad asmaryamāṇakartṛkalpanā pramāṇavatī. api cādṛṣṭakalpanāpi bahvī vinā yuktyā prāpnotīty āha -- kartṛmattve iti kalpyamantena. samyagvādibhis tāvadīśvaraḥ kartā, tasya cāpratighātajñānādayo guṇāḥ --

jñānam apratighaṃ yasya vairāgyaṃ ca jagatpateḥ |

aiśvaryaṃ caiva dharmaś ca saha siddhaṃ catuṣṭayam ||

iti kalpitāḥ. na ca tatkalpanāyāṃ yuktir api sādhīyasī dṛśyata iti sambandhaparihāre vakṣyāmaḥ. evaṃ mithyātvavādinām api doṣavatkartṛkalpanā niṣpramāṇikaiva. tathā sati hi nādya yāvad vedasampradāyo 'nuvarteta. mahatā khalu prayatnena śiṣyācāryaparamparayā vedān dhārayanto dṛśyante, tadarthaṃ[362]cānutiṣṭhantaḥ. tadanāptasandṛbdhānām anupapannaṃ, tathā sati hi jātabādhair acirād eva hīyeran. ato 'smān mahājanaparigrahād avagacchāmaḥ na kartṛmanto vedā[363] iti natarāṃ doṣavatkartṛkā iti. mīmāṃsakais tu na kiñcid dṛṣṭād adhikam iṣyate. śiṣyācāryaparamparayā pratatā hīdānīṃ vedā dṛśyante. īdṛśam eva sarvakāle{1,111}mīmāṃsakairiṣyate. ato na kācinmīmāṃsakānām adṛṣṭakalpanety āha -- mīmāṃsakair iti || 98 ||

__________NOTES__________

[362] rthāṃś cānu [363] dā na (KHA)

tad asyaivambhūtasya nityasya vedasya jñānaṃ cotpādayataḥ svarūpaviparītatvaṃ viparyayaḥ saṃśayaś ca bhāṣyakāreṇaiva vyaktaṃ[364]nirākṛtāv ity āha -- evambhūtasyeti. ayam abhiprāyaḥ -- etāvad eva hi prāmāṇyaṃ yadutpannam asandigdham abādhitaṃ ca pratyayāntareṇa jñānam iti. codanājanitam api jñānam utpannaṃ tāvat. saṃśayaviparyayāv api bhāṣyakāreṇāsya vāritau. evaṃ hy āha -- na ca svargakāmo yajeteti vacanāt sandigdham avagamyate bhavati vā svargo na veti. na caiṣa kālāntare deśāntare puruṣāntare 'vasthāntare vā viparyeti. tasmād avitatham iti. atas trividhāprāmāṇyavirahāt[365]prāmāṇyaṃ codanājanitajñānā[366]nām iti || 99 ||

__________NOTES__________

[364] ktam eva ni [365] pramāṇaṃ [366] nam i

nanv evam api kāraṇadoṣāśaṅkāyām aprāmāṇyam evāta āha -- nivārayiṣyata iti abhāvato'ntena. puruṣāśrayā hi śabde doṣā ity uktam. te cāpauruṣeyatvapratipādanenaiva vedādhikaraṇe nir[367]ākariṣyanta eva. tac caivambhūtasyetyanena sūcitam iha vivṛtam. vakṣyamāṇa evārthaḥ pūrvam evambhūtaśabdenokta iti veditavyam iti. evañ ca sākṣād anupajātāv api saṃśayaviparyayau kāraṇadoṣāśaṅkayāpi na vede śaṅkitavyāv ity āha -- teneti || 100 ||

__________NOTES__________

[367] vārayiṣya

evaṃ tāvadākṣiptaṃ bhāṣyam upekṣyaiva tadupoddhātabhūtaṃ svataḥprāmāṇyaṃ prasādhya vedāḥ pramāṇam iti siddhāntitam. idānīṃ yat tu bravītītyādibhāṣyam ākṣiptaṃ, tasyābhiprāyam āha -- tatheti. ayaṃ bhāṣyābhiprāyaḥ -- atathābhūtapratijñayā codanānām aprāmāṇyaṃ prasādhyate. tac ca[368]trividham ity uktam.{1,112}tad iha tāvat saṃśayaviparyayalakṣaṇam aprāmāṇyaṃ nāstīty anantaram eva vakṣyāmaḥ. pāriśeṣyād buddhyanutpattilakṣaṇam evāprāmāṇyam āśrityātathābhāvaḥ pratijñāta ity āpatati. tatredam uttaraṃ vipratiṣiddham idam abhidhīyate bravīti ca vitathaṃ cetyādi. yadarthaṃ jñāpayati tad bravītī[369]ty ucyate. tad yadi codanā bravīti, katham asāv ajñānātmakena vaitathyenābhibhūyate. evañ ca vyākhyāyamāne na buddhavākyānāṃ prāmāṇyaprasaṅgaḥ. na hy utpattimātreṇa jñānasya prāmāṇyam āśritaṃ, yenāyam upālambho bhavet. tebhyo hi jñānam utpannam api pauruṣeyavākyajanitatvena kāraṇadoṣāśaṅkayā apramāṇaṃ bhavati. na ceha tathā, apauruṣeyatvasya vakṣyamāṇatvāt. ihāpi ca bravītīti ca kartṛvibhaktyā codanāsvātantryasya sūcitatvāt. codanā hi svatantraivārthaṃ bravīti, na tu tayā kaścit puruṣa ity abhiprāya iti || 101 ||

__________NOTES__________

[368] t tu (KHA) [369] ti cety u

aparam api yat tu laukikaṃ vacanaṃ tac cet pratyayitāt puruṣād indriyaviṣayaṃ vā avitatham eva tat. athāpratyayitāt puruṣād anindriyaviṣayaṃ vā tat puruṣabuddhiprabhavam apramāṇam iti bhāṣyam,[370]atra pratyayitapadaṃ tāvad vyācaṣṭe -- tatheti. ayam arthaḥ -- atra bhāṣye pratyayitapadena yathādṛṣṭārthavāditvam abhidhīyate iti. indriyaviṣayaṃ vetyanena tu tasyaiva mūlasadbhāvaḥ pratipādyata ity āha -- indriyeti. tad ayam atra bhāṣyārtho bhavati. yat tu pauruṣeyavākyaṃ nidarśitaṃ, tatra vikalpya dūṣaṇam abhidhīyate. dvedhā hi pauruṣeyaṃ vākyaṃ pratyayitavākyam apratyayitavākyaṃ ca. pratyayitavākyaṃ[371]ca dvividhaṃ pramāṇamūlaṃ bhrāntimūlaṃ ca. pratyayo 'sya saṃjāta ity etasminn arthe hi tārakādismṛteritajantaṃ pratyayitaśabdam abhiyuktāḥ smaranti. dvedhā ca pratyayaḥ pramāṇam apramāṇaṃ ca. tad evam etāvad eva pratyayitarūpam avatiṣṭhate yad asau vadati tatrāvaśyaṃ pratyayo 'sya sañjātaḥ. yathādṛṣṭārthavādīti yāvat. ata evendriyaviṣayaṃ veti sambhavavyabhicārābhyāṃ viśeṣaṇam arthavad bhavati. indriyaśabdena ca pratyakṣadvāreṇa sarvapramāṇāny upalakṣayatīti. pramāṇaviṣayaviṣayam iti luptamadhyamapadaś{1,113}cāyam uṣṭramukhavad bahuvrīhiḥ. tad yadi pramāṇapratipannaviṣayam āptavaco dṛṣṭāntaḥ tadā sādhyavikalaḥ tasyāvaitathyāt. athāpramāṇamūlam anāptavākyaṃ vā tad yadi nāma vaktṛdoṣaduṣṭam apramāṇaṃ, na tenopamānena nityaṃ vedavākyaṃ vitatham. mithyātvahetoḥ puruṣadoṣasya tatrāsambhavāt. puruṣabuddhiprabhavam iti cāprāmāṇyabījakathanam. puruṣabuddhiprasūtaṃ hi tat. ato yādṛśaṃ puruṣeṇa buddhaṃ[372]na tadanurūpaṃ tena vākyaṃ prayuktam anāptena vā vipralipsunā. vipralambhābhiprāyaiva hi tasya buddhiḥ. āptasyāpi bhrāntiḥ. anāptavākyaṃ ca vaktuḥ pramāṇamūlam api śrotur apramāṇam eva, visaṃvādabāhulyād anāśvāsāt. ata eva ca tasya[373]sad api dvaividhyaṃ nopadarśitam asmābhiḥ. anyataravidhānupātino 'py anāptavākyasyāprāmāṇyāt. ata eva vakṣyati śakye 'py asatye mithyātvam iti || 102 ||

__________NOTES__________

[370] ta [371] kyam api dvi (KHA) [372] ddhaṃ ta (GA) [373] saṃviddvai (KHA)

anye tu draṣṭṛtvasatyavāditve pratyayitapadārtha ity āhur ity āha -- draṣṭṛtveti. yathāvasthitārthadarśī yathādṛṣṭārthavādī ca puruṣaḥ pratyayitapadenābhidhīyata iti. evaṃ ca pratyayitasyāpramāṇajñānāsambhavād anarthakam indriyaviṣayaṃ veti viśeṣaṇam ity apratyayitavacanaviśeṣaṇārtham eva[374]prayuktam. tataś cāyam artho bhavati -- anāptoktir api satyā bhavati yadi dṛśyamānārthavādyanāpto bhavatīty āha -- dṛśyamāneti || 103 ||

__________NOTES__________

[374] va yu (KA, KHA)

idaṃ tu vyākhyānam anupapannam ity āha -- evam iti. ayam arthaḥ -- atra hy avaitathye pratyayitavākyam indriyaviṣayaṃ cetarasyodāhṛtam. yathāhuḥ -- pratyayitasya vacanam avyabhicāripramāṇāntarapūrvakaṃ yac copalabhyamānaviṣayam anāptasyeti. tad atra pratyayitendriyaviṣayapratyudāharaṇe ekāṅgavaikalyād yā pratyudāharaṇasthitiḥ, sāptatvaindriyakatvayor ekaikābhāvamātra eva bhavet. ubhayābhāve tu dvyaṅgavikalaṃ pratyudāharaṇam āpadyeta || 104 ||

{1,114} yady ekaikābhāvamātre pratyudāharaṇam, tataḥ kiṃ jātam ata āha -- apratyayiteti. asyārthaḥ -- pratyayitapratyudāharaṇe athāpratyayitād ityucyamāne pratyayitābhāvamātreṇa pratyudāharaṇaṃ deyam. tatraindriyakasyendriyaviṣayasyārthasya yat pratipādakaṃ vākyaṃ tasyāpy asatyatā bhavet. pratyayitābhāvamātreṇa hy asatyatā darśanīyā. indriyaviṣayam api cānāptasyāpratyayitavākyam eveti kiṃ nāsatyam. yadi tv anindriyaviṣayam evāpratyayitavākyaṃ pratyudāhriyate, tan na. indriyaviṣayaṃ vety asyānindriyaviṣayaṃ vety anenaiva pratyudāharaṇād, ubhayapratyudāharaṇe[375]ca dvyaṅgavaikalyaprasaṅgāt. evam indriyaviṣayapratyudāharaṇe 'py anindriyaviṣayaṃ vety atrendriyaviṣayābhāvamātreṇāsatyatā darśanīyā. tatra pratyayitabhāṣitam api tathāvidhaṃ sadasatyaṃ prāpnoti, tasyāpy anindriyaviṣayatvāt. apratyayitasyāpy anindriyaviṣayam ityucyamāne pūrvavad dvyaṅgavikalatā. anindriyatvapakṣa iti. yadā pratyayitavākyasyānindriyatvam anindriyaviṣayatā bhavati, tadā tasyāpy asatyatvaṃ prāpnotītyarthaḥ || 105 ||

__________NOTES__________

[375] ṇābhyupagame dvya (KHA)

kim ato yady evam ata āha -- vyāhateti. ayam arthaḥ -- evaṃ hi pūrvāparaviruddhārthābhidhānena grantho vyāhato bhavati. udāharaṇavelāyāṃ hi pratyayitavākyam anindriyam eva śrotuḥ pramāṇam ity udāhṛtam āptapratyayāt. tad idānīm indriyaviṣayapratyudāharaṇe 'pramāṇatayocyata iti vyāghātaḥ. evam anāptavākyam api[376]śrotur indriyaviṣayaṃ svapratyayāśrayaṇena satyam ity uktam. tat pratyayitapratyudāharaṇe mithyātvenocyata iti pūrvāparavirodhād agranthatāpattiḥ. ayaṃ cātra vārttikakārasyābhiprāyaḥ -- na tāvat pratyayitaśabdena tathābhūtārthada[377]rśitvam ucyate. yaugiko hy ayaṃ na sāṃvijñā(yi?ni)kaḥ. pratyabhijñāyamānāvayavārthānvayaparityāge kāraṇābhāvāt. pratyayo 'sya sañjāta iti hi prakṛtipratyayavibhāgam abhiyuktāḥ smaranti. dvedhā ca pratyayaḥ samyaṅmithyā ceti.{1,115}ato na yathārthadarśī pratyayitaḥ. kin tu yathādṛṣṭārthavādī. satyavādīti yāvat. eṣaiva hi satyavāditā yo vāṅmanasayor visaṃvādavirahaḥ. ata eva satyaniyame sākṣiṇāṃ

__________NOTES__________

[376] pīndri (KA) [377] vāditva (GA)

satyaṃ sākṣye bruvan sākṣī[378]lokān āpnoti puṣkalān |

__________NOTES__________

[378] kṣi

iti phalaṃ darśayitvā vyatireke doṣaṃ darśayanto mānavāḥ paṭhanti --

sākṣī dṛṣṭaśrutād anyad vibruvannāryasaṃsadi |

avāṅnarakam āpnoti pretya svargāc ca hīyate ||

iti. atra hi dṛṣṭaśrutābhidhānaṃ satyam itarad asatyam iti gamyate. ataḥ satyavāditaiva kevalaṃ pratyayitapadenocyate na sādhudraṣṭṛtvam iti tasyaivendriyaviṣayaṃ veti viśeṣaṇaṃ, nāpratyayitavacasaḥ, tad dhīndriyaviṣayam apy apramāṇam eva. na cedam avaitathyamātrapradarśanārtham, aprāmāṇyānumānasya dṛṣṭānte sādhyavaikalyapradarśanārthatvāt. tasya ca prāmāṇyapratipādanam antareṇa kartum aśakyatvāt. ata eva[379]bhāṣyānte tat puruṣabuddhiprabhavam apramāṇam ity āha.[380]evaṃ hi tad upapadyate. yadi pūrvaṃ pramāṇatoktāsīd anāptavākyaṃ ca śrotuḥ pramāṇāntarasaṅgatārtham apy apramāṇaṃ prāganiścayāt upariṣṭād anuvādād āptavākyam api nārthe pramāṇam iti cet, ayam aparo 'sya doṣaḥ. na kvacit puṃvacaḥ pramāṇaṃ, kva sādhyavikalatā pratipādyate. na ca dṛṣṭāntadūṣaṇād arthāntaram asya bhāṣyasya manoharam upalabhāmahe. tad evaṃ tāvan na samudāyaśaktyā pratyayitaśabdaḥ sādhudraṣṭari vartata ity uktam. syād etat -- sañjātapratyaya eva pratyayitaḥ. pratyaya eva tu na samyaktvaṃ vyabhicarati, sarvadhiyāṃ yathārthatvāt ato yathārthavid eva pratyayita iti. tan na. vakṣyate hi vṛttikāragranthavārttike yathārthāyathārthajñānavibhāgaḥ. evaṃ tāvat pratyayitapadārthānusāreṇa nāyam artho bhāṣyasya. yadi[381]tu vikalpavācivāśabdānupapattyaivaṃ vyākhyāyate pratyayitaviśeṣaṇe hīndriyaviṣayaṃ vety asmin samuccayārtho vāśabdo bhaved[382]iti. tan na, anekārthatvān nipātānām. dṛṣṭaṃ hi nipātānām anekārthatvam. na tu pratyayitaśabdasya sādhudarśivacanatvam. api ca samāno 'yamāvayor anuyogaḥ. tavāpi hi pratyudāharaṇagato vāśabdaḥ samuccayārtha{1,116}eva. na hy apratyayitavākyamātram anindriya[383]viṣayamātraṃ vā mithyā, bhavatsiddhānte apratyayitendriyaviṣayānindriyaviṣayapratyayitavākyasamyaktvābhyupagamāt. ato na kaścid viśeṣaḥ. pūrvāparavirodhamātram adhikam evaṃvādibhiḥ svīkṛtam. yadi tūcyate na pratyayitapratyudāharaṇam athāpratyayitād iti. kin tu pratyayitavākyam anapekṣaṃ pramāṇam ity uktam, itarac ca svapramāṇāpekṣaṃ, tad eva tu anindriyaviṣayam apramāṇam iti athāpratyayitād ityādinocyata iti. tad ayuktam. yadaiva hīndriyaviṣayam anāptavākyaṃ pramāṇam ity uktaṃ, tadaivārthād idam uktaṃ bhavati viparītam apramāṇam iti kiṃ tatpradarśanena. yasya tu pramāṇodāharaṇe viśeṣaṇadvayam upāttaṃ, tasyaiva tadvyatireke[384]tat kathanam arthavat. pratyayitābhāvamātra eva tāvadaprāmāṇyam. apratyayitasya hy[385]apratītavāditayāvadhṛtasya vacanān naitad evam iti viparyayaḥ, kathañcid vā saṃśayo bhavati. ubhayathāpi cāprāmāṇyam eva. yady api cātra na śabdaḥ svamahimnā saṃśayahetuḥ, tathāpi vaktari kvacid vyabhicāradarśanād yathāyathaṃ saṃśayaviparyayau bhavataḥ. tāvatā cāpramāṇam anāptavacaḥ. pratyayitasya tv anindriyaviṣayam apramāṇam eva. tasya hi niścayajanakaṃ vacaḥ svataḥprāptaprāmāṇyam evāpavādadarśanād apramāṇaṃ bhavati. evaṃcobhayapratyudāharaṇopapattiḥ. ataḥ sūktaṃ paramate granthavyāghāta iti. yata idaṃ vyākhyānam anupapannam ataḥ pūrvavyākhyā sādhīyasīty āha -- tasmād iti. asyārthaḥ -- pūrveṇa tac cet pratyayitādity anena pratyayitavākyasya satyatocyate. pareṇa tu indriyaviṣayaṃ vety anena mūlasadbhāvo darśitaḥ. pratyayitasya vaco vaktur eva pramāṇamūlaṃ pramāṇaṃ, na śrotur indriyaviṣayam anuvādaprasaṅgād iti bhāva iti || 106 ||

__________NOTES__________

[379] vānte (KA) [380] ata eva ta (KHA) [381] di vi (KA, GA) [382] vet. tad api na, a (GA) [383] yamā (GA) [384] kakatha [385] hy anūtavāditayā (KHA), hy apratyayitatayā (GA)

nanv evaṃ pratyayitatvena prāmāṇyaṃ vadatā bhāṣyakāreṇa guṇata eva prāmāṇyam uktaṃ bhavati. guṇo hi pratyayitatvam ata āha -- aprāmāṇyeti. doṣābhāva evātra pratyayitatvopanyāsenopavarṇitaḥ, na tu guṇād eva prāmāṇyam iti.{1,117} kasmād evaṃ vyākhyāyate, ata āha -- guṇād iti. varṇitam idaṃ doṣābhāvamātraupayikā guṇāḥ, na guṇatayā prāmāṇye kāraṇam anavasthāprasaṅgād iti. atas tadanusāreṇaiva bhāṣyavyākhyānam ucitam iti || 108 ||

nanu yadīndriyaviṣayatvaṃ pratyayitavākyasya viśeṣaṇam eva na rāśyantarasya, kathaṃ tarhi vikalpārthavācī vāśabdaḥ, ata āha samuccayeti pūrvasminnantena. pūrvaṃ tāvat samuccayārtha eva vāśabda iti. uttaras tu vikalpārtha evety āha -- uttaratreti. ubhayoḥ pratyayitendriyaviṣayaviśeṣaṇayor vikalpena pratyudāharaṇe darśayatīti || 109 ||

te eva pratyudāharaṇe darśayati -- śakye 'pīti.[386]asatye asatyavādini puruṣe śakye 'py arthe yad vākyaṃ tasya mithyātvaṃ śakyate grahītum iti śakye ana[387]tīndriye dṛṣṭārtha ity arthaḥ. dṛṣṭasatyo 'pi pratyayito yadāśaktiko bhavati, pratyāyyamānam arthaṃ grahītum asambhāvitaśaktir iti yāvat. tadā tadvākyam api mithyeti kiṃ punas tathāvidhe 'rthe pratyayito vākyaṃ praṇayati. bāḍham. yadā bhrāmyati yathā śrutivirodhabādhyasmṛtisiddhānte smṛtinibandhanakāraḥ,[388] yathā ca[389]dṛṣṭārthasaṃvyavahāra evāptaḥ kutaścid bhramanimittāt kam api saṃsargam āracayati tad[390]asambhavatpramāṇaṃ vaco mithyā bhavati. vipralipsā tu tasya na sambhavati. na ca na bhrāntir api, brahmarṣīṇām api bhrāntir āśaṅkyate, kim aṅga punararvācīnānām āptānām iti. atrāparaṃ bhāṣyam aśakyaṃ hi tat puruṣeṇa jñātum ṛte vacanāt iti. tatra na vidmaḥ kiṃ tadvṛttena parāmṛśyata iti. vākyaṃ hi prakṛtaṃ, na tad jñātum aśakyaṃ sujñānatvāt. viṣayas tu samāsāntargato na tāvat tadā niṣkṛṣyaparāmarśam arhati. viliṅgatvāc ca. pulliṅgo hi viṣayaḥ nāsau{1,118}napuṃsakaliṅgatacchabdaparāmarśārhaḥ. tasmād vyākhyeyam idam. tad ucyate. jñātum iti sāmānyato jñānasambandhopasthāpitaṃ jñeyaṃ tad iti nirdiśati. etad uktaṃ bhavati -- yat tadindriyāṇām aviṣayabhūtaṃ jñeyaṃ, tat puruṣeṇa[391]narte vacanād jñātuṃ[392]śakyam iti samāsānniṣkṛṣṭa eva viṣayārtho jñeyatayā parāmṛśyate. idaṃ ca sarvajñanirākaraṇaparatayā kaiścid vyākhyātaṃ, tān nirākaroti -- nāneneti. asyābhiprāyaḥ -- na tāvad iha sarvaśabdaḥ śrūyate sarve arthā jñātuṃ na śakyanta iti. na ca sarvajñanirākaraṇaṃ kvacid upayujyate, dharmādharmajñānaniṣedhamātreṇa codanaiveti pratijñāsiddher iti || 110 ||

__________NOTES__________

[386] asatyavādini [387] nā (KA) [388] rāḥ. (GA) [389] vā [390] vedam asa (KA) [391] ṇarte [392] tum aśa

api ca na jñātuṃ śakyata ity uktvā vacanādṛta iti punarapavādo bhāṣyakāreṇāśritaḥ. ato 'vagamyate atīndriyajñānam eva bhāṣyakāro vārayati, na tu sarvajñānam. atīndriyaṃ hi vacanādṛte jñātum aśakyam ityabhiprāyeṇāha -- vacanād iti. api ca bhāvābhāvātmakasya jagataḥ pūrvo bhāgo bhāvapramāṇair uttaro bhāgo 'bhāvapramāṇenāvagamyate iti ṣaḍbhiḥ pramāṇaiḥ ṣoḍhā bhinnaṃ sarvaṃ prameyam avagamyata eveti nāyam īdṛśaḥ sarvajño nirākārya evety āha -- yadīti. nanv avagataṃ tāvad nānena sarvajño nirākriyata iti. kiṃ nāmānena kriyate. pūrveṇa tāvat pauruṣeyāpauruṣeyavākyayor mithyātve hetusadasadbhāvo darśitaḥ. aṃśe ca sādhyavikalatā. tad etāvataiva paryavasite kim[393]aśakyam ityādināśaṅkya nirākriyate iti na jñāyate. ucyate -- pratyayitavākyam atīndriyaviṣayam apramāṇam ity uktam. tatredam āśaṅkyate kim idaṃ pratyayitavacanam atīndriyaviṣayam iti. apratihatadarśanaśaktir eva hy āptaḥ, sa khalu kāṣṭhāprāptajñānaprakarṣo dharmādharmāv apy aparokṣam īkṣata eva, ataś ca na codanaivetyavadhāraṇam upapadyate. tatredam uttaram aśakyaṃ hīti. nāyam etāvān atiśayaḥ kasyacit puruṣasya yadatīndriyaṃ viṣayaṃ draṣṭuṃ vacanam antareṇa śaknotīti. idaṃ ca sūtrakāreṇaiva pratyakṣasūtre{1,119}vakṣyamāṇam anāgatāvekṣaṇena bhāṣyakṛtā pratijñāsamarthanārtham uktam, tad eva tu[394]nyāyakathāyāḥ kṣetram iti tatraiva vistareṇa[395]sarvajñaṃ nirākariṣyāmaḥ || 111 ||

__________NOTES__________

[393] m anenāśa (KHA, GA) [394] tv asyāḥ ka [395] ṇa dharmavan nirā (KHA)

nanv astu ṣaḍbhiḥ pramāṇaiḥ ṣaṭprameyavit sarvajñaḥ. ekenaiva tu cakṣuṣāsarvagocaraṃ jñānaṃ janyata iti nirākāryam, ata āha -- ekeneti. ayam abhiprāyaḥ -- divyena cakṣuṣā sarvaṃ buddho jānātīti ye vadanti, te nūnaṃ svayam api cakṣuṣā rasādīn pratipadyante. katham aparathā svabhāvaniyamaṃ jānanto buddhacakṣuṣaḥ sarvagocaratām ātiṣṭhante. evaṃ ca santu svayam eva sarvasaṃvidaḥ. kiṃ parapratyayāśrayaṇenety upālabhamāno 'titucchatayā nāyaṃ pakṣo nirākaraṇaṃ prayojayatīti darśayati. eṣa cānirākaraṇacchalena nirākaraṇamārga eva vārttikakṛtā darśitaḥ śiṣyān vyutpādayitum. itarathā tu kriyamāṇo 'saṅgata eva bhaved iti || 112 ||

āha -- yady apy arvācīnānāṃ cakṣur na sarvagocaraṃ, tathāpi buddhacakṣuḥ sātiśayaṃ divyam āsīt sarvagocaram iti kim anupapannam, ata āha -- yajjātīyair iti. asyārthaḥ -- cakṣurādijātīyair hi pramāṇai rūpādijātīyasya sambandhasya vartamānasya cādyatve darśanam upalabhyate, ataḥ kālāntare 'pi tathaivābhūd iti yuktam. evaṃ hi dṛṣṭānusāriṇī kalpanā kṛtā bhavati. prayogaś ca bhavati -- buddhacakṣur nātītādiviṣayaṃ, cakṣuṣṭvād asmadādicakṣurvat. acakṣur vā, atītādiviṣayatvāt śabdavad iti || 113 ||

nanv avagataṃ tāvat pramātṛbhedād dūre dūratare ca cakṣuḥ prakāśayatīti tat kāṣṭhāprāptaprakarṣaṃ sarvaṃ prakāśayiṣyati. jñānasyāpi yathottaraṃ lokaśāstrayor{1,120}atiśayo dṛṣṭaḥ. tat kvacid āśraye samāsāditaparaprakarṣaṃ sarvagocaraṃ bhaviṣyati. bhavati cātra sātiśayaṃ kāṣṭhāprāptam avagataṃ yathā viyati parimāṇam. sātiśayaṃ ca jñānam. atas tenāpi kvacidāśraye pariniṣṭhātavyam. eṣā ca jñānasya pariniṣṭhitiryā sarvaviṣayatā mahāviṣayatayaiva yathottaram atiśayāgamād ity ata āha -- yatrāpīti sāmarthyamantena. ayam abhiprāyaḥ -- satyaṃ ca cakṣuṣaḥ prakarṣo jñānasya ca, na tu svārtham atikramya. unmīlitacakṣuṣo hi[396]pratiyataḥ yady api nīlapītādibhedabhinnam anekam api rūpaṃ prakāśata iti naikatra rūpe cakṣur niyamyate, nānādeśaparimāṇārthaparicchedāc ca na deśaparimāṇābhyām. tathāpi tu na svārtham atikramya cakṣuṣā kiñcit prakāśyate ity asti niyamaḥ. kaś cāsya svārthaḥ, yena sannikṛṣyate. yathā rūpī rūpaṃ rūpaikārthasamavāyinaś ca. rūpiṇā tāvad dravyeṇa saṃyujyate bhautikaṃ hi tad iti pratyakṣasūtre vakṣyate. rūpatadekārthasamavāyibhiś ca saṃyuktasamavāyāt sannikarṣaḥ. na caitāvatā rasādiṣu prasaṅgaḥ, yogyatāsahitā prāptiḥ sannikarṣa iti tatraiva vakṣyate. yogyatā ca kāryadarśanānusāre[397]ṇa yathākāryam avatiṣṭhate. ata evātidūravartino 'pi bhāvā na cakṣuṣaḥ svārthāḥ. evam ajātātivṛttādayaḥ. tad eteṣv eva svārtheṣu cakṣuḥ prakarṣam anubhavet, na paraviṣaye śabdādau. evaṃ śrotre 'pi darśayitavyam. etāvāṃś ca svārthe dṛśyate prakarṣo yadanatidūrān atisūkṣmabhāvaprakāśanam. tad iha svārthāvyabhicārāt tadavacchinnaiva vyāptir avagateti na sarvaviṣayaprakāśanānumānāya ghaṭate. pratihetur varṇita eva. jñānasyāpi cāyaṃ svārtho yatrāsya kāraṇam asti. ṣoḍhāpi ca pramāṇajñānakāraṇaṃ vibhaktaṃ tad yatrāsti, tatra yathāyatham abhyāsavaśād jñānaṃ prakṛṣyata eva, iṣyate ca. ṣaḍbhiḥ pramāṇaiḥ saṃkṣiptaḥ sarvajña ity uktam eva. vistareṇa tu sarve 'rthāḥ pratyakṣam īkṣyante iti naiṣa jñānasya prakarṣaḥ sambhavati, pratyakṣakāraṇānāṃ svaviṣayaprakāśaprakarṣaniyamāt. tadadhīnatvāt tu jñānasya tanniyamād eva niyamaḥ. ato na svārtham atikramya pratyakṣasya sāmarthyaṃ sambhavati. bhaviṣyadgrahaṇam upalakṣaṇaṃ bhaviṣyaty atīte vartamāne ca. saviśeṣa[398]nikhilabhuvanāvalambini bhāvabhede no khalv asti nāma bhājanam etāvato 'tiśayasya kaścid yo dehasyaivaikasya kasyacillomāni paramāṇūn vā saṅkalayitum alam. (prāg eva sarvaṃ?) nanv avartamānam api cakṣuṣā prakāśyata eva bhrāntāv{1,121}idaṃ rajatam iti. na ca tat smaraṇaṃ, bāhyendriyāpekṣatvāt. na ca śuktikaiva tatra prakāśyata iti yuktaṃ vaktum, anyataraprakāśasyānanyaviṣayatvāt. itarathānāśvāsāt. ataḥ kvacillabdhaprakarṣeṇa cakṣuṣaiva sarvam ajātādi prakāśayiṣyate. astu vā saṃyuktasaṃyogāt sarvārthasannikarṣaḥ. yad eva hi kiñciccakṣuṣā sannikṛṣyate, tenaiva praṇālyā saṃyuktaṃ sarvam iti saṃyuktasamavetānām ivānivāryas tatsaṃyogināṃ sannikarṣaḥ. maivam. evaṃ hi na kaścid[399]asarvajño[400]bhavet, sarvasya tathāvidhasannikarṣāvyabhicārāt. yattvavartamānam api cakṣuṣo viṣaya iti, tan na. śuktir eva hi bhrāntau cakṣuṣo viṣayaḥ prāpyakāritvāt, asannihitarajataprāptyasambhavāt. itarathā tv anapekṣitārthā evāsannihitarajatādivibhramā bhaveyuḥ. nacaivam asti, niradhiṣṭhānavibhramādarśanāt. kathaṃ tarhi taimirikasya keśadarśanaṃ, na hi tat kiñcid grāhyam apekṣate. asatkeśāropapravṛtteḥ. na. tatrāpy ālokāṃśānāṃ tathā pratibhāsāt, sūkṣmatvāc ca teṣām anyad anyākāratayā gṛhītam iti na lakṣyate. katham idānīm anyākāratayā vedanaṃ, doṣebhya iti bhāṣyakāro vakṣyati. samānaṃ cedam itarasyāpi. tavāpi hy avartamānaṃ rajataṃ vartamānatayāvagamyata iti samāno 'nuyogaḥ. yadi doṣataḥ, ko doṣaḥ śuktau rajatānubhavasya. śuktir eva rajatānubhavasya doṣa iti cet, hantaivam arthāpekṣitā copapāditā bhavati. nedaṃ rajatam iti ca prasaktatādrūpyanivāraṇena bādhakajñānam itīdam eva sādhu manyāmahe yad vartamānam avartamānarajatākāreṇāvasīyate, no vartamānam eva rajataṃ vartamānatayā. tasmāt siddhaṃ sannihitavartamānaviṣayam eva cakṣū rajatādīn prakāśayatīti na tāvac cākṣuṣaṃ pratyakṣam anāgatādīnām īkṣaṇāya kṣamate iti.

__________NOTES__________

[396] hi yady a (KA) [397] riṇī ya (KHA, GA) [398] ṣe (GA) [399] t [400] jño na bha (GA)

syād etat -- astu cakṣuṣo viṣayaniyamaḥ prāpyakāritvāt. manas tu sakalātītādiviṣayaṃ kiṃ neṣyate iti mānasapratyakṣagocarā bhaviṣyadādayo bhāvā bhaviṣyantīti. tan na. manaso bahirasvātantryāt. itarathā tvandhādyabhāvaprasaṅgāt. tasyāpi manaso bhāvāt. kathaṃ tarhi prathamajñānaprakṣayiṇīndriyavyāpāre{1,122}dvitīyakṣaṇopalabdhiḥ na cen mano bahiḥ svatantram. na, tatrāpīndriyavyāpārāvirāmāt tajjñānāvirāmopapatteḥ. kā kathā svapne. tatra khalu vartamānatayā vividhān saṃsargān mano darśayati. na, smṛtitvāt. tatra ca manaso[401]'svātantryasya vakṣyamāṇatvāt. kathaṃ vartamānābhāsaḥ. doṣāt. vyaktaś ca doṣo nidrā. yathā vakṣyati[402]nidrā mithyābhāvasya hetur iti. katham ananubhūte smṛtir iti cet. vakṣyati atrajanmany ekatreti. nanv avagataṃ pratibhāsu manasaḥ svātantryam. keṣām. yady arvācīnānāṃ, na. tāsāṃ liṅgādyābhāsajatvāt. prāyaḥ sahacaritahṛdayaprasādodvegaprabhāvitā hi pratibhā, na tv aikāntikahetukā. ata evāniścayātmikā buddhiḥ. atha lokottarāṇāṃ, na. tāsām asmadādipratibhāsvabhāvānativṛtter iti vakṣyāmaḥ. vimatipadaṃ ca lokottaratvaṃ nāsmadādibhiḥ kvacid āśrayiṣyate. bāhyaliṅgādinirapekṣe ca bahirmanāsi vartamāne sarvasyānapekṣitopāyāntaro manomātranibandhanaḥ prasajan sarvabodhaḥ kenāpavartayituṃ śakyate. adṛṣṭaviśeṣāl liṅgādyanapekṣaṃ bahirvṛttir iṣyata iti ced, na. indriyāntarārambhavaiyarthyāt. tata eva tattadadṛṣṭaviśeṣāhitasaṃskārāt sarvapra[403]tītisiddheḥ. tad api[404]vā vyartham, akaraṇasyaiva vātmano 'dṛṣṭaviśeṣād eva pratītikriyāsiddheḥ. atha nādṛṣṭam anupāyam[405]arthaṃ sādhayatīti mābhūt śarīrārambhavaiyarthyam iti. evaṃ tarhi na liṅgādyanapekṣam api manaḥ kvacid vartamānam upalabdham ity astu tad[406]api bahirbāhyāpekṣam. ato na mānasam api pratyakṣaṃ bhaviṣyad ādau samartham iti[407]siddhaṃ, bhāvanābalajam api sarvajñanirākaraṇakṣetre nirākariṣyāmaḥ, avagataviṣayatvād bhāvanāyāḥ. tathā sati ca bhāvanāvaiyarthyād, adhikasya ca tato 'py asiddheḥ.[408]api ca bhāvanābalajam akṣajaṃ vā, na vā. na tāvadakṣajam ity uktam. sarvākṣaśaktiparikṣayasyānantaram evoktatvāt. anakṣajaṃ tu na pratyakṣam,[409]anvarthatvāt pratyakṣaśabdasya. ata eva na bhaviṣyati pratyakṣasya sāmarthyaṃ dṛṣṭam ity āha -- bhaviṣyatīti. pratyakṣasya hi na bhaviṣyadviṣayatā, tadviṣayasya vā na pratyakṣatety abhiprāyaḥ.{1,123}bāhyāntaḥkaraṇa[410]japratyakṣanirākaraṇe 'py ayam eva bhāgo vyākhyeyaḥ. na cākṣuṣasya mānasasya vā bhaviṣyadādau sāmarthyam ity arthaḥ. api ca yogijñānagocaraṃ sarvam abhyupayatā kathaṃ yoginā sarvam anubhūyata iti vācyam. yadatītādy api vartamānatayā yogibhir avasīyata iti, evaṃ tarhy atasmiṃs tadgraho[411]mithyā yogijñānam. atha tu yathāvasthitam eva sarvaṃ yoginānubhūyata ity ucyate, evaṃ tarhi nātītādiviṣayasya pratyakṣatopapattiḥ. anumāne 'pi prasaṅgāt. evañ ca vartamānāvartamānaviṣayaṃ jñānaṃ pratyakṣam[412]ity ardhavaiśasam. syān mataṃ - kalpanāvirahaḥ pratyakṣatvam. atītādiviṣayam api yoginas tad[413]rahitam. ataḥ pratyakṣam iti. tan na. pūrvāparakālasambandhasyāvikalpena grahītum aśakyatvāt. kā ceyaṃ kalpanā. yady abhilāpinī pratītiḥ, śrautram apratyakṣaṃ bhavet. athābhilāpasaṃsargayogyapratibhāsāpratītiḥ, kalpanāsāmānyasvasaṃvedanam apratyakṣaṃ bhavet. yad api āhuḥ -- nainam iyam abhilāpena saṃsṛjati. tathā[414]nṛtter ātmani virodhād iti. tad ayuktam. asaty apy abhilāpasaṃsarge tatsaṃsargayogyasya sāmānyātmanas tatra nirbhāsāt, tāvatā ca kalpanātvānapāyāt kalpanāpoḍhatvānupapattiḥ. athānyarūpāropaḥ kalpanā, yogijñānam apy ajātādiṣu vartamānarūpā[415]ropeṇaiva vartata iti na kalpanāpoḍham. api cānyathāsthitasyānyathābhānād bhrāntam eva yogijñānam abhrāntapadena vyāvartitaṃ kathaṃ pratyakṣam. yathā hi timirādidoṣa[416]vaśaprabhavaṃ keśajñānaṃ bhrāntam ityabhrāntapadena vyāvartyate, evaṃ yoginām api sarvasmin vartamānāvabhāsaṃ bhrāntam evetyabhrāntapadena vyāvartitaṃ na pratyakṣaṃ bhavet. sākṣātkāritā tu nānindriyajasya jñānasya sambhavatīti pratyakṣasūtre vakṣyāmaḥ. api cārthasāmarthyasamudbhavaṃ pratyakṣaṃ yogijñānaṃ cāsad[417]ajātādyarthasamudbhavaṃ kathaṃ pratyakṣam. etad api bhaviṣyattvapratipādanenaiva sarvaṃ darśitam ity anusandhātavyam.

__________NOTES__________

[401] naḥsvā [402] ti doṣo mi (KA) [403] pravṛttisi (KA), pratipattisi

[404] pi bāhyārthaṃ [405] yam asamarthaṃ (KHA) [406] tarhi idam api (KA) [407] ti bhā [408] ddheḥ. bhā [409] asamartha (KHA) [410] ṇapra (KA, GA) [411] hād mi (KA) [412] kṣam apratyakṣam i (KA, GA) [413] dgṛhītam. [414] thāpravṛ (KA) [415] peṇaiva [416] ṣajñānapra [417] ñjātā (KHA)

syān mataṃ - sarvam eva pratyakṣam asannihitāvabhāsaṃ, jñānārthayoḥ kāryakāraṇabhāvenāyaugapadyāt. ato nānena yogijñānaṃ duṣyatīti. yady evaṃ kiṃ tarhi prakāśate. jñānākāra evārthenāhitaḥ. etāvad evārthasya grāhyatvaṃ yajjñānākārārpaṇahetutvam. yady evam arthaikadeśo 'pi nāvasīyate iti dūre sarvajñānam.{1,124}atha jñānākāravedana evārthavedanādhyavasānān nārthahāniḥ, katham anyavedane 'nyavedanādhyavasāyaḥ. avidyayeti cet. aho mahānubhāvaḥ sarvajñaḥ, yasyeyame tāvatī mahāviṣayā avidhyā. varam ekadeśadarśina evaiṣām avidyāpi tāvad[418]alpīyasī. kiñ ca, idaṃ sarvaṃ krameṇāvasīyate yugapad vā, na tāvat pūrvaḥ kalpaḥ. anantānām utpā[419]davatāṃ pūrvāparakoṭivirahiṇāṃ ca krameṇānubhavitum aśakyatvāt. ata eva[420]na yaugapadyam, anantānām ajātādivṛttapratyutpannānāṃ yaugapadyāsambhavāt. api ca kim idaṃ sarvaṃ nāma yadvidvān sarvajño bhavati, ekena kenacidupādhināvacchinnamodanādi sarvaśabdavācyatayā prasiddham. na caivam ajātādayo 'rthā iti kathaṃ sarvapadārthaḥ. ānantyaṃ sarvateti cet. nanv iyam iyattānavadhāraṇātmikaiveti kathaṃ tadvidaḥ sarvavittā. ataḥ siddhaṃ na kiñcit kasyacit sarvagocaraṃ pratyakṣam iti. yad api prakarṣavatāṃ kāṣṭhāprāptir avagatā yathā viyati parimāṇasyeti jñānam api kvacit pariniṣṭhāṃ gataṃ sarvaviṣayaṃ bhavatīti. tad ayuktaṃ, prakarṣaṃ khalu kāñcit kāṣṭhām adhiṣṭhāya saṅgirāmahe yad viramatīti. asambhāvanīya[421]parāvasthā tu kāṣṭhā iti hetur anaikāntikaḥ. na khalu kāryadravyaṃ ghaṭamaṇikādi sātiśayaparimāṇaṃ viditam apīmāṃ daśām anubhavati, yataḥ paramasambhāvanīya eva mahimā. evaṃ tenaiva[422]niravaśeṣabrahmāṇḍodaraparipūraṇād anavakāśam itaram. atha guṇadharmo 'yam ity ucyate, tan na. evam api pūrvadoṣānativṛtteḥ. guṇo hi garimā. na tasyaitāvantam atiśayaṃ paśyāmaḥ, yataḥ param aparaṃ na sambhavatīti. yadi khalu sarvagurubhiḥ sambhūyaikaṃ kiñcit kāryam ārabhyate, evam etat sambhaved api, na caitad asti. yad api nabhasi parimāṇaṃ nidarśitaṃ, tad ayuktam. parimāṇaṃ nāmāvacchedaḥ. tad yady apy asty ākāśe tatas tad api nāsambhāvanīyaparāvastham iti sādhyavikalatā. athānantam eva nabho 'bhyupagamyate, kathaṃ tarhi tatra parimāṇaṃ nidarśyate, parimāṇābhāva evāsyānantyam. ato viruddham evedaṃ parimitam anantaṃ ceti sūktaṃ bhaviṣyati pratyakṣam asamartham iti. iha ca pūrvabhāga indriyāṇāṃ sarvaviṣayatvenātiśayo vāritaḥ.[423]uttarasmin{1,125}pratyakṣajñānasyeti viveka iti. pratyakṣāgocare bhaviṣyad ādau sarvasmiṃs tadvyāptaliṅgadarśanāsambhavād anumānam api na sambhavati. sādṛśyānyathānupapadyamānārthadarśanāsambhavāc ca nopamānārthāpattī. abhāvo 'pi na sarvasya kasyacid evāvagamyate, dṛśyādarśanātmako hy abhāvaḥ. na tu sarvaṃ kadācana dṛśyam. śabdenāpi vistareṇa sarvārthāvadhāraṇam asambhāvanīyam evetyabhiprāyeṇāha -- nānumānāder iti || 115 ||

__________NOTES__________

[418] ddavīya (GA) [419] m utpattimatāṃ [420] vāyau (KHA) [421] yakapa (KA, KHA) [422] va bra (KA) [423] itara (GA)

atra parair uktaṃ - nanv iyam asambhāvanā nityavedābhyupagame 'pi samānā. na hi sambhavaty akṛtrimaṃ nāma vākyaṃ bhavatīti sarvāgamānāṃ kṛtakatvenāvagateḥ. tad yathedam āgamanityatvam asambhāvanīyam āśrityābhyudayaniḥśreyasārtham ārambho vedavādinām, evam itareṣām apy adṛṣṭapūrvasarvavitprāmāṇyeneti na viśeṣaḥ. ata āha -- sarvajñeti. ayam abhiprāyaḥ -- satyam idam uktaṃ paraiḥ. kin tu sampradhāraṇīyam idam asti anayoḥ kalpanayos tulyatvaṃ na veti. yena kāraṇena parais tulyatvam āpāditaṃ tena kāraṇenedaṃ tulyatvam asti nāstīti sampradhāraṇīyam asmābhir iti || 116 ||

tām idānīṃ sampradhāraṇām avatārayati -- sarvajña iti. ayam abhiprāyaḥ -- sādhakabādhakapramāṇatulyatve hi tulyatvaṃ bhavati. na ceha tad asti. sarvajño hi na tāvad asmadādibhir upalabhyate. ata eva nāsmajjātīyaiḥ, svabhāvaniyamāt. etad evābhipretyādiśabdaḥ prayuktaḥ. anyeṣām apy asmadvidhānām asarvavidāṃ na sarvavijñānaṃ sambhavatītyabhiprāyaḥ. etac copariṣṭād vivariṣyata eva. vedānāṃ ca na tāvat kartādyatve dṛśyate, pūrvakoṭer anavagamāt. na ca sambhāvyate, atīndriyārthatvāt. vakṣyaty etat loke sanniyamāt (1.1.26) iti. na cānumīyate, abhāvavirodhāt. asannikṛṣṭārthaviṣayaṃ hy anumānaṃ, vedeṣu cādṛṣṭārthanirmiteṣv avaśyam eva nirmātā smaryeta. ato 'darśanād asmaraṇāc cāvadhṛtābhāvasya na kartur anumānaṃ sambhavati. eṣaiva ca nityatā{1,126} vedānāṃ yaḥ kartur abhāvaḥ. ataḥ pramāṇavatī nityatvakalpanā vedānām. sarvajñakalpanā tu na tatheti sādhakabādhakatulyatvābhāvāt kathaṃ tulyateti. nanu nādarśanamātrād abhāvaḥ sidhyati satsv api viprakṛṣṭeṣu sambhavād anekāntāt. api ca vyāpakanivṛtter vyāpyanivṛttyā vyāptatvāt tathā vyāpyanivṛttir avadhāryetāpi. arthāḥ pramāṇasya vyāpakāḥ. na ca pramāṇam arthānāṃ vyāpakam ahetutvād atādātmyāc ca. ato na pramāṇanivṛttimātreṇābhāvaḥ sarvavido 'vagantuṃ śakyate. ata āha -- nirākaraṇavad iti. ayam abhiprāyaḥ -- pramāṇādhīnā hi vastuvyavasthitayaḥ. na kenacit pramāṇena sarvajña idānīṃ tāvad avagamyate. na ca kālāntare 'bhūd iti kalpayituṃ śakyate yathā nirākartum anumānena kālatvād idānīn tanakālavad iti. kāraṇābhāvasya ca kāryābhāvena niyatatvāt sarvajñānakāraṇābhāvena tadgocarajñānakāryābhāvānumānād, jñānakāraṇābhāvasya cānantaram uktatvāt. ato na pramāṇanivṛttyā sarvajñe saṃśayo 'pi darśayituṃ śakyate. nirākaraṇahetubalīyastvenābhāvāvagamād iti || 117 ||

syād etat -- nāgamagamyasyābhāvaḥ sarvavido 'vagamyate, tadvirodhād eva, ata āha -- na ceti. kasmād āgamena nāvagamyate. ata āha -- tadīya iti. āgamo hi tadīyo vā tasmin pramāṇaṃ, narāntarapraṇīto vā. na tāvat tadīyaḥ, anyonyāśrayāpatteḥ. siddhe hi buddhasya sarvavittve tadāgamaḥ pramāṇaṃ, tatprāmāṇyāc ca tatsiddhir iti. narāntarapraṇītas tu pramāṇatvenānabhimata evety āha -- narāntareti || 118 ||

syād etat -- nityāgamagamya eva sarvajñaḥ, śrūyate hi sarvavit sarvasya karteti, ata āha na ceti. ayam abhiprāyaḥ -- tātparye hi śabdaḥ pramāṇaṃ, na caivamparo nityāgamo labdhuṃ śakyata iti. kim paras tarhy ata{1,127}āha -- nityaś ced iti. ayam abhiprāyaḥ - yāvān[424]kaścit siddhānuvādo[425]vedo dṛśyate, asau vidhyantarārtha ity arthavādādhikaraṇe vakṣyate. tad ayam apy ātmajñānavidhiśeṣa eveti na svarūpe pramāṇam iti tātparye ko doṣaḥ, ata āha -- tatpara iti. na hi nityo vedo naravigraham anityaṃ sarvajñaṃ pratipādayitum arhati, nityānityasaṃyogavirodhāt. tad asāv evamparo 'nitya eva syād iti || 119 ||

__________NOTES__________

[424] vat ka [425] do dṛ (KA)

ayaṃ ca nityāgamagamyatve doṣa ity āha -- āgamasyeti. yady aṅgīkṛto nitya āgamaḥ, kiṃ sarvajñakalpanayeti. vṛthātve kāraṇam āha -- yata iti. nitya evāgamo dharme pramāṇaṃ bhaviṣyatīti kiṃ sarvajñakalpanāntarāśrayaṇeneti. idaṃ tu nityāgamagamyatānirākaraṇaṃ vedavādinām eva bhrāntim apanetuṃ, na nāstiko vedavedyaṃ sarvajñam icchatīti || 120 ||

yas tu vadati -- kiṃ naḥ sarvajñagraheṇa. buddhāgamasatyatā hi naḥ sādhyā. sā caivam api sidhyaty eva, indriyādisambandhaviṣaye hi jñānamātrakṣaṇikatvādau buddhaḥ satyavādī dṛṣṭaḥ. atas tenaiva dṛṣṭāntena śraddheyārthe 'tīndriyārthaviṣaye 'pi buddhavacasaḥ satyatvam anumīyate. evaṃ caityavandanādīnām api dharmatvaṃ sidhyatīti, tad etad upanyasyati -- yo 'pīti || 121 ||

etad api dūṣayati -- teneti.[426]indriyādisambandhaviṣaye hi pramāṇāntarapāratantryeṇa satyatā dṛṣṭeti vyāptibalenātīndriyārthe 'pi pāratantryeṇa pramāṇatā bhavatīti. pāratantrye kāraṇam āha -- prāmāṇyam iti. ayam abhiprāyaḥ -- indriyādisambandhe viṣaye satyateti bruvāṇenārthād idam uktaṃ bhavati indriyāditantraṃ prāmāṇyam iti. svataḥprāmāṇye tadapekṣāyā vaiyarthyāt. etad uktaṃ{1,128}bhavati -- nātra mānāntaram atantrīkṛtya buddhavacanamātrasya satyatāvagatā. pramāṇāntarāpekṣāyāḥ sarvatrāvyabhicārāt. ato na kvacid api svātantryeṇa pramāṇatā sidhyatīti || 122 ||

__________NOTES__________

[426] ti pra (KA, KHA)

pāratantryam eva vivṛṇoti -- yathaiveti. so 'yaṃ dharmaviśeṣaviruddho hetur iti || 123 ||

na kevalaṃ dharmaviśeṣaviruddhaḥ, viruddhāvyabhicārī cāya hetur ity āha -- yathā ceti. śakyate hi vaktuṃ buddhavacanam atīndriye[427]'nyānavabuddhe 'rthe na pramāṇaṃ, buddhavākyatvāt kṣaṇikādivākyavad[428]eva. tāni hy atīndriye 'rthe 'pramāṇāny eva. ayaṃ caika eva hetur viruddham arthadvayaṃ na vyabhicaratītīdam evai[429]kavacanāntaviruddhāvyabhicāripado[430]dāharaṇam. hetudvayaṃ tu naikavacanāntapadavācyam ityanumāne varṇayiṣyāma iti. na[431]ca vācyaṃ satyatvam api tāvad ayaṃ hetuḥ sādhayatīti siddho naḥ pakṣa iti. na hi vaḥ satyatāmātraṃ sādhyaṃ, śraddheyārthasatyatāyāḥ sādhyatvāt. ata evoktaṃ śraddheyārthe 'pi kalpayed iti || 124 ||

__________NOTES__________

[427] ye 'navabu (KA, KHA) [428] vat. tā [429] m eva vi [430] dārthodā

[431] na vā (KA)

tad ayam aśraddheye satyatāṃ śraddheye cāsatyatāṃ sādhayan neṣṭasādhanāya vaḥ prabhavati. asmākam eva tu śraddheye sisādhayiṣa[432]tām asatyatāṃ buddhavacasaḥ sādhayann ayaṃ hetur anuguṇa ityabhiprāyeṇāha -- aśraddheyeti. viśeṣaviruddhatām eva pūrvoktāṃ vivṛṇoti -- pūrveti. dṛṣṭāntānusāreṇa hi hetur gamako bhavati. tatra vaḥ pūrvajñānānuvāditā dṛṣṭeti tad vyabhicārāt śraddheyārthasyāpi buddhavacasaḥ{1,129}pūrvajñānānuvāditvam evāyaṃ sādhayet. svātantryaṃ tu pramāṇatāyā viśeṣaṃ virundhyād iti || 125 ||

__________NOTES__________

[432] ṣi (GA)

api ca ya eva kaścid vedabāhyaḥ pāṣaṇḍo 'nena hetunā pauruṣeyāgamānāṃ satyatvaṃ sisādhayiṣati, tasyaiva sapratisādhano 'yam anyonyadṛṣṭāntopadarśanena hetur bhavatīty āha -- api ceti. buddhavacanam atīndriyārthaṃ mithyā, alaukikārthatve sati puṃvākyatvād digambarāgamavat. so 'pi tata eva mithyā, buddhāgamavad ity anyonyasapakṣateti || 126 ||

aviśeṣitenaiva vā puṃvākyatvena hetunā dharmādharmātirikte 'rthe prāmāṇyaṃ prasajyata ity āha dharmeti. atra ca dharmādharmayoḥ prāmāṇyābhāva eva sādhyaḥ. nātiriktārthe prāmāṇyaṃ, tasya siddhatvād iti. yad api kṣaṇikādivākyaṃ dṛṣṭāntatayoktaṃ, tad api sāṃkhyādiṣu pratipakṣiṣu jīvatsu sādhyavikalam ity āha -- sāṃkhyādiṣv iti. sarvanityatvavādino hi sāṃkhyāḥ. te yāvan na nirjitāḥ, tāvat kathaṃ kṣaṇabhaṅgavākyaṃ satyatayopanyasyate. yathā cedam asat, tathā śabdādhikaraṇe vakṣyāma iti || 127 ||

alaukikārthavāditā vā puṃvākyatvaviśeṣitā satyatvānumānaṃ pratihanti parasparāgamadṛṣṭāntenaivety āha -- alaukiketi. viśeṣaṇaviśeṣyabhāvavyatya[433]yo 'tireka iti || 128 ||

__________NOTES__________

[433] tyayayor ati (KA)

pratihetuprasaṅgenedānīṃ yad api sarvajñaprasādhanārthaṃ parair anumānam uktaṃ sarvajño{1,130}'smīti buddhena yad uktaṃ satyam eva tat taduktatvād yathā jyotiruṣṇamāpo dravā iti, tad api pratihetuviruddham iti sarvajñadūṣaṇam evopasaṅkramyāha -- vaded iti. yo vādī pūrvam asaṅgata evāgatyaivambhūtaṃ vakṣyamāṇaṃ yad vadati tasyāpi eṣa vakṣyamāṇa eva bhavaduktahetusadṛśo bhavantaṃ prati muktasaṃśayaṃ hetur bhavati. prathamasaṅgatir anaikāntikāśaṅkānirākaraṇārthā. cirasaṅgato hi kadācinmithyā bhāṣate iti || 129 ||

pratihetum eva prayogeṇa darśayati -- buddhādīnām iti || 130 ||

kathaṃ punar ayaṃ muktasaṃśayaḥ, ata āha -- pratyakṣam iti. buddho 'sarvajña iti vacaso maduktatvaṃ pratyakṣasiddham asandigdham eva. dṛṣṭānte cāgnyuṣṇatvādivākye tat pratyakṣasiddham eveti sūktam asaṃśayam iti. sarvajño 'smīti vacanaṃ buddhoktaṃ na veti na niścetuṃ śakyam. na khalv etāvad atyuddhatānṛtaṃ prekṣāpūrvakārī bhāṣata iti sambhāvayāmaḥ. seyam asya vacaso dṛṣṭāntānāṃ ca kṣaṇikādivākyānāṃ buddhoktatā nāsādhitā sidhyatīti bauddhena sādhyety āha -- tvayā sādhyeti. kim ato yady evam ata āha -- teneti. ayam abhiprāyaḥ -- nānayor hetvos tulyatayā saṃśayahetutvam. kin tu asmadīyo hetuḥ svayaṃ siddhaḥ, prasiddhavyāptikaś ca, dṛṣṭāntaś ca na hetuvikala iti siddho naḥ pakṣaḥ. tava tu sandigdhāsiddho hetuḥ, dṛṣṭāntaś ca sandihyamānahetusadbhāva ityaprasiddhāṅgakam anumānaṃ na sādhyasiddhaye prabhavatīty ayam āvayor viśeṣaḥ sampadyata iti || 131 ||

kiñ ca, atisthavīyān ayaṃ sarvajñavādaḥ, yenātyantaprasiddhair api prameyatvādihetubhiḥ śakyate nirākartum ity āha -- pratyakṣeti. prameyatvādayo hi{1,131} pramāṇāntarāviruddhā buddhe siddhāḥ śaknuvanti tasya sarvajñatāṃ vārayitum. na cātra vipakṣe bādhakapramāṇābhāvād asiddhā vyāptir iti vācyam.[434]sarvajñānakāraṇābhāvena sarvajñāsambhavasyoktatvād iti || 132 ||

__________NOTES__________

[434] cyam, prageyatvasya sarva (KA)

nanv astīyaṃ cirapravṛttā buddhaḥ sarvajña iti dṛḍhā smṛtiḥ, tad asyā eva buddher draḍhimnaḥ sarvajñapramāṇam anumāsyāmahe, ata āha -- na ceti. kim iti nānumīyate, ata āha vigānād iti. avigītā hi smṛtir mūlam upasthāpayati. sarvajñasmṛtiṃ tu nāstikā eva parasparaṃ vigāyanti sarvavidbhedānāśrayantaḥ. vedavādinas tv atyantāya sarvajñaṃ nirākurvan[435]tīti. nanu samānam idaṃ vigānaṃ manvādismṛtiṣv api, tā api nāstikā vigāyanti, ata āha -- chinneti. ayam abhiprāyaḥ -- smṛtir hi pūrvajñānakāryatayāvagatā kāraṇabhūtaṃ[436]pūrvavijñānam anumāpayati. asannikṛṣṭārthagocaraṃ hy[437]anumānaṃ bhavati. iha ca sarvajñānakāraṇābhāvāt[438]chinnaṃ pūrvavijñānaṃ smṛtimūlatayā asambhāvitam iti vaiparītyaparicche[439]dād nānumānāvakāśaḥ. vedasaṃyogas tu traivarṇikānāṃ sambhavatīti sa śakyo manvādismṛtimūlatayā kalpayitum iti. vigānaṃ vivṛṇoti -- kaiścid iti. idaṃ cānvāruhyavacanam. yadi hi sarvāvigānaṃ bhaved, evam api yā kācit kalpanā syāt. na caivam asti, kaiścid eva mahājanaikadeśabhūtair buddhādibhiḥ sarvajñatāyāḥ parigrahād iti || 133 ||

__________NOTES__________

[435] ta iti [436] taṃ vi [437] cā (GA) [438] vāvacchi [439] chedena nā (KA)

chinnamūlatāṃ vivṛṇoti -- sarvajña iti. smṛtidraḍhimnā hi ekena sarvajño jñāta iti kalpanīyaṃ, sa eva tu sarvajñaṃ jñātuṃ samarthaḥ yaḥ sarvavid vedyaṃ jānāti. yāvad dhy etāvad eva sarvam idaṃ ca buddho jānātīti na jāyate, na tāvad asau sarvajña ity avadhārayituṃ śakyate. na ca buddhādarvācīnaḥ sarvavid{1,132}iti nāsya sarvajñānakāraṇam asti. na cānavagataṃ smartuṃ śakyate. ato 'sambhāvitamūlaivañjātīyāṃ smṛtir apramāṇam eveti || 134 ||

yadi tu buddhād anyo 'pi kaścid ekaḥ sarvajñaḥ tena ca sarvajño buddha iti jñātvā smṛtaṃ tata eṣā smṛtiparamparā pravṛttety ucyate, evaṃ sati tatsarvajñatā vinā sarvajñe(na)nāvagantuṃ śakyate iti sarvajñānantyam ity āha -- kalpanīyā iti. atra kāraṇam āha -- ya eveti || 135 ||

evaṃ tāvat sārvajñyaṃ durjñānam ity uktam. tadanavagame ca sarvajñāgamaprāmāṇyam api na sidhyatīty āha -- sarvajña iti. sarvajñapraṇītatā hi tadāgamaprāmāṇyamūlaṃ, tadanavagame ca na yādṛśatādṛśapuruṣavākyavat sarvajñāgamaprāmāṇyam adhyavasātuṃ śakyata iti || 136 ||

dūṣaṇāntaram āha -- rāgādīti. ayam abhiprāyaḥ -- āgamapraṇayanaṃ hi rāgād vā kiñcid anugrahītuṃ dveṣād vā nigrahītuṃ sambhavati. buddhas tu prakṣīṇākhilarāgadveṣa[440]iti nāsyāgamapraṇayane kiñcit kāraṇam upalabhyata ity anyapraṇītaiva dharmātideśaneti vakṣyamāṇena sambandhaḥ. nanv ayaṃ paramakāruṇikaḥ tadvaśa eva duḥkhottarān prāṇino dṛṣṭvā dūraṃ dūyamānamānaso hitāhitaprāptiparihāropāyopadeśān praṇayatīti kim anupapannam ata āha -- nirvyāpāra iti. ayam abhiprāyaḥ -- pratyakṣaṃ hi tad yoginaḥ sarvaviṣayaṃ jñānam iṣyate. tac ca kalpanāpoḍham. ato yadā dhyānastimitalocano jagadakhilam avikalpena vilokayamāno 'vatiṣṭhate, tadāsyāsmṛtaśabdādisambandhasya vivakṣāprayatnatālvādivyāpārāsambhavān na kathañcid apy[441]asmṛtasya deśanāpraṇayanaṃ sambhavatīti kāruṇiko 'py upekṣetaivaityanyapraṇītaiva deśanā bhaved iti. api ca yāvad idaṃ{1,133}vṛttam, idaṃ vartiṣyata iti na pratyavekṣate, na tāvadāgamo nirmātuṃ śakyate. na caitad apy anutthitasya sambhavatītyabhiprāyeṇāha -- ṛta iti. tad iha kāraṇatrayam apy anyapraṇītatve deśanānām uktam ity anusandhātavyam. syād etat. vyutthāyopadekṣyatīti, tan na. vyutthitasya abhilāpinī pratītir bhrāntir iti bhrāntabhāṣitam apramāṇaṃ bhaved iti || 137 ||

__________NOTES__________

[440] ṣābhiniveśa i [441] py utthitasya (GA)

syād etat -- buddhānubhāvād asatyeva tatprayatnaviśeṣe kuḍyādibhyo 'pi deśanā dharmopadeśā nirgacchantīti. tad idaṃ nāśraddadhānā vedavādino budhyāmahe. vayaṃ hi vastusvabhāvam anatikrāmanto yajjātīyo yataḥ siddhaḥ tatas tatsiddhim anujānīmahe. granthasandarbhaś ca vivakṣāprayatnavāyvīraṇatālvādisaṃyogavibhāgapūrva[442]ka evāvagata iti na dhyānastimitāntaḥkaraṇayogisannidhānād eva sidhyatīti sambhāvayāmaḥ. tad etad āha -- sānnidhyeti sārdhena. (śraddadhānasya kuta ity arthaḥ.?) api ca, āptapratyayānusārī śabdān nirṇaya iti na kuḍyādinissṛtābhyo deśanābhya āśvāso bhaved ity āha -- kuḍyādīti || 139 ||

__________NOTES__________

[442] rva evāgataḥ (KA)

kiñ ca buddhapraṇītatve 'pi nāśvāsaḥ. evaṃ ca saṃśemahe -- kiṃ buddhānubhāvān[443]nismṛtā imā deśanāḥ, āhosvit piśācādibhir durātmabhir adṛśyair īritā ity āha -- kin tv iti. adṛśyātivāhikāyonijadehāḥ piśācā iti purāṇeṣu gīyate. tanmatenedam uktam iti. evaṃ ca saṃśayānebhyo deśanā na pramāṇaṃ bhaveyur iti bhāvaḥ || 140 ||

__________NOTES__________

[443] vani (GA)

anyaddarśanaṃ - bodhasvabhāvaḥ puruṣo bhavāntarīyakarmārjitadehendriyādivaśaḥ{1,134}kvacid eva kiñcic ca jānāti. niravaśeṣitāśeṣakarmāśayas tu vigalitanikhilakaraṇakalebarādiprapañcaḥ kevalībhūto viśvam eva sūkṣmātītādibhedabhinnam aparokṣam īkṣate. tac ca kevale jīve jātaṃ[444]kevalajñānam ācakṣate. evaṃvādibhiś ca muktātmanām eva sarvagocarajñānam āśritaṃ, tad etadupanyasyati -- evam iti || 141 ||

__________NOTES__________

[444] kaivalya jñā (GA)

etad api dūṣayati -- narta iti. ayam abhiprāyaḥ -- subhāṣitam idaṃ mukto viśvaṃ jānātīti. sā khalu jīvānāṃ tādṛśī daśā sa eṣa neti netīti sakalabhedaprapañcavilayanenaiva tāvad upalabhyate vedānteṣv iti tadatiriktātītādijñātavyābhāvāt kathaṃ sarvajñatā. yadi tv avadhīrya vedāntān svāgamaprāmāṇyāśrayaṇena muktānāṃ tathāvidhaṃ jñānam iṣyate, tannāsatyāgam aprāmāṇye sidhyati. na cāsarvajñapraṇīta āgamaḥ pramāṇaṃ sambhavatīti sarvajñasiddhāvāgamaprāmāṇyaṃ, tatsiddhau ca sarvajñasiddhir itītaretarāśrayaṃ bhavatīti. yadi tu kvacit tathāvidhena jñānena vyāptaṃ liṅgam upalabhya[445]te, evamanumānena jñānasiddhāv itaretarāśrayaparihāro bhavet. na tu tasya jñānasya loke kaścid dṛṣṭānto bhavatīty āha -- dṛṣṭānta iti || 142 ||

__________NOTES__________

[445] bhyeta, e (KA)

evaṃ tāvad yaiḥ puruṣātiśayam āśritya tatpratyayenāgamaprāmāṇyam āśritaṃ, tān pratyuktam. idānīṃ ye vadanti -- nitya evāyam āgamaḥ kasyacit prathamam ārṣajñānenāvabuddho bhavatīti, tān pratyāha -- nityāgama iti. kiṃ punar ayaṃ nityāgamavāda eva nirākriyate. atrāpi śabdaikapramāṇakāv eva dharmādharmau. etāvāṃs tu viśeṣaḥ. yad ekasyaiva kasyacidṛṣer apagatasakalakalmaṣasyābhraṣṭabhavāntarīyasaṃskārasyādāv eva vedāḥ prādurbhavanti. te ca tenāparebhyaḥ pratipādyante tair apy anyebhya ity evaṃ śiṣyācāryaparamparayā ābhūtasaṃplavaṃ tiṣṭhanti. evam eva punaḥ sṛṣṭāv apy ārṣadarśanenaiva vedasaṃvyavahāraḥ pravartate{1,135}iti na kaścid viśeṣaḥ. tasmād vācyo nirākaraṇābhiprāyaḥ. sa ucyate -- tat khalu sṛṣṭyādāv ṛṣer jñānaṃ grahaṇaṃ smaraṇaṃ vā. grahaṇam api pramāṇam apramāṇaṃ vā. na tāvad apramāṇād arthatathātvaniścayaḥ. pramāṇaṃ tu nā pratyakṣaṃ sambhavatīti kiṃ tannirākaraṇena. yadi tu sākṣātkāripratyakṣam etadṛṣīṇām āśrīyate, tathā saty anuccāritaśabdaśravaṇād atīndriyadarśanam evāpatitam. ata evāhuḥ --

atīndriyānasaṃvedyān paśyanty ārṣeṇa cakṣuṣā |

ye bhāvān vacanaṃ teṣāṃ ko 'tikrāmitum arhati ||

iti. ato nirākārya evāyaṃ siddhāntaḥ. evaṃ hi tulyanyāyatayā dharmādharmāv api kaścid aparokṣayet, tataś ca codanaiveti pratijñāhāniḥ. ata evoktam -- anayā diśeti. sarvajñanirākaraṇadiśetyarthaḥ. etena tulyatām anayor darśayati ayam api siddhāntaparipanthīti. smaraṇaṃ tu parastān nirākariṣyata iti. api cedam ārṣadarśanaṃ kṛtakāśaṅkām[446]apy āpādayatīti nirākāryam ity āha -- na hīti || 143 ||

__________NOTES__________

[446] m āpā

nanu tadvacanād eva niścayo bhaviṣyati, ata āha -- sarvadeti. śrūyate khalu anṛtavādinī vāg iti. jaiminir api prāyānṛtavāditāṃ vāco vakṣyati -- prāyāt ity atra. ato 'dyatve 'nṛtavādibāhulyāt kālāntare 'py avisrambha iti || 144 ||

api ca, etad akasmāt pratibhānaṃ svapnavad bhrāntir ity api vaktuṃ śakyata ity āha -- svapnādīti. arthagrahaṇaṃ tulyanyāyatayārthapratibhāsasyāpi[447]śaṅkyamānatvāt[448]saśaṅkānāṃ (kṛte?) prāmāṇyaṃ na yujyata ity arthaḥ || 145 ||

__________NOTES__________

[447] pi viśa (KA) [448] sā (GA)

{1,136} ayam aparo 'smin darśane doṣa ity āha -- puruṣeti. puruṣasya tāvadatīndriya[449]darśanaśaktir abhyupagataiva yadanuccaritaśabdagrahaṇam aṅgīkṛtam. sā ced aṅgīkṛtā, kim āgamanityatāgraheṇa. evaṃ hi varaṃ yat parair uktaṃ puruṣapratyayād evāgamaprāmāṇyam iti tad evāśritam iti. evaṃ tāvadanuccaritaśabdadarśanaṃ nirākṛtam. smaraṇam idānīṃ nirākaroti -- kalpitam iti. asyātiśayavataḥ puruṣasyādyatanajñāneṣv adṛṣṭapūrvaṃ janmāntarīyajñānanibandhanaṃ vedānāṃ sṛṣṭyādau smaraṇam iti kalpanāmātraṃ, na tu prāmāṇikam. janmāntare nibandhanaṃ kāraṇam asyety arthaḥ. kaḥ punar atra doṣaḥ yajjanmāntarānubhūtā vedāḥ smaryanta iti. grahaṇaṃ hy anuccaritaśabdagocaraṃ na sambhavati, na tu smaraṇam. adyatve 'pi hi tāvacciratarānubhūtānām āntaralikānekāntarāyaparamparātirohitānā bhāvānāṃ nānāvidhānekagada[450]vedanābhir dūraṃ dūyamānamānasair api smaraṇaṃ dṛṣṭam. tad bhavāntarīyasmṛtau kim anupapannam. dehadhvaṃse saṃskārānavasthānam iti ced, na. atadādhāratvāt. tatraitat syāt -- adhriyamāṇeṣu deheṣu kim āśrayāḥ saṃskārā bhavanti na vā bhavanti. kathaṃ bhavāntare phalaṃ bhāvayitum utsahanta iti. tan na, atadādhāratvāt. no khalv api bhavāntarīyapaṭutarānubhavaprabhāvitaṃ bhāvanābījaṃ śarīrādhikaraṇaṃ, yad asya nāśe naśyet. jñānasamānādhikaraṇatvād ātmanaś ca[451]jñānādhāratvāt. ātmāpi parigṛhītadehāntaro 'pi sa evāvatiṣṭhata iti nāśrayānupapattiḥ. api cedānīm api pūrvajātismaraḥ kaścid upalabhyata eva, yo bhavāntarīyarahovṛttavṛttāntaṃ sampādayati. dehanāśāc ca saṃskāranāśe tadanupapattiḥ. jarāmaraṇagarbhavāsajanmavedanāś ca saṃskārocchedahetavaḥ tasyāpi tulyā eva. ato 'vaśyam āśrayaṇīyaḥ ko 'pi prāgbhavīyadharmānugrahāt tasya nāma bhājanam atiśayasya yo 'trāmutra vā viditam[452]apy aśeṣeṇa smaratīti. api cetihāsapurāṇavedavādā api jātismaraṇasadbhāve pramāṇam. bhavati hi gītāsu vāsudevavacanaṃ -

__________NOTES__________

[449] yārthada [450] rbha [451] ś ca parijñā [452] m apy aviśe (KA)

{1,137} bahūni me vyatītāni janmāni tava cārjuna |

tāny ahaṃ veda sarvāṇi na tvaṃ vetsi parantapa ||

iti. paurāṇikā api --

prathamaṃ sarvaśāstrāṇāṃ purāṇaṃ brahmaṇā smṛtam |

anantaraṃ ca vaktrebhyo vedās tasya vinismṛ[453]tāḥ ||

__________NOTES__________

[453] rga (KA)

iti paṭhanti. smaraṇābhiprāyam evedaṃ vedavinissaraṇaṃ purāṇeṣu, tatkṛtakatvānabhyupagamāt. vedavādāś ca bhavanti dehāntarapratipattikāle taṃ vidyākarmaṇī samanvārabhete pūrvaprajñā ca iti. mānave 'pi viśiṣṭakarmaphalatayaiva jātismaratvaṃ darśitam. smaryate hi[454]-

__________NOTES__________

[454] ca (GA)

vedābhyāsena satataṃ satyena tapasaiva ca |

adroheṇa ca bhūtānāṃ jātiṃ smarati paurvikīm ||

iti. tatraitat syāt. anyārthatvā[455]vadhṛtavedābhyāsādisamabhivyāhārāt parṇamayyādiphalārthavādavadarthavāda evāyaṃ na phalakalpanāyai prabhavati. tathā hi -- vedābhyāsas tāvad dhāraṇārtha eva, pratyakṣaṃ hi guṇyamānaṃ na bhraśyatīti. yo 'pi ca aharahaḥ svādhyāyo 'dhyetavyaḥ iti viśiṣṭetikartavyatāyukto brahmayajñavidhiḥ, so 'pi yāvajjīvadarśapūrṇamāsāgnihotrādividhivadupāttaduritakṣayākaraṇanimittapratyavāyaparihāraprayojana eveti nāsamīhitaphalāntarasambandham anubhavati. satyam api śabdārtha[456]bhedabhinnaṃ svargādimahāphalārtham avagatam eveti na phalāntareṇa sambadhyate. tapāṃsy api nānāvidhainoniba[457]rhaṇārthāni svargādiśreyo[458]ntarārthāni ca cāndrāyaṇādīny avadhāritānītyanapekṣāṇy eveti na jātismaraṇaphalakāni bhavanti. adroho 'py ahiṃsā bhūtānāṃ tattatkālabhedena phalārtha eva vihitaḥ. yadi vrataṃ yadi niṣedhaḥ kasya jātismṛtiḥ phalaṃ bhavet. tasmād vedābhyāsādī[459]nām arthavāda eva phalaśrutir na phalakalpanāyāṃ pramāṇam iti. tan na. pratyekaṃ hi vedābhyāsādīnāṃ phalāntaram avagataṃ na samuccitānām. iha tu kraya ivāruṇādīnāṃ satyādīnām ekatra phala upādīyamānānāṃ sāhityaṃ vivakṣitam iti na samuditānāṃ phalāntarasambandho{1,138}nopapadyate. ata eva samuccayavacanam upapannaṃ bhavati. syād etat -- ekena smaryamāṇā vedāḥ kṛtakāśaṅkāṃ janayeyur iti. tan na, anekeṣām api tathāvidhātiśayabhājāmṛṣīṇāṃ bhṛgvaṅgiraḥprabhṛtīnāṃ parasparasaṃvādāśaṅkānivṛtteḥ. na caivaṃ vedārthe prasaṅgaḥ, tasyātīndriyasya bhavāntare 'py ananubhūtasya smṛtyanupapatteḥ. syād etat -- bhavāntarānubhūtasmṛtau janmāntare kṛtakarmāṇa iha phalaṃ labhamānā anvayavyatirekābhyām eva karmaphalasambandhaṃ jānīyuḥ. ataś codanaikapramāṇatā vyāhanyeteti. tad ayuktam. anādau khalu saṃsāre viparivartamānānām anantāni karmiṇāṃ karmāṇi. tatra jātismaro 'pi naitāvad vivektuṃ śakto 'muṣya nāmedaṃ karmaṇaḥ phalam iti. na cāvaśyamānantarabhavānuṣṭhitakarmaphalopabhoga eva saṃsāriṇāṃ, nānājanmasañciteṣu śubhāśubhaphaleṣv ānantyād anavadhṛtaparimāṇeṣu duradhigamaḥ karmaphalasambandhavivekaḥ. tasmānnāgamasmaraṇe kaścid virodho dṛśyata iti kiṃ tannirākaraṇena. atrocyate -- yadi nāmetihāsapurāṇaprāmāṇyāśrayaṇenāyonijadehā eva kṛtādiyugabhedeṣu kecidṛṣayaḥ smaranti vedān iti saṅgirante. tad astu. naivam api naḥ kācit siddhāntahāniḥ. ekasya kasyacit smaraṇam evāsmābhir nirasyate, tad dhi kṛtrimatvam evāpādayatīti. ata eva vakṣyati -- ekasya pratibhānam iti. ihāpi cāsyety ekavacanenaikasyaiva smaraṇaṃ nirākaroti. bahavo 'py ayonijadehāḥ smartāra iti duṣpratipādam eva. na khalv ayonijaṃ nāma narāṇāṃ śarīraṃ sambhavati, svabhāvaniyamāvisaṃvādāt. visaṃvāde vā sakaladṛṣṭādṛṣṭavyavahārocchedaprasaṅgāt. yonijade[460]hās tu sātiśayā api sāṅgāṃś caturo vedān smarantīti. naivaṃ sambhāvayāmaḥ, janmajarāmaraṇavedanāparibhavo hi mahān saṃskāranāśanidānam iti kathaṃ mahānayaṃ granthasandarbho mātrayāpy anyūnānatiriktaḥ kenacit smaryeta. kiñcid eva bhavāntarīyakam api kecit smarante dṛśyante iti yathādarśanam astu jātismaraḥ, kalpyatāṃ vā mānavānumitajātismaraśrutyanyathānupapattibalād viśiṣṭo yonijavigrahaparigraho bhṛgvādīnām ṛṣīṇāṃ svargakāmaśrutyanyathānupapattikalpitāsādhāraṇātiśayadehendriyādiparigrahavat. śāstrasthā hi vayaṃ yathāśāstram āśra[461]yāmahe. na ca śāstrasāmarthyādāyāto 'tiśayo 'numānena nirākartuṃ śakyate āgamavirodhād eva. janmāntarānubhūtaṃ ca na smaryate iti{1,139}tv atīndriyārthābhiprāyam eva tad astu. sarvathā siddham idam ekasyāgamasmṛtikalpanā na sādhīyasīti || 146 ||

__________NOTES__________

[455] tvād ava [456] rthavadabhinnaṃ ca sva (KA) [457] rharaṇā [458] yorthāntarāṇi ca [459] der artha (GA) [460] śarīrās tu [461] dri (GA)

punar api grahaṇapakṣam evopasaṅkramya dūṣaṇam[462]āha -- grāhyatva iti. nanv āgamasyātīndriyo 'rthaḥ na tv āgama iti kathaṃ tulyatvam ata āha -- yo hīti. anuccarito hy āgamo 'tīndriya eveti bhāvaḥ || 147 ||

__________NOTES__________

[462] yati -- grā (GA)

nanu tulyatve 'pi tāvad asmadādibhir āgamagrahaṇam āśritam. ko doṣaḥ, ata āha -- pumāṃs tāvad iti. ayam abhiprāyaḥ -- nātra tulyatvam. arthapratibhāne hi puruṣaḥ svatantro bhavati, tadanusāritvād arthaniścayasya. āgamapratibhāne tu puruṣo 'rthaṃ pratyāgamaparatantraḥ. āgamo 'pi svarūpasthitaye[463]tatparatantra iti sāpekṣatvād ubhayāprāmāṇyam iti || 148 ||

__________NOTES__________

[463] ye para (KA)

nanv idam āgamapāratantryaṃ tavāpi samānam. na hi puruṣapratyayādṛte tasya yāthātmyaṃ śakyaṃ śraddadhātum, ata āha -- aneka iti. ayam abhiprāyaḥ -- ekapuruṣapāratantryaṃ doṣāya bhavati, anekadhā saṃśayopajananāt. evaṃ hi tatra saṃśayo bhavati -- kim ayam anenāgamo dṛṣṭaḥ kṛto vā, dṛṣṭo 'pi yathāvasthito 'nyathā veti. evaṃ saṃśayānā na kvacid āśvā[464]sayeyuḥ. anekapuruṣādhāre tu vede na tāvat kṛtakāśaṅkā, nāpy anyathātvam iti vakṣyati. ato 'vyāhatasvātantryo vedaḥ prāmāṇyaṃ labhate iti. api ca yeyaṃ bhavāntareṣv anubhūtānāṃ bhavāntare niravaśeṣasmṛtikalpanā, sāpi vedānāṃ pāratantryam āpādayaty{1,140}eva. evaṃ hi tatra śaṅkyate -- kathaṃ khalv ayaṃ mahān granthasandarbho niśśeṣasaṃskāracchidā maraṇenāntarito 'nena smṛtaḥ. tad ayam asmān vipralabdhukāma eva svayaṃ nirmitam āgamaṃ smṛtam[465]apadiśati. evaṃ ca śaṅkamānā na svātantryeṇāgamaprāmāṇyam adhyavasyeyuḥ. asmākaṃ tu grahaṇasmaraṇayor ekabhavabhāvitvān nāyaṃ doṣo bhavatīty āha -- ekatreti || 149 ||

__________NOTES__________

[464] śvāseyu. (GA) [465] m ity apa

athānekapuruṣasthatve ko guṇaḥ, ata āha -- anyatheti. bahuṣu hi sampradāyapravartakeṣu yā tasya vedasyānyathākaraṇāśaṅkā sā nivartate. ekena hi vināśitaṃ vedam anyo naitad evam iti nivāryānyathā darśayati. ato bahusaṃvādād vedasya yathāvasthitasvarūpāvadhāraṇaṃ bhavatīti. ekasya pratibhānaṃ tu kṛtakavedakalpanāyā na viśiṣyate, ubhayatrā[466]py aviśvāsatulyatvād ity āha -- ekasyeti || 150 ||

__________NOTES__________

[466] trāvi (GA)

ato na yathā vedānām ekaḥ kartā, evaṃ sampradāyapravartako 'pi naikaḥ puruṣa ity upasaṃharati -- ataś ceti. adyatvavad eva tu purāpi bahavaḥ sabrahmacaryādiparatantrā narā āsann ity āha -- bahava iti. etac ca prayogeṇa darśanīyam iti || 151 ||

evaṃ tāvat puruṣātiśayakalpanā nāpauruṣeyakalpanayā tulyeti sampradhāritam. ato yat parair anayoḥ kalpanayos tulyatvam āpāditaṃ, tadekakalpanīyahānopādānābhyām eveti sāpahāsam āha -- evañ ceti || 152 ||

{1,141} etad eva spaṣṭayati -- na hīti. adyavad eva sarvadā vedavyavahāraḥ pratāyate iti jaiminer darśanam. idaṃ ca[467]dṛṣṭānusārīti nālaukikaṃ kiñcij jaimininā kalpitaṃ parair ivādṛṣṭapūrvaḥ puruṣātiśayaḥ. pauruṣeyānumānadūṣaṇaṃ tu pūrvam uktam eveti. vedāprāmāṇyavādinām eva[468]tu dṛṣṭahānir adṛṣṭakalpanā cety āha -- aprāmāṇyeti. doṣo hy aprāmāṇye nimittam. sa cāpauruṣeye vede 'dṛṣṭaḥ kalpanīyaḥ. trividhāprāmāṇyaśūnyasya jñānasya dṛṣṭaṃ prāmāṇyaṃ hātavyam iti. nanv ayaṃ dṛṣṭabādho bhrāntiṣv api samānaḥ. atha tatra bādhakasāmarthyād viparyayaḥ, so 'py atrānumāniko bhaved ity ata āha -- utpanna iti.[469]ayam abhiprāyaḥ -- utpannam idaṃ jñānaṃ samyaktvasandehaviparyayavirahād ity uktaṃ bhāṣye. anumānānām apy āgama[470]virodhaḥ pratihetuvirodhaś cety uktam eva. ato vinaiva kāraṇena balādayaṃ bādhaḥ kalpyate. bhrāntau tu naitad evam iti sphuṭo viparyaya iti || 154 ||

__________NOTES__________

[467] ca dṛṣṭaṃ dṛṣṭā (KA) [468] va dṛ (GA) [469] ti. u [470] mena vi (KA)

yat tu svaparapratyakṣāsaṃvādī kathaṃ śabdaḥ pramāṇam ity uktaṃ, tad ayuktam. yadā hy apauruṣeyā vedā ity upapādayiṣyāmaḥ tadāsyāś codanābuddheḥ pratyakṣeṇa saha viśeṣaṃ nopalabhāmahe. ubhayor apy aduṣṭakāraṇajatvāt. ataḥ kim atra pratyakṣasaṃvādenety āha -- sādhita iti. nirdoṣaṃ ca tajjñānajanma cety arthaḥ || 155 ||

{1,142} atrāparaṃ bhāṣyaṃ - nanv aviduṣām upadeśo nāvakalpate ityādi. tasyābhiprāyam āha -- upadeśa iti. arthāpattir iyaṃ[471]bhāṣyakāreṇoktā. upadeśo hi buddham anvādīnāṃ upalabhyate. na cāyam artham aviduṣām upadeśa upapadyate. ato dṛṣṭa upadeśaviṣayo 'rtho manvādibhir iti kalpyate. manvādigrahaṇaṃ prarocanāyai.[472]evaṃ hi jānāti -- eṣa khalu mīmāṃsako[473]'ṅgīkṛta[474]m anvādyāgamasatyatvaḥ, tad aham enaṃ manvādyupadarśanenaiva tāvadaṅgīkārayāmi yathātīndriyāṇām arthānām asti tāvad draṣṭeti. tataś ca svāgamārthadarśanam api buddhasyānāyāsamupapādayiṣyāmīti || 156 ||

__________NOTES__________

[471] yaṃ ca bhā [472] ya [473] ko 'naṅgī [474] tabāhyāgama (KA)

anumānābhiprāyaṃ vedaṃ bhāṣyam ity āha -- yad veti. upadeśitvaṃ hi dṛṣṭārthapūrvatayā vyāptam avagataṃ vaidyopadeśādau. tadatīndriyārthagocaram apy avagataṃ tām anumāpayatīti. nanu ca nātra bhāṣyakāreṇopadeśitvaṃ hetur uktaḥ, kin tu aviduṣām upadeśānupapattiḥ. ataḥ katham anumānābhiprāyavarṇanam, ata āha -- vyatireka iti. ayam abhiprāyaḥ -- vyatirekapradhānavādimatena bhāṣyakāreṇātra vyatirekamukhena hetor gamakatvam uktam. yo hi yan na jānāti sa tannopadiśati, yathā cikitsako dharmādharmau. na ca tathā manvādayo 'tīndriyānarthānnopadiṣṭavantaḥ. ato 'vidvadbhyo vyāvṛttam upadeśitvaṃ vidvattām anumāpayatīti || 157 ||

evam ubhayathā paricodanābhiprāyam uktvā parihārabhāṣyābhiprāyam āha -- anyatheti. arthāpattyabhiprāyeṇa paricoditaḥ upadeśo hi vyāmohād api bhavatīty anena bhāṣyeṇānyathopapattipradarśanena tadbhaṅgaḥ kathyate. vyāmohenāpy upadeśopapattau nātīndriyajñānaṃ kalpayituṃ śakyata iti. dṛśyate cādyatve 'pi{1,143}vyāmugdhānām anyathāśāstrārthopadeśaḥ prabandharacanā ca nibandhṝṇām iti. yadā punaranumānābhiprāyā paricodanā, tadānumānadoṣo liṅgasya vyabhicāro 'nena kathyata ity āha -- liṅgasyeti. bālo 'jñaḥ. tasyāpy upadeśadarśanenānaikāntiko hetur iti || 158 ||

aparam api asati vyāmohe vedād apīti bhāṣyaṃ, tad vyācaṣṭe -- vedād ity uktamantena. ayam abhiprāyaḥ -- anumānadūṣaṇam evedam. prathamaṃ tāvadanaikāntiko hetur ity uktam. idānīṃ tu siddhasādha[475]natocyate. yad idam upadeśād jñānānumānam uktam, ataḥ siddhaṃ sādhyate. satyam. vedād viditavatām atīndriyārtha[476]viṣaya upadeśaḥ. evaṃ hi veda evātīndriye 'rthe pramāṇaṃ, na svamahimnā puruṣa iti. kathaṃ punaḥ siddhasādhanam. na hi buddhādīnām atīndriyā[477]rthajñānaṃ vedāt sambhavatīti na hi te vedāj jñāpayitavyāḥ, tatsamīpe 'nadhyayanāt. ato vedasvarūpam aviduṣāṃ na vedād jñātvopadeśaḥ sambhavati, ata āha -- manvāder iti. ayam abhiprāyaḥ -- satyaṃ ne[478]daṃ buddhādyabhiprāyeṇa siddhasādhanatvam ucyate, kin tu upadiṣṭavantaś ca manvādayaḥ iti bruvāṇena manvādaya upadarśitāḥ. teṣāṃ ca vedād eva jñātvopadeśa iti smṛtyadhikaraṇe vakṣyate. yathā vakṣyati --

__________NOTES__________

[475] dhyato (GA) [476] rtha u [477] yajñā [478] na bu (KA)

bhrānter anubhavāc cāpi puṃvākyād vipralambhanāt |

dṛṣṭānuguṇyasādhyatvāc codanaiva laghīyasī ||

iti. vedaviruddhārthābhidhāyināṃ tu vedād upadeśa ity asambhāvanīya eva. yathā vakṣyati virodhe tv anapekṣyaṃ syāt iti. etat siddhasādhanaṃ manvādisambandhitayepyata ity arthaḥ. aparam api pauruṣeyāpauruṣeyayor viśeṣakathanārthaṃ bhāṣyam -- api ca pauruṣeyād vacanād evam ayaṃ puruṣo vedeti bhavati pratyayaḥ naivam artha iti. viplavate khalv api kutaścit puruṣakṛtād vacanāt pratyayaḥ. na tu vedavacanasya mithyātve kiñcana pramāṇam astīti. asyārthaḥ -- pūrvaṃ hi{1,144}puruṣavākyopamānena nanv atathābhūtam ityādinā vedavacasāṃ mithyātvam upapāditam. tatra mīmāṃsāgotrānusāriṇā svataḥprāmāṇye sthitvā vipratiṣiddham ityādinā siddhāntitam. punaś ca pratyayitagranthenāṃśe dṛṣṭāntasya sādhyavaikalyam aṃśe ca hetvantarādhīnaṃ vaitathyam ity anumānadūṣaṇam uktam. madhye ca prāsaṅgikī kathā pravṛttā. adhunā lokavedavākyayoḥ sa nāma viśeṣaḥ kathyate yena nirapekṣam eva vedavākyaṃ pramāṇaṃ, sāpekṣaṃ pauruṣeyaṃ kiñcic cāpramāṇam eva. evañ ca yat tv athābhūtapratijñāyām antarṇītaṃ pratyayāntarasāpekṣaṃ sarvavākyānāṃ prāmāṇyaṃ, vārttikakṛtā ca pramāṇāntaradṛṣṭaṃ hītyādinā vivṛtaṃ, tat tāvat parihṛtaṃ bhavati. vākyatvasya ca mithyātvahetor antarṇītasyāprayojakatvaṃ mithyātve sādhye darśitaṃ bhavati. yady api ca tat puruṣabuddhiprabhavam apramāṇam ity atra puruṣadoṣāyattam aprāmāṇyam ity uktaṃ, tathāpi pratijñāmātreṇa taduktaṃ na tūpapāditam. adhunā tu bhavaty āśaṅkā -- kathaṃ punar idam avagamyate puruṣādhīnam aprāmāṇyaṃ na vākyasvabhāvānubandhīti. tatredam ucyate -- puṃvākyam api kim api vaktṛpramāṇāvadhāraṇasamutsāritatadīyanikhiladoṣāśaṅkam apy arthe sākṣādanādadhad api niścayaṃ taddvāreṇa pramāṇam eva. yathāha -- evam ayaṃ veda, naivam artha iti. vaktṛpramāṇatirohito 'rthe niścayaḥ na svatantra iti yāvat. vākyasvabhāvānubandhini tv aprāmāṇye na kiñcit puṃvacaḥ pramāṇaṃ bhavet. ato 'vagacchāmaḥ svabhāvataḥ pramāṇam eva vākyaṃ pundoṣād apramāṇaṃ bhavatīti. tad idam uktaṃ viplavate khalv iti. anāptavākyād upajātaḥ pratyayo viplavate. vividhaṃ plavate, evaṃ naivam iti saṃśayātmaka iti yāvat. viparyeti vā. tad evam autsargikaṃ prāmāṇyaṃ vākyānāṃ doṣair apodyata iti darśitaṃ bhavati. na cātra vaktṛguṇāḥ prāmāṇye kāraṇaṃ doṣanirākaraṇamātre vyāpārāt, itarathā anavasthānād ity uktam. ataḥ svabhāvanirdoṣād vedavacaso jātaṃ jñānaṃ katham apramāṇaṃ bhavatīti. etac cānāgata evāsmin vārttikakṛtā sarvam udgrāhitaṃ śabde doṣodbhava ityādinā. tad idam uktaṃ na tu vedavacanasyeti. tad ayaṃ saṃkṣepārthaḥ -- yeyaṃ pratyayāntarasāpekṣitā sā tadadhīnaniścayānāṃ puṃvākyānāṃ tathā nāma, apramāṇatā ca vaktṛpramāṇatantratvād arthaniścayasya taddoṣād astu nāma. vedavākyebhyas tu svatantrapadārthasāmarthyaprabhāvitā vākyārthabuddhir na jñānāntaram apekṣate, na cāpramāṇam iti || 159 ||

{1,145}imam evārtham asya bhāṣyasya vyākhyāsyannākṣepaṃ tāvad āha -- anyatheti. yo 'yaṃ vaktṛjñānapūrvakaḥ puṃvākyebhyo 'rthaniścaya uktaḥ, so 'yuktaḥ. tajjñānāvadhāraṇa eva pramāṇābhāvāt. na hy avyabhicaritasvārthagocarajñānaṃ puṃvākyaṃ, yatas tad avagamyate. anāpto hy anyathā vijānann anyathā vivakṣati. vivakṣādhīnā ca vākyaniṣpattiḥ. ato vivakṣāvaśenānyathaiva vākyaṃ niṣpadyate, anyathā ca jñāyata iti naikāntato vākyāj jñānānumānam iti || 160 ||

āsta tāvad vākyāj jñānānumānaṃ, vivakṣāmātram api tato 'vagantuṃ na śakyata ity āha -- bhrāntasyeti. vivakṣā hi tāvadatyantaṃ vākyanirmāṇe sannihitā. tasyām apy anyathā satyāṃ kadācid bhrāntasyānyathā vākyaracanā dṛśyate. ato yathāvivakṣam api vākyaṃ na pravartata eva. katham asatyāṃ vivakṣāyāṃ vākyaracaneti ced, na. vivakṣāntarasa[479]mbhavāt. katham anyavivakṣā anyanirmāṇe hetur iti cet ko doṣaḥ. vivakṣā hi prayatnadvāreṇa vākyaniṣpattau hetuḥ, nādṛṣṭena rūpeṇa. sa ca vivakṣāntaraprayuktenaiva kṛtaḥ kutaṃścid vaiguṇyān na samyak pariniṣpannaḥ. tato 'śaktijanyam anyad eva jātam. yathā kaścit śuṣke patiṣyāmīti kardame patati. sūkṣmavivakṣāstitvaṃ tu sūkṣmadṛśa eva pratipadyante. vivakṣā hi vaktum icchā. sā ced ātmaguṇāntaraṃ, tarhi sukhādivanmānasapratyakṣavedyaṃ katham ajñāyamānam astīti śakyate vaktum. athābhilāṣātmakajñānarūpā, tathāpi kathaṃ vākyāntaraprakāśe 'nyavivakṣāstīti śakyate kalpayitum iti yat kiñcid etat || 161 ||

__________NOTES__________

[479] sadbhāvāt (KA)

evam ākṣiptaṃ bhāṣyaṃ samādadhāti -- vaktṛdhīr iti. ayam abhiprāyaḥ -- dvividho hi vaktā āpto 'nāptaś ca. tatra ya evam avadhārito bhavati {1,146}nāyam anyathājñātam anyathā vadati āpta iti yāvat, tadvākyād evaṃ vedeti vaktṛdhīr avagamyate. anyatra tv anāptavākye viplutir iti viplavata ityādinoktam. tatredam uktaṃ[480]bhavati -- yadā tāvadāptavākyād anāśaṅkam eva jñānaṃ jātaṃ vyavahāraś ca pravṛttaḥ na ca visaṃvādo dṛṣṭaḥ, tadā kalyāṇam eva. jātāśaṅkasyāpi vaktur āptatvam anusmṛtya[481]tajjñānapurassaram evārthe niścayo jāyate. āptasya ca bhramo na tāvad āśaṅkyate. sa hi sunipuṇo na tāvat prāyaśo bhrāmyati. na cāsamyagvidite tasyaitāvatī ceṣṭā bhavati yad asau parapratipattaye vākyaṃ praṇayati. tathāpi vā saṃśayānasya tatparipraśnād eva tatpramāṇaniścayo bhavati. sa eva nirbadhyapṛṣṭo yadi tricaturajñānam ātmana upadiśati, tāvataiva svapramāṇavadanāśaṅkyavyavahārasiddhiḥ. viplavaś cānāptavākyād vividho vyākhyāta eveti. evaṃ tāvad jñānapratyayaviplavau viṣayavyavasthayā vyākhyātau. idānīṃ bhāṣyatātparyaṃ darśayati -- teneti. yat tāvad vākyatvam atathābhūtatve hetutayoktaṃ tasyānenāprayojakatvam ucyate. āptavākyeṣu hi guṇanirākṛtadoṣeṣūtsargeṇa satyatvaṃ dṛṣṭam. ata eva hi tajjñānānusāryarthaniścayo bhavati. itarathā tasyāpi mithyātvaṃ bhavet. anāptavākyeṣu tu taddoṣād apavādād aprāmāṇyam. evaṃ ca svābhāvikasamyakparicchedaśaktir atra vacasaś śabdasyocyate. mithyātvaṃ caupādhikaṃ na vākyatvena prayujyate paraprayuktavyāptyupajīvi hi tat, niṣiddhatvaprayukta ivādharmatve hiṃsātvam iti || 162 ||

__________NOTES__________

[480] tatraitad uktaṃ [481] sṛ

vaktṛdhīr āptavākyeṣu gamyata ity uktaṃ, tatra kāraṇam āha -- padārtheti. śrotur hi vaktrā padārtheṣu viraciteṣu vākyārthapratyayo jāyate. vaktuś ca racanākṛtir vivakṣāpūrvikā. sā cāptasyāvijñāte[482]na sambhavatīti pūrvajñānam apekṣate. ataḥ pratibandhabalenāptavākyāt pūrvavijñānam avagamyata iti || 163 ||

__________NOTES__________

[482] tena na (GA)

{1,147}vivakṣāvaśatvam eva racanāyā darśayati -- vivakṣāntareti. pūrvavivakṣāyā yad vivakṣāntarāgamena racanāntaraṃ dṛśyate pūrvottarapadodvāpāvāpabhedena, ato vivakṣādhīnā racanety avagamyata iti || 164 ||

evañ ca yad vivakṣādhīnā racanā sā ca jñānapūrvikā, tena kāraṇena vākyād[483]arthapratyayotpāde śrotur jāte[484]'pi nūnam anenāyam artho vaktrā jñāta iti vaktṛjñāne matir bhavatīty āha -- teneti. vaktṛpramāṇapūrvatvād racanāyā na svatantro 'rthajñānamātrān niścaya iti bhāvaḥ. tad iha tenotsargāpavādābhyām ity atra svābhāvikī vacasaś śaktir iti bhāṣyatātparyam uktam. padārtharacanāyatta ity ataḥ prabhṛti tenārthapratyaya ity evam antenāptavacasāṃ pratyayāntarāpekṣiteti bhāṣyābhiprāyo vivṛta ity anusandhātavyam iti || 165 ||

__________NOTES__________

[483] kyārtha [484] te nū

itaś cāptavākyaṃ tajjñānaparatantram avagamyata ity āha -- āptoktir iti. yadāptoktam artham eko 'nutiṣṭhati taṃ cāparo 'nuyuṅkte kim atra te pramāṇam iti, tadā asāv āptoktikārī tam āptam eva tatra mūlatayā darśayati ya evaṃ[485]vādī sa evāpta etaj jānāti nāham iti. svātantrye hi tajjñānaprakāśanam anarthakaṃ bhaved iti || 166 ||

__________NOTES__________

[485] vadati sa

kim idānīm āptavākyam arthe na pramāṇam eva,[486]naivam api tu āptavaktṛpramāṇānavadhāraṇāj jātāśaṅkasya vākyam udāste. yadā hi vaktṛdhiyo hetubhūtam aduṣṭam indriyādyavadhāritaṃ bhavati, tadā doṣāśaṅkānirākaraṇāt prāmāṇyam eva{1,148}sthāpyate. tad ihāvagatihetutayā śabdānāṃ prāmāṇyam upakrāntam aprāmāṇyaśaṅkayā śithilīkṛtaṃ vaktṛpramāṇāvadhāraṇanirākṛteṣu doṣeṣu dāḍhyarthaṃ labhate, tad etad āha -- tajjñāneti. tajjñānāntaritatvāt vaktṛjñānāntaritatvāt. niścayajanane śabdasyety arthaḥ. tāvacchabdenātyantāprāmāṇyaṃ nirākaroti. kiyatāpi vilambanena prāmāṇyaṃ pratitiṣṭhatīti. nanv evaṃ vaktṛpramāṇānusāriṇi niścaye satyanuvāda eva śabdaḥ prāganiścayād apramāṇam iti kadā pramāṇam. uktam idaṃ svakāla eva tat pramāṇaṃ, doṣāśaṅkānirākaraṇamātre vaktṛjñānasya vyāpāra iti. śrotrā hi prathamam aviditapūrva evārtho 'vagataḥ kvacid vyabhicāradarśanena jātāyām āśaṅkāyāṃ tannirākaraṇena tasyaiva prāmāṇyaṃ pratiṣṭhāpyate. ata eva sthāpanam ity uktam iti || 167 ||

__________NOTES__________

[486] ṇaṃ naivam api ā (KA)

kathaṃ punaḥ prathamaṃ śabdā udāsate. sa hy arthaḥ śabdena[487]prāk pratyāyito na vā. yadi nety āha katham evaṃ vedeti vaktṛjñānam unnīyate. prakārārtho hy evaṃśabdaḥ. na ca nirākāraṃ vijñānam anāśritārthapariṣvaṅge svarūpeṇa prakāravad bhavet. na ca[488]śrotur buddhāvanārūḍho 'rtho vaktṛjñanam evambhāvena viśinaṣṭi. yadi tu pūrvam apy arthapratyayo 'vagamyate, tataḥ pāratantrye kāraṇaṃ vācyam. utpadyamānenaiva hi tena svaviṣayaparicchedaḥ kṛta iti kim anyad apekṣate. niścayārthaṃ vaktṛpramāṇāpekṣeti ced, na. aniścayajñānāsambhavāt. niścaya eva hi jñānaṃ, tac ced asti kathaṃ niścayo nāstīti śakyate vaktum. ato 'nupapannam idam arthajñānagamyaiva vaktṛdhīs tatprāmāṇye kāraṇam iti. ata āha -- artha iti. yat tāvad uktam anavagate 'rthe naivambhāvo bhavatīti, tatrābhyupagamenaivottaram. satyaṃ pūrvaṃ pratīta evārtha iti. yat tu pratīte 'niścayo na ghaṭata iti. tan na, jātāśaṅkasya tadupapatteḥ. yady api na śabdāt saṃśayaḥ, tathāpi vyabhicāradarśanāt saṃśayo jāyata eva. yat tv aniścayātmakaṃ jñānam eva nāstīti jñānotpattau niścaya eva jāyata ity ucyate. tan na. saṃśayasyāpi jñānatvāt. ato{1,149}jāte 'pi[489]jñāne kutaścin nimittāt saṃśayotpattau vaktṛpramāṇāśrayatvān niścayasyārthajñānasamadhigamyāpi saiva vaktṛdhīḥ pūrvajñānaprāmāṇye pūrvabhāg bhavatīti[490]tayā samutsāritāyāṃ doṣāśaṅkāyāṃ prāmāṇyasyādhyavasānād iti || 168 ||

__________NOTES__________

[487] bdaiḥ prā [488] jñā (KA) [489] pi vijñā [490] vati tayā

evaṃ tāvat puruṣavākyeṣu jñānāntarāpekṣayā prāmāṇyaṃ kvacic caupādhikam aprāmāṇyam ity uktam. vedavākye tu svābhāvikatvād eva vacasaḥ samyagarthaparicchedaśakter na mṛṣārthatā sambhavatīti na tu vedavacanasyetyādinoktaṃ, tad etad āha -- ata iti. astu nāma vaktṛdoṣāśaṅkayā puṃvacasām aprāmāṇyaṃ, svabhāvanirdoṣaṃ tu vedavaco na tatsvabhāvam anubhavitum[491]arhatīti || 169 ||

__________NOTES__________

[491] vartitu

vaktṛbuddhyantarayor vyavadhānam api vede nāstīti padārthair eva kevalair nityanirdoṣair vākyārthaḥ pratīyata ity āha -- tadbuddhīti. ataḥ siddhaṃ na vede pratyayāntarāpekṣā, na cāyathārthatvam iti. prakaraṇārtham upasaṃharati -- ata iti || 170 ||

anyathā bhāṣyābhiprāyam āha -- apramāṇatveti. vedānām apramāṇatvasiddhaye yat kiñcana laukikaṃ[492]vacanaṃ dṛṣṭāntatayoktaṃ, tasyānena granthena dṛṣṭāntasya sādhyānāsaṅgitā sādhyavikalatocyate iti || 171 ||

__________NOTES__________

[492] kaṃ dṛ (KA)

kathaṃ sādhyānāsaṅgitā, ata āha -- teṣām iti. ayam abhiprāyaḥ -- paramatenedaṃ bhāṣyakāreṇa parān pratyucyate. tathā hi -- yadā{1,150} tāvallokāyatikābhiprāyaḥ prayogaḥ -- codanā mṛṣā pratyakṣādyagatārthatvād īdṛgbuddhādivākyavad iti, tadā bauddhābhiprāyeṇedam ucyate. sādhyānāsaṅgī dṛṣṭānta iti. tanmate hi śabdo nārthe pramāṇam. tathā hi padāni tāvadarthaṃ smārayanti, na tu kvacit kiñcid upanayanty apanayanti vā. vākyam api vyabhicāradarśanān nārthe[493]pramāṇam. ataḥ kathaṃ tat sādhanaṃ bhavet. vaktrabhiprāya eva tu pratibandhabalāt śabdair bodhyate. tathāhuḥ -- na tv etebhyo 'rthasiddhis teṣāṃ tatra pratibandhāsiddheḥ vaktrabhiprāyaṃ tu sūcayeyur iti. ato yad buddhādivacasāṃ kāryaṃ pratipādyam uktaṃ, tatra teṣāṃ samyaktvam evāvyabhicārāt. arthe tu teṣāṃ vyāpāro neṣyata eva. ato na kiñcid vedavākyānāṃ mithyātve kāraṇam[494]astīti pūrvatra pratipāditam iti || 172 ||

__________NOTES__________

[493] rthena pratibaddham a (GA) [494] ṇam iti (KA)

padārtharacanāyatta ityādinā yat pratibandhabalena vākyād vaktṛjñānānumānam uktaṃ tad darśayatīti yadi ca yatra puṃvākyaṃ vyāpriyate vaktṛjñāne tadatirikte 'rtha eva dṛṣṭāntatayocyate, tataḥ siddhasādhanam ity āha -- svavyāpāreti. svaviṣayātirekeṇa vedānām api mithyātvam iṣyate. pūrvapakṣārthe mṛṣātvābhyupagamād iti || 173 ||

atrāparaṃ bhāṣyaṃ - nanu sāmānyato dṛṣṭam anumānaṃ bhaviṣyati, puruṣavacanaṃ vitatham upalabhya vacanasāmānyād vedavacanaṃ mithyety anumīyate iti. tasyābhiprāyam āha -- ajñātveti dṛṣṭamantena. vākyatvaṃ mithyātve na prayojakam iti yo 'yam abhiprāyo bhāṣyakārasya, tam ajñātvāptānāptavākyayoḥ samyaṅmithyātvahetudoṣasadasadbhāvayor uktimātraṃ bhāṣyakāreṇa kṛtam iti jñānāt paraḥ pūrvapakṣavādī nanu sāmānyato dṛṣṭam ityādy abravīt. ato naivaṃ codanīyaṃ kathaṃ hetor aprayojakatva ukte punas tenaiva hetunā pratyavasthānam iti.{1,151}agṛhītābhiprāyasya paricodanāt. evaṃ hi manyate -- bhavatu yathātathā vā puruṣavacasāṃ mithyātvam, evam api pratibandhasiddher hetur gamaka eveti kṛtakākṛtakavākyayoḥ sāmānyatodṛṣṭam ity anvaya iti. atra parihārabhāṣyaṃ na, anyatvād iti, tadākṣipati -- nānyatvād iti. katham adūṣaṇam ata āha -- etasmād iti. vedavākyamithyātve sādhye puṃvākyaṃ dṛṣṭānta uktaḥ. tatra kim ayaṃ doṣaḥ yad anyatvaṃ nāma, pratyuta guṇa evāyam. anyatvād eva hi dṛṣṭānto bhavati. anantyatve sādhyasamatvāpatteḥ. na hi pakṣa eva sapakṣo bhavati. pakṣasya sādhyatvāt, sapakṣasya siddhatvāt. siddhasādhyayoś[495]caikatvavirodhād iti || 174 ||

__________NOTES__________

[495]katra vi (KA)

tasmād upekṣyaiva tāvad granthavyākhyāṃ bhāṣyakārābhiprāyam abhidadhmahe ity āha -- tasmād iti. tam evābhiprāyaṃ varṇayati -- abhyupetyeti vākyatāntena. ayam arthaḥ -- paramatābhiprāyeṇāpicetyādi bhāṣye vaktṛjñāna eva vākyaṃ pramāṇam, arthe tu na tasya vyāpāra ity uktam. tad abhyupagacchāmaḥ. bhavatu puṃvākyaṃ bāhya evārthe pramāṇaṃ na vaktṛjñāne. bāhyārthāpekṣayaiva cāprāmāṇyavādino dṛṣṭānto 'stu nāma. tathāpi dūṣaṇam ucyate -- vyavadhāne 'pīti. yady api jñānavyavahite 'rthe 'pramāṇam eva puṃvākyaṃ, tathāpi tadviṣayaprāmāṇyābhyupagamenaiva brūmaḥ sādhāraṇānaikāntiko hetur iti. satyeṣv apy āptavākyeṣu vākyatvasya hetor dṛṣṭatvād itīdam atra sāmānyatodṛṣṭānumānadūṣaṇaṃ bhāṣyakārasya manasi viparivartate. anenaivābhiprāyeṇa bhāṣyam api gamayitavyam iti bhāvaḥ. nanv{1,152}atīndriyārthave saty api vākyatvād iti viśeṣayiṣyāmaḥ. pauruṣeyavacanaṃ sarvam atīndriyārtham apramāṇam iti nānaikāntikatvam ata āha - atīndriyeti. atīndriye 'pi hi yadā kaścid yadṛcchayā adṛṣṭapūrvārthe vākyaṃ praṇayati, yathendro 'stīty eko vadati, anyo nāstīti. tatra dvayor anyatareṇa niyogataḥ satyena bhavitavyam ity ekasya vākyasya satyatā. na hīndrasadasadbhāvayor anyatarad api pramāṇāntareṇāvadhāritam. ato 'nāptavākyam api kvacid yadṛcchayā prayuktam atīndriyārthaviṣayam eva satyaṃ dṛṣṭam iti viśiṣṭe 'pi hetāv anaikāntikatvam eveti || 178 ||

evaṃ bhāṣyakārābhiprāyam uktvā tatraiva bhāṣyaṃ yojayati -- nānyatvād ity ābhāso'ntena. atham arthaḥ -- yādṛśaṃ parair naiyāyikaiḥ sāmānyatodṛṣṭānumānam uktaṃ, tato 'nyad idam anaikāntikahetukaṃ tadābhāsam uktam. ato 'smāt sāmānyatodṛṣṭābhāsāt sādhyaṃ na siddhyati iti. pramāṇabhūtāt sāmānyatodṛṣṭād asya tadābhāsasyānyatvād iti bhāṣyārtha iti vyākhyānāntaram āha -- vipakṣam iti. ayam abhiprāyaḥ -- vākyatvahetur āptavākyeṣu satyeṣv api dṛṣṭa iti vipakṣavṛttir na sādhyaṃ sādhayatīti tad eva dūṣaṇaṃ, yojanāmātraṃ tu bhidyate. mithyātve sādhye vipakṣasya satyatvasya tato 'nyatvāt tadgāmitvāc ca hetor iti bhāvaḥ || 179 ||

anyathā vyācaṣṭe -- yad veti. yat tad vākyatvasyāprayojakatvam api cetyādi bhāṣye darśitaṃ yad ajñātvā pareṇa sāmānyatodṛṣṭānumānam uktaṃ, tad eva na anyatvād iti bhāṣyakāreṇoddhāṭitam. anyaḥ khalu aprāmāṇyasya prayojako hetur visaṃvādaḥ, na vākyatvam. na cāsau vede sambhavati, apauruṣeyatvāt. puruṣāśrayatvāc ca śabde doṣāṇām. aduṣṭakāraṇajanityasya ca jñānasya visaṃvādāsambhavāt. naitad evam iti pratyayaviparyāso visaṃvādaḥ katham aduṣṭakāraṇaje bhaviṣyati. anyatvān mithyātvakāraṇasyeti bhāṣyagamaniketi{1,153}vyākhyānāntaram āha -- viṣayasyeti. pūrvaṃ hi paramatena sādhyānāsaṅgī dṛṣṭānta ity uktam. saiveyaṃ sādhyānāsaṅgitā viṣayānyatvād ucyate. anyo hi puṃvākyasya viṣayo vaktrabhiprāyaḥ. na ca tatra mithyātvam abhyabhicārāt. pūrvaṃ tv arthaviṣayavyāpāram upetyānyatvam uktam. adhunā punaḥ paramata eva sthitvā sādhyānāsaṅgitocyata iti || 180 ||

aparam api na hy anyasya vaitathye 'nyasyāpi vaitathyam iti bhāṣyam. tasyārthaṃ darśayati -- na hīti. na hy anyasyetyādinā bhāṣyeṇa nānyasyānyathātve 'nyasya mṛṣārthatā bhavatīty ucyata iti. etad eva vivṛṇoti -- vivakṣeti. vivakṣā hi vaktus tatrāyathārthagocaratvān mṛṣārthā. na vākyaṃ, tasya tatpratipādanamātreṇa prāmāṇyāt. tasyāś ca tataḥ pratibandhabalāt siddheḥ. ato na vākyaṃ mṛṣārtham iti[496]siddhā sādhyānāsaṅgiteti. prathamapakṣe[497]pi caivaṃ na hītyādi bhāṣyaṃ vyākhyātavyam. nānyasyānāptavākyasya mṛṣārthatve 'nyasyāptavākyasyāpi tad bhavatīti. satye vipakṣe puṃvākyatvasya bhāvād anaikāntiko hetur iti. evam eva dvitīye tṛtīye ca visaṃvādasya vaitathye sādhye 'nyasya vākyatvasya vaitathyaṃ sādhyaṃ na sambhavatīti vyākhyeyam. caturthe tu vārttikasthā vyākhyeti || 181 ||

__________NOTES__________

[496] ti sā [497] kṣe caivaṃ (KA)

anyac ca na hi devadattasya śyāmattva ityādi bhāṣyaṃ, tasyābhiprāyam āha -- śyāmatva iti. yathā śyāmatve sādhye puṃstvam anaikāntikaṃ gaurādiṣv abhāvād, evaṃ vākyatvam api satyāptavākyasya sādhāraṇam iti sādhāraṇyapradarśanārthaṃ vedaṃ nidarśanam iti. anye tu duṣṭasādhanaprayoge duṣṭam evottaraṃ deyam iti manvānā vikalpasamā nāma jātir iyaṃ bhāṣyakāreṇa nānyatvād ity uktam{1,154}ity āhur ity āha -- parokter iti. dharmāntaravikalpanāt sādhyadharmavikalpāpādanaṃ vikalpasamā. sā caivaṃ darśanīyā -- vākyam eva kiñcit puruṣavākyād anyad dṛṣṭaṃ yathā vedavākyam. kiñcid ananyad yathā tad eva. evam anyānanyatvayor api vikalpanāt[498]satyamithyātvayor api vākyatvāviśeṣe vikalpo bhaviṣyatīti nāvaśyaṃ vākyatvān mithyātvaṃ sidhyatīti. iyaṃ ca vācyānuktītaroktijanigrahasthānadvayāpatter avācyaiva paramatenopanyasteti[499]veditavyaṃ vikalpasamam uttaram iti || 182 ||

__________NOTES__________ [498] lpāt (GA) [499] ti parive

evaṃ tāvan nānyatvād iti dūṣaṇoktir iyam ity uktam. idānīṃ sādhana vacanam evedam iti vyākhyānāntaram āha -- yad veti. pareṇa hi mithyātve sādhite siddhāntī hetvantareṇa sayatvaṃ sādhayati. pramāṇam anumānam. tadupariṣṭād vakṣyata iti. kīdṛśaṃ punas tat pramāṇam ity āha -- viruddheti. yadi tulyabalatvaṃ, viruddhāvyabhicārī nāma saṃśayahetuḥ. atha siddhāntahetur balīyān, tato 'numānabādhaḥ. iha cānumānabādha eva, satyatvahetor[500]balīyastvād anyatvād asatyatvahetūnām iti bhāṣyārtha iti || 183 ||

__________NOTES__________

[500] tuba

tad eva[501]satyatve pramāṇam upanyasyati -- codaneti. idaṃ caikāntikahetukam anumānaṃ sāmānyatodṛṣṭād anaikāntikahetukād balavat. anaikāntikatā ca kevalasya saviśeṣaṇasya ca hetor uktaiva. ato 'nenaiva balavatā mithyātvānumānaṃ bādhyata iti || 184 ||

__________NOTES__________

[501] samyaktve pra (KA)

asminn eva sādhye 'param api hetudvayam āptoktinidarśanenaiva darśayati -- tatheti. deśakālādibhedādau bādhavarjanād ity anvayaḥ. atra ca{1,155}bādhavarjanād iti hetor liṅgākṣabuddhyor api dṛṣṭāntatā sambhavaty eva. sādhāraṇyena tvāptoktipratyayo nidarśita iti || 185 ||

nanv idam aduṣṭakāraṇajanitatvam anāptāpraṇītoktijanyatvaṃ cāsiddhaṃ, sarvavākyānāṃ kṛtakatvād ata āha -- akartṛkatveti. sādhayiṣyate hi vedānām[502]akartṛkatvam, ato nāsiddho hetur iti. evamādisatyatvānumānābhiprāyeṇedam anyatvam uktavān bhāṣyakṛd ity āha -- evam iti. ādiśabdena sambandhākṣepoktā hetavo 'nusandhātavyāḥ.

__________NOTES__________

[502] m akṛtrimatvaṃ

bhāṣyavyākhyāvikalpāś ca ṣoḍhādyagranthavat kṛtāḥ |

iti || 186 ||

atrāparaṃ sāmānyatodṛṣṭasyāgamabādhapradarśanārthaṃ bhāṣyam api ca puruṣavacanasādharmyād vedavacanaṃ mithyety anumānaṃ, pratyakṣas tu vedavacane pratyayaḥ iti. tad yadi vākyagocarapratyayābhiprāyaṃ, tad ayuktam. anāptavākye 'pi samānatvāt. tatsvarūpapratyayo 'pi pratyakṣa eva. na ca[503]tanmithyā. arthas tu vedavākyānām atīndriya iti pratyakṣasūtre vakṣyate. ato nārthābhiprāyam idam. atha pratyayasvarūpābhiprāyeṇa pratyakṣatocyate, sāpy ayuktā. śūnyavāde tasyāpy anumeyatāyā vakṣyamāṇatvāt. ato vyākhyeyam, ata āha -- pratyakṣa iti. ayam abhiprāyaḥ -- mukhyapratyakṣatvāsambhavād gauṇaḥ pratyakṣaśabdaḥ. dṛḍhaṃ hi pratyakṣaṃ prathamaṃ ca svataḥpramāṇaṃ parato visaṃvādād apramāṇam. etac catuṣṭayānyatam aguṇavivakṣayā pratyakṣaśabda āgamika eva pratyaye pratyuktaḥ. so 'pi dṛḍhaḥ, saṃśayaviparyayābhāvāt. śrīghrabhāvī ca, mithyātvānumānād dṛṣṭāntādyapekṣāvirahāt. utpannasya cānumānena mithyātvasādhanāt. prāmāṇyāprāmāṇyayoḥ svaparāśrayatvaṃ sarvapramāṇānāṃ sādhitam. ataḥ pratyakṣatulyo 'yam pratyayaḥ katham anyathā bhavati. tad[504]etad viparītārthapratijñānam[505]anena virudhyata iti.{1,156} na ceha vedaprāmāṇyam asmākam asiddham iti pratyavasthātuṃ śakyam. nāstikānām api tacchravaṇe asandigdhāviparyastajñānajanmano 'viśeṣān nityāgamajanitāyāś ca saṃvido duṣṭakāraṇajanitatvāsambhavāt. pauruṣeyāgamavādibhis tv ātmātmanaiva baddhvā samarpita iti na te pareṣāṃ mithyātvaṃ sādhayatām āgamavirodham udbhāvayitum utsahante. puruṣāśrayadoṣāśaṅkayā svāgamānāṃ[506]dūṣitatvāt. sarvaṃ cedaṃ bhāṣyoktam eva vārttikakṛtā prāg evodgrāhitaṃ codanārthānyathābhāvam ityādinety anusandhātavyam iti || 187 ||

__________NOTES__________

[503] tadamithyā (KA) [504] d eva ta [505] jñānenaiva vi (GA) [506] tadāgamānāṃ

mukhya eva vā pratyakṣaśabdo vyākhyeya ity āha -- jñānābhāvaś ceti. evaṃ mithyātvavādī vaktavyaḥ -- tredhā khalu mithyātvam. iha ca na tāvat saṃśayaviparyayau sta iti bhāṣya evoktam. tad yadi jñānābhāva eva mithyātvaṃ sādhyate, tatra te pratyakṣavirodhaḥ. pratyakṣam eva hi bhavatsiddhānte jñānam. yadi[507]kāmam asyaiva śrotriyasya tadanumeyaṃ[508]tattvaṃ, pratyakṣam eva vedavākyaśravaṇād utpannaṃ jñānaṃ vilokayamānaḥ kathaṃ tadabhāvātmakaṃ mithyātvamattha iti || 188 ||

__________NOTES__________

[507] di paramasyai (GA) [508] yaṃ tat pra

evaṃ tāvadāgamavirodho 'nena bhāṣyeṇokta iti vyākhyātam. idānīm asyaiva tātparyāntaraṃ darśayati -- yathaiveti. ayam arthaḥ -- etad anena bhāṣyeṇocyate puṃvākyasādharmyād bhavān mithyātvaṃ sādhayati. tad yathaivaitan mithyātvaṃ dṛṣṭaṃ, tathaiva vedavākyenāpi mithyā bhavitavayam. tac ca bādhakādhīnaṃ mithyātvaṃ dṛṣṭam iti vede 'pi tathaiva bhavet. na ca tathā sambhavatīti sādhitam eva. ataḥ pratyakṣo[509]hi dṛḍho vedavacane pratyayaḥ. nāsau kvacid bādhyate. ato viśeṣaviruddho hetur iti || 189 ||

__________NOTES__________

[509] kṣe 'pi dṛ (KA)

{1,157} evaṃ codanālakṣaṇatvam upapādya bhāṣyakāreṇopasaṃhṛtaṃ tasmāc codanālakṣaṇaḥ śreyaskaraḥ iti. atra ca yathāsūtram eva nigantavye śreyaskarapadaprayoge 'bhiprāyam āha -- dharma iti. dharmapadārtham eva vyākhyātuṃ śreyaskaraśabdaḥ prayuktaḥ. tatprayoge hi codyaparihārakrameṇa śreyaskaro dharma ity āveditaṃ bhavatīti || 190 ||

atra bhāṣyakāreṇa evaṃ tarhi śreyaskaro jijñāsitavyaḥ iti paricodanāpūrvam uktaṃ ya eva śreyaskaraḥ sa eva dharmaśabdenocyate iti. tatra kasyānena prakāreṇa dharmatokteti na jñāyate. atas tadvivekārtham āha -- śreya iti. śreyaśśabdo 'yaṃ puruṣaprītau prasiddhaḥ. tatkāraṇāni ca dravyaguṇakarmāṇi codanāsāmarthyād avagamyante. atas teṣv eva śreyaskaratayā dharmatā bhāṣyakāreṇokteti || 191 ||

atrāparaṃ bhāṣyaṃ - yo hi yāgam anutiṣṭhati taṃ dhārmika iti samācakṣate iti. tasyārthaḥ -- śreyaskaro dharmaḥ yatkāraṇaṃ codanāvadhāritaśreyaskaratvayāgādikartari dhārmikaśabdaṃ laukikā upacaranti. tad evam upapadyate yadi yāgādir dharmaḥ, yo hi dharmaṃ carati sa dharmikaḥ. ato yāgāder dharmatvam. ata eva hi taccaritari dhārmikapadaprayogo ghaṭate, nānyatheti. tad ayuktam. nāvaśyam ayaṃ prayogo yāgādīnāṃ eva dharmatāṃ gamayati, nṛguṇāpūrvādidharmatvenāpy asyopapatteḥ. yāgādikāry eva hy apūrvādy api karoti. tat kuto 'yaṃ vivekaḥ yāgacaraṇād ayaṃ dhārmikaḥ nāpūrvādicaraṇād iti, ata āha -- anyad iti. ayam abhiprāyaḥ -- satyaṃ, yāgādyanuniṣpādinyapūrvasiddhir iti na tu tadyāgādisādhyam apūrvaṃ prayoktṛbhir nirdiśyate. śaktirūpatvāt tasya. śakteś{1,158}cātīndriyatvāt. atas taddarśanena taccaritari dhārmikapadaprayogo na ghaṭate. tasmād yāgādiyogād eva dhārmikatvasamākhyānam iti niścīyate. kiṃ punar yāgādīnāṃ svarūpam eva dharmaḥ. yady evaṃ pūrvāparavirodhaḥ. pūrveṇa tāvadukataṃ tādrūpyeṇa ca dharmatvam iti. apareṇa ca

phalasādhanarūpeṇa tadānīṃ[510]yena nāsty asau |

__________NOTES__________

[510] nīṃ nāstīti (KA)

iti. tad api ca rūpaṃ yāgādīnām atīndriyatayā nāpūrvavat pratyakṣādidṛśyam yāgādisvarūpābhidhāne tv anantā[511]ekasya dharmapadasya śaktayaḥ kalpanīyā bhaveyuḥ. kathaṃ khalv ekayaiva śaktyāyaṃ nānājātīyeṣu dravyaguṇakarmasu vartate. syād etat -- sakalānugataprītisādhanatvavacanād adoṣa iti. na. tasyāpy atīndriyatvād ity uktam. viśeṣaṇamātrābhidhānaprasaṅgāc ca. prītisādhanaṃ hi nānabhidhāya prītiṃ śakyate 'bhidhātum iti saiva pūrvataram abhidheyā bhavet. evañ ca tanmātropakṣayiṇy abhidhāvyāpāre na tadvi[512]śiṣṭābhidhānasiddhiḥ. gavādiśabdavat sāmaśabdavac ca. yatra hy akhaṇḍena śabdena viśiṣṭo bodhyate tatra viśeṣaṇam eva śabdasya vācyam iti siddham. ata eva sāmaśabdo gītimātravacano na saktāṃ gītimāheti vakṣyati. vārttikakāreṇāpy apūrvaviśiṣṭaṃ karma dharma iti nirākurvatoktaṃ -

__________NOTES__________

[511] ntās tā e (GA) [512] śeṣābhi (KHA)

karmāpūrvaviśiṣṭaṃ ced dharma ity abhidhīyate |

viśeṣyaṃ nābhidhāṃ gacchet kṣīṇaśaktir viśeṣaṇe ||

iti. tad idaṃ phalaviśiṣṭābhidhāne 'pi samānam. syān mataṃ vidheyo dharmapadārtha iti. tan na. evaṃ sati vidher atyantapratyāsannā bhāvanaiva vidheyatayā dharmaśabdavācyatām aśnuvīta. sā hi tryaṃśā vidhīyate iti siddhāntaḥ. tadvaram apūrvam eva dharmapadavācyaṃ tadanvayavyatirekānuvidhānād dharmapadasya. tathā hi phalakāle 'saty api karmaṇi apūrvasattayaiva dharmavān ayam ity upacaranto dṛśyante. satsv api yāgādiṣu vaiguṇyād alabdhāpūrvaniṣpattiṣu na dharmapadaṃ prayuñjānā dṛśyante. ato vaktavyo dharmapadārthaḥ.

{1,159} sa ucyate -- dharmaśabdo 'yaṃ pācakādivat sabhāga eva dhṛtisādhane vartate. dhṛtiś ca prītiparyāyaḥ. ayaṃ ca yathopadiṣṭānugatapṛṣodarādimadhye paṭhitaḥ prakṛtipratyayavibhāgenohitavyaḥ. tad iha dhṛñā dhṛtiḥ,[513]maninpratyayena ca tatsādhanam abhidhīyate. na caivamāhāravihārādau prasaṅgaḥ. paṅkajādivad yogarūḍhyabhyupagamāt codanālakṣaṇaśreyaskaramātrābhidhānāt. na ca yoganirapekṣā samudāyaśaktiḥ, yena viśeṣaṇamātre prasaṅgo bhavet. na ca bhāvanāyāṃ prasaṅgaḥ, tasyā atatsādhanatvād, yāgādīnām eva śreyassādhanatvasya codanāpramāṇakatvāt. kevalarūḍhyabhyupagamenaivopādhidvayasyābhidhānam eṣṭavyam. pratītisādhanatvasya vihitatvasya ca prītisādhane vihite ca dharmapadopacārāt. prāyikaṃ caivākhaṇḍasya viśeṣaṇamātrābhidhānam. asatyāṃ tu gatau sarvābhidhānam eva. tulyavac ceha dharmapadāt prītis tatsādhanaṃ ca vihitam avagamyate iti kiṃ na śabdenocyate. yad etad api rūpam adṛśyam ity uktam. tan na, vedād avagamāt. abhyudayasādhanaṃ yāga ity etāvad eva viditavanto 'pūrvam agaṇayitvaiva yāgādikartṛṣu dhārmikaśabdam upacaranto dṛśyante. atas tādrūpyamātreṇaiva te dharmā iti niścīyante. ataḥ siddham abhyudayasādhanaṃ vihitaṃ dharmapadārtha iti. yat tūktaṃ viguṇe prayogābhāvān na yāgādir dharma iti. tan na. tathāvidhasyābhyudayasādhanatvābhāvāt tasya cādharmatvāt kathaṃ tatra dharmaśabdaḥ prayujyate. phalakāle tu dharmapadaprayogo 'bhyudayasādhanābhiprāya eva. asti hi tat tadānīm api. śaktirūpeṇādhriyamāṇam api svarūpeṇa. yathā cāpūrvaṃ na dharmapadavācyaṃ tathā vakṣyata eveti || 192 ||

__________NOTES__________

[513] prītiḥ (GA)

evaṃ tāvallaukikaprayogānusāreṇa[514]yāgādayo dharmā ity uktam. api ca yeyaṃ paśvādiṣu dharmaphalatvaprasiddhiḥ tayāpi yāgādīnām eva dharmatvam avagamyata ity āha -- paśvādīnīti. ayam arthaḥ -- paśvādīni tāvad dharmaphalatayā prasiddhāni. ato yasyaiva tāni[515]phalāni sa eva dharma iti bhavati matiḥ. citrādiphalatayā caitāni śāstrād avagatānīti citrādayo dharmā iti upasaṃharati -- tasmād iti. na kevalaṃ loke. vede 'pi yāgādiṣv eva dharmapadaprasiddhir{1,160}iti darśayatā bhāṣyakāreṇa darśitaṃ yajñena yajñam ayajanta devāḥ. tāni dharmāṇīti. tad darśayati -- dharmāṇīti. asyām api śrutau yajñasamānādhikaraṇo dharmaśabda iti tadvacano niścīyata iti. kathaṃ punar viliṅgo visaṅkhyaś ca dharmaśabdaḥ yajñasamānādhikaraṇatayā nirdiśyate. tatsāmānādhikaraṇye hi sa dharma iti bhavet. ekasyaiva yajñasya prakṛtatvāt, pulliṅgatvāc ca tasya, ata āha -- liṅgeti. samujjhitaliṅgasaṅkhyāviśeṣo dharmaśabda evātra bhāṣyakṛtā darśitaḥ. tadvṛttasya prakṛtagrāhitvāt, anyasya cāprakaraṇān niścīyate yajñasamānādhikaraṇo dharmaśabda iti. liṅgasaṃkhyayoś ca chāndaso vyatyaya iti bhāvaḥ. ādyaś cātra yajñaśabdo yajñasādhanalakṣaṇārthaḥ. itaraḥ śrutyartha iti || 194 ||

__________NOTES__________

[514] kapadapra (KHA) [515] ni sa (KA)

evaṃ tāvad bhāṣyakārānusāreṇa dharmapadārtho vyākhyātaḥ. matāntarāṇīdānīm upanyasya nirasyati -- antaḥkaraṇeti na dṛṣṭo'ntena. sāṅkhyā hy antaḥkaraṇasya manaso vṛttiviśeṣaṃ dharmam āśritāḥ. śākyās tu cittasyaiva cittāntareṇa[516]bhāvitāṃ śubhāṃ vāsanām. ārhatās tu kāryārambhakān sūkṣmān mūrtimataḥ pudgalān dharmam āhuḥ. pudgalaśabdas tv ārhatais teṣv eva paribhāṣitaḥ. vaiśeṣikās tv ātmano viśeṣaguṇā dharmā iti pratipannāḥ. mīmāṃsakaikadeśinas tv apūrvajanmany eva dharmaśabdam upacaranti. varṇitaś ca teṣām abhiprāyaḥ. apūrvajanmanīti cāpūrvaśabdanirvacanam. na pūrvaṃ janmāsyety arthaḥ. tad dhi na karmaṇaḥ pūrvaṃ jāyata eva, kṛte karmaṇi tanniṣpatteḥ. eteṣu sarveṣu ca loke dharmaśabdaprayogo na dṛṣṭaḥ. laukikaś ca prayogaḥ śabdād arthāvadhāraṇe mūlam. ato na te dharmāḥ. kathaṃ punar antaḥkaraṇavṛtter dharmatvaṃ nirākriyate. mīmāṃsakair api taddharmatvam iṣyata eva. yāgādyanīkṣaṇādisaṅkalpānāṃ mānasānām eva dharmatvābhyupagamāt.{1,161}naivam. na mānasāḥ saṅkalpāḥ, ātmakartṛkatvād upaniṣatsu tathā darśanāt. śrūyate hi -- ya ātmā apahatapāpmā virajo vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṅkalpaḥ iti. tathā sa yadi pitṛlokakāmo bhavati saṅkalpād evāsya pitaraḥ samuttiṣṭhantīti. kṛdyogalakṣaṇā kartari ṣaṣṭhī ātmakartṛkatāṃ saṅkalpasya darśayatīti na manovṛtter dharmatvam. cittānāṃ ca vāsyavāsakabhāvānupapattiḥ kṣaṇikāyugapadbhuvāṃ vijñānavāde 'bhidhāsyata eva. tad upekṣyaiva tāvat prayogābhāvān na cittavāsanā dharma ity uktam. puṇyāḥ pudgalā iti yadyaṇavaḥ, na teṣu dharmaśabdaprayogo loke dṛṣṭaḥ. athānye te, tarhi pramāṇābhāvāt kutaḥ setsyanti. kutas tarāṃ ca teṣu dharmaśabdaprayogo 'labdhasadbhāveṣu. puṃguṇas tu nityo vā vaibhavādivat, kāryo vā sukhādivat. nityatve anuṣṭhānavaiyarthyam. kāryaṃ tu nāpūrvādyanyatamam ātmasamavāyinaṃ guṇabhedam upalabhāmahe. apūrvaṃ tu yathā na dharmas tathoktam eva. aprayogād iti vakṣyati ca. yad api ca kartṛphaladāyyātmaguṇaḥ saṃyogajo dṛṣṭaḥ kāryavirodhīti dharmasya lakṣaṇam uktaṃ, tad ayuktam. adharmasādhāraṇyāt, smṛtihetusaṃskārasādhāraṇyāc ca. tayor apy evaṃlakṣaṇakatvena dharmatvaprasaṅgāt. kartṛphaladāyīti cāvyāpakaḥ. śrāddhe tv akartṝṇāṃ pitrādīnāṃ tṛptiphalaśruteḥ. vaiśvānaryāś ca pitṛkartṛkāyā eva putragāmi phalam iti vaḥ siddhāntaḥ. vaiśvānaraṃ dvādaśakapālaṃ nirvapet putre jāte iti hi vidhāya āmnāyate yasmin jāta etām iṣṭiṃ nirvapati pūta eva sa tejasvyannāda indriyāvī paśumān bhavatīti. śāstraphalaṃ prayoktari (3.7.18) ity utsargataḥ prāptapitṛgāmitā putragāmiphalaśrutyāpodyate. ataḥ siddhaṃ nāntaḥkaraṇavṛttyādayo dharmā iti. nanu śreyassādhane tāvad dharmapadaprayogo bhavadbhir apīṣyate. ete ca śreyassādhanā iti kathaṃ teṣu dharmaśabdaprayogo na dṛṣṭa ity ucyate. ata āha -- na ceti. na tāvad eṣāṃ phalasādhanatā pratyakṣādigamyā, atīndriyatvāt. na ca codanāgamyā, yāgādīnām eva tayā phalasādhanatāvagater iti || 196 ||

__________NOTES__________

[516] ṇa śu (KA)

{1,162}āha -- astv antaḥkaraṇavṛttyādayo na śreyassādhanatayāvagamyanta iti na dharmā iti. apūrvaṃ tu prītisādhanam eva, atikrānte karmaṇi tata eva phalasiddheḥ. yāgasādhanavādino 'pi hi apūrvaṃ kṛtveti vyācakṣāṇā apūrvasiddhim antarbhāvayanti. parair apy uktam -- ārambhāt svargaḥ karmaṇā cārambhaḥ iti. ārambha ity apūrvam eva samācakṣate. sa hy ārabhyate. ato 'pūrvaṃ dharma ity eva nyāyyaṃ manyante, ata āha -- na ceti. ayam abhiprāyaḥ -- kim idam apūrvaṃ nāma. yadi tāvat karmaśaktiḥ phalaśaktir vā, nāsau sādhanaṃ sādhyaṃ vā. śakter akārakatvāt, puruṣābhilaṣitaphalānuṣaṅgikatayā siddhatvāc ca. yadi vastvantaram evāpūrvam ucyate, tad apy ayuktam. tasya sādhyasādhanayor anyatararūpānanupraveśitayā pratyetum aśakteḥ. na hi tat svargasya sādhanaṃ yāgasya ca sādhyaṃ śabdād avagacchāmaḥ. nānyataḥ pramāṇāt, tadavedyatvābhyupagamāt. ata eva na śabdāt, pramāṇāntarāgocare vyutpattyabhāvāt. apadārthasya cāvākyaviṣayatvāt. ataḥ sādhyasādhanabhāvād anyathāpi[517]pramāṇāntareṇa na vastvantarabhūtam apūrvaṃ śakyāvagamam. etadrūpadvayarahitasya[518]tasya rūpāntareṇa darśayitum aśakyatvād iti || 197 ||

__________NOTES__________

[517] prakārānta (KA)

[518] sya rū (GA)

api ca yady apūrvaṃ yāgasya sādhyaṃ svargasya ca sādhanam iṣyate, tataḥ śrutahānir aśrutakalpanā cety āha -- śrutasādhaneti. tādrūpyaṃ tena bhāvanā ca vākyārthaḥ. sā ca sādhyasādhanāpekṣiṇī yathā svargayāgāv eva gṛhṇāti tathā bhāvārthādhikaraṇe vakṣyate. ihāpi ca bhāvanāpañjaraprakaraṇe. atas tat tāvad dheyam aśrutaṃ ca. atīndriyasyāvastuno gaganakusumādisannibhasya sādhyasādhanatvaṃ kalpanīyam ity aśrutakalpaneti. anyatararūpānabhyupagame nissvabhāvasyābhāva eva bhaved ityabhiprāyeṇāha -- vyatireke tv arūpateti || 198 ||

{1,163} idaṃ ca prauḍhipradarśanārtham uktam. na tv etadrūpadvayarahitasya dharmaśabdavācyatopapadyata iti. ato na tattvāntaram apūrvam. kin tu phalaṃ kartum abhipravṛttasya yāgāder eva śaktimātraṃ, paśvāder votpattāv abhipravṛttasya śaktimātram eva sūkṣmāvasthā apūrvam. na tattvāntaram. na ca karmaśaktir eva phalasādhanaṃ, karmāv āntaravyāpāratvāt. na cāvāntaravyāpāravyavadhirakāraṇatām āpādayati, kāṣṭhādīnāṃ jvalanādivyāpāravyavadhāne tatprasaṅgāt. ataḥ karmaiva śaktaṃ phalasādhanaṃ na śaktir iti śāstrād avagamyamāne kathaṃ śakter dharmapadavācyatetyabhiprāyeṇāha -- tasmād iti || 199 ||

itaś ca phalasādhanaśaktir na dharma ity āha -- śaktaya iti. asyārthaḥ -- bhāvaśaktayaḥ khalu sādhāraṇaśabdair eva yogyatāśaktisāmarthyādibhir dṛṣṭābhidhānāḥ na viśeṣato bhāvaśabdair upākhyāyante. dharmaśabdas tu viśeṣato bhāvaśabdaḥ. anyatraivañ jātīyake 'prayogāt. na hi laukikānāṃ dravyādīnāṃ śaktayo dharmapadenopākhyāyante. ato na yāgādīnāṃ śaktayo dharmapadenopākhyāyanta iti siddham iti || 200 ||

atrāparam arthapadavyākhyānārthaṃ bhāṣyam -- ubhayam iha codanayā lakṣyate artho 'narthaś ca. ko 'rthaḥ, yo niḥśreyasāya jyotiṣṭomādiḥ. ko 'narthaḥ, yaḥ pratyavāyāya śyeno vajra iṣur ityevamādiḥ. tatrānartho dharma ukto mā bhūd ityevamartham arthagrahaṇam iti. asya kilāyam arthaḥ -- yadi codanālakṣaṇo dharma ity etāvad ucyeta, ato 'narthasya codanālakṣaṇasya śyenāder dharmatā bhavet. anarthaś cāsau pratyavāyakaratvena. atas tannivṛttyartho 'rthaśabda iti. tad etad ākṣipati -- purastād iti. asyārthaḥ -- ekāṅgavikalaṃ hi pratyudāharaṇaṃ bhavati.[519] na dvyaṅgavikalam. tad yad eva codanālakṣaṇapadena na vyāvartayitum iṣṭaṃ, tadarthagrahaṇena vyāvartanīyam. anarthaś ca codanālakṣaṇapadena vyāvartitaḥ. vidhāyakasya vākyasya codanātvāt. tena cānarthahetoḥ hiṃsāyā alakṣyamāṇatvāt. prāṇaviyogaphalo hi vyāpāro hiṃsā. sā ca na hiṃsyād iti śrutyā niṣiddhety anarthaḥ. sa ca niṣedhalakṣitaḥ na tu codanālakṣita iti codanālakṣaṇapadenaiva tadvyāvṛttisiddher anarthakam arthapadam iti. purastād iti. codaneti kriyāyāḥ pravartakaṃ vacanam ity atrety arthaḥ || 201 ||

__________NOTES__________

[519] ti. tad ya (GA)

syād etat -- śyenādayo 'tra bhāṣyakāreṇa pratyudāhṛtāḥ, te ca codanālakṣaṇā eveti. tad ayuktam. yadi nāma śyenādayaś codanālakṣaṇāḥ, na tv arthapadena vyāvartayituṃ śakyante. niṣedhapramāṇakatvād anarthatvasya. teṣāṃ ca vidhiviṣayāṇāṃ niṣedhāgocaratvād ity abhiprāyeṇāha -- codaneti. tad iha yo 'nartho hiṃsā nāsau codanālakṣaṇā, niṣedhalakṣaṇatvāt. ye ca codanālakṣaṇāḥ śyenādayaḥ, na te 'narthā ity ubhayataḥpāśā rajjur iti || 202 ||

syād etat -- yadi nāma niṣedhapramāṇakam anarthatvaṃ na. evam api śyenādau na sambhavati, vidhiviṣayāṇām api niṣedhaviṣayatvasambhavādatirātra iva ṣoḍaśinaḥ. ata āha -- yady apīti. ayam abhiprāyaḥ -- na tāvad vidhyavaruddhe viṣaye niṣedhaḥ sambhavati. yady api kvacid bhavati, tathāpi na tādṛśān niṣedhād anarthatvaṃ vijñāyate. kevalo hi niṣedho 'narthatvam āpādayati, na vidhisahitaḥ yathodāhṛta eva ṣoḍaśini. na hy asāv anarthaḥ, anuṣṭhānavikalpamātrārthatvān niṣedhasya, ubhayathāpi kratuphalasampado 'viśeṣāt.[520]ato yadi nāma śyeno niṣidhyeta naivam apy abhicāravidhinā vihito 'narthatvaṃ pratipadyate. kevalaniṣedhagocarā eva kalañjabhakṣaṇādayo 'narthāḥ, pratyavāyahetutvāt.

__________NOTES__________

[520] t yadi (KA)

{1,165}kiṃ punas teṣāṃ pratyavāyahetutve pramāṇam. yadi niṣedhaḥ, tad ayuktam. nañarthaparyavasāyy eva hi niṣedhavidhir na niṣedhyasyānarthatām āpādayituṃ kṣamaḥ. tāvataiva niṣedhavidhyarthasiddheḥ. niṣidhyamānakriyākartur eva niṣedhavidhiṣv adhikāraḥ. tasyāṃ ca rāgādinā pravṛttaḥ pumān adhikārī labdha eveti nādhikāryantarāpekṣā. evañ ca na tadviśeṣaṇe 'pi. adhikārī hi nānavacchinno viśeṣaṇena boddhuṃ śakyata iti tadviśeṣaṇāpekṣā. tatra svargaputrādiśrutiṣu kāmādhikāreṣu kāmyaparyantatā siddhā. jīvanabhedanādiśrutiṣu nimittādhikāreṣu nimittaparyantateti mīmāṃsākṛtadhiyo dhīrā vibhajante. niṣedhādhikāreṣu na tāvat pratyavāyaparihāraḥ sādhyatayā śrutaḥ. na ca piṇḍapitṛyajñavat kalpayituṃ śakyate. adhikārilābhāt. uktaṃ hi -- niṣidhyamānakriyākartur evādhikāraḥ iti. kiṃ punas tatra viśeṣaṇam. bhakṣayatir eva. nanv asau viṣayaviśeṣaṇam. satyam, viṣayasyaiva viśeṣaṇaṃ gale pātikayā bhakṣayatir adhikāriviśeṣaṇam ākhyāyate. yatra khalu nañarthe puruṣo niyujyate sa viṣayaḥ. na cāsau bhakṣayatinānavacchinno boddhuṃ śakyata iti tadviśeṣaṇatayaiva paryupayuktasya bhakṣayater balād adhikāriviśeṣaṇatā sampatsyate. eṣā hi tatra vacanavyaktiḥ yo bhakṣayet sa neti. evañ ca sampannam ubhayaṃ yaś ca viṣayo nañarthaḥ yaś ca bhakṣayati pravṛtto 'dhikārīti nādhikāryantarāpekṣāyāṃ pramāṇam asti. na ca kiñcid adhikāre hetutayā sambaddhaṃ sādhyatayā sambadhyate. niyogasiddhināntarīyakatvāt phalasiddheḥ. itarathā sādhyadvayāpatteḥ. evaṃ sarvatra. kim idānīṃ pratyavāyakarāṇi. niṣiddhāni mahāpātakopapātakādīni tathā nāma. na tu śrutiparatantrāṇām aśabdārthakalpanā mīmāṃsakānām. kim iti tarhi niṣiddhaṃ na kriyate, vihitaṃ vā kim iti kriyate. vihitatvād iti cet, samānam idaṃ niṣiddhāyāṃ kriyāyām. tad api niṣiddhatvād eva na kriyate. na hi vidhiniṣedhābhyām anyad asti nāma hetvantaraṃ vaidikeṣu pravṛttinivṛttyoḥ. tasmān na kiñcinniṣiddhānāṃ pratyavāyakaratve pramāṇaṃ paśyāmaḥ. kas tarhi duḥkhahetuḥ. kiṃ no viditena kāraṇena. asti tāvad duḥkhahetuḥ tad eva hi nas tatra pramāṇam.

atrābhidhīyate -- niṣedhaśrutāv arthāpattir eva niṣiddhānāṃ pratyavāyakaratve pramāṇaṃ vidhiśrutāv iva vihitānām abhyudayahetutve. tathā vyutpatteḥ. yathā{1,166}khalv ayaṃ pravartito 'py anapekṣitayogakṣemo na pravartate, evaṃ vārito 'pi na tāvac cikīrṣitān nivartate yāvad duḥkhahetur ayam iti na pratipadyate. eṣa hy āsambhavād duḥkhahetum eva trividham ahāsīd iti niṣedhaśrāvī duḥkhahetur ayaṃ niṣedhaviṣaya iti pratipadyate. yat tv adhikārilābhe na kalpanābījam iti. tan na. hitāhitaprāptiparihārārthina eva sarvatrādhikārāt. nityādhikāreṣv apy upāttaduritakṣayākaraṇanimittapratyavāyaparihārārthina eva sarvatrādhikārasamarthanāt. yā tu viṣayaviśeṣaṇatā niṣedhagocarāṇāṃ kriyāṇām uktā, sāpy ayuktā. bhāvārthaviṣayatvād vidheḥ. jañarthasyābhāvārthībhūtasyāvidhiviṣayatvāt. atyantānupākhyeyanañarthavādināṃ ca sutarām avidhiviṣayatvaṃ tadarthasya. ato nātra vidhyarthaḥ sampādyatayāvagamyate. kin tv anāgatānutiṣṭhāsitabhāvavirodha[521]phala evātra nañ. eṣā cātra vacanavyaktiḥ yad dhanyāt tan neti. vakṣyati ca -- bhāvavārikā naño vṛttir iti. ato yeṣām eva nātyantam avastvātmā nañarthaḥ, teṣām eva tāvat tadartho 'bhidhīyata iti yuktam abhidhātum iti. api ca yad etad viṣayaviśeṣaṇatayopayuktasya punaradhikāriviśeṣaṇatvakalpanaṃ, tad api na caturaśram iva manyāmahe. viṣayaviśeṣaṇaṃ hi sarvam apūrvavat sādhyatayāgnīṣomīyasauryādiṣu samadhigacchanto dṛśyante evaṃ yāgaṃ kuryād iti. adhikāriviśeṣaṇaṃ tu siddhaṃ yat svargakāmajīvanabhedanādimān iti. tat katham eka eva bhakṣayatiḥ siddhasādhyabhāvam anubhavatīti sambhāvayāmaḥ. nirdoṣāś ca niṣedhādhikārā iti lokaśāstraviruddham abhidhīyamānaṃ nāstikyam evāpādayati. duḥkhotpattau kiṃ no viditena kāraṇeneti[522]nissaraṇopāyamātram. naivaṃvidhenottareṇa śiṣyāṇāṃ bhrāntir ādhātum ucitā. na tāvad ahetukāni duḥkhāni, abhūtvā bhavanāt. na vihitahetukāni.[523]teṣāṃ śrutāśrutānekavidhābhyudayahetutvāt. na cāvihitāpratiṣiddhahetukāni, teṣām api varjanīyatvāpatteḥ. ko[524]hi prekṣāvān duḥkhahetuṃ na pariharati. pāriśeṣyān niṣiddhānām eva duḥkhahetutvam āstheyam. kathaṃ tadapramāṇam abhidhīyate. pāriśeṣyaṃ pramāṇam astu[525]na śāstram iti cet. evañjātīyakeṣv anumānasyāpravṛtteḥ. aśrutaphalānāṃ ca vihitānām api nityānāṃ hetutvasambhavān na pāriśeṣyalābhaḥ. tasmāt śabdapramāṇam eva niṣiddhānāṃ pratyavāyakaratvaṃ yathāsmābhir uktam.

__________NOTES__________

[521] dhi [522] ssāraṇamātram [523] vihitāni [524] yo (KA) [525] tra (GA)

{1,167}yas tu vadati -- brāhmaṇahananādiṣu niṣedhādhikāreṣu hy arthavādopāttā yātanāviśeṣāḥ taṃ śatena yātayād ityādayaḥ sādhyatayā śrūyante. taiś ca militaiva niṣidhyamānakriyādhikāriṇaṃ viśinaṣṭi. ataḥ saṃvalitādhikāra evāyaṃ, śatādiyātanāparihārakāmo hananābhipravṛtto na kuryād iti. dṛṣṭaṃ cārthavādopāttam adhikāriviśeṣaṇaṃ rātrisatre. tad ihādhikārihetvapekṣāyām agṛhyamāṇe viśeṣe tad api hetutayā svīkriyata iti. tad ayuktam. agṛhyamāṇe viśeṣa evaṃ nāma. na ceha tadagrahaṇam. svapadavākyāntaropāttayor mahāviśeṣāt. rātrisatre hi phalāntarāśravaṇād arthavādopāttapratiṣṭhābrahmavarcasādīnāṃ cāgṛhyamāṇaviśeṣāṇāṃ ca yugapadupasthānāt sarvārthavādopāttaphalārthina evādhikāra iti yuktaṃ kalpayitum.[526]evaṃ jāteṣṭāv api samastārthavādopāttapūtādiviśeṣāṇām agṛhyamāṇaviśeṣatvāt putrajanmanaś cādhikāriviśeṣaṇānurūpeṇāśrayaṇād yugapad eva sarvaviśeṣaṇaviśiṣṭo 'dhikārīti kathyate. iha tu na kalañjaṃ bhakṣayed iti samānapadopātto bhakṣayatir adhikāriviśeṣaṇatayāvagata iti nādhikārihetvantarāpekṣā. evaṃ brāhmaṇahananādipratiṣedheṣv apīti na kvacid ārthavādikaphalaviśeṣaṇāpekṣā.[527]yadi tūcyate -- nañarthaviśeṣaṇatayaiva dhātvartho 'vagato yāvadadhikāriviśeṣaṇatayā kalpyate, tāvadarthavādopāttaviśeṣaṇāny upasthitānīti viśeṣāgrahaṇam[528]iti. na, evam api viparītaviśeṣaṇāpatteḥ. dhātvartho hi[529]yadā viṣayaviśeṣaṇatayāvagataḥ[530]puruṣaguṇatayāvakalpyate. arthavādopāttāni tv ananyatropayuktānīti tadviśiṣṭādhikārikalpanaiva nyāyyeti na saṃvalitādhikārasiddhiḥ. evañ ca viṣayaviśeṣaṇasyaiva bhakṣayater galepātikayādhikāriviśeṣaṇatvam ity upekṣitavyam. yad api śatena yātayād ityādividhyupanibandhanaṃ sādhyatvām ācakṣate, tad apy ayuktam. avidhiviṣayatvāt phalānāṃ sādhyabhāvasya. vakṣyate ca tasya lipsārthalakṣaṇeti. kāmyatayaiva phalāni śrutibhir upanīyante, kim atra vidhiśrutyā. ata eva rātrisatre pratiṣṭhākāma iti vipariṇāmāśrayaṇaṃ pratiṣṭhādīnāṃ sādhyatāsiddhyarthaṃ, na tu pratitiṣṭheyur iti vidhyāśrayaṇam iti yat kiñcid etat. ataḥ siddhaṃ niṣedhapramāṇakam anarthatvam iti || 203 ||

__________NOTES__________

[526] nam. e [527] kṣā iti. ya [528] ṣaṇāgra [529] yāvadviṣa [530] vakalpya (GA)

evaṃ śyenādisvarūpābhiprāyeṇa tatphalābhiprāyeṇa vā na pratyudāharaṇagrantho ghaṭata ity uktam. pūrvāparivirodhād apy ayam agrantha ity āha -- codaneti. ubhayam iha codanayā lakṣyate iti śyenādīnāṃ codanālakṣaṇatvam uktam. punaś ca kathaṃ punar asāv anarthaḥ. hiṃsā hi sā. sā ca pratiṣiddheti yan niṣiddhatvam ucyate, tat tena codanālakṣaṇatvapratijñānena virudhyate. vidhāyakaṃ hi vākyaṃ codanā. ataḥ kathaṃ tallakṣitasya vidheyasya niṣiddhatvaṃ punarabhidhīyate iti. aparam api hiṃsā hi sā. sā ca pratiṣiddheti bhāṣyaṃ, tad dūṣayati -- śyenādāv iti. yo 'yam upadiṣṭaś codanālakṣaṇaḥ śyenādir asau hiṃseti samabhivyāhāro na yujyata iti || 204 ||

kathaṃ na yujyate, ata āha -- hiṃsā hīti. na śyenādayo hiṃsā. phalaṃ hi teṣāṃ hiṃsā. sā ca svarūpeṇa bhinnā. na tu ta eva hiṃseti svarūpabhedam eva darśayati -- sā hīti. abhicāro hiṃsā māraṇam iti paryāyā iti prāṇaviyojanātmikaiva hiṃsā. na tu tathā śyenādiḥ, tasyāsivaddhiṃsāyāḥ pṛthaktvāt. yathā hy asinā śatrau vyāpādyamāne chedanam evāsijanyaṃ, hiṃsā nāsiḥ, evaṃ śyenādijanyamāyurbhāgyacchedanam eva hiṃsā na śyena iti na tasmin hiṃsābhidhānam upapannam iti || 205 ||

aparam api kathaṃ punar asāv anarthaḥ kartavyatayopadiśyate iti praśnapūrvakam uktaṃ naiva śyenādayaḥ kartavyā vijñāyante, yo hi hiṃsitum icchet tasyāyam abhyupāya iti hi teṣām upadeśaḥ iti. tad api nopapannam ity āha -- upadeśeti. yadā hi naiva śyenādayaḥ kartavyatā vijñāyanta iti teṣāṃ vidheyatvam apahnutaṃ,[531]tadā katham avidheyeṣv evopadeśābhidhānaṃ teṣām upadeśa iti. vidhyupadeśaśabdayoḥ paryāyatvād iti bhāvaḥ.

__________NOTES__________

[531] ha (GA)

{1,169} syād etat -- avidheyeṣv eva codanālakṣaṇatvamātreṇopadeśavācoyuktiḥ. katham avidheyānāṃ codanālakṣaṇatvam iti cet. kramavad iti brūmaḥ. yathā khalu adhvaryur gṛhapatiṃ dīkṣayitvā brahmāṇaṃ dīkṣayatīti na tāvat kramo vidhīyate. yāgādivad abhāvārthībhūtasyāvidhiviṣayatvāt. na ca dadhyādidravyavat. akārakatvāt. akārakatvaṃ cāmūrtatvāt. na cāruṇādiguṇavad dravyāvacchedena kārakatvam, ekaikapadārthāvacchedakatvenānupalakṣyamāṇatvād anekāśrayatvāt. na ca saṃkhādivad vidhānam, apṛthakpadābhidheyatvāt. pṛthakpadābhidheyā hi saṃkhyā tāṃ caturbhir ādatta iti sā vidhīyetāpi. na caivaṃ kramaḥ, pracayād avagamyatvāt. ataḥ kathaṃ vidhiviṣayo bhavet. tathā vedaṃ kṛtvā vediṃ kuryād iti padārtha eva kartavyabuddhyā gṛhyate na tu kramaḥ. kathaṃ va atadgocaro vidhīyeta. ato 'vidheya eva kramaḥ. atha ca nācodanālakṣaṇaḥ. vidhyanumatatvāt. anumanyate hi vidhirānupūrvyam agnyādhānādibrāhmaṇatarpaṇāvasānaṃ padārthajātam ekatra kartary upasaṃharan. na hy ekaḥ kartā yugapadakhilam upapādayitum alaṃ vidhivitānam. ato vidhyabhyanujñāmātreṇa vidhānaviniyogaśūnyo 'pi kramaḥ śāstrārtha eva. evaṃ śyenādayo 'pi niyogaviṣayatayāvagatāś codanālakṣaṇāḥ, na tu vidhīyante. yad dhi niyogasāmarthyād evopādīyate tad vidheyam iti tantre vyavahāraḥ. kathaṃ tarhi viṣayabhāvaḥ.[532]yasminn arthe sthitvā puruṣo niyujyate niyukto 'smīty adhikāraṃ budhyate sa tu viṣayaḥ, na tu viṣaye niyogo niyuṅkte. ātmany eva niyogāt. vakṣyati cāpūrvādhikaraṇe -- ārambhe hi puruṣo niyujyate na karmaṇīti. ataḥ siddham avidheyā api codanālakṣaṇāḥ śyenādaya iti. evaṃ ca ubhayam iha codanayā lakṣyate iti śyenādisvarūpābhiprāyam eva, śyenasya vidhiviṣayatvena codanālakṣaṇatvāt. avidheyatvāc ca niṣedhaviṣayatvopapattiḥ. ato niṣiddhatvābhidhānam api yuktam eva. phalārthitā hi śyenānuṣṭhāne nimittaṃ, na vidhiḥ. tadabhiprāyeṇa ca tasya lipsārthalakṣaṇeti. aṅgahiṃsā tv aphalasādhanatvād asatyāṃ phalaprayuktau vidhinaivānuṣṭhāpyate iti nāspadaṃ niṣedhasya.{1,170}itikartavyatā hi[533]sā. sā vidhinaivāṅgīkṛtā kathaṃ niṣedhaviṣayo bhavet. hiṃsāhīty api śyenādisvarūpābhiprāyam eva. prāṇaviyogaphalo hi vyāpāro hiṃsā, tathā ca śyenādiḥ ataḥ so 'pi hiṃsaiva. na ca khaṅgādau prasaṅgaḥ, avyāpārarūpatvāt. na ca śyenasam anantaraṃ nidhanaṃ nopalabhyata iti śyeno na hiṃsā, tāvatāpi tatphalatvānapāyāt. na hi khaṅgādihate vraṇaparipākādinā cirād vipadyamāne khaṅgābhighāto hiṃseti na budhyate. ata eva khādakādayo 'pi ghātakā iti mānavāḥ smaranti. ato hiṃsā śyeno niṣiddhaś cānarthaś ca codanālakṣaṇatvena dharmo mā bhūd ityarthagrahaṇena vyāvartita[534]iti sarvaṃ samañjasam eveti. ata āha -- śyenāder iti. asyābhiprāyaḥ -- yat tāvadavidheyā api kramavaccodanālakṣaṇāḥ śyenādaya iti. tad ayuktaṃ, dṛṣṭāntāsiddheḥ. na hi naḥ kramo na vidhīyate. yatraiva hi vidher anyataḥ puruṣo na pravartate tadvidheyam. apravṛttapravartakatvād vidheḥ. na ca phalād anyatra puruṣo rāgādinā pravartate. na hy asya kramānuṣṭhāne rāgādayaḥ pravartakāḥ. vidhir eva tu niśśeṣaśeṣaśeṣiviṣaye prayoge ekaṃ kartāram āyojayan nānākṣiptānupūrvyaviśeṣaparigraha ātmānaṃ labhata iti ṣoḍhāvibhaktapāñcamikapramāṇasahāyas taṃ tam ānupūrvyaviśeṣaṃ śāstrārthatayā niyacchati ||

__________NOTES__________

[532] yavibhāgaḥ ya (GA) [533] hiṃsā vi [534] te (GA)

kim idānīṃ prayogavidhipramāṇaka eva kramaḥ. nanv asau yugapad upasaṃharati. tatra ca kramavirodhaḥ. na. kramānuguṇayaugapadyaparigrahāt. na khalv īśvaro 'pi sāṅgaṃ pradhānam ekatra kṣaṇa upasaṃhartuṃ kṣamaḥ. ata ekopakramāvasānatvam eva śeṣaśeṣiṇāṃ prayogavidhipramāṇakaṃ naikakṣaṇabhāvitvam. avadhṛtasvarūpāṇāṃ prayogo racyate. sakramakāś ca padārthā avadhṛtā iti[535]tadvirodhiny eva yaugapadyakalpanā. yat tu asati viniyoge nāṅgatvam iti. tan na. tārtīyair eva śrutyādibhiḥ kiñcidvilakṣaṇarviniyogāt. api ca aviniyuktam api paśvekatvam aṅgam icchatāṃ kim aparāddhaṃ krameṇa, yad asāv anaṅgam ity āśritam. aupādānikaṃ tasyāṅgatvam iti cet, yadi niyogākṣepa upādānaṃ, nāsāv iha daṇḍavāritaḥ. atrāpi hi kramaṃ prati vidhyākṣepo varṇita eva. abhidheyā saṃkhyā sopādānataḥ śeṣo bhavatīti yuktam. na tv evaṃ krama iti cet, kim atrābhidhānena.{1,171}yad eva kiñcit kathañcid avagataṃ tad eva vidhyananyathāsiddhyā tenākṣipyate. virodhaparihāraś coktaḥ.[536]api ca vaṣaṭkartuḥ prathamabhakṣaḥ ityādāv ananyaparābhidhānāvagatatvād[537]vidher nāvidheyatā sidhyati. tatraiva hi vidhīyate nānyatreti cet. tadardhajaratīyam. yat tu kartavyatā[538]buddhiviṣayo neti. tan na. vedaṃ kṛtvā vediṃ kuryād iti sakramapadārthakartavyatāvagamāt. niṣkṛṣyakartavyatā nāvasīyata iti cet padārthā vā kiṃ tadrahitāḥ kartavyatādhiyā[539]gocarīkriyante yadvidheyatayepyante. sarvathā naḥ sakramakapadārthaviṣayaivānuṣṭhānasaṃvit. padārthāvacchedādevāruṇādivannākārakatvam. yat tv ekaikapadārthāvacchedakatayā nāvagamyata iti.[540]naitāvatā akārakatvaṃ śakyate vaktum. svabhāvo hy ayaṃ kramasya yan nānāśrayatvaṃ dvitvādivat. na hi dvitvādayaḥ saṃkhyā ekaikatra na samavayantīti nāvacchedikā bhavanti. akārakaṃ vā. ataḥ siddhaṃ tāvat kramo vidhīyata iti. evaṃ ca na tannidarśanenāvidheyānām eva codanālakṣaṇatvaṃ śyenādīnām. api ca yadi śyenādayo na vidhīyante, kim anyad vidheyam iti na vidmaḥ. nanv aṅgāni vidhīyanta ity uktam. rāgādibhis teṣu narāṇām apravṛttiviṣayavāt. kiṃ punas teṣu rāgādayo na pravartakāḥ. aprītyātmakatvād iti cet. samānam idaṃ sādhaneṣu. tāny api bahvāyāsasādhyāni duḥkhātmakāny eveti na naraṃ rañjayantitarām. yadi tu prītisādhanatvāt teṣu rāgādayaḥ pravartakā ity ucyante, aṅgeṣv api prasaṅgaḥ. ananugṛhītasya sādhanatvānupapatteḥ. aṅgajanyatvāc cānugrahasya. evaṃ cāṅgapradhānadvayasyāvidheyatvād aviṣayo vidhir āpadyate. api ca vidhiviṣayāḥ śyenādayo na vidhīyanta iti duradhigamam. vidhiviṣayam eva vidheyavido vidheyaṃ manyante. avidheyasya vidhiviṣayabhāvānupapatteḥ. nanv etāvad eva[541]vidhiviṣayatvaṃ yat tatra vidhir avagamyate. na punas tasya[542]kartavyatā. yathāhuḥ -- kartavyatāviṣayo hi niyogo na tat kartavyatām āheti. kā punaḥ kartavyatā. yāgādayaḥ. eṣaiva hi niyogasya kartavyatā yadyāgānuṣṭhānam. tatprakārāś cetikartavyatāḥ prayājādayaḥ. yady evaṃ kena rūpeṇa yāgādiṣu vidhir avagamyate. yadi yāgaṃ kuryād iti, nanv iyam evāsau kartavyateti kathaṃ na{1,172} yāgādīnāṃ kartavyatām āhety ucyate. nanv ātmany eva pravartayatīty uktam. satyam. na tu yāgātireki kiñcit kāryaṃ kāryatayāvagamyate iti vidhivivaraṇe vakṣyāmaḥ. ato vidheyāḥ śyenādayaḥ priyam, asya bhrātṛvyavadhasya sādhanānīti nānarthatayā pratyudāharaṇam arhantīti. yad api teṣv eva hiṃsāśabdo mukhya ity uktaṃ, tad ayuktam. abhicāraparyāyo hi hiṃsāśabdaḥ. sā ca hiṃsā phalaṃ śyenasya abhicaran yajeteti hi śrūyate. na tu śyenādaya evābhicārāḥ. khādakādiṣu ghātakādipadaprayogo gauṇaḥ. na ceha gauṇahiṃsāpadāśrayaṇe kiñcit kāraṇam. śyenaśabde[543]tu phalalakṣaṇākāraṇaṃ vakṣyāmaḥ. tasmāt sūktam avidheye śyenādau na kiñcid vidheyam iti || 206 ||

__________NOTES__________

[535] tadaviro (KHA) [536] atrāpi (GA) [537] tvād nāvi [538] tāvi [539] yo (KA) [540] ti tan na nai (GA) [541] vādvayasya vidhiviṣayatvāt yat (KA) [542] sya kartavyatāviṣayo (GA) [543] bdena tu (GA)

evaṃ tāvadupapattitaḥ śyenādīnāṃ vidheyatvam uktam. idānīm etat parityāge siddhāntahānir apīty āha -- sarvatreti ntena. jānāty evāsau mayaitat kartavyam iti, upāyaṃ tu na vedetyādau sarvatra bhāṣyakārānusāreṇaivāṃśadvayagāmī vidhir avagamyate. tad iha śyenādyavidheyapakṣe bādhyata iti. ayaṃ cāparaḥ śyenādīnām avidheyatve doṣa ity āha -- ye ceti syurantena. nanu[544]yathā jyotiṣṭomādayo na vidhīyante evaṃ na niṣidhyante te 'pīti.[545]kasmād dharmatā na bhavaty ata āha -- hiṃseti. yady api jyotiṣṭomādayo na svarūpeṇa hiṃsā, tathāpy agnīṣomīyādipaśuhiṃsā teṣāṃ sādhanam. sā cāṃśadvayagāminy api niṣiddhety uktam. ato niṣiddhāṅgatvena pratyavāyahetutvād adharmatā jyotiṣṭomādīnām iti. api cāṃśadvayāvidhāne tadutkhātir evety āha -- na ceti. vidher ayaṃ mahimā yat svabhāvasādhyo yāgaḥ phalāṅgaḥ, tathā vakṣyati jaiminiḥ karmāṇy api phalārthatvāt (3.1.4) iti. tathetikartavyatāpi yat phalasādhanāṅgam asāv api vidhimahimnaiva. sā vihitā satī puruṣārthātmakasādhyasambandhamīhamānā phalavatkratvaṅgabhāvam anubhavatīti phalavatsannidhāv aphalaṃ tadaṅgam iti{1,173}vakṣyate. avidhīyamānasya yāgasyāgneyādeḥ pradhānasyāṅgasya vā prayājāder yathākramaṃ na phalāṅgatā tatsādhanāṅgatā vāpi sidhyatīti || 208 ||

__________NOTES__________

[544] nu ye jyo [545] ta (KA)

syād etat -- sādhanatvena vihitā api na sādhyatayā vidhīyanta ity avidheyā ity ucyante. ata evāha -- naiva śyenādayaḥ kartavyā vijñāyante iti. naiva sādhyatayā vidhīyanta iti yāvad ity ata āha -- sādhanatveneti. vidhānaṃ hy anarthatvaparipanthi tad yathātathā vā vihitasya na sambhavati. ataḥ kim avāntarabhedāśrayaṇeneti. anvāruhya cedam asmābhir ucyate. na tu sādhyatayā vidhānaṃ sambhavati, svayam eva sādhye puruṣāṇāṃ pravṛtteḥ. tad etad āha -- sādhyatveneti. sarvaṃ yāgadānajapopavāsādīṣṭasādhanatayaiva vidhīyata iti bhāvaḥ || 209 ||

ato na śyenādinivṛttir arthaśabdasya prayojanam ity anyathā varṇanīyam ity āha teneti. prayojanavarṇanāṃ pratijñāya tad upoddhātam eva tāvad bhāṣyakārābhiprāyam āha -- pravṛttau veti. pravartikā nivartikā cobhayy[546]api codaneti bhāṣyakārasya hṛdaye lakṣaṇaṃ vyavasthitaṃ codanāyāḥ. ato niṣedhacodanālakṣaṇānāṃ dharmatvaṃ nivartayitum arthaśabda ity abhiprāya iti. kathaṃ tarhi pravartakaṃ vākyaṃ codaneti bhāṣyam ata āha -- pravartaka iti. pravartakagrahaṇaṃ pradarśanārtham ity artha iti || 211 ||

__________NOTES__________

[546] yam api (GA)

udāharaṇārthatve kāraṇam āha -- tātparye hīti. pūrvāparasaṅgato hi grantho vyākhyeyaḥ. yady api pravartakaikapara eva pūrvagrantho bhavet, arthaśabdasyeyaṃ{1,174}vyākhyā codanālakṣaṇānarthanivṛttyartho 'rthaśabda ityevamātmikā nopapadyate. anarthānāṃ[547]pravartakavākyalakṣita nāmacodanālakṣaṇatvāpatter iti bhāvaḥ. arthaśabdasahitasya[548]vā codanāpadasyārtho vyākhyātaḥ.[549]artho hi pravartakavākyalakṣaṇa evetyabhiprāyeṇāha -- arthagrahaṇeti || 212 ||

__________NOTES__________

[547] nām apra [548] bdasyāhi [549] khyeyaḥ a (KA)

athavā dharmapramāṇam atra sūtrakāreṇa sūtritaṃ dharmasya pravartakam eva vākyaṃ pramāṇam iti. tac codanālakṣaṇam eva bhāṣyakāreṇa varṇitam ity āha -- dharmeti. yadā cobhayy api codaneti sthitaṃ tadā vidhicodanābhyas tāvad vidheyānāṃ jyotiṣṭomādīnām arthatvenāvadhāraṇaṃ bhavati. niṣedhacodanābhyaś ca niṣedhyānāṃ brahmahatyādīnām anarthatvena nirṇayaḥ. ubhayor ubhābhyām arthānarthatve lakṣite iti yāvat. tad etad āha -- evaṃ satīti. yena ca vidhipramāṇakam arthatvaṃ, tena tallakṣitānāṃ jyotiṣṭomādīnām atrārthagrahaṇena dharmatvam uktam ity āha -- teneti || 214 ||

vidheyārthadharmatve cokte viparītānām adharmatvam arthasiddhatvān na sūtrakāreṇa sūtritam ity āha -- niṣedhyānām iti. evam udgrantham eva bhāṣyakārābhiprāyam uktvā tadanusāreṇobhayam ityādi bhāṣyaṃ yojayati -- tasmād iti. yasmād evaṃ bhāṣyakārābhiprāyaḥ, tasmād ubhayam ihetyādigranthe vidheyapratiṣedhyayor yathākramaṃ yāgādibrahmahatyādivargayor nidarśanaṃ kāryam ity arthaḥ. yadi brahmahatyādivargasyānarthatayā nidarśanaṃ kathaṃ tarhi śyenādyupanyāsaḥ. te hi vidheyāḥ. tata eva ceṣṭasādhanāḥ. mahat khalv idam iṣṭaṃ yaḥ śatruvadhaḥ. na hi tādṛśī{1,175}svarge 'pi narāṇāṃ tṛptiḥ sambhavati yādṛśī śaśruvadhe. ataḥ kathaṃ te 'narthatayodāhriyante, ata āha -- śyenādīnām iti. ayam abhiprāyaḥ -- yathāvagatam āyuṣmatāṃ na svarūpeṇa śyenādayo 'narthā iti. bhāṣyakāreṇāpi na tatsvarūpam anarthatayodāhṛtam. kin tu yat teṣāṃ phalaṃ hiṃsātmakam āyurbhāgyavicchedaḥ, so 'pi vihito niṣiddhaś ca. svayaṃ vihitatvād arthātmako 'py anarthānubandhīti tad idam anarthatvaṃ śyena upacaritaṃ, kāraṇe kāryopacārāt. śyenaśabda eva vā tatphala upacaritaḥ kārye kāraṇopacārād iti bhāvaḥ. kiṃ punarupacārāśrayaṇe kāraṇam ata āha -- pratiṣiddheti. bhāṣyakārānusāreṇaivedam upacārāśrayaṇam. evaṃ hi bhāṣyakāro vadati -- pratiṣiddhā hi seti. na hi śyenādisvarūpābhiprāyaṃ pratiṣiddhā hītīdam upapadyate. tatas tatphalābhiprāya eva śyenādyupanyāsa iti bhāṣyakṛtā sphuṭīkṛtam iti || 217 ||

idaṃ cāparaṃ liṅgadarśanam ity āha -- hiṃsā hīti. kathaṃ punar asāv anarthaḥ ity uktvā yad uktaṃ hiṃsā hi seti, tato 'vagamyate na śyenādisvarūpamātram anarthatayā vivakṣitam iti. varṇitam idam ākṣepakāle na svarūpeṇa śyeno hiṃseti. ato hiṃsā hīty atra bhāṣyakāreṇaitat sphuṭīkṛtam. tathā śyenenābhicaran yajeteti hi samāmananti nābhicaritavyam ity ante vakṣyate. atrāpy abhicārasyaiva śyenaphalasya niṣedhaṃ darśayann anarthatāṃ sphuṭīkariṣyatīti. śyenādisvarūpābhiprāye tu granthe sarvo 'yam uttaragranthe na saṅgacchata ity āha -- śyenādīnām iti || 218 ||

tatra pratiṣiddhā hīty etat tāvad anupapannam ity āha -- vihitatvād iti. vihitā hiṃsāsādhanatayā śyenādayaḥ. na teṣu pratiṣedho 'vakāśaṃ{1,176}labhata ityākṣepe varṇitam evaitat pradarśanārtham uktam. anye 'py ākṣepoktā evānupapattiprakārā anusandheyā iti. evaṃ tāvad vidhiniṣedhātmikā codanetyāśrityobhayam ityādigrantho vyākhyātaḥ. idānīṃ pravartikā codanety atrāpi pakṣe śakyata eva bhāṣyaṃ vyākhyātum ity āha -- yadeti. ubhayaṃ vidhāyikayā codanayā lakṣyate sādhyaṃ sādhanaṃ cety arthaḥ. kathaṃ punaḥ sādhyasādhanātmakam ubhayaṃ codanayā lakṣyate. na hi sādhyaṃ vidhīyate, svayam eva hi tatra puruṣāḥ pravartante, ata āha -- sādhyeti ubhayorantena. ayam abhiprāyaḥ -- satyam. sādhyasādhanāṅgagocaram eva vidheḥ pravartanam. tathāpi vidhipramāṇakam eva svargayāgādīnāṃ sādhyasādhanasambandha iti autpattikasūtre (1.1.5) vakṣyate. yathā yāgādīnāṃ sādhanabhāvaś codanālakṣaṇaḥ, evaṃ svargādīnāṃ yāgādisādhyatvāvagatir apīti tena rūpeṇa te 'pi codanālakṣaṇā bhavanty eva, yady api teṣu svayaṃ pravṛttaḥ puruṣo na codanayā pravartyata iti. yadi sādhyasādhanābhiprāyam ubhayatvaṃ, tarhi artho 'nartha iti kena sambadhyate, ata āha -- dvividham iti. ayam arthaḥ -- phalasādhanātmakam ubhayaṃ codanālakṣaṇam ity uktam. tatredam ucyate phalam arthānarthātmakatvena dvividhaṃ kratūnām iti || 220 ||

phaladvaividhye kāraṇam āha -- svargādīti hiṃsādyantena. tatrobhayātmake phale svargādiphalaṃ tāvat jyotiṣṭomādīnām anatikrāntapratiṣedhenaivāvāpyate. tan na niṣiddham iti yāvat. śyenādiphalaṃ tu hiṃsādyatikrāntapratiṣedhenāvāpyate. atas tatsadasadbhāvakāritaḥ phalārthānarthavivekaḥ. asmiṃś ca vyākhyāne ko 'rthaḥ ityādi bhāṣyam evaṃ vyākhyeyam arthātmakaphalasyāpi yat sādhanaṃ so 'py artha iti. antarṇīyaitat pradarśitaṃ ko 'rthaḥ yo niḥśreyasāya jyotiṣṭomādir iti. etad uktaṃ bhavati -- arthātmakaphalasya sādhanasya jyotiṣṭomāder dharmatvaṃ vaktum arthapadaṃ prayuktam iti. tad uktaṃ -

{1,177} tasyāpi sādhanaṃ yat tadartha evābhidhīyate |

vaktuṃ tasyaiva dharmatvam uktam arthaviśeṣaṇam ||

iti. ko 'nartha iti tu śyenādiphalaparo lakṣaṇayā śyenādipadaprayogaḥ, tasya cārthād adharmatvam uktam iti veditavyam iti. nanu śyenādividhisāmarthyād eva śyenādiphalam āsādyamānaṃ kathaṃ pratiṣedhātikrameṇāvāpyata ity ucyate, ata āha -- śāstrāntareti. ayam abhiprāyaḥ -- satyaṃ śyenacodanālakṣaṇaṃ tatphalaṃ, tad uddiśya tadvidhānāt. kvacit kiñcid vidhīyata iti vidheḥ svarūpaṃ, tatra vidheyam ivoddeśyam api vidhir vigāhata eva. yat tu na hiṃsyād iti śāstrāntaraṃ, tannirīkṣaṇena śyenādiphalasya hiṃsāyāḥ pratiṣiddhatvam avagamyata iti || 221 ||

nanu vidhispṛṣṭe pratiṣedho 'navakāśaḥ. saty api vā pratiṣedhe naivaṃvidhasyānarthatvam ity uktam. tad yadi codanālakṣaṇā hiṃsā, kathaṃ niṣiddhatvād anarthaḥ. codanālakṣaṇatve 'py avidheyatvam iti tu bhavadbhir eva nirākṛtam. ata eva kramo vidheya ity āśritam, ata āha -- phalāṃśa iti vakṣyate'ntena. ayam abhiprāyaḥ -- uktam idam asmābhiḥ kiñcid vidhātuṃ phalam uddiśyate ity etāvatī codanālakṣaṇatā. na tu phalam eva vidhīyate, bhāvanāyāḥ phalāṃśe pratyayāvidhāyakatvasya vakṣyamāṇatvāt. vakṣyati hi -- jānāty evāsau mayaitat kartavyam iti upāyaṃ tu na vedeti. ataḥ svayam eva kartavyeṣu puruṣāṇāṃ pravṛtter na tadviṣayapravṛttijñāpanaṃ vidheḥ phalam. sādhanopāyayos tv apravṛttaḥ puruṣaḥ pravartyata iti tayor vidheyatvam. krame tu na tāvat kiñcid vidhīyate. so 'pi cen na vidhīyeta, kathaṃ codanālakṣaṇo bhaviṣyati. jaiminer apy etad evābhimatam ity āha -- jaiminir iti. lipsayā pravṛttiṃ lakṣayati, tayā pravṛtteḥ. arthaśabdaḥ prayojanavācī phale pravṛttiḥ prayojanalakṣaṇā na vaidhīti darśitaṃ bhavatīti || 222 ||

{1,178} yataś cāyaṃ sūtrabhāṣyānugataḥ siddhāntaḥ yat phalaṃ na vidhīyata iti, tena kāraṇena na hiṃsyād iti pratiṣedhaḥ śyenaphalopanipātinyāṃ hiṃsāyāṃ sāmānyato 'vataran vidhinā na nivārita iti tasyānarthatām āpādayatītyabhiprāyeṇāha -- teneti || 223 ||

evaṃ ca niṣedhena śyenaphalasyānarthaprāptihetutve bodhyamāne 'pi na śyenaḥ svarūpeṇānarthaḥ, tatphalam eva tu hiṃsānartha ity āha -- anartheti || 224 ||

atrāparaṃ paricodanābhāṣyaṃ kathaṃ punar ityādi. tasyābhiprāyam āha -- paras tv iti. ayam abhiprāyaḥ -- so 'yaṃ sādhanaphalayor vidheyāvidheyabhedo darśitas tam avidvān ubhayam ityādibhāṣye śyenādeś codanālakṣaṇatvābhidhānāt[550]phalasyāpi vidheyatāṃ manvānaḥ, athavā tryaṃśabhāvanāvidhānena phale jātavidheyābhimānaḥ[551]śyenaphalasyānarthatvam ākṣiptavān. ayaṃ ca bhāṣyārthaḥ -- kathaṃ ya kartavyatayopadiśyate so 'narthaḥ. yady api granthāt kartavyatopadeśaparyanuyogo 'vagamyate, tathāpy apauruṣeye upadeśaparyanuyogāsambhavād upadiśyamānasya katham anarthatvam ity eva paryanuyogārthaḥ. ata evoktam -- anarthatvam ākṣipad iti || 225 ||

__________NOTES__________

[550] ṇābhi (GA) [551] nasyā (KA)

atra parihārabhāṣyaṃ - naiva śyenādayaḥ kartavyatayā vijñāyante iti. tacchyenādikartavyatāniṣedhaparam ivopalabhyate. tac cāyuktam. śyenādividhānasya pūrvoktatvāt. ato bhittvā yojayati -- naiveti. asya śyenaphalasya hiṃsāyā naivety etāvataiva vidheyatvaṃ nirākāryam ity arthaḥ. kiṃ tarhi vidheyam{1,179}iti tūpaskṛtyottaragranthayojanety āha -- kim iti. śyenādayo yāgāḥ kartavyāḥ, na tatphalaṃ hiṃseti || 226 ||

atra ca naiveti bhinne kathaṃ punar anartha ity asya praśnasyāpākaraṇe 'nuṣaktakartavyatāpade phalasya kartavyatāyāṃ pratiṣidhyamānāyāṃ sādhyatāpratiṣedhabhramam apanetum āha -- praśnāpākaraṇa ityarthentena. nātra phalasya sādhyatā pratiṣidhyate, tanniṣedhe śyenabhāvanāparisamāpteḥ. kin tu vidheyataiva phalasya pratiṣidhyata iti. anupayukte ca pūrvottarapakṣayoḥ sthāpanabādhane sādhyatvasyety āha -- dvaye 'pīti. yadi kathaṃ punar iti pūrvapakṣavādinā sādhyatvānupapattir uktā bhavet, evam uttaravādī naiveti tannirākuryāt. na tu sādhyatvasya pūrvapakṣe kaścid upayogaḥ. na ca tannirāsasya siddhānta[552]iti || 227 ||

__________NOTES__________

[552] ntahānir iti (KA)

atrobhayatrānupayogatulyatām eva darśayati -- anarthasyāpīti. na tāvat pūrvapakṣavādinaḥ sādhyatāpratipādanam upayuktam. arthatvaṃ hi tasyāpādanīyam. ato yad eva tadanuguṇaṃ tad eva vaktavyam. na ca sādhyatāmātrānubandhyarthatvam, anarthasyāpy avidheyasya surāpānādeḥ sādhyatāvagamāt. na ca sādhyatānirākaraṇaṃ siddhānta upayujyate. arthatvaṃ hi tasya phalasya nirākaraṇīyam. tadanuguṇaṃ ca vidheyatānirākaraṇam eva siddhāntinā kāryam. kiṃ sādhyatānirākaraṇena, asādhyasyāpi vidheyasya godohanāder arthatvād iti || 228 ||

yac cedaṃ śyenādiphalābhiprāyam avidheyatvaṃ na svarūpābhiprāyam ity asmābhir ucyate, tad bhāṣyakāreṇa sphuṭīkṛtam ity āha -- śatur iti. yo hi hiṃsitum icchet tasyāyam abhyupāya iti hi teṣām upadeśaḥ. śyenenābhicaran yajeteti{1,180}hi samāmananti nābhicaritavyam iti vadan bhāṣyakāro lakṣeṇe śatur utpattiṃ darśayati, yo hi hiṃsitum icched ity abhicārapravṛttapuruṣānuvādāt. tac cedam abhicaran nābhicaritavyam iti vyaktīkṛtam. lakṣaṇaṃ ca yadvṛttayuktaṃ siddhavad evāvagamyate na vidheyatayā. ato na tāvad dhiṃsā vidhīyate. teṣām upadeśaḥ iti ca spaṣṭam eva śyenādīnāṃ vidhānam uktam. anyathā avidheyasyopadeśānupapatteḥ, vidhyupadeśaśabdayoḥ paryāyatvād iti bhāvaḥ. śyenādaya ityādiśabdasya prayojanam āha -- vidhitvam iti. sādhanāni tāvad vidhīyante. itikartavyatāpi hiṃsātmikā daikṣapaśvādi(?kā/gā) vidhīyate.[553]etena phalāṃśasthaiva hiṃsā na vidhīyata iti darśitaṃ bhavati. vidhitvaṃ vidhiśaktir ity arthaḥ || 230 ||

__________NOTES__________

[553] nte

yato 'ṅgahiṃsā vihitaiva, ataḥ phalāṃśasthaivāvaidikī hiṃsā na hiṃsyād iti niṣidhyate. ataś cānartha ityabhiprāyeṇāha -- tasmād iti.[554]sarvasvāraphalasyedānīṃ kā vārtā. maraṇaṃ tasya phalaṃ, na hiṃsā. tac[555]cāniṣiddham iti ced[556]na. asati bhāgyacchede tadanupapatteḥ. ataḥ phalāṃśopanipātinīsarvasvārahiṃsānartho bhavet. ucyate -- pūrvāparībhūte hi yajñe tārtīyasavanīyārbhavastotrakāle sarvasvadakṣiṇāparivṛto vipadyate dīkṣitaḥ. ato vidhikoṣṭhapraviṣṭaivāsau hiṃsā. anyatra tīrthebhyaḥ iti ca tīrthabahirbhūtaiva hiṃsā niṣiddhā. iyaṃ tu tīrthamadhyagatā vidhispṛṣṭaiveti nānarthaḥ. śyenaphalaṃ tu cirātipanne śyene tajjanyāpūrvavicchinnabhāgyeṣu śatruṣu vipadyamāneṣu jāyate. atas tīrthabahirbhāvād artho na bhavati. tena kratubahirbhūtā phalāṃśahiṃsāvaidikī niṣidhyate. nāntaḥkratv iti vivekaḥ iti. kiṃ punaḥ kāraṇaṃ sādhanopāyabhūtā na niṣidhyate. sāmānyena na hiṃsyād iti śāstraṃ pravṛttam. ato 'ṅgasādhanahiṃsayor api pratiṣedho bhavet, ata āha -- aṃśadvaya iti. sādhanopāyāṃśadvayagāminī{1,181}hiṃsā pratiṣidhyate iti bruvāṇasya aviśeṣeṇa yacchāstraṃ tat sandigdham anyāyyatvād vikalpasyārād viśeṣaśiṣṭaṃ syāt (10.8.16) iti sūtram uttaram. śirovad iti ca sūtrāntaraikadeśaḥ. atra hy ubhayatrāpi sāmānyaśāstrasya viśeṣaśāstreṇa bādho darśitaḥ. pūrvatra tāvad yathā. jyotiṣṭome śrūyate -- vartmani juhotīti. asti cānārabhyavidhiḥ yadāhavanīye juhvatīti.[557]atra saṃśayaḥ -- kiṃ jyautiṣṭaumike home vartmāhavanīyayor vikalpaḥ, uta bādhyabādhakabhāva iti. tatra vikalpa iti prāptam. tathā hi -- na tāvad ekārthayoḥ samuccayaḥ sambhavati. na ca pākṣikānugrahasambhave ātyantiko bādhaḥ. āhavanīyo hi sāmānyaśāstreṇa vartmahomam apy āskandatīti na tasyātyantabādho nyāyyaḥ. ato vikalpa iti prāpte uktaṃ - yad etad aviśeṣeṇāhavanīyaśāstraṃ tadārād viśeṣaśiṣṭaṃ syād iti. dūre viśeṣaśiṣṭasyety arthaḥ. viśeṣaśiṣṭaṃ vartmahomaṃ nāskandatīti yāvat. kutaḥ. anyāyyatvād vikalpasya. katham anyāyyatā. lakṣaṇayā hi sāmānyaśāstraṃ viśeṣaśāstreṣu pravartate. tat teṣu sandigdham ayaṃ vā viśeṣo 'sya viṣaya iti, viśeṣaśāstraṃ tu niścitaviṣayam. ato vaiṣamyān na vikalpaḥ. ata eva sāmānyavacanaḥ śabdo durbalaḥ iti vakṣyati. tasmāt siddham āhavanīyo bādhyata iti. tathā kvacit puruṣaśīrṣam upadadhātīti viśeṣavacanasāmarthyāt śavaśarīra[558]sparśanaṃ smṛtipratiṣiddham api kriyata eva, sāmānyaniṣedhadaurbalyād iti śirovad ity uktam iti. idaṃ tv iha vācyam.[559]keyaṃ sādhanāṃśagāminī hiṃseti. yadi śyenādayaḥ na, teṣām ahiṃsātvenoktatvāt. satyam. pradhānapaśuhiṃsaiva tatrodāharaṇam. yathā vāyavyaṃ śvetam ālabheteti. idaṃ ca śyenodāharaṇam asatsu bhāryāpahārādimanyuhetuṣu anarthatayā darśayitavyam. ātatāyivadhe doṣābhāvasmaraṇāt. ṣaṭsvabhicaran na pated iti baudhāyanāḥ paṭhanti. anyatrāpy uktaṃ -

__________NOTES__________ [554] {sarvasvāro nāma maraṇakāmakartavyo yāgaviśeṣaḥ (10.2.23).} [555] ccāpi ni [556] t tan na. (GA) [557] hotī (KA) [558] śira [559] vaktavyam (GA)

nātatāyivadhe doṣo hantur bhavati kaścana |

prakāśaṃ vāprakāśaṃ vā manyus taṃ manyum ṛcchati ||

{1,182}iti. nanv asaty api niṣedhe kimaṃśadvayagāminī hiṃsānartho na bhavatīty ata āha -- niṣedheneti || 232 ||

atra kāraṇam āha -- pratyakṣāder iti. nānārthatve pratyakṣādīni kramante. na cāpramāṇako 'rthaḥ kalpayituṃ śakyata iti. pratyakṣādyaśaktim eva darśayati -- na hīti. na hi trivṛtpānavirekayor iva sādhyasādhanabhāvo hiṃsāpratyavāyayoḥ pratyakṣaḥ, tadānīṃ pratyavāyādarśanād iti || 233 ||

nanv asaty api doṣadarśane bāhyahiṃsānām anarthatvadarśanāc coditāsv api vicikitsā jāyata eva, ata āha -- bāhye 'pīti. ayam abhiprāyaḥ -- nātra vicikitsāyāṃ kiñcit kāraṇam. śāstrād eva bāhye 'pi vicikitsā. aṅgahiṃsāpi śāstravihitaiveti nirvicikitsam anuṣṭhātavyeti. nanu pratyakṣam eva hiṃsyamānasya duḥkhitatvam upalabhyate. ataḥ kartur api tato duḥkhitvam anumāsyāmahe. kriyānurūpaṃ hi kartṝṇāṃ phalam iti mahājanaprasiddham. yathā cāhuḥ --

tathā ca nārīṣv api siddham etat karoti yo yallabhate 'py asau tat |

yat karmabījaṃ vapate manuṣyas tasyānurūpāṇi phalāni bhuṅkte ||

iti. ataḥ kriyānurūpyeṇaiva hiṃsānarthakarīty anumāsyate, ata āha -- hiṃsyamānasyeti syādantena. ayam abhiprāyaḥ -- yad etad hiṃsyamānasya duḥkhitvadarśanaṃ, tena kartuḥ duḥkhitvānumānam ayuktam. vyāptaliṅgadarśanābhāvāt. na hi hiṃsyamānasya duḥkhitā kartur bhaviṣyatā duḥkhena vyāptāvagateti. pratyakṣadarśanānusāreṇa tu viparyaya eva tāvadanumātuṃ śakyate, tadānīṃ hi kartuḥ{1,183}sphuṭaṃ sukham evopalabhyate. ataḥ kālāntare 'pi hiṃsā sukhakarī, hiṃsātvād adyavad iti śakyate prayogo vaktum ity abhiprāyeṇāha -- tadānīm iti || 234 ||

atra kaścid anumānakuśala āha -- kriyāviśeṣāḥ khalu viṣayānurūpaphaladāyino dṛṣṭāḥ. yathā dānādayaḥ śāstroktāḥ. dānaṃ hi sampradānāparanāmānaṃ viṣayaṃ sukhayatīti pratyakṣam avagatam. tac ca kālāntare dātuḥ parāṃ prītimādhāsyatīti śāstrād avagamyate. hiṃsāpi ca kriyāviśeṣaḥ. ato yādṛgasyā viṣaye hiṃsye karmaṇi phalaṃ duḥkhātmakaṃ, tādṛg eva[560]kartur anumīyata iti, tad etad upanyasyati -- viṣaya iti || 235 ||

__________NOTES__________

[560] vaktur a (KA)

atra dūṣaṇam āha -- ya evam iti. evaṃvādino hetur anaikāntikaḥ. kriyāviśeṣāṇām api gurvaṅganāgamanādīnāṃ viṣayānurūpaphaladāyitvābhāvāt. duḥkhaphalatvāt teṣām. viṣaye ca gurvaṅganādau tadātve prītidarśanāt. surāpānasyāpi yadi peyā suraiva viṣayaḥ, na tasya duḥkham aduḥkhaṃ veti viṣayānurūpaphaladāyitvam evam ādīnāṃ asiddham iti vipakṣair ebhir vyabhicāritā hetor iti || 236 ||

viruddhaś cāyaṃ hetur ity āha -- viruddheti. kathaṃ viruddhatā, ata āha -- yādṛg iti. dṛṣṭāntānusāreṇa hi hetur gamako bhavati. dānaṃ cātra dṛṣṭāntaḥ. ato yādṛśaṃ dāne phalam avagataṃ, hiṃsāyām api tādṛg eva phalaṃ bhaved iti. tādṛktvam eva phalasya darśayati -- vidhigamyeti. dāne hi vidhigamyaphalāvāptir avagatā. tad idaṃ vyāptibalena hiṃsāyām api prāpnotīti. vidhibalena tv arthaphalatvam eva hiṃsāyā avagamyate. ato nānarthatvaṃ sidhyatīti sisādhayiṣitānarthaphalatvaviparītārthaphalatvasādhanād viruddho 'yaṃ hetur ityabhiprāyeṇāha{1,184}-- aduḥkheti. tatheti. vidhigamyaphalāvāptau satyām aguḥkhātmatety arthaḥ. na hi duḥkhātmake phale vidhiḥ pramāṇaṃ bhavatīti || 237 ||

evaṃ tāvaddhetudoṣāv uktau. idānīṃ dṛṣṭāntadoṣaṃ darśayati -- na ceti. viṣayānurūpaphaladāyitā hy atra sādhyate. dāne ca sampradānaṃ viṣayaḥ. na ca dānaṃ dātari tadanurūpaṃ phalam abhiniṣpādayati, tato viśiṣṭatamasya mahato 'bhyudayasya dātari niṣpatteḥ. alpā hi prītir gāṃ gṛhītavato bhavati. dātus tu tāṃ pātrasātkṛtavataḥ savatsaromasammitāni tāni vatsarāṇi svargo bhavatīti śāstrānusāreṇāvagamyate. kvacit tu samadviguṇasāhasrānantāni phalāny abrāhmaṇabrāhmaṇaśrotriyavedapāragebhyaḥ iti sādhyahīno dṛṣṭānta iti. api caikārthenaiva sādhyapadena pakṣasapakṣayor vyāptiḥ kathyate. iha ca dṛṣṭānte dāne sampradānaṃ viṣayaśabdasyārthaḥ. hiṃsane tu hiṃsyamānaṃ karma. na caitad yuktam ityabhiprāyeṇāha -- sampradānam iti vaiṣamyamantena. yadi tu vaiṣamyaparihārārthaṃ pakṣe 'pi sampradānam eva viṣayaśabdasyārtho bhavet, tataḥ sisādhayiṣitānarthaviparītapratijñānād viruddhaḥ pakṣo bhaved ity āha -- sampradāne iti. viruddhatām eva sphuṭayati -- prīyata iti. agnīṣomadevatāsampradānako hi paśuyāgaḥ. tatra cāgnīṣomau devatā[561]prīyate[562]iti viṣayānurūpaphalapratijñāne hiṃsākartur api prītikarī hiṃseti pratijñātaṃ bhavet. evañ ca nānarthakaratvaṃ sidhyati, prītiphalasyānarthatvāsambhavāt. ato viruddhaḥ pakṣo bhaved iti. kiṃ punar idaṃ devatādhikaraṇaviparītavigrahavattvam ihābhipretya devatā[563]prīyata[564]ity ucyate. yady api anirākaraṇātmakaṃ sampradānaṃ devatā syāt, tathāpi nāsau prīyate.{1,185}śrutisamavāyitvāt karmasu. ata āha -- iti sthitaṃ taveti. satyaṃ, nāyaṃ siddhāntaḥ. tava tu sāṅkhyasya sthitam idaṃ[565]yad devatā prīyata iti. atas te pakṣo viruddha iti || 240 ||

__________NOTES__________

[561] te [562] ye [563] tāḥ [564] nta (GA) [565] iyaṃ de (KA)

pūrvaṃ tāvad ubhayatra sampradāne viṣayaśabdārthe doṣa uktaḥ. karmavacanatve doṣam āha -- dṛṣṭānta iti. yadi hi dāne karmaiva viṣayo bhavet, tatas tasya dīyamānasya gavāder na kiñcit phalam iti na tadanurūpaphalasādhanaṃ yuktam ity abhiprāyaḥ. viruddhāvyabhicārī cāyaṃ hetur ity āha -- japahomādīti. japādayo hi kriyāviśeṣā na pareṣāṃ pīḍānugrahayor vartante. coditatvamātreṇaiva[566] tu te 'rthatayāvagatāḥ. atas taddṛṣṭāntenaiva coditā hiṃsā artha iti śakyate sādhayitum. ato viruddhāvyabhicāritā. na cātra viṣayānurūpam etat phalam iti śakyate vaktum. viṣaye phalādarśanāt. japasya yadi tāvajjapyamānaṃ viṣayaḥ, kiṃ tasya phalam. anyasya tu na kasyacit pīḍānugrahau dṛśyete. ata evoktaṃ parapīḍādivarjanād iti. evaṃvidhaṃ dṛṣṭāntam āsādya coditatvasya hetutvaṃ sambhavatīti viruddhāvyabhicārī hetur bhavati. bhavati ca prayogaḥ -- daikṣapaśuhiṃsā arthaḥ, vihitatvāj japādivad iti || 241 ||

__________NOTES__________

[566] ṇa tu (GA)

api ca vidhiniṣedhapramāṇakayor dharmādharmayor anumānopanyāso 'tidūram apabhraṣṭa ity āha -- vihiteti || 242 ||

api ca viṣayānurūpaphalavādinā pīḍānugrahanibandhanaṃ dharmādharmatvam āśritam. evañ ca jape śīdhupāne cānyatarābhāvād ubhayānugrahatā na syād ity āha -- anugrahād iti || 243 ||

{1,186} gurudāragāmināṃ[567]ca parānugrahād eva mahān dharmo bhaved ity āha -- krośateti. gurudārābhigāmino hi sasādhvasasya hṛdayaṃ śabdāyata iveti krośatety uktam. yadi brūyād gurvaṅganāgāmino hi brāhmaṇam iva ghnato hṛdayakrośanam upalabhyate. hiṃsā ca viṣayānurūpaphaladāyitayānartha iti sthitam. ato 'narthaphalakarmānuṣṭhāyinām eva hṛdayakrośanopagamyata[568]iti gurudārābhigāmino 'py adharmotpattir avagamyata iti. tatredam uttaraṃ krośatā hṛdayenāpīti. evaṃ hi manyate -- viṣayānurūpaṃ cet karmaṇāṃ phalam, evaṃ sati krośatāpi hṛdayena gurvaṅganāgāmī viṣayasyāṅganāyā mahāntam upakāraṃ janayatīti dhārmiko bhavet. hṛdayakrośanād asyādharmo 'py anumīyata iti ced, na tarhi viṣayānurūpaṃ (phalaṃ) kriyāṇām iti vyāptyasiddhiḥ. ataś cānaikāntiko hetuḥ. viruddhārthahetudvayasamāveśe[569]ca dharmādharmatvasaṃśayo bhavet. ato na pīḍānugrahanibandhanaṃ dharmādharmatvam iti || 244 ||

__________NOTES__________

[567] rābhigā [568] śanād avaga [569] śāc ca dha (GA)

api ca anumānapradhānasyāsya vādino 'napekṣitaniṣedhaśāstrasya hṛdayakrośane 'pi na kāraṇam upalabhāmahe. adharmānuṣṭhānabuddhyā hi tad bhavati. ānumānikadharmādharmavādinaś ca nādharmabuddhau kiñcin nibandhanam asti. śāstrānusāreṇa hi tanniścayaḥ. ucchāstraṃ pravartamānasyādharmam ācarāmīti hṛtkampo na jāyate. itarathā tu paropakāritvād asya hṛdayasya prasāda eva jāyata ity āha -- anumāneti || 245 ||

nanu yad eva svasmin parasmin vānuṣṭhīyamānaṃ pīḍām āvahati, sa evādharmaḥ. ata evātmahiṃsāpy adharmaḥ. tad iha yad api paropakāro dṛśyate, svasya{1,187}tu hṛdayakrośāt pīḍopalabhyata ity adharmatvam. evañ cādharmatve pīḍopapattir ity ata āha -- pīḍāta iti. anapekṣitaśāstrasya prāgadharmajñānotpattinimittābhāvāt kiṃkṛtā pīḍeti vaktavyam. adharmatvabuddhikṛteti cet, tad eva kin nimittam. saiva pīḍā adharmatve nimittam iti cet, tad iha pīḍādharmatvayor ekatarasyāpi mūlāntarāsambhavād duruttaram itaretarāśrayam aśāstraparatantrasyāpadyata iti || 246 ||

api ca[570]yadi saty api paropakāre kartur udvegadarśanād gurvaṅganāgamanam adharmaḥ, tarhi yasyāto mlecchāder udvego na jāyate tasyādharmotpattir na syād ity āha -- evamādāv iti. śāstrajñasyaiva śāstrānusāryudvego jāyate. tadanabhijñasya tadabhāvād apramāṇako 'dharmayoga iti || 247 ||

__________NOTES__________

[570] ca sa (KA)

ato vimucyānugrahapīḍe tadabhāvaṃ ca dharmādharmajñānārthibhir vidhiniṣedhāv evānusartavyāv ity upasaṃharati -- tasmād iti. ayam arthaḥ -- nānugraho dharmatve kāraṇaṃ pīḍā vā adharmatve, anugrahābhāvo vā pīḍābhāvamātraṃ vā dharmādharmatva iti || 248 ||

atra vadanti -- nānumānena hiṃsādīnām adharmatvaṃ sādhyate. kin tu śāstrānusāreṇaiva. niṣedhaśāstreṇa hiṃsāyāḥ pratyavāyaśaktir avagatā. sarvā ca{1,188}tīrthātīrthagatā hiṃsaiva. ataḥ kathaṃ hiṃsā satī kācit pratyavāyaṃ na janayiṣyati. na hi daikṣapaśuhiṃsāvidhānaṃ vastunaḥ śaktim utsārayitum utsahate vidyamānadravya[571]guṇādiśaktimātropadeśitvāt śāstrāṇām. naiṣāṃ śaktyāvāpodvāpayor vyāpāraḥ. atas tad evedaṃ na hiṃsyād iti śāstropadarśitapratyavāyahetutvaṃ daikṣapaśuhiṃsāka(?rme/rmaṇī)ti[572]śāstrānudhāvanenaiva hiṃsādīnām adharmatvaṃ kalpyata iti. tad etad upanyasyati -- kvacid iti trayeṇa. kvacid bāhyahiṃsāyāṃ niṣiddhatvāt pratyavāyahetutve hiṃsāyāḥ śaktir bodhitā na vidhānād apagacchatīti sambandha iti || 251 ||

__________NOTES__________

[571] vyādi (KA) [572] strādhāva (GA)

evam upanyasya nirasyati -- evam iti dvayena. evaṃvādino hi na surāṃ pibed iti niṣedhaśāstrāt surāpānasya pratyavāyaśaktir avagateti śūdro 'pi tāṃ piban pratyaveyāt. tathā vaiśyastomena vaiśyasya yajamānasya vidhinābhyudayasiddhir darśiteti vaiśyastomaśaktyanusāreṇa viprarājanyayor api tatphalaṃ bhavet. na caitad iṣyate. tathā kālabhedena śaktibhedo dṛṣṭaḥ. iṣṭyor darśapūrṇamāsayoḥ parvaṇi śakteḥ pañcamyāṃ cāśakteḥ. agnihotrasya sāyaṃprātaranuṣṭhitasya phalasādhanatvān madhyāhne ca tadabhāvāt. ato yathāśāstram eva śaktisadbhāvo 'bhyupeyata iti || 253 ||

tasmāt śāstrānusāreṇaiva karmaṇāṃ phalaśaktir āstheyety upasaṃharati. -- tasmād iti || 254 ||

evaṃ sādhanopāyāṃśadvayātiriktāyāṃ hiṃsāyāṃ na hiṃsyād iti pratiṣedhāj{1,189}jātaṃ pratyavāyahetutvajñānam anyatra tīrtheṣu yo dīkṣitaḥ yad agnīṣomīyaṃ paśum ālabhetetyādividhinā vāryata ity āha -- hiṃseti || 255 ||

yat tūktaṃ na vastuśaktyāvāpodvāpayoḥ śāstrasya vyāpāra iti, tad iṣyata eva. kevalaṃ śāstrānusāreṇaiva tattatkriyābhedavyavasthitā eva śaktayo 'vagamyante. ato nātiprasaṅga ityabhiprāyeṇāha -- jñānam iti || 256 ||

katham ekasya karmaṇaḥ śaktibhāvābhāvāv iti cet. laukikāni karmāṇi vidāṅ kurvantu bhavantaḥ. yathā tāvad ekam eva bhojanaṃ svasthātur akartṛkaṃ bhinnaśaktikaṃ dṛṣṭam. svasthena hi tat kriyamāṇaṃ rasalohitamāṃsapariṇāmaparamparayā śarīraṃ vardhayati. ātureṇa tu kriyamāṇam asamyagdhātupariṇāmāt kṛśī karoti. evam adṛṣṭārtheṣv api karmasu bhaviṣyatītyabhiprāyeṇāha -- vyavasthā iti || 257 ||

yathā bhojanatvābhede 'pi svasthātur akartṛbhedanibandhanaṃ[573]vyaktibhedam āśritya tatra śaktibhedaḥ samādhīyate, evam ihāpi hiṃsātvenābhede 'pi rūpasyeyam aṅgahiṃsā iyaṃ bāhyahiṃseti vyaktibhedāvagater upapannaḥ śaktibheda ityabhiprāyeṇāha -- rūpābheda iti || 258 ||

__________NOTES__________

[573] vyavasthābhe (KHA)

yadi tv avāntarabhedam anaṅgīkṛtya rūpābhedamātreṇaikaphalatvam iṣyate, evaṃ sati sarvalaukikavaidikakriyāṇāṃ kriyātvād ekaphalatvaṃ syāt. tatredaṃ svargaphalam idaṃ putraphalam ityādyasaṅkaro na sidhyatītyabhiprāyeṇāha -- tathāpīti. āstāṃ tāvanmahāsāmānyenaikatvāt phalasaṅkaro bhavatīti. yajitvādyavāntarasāmānyābhedād api citrādīnāṃ karmaṇāṃ phalatulyatā bhaved ity āha -- yajitveti || 259 ||

yadi tu tatra vyavasthāvāntarabhedāśrayābhidhīyate, sehāpi samānety āha -- bhedād iti. nanu vihitā nāmāṅgahiṃsā. tathāpi kiṃ nānarthaḥ. na vidhinānarthaphalena na bhavitavyam iti rājājñā. ata āha -- vidhīnām iti. ayam abhiprāyaḥ -- neyaṃ rājājñā. śabdaśaktir eva. vidhir hi kartavyatābuddher hetuḥ. iṣṭābhyupāyaṃ ca kartavyatayā loko budhyate. ato 'vaśyam eva sākṣād vyavahito[574]'pi vā vidheyānāṃ puruṣārthaḥ phalam ity avasīyate. sākṣāt pradhānānāṃ, vyavahito 'ṅgānām. tasmān nāto vidher anarthaphalatvam avasīyate. vidhibalād avagamyamānaṃ vidhīnāṃ phalam ity āheti. api ca, anarthakaryaṅgahiṃseti nedaṃ sāndṛṣṭikam. na cānarthasamabhivyāhāro 'syāḥ śrūyate. ataḥ katham anarthasādhanam ity āha -- na caiṣv iti. nanv aśrūyamāṇo 'pi kalañjabhakṣaṇādivat kalpayiṣyate, ata āha -- niṣedhād iti. tatra niṣedhaḥ kalpanāyāṃ kāraṇaṃ, nāsāv iha sambhavati. abhāvād eva vidhānadarśanād iti || 261 ||

__________NOTES__________

[574] to vā (KA)

api cāṅgahiṃsānāṃ puruṣārthatve siddhe kadācid anartho 'pi phalatayā kalpyate. na ca tāsāṃ puruṣārthaḥ phalam. prakaraṇe pāṭhāt. prakaraṇavidhiviniyogena kratvarthatvād ityabhiprāyeṇāha -- na ceti. kiṃ nāma[575]tat kalpyam ata āha -- karmopakāra iti. yat khalu prakaraṇasthaṃ, tataḥ pradhānakarmopakāra eva kalpyate dṛṣṭo 'dṛṣṭo vā. yathāvaghātasya vrīhīṇāṃ vituṣībhāvo vidhyapekṣito dṛṣṭaḥ. adṛṣṭo vā yathā prayājādijanya iti || 262 ||

__________NOTES__________

[575] mātaḥ ka (GA)

{1,191} ato nātrānarthakalpanāvasaro 'stīty āha -- kalpaneti. nāṅgahiṃsāsu phalam apekṣitaṃ, kratūpakāreṇa nirākāṅkṣatvād iti bhāvaḥ. kratvarthe 'pi cāyaṃ viśeṣaḥ yad ayaṃ paśusaṃskāra eva, na tu prayājādivadārād upakāro 'ṅgahiṃsā, tatpurassaraṃ viśasanādisaṃskārānuṣṭhānāt. ata eva saṃjñapane paśur vrīhivat pradhānatayā śrutaḥ paśuṃ saṃjñapayatīti. tad etad āha -- kratvartha iti. sannipatyopakārapradarśanena[576]kratvarthataiva balīyasīti darśitaṃ bhavati. ārād upakārakatve yāvān kleśo bhaved na ca tāvān apy astīti || 263 ||

__________NOTES__________

[576] nenaiva kra

saṃskāratve 'pi cāsyāyaṃ viśeṣaḥ yad ayaṃ dṛṣṭārtha evāvaghātādivat. na tu[577]prokṣaṇādivadadṛṣṭārthaḥ, kratvapekṣitaikādaśāvadānaniṣpatteḥ. daikṣe hi paśau hṛdayasyāgre 'vadyati. atha jihvāyāḥ. atha vakṣasaḥ ityādibhir ekādaśāvadānasādhyo yāga uktaḥ. na cāsati hiṃsāsaṃskāre paśor ekādaśāvadānaniṣpattiḥ sambhavati. ato dṛṣṭārthatvād aṅgahiṃsāyā nānarthakalpanāvasaro 'stītyabhiprāyeṇāha -- dṛṣṭeti. evaṃ tāvajjyotiṣṭomopāyāṃśasthā hiṃsā nādharma ity uktam. ye cābhicārayajñāḥ śyenādayaḥ, tatrāpy ekāhānāṃ jyotiṣṭomaprakṛtitvāc codakaprāptāṅgahiṃsā nādharma ity āha -- abhicāra iti || 264 ||

__________NOTES__________

[577] ca (KA)

ato 'naṅgabhūtāyām eva phalāṃśasthāyāṃ hiṃsāyām etad anarthatvam ity upasaṃharati -- tasmād iti. nanu ca phalāṃśasthāpi hiṃsā śyenādyuddeśena vidhīyamāṇā[578]katham anarthaḥ ata āha -- uddeśād iti. ayam abhiprāyaḥ -- nātra śyenoddeśena phalaṃ vidhīyate, phalatvena hiṃsāyā evoddeśāt. phalaṃ hy uddiśya sādhanaṃ vidhīyate, na tu viparyayaḥ. nanūddeśyayor api deśakālayor vidhānam{1,192}iṣyata eva. satyam. anyatas tayor aprāpteḥ. phale tu rāgataḥ pravṛttaḥ puruṣo na vidhinā pravartyata ity uktam eveti || 265 ||

__________NOTES__________

[578] natvāt ka (KA, GA)

kathaṃ punas tryaṃśabhāvanāvidhāne vidheyāvidheyabhedaḥ śakyate[579]vaktum. ata eva bhāvanāntargatatvād[580]anarthatvākṣepo nidarśitaḥ. tatrottaram āha -- bhāvaneti. ayam abhiprāyaḥ -- vidhir hi haṃsa ivodakāt kṣīraṃ vivicya prāptaparihāreṇāprāptaṃ gṛhṇāti. tathā ca vakṣyati -- tadguṇās tu vidhīyerann avibhāgād vidhānārthe[581]na ced anyena śiṣṭāḥ (1.4.9) iti. ato viśiṣṭabhāvanāvidhāv api sādhanetikartavyatāmātraparatvāt phalāṃśān nivartata iti. ataḥ siddhaṃ na svarūpeṇa śyeno dharmaḥ. nāpy adharmaḥ. phalasyaiva tv anarthānubandhitvāt taddvāreṇānartha ity upacaryata ity upasaṃharati -- ata iti || 266 ||

__________NOTES__________

[579] kartum (GA) [580] d arthākṣepo darśi [581] ne 'rthe (KA)

nanu ca vidhīnāṃ puruṣārthaphalatvāt śyenasya ca vidhiviṣayatvāt tadbalenārthātmakam eva phalāntaraṃ viśvajidādivat kiṃ na kalpyate. ataḥ svarūpeṇa dharmo bhaviṣyatīty āha -- nirākāṅkṣasyeti. ayam arthaḥ -- bhrātṛvyavadhenaikena svargād api priyatareṇa nirākāṅkṣasya śyenasya na phalāntarakalpanā sambhavati. bhāvanākāṅkṣā hi tatkalpanābījam. ekā ca bhāvanaikenaiva bhāvyena nirākāṅkṣeti na bhāvyāntarasambandhaṃ labhate. tathā ca vakṣyati -- ekaṃ vā codanaikatvāt (4.3.14) iti. ataḥ siddham{1,193}anarthaphalasya taddvāreṇānarthatvam ity āha -- tasmād iti. kiṃ punaḥ kāraṇaṃ, phalānarthānubandhitvāt śyeno na dharma ity ata āha -- phalata iti. īdṛśe karmāṇi loke dharmaśabdaḥ prasiddha iti[582]|| 268 ||

__________NOTES__________

[582] ti bhāvaḥ || (KA)

atra codayati -- nanu ceti. ayam abhiprāyaḥ -- kiṃ punaḥ kāraṇaṃ svato na dharmatvaṃ śyenādeḥ, nāpy adharmateti. iṣṭābhyupāyo hi codanālakṣaṇo dharmaḥ. tathā śyenaḥ phalasyānarthānubandhitve 'pi. ato dharma ity evāyaṃ vaktavya iti. atrobhayarūparahitaḥ śyena ity abhipretya sampradhāraṇām avatārayati -- phalam iti. sthitaṃ tāvat śyenaphalaṃ hiṃsā. hiṃsā ca na dharma iti. śyenādisvarūpam idānīṃ lokaprasiddhyanusāreṇāvadhārayāmaḥ dharmo 'dharmo veti || 269 ||

tatrānyataranirdhāraṇāya pakṣadvayam upanyasyati -- yadīti dvayena. lokaprasiddhir hi naḥ sarvaśabdārthāvadhāraṇe mūlam. tad asāv eva nirūpaṇīyā. tatra yady aniṣṭānubandharahiteṣṭābhyupāyaś codanālakṣaṇo dharma iti lokenocyate, tataḥ śyenādīnām adharmatvena varjanaṃ, paramparayānarthānubandhitvāt. yadi tv anādṛtya paramparayānarthānubandhitvam āhatya prītiphalaṃ laukikā dharmaśabdenopacaranti codanāsamadhigamyaṃ, tathā sati śyeno 'pi tādṛśatvād dharmo bhavet. kāryākāryānapekṣayeti. yad eva hi prītimātrānubandhi tat kāryam iti vivekino budhyante, viparītam akāryam iti bhāvaḥ. prasiddhivibhāgakathanenaiva cātra nirdhāraṇam uktam. yathāprasiddhi tāvad dharmaśabdo 'bhyupagantavya iti sthitam. prasiddhiś cāniṣṭānanubandhīṣṭasādhanaviṣayaiva dharmaśabdasyeti śyenādivarjanam evāvasīyata iti || 271 ||

{1,194} nanv evam adharma evāniṣṭānubandhitvāt śyenaḥ phaladvāreṇa, ata āha -- yadīti. ayam abhiprāyaḥ -- adharmapadaprayogo 'pi laukikānāṃ sampradhāraṇīyaḥ kiṃviṣaya iti. tad yadi codanārtho 'pi sākṣād vyavadhānena vāprītihetur adharma iti prasiddhaḥ, tataḥ śyeno 'py adharmaḥ. atha vedavihite nādharmaśabdam aprītikare 'pi paramparayā lokaḥ prayuṅkte, tato nādharmaḥ. na ca vedavihitagocaro 'dharmaśabdaprayogo laukikānāṃ dṛṣṭa iti nādharmaḥ svarūpeṇa śyenādaya iti bhāvaḥ || 272 ||

yas tu vadati -- vihitā nāmāṃśadvayagāminī hiṃsā. tathāpi pratibaddhaliṅgadarśanena tasyānarthahetutvam anumāsyāmahe. tathā hi hiṃsātvam anarthatvena pratibaddhaṃ bāhyahiṃsāsv avagataṃ, tad dhi vihitāsv api dṛśyamānam anarthatvam anumāpayayatīti. tad etad upanyasya dūṣayati -- yas tv iti. ayaṃ cāgamabādho 'numāne prapañcayiṣyata iti || 273 ||

āgamānādare tv anavasthā bhavatīty āha -- tam iti || 274 ||

nanv āgamānusāreṇa kratugatānām api hiṃsānām adharmatvam avagamyate. tathā hi -- santi hi kecana mantrārthavāde[583]tihāsādayaḥ ye kratuvartinīm api hiṃsāṃ nindanti.[584]yathā japastutau

__________NOTES__________

[583] dāḥ ye [584] ta

vidhiyajñāj japayajño viśiṣṭo daśabhir guṇaiḥ

iti hiṃsā[585]ṅgatvenaiva vidhiyajñanindā smaryate. ata āha -- gīteti. asyārthaḥ -- pratyakṣo 'tra śrutibādhaḥ. kratau vidhānadarśantāt anyatra tīrthebhyaḥ iti ca śruteḥ.[586]

__________NOTES__________

[585] sākaratve (GA) [586] smṛ (KA)

{1,195} yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayambhuvā |

yajñā hi bhūtyai lokasya tasmād yajñe vadho 'vadhaḥ ||

iti[587]ca. anyaparatayārthavādo vyākhyeyaḥ. yathā vakṣyati -- na hi nindā nindyaṃ nindituṃ, kiṃ tarhi ninditāditaraṃ praśaṃsitum iti || 275 ||

__________NOTES__________

[587] ti. a (KA)

atrāparaṃ bhāṣyaṃ - nanv aśaktam idaṃ sūtram imāv arthāv abhivadituṃ codanālakṣaṇo dharmaḥ nendriyādilakṣaṇaḥ, arthaś ca dharmo nānartha iti. bhidyeta hi tadā vākyam iti. evaṃ vākyabhedaparicodanāṃ kṛtvā parihārabhāṣyam -- ucyate. yatra vākyād evārtho 'vagamyate tatraivam. tat tu vaidikeṣu na sūtreṣu. anyato 'vagate 'rthe sūtram evam artham ity avagantavyam iti. tadākṣipati -- śiṣyān iti. asyārthaḥ -- anyatoviditavedārthebhyo jijñāsubhyaḥ sūtrāṇi jaimininā na praṇītāni. atas tāni teṣāṃ vedavākyatulyāni ubhayaṃ ca vedasūtrātmakaṃ vākyabhedādidoṣād asamartham. na cāśaktam arthapratyāyane pramāṇam. ato na vedasūtrayoḥ kaścid viśeṣa iti na sūtreṣv iti bhāṣyoktam anuttaram iti || 276 ||

atra parihāram āha -- prāgukteti. asyārthaḥ -- satyam. vākyabhedādinā sūtrāṇām apy aśaktiḥ śiṣyāṃś ca pratyaviśeṣaḥ. kin tu yā pūrvaṃ sati sambhava iti parisaṃkhyoktā, tasyāḥ phalam etad bhāṣyakāreṇa pratipādyate. evaṃ hi nyāyābhāsabhrāntāḥ śiṣyā bhāṣyakāreṇa śikṣitāḥ yad vivakṣitāsambhave vākyabhedādibhir api sūtrāṇi gamayitavyānīti. tad ihaiva tāvac codanāsūtre pradarśyate yad vākyabhedenāpi codanāsūtrārtho bodhyata iti. anayeti. bhāṣyoktayā pramāṇāntarapratipannārthaviṣayatayā yuktyety arthaḥ. eṣety api ca bhāṣyoktaiva vākyabhedagatiḥ pratyavamṛśyate. yathāha -- bhinnayor eva vākyayor{1,196}imāv ekadeśāv iti. tad anena śiṣyān pratyaviśeṣe 'pi vyākhyātṝṇām eva vyākhyāprakāro bhāṣyakāreṇokta iti darśitam. vyākhyākārā hi ciraparicitanyāyasāmastyasmaraṇakṣamā nyāyabalena vākyabhedādibhir api sūtrāṇi vyācakṣata iti || 277 ||

yataś ca pramāṇāntarānusāreṇa vākyabhedādibhir api sūtreṣv avagatiḥ sambhavati, tasmād āvṛttyā vā tantreṇa vedaṃ sūtraṃ vyākhyeyam ity āha -- tasmād iti. āvṛttau tāvat sakalam eva sūtraṃ dviḥ paṭhitavyam. tatraikasya codanālakṣaṇo dharma ity atra tātparyam. aparasya cārtho dharma ity atra. anyaparatve 'nyatarasambandho 'nuvādaḥ. sūtrabhedena cobhayavidhānāt tatsiddher ubhayānuvādopapattiḥ. tantraṃ codanālakṣaṇādīnāṃ trayāṇām anyatamam. tadupariṣṭād vakṣyate. tasmin pakṣe na vākyabhedaḥ. tathā hi -- tripadam idaṃ sūtram. padatrayasyāpi cetaretarasambaddho 'rtho vākyārthaḥ. tad yad eva trayāṇām ubhayasandhānārtham[588]āvartyate tad eva vākyaṃ bhinatti. tantreṇa tūbhayasambandhe na vākyabhedaḥ. sakṛdvacanāt. sakṛduktasyaiva yogyatayobhayasambandhe śaktibhedāt. tad iha dharmapadaṃ vā tantroccaritam ubhābhyāṃ sambadhyate. sidhyati cobhayaṃ codanālakṣaṇo dharmo 'rtho dharma iti ca. madhyapadaṃ vādyantābhyām. evam api ceṣṭaṃ sidhyati artho dharmaḥ sa codanālakṣaṇa iti. ādyam eva vottarābhyām. codanālakṣaṇo 'rthaḥ sa eva ca dharma iti. idam ekam eva vākyaṃ trayāṇām anyatamasya tantreṇobhayasambandhād dvyartham ity avagantavyam. āha ca --

__________NOTES__________

[588] sambandhārtha

codanālakṣaṇādīnāṃ tantreṇaikasya saṅgatau[589]|

__________NOTES__________

[589] teḥ (GA)

dvābhyāṃ sahārthavācitvād dvyartham ekaṃ bhaviṣyati ||

iti || 278 ||

bhāṣyakāreṇa bhinnayor eva vākyayor imāv ekadeśāv iti vadatā sūtradvayam{1,197}evedaṃ darśitam. tad upanyasyati -- ekadeśeti. artho dharma ity ekaṃ sūtram, aparaṃ codanālakṣaṇa iti. tena codanālakṣaṇāvayavenānumitenānantarasūtrasthena dharmapadenaikaṃ niṣpadyate codanālakṣaṇo dharma iti. tad idam uktam -- ekadeśānumānād iti. nanv artho dharma iti codanālakṣaṇācodanālakṣaṇayor anyatarasyā[590]nupādānāt tadapekṣāyām acodanālakṣaṇo 'py upatiṣṭhamānaḥ kena vāryate. evaṃ codanālakṣaṇo dharma ity atrāpy anarthaprasaṅgo darśayitavyaḥ. ata āha -- itaretareti. etāv eva codanālakṣaṇārthaśabdāv itaretarasamīpyāt parasparaṃ sūtradvaye 'pi viśeṣaṇatvena vākyaśeṣatayā kalpyete. ato nācodanālakṣaṇānarthāvayavakalpaneti. anuvādatvena cātra codanālakṣaṇārthāvayavasambandho bhinnayoḥ sūtrayor darśayitavyaḥ, yadartho dharma ity ekasūtreṇoktaṃ taccodanālakṣaṇa iti, yaccodanālakṣaṇo dharma ity atroktaṃ tadartha iti || 279 ||

__________NOTES__________

[590] rānu

aparam api athavā arthasya sataś codanālakṣaṇasya dharmatvam ity ekārtham eveti bhāṣyam. tadākṣipati -- viśiṣṭety evāntena. arthaviśeṣaṇaviśiṣṭacodanālakṣaṇānuvādena dharmavidhānaṃ darśitam. evam api viśeṣaṇaviśeṣyobhayaparatvena vākyaṃ bhidyata[591]eva, yathaikatvaviśiṣṭagrahānuvādena sammārgavidhau. ataḥ kena viśeṣeṇā[592]thaveti parihārāntaram uktam iti. yataś cāyam aparihāraḥ, tasmāt pūrvoktam eva padatrayatantratvaṃ vākyabhedaparicodanāyām uttaram ity āha -- itīty arthaśabdayorantena. etac ca tantratrayaṃ vyākhyātam eva. saṃjñāśabdena dharmapadam ucyate.[593]tad dhi codanālakṣaṇasyārthasyālaukikī saṃjñā bhūvādīnām iva{1,198}dhātuśabdaḥ. pūrvācāryāṇāṃ matena caitad uktam. yady avaśyaṃ[594]vākyabhedaḥ[595]parihartavyaḥ, tatas tantreṇa dvyartham ekaṃ vākyaṃ vyākhyeyam. na ca prakārāntareṇa vākyabhedaparicodanā parihartuṃ śakyata iti || 281 ||

__________NOTES__________

[591] dyetaiva (GA) [592] ṇa pari [593] te. sā hi co (KA) [594] śyam avā [595] do vaktavyaḥ

atra codayati -- dharma iti. ayam abhiprāyaḥ -- dve kilātra vacanavyaktī. codanālakṣaṇānuvādena dharmavidhānaṃ viparītaṃ vā. tatrādye tāvat pakṣe codanālakṣaṇatvasyārthatvavyabhicārād yuktam eva viśeṣaṇam. yadā tu sāmānyataḥ siddhadharmānuvādena pramāṇam anena kathyate, tadā arthatvaṃ prāptam eva, arthasyaiva śreyassādhanasya dharmatvaprasiddheḥ. sarve hi vādinaḥ prītisādhanaṃ dharma ity atrāvipratipannāḥ, tadviśeṣeṣv eva vivādaḥ. mīmāṃsakā hīṣṭāpūrtayor dharmatvam icchanti. saṅghaṭṭavandanādau saugatāḥ. sāmānyaṃ tu prītisādhanaṃ dharmasvarūpaṃ sarvavādinām avivādasiddham eva.[596]eṣaiva ca prāg api sāmānyasiddhir uktā. ata eva ca viśeṣa[597]siddhijijñāsāyāṃ pramāṇaviśeṣavidhānaṃ, tata eva tatsiddheḥ. vedāgame hi pramāṇe yāgādayo dharmāḥ. buddhāgame tu caity avandanādayaḥ. ko dharma ity atrāpi viśeṣajijñāsayaiva praśnaḥ. vakṣyati ca viśeṣasya ca jijñāseti. tasmād eṣaivātra vacanavyaktir mukhyā. ata evādye prathamam uktvā satsūtreṇa ca pratyakṣādinirākaraṇād eṣaiva vacanavyaktiḥ sūtrakārābhimatā lakṣyate. yo dharmaḥ sa codanālakṣaṇaḥ iti pratijñāte 'nyalakṣaṇanirākaraṇaṃ saṅgacchate, nānyathā. tasmād eṣaivātra vacanavyaktiḥ. asyāṃ cārthāvyabhicārād arthaviśeṣaṇam anarthakam iti || 282 ||

__________NOTES__________

[596] va. prā (KA) [597] ṣamātraji (GA)

pariharati -- codaneti. ayam abhiprāyaḥ -- satyam. eṣaiva cātra vacanavyaktiḥ. iyam eva tu nāsatyarthaviśeṣaṇe sidhyatīti phalavadarthagrahaṇam.{1,199}asati hi tasmin vacanavyaktyantarasandeho bahvet. evaṃ hi tadā sambhāvyate, yaś codanālakṣaṇaḥ sa dharma iti. atra tu vakṣyamāṇo doṣaḥ. nityānuvādabhūte tv[598]arthagrahaṇe naivaṃ vacanavyaktiḥ sambhavati, arthagrahaṇasya vidhyanuvādayor asambhavāt. vidhau tāvad vākyabhedād asambhavaḥ. anuvādasya cāprāpteḥ. na hi codanālakṣaṇam arthasambandhaṃ na vyabhicarati anarthasyāpi tallakṣitatvāt. ato nānuvādaḥ. na caitat parityāgena vākyārthatvam anarthakatvād vākyaikadeśasya. ato yatarasmin pakṣe 'rthapadānvayo ghaṭate, tataraḥ pakṣo 'vadhāryeta. dharmānuvādena pramāṇavidhau sambhavati nityānuvādabhūto 'rthaśabda iti sa eva pakṣo niścīyate. ato vidhyanuvādasūcanārtha evārthaśabdo na viśeṣaṇam. viśeṣaṇād vinā caitad iti ca spaṣṭam eva sūtrārtha iti darśayiṣyati || 283 ||

__________NOTES__________

[598] py a (GA)

syād etat. sambhāvitavacanavyaktiparigrahe ko doṣa[599]iti, ata āha -- tatheti. codanālakṣaṇānuvādena dharmavidhāvadharmāṇām api niṣedhacodanayānarthasādhanatvena lakṣitānāṃ brahmahatyādīnāṃ codanālakṣaṇatvād dharmatvaṃ bhavet. na caitad iṣṭam. ato na vidheyārtham api vidhiphalam arthavad[600]arthapadagrahaṇam. ato neyaṃ vacanavyaktiḥ sādhīyasīti || 284 ||

__________NOTES__________

[599] ṣaḥ a [600] rthagra (KA)

atas tatparityāgenātra sā[601]nāma vacobhaṅgyāśrayaṇīyā, yasyām arthaś ca dharmatayā na tyajyate, ekaś ca vākyārtho bhavati. sā ca dharmānuvādena pramāṇavidhiḥ, tasyāṃ hi dharmasyārthatvāvyabhicārād artho na tyajyate. eka eva vākyārtho bhavati, sāmarthyalakṣyatvād arthasya. iyaṃ cārthānuvādād eva sidhyati, [602]nānyathety uktam evety āha -- tasmād iti || 285 ||

__________NOTES__________

[601] sādhanām eva [602] na tv anya (GA)

{1,200} yady eṣaivātra vacanavyaktiḥ, kathaṃ tarhi bhāṣyakāraḥ ubhayam ihetyādigranthenārthapadasya viśeṣaṇatāṃ darśayati. vispaṣṭaṃ hi tatroktaṃ tatrānartho dharma ukto mā bhūd ity evam artham arthagrahaṇam iti, yad api cedam athavetyādi bhāṣyam ākṣiptaṃ tasyāpy adyayāvan na kiñcit samādhānam upalabhāmahe, ata āha -- viśeṣaṇād iti. anena bhāṣyadvayam api samāhitam. yat tāvadubhayam ihety uktaṃ tadarthaviśeṣaṇād vinaivārthasāmarthyakāritam eva bhāṣyakāreṇa kathitam. kim idam arthasāmarthyakāritam iti. etad uktaṃ bhavati -- yad dharmānuvādena pramāṇavidhānād[603]evānarthānāṃ hiṃsādīnām adharmatvena varjanaṃ bhavati, pramāṇānuvādena ca dharmavidhau teṣām api dharmatāpadyeta. tad ihānartho dharma ukto mā bhūd ityevamartham arthagrahaṇam iti vadatā vacanavyaktiviśeṣaparigrahārtho 'rthaśabda iti darśitam. ākṣiptabhāṣyasamādhāne 'py ayam eva grantho vyākhyeyaḥ. nedam athaveti śabdasāmarthyakāritaṃ bhāṣyakārīyam uttaram. tathā hi vākyabhedo bhavati. iha tu vinaiva viśeṣaṇād arthasāmarthyakāritam evedam ucyate. tac ca vacanavyaktiviśeṣāśrayaṇena darśitam. na cārthād āpadyamāno vākyabhedam āpādayati. aśabdapramāṇakatvād, vākyabhedasya ca śabdadoṣatvāt. ato 'thavetyādinā dharmoddeśena pramāṇavidhānam atra bhāṣyakṛtā darśitam. tatra cārthaśabdasyānuvādatvād[604]vākyabhedaḥ suparihara eva. yad etad anarthānāṃ hiṃsādīnāṃ varjanam, idaṃ dharmānuvādena pramāṇavidhānavacanavyakter evārthasāmarthyakāritaṃ phalaṃ bhāṣyakāreṇa kathyata ity artha iti || 286 ||

__________NOTES__________

[603] dhāv anarthā (GA) [604] dakatvā (KA)

ity upādhyāyasucaritamiśrakṛtau kāśikāṭīkāyāṃ

codanāsūtraṃ samāptam

03 nimittasūtra

{1,201} tasya nimittaparīṣṭir iti sūtram. tasyāyam arthaḥ -- tasya dharmasya yannimittaṃ pramāṇaṃ codanābhidhānaṃ, tatparīṣṭiḥ kartavyeti. pākṣikī ca parīṣṭipadarūpasiddhiḥ. tathā hi iṣu gatau ity asmād dhātoḥ iṣer anicchārthasya iti yuci vihite parer vā iti ktinyucor vikalpaḥ smaryate. tena yujvidhau paryeṣaṇeti bhavati. ktini tu parīṣṭir iti. atra vadanti -- kim idam anavasara eva parīkṣāpratijñānam. codanālakṣaṇo 'rtho dharma iti hi pratijñātam. atas tadupapādanasamarthahetuvacanāvasare kim aparaṃ nimittaparīkṣā pratijñāyate. na hi naiyāyikāḥ śabdo 'nitya iti pratijñāya tad etat parīkṣāmahe iti parīkṣām avatārayanti, api tarhi sahasaiva kṛtakatvād iti hetum abhidadhati. tad ihāpi codanāsūtrapratijñātāvadhāraṇadvayopapādanāya sadautpattikasūtrābhyāṃ hetuvacanam ucitam. kim antarā parīkṣāpratijñānena. yadi mataṃ - parārthapratijñāsvayaṃ nyāyaḥ yat pratijñānantaram eva hetvabhidhānaṃ, svapratipattau tu na hetudharmā yojayitavyā iti. tan na. na hi jaiminer api svapratipattaye śāstranirmāṇam, anyato viditavedārthaḥ śiṣyahitārthāya sūtrāṇi praṇītavān. ato 'trāpi parārthaiva pratijñā. atho[605]cyate -- dvedhā hi paraḥ, vyutthitāvyutthitabhedāt. tatra vyutthitapratipādane pratijñānantaram eva hetur abhidhīyata iti nyāyyam.[606]uttare tu parīkṣāpurassaram eva hetvabhidhānena pratipādyanta iti. tan na. lakṣaṇāntareṣv api prasaṅgāt. bhedādilakṣaṇeṣv api yathāsvam arthaṃ pratijñāya parīkṣāpratijñānam āpadyate. na ca tathā dṛśyate. kaś caiṣa nyāyaḥ yad vipratipannāya pratijñānantaram eva hetur ucyate na śiṣyebhya iti. pratyuta tān eva prati lāghavāya pratijñānantaram eva hetur vaktum ucitaḥ, kim antarā vyākṣepakarī pratijñā nikṣipyata iti yatkiñcid etat. tasmād ayam atra samādhiḥ -- ihādyena sūtreṇa śāstrasya prayojanaṃ pratijñātam. dvitīyena ca samastavakṣyamāṇatantrārthasaṃkṣepapratijñānam. anena tu sukhagrahaṇārtham ādyādhyāyārthapratijñānam. athātaḥ śeṣalakṣaṇam.[607](3.1.1) atha viśeṣalakṣaṇam (8.1.1) itivad ṛṣiṇā praṇītam.{1,202}etad uktaṃ bhavati -- ihādhyāye dharmapramāṇaṃ parīkṣiṣyāmaha iti. yady api codanāsūtreṇāpi samastatantrārthasaṃkṣepe kriyamāṇe pramāṇalakṣaṇārtho 'pi codanaiva pramāṇam eveti pratijñātḥ, tathāpi saṅkīrṇe pratijñāte punar anena niṣkṛṣyādyādhyāyārthaḥ pratijñāyate. aniṣkṛṣyamāṇe hi pratijñāsaṅkareṇa[608]na jñāyate kasya pratijñābhāgasya sadautpattikasūtrābhyāṃ hetur abhidhīyata iti. bahv eva hi tatra pratijñātaṃ dharmasvarūpādi. atas tatrāpi hetvabhidhānam idam iti kaścid bhrāmyet. atas tadbhramāpanuttaye svayam eva nirdhāraṇaṃ darśayati. yo 'yaṃ tantrārthaḥ saṃkṣipyāsmābhiḥ pratijñātaḥ, tasmin vyākhyāsyamāne nimittaparīkṣaiva tāvad ihādhyāye vartiṣyate pramāṇapurassaratvāt prameyasiddheḥ. tad iha tāvac caturvidhā parīkṣā vartiṣyate -- kiṃ codanaiva utānyad eveti niyamaḥ, codanā vānyad veti vikalpaḥ, ubhayaṃ veti samuccayaḥ, na cobhayam ity ubhayāpalāpaḥ. āha ca --

__________NOTES__________

[605] tro (GA) [606] yaḥ. (KA) [607] m iti (GA) [608] re na (GA)

nimittānveṣaṇā ceha caturdhaiva kariṣyate |

codanaivānyad eveti yad vānyac codanāpi vā ||

athavā codanānyac ca na cānyan nāpi codanā |

iti. tad ete niyamavikalpasamuccayobhayāpalāpaiś catvāraḥ pakṣā bhavanti. bhavati ca pramāṇavikalpaḥ. yathārād avasthitam agniṃ kadācil liṅgād avaiti. kadācid āptopadeśāt. na ca samuccaye 'nyataravaiyarthyam, īśvaramaharṣayo hi pratyakṣeṇa dharmam avayanti āgamenetara iti pramātṛbhedād ubhayopapattiḥ. bhāṣyakāreṇa tu pradarśanārthaṃ kiṃ codanaiva utānyad apīti darśitam. parīkṣamāṇasya hi caturdhaiva pratibhā jāyate. tad iha pratyakṣasūtre tāvat pratyakṣādiniṣedhena pratipakṣaniyamavikalpasamuccayāḥ pratyuktāḥ. ubhayāpalāpas tu codanāprāmāṇyasamarthanenautpattikasūtre nirasiṣyate tat pramāṇam anapekṣatvād iti. tad ayaṃ nimittaparīkṣāsaṃkṣepo bhavati -- pratyakṣādivyudāsena codanaivety avadhāraṇasiddhaḥ, abhāvāśaṅkānirākaraṇena ca pramāṇam eveti, śabdārthasambandhavākyaracanāpauruṣeyatvapratipādanena ca puruṣānupraveśasambhāvitāprāmāṇyavyudāsaḥ, tadbhūtādhikaraṇena{1,203}ca vākyārthasaṃvinmūlopapādanam, upariṣṭāt tu mantrārthavādaprāmāṇyaprakārakathanaṃ, smṛtipādena ca manvādyāptasmṛtācaritāgṛhyamāṇakāraṇakāṣṭakā holākādipadārthānāṃ mūlavedasadbhāvopapādanaṃ, nāmadheyapādena codbhidādināmnāṃ guṇaparāṇām eva nāmadheyatayaiva kriyopayogakathanam iti kṛtsna evādhyāye dharmasya nimittaparīkṣeti sūktaṃ tasya nimittaparīṣṭir iti.

atra bhāṣyam uktīmadam asmābhiś codanā nimittaṃ dharmajñāne iti tat pratijñāmātreṇoktam ityādi. tad ayuktam, sopapattikapratijñābhidhānāt. tathā hi -- codanā hi bhūtam ityādinā codanāprāmāṇyopapattir uktaiva, nānyat kiñcanendriyam iti cānyāprāmāṇyopapattiḥ. ataḥ katham ucyate tat pratijñāmātreṇoktam iti, ata āha -- pratijñeti sārdhena. asyārthaḥ -- yady api bhāṣyakāreṇānāgatāvekṣaṇena sadautpattikasūtrābhyāṃ vakṣyamāṇā svapakṣasya yuktiḥ pratijñāvyatiriktā darśitā, tathāpi na sūtrakāreṇa kācid upapattir ukteti tanmatānusāreṇa pratijñāmātrābhidhānam iti || 1 ||

samarthanāntaram āha -- vṛttikāra iti. asyārthaḥ -- yat tu codanā hītyādinā bhūtādyarthaprakāśanasāmarthyaṃ codanāyāḥ kṛtaṃ, tat prāmāṇyadvāramātram eva kathitam. pāramārthikī yuktir upariṣṭād vakṣyate sūtrakāreṇaiva. ato vakṣyamāṇayuktyadhikam eva tat prāmāṇyasambhāvanāmātram abhihitam. sambhāvito hi pratijñāyāṃ pakṣo hetunā sādhyate, na tv asambhāvita iti svābhiprāyeṇāpi pratijñāmātrābhidhānopapattir iti || 2 ||

ity upādhyāyasucaritamiśrakṛtau kāśikāṭīkāyāṃ

nimittasūtraṃ samāptam

04 pratyakṣasūtra

{1,204} atrānantaraṃ parīṣṭisūtrapratijñātāṃ nimittaparīkṣām avatārayituṃ sūtram -- satsamprayoge puruṣasyendriyāṇāṃ buddhijanma tat pratyakṣam animittaṃ vidhyamānopalambhanatvād iti. tad idaṃ vṛttyantare 'nimittād avacchidya tat pratyakṣam ityevamantaṃ lakṣaṇaparaṃ vyākhyātam. tad etad upanyasya dūṣayati -- varṇyata iti. asyārthaḥ -- dharmasya nimittaṃ parīkṣitavyamiti hi pratijñātam. anantaraṃ ca pratyakṣasya lakṣaṇam ucyamānaṃ na pūrvapratijñayā saṅgacchata iti || 1 ||

na paramasaṅgatiḥ, anupayogo 'pīty āha -- laṣaṇasyeti. lokaprasiddhapramāṇavyavahāriṇo hi mīmāṃsakasya kiṃ tallakṣaṇakaraṇeneti bhāvaḥ. dvyaṃśā hi pūrvapratijñā codanaiva pramāṇaṃ pramāṇam eva codaneti tantrārthasaṃkṣepapratijñānam. punaś ca parīṣṭisūtreṇa niṣkṛṣyādyalakṣaṇaviṣayatayā. na cānyatarāṃśaprasādhanenāpi lakṣaṇābhidhānam upayujyata iti. yadi tu naiyāyikādiprasthānam anuvidadhatā pratyakṣasya lakṣaṇaṃ praṇīyate, tadvad eva hi tatpūrvakaṃ trividham anumānam ityādivadanumānāder api lakṣaṇapraṇayanam āpatitam ity āha -- kimartham iti || 2 ||

syād etat. apramāṇam evānumānādi pratyakṣād anyatvāt tadābhāsavad iti tallakṣaṇānabhidhānam iti, tad ayuktam ity āha -- na tāvad iti. ayam abhiprāyaḥ -- yad eva kiñcit tadaprāmāṇyasiddhaye pramāṇam upanyasyate, tat tenaiva bādhyate. api cānumā(?na/nā)prāmāṇyasiddhaye 'numānam upanyasyate iti svavāgvirodhaḥ. tad alaṃ nāpratyakṣaṃ pramāṇam iti pāṣaṇḍajalpiteneti.{1,205}syād etat -- sambhavaitihyayor ivānumānāgamayoḥ pratyakṣāntarbhāvād itareṣāṃ lakṣaṇānabhidhānam iti, tan na. lakṣaṇavailakṣaṇyād ity āha -- nāpīti vaktumantena. syād etat -- lakṣaṇavailakṣaṇyam evāsiddhaṃ, sarveṣāṃ saty evendriyārthasannikarṣe jāyamānatvād iti. tan na. na hi cakṣuṣā sannikṛṣṭadhūmo 'py aviditāsmṛtavyāptir anumimāno vahnim upala(?bhya/bha)te. ata indriyaliṅgaśabdasādṛśyā(na)nyathāsiddhabuddhisamupalambhakapramāṇābhāvā eva yathākramaṃ pratyakṣādipramāṇodaye sādhanam iti sādhanabhedāl lakṣaṇavailakṣaṇye sati nānyonyāntarbhāvopapattiḥ. tad idam āha -- na ceti || 3 ||

na ca vācyaṃ sarvādau pratyakṣalakṣaṇābhidhānād eva tatpūrvakatvenetarāṇi lakṣitānīti pṛthaglakṣaṇānabhidhānam iti, tatpūrvakasmṛtyādīnām aprāmāṇyadarśanenābhāsasaṅkaraprasakter ity āha -- na cāpīti || 4 ||

na ca sāmānyātideśalakṣaṇam iva viśeṣātideśalakṣaṇaṃ pratyakṣalakṣaṇoktir anumānādīnāṃ pāramārthimaṃ lakṣaṇam ākṣipati, tena vinā tadupapatteḥ. sāmānyaṃ tu nānākṣiptaviśeṣam ātmānaṃ labhata ity ākṣipaty arthaviśeṣam. tad etad āha -- pratyakṣeti || 5 ||

tatpūrvakatvasiddhyabhyupagamena cāsmābhiḥ pūrvaṃ[609]smṛtyā vyabhicāra uktaḥ. tad api pratyakṣalakṣaṇokter ananyathāsiddhyabhāvān na sidhyatīty āha -- tadatad iti. tac cātac ca tadatadī. te pūrve yasyeti bahuvrīhiḥ. tad ayam arthaḥ -- tad vā pratyakṣam anyad vā pūrvam anumānādīnām iti na pratyakṣalakṣaṇād avagamyata iti.{1,206}yadi tu vinaiva kāraṇena pratyakṣalakṣaṇokter itareṣāṃ tatpūrvakatvam āśrīyate, hanta atatpūrvakatvam api vāṅmātreṇa śakyam āśrayitum ity āha -- tadukter iti. tadapūrvaṃ yasyeti vigraho darśayitavya iti || 6 ||

__________NOTES__________

[609] rva (GA)

sidhyatu vā pratyakṣalakṣaṇokter anumānādīnāṃ tatpūrvakatvam. yas tv eṣām avāntaralakṣaṇabhedaḥ svarūpaṃ ca, saṃkhyā ceyanti pramāṇānīti, tat sarvaṃ na sidhyatīty āha -- na ceti || 7 ||

syān mataṃ - prasiddhāny evānumānādīni pramāṇāni, kim amīṣāṃ lakṣaṇakaraṇeneti. tat pratyakṣe 'pi samānam ity āha -- prasiddhatvād iti. ato bahuṣu pramāṇeṣu yad ekalakṣaṇakaraṇaṃ tad anyaparisaṃkhyārtham eva syāt. tad etad āha -- tenānyeti sūtramantena. abhimatapramāṇaparisaṃkhyānaṃ cāyuktam iti bhāvaḥ. mūḍhena vā jaimininā pratyakṣamātraṃ lakṣitam ity abhyupagantavyam āpadyeta. evaṃ cātmīyam ajñānam ṛṣer āropitaṃ bhaved ity āha -- mūḍhena vetintena. api ca vākyabhedo nāmāgatyā kvacid āśrīyate yathāgnayaś ca svakālatvāt ity atra vakṣyate. na ceha sūtre kiñcid anupapannaṃ dṛśyate yad bhittvā vyākhyāyata ity āha -- sambhavatīti || 9 ||

lakṣaṇam apy etad ativyāpter ayuktam ity āha -- na cāpīti. ativyāptim eva darśayati -- tadabhāseṣv iti. sarve hi mṛgatṛṣṇādivibhramāḥ{1,207}sūryaraśmitaptoṣarādisaṃyuktanayanajanyāḥ. saṃśayāś ca sthāṇvādisaṃyuktanayanajanmāna iti pratyakṣatām aśnuvīran. seyam ativyāptir iti. alpaṃ cedam asmābhir uktaṃ tadābhāseṣu tulyatvād iti. ekaṃ tu svapnajñānaṃ varjayitvā sakalapramāṇāpramāṇasajātīyavijātīyajñānamātrasādhāraṇam idaṃ lakṣaṇam ity āha -- svapneti. liṅgaśabdasadṛśādisambaddheṣv evendriyeṣv anumānādipramāṇapañcakotpattir iti bhāvaḥ || 10 ||

svapnajñānavarjane kāraṇam āha -- taddhīti. bāhyendriyasamprayogābhāvābhiprāyeṇa cedam uktam. svapne tv ātmamanodehaiḥ saṅgatir astyeveti tad apy anena lakṣaṇena vyāpyata iti darśayitavyam iti. svapnajñānātiriktaṃ tu yat kiñcid bhrāntyādi, tat kenacit samprayoge saty eva jāyata iti pratyakṣam āpadyetety āha -- kenacid iti. yathā kenacit samprayoge bhrāntyādir bhavati, tathā pūrvam evāsmābhir vivṛtam. ādiśabdena pramāṇasaṃśayayor upādānam iti || 11 ||

nanu kenacit samprayogamātraṃ na pratyakṣakāraṇam abhipretam. api tarhi grāhyeṇa. na ca bhrāntyādayo grāhyasaṃyuktanayanasya jāyante. kiṃ tarhi. anyasaṃyuktendriyasyānyārthaviṣayāḥ. na cedaṃ grāhyaviśeṣaṇam asmābhir eva kevalam āśritam. api tu vṛttikāreṇāpi pratyakṣalakṣaṇaparaṃ sūtraṃ vyācakṣāṇena. tanmataṃ ca bhavadbhir upariṣṭād vakṣyata eveti nāvayor viśeṣam upalabhāmahe, ata āha -- grāhyeṇeti. ayam abhiprāyaḥ -- satyam abhimataṃ viśeṣaṇaṃ bhavato 'pi. tat tv anupāttaṃ na labhyate. vṛttikāramate tu vyatyastena tadvṛttena tadupādāsyate.

{1,208} yadābhāsaṃ hi vijñānaṃ tatsaṃyoge tad iṣyate |

iti vakṣyate. ato bhavanmate grāhyaviśeṣaṇānupādānād grāhyasamprayogajam anyasamprayogajaṃ vā jñānaṃ pratyakṣam āpadyeta. ato 'sti mahān vakṣyamāṇena viśeṣa iti || 12 ||

yata eva yathāvasthitam idaṃ sūtraṃ na pratyakṣaṃ lakṣayituṃ kṣamate, ata eva vṛttikāreṇāpi prāsaṅgikalakṣaṇakaraṇe vyatyayena paṭhitam ity āha -- asāmarthyaṃ ceti || 13 ||

prakṛtam ativyāpakatvaṃ lakṣaṇasyopasaṃharati -- teneti || 14 ||

para idānīṃ satsamprayogaviśeṣaṇopādānasāmarthyād eva grāhyaviśeṣaṇākṣepaṃ manvānaḥ pratyavatiṣṭhate, tadāha -- satsamprayoganirdeśa iti. evaṃ hi manyate --

sambhavavyabhicārau hi viśeṣaṇakarāv ubhau tad yadi samprayogamātrajaṃ jñānaṃ sūtrakārasyābhimatam abhaviṣyat, tadā viśeṣaṇopādānam anarthakam āpatsya(?te/ta.) na hy asamprayogajaṃ pramāṇam apramāṇaṃ vā jñānam asti. ato viśeṣaṇopādānasāmarthyād eva grāhyaviśeṣaṇam avagamyate. ato na kiñcid dokṣyatīti. etad eva[610]dūṣayati -- etad eva hīti. evaṃ hi manyate -- naivaṃvidhenottareṇa vyutthito bodhayituṃ śakyate. tasya hy etad eva pratipādyaṃ yat tvanmate[611]viśeṣaṇānarthakyaṃ, lakṣaṇasya cātivyāptyādibhir asiddhir iti || 15 ||

__________NOTES__________

[610] d api dū [611] te avayavānāmānartha (GA)

upetya vā brūma ity āha -- svapnādīnām iti. uktam etad{1,209}bāhyendriyavyāpārādinirapekṣaṃ svapnajñānam iti tanmātraṃ varjayitvā sarvam eva pratyakṣaṃ prāpnuyād iti. ādiśabdena cādṛṣṭamātrodbodhitasaṃskārakāraṇikā smṛtir abhipreteti. tasmād anupāttam evātra[612]samagraṃ pratyakṣalakṣaṇam iti na tad vidhātum anuvadituṃ vā śakyam ity āha -- tasmād iti. yat pratyakṣaṃ tad evaṃlakṣaṇakam[613]iti lakṣaṇavidhiḥ. yad evaṃlakṣaṇakaṃ[614]tat pratyakṣam iti lakṣaṇānuvādaḥ. na cānukto 'rtho vidhyanuvādabhāg bhavati, ubhayor api sādhāraṇatvād abhidhānasyeti || 16 ||

__________NOTES__________

[612] va sa [613] ṇam i

[614] ṇaṃ ta (GA)

evaṃ lakṣaṇaparatāṃ pratyākhyāyānabhimatavacanavyaktinirākaraṇapurassaram abhimatāṃ sūtrasya vacobhaṅgim āha -- teneti dvābhyām. etad uktaṃ bhavati -- yad evaṃlakṣaṇakaṃ tat pratyakṣam iti naiṣa sūtrārthaḥ. kiṃ tarhi. yallokaprasiddhaṃ pratyakṣaṃ tasya satsamprayogajatvaṃ nāma dharmo 'sti. taddharmakatvāc ca vidyamānopalambhanatvaṃ bhavati. tataś ca bhaviṣyaty avidyamāne dharme 'nimittateti || 18 ||

nanu śābare 'pi pratyakṣam animittam, evaṃ lakṣaṇakaṃ hi tad ity ucyate. tadalakṣaṇaparatve sūtrasyānupapannam ata āha -- evam iti. ayam abhiprāyaḥ -- śābarā api ye lokaprasiddhalakṣaṇānuvādenānimittatvaṃ vidadhati tān api na mṛṣyāmahe, sampūrṇalakṣaṇābhidhāne sūtrasyāśakteḥ. ato lakṣaṇoktir iha liṅgavivakṣayaiva. yathā dhūmo lakṣaṇam agneḥ, evaṃ vidyamānopalambhanatvam animittatvasya. lakṣyate hi tat teneti bhāṣyakārasyābhimatam iti || 19 ||

{1,210} yal liṅgaṃ yasya ca, tadubhayam api vyanakti -- yata iti. vidyamānopalambhanatvaṃ nāma dharmo liṅgam. animittatā tu liṅgi. yadi tu talliṅgam asiddham iti kaścid brūyāt, taṃ prati satsamprayogajatvahetvantaraprasiddhena tenānimittatādhigantavyeti prasiddhenety uktam iti || 20 ||

kutaḥ punar hetvantarasyaiva prasiddhiḥ, ata āha -- pratyakṣatvam iti. etad uktaṃ bhavati -- traya ete prayogāḥ -- pratyakṣam animittaṃ vidyamānopalambhanatvāt. vidyamānopalambhanatvaṃ ca satsamprayogajatvāt. satsamprayogajatvaṃ ca pratyakṣatvāt. atra ca vidyamānopalambhanatvasya vyaktam eva pañcamyā hetutvam upāttam. itarayos tūpādānenaiva hetutvaṃ sūtritam iti draṣṭavyam iti. ayaṃ ca pratyakṣaṃ yajjane siddham ity asyaiva prapañco veditavyaḥ. tathā hi -- tatraiva vidyamānopalambhanatvād animittatvam, evaṃdharmakatvopāttasatsamprayogajatvād vidyamānopalambhanatvaṃ, pratyakṣaṃ yajjana iti ca pratyakṣatvād evaṃdharmakatvam uktam. idaṃ hi tatrākūtaṃ pratyakṣaṃ sadevaṃdharmakaṃ bhavatīti. idaṃ tv iha vaktavyam. kim anayā prayogaprapañcaracanayā. vimatipadāspadaṃ hi pratyakṣam animitaṃ pratyakṣatvād ity etāvatāpīṣṭaṃ sidhyaty eva. tat tu śuṣkatarkahetor udbhāvakatvān na tathāśritam iti samādhātavyam. evaṃ hi śrutisādhāraṇyamātreṇānimittatvam uktam iti manvīran. na ca śrutisāmānyamātreṇaiva sarvasādharmyaṃ bhavati. na hi bhavati gopadās padaṃ vāg iti viṣāṇavatī. vidyamānopalambhanatvād animittatvam ucyamānaṃ cittaṃ bhāvayati. kathaṃ ca[615]vidyamānopalambhanam anāgate nimittaṃ bhavati. kathaṃ ca satsamprayogajam avidyamānopalambhanam. vartamānasamprayogajaṃ hi satsamprayogajam abhidhīyate, sacchabdasya vartamānavacanatvāt. na cānāgatena dharmeṇa vartamānaḥ samprayogaḥ sambhavati. sambandhidvayādhāro hi sambandhaḥ. nāsāv anyatarasminn avartamāne vartata iti yuktam abhidhātum. evaṃ pratyakṣaśabdo 'pi pratyutpannendriyasamprayogādhīnavṛttir nāvartamānasamprayogaje vartitum arhatīti yuktaṃ kramābhidhānam. prapañcarūcayaś ca mīmāṃsakā iti yuktaṃ prapañcābhidhānam ||

__________NOTES__________

[615] hi (GA)

{1,211} idaṃ tu vācyam -- anaikāntikaṃ satsamprayogajatvaṃ vidyamānopalambhanatve. saty eva hi nadīpūranayanasannikarṣe atītā[616]divṛṣṭivijñānaṃ bhavati. vartamāna eva ca meghacakṣussannikarṣo bhaviṣyadvṛṣṭiviṣayaṃ vijñānaṃ janayati. ato nāyam ekāntaḥ yat satsamprayogajaṃ jñānaṃ vidyamānopalambhanam iti. api ca aparokṣanirbhāsam api jñānaṃ vartamānasamprayogajam avidyamānaviṣayaṃ dṛṣṭam. bhavati hi vartamāne śuktinayanasannikarṣe 'tītānāgatavyavahitarajatāvagrahaḥ. uktaṃ ca bhavadbhir api bhavadāsadūṣaṇāvasare sakalapramāṇāpramāṇajñānasādhāraṇyaṃ satsamprayogajatvasya. syān matam -- na tāvadatītānāgatagocaram anumānaṃ satsamprayogeṇa janyate, aviditāsmṛtavyāpter abhāvāt. asti hi tasyāpi nadīpūrajaladacakṣussannikarṣaḥ. na cātītānāgatavṛṣṭiparicayo bhavati. śuktirajatavedane 'pi purovartidravyagrahaṇa eva sannikarṣaḥ kāraṇam. rajatānubhavas tu doṣasāhāyyāt prācīnajñānajanmanaḥ saṃskārād yatkāraṇaṃ sannikṛṣyate khalv asya nānārthair indriyam. na cāsatsu doṣeṣv avidyamānaprakāśanam upakalpayati. ato viṣayādidoṣānvayavyatirekānuvidhāyino vibhramās tam eva svātmani kāraṇīkārayantīti. tan na. kāraṇakāraṇasyāpi kāraṇatvānapāyāt. śukti[617]nayanasannikarṣa eva hi saṃskārodbodhe kāraṇaṃ bhrāntau. anumāne ca liṅgasannikarṣo vyāptismaraṇe. ataḥ śakyaṃ tadubhayam api paramparayā satsamprayogajam iti vaktum. aviśeṣitaṃ ceha satsamprayogajatvamātraṃ hetur uktaḥ. ato duṣpariharam anaikāntikatvaṃ tādṛśasya.

__________NOTES__________

[616] tavṛ (GA) [617] ktisa

atrocyate -- uktam idaṃ lokaprasiddhasya pratyakṣasyāyaṃ dharmaḥ yat satsamprayogajatvaṃ nāma vidyamānopalambhanatvasiddhau hetur uktaḥ. loke ca grāhyeṇaiva sati samprayoge pratyakṣam iti siddham. na hy[618]anyasamprayuktacakṣuṣo 'nyat pratyakṣam iti dṛṣṭam. tad iha grāhyeṇaiva vartamānasamprayogajatvaṃ vidyamānopalambhanatve hetur uktaḥ. na ca tad anumānādiṣu sambhavati. na hi tatra grāhyeṇa vṛṣṭyādinendriyasannikarṣo vartate. lakṣaṇapakṣe tu yāvacchrutamātraparatantratvād āpadyetaiva bhrāntyādi pratyakṣam. tatrāpi tu lokapāratantrye vṛthā lakṣaṇa[619]karaṇam iti. nanu pratyakṣam animittaṃ vidyamānopalambhanatvād ity atra ko dṛṣṭāntaḥ.{1,212}yadi pratyakṣam eva, tan na. pakṣasapakṣayor abhedāpātāt. tac cāyuktaṃ siddhasādhyayor bhedāt. sādhyo hi pakṣaḥ siddhaś ca sapakṣaḥ. na caikam eva siddhasādhyasvabhāvam ity upapadyate. siddhaṃ cāsmadādipratyakṣasya dharme 'nimittatvaṃ, kiṃ[620]tatsādhanena. ata āha -- asmadādāv iti. ayam abhiprāyaḥ -- pratyakṣaviśeṣaṃ pakṣīkṛtya pratyakṣāntaraṃ sapakṣīkriyate iti na pakṣasapakṣayor ekatā. nāpi siddhasādhyateti || 21 ||

__________NOTES__________

[618] nyat samprayuktam anyat pra (KA) [619] ṇam iti (GA) [620] tatra sā (GA)

evaṃ svamatena sūtraṃ vyākhyāyedānīṃ parapakṣoktān doṣān iha pariharati -- prakṛteneti. parapakṣe hi prakṛtāsaṅgatir uktā. seha nāsti. codanaiva pramāṇam iti hi pratijñātam. tac ca pratyakṣānimittatvapratipādanenaiva[621] śeṣāṇām apy anumānādīnām aprāmāṇyadarśanenāvadhāritarūpaṃ sidhyatīti. kathaṃ punaḥ pratyakṣānimittatve satyanumānādīnām apy animittatvam. na hi pratyakṣam anāgatātivṛttayor asamartham ityanumānenāpi[622]tathā bhavitavyam. meghonnatinadīpūrābhyām anāgatātivṛttāyā vṛṣṭer ananumānaprasaṅgād ata āha -- tad iti. ayam abhiprāyaḥ -- vyāptisaṃvedanādhīnajanmatvād anumānasya nityaparokṣeṇa ca dharmeṇa vyāptisaṃvedanāsambhavād anumānodayābhāvaḥ. na ca vṛṣṭyādau prasaṅgaḥ. teṣāṃ dṛṣṭapūrvakatvena vyāptisaṃvedanopapatteḥ. ādiśabdena dharmasādṛśyam upādatte. etac copariṣṭāt prapañcayiṣyata eveti || 22 ||

__________NOTES__________

[621] na śe (KA) [622] pi bha (GA)

nanv evam api pratyakṣavaditareṣām apy animittatvaṃ kiṃ sūtrair na nibaddham ata āha -- śakyam iti. ekalakṣaṇakaraṇe hītaralakṣaṇāsiddheḥ sarveṣāṃ lakṣaṇakaraṇam āpāditam. animittatve tu pratyakṣasyokte tatpūrvakatvād itareṣām apy{1,213}animittatvaṃ śakyāvagamam iti na pṛthaṅ nibadhyate. yathā vakṣyati -- pratyakṣadvāratvād anumānādīnām[623]apy akāraṇatvam iti. lakṣaṇānupayoge[624]'pi yaḥ paryanuyogo dattaḥ, so 'py atra lakṣaṇānabhyupagamād eva nāstīty āha -- na ceti || 23 ||

__________NOTES__________

[623] m akā [624] genāpi (KA)

tathā grāhyaviśeṣaṇānupādānād anumānādyanupasaṅgrahāc ca nyūnaṃ lakṣaṇaṃ, sarvasaṃvidāṃ ca satsamprayogeṇāvyabhicārāt satsamprayoganirdeśo 'tiricyata ityādy api yad uktaṃ tad apy atra nāśaṅkyata ity āha -- na ceti. lakṣaṇakaraṇasya hi nyūnātirekādayo doṣāḥ nālakṣaṇe prasajantīti. etad dhy atra sarvathā pratipādyaṃ yallokaprasiddhaṃ pratyakṣaṃ tad evaṃdharmakam iti. sampūrṇaṃ tu pratyakṣasya svarūpam anenābhidhīyatāṃ mā vā. na nas tatra tātparyam. ataś cānyaparatvāt sūtrasya lakṣaṇapakṣoktā mṛgatṛṣṇādisaṃvidām api pratyakṣatā nāpadyate ity āha -- sarvatheti || 25 ||

nanu yadi lokaprasiddhadharmopadarśanenānimittatvamātram atra sādhyam, evaṃ tarhi pratyakṣam animittaṃ vidyamānopalambhanatvād ity etāvad eva vaktavyam. kiṃ satsamprayogajatvādyupanyāsena, ata āha -- atīteti sārdhadvayena. ayam arthaḥ -- satyam etāvatāpy animittatā pratipāditaiva.[625]kin tu vidyamānopalambhanatvam evāsiddhaṃ yogināṃ muktātmanāṃ cātītānāgatādiviṣayajñānotpatter iti ye manyante, tān prati hetusiddhyarthaṃ satsamprayogajatvam api hetvantaram upanyastaṃ, na punaḥ pratyakṣasvarūpavivakṣayā. tathā vidyamānopalambhanatvād iti hetum abhidadhatā avidyamāno[626]bhaviṣyaddharmo bhaviṣyattvād eva na pratyakṣeṇānubhūyata iti yo hetur antarṇītaḥ, tasyāpi yogim uktātmanāṃ grāhyair arthāntarair bhaviṣyadbhir vyabhicāritā mā bhūd ity etad artham api satsamprayogajatvasyopādānam. etad dhy{1,214}anenocyate -- sarvam eva pratyakṣaṃ saty evendriyasamprayoge jāyate. ato na kiñcid bhaviṣyadviṣayam iti nāsti vyabhicāraḥ. asiddhatāvyabhicārite samāhṛtya mā bhūtām iti dvivacanābhidhānam iti.

__________NOTES__________

[625] tā bhavati. ki [626] no dharmo (GA)

idaṃ tv iha vaktavyaṃ - nirākṛtam eva aśakyaṃ hi tat puruṣeṇa jñātum ṛte vacanād ity atra yogipratyakṣasyānāgatādiviṣayatvam. atra kiṃ punar upanyāseneti. tatraike vadanti -- tatra hi vacanādṛte puruṣāṇām atīndriyānubhavaśaktir nirākṛtā. atra punarvacanād eva pratītya ciraṃ bhāvayato dharmādharmau pratyakṣau bhaviṣyata iti pratyavasthānaṃ nirākriyata iti. tad ayuktam. sarvaṃ hi tadanāgatāvekṣaṇena bhāṣyavārttikakārābhyām uktam, ihaiva sūtrakāreṇa svayam uktatvāt. na caiṣa pareṣām api siddhāntaḥ yad akasmād eva buddhasya[627]vānyasya vā tadbhūmim adhirūḍhasyājātātivṛttapratyutpannasūkṣmavyavahitaviprakṛṣṭādayaḥ sākṣād bhāvā bhāsanta iti. api tarhi āgamād eva sāmānyato viditān dharmāṃś ciraṃ bhāvayataḥ sphuṭam avikalpakāś ca prakāśanta iti. bhāvanābalajam eva jñānaṃ divyaṃ cakṣur ity ācakṣate. yat tu bhautikenaiva cakṣuṣā sarvam aparokṣīkriyata iti, tadatisthavīyaḥ. prauḍhipradarśanaparatayā tair uktam. tādṛśam api cātraiva nirākāryam, ihaiva sūtrakāreṇa nirākṛtatvāt. tasmād atratyam evānāgatāvekṣaṇena tatroktam ity uktam eva. nanu ca pūrvapūrvahetvasiddhyāśaṅkayottarottarahetupradarśanam iti yato 'sti tatra dharmo 'yam ityādinā pratyakṣatvamadohetur ity evamantenoktam iti gatārtham idam.

__________NOTES__________

[627] syānya (GA)

atrocyate -- pratyavasthānabījam idānīṃ pareṣām abhidhīyate. avidyamānopalambhanam eva hi yogajadharmabalena yogināṃ pratyakṣam iti hi te pratipannāḥ. ata eva atītānāgate 'py arthe ityādinā hetvasiddhibījam upadarśitam. pūrvaṃ tv asiddhyāśaṅkayā hetukramāśrayaṇam ity etāvad evoktam. katham asiddhir ity atra na kiñcid uktam. yogyartham abhidhīyate ity atrāpi yoginām atiśayaviśeṣo 'ntarṇītaḥ. sa eva atītānāgatetyādinā prakaṭīkṛtaḥ. kaḥ{1,215}punaratītānāgatādiviṣayatve pratyakṣasya teṣām abhiprāyaḥ. śrūyatām. evaṃ hi manyante -- yad vidyamānopalambhanam asmadādipratyakṣaṃ tena mā nāma dharmo 'nubhūyatām. bhāvanābalabhuvā tu sakalātītā[628]nāgatādiviṣayeṇa kiṃ nānubhūyate. tadasiddher anupapannam iti cet. na. anumānād upapatteḥ. tatraitat syād -- na tasya bhāvanābalabhuvaḥ pratyakṣasyāsmadādāv adṛṣṭacarasya sadbhāve kiñcana pramāṇam astīti. tac ca na. evam anumānād upapatteḥ. vijātīyāntarāyaparihāreṇa bhāvyamāneṣu bhāveṣu[629]prajñāprasādād atiśayo dṛśyate. tathā hi -- kim anyat. iha khalu nitāntaduradhigamam ātmānam eva nirdhūtanikhilakāyakaraṇoparāgopaplavaṃ vigalitasakalamitimātṛmeyamānavibhāgodgrāhamayam[630]aham iti viśadataram avalokayante kṛtinaḥ kecid iti vedāntavādino vadanti. na hi tadasmadādivedyaṃ neti yogino 'pi na budhyante. tadvad vā vayam api vijānīmaḥ. bhavati cātra kāraṇaprakarṣo hi kāryaprakarṣeṇa vyāpto dṛṣṭaḥ citrakārādiśilpaprakarṣa iva citrādikarmaprakarṣeṇa. prakṛṣyate ca kasyacid yogino bhāvanābalabhuvaḥ pratyakṣasya kāraṇam iti svabhāvahetuḥ. athāpi syāt kutaḥ kāraṇaprakarṣo 'vagamyata iti. svabhāvahetor eva. yo yadabhiniviśamāno 'bhyasyati sa tasya prakarṣakāṣṭhām āsādayati citrakārasyeva śilpam. abhyasyati ca kaścid avahito dhyānam iti sādhyānvitahetupradarśanam. ato dhyānaprakarṣāt tadbalabhuvo jñānasya prakarṣaḥ. kaś ca jñānasyāparaḥ prakarṣaḥ sphuṭāvikalpakaprakāśāt. yathāhuḥ --

__________NOTES__________ [628] tādi (GA) [629] pratijñā (KA) [630] yam i (GA)

tasmād bhūtam abhūtaṃ vā yadyad evātibhāvyate |

bhāvanābalaniṣpattau tatsphuṭākalpadhīḥ phalam ||

iti. nanu jīvanāya śilpināṃ śilpābhyāso yuktaḥ. na tu dhyānābhyāsasya kiñcinnibandhanam asti. kathaṃ nāsti. karuṇā hi dhyānābhyāse nibandhanam. kaścit khalu bhavāntarīyāt saṃskārāt kāruṇiko bhavati.{1,216}sa karuṇām evābhiniviśate. abhyāsātiśayāc ca sā tasya prakarṣakāṣṭhām āsādayati. sa kāṣṭhāprāptaprakarṣakaruṇo duḥkhottarān saṃsāriṇo dṛṣṭvā dūraṃ dūyamānamānasaś cintayati katham etān uddhareyam iti. tataḥ sa puruṣārthasādhanam anvicchan dhyānāya prayasyati. tataś cirābhyāsān niṣpannadhyāno dharmādharmāv apy aparokṣam īkṣate. anyan mataṃ - saṃsāriṇo hīndriyādhīnajñānajanmānaḥ. prāgbhavīyaka[631]rmārjitadehendriyā hi te. ato yuktaṃ yaddehendriyānuvidhāyisaṃvedanā bhavantīti. yadā punar amī yogābhyāsād eva prakṣīṇanikhilajñānakarmāśayā bhavanti, tadā dehendriyair vimucyante. tadā niyāmakābhāvāt svayaṃ ca prakāśasvabhāvatvāt sarvam atītādi budhyante. atas tān prati vidyamānopalambhanatvam asiddham iti tatpratibodhanāya lokaprasiddhaṃ sad ityādy ayaṃ jaiminir āheti. tān indānīṃ pratibodhayati -- na lokavyatiriktam iti. ayam arthaḥ -- teṣām api pratyakṣaṃ na lokottaraṃ bhavitum arhatīti || 28 ||

__________NOTES__________

[631] dha

atra kāraṇam āha -- pratyakṣatveneti. ayam abhiprāyaḥ -- tad yogināṃ jñānaṃ pratyakṣaṃ navā. yady apratyakṣaṃ na tarhi pramāṇaṃ, pratyakṣānumānavyatiriktapramāṇānabhyupagamād anumānalakṣaṇābhāvāc ca. na cāpramāṇam arthavyavasthāpanāyālam. ataḥ kiṃ tad abhyupagamena. atha pratyakṣam, anvarthatvāt pratyakṣaśabdasya avaśyam eva tenendriyajanmanā bhavitavyam. na hy anindriyajaṃ pratyakṣam iti laukikānām upacāro dṛśyate.

nanu nendriyajatvaṃ pratyakṣalakṣaṇam, api tarhi, kalpanāpoḍham abhrāntaṃ pratyakṣam iti. abhilāpasaṃsargayogyapratibhāsāpratītiḥ kalpanā. tayā rahitaṃ timirāśubhramaṇanauyānasaṃkṣobhaṇādyanāhitavibhramam abhrāntaṃ jñānaṃ pratyakṣam iti. idaṃ ca lakṣaṇaṃ yoginām api jñānaṃ vyāpnoty eva. tad[632]dhi nirvikalpakam abhrāntam. ata eva pratyakṣaṃ caturdhā vibhajante tac caturvidham indriyajam indriyajasamanantarapratyayodbhavaṃ mānasaṃ sarvacittacaittānām ātmasaṃvedanaṃ yogijñānaṃ ceti. yadi hīndriyajatvam eva pratyakṣalakṣaṇaṃ syāt, tritayam apratyakṣaṃ syāt. mānasaṃ ca mīmāṃsakair api pratyakṣam iṣyata eva. ataḥ sarvānugatāparokṣāvabhāsitvamātravacana eva pratyakṣaśabdo{1,217}niścīyate. yathā gamerḍor iti ḍopratyayānto vyutpādito gośabdo 'gacchaty api prayogadarśanāt sarvānugatagojātimātravacano niścīyate, evaṃ naṣṭāvayavārthavibhāgaḥ pratyakṣaśabdo 'parokṣāvabhāsini samudāyaśaktyaiva[633]vartata iti. tan na. avayavānvayāvyabhicārāt. avayavānvayavyabhicāre hi samudāyaśaktir ātmānaṃ labhate. na ca pratyakṣaśabdavācyam indriyānvayaṃ vyabhicarati. mānase vyabhicāra iti cet. na. manaso 'pīndriyatvāt. atha nāsti mano nāmendriyam, indriyajam eva tu jñānaṃ dhārāvāhikeṣu santanyamāneṣūttarakṣaṇagrāhiṇo jñānasya kāraṇaṃ mana iti gīyate. uttaraṃ ca mānasam iti. tad ayuktam. atīte hīndriyaja[634]jñāna uttarakṣaṇo 'nubhūyate. sa katham asambaddhena tenāvabhāsayituṃ śakyate. akṣavad iti ced, na. prāpyakāritvasyākṣāṇām ihaiva vakṣyamāṇatvāt. ato dvitīyakṣaṇagrahaṇam[635]apīndriyajam eveti nāsti vyabhicāraḥ. tasyāpīndriyānvayavyatirekānuvidhānāt. na hi nimīlitanayanasya rūpabuddhir anuvartamānā dṛśyate. ato 'vayavānvayāvyabhicārān na samudāyaśakter ātmalābhaḥ. ato 'nindriyajaṃ sad yogināṃ muktātmanāṃ vā jñānaṃ na pratyakṣam. pratyakṣaṃ sanniyataṃ vidyamānopalambhanam, apratyakṣaṃ tu pramāṇāntarānabhyupagamād eva nirastam.

__________NOTES__________

[632] d api (GA) [633] va prava (GA)

[634] je [635] grāhiṇa (KA)

yac ca bhāvanābalaṃ yogijñānajanmani kāraṇam uktam. tan na, avagataviṣayatvād bhāvanāyāḥ. na cākasmād evāvagater utpattiḥ sambhavati. sarvotpattimatāṃ kāraṇavattvāt. atha pramāṇāntarāvagataṃ bhāvyate kiṃ bhāvanayā, tata eva tatsiddheḥ. kiñ ca tat pramāṇaṃ na tāvadanumānaṃ, dharmādharmayoḥ pūrvam agrahaṇena tadvyāptaliṅgadarśanābhāvāt. jagadvaicitryārthāpatter api kim api kāraṇam astīty etāvad unnīyate. na tu kaścid viśeṣaḥ. na cānirdiṣṭaviśeṣaviṣayā bhāvanā bhavati. yogaśāstreṣv api viśeṣā eva dhyeyatayopadiśyante --

dhyeya ātmā prabhur yo 'sau hṛdaye dīpavat sthitaḥ

ityādibhiḥ. tarhy āgamād avagataṃ bhāvayiṣyate. yadi pramāṇāt, tata evāvagateḥ kiṃ bhāvanayā. hānopādānārthaṃ hi vastu jijñāsyate. te ca tata eva siddhe iti vyarthā bhāvanā. kāruṇiko 'pi dharmāgamān eva prayatnataḥ śiṣyebhyo vyācakṣīta. na bhāvanā[636]parikhedam anubhavet. atha vipralambhabhūyiṣṭhatvād āgamānāṃ pramāṇam āgamo na veti vicikitsamāno bhāvanayā jijñāsa[637]te. tan na.{1,218}tato 'pi tadasiddheḥ. bhāvanābalapariniṣpannam api jñānam anāśvāsanīyārtham eva, abhūtasyāpi bhāvyamānasyāparokṣavat prakāśāt. tathā tair evoktaṃ - tasmād bhūtam abhūtaṃ veti.

__________NOTES__________

[636] nākhe (GA) [637] sya (KA)

api ca bhāvanābalajam apramāṇaṃ gṛhītagrahaṇāt. yāvad eva hi gṛhītaṃ tāvad eva hi bhāvanayā viṣayīkriyate. mātrayāpi tv adhikaṃ bhāvanayā na gocarayati. yogābhyāsāhitasaṃskārapāṭavanimittā hi smṛtir eva bhāvanety[638]abhidhīyate. sā ca na pramāṇam iti sthitam eva. na ca taduttarakālaṃ sākṣātkārijñānam udetīti pramāṇam asti. indriyasannikarṣam antareṇārthasākṣātkārasya kvacid apy adarśanāt. bhavati cātra[639]prayogaḥ -- yogināṃ dharmādharmayor aparokṣāvabhāsi jñānaṃ nāsti indriyasannikarṣābhāvād, asmadādivat. yac ca kāraṇaprakarṣāt kāryaprakarṣa ity uktaṃ, tad ayuktam. kāraṇaprakarṣānupapatteḥ. bhāvanāprakarṣānupapattiś ca varṇitaiva prayojanābhāvād, anālambanatvād anadhikaviṣayatvāc ca. na ca tathāvidhātiśayavataḥ kasyacid adyatve darśanaṃ, yena dṛṣṭatvād abhyupagamyeta. nityanirdoṣavedāntapramāṇake tu brahmātiśaye na kiñcid anupapannam. tatrāpi tu nānindriyajaṃ pratyakṣam upapadyate. samucchinnasakalamitimātṛmeyamānaprapañcā hi sāvasthā. yatrāpi cābhyāsāt prakarṣo dṛśyate tatrāpi smṛtir eva prakṛṣyate, na punarabhyāsato 'nindriyasannikṛṣṭam api ca vastvaparokṣaṃ bhavati. na hy abhrāntasyāsannihitam avartamānaṃ ca puraḥsthitavadavabhāsata ity utprekṣitum api śakyam ity alam aneneti.

__________NOTES__________

[638] ti gīya (GA) [639] tra yo

nanu ca śeṣahetuprasiddhaye pratyakṣatvaṃ hetur iti pūrvam uktam. katham idānīṃ tena vidyamānopalambhanatvaṃ sādhyate, ata āha -[640]satsamprayogajatvam iti. ayam abhiprāyaḥ -- nāyaṃ śāstrīyo hetukramaḥ, yena tadatikrame doṣo bhavati. ato vyāptibalena śakyam anenāsmadādipratyakṣavad ubhayaṃ sādhayitum iti yatheṣṭābhidhānam iti || 29 ||

__________NOTES__________

[640] satsam iti (KA)

atra sūtrakāreṇa pratyakṣatvābhyupagamena yogipratyakṣasyānimittatāṃ pratipādayatā nimittatvābhyupagame vā na pratyakṣatvam ity arthād āveditam. tat{1,219}prayogadvayena darśayati -- teṣām iti dvayena. tatas tv eveti. avartamānaviṣayatvād evety arthaḥ. yadi tu nirākṛtasvapakṣo bauddho 'pratyakṣaśabdavācyam eva tat pramāṇāntaram iti brūyāt, tadarthaṃ pramāṇatvanirākaraṇam. etac ca sūtrakāreṇaiva satsamprayogagrahaṇasāmarthyād evopāttam iti sad ity etena kathyate ity uktam iti || 30-31 ||

anyan mataṃ - siddhānāṃ khalu dharmānugrahavaśenānāgatādiviṣayā pratibhaiva jāyate. sā cādyatve kvacid asmadādīnām apy utpadyate yathā śvo me bhrātāganteti. prāyeṇa tv ṛṣīṇāṃ tajjñānam utpadyata ity ārṣam ity ucyate. yathāhuḥ -- ārṣaṃ siddhadarśanaṃ ca dharmebhyaḥ iti. tan nirākaroti laukikīti. ayam arthaḥ -- yoginām ṛṣīṇāṃ vā pratibhā nārthaniścayāya prabhavati, pratibhātvād asmadādipratibhāvat. asmadādīnāṃ hi visaṃvādabhūyiṣṭhā pratibhopalabhyata iti || 32 ||

evaṃ tāvad vidyamānopalambhanatvasya hetor asiddhim āśaṅkya satsamprayogajatvād iti yad uktaṃ tad vivṛtam. idānīṃ bhaviṣyattvasya hetor anaikāntikaśaṅkānirākaraṇārthaṃ yad uktaṃ tad vivṛṇoti -- avidyamāneti. ayam arthaḥ -- yadi satsamprayogajaṃ pratyakṣam iti nocyeta, tato 'vidyamāne 'pi saṃyoge yogināṃ kvacit pratyakṣaṃ jāyata iti tasya bhaviṣyaty api dharme śaktir anivāritā syāt. tataś ca bhaviṣyattvasya hetor anaikāntikatvam[641]iti sadityādi jaiminir āheti || 33 ||

__________NOTES__________

[641] tvaṃ syād iti (GA)

{1,220} nanu bhaviṣyattvād dharmo na pratyakṣa ity ucyate, tad yadāsau bhaviṣyaṃs tadā mā nāma pratyakṣo bhavatu. yadā tu pravartate tadā kin nāma na pratyakṣeṇānubhūyate, ata āha -- pratyakṣa iti. ayam abhiprāyaḥ -- anuṣṭhānārthaṃ hi pramāṇam anviṣyate. tadanuṣṭhānāt prāg evānveṣyam. na cānuṣṭhānāt prāg dharmo 'stīti kathaṃ pratyakṣo bhaved iti. kim idānīm anyenānuṣṭhito vidyamānaḥ pratyakṣo[642]dharmaḥ nety āha -- anuṣṭhita iti. na pratyakṣa iti sambandha iti. atra kāraṇam āha -- phalasādhanarūpeṇeti. bhaved etad evaṃ yadi dravyādayaḥ svarūpeṇa dharmā bhaveyuḥ. phalasādhanarūpeṇa caite dharmā iti tādrūpyeṇa ca dharmatvam ity atroktam. tac ca rūpam anuṣṭhānakāle nāsti. āmuṣmikaphaleṣv atra phalasyābhāvāt. aihikaphaleṣv api cireṇa. nirantarayor hi sādhyasādhanayoḥ sādhanaṃ pratyakṣaṃ bhavati mardanasukhayor iva. iha tu phalakāle sādhanaṃ cirātivṛttaṃ, sādhanakāle phalam ajātam iti na phalasādhanaṃ pratyakṣam. śaktis tu sarvabhāvānāṃ nityaparokṣaiva. tena na tadviśiṣṭo dharmaḥ pratyakṣo bhavatīti || 34 ||

__________NOTES__________

[642] kṣo ne (GA)

prakṛtam idānīṃ vidyamānopalambhanatvena pratyakṣasya dharme 'nimittatvam upasaṃharati - asmad[643]iti dharmentena. dhyāyināṃ pratyakṣaṃ vidyamānopalambhanaṃ sad dharme na pramāṇam asmatpratyakṣavat. vakṣyamāṇahetvapekṣayā caśabdaḥ. neṣyata iti vakṣyamāṇena sambandha iti. ayaṃ ca sūtrakāreṇopapattikramoktyā sarveṣāṃ cittaṃ bhāvayituṃ[644]hetukramo darśitaḥ. śakyate ca pratyakṣatvamātreṇaivānimittatā sādhayitum ity āha -- pratyakṣatvād iti || 35 ||

__________NOTES__________

[643] smatpratyakṣavadi [644] tuṃ kra (KA)

evaṃ sūtratātparyaṃ vyākhyāyedānīm avayavānanusandhatte. tatrāpi{1,221}sacchabdam ādau cintayati. atra bhikṣuṇoktaṃ sadviśeṣaṇam anarthakam, asatā samprayogābhāvenāvyabhicārāt. yathoktaṃ -

sad ity asadvyudāsāya na niyogāt sa gaṃsyate |

samprayogo hi niyamāt sata evopapadyate ||

iti. etad anabhyupagamena nirākṛtya karmadhārayasamāsam eva darśayati -- avidyamāneti. asyārthaḥ -- nāyam arthaḥ sūtrasya satā samprayogaḥ satsamprayoga iti. kiṃ tarhi. saṃś cāsau samprayogaś ceti karmadhārayo 'yam. sacchabdaś ca vidyamānavacanaḥ. tad ayam artho bhavati -- vidyamānasamprayogajaṃ pratyakṣam iti. tataś ca yat teṣām avidyamāne 'rthe ityādinā yogijñānasya pratyakṣatvanirākaraṇam uktaṃ tad evaṃ labhyate. vartamānārthavācino hi sacchabdasyāsad[645]vyudāsaḥ. sa katham asati tasmin sidhyet. ayaṃ ca sūtrārthaḥ satīndriyārthasambandhe iti vyācakṣāṇena bhāṣyakāreṇokta iti draṣṭavyam iti || 36 ||

__________NOTES__________

[645] sau prasādaḥ. sa (GA)

nanv ayam artho nimittasaptamyaivātra labhyate. na hy asatsamprayogo nimittaṃ bhavati. ata āha -- sasamyeti. ayam abhiprāyaḥ -- satyam avartamānaḥ samprayogo nākṣaje jñāne kāraṇam. api tu tam api kecit kāraṇatayā manyante. tad iha samprayoga ity etāvati śrute sati bhāviny atīte ceti yatheṣṭaṃ kalpayeyuḥ. atas tatkalpanānirākaraṇārthaṃ vyaktam eva jaimininā sadviśeṣaṇam upāttam iti || 37 ||

vyākhyātaḥ sacchabdaḥ. saṃśabdam idānīm anusandhatte -- samyag iti. samyakprayogaḥ samprayogaḥ. tena duṣprayogo nivārito bahvatīti. āha -- viśekṣyati bhavān samā prayogaṃ, prayogam eva[646]tāvadādau bhavān vyākurutām ata āha -- prayoga iti. rūpādisaṃvitkāryonneyam indriyāṇāṃ vyāpāraṃ prayogāparaparyāyam ācakṣata iti || 38 ||

__________NOTES__________

[646] vādau vyā (KA)

{1,222} kaḥ punar atra duṣprayogaḥ yaḥ saṃśabdena vyāvartyate, ata āha -- duṣṭatvād iti. kathaṃ punar asau duṣṭaḥ. prayogasya hy atyāsattyādayo doṣāḥ. na ca te śuktisamprayuktacakṣuṣo bhrāmyato doṣā bhavanti. viṣaya eva tu tatra sādṛśyad ūṣito viparītakhyātihetuḥ. ata āha -- rajatekṣaṇād iti. ayam abhiprāyaḥ -- jñānakāraṇaṃ hi samprayogaḥ sa duṣṭo 'nyadanyātmanā bhāsayati, kāraṇadoṣāvinābhāvāt kāryadoṣasya. aduṣṭas tu samyagjñānaṃ janayati. sarvakāraṇadoṣābhāvena ca tasya samyaktvaṃ bhavati. yadā punar indriyārthayor anyatarad api duṣyati, tadā tadāśritaḥ saṃyogo 'pi duṣṭo bhavati. ataḥ saṃyogasya svadoṣā atyāsattyādayo viṣayadoṣāś ca sādṛśyādayo dūṣakā bhavanti. tad iha śuktau rajatam iti gṛhyamāṇāyāṃ kāryadoṣāt śuktikāyogo duṣṭa ity avagamyate. ato 'sau samyagarthavācinā saṃśabdena vāryata iti. evañ cāvayavavyākhyāyām āśrīyamāṇāyāṃ lokasiddhalakṣaṇānuvādenāpy animittatvavidhir na duṣyatīty āha -- evam iti || 39 ||

tathā yad api bauddhaiḥ prāptivacanaṃ prayogaśabdaṃ manvānaiḥ śrotracakṣuṣor aprāpyakāritvād avyāpakaṃ lakṣaṇam ity uktaṃ, tad api vyāpāramātravacanaṃ prayogaśabdaṃ vyācakṣāṇair asmābhiḥ parihṛtam ity āha -- tataś ceti. vyāpāramātravācitvād aviruddham ity uparitanena sambandha iti || 40 ||

śrotracakṣuṣor aprāpyakāritve bauddhānām abhiprāyam āha -- prāpyeti nontena. evaṃ hi tair uktaṃ -

sāntaragrahaṇaṃ na syāt prāptau jñāne 'dhikasya ca |

iti. yadi cakṣuśśrotre viṣayaṃ prāpya gṛhṇītaḥ, yad idaṃ dūre śabdo dūre 'rtha iti sāntaragrahaṇaṃ yac ca sumahatāṃ mahīmahīdharādīnām adhiṣṭhānādhikaparimāṇānāṃ{1,223}grahaṇaṃ tat kilobhayam api na syāt, prāpyakāriṣu tvagādiṣv adarśanāt. tad etad uktaṃ bhavati -- yat prāpyakāri na tat sāntaram adhikaṃ ca vedayati, yathā kāyaḥ na ca tathā śrotracakṣuṣī ity āvītahetuḥ. upālambhe kilaśabdaḥ. ubhayasyāpi samādhāsyamānatvād iti. ārjavāvasthānaṃ vā samprayogo 'bhimata ity āha -- yadi veti. ārjavāvasthitasya hi rūpādijñānam utpadyate. tatraiva samprayogaśabdopacāraḥ. tvagādiṣu samprayogaśabdārtho jñānahetur upalabdhaḥ. tad idam ārjavāvasthānam api taddhetutayā tathā vyapadiśyate. evam eva vyāpāre 'pi darśayitavyam iti || 41-42 ||

kāryalakṣitayogyatālakṣaṇo vā yaḥ śabdārthayor iva rūpādicakṣurādyoḥ sambandhaḥ samprayoga ity āha -- yogyateti. athavāstu sāṅkhyādisiddhāntasiddhaḥ prāptirūpa eva sambandhaḥ. nātrāpi kiñcid duṣyatīty āha -- sāṅkhyādīn iti. nirjitya hi sāṅkhyādīn prāptipakṣo 'tra dūṣyate. na ca te nirjetuṃ śakyāḥ. aprāpyakāripakṣe hi sūkṣmavyavahitaviprakṛṣṭādīnām aprāptatvāviśeṣeṇa grahaṇaprasaṅgād iti bhāvaḥ || 43 ||

anumānenāpi śrotracakṣuṣoḥ prāpyakāritvam avagamyate ity āha -- tayor iti. tayoḥ śrotracakṣuṣor ity arthaḥ. cakṣuśśrotre prāpyakāriṇī, bāhyendriyatvāt tvagindriyavad iti. nanu ca karṇaśaṣkulī cakṣurgolakaṃ ca śarīrastham evopalabhyate, kathaṃ tat prāpyakārīty ucyate. tad etad eteṣāṃ tāvat prāpyakārivādināṃ sāṅkhyānāṃ matena samādadhāti -- kecid iti. evaṃ hi sāṅkhyā manyante -- āhaṅkārikayoḥ śrotracakṣuṣor vṛttiḥ śarīrād bahir bhavati arthadeśaṃ prāpnoti. sā ca kāryadarśanonneyā yathākāryam avatiṣṭhata iti || 44 ||

{1,224} nanv adhiṣṭhānam evendriyaṃ, tatroddharaṇapūraṇādinigrahānugrahadarśanāt. itarathā tadasambhavāt. yadi hy adhiṣṭhānātiriktam akṣaṃ bhavet, tarhy adhiṣṭhānasaṃskāro 'narthakaḥ syāt, ata āha -- cikitsādīti. ayam abhiprāyaḥ -- yadīndriyam adhiṣṭhāne na sambaddhaṃ bhavet, tato 'dhiṣṭhānasaṃskāras tasyopakārako na syāt. adhiṣṭhānādhāraṃ tu tat. atas tasyaivādhārabhūtasyādhiṣṭhānasya saṃskāra ādheyasyendriyasyopakārako bhaviṣyati gajāśvaparyāṇasaṃskāra ivārohakasyeti || 45 ||

nanv evam api golakādhikaraṇasyaiva tatsaṃskāra upakārako bhavatu, tasya tv asambaddhasya bhāgasya golakena golakasaṃskāro nopakārakaḥ syāt. tena ca saṃskṛte na prayojanam. tasyaiva prāptatvena prakāśakatvāt. ato yat prakāśakaṃ tat saṃskartum aśakyam asambandhāt. yac ca śakyaṃ na tena saṃskṛtena prayojanam, asambaddhasya hi bhāgasya prakāśayitum aśakteḥ, ata āha -- taddeśa iti. ayam abhiprāyaḥ -- ekaivendriyavṛttir anugatādhiṣṭhānadeśasambandhā arthadeśaṃ yāvat prāptā, ato 'dhiṣṭhānadeśa eva saṃskāraḥ sarvopakārako bhaviṣyati. yathā pādayoḥ prayuktaḥ saṃskāro dūrasthasyāpi cakṣuṣa upakārako bhaviṣyatīti || 46 ||

ato nāyam ekāntaḥ yadadhiṣṭhānadeśe saṃskārāt tadvartyevendriyamitīty āha -- tasmād iti. nirantarādhikagrahaṇam upapādayati -- bahir iti syādantena. kāryadarśanabalena hi tadvṛttiḥ kalpyamānā yathākāryam avatiṣṭhata{1,225}ity uktam. ato 'dhiṣṭhānādhikaparimāṇārthadarśanāt pṛthvagrā kalpayiṣyate. nirantaradarśanāc ca santatā. ato yatra yādṛśaṃ vṛttibhāge pārthavaṃ pṛthutvaṃ bhavati, tadanurūpam evādhiṣṭhānādhikaṃ mahīdharādi gṛhyate. amūrtāyā api vṛtter aupādhiko vyomna iva bhāgavyapadeśaḥ. yad eva tayā prakāśyate tadaupādhikam eva bhāgavyapadeśaṃ labhate iti. na ca vācyaṃ yadi vṛttir gatvārthaṃ prakāśayati kim iti tarhi nitāntadūravartino 'pi bhāvān na prakāśayatīti. yāvati hi dūre kāryam upalabhyate tāvantam evādhvānam asau sarpatīty adhikadarśanavat kalpanīyam ity āha -- dūre 'pīti || 48 ||

nanv evam api yadīndriyavṛttyārthāḥ prakāśyante, sā tarhi nirgatya gatāsty eveti kiṃ na pihitendriyasyāpi bhāvā bhāsante, ata āha -- dīpaprabheti. nāvaśyaṃ pihitendriyasya vṛttir asti kāryābhāvāt tu sā dīpanāśe prabhāvannimīlayato 'pi naṣṭety unnīyata iti || 49 ||

astu vā adhiṣṭhānapidhāne 'pi vṛttiḥ. ātmaprayatnānugṛhītā tu sā ātmany artham upanayati. adhiṣṭhānapidhāne hy ātmanaḥ prayatnocchedāt prayatnānadhiṣṭhitayā tayānupanīto 'rtho nātmanānubhūyata ity āha -- adhiṣṭhāneti || 50 ||

vicchinnabodham idānīm upapādayati -- vicchinna itīti. vibhor apy ātmanaḥ prāgbhavīyaka[647]rmārjitaṃ sakalabhogāyatanaṃ śarīram iti. tadapekṣayā vicchedabuddhiḥ. kāyendriye tu śarīravicchedābhāvād avicchedabodho yukta iti. śabde tu vicchedādhikabodho bhrāntir eveti kiṃ tadupapādanena.[648]tathā hi -- svadeśa eva śabdaḥ śrotreṇa prakāśyate. kutas tasya vicchedaḥ. kutaḥ vibhor{1,226}amūrtasya vṛddhihrāsāv ity āha - śabde[649] tv iti. etat tu svamatenoktam. sāṅkhyamate tu śrotravṛttiḥ śabdadeśaṃ gacchaty eva. tatra śarīrāpekṣayaiva vicchedabodho vaktavyaḥ. asambhavaṃ ca śabdādhikaraṇe vakṣyāma iti.

__________NOTES__________

[647] dha (GA) [648] na. sva (KA) [649] śabdeti (KA)

ayaṃ ca sāṅkhyasiddhāntasiddho vṛttigamanapakṣo vārttikakāreṇa prāptisādhāraṇyamātreṇoktaḥ, na punarabhipretaḥ. na hīndriyavṛttir nāma kācit pramāṇenāvagamyate. tathā hi -- āhaṅkārikāṇīndriyāṇīti kāpilā manyante. yathāhuḥ --

sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṅkārāt |

iti. kaś cāyam ahaṅkāraḥ. yadi yo 'yam ātmānaṃ prakāśayati, sa tarhi jñānamitīndriyāṇāṃ kathaṃ prakṛtir bhaviṣyati. ātmādhāram āntaraṃ jñānaṃ kathaṃ tena bāhyendriyāṇyārabdhuṃ śakyante. atha mataṃ tattvāntaram ahaṅkāra iti. tan na. pramāṇābhāvāt. api ca tattvāntaram api tat kāpilair vibhuḥ saṅgīryate. tatas tanmayānīndriyāṇy api vibhūni bhaveyuḥ. na ca vibhūnāṃ vṛttir upapadyate. vṛttir nirgamanam. na ca tad vibhūnāṃ sambhavati. syān matam -- na ca brūmo vibhūnīndriyāṇi gacchantīti, kiṃ tarhi. tadādhārā vṛttir iti. keyaṃ vṛttir iti vaktavyam. yadi śrotrādīnāṃ śabdādigrahaṇayogyatā, sā tarhy amūrtā śaktiḥ kathaṃ gacchet. api ca trīṇy antaḥkaraṇāni mahānahaṅkāro mana iti kāpilā manyante. na ca karaṇaṃ karaṇāntarāṇāṃ prakṛtir upapadyate karaṇatvāt manovat. ato nāhaṅkārikāṇīndriyāṇi. na ca tadvṛttir amūrtā prāpyakāriṇīti pramāṇavatī kalpanā. tathā śabdādhikaraṇe vakṣyati śrotrāgamanapakṣe cety atra vṛttigamanapratiṣedham. ato bhautikāny evendriyāṇi prāpyakārīṇīti vaktavyam.

kiṃ punarbhautikatve pramāṇam indriyāṇām. dṛṣṭānusāraḥ. tathā hi -- bahirbhūtānām eva yathāyathaṃ rūpādyabhivyañjakatvam upalabdham. tejasā hi rūpaṃ prakāśyate yathā dīpena. raso 'dbhiḥ. śuṣkāṇām[650]api dravyāṇāṃ sann api raso na vyaktam upalabhyate yathārdrāṇām. na ca śuṣkeṣu raso nāsti, yāvaddravyabhāvitvāt. ato 'dbhī raso 'bhivyajyate. pārthivaṃ ca kiñcid dravyaṃ{1,227}gandhasyābhivyañjakaṃ dṛṣṭam. yathā nimbatvak candanagandhasya. tatkaṣāyapariṣiktasya hi candanasya sphuṭataraṃ gandho 'bhivyajyate. na cādbhir asāv abhivyajyate, kevalānām anabhivyañjakatvāt. vāyunāpi bahiḥ sparśābhivyaktir upalabdhā, yathā hemantaśiśirayor viyati vitatānām apāṃ sūkṣmatvād anupalakṣyamāṇānāṃ vāpi vāte śītasparśo 'vagamyate. na cāsau vāyoḥ. anuṣṇāśītasparśatvād vāyoḥ. ato rūpābhivyañjakaṃ cakṣus taijasam. āpyaṃ rasanam abhivyañjakaṃ ca rasasya. ghrāṇaṃ pārthivaṃ gandhasya. vāyavīyaṃ tvagindriyaṃ sparśasya. śrotram idānīṃ kiṃprakṛtikam. tad api bhautikam indriyatvāt. kiṃ punarbhūtaṃ tasya prakṛtiḥ. ākāśa iti vadāmaḥ. tathā hi -- dvividhaṃ kāryaṃ sarvabhūtānāṃ śarīram indriyaṃ ca. ākāśasyāpy avakāśadānena śarīropakārakatvāt kāryakāraṇatvam. atas tasyāpīndriyeṇa kāryeṇa bhavitavyam. tatrendriyāntarāṇāṃ bhūtāntaraprakṛtitvād ākāśam eva śrotrasya prakṛtir iti niścīyate. api ca svaguṇam eva bhūtāntarāṇi vyañjayanti. na ca teṣāṃ śabdo guṇaḥ, ākāśaguṇatvāt. ata ākāśam eva tasyābhivyañjakam iti yuktam. evañ ca dṛṣṭānusāriṇī kalpanā kṛtā bhavati. santi hi deheṣu pṛthivyādibhūtabhāgāḥ kḷptagandhādyabhivyaktiśaktayaś ca bahir iti śarīre 'pi vartamānānāṃ teṣām eva vyañjakatvānumānaṃ yuktam. evañ ca prāptir api sa(?mi/ma)rthitā bhavati. tvagghrāṇarasanānāṃ hi sthitam eva prāpyakāritvam. śrotrasyāpi karṇacchidraparimitanabhaso dharmādharmopagṛhītasya svadeśa eva vibhuṃ śabdaṃ prakāśayataḥ prāpyakāritvam eva. tejaso hi visaraṇasvabhāvasya cakṣuṣo nirgatasyārthadeśaprāptir upapannaiva. anudbhūtarūpatvāc ca tasya rūpānupalambhaḥ. ata evāgnitejasaḥ pṛthvagrādikalpanā ca tasya kāryadarśanānusāreṇa mūrtatvād upapattimatī. sarvatra ca yathākāryadarśanaṃ yogyatāsanāthā prāptir indriyārthayoḥ sambandha iti darśayitavyam. ato na kācid atiprasaktir vaktavyā yathā vakṣyati -- prāptimātraṃ hi sambandhaḥ iti. ataḥ siddham indriyāṇi bhautikāni prāpyakārīṇi ceti || 51 ||

__________NOTES__________

[650] ṇāṃ sann a (GA)

evaṃ tāvat satsamprayogaśabdāḥ vivṛtāḥ. padānvayam ataḥ param anusandhāsyāmaḥ. atra kila puruṣasya samprayoga indriyāṇāṃ buddhijanmety ucyate.{1,228}tac cāyuktaṃ, vibhoḥ puruṣasya sarvabhāvair eva samprayogāvyabhicāreṇa viśeṣaṇopādānavaiyarthyāt. indriyāṇāṃ ca bhautikānām acetanatvāt. cetanā hi buddhir iti sarvalaukikāḥ parīkṣakāś ca manyante. na punarindriyavyāpāro buddhir iti. sāṅkhyā hīndriyavṛttau buddhiśabdam upacaranti. tatra teṣām eva paribhāṣāmātram. ato 'tra vaktavyaṃ kīdṛśo 'tra padānvaya ity ata āha -- puruṣendriyaśabdāv iti. ayam abhiprāyaḥ -- kim atra vaktavyam. bhāṣyakāreṇa puruṣendriyaśabdau vyavahitakalpanayā vyākhyātau yenaivam āha satīndriyārthasambandhe puruṣasya yā buddhir jāyate tat pratyakṣam iti. kaḥ punar ayaṃ puruṣaḥ yasya buddhijanmanā sambandhaḥ, ata āha -- puruṣa iti. nātra tātparyamanyaparatvāt sūtrasya. paramārthatas tu puruṣo 'trātmābhipretaḥ ya ātmavāde prasādhayiṣyate. na śarīraṃ, tasya bhautikatvenācetanatvād iti || 52 ||

nanv evam api yannityam ātmānaṃ mīmāṃsakā manyante, tan na sidhyet. jñānajanmani vikārāpattyā carmavadanityatvaprasakteḥ. jñānajanmanā tv avikṛtasya pūrvāvasthāyām ivāpramātṛtvaprasaṅgaḥ, ata āha -- vikriyeti. evaṃ hi manyante -- na kiñcid vikārmātreṇa vastu naśyati, tatpratyabhijñānāt. etac cātmavāda eva bhāṣyakāreṇa vakṣyate. ato duruktaṃ paraiḥ

buddhijanmani puṃsaś ca vikṛtir yady anityatā |

athāvikṛtir ātmāyaṃ pramāteti na yujyate ||

iti. atra buddhijanma pratyakṣam ity ucyate. tasya ko 'rthaḥ. kiṃ buddher janmātiriktam anatiriktaṃ vā, yady atiriktaṃ tad vācyaṃ kīdṛśam iti. na ca svamate janmasvarūpam abhihitam. yadi vaiśeṣikoktasvakāraṇasamavāyo janmābhidhīyate, tasya nityatvenākṣānadhīnatvāt pratyakṣaśabdābhidheyatvānupapattiḥ. anatiriktatve tu punaruktataiva doṣaḥ, ata āha -- buddhijanmeti. ayam arthaḥ -- nāyaṃ buddhijanmeti ṣaṣṭhīsamāsaḥ. kin tu buddhiś cāsau janma ceti karmadhārayaḥ. janmaśabdaś ca kartari maninpratyayāntaḥ. tena jāyamānā buddhiḥ{1,229}pramāṇam ity uktaṃ bhavati. na punarvaiśeṣikādivannityam atyantabhinnaṃ samavāyam ācakṣmahe. kāraṇadaśāviśeṣa eva kāryajanmety ucyate. nāsāv atyantaṃ kāryakāraṇābhyāṃ vyatiricyate. ataḥ kim anyadoṣodbhāvaneneti || 53 ||

jāyamānaviśeṣaṇopādāne prayojanam āha -- vyāpāra iti. kārakāntarāṇi janitvā kiyantañcit kālaṃ sthitvā svakāryeṣu vartamānāni dṛṣṭāni. tad buddhāv api pramāṇe mā bhūd iti janmavivakṣā sūtrakāreṇa kṛteti.

kiṃ punaḥ kārakāntarasādharmye duṣyati, ata āha -- na hīti. ayam abhiprāyaḥ -- na kiñcid duṣyati. kin tu nendriyādivad jātā satī buddhiḥ kṣaṇamātram apy āste. ataḥ kathaṃ tadvad eva sthitvā pravartata iti. na kevalaṃ jātā nāste, kin tu jāyamānāpi nodāste. sā hy utpadyamānaiva svārthaṃ prakāśayanty evotpadyata iti na kṣaṇāntaraṃ pratīkṣate. na hy arthaprakāśanād anyad buddhe rūpam upalabhyata ity āha -- jāyata iti. kārakāntaravaidharmyapratipādanenātra nityabuddhivādino nirākartuṃ buddher anaticiravināśitvam uktam. tatra cāyaṃ hetuḥ. yadīyam utpattimatī tasyā vināśenāvaśyaṃ bhavitavyam. na cāhaituko vināśaḥ sambhavati, utpattimattvād eva. na ca prahārādirasyā vināśahetuḥ, amūrtatvāt. ato jñānāntareṇa vā nāśyate, tajjanmanā vā saṃskāreṇa. tac cobhayam api sahasaiva niṣpannam. asti hīndriyādikā sāmagryapratibandhā. sā kim aparaṃ vijñānaṃ na janayati. smṛtihetur api saṃskāro 'nayaiva jātamātrayā janita iti karmavat kāryavirodhitvād api tādātviko vināśo buddher iti yuktam. na ca saiveti buddheḥ pratyabhijñānam asti. na ca bhedānadhyavasāyamātrād ekatvasiddhiḥ. api cārthāntaradarśane sphuṭa evāśutaravināśo buddheḥ, evañ ca vyavasthitaikadarśane 'pi tadvad eva tadanumānam. api ca tatrāpi vyavahite jñānaṃ nivartate, taccirāvasthāyitve 'nupapannam. evaṃ hi vyavahite kumbhe pratyakṣajñānam anuvarteta. na caivam. smṛtis tu parastād dṛśyate. sā pratyakṣajñānavyāptatve{1,230} na syāt.[651]parokṣāparokṣayor ekagocarayor ekadā virodhāt. syād etad avyaktagrahaṇam anavasthāyitvād[652]vidyutsampāte rūpāvyaktagrahaṇavad iti. na. pratiṣeddhavyābhyanujñānāt. yadi manyate buddher[653]anaticirānuvṛttau prakāśasya gatvaratvād vidyutsampāta iva na vyaktaṃ bhāvāḥ prakāśeran, ato nāśutaravināśinī buddhir iti. tan na. pratiṣeddhavyābhyanujñānāt. evaṃ hi vidyutprakāśajanite 'vyaktabodha utpannamātrāpavargitāṃ buddher bruvāṇo niṣedhyam evāśutaravināśam abhyanujānāti.[654]api ca viśeṣāgrahaṇe sāmānyamātragrahaṇam avyaktagrahaṇam. na tu svagocare kiñcid avyaktaṃ nāmāsti, viṣayābhirūpatvād grahaṇānām. viśeṣāgrahaṇaṃ ca tadgrahaṇanimittābhāvād eva, na tu buddher anavasthānāt. vidyutprakāśe[655]'pi yāvadāśutaravināśinyā dhiyā viṣayīkṛtaṃ tad vyaktam eva. viśeṣās tu tatra grahaṇahetvabhāvād agṛhītā eva, na punaravyaktaparicchinnāḥ. na hi gṛhītam avyaktaṃ nāma sambhavatīti nānavasthāyitve 'pi dhiyām avyaktagrahaṇāpattiḥ. nityabuddhivādinaś cāyam abhiprāyaḥ śabdādhikaraṇe bhāṣyakāreṇa vakṣyata iti || 55 ||

__________NOTES__________

[651] bhavet (GA) [652] tve [653] ddher aci

[654] ti. vi [655] śe yā (KA)

nanu pramāṇaṃ nāma kārakaviśeṣaḥ. na cākurvat kriyāṃ kārakaṃ bhavati. yadi tu buddhir janitvā na vyāpriyate, katham asau kārakaṃ pramāṇam iti ca sāmānyaviśeṣaśabdābhyām abhidhāsyate, ata āha -- teneti. satyaṃ, na vyāpārasambandham antareṇa kārakatvaṃ bhavati. janmaiva tu buddher vyāpāraḥ, vyāpārāntarāsambhavāt. tad eva ca vivakṣāvaśāt pramety upacaryate. janmanā hi tasyāḥ pramāṇatvaṃ bhavati. atas tayaiva kriyayā kārakaṃ pramāṇam iti ca sāmānyaviśeṣaśabdābhyām abhidhānasiddhiḥ. caśabdāt pramāṇaṃ cety arthaḥ || 56 ||

ayaṃ ca janmāvyatirekapakṣo yā buddhir jāyate iti vadatā bhāṣyakāreṇaiva varṇita ity āha -- jama[656] ceti. aparam api jāyamānāvasthāviśeṣaṇopādānasya{1,231}prayojanam āha -- tac ceti. buddhiḥ pramāṇam ity etāvaty ukte bhūtā bhaviṣyantī vā pramāṇam ity api kecit sambhāvayeyuḥ, yathā sadviśeṣaṇopādāne varṇitam. atas tadāśaṅkānirākaraṇārthaṃ jāyamānaviśeṣaṇopādānam. bhūtabhaviṣyattvādi(?tyapādāne/tyāpādane) pañcamīti[657]|| 57 ||

__________NOTES__________

[656] nmeti (GA) [657] mī. a (KA)

astu vā vaiśeṣikasiddhāntasiddhaḥ svakāraṇe kāryasamavāyo vyatirikta eva janma, tathāpi na kiñcid duṣyatīty āha -- yadā tv iti. sa khalu nityo 'pīndriyādhīnābhivyaktir iti pratyakṣam apekṣyata iti || 58 ||

atra bhāṣyakāreṇa buddhir vā janma vetyādinā pramāṇāniyamo darśitaḥ, tatrābhiprāyam āha -- pramāṇaphalabhāvas tv iti. ayam abhiprāyo bhāṣyakārasya -- ekam idaṃ sūtraṃ nobhayam utsahate kartuṃ yat pramāṇaṃ ca niyacchati, animittatāṃ ca vidadhātīti. bhidyeta hi tathā vākyam. tad atrānimittatāmātram eva vidyamānopalambhanāt pratipādyam. pramāṇaṃ tu vivakṣāvaśena buddhyādīnām anyatamaṃ bhaviṣyati. karaṇaṃ hi pramāṇaṃ, sādhakatamaṃ ca karaṇaṃ, vivakṣādhīnaś ca sādhakatamabhāvaḥ. ato yad eva tu bāhyāpekṣayā phalaṃ pratyāsannam iti vivakṣyate tad eva pramāṇaṃ bhaviṣyati. tataḥ paraṃ cābhyarhitatvavivakṣayā phalam iti || 59 ||

yatheṣṭakalpanām eva darśayati -- yadveti. asatīndriye jñānodayābhāvāt tad eva pramāṇam. sad api cendriyam asaṅgatam arthena na jñānaṃ janayatīti tadarthasaṅgatiḥ pramāṇam. sambaddham api cendriyam arthena manasānadhiṣṭhitaṃ na pramāṇam iti tanmanassaṃyogaḥ pramāṇam. sarvasminn api ca satyasatyātmamanassaṃyoge jñānānudayāt sa ca pramāṇam. athavā sarveṣām ekatarāpāye 'pi na jñānaṃ{1,232}jāyata iti sarva eva saṃyogaḥ pramāṇam. ātmanā vā manaso yoga iti yojanīyam iti || 60 ||

eṣu pramāṇeṣu phalaṃ darśayati -- tadeti. indriyādiprāmāṇyapakṣe jñānaṃ phalam ity arthaḥ. nanu yadīndriyādi pramāṇaṃ, tena tarhi sadā jñānaṃ janayitavyam eva. na ca tad asti, asti khalu pihitacakṣuṣo 'pi cakṣuḥ. na ca tad jñāpayati. saṃyuktaṃ jñāpayatīti ced, na. vyabhicārāt. saṃyujyate khalv asya nānārthair nāyanaṃ tejaḥ. kiñcid eva tu jāpayati. ato vyabhicārād akāraṇam indriyādi jñānajanmanīti, ata āha -- tatreti. uktam idam asmābhir vyāpāravacanaḥ prayogaśabda iti. phalānumeyaś cāsau vyāpāraḥ. ato yatraiva phalam upalabhyate tatraiva vyāpāravattvāt teṣāṃ pramāṇatvam iti. asati tu vyāpāre na phalam utpadyata iti nātiprasaṅga ity āha -- vyāpāra iti || 61 ||

nanv astu vyāpāravāciprayogaśabdapakṣe 'tiprasaṅgaparihāraḥ. prāptivacanatve 'tiprasaṅgo duṣpariharaḥ. asti hi cākṣuṣasya tejaso nānārthaiḥ samprayogaḥ. na ca tāvad jñāpayati, kiñcid eva tu kadācit. api ca kā ceyaṃ prāptiḥ. yadi saṃyogaḥ, sa ca dravyeṇaiveti rūpasaṃvinna syāt. atha tenāpi saṃyuktasamavāyād asti sannikarṣa ity ucyate, samāno 'sau rasādiṣv apīti te 'pi cakṣuṣānubhūyerann iti sarvātmakārthagrahaṇam itīndriyasaṃyogapramāṇapakṣe parair uktaṃ yat tat pariharati -- na ceti || 62 ||

kaḥ punaḥ sarvātmanā sambandho nāstīti vadato 'bhiprāyaḥ -- yadi guṇaiḥ saṃyogo na rasādibhiḥ sambhavatīti, sa tarhi rūpeṇāpi guṇatvāviśeṣān na syād eva. saṃyuktasamavāyas tv aviśiṣṭaḥ sarveṣām ity uktam eva, ata āha -{1,233} prāptīti. ayam abhiprāyaḥ - bhaved ayaṃ doṣaḥ yadi prāptimātram evendriyārthayoḥ sambandhaḥ pramāṇam āśrīyata iti. sa tu yogyatāsahāyaḥ. yogyatā ca kāryadarśanonneyā. ato yad eva yadindriyasaṃyogānantaram anubhūyate tatraiva tatsamprayogasya yogyatvaṃ, netaratra, pramāṇābhāvāt. ata eva jighṛkṣitasūkṣmarūpādigrahaṇaprasaṅgo 'pi parihartavya iti kim iti nābhyupeyate, ata āha -- mā bhūd iti. ayam abhiprāyaḥ -- yo hi jñānaṃ pramāṇam iṣṭvā satsamprayogaṃ pramāṇakāraṇam ātiṣṭhate na tu pramāṇaṃ, tenāpi prāpter aviśeṣāt tvacā rūpāvadhāraṇaṃ mā bhūd iti na prāptimātraṃ sambandho 'bhyupagantavya iti || 63 ||

atha tu pramāṇaniṣpattau yogyatāsahitā prāptir iṣyate, śakyaṃ tat phalaniṣpattāv api vaktum iti doṣaprasaṅgaparihāratulyatvān naikaḥ paryanuyojyo bhavatīty āha -- yatheti. niyatā hi kācid eva svaviṣayeṇa rūpādinā cakṣurādīnāṃ saṅgatir iti. yogyatvād iti. tatraiva kāryadarśanayogyatvād ity arthaḥ || 64 ||

evaṃ tāvadindriyārthasambandhapramāṇapakṣe 'tiprasaṅgaparihāro 'bhihitaḥ. idānīṃ dvyāśrayo yogaḥ katham akṣeṇaiva vyapadiśyata iti codyaṃ pariharati -- yogasyeti. asyārthaḥ -- nedam adṛṣṭapūrvaṃ yadanekair api sambaddham ekenaiva vyapadiśyata iti. bhavati hi ḍitthaḍavitthayor mātur ḍitthamāteti vyapadeśa iti. āha -- astv anyatarāśrayo vyapadeśaḥ. iha tu niyamenaivākṣeṇa vyapadeśo dṛśyate nārthena. mātus tu ḍavitthenāpi kadācid vyapadeśo bhavaty ata āha -- athaveti. asādhāraṇena hi vyapadeśo bhavati. jñānasyāsādhāraṇam akṣaṃ, tadartham evākṣāṇāṃ nirmāṇāt. arthas tu kāryāntarasādhāraṇaḥ nāsau vyapadeśahetur iti || 65 ||

{1,234} atra cendriyārthasambandhapramāṇapakṣe viṣayabhedo 'pi pramāṇaphalayor nāsty eva, sambandhasyārthāśrayatvād jñānasyāpi tadviṣayatvād iti. ātmamanassambandhapramāṇapakṣe tarhi viṣayabhedo bhavet. sa hy ātmamanaāśrayaḥ jñānaṃ cārthaviṣayam iti śaṅkate tāvat -- saṃyoge tv iti[658]phalayorantena. pariharati -- neti. kāraṇam āha -- arthe hīti. asyārthaḥ -- yady apy ātmamanassambandho nārthāśrayaḥ, tathāpy arthe vyāpriyate. jñānam api tadviṣayam evotpadyata iti vyāpārataḥ samānaviṣayatvam iti || 66 ||

__________NOTES__________

[658] ti pa (GA)

atha punarāśrayo viṣayo 'bhipretaḥ, tadubhayor apy ātmasthatvāt sutarāṃ samānaviṣayatvam ity āha -- athāpīti || 67 ||

ayam evātmamanassaṃyogo jñānotpatteḥ pratyāsannatayā kārakāntarebhyo viśiṣṭa ity ayam eva pramāṇam ity āha -- prakṛṣṭasādhanatvād iti || 68 ||

sarvasaṃyogapramāṇapakṣe 'pi pūrvoktasamastadoṣaparihāro 'nusandhātavya ity āha -- pramāṇa iti. indriyaprāmāṇyapakṣe 'pi tasyārthaprāptyā jñānasya ca tadviṣayatvena sphuṭaṃ viṣayasāmyam ity āha -- pramāṇam iti || 69 ||

evaṃ tāvadindriyādiprāmāṇyapakṣe pramāṇaphalayor viṣayasāmyam uktam. idānīṃ jñānaprāmāṇyapakṣe 'py evam eva darśayitavyam ity āha -- pramāṇeti.{1,235}sarvasavikalpakajñānāni viśeṣaṇajñānapūrvakāṇi, yathā daṇḍy ayaṃ gaur ayaṃ śuklo 'yaṃ gacchaty ayaṃ ḍittho 'yam iti. tad iha viśeṣaṇajñānaṃ pramāṇaṃ viśeṣyajñānaṃ ca phalam. viśeṣyajñānasiddhyarthatvāc ca viśeṣaṇajñānasya. tatrāpi vyāpārataḥ samānaviṣayatvam iti || 70 ||

yadā tu viśeṣaṇam eva boddhavyaṃ pramitsitaṃ bhavati, tadā tarhi kaḥ pramāṇaphalayor vivekaḥ, kathaṃ vā samānaviṣayatvam ata āha -- viśeṣaṇe tv iti. ayam abhiprāyaḥ -- tatrāpi vijñānadvayam upalabhyate. ālocanājñānaṃ hi tatra viśeṣaṇe niścayaṃ prasūte. tādarthyāc ca samānaviṣayatvam iti viveka iti || 71 ||

ālocanājñānamātraparyavasāne tarhi ko vivekaḥ, ata āha -- niścaya iti. ayam abhiprāyaḥ -- ālocanājñāne 'pi hi tad idam iti pratyabhijñānātmakam īdṛśo 'yam iti vā niścayātmakaṃ jñānāntaraṃ śabdayojanāśūnyam asty eva, yathā tiraścām anyeṣāṃ vā asmṛtaśabdānāṃ vācakarahitam asādhāraṇaṃ vastu pratipadyamānānām. ato 'sty eva jñānadvayapradarśanāt pramāṇaphalavivekaḥ. yadā punarālocite 'rthe niścayo na jāyata eva, tadā pramāṇatvam eva nāstīty āha -- nāsāv iti. arthāvadhāraṇaphalatvāt pramāṇatvasya, tasya ca tadānīm abhāvād iti || 72 ||

viśeṣyajñāna idānīṃ kā vārtā. na tāvadaprāmāṇyaṃ, sarvatra prasaṅgāt. na cāsati phale pramāṇatvam api śakyaṃ samarthayitum. atha tad eva pramāṇaṃ phalaṃ ceti dvirūpam iṣyate, astu tarhi viśeṣaṇajñānādiṣv api dvirūpatvam eva, kiṃ bhedopanyāsena. yuktaṃ caitad evam. evaṃ hi pramāṇaphalayor atyantapratyāsattir{1,236}āśritā bhavati. saiva copapattimatī. na hy anyatra sādhanam anyatra sādhyaṃ dṛṣṭam. na hi paraśau khadiraṃ prāpte palāśe chidā bhavati, ata āha -- hānādīti. ayam abhiprāyaḥ -- yat tāvad idam atipratyāsattitṛṣṇayaikatvaṃ pramāṇaphalayoḥ, tadanantaram eva nirākariṣyāmaḥ. yat tu viśeṣyajñānasya phalāntaraṃ na dṛśyata iti. tan na. asti tatrāpi taduttarakālabhāvi hānādi phalam. atha jñānasya jñānam eva phalam, evam ihāpi hānādidhīr eva phala[ṃ] bhaviṣyatīti. athopakārādismṛtivyavahitā hānādibuddhir na phalam iti kiṃ manyase, astu tarhīyam evopakārādismṛtiḥ phalam ity āha -- upakārādīti || 73 ||

yas tu viṣayaikatvam icchatā pramāṇaphalayor ekatvam āśritaṃ, tadalaukikam ayuktaṃ cety āha -- viṣayeti || 74 ||

yac cedam uktaṃ paraśau khadirāśrite palāśe na chidā dṛśyate iti. idaṃ vā kiṃ dṛśyate yat paraśucchedanayor ekatvam iti. ato yatra sādhanaṃ vyāpriyeta tatra phalaṃ niṣpadyate. tac ca pūrvaṃ pratipāditam eva, na tu sādhanam eva phalam ity abhiprāyeṇāha -- chedana iti || 75 ||

yadi tūcyate -- sādhyasādhanayor viṣayabhedo[659]na dṛṣṭaḥ ekatvaṃ ca, tadanyatarasmin nāśrayitavye 'smabhyaṃ viṣayābhedo rocata iti. tan na. śakyam idam itareṇāpi vaktum iti sāpahāsam āha -- bhavata iti || 76 ||

__________NOTES__________

[659] do dṛ (GA)

{1,237} yadi tūcyate -- phalabhūtasyaiva jñānasya karaṇatvam aupacārikaṃ kathañcit kalpyate, na tu pāramārthikam. pāramārthikaṃ hi dvirūpatvam ekasya na sambhavati. tadaupacārikaṃ karaṇatvam āśritya tadubhayam upapādayiṣyāma iti. evaṃ tarhi bhinnayor eva pramāṇaphalayoḥ kathañcid viṣayaikatvaṃ kim iti na kalpyate, tathā saty ubhayaṃ pāramārthikaṃ bhaviṣyatīty āha -- karaṇatveti. tac ca kathañcid viṣayaikatvaṃ pūrvam uktam eva. parair iti. bauddhāpekṣayā svātmani paraśabda iti || 77 ||

prakṛtam idānīṃ pramāṇaphalavivekam upasaṃharati -- paricchedeti. arthaparicchedaphale ātmamanassaṃyogādyānantaryavivakṣayā pramāṇam. jñāne ca pramāṇe pūrvam ālocanādijñānaṃ pramāṇam. paraṃ tu viśeṣaṇādijñānaṃ phalam iti prakaraṇārthaḥ. sarvaṃ cedam evaṃ saty anuvādatvam ity etat pakṣāśrayaṇenoktam iti draṣṭavyam iti || 78 ||

yadi tūcyate -- nedam aupacārikaṃ karaṇatvam, api tarhi dvirūpam ekam eva jñānaṃ svasaṃvittyā viṣayākāreṇa ca. tad atra svasaṃvittiḥ phalaṃ, viṣayākāraḥ pramāṇam. yathāhuḥ --

viṣayākāra evāsya pramāṇaṃ tena mīyate |

svasaṃvittiḥ phalaṃ cātra tadrūpo hy arthaniścayaḥ ||

iti. sa tu viṣayākāraḥ svayam anākārasya na svābhāviko jñānasya kevalam arthenādhīyata iti sautrāntikamatam upanyasya nirasyati -- svasaṃvittīti. idaṃ nīlam iti bahirviṣayānubhavasamartham eva jñānaṃ na svarūpānubhavakṣamaṃ, svātmani kriyāvirodhād iti vijñānavāde vakṣyāma iti. yac cedam uktaṃ viṣayākāraḥ pramāṇam iti. tan na, pramāṇābhāvāt. viṣayākāro{1,238}nāmārthena jñānam ādhītyata iti na[660]naḥ pramāṇaṃ, tadadhīnajñānavaicitryānupapatteḥ. yadi tv ayaṃ viṣayākāro viṣayastha eva, tadā tasmin pramāṇe bhinnārthatvam aparihāryam evety āha -- pramāṇa iti || 79 ||

__________NOTES__________

[660] nāsti naḥ (GA)

anyan mataṃ - svabhāvataḥ svacchaṃ jñānam anādivāsanopaplāvitānekanīlādyākāram ātmānam ātmanaiva gṛhṇāti. tad asya svākāraḥ pramāṇaṃ, viṣayākāraḥ prameyaṃ, svasaṃvittiḥ phalam iti. yadāhuḥ --

yadābhāsaṃ prameyaṃ tat pramāṇaphalate punaḥ |

grāhakākārasaṃvittyostrayaṃ nātaḥ pṛthak kṛtam ||

iti. tad etad upanyasya dūṣayati -- svākāraś ceti. svasaṃvittis tāvanniṣedhyata ity uktam. yaś cāyaṃ svākāraḥ pramāṇatayā kalpitaḥ so 'pi svasaṃvitter anyo nāvagamyate. saṃvidrūpataiva jñānasya svākāraḥ. tac ca phalam eva kim anyat pramāṇaṃ bhaviṣyatīti. viṣayākāras tu bahir eva[661]bādhitākārasaṃvitsaṃvihito nāntarvṛttim anubhavitum arhatīti naivam api samānaviṣayatvam upapādayituṃ śakyam iti bhāvaḥ || 80 ||

__________NOTES__________

[661] vā (KA)

astu vā svasaṃvitter anyaḥ svākāraḥ. sa tu paricchinno vā pramāṇam aparicchinno vā. na tāvadaparicchinnaḥ. aparicchinnasya sattvāyogāt. paricchedaś ca na tenaiva tasyety aparāparākārakalpanāyām ākārānantyaprasaṅga ity āha -- svākārasyeti. asañcetitasya svākārasya na sattā sidhyatīty āha -- na ceti. idaṃ cānāgatāvekṣaṇena pūrvam asmābhir uktam eva. yaś cāyaṃ viṣayākāro jñānād abhinno grāhya iti kalpitaḥ, tasyāpi svātmani{1,239}vṛttivirodhena jñānena grahītum aśakyatvād anyasya ca grāhakasyānupalambhanād abhāvaḥ syād ity abhiprāyeṇāha -- grāhya iti. tad evaṃ parapakṣe tritayam eva mānameyaphalātmakaṃ lupyata iti darśitam iti || 82 ||

nanu bhavatpakṣe 'pi sukhādipratyakṣeṣu svasaṃvittir eva phalam abhyupagantavyam, jñānātiriktānāṃ sukhādīnām asambhavāt. tāny api jñānasamānahetukāni. jñānaṃ hi samanantarapratyayād vāsanāsahāyād bhavati. sukhādy api rūpādijñānebhyo vāsanāsahāyebhyaḥ pariniṣpadyate. atas tad api jñānam eva, kāraṇābhede kāryabhedāyogāt. yathāhuḥ --

tadatadrūpiṇo bhāvās tadatadrūpahetujāḥ |

tatsukhādi[662]kim ajñānaṃ vijñānābhinnahetujam ||

__________NOTES__________

[662] ka (GA)

iti. evaṃ jñānānāṃ satāṃ grāhyāntarābhāvāt saṃvedanatvam eva, ata āha -- manasaś ceti. ayam abhiprāyaḥ -- na sukhādisaṃvedanāny api vijñānāntaravidhām ativartante. tāny apy antaḥkaraṇena manasendriyeṇa saṃyuktāny ātmaguṇāntarbhūtāny evātmanā pratipadyante. ato mātṛmeyamānamitayas tatrāpi bhidyante. yat tu jñānakāraṇatvena jñānatvam uktaṃ, tatra kiṃ samavāyikāraṇaṃ sukhasya jñānamāhosvinnimittam. na tāvat pūrvaḥ kalpaḥ, teṣāṃ jñānavadātmasamavāyitvāt. nimittatvaṃ tu sarvārthakriyāsvaviśiṣṭaṃ jñānasyeti tāsām api jñānatvāpātaḥ. tasmān na kiñcit svasaṃvedanam iti. yad uktaṃ paraiḥ -- sarvacittacaittānām ātmasaṃvedanaṃ pratyakṣam iti, tat pratyuktaṃ bhavatīti || 83 ||

nanu samasto 'yaṃ pramāṇaphalaprapañco lakṣaṇābhyupagamena bhavatā darśitaḥ. tad iha viṣayaviśeṣo 'pi darśayitum ucitaḥ. yathānyaiḥ kalpanāpoḍham abhrāntaṃ pratyakṣam iti pratyakṣalakṣaṇam uktvā tasya svalakṣaṇaviṣayatvaṃ darśitam ata āha -- sambaddham iti. ayam abhiprāyaḥ -- sa nāma viṣayaṃ darśayatu[663]yasya kiñcid{1,240}vyāvartyam asti, yathā bauddhasyaiva sāmānyam. asmākaṃ tu sambaddhavartamānaviṣayaṃ pratyakṣaṃ, na sāmānyaviśeṣayor anyatarad api vyāvartyam iti kiṃ viṣayanirdeśeneti || 84 ||

__________NOTES__________

[663] ti (KA)

nanv atra bhāṣyakāreṇa pratyakṣam animittam, evaṃlakṣaṇakaṃ hi tat ity uktam. ato yad evaṃlakṣaṇalakṣitaṃ tannāmānimittaṃ bhavatu. bauddhādilakṣitaṃ tu kiṃ nimittaṃ na bhavatīty āśaṅkyāha -- lakṣaṇam iti. evaṃ hi manyate -- bauddhādilakṣaṇalakṣitam api yadi laukikaṃ pratyakṣaṃ, tarhi niyataṃ vidyamānopalambhanam. no cet pratyakṣam eva na bhavatīti siddhā sarvasyānimittateti || 85 ||

ye ca nirvikalpakapratyakṣavādino bauddhāḥ teṣāṃ sutarāṃ dharme pratyakṣasyānimittatety āha -- nirvikalpaketi. atra kāraṇam āha -- sādhyasādhaneti. svargayāgādisādhyasādhanasambandha eva dharmaḥ, nāsāv avikalpya grahītuṃ śakyata iti || 86 ||

atra bhāṣyakāreṇa pratyakṣasyānimittatāṃ pratipādya tatpūrvakatvāc cānumānādīnām apy animittatvam uktam. tac ca tatpūrvakatvāsambhavenākṣipati -- katham iti. kim iti na bhavatīty ata āha -- yadeti. evaṃ hi manyate -- indriyārthasāmarthyamātrajanmā hi dhīḥ pratyakṣam. sā ca smṛtyākṣiptanām ajātiguṇadravyakarmavikalparahitā. na hīndriyāṇi smartuṃ śaknuvanti. nāpy arthaḥ. yathāhuḥ -- na hīndriyamiyato vyāpārān kartuṃ samarthaṃ,{1,241}sannihitaviṣayabalenotpatter iti. ato naivaṃvidhapratyakṣapūrvakatvam anumānādīnām upapadyata iti || 87 ||

nanu nirvikalpakapratyakṣapūrvakāṇi kim ity anumānādīni na bhavanti, ata āha -- na ceti. ayam abhiprāyaḥ -- liṅgādivikalpapūrvakāṇy anumānādīni. na teṣāṃ nirvikalpakād evātmalābhaḥ sambhavati. na ca vikalpasambhinnānāṃ jñānānāṃ pratyakṣatvam upapadyate. āntarālikaviśeṣaṇaviśeṣyārthasmaraṇenendriyārthavyāpārakhyavadhānāt. na ca nirvikalpakodaye vyāpṛtaṃ sadarthendriyaṃ punaḥ savikalpakotpattāv api vyāpriyata iti pramāṇam asti, viśeṣaṇādismaraṇasamanantaram sambhavat savikalpakaṃ tadbhāvabhāvāt tatkāraṇakam eva bhavet. api ca yadi tadindriyaṃ punaḥ savikalpakotpattāv api kāraṇaṃ, tat prāg apy āsīd iti kiṃ na sahasaivaṃ savikalpakapratyayān api janayet. ato nendriyārthasāmarthyajanmānaḥ savikalpakapratyayā iti na pratyakṣam. indriyavyāpārāsattimātreṇa tu pratyakṣatve nimīlitanayanasyāpi vikalpaḥ pratyakṣo bhavet. yac ca nāmāvikalpakaṃ pratyakṣaṃ na talliṅgādivikalpakam iti na kathañcit pratyakṣapūrvakatvam anumānādīnām. upamāne 'pi vanasthasya[664]gavayadarśinaḥ[665]smṛte nagarasthe gavi yat sādṛśyagrahaṇaṃ,[666]tad api nāvikalpya bhavatīti sambandha iti || 88 ||

__________NOTES__________

[664] sthaga [665] yasadṛśasmṛ (GA) [666] śyaṃ ta (KA)

arthāpattir apy atīndriyeṣu viṣayeṣv eva śaktā śrotrādiṣu na paraṃ pratyakṣeṇa anyenāpi pramāṇenādrṣṭapūrveṣu pravartate. sā kathaṃ pratyakṣapūrvikā bhaviṣyatīty āha -- arthāpattir iti. kvacit pūrvadṛṣṭe 'pi sanniveśaviśeṣaviśiṣṭe pravartate, yathā gṛhābhāvadṛśaḥ puruṣasya devadattasya bahirbhāvāvagama iti prāya iy uktam. nanu bhavatv atīndriyaviṣayā arthāpattiḥ. yat tu anupapadyamānam upalabhya pravartate tat pratyakṣapūrvakaṃ bhaviṣyatīty ata āha -- pravartate{1,242}ceti. yo 'pi dāhādiḥ śaktyādyarthāpatter nimittaṃ so 'pi yāvat katham idaṃ kadācit kāryam akasmāj jātam iti na vikalpyate, na tāvadarthāpatter nimittaṃ bhavatīti || 89 ||

api ca yatra deśāntaraprāptyā sūryasya gatim anumāya gatisādhanaṃ liṅgy anumīyate, tatra kathaṃ pratyakṣapūrvakatvam ity āha -- yatra ceti. liṅgaṃ sūryagatyādīti sambandhaḥ. liṅgi tu gatisādhanam atra darśayitavyam iti || 90 ||

pratyakṣapūrvakatve ca gṛhītagrāhitvād anumānādīnām aprāmāṇyaṃ prasajyata ity āha -- pratyakṣeti. nanv anyadā pratyakṣaṃ pramāṇaṃ bhavati, anyadā cānumānādīni pramāṇaṃ bhaviṣyantīty ata āha -- tair yadeti. yady anumānādipravṛttikāle na pratyakṣaṃ pravartate, tadā so 'rtho 'kṣasya na gocaro bhavatīti kathaṃ pratyakṣapūrvakatvam. pratyakṣāvagativelāyāṃ tu gṛhītagrāhitvenāpramāṇam ity uktam eveti || 91 ||

athocyeta -- na brūmaḥ prameyam evānumānādīnāṃ pratyakṣeṇa gṛhyata iti pratyakṣapūrvakatvam. api tu liṅgāder anyatarasyādau pratyakṣeṇa jñānāt, tad idam āśaṅkate -- atha kasyacid iti. sarvasya hi jātamātrasya prathamaṃ kiñcit pratyakṣaṃ, tato 'numānādīti sadṛśaṃ tatpūrvakatvam iti. etad api dūṣayati -- tadeti. atra hi bhaviṣyaṃś caiṣo 'rtho na jñānakāle 'stīti bhaviṣyattvaṃ dharmarūpasya pramāṇāntareṇājñāne kāraṇam uktam. tan na prāpnotīty arthaḥ || 92 ||

kim iti na syād ata āha -- vartamāna iti. evaṃ hi manyate -- pramāṇāntarāvedyatāsiddhyarthaṃ hi dharmasya pratyakṣatvaṃ vinivāryate, na punaḥ pratyakṣamātreṇa{1,243}nivāritena kiṇcit prayojanam. tāvatāpi codanaiveti pratijñāyā asiddheḥ. tad yadi kvacid eva pratyakṣeṇa gṛhīte 'numānādīni pravartanta itīdṛśaṃ tatpūrvakatvam anumānādīnāṃ, tadā pratyakṣeṇa vartamāna eva kvacid arthe vijñāte anumānenāvidhyamāna eva dharmo 'vagamyate. evaṃ pramāṇāntarair api. tataś ca bhaviṣyattvena pratyakṣāgrahaṇam akiñcitkaram eva syāt. yadi pratyakṣaviṣaya eva tāni pravartanta itīdṛśaṃ tatpūrvakatvaṃ bhavati, tadā pratyakṣāviṣaye tāny api na pravartanta iti pramāṇāntarāvedyatā sidhyati. codanaiveti ca pratijñātārthaḥ. liṅgād iti pradarśanamātram. tair anumānādibhir ity arthaḥ || 93 ||

iṣṭavighātakā(?rī/ri) cedṛśaṃ tatpūrvakatvam ity āha -- pratyakṣeṇeti || 94 ||

evaṃ dūṣitam anyeṣāṃ matena samarthayate -- kecid iti. kiṃ nāmedam ata āha -- tatpūrveti. evaṃ hi manyate -- nātra tatpūrvakatvaṃ pramāṇāntarāṇām animittatve hetur ucyate, kin tu pratyakṣānimittatve pratipādite yat tāvat tatpūrvakatayā prāmāṇyasambhāvanam anumānādīnāṃ, tat tāvan nāstīty etad anena bhāṣyeṇoktam iti || 95 ||

atra cānumānādyanimittatve hetvanabhidhānād aparituṣyan samādhānāntaram āha -- pratyakṣeṇeti. ayam abhiprāyaḥ -- pratyakṣadṛṣṭagocarāṇy evānumānādīni. tathā hi -- nāgṛhīte 'gnau dhūmasya tadvyāptir avadhārayituṃ śakyata iti dhūmadṛśāpi nāgnir anumīyata eva. yāvannagare gaur na pratyakṣeṇāvasīyate, tāvad vane gavayaṃ paśyatāpi nopamātuṃ śakyate. tad yadi dharmo 'pi pratyakṣeṇāvasīyate, kadācit tatas tadvyāptaliṅgadarśanād anumīyeta vā, upamīyeta vā. na{1,244}tv asau kadācid pratyakṣa ity upapāditam. ayaṃ cārtho liṅgaśabdaṃ prayuñjānena vārttikakāreṇa darśitaḥ. na hy asati vyāptidarśane dhūmo 'gner liṅgaṃ bhavati. na ca vyāptidarśanam asaty agnijñāne. evamupamāne 'pi darśayitavyam. ādiśabdena sadṛśam upādatta iti || 96 ||

yac cānumitānumānaṃ na pratyakṣapūrvakam ity uktaṃ tad apy ayuktam. tatrāpi hi yāvad gatitatsādhanayoḥ pratyakṣeṇa sambandho nāvagamyate, liṅgīyagatisādhanaṃ liṅgaṃ ca samprati dṛśyamānā deśāntaraprāptir ādityasya na tāvadanumānaṃ pravartata ity āha -- anumāneti || 97 ||

anumāne sarvatra dharmī dharmaviśiṣṭaḥ prameyo bhavati, na vastusattāmātram. dharmānumāne tu dharmo 'stīti sattāmātram anumeyam āpadyate. na ca tad yuktam ity āha -- sattā ceti. yadi tv ihāpi dharmaviśiṣṭaḥ kaścid dharmy eko 'numīyeta, taddharmaviśeṣaṇāsiddher ayuktam ity āśaṅkayā sahāha -- dharmeṇeti || 98 ||

evam upapāditam ananumeyatvaṃ prayogeṇa darśayati -- tasmād iti || 99 ||

anupameyatve 'pi dharmasya prayogam āha -- adṛṣṭeti. yasya hi sādṛśyam asti tat sadṛśam. avayavasāmānyānuvṛttiś ca pratiyogini sādṛśyam. na cāsādhāraṇasya sāmānyānuvṛttiḥ sambhavati. tathā hi tasyāsādhāraṇataiva{1,245}na syāt. tad ayam īdṛśa(?me/e)kaḥ prayogo bhavati. dharmo nopamīyate adṛṣṭasadṛśatvād asādhāraṇavat. tathaiva vā nānumīyate nopamīyate svayam anupalambhād gaganakusumavad ity ūhanīyam || 100 ||

āha -- astūpamānānumānayor animittatvam. arthāpattis tu prāyaśo 'tīndriyārthaviṣayā dṛṣṭeti tayaiva jagadvaicitryadarśanaprasūtayā dharmo 'vagaṃsyate ity āha -- nanv iti. jagadvaicitryam eva darśayati -- sukhīti. īśvaradaridrādibhedena hi sukhiduḥkhyādibhedabhinnaṃ jagad upalabhyate. tad evaṃ jagato vaicitryam asati kāraṇe 'nupapadyamānaṃ kāraṇam avagamayati, tac ca dharmādharmāv iti. nanu sukhaduḥkhayos tāvad yad anantaraṃ darśanasadbhāvaḥ, tad eva kāraṇam. tatrāpi dṛṣṭam evāsīd iti kim adṛṣṭakalpanayā, ata āha -- dṛṣṭasyeti. saty api ca dṛṣṭe tan na sambhavati. avyabhicāri ca kāraṇaṃ kāraṇavidām iṣṭam. ato 'dṛṣṭakalpanaiva prasakteti bhāvaḥ. na kevalaṃ sati dṛṣṭe na bhavati, asaty api bhavaty eva. yad yasminn asati bhavati tad na tatkāraṇakaṃ ghaṭa iva śaśaviṣāṇākāraṇaka ity āha -- tadabhāva iti. vyabhicāram eva prapañcayati -- sevādhyayanatulyatva iti || 102 ||

etad eva nirākaroti -- syād evam iti. nirākṛte svabhāvavāde 'dṛṣṭaṃ kalpayituṃ śakyate. na ca svabhāvavādo nirākartuṃ śakyate. karmaśaktivaicitryasiddhyartham avaśyābhyupagamanīya ity āha -- karmaśakter iti. avaśyaṃ hi phalavaicitryasiddhyarthaṃ karmaṇāṃ śaktibhedo 'ṅgīkaraṇīyaḥ. na hi tatra svabhāvād anyo hetur utprekṣitum api śakyata iti || 103 ||

atha tatra svabhāvo hetur iṣyate, evaṃ tarhi[667]so 'pi jagadvaicitryārtham evāstu. kim antargaḍunā karmaśaktikalpanayā. tad etad āha -- yathā ceti || 104 ||

__________NOTES__________

[667] rhi tad api (KA)

athocyeta -- svabhāvo nāmānapāyī bhavati, yathā śītauṣṇye toyatejasor[668]iti. iha tu dhanavānevākasmād daridraḥ. na tat svābhāvikatva upapannam iti kalpanīyam adṛṣṭam iti, yadvināśād asya dhanavināśo jāyata iti. astu tarhy anirdhāritarūpā adṛṣṭasiddhiḥ, kim atinirbandhena yas tv ayaṃ vibhāgaḥ idaṃ dharmaphalam idam adharmaphalam iti, sa nāvagantuṃ śakyate. na ca tasminn anavagate kim api kāraṇam astīti jñānaṃ kvacid upayujyata ity āha -- adharma iti || 105 ||

__________NOTES__________

[668] soḥ. i (GA)

etad eva prapañcayati -- kin nv iti. na kevalaṃ dharmādharmaphalaviveko na sidhyati. dharmaphalānām api svargaputrādīnāṃ kīdṛśāt karmabhedataḥ siddhir ity etad api na jñāyata ity āha -- svargaputrādīti || 106 ||

na ca vācyaṃ mā jñāyi karmaphalavivekaḥ. asti tāvat kāraṇasāmānyajñānam iti. tāvatā ca pravṛttyabhāvād ity āha -- itīti. pravṛttyaṅgasya ca jñānasya hānopādānārthibhir mūlaṃ parīkṣyata ity āha -- pravṛttīti || 107 ||

{1,247} upasaṃharati -- tasmād iti. sūtrakāreṇāpi viśeṣajijñāsaiva pratijñātā, upariṣṭād viśeṣāṇām eva jijñāsyamānatvāt. sa ca viśeṣo 'nanyapramāṇaka ity uktam ity āha -- viśeṣasyeti || 108 ||

kāṇādās tu jagadvaicitryāt sāmānyataḥ siddher āgamena viśeṣato 'vagamyate. tad ayaṃ dvābhyām eva pramāṇābhyāṃ parinitiṣṭhatīti vadanti, tatrāha -- gamyamāna iti. evaṃ hi manyate -- sāmānyāvagatau tv iha viśeṣo na nirdhāryate vyabhicārāt. viśeṣas tu sidhyan nānālīḍhasāmānya eva sidhyatīti kiṃ pṛthak tatra prasiddhyā. tasmād akāraṇam arthāpattiḥ sāmānyasiddhāv iti || 109 ||

ye tu vadanti -- neyam arthāpattiḥ, kin tu sāmānyatodṛṣṭānumānam idam. kāryasāmānyasya kāraṇasāmānyena vyāpteḥ. ato jagadvaicitryārthāpattivādinām ivānumānam evedam iti. te 'py arthāpattinirāsenaiva nirastā ity āha -- yatheti. ayam arthaḥ -- jagadvaicitryārthāpattir iva sāmānyatodṛṣṭānumānaṃ pravartata iti yānumānasyopamā kṛtā, sārthāpattinirākaraṇamātreṇaiva neṣyate nānumeṣyate nopameṣyata iti tu ye vadanti, teṣām upamāyām abhāgī pratiṣedha iti. yadi tv anumānam api viśeṣāvadhāraṇe śāstrāpekṣam ity ucyate, tad eva tarhi sāmānyaviśeṣayor api nirapekṣaṃ pramāṇam āpadyata ity āha -- śāstraṃ ced iti || 110 ||

evaṃ tāvat pratyakṣeṇa liṅgādyanyatamaṃ gṛhītvānumānādi pravartata iti pratyakṣapūrvakam ity uktam. idānīṃ tu yad uktaṃ na liṅgādipratyakṣam avikalpanāt, pratyakṣasya liṅgādigrahaṇasya ca savikalpakatvād iti. tad dūṣayitum anubhāṣate -- pratyakṣeti. evam anubhāṣya dūṣayati -- tanneti. kāraṇam āha -- iṣṭatvād iti. ayam abhiprāyaḥ -- nāyam ekāntaḥ nirvikalpakam eva{1,248}pratyakṣam iti. taduttarakālaṃ hi yadanuparatendriyavyāpāreṇa vikalpopakṛtam artharūpam anubhūyate, tad api pratyakṣam ity upariṣṭāt prapañcayiṣyāmaḥ. ataḥ savikalpakapratyakṣapūrvakatvam anumānādīnām upapannam iti || 111 ||

atra kaścid apiśabdam asahamānaḥ pratyavatiṣṭhate. evaṃ hi manyate -- sarva eva savikalpakaḥ pratyayaḥ, vāgrūpānuviddhabodhāt. na hi sa nāma loke pratyayo dṛśyate yaḥ śabdānugamād vinā bhavati. vyavahārārthaṃ ca pramāṇam anudhriyate. na ca nirvikalpakena kaścid vyavahāro 'sti, sarvavyavahārāṇāṃ viśeṣaniścayādhīnatvād niścayasya ca vikalpam antareṇābhāvāt. yadi tūcyate asti bālānāṃ tiraścāṃ cāvikalpaḥ pratyayaḥ vyavahāraś ceti. tan na. teṣām api sūkṣmavāg upapatteḥ. tredhā hi vācaṃ vibhajante vaikharī madhyamā sūkṣmā ceti. yathoktaṃ -

śabdabrahmaiva teṣāṃ hi pariṇāmi pradhānavat |

vaikharīmadhyamāsūkṣmāvāgavasthāvibhāgataḥ ||

iti. kiṃ punar bālānāṃ sūkṣmaśabdasadbhāve pramāṇaṃ, pratyayatvam eva. pratyayā hi te katham aśabdā bhaviṣyanti asmadādipratyayavad eva. katham avyutpannā bālāḥ śabdenārthaṃ yojayantīti ced, na. prāgbhavīyaśabdavāsanāvaśād upapatteḥ. asti hi teṣāṃ bhavāntarīyaśabdavāsanā. sādṛṣṭavaśād abhivyaktā satī śabdasmaraṇam upakalpayati. tataḥ sūkṣmaśabdasambhinnam arthaṃ bālā api pratipadyante ity ato 'yukto vikalpasyāpīty apiśabda ity ata āha -- astīti. ayam abhiprāyaḥ -- ayam apy anekāntaḥ yaḥ savikalpaka eva pratyakṣa iti. ālocanājñānam api savikalpakāt pṛthagbhūtam asti. pratīmo hi vayam unmiṣitacakṣuṣaḥ sahasā saṃmugdhaṃ dvyākāraṃ paramārthaṃ vastu, yat sāmānyaṃ viśeṣa iti ca paścāt parīkṣakā vibhajante. yadi tu nādāv udīyate nirvikalpakaṃ vijñānam ity ucyate, tataḥ savikalpakam api katham ātmānaṃ labhate. tad dhi saṅketakālabhāviśabdādismaraṇapūrvakam. na cākasmād eva tatsmaraṇam āvirasti, nirvikalpakodbodhitaprācīnabhāvanābījajanmān{1,249}astu vikalpā iti yuktaṃ yadātmānaṃ labhata iti. yad api cāvyavahārāṅgatvaṃ nirvikalpakasyety uktam. tad ayuktam. na hi vyavahārārtham eva pramāṇam āśrīyate. upekṣā hi pramāṇaphalam iṣyata eva. api ca santi kecid vyavahārāḥ ye nirvikalpakamātrād eva bhavanti, yathāgninā dahyamānasya sahasāpasaraṇam. tad dhi parāmarśānapekṣam eva jhaṭ iti jāyamānam upalabhyate. tiryagbālānāṃ cāvikalpakenaiva sarvo vyavahāraḥ. na ca teṣāṃ sūkṣmaśabdasadbhāve pramāṇam asti. pratyayatvasyāsmadādisvasaṃvedyāvikalpakapratyayenānaikāntikatvāt. kathaṃ ca teṣām agṛhītasambandhānāṃ śabdasambhinnārthabodhaḥ. yad uktaṃ prāgbhavīyavāsanāvaśād upapattir iti, tan na. tasyāḥ prāyeṇa maraṇenocchedāt. bhavāntarānubhūtasmaraṇe vā parastād api sambandhagrahaṇānarthakyam. yo hi jātamātraḥ sūtikāśayante śayānaḥ kumārako bhavāntarīyaṃ smarati, sa katham upariṣṭān na smariṣyati. atha mataṃ parastād asya saṃskāro naśyatīti. tan na. yasya hi nidhanena yoniyantrapīḍayā ca saṃskāro na vinaṣṭaḥ, tasya katham akasmād eva dvitrair eva varṣaiḥ saṃskāranāśo bhavati. tasmād asti bālānām avikalpaḥ pratyayaḥ, tanmūlaś ca vyavahāra iti siddhaṃ nirvikalpakam api pratyakṣam iti. ādiśabdena ca jātamātrasya badhirasya tiraścāṃ ca jñānam upādatta iti || 112 ||

nanv arthendriyasāmarthyamātrajaṃ jñānaṃ nirvikalpakam. na tatrānuvṛttivyāvṛttī pratibhāsete. na ca te antareṇa sāmanyaviśeṣau prakāśete. ataḥ kathaṃ tadviṣayaṃ nirvikalpakaṃ bhaviṣyatīty āśaṅkyāha -- na viśeṣa iti. evaṃ hi manyate -- satyam āpātajaṃ nirvikalpakaṃ sāmānyaviśeṣau na prakāśayati. kim atrāniṣṭam āpāditam iti. nanu yadi sāmānyaviśeṣau na pratīyete, kiṃ nāma tenāvagantavyam. na hi tadatiriktaṃ vastv astīty ata āha -- tayor iti. ayam abhiprāyaḥ -- vyaktimātragocaraṃ nirvikalpakam. asti vā viśeṣātiriktā vyaktiḥ. bāḍhaṃ, yo 'rthaḥ sāmānyasya viśeṣāṇāṃ cāśrayaḥ sā vyaktiḥ. ke punar amī viśeṣāḥ. khaṇḍādayaḥ, yair itaretaraṃ vyaktayo viśeṣyante. sāmānyaṃ tu{1,250}svaprakāśam eva. idaṃ ca nirvikalpakena sāmānyaviśeṣayor agrahaṇaṃ sāmānyam idaṃ viśeṣo 'yam iti ca vivicyāgrahaṇād uktam. tayor api tu svarūpaṃ prakāśata eva. tad etad upariṣṭād vakṣyāma iti || 113 ||

advaitavādinas tu sanmātraviṣayaṃ nirvikalpakaṃ pratyakṣam ity ācakṣate, tad etad upanyasyati -- mahāsāmānyam iti. evaṃ hi manyante -- nirvikalpakaṃ pratyakṣaṃ vastusvarūpaṃ vidadhāti na vastvantarebhyo vivinakti. idam iti hi tat prakāśate na punar nedam iti. na cāprakāśamāne viveke viśeṣāḥ pratibhātā bhavanti. api ca gavāśvayor itaretaravyavacchedo viśeṣaḥ. tad iha kim ekavyavacchedapūrvako 'parasya vidhiḥ, āhosvidekavidhipūrvako 'nyasya vyavacchedaḥ, atha yugapadubhayam. na tāvad vyavacchedapūrvako vidhiḥ sambhavati, nirāśrayavyavacchedānupapatteḥ. nirjñātasvarūpaṃ kutaścid vyavacchidyate. anavagate tu kiṃ kuto vyavacchidyate. ata eva yaugapadyam apy anupapannam. vidhipūrvakas tu vyavacchedo na kṣaṇāntaram adhriyamāṇe jñāne sambhavati. na hi tadekaṃ vidhāya sahasā niruddhaṃ kṣaṇāntare 'nyaṃ vyavacchettum utsahate. api ca itaretarābhāvo viśeṣaḥ. sa kathaṃ pratyakṣaviṣayo bhaviṣyati, ṣaṣṭhapramāṇaviṣayatvāt. ataḥ sanmātragrāhi pratyakṣam. tad ayam arthaḥ -- dravyaṃ sad ity evamādiparyāyavācyaṃ mahāsāmānyam anyaiḥ pratyakṣasya grāhyam ucyata iti. evam anena prakāreṇa sāmānyaviṣayatvaṃ pratyakṣasya tair āśritam ity āha -- sāmānyeti || 114 ||

nanv evam apy apratibhāsamānā viśeṣā na santy eveti kathaṃ sāmānyam api setsyatīty ata āha -- viśeṣās tv iti. anādikālīnavāsanopaplāvitavicitravikalpavatībhir buddhibhir viśeṣāḥ prakāśyante. atas tadāśrayaḥ sāmānyavyavahāro bhavati. paramārthatas tu na tat sāmānyam. ekam eva tu pratyastamitasamastasāmānyaviśeṣādiprapañcaṃ tattvam āsthīyate vedāntavidbhiḥ. tathā ca{1,251}sarvaviśeṣopasaṃhāra uktaṃ - sad eva somyedam agra āsīt neha nānāsti kiñcaneti. ke punas te viśeṣāḥ ye savikalpakabuddhibhiḥ pratīyanta iti tatsvarūpaṃ darśayati -- te ceti. dvidhā khalu viśeṣāḥ sādhāraṇā asādhāraṇāś ceti. sādhāraṇā yathā dravyatvādayaḥ.[669]tarhi pṛthivyādayaḥ sadantarebhyo guṇakarmabhyo viśi[670]ṣyanta iti viśeṣā ity ucyante. tān eva tu bahuṣu saṃśritā iti || 115 ||

__________NOTES__________

[669] yaḥ sa (KA) [670] śe

āha -- dravyatvaṃ hi navasu pṛthivyādiṣu saṃśritam asādhāraṇās tu ye pratidravyam anye 'nye ca. ke punas te. yadi khaṇḍādayaḥ, tan na. teṣām api sādhāraṇatvāt. khaṇḍamuṇḍādīnām api[671]hy anyā anyā vyaktayo bhavanti. evaṃ rūpādiṣv api darśayitavyam. ato nāsādhāraṇā nāma viśeṣāḥ kecid avagamyante. ye tu nityadravyavṛttayo 'ntyā viśeṣāḥ, te vyāvṛttibuddher eva hetutvād viśeṣā eveti kaiścid uktam. tad ayuktaṃ, pramāṇābhāvāt.[672]tathā hi -- na tāvad arvāgdṛśām asmadvidhānāṃ te buddhiviṣayāḥ. yoginas tu tān paśantīti na naḥ pramāṇaṃ kramate. na caivaṃ tair adṛṣṭapūrvaiḥ kiñcid viditasambandhaṃ liṅgam asti yataḥ pramāsyanta iti vaktavyāḥ pratidravyavartino viśeṣāḥ. ta ucyante. satyam ekaikaśa ālocyamānā rūpādayo nāsādhāraṇāḥ yāvatā guṇajātyādigaṇenaikaikā vyaktiḥ vyaktyantarebhyo viśiṣyate so 'sādhāraṇa eva. bahusādhāraṇye 'pi hi yad eva kiñcid yasyām eva vyaktau nyūnam adhikaṃ vā bhavati, tenaivāsādhāraṇavyapadeśo bhavati. tac caitad ākṛtyadhikaraṇe asādhāraṇaviśeṣā vyaktir iti vyākhyānāvasare vārttikakāro vakṣyati.[673]tān imān vyāvṛttyanugamā[674]tmanāvasthitānubhayavidhān api viśeṣānakalpayat. gavy aśve vā pratyakṣam utpannaṃ na viśiṣyate. viṣayaviśeṣanibandhano hi jñānaviśeṣaḥ. na ced viṣayaviśeṣo nirbhāsate duradhigamo jñānaviśeṣaḥ. ataḥ pratyakṣajñānaṃ sanmātragocaram eveti siddham. tad etad āha -- tān iti || 116 ||

__________NOTES__________

[671] ṇḍā api (GA) [672] t. na (KA) [673] tīti ta [674] tā (GA)

{1,252} etan nirākaroti -- tad ayuktam iti. ayam abhiprāyaḥ -- kim unmiṣitacakṣuṣo vicitrān bhāvānupalabhamānasya buddhir viśiṣyate na vā. yadi nety āha, kim asyottareṇa. atha viśiṣyate, saiva tarhi vilakṣaṇākārā buddhir upajātā asaṃśayitā deśādibhede 'py anupajātavyatirekā ekatvam iva nānātvam api sthāpayati. kathaṃ hy ekabuddhigocarayor nānātvaikatvayor ekaṃ satyam itarac cālīkaṃ bhaviṣyati. yat tu vidadhāti vastunaḥ svarūpaṃ pratyakṣaṃ na niṣedhatīty uktam. satyam. vidadhad etad bhinnam eva vidadhāti tathā pratīteḥ. nanv itarapratiṣedhād vinā bhinnaṃ vidhātum eva na śakyate. maivam. na hīdam itarapratiṣedhād vastubhinnaṃ, kiṃ tarhi svarūpeṇaiva. atas tat prakāśate. bhinnaṃ na prakāśata iti durbhaṇam. ata evetaretarābhāvasya pratyakṣatāpattir iti yad uktaṃ tad api pratyuktam. na hi bhinnaṃ grahītum itaretarābhāvo grahītavyaḥ. so 'pi tatrāstu tāvat. na pratyakṣeṇāvasīyate. paścāt tu pratiyogyādismaraṇapurassaraṃ bhāvavikalpenāsāv adhyavasīyate. yo 'pi vidhivyavacchedayoḥ kramayaugapadyavikalpaḥ, so 'py asadartha eva. na hy atra nirvikalpakodayakāle vyavacchedāvagatir asti. kiṃ tatkramādiparicodanayā. svarūpamātraṃ tu vastunaḥ prakāśate. tac cānubhavabalād eva vilakṣaṇam ity uktam. nanu yadi svarūpabhinnaṃ vastu kiṃ viśeṣaiḥ. na prayojanavaśād vastv āśrīyate. kiṇ tu saṃvidvaśena. sā cāviśiṣṭā viśeṣeṣv iti viśeṣāḥ kathaṃ nāśrīyeran. api ca asatsu viśeṣeṣu tad bhinnaṃ svarūpam eva na saṃvartate. yathā asatsu citrāvayavanīlādiṣu citrarūpam. na caitāvatā tat tebhyo bhinnaṃ bhavati. na ca tadgrahaṇam antareṇa gṛhyate. tadvad viśeṣavaśaprabhāvitam eva dravyasya bhinnaṃ rūpaṃ tadgrahaṇasamakālaṃ cānubhūyata iti tannirapekṣagrahaṇaprasaṅgo 'pi na codanīyaḥ. sarvaṃ caitat saṃcidbalād evāsmābhir abhidhīyate. na punar alaukikaṃ kiñcid upakalpyate. etad evābhipretya bhinnarūpopalambhanāt ity uktam. kim uktaṃ bhavati. rūpam eva tad yad etad bhinnam. ato yuktaṃ yadanyavyavacchedādibodhanirapekṣeṇa pratyakṣeṇāvasīyata iti. āha -- tat tarhi rūpaṃ vyākriyatām idaṃ nāmeti, ata āha -- na hīti. ayam abhiprāyaḥ -- nopākhyā{1,253}vastunaḥ sattve kāraṇam. api tarhi, prakhyā. asti cātra nirvikalpakadaśāyām api vilakṣaṇavastusaṃvid bhinnarūpaviṣayā sā iti ca darśitam. tac ca nirvikalpakapratibhātaṃ rūpaṃ paścāt tu dvitrādibhir viśeṣaiḥ parasmā apy adūrāntareṇa darśayituṃ śakyam eveti || 117 ||

kim idānīṃ vyāvṛttarūpaviṣayam eva[675]nirvikalpakaṃ, nety āha -- nirvikalpaketi grahaṇamantena. sāmānyaviśeṣātmano 'pi vastuno grahaṇam ity arthaḥ. tathā hi -- yadāyam ekadā nānātmano gopiṇḍānupalabhate, tadāsya sahasaivāvikalpakena dvyākārā matir āvirasti. ekavyaktibodhe 'pi cāsāvākāro 'vabhāsata eva. rūpaṃ hi tad vyakteḥ, kathaṃ tasyāṃ prakāśamānāyāṃ na prakāśeta. tathā dṛṣṭaikavyakter aparadarśane sa evāyaṃ gaur iti pratyabhijñānam udeti. na ca tadadṛṣṭapūrve sambhavati. āha ca --

__________NOTES__________

[675] ttaviṣayarūpam eva

tatrārthāpattitaḥ pūrvaṃ dṛṣṭeyam iti gamyate |

naiva hi prāgadṛṣṭe 'rthe pratyabhijñānasambhavaḥ ||

iti. nanu na viśeṣaḥ na sāmānyaṃ nirvikalpakenānubhūyata ity uktam. katham idānīṃ dvyātmakasyāpi grahaṇam ity ucyata ity ata āha -- lakṣaṇākhyeyam iti. ayam arthaḥ -- lakṣaṇākhyeyam idaṃ nirvikalpakasya rūpaṃ sāmānyaviśeṣātmakaṃ vastu nirvikalpakena viṣayīkriyata iti. tac ca nirvikalpakalakṣaṇakārair eva parīkṣakair ākhyāyate. pramātā tu sāmānyam idaṃ viśeṣo 'yam iti ca vivekavidhuram idam iti saṃmugdharūpam eva vastūpalabhate. śuddham iti. anuvṛttivyāvṛttiparāmarśarahitaṃ gṛhyata ity arthaḥ. śuddhavastujam ity atrāpi śuddhaśabdasyāyam evārtho draṣṭavyaḥ || 118 ||

śuddhaṃ gṛhyata ity etad eva prapañcayati na [676]ti. ayam abhiprāyaḥ -- svarūpamātreṇa sāmānyaviśeṣau nirvikalpakena gṛhyete. nāsādhāraṇatayā.{1,254}sāmānyatayā ca vyāvṛttyanugamavikalpābhāvāt. nanu kiṃ tadanyad vyāvṛtter anugamāc ca viśeṣasya sāmānyasya ca svarūpaṃ yad gṛhyata ity ucyate. sa eva tayor ātmā. kathaṃ tadagrahe tayor agrahaṇam upapatsyate. aho vivekakauśalaṃ tatrabhavatām. anugamavyāvṛttidharmāṇau sāmānyaviśeṣau na punaranugativyāvṛttī eveti yat kiñcid etat || 119 ||

__________NOTES__________

[676] tv i (GA)

evaṃ nirvikalpakaṃ vyākhyāyedānīṃ tadbalabhāvinaḥ savikalpakasya pratyakṣatvapramāṇatve darśayiṣyan pratyakṣatāṃ tāvad āha -- tataḥ param iti. asyāyam arthaḥ -- tato nirvikalpakāt paraṃ jātiguṇakarmanām abhiryayā buddhyā vikalpya vastu gṛhyate yathā gaur ayaṃ śuklo 'yaṃ ḍittho 'yam iti, sāpi pratyakṣatvena sammateti || 120 ||

nanūktam indriyārthasāmarthyamātrajaṃ hi jñānaṃ pratyakṣam iti smṛtyākṛṣṭasamastanāmajātyādibalabhuvaś ca vikalpāḥ. na cendriyāṇām arthasya ca smaraṇasāmarthyam ity apratyakṣaṃ savikalpakam ity ata āha -- karaṇaṃ ceti. ayam arthaḥ -- yadīndriyāṇi smṛtvārthaṃ vikalpayantīty asmābhir ucyeta, tad evam upālabhyemahi yat tāni smartuṃ na śaknuvantīti. na tv etad evam, indriyāṇāṃ karaṇatvāt. kartari cātmani smaraṇasamavāyāt. atas[677]tatsmṛtyādyaśaktir adoṣa eveti || 121 ||

__________NOTES__________

[677] taḥ smṛ (KA)

kim āśritaṃ tarhi jñānam ata āha -- ātmany eveti. ātmā hi cetayate. sa ca prāgbhavīyadharmopārjitendriyopanītam arthaṃ budhyate smaraty anusandhatte ceti na kiñcid anupapannam iti || 122 ||

{1,255} nanv evam indriyasamprayogasya śabdādismaraṇena vyavahitatvād apratyakṣam āpadyetety uktam, ata āha -- teneti. ayam abhiprāyaḥ -- nātrendriyārthasambandho vicchinnaḥ. vidyamāne ca tasmin śabdādi smarann api yenaiva jātyādinā vastu vikalpya gṛhṇāti tatra pratyakṣavān naro bhavaty eva. smaraṇenendriyāṇām adūṣitatvād iti bhāvaḥ || 123 ||

nanv indriyamātraprabhāvitaṃ pratyakṣam ity ucyate. tatra śabdādismaraṇasahitānīndriyāṇi kāraṇam iti kathaṃ pratyakṣaśabdavācyatvam ata āha -- tac caitad iti. indriyādhīnaṃ jñānaṃ pratyakṣam ākhyāyate. gaur ayam ity aparokṣābhāsaṃ jñānam anuparatendriyavyāpārasya jāyamānam indriyādhīnam eveti tair indriyair vyapadiśyata eva, smṛtisahāyānām api teṣām eva kāraṇatvād iti bhāvaḥ. ye tv anapekṣitākṣavyāpārā eva gaur ayam ityādismaraṇavikalpāḥ te 'smābhir api smṛtimātrahetutvān na pratyakṣatayeṣyanta ity āha -- tadasambandheti || 124 ||

indriyasambandhānusāriṇas tu bhūyāṃso vikalpāḥ pratyakṣaśabdavācyā evety āha -- punar iti || 125 ||

yat tūktaṃ - yadīndriyāṇi vikalpodaye kāraṇaṃ kiṃ na sahasaiva janayantīti, tatrāha -- na hīti || 126 ||

athāsphuṭāvabhāsamāpātajaṃ tatraindri(?ya/yi)kaṃ jñānam astīty ucyate, tad atrāpi samānam ity āha -- yatheti || 127 ||

yat tūktaṃ - kiñcid dṛṣṭavato nimīlitanetrasyāpi vikalpaḥ indriyavyāpārāsattimātreṇa pratyakṣo bhaved iti, tan na. anabhyupagamād evety āha -- yadi tv iti. ayam abhiprāyaḥ -- nendriyavyāpārāsattiraindri(?ya/yi)katve kāraṇaṃ, kiṃ tarhi, indriyavyāpārānuparati. ata indriyasambandhānusārābhāvāt tatra pratyakṣatā na syād iti || 128 ||

nanv anekātmākṣādikāraṇaṃ savikalpakaṃ, kathaṃ tadakṣeṇaiva vyapadiśyate ata āha -- asambandheti. ayam arthaḥ -- asādhāraṇaṃ hi śabdapravṛttau kāraṇam. ātmādi ca kāraṇam indriyāsambandhārtheṣu[678]vikalapeṣu smaraṇānumānādiṣu tulyam. akṣam eva tv aparokṣāvabhāsinaḥ[679]savikalpaka[680]syodaye 'sādhāraṇakāraṇam iti tenaiva vyapadiśyate. kalpana iti savikalpakajñāna ity arthaḥ.

__________NOTES__________

[678] mbandhavi [679] ni [680] kodaye

nirvikalpakapratyakṣavādinām apīdaṃ codyaṃ samānam ity āha -- nirvikalpaketi. yadi tv indriyajanmano hi nirvikalpakasyānantaraṃ sambhavad etat savikalpakaṃ tatkāraṇa[681]kam eva, indriyaṃ tu nirvikalpakotpattāv evopakṣīṇavyāpāram ity ucyate, tathāpi paramparayākṣakāraṇatvena pratyakṣaṃ vyapadekṣyate. yathā kusumaṃ paṅkajam iti. na hi tat paṅkāj jāyate. kiṃ tarhi paṅkabhuvaḥ kandāt kevalam. idaṃ paramparayākṣajatvam aviśiṣṭam anumānādīnām iti teṣāṃ pratyakṣaśabdavācyatānirākaraṇārthaṃ rūḍhim apy eṣiṣyāmaḥ. yathā paṅkaja[682]śabda eva vyavahitasya yogasya saugandhikādisādhāraṇyān niyāmikā rūḍhir iṣyate. seyaṃ yogarūḍhir iti vārttikakārīyair ākhyāyate. tad etad āha -- tatpāramparyeti. idaṃ tv iha vacanīyam -- rūḍhiś ced āśritā kiṃ yogābhyupagamena. samudāyaśaktyaiva hi tadāśvakarṇādivat kvacid eva śabdo vartiṣyate kvacic ca neti kiṃ{1,257}yogavyasanena. na vyasanitayā yogam āśrayāmaḥ, pratītaṃ tu yogaṃ na hātuṃ kṣamāmahe avaghāta iva dṛṣṭam. yathā tatraiva niyamānyathānupapattyā dṛṣṭakalpanā, tathātrāpi prayoganiyamāya[683]samudāyaśaktikalpaneti kim anupapannam. nanv aprayogād evānyatrāprayogo bhaviṣyatīti. kim idam aprayogād aprayoga iti. yadi pūrvapūrveṣāṃ prayoktṝṇām aprayogād uttarottareṣām aprayoga iti. tad ayuktam. aprayogābhāvāt. prayogamātre hi pravṛttihetutā, avayavayoḥ svārthe prayogo dṛśyata eva. samudāyas tu nānyaḥ kaścid yasyāprayoga iti śakyate vaktum. samudāyaśakter anabhyupagamāt prayogamātrād eva paṅkajādiśabdapravṛtteḥ. prayukto hi paṅkaśabdaḥ paṅke. janiḥ prādurbhāve. tadatiriktaṃ vastu samudāyo nāsty eva. kasyāprayoga iti vaktavyam. arthānvayo hi tathā pravṛttau hetuḥ. sa ca saugandhikādiṣv api samāna iti teṣv api paṅkajaśabdapravṛttiḥ. ato 'vaśyam anyatrāprayogārthaṃ rūḍhir āśrayitavyā. yad uktam anyatrāprayogas tu rūḍhim āpādayatīti, tad iṣyata eva. yogo 'pi dṛṣṭo na hātuṃ śakyata ity uktam. aśvakarṇādau tv avayavānugamābhāvāt kvacid eva rūḍhir ātmānaṃ labhate. ato neyaṃ rūḍhir eva kevalā nāpi kevalayogaḥ. yogarūḍhir iti manyante vṛddhā iti ||

__________NOTES__________

[681] ṇam i [682] ja e (KA)

[683] ya śa

atha vyavadhānād akāraṇaṃ yoga iti manyase, tathāpi rūḍhyaiva kevalayā pratyakṣaśabdaḥ savikalpake vartiṣyate. bhūmnā hi tatraiva laukikāḥ pratyakṣaśabdam upacaranti. alpaṃ nirvikalpaka ty āha -- animittaiveti || 131 ||

yadi tūcyate satyaṃ vṛddhāḥ prayuñjate. lakṣaṇakārās tu nirvikalpakam eva pratyakṣam ātiṣṭhante. yathāhuḥ -- kalpanāpoḍham abhrāntaṃ pratyakṣam iti. ata āha -- vṛddhaprayogeti dvayena. ayam abhiprāyaḥ -- laukiko hi śabdārtha{1,258}sambandhaḥ. tena parīkṣakair api yathālokam eva vartitavyam. anyathākaraṇe teṣāṃ lokabādha eveti || 133 ||

api ca kalpanāpoḍhavādinām api kalpanājñānaṃ svasaṃvedane pratyakṣam iṣṭam eva. yad evam āhuḥ --

kalpanāpi svasaṃvittāviṣṭā nārthe vikalpanāt

iti. evaṃ hi manyante -- na kalpanā svasaṃvittir ātmānaṃ vikalpayati, bahirarthavikalpāvabhāsitvāt. asādhāraṇasya ca kalpanātmano 'pi kalpanāspadatvāt. atrāpy āhuḥ -- nainam iyam abhilāpena saṃsṛjati tathā vṛtter ātmani virodhāt iti.

teṣām ataḥ svasaṃvittir nābhijalpānuṣaṅgiṇī iti ca. tad idaṃ kalpanāsvasaṃvedanaṃ pratyakṣaṃ nopapadyeta. tad api hi nirvikalpakapratyayāntaritākṣavyāpāram eva. atha tatra rūḍhyā pratyakṣaśabdo vartata ity ucyate, tad gotvādibahirviṣayaprakāśe 'pi samānaṃ, na paraṃ svasaṃvittāv ity abhiprāyeṇāha -- kalpaneti. yadi matam asti tatrendriyajaṃ nirvikalpakajñānaṃ samanantarapratyayaḥ. tad eva mana ity ācakṣate. yathāhuḥ -- tac caturvidham indriya(?ja)m indriyajaṃ samanantarapratyayodbhavaṃ mānasam iti. mano 'pi cendriyam iti manodhīnatayā pratyakṣaṃ bhaviṣyatīti. tad gotvādibodhe 'pi samānam. tadbodhe 'pi vayaṃ manovyāpāram ātiṣṭhāmaha eva. manaḥsvarūpe tu vivadāmaḥ. tat tāvad anyad evety āha -- mana iti || 134 ||

nanv āntaraṃ manaḥ kathaṃ bahirviṣayabodhe vartiṣyata iti, tat tāvad āśaṅkate -- svasaṃvittāv iti. pariharati -- loka iti. ayam abhiprāyaḥ -{1,259}satyam iṣṭaṃ kalpanājñānaṃ svasaṃvedane pratyakṣam iti bhavadbhiḥ. laukikās tu viparītaṃ manyante. ayaṃ gaur iti pararūpanirūpaṇaṃ savikalpakaṃ laukikā manyante na punar ahaṃ gaur ity ātmanirūpaṇam. yad api bāhyeṣu mano na vartata iti. satyam. bahirindriyānapekṣaṃ na pravartate. gotvādayas tu saṃyuktasamavāyena cakṣuṣā sannikṛṣyanta ity asti teṣu manovyāpāra iti tannibaddham akṣavyapadeśaṃ labhata iti bhāvaḥ. ato 'vaśyaṃ svasaṃvedane kalpanāpratyayaṃ pratyakṣam ācakṣāṇair mano vā akṣam abhyupagantavyaṃ rūḍhir vā paribhāṣā vā. sarvathā vayam api pratyavasthātuṃ śaktā ity abhiprāyeṇāha -- tasmād iti || 135 ||

sukhādisvasaṃvedane 'pi mana evākṣam āśritaṃ bhavadbhiḥ. tadvad ihāpi jātivikalpo bhaviṣyatīty āha -- manasas tv iti ||136 ||

atha samāne 'pi manodhīnatve svakīyakalpanāpoḍhalakṣaṇānusāreṇa kiñcid eva pratyakṣam āśrīyate. tathā satīcchānusāreṇa vyavasthāyām iṣyamāṇāyāṃ vayam api yathāśayaṃ kiñcid eva pratyakṣaṃ vakṣyāma ity āha -- tadadhīnatveti || 137 ||

pāriśeṣyād api pratyakṣāntarbhāva evāsyāḥ savikalpakadhiyo yukta ity āha -- liṅgādīti. nanu sati prāmāṇye pāriśeṣyaṃ bhavati, na tv iyaṃ pramāṇam ata āha -- bādhaketi || 138 ||

idaṃ tv iha vaktavyam -- satyaṃ neyam apramāṇaṃ, mṛgatṛṣṇādijñānavad vyavahārāvirodhāt. na ca pramāṇam asadarthagocaratvāt. nirvikalpapariplāvitasvalakṣaṇaprāpakatayā smṛtir ity ākhyāyate. na ca smaraṇaṃ pramāṇam ata āha -- na ceti. pūrvadṛṣṭārthaviṣayaṃ smaraṇaṃ bhavati. na ca nirvikalpakena sāmānyadarśanam{1,260}asti, apratyakṣaviṣayatvāt tasya bhavatsiddhānte. asmākam api svalakṣaṇāntarasambhedaḥ pūrvam adṛṣṭa eva. na cāsadarthatvaṃ, vakṣyamāṇanyāyena jātyādīnāṃ sthāsyamānatvāt. ato nāgṛhītagrahaṇād aprāmāṇyaṃ nāsadarthatayā veti, ataḥ pramāṇaṃ sat pāriśeṣyāt pratyakṣe 'ntarbhavatīty upasaṃharati -- tasmād iti. bhavanto 'pi vāṅmanasavisaṃvādenaivāsyāḥ buddher aprāmāṇyam ācakṣate. sarvavyavahārāṇāṃ savikalpakādhīnatvād ity āha -- vyavahāra iti || 139 ||

nanu kim idaṃ nāprāmāṇyaṃ ca yujyata iti. viśiṣṭāvagāhino hi vikalpāḥ. bhinnaṃ ca viśeṣyād viśeṣaṇam. abhede viśeṣaṇaviśeṣyānupapatteḥ. ato 'rthāntarabhūtair jātyādibhir viśiṣṭe vastuni gṛhyamāṇe atasmiṃs tadgrahaṇād bhrāntir eva savikalpakajñānam ity āha -- jātyādīti || 140 ||

pariharati -- naitad iti. kāraṇam āha -- sthitam iti. pararūpeṇa hi parasmin nirūpyamāṇe bhrāntir bhavati. na ca jātyādīnāṃ pārarūpyaṃ, teṣām anatibhedād iti bhāvaḥ || 141 ||

nanv abhede viśeṣaṇaviśeṣyabhāvānupapattir uktā, ata āha -- yadi hīti. na viśeṣaṇam ekāntato jātyādi viśeṣyād bhidyate, sarvadaiva tadākārāvabodhād ity arthaḥ || 142 ||

nanv atyantabhinnam eva lākṣādirūpaṃ sphaṭikādi svākāreṇa viśiṣṭaṃ bodhayad dṛṣṭaṃ, tadvad eva hi jātyādiviśiṣṭabodho 'pi bhavan mithyā syād iti, ata āha -- sphaṭikādāv iti. ayam abhiprāyaḥ -- uktam asmābhiḥ{1,261}sadaiva jātyādiviśiṣṭaṃ vastu gṛhyate. kasyacit kadācid vivekānavagamāt. ataḥ kathaṃ mithyā bhaviṣyati. lākṣopahitaṃ tu sphaṭikaṃ kaścid evāvyutpanno 'jātaviveko 'ruṇam iti budhyate. atas tajjñānaṃ bhrāntir bhavati. tadaiva hītare dṛṣṭavivekā jānanti nedam aruṇam aupādhiko 'yam aruṇabhrama iti. avyutpanno 'pi copādhivigame jānāty eva yathā nedam aruṇam iti. ato yuktaṃ bhrāntitvaṃ bādhotpādād iti || 143 ||

jātyāditadvatāṃ tu parasparaviveko na dṛṣṭapūrvaḥ. ato na bhrāntitvaṃ yuktam ity āha -- na hīti. nanu bhavatv evaṃ jātau. na hi tayā nirmuktaṃ vastu kadācid upalabhyate. guṇakarmabhyāṃ tu viyuktavastubodho dṛṣṭa eva. dhriyamāṇa eva hi dravye kutaścit kāraṇāt pūrvaguṇavināśo guṇāntarotpādaś ca dṛśyate. evaṃ karmaṇy api darśayitavyam. ataḥ kathaṃ tayor avyatirekaḥ, ata āha - tadvimokeneti. ayam abhiprāyaḥ -- yady api tadvimuktaṃ vastu dṛśyate, tāni tu tadvimuktāni na jātu dṛśyante. yac ca nāma yato bhinnaṃ tat tato vimuktam api kadācid upalabdhaṃ maṇer ivaupādhiko 'ruṇimā. na ceha tathā. ato vyāpakanivṛttyā vyāpyasyātyantabhedasya nivṛttiḥ. katham idānīṃ pūrvāparayor guṇakarmaṇor nāśotpādau. pratyabhijñāyate hi tad evedam iti dravyaṃ, guṇakarmaṇī ca vinaṣṭe. tad idam abhede nopapadyate. na nopapadyate, sthityutpattivināśātmakam eva no vastv iti rucakādyudāharaṇe vakṣyāmaḥ. tad iha vastv api guṇakarmanāśe naśyaty eva. rūpaṃ hi tad vastunaḥ, kathaṃ tadvināśe na naśatīti śakyate vaktum. tayor api nātyantiko vināśaḥ, vastvātmanā vidyamānatvāt. jātāv api caiṣaiva gatiḥ. tatrāpi hi sthityupattivināśā dṛśyanta eva. viyuktabodho 'pi dṛśayate. dṛśyate hi vinaṣṭapiṇḍaviyuktā puṇḍāntare jātiḥ. sā kathaṃ tato bhinnā bhaviṣyati. atha tatra kathañcid bhedam āśritya samādhir{1,262}abhidhīyate, śakyo 'sau guṇakarmaṇor api vaktum iti kena viśeṣeṇa jātāv abhedam āśritya guṇakarmaṇor bhedaṃ varṇayāñ cakruḥ. ato yadā jātyādayo dṛśyante, tadā[684]piṇḍād abhedenaivāvagamyanta ity abhedo 'pi teṣām. yaiva tu kācid anupapattir āpādyate sānekāntavādināṃ nāsajyata ity astu tāvad idam iti || 144 ||

__________NOTES__________

[684] tra

yadi tu jātyādibodhavidhānuvidhāyinaḥ sphaṭikādāv api cāruṇādibodhā bhaveyuḥ, kas teṣām api prāmāṇyaṃ vārayed ity āha -[685]tatrāpīti || 145 ||

__________NOTES__________

[685] a (GA)

evaṃ jātyādīnām abhedaṃ pratipādyedānīm aikāntikabhedavādinaḥ kāṇādān pratyāha -- na cāpīti. evaṃ hi manyante -- bhinnayor eva jātyāditadvatoḥ samavāyalakṣaṇaḥ sambandha iti. tathā ca paṭhanti -- ayutasiddhānām ādhārādheyabhūtānām ihapratyayahetur yaḥ sambandhaḥ sa samavāyaḥ iti. tadayutasiddhayoḥ sambandhitvāsambhavād anupapannam iti. kathaṃ punar ayutasiddhānāṃ sambandhitvam[686]anupapannaṃ bhavatīty ata āha -- nāniṣpannasya sambandha iti. ayam abhiprāyaḥ -- keyam ayutasiddhaḥ. kiṃ[687]yutasiddhyabhāvamātram, athavā[688]pṛthaksiddhiḥ. yadi yutasiddhyabhāvaḥ, kasya kena sambandha iti siddhayor hi sambandhinoḥ sambandho bhavati, nāsiddhayoḥ. athāpṛthaksiddhiḥ, tatrāpy etad evottaraṃ nāniṣpannasya sambandha iti. apṛthaṅniṣpannayos tādātmyād iti bhāvaḥ. athaitaddoṣaparihārārthaṃ pṛthaṅniṣpattir iṣyate, tathā sati yutasiddhir evāpadyata ity āha -- niṣpattāv iti || 146 ||

__________NOTES__________

[686] tvaṃ na sambhava [687] yadi yu (KA) [688] thāpṛ

kiṃ punar[689]aniṣṭam āpāditam. nanv iṣyata eva jātitadvator asambaddhayor eva kiyān api kālabhedaḥ. tāṃ ca tayor avasthāṃ yoginaḥ paśanti nānye. na{1,263}tāvatā rajjughaṭayor iva tayor yutasiddhayor eva sambandhaḥ saṃyogaḥ syād iti vācyam. na hi naḥ pṛthaksiddhir yutasiddhilakṣaṇam. api tarhi. bhinnāśrayatvaṃ pṛthaggatimattvaṃ ca. dvayor anyatarasya vā yutasiddhiḥ tadabhāvo 'yutasiddhiḥ. ca na jātes tadubhayam astīty ayutasiddhayoḥ samavāya eva sambandho bhaviṣyati, ata āha -- tathā ca satīti. ayam abhiprāyaḥ -- na tāvat pṛthaksiddhe jātivyaktī vayam upalabhāmahe. yogigamyaś ca jātyādirahitaḥ kṣaṇo dussādha eva. upetyāpi brūmaḥ. hetvabhāvāt sambandho na syād iti. na hi rajjughaṭayor iva pṛthaksiddhayor devadattādijātivyaktyoḥ saṃyojako dṛśyate. samavāyas tu na tāvat sambandhahetuḥ, sambandharūpābhyupagamāt. athāpi taddhetuḥ, naivam api yutasiddhau sambadhnāti. nanūktaṃ yutasiddhir eva jāter nāstīti bhinnāśrayasamavāyābhāvād apṛthaggatimattvāc ceti. na, yutasiddhiśabdasya pṛthaksiddhimātravacanatvāt, nañā tadabhāvamātram ayutasiddhir ākhyāyate. sā cet pṛthaksiddhir asti katham ayutasiddhir bhaviṣyati. athāpi pāribhāṣiko 'yutasiddhiśabdaḥ, tathāpi vyakteḥ svāvayavasamavāyitvāj jāteś ca vyaktyāśrayatvād bhinnāśrayāśrayitvam astīti yutasiddhiprasaṅgaḥ. na ca yutasiddhisambandhe samavāyo hetuḥ. na ca hetvantaram apy astīti sūktaṃ na sambandhe hetuḥ kaścid iti. sambandhahetvabhāvāc ca ṣaḍ api dravyādayaḥ padārthāḥ asambandhā bhaveyur ity āha - ṣaṇṇām iti || 147 ||

__________NOTES__________

[689] r idam ani (GA)

api ca, ayaṃ samavāyaḥ sambadhya vā samavāyinau sambandhāti asambadhya vā. na tāvad asambadhya, asambaddhasya sambandhahetor adṛṣṭatvāt. sambandhas tu sambandhahetvantaram antareṇa na sambhavati, na ca tad upalabhyate. ataḥ samavāyibhyaḥ samavāyasya viyogād viśleṣāt samavāyinām api parasparaviśleṣaḥ syād ity āha -- samavāyeti. sambandhahetvantarakalpanāyāṃ tv avyavasthā syād ity āha -- tatkḷptāv iti || 148 ||

{1,264} yadi tu samavāyinor ātmarūpaṃ svarūpam eva samavāyaḥ nāsāv anyena sambandhanīya ity ucyate, evaṃ tarhy aṅgīkṛto 'bhedavāda iti dharmadharmiṇor eva svarūpaṃ samavāyo 'stu yady avaśyaṃ samavāyanāmnā prayojanaṃ, kiṃ samavāyāntaragraheṇety āha -- atheti || 149 ||

atra kāraṇam āha -- na hīti. uktam idaṃ vyatiriktasya sambandhahetvantarābhyupagame 'navasthā. abhede tu param ubhayavādisiddhayor dharmadharmiṇor evābhedo 'bhyupagantavyaḥ. kiṃ samavāyagraheṇeti || 150 ||

nanv astu jātyādidharmāṇām abhedaḥ, dharmy eva tu bhinno nopalabhyate yaḥ savikalpakajñānair viṣayīkriyate, tat tāvad upanyasyati -- nanv iti. evaṃ hi manyante -- nāyaṃ dharmī dharmebhyo 'tirikto 'ṅgulībhya ivāṅguṣṭho dṛśyate. na cāsya vyavasthāpane pratyakṣaṃ prakramate. tasyendriyajatvādindriyāṇāṃ pañcānāṃ pañcasu rūpādiṣūpakṣīṇatvāt. ṣaṣṭhasya ca manasaḥ svātantryeṇa bahirviṣayavyavasthāpane 'sāmarthyāt. yathāhuḥ --

kṣīṇāni cakṣurādīni rūpādiṣv eva pañcasu |

na ṣaṣṭham indriyaṃ tasya grāhakaṃ vidyate bahiḥ ||

iti. ato rūpādisaṅghātamātram evedaṃ bahir upalabhyate na tattvāntaraṃ vṛkṣasaṅghāta iva vanabuddhir iti || 151 ||

atra parihāram āha -- āvirbhāveti dharmyantena. ayam abhiprāyaḥ -- pratīmo hi vayaṃ viṣphāritākṣā rūpādivad ekaṃ dravyaṃ na ca viparyeti tat{1,265}katham anyathā bhaviṣyatīti. yattvabhedena nopalabhyata iti. satyam, kena vā dharmebhyo 'tyantabhedo dharmiṇa upeyate. grāhakābhāvas tu rūpādivadanvayavyatirekābhyāṃ darśanasparśanayor eva sāmarthyapradarśanena parihartavyaḥ. api ca yadi dharmātirikto dharmī na syāt ko 'yam āvirbhāvatirobhāvadharmakeṣu rūpādiṣv anugataḥ pratyabhijñāyate. pratyabhijānīmo hi vayam agnisaṃyogapracyāvitaprācyarūpam upajātarūpāntaraṃ so[690]'yaṃ ghaṭa iti ghaṭam. na ca tadatyantābhede ghaṭate sthityutpattivināśānām ekatrāpātāt. ato 'sti dharmebhyo bhinnaṃ teṣv anugataṃ, dharmirūpaṃ yadvaśād evaṃ vibhāga iti. api cātyantābhedapakṣe dharmagrahaṇam antareṇa dharmī na jñāyetaiva. dṛśyate ca dharmagrahaṇāt prāg eva santam asādau dharmijñānam ity āha -- yatra veti. ataḥ siddham asti dharmi dharmāś ca tadanatirekiṇo jātyādaya iti || 152 ||

__________NOTES__________

[690] sa gha

tadviśiṣṭabodhe pararūpanirūpaṇābhāvān nāprāmāṇyaṃ savikalpakajñānām ity āha -- ata iti || 153 ||

astu vātyantabhedaḥ, tathāpi na mithyety āha -- yasyāpīti dvayena. ayam abhiprāyaḥ -- nānyarūpasaṃvedyatāmātreṇa mithyātvaṃ, kin tu punar anyathāsaṃvedanena. bādhakapratyayeneti yāvat. iha ca sarveṣāṃ sarvadā ca tadrūpā buddhir iti bhāvanāyā iva dhātvarthaviśiṣṭabodho na mithyeti || 155 ||

nanv evaṃ kāyacakṣur gocaro dharmī bhidyate grāhakabhedād rūpādivat. tāni vā tadvad eva saty api grāhakabhede na bhidyeran anekendriyagrāhyam ekaṃ[691]sad{1,266}dṛṣṭaṃ sattvam iti cet, na. vikalparūpasyendriyeṇāgrahaṇāt. api cendriyāṇāṃ saṅkīrṇaviṣayatve 'kṣānekatvavaiyarthyam api. ekam eva hi tadendriyaṃ nānāviṣayān paricchetsyatīti kim indriyabhedena. tad uktaṃ -

__________NOTES__________

[691] kaṃ sattva (GA)

naikaṃ rūpādyabhedo vā dṛṣṭaṃ cen nendriyeṇa tat |

akṣānekatvavaiyarthyaṃ svārthe bhinne 'pi śaktimat || PS 1.21c-22d (cf. NR 131,27-28)

iti, atrāha -- na cāneketi. yat tāvad uktaṃ grāhakabhedād bheda iti. tad ayuktaṃ, bhinnaśarīrasthacakṣur grāhyasyābhinnatvena hetor anaikāntikatvād iti || 156 ||

yadi tu cakṣuṣṭvenaikatvād indriyabheda eva tatra nāstīty ucyate, tad ihāpīndriyatvena samānam. ato buddhibhedanibandhana eva bhedo na grāhakabhedanibandhana ity abhiprāyeṇāha -- jātyabhedād iti. ata eva bhinnendriyagrāhyāpi sattā ekabuddhiviṣayatayā na bhidyata ity āha -- tulyeti. sarvendriyair hi sattāguṇatvayor jñānam iti bhāvaḥ || 157 ||

rūpādyabhedo veti yad uktaṃ tatrāha -- buddhibhedād iti. siddhasādhanatvaṃ vā dvayor api prayogayor ity āha -- eketi. sadrūpeṇa rūpādīnām ekatvaṃ rūpādirūpeṇa ca dharmiṇo nānātvam ity arthaḥ || 158 ||

akṣānekatvavaiyarthye parihāram āha -- kvacic ceti. na kvacid dharmiṇi tvakcakṣuṣoḥ saṅkaro dṛṣṭa ity ekam evākṣaṃ yuktam ity arthaḥ. atra kāraṇam āha -- dārḍhyeti. yadi hi saṅkaradarśanād ekatvam āśrīyate, taddārḍhyadaurbalyabhedena vyavasthā nopapadyeta. dṛḍhe hi cakṣuṣi durbale ca śrotre rūpam upalabhyate. evaṃ balavati{1,267}śrotre durbale ca cakṣuṣy api śabdaḥ śrūyate. seyaṃ cakṣuś śrotrayor viṣayavyavasthā nākṣaikatve ghaṭata iti || 159 ||

nanv iyaṃ vyavasthānupapannaiva, sarvatraiva prasaṅgāt. yadi hīndriyāntaram indriyāntaraviṣaye na pravartate, kvacid api na pravarteta. pravṛttau vāvyavasthayā sarvatraiva pravarteta atikramadarśanād ata āha -- yathā hīti dvayena. nedam adṛṣṭāntaṃ pakṣīkriyate yat kvacid vyavasthā kvacit saṅkara iti. saṅkīryate hi manaścakṣurādibhiḥ rūpādibodhe. sukhādisaṃvedane ca vyavatiṣṭhate. ataḥ kāryadarśanānusāriṇau vyavasthāsaṅkarau nānupapannau. na tv ekatra vyavasthādarśanāt sarvatraiva saṅkaro nirvartate. kvacid vā dṛṣṭa iti sarvatraiva prasajatīti || [160] ||

kiṃ punar anayor vyavasthāsaṅkarayor manasaḥ kāraṇam ata āha -- śrotrāder iti. upahataśrotrādir api śabdādi smarati ity ata āntare smṛtisukhādāv anyanirapekṣaṃ, vartamānaṃ ca rūpādi na jānāti. atas tatra bahiḥkāraṇāpekṣaṃ manaḥ.[692]ataḥ kvacit saṅkaraḥ kvacic cāsaṅkara iti vyavasthā sidhyatīti || 162 ||

__________NOTES__________

[692] naḥ kva (KA)

evaṃ kāryavyavasthayā vyavasthāsaṅkarau pratipādyedānīm akṣaikatve doṣam āha -- ekam iti. nanv ekatve 'pi śaktibhedād vyavasthā setsyati, ata ekam eva sarvaśarīravyāpi tvagindriyaṃ kalpyatāṃ, śaktayas tasya dehabhāgeṣu bhinnā bhavantu kim indriyabhedenāta āha -- kalpyata iti. śaktibhedo vā kalpyate indriyabhedo vā. ko viśeṣaḥ. nanv indriyakalpanāyāṃ{1,268}śaktimadbhedo 'py aparaḥ kalpanīya iti gauravam. astu vā pramāṇavanty adṛṣṭāni kalpyāni subahūny api, santi deheṣu pṛthivyādibhūtabhāgāḥ kḷptagandhādiprakāśanaśaktayaś ceti varṇitam. yat tu sakalaśarīravyāpina ekasyaiva vāyavīyasya tvagindriyasya rūpādiprakāśanaśaktikalpanaṃ tadatyantāparidṛṣṭam apramāṇakam iti bhāvaḥ. indriyaṃ bhaved iti. indriyasthāne śaktiḥ kalpanīyatayā nipated ity arthaḥ || 163 ||

evaṃ dārḍhyadaurbalyabhedena kāryavyavasthāṃ pratipādyākṣānekatvaṃ samarthitam. idānīṃ vyavasthānāśrayaṇe doṣam āha -- śṛṇuyād iti. yadi nendriyāṇi vyavasthitaviṣayāṇi bhaveyuḥ, badhiro 'pi cakṣuṣmān śabdaṃ śṛṇuyāt. cakṣuṣo 'pi tadviṣayavyāpārāt. ato naikatra saṅkaradarśanena sarvatra tatkalpanā kāryā. tad idaṃ dārḍhyadaurbalyabhedenety asyaiva vyatirekapradarśanam. vyavasthā tāvad dṛśyate. yadi tu sarvatraiva saṅkaraḥ syād ayaṃ doṣaḥ syād iti. manasa idānīṃ yathā hi manasa ity anena nidarśitayor[693]vyavasthāsaṅkarayor uktayor vyatireke doṣaṃ darśayiṣyan saṅkaravyatireke tāvad āha -- manaso veti. ayam arthaḥ -- yadi mano bahirviṣayavedane svatantraṃ bhavet, tatrāpy ayam eva doṣaḥ badhiraḥ śabdaṃ śṛṇuyād iti. tasyāpi manaso bhāvāt. ayaṃ ca vartamānasya cājñānād ity anena yo bahirviṣayavedane manasaḥ saṅkaro darśitaḥ tasya vyatireka iti || 164 ||

__________NOTES__________

[693] tasya vyava (KA)

antarviṣayavedane ca yanmanasaḥ svātantryam uktaṃ tadvyatireke doṣam āha -- na smared iti. yadi hy āntare 'pi bahirviṣayavedanavanmano bāhyāpekṣaṃ bhaved, badhiraḥ śabdaṃ na smaret śrotrābhāvāt. athāsaty api kāraṇe{1,269}smṛtiḥ syād, evam eva vartamānopalabdhir api bhavet. ayaṃ ca śrotrāder upaghāte 'pīty anenoktāyā āntareṣu manaso vyavasthāyā vyatireka iti || 165 ||

paratantraṃ bahirviṣayavedane mana ity uktam. kiṃ punaḥ kāraṇaṃ bāhyabodhe mano vyāpriyata iti. santi cakṣurādīny eva tatra kāraṇāni ata āha -- smṛtiś ceti velāyāmantena. ayam abhiprāyaḥ -- evaṃvādinā[694]mana evākṣipyate. tatra caitad eva tāvad vaktavyam. ātmendriyārthasannikarṣe jñānasyābhāvo bhāvaś[695]ca manaso liṅgam iti. asti khalv ātmā. sannikṛṣyate ca nānārthair nāyanaṃ tejaḥ. kiñcid eva tu jñāyate na sarvam. tat kasya hetoḥ kāraṇavaikalyena kāryapratibandho dṛṣṭaḥ yathā satsu tantuṣu paṭo notpadyate tantusaṃyogānām abhāvāt. evam ihāpy asti tadanyad jñānakāraṇaṃ yasminn avyāpriyamāṇe na jñānam utpadyate vyāpriyamāṇe ca bhavati. tac ca mana ity ucyate. api ca śrotrādibhiḥ śabdādyupalabdhikāle yadi mano na vyāpriyate, katham uttarakālaṃ smaraṇam upapadyeta. mano hi smṛtyutpattau kāraṇam. tad yadi śabdādyupalabdhivelāyāṃ mano vyāpṛtaṃ bhavati, tataḥ pūrvam asāv artho manasā prakāśita iti parastād api smaryata ity upapannaṃ bhavati. bāhyendriyamātrakāraṇake tu pūrvajñāne teṣāṃ smṛtisamavāye vyāpārābhāvāt smṛtir na syāt. na hy akāraṇikā jñānotpattiḥ sambhavati. ato 'sti bahirviṣayabodhe manovyāpāraḥ. sukhādisaṃvedanaṃ cāsattve manaso nopapadyeteti. api cāsattve manaso yad idaṃ pūrvānubhūtānāṃ sarveṣām asmaraṇaṃ tannopapadyate. kiñcid eva tu kadācit kaścit smaratīti dṛśyate. tad evam upapadyate yady asti kiñcid antaḥkaraṇaṃ, tadātmasaṃyogaviśeṣeṇa hi tadā smṛtir vyavatiṣṭhate. na ca saṃskārodbodhānudbodhakṛtā vyavasthā. anugrāhako hi karaṇānāṃ saṃskāraḥ na svatantraḥ karaṇam. itarathā tu sa evāntaḥkaraṇam āpadyetety āha -- na ceti || 166 ||

__________NOTES__________

[694] nā yadi ma (GA) [695] ve ma (KA)

āha -- setsyaty ayaṃ bāhyāntaḥkaraṇavivekaḥ. karaṇasadbhāva eva tu kiṃ kāraṇaṃ, bodhasvabhāvo hi puruṣaḥ. tadayam anyanirapekṣa eva śabdādīn{1,270}bhotsyate, ata āha -- bodheti. yadi hy ayaṃ bodha[696]svabhāvo 'nyanirapekṣo budhyate, yugapad eva viśvaṃ jānīyāt. ato 'vaśyamasya niyāmakāni kāraṇāny abhyupagantavyānīti || 167 ||

__________NOTES__________

[696] svarūpo 'nya

prakṛtāv idānīṃ vyavasthāsaṅkarau[697]grāhyagrāhakaśaktidvāreṇopavarṇitāv upasaṃharati -- tasmād iti. kāryadvāreṇa hi grāhyagrāhakaśaktayaḥ. tābhyo vyavasthāsaṅkarasiddhir iti || 168 ||

__________NOTES__________

[697] rau grāhaka (KA)

nanu kāryānusāreṇendriyabhede varṇyamāne nīlādibhedabhinnānekadarśanāt tadanusāriṇīndriyakalpanā na vyavatiṣṭhetaiva, ata āha -- cakṣūrūpādīti. nānāvidham api hi rūpaṃ viṣphāritākṣā budhyanta ity avāntarabhedam anādṛtya rūpamātraprakāśakam eva cakṣur iti niścīyate. evaṃ śrotre 'pi darśayitavyam. ato nendriyānantyam. cakṣūrūpādīti. cakṣurādibhedo rūpādibhedavaśeneti. ādiśabdasya pratyekam abhisambandha iti || 169 ||

sukhagrahaṇārtham idānīṃ vyavasthāsaṅkarau saṃkṣipya darśayati -- tasmād iti. sparśavaddravyaparimāṇaṃ mūrtiḥ. asarvagatadravyaparimāṇaṃ vā, tadviśiṣṭāni bhūmyaptejāṃsi dravyāṇi dvābhyāṃ darśanasparśanābhyām upalabhyante. rūpādipañcakaṃ vaikaikaśaś cakṣurādibhiḥ. evaṃ dravyāntaraguṇāntarakarmaṇāṃ jāteś ca yathādarśanaṃ vyavasthāsaṅkarāv anusandhātavyāv iti || 170 ||

{1,271} evaṃ tāvad asti dharmī grāhakabhede cābhinnaḥ. jātyādayaś ca tadanatirekiṇo dharmā iti pararūpanirūpaṇābhāvān na savikalpakajñānānāṃ mithyātvam ity uktam. idānīm aśabdarūpāṇām eva bhāvānāṃ savikalpakajñāneṣu śabdākāreṇa nirūpyamāṇatvād asti pārarūpyam iti ye vadanti, teṣāṃ matam upanyasyati -- nanv iti. ayam arthaḥ -- yady api jātyādirūpo dharmī, tathāpi teṣām eva śabdātiriktānām abhāvāt tadrūpeṇa vastuni nirūpyamāṇe śabdātmanaiva nirūpaṇam āpadyate. tataś cāśabdātmanāṃ śabdātmanā nirūpaṇe punar api pārarūpyam āpannam iti mṛgatṛṣṇādijñānavad eva pañca vikalpā mithyā syur iti || 171 ||

pariharati -- na śabdeti. kāraṇam āha -- prāg iti. buddhir evātra śabdākārā nāstīti bhāvaḥ || 172 ||

atra codayati -- nanv iti dvayena. ayam arthaḥ -- kim idaṃ prāg śabdād yādṛśī buddhir ity ucyate. na hi śabdārthasambandhajñānāt prāg gotvaśuklatvādirūpeṇa gavākārādibhāvaviṣayā buddhayo bhavanti. śabdasambandhottarakālam eva tadrūpā buddhir utpadyate. tad yadi śabdātirekiṇo jātyādayaḥ santi teṣāṃ ca tadrūpatvaṃ, tataḥ prāg api śabdasambandhād aśabdajño 'pi tadrūpaṃ lakṣayet. na ca lakṣayati. ataḥ śabdānvayavyatirekānuvidhānāc chabdasyaiva tadrūpatvam iti niścīyata iti || 174 ||

{1,272} pariharati -- yatheti. yathaiva hi rūparasagandhasparśaśabdā evākṣajāyāṃ buddhau vibhaktā bhāsante vināpi śabdam, evaṃ gotvādijātayo gamanādīni karmāṇi prāg api śabdān nirvikalpakenāpi vilakṣaṇena rūpeṇa pratīyanta eva. sambandhagrahaṇottarakālaṃ tu kevalaṃ saṃjñāsaṃjñisambandhagrahaṇam evādhikaṃ nāparaṃ kiñcit. yadi tu śabdādayo na santīty ucyate, kasyādhyāsa iti vaktavyam iti || 175 ||

sidhyaty api śabdātmakatā yadi śabdasambhedāt prāg gotvādayo na pratīyanta eva. na tv etad asti, agṛhītasambandhasyāpi tadbodhotpādād ity āha -- na ceti || 176 ||

parastād api nābhedopacāro 'stīty āha -- śrutīti. kāraṇam āha -- vivekād iti. dvābhyām[698]indriyābhyāṃ dvāv arthaśabdau gamyete ity arthaḥ || 177 ||

__________NOTES__________

[698] bhyāṃ dvā

anyataradharmaniṣkarṣamātre tu śabdasya vyāpāraḥ, na svarūpāropa ity āha -- ananteti || 178 ||

syād etat -- upāyaḥ śabdo 'rthabodhe. upāyadharmāś copeye 'dhyāropyamāṇā dṛṣṭā darpaṇādidharmā iva mukhādau, ata āha -- na ceti. anaikāntiko hetur iti bhāvaḥ || 179 ||

{1,273} atrāpare vadanti -- na vayaṃ jātyādīn apalapāmaḥ. kiṃ tarhi. gaur ayam iti sāmānādhikaraṇyena śabdarūpānuviddhabodhād rūpasamāropam ācakṣmahe iti. tān pratyāha -- nityam iti. ayam abhiprāyaḥ -- yadi śabdarūpānuviddha eva sarvadā gotvādibodhaḥ rūpāntaraṃ tu teṣaṃ kadācid api na dṛṣṭaṃ, kathaṃ tarhi śabdarūpāt tadrūpabhedasiddhiḥ, asati bhede kutra kim adhyastyata iti || 180 ||

abhedābhyupagame ca pārarūpyābhāvān na savikalpakajñānānāṃ mithyātvam ity āha -- yady abheda iti. pāramārthike tu svarūpabhedābhyupagame 'dhyāropavācoyuktir anarthikā. na hy asaṅkīrṇasvabhāvaṃ vastu vastvantarātmanā bhrāntivarjitair āropayituṃ śakyate. na ca sarvadā sarveṣāṃ bhrāntiḥ sambhavati, tad etad āha -- bhedaś ced iti. ato bhrāntyaiveyam adhyāsakalpanā tadvādinām ity āha -- bhrāntyeti || 181 ||

bhrāntau bījam āha -- śabdeneti. gṛhīto hy artho na śabdam antareṇa nirdeṣṭuṃ śakyata iti bhāvaḥ. tathāpi kim ata āha -- gaur iti. trayāṇām api vācyavācakajñānānāṃ samāno nirdeśaḥ gaur[699]iti śabdo gaur ity artho gaur iti jñānam iti. vācyaṃ ca sa ca buddhiś ca vācyatadbuddhayaḥ. tadvādināṃ puruṣāṇāṃ gaur iti samāno nirdeśaḥ pratīyata ity arthaḥ || 182 ||

__________NOTES__________

[699] gor artho (KA)

tathāpi kiṃ jātam ata āha -- nirdeśeti. ayam arthaḥ -- evaṃ hi śrotā vikalpayati yato 'yaṃ vaktā triṣv api samānaṃ śabdaṃ prayuṅkte, ato{1,274}'syānubhavas triṣv api samāna eva. tadvac ca svayam api savikalpakajñānaprameyam arthaṃ budhyamānas trigocarasya jñānasya vaktṛsvarūpatām adhyavasyati. yādṛśaṃ vaktrā pratipannaṃ tādṛg eva pratipadyata iti yāvat. evaṃ pūrvapūrvavaktranusāreṇottarottareṣāṃ śrotṝṇāṃ nirdeśasādhāraṇyād adhyāsabhrama iti || 183 ||

yadi nirdeśasādhāraṇyād bhrāntiḥ, arthādhyāsa eva kiṃ na śabdabuddhyoḥ pratipādyate. samānaṃ hi bhrāntibījam ata āha -- bhrāntīti. upāyo hy arthasya jaḍātmanaḥ svayam aprakāśasya matiśrutī. upāyapūrvikā copeyasthitir iti tatpūrvam arthaṃ budhyamānās tadadhyāsaṃ manyante. śrutiś ca śrūyata iti śabdo 'bhidhīyate. matyadhyāsaś ca pūrvam anupakṣipto 'pi kaiścid āśritaḥ. sa ca śabdādhyāsanirākaraṇenaiva tulyanyāyatayā nirākṛto bhaviṣyatīty upanyastaḥ. evaṃ bauddhagandhivaiyākaraṇā manyante -- jātyādir artho vyatirekāvyatirekavikalpadūrīkṛtanirūpaṇaḥ.[700]śūnyāṅkurajanmādau tu bāhyā[701]sambhavād aśakyo 'bhyupagantum, ato jñānākāra evārtha iti. tad api jñānāt prāg evārtharūpopalambhāt taddvāreṇaiva jñānāvadhāraṇān nirākṛtaṃ veditavyam. vikalpaparihāras tv ākṛtigranthe vakṣyate. śūnyādau tu bāhyārthasambhavo nirālambanavāda iti || 184 ||

__________NOTES__________

[700] rākaraṇaḥ (KA) [701] hyārthasaṃ (GA)

nipuṇaṃ tu cintayatāṃ triṣv api vilakṣaṇā buddhir upajāyata ity āha -- gotva iti. ubhayor jñānam anākāram anumīyata ity arthaḥ || 185 ||

ayam aparaḥ śabdādhyāse doṣa ity āha -- yadi ceti. śabdena sahābhedarūpeṇety arthaḥ. akṣādau śabde 'dhyasyamāne śabdaikatvāt tadrūpatvāc cārthasya devanāder ekatvaṃ prasajyata iti || 186 ||

{1,275} nanv asty evānakṣanivṛttyā triṣv apy ekatvaṃ, na. śabdāt prāganavagateḥ. agṛhītasambandhasya ca śabdasyāpratyāyakatvāt. tad etad āśaṅkayā sahāha -- syād iti. adhyāsavādī svābhiprāyeṇa codayati -- gavādiṣv iti. itaraś ca[702]svamatatvenottaram āha -- neti. kāraṇam āha -- eketi. dṛśyate hi prāg eva śabdān nirvikalpakenāpy ekaṃ rūpam anugatam iti prāg evoktam iti || 187 ||

__________NOTES__________

[702] vastutve (GA)

vibhītakādiṣu naikarūpānugamo 'stīty āha -- traya iti. śabda evātra sādhāraṇo gavādijātiśabdavilakṣaṇo nārtha iti || 188 ||

kiṃ punar atrāpy ekaśabdavācyatayā śābaleyādivadekadharmānvayo neṣyate. ata āha -- paraspareti. ayaṃ ca viviktākṛtibodho 'dhyāsapakṣe na yuktaḥ. śabdarūpasyāvibhāgād ity āha -- tadadhyāsa iti || 189 ||

nanu na varṇaḥ śabdaḥ. kiṃ tarhi. sphoṭaḥ. tad iha bhinnārthapratyayāvaseya eva bhinnaḥ sphoṭa ity āśaṅkate -- bhinnāḥ syur iti. tatra parihāram āha -- neti. kāraṇam āha -- artha iti. saṃśayo hy artha uccarite śabde bhavati. sa śabdabhede na bhaved iti bhāvaḥ. yadi saṃśayaḥ tataḥ kim ata āha -- na sāmānyād iti. sāmānyadarśananibandhano hi saṃśayaḥ. sa śabdabhede 'nupapanna iti. śabdasādṛśyāt tarhi saṃśayo bhaviṣyatīty ata āha -- rūpābheda iti. ayam abhiprāyaḥ -- na varṇātiriktaḥ padasphoṭo 'stīti vakṣyāmaḥ. varṇā eva hi padaṃ, te cābhinnarūpāḥ pratīyanta iti || 190 ||

{1,276} durbhaṇaḥ śabdabheda iti dūṣaṇāntaram āha -- bhavatyādāv iti || 191 ||

ayaṃ cāparo doṣa ity āha -- śabdeti kathamantena. abhinnā hi śabdasya niṣpannarūpatā nāmākhyātayor iti. idaṃ ca nopapadyata ity āha -- kathaṃ ceti. kaḥ punar mūrto 'rthaḥ. na tāvaj jātiḥ amūrtatvāt. vyaktis tv adhyāsavādibhir api nāpalapitaiva. sā ca mūrtaiveti. ko doṣaḥ. satyam. idaṃ tu pariṇāmavivartavādinaḥ pratyuktam. pariṇāmavādino hi vāg evārthātmanā pariṇamatīti manyante, ta upālabhyante. katham amūrtasya mūrtaḥ pariṇāmaḥ. mūrtānāṃ hi mṛdādīnāṃ mūrto ghaṭādipariṇāmo bhavatīti yuktam. evaṃ vivartavāde 'pi vācyam. mūrtaṃ hi mukham ādarśe vivṛttaṃ yuktaṃ yad mūrtam upalabhyate. amūrtavivarte tu kathaṃ mūrtanirbhāsā buddhir iti || 192 ||

tathā yac cedaṃ gavāśvādayo jātiśabdāḥ śuklādayo guṇaśabdā iti vibhajyante, tad api vācyarūpānapekṣaṇe nopapadyata ity āha -- gavāśveti ||

viśeṣaṇaviśeṣyabhāvo 'pi bāhyārthānapekṣayā na vyavatiṣṭhata ity āha -- vṛkṣaplakṣādīti || 194 ||

sāmānādhikaraṇyaṃ ca nīlotpalādiṣu śabdabuddhyor ivārthabuddhyor api nādhyāsa upapanna ity āha -- sāmānādhikaraṇyam iti. api ca{1,277}ekatropasaṃhṛte buddhī samānādhikaraṇe bhavataḥ. tad ihādhyāsavādināṃ kutraikatropasaṃhāro vācyaḥ. na tāvad asādhāraṇe, tasyāpi kalpanīyatvād ity āha -- ekatreti. asmanmate tu vācyabhāgānupraveśadvāreṇāsty ekatropasaṃhāra iti vivecanīyam iti || 195 ||

yadi tv asādhāraṇa eva vastutvasāmānyagocara upasaṃhāra iṣyate, tataḥ sarveṣām eva gavāśvādiśabdānāṃ vastugocaratvāviśeṣāt sāmānādhikaraṇyaṃ prāpnotīty āha -- vastumātra iti. iha vastutvābhyupagamam anāpādyaiva vārttikakṛtā doṣabāhulyād atiprasaṅgo 'bhihita iti || 196 ||

abhyupagamyāpy asādhāraṇopasaṃhāraṃ vyaktyānantyān nīlopalapadaprayogo na syāt, dṛśyate cāsāv iti dūṣaṇāntaram āha -- na ceti || 197 ||

na cānekanīlotpalavyaktisādhāraṇī nīlotpalatvajātir bhavadbhir iṣyate yatra śabdo vartetety āha -- na ceti. na kevalaṃ neṣyate, yuktiś ca tadabhyupagame na bhavatīty āha -- śabdārthayor iti. dvau hy atra nīlotpalaśabdāv adhyasyete. ataḥ śrutaśabdabhāgānugatau dvāv eva śabdādhyāsarūpāv arthau gamyete. na hi śabdadvayādhyāse pratyāyyaikatvaṃ sambhavatīti || 198 ||

yadi sahaprayogamātrāt sāmānādhikaraṇyam ity ucyate, sa tarhi paryāyaśabdayor api kadācid avyutpannabodhārthe prayogo dṛṣṭa iti tayor api sāmānādhikaraṇyaṃ syād ity āha -- śabdadvayasyeti || 199 ||

{1,278} api ca nānavagatasambandhaṃ padaṃ pratyāyayati. na cānavagate 'rthe sambandho 'nubhavituṃ śakyate. tad ihādhyāsavāde sambandhānubhavavelāyāṃ kīdṛśo 'rthaḥ pratyetavya iti vācyam ity āha -- na ceti. na kenacid rūpeṇa pratyetuṃ śakyata iti bhāvaḥ || 200 ||

kim iti na śakyate, ata āha -- tadānīm iti. śabdarūpo hy arthaḥ. na cāvyutpannas tādrūpyāvadhāraṇe samarthaḥ. tad ihādhyāsāt sambandhabuddhiḥ tataś cādhyāsa iti tatretaretarāśrayam iti bhāvaḥ. asādhāraṇena ca sambandhagrahaṇaṃ nāśaṅkannīyam eva, piṇḍāntare 'prayogaprasaṅgād ity āha -- na ceti || 201 ||

tad idānīṃ sambandhānapekṣasyaiva śabdasyātmādhyāsaśaktatvaṃ balād āpatitaṃ, tatra ca prathamaśrāviṇo 'pi tadrūpārthabodhaprasaṅga ity āha -- tatreti ||

na ca vākyaṃ tavāpi śabdo nityam arthena sambaddhaḥ tat kimarthe smaraṇaṃ nādadhātīti. mama hy asti vācyaṃ vyatiriktaṃ tad, yena vācyavācakasambandho 'vagataḥ sa śabdadarśanād arthaṃ smarati. yas tv asyedaṃ vācyam iti na jānāti na tasyārthasmaraṇam iti nānupapannaṃ kiñcid ity āha -- mameti. bhavatas tu vācakarūpātiriktavācyarūpābhāvāt prathamaśravaṇe 'py adhyastarūpatā syād iti pūrveṇa sambandha ity āha -- bhavata iti || 203 ||

na tv etad astīti vyatirekeṇa darśayati -- yatheti || 204 ||

{1,279} yataś ca gṛhītaśabdo 'pi nārthaṃ pratipadyate, tato naiva vācakādhīnaṃ vācyam ity āha -- tasmād iti. pramāṇāntarāvagatārtharūpasmārakatvāt tu śruter eva tatpāratantryaṃ yuktam ity āha -- smārakatvād iti || 205 ||

upasaṃharati -- teneti || 206 ||

pravṛttinivṛttyupadeśeṣu kuryād na kuryād ity evamādiṣu śabdasyātadātmakatvāt tadātmakārthabodho 'nupapanna ity āha -- pravṛttāv iti || 207 ||

paryāyaśabdeṣu ca śabdabhedād artha(?bhedopa/bhedā)pattir ity āha -- karahastādīti || 208 ||

api cāyam adhyāsaḥ sādṛśyād vā bhavati śuktāv iva rajatasya, uparāgād vā maṇāv iva japāruṇimnaḥ. na caitad ubhayam api śabdādhyāse sambhavati. dūrasthenānurāgāsambhavāt sādṛśyānavagateś ceti. tad etad āha -- ātmādhyāsa iti sārdhena. yad api vivartavādināṃ pratyavasthānaṃ dūrastham api candrādi jale vivarta(?m u/u)palabhyate, tadvacchabdo 'pi pratyeṣyata iti. tad ayuktam. arūpasya pratibimbāsambhavād ity āha -- dūrastheti || 210 ||

{1,280} nanu yad idam uktaṃ dūrasthatvāc chabdenānurāgo na sambhavatīti. tad ayuktam. vaibhavena śabdasya sarvatra sannidhānād ata āha -- śabdeti || 211 ||

kiñcāyam anurāgaḥ samānendriyagrāhyeṇaiva dṛṣṭaḥ yathā cākṣuṣasya maṇer aruṇimnā cākṣuṣeṇaiva. na hi tvacā sphaṭike 'nubhūyamāne cākṣuṣo 'ruṇimā tam anurañjayati. evaṃ śrautraḥ śabdo na cākṣuṣam artham anurañjayituṃ śaknotīty āha -- na ceti || 292 ||

evaṃ tāvad aśabdātmanaḥ śabdātmakatayā vedane pārarūpyaprasañjanena yat savikalpakajñānānāṃ mithyātvam uktaṃ tannirākṛtam. adhyāsavādināṃ tu savikalpakajñānamithyātvenānumānādīnāṃ prāmāṇyaṃ durlabham ity āha -- anumāneti. na kevalam anumānādīnāṃ prāmāṇyaṃ na sidhyati, sarvanirūpaṇānām eva tu vikalpādhīnatvāt sarvalokavedavyavahārocchedaprasaṅga ity āha -- nirūpaṇasyeti. nirūpaṇaṃ nirṇaya iti || 213 ||

nanu sarvaṃ mithyaiva vāco 'tiriktaṃ vāṅmayatvād viśvasya, tad yathā śaṅkunā sarvāṇi parṇāni santṛṇṇāny evamoṅkāreṇa sarvā vāk santṛṇṇā oṅkāra evedaṃ sarvaṃ vāg eva viśvā bhuvanāni jajñire iti śruteḥ. ata āha -- tathāstv iti. sarvamithyātve pratijñāyā eva mithyātvād na sarvamithyātvaṃ sidhyatīti || 214 ||

{1,281} api cāyam adhyāsāparanāmnā bāhyāpalāpaḥ. bāhyāpalāpo māhāyānikaḥ pakṣaḥ. sa ca śūnyavādottareṇaiva nirākārya ity āha -- śūnyavādeti. buddhigrahaṇaṃ buddhyadhyāsanirākaraṇārtham. idaṃ ca prāg api vyākhyātam iti || 215 ||

prakaraṇārtham upasaṃharati -- tasmād iti. bhinnaikatvādibuddhibhir iti. anugatavyāvṛttibuddhibhir ity arthaḥ || 216 ||

evaṃ tāvat pramāṇāntarapratipannārthagocaraḥ śabdaḥ na tat tantram artharūpam ity uktam. idānīṃ tu yady api śabdopāyako 'rtho 'sati śabde nāvagamyate, tathāpi na tasya svarūpanāśo bhavati. na hi cakṣurāder abhāve rūpādipañcakaṃ na pratīyata iti tad asad bhavati. tad etad āha -- śabdābhyupāyaka iti dvayena. iha copāyāpekṣatvenāsattvaṃ nirākṛtaṃ, na hi dīpendriyādīnām ity atra hetor anaikāntikatvam uktam iti viveka iti || 217-218 ||

nanv astu śabdātiriktam artharūpam. tat tu sambandhagrahaṇāt prāk śabdākāreṇa nāvagatam. uttarakālaṃ tu tadākāram avagamyata ity atadākārasya tadākārapratīter mithyātvam ata āha -- sambandhasyeti. nityo hi vācyavācakasambandha iti pūrvam api tacchabdavācyaśaktir āsīd eva. parastāt tv abhivyaktā.{1,282}etāvac ca tadānīm api śabdākāratvaṃ na tadātmatā. ato nātadākāraṃ tadākāratayā gamyata iti kuto bhrāntiḥ. śabdasambandhamātreṇa cedaṃ śabdākāratvam ucyate. na tu śabdātmakatayā, nityaṃ yadi ca gotvādīty atra śabdātmakatvam aṅgīkṛtya bhrāntitvaṃ nirākṛtam iti vivekaḥ. arūpatā aśabdarūpatety arthaḥ. kathaṃ punar idam avagamyate sambandhagrahaṇāt prāg api tadrūpam āsīd iti, atrāha -- yugapad iti. na hi yugapad eva sarve śabdāsambhinnam arthaṃ budhyante. yadaiva hy eko 'śabdākāram arthaṃ pratyeti, tadaiva vyutpanno gaur ayam iti vikalpayati. ato nātadrūpasya tadrūpatayā grahaṇam iti || 219 ||

atra codayati -- tadākāra iti.

yathaiva hy atadākāro na sarvair avagamyate |

tadākāro 'pi na tathā sarvair iti kathaṃ tathā ||

iti. pariharati -- dvaye satīti. parīkṣāsvarūpaṃ darśayati -- kin nv iti || 220 ||

nirṇayam āha -- sadasadbhāvayor iti. tadākāratvam asti nāsti ceti nopapadyate, vidyamānasya tu śaktyaśaktibhedād upalambhānupalambhau yuktau. śaktisadasadbhāvāv api tadādhārabhedād upapannāv eveti vidyamānaiva tadākāratā aśaktair nānubhūyata iti nirṇaya iti || 221 ||

atraiva dṛṣṭāntam āha -- yatheti. rūpasya grahaṇe grahītṛbhedāt śaktāśaktatvaṃ yathety arthaḥ. etac ca sambandhaparihāre 'bhidhāsyata ity āha -- ityabhidhāsyata iti. itir idam arthe. śaktāśaktatve vibhajate -- teneti. yeneyaṃ{1,283}śaktito vyavasthopapattimatī tena śabdopāyakasya grahītuḥ śabdākārā dhīrnetarasyeti vivekaḥ || 222 ||

atra codayati -- devadattādīti. tuśabdaḥ pūrvoktanivṛttau. nityas tu syād itivat. yad etad uktaṃ prāg api śabdākāra evāsāv artha iti tadavyāpakaṃ, devadattādīnāṃ kalpanāsvasambhavāt, tatra hy ādimān sambandhaḥ. artho 'pi devadattādir anityaḥ. ataḥ pūrvāparayoḥ koṭyoḥ prasaṃkhyānāt tādrūpyaṃ śabdarūpatvam anityam. ato 'vaśyam eva tatrātadākāraṃ tadākāratayā kalpyata iti mithyātvam iti || 223 ||

pariharati -- tatrāpīti. devadattaśabdo 'pi devā enaṃ deyāsurityāśiṣā labdham arthaṃ nijayaiva śaktyā vadati. evaṃ caitrādiśabdā api nakṣatragrahādinimittā gavāśvādiśabdavannityasambandhā eveti tadvad eva nātadākāratā tadrūpapratyayaṃ pratīti devair datto yo 'rthaḥ sa tasyārthaḥ atas tadartharūpapratyayaṃ prati grāhyagrāhakayor vācyavācakayor autpattiky eva śaktiḥ, niyogamātraṃ tu yadabhinave piṇḍe tadanityam. na ca tadanityatayā śabdārthasambandhasyānityatā bhavati. śabdasyātadarthatvād iti || 224 ||

yatra tarhi piṇḍe niyogavaśād eva devadattādiśabdā a(?na)nvarthā evam vartante. ḍitthādiśabdāś cānugamaśūnyāḥ tatra kathaṃ satyatvaṃ, tatra hi śabdātmanaivārtho vikalpyate na tv arthasamavāyi kiñcid viśeṣaṇam asti. saiva ca nāmakalpanety ucyate. anvarthatve tu yathāsambhavaṃ karmādikalpanaiva darśayitavyā. ataḥ punar api nāmakalpanaṃ mithyety āpatitaṃ tad ihaikeṣāṃ matenābhyupagamenaivottaram āha -- tatreti || 225 ||

{1,284} svamatena parihāram āha -- yadā tv iti. satyam atadrūpa evāsau piṇḍaḥ parastād api na śabdākāreṇāvasīyate. kin tu tadavasthaiva saṃjñā, yādṛśo 'sāv arthaḥ pūrvam avagatas tādṛśasyaiva tasya smaraṇe hetuḥ. ato nānyad anyākāreṇa pratipannam iti kuto mithyātvam. kathaṃ tu nāmakalpanāyāṃ ḍittho 'yam iti sāmānādhikaraṇyabuddhiḥ. arthasamavāyinā hi viśeṣaṇena nīlotpalādiṣu sāmānādhikaraṇyaṃ dṛṣṭam. ekāntabhinnagocarayos tu śabdārthabuddhyoḥ kathaṃ sāmānādhikaraṇyam iti vaktavyam. ato bhrāntir eveyam. maivam. uktaṃ hi -- nātra śabdākāraṃ vastu cakāstīti. ḍittho 'yam iti nāyam arthaḥ ḍitthaśabdātmako 'yam iti. na hīyam īdṛśī pratipattir iti. api tarhi ḍittha iti nāmāsyeti. ato na nāmakalpanā bhrāntir iti || 226 ||

anyan mataṃ - prāg api nāmaniyogān nāmākāragrāhyaśaktir arthasyāsīd iti. atyantāsatyā gaganakusumavad bhāvayitum aśakyatvāt. niyoge tu kṛte 'sau śaktir abhivyajyate param. ataḥ prāg api tadrūpasadbhāve 'sti pramāṇam iti na pārarūpyaṃ, tad etad āha -- niyogād iti || 227 ||

etad eva prapañcayati -- sarvākāreti. asti hi sarvaśabdaparicchedya[703]tāśaktir arthasya. yatra hi ḍitthaḍavitthayor anyatamaḥ śabdo niyujyate sa eva taṃ gamayati. śabdo 'pi sarvākārārthavijñānasamartha eva yatraiva niyujyate tam eva gamayati. tad evam aniyamaprasaktau niyamamātraṃ niyoktrā pitrādinā kriyata iti || 228 ||

__________NOTES__________

[703] dyaśa (GA)

{1,285} evaṃ tāvat sarvaprakāraṃ pārarūpyayuktir utsāritā. idānīṃ smṛtisaṅkareṇāprāmāṇyasambhāvanāṃ vārayati -- tatreti sārdhena. śabdārthasambandhaṃ smarato 'pi vā pramātur yā buddhir bhavati nāsāv apratyakṣaṃ, cakṣuṣā sannikṛṣṭe 'rthe yā buddhir bhavati sā pratyakṣaṃ tadānīm api cakṣussannikarṣo 'nuparata eva. evaṃ sa evāyaṃ gaur iti pūrvagṛhītānusandhānād api jāyamānā neyam apratyakṣaṃ, pratyakṣakāraṇasya cakṣuṣo 'nuparatatvāt. tad atra śabdārthasambandhasmaraṇapūrvagṛhītānusandhānābhyāṃ pratyakṣatvaṃ na vāryata iti pratijñātaḥ (?)parastād upapādayiṣyata iti. na cātra tenendriyārthasambandha ity anena gatārthatvaṃ tatra smarann api svadharmeṇa vikalpayannaraḥ pratyakṣavān iti pratijñātaṃ kevalaṃ, na tūpapāditam. atra śabdādhyāsanirāsaparyantena sandarbheṇa svadharmavikalpaḥ prasādhitaḥ. idānīṃ tu smarann apīty asyārthaḥ prapañcyate. tena tad grahaṇakavākyam. uttaras tu tatprapañca ty anavadyam. idaṃ cānavahitānāṃ cittam anurañjayati netareṣām iti. kathaṃ punaḥ smṛtisambhedenāprāmāṇyam ata āha -- viviktā eveti || 230 ||

vivekam eva darśayati -- smaryete iti. śabdasambandhau hi smaryete atas tāv apratyakṣau na tv arthasya pratyakṣatā vārayituṃ śakyata iti || 231 ||

nanv artho hi pūrvagṛhīta eva gṛhyate. sa evāyam iti ca pratisandhīyate. ataḥ kathaṃ pratyakṣo bhaviṣyatīty ata āha -- gṛhītam apīti. vyatirekeṇa ādhikyenety arthaḥ || 232 ||

{1,286} ādhikyam eva darśayati -- vyaktīti. pūrvaṃ hi vyaktyantare jātir avagatā idānīṃ vyaktyantare 'vagamyate. tathā pūrvedyur avagatā aparedyur avagamyate nirvikalpakakṣaṇe 'vagatā savikalpakakṣaṇe 'vagamyata ity adhikaparicchedyābhāvād asti miter avasaraḥ. kālaś ca yadindriyasambandhārthagocaro 'vagamyate tadindriyajanmanaiva pratyakṣeṇāvagamyata iti tatsambandhasya pratyakṣatvam upapannam iti. tadapratyakṣavādināṃ tu cirakṣiprādipratyayā anālambanāḥ syuḥ. nanu ta eva kālasya liṅgam astu viṣayas tv amīṣām abhidhātavyaḥ. yadi dravyādayaḥ, na, tat svarūpamātre 'nutpādāt, tadgocaratve kālānumānāsambhavāt. svāṃśaparyavasānasya ca vijñānavāde nirākariṣyamāṇatvād na svāṃśālambanatvam. ato yad amīṣām ālambana (?sa/tat) pratyakṣād avasīyata eva. kāleti. ādiśabdenāvasthābhedo gṛhyata iti. nanu na kevalam adhikaṃ gamyate kin tu prāgavagatam apīti kathaṃ prāmāṇyam ata āha -- yaḥ pūrveti. savilapake hi śabdārthasvarūpasambandhakālasambandhāḥ prathante. tatra śabdādir aṃśo 'smṛtiviṣaya iti mā nāma pramāṇaviṣayo bhavatu. idānīn tanī tu vastunaḥ sattā na pūrvam avadhṛtety asti tatra pramāṇāvasara iti sthitaṃ prāmāṇyam indriyavyāpārānuvidhānāc ca pratyakṣatvam iti. ekaṃ cedaṃ pūrvavijñānajanitasaṃskārapratyutpannendriyādikāraṇakaṃ grahaṇasmaraṇātmakaṃ pratyabhijñānābhidhānaṃ pramāṇam iti veditavyam iti || 233 ||

nanv idaṃ bhavaty adhikaviṣayaṃ, smaraṇottarakālaṃ bhavat kathaṃ pratyakṣam. na hi nirvikalpasya pratyakṣasyaiṣa dharmo dṛṣṭaḥ. ata āha -- na hīti. na hi smaraṇāt prāgbhāvitā pratyakṣalakṣaṇam. api tarhīndriyajatvam. tac cātrāpy aviśiṣṭam iti bhāvaḥ || 234 ||

{1,287} yadi smaraṇenendriyapravṛttir eva vāryate tadā dūṣyate. tatas taduttarakālaṃ jāyamānaṃ savikalpakaṃ pratyakṣaṃ bhaved api. na tv etad astīty āha -- na ceti || 235 ||

yataḥ smṛtyā nendriyaṃ virudhyate na vā dūṣyate. tena prāgūrdhvaṃ vā smṛter yad indriyārthasambandhād jñānaṃ jāyate sarvaṃ tat pratyakṣam abhyupagantavyam ity āha -- teneti || 236 ||

nanu viditaśabdārthasambadhāḥ satyevendriyārthasambandhe kecid eva tam arthaṃ jātyādinā vikalpayanti nāpare. atas tāvatsāmagrīkasyaiva kasyacid abhāvād apratibandhakakāraṇaviśeṣā bhrāntir eva savikalpakapratyaya ity ata āha -- vimanaskā iti dvayena. ayam abhiprāyaḥ -- na vyutpattīndriyasamprayogamātrajaṃ jñānaṃ savikalpakaṃ, tad api sarvasādhāraṇaṃ manaḥpraṇidhānādy apekṣate. ato yadi nāma kasyacid vimanaskasya dūrasūkṣmasādṛśyādiviṣayadoṣād vyāmūḍhasya nāmuko 'yam iti viśadataram avabhāso bhavati, naitāvatā kuśalasya sūkṣmasādṛśyādivivekacaturasyāpi vibhrameṇa bhavitavyam iti yuktam iti || 238 ||

atraiva dṛṣṭāntam āha -- yathā ṣaḍjādīti dvayena. tatsaṃskṛteti. ṣaḍjādyabhyāsasaṃskṛtety arthaḥ || 240 ||

{1,288} yathā ṣaḍjādiṣv akuśalasyāpi viviktākārabodho bhavati vinā ṣaḍjādiśabdaprayogam, evaṃ gotvādyaviditāsmṛtaśabdair viviktam upalabhyata evety āha -- te hīti || 241 ||

nānājātiguṇādisaṅkīrṇaṃ tu tadaśabdajñasya vijātīyapiṇḍaviviktam avabhāsate. śabdasmaraṇasaṃskṛtānāṃ tu piṇḍaviviktajātyādimātraṃ nirbhāsata ity āha -- saṅkīrṇam iti || 242 ||

yata eva smaraṇatantrā vikalpāḥ, ato yadā yacchabdasmaraṇamāvirasti tenaiva tadā vastu vikalpyate. yathā cakṣuṣmadādinā rūpādi netareṇa, cakṣuṣmatāpi badhireṇa rūpamātraṃ na śabdaḥ anupāyatvād iti. tad etat sarvam āha -- yatheti dvayena. vivekahetūnām. śabdānām ity arthaḥ || 244 ||

ataḥ siddhaṃ savikalpakam api pratyakṣam. yāvat tu vivekopāyā na śabdā buddhā bhavanti tāvannirvikalpakaṃ na tu tad evety āha -- teneti || 245 ||

{1,289} ato yat kalpanāpi svasaṃvittāv iṣṭā nārthe vikalpanād iti bauddhair uktaṃ tat paradharmavikalpe 'numanyāmahe na svadharmajātyādivikalpaneṣv ity āha -- tasmād iti || 246 ||

ato liṅgaliṅgisāmānyayos tatsambandhasya ca savikalpakapratyakṣavedyatvād upapannam anumānādīnāṃ pratyakṣapūrvakatvam ity āha -- pratyakṣatvam iti ||

kiṃ punaḥ prayasyatā savikalpakasya pratyakṣatvaṃ sādhyate. nirvikalpakadvāreṇāpi bauddhādīnām ivānumānādivyavahāro ghaṭiṣyate ata āha -- sarvaṃ ceti. yathā na nirvikalpakapūrvakam anumānādyātmānaṃ labhate, tadanumāne 'bhidhāsyata iti || 248 ||

atra codayati -- nanv evam iti. yadīndriyavyāpārānuparamamātrāj jātyādivikalpānāṃ pratyakṣatvam, evaṃ tarhi visphāritākṣo dūrād uṣṇo 'yam iti vahniṃ vikalpayati. tad api pratyakṣam āpadyate indriyavyāpārāvirāmād iti || 249 ||

pariharati -- pratyāsanneti. ayam abhiprāyaḥ -- agnisaṃvedana eva tatrendriyavyāpāra upakṣīṇaḥ. agnitvād eva vyāptibalenānumānikoṣṇavikalpo jāyate. gotve tu nendriyavyāpārataḥ pratyāsannam arthāntaraṃ pratyakṣatvena{1,290}sammataṃ kiñcid asti yena tad eva pratyakṣaṃ netarad ity ucyate. ato gotvam eva pratyakṣam iti || 250 ||

yad api tatrāpi dūrād gomahiṣādisaṃśaye śabdaviśeṣādinā gotvādiniścayo bhavati, so 'kṣasambandha ānumānika eva na tu pratyakṣa ity āha -- tatreti || 251 ||

api ca saṃvitparāhatam evārāduṣṇavikalpasya pratyakṣatvam. aparokṣā hi buddhiḥ pratyakṣaṃ, tad yadā sparśendriyeṇoṣṇam anubhūyate tadā tv aparokṣākārā buddhir iti bhavati pratyakṣaṃ, cakṣuṣā vahnau prakāśite bhavantī parokṣāvabhāsitvān na pratyakṣam ity āha -- sparśaneneti || 252 ||

ataḥ svendriyānusāreṇaiva pratyakṣatā. indriyāntaraṃ tv asatkalpam evety āha -- tasmād iti || 253 ||

kathaṃ punaḥ samānajanmanor uṣṇāgnivikalpayor ekaṃ pratyakṣam itarac cānumānikam, evaṃ hi pratyakṣaṃ lakṣayatālaukikam eva pratyakṣaṃ lakṣitaṃ bhaved ata āha -- evam iti. nedam alaukikaṃ yatra hy aparokṣāvabhāsabuddhiḥ tat pratyakṣam iti lakṣaṇād vināpi laukikā manyante. akṣasambandho 'pi{1,291}cāparokṣāvabhāsaupayikatayaiva lakṣaṇakārair api pratyakṣalakṣaṇatvenāśrīyate na svarūpeṇa. ato yatrāgnāvakṣasambandhaphalam aparokṣāvabhāsitvam anusriyate tasya pratyakṣatā netarasyeti siddham || 254 ||

ity upādhyāyasucaritamiśrakṛtau kāśikāṭīkāyāṃ

pratyakṣasūtraṃ samāptam

śubhaṃ bhūyāt

Part II 05autpattikasūtra

{2,1} atra bhāṣyakāreṇa pratyakṣādyanimittatve pratipādite saduplambhakapramāṇapratyastama(?ya/yād abhā)vaprameyatāṃ dharmasyāśaṅkya tannirākaraṇaparatayautpattikasūtram avatāritam abhāvo 'pi nāsti yataḥ autpattikas tu śabdasyārthena sambandhas tasya jñānam upadeśo 'vyatirekaś cārthe 'nupalabdhe tatpramāṇaṃ bādarāyaṇasyānapekṣatvāt iti. tac ca codanaivety avadhāraṇaṃ cākṣipati -- pratyakṣādāv iti. ayam arthaḥ -- bhāvagocaranikhilapramāṇābhāve hy abhāvaḥ pramāṇam. na ceha tathā, lokaprasiddher evābhāvāt. na ca sā na pramāṇaṃ, brāhmaṇādivarṇavivekasya tadadhīnatvāt. itarathā tadabhāvāt. na khalu sunipuṇam api vilokayamānā vayaṃ kṣatriyādivilakṣaṇaṃ brāhmaṇaśabdavācyaṃ piṇḍānugatam aparaṃ rūpam aparokṣam īkṣāmahe. tadavaśyaṃ varṇavivekāya lokaprasiddhiḥ svatantrā pramāṇam āstheyā. api ca sakalaśabdārthāvadhāraṇam eva tadāyattaṃ, tām antareṇa pramāṇāntarāsambhavāt. ato niṣiddhe 'pi pratyakṣādau nābhāvaśa(ṅkā). na ca codanaivety avadhāraṇopapattir iti || 1 ||

{2,2} prasiddhim eva darśayati -- dhārmiketi hyantena. anugrahakāriṇi hi laukikā dhārmikaśabdaṃ prayuñjānā dṛśyante. pīḍākāriṇi cādhā(rmikaśabdam). yaś ca dharmam ācarati sa dhārmikaḥ. tad yady anugraho dharmaḥ tad evam upapadyate nānyatheti. etad eva bhagavato vyāsasyāpy abhimatam iti darśayati -- tatheti prayojanamantena. nir(viṣaya)prayogāsambhavāt tadviṣayam idamā pratinirdiśati. tad ayam arthaḥ -- viśiṣṭaviṣaye puṇyapāpapadadvaye ācaṇḍālaṃ manuṣyāṇāṃ vidyamāne tenaiva dharmādharmapramitisiddher anarthakaṃ śāstram iti. nanv evaṃ puṇyapāpapramāṇakau dharmādharmāv uktau, na lokapramāṇa(kau). naivam. tatprayogasyaiva lokāyattatvāt. tasmād ayam anupālambha iti || 3 ||

evam ākṣipya samādadhāti -- nirmūletītyantena. ayam arthaḥ -- prasiddhir hi prajñānam. tac ca (jñā)nadraḍhimā. na ca nirmūlaṃ jñānam ātmānaṃ labhate prāg eva jñānadraḍhimā. tad evaṃ nirmūlāyāḥ prasiddher abhāvāt kutaḥ sā pravṛtteti pramāṇair anviṣyata iti. nanu ca kāryadraḍhimnā mūlaṃ kalpayiṣyate, smṛtidraḍhimneva śrutir ata āha -- pratyakṣādīti. satyam. samūlā prasiddhiḥ pratyakṣādimūlatayā pratyakṣasūtre nivāritā codanā (mūlaṃ) bhaviṣyaty eveti || 4 ||

nanu sannikṛṣṭārthagocaram eva sarvaṃ pramāṇam. ataḥ prasiddheḥ pramāṇāntarāgocarārthatvaṃ guṇaḥ na doṣāya, ata āha -- na ceti. na ca pratyakṣādīni parityajya loko nāma pramāṇagaṇe pramāṇam upasaṃkhyāyate. varṇavivekasambandhāvadhāraṇayos tu pratyakṣādipramāṇatvaṃ vanasambandhaparihārayor abhidhāsyāma iti.{2,3}api ca bhaved api prasiddhiḥ pramāṇaṃ, yadi vyavasthitaiva prasiddhiḥ syāt. sā tv avyavasthitā. tathā hi -- saṃsāramocakā nāma nāstikā bāhyahiṃsām eva dharmam āhuḥ. anye tu tapaḥ (?pra/prā)jāpatyādi pīḍātmakatvāt parapīḍāvat adharma.......stu vidhiniṣedhapramāṇakau tadviparītau dharmādharmau saṅgirante(?.) tad evaṃ mlecchāryāṇāṃ parasparavigānān na lokaprasiddhatvaṃ dharmādharmayor upapadyata ity āha -- saṃsāreti sārdhena || 6 ||

nanv anumānābhāsasaṅkareṇa pramāṇam apramāṇībhavati. na hi pratyakṣābhāsasaṅkarāt pratyakṣam apramāṇaṃ bhavati. atha tatra kāraṇadoṣasadasadbhāvanibandhanaḥ pramāṇatadābhāsavivekaḥ, so 'trāpy aviśiṣṭaḥ. atrāpi smṛtikārair vivekopāyo darśita eva. ācāraś caiva sādhūnām ityādinā. sādhavaś cāryāḥ. svābhāvikakṛṣṇamṛgacaraṇopalakṣitāryāvartanivāsinaś cāryaśabdavācyāḥ. atas tadācāro dharmo 'nyo 'dharma iti viveko bhaviṣyati, ata āha -- na ceti. śāstrasadasadbhāvanibandhano hy āryamlecchavibhāgaḥ tada(nāśrayeṇa) tv āryamlecchavibhāgo durbhaṇaḥ. ata eva śāstrasthā vā tannimittatvāt (1.3.9) iti vakṣyatīti. astu tarhi śāstramūlārthaprasiddhiḥ pramāṇam ata āha tanmūleti. na svatantrāyāḥ prasiddher eva prāmāṇyaṃ sidhyatīty abhiprāyaḥ || 7 ||

ataḥ sakalabhāvapramāṇanirākaraṇāt śaṅkitābhāvanirākaraṇena codanaiva dharmādharmayoḥ pramāṇam ity upapannam ity āha -- tasmād iti. paśyatām iti. ṣaṣṭhī cānādare (2.3.38) ityanādare ṣaṣṭhīti || 8 ||

{2,4} atra bhāṣyakāreṇa aupattikas tu śabdasyārthena sambandhas tasyāgnihotrādilakṣaṇasya dharmasya nimittam ity uktvā (katham) iti praśnānantaram upadeśo hi bhavatīti sautram upadeśapadaṃ vyākhyātaṃ, tatra na jñāyate kenāsya sambandha iti yogyapadānvayaṃ darśayati -- upadeśa iti. tasya dharmasyopadeśo jñānaṃ pramāṇam iti. nanūpadeśo granthasandarbhātmā, jñānaṃ cārthāvagrahaḥ. katham anayoḥ sāmānādhikaraṇyam ata āha -- jñāyata iti. bhāvasādhano hi jñānaśabdo nopadeśaśabdena sāmānādhikaraṇyaṃ labhate. ayaṃ tu jñāyate 'neneti karaṇasādhana iti yuktaṃ sāmānādhikaraṇyam iti || 9 ||

kathaṃ punar upadeśo dharme pramāṇam ata āha -- autpattiketi. bādhakāraṇadoṣādhīnaṃ hy aprāmāṇyam. tatra sambandhautpattikatvapratipādanena taddvārā puruṣānupraveśābhāvāt, puruṣāśrayatvāc ca śabde doṣāṇāṃ kāraṇadoṣanivāraṇaṃ tāvat kṛtam. tannirākaraṇena sahāprāmāṇyam anapoditam ity avyatirekapadaprayojanam āha -- abādha iti. avyatirekapadenābādhaḥ pratipādyate na hi deśakālayor ubhayor api codanājanitaṃ jñānaṃ viparyetīti. tad evaṃ bādhakāraṇadoṣanirākaraṇe kṛte 'napoditam autsargikaṃ prāmāṇyam iti tat pramāṇam ity anenoktam iti darśayati -- svata iti || 10 ||

atra cārthe 'nupalabdha ity ucyate. tad ayuktam. upalabdhārthaviṣayam api pramāṇaṃ bhavaty eva. anubhūtir hi pramāṇaṃ pratyutpannendriyaliṅgādijanitā ca saṃvidanubhūtiḥ. ata evonmīli(tākṣa)syaikabhāvagocarāṇāṃ dhārāvāhikasaṃvidāṃ prāmāṇyam upapannaṃ bhavati. anyathā tan na syāt. na hi tatrānavagataṃ kiñcid anubhūyate. deśakālāntarasambandho 'nubhūyata iti ced, na. ekadeśasthe 'pi bhāvāt.{2,5}kālas tu parokṣaḥ. na ca parokṣāparokṣasambandho 'parokṣo bhavati, tarumarutsaṃyogavat. ato ('vagatārtham) anadhikārtham api grahaṇaṃ iti vācyam. na caivaṃ smṛtitvāpātaḥ. smṛtir hi pūrvānubhavaprabhāvitabhāvanāvaśalabdhasiddhir nādhikam apekṣate (?grahaṇa + tva) nendriyasāpekṣam ity uktam. ata eva gṛhītam api punargṛhyamāṇaṃ dṛśyata iti laukikā vyapadiśanti, na tu smaryata iti. ato na vidmaḥ kimarthe 'nupalabdha ity anena nirasyata iti (ata āha -) sarvasyeti. ayam arthaḥ -- anupalabdhārthaviṣayam eva sarvaṃ pramāṇam. anyathā smṛtitvāpātāt. na hi grahaṇasmaraṇayor gṛhītāgṛhītagocarayor gṛhītāgṛhītagocaragato viśeṣa upalabhyate. yat tu kāraṇabhedād bheda ity uktam satyam. svarūpabhedaupayikaḥ kāraṇabhedaḥ. svarūpaṃ tu gṛhītāgṛhītaviṣayatvād eva bhinnam. anubhūtir grahaṇam iti ced, yady api so 'nubhūtiḥ anumānādiṣu smṛtitvaprasaṅgaḥ. ato 'avaśyaṃ gṛhītāgṛhītāgocaratvam eva grahaṇasmaraṇayor bhedaḥ. kim idānīṃ dhārāvāhikasaṃvido na pramāṇam. na hi kā .......ktam. atrocyate. tatrāpy uttarottarakālākalitabhāvapratyākalanād upapannam evādhikagantṛtayā prāmāṇyam. na ca vaiśeṣikādivat parokṣaṃ kālam ācakṣmahe. pratyakṣam eva hi .....vartamānakālasambandhān bhāvānupalabhāmahe. katham arūpaṃ pratyakṣam iti cet. ākāśavad bhaviṣyati. na hi rūpi pratyakṣam iti naḥ pratyakṣalakṣaṇam api tarhi saṃvid eva parokṣāparokṣanirbhāsodīyamānedaṃ pratyakṣam idam apratyakṣam iti vibhajate. tad evaṃ visphāritākṣasya vyaktānupalakṣitottarottarasūkṣmakṣaṇabhedabhinnaikabhāvavi....kāparokṣanirbhāsāvabhāsodayāt upapannā pratyakṣatā pramāṇatā ca. ataḥ pramāṇāntarānupalabdhasvagocarapratyākalanād upapannam upadeśaprāmāṇyam iti sūktam arthe 'nupalabdha iti. atra bhāṣyam upadeśa iti viśiṣṭasya śabdasyoccāraṇam iti. tatra codanā vidhipadaparyāyaḥ śabdaviśeṣo bhāṣyakārasyābhimataḥ ity āha -- codaneti. etad uktaṃ bhavati -- vidhāyakaśabda upadeśa iti || 11 ||

atra codayati -- vākyāntara iti dvayena. ayam arthaḥ -- yad idaṃ śabdaviśeṣasya vidher dharme pramāṇatvam āśritam, anena vākyāntaram api hi{2,6}vartamānopadeśakaṃ dharmapramitau pramāṇam eva. śreyas sādhanaṃ hi dharmaḥ. sa ca śreyasaḥ svargādeḥ sādhanena yāgādinā sādhyasādhanasambandhaḥ sarvākhyāteṣu sambhavati. svargakāmo yajetety ato 'pi hi yāgena svargaḥ sidhyatīti gamyata eva. yathā loke odanaṃ pacatīti pākaudanayoḥ sādhyasādhanasambandhabuddhiḥ. syād etat -- ākhyātam antareṇa sādhyasādhanasambandho na siddhyet, tadartho vidhir iti. tan na. anākhyātavākyaprayogāsambhavāt. prayojanāya hi vākyam uccāryate. nirākāṅkṣaṃ ca vacaḥ prayojanakṣamam ākāṅkṣānivartanaṃ cākhyātādṛte na sambhavati. itarathā vidher apy asambhavāt. stutyāpi hy ākhyātam eva khādirādivākyeṣu vidhāyakaṃ parikalpyate. athocyeta -- anuṣṭhito yāgādir dharmaḥ, na cānuṣṭhānaṃ (prava)rtakādṛte sambhavati. na ca vidhim antareṇānyaḥ pravartayatīti. tan na. icchānibandhanatvāt pravṛtteḥ. aniṣṭeṣu vidhiśatenāpy apravṛtteḥ. ato 'nenedaṃ sidhyatīti saṃvidi vopāyārthī sa tatra pravartata iti. na cādharmavarjanārtho vidhiḥ. pratiṣedhād eva nañas tatsiddheḥ. rāgādiprāptakartavyatānuvādena nañ eva niṣedhādhikāre nivartakaḥ. eṣā hi tatra vacanavyaktiḥ yaddhanyāt tan neti. ato 'narthako vidhiprāmāṇyapratipādanaprayāsaḥ. apauruṣeyaḥ śabdaḥ dharme pramāṇam ity etāvad eva vacanīyam iti || 13 ||

pariharati -- vidhāv iti. ayam abhiprāyaḥ -- satyam icchātaḥ pravṛttiḥ. icchaiva tu prekṣāvatāṃ puruṣārthasādhanaviṣayā. na ca vidhinā vinā puruṣārthasādhanatvaṃ yāgādīnāṃ śakyate 'vagantum. ata evaudumbarādīnāṃ saty api phalapadasambandhe vidhivirahāt phalārthatvaṃ nety audumbarādhikaraṇe vakṣyate. nanu laukikapākaudanādivat sādhyasādhanasambandhasiddhir uktā.{2,7}satyam uktā. ayuktā sā. loke pramāṇāntarāvagateḥ sidhyaty api. na tu vede. pramāṇāntarābhāvāt. nanu svargakāmapadasamabhivyāhāraḥ pramāṇaṃ, na. tasya śrutyā bādhāt. iha hi yajata iti sādhyākāṅkṣiṇī bhāvanāvagatā satī samānapadopādānaśrutyupanītayo ...........rdhātvarthasambandhanirākāṅkṣā satī na vyavahitakartṛviśeṣaṇatvopayuktasvargādibhāvyasambandham anubhavati. sannikṛṣṭālābhe hi viprakrṣṭo 'pi vaidiko bhavati na sannikṛṣṭa, ..........cyate. labhyate ceha dhātvarthaḥ sannikṛṣṭa iti na viprakṛṣṭaphalapadasambandho yukta iti || 14 ||

kṛtividhau tarhi kathaṃ puruṣārthasādhyasiddhir ata āha -- vidhāv iti. ayam abhiprāyaḥ -- vidhir hi cetanapravartanātmakārthe phale vyāpāre śakyate puruṣaṃ pravartayitum. ataḥ samānapratyayopāttavidhyavaruddhā bhāvanā vidheḥ pravartanāśaktir mā vyāghānīti sannihitam apy apuruṣārthatvādaya............rvam atikramya vyavahitenāpi puruṣārthena svargādinā sādhyena sambadhyate. dhātvarthas tu sādhyatvāt pracyāvito bhāvanāyām eva sādhanākāṅkṣiṇyāṃ sādhanatayā niva........tamāvākyārtho bhavati yāgena svargaṃ kuryād iti. ataḥ puruṣārthasādhanasya yāgāder dharmatvasiddhir iti yuktam upadeśaprāmāṇyapratipādanam iti.

idaṃ tv iha vaktavyam -- kā(rya)vidhau puruṣārthaḥ sādhyo labhyate. vidhir hi śabdabhedo vā liṅādiḥ, tadvyāpārātiśayo vā, ko 'pi tadarthabhedo vā. sarvathā ca na yujyate. śabde hi pravartayitari puruṣārthasambandhe pramāṇam asti. āpte hi buddhipūrvakāriṇi pravartake hitakāryayaṃ māmaphale na pravartayatīti buddhvā bhavati pravṛttiviṣayavyāpāraphalavattā(dhya)vasāyaḥ. śabdas tv acetano nāsmin pravartayaty api puruṣārthaphalapratilambhaḥ. na hi prabalapavanābhihato 'vaṭe nipatat phalaṃ pratilabhate. api ca pramāṇaṃ śabdaḥ. pramāṇānāṃ prameyopadarśanād anyatra vyāpāraḥ. pratyakṣaṃ hi rūpādīn upadarśayati na tu pravartayati. tredhā hi prāmāṇikāḥ pramāṇaphalaṃ vibhajante. hānam upādānam upekṣā ceti. tad idaṃ pramāṇānāṃ pravartakatve nopapadyate. tadā hy upādānam evaikaṃ pramāṇaphalam āpadyeta. kaṇṭakapratyakṣeṇa hi kaṇṭakeṣu pravartyamāno jihāsann api tān{2,8}mṛdnīyāt. syād etat -- śabdapramāṇadharmo 'yaṃ na pramāṇāntarāṇām iti. na, pramāṇatvāviśeṣāt. evaṃ hi prayogo bhavati. śabdo na pravartakaḥ pramāṇatvāt pratyakṣādivat. astu vā pravartakaḥ. niyamena .......pravṛttiprasaṅgaḥ. na ca liṅādiśrāviṇo niyamena pravartamānā dṛśyante. prathamaśrutād apravṛtteḥ. aviditasamayatvād apravṛttir iti cet, kim idānīṃ sambandhasaṃvidapekṣayā yadi śabdaḥ pravṛtteḥ kārakaḥ. na hi kārakāṇi svarūpasaṃvidam apy apekṣante. (prāg eva samayasaṃvidaṃ?) mṛtsalilapracchannaṃ hi bījam aviditasvarūpasāmarthyam api svakāryam aṅkuram ārabhamāṇaṃ dṛṣṭam. evam eva śabdavyāpāro vidhir ity api nirasanīyam.

syān matam -- abhidheya eva liṅādīnāṃ vyāpāro vidhiḥ. ato na pūrvoktadoṣaprasaṅgaḥ iti. na, anirūpaṇāt. sa khalu preṣaṇādilakṣaṇo vā syād, anyo vā. na tāvad preṣaṇādilakṣaṇaḥ śabde sambhavati. acetanatvāt. na cānyas tatsamarthācaraṇalakṣaṇaḥ, tasya kārīṣādivadanirūpaṇāt. kārīṣasya hi vahneḥ śītāpanodano 'dhyayane dṛṣṭa(?mu/u)pakāraḥ. na śabde tathā sambhavati. pramāṇāntarābhāvāt. śabdasya cāgṛhītasambandhasyāpratyāyakatvāt. yadi brūyād vyāpārāntarakalpane syād ayaṃ doṣaḥ, kḷpta eva tu liṅādīnām abhidhābhidhānalakṣaṇo vyāpāraḥ śabdāntarāṇām iva svārthaprakāśanānyathānupapattipramāṇakaḥ pravṛttihetutvapratilabdhapravartanāparanāmā vidhir iti pratibrūyād enam. sa khalu vyāpārabhedo 'bhidheyo vā syād anabhidheyo vā syāt. anabhidheye aśabdā.......syabhāvanāsamabhivyāhārānupapattiḥ. kiñ ca sarvaśabdānām evānumānena svārthagocaro vyāpāra unnīyate. na ca tathāvagataḥ. pravṛttihetubhāva......pārāḥ pravartayantīti ced, viśeṣahetur vācyaḥ. yady arthaviśeṣagocaratā viśeṣahetuḥ, sa tarhy arthabhedo vidhiḥ, tadanvayavyatirekānuvidhānāt. pravṛ.......varthabhedaḥ. yadi bhāvanā na, tasyā vartamānāpadeśeṣv apy aviśeṣāt. anyaś cet nainam upalabhāmahe pramāṇābhāvāt. abhidhīyata eva liṅādibhir ātmīyam abhidhānam iti cet. ..........sarvaśabdebhyaḥ pravṛttiprasaṅgaḥ śakyate vārayitum. na ca kāryonneyam abhidhānam abhidhīyata iti sāmpratam. ananyalabhyaṃ hi śabdābhidheyam upāgaman dhīrāḥ. kiñ ca yadi vyāpārasvarūpābhidhānaṃ sa ................pravartakatvaprasaṅgaḥ. sopaśleṣo viśeṣa iti ced, na. svarūpābhidhānaprasakteḥ. na hy anabhidhāya viśeṣaṇaṃ viśeṣyābhidhānaṃ sambhavati. api{2,9}cābhidhābhidhānābhyupagamena pa......viśeṣahetor abhāvāt. astu tarhy arthabhedo vidhiḥ. kaḥ. kāryam. kiṃ punaḥ kāryam. kāryam eva hi kāryam. na hīdaṃ rūpāntareṇānubhūyate. nanu na kriyātireki kāryaṃ pramāṇāntarair avagamyate. satyam. ata eva śabdaprāmāṇyasiddhiḥ. anyathā pramāṇāntaragocaratvena sāpekṣatvād aprāmāṇyaṃ codanāyāḥ. api ca kālatrayaviparivṛttyarthagocarāṇi mānāntarāṇi. kāryaṃ ca parāmṛṣṭakālabhedaṃ svapramāṇād avagamyata iti na pramāṇāntaragocaraḥ. kārakavyāpāro hi yāgādiḥ kālatrayāvacchedyo nādhikāraḥ. yady evam asatkāryaṃ kālatrayāparāmarśāt śaśaviṣāṇavad āpadyeta. na. kālenānekāntāt. kālo hi na tāvat kālāntaraparicchinnaḥ. na ca nāsti kālaḥ. kālāntarāvacchede tv anavasthāpātaḥ. alabdhakālāntarasambandho 'pi kālaḥ pramāṇasāmarthyād astīti cet. samānaṃ hi kārye 'pi. tad api svapramāṇebhyo liṅādiśabdebhyaḥ kālānavacchinnam avagamyamānaṃ katham asad bhaviṣyati. pramāṇasambandho hi sattā, na kālasambandhaḥ. kāryam eva tu manasi vartamānaṃ niyuṅkta iti niyoga ity ucyate.

nanu niyogo niyuktiḥ. sa ca niyoktṛvyāpāraḥ. na ca vede niyoktāsti apauruṣeyatvāt. śabdasya cāniyoktṛtvān na tadvyāpāro niyogaḥ. adūraviprakarṣeṇa tu niyogādipadaprayogaḥ. yāthātmyavedanāyāṃ tu liṅ eva paṭhitavyaḥ. sā hy asya pramāṇam. kim ātmakas tarhy ayam. uktaṃ kāryātmeti. na ca dravyādyanātmakatvād abhāvaḥ, tadvad eva kāryam api tadvibhaktam eva deśakālanarāvasthāntarāviparyayāt svasaṃvitsaṃvedyaṃ nāstīti śakyate 'vagantum. udīyate khalv api liṅādiśrāviṇāṃ kāryasaṃvit. na ceyam anālambanā, na ca svāṃśālambaneti vijñānavāde varṇitam. ato nirviṣayā saṃvidātmānam alabhamānā svaviṣayabhūtaṃ kāryam upakalpayati. na ca pratibhāmātram idam iti vācyam. aniyatanimittā hi pratipattiḥ pratibhā. na ceyam aniyatanimittā, śabdanimittatvāt tadanantaram utpatteḥ. katham ananyagocare kāryātmani vyutpattiḥ. tadabhāve vā śabdāt pratipattiḥ kalpyatām. liṅādīnāṃ sakaletaraśabdavilakṣaṇaḥ ko 'pi mahimā, yadaviditasama(?yā/yā a)pi svārthaṃ gamayanti. athavā sarvasyākumāramāsthaviraṃ ca kāryāvagatiḥ pravṛttihetur iti prasiddhiḥ.{2,10}tadanyam api liṅādiśabdaśravaṇānantaraṃ ceṣṭāviśiṣṭam upalabhyākalayati nūnam itaḥ sakāśād asya kāryasaṃvidāsīt katham aparathā pravartata iti. nanv evaṃ kriyām eva kāryatayā ajñāsīd iti parasyāpi tadgocarām eva kāryadhiyam unnayati. na. vartamānāpadeśeṣu saty api kriyājñāne pravṛttyadarśanāt, kriyātmanaḥ kāryasya vyabhicārāt pravṛttāvahetutvāt. etad eva phale 'pi darśayitavyam. ato nirmuktākhilaphalādivikalpam avyabhicaritapravṛttisambandhaṃ kāryamātraṃ liṅādibhyaḥ prayojyavṛddhenāvagatam iti vyutpadyamāno jānāti. na hi kāryāvagatir bhavati pravṛttiś ca neti sambhavati. ataḥ kāryam eva kāryavidhir ity ācāryāḥ pratipedire. nanu ca preṣaṇādayo liṅarthāḥ. na, svasantāne pravṛttihetutvena teṣām anupalabdheḥ. vede ca vyabhicārāt. (nanu tar)hīṣṭābhyupāyatā liṅādīnām artho bhaviṣyati. sarvo hi samīhitopāyam ākalayya tatra tatra pravartata iti param api ceṣṭamānam upalabhya jānāti nūnam iṣṭo .......mavyāpāraḥ śabdaśravaṇānantaraṃ cāyaṃ ceṣṭata iti śabdeneṣṭābhyupāyatā pratipāditā bhavati. sa eva vidhiḥ. pravartanārūpo hi saḥ. pravṛttihetuṃ dharmaṃ ca pravadanti ...... . ataḥ preṣaṇādhyeṣaṇābhyanujñātiriktam apravṛttapravartanaṃ niyojyārthakarmagocaraṃ lokavedasādhāraṇaṃ codanopadeśaparyāyapadavācyaṃ liṅādīnām artho vidhir iti yuktam. hi ........tya jaimininoktam upadeśa iti. bhāṣyakāreṇa ca upadeśa iti viśiṣṭasya śabdasyoccāraṇam iti vivṛtam. puruṣārthopāyaṃ kilānavagatam avagamayan śabdāntare dūram utkrṣṭo liṅādiśabdo 'viśiṣṭa ity uktam. ato lokavedatantrāntarānugato 'yam eva siddhānta iti kaiś cid unnītam.

tad idam anupapannam. tathā hi -- saṃvid eva tāvat paripanthinī. na hi liṅādiśravaṇasamanantaram iṣṭābhyupāyo 'yaṃ vyāpāra iti bhavati matiḥ. api tarhi, pravartanāvagatiḥ. nanu ceṣṭābhyupāyataiva pravartanā pravṛttihetutvāt. tan na. evaṃ sati yasya parṇamayī juhūr bhavati ity atrāpi vidhitvaprasaṅgaḥ. tarati mṛtyum ity atrāpi. bhavati hi tatrāpi parṇamayatā apāpaślokaśravaṇasya aśvamedho vā brahmahatyātaraṇasya sādhanam iti pratipattiḥ. yadi matam -- asyedaṃ bhavatīty anvayamātram atrāvagamyate na vyatirekaḥ, na ca tam antareṇa sādhyasādhanasambandho{2,11}'vagamyate iti. kathaṃ tarhi svargakāmo yajetety atrāpi svargayāgayoḥ sādhyasādhanasaṃvit. na hi tatrāpi sati yoge svargo bhavati asati neti matiḥ. yāgeneti hi tṛtīyā sādhanabhāvam avagamayatīti ced, na. tṛtīyāśravaṇāt. vidher ayaṃ mahimā yadatṛtīyānto 'pi yajiḥ karaṇatayā nirdiśyate. sa ced anyo nābhyupagamyate kathaṃ svabhāvasādhyo yajiḥ karaṇatayā nirdiśyate. api ca yatra spaṣṭam iṣṭābhyupāyatvam avagamyate yāgasya yatheṣṭābhyupāyo 'yaṃ yāgaḥ yāgena svargaḥ sidhyatīti vā, tatrāpi vidhitvaprasaṅgaḥ. kiñ ca taddveṣīti tatkāri cāyam evaṃ bruvāṇo dṛśyate. tathā hi pratibhā vidhir iti nirasyataitad uktaṃ -

na nirālambanaṃ jñānaṃ kriyā sādhanayoginī |

samānyasmin

iti. tad idaṃ tavāpi samānam iti varṇitam. api ca evaṃvādinā sādhu samarthitaṃ vidhāv anāśrite iti. atra hi vidhyadhīnā yāgāder iṣṭābhyupāyatā na tu saiva vidhir iti darśayati. tasmād atikuśalair upadeśāpadeśayor aviśeṣa evopapādita iti nirmuktākhilopādhividhitattvam atīndriyam anyadeveti pūrvoktam eva sādhīyaḥ.

atra vadāmaḥ -- naivam api yāgasvargayoḥ sādhyasādhanasambandhasiddhiḥ. niyogo hi tadā sādhyaḥ. na ca sādhyadvayam ekatra samavaiti, samatvād asambandhāt. nanu niyogasiddhināntarīyakī svargasiddhiḥ. ata eva sādhyavivṛddhir iyaṃ na tu svargo 'pi svatantratayā sādhyaḥ. nirapekṣaṃ ca sādhyadvayam ekatra virudhyate, nānuguṇam. yathāha -- niyogasiddhau sarvaṃ tadanuguṇam iti. kena neṣyate. tasmād avirodha iti. tad asat. kiṃ hi svargasiddhim antareṇa niyogasya na sidhyati. na hi nityādhikāreṣu niyogaḥ sādhyāntaram ākāṅkṣati. kāmādhikārāḥ kāmyaparyantā iti cet, ko hetuḥ. kamisādhyatvāgavatiḥ. tathā hi svargakāmo yajeteti sādhyasvargaviśiṣṭādhikārisādhyo niyogo 'vagamyate. sa katham asidhyati svarge sidhyet. ataḥ svargasiddhir avagamyata iti naḥ sādhyasvargaviśiṣṭo 'dhikārī.{2,12}kas tarhi. kāmyasvargaviśiṣṭaḥ. ataḥ svargaṃ kāmayamānaḥ puruṣo niyogaṃ sādhayiṣyati. anyadicchato 'nyatra kriyā nopapadyata iti ced, na. niyogasāmarthyād upapatteḥ. niyogo hi pradhānabhūtaḥ sādhyatayāvagataḥ svargam api kāmayamānam ātmany ākarṣatīti kim anupapannam. api ca sidhyann api svargo yāgāt sidhyatīti na naḥ pramāṇam. svargayāgau hi yugapadaruṇaikahāyanīvadekapradhānakāryānvayinau nānyonyānvayam anubhavataḥ. na cāruṇimna iva dravyāvachedaśaktir yajer api svargasādhanaśaktir avadhṛtā pramāṇāntareṇa. nanu kim atra pramāṇāntareṇa. svarge yāga eva pramāṇam. sa hi svargakāmaṃ yāge niyuṅkte. na cākāmopāye kāmī niyoktuṃ śakyate. uktottaram idam. kiṃ hi bhagavato niyogasyālaukikasyāsadṛśamahimno duḥ(khata)yā phale 'pi naraṃ pravartayati. tasya hy anupāye kāminaṃ niyuñjānasya kim iva hīyeta. yāge niyogo niyuṅkte iti vadatā nūnam idam avadhīritam. ārambhe hi puruṣo niyujyate na karmaṇīti. tasmān na svargayāgayoḥ sādhyasādhanasambandhasiddhiḥ. yad api ca kriyādikārye vyabhicārād anupādhike vyutpattir ity uktaṃ, tadayuktam. pratītaviṣayatvād vyutpatteḥ. na hi kriyādivyabhicārāt śaśaviṣāṇaṃ liṅādyartha iti śakyate vaktum. yad api manyate kriyākārya eva loke vyutpannaḥ phalasamabhivyāhārād vede 'nyadavināśi kāryaṃ liṅādyartha iti pratyeṣyate. loke tu saṃmugdhenāpi vyavahārasiddher na śabdārthatattvanirūpaṇam. bahava eva gauṇalākṣaṇikaśabdanibandhanā loke vyavahārā dṛśyante. vede tu svargakāmo yajeteti kriyātmanaḥ kāryasya bhaṅguratvād āmuṣmikasvargādiphalasādhanāśakteḥ kālāntarasthāyikriyāto bhinnaṃ kāryam upeyate. vākyaśeṣāc caikatra samunnītaḥ śabdārtho yavavarāhādyarthavadanyatrāsaty api vākyaśeṣe 'vagamyate. nityādhikāreṣv asaty api phalapadasamabhivyāhāre tathāvidham eva kāryaṃ liṅādīnām artho bhaviṣyatīti. tad idam anyad evābhyastam anyac copanipatitam. kriyākārye (viṣpanna?) sthāyikāryaṃ pratipadyate. na ca kriyāyāḥ phalasādhanatāśakter aśabdārthaḥ san yuktaḥ kalpayitum. kāmaṃ karmaṇa evāphalaniṣpatteḥ samasti rūpam iti kalpayitum ucitam. na ca pūrvāvagataśabdārthānyathākaraṇam. na hi karmaṇy anuśiṣṭā dvitīyā saktuṣu tadasambhavād viparivartya karaṇam abhidhatta iti yuktam abhidhātum. sarvaśabdeṣv anāśvāsapraṅgāt. ata eva{2,13}tatra tatra yathāśrutārthasamanvayānupapatteḥ kvacid guṇavādaḥ kvacillakṣaṇā kvacid viniyogabhaṅga iti tantre vyavahāraḥ. na tu viniyogabhaṅgād abhidhānam eva śabdānām anyathā nīyate. api ca śrutakarmaphalasambandhānupapatter anavagatapūrvam apūrvaṃ kāryaṃ liṅartham upayatā sādhu śrutam upapāditam. kiṃ hi liṅāparāddhaṃ yat tasyālaukikam artham atikramya karmaphalasambandha upapādyate. nanu nādyāpi liṅartho niścīyate. ayam eva hi nirṇayasamayaḥ. atra ca śrutaphalapadāntarasamabhivyāhāropapattaye 'tīndriyam eva kāryam iti niścīyate. ato na kiñcid virotsyata iti. kim idānīṃ svargakāmo yajeteti śruter apratītir eva, liṅarthe saṃśayo vā. apratītau kriyātmanaḥ kāryasya phalasambandhānupapattir ity etad eva durbhaṇam. saṃśayas tu pakṣadvayāvalambī. na cālaukike kriyātirekiṇi kārye liṅādayo nirūpitaprayogāḥ. na cātyantāparidṛṣṭāpūrvārthagocaraḥ saṃśayo dṛṣṭacaraḥ. yavādiṣu tv āryamlecchaprayoganibandhano dṛṣṭapūrvārthagocaraḥ saṃśayo yukta eva. ata evātra na vākyaśeṣān nirṇayaḥ. sandigdhe hi sa varṇitaḥ. na ca liṅarthe saṃśayaḥ. kin tu loke vyutpattyanusāreṇa kriyātmany eva kārye niścayaḥ. yad apy ucyate karmaphalasambandhopapattaye 'nyat kāryam upalabhyata iti. kena vā karmaphalasambandho darśitaḥ. na hy ayaṃ vainiyogikaḥ. niyoga evātra pramāṇam. sa cet tadadhīnasiddhiḥ duruttaram itaretarāśrayam, siddho hi niyogo viṣayībhūtasya bhāvārthasya karaṇatām āha. tatsiddhyā ca niyogātmalābha ity alam anenāpi.

yathāvārttikam anusandhāsyāmaḥ. evaṃ hi vārttikakṛtā bhāvārthādhikaraṇe uktaṃ liṅādiśabdānāṃ puruṣaṃ prati prayojakavyāpāro 'bhidhātmikā bhāvanā vidhir iti. dve kila bhāvane mīmāṃsakāḥ saṅgirante śabdātmikām arthātmikāṃ ca. tatrārthātmikā sarvākhyātasādhāraṇī svargādiphaladharmikā yāgādidhātvarthakaraṇikā svavākyaprakaraṇānyaprakaraṇānārabhyavādasmṛtilokācāraprāptatattad iti kartavyatāvatī tatra tatra sidhyati. śabdātmikā tu liṅādiśabdānāṃ prayojakānāṃ prayojyapuruṣakarmikābhidhāsambandhajñānakāraṇikārthavādoditaprāśastyeti kartavyatāvatīti vivecanīyam. kathaṃ punarabhidhā śabdātmikā. śabdavyāpāro hi saḥ. na. vyāpāratadvator anatibhedād upapatteḥ. dravyam{2,14}eva hi pūrvāvasthātaḥ pracyutaṃ parām avasthām aprāptaṃ pūrvāparībhūtaṃ vyāpāraśabdavācyam. kathaṃ liṅādīnām abhidhā puruṣakarmikā. na hi te puruṣam abhidadhati bhāvanāvacanatvāt. satyam. bhāvanaiva tair abhidhīyamānā na svarūpamātreṇa vartamānāpadeśavad abhidhīyate. kin tu kuryād (iti) pravṛttiviṣayatayā. na ca śabdaśaktayo 'nuyoktum arhanti. tathā hi -- liṅādiśravaṇānantaraṃ prayojyavṛddhaṃ ceṣṭamānam upalabhya tataḥ pravṛttihetupratyayaḥ prayojyasyāvagamyata iti tāvat sarvavādisiddham avivādam. pravṛttihetusvarūpe tu bahudhā vivādaḥ. tatra kriyāphalādīnāṃ vyabhicārād apravṛttihetutvāt, pramāṇāntarāgocare tu pravṛttihetau vyutpattyasambhavāt, karmaphalasambandhānupapatteś ca sakaletaraprakārāsambhavād avivādasiddham abhidheyapratyayabalonnīyamānasvarūpaṃ liṅādīnām abhidhānam eva pravṛttihetur iti sāmpratam. sā ca pravartaneti sthitam. sā ca pravartyakarmikā. pravartyaś ca puruṣa iti yuktaṃ puruṣakarmatvam abhidhāyāḥ. liṅādivyāpāro 'py abhidheyapratyayahetutvād abhidhety ucyate. puruṣaṃ ca pravartayan pravartaneti gīyate. na ca sarvābhidhāsu prasaṅgaḥ, śabdaśaktivaicitryād ity uktam. śaktir hi kāryadarśanasamadhigamyā. tad yataḥ pravṛttidarśanaṃ tadvyāpāraḥ pravartanā, pravṛttihetutvāt. na ca śabdāntarebhyaḥ pravṛttir upalabhyata iti na tadabhidhāyās tathātvaprasaṅgaḥ. yaś cābhidhāyā anabhidhāne doṣaḥ uktaḥ, so 'bhidhānapakṣābhyupagamenaiva parihṛtaḥ. yat tu kāryonneyatvād anabhidhānatvam uktaṃ tad apy ayuktam. kiṃ hi kāryam anupapadyamānaṃ pravartanām avagamayati. na tāvad bhāvanāvagatiḥ, vartamānāpadeśeṣv api prasaṅgāt. ato 'nanyapramāṇatvād upapannam abhidheyatvam abhidhāyāḥ. yat tu ananyapramāṇake vyutpattyasambhava ity uktam. na, arthāpattipramāṇakatvāt. nanv arthāpattyā pravartanāpadeśasādhāraṇam abhidhāyā rūpam unnīyate. na ca tāvanmātraṃ pravartanā laḍādibhyo 'pi pravṛttisaṃvedanaprasaṅgāt. asādhāraṇas tu ko 'pi viśeṣo liṅpravṛtteḥ pramāṇāntarāgocara eveti duṣpariharo vyutpattivirahaḥ. maivam. pravṛttihetutvenārthāpattitas tadavagamāt. tathā hi -- yatra tāvat liṅādibhyaḥ pravṛttir upalabhyate, tatra mayā pravartitavyam ity antaḥsaṅkalpamūlātmā liṅpravṛttiviśeṣa unnīyate. apravartamānā api pravartasveti māmayamāheti liṅśrāviṇo vaktāraṃ nirdiśanti. tad avasīyate pravṛttihetur abhihito liṅā. sa ca narte vāpārāt sidhyatīty uktam eva. na ca kim ātmako liṅvyāpāra{2,15}iti vācyam. antaḥsaṅkalpamūlātmā hy asāv iti vakṣyati. nāsāv udāsīnaḥ kadācid avagamyate. pravṛttijanana eva hi bhāvabhede vyutpattir āsīd iti svayam api pravartitavyam iti pratipadyamāna eva hi liṅarthaṃ pratipadyate. nodāsīnam ākhyātāntaravat. no hi phalādayaḥ svarūpeṇāvagatāḥ pravartayanti. asya tvayam evātmā yat pravṛttidhiyaṃ janayati. aparyanuyojyatvād vastusvarūpāṇāṃ nāmākhyātavibhāgavadupapatteḥ. so 'yam evamātmani liṅarthe vyutpannaḥ svapratipattikāle na śabdādṛte tam arthaṃ budhyata ity ananyapramāṇakatvam. na tu pravartanāsvarūpam evānyato nāvagataṃ, yena matāntaravad vyutpattivirahaś codyeta. samprati tu na jāter iva vyaktim anyataḥ pravartanāṃ pratipadyāmaha iti śābdīm abhidadhmahe. na cābhidhā nābhidhīyata iti vācyam. abhidhāśabdavadupapatteḥ. yad eva hi śabdaśravaṇānantaram ananyalabhyaṃ buddhau viparivartate tadabhidheyam. tathā ca liṅādīnām abhidhānam iti kiṃ nābhidhīyate. uktaṃ hi liṅādibhyaḥ pravṛttiheturupalabhyata iti. na ca liṅādīnām abhidhātmano vyāpārād anyaḥ pravṛttihetuḥ śakyate nirūpayitum iti. ata eva nānavasthā. na hi pravartanāvat tadabhidhānam api śabdād avagamyate, yat tadgocaram aparam abhidhānam upeyate. na ca liṅādisvarūpābhidhānaprasaktiḥ, svayam eva tadvyāpāravailakṣaṇyāt. liṅupaśleṣe hi viśeṣake viśeṣaṇābhidhānam āpāditam. svagate tu viśeṣe tadanavakāśam eva. sarve śabdavyāpārāḥ khalv api svarūpeṇaiva vyatibhidyante. ata eva vilakṣaṇābhidheyapratyayahetubhāvabhājaḥ ekasyā api vidhivibhakteḥ kriyākālādivannābhidhābhidhānam anupapannam. ato liṅādīnām abhidhā pravartanā so 'yaṃ vidhiḥ. āha ca --

abhidhāṃ bhāvanām āhur anyām eva liṅādayaḥ |

iti. tad anenaivamātmanā vidhinā sambaddhā bhāvanā pravṛttiviṣayatayāvagatā phalavattayā niścīyate, svasantāne phalavataḥ pravṛttiviṣayatayāvagateḥ. tathā cāvagatānuṣṭhīyata iti vidhiśaktim upakrāntām avasīdantīm uttabhnāti phalavattā, na tu saiva vidhir iti. ata evāpuruṣārtheṣu sāgaraṃ tared ity evamādiṣu vidhyavagatiḥ. tathā tatra na syād itarathā tatra na syāt apuruṣārthatvāt(?). liṅvyāpāras tu tatrāpy aviśiṣṭaḥ, nirvāhikāyās tu phalavattāyāḥ pramāṇābhāvād na{2,16}nirvahati. tadabhāvaś cānāptavākyatvāt. vede tv apauruṣeyatvān na puruṣadoṣāśaṅkāpīty upapāditam. vidhau tu tam atikramyeti prapañcitaś ca vidhir api manāg ity uparamyate iti || 15 ||

(apauruṣeyatvāt?) anapekṣatvād iti sūtrāvayavaṃ vyācaṣṭe -- svapratyayeti. anāptavākye hi dṛṣṭavyabhicāritvāt tajjanitāt pratyayāt pratyayāntaraṃ svīyam arthāvadhāraṇāyāpekṣate. na ca tatrāpy anāptavacaḥ pramāṇam anuvādatvāt. āptoktīnāṃ tu pramāṇaviṣayagocarāṇāṃ prāmāṇyāt tasyaivāptasya narasyāpekṣā kim ayam artho 'nena pramāṇenopalabdho na veti. na ceyam ubhayy apy apekṣā codanāṃsu sambhavati, apauruṣeyatvasya vedādhikaraṇe vakṣyamāṇatvāt. tata upapannaṃ codanāyāḥ prāmāṇyam iti || 16 ||

atrānantaraṃ vṛttikāramatārambhabhāṣyaṃ - vṛttiāras tv anyathemaṃ granthaṃ varṇayāñ cakāra tasya nimittaparīṣṭiḥ ityevamādim iti. tatrādiśabde tāvad dvaividhye sādhvasādhuvivekārtham āha -- ādiśabda iti. makārānto 'yamādiśabdaḥ na luṅanta iti. kāraṇam āha -- likīti. sāmānyavivakṣāyāṃ tu napuṃsakaliṅgatā. atra ca prathamam eva granthātmake viśeṣe 'vagate na sāmānyavivakṣā yukteti. bhittvā tu vākyaṃ sāmānyavivakṣāyāṃ kleśo bhavatīti. aparam api vṛttikāramatena parīṣṭisūtravyākhyānārthaṃ bhāṣyaṃ na parīkṣitavyaṃ nimittam iti. tad ayuktam. sūtre naño 'śrutatvāt, ata āha -- nañ iti. idaṃ hi sūtraṃ vidhiniṣedhaśūnyam aparipūrṇaṃ nañadhyāhāreṇa paripūryate. prasiddhasyadharmanimittasya parīkṣāvidher ayogyatvād iti vyākhyāte tu nañadhyāhāreṇa parīṣṭisūtre pratyakṣasūtram avatārayituṃ bhāṣyakṛtoktaṃ - nanu vyabhicārāt parīkṣitavyaṃ nimittaṃ śuktikā hi rajatavat prakāśate yataḥ iti. evaṃ hy atra{2,17}paricoditaṃ - na prasiddhatvaṃ nimittāparīkṣāyāṃ hetuḥ, prasiddhatarasya pratyakṣasya śuktirajatavedane vyabhicārād iti. tad ayuktaṃ, na hi pratyakṣaṃ vyabhicarati api tarhi tadābhāsam. na cābhāsavyabhicāre pramāṇavyabhicāraparicodanā yujyate. ata āha -- saṅkarād iti. pratyakṣatadābhāsayor akṣajatvena sādṛśyān mohād ābhāsavyabhicāre 'pi pratyakṣavyabhicāraṃ codayatīti || 17 ||

tad eva prapañcayati -- pramāṇeti. vakṣyamāṇapāramārthikapratyakṣalakṣaṇājñānād vyabhicārāt parīkṣā kāryeti codayati. etat paricodanottaratayā pratyakṣasūtram upavarṇitaṃ naitad evam. yat pratyakṣaṃ na tad vyabhicarati. yad vyabhicarati na tat pratyakṣam. kiṃ tarhi pratyakṣam. tatsamprayoge puruṣasyendriyāṇāṃ buddhijanma satpratyakṣam. yadviṣayaṃ jñānaṃ tenendriyāṇāṃ puruṣasya samprayoge yad buddhijanma tat satpratyakṣam. na cedṛśasya vyabhicāro 'sti. tad idaṃ vārttikakāro darśayati -- naitad iti. parīṣṭisūtreṇāparīkṣā pratijñātā pratyakṣasūtreṇopapādyopasaṃhṛteti || 18 ||

kathaṃ punar evaṃlakṣaṇake 'parīkṣā sidhyatīty ata āha -- tatreti. tatra hi pratyakṣalakṣaṇe. yad anevaṃlakṣaṇakaṃ tad ayathārtham. pratyakṣaṃ tu yathārtham eva. ayathārthāśaṅkā tu parīkṣāyāṃ hetur iti yuktam aparīkṣyatvam iti. kiṃ punar ayathārthajñānam. śuktau rajatam iti. sā khalu doṣavaśād anyākāreṇāvabhāsata iti bhavati tadgocarajñānam ayathārtham. tad idam ayuktam. na hi śuktī rajatam iti bhāsate. kiṃ tarhi idam iti śuktirajatasādharaṇātmanā purovarti dravyaṃ gṛhyate. anantaraṃ ca sadṛśadarśanodbodhitaprācīnarajatānubhavaprabhāvitabhāvanābījajanmā doṣavaśāl luptatadavamarśā rajatam iti smṛtir udeti. tad ete dve eva grahaṇasmaraṇātmake vijñāne. tadgocarayoś ca doṣavaśād eva bhedakadharmānavadhāraṇam. bhedāgrahaṇād eva vibhramavyavahāraḥ, na punar anyasyānyathābhāsanāt. idam iha bhāsata iti pratītisākṣikam. ataḥ kathaṃ rajatarūparūpitasya śuktir ālambanam. idam eva hy ālambanasyālambanatvaṃ yadātmākārajñānajananam.{2,18}ato nātadākārasya tadālambanam iti jñānam eva sākāram iti balād āpatitam. na khalu rajatam iti śukter ākāraḥ. rajataṃ tu nāsannihitam akṣajajñānālambanam iti yuktam. ato bāhyarahitaṃ nirālambanam eva jñānam iti balād āpannam. evañ ca mudhaiva nirālambanānumānapratyākhyānaprayāsaḥ. api ca doṣanibandhano vibhramaḥ. doṣāś ca svakārye śaktivighātahetavaḥ. ato yuktaṃ tadvaśena bhedakadharmānavadhāraṇaṃ, na punar anyasyānyathā bhānam. api ca evam ayaṃ viparītakhyātivādī vaktavyaḥ rajatadhiyaḥ śuktigocarāyāḥ kiṃ nibandhanam iti. na tāvad indriyaṃ prāpyakāritvād, asannihitarajataprāptyasambhavāt. anyaprāptau cānyaprakāśane 'tiprasaṅgāt. pramāṇāntaraṃ tv asambhavād anupanyasanīyam. ato grahaṇakāraṇābhāvāt smṛtir iyam iti niścīyate. asti hi smṛteḥ kāraṇaṃ pūrvānubhavaprabhāvitobhayavādisiddhā bhāvanā. nanv asati tatparāmarśe smaraṇam api nopapannam. na nopapannam. anubhūtaviṣayaṃ hi jñānaṃ smṛtiḥ. na tad iti parāmarśaḥ. tasmād idaṃ rajatam iti grahaṇasmaraṇayor ubhayor api yathārthatvād yathārthāyathārthajñānavibhāgo durbhaṇaḥ.

atra vadāmaḥ -- yadi dve apy ete yathārthe, na tarhi bhrāntiḥ. ayathārthajñānaṃ bhrāntir iti laukikā manyante. smarāmīty agraho bhrāntir iti cet. tan na. bhāṣyakāro hi sa evāsamīcīnaḥ pratyaya iti pratyayam asamīcīnaṃ darśayati. api ca ko 'yam agrahaḥ. grahaṇābhāva iti cet. abhāvo nāma na kaścid āyuṣmatāṃ yo bhrāntir ity ucyate. nanu smaraṇam eva smarāmīty ullekhaśūnyam agrahaṇam ācakṣmahe na tattvāntaram. evaṃ tarhi rajatam iti smṛtir bhrāntiḥ. na ca tad yuktam. mithyā bhrāntir iti paryāyau, na smṛtir mithyā, yathāvasthitārthaviṣayatvāt. pūrvānubhūtadeśakālāgraho bhrāntir iti cet. na. anyānavabhāso 'vabhāsāntaraṃ mithyākaroti, sarvamithyātvaprasaṅgāt. na hy ekasmin bhāsamāne sarvaṃ bhāsate. ato yady api rajatasya deśakālau na smaryete, rajataṃ tu yathāvasthitaṃ smṛtyā viṣayīkṛtam iti na bhrāntiḥ. atha sāpekṣatvāt smṛter aprāmāṇyam, ato bhrāntir iti cet. yady evaṃ sarvasmṛtīnāṃ bhrāntitvāpātaḥ, aviśeṣāt. na ca smaran bhrāmyatīty ucyate. atha mataṃ - gṛhyamāṇasmaryamāṇayor vivekāgraho bhrāntir iti, uktam asmābhiḥ nāgraho nāma kaścidṛte grahaṇasmaraṇābhyām. tayoś ca na grahaṇaṃ bhramaḥ, pramāṇatvāt. na ca{2,19}smṛtiḥ. vyabhicārād atiprasaṅgāc ca. vivekāgrahe ca vibhrame sarvasaṃvidāṃ bhrāntitvaprasaṅgaḥ. avaśyaṃ hi yena kenacid viveko na gṛhyate. syān mataṃ - vyavahāravisaṃvādo mithyātvam iti, tan na. taddhetor abhāvāt. yadi khalv idam iti grahaṇaṃ rajatam iti deśakālānavacchinnaṃ rajatasmaraṇaṃ, ko vyavahārahetuḥ. no khalu rajatapadād anadhiṣṭhānaṃ rajataṃ smaran rajatam iti vyavaharaty atredam iti tadvidvān. yo yadarthī sa tadupāditsayā ceṣṭate. anadhiṣṭhānaṃ tu rajataṃ jānato na vyavahārahetum upalabhāmahe. api ca ko 'yaṃ niyamaḥ smṛtarajatas tadarthī śuktāv eva pravartata iti. yadi hy ayaṃ tām eva rajataṃ jānīyāt, tatas tatra pravartata iti yuktam. itarathā loṣṭādāv api pravarteta. na hy ayaṃ śukter iva rajataṃ tato 'pi vivinakti. avaśyaṃ sthūlo 'pi viveko jighṛ(?kṣi/kṣa)to nānubhūyate. athocyeta -- jñānadvayam apy etad vivekāgrahaṇāt satyarajatasaṃvido bhinnam iti nāvabhāsate. sā ca vyavahārahetutayāvagatā. tato 'trāpi pravartata iti. aho durūham idam ūhitam. idaṃ tu brūmaḥ -- kim iha satyarajatasaṃvido viveko nāvabhāsate, tadabhedo vā bhāsate iti. pūrvasmin kalpe pūrvavat pravṛttyabhāvaḥ. uttarasmin viparītakhyātivādaḥ. saṃvittī bhinne abhinne bhāsete vastunī ceti na viśeṣaḥ. atha satyarajatabodhatulyatāṃ manyate na tattvaṃ, na tarhi tadvadbhāve tadvyavahāraḥ. na hi gavā sadṛśaṃ gavayaṃ jānan gaur ayam iti vyavaharati. vyavahāravisaṃvāde ca bhrāntihetāv atadarthino vyavahārābhāvād bhrāntyabhāvaḥ. tasyāpi śabdaprayogo 'stīti ced, na. nirvikalpakabhrāntau tadadarśanāt. svatantrasmṛtaṃ ca rajatam aprasaktaṃ kathaṃ śuktau niṣidhyate nedam iti. prāptipūrvako hi pratiṣedho bhavati. sa katham asatyāṃ prāptāvātmānaṃ labhate. nanu nātra kiñcid bādhyate. kin tv anavagato viveko 'vagamyate nedaṃ rajatam iti. ko 'rthaḥ. śukter viviktaṃ rajatam iti. aho vyākhyānakauśalaṃ tatrabhavatāṃ yat saṃvido 'py anyathā vyavasthitā anyathā vyākhyāyante. rajatavyavahāro bādhyata iti ced, na. tasyāpy aprasakter uktatvāt. aprasaktavyavahārasya bādhavirahaprasaṅgāt. vyavahārabādho 'pi na rājājñayā. api tarhi, prasaktatādrūpyanivāraṇena. ato 'nyad anyākāreṇa prasaktaṃ bādhyata iti sāmpratam. api ca spaṣṭīkṛtā tādrūpyaprasaktir idaṃ rajatam iti. nanv anālambanatā prāpnotīty uktam. satyam. yad anyathāsantam anyathā pratipadyate tannirālambanaṃ jñānam{2,20}iṣyate. kim ihādbhutaṃ bāhyānālambanatā hi yatnato naḥ pratiṣedhyā, sarvatra deśāntarādigatabāhyālambanatābhyupagamāt. katham asannihitaṃ jñānam utpādayatīti cet. kim ayaṃ pratyakṣadharmaḥ sarvajñāneṣv āropyate. pratyakṣaṃ hi sannihitavartamānagocaraṃ, na jñānāntarāṇi. na cedaṃ pratyakṣam ābhāsatvāt. yad apy uktaṃ - katham anyasamprayuktam indriyam anyākārasya jñānasya hetur iti. uktam atra bhāṣye -- doṣo mithyājñānasya kāraṇam iti. tadbhāve hi mithyājñānaṃ bhavati. asati tasmin samyagjñānadarśanāt. nanu doṣāḥ kāryaṃ vighnanti, na kāryāntaraṃ janayanti. na. svapne manodoṣād avartamānasyāpi vartamānavad bhānāt, kāraṇādhīnātmalābhaṃ hi kāryaṃ taddoṣe duṣyatīti nānupapannam. eṣa ca jñānasya doṣo yady anyagocarasyānyākāratvam. ataḥ sannihitam asannihitarajatākāreṇāvalambate duṣṭakāraṇajaṃ jñānam ity ubhayālambanasya jñānālambanatvam. ātmendriyamanorthasannikarṣo hi jñānasya hetuḥ. so 'satsu doṣeṣu samyagjñānahetuḥ, satsu tu viparītajñānahetur iti sūkto yathārthāyathārthajñānavibhāga iti. kiṃ punaḥ pratyakṣasya lakṣaṇaṃ yena tad yathārtham ata āha -- yadābhāsam iti. yadākāraṃ jñānaṃ tenendriyāṇāṃ samprayoge yat puruṣasya buddhijanma tat pratyakṣam iṣyate. kathaṃ tadayathārthaṃ bhaviṣyatīti || 19 ||

nanu lakṣaṇaparatve sūtrasyātiprasaktir uktā. na cāpy etena sūtreṇa pratyakṣaṃ lakṣyata iti vadatā katham idānīṃ lakṣaṇaparatayā sūtraṃ varṇyate. ata āha -- sampūrṇeti. yathāvasthitaṃ sūtram ābhāsasaṅkarād alakṣaṇam. vṛttikāramate tu vyatyastaṃ śaknoti lakṣaṇaṃ lakṣayitum iti, kathaṃ punaḥ sampūrṇam ata āha -- tatsator iti. yathāśrute hi sūtre indriyasamprayogajatvamātraṃ pratyakṣalakṣaṇam. tac cābhāse 'py aviśiṣṭam ity atiprasajyate. vyatyastena tu tadā buddhyākāraparāmarśanād bhāsamānākārendriyasamprayoge yā buddhiḥ sā pratyakṣam ity upaskāre śuktirajatajñāne bhāsamānendriyasamprayogābhāvān na pratyakṣam atiprasajyata iti. utkṛṣṭasya sacchabdasyārtham āha -- śobhanārtha iti. nanu pūrvaṃ{2,21} vartamānārthatayā samprayogaviśeṣaṇārthaḥ sacchabdo vyākhyātaḥ. katham idānīṃ śobhanārtha ity ucyate. yuktaṃ ca samprayogaviśeṣaṇam. aviśiṣṭe hi tasminn anāgatādisamprayogajaṃ yogipratyakṣam anirākṛtaṃ syād iti prāg evoktam. tadvṛttenāpi vyavahitapraṭhitena samāso duṣpratipādataraḥ. punar api cedṛśaṃ yat tatsamyakpratyakṣam iti tadapekṣā vidyata eveti vyatyaye 'parituṣyan prakārāntaram āha -- yadveti. dvayor api tatsator atrādhyāhāraḥ. tatra bhāsamānākāraparāmarśārtho 'dhyāhṛtas tacchabdaḥ. paras tu pratyakṣarūpaparāmarśārthaḥ. sacchabdas tu samprayogasannidhipaṭhitas tadviśeṣārtha eva. adhyāhṛtas tu śobhanārtha iti vivecanīyam iti || 20 ||

nanu ca ābhāsalakṣaṇākathanān na pratyakṣatadābhāsaviveko darśayituṃ śakyate, ata āha - arthāpattyeti. īdṛśaṃ pratyakṣam ityukte arthād anīdṛśam ābhāsaṃ bhavatīti. atra bhāṣyakāreṇa kathaṃ tadatadyogajatvaviveko 'vagamyata ity āśaṅkyoktaṃ bādhakaṃ hi yatra jñānam utpadyate naitad evam iti tadanyasamprayoge. viparītas tatsamprayoge iti. tad ayuktam. kiṃ hi kāraṇaṃ yaduttareṇa pūrvaṃ bādhyate, pūrveṇaiva jaghanyam uttaraṃ bādhyata iti yuktam ata āha -- bādhaketi. tad dhi bādhakaṃ yadanyābādhakam ātmānam eva na labhate. tathācottaram. atas tat pūrvaṃ bādhata iti yuktam. jaghanyam api pūrvānapekṣaṃ balavad iti ṣaṣṭhe vakṣyate. yatra pūrvāpekṣam uttaraṃ, tatra pūrvaṃ balavad iti tṛtīya uktam iti || 21 ||

kiṃ punaruttareṇa mithyā sataḥ pūrvasya bādhaḥ pramāṇasya vā. pramāṇasya bādhe 'tiprasaṅgaḥ. mithyātvaṃ tu narte bādhāt sidhyati, tadadhīno bādha iti itaretarāśrayam ata āha -- sa ceti. na khalu pūrvamithyātvāvadhāraṇād uttarasya janma, api tarhi. tannirapekṣam uttaraṃ svakāraṇād evotpannam. ato notpattāv anyāpekṣatvam. na ca kāryakḷptau. avabodharūpatvād avabodhasya. tasya ca svagocaraprakāśane 'nyānapekṣaṇāt. ato nānyonyāśrayatvam iti. yadi tarhi pūrvānapekṣam uttaram iti tad bādhakaṃ, pūrvaṃ vā kim uttaram apekṣate yena bādhyate.{2,22}tad api hi nirapekṣam eva, ata āha -- na ceti. yady api taduttarānapekṣaṃ, tathāpy anāgatottarabādhakātmakatvenānavabhāsān na bādhakam iti || 22 ||

yatra tarhi naitad evam iti na bādhakodayaḥ, api tarhi nimittedāṣajñānaṃ, tatretaretarāśrayam aparihāryam. nimittadoṣeṇa tatrotthāpyo bādhaḥ. sa ca pūrvāpramāṇatve śakyata utthāpayituṃ, tadutthāpanāc ca tadapramāṇam iti nāvakalpate, ata āha -- nimitteti. prāyeṇa hi śaṅkhādiṣu pītādivibhramāḥ pittādidoṣebhyaḥ samutpannāḥ paścād bādhyante. nedaṃ pītaṃ śuklo 'yam iti hi sampratipattiḥ sambhavati. ato na tatra nimittadoṣabodhamātrān mithyātvam. yatra tu jñāte 'pi nimittadoṣe tadrūpapratyayānuvṛtteḥ paścād abādhanam eva, yathā diṅmūḍhasya jānato 'pi nimittadoṣād diṅmoho na nivartate. tatrāpi narāntaraviparyayād anyataḥ paricchedān netaretarāśrayam iti || 23 ||

yatra tarhi na narāntarādiṣu viparyayaḥ tatra kathaṃ yathā jātyādivijñāne. na ca tat satyaṃ, teṣāṃ vyatirekāvyatirekavikalpākṣamatvād ata āha -- sarveṣām iti. yad dhi deśāntarādiṣu na viparyeti tadabādhyaṃ samyag eveti. nanu tatrāpy anupapatter bādhikā dhīr utpādyā, kathaṃ samyaktvam ata āha -- na hīti. pratyakṣo hy avikalakaraṇasya piṇḍāt piṇḍāntareṣu pūrvarūpāvamarśaḥ. sa kathaṃ yauktikena bādhena bādhyate. yasya hy avyutpadyamānasya balavatā mukhaṃ nirudhyate na tadātmānaṃ labhate. uktaṃ ca svayūthyair api -- na pratyakṣaviruddhakāraṇaviṣayam anumānam ātmānaṃ labhate agnāv iva śaityānumānam iti || 24 ||

ayam asāv itaretarāśrayasya vyakto viṣaya ity āha -- jātyādiṣv iti. atra hi jātyādijñānamithyātvād bādhakabuddhyudayaḥ. tadudaye tanmithyātvam. na ca vyaktoditā śuktirajatajñānādiṣv iva bādhikā dhīr astīti.{2,23} yadi tarhi bādhakajñānam antareṇa na kāraṇadoṣamātrān mithyātvam avagamyate, katham ucyate yasya ca duṣṭaṃ karaṇaṃ yatra ca mithyeti pratyaya iti bhedena. tadā hi mithyātvapratyaya evāsamīcīnatāyāṃ hetur uktaḥ syāt. tasmād vaktavyo viṣayaḥ. sa ucyate -- yena tarhi prāg ekaś candro 'vadhāritaḥ sampratyaṅgulīnipīḍitalocano dvau paśyati. tasya prācīnajñānānusāreṇa jātavicikitsasyādhunā ca vyaktaṃ kāraṇadoṣam avagatavato bhavati nirṇayaḥ. yathā pūrvajñānam aduṣṭakāraṇajam. idaṃ ca vyaktāvagatakāraṇadoṣaprabhavam. kāraṇadoṣaniyataś ca kāryadoṣaḥ. tasmād asamīcīnam. tad iha pūrvānubhavo vicikitsodayahetuḥ. kāraṇadoṣāvadhāraṇād eva mithyātvāvadhāraṇam. evaṃ bāhyāgamānām api kāraṇadoṣāvadhāraṇād eva mithyātvāvadhāraṇam. na hi tadarthāḥ sākṣād bādhyante. pauruṣeyatvāt kāraṇadoṣāśaṅkayaiva mithyātvaṃ bhavatīti yuktam eva dvaividhyam || 25 ||

nanu mā bādhi jātyādijñānam. pramāṇatvaṃ tu tasya kathaṃ, pramāṇatadābhāsasādhāraṇaṃ hi jñānatvam. ato vyabhicāradarśanāt saṃśayo yuktaḥ. vṛttyādivikalpāś cāprāmāṇyam anāpādayanto 'pi tadvat prāmāṇyaṃ vighnanti. ata āha -- svata iti. yadi jñānatvānubandhinī pramāṇatvāpramāṇatve dve api syātāṃ, syād evānirṇayaḥ. svatas tu pramāṇam ity upapāditam. ato jātyādyastitvabodhād anapodito nirṇayo yuktaḥ. sa cāyaṃ bodho na param asmākam eva. ye 'pi tu jātyādīn apalapanti, teṣām apy asti. te 'pi hi na tadbodham anapalapanto jātyādīn apalapitum arhantīti || 26 ||

ityupādhyāyasucaritamiśrakṛtau kāśikāṭīkāyāṃ

vṛttikāragranthavyākhyā ||

{2,24} atra bhāṣyakāreṇa nanu sarva eva nirālambanaḥ svapnavat pratyayaḥ ityākṣepapurassaraṃ jāgrato hi buddhiḥ supariniścitā kathaṃ viparyasiṣyatīti bāhyārthasadbhāvaḥ pratipāditaḥ. tasya prakṛtavedārthavicāropayogaṃ darśayati -- pramāṇatveti caturbhiḥ. sarvo hy ayaṃ mīmāṃsāprapañco bāhyārthāśraya eva. yathā tāvaccodanaiva dharme pramāṇaṃ, yogipratyakṣabuddhāgamādyapramāṇam iti codanāsūtre pratijñātaṃ, tadasati bāhye codanāpadārthe duḥsthitam eva. pramāṇatvopanyāsenaiva tatparikaraprathamapādoktasambandhautpattikatvaśabdanityatvavākyārthapratipattimūlasadbhāvāpauruṣeyavedavākyaracanādiparigrahaḥ. apramāṇatvopanyāsena ca pratyakṣasūtranirdiṣṭānyāpramāṇatvakāraṇopādānam iti darśayitavyam. tathā yad api codanāsūtra eva śrutyārthena ca puṇyapāpāparanāmnor dharmādharmayoḥ svarūpaṃ pratijñātaṃ, tad api nāsati bāhye 'rthe śakyaṃ darśayitum. tatra hi vidhiniṣedhātmakacodanāpramāṇakaṃ puṇyapāpayoḥ svarūpam iti varṇitam. ādiśabdena puṇyapāpobhayarūparahitam aśubhebhyo nivartanam upādatte. yadarthasādhanaṃ vastu tadviparītaṃ vā tat puṇyapāpapadayor aspadam. aśubhebhyo nivartanaṃ tu na sukhāya na duḥkhāyety ubhayarūparahitam. etad api codanāsūtrasthenārthapadena pratipāditam. tatphalam iti ca trividhasya puṇyapāpodāsīnātmano vedaprameyasyeṣṭāniṣṭātmakaṃ phalam upādatte. etad api svarūpapratijñāntargatam eva. na hy anāśritaphalasambandhaṃ dharmādisvarūpam anubhavituṃ śakyam iti. tad evaṃ{2,25}tāvad bāhyārthasiddher asti prathamapādoktasamastopayogaḥ. tathā vakṣyamāṇopayogo 'pi. na hi vidhyarthavādamantrāṇāṃ sādhyasādhanasambandhavidhividheyastutuvihitasmṛtirūpārthā arthavādapādagocarā bāhyārthaṃ vinā sidhyanti. audumbarādhikaraṇe hi audumbaro yūpo bhavaty ūrjoparudhyā ity atra vidhyabhāvān na phalapadasmbandhaḥ sidhyaty audumbaratvasyeti vakṣyate. tathārthavādādhikaraṇe 'rthavādānāṃ stutyupayogo darśitaḥ. evaṃ hi tatroktam āmnāyasya kriyārthatvādānarthakyam atadarthānām (1.2.1) iti. asyārthaḥ -- yāni hi kriyāṃ kriyāsambaddhaṃ vā kiñcidarthaṃ pratipādayanti, tāni santu pramāṇam. yāni tv akriyārthāni so 'rodīd yadarodīd ityādīni tāni na kañciddharmaṃ pramimate iti pūrvapakṣite uktaṃ vidhinā tv ekavākyatvāt stutyarthena vidhīnāṃ syuḥ (1.2.7) iti. asyāyam arthaḥ -- vidheyānāṃ stutirūpeṇārthenārthavādāḥ pramāṇaṃ syur iti. kathaṃ punaḥ stutyarthatā. na hy anapekṣitā stutir arthavādānām artho bhavitum arhati. na. apekṣitatvāt. apekṣyate khalv api śabdabhāvanāparanāmadheyena vidhinā stutiḥ. sa hi puruṣaṃ pravartayan pravṛttiviṣayaprāśastyajñānam apekṣate. arthavādāś ca svādhyāyavidhyadhyāpitās tadbalenaivāprayojanasampado na paryavasyanti. tatraiva kiṃ kartavyam ity apekṣite tacchaktinirūpaṇāyām akṣaragrahaṇādikrameṇa kathañcit prarocanāyāṃ buddhāv utpannāyāṃ tatkāryatvam arthavādānāṃ niścīyate. vidhir hi prarocanām apekṣate, te ca tāṃ śaknuvanti kathañcidutpādayitum ity ananyaprayojanatayā manasi viparivartamānāsta eva tatprayojanatayā niścīyante. tad eṣa śāstrārtho bhavaty arthavādair eva prarocitaṃ karmābhyudayāya ghaṭata iti. vidhisvarūpaṃ ca prāg evoktam iti neha pratanyate. mantrārtho 'pi mantrādhikaraṇe vakṣyate. tatra barhirdevasadanaṃ dāmītyādimantrānudāhṛtya vicāritaṃ - kim amī uccāraṇamātrādevādṛṣṭārthāḥ, utārthaprakāśanārthā iti. tatra tadarthaśāstrāt (1.2.31) ityādyupapattibhir adṛṣṭārthatayā pūrvapakṣitaṃ yam eva hy arthaṃ mantraḥ prakāśayati tatraivāyaṃ brāhmaṇena viniyujyamāno dṛśyate. yathā prathamamantraḥ uru prathasveti puroḍāśaṃ prathayatīti. yadi cāyam arthaparaḥ, liṅgenaiva tatra viniyoge siddhe viniyogānarthakyam. ato 'vivakṣitavacanā mantrāḥ iti pūrvapakṣite abhihitam -- aviśiṣṭas tu{2,26}vākyārthaḥ (1.2.40) iti. yathā hi brāhmaṇavākyānām arthaḥ pratīyamāno nāvivakṣito bhavati tathā mantrāṇām api. te 'pi hy anuṣṭhānaupayikam arthaṃ prakāśayantaḥ kim avivakṣitavacanā mantrā bhaviṣyanti. darśapūrṇamāsādayo hy anuṣṭhānakāle 'smṛtānuṣṭhānāsambhavād anu(ti)ṣṭhāsitasvapadārthasmṛtihetum apekṣante. mantrāś cārthavādavad eva svādhyāyādhyayanavidhibalapratilabdhādhyayanasaṃskārasambandhāt kiṃsvid asmābhiḥ kartavyam ity apekṣamāṇā vilambante. tatrāśaktike viniyogāsambhavāt tacchaktinirīkṣaṇāyāṃ kratvapekṣitānanyasādhitavihitasmṛtiprayojanā niścīyante. yathāhuḥ --

anuṣṭhāne padārthānām avaśyambhāvinī smṛtiḥ |

ananyasādhanānanyakāryair mantrair niyamyate ||

iti. yat tu viniyogānarthakyam uktaṃ, tan na. arthavādārthatvād vākyasya. prathanaṃ hi tatra śrūyate. īdṛśam idaṃ prathanaṃ praśastaṃ yat kriyamāṇam anena mantreṇa kriyata iti. so 'yaṃ vidhyarthavādamantrāṇām artho nāsati bāhye 'rthe sidhyati. tathā udbhidā yajeta paśukāmaḥ ity udāhṛtya vicāritaṃ kim ayaṃ guṇavidhiḥ uta karmanām adheyam iti saṃśayya, pravṛttiviśeṣakaratayā guṇavidhir iti pūrvapakṣitam. guṇaṃ hi vidadhatāṃ pravṛttiviśeṣakaratvam. itarathā nāmamātram anarthakam. śaknuvanti codbhedanakriyāyogavaśena kiñcit khanitrādyartham abhidhātum iti guṇavidhaya iti prāpte uktaṃ - na guṇavidhayaḥ. karmasamānādhikaraṇā hy ete, tṛtīyānirdeśāt. karma khalv iha udbhidā yajeta paśukāmaḥ iti paśubhāvanākaraṇatvenābhihitaṃ yajeta paśukāma iti. kim uktaṃ, yāgena paśūn bhāvayed iti. ata udbhidā yāgeneti vyaktam eva sāmānādhikaraṇyam. guṇavidhau tu yāgasyodbhittvābhāvād udbhidvatā yāgeneti matvarthalakṣaṇayā sāmānādhikaraṇyaṃ syāt. tatra ca lakṣaṇaiva doṣaḥ. nanv evaṃ vrīhibhir yajetety evamādāv api bhāvanākaraṇena yajinā samabhivyāhṛtā vrīhyādiśabdāḥ karmanām adheyatāṃ pratipadyeran. na. teṣāṃ nirūḍhārthatvāt. ajñātasandigdhārthasya hi padasya prasiddhasāmānādhikaraṇyād evārtho niścīyate. nirūḍhaṃ tu svārthān na pracyāvayituṃ śakyate. āha ca --

padam ajñātasandigdhaṃ prasiddhair apṛthakśruti |

nirṇīyate nirūḍhaṃ tu na svārthād apanīyate ||

{2,27}iti. ataḥ paśūnām udbhedanaṃ prakāśanam anena karmaṇā kriyate iti yogād udbhicchabdena karmābhidhīyate. guṇaphalasambandhavidhānenāmnātānām apy upayogo 'stīti nānarthakyam. ataḥ siddhaṃ karmanām adheyatayaivañjātīyakānāṃ kriyopayoga iti. citrādiśabdānāṃ nāmadheyatvahetavo vistarabhayān nānukramyante. kvacit karmaṇaḥ prāpakaśabdāntarābhāvād guṇavidhitvam eva. yathā āgneyo 'ṣṭākapāla ity āgneya iti saguṇakarmavidhāyinaḥ śabdasya. na hi tatra dravyadevatāsambandhavidhānāt prāk karmaṇo rūpam avagamyate yasyāgneyaśabdo nāmadheyaṃ bhaved ityevamādi nāmadheyapādoktam ādiśabdenānukrāntaṃ veditavyam adhyāyāntam. yāvatsmṛtipādoktārtho 'py anenaivānuktānto veditavyaḥ.

pratyakṣavedopayogapratipādanaprasaṅgena cārthavādādyupayogānantaraṃ nāmadheyapādārtho 'nukrāntaḥ. tatrādiśabdenānukrāntaḥ smṛtipādārthaḥ. tathā hi -- aśrūyamāṇavedānaṣṭakādīn udāhṛtya teṣāṃ dharmādharmatvasaṃśaye, dharmasya śabdamūlatvādaśabdam anapekṣyaṃ syāt (1.3.1.) iti pakṣaṃ parigṛhya vedamūlatayā siddhāntitaṃ - sarvāḥ smṛtayo hi nāsati pūrvajñāne ātmānaṃ labhante. pūrvajñānaṃ ca mūlabhūtaṃ vibhramo vā syāt, pratyakṣānubhavo vā, pauruṣeyāgamajanyaṃ vā, vipralambho vā, codanājanitaṃ vā. tatra tāvad bhrāmyatām āptānāṃ manvādīnāṃ smṛtinibandhanapraṇayanam ayuktam. te hi tāvad ṛṣayo bhrāmyantīty etad eva durbhaṇam. bhrāmyatāṃ tu yanmahāprabandharacanaṃ tat smṛtibhyaś cādyayāvadāryaiḥ paśyadbhiḥ pari(?graha/gṛhyate) iti naitad utprekṣitum api śakyam. anubhavaś cātīndriyagocaraḥ pratyakṣasūtre nirākṛtaḥ. puruṣavākyam apy asambhavanmūlam apramāṇam eva. vipralambho 'pi bhrāntivannirākāryaḥ. codanā tu sambhavadvedasaṃyogināṃ traivarṇikānāṃ smṛtimūlaṃ bhavatīti tatkalpanaiva laghīyasīti. nanv evam agnihotrādicodanāvadaṣṭakādicodanā api kiṃ nopalabhyante. nedam anupapannam. viprakīrṇānekaśākhāśrayā hi śrutayaḥ kratupuruṣārthopadeśasaṅkīrṇāḥ pramādyadbhir adyatanair na vivicyopalabhyanta iti kiṃ nopapadyante. ato yad aśrūyamāṇam apy aṣṭakādidharmasya nimittaṃ codaneti siddham aṣṭakādayo dharmā iti. tad evaṃ pratyakṣaśrutyaviruddhābhyaḥ śrutyanumānam. pratyakṣaśrutivirodhe tu na śrutir anumātuṃ śakyata iti virodhādhikaraṇe{2,28}uktam. upariṣṭāc cācāraprāmāṇyaṃ smṛtyā ca saha balābalaparīkṣetyādi darśayitavyam. sarveṣu ca bhedādilakṣaṇeṣu svapramāṇagaṇaiḥ śabdāntarādibhiḥ siddhāntasthiti(?ḥ/r) sati bāhye 'rthe na sambhavati. somena yajeta dākṣiṇāni juhoti hiraṇyamātreyāya dadātīti yāgahomadānabhāvanānāṃ śabdabhedād eva bhedo vakṣyate. tathā ca samidho yajatītyevamādīnāṃ pañcānāṃ prayājānām asaty api śabdabhede 'bhyāsānarthakyaprasaṅgād bhedo darśitaḥ. tisra āhutīr juhotīti pṛthaktvaniveśitvāt saṃkhyāyā āhutīnāṃ bhedo darśitaḥ. athaiṣa jyotir etena yajeteti jyotiṣṭomāj jyotir iti saṃjñāntareṇa karmabhedaḥ. vaiśvadevyām ikṣā vājibhyo vājinam iti ca utpattiśiṣṭaśrautām ikṣāvirodhād vājinaṃ vaiśvadeve karmaṇi niveśam alabhamānaṃ svāśrayaṃ yāgāntaram upakalpayati. so 'yaṃ vājinaguṇād bhedaḥ. kuṇḍapāyināmayane māsam agnihotraṃ juhotīti naiyamikāgnihotrāt prakaraṇāntareṇa kauṇḍapāyinahomasya bhedaḥ. tad evaṃ ṣoḍhā karmabhedo dvitīye. anyadupoddhātādinā.

tṛtīye tu pārārthyalakṣaṇasya śeṣatvasya ṣoḍhaiva viniyogasiddhir uktā. yathā tāvadaruṇimnaḥ tṛtīyāśrutyā kriyāṅgabhāve sāmānyato 'vagate aruṇayā krīṇātīti kriyāviśeṣalābho vākyāt. liṅgaviniyogas tu -- yathāprakaraṇāmnānasāmarthyāvadhṛtasāmānyāṅgabhāvasya bahirmantrasya sāmarthyāparanāmno liṅgād barhirlavane viniyogaḥ. prakaraṇaviniyogas tu -- iṣṭiprakaraṇāmnātānāṃ prayājādīnāṃ sādhyākāṅkṣiṇām upakārākāṅkṣiṇyā tayā saha sambandhaḥ. ubhayākāṅkṣālakṣaṇam eva hi prakaraṇam ācakṣmahe. kramaviniyogas tu -- prākṛtopakāranirākāṅkṣāyāṃ vikṛtau sannidhisamāmnātānām aṅgānām. na hi tatra prakaraṇaviniyogaḥ sambhavati. ubhayagāminī hy ākāṅkṣā prakaraṇam. anākāṅkṣā ceha vikṛtiḥ prākṛtopakāradvārapariprāptapadārthapariṣvaktā vaikṛtam eva tv aṅgānāṃ sannihitasamāmnānam anarthakaṃ mā bhūd iti tatsannidhipāṭhād eva teṣāṃ tatra viniyogo niścīyate. samākhyāviniyogas tu -- ādhvaryavasamākhyāteṣu padārtheṣv adhvaryor anenāmī kartavyā iti.

caturthe 'pi śrutyādibhir evāvadhṛtāṅgāṅgibhāvānāṃ dadhyānayanām ikṣādīnāṃ prayojyaprayojakatve vakṣyete. yad dhi śrutyādibhir yaccheṣatayāvagamyate tat tena{2,29}prayujyata iti sthāpitam. tad iha prayuktilakṣaṇe 'pi śrutyādir eva pramāṇagaṇaḥ, śeṣalakṣaṇe 'pi śeṣiṇāṃ śeṣāṇām ubhayeṣāṃ vā kramaniyamaḥ kiñcinmātraviśeṣabhinnaśrutyādibhir eva kriyate. yathā tāvad adhvaryur gṛhapatiṃ dīkṣayitvā brahmāṇaṃ dīkṣayati iti ktvāśrutyā kramaniyamaḥ. agnihotraṃ juhoti yavāgūṃ pacati iti pāṭhād anyādṛśe 'pi krame 'vagamyamāne 'rthāt kramaniyamaviparyayaḥ. homottarakālaṃ hi pākaḥ kriyamāṇo 'narthakaḥ syāt. homo 'pi nāsati haviṣi saṃ(pra)vartata ity arthāt pākottarakālam eva niścīyate. tad idaṃ liṅgam evārtha iti nāmamātrabhinnaṃ, sāmarthyam eva hi bhāvānāṃ liṅgam iti niścīyate. ihāpi dravyakriyayoḥ śaktinirīkṣaṇād eva kramaniyamāvadhāraṇam. pañcānāṃ tu prayājādīnāṃ samidho yajatītyevamādīnāṃ pāṭhāt kramaniyamaḥ. bahūnāṃ hi padārthānāṃ yugapadekena kartrānuṣṭhātum aśakter avaśyambhāvini krame 'vagamādhīnatvād anuṣṭhānasya krameṇa tūcyamāneṣu tathaivāvagamād anuṣṭhāne kramāpekṣāyāṃ sa eva kramo niścīyate. pratītahānāpratītopādānayor anupapatteḥ. ayam api pāṭhāparanāmnā sthānenaiva kramaniyamaḥ. sthānāt kramaniyamo yathā -- sādyaske karmaṇi saha paśūnālabhate ity agnīṣomīyasavanīyānubandhyānāṃ savanīyasthāne sahopalambhe codite kaḥ prathamaṃ prayujyatām ity apekṣāyāṃ sthānāt savanīyo buddho bhavan prathamaṃ niyamyate. tasya tadanuṣṭhānasthānam. so 'yam anuṣṭhānasādeśyalakṣaṇaḥ kramaḥ. pūrvaṃ tu pāṭhasādeśyalakṣaṇaḥ. dvedhā ca tārtīyakramo vibhaktaḥ. yathoktaṃ -

tatra kramo dvidhaiveṣṭo deśasāmānyalakṣaṇaḥ |

pāṭhānuṣṭhānasādeśyād viniyogasya kāraṇam ||

iti. pravṛttyā ca kramaniyamo yathā -- saptadaśa prājāpatyān paśūnālabhate iti coditeṣu paśuṣu codakaprāptānāṃ prokṣaṇādīnāṃ yatrakvacid ekasminn ekasyānuṣṭhāne dvitīyādiṣu kiṃ prathamapravṛttyaiva athāniyama iti saṃśaye niyamakāraṇābhāvāt prathamapravṛtteś cāniyamātmakatvād aniyamaḥ iti pakṣaṃ parigṛhya prathamapravṛttyaiva niyamo darśitaḥ. prayogavacanabalena hi paśūnāṃ yaugapadyam avadhāritam. tac cāvarjanīyād vilambanān na vyavadhānāntaram aṅgānām anujānīte. sāṅgeṣu hi paśuṣu yugapadanuṣṭhātavyatayā coditeṣv apīśvareṇāpi tathā sambhāvayitum{2,30}aśakteḥ avarjanīyavyavadhānaṃ tu vidher anumataṃ bhavati. tatra ca vaiṣamyakāraṇābhāvāt sarveṣāṃ sadṛśam evāṅgavyavadhānam. prathamapadārthakartrānuṣṭhite tadaivāṅgāntarānuṣṭhānāya tenaiva pradhānena codyamāne kartari prayogavacanapramāṇakayaugapadyabalena paśvantarair ākṛṣyamāṇe tatpadārthamātrasya paśvantareṣv anuṣṭhānaṃ sa paśuḥ pratīkṣate. tadante ca dvitīyapadārthānuṣṭhānāya kartāram ākarṣati. evaṃ saptadaśānāṃ paśūnāṃ ṣoḍaśabhir ekaikasya vyavadhānaṃ vidhyanumatam. vyavadhānaviśeṣas tu viśeṣāgrahaṇān nāśrayituṃ śakyam. ato dvitīyādīnām apy anuṣṭhānaṃ tata evārabhyeti siddhāntāt kramaniyamaḥ. ayaṃ ca prakaraṇāntargata evākāṅkṣaikapramāṇakatvād ekaiko 'pi paśur avyavadhānena padārthānuṣṭhānam ākṣipati. padārthaś ca tatsannidhāvātmano 'nuṣṭhānam. ata ubhayākāṅkṣayā kramaniyamo jāyamānaḥ prākaraṇiko bhavati. mukhyakrameṇa cāṃśānāṃ kramaniyamo yathā -- sārasvatau bhavata iti yugapadutpannayoḥ strīpuṃdevatayoḥ karmaṇor yājyākrameṇānuṣṭhāne 'vagate 'ṅgeṣu kramāpekṣāyāṃ mukhyakrameṇaiva kramo niyamyate. na hy aṅgānāṃ pradhānakālād bahirbhāvo 'sti. sāṅgaṃ pradhānam aikaśabdyād iti vakṣyati. so 'yaṃ vākyenaiva kramaniyamaḥ. sāṅgaṃ hi pradhānam ekavākyacoditam ekopakramāvasānam iti pradhānakrameṇaivāṅgānāṃ kramaniyamo jāyate. atrāpi śrutyādir eva pramāṇagaṇaḥ.

evamadhikāravicārādāv api śeṣaśeṣiprapañcārthatvāt śeṣalakṣaṇoktāny eva śrutyādīni siddhāntasthitihetutayā darśayitavyānīti. yathā tāvadādya eva svargakāmo yajeteti yāgasvargayoḥ kaḥ śeṣaḥ ko vā śeṣīti cintāyāṃ dravyāṇāṃ karmasaṃyoge guṇatvenābhisambandhaḥ (6.1.1) iti svargasya yāgaśeṣatayā liṅgabalena pūrvapakṣaḥ parigṛhītaḥ. tad dhi bhūtasya dravyasya sāmarthyaṃ yad bhāvyaṃ karma niṣpādayati. dravyaṃ ca svarhaḥ, srakcandanavāsassu tatprayogāt sūkṣmāṇi vāsāṃsi svarga iti yathā. ato dravyam eva karmārthaṃ, kāmapadasambandhaś ca sādhanaviṣayatayā darśayitavyaḥ. yo hi yadarthī sa tatsādhanam api kāmayata eveti liṅgabalena pūrvapakṣite vidhiśrutibalāt siddhāntitam. vidhir hi cetanapravartanātmakaḥ. na cānarthe puruṣaḥ pravartayituṃ śakyate iti yāgārthe svarge karmāsādhakam āpadyate. yathoktam asādhakaṃ tu tādarthyāt (6.1.2) iti. ato vidheḥ pravartanāśaktir mā vyāghānīti karmaiva svargārtham.{2,31}na ca dravyaṃ svargaḥ. anvayavyatirekābhyāṃ prītivacanatvāvagamāt. tad eva hi dravyam aprītikaraṃ na svargaśabdenopacaranto dṛśyante iti prītyanvayavyatirekānuvidhāyitvāt svargapadaṃ tadvacanam iti niścīyate. na ca sarvasyeṣṭatamā prītir anyaniṣpattaye bhavatīti sāmpratam. ato yad eva kiñcit prītyā samabhivyāhṛtaṃ tat tadartham eveti liṅgam api viparītam. ataḥ siddhaṃ yāgaḥ svargārtha iti siddhaś cādhikāra iti. parastād api śeṣabhūtasyaiva kartus tatrādhikāro darśayiṣyata iti śrutyādibalenaivādhikāralakṣaṇe 'pi siddhāntasthitiḥ.

uttaraṣaṭke tu śeṣā eva kiṃ sarvatropadeśenaiva sambadhyante, atha yathā prakṛti vyavatiṣṭhanta iti śrutyādibalenaiva nirṇeṣyante. aupadeśike hi dharmasambandhe nātideśaḥ sidhyati, pāriplavā hi tadā dharmā bhaveyuḥ. tad ihātideśopoddhātenaiva saptamādye yajyapūrvaprayuktatvaṃ vicāritaṃ yajyuddeśena dharmavidhānāt yajeś ca sāmānyavacanatvāt sarvatreti prāptam, na ca darśapūrṇamāsapadaṃ niyāmakaṃ, parisaṃkhyānād viśiṣṭoddeśena viśiṣṭānuvādād iti prāpte nirūpitaṃ - nātra darśapūrṇamāsābhyāṃ svargakāmo yajeteti yāgoddeśenāṅgāni vidhīyante, kiṃ tarhi, sāṅgapradhānaviśiṣṭāpūrvabhāvanaiva codyate. paścāt tv ekabhāvanāparigṛhītānām aṅgānāṃ pradhānānāṃ cāruṇaikahāyanīvat parasparānvayasiddhiḥ. bhidhyante ca śabdāntarādibhiḥ pratiprakaraṇam apūrvabhāvaneti kuto dharmasaṅkaraḥ. seyaṃ śrutyādipramāṇakaviniyogaparāmarśād eva vyavasthā sidhyati. yadā hy apūrvabhāvanānvayagarbho viniyogo dharmāṇāṃ na yāgasāmānyoddeśeneti siddhaṃ bhavati, tadā vyavasthā sidhyati. tatsiddhyā cāśrutetikartavyatākeṣu sauryādiṣu vidhyantāpekṣāyāṃ sāmānyātideśasiddhau pratyakṣavacananāmāvyaktacodanātadavayavadravyadevatāsāmānyabāhulyena viśeṣātideśasiddhiḥ. yatheṣṭau samānam itarat śyeneneti śyenavaiśeṣikāṇāṃ vācaniko 'tideśaḥ. māsam agnihotraṃ juhotīti kuṇḍapāyināmayane homanāmnā nityāgnihotradharmātideśaḥ. ekāhāhīnasatrāṇām avyaktacodanācoditatvena somasādṛśyāt taddharmātideśaḥ ityādi darśayitavyam. sarvaś cāyam atideśaḥ śrutyā viniyogānusāreṇaiva śeṣāṇāṃ sidhyatīti tatpramāṇagaṇakārita eva. ūho 'pi ṣoḍhā vibhaktaḥ. prākṛtopadeśānusāreṇaiva mantrādīnāṃ sidhyatīti so 'pi śrutyādipramāṇaka eva. so 'pi hy apūrvārtho dharmaviniyoga iti siddhe setsyati. ata{2,32}evāpūrvaprayuktir ādye sādhitā. bādho 'pi śrutyādipramāṇānusāreṇaiva. tatrāpi prākṛtaśāstrātideśāt sarvānuṣṭhānena pūrvapakṣite upakārapradhānatvād atideśasya tadabhāve 'nyato vā tallābhe pratiṣedhena vā bādho vakṣyate. yathā kṛṣṇalacarāv avaghātasya, khalevālīśarābhyāṃ yūpabarhiṣor ityādi darśayitavyam. etad api prakṛtāv evopakāraparyantaśrutyādiviniyoga iti nirṇīyate. (?sidhyati) etāvāṃs tu viśeṣaḥ -- prakṛtau padārthaparigrahapurassaryupakārakalpanā, prāk tadasiddheḥ. vikṛtau tu prakṛtiparikalpitopakārasandarśanena tatparigrahapurassaraṃ padārthaparigrahaḥ. sa eva hi vidhināpekṣyte. sa tu prakṛtāvasiddho ('pi) kalpayitvā gṛhyate. vikṛtau ca prakṛtisiddha evopādīyata iti. ata eva śāstrapadārthayor anatideśaḥ, tayor vidhyanapekṣitatvād iti. tantrāvāpalakṣaṇe 'pi viśeṣā eva pradhānānāṃ kiṃ tantreṇopakārakā utāvṛttyeti śeṣāṇām eva vicāryamāṇatvāt tatpramāṇagaṇānusārī nirṇayo darśayitavyaḥ. tatra hi deśakālaphalādīnāṃ tantrasambandha āgneyādīn prati prayājādīnāṃ tantrānuṣṭhāne hetur bhaviṣyati. sa ca śrutyādipramāṇaka eveti tatrāpi sa eva pramāṇagaṇaḥ. prasaṅgalakṣaṇe 'pi paśvarthānuṣṭhitānāṃ prayājādiśeṣāṇāṃ paśutantramadhyapātipuroḍāśopakārakatvaṃ deśāditantranibandhanam eveti pūrvavat pramāṇagaṇaḥ. ata eva bhāṣyakāreṇa prathamasūtre daśādhyāya eva śeṣalakṣaṇaśabdaḥ prayuktaḥ. yo 'pi vacanavyaktibhedena pūrvapakṣasiddhāntavibhāgaḥ yathā svargakāmo yajeteti svargakāmo yāgaṃ kuryād iti pūrvaḥ pakṣaḥ yāgena svargaṃ kuryād iti siddhānta iti, so 'pi nārthaśūnyāsu buddhiṣu sidhyati. karmabhyaś ca darśapūrṇamāsakārīryādibhyaḥ paraloke ihaloke bhavatsvargavṛṣṭyādiphalasambandho bāhyāśraya eva, asati tasmin dvaividhyānupapatteḥ. ataḥ sarvam idaṃ bāhyārthasiddhāv asatyām ayuktam āpadyeteti tadupapādanāya dharmārthibhir mīmāṃsakair lokaprasiddhaiḥ pratyakṣādibhiḥ pramāṇaiḥ pūrvottarapakṣavibhāgenārthasya sadasadbhāvayor yatnaḥ kāryaḥ. pūrvapakṣaviśuddhā hi buddhiḥ siddhāntakarī bhavati. ato 'numānenaivārthāpahnavapūrvapakṣaṃ kṛtvā pratyakṣeṇa tatsadbhāvasiddhānto darśayitavyaḥ. sarvaś cāyaṃ prayāsaḥ sakalalaukikavaidikakriyāṃ{2,33}prati tatsiddhyartham iti yāvat. anyathā sarvārthakriyāṇām ucchedo bhavet. ataḥ prayojanavad bāhyārthapratipādanam. akriyāṅgasya tu pratipāditasyāpy anartha(tva)m eveti kriyāṃ pratīti yuktam eveti || 4 ||

atra codayati -- yadeti. jñānamātrapakṣe hi bauddhānām iva sarvo 'yaṃ pramāṇādivyavahāraḥ sidhyaty eva. te hi vadanti --

dve satye samupāśritya buddhānāṃ dharmadeśanā |

loke saṃvṛtisatyaṃ ca satyaṃ ca paramārthataḥ ||

iti. atas tadvad eva vyavahārasiddhau kiṃ pāramārthikārthapratipādanavyasaneneti || 5 ||

atra dūṣaṇam āha -- saṃvṛter iti. satyam. saṃvṛtisatyena sarvam idaṃ bauddhair āśrīyate. na tv etad yuktam. satyabhedānupapatteḥ. yaḥ khalv ayaṃ satyabhedo bauddhair āśritaḥ saṃvṛtisatyaṃ paramārthasatyam iti, nāyam upapadyate. saṃvṛteḥ satyatvābhāvāt. mithyāparyāyo hi saṃvṛtiśabdaḥ. kathaṃ tasya satyaśabdasamabhivyāhāraḥ. na hy ayam akṣaśabda iva vibhītakādīnāṃ saṃvṛtiparamārthayoḥ sādhāraṇaḥ satyaśabdaḥ. ataḥ satyabhedānupapattir iti. virodham eva vyanakti -- satyaṃ ced iti || 6 ||

virodhād eva ca mṛṣārthaparamārthayoḥ sāmānyam api satyatvaṃ nābhyupagantuṃ śakyam. samānānāṃ bhāvaḥ sāmānyam. kutas tasya virodhinor avakāśaḥ. na hi bhavati dharmādharmayor dharmatvam adharmatvaṃ vā sāmānyam ity āha -- satyatvam iti virodhādantena. anyamātrayor api tatparāmarśābhāvād durupagamaṃ sāmānyaṃ vṛkṣasiṃhayor iva vṛkṣatvam. kiṃ punarvirodhinos tat syād ity āha -{2,34}na hīti. atra cākṣādivat sādhāraṇaśabdatā pūrvaṃ satyaśabdasya nirākṛtā iha gavādivat sāmānyaśabdateti vivecanīyam iti || 7 ||

ato lokaṃ vañcayituṃ mithyāparyāyo 'pi saṃvṛtiśabdo bauddhavidagdhair anudvegakaratayā mithyātva eva vivakṣite svanāstikyaparijihīrṣayā prayukto lālāyām iva vaktrāsavaśabda ity āha -- tulyārthatva iti saṃvṛtirantena. vakṣyamāṇenetikaraṇena sambandha iti. kalpanāvācoyuktir api svanāstikyaparihārārtham eva tair āśritety āha -- kalpaneti ceti. kalpanāmātrakalpitena bāhyena sarvalaukikavyavahāra ity api nirvastuke jagaty abhinnasya cinmātrasya kalpanāyā bhettum aśakyatvād durbhaṇam. kvacid dhi bhinnam eva kiñcid rūpāntaraṃ kalpanās padaṃ bhavati śuktāv iva rajatarūpam. yasya tu na kiñcid bhinnam asti, tat kena rūpeṇa kalpyatām. tad etad āha -- kalpanāpīti || 9 ||

nanu tridhaiva tattvaṃ vibhajāmahe satyam asatyam saṃvṛtisatyaṃ ceti. saṃvṛtaṃ hi nātyantam asad bhavati, vyavahārāvisaṃvādāt. nāpi sad eva, pramāṇāntaravirodhāj jātyādivat. ato na saṃvṛtiḥ pramāṇaṃ nāpramāṇam iti vidhāntaram evedam iti yuktas tadāśrayatayā vyavahāra ity ata āha -- tasmād iti. yataḥ khalu saṃvṛtir mithyājñānaṃ na vastukḷptyai prabhavati, tasmād yat paramārthato nāstīti nirūpyate na tat saṃvṛtyā tadrūpaṃ bhavitum arhati. nāsty eva tat. yat tu tāvad vyavahārāvisaṃvādi tad asty eva, na hy asataḥ sarvadā vyavahārahetubhāvaḥ sambhavati. yad evārthakriyākāri tad eva ca paramārthasad iti vaḥ siddhāntaḥ. ataḥ katham arthakriyākāritve saty api jātyādīnām asatyatvam. tasmād yadi vyavahārāṅgatayā bāhyam asti, tat tarhi paramārthata evāsti.{2,35}tad eva satyam ity ucyate. anyat tu saṃvṛtir mithyeti. na tu satyadvayakalpanātmānaṃ labhate. tantreṇa tadvṛttasya pūrvāparābhyāṃ sambandhaḥ. paramārthata iti ca nāstīti pūrveṇa sambadhyata iti || 10 ||

api ca svapnāvagatā apy arthāḥ kecicchokaharṣādivyavahārahetavo dṛśyante. atas te 'pi sāṃvṛtā eva. tadvac ca bāhyārthābhyupagame svapnādibhogatulya eva śubhāśubhakarmaphalopabhogo bhavet. atas tannivṛttyartham api paramārthasatye bāhye prayasyate ity āha -- svapnādīti || 11 ||

kaḥ punaḥ svapnatulyatve doṣaḥ, ata āha -- na hīti. kim iti na pravartate ata āha -- yādṛcchikatvād iti. na hi svapnasukhaṃ me bhavatīti vidvāṃsaḥ prayasyanti. yādṛcchikaṃ hi svapnasukham agaṇitasāmparāyikaihikanimittaṃ, na tat prayasyato bhavatīti buddhvā vidvadbhis tūṣṇīm udāsīnair evāsyeta, na kvacit prayatnaḥ kriyetety arthaḥ || 12 ||

ato 'vaśyaṃ pāramārthikīṃ phalaprāptim icchadbhir upapattyā bāhyavastuviṣayā pratipattir vidhātavyety asti vicārasya prayojanam ity upasaṃharati -- paramārtheti || 13 ||

atra bhāṣyakāreṇa bāhyārthasadbhāva eva pūrvapakṣapurassaraṃ pratipāditaḥ, na tu jñānasadbhāvaḥ. tat kasya hetoḥ. asti hi tatsadbhāvavipratipattir api. mādhyamikā hi jñānam apy apalapanti. atas tannirākaraṇam api yuktam. yat{2,36}punastadupekṣyaiva bāhyārthāpalāpo nirākriyate, tatra kāraṇaṃ vaktavyam ata āha -- tatreti trayeṇa. asyārthaḥ -- yogācārā hi jñānamātram arthaśūnyaṃ pāramārthikaṃ manyante. mādhyamikās tu jñeyābhāvād akarmakajñānānutpatter jñānasyāpy abhāvam icchanti. tatra dvayor api vādinos tāvad bāhyārthaśūnyatvaṃ sādhāraṇam. arthanivṛttyadhīnatvāt jñānanivṛtteḥ. ato dvayor api sādhāraṇo bāhyārthāpalāpa iti sa eva nirākriyate. api ca tanmūlo jñānāpahnavaḥ. tatas tasmin nirākṛte nirākṛta eveti bāhyārthasadbhāve pūrvottarapakṣavibhāgena bhāṣyakṛtā prayatnaḥ kṛtaḥ. ādyas tatraśabdo vākyopanyāsārthaḥ. dvitīyas tu pūrvoktadarśanabhedaparāmarśārthaḥ. tatra matabhede ity arthaḥ || 16 ||

nanu bāhyārthāpahnavo dvidhaiva bauddhair āśritaḥ pramāṇataḥ prameyataś ca. tathā hi -- evaṃ tair uktaṃ - na tāvadaṇavo 'tīndriyāḥ pramāṇaviṣayāḥ. na tatsamūhaḥ, tasya tadatirekiṇo 'bhāvāt. nāvayavī. tasyāvayavavyatirekeṇānupalambhāt. avyatireke ca tanmātrāpātāt. evam āntyāvayavebhyo vikalpya avayavī nirākāryaḥ. te tv atīndriyā eva. ato na kiñcana grāhyam avatiṣṭhate iti. tad etat parityāge kiṃ kāraṇaṃ, yat pramāṇata eva bāhyāpahnava upanyasyate nirasyate ceti. ata āha -- bāhyārtheti sārdhena. ayam arthaḥ -- yady api dvedhā bāhyārthāpahnavo bauddhair āśritaḥ, tathāpi pramāṇāśrita eva mūlabhūtatvād iha vicāryate. pramāṇamūlā hi prameyasthitiḥ. tad yadi pramāṇam anuguṇaṃ, kiṃ vastuvikalpaiḥ. na tadbalena tadanupapattiṃ parihṛtyārtho vyavasthāpyate. atha tu{2,37}pramāṇam evārthaṃ pratyācaṣṭe, kiṃ prameyavikalpaiḥ kṛtakarair iti. iha śābare tantre. idānīm asminn avasare. pramāṇastha eva bāhyāpahnavo vicāryata iti || 17 ||

nanu yadi pramāṇastho vicārayitavyaḥ, tataḥ pratyakṣasya mukhyatvāt tadanusāreṇaiva vicāro yuktaḥ. bauddhair api pratyakṣasāmarthyād evaikaṃ tattvam āśritam. naikasminn ākāre bhāsamāne dvaitam ātmānaṃ labhate iti hi manyante. anumānaṃ tu bhrāmyataḥ pratyuktam iti kiṃ tatpurassarīkriyate ata āha -- prastuta iti. evaṃ hi manyate -- yady api pratyakṣaśaktinirūpaṇam eva bāhyārthasadasadbhāvayoḥ pradhānaṃ, tathāpi parair anumānam api bāhyāpahnave darśitam iti tad api nirākāryam. anirākṛte hi tasmiṃs tatraiva kecid āsthāṃ pratibadhnīyuḥ. atra cāyam evopanyāsakramo yuktaḥ yat prathamam anumānam upanyasyate, tatas tasya pratyakṣeṇa bādham upanyasya tasmiṃś cokte punaḥ pratyakṣaśaktyapekṣaṇena pūrvottarapakṣāvā(?dāv e/da e)va pratyakṣaśaktinirūpaṇena nirṇaye kṛte 'numānasyopanyāso 'navasara eva syād iti || 18 ||

anumānabhāṣyam idānīṃ prakṛtasaṅgatidarśanārtham avatārayati -- tatreti ityantena. saṅgatim āha -- asyeti durlabha ityantena. ayam arthaḥ -- yat sūtrakāreṇa tatsaṃyogajaṃ pratyakṣam uktaṃ tadākṣepeṇaiva saṅgacchate. kālpaniko hy ayam indriyārthasamprayogaḥ, indriyāder abhāvāt. kālpanikaś ca sakalamithyājñānasādhāraṇa iti tadatadyogajatvavibhāgo na yukta iti sūtroktākṣepa iti || 21 ||

{2,38} svoktākṣepeṇa vā saṅgatir ity āha -- mithyātvam iti. yad etadvṛttikāragranthānta uktaṃ - yasya ca duṣṭaṃ karaṇaṃ yatra ca mithyeti pratyayaḥ sa evāsamīcīnapratyayaḥ nānyaḥ iti tadanenākṣipyate. sarvamithyātve viśeṣaṇopādānavaiyarthyam iti || 22 ||

bhāṣyatirohitam anumānam idānīṃ vispaṣṭam upanyasyati -- stambhādīti. stambhādipratyaya iti dharminirdeśaḥ. mithyeti dharmavacanaṃ, pratyayatvād iti hetuḥ. tathāhīti dṛṣṭāntavacanam iti || 23 ||

atra bhāṣyaṃ sarva eva nirālambanaḥ svapnavat pratyayaḥ iti. tad yathāśrutaṃ sarveṣām anālambanatvaṃ sādhayati. tatra cāṃśe siddhasādhanatā syāt, vibhramāṇām anālambanatvāt. yadvijñānam anyathā santam anyathā budhyate 'rthaṃ tannirālambanam iṣyata eva. tathā sarvasmin pakṣīkṛte svapnajñānasyāpi tadantarbhāvād dṛṣṭāntābhāvaḥ. sarva eveti caivaśabdānupapattiś ca. sa hi vibhaktapratiṣedhe dṛṣṭaḥ. yathedaṃ devebhya idaṃ brāhmaṇebhya iti vibhakte bhavati vacanaṃ sarvam evedaṃ brāhmaṇebhya iti. tatra vibhāgapratiṣedhapara evakāro dṛśyate. sarvasmiṃs tu pakṣe sarva ity ācakṣīta, naivakāraṃ prayuñjīta. ato jāgradbuddhivivakṣayaiva bhāṣyaṃ vyākhyātavyam ity āha -- siddhasādhaneti sārdhena. nanv evam apy aviśeṣitanirālambanatvopādāne 'bhyupagamavirodhaḥ. svāṃśālambanatvaṃ jñānānāṃ bauddhair iṣyata evāta āha -- svāṃśeti. ata eva kāraṇād bāhyaviśeṣaṇaviśiṣṭam anālambanatvaṃ sādhanīyam ity arthaḥ || 25 ||

{2,39} aparam api bhāṣyaṃ pratyayasya hi nirālambanatāsvabhāva upalakṣitaḥ svapne. jāgrato 'pi stambha iti vā kuḍya iti vā pratyaya eva bhavati, tasmāt so 'pi nirālambanaḥ iti. tasyārtham āha -- pratyayasyeti. pratyayasya hi nirālambanatāsvabhāva upalakṣitaḥ svapne ity etāvatā bhāgena tāvat sādhyena nirālambanatvena vyāptaṃ pratyayatvaṃ hetur nirdiśyate. dṛṣṭāntavacanam iti yāvad iti. nanu na pratyayatvād iti hetur upāttaḥ, kasya vyāptir nirdiśyate. ata āha -- hetuś ceti. yady api pratyayatvasya na vyaktaṃ pañcamyā hetutvam upāttaṃ, tathāpi upanayanākhyena sādhanavākyāvayavena jāgrato 'pītyādinā hetuḥ pradarśita eva. yadaiva hi sādhyānvitaṃ pradarśitaṃ pratyayatvaṃ punaḥ pratijñārtha upanīyate, tadaiva tad atra hetur iti pradarśitaṃ bhavaty eva. sādhyānvitasyaiva pakṣasthasya hetutvād iti. kaḥ punar ayam upanayaḥ. sādhanavākyāvayavaviśeṣaḥ. pañcāvayavaṃ hi sādhanavākyaṃ pratijñā hetur udāharaṇam upanayo nigamanaṃ ceti. tatra sādhyanirdeśaḥ pratijñā. yathā anityaḥ śabda iti. utpattidharmakatvād iti hetuḥ. utpattidharmakaṃ sthālyādi dravyam anityaṃ dṛṣṭam ity udāharaṇam. tathā cotpattidharmakaḥ śabda ity upanayaḥ. sa hy udāharaṇāpekṣaṃs tathety upasaṃhāro na tatheti vā sādhyasyopanaya iti varṇitam. kim uktaṃ bhavati. dvedhā hi hetuḥ sādhyaṃ sādhayati udāharaṇasādharmyād vaidharmyād vā. tatra sādharmyaṃ pradarśitam. vaidharmyaṃ tu yathā -- tasyām eva pratijñāyāṃ tasminn evotpattidharmakatvād iti hetau anutpattidharmakam ātmādi dravyaṃ nityaṃ dṛṣṭam. na ca tathā śabdo 'nutpattidharmaka iti. tatra yo 'yaṃ dvividhodāharaṇāpekṣaḥ sādharmyodāhṛte tatheti vaidharmyodāhṛte na tatheti sādhyasya śabdasya sambandhitayotpattidharmakatvasyopasaṃhāravacanam upanayaḥ, sa codāharaṇāpekṣa eva. udāharaṇadvaitād eva tadupasaṃhāradvaitaṃ bhavati. vaidharmyodāharaṇena ca viruddhanivṛttyā sādhyasambandhitvena hetor upasaṃhāraḥ. yathātmādi dravyaṃ nityam anutpattidharmakam, na ca tathā śabdaḥ ity anutpattidharmakatvapratiṣedhenotpattidharmakatvam upasaṃhriyate. prakṛte tu sādharmyodāharaṇe{2,40}tathaiveti hetor upasaṃhāra upanayo veditavyaḥ. nigamanaṃ tu hetvapadeśāt pratijñāyāḥ punarvacanam. tasmād utpattidharmakatvād anityaḥ śabda iti. nigamyante 'nena pratijñāhetūdāharaṇopanayā ekatrārtha iti nigamanam. samarthyante sambadhyante iti yāvat. asati hi tasminn anabhivyaktasambandhānām arthapratipādakatvaṃ na syāt. sati tu tasmin sarveṣām avayavānāṃ tātparyadarśanāt parasparasambandhaḥ sphuṭo bhavati. nigamanaṃ saṅgamanaṃ sambandhanam iti yāvad iti || 26 ||

nanu nāvyāvṛtto vipakṣād dhetur bhavatīti vaidharmyadarśanena hetor vyatireko darśayitavyaḥ. na cātra tathā darśitaḥ, sādharmyamātravacanāt. ata āha -- vipakṣeti. nirālambanatve hi sādhyamāne sālambanatvaṃ vipakṣaḥ. na ca sarvānālambanatvavādinas tad astīti kiṃ tadvyatirekapradarśaneneti. nanu pratyaye pakṣīkṛte tasminn eva hetau pratijñārthaikadeśo hetur ata āha -- sāmānyasyeti. sāmānyaviśeṣātmakā hi pratyayāḥ. tatra viśeṣe pakṣīkṛte sāmānyaṃ hetur iti na pratijñārthaikadeśateti || 27 ||

atra siddhāntabhāṣyaṃ jāgrato hi buddhiḥ supariniścitā kathaṃ viparyasiṣyatīti. anena kila supariniścitatvena jāgraddhiyāṃ sālambanatvaṃ sādhyate. na ca supariniścitatvaṃ bāhyālambanasambaddhaṃ parān prati prasiddham. ato nānenāsiddhāvayavenānālambanānumānaṃ parāṇudyate, sapratisādhanaṃ vā bhavati. tasyobhayaprasiddhāvayavatvāt. asya ca tadviparītatvāt. ato{2,41}jātyuttaram evedaṃ bhāṣyakāreṇa dattam ity ākṣipati -- jāgrajjñāna iti dvayena. vaidharmyavikalpasamayoś ca svarūpaṃ śabde vakṣyāmaḥ. saty eva pratyayatve supariniścitāsupariniścitadharmāntaravikalpanāt sādhyadharmavikalpāpādanena vikalpasamatā. tathā sādharmye vādinā prayukte nirālambanānāṃ svapnajñānānām asupariniścitatvadarśanāt sādhyeṣu jāgrajjñāneṣu supariniścitatvena vaidharmyāt pratyavasthānena vaidharmyasamatā. prapañcas tu paścād bhaviṣyatīty uktam iti || 28 --29 ||

evam ākṣiptaṃ bhāṣyam ekena[704]matena samādadhāti -- duṣṭatvād iti. evaṃ hi manyante -- duṣṭasādhanaprayoge duṣṭam evottaraṃ deyam iti, evaṃ hi tadā vādī pratibodhito bhavati yathā bhavān madīyaṃ dūṣaṇaṃ duṣṭaṃ manyate tathāham api[705]tvatsādhanam, ato 'sau svasādhanān nivartate iti. idaṃ tu samarthanaṃ nopapadyate. nigrahasthānadvayaprasakteḥ. paryanuyojyopekṣaṇaniranuyojyānuyogātmakanigrahasthānadvayam evaṃvādino bhavet, yaḥ santaṃ doṣam anuktvānyam asantaṃ jalpati. na caivaṃvādinaḥ svasādhanadūṣaṇāvagamo bhavati. param eva tu duṣṭadūṣaṇaprayogeṇopālabhate. ataḥ pāśupatottaratulyam ekajātīyakaṃ varjanīyam ity anyathā samādhānam āha -- pratijñeti. nānenānumānam upanyasyate. kin tu paroktānumānasya pratyakṣavirodho varṇyate. asannikṛṣṭe 'rthe 'numānaṃ pramāṇam. iha tu supariniścitābhir jāgradbuddhibhir niścitasadbhāvasya bāhyasya pratyākhyānānumānaṃ pratyakṣeṇa mukhanirodhān na jāyata evāgnāv iva śaityānumānam. yadi paraṃ bāhyasya prayogamātraparyavasitam eva sādhanavacanam, anumimānasyāpi sphuto bahirviṣayabo(?dhe/dho) jāyata eva. tathāvidhasyāpi mithyātve kaḥ samāśvāsaḥ. nanv evam anumānam anāśvāsanīyam eva, na. tadabhāvāt, uktam etat pratyakṣe paripanthini na tatpratipakṣam anumānam ātmānaṃ labheta śrauta iva viniyoge laiṅgikaḥ. sādhanavākye tv ayogyānvayapadasannikarṣād vandhyāsutavākyavat saṃsargajñānaṃ bhrāntir eva. na tu kasyacid laiṅgikaṃ stambhādiṣv abhāvajñānam utpadyate. nanu vyāptaṃ pratyayatvam anālambanatvena. vyāpyāc ca jñātasambandhasya vyāpakajñānaṃ notpadyata iti{2,42}haṭha evāyam. na. vyāptibhaṅgāt. saṃvidann eva hi vyāptim abādhitena pratyakṣeṇa sarvadeśakālādibhāvinā na pratyayatvaprayuktaṃ mithyātvam, api tu pūrvoktahetudvayaprayuktam iti niścinoti. tad idam uktam -- anyatas tu svapnapratyayasya mithyābhāvo visaṃvādād avagamyate iti || 30 ||

__________NOTES__________

[704] keṣāṃ ma [705] ta (KHA)

kathaṃ punar atra pratyakṣabādhaḥ. pratyakṣaṃ hi grāhyam antareṇātmānam alabhamānaṃ tanmātram avasthāpayati na bāhyam. kiṃ hi tasya bāhyena vinā na sidhyati. grāhyaś ca svāṃśo bauddhair abhyupagata eva. ato na bāhyāpahnave pratyakṣatvādivirodhaḥ. ata āha -- śakṣyāma iti dvayena. ayam abhiprāyaḥ -- śūnyavāde hi pratyakṣasya svāṃśagocaratvaṃ nirākariṣyāma eva. tannirākaraṇe ca bāhyaviśeṣaṇopādānam anarthakam eva, tadvyatiriktagrāhyāntarāsambhavāt. ato 'nālambanapakṣo grāhyamātranivāraṇa eva bhavati. pratyakṣādeḥ svāṃśanirākara(ṇā)d bāhya eva viṣayo 'vaśiṣyate. ato bāhyaviśeṣaṇena vinā grāhyamātrāpahnave bhavati pratyakṣādibhiḥ pakṣabādhaḥ. saty api kathañcid bāhyaviśeṣaṇe pratyakṣāder api bāhyaviṣayāvaśeṣāt tanniṣedhaṃ kurvāṇasya vādinas taiḥ pratyakṣādibhiḥ pakṣabādhanaṃ bhavet. pūrvaṃ tu pratyakṣagrahaṇam upalakṣaṇārthaṃ sarvapratyakṣādivirodha eva tv anālambanānumānasya darśayitavya iti || 32 ||

yat tu supariniścayena bāhyālambanasambandhaḥ prasiddhaḥ. kiṃ tadupanyāsenety uktam, ata āha -- suniścayeneti. uktam idam asmābhir nāyam anumānaprayoga iti, kin tv anumānena jāgratpratyakṣadhiyāṃ svapnadhīsāmānyaṃ manyamānasya tadvaiṣamyapradarśanārthaṃ supariniścitatvābhidhānam. supariniścitā ete{2,43}pratyayā balīyāṃsaḥ. naiṣu paripanthiṣv anumānam ātmānaṃ labhate. etasmād anumānād ity arthaḥ || 33 ||

etad eva prapañcayati -- duṣṭajñāneti. duṣṭenāsupariniścitena gṛhīto 'rthaḥ pratiṣedham arhati netara iti. gṛhītamātrabādhe tu bahavaḥ sādhanadoṣā bhāṣyakāreṇāntarṇītāḥ. tān pratipādayiṣyan pakṣābhāvaṃ tāvad āha -- gṛhīteti. yadi gṛhītamātraṃ mithyety ucyate, tadā yo 'yaṃ nirālambanāḥ pratyayā iti svapakṣaḥ so 'pi gṛhītatvān mithyā syāt. ataḥ śakyaṃ vaktuṃ pakṣa evāsmin bhavatsādhane nāstīti || 34 ||

api ca, nirālambanatvena viśiṣṭāḥ pratyayāḥ sādhyante. tad iha viśeṣaṇaviśeṣyabhedāvagrahasyāpi mithyātvān na viśeṣaṇaviśeṣyayor vivekaḥ sidhyati, tadabhāvāc ca vaktuṃ śakyam aprasiddhaviśeṣaṇaviśeṣyaḥ pakṣo 'prasiddhānyataro veti. tad etad āha -- agrāhyatvāc ceti. anyatarasya vā asiddhir vaktavyety arthaḥ.

dūṣaṇāntaram āha -- vaktṛśrotror iti. pañcadhā svavāgvirodhaḥ. abhidhoccāraṇadharmadharmyubhayoktibhiḥ. tad idam ubhayoktyā svavāgvirodhaḥ. dvayor api viśeṣaṇaviśeṣyayor nirālambanatvapratyayayor yad vaktuḥ śrotuś ca jñānaṃ jāyate, tad api pratyayatvād anālambanam iti pakṣo na sidhyatīti, tatsālambanatve cānaikāntikatvān na pratyayānām anālambanatvaṃ bhavet. so 'yam ubhayoktyā svavāgvirodha iti || 36 ||

{2,44} dūṣaṇāntaram āha -- sambhavo na ceti. evaṃ hi vikalpanīyam. kiṃ nirālambanatvaṃ dharmiṇo bhinnam abhinnaṃ vā. na tāvad abhinnaṃ viśeṣaṇam arhati. na ca bhedagrāhiṇo jñānasya mithyātvād bhettum arhatīti. upasaṃharati -- tasmād iti || 37 ||

bauddhānāṃ pratyavasthānam āha -- nirālambanateti. evaṃ hi manyante -- vastuni vyatirekādivikalpo yuktaḥ nāvastuni. yathāhuḥ -- vastuny eṣa vikalpaḥ syād iti. na cālambanapratiṣedho vastunaḥ kiṃ tadvyatirekādipraśneneti || 38 ||

dūṣaṇā[706]ntaram āha -- yadīti tvamantena. yadi tāvad avastu, kathaṃ tad asmān pratibodhayitum icchā bhavataḥ. svayaṃ vā tadviṣayā buddhiḥ. na hy avastu buddhiviṣayo bhavati. tadviṣayatve ca vastutvāpātāt. arthakriyālakṣaṇatvāc ca sattvasya. tallakṣaṇatvāc ca vastutvasyeti. yadi tūcyate - yady api nirālambanatvaṃ nāma na kiñcit paramārthato 'sti. tathāpi tatsattvaṃ kalpayitvānumānavyavahāraḥ kriyate pratimāyām iva devatātvam ārādhanādivyavahāra iti. tad ayuktam. asataḥ kalpanāyogāt. anyatra prasiddhasadbhāvā hi viṣṇvādyā devatā yuktaṃ[707]yad anyatra kalpyante. atyantāprasiddhasadbhāvaṃ tv anālambanatvaṃ na gaganakusumādivat kalpanām arthati. tad etad āśaṅkayā sahāha -- kalpiteti || 39 ||

__________NOTES__________

[706] ṇam ā [707] ktā (KHA)

{2,45} api ca keyaṃ kalpanā. yadi jñānaṃ, kiṃ tena jñāyate. yadi nirālambanatvam, tat tarhi kalpanā jñānotpattau vyāpriyamāṇā katham avastu bhaviṣyati. arthakriyākāritvam eva hi vastutvaṃ, jñānotpādanam api cārthakriyetyabhiprāyeṇāha -- kḷptāv iti. atra codayati -- katham iti. yady avastu na sādhyaṃ, kathaṃ tarhi bhavatām api meghābhāvena vṛṣṭyabhāvaḥ sādhyata iti. pariharati -- vastv iti. bhaved evaṃ yady abhāvo na vastu syāt. sa vastv ity abhāvaparicchede vakṣyate. yady api cābhāvo na vastuśabdavācyaḥ lokavirodhāt, tathāpi nāsau nissvabhāvaḥ. prakhyāyate hy asau svasaṃvedyena bhāvātirekiṇā rūpeṇa. ato 'rthakriyāyā eva ghaṭiṣyata iti na kiñcid anupapannam iti || 40 ||

kiñ cedam api cātra vikalpanīyaṃ - yo 'yaṃ dharmiṇo nirdeśakaḥ pratyayaśabdaḥ sa kiṃ bhāve kartari karaṇe vā vyutpadyate, karmaṇi vā. pūrvokteṣu tāvat kalpeṣu virodhaḥ, akarmakapratyayāsambhavāt. na hi pratītir asti pratyetavyaṃ nāstīti sambhavati. tadanavaṣṭabdhasya (?kṛ/ta)drūpasyāprakāśāt. evam eva kartṛkaraṇayor api vācyam. yadi jñānam evārthaprakāśe tajjanmani vā kartṛtvenopacaryate karaṇatvena vā vivakṣādhīnatvāt kārakāṇāṃ, tathāpi tayoḥ pratyāyyena karmakārakeṇa vinānupapattiḥ. so 'yaṃ svavāgvirodhaḥ. pratyaya ity uktamātra eva tatsvabhāvaparāmarśāt pratyetavyābhāvaḥ pratiṣidhyate mātā me vandhyetivanmātṛtvena vandhyātvam. ato na pratyaye pakṣīkṛte nirālambanatvaṃ sādhayituṃ śakyam. karmavyutpattau siddhasādhanam eva. tad etat sarvam āha -- tatheti ||

siddhasādhanaṃ vivṛṇoti -- pratyāyyasyeti. na khalu jaḍo rūpādiḥ kiñcinnālambata iti || 42 ||

{2,46} kartṛkaraṇapakṣe tv ayam aparo doṣaḥ yaddharmadharmivacanayoḥ śabdayor api nirālambanatvaṃ pratijñāyeta. pratīte hi kartā karaṇaṃ vā pratyayaḥ. yathā ca kartṛkaraṇatve vivakṣāvaśād jñāne bhavataḥ, tathā śabda iti. ata eva vakṣyati --

śabdānāṃ karaṇatvaṃ vā kartṛtvaṃ vā nirūpitam |

iti. kiñ cedaṃ śabdayor anālambanatvam anyad ato 'bhidheyābhāvāt. tadabhāve ca pakṣābhāvaḥ prasajyata ity āha -- kartṛtva iti || 43 ||

bhāvādiṣu virodhaḥ syād iti yad uktaṃ tad vivṛṇoti -- pratyāyyena ceti. kartrādibhāvo hi na pratyāyyabhedam antareṇa sambhavati. atas tatpravṛttinimitte pratyayaśabde svavacanavirodhaḥ. sa cāyam asmābhiḥ prāg eva vivṛtaḥ. vāśabdo 'nantaravivṛtakarmavyutpattyapekṣayeti || 44 ||

yadi tv avibhaktāvayavo rūḍhirūpeṇa pratyayaśabda upādīyate, tadarthaś ca pakṣīkriyate, tathāpi vastv antaragrāhakasyaiva vastuto 'smākaṃ pratyayatvena prasiddheḥ svavacanavirodha eva bhavet, tad etad āha -- athāpīti. tathāpīti. tathāpi svavacanavirodha iti pūrveṇa sambandha iti. kathaṃ svavacanavirodhaḥ. ata āha -- grāhakam iti || 45 ||

vastvantarasyaiva hi grāhyasya grāhakam ātmadharmākhyaṃ vastv eva pratyaya iti naḥ prasiddham. ataḥ kathaṃ tasyāsati grāhye siddhir iti dūṣaṇāntaram āha -- tam abhyupetyeti. evam ayam asādhanavādī vaktavyaḥ kiṃ yādrśo 'smābhiḥ pratyaya{2,47}iṣyate sa tathāvidha evābhyupetya bhavatā pakṣīkriyate, na vā. tatrābhyupagame tāvadabhyupetavirodha iti. api caivaṃ sati cāprasiddhaviśeṣyaḥ pakṣo bhavati, tvanmate bāhyārthagrāhipratyayānabhyupagamād ity āha -- viśeṣyasyeti. atādṛśe tu svābhimate pakṣe 'smākam aprasiddhaviśeṣyaḥ pakṣa ity āha -- asmākam iti || 46 ||

kiñ ca yādṛgātmadharmaḥ pratyayo 'smākam abhimataḥ, sa pakṣo bhavadabhimato 'thavā svatantraḥ. pūrvasmin kalpe bhavato 'prasiddhaviśeṣyatā. uttarasminn asmākam iti pūrvavad eva darśayitavyam ity āha -- ātmadharmeti. yadi tv anirdhāritaviśeṣaṃ pratyayamātraṃ pakṣīkriyata ity ucyate, tan na. tathāvidhasyānirūpaṇād ity āha -- na ceti || 47 ||

nanu śakyam idam anyeṣv api pakṣīkṛteṣu vaktuṃ yathā -- kim ākāśaguṇaḥ śabdaḥ svatantraṃ vā dravyaṃ paudgalākhyaṃ vā nityatayā pakṣīkriyata iti. atha tatrāvivakṣitaviśeṣaṃ śabdārthasāmānyopalakṣitaṃ rūpaṃ pakṣa ity ucyate, tad ihāpi samānam ity ata āha -- śabdeti. yathā śabdārthasāmānyarūpeṇānyeṣāṃ pakṣāṇāṃ nirūpaṇaṃ bhavati, naivam iha bhavataḥ sambhavati. asādhāraṇarūpātirekiṇaḥ sāmānyātmano vācyasya bhavatām aniṣṭatvād iti || 48 ||

evaṃ tāvad dharmī vikalpya dūṣitaḥ. dharmam idānīṃ nirālambanatvaṃ vikalpya dūṣayati -- nirālambanateti. sarvathā nirālambanatve sādhye 'prasiddhaviśeṣaṇaḥ pakṣo bhavati. na hi sarvathā nirālambanatvaṃ nāma kiñcid{2,48}asti. sarvatra deśakālāntarāvasthitabāhyālambanābhyupagamāt. yaś ca svapnapratyayo dṛṣṭāntatayoktaḥ, so 'pi na sarvathā nirālambanaḥ. sarvatra yathākathañcidālambanasiddher vakṣyamāṇatvāt. ato dṛṣṭāntābhāvo 'py evaṃ satyāpadyeteti || 49 ||

yadi tu na sarvathā nirālambanatvaṃ sādhyate. kin tu sālambanasyaiva kenāpi prakāreṇa nirālambanatvam apīty ucyate, tadā rasādijñānānāṃ rūpādyālambanaśūnyatayā siddhasādhanam ity āha -- kenacid iti || 50 ||

nanu yadākārā buddhis tan nālambate iti sādhayiṣyāmaḥ na siddhasādhanaṃ bhaviṣyatīti, tad etadāśaṅkate -- atheti. etad api nirākaroti -- svākārasyeti. abhyupagato hi bhavadbhiḥ svākāro buddher ālambanaṃ yadābhāsaṃ[708]prameyaṃ tad iti vadadbhiḥ. atas tadālambanābhāvo 'bhyupetenaiva virudhyata iti || 51 ||

__________NOTES__________

[708] kāraṃ pra (KHA)

nanu kim āpādya dūṣaṇodbhāvanam. bāhyānālambanatvaṃ hi naḥ pakṣaḥ. tathā ca bhāṣyopaskāre varṇitam eva. ato nābhyupetabādha ity ata āha -- bāhyeti. ayam abhiprāyaḥ -- vikalpanīyam idaṃ bāhyānālambanatvam. kiṃ bāhyam ity anena rūpeṇa nālambata ity evaṃ sādhyate, vastuto vā bāhyaṃ nālambata iti. pūrvasmin pakṣe siddhasādhanam. parasmin doṣo vakṣyate. stambhādidhiyo hi stambhādyākāratayaiva svaviṣayam ālambante na bāhyatayeti || 52 ||

{2,49} yadi tu stambhānālambanatvam eva sādhyate, tatas tadrūpasaṃvedanasya dṛṣṭatvāt saṃvidvirodha evety āha -- tatheti || 53 ||

atra codayati -- dvicandrādiṣv iti. evaṃ hi manyante -- samāno 'yam anālambanatvābhimateṣu dvicandrādibodheṣu saṃvidvirodhaḥ. tatrāpi dvāv eva candrau bhāsete. tadapahnave sphuṭa eva saṃvidvirodhaḥ. ataḥ kena prakāreṇa teṣām anālambanatvaṃ bhaviṣyatīti. pariharati -- nendriyeti. ayam abhiprāyaḥ -- yadi vayaṃ pratibhāsaviparyāsād anyathātvaṃ brūmaḥ, tata evam upālabhyemahi. na tv evam. yad eva vijñānam indriyāprāptam arthaṃ prakāśayati tadanālambanam iti naḥ siddhāntaḥ. tathā ca dvicandrādijñānam. tato 'nālambanam ity ucyate. na punardvicandrādipratibhāsāpahnavena, ato na naḥ saṃvidvirodhaḥ, nacānālambanatvasyāprasiddhir iti || 54 ||

nanv evaṃ saṃvedanānapahnave yathāvabhāsam arthasya sattvāt sadasadviveko na syād ata āha -- sarvatreti. asyārthaḥ -- idaṃ sad grāhyam idam asad grāhyam iti nāyam artha idam arthaṃ prakāśayati idaṃ neti. kin tarhi. jāyamānāyām evārthagocarāyāṃ saṃvittāv indriyārthasaṃyogasadasattvato 'yaṃ vibhāgaḥ. yad indriyasamprayuktam arthaṃ prakāśayati tat sad grāhyam. viparītam anyat. na ca yathāvabhāsam arthasya sattvam. bādhakadarśanāt. ato yad deśāntarastham indriyāprāptam arthaṃ gṛhṇāti tad asad grāhyam. tasyārtho nāstīty ucyate. kvacid dhi kiñcit pratiṣidhyate. na svarūpeṇaiva kiñcit. cedaṃ rajatam iti nāyam arthaḥ{2,50} rajataṃ nāstīti. asti hi tad deśāntarādiṣu. kin tu iha nāstīti yatrendriyeṇa na prāpyate, idam astīty api yad eva yatrendriyeṇa prāpyate tad ucyate. iha ghaṭo 'stīti pratītiḥ na punar ghaṭo 'stīti || 55 ||

na caiṣa vibhāgo bauddhasya sambhavatīty āha -- bhavata iti. na ca bauddhasyendriyādīni santi yat prāptyaprāptinibandhanaṃ bhāvālambanālambanapratiṣedhau yujyete iti || 56 ||

dūṣaṇāntaram āha -- bahirbhāveti sādhyatentena. na hy anālambanajñānavādināṃ bahirbhāvo nāma kaścit siddhaḥ, yena viśiṣṭam anālambanatvaṃ buddheḥ sādhyata iti. kim iti na sādhyate, ata āha -- naiṣa iti. pakṣaprajñāpanārthaṃ hi sādhanavacanaṃ, nacāprasiddhapadārthaviśiṣṭaḥ pakṣo jñāpayituṃ śakyata iti || 57 ||

kiṃ punaḥ pakṣo na jñāyate. ajñāte viśeṣaṇaviśeṣye ca viśiṣṭo na jñāyate. tac cobhayam api prasiddham eveti kiṃ viśeṣaṇaviśeṣaṇāprasiddhyā, ata āha -- yatheti. viśeṣaṇāprasiddhāv eva kim. na tāvat pakṣasiddhiḥ, tathāvidham anyo bodhayituṃ na śakyata iti cet, samānam idaṃ tadviśeṣaṇāprasiddhāv apīti tadviśeṣaṇāprasiddhau pakṣo na jñāyata iti sūktam iti || 58 ||

etad eva prapañcayati -- nāprasiddha iti. pratijñāvākyārtho hi{2,51}pakṣaḥ, sa ca padārthapūrvakaḥ. ato bāhyādipadārthāsiddhau pakṣo na sidhyatīti || 59 ||

dūṣaṇāntaram āha -- paryudāsa iti. (?na/nā)vyatiriktālambanaḥ pratyayaḥ, (vyatiriktaṃ nālambate) iti hi dvāv arthau sambhavataḥ paryudāsapratiṣedhābhyām. paryudāse hi nāmayogānnaño 'vyatiriktālambanaḥ pratyaya ity artho bhavati. niṣedhe tu ākhyātayo(gād) vyatiriktaṃ nālambata iti. ubhayathā hi siddhasādhanam. prameyatvādinā hi jagato na bhedam ātiṣṭhāmahe. ataḥ stambhādijñānāt prameyatvādināvyatiriktaṃ bhavati. ata evābhedād vyatiriktaṃ ca na bhavatīti siddhasādhanam iti || 60 ||

kiñ ca, idam api cātra vikalpanīyaṃ kim atyantabhinnena stambhādinā nirālambanatvaṃ sādhyate, kathañcid bhinnena vā. pūrvasmin kalpe tāvat siddhasādhanam evety āha -- yadīti. siddhasādhanam ity atītena sambandha iti. kathañcid bhinnena tu nirālambanatve sādhyamāne prāk kalpitena pakṣavirodhaḥ. iṣyate hi kathañcit kalpanāmātrakalpitaṃ bhavadbhir api bāhyālambanam. atas tanniṣedhe bhavati prākkalpitena pakṣabādhaḥ. tad etad āha -- kathañcid iti || 61 ||

anyathā siddhasādhanaṃ darśayati -- vastv iti. buddhir hi vastvādyākāreṇa jaḍarūpā na kiñcidālambata iti siddham eva. asādhāraṇena tu prakāśātmanā{2,52}bāhyam ālambate. tatrāviśeṣitopādāne śakyaṃ siddhasādhanaṃ darśayitum iti. nanu grāhakād grāhyam abhinnam itīdam atra naḥ sādhyaṃ, tatra kiṃ nānāvikalpaiḥ. ata āha -- grāhakād iti. na tāvannirālambanāḥ pratyayā ity ayam arthaḥ grāhakād grāhyam abhinnam iti. evaṃ saty api yad dviśaktikatvaṃ jñānasyeṣṭaṃ grāhyagrāhakaśaktikaṃ jñānam iti tad virudhyate, grāhyāpalāpāt. yady api na bauddhair āśrayātirekiṇī śaktir iṣyate, tathāpi śaktibhedadvāreṇa dvyātmakatvam eva darśayatīti draṣṭavyam iti || 62 ||

yadi tu sarvaprakārāsambhavān nirālambanabuddhyutpattimātram eva prasādhyate, tatrāpi ca siddhasādhanam eva. utpadyate hi nirālambanāḥ pratyayā ity ukte nirālambanatvabuddhiḥ. na tv iyam arthakriyāyai samarthā, anarthakatvād ity abhiprāyeṇāha -- nirālambaneti || 63 ||

nacānarthakatvam evāsyā na siddham iti vācyam. tatsatyatve hetor anaikāntikatvaprasaṅgāt. ato mṛgatṛṣṇādijñānavad evātmāṃśaparyavasāyinī buddhir iyam abhyupagantavyā. asmākam api sarvamithyātvagrāhipratyayamithyātvaṃ siddham evety āvayor avivādāt siddham anālambanabuddher anarthakatvam ity āha -- samyaktvam iti || 64 ||

evaṃ cotpannāyām apy arthaśūnyāyām ātmāṃśaparyavasāyinyāmanālambanabuddhau caitrādipratyayānāṃ pakṣīkṛtānāṃ dharmatayā nirālambanatā na gṛhītā sādhanotthitayā dhiyeti, nānāviṣayatvāt pratiyoginā nirālambanatvenānirākṛtā{2,53}satī caitrādisvarūpaparyālocanayālambanaprāptiḥ kena vārayituṃ śakyā. sa mānaviṣayopanipātinor hi viruddhārthagocarayoḥ pratyayayor bādhyabādhakabhāvo bhavati, yathedaṃ rajataṃ nedaṃ rajatam iti cānayoḥ. na ceha tathā. caitrādipratyayā hi svaviṣayaṃ sthāpayanti. na ca tannirālambanabuddhiḥ pratikṣipati, arthābhāvāt. svāṃśagocarā hi sā. ato 'syāḥ svāṃśo viṣayaḥ. caitrādipratyayānāṃ ca caitrādaya iti spaṣṭo viṣayabheda iti kiṃ kena bādhyata ity ucyate. tad etad āha -- caitrādīti dvayena || 65 -- 66 ||

kiñca yat tat pūrvam uktaṃ kartṛtve karaṇatve vā pratyayatve śabdo 'pi pratyayaśabdavācya iti, tad yadi tathaiva pratyayaśabdo 'py atra pratītikartṛkaraṇatvātmanā pratyayatvenopādīyate, tatsaṃvittyālambanatvaṃ caitrādīnāṃ vāryate, caitrādayaḥ pratyayaśabdasaṃvittyālambanā na bhavantīti. tatas tasyācetanatvena tatsaṃvittyālambanatvaṃ caitrādīnāṃ nāsti aṃśe siddhasādhanam evety āha -- yadīti || 67 ||

atha tu buddhyutpādanaśaktivirahastasyānālambanatvam ity ucyate pratyayaśabdo nirālambana iti, kim uktaṃ bhavati. na kiñcidviṣayāṃ buddhim utpādayituṃ śakyata iti. tatas tenāśaktena pakṣo na bodhita iti sādhyaṃ na sidhyatīty āha -- buddhyutpādaneti. sādhyāsiddhau kāraṇam āha -- sādhanasyeti ||

{2,54} pūrvābhyupagamaviruddho 'py ayaṃ pakṣa ity āha -- na ceti trayeṇa. na tāvadanabhidhāyakeṣu padeṣu sādhanavākyaṃ prayogam arhati. na cābhidhānam arthasambandhādṛte padānāṃ sambhavati. na ca sambandho bhedam antareṇa. na ca bhedaḥ śabdārthagatabhedaṃ bodhayantyā dhiyā vinā (?na) sambhavati. tad atra sādhanaṃ prayuñjānena bhinnau śabdārthāv abhyupagantavyau. tathā sati prāśnikāḥ sabhyā gṛhṇanti ca sāvayavaṃ sādhanavākyaṃ pṛthak ca pakṣahetudṛṣṭāntān vādiprativādinau ceti. yāvad idaṃ nāvasthāpyate na tāvad vyutthita pratipādanāya sādhanasya prayogo bhavati. etac ca sarvam abhyupetya nirālambanatve sādhyamāne bhavati pūrvābhyupagatavirodha iti || 69 -- 71 ||

āptatamatvābhimatabuddhābhiprāyaviruddho 'py ayaṃ pakṣa ity āha -- dharmeti bhedontena. yāvad dhi dharmādharmau bhinnau paramārthau na sidhyataḥ śiṣyaś copadeśyaḥ ātmā copadeṣṭā, tāvan na dharmādharmopadeśo ghaṭata iti. upadiṣṭāś ca caityavandanādayaḥ śiṣyebhyo dharmatvena buddhaiḥ. ataś ceṣṭādarśanena sarvam anumataṃ buddhānām iti teṣām āśaya unnīyate. atas tadviparītavacane bhavati tadabhiprāyavirodha{2,55}iti. api ca kvacit sūtraviśeṣe sphuṭam eva tair bāhyārtho 'bhimataḥ yadāśritya sautrāntikena bāhyārthasadbhāvo 'saṅgīkṛtaḥ, atas tadīyāgamaviruddho 'py ayaṃ pakṣa ity āha -- sphuṭam iti || 72 -- 73 ||

tathā sarvalokaprasiddhamahīmahīdharodadhiniṣedhāl lokaviruddho 'pīty āha -- sarveti. api ca sarvajñānānām anālambanatve kṛtsnasādhanajñānamithyātvāt sarvasādhanābhāvo vā yatheṣṭaṃ pakṣādinyūnatvaṃ vā śakyam āpādayitum ity āha -- kṛtsneti. yadi tu na sādhanajñānaṃ mithyety ucyate, tataḥ pakṣādipratyayair eva hetor anaikāntikatvam ity āha -- teṣām iti || 74 -- 75 ||

yadi pakṣādigrāhivyatiriktā eva pratyayā nirālambanatvena pratijñāyante, tatas tadvyatireka[709]grāhiṇaḥ pratyayasya pakṣādyaviṣayatvān mṛṣātvam āpadyata ity āha -- tadanyasyeti. abhyupagame doṣam āha -- tanmithyeti. tadanyapratyayamithyātve hi yat tena pakṣādipratyayavyatirekagrāhiṇā gṛhītaṃ tanmithyeti sarvamithyātvam āpadyata iti || 76 ||

__________NOTES__________

[709] ki (KA)

kathaṃ na sidhyaty ata āha -- stambheti. vyatirekagrāhipratyayamithyātve hi na stambhādijñānebhyaḥ sādhanajñānasya kaścid viśeṣaḥ. tadvad eva tu sādhanajñānam api mithyā bhaved iti. etaddoṣaparihārārthaṃ tu vyatirekagrāhipratyayavyatiriktā{2,56}eva pratyayā yadi pakṣīkriyante, tato vyatirekagrāhipratyayavyatirekagrāhiṇas tadvyatirekān mithyātvaprasaktau sarvapūrvāsiddhiḥ, punar api tadanyaviśeṣaṇe 'navasthā. yatraiva tu paraḥ kvacid avatiṣṭhate tanmithyātvāt pūrvapūrvābhāvo darśayitavya ity āha -- yāvad iti. kiñcādyapakṣāt prabhṛti ya ete tadanyapratijñādibhiḥ pakṣā darśitāḥ, teṣu sarveṣu viruddhāvyabhicāritvam anumānavirodho vety āha -- viruddheti || 77 -- 78 ||

katham etad ubhayam ity āha -- ittham iti. itthaṃ vakṣyamāṇaprakāreṇa. atra pratisādhanaṃ vaktavyam iti. tad eva pratisādhanaṃ darśayati -- bāhyeti. bāhyārthālambanā buddhir iti dhīr dharmiṇī. samyag iti sādhyo dharmaḥ, bādhakāpetabuddhitvāt, svapnajñānādibādhabuddhivat. idaṃ ca prasiddhāvayavatvena nirālambanānumānād balavad iti tasyānumānabādho bhavati. yadi tulyabalatvam eva manyate, tato viruddhāvyabhicāritvam iti viveko darśayitavyaḥ. (svārthikas tv iti?) yadi tu svapnādibādhabuddhir api mithyeti brūyāt, tatas teṣām abādhitatvād asatyatve dṛṣṭāntābhāva ity āha -- sāpīti || 79 -- 80 ||

kiñca bhinnaṃ jñānamātraṃ kṣaṇikam iti yā buddhayaḥ tāḥ samyaṅ mithyā vā, satyatve tāvadanaikāntikatvam ity āha -- vijñāneti. tanmithyātvābhyupagame{2,57}tu saviśeṣaṇapakṣīkṛtajñānābhāvāt pakṣabādha ity āha -- tanmithyeti || 82 ||

evaṃ cāsati jñāne śūnyatāpramāṇārtha iti ko baddhaḥ ko vā mukto bhavet. tad etad āha -- tatheti. mokṣayanto 'pi pravrajyādir evaṃ sati viphalas tapasvinām ity āha -- tata iti || 83 ||

yadi tūcyate -- savikalpakena jñānamātrapakṣo vyavasthāpyate sarvavikalpānāṃ mithyātvād, nirvikalpakena tvātmānaṃ labhata iti. tad ayuktam. na hi jñānamātraṃ viśvaṃ kṣaṇikā bhāvā ity ādi nirvikalpakena kasyacit pratibhāti. anumānena ty evañjātīyakā arthāḥ sādhyante. tac ca savikalpalatvān mithyaiveti jñānāstitvādipakṣo durlabhaḥ. ato yuktaṃ mokṣayatnasya vaiphalyam ity āha -- vikalpeti sārthena. atra ca nirvikalpakasatyatve stambhādidhiyām api tathāvidhānāṃ satyatvāpatter na bāhyārthābhāvaḥ sidhyatīti vaktavyam. tadupekṣyaivottaravibhavāt parihārāntaram uktam iti || 84 ||

api ca yogibhyo 'rvācām asmadādīnāṃ sarvam eva jñānaṃ kalpanāspadam iti mithyājñānam eva. na hi pradhānaṃ jagatkāraṇaṃ pañcaviṃśatitattvam ityādijñānebhyo jñānamātraṃ jagat kṣaṇikāḥ sarve bhāvā ityādipratyayānāṃ kaścidviśeṣo dṛśyate.{2,58}sarvasya savikalpakatvena mithyābhyupagamāt. ato gṛhyamāṇaviśeṣeṣu tīrthakarapravādeṣu yo 'yaṃ sāṅkhyādisiddhāntaparivarjanena bauddhasiddhānta ekasmin pakṣapātaḥ, tatra na kaściddhetur upalabhyate. na ca kalpanāspadatvā[710]viśeṣe 'pi arthasadasadbhāvakṛtam indriyasānnidhyaviprakṛṣṭakṛtaṃ vā samyaṅmithyātvaṃ sambhavati. sarvakalpanānām asadarthatvāt. sarvabāhyāpalāpe cāsya vibhāgasya durlabhatvāt. tad etad āha -- sarvaṃ ceti dvayena || 86 ||

__________NOTES__________

[710] tva (KHA)

api ca buddhīnāṃ mithyātvaṃ mṛgatṛṣṇādijñāneṣu bādhakena vyāptam upalabdham. na ca jāgradbuddhayo bādhyante. ato vyāpakanivṛttyā vyāpyanivṛttir ity abhiprāyeṇāha -- mṛṣātvam iti || 87 ||

vināpi bādhakaṃ mṛṣātvābhyupagame kṣaṇabhaṅgādipratyayamithyātvād avyavasthety āha -- bādhād iti. api ca samyaṅ mithyeti ca pratiyogisāpekṣam. kiñcid dhi samyagapekṣyetaranmithyā bhavati, mithyā ca kiñcid apekṣya paraṃ satyam. tava tu sarvamithyātvābhyupagame kiṃkṛtaḥ samyaṅmithyātvavibhāgaḥ. asmākaṃ tu jāgrajjñānam eva satyaṃ pratiyogy apekṣya svapnādijñānaṃ mithyā bhavatīti yuktaṃ, tad etad āha -- pratīti || 88 ||

na kevalaṃ svapnādijñānānāṃ pratiyogyabhāvān mithyātvaṃ na sidhyati, jāgrajjñānānām api śobhanābhidhānasatyapratiyogyabhāvān mithyātvaṃ na sidhyatīty āha -- na ceti || 89 ||

{2,59} jāgrajjñānapratiyogyapekṣayā svamate svapnādidhiyāṃ mithyātvam uktam. tatraivopapattim āha -- svapneti. svapnādipratyayavidharmāṇo hi jāgratpratyayāḥ. sarvalokaprasiddhā hi te. svapnas tu kasyacid eva nidrākrāntāntaḥkaraṇasya bhavati. ato yathā tadbādhake pratyaye sārvalaukike svapnādipratiyogitvam evam anyeṣām api jāgratstambhādijñānānāṃ tatpratiyogitvaṃ, tadapekṣayā ca svapnādidhiyāṃ mithyātvam iti || 90 ||

atra codayati -- yoginām iti. satyaṃ pratiyogisāpekṣaṃ mithyātvaṃ, jāgradbuddhīnām api bhāvanābalaniṣpannapratiyogijñānāpekṣayā mithyātvaṃ bhaviṣyati. satyā hi sā vigalitanikhilakalmaṣasya sphuṭāvikalpaprakāśā jāyate. ato yuktaṃ tadapekṣayā sāṃsārikajñānānāṃ mithyātvam iti || 91 ||

nanu kasyacid eva bhāvanāprakarṣakāṣṭhāprāptasya yogino jāgradbuddhiparipanthinī buddhir āvirbhavati. tās tu sarvalokaprasiddhā evety uktam. ataḥ katham ekadeśabhuvā jñānena sārvalaukikāḥ pratyayā bādhyante, ata āha -- prāptānām iti. ayam abhiprāyaḥ -- tāvad eva hi saṃsāriṇo na bādhaṃ manyante, yāvan na buddhabhūmim adhirohanti. prāptatadbhūmayas tu sarva eva prāṇabhṛto bādhaṃ manyante. ato na bahvalpaviṣayatayā kaścid viśeṣa iti siddhaṃ yogijñānena pratiyoginā jāgradbuddhīnāṃ mithyātvam iti || 92 ||

atra dūṣaṇam āha -- iheti || 93 ||

{2,60} na tāvad vayam adyatve kasyacijjāgradbuddhiparipanthinaṃ pratyayam upalabhāmahe. yoginas tu kiṃ bhaviṣyati na veti na naḥ pramāṇaṃ kramata iti. vinaiva tu pramāṇena yogijñāne pratiyoginīṣyamāṇe śakyam asmākam api vaktum. asmadīyānāṃ yogināṃ tvad[711]uktapratiyoginī viparītā vā bādhabuddhir bhaviṣyati svācchandye hi niyāmakābhāvād ity āha -- yoginām iti || 94 ||

__________NOTES__________

[711] nu (KA)

bauddhoktajñānamātrapakṣavidharmavividhaviṣayopadarśanena pratiyoginī sākṣād eva vā naitad evam iti pratikṣepāt tadviṣayaviparīteti. na caivam āvayor aviśeṣa iti vaktavyam. anumānena hi vayaṃ yogibuddhīnām īdṛśatvam upapādayāmaḥ. ya eva hi kaścit pramātā gṛhītas tenaiva dṛṣṭāntena yoginām api bahirviṣayabodho 'numīyate. sarvasyādyatanasya grahītur bahirviṣayabodhāt. jñānamātraṃ tu nirmuktākhilanīlādivibhāgam avayanti yogina ity adṛṣṭāntaḥ, tad etad āha - īdṛktveti. bhavati cātra (prayogaḥ.) yoginas tvaduktaviparītabuddhimantaḥ, boddhṛtvād adyatanaboddhṛvad iti || 95 ||

nanu yogināṃ jāgradbuddhipratiyoginī buddhir utpadyata iti na pramāṇaṃ kramata iti yad uktaṃ[712]tad ayuktam, katham anumāne jīvati tadapramāṇakam iti śakyam abhidhātum. evaṃ hy atrānumīyate -- jāgradbuddhayaḥ sapratiyoginyo bādhyā vā, buddhitvānmṛgatṛṣṇādibuddhivad iti, tad etad āha -- atheti. pratiyogitābādhyatve prāg eva vyākhyāte iti || 96 ||

__________NOTES__________

[712] ktaṃ ka (KHA)

etad api dūṣayati -- iṣṭam iti (bādhya)tvamantena. satyaṃ jāgradbuddhīnāṃ hi mṛgatṛṣṇādibuddhayaḥ pratiyoginyaḥ, etadapekṣayāsāṃ satyatvāvagateḥ.{2,61}ataḥ siddhasādhanaṃ, bādhyatvam api siddham. buddhirūpeṇa hi satyabuddhayo 'pi na mithyābuddhibhyo bhidyante. ataḥ tāsu bādhyāsu tā api bādhyā bhavantīti vākpravṛttir iti. anyathā siddhasādhanaṃ darśayati -- grāhyeti. satyabuddhīnāṃ grāhyād anyad grāhyāntaraṃ mithyābuddhīnāṃ, tasmin bādhyamāne sarveṣāṃ grāhyatvenābhedāt satyadhīgrāhyam api bādhitam eva bhavati. api ca yāny eva yogijñānāni jāgraddhiyāṃ bādhakānīṣyante, tair eva hetor anaikāntikatvam ity āha -- bādhakair iti. tadanyaviśeṣaṇopādāne ca pūrvavad anavasthā vācyety āha -- tadanyatva iti || 98 ||

viśeṣaviruddhaś cāyaṃ hetur ity āha -- mithyeti sārdhena. svapnādibuddhīnāṃ hi mithyābhūtāḥ saṃsāribuddhayaḥ pratiyoginyo dṛṣṭā iti pratibandhabalena buddhitvena hetunā jāgradbuddhīnāṃ mithyādhīpratiyogitvam eva sādhyate. tatra yaḥ pratiyoginīnāṃ dhiyāṃ satyatvaṃ viśeṣa iṣṭaḥ, sa bādhyate. tathā rāgādikṣayanimittāsau yoginām adhigatir iti yaḥ pratiyoginyā yogibuddher viśeṣa iṣṭaḥ, tasya sarvasya bādhād bhavati viśeṣaviruddho hetur iti. ayaṃ ca dharmaviśeṣabādhād virodho 'nusandhātavya iti || 99 ||

dūṣaṇāntaram āha -- mahājanasyeti. ayam abhiprāyaḥ -- śakyate hi pratisādhanaṃ vaktuṃ, jāgradbuddhayaḥ satyāḥ idānīṃ mahājanasyābādhāt parābhimatayogibādhabuddhivad iti. idaṃ ca yadi bādhyatvānumānena tulyabalaṃ tataḥ sapratisādhanam. atha tu prasiddhāvayavatvena balavat tato 'numānabādha{2,62}iti prāg apy uktam eva. sarvathā tāvat parasādhanaṃ pratibadhnātīty atra tātparyam. yogijñānena bādhād dhetor asiddhir mā bhūd iti idānīm ity āha. yogināṃ bādhabuddher apy anāgatāyā mahājanenābādhād vyāptisiddhir iti || 100 ||

mūlasādhane ca ye dharmādivikalpair doṣā uktāḥ, te 'py atrānumāne 'nusandhātavyā ity āha -- pūrveti. evaṃ punas tatpātanikāṃ kṛtvā tatraiva dūṣaṇāntaram āha -- tasya ceti. tasya ca pūrvasādhanasyādhunā doṣāntaram abhidadhmahe. dharmadharmiṇau vikalpya dūṣitau. hetur api tasyobhayasiddho nāsti, sādhyābhedāt. na hi pratyaya eṣa sādhye sa eva hetur vācyo bhavati, pratijñārthaikadeśatvāt. ato hetuśūnyaṃ sādhanam iti. nanu sāmānyasya hetutayā pakṣaikadeśatvaṃ pratikṣiptam ata āha -- sāmānyam iti. uktam idam asmābhir ubhayasiddho hetur nāstīti. bhinnābhinnaṃ hi pratyayatvaṃ tavāsiddham, atyantābhinnaṃ ca na naḥ kiñcid astīti siddhaṃ nobhayasiddho hetur astīti || 102 ||

sārūpyānyanivṛttirūpaṃ tu sāmānyam upariṣṭān niṣetsyata ity āha -- sārūpyeti || 103 ||

upasaṃharati -- tasmād iti. yadi tu mā bhūta sāmānyaṃ, viśeṣa eva{2,63}hetur ucyate, tad ayuktam. apakṣadharmatvād anvayābhāvāc cety āha -- viśeṣayor iti. dvāv atra viśeṣau pariplavete pakṣas tattulyāparanāmā sapakṣaś ca. pūrvatra hetor anvayābhāvaḥ. paratrāpakṣadharmatvam. pūrvaṃ tu viśeṣasyaiva hetutve sādhyābhedād avācyatvam uktam. idānīṃ vikalpya dūṣaṇāntarābhidhānam iti. nanu mābhūt sāmānyaviśeṣātmako hetuḥ, buddhir eva tv arthaśūnyā hetur bhaviṣyati. utpadyate hi naḥ pratyayatvād ityukte 'narthikā kācid buddhiḥ. sarva evāyaṃ hetvādivyavahāro buddhimātraprabhāvita eveti saugatā manyante. ata āha -- na ceti || 105 ||

ata eva doṣadvayān nārthaśūnyā buddhir hetur bhavati. na hi sā buddhyantaraṃ dharmaḥ. na hi kṣaṇikā sādhyānvayabhājanam ity aprasiddhāśrayaś cāyaṃ hetur viśeṣyagrāhipratyayanirālambanatvena tadaprasiddher ity āha -- āśrayeti. aprasiddhaviśeṣyaṃ pakṣam ācakṣāṇair evāsmābhir hetor āśrayāsiddhatāpy uktaprāyaivety arthaḥ. tathā nirālambanatā ceha sarvathā yadi sādhyate viśeṣaṇāprasiddhyarthaṃ yo vikalpaḥ kṛtaḥ, tenaiva hetor viruddhatvaṃ dṛṣṭānte ca sādhyahīnatā dve ete bodhite. sarvathā nirālambanatve hi sādhye tathāvidhasya kasyacid asiddher vyāptibalena yathākathañcinnirālambanatvaṃ sisādhayiṣataḥ sarvathā nirālambanatvaviruddhaṃ pratyayatvahetuḥ sādhayatīti viruddhatvaṃ, svapnādijñānānām api sarvathā nirālambanatvābhāvāt sādhyahīno dṛṣṭāntaḥ. tad etad āha -- tatheti. sādhyahīnatāṃ prapañcayati -- svapneti || 107 ||

{2,64} kim iti neṣyate, ata āha -- sarvatreti. asti hi sarvajñāneṣv eva deśāntarādistham ālambanam. yad eva hi kvacid deśe kāle vā dṛṣṭaṃ tad eva deśāntarādau pratīyata ity etad evānālambanatvam. na tu sarvathā grāhyābhāva iti. nanu yad eva kvacid deśe kāle vānanubhūtapūrvaṃ, tad api svapnajñāne prakāśate. ataḥ kathaṃ tasya deśāntarādisthabāhyālambanatvam ata āha -- janmanīti. ayam abhiprāyaḥ -- pūrvānubhūtagocarā hi manomātrasahāyā svapnasmṛtiḥ. doṣavaśāc ca pratyutpannabodhaḥ. na ceha pratiniyamaḥ yad ekatra janmany anubhūtam eva svapne 'vasīyata iti, janmāntarānubhūtam api kutaścid adṛṣṭād manasi viparivartamānam alam eva bhavituṃ gocaraḥ svapnādidhiyām. ato 'sti tāvad vibhramāṇām api kathañcid avasthitaṃ bāhyālambanam. ekatrāpi janmani kālāntara ity arthaḥ || 108 ||

evam antaḥkaraṇajanmanaḥ svapnavibhramasyālambanam uktam. bāhyendriyajanmanāṃ vibhramāṇām idānīṃ bāhyam ālambanaṃ darśayati -- alāteti dhiyo'ntena. alātacakrajñāne śīghrabhramaṇadūṣitam alātam evālambanam. gandharvanagaravibhrame tu sanniveśaviśeṣāvasthitāny abhrāṇy eva dūratvāt pūrvāvagatagṛhākāreṇālambyante. tad iha pūrvadṛṣṭagṛhāṇy abhrāṇi ca tatsanniveśaviśeṣabhrāñjyālambanam. tad iha dviprakāro viṣayadoṣo vibhrame kāraṇam. mṛgatoyajñāne pūrvānubhūtatoyamūṣaraṃ ca sūryaraśmitaptam evālambanam. ubhayaṃ hi vigāhya bhrāntir ātmānaṃ labhate, tadanyatarāpāye hy abhāvāt. iha cāntaḥkaraṇaviṣayadoṣābhyāṃ vibhramaḥ. pipāsādūṣitāntaḥkaraṇasya hi sūryaraśmitaptamūṣaraṃ toyasadṛśaṃ tadvadābhāti. śaśaviṣāṇabuddhes tu mānasād eva kutaścid bhramanimittāj{2,65}jāyamānāyā. gavādidravyāntaragataṃ viṣāṇam ātmā ca śaśasya kāraṇam. ubhayabhāvabhāvitvād ekatarāpāye 'pi cāpāyād iti. nanu śaśaviṣāṇaṃ nāstīti buddher na kiñcid ālambanaṃ na tāvat śaśo viṣāṇaṃ vā tatsaṃyogo vāsyālambanam. pratiṣedharūpatvān nābhāvaḥ. svatantrānirbhāsāt. tathā hi -- na vayaṃ śaśaviṣāṇaṃ nāstītyukte svatantram abhāvam avagacchāmaḥ. ato 'vaśyamātmālambanam evedaṃ nāstīti jñānaṃ vaktavyam, ata āha -- mauṇḍyam iti. asya śṛṅgasya niṣedhe śaśaśiromauṇḍyaṃ kāraṇam. etad uktaṃ bhavati -- yady api svatantro 'bhāvo na pratīyate, bhāvāśrayas tu pratīyata eva. ataḥ śaśamūrdhavartino 'vayavā uparyupari hīyamānā dīrghadṛḍhasanniveśarūpe(?ṇā/ṇa)pariṇatā mauṇḍyāparanāmānaḥ śṛṅgābhāvātmanā jñāyante. yad dhi yathā nirbhāsate tat tatheivālambanam. abhāvo 'pi parādhīna evānubhūyamānas tathaivālambanaṃ bhaviṣyati. jñānaṃ tu sadrūpaṃ nāsyā nāstītibuddher ālambanaṃ bhavitum arhati. āha ca --

bhāvarūpaṃ ca vijñānaṃ nāstīti katham ucyate |

iti. yat tarhy anāśritaviṣayaṃ śūnyaśabdāj jñānam utpadyate tadanālambanaṃ bhavet, sarvābhāvasya pratyetum aśakyatvād, viśeṣāprakāśāc ca. ata āha -- vastv iti. ayam abhiprāyaḥ -- na svatantraṃ śūnyajñānam utpadyate kiñcid dhi kenacit śūnyam avasīyate. gṛhaṃ caitreṇa jagad vandhyāsutena. ataḥ kevalagṛhādyālambanam eva śūnyajñānaṃ nānālambanaṃ svāṃśālambanaṃ veti || 112 ||

evam aṅgulyādivākyajanitaśābdavibhramāṇām api sannidhidoṣadūṣitā eva padārthāḥ kāraṇam ity āha -- kāraṇatvam iti. yas tarhy atyantānanubhūtapūrvaḥ{2,66}pradhānādir artho buddhyā sāṅkhyādibhiḥ kalpyate, tatra na kiñcij jñānasyālambanam upalabhyate. viṣāṇādir hi kvacid adṛṣṭaḥ kvacit tūpalabhyata iti yuktam. svarūpāsatas tu kathaṃ kutra vā kalpanam ata āha -- atyanteti. pṛthivyādi sūkṣmam eva hi taiḥ pradhānam iti kalpyate. sthūlasya hi jagato nākasmān niṣpattir upapadyata iti pradhānaṃ kalpyate. na ca tadanyat paramāṇubhyo ghaṭata iti kathañcit sūkṣmarūpāvasthitāḥ pṛthivyādaya eva pradhānabuddhyā gṛhyante. so 'yaṃ sūkṣmarūpatayā teṣām agrahaṇāt tadvyatiriktaḥ pradhānabhramaḥ. paramārthatas tu tatsthāne pradhānaparikalpanād eva tadālambanaṃ prakalpyata iti. ataḥ prakṛtaṃ vipariṇataṃ prakalpanaṃ tasyeti parāmṛśyata iti || 113 ||

nanv atra prakaraṇe 'vartamāna evārtho buddhyā viṣayīkriyata ity uktam. tad ayuktaṃ, kathaṃ hi vartamānāyā buddher avartamānam ālambanaṃ bhaviṣyati. na hy avartamānaghaṭaviṣayaṃ vartamānaghaṭajñānam upalabdham ata āha -- eṣa iti. yad eva tad vartamānārthatvam indriyasannikṛṣṭārthaviṣayatvaṃ ca. ayaṃ pratyakṣapramāṇadharmo na jñānāntarāṇām. na tu vibhramāḥ pratyakṣaṃ, tadābhāsatvād iti || 114 ||

nanu kim idaṃ pratyakṣadharma iti. na hy atra vaidiko vidhir asty evandharmaṇā pratyakṣeṇa bhavitavyam iti. yathā tv avartamānaṃ na jñānaṃ janayituṃ kṣamam iti pratyakṣaṃ vartamānaviṣayam, evam ābhāsam api tathā bhavitum arhati. kathaṃ hi tatrāvartamānena jñānam utpādayituṃ śakyam asataḥ karaṇatvāyogāt. tad etad āśaṅkate tāvat -- katham iti. pariharati -- kuta iti. avartamānaṃ hy arthakriyāntareṣv asamarthaṃ dṛṣṭaṃ, jñānaṃ tu janayaty eva. bhūtabhaviṣyantyor api vṛṣṭyor anumānodaye kāraṇa[713]bhāvāt. pratyakṣaṃ tv indriyasannikarṣānuvidhāyi. na cātrāvartamānenendriyaṃ sannikṛṣyata iti bhavati vartamānaviṣayam. doṣasahāyebhyas tv indriyebhyaḥ prācīnānubhavajanitasaṃskāravaśenāvartamānam eva vartamānam iva bhāsata iti na nopapannam. nanūktam asataḥ kāraṇatvānupapattir iti. śaktimad dhi{2,67}kāraṇam. nacāsataḥ śaktisamavāyaḥ sambhavati. na. sattvāt. yadi tadekāntam asad bhaved, na jñānaṃ janayet. asti tad deśāntarādiṣu rajatādīti na tasya śaktisamavāyo 'nupapannaḥ. sannidhānaṃ tu tasya nāstīti kvacid evāvartamānam ākhyāyate. yat tarhi nāsty eva svarūpataḥ yathā vṛṣṭyādi, tat kathaṃ jñānasya kārakam atītam anāgataṃ vā. tatrāpi sāmānyānumānāt. tenātmanā sata eva kārakatvam. atha vā yadā tāvat tadāsīt yadā tāvacchaktimatā kārakībhūtenātmani jñānaṃ janitaṃ, tenāpi saṃskāraḥ, tad evaṃ paramparayā viṣayaśaktir ātmani saṅkrāntā. sa cātmā nitya iti sadāśrayā śaktiḥ kāryāṇy ārabhate. tayaiva cātmasamavāyinyā śaktyā smṛtyādijñāneṣu jāyamāneṣv atītānāgatārthāḥ kāraṇam ity ucyate yāga iva vinaṣṭo 'pi śaktidvāreṇa. bhavatu tāvad atītasmaraṇe, anāgatā(va)bodhe tu katham. tatrāpy agṛhītapūrvasya sambandhāgrahaṇenānumātum aśakyatvād avaśyaṃ pūrvānubhavo 'bhyupagantavyaḥ. atas tatrāpi paramparayā kāryaśaktisaṅkrānter upapannaṃ kārakatvam. nanv anya eva pūrvānubhūto viśeṣo 'nyaś cāyaṃ yaḥ samprati bhaviṣyat tayā jñāyate. ataḥ katham anyāhitaśaktyānyasya kārakatvam. na. sāmānyātmanaikatvāt. tasyaiva ca rūpasyānumeyatvād iti || 115 ||

__________NOTES__________

[713] ṇā (KHA)

nanv evam api na tāvad yathāpratibhāsaṃ bhavadbhir artho 'bhyupagataḥ. sannihito hi pratibhāsaviṣayaḥ. na cāsau tatheṣyate. pratibhāsavisaṃvādivastvabhyupagame na kiñcit pramāṇaṃ paśyāmaḥ. tathā sati hi svāṃśālambanatvaṃ kalpitaṃ bāhyālambanatvaṃ vā na kaścid viśeṣaḥ, ata āha -- bāhyeti. ayam abhiprāyaḥ - jñānasya[714]bāhyaviṣayasadasadbhāvagocaro 'yam āvayor vivādaḥ. na ca bāhyasadbhāve pratibhāsavisaṃvādaḥ. bhrāntijñāneṣv api bahir eva viṣayā bhāsante. idaṃ toyam iti mṛgajalajñānaṃ nāhaṃ toyam iti. asti ca taddeśāntare.{2,68} na hi bādhakenāpi bahirviditas toyasadbhāvo bādhyate. na hi tat toyaṃ nāstīti bhavati matiḥ. kin tu idaṃ na toyam iti. kim uktaṃ bhavati. iha toyaṃ nāstīti. tad iha kvacid eva toyasaṃyogo vāryate na toyam. ataḥ sannidhibādhe kaḥ pratibhāsavirodhaḥ. nanv evam api sannidhijñānam evāsatsannidhyālambanatvena nirālambanaṃ bhavet. na. sannidhir ity ūṣarasaṃyogas toyasyāpadiśyate so 'pi kvacit prasiddha eveha pratiṣidhyata iti na kiñcid anālambanam. ato yathāpratibhāsam eva sarvam idam upadarśitam iti na kvacit pratibhāsavisaṃvāda iti || 116 ||

__________NOTES__________

[714] stha (KHA)

kim idānīm anālambanaṃ nāma, na kiñcit tatrabhavatāṃ, yady evam apahnutaḥ satyamithyātvavibhāgaḥ. ata āha -- tasmād iti jñānamantena. bāhyam evānyathāsantam anyathāpratipadyamānam anālambanaṃ jñānam ācakṣmahe. nāsad grāhyam. tad evaṃ mithyocyate iti. abhāvālambanasya tarhi jñānasya kim ālambanaṃ, na tāvad bhāvaḥ, virodhāt. nābhāvaḥ, tasya bhāvād viviktasyāsvatantrasyānirbhāsāt. ato balād anālambanam evāpatitam ata āha -- abhāveti || 117 ||

atra kāraṇam āha -- bhāveti. satyaṃ na svatantro 'bhāvo 'vasīyate, bhāvadharmo hy asau kathaṃ svatantro 'panīyeta. atas tvaduktād eva svatantrānirūpaṇāt kāraṇāt sadātmanāvasthite gavādau vastvantarābhāvātmanā yaj jñānam utpadyate tadabhāvālambanam ucyata iti, idaṃ ca prāg apy uktam adhunopapāditam iti vivekaḥ. bauddhānāṃ tu sarvasaṃvidām ātmaparyavasāyitvād arthasannidhyasannidhikṛtaviśeṣābhāvāc ca dvayam api nirālambanatvam abhāvālambanatvaṃ ca durnirūpaṃ, dvayahetor abhāvāt. sati hi hetau sahetukaṃ sad etannirūpayituṃ śakyate, na tv etad astīty āha -- bhavatām iti. bhavanmata ity arthaḥ || 118 ||

{2,69} tad evaṃ tāvad dṛṣṭānte sādhyahīnatā vivṛtā. idānīṃ viruddho hetur iti dūṣaṇāntaram āha -- pratijñeti. yathā dharmadharmibodhakapratyayanirālambanatvān na dharmo dharmī nobhayam iti pratijñādidoṣo 'bhihitaḥ, tathā samastavyastayor dharmadharmiṇor vyāptibalena svarūpasvaviśeṣau vighnan viruddho 'pi pratyayatvaṃ hetur iti || 119 ||

dṛṣṭānto 'pi na kevalam sādhyahīnaḥ sarva eva tu dṛṣṭāntadoṣās tadvacanābhāvaprabhṛti yojayitavyāḥ. na hy ekasmin jñānamātre vastuni dṛṣṭāntavaca(saḥ) sādhyāṃśo nirālambanatvaṃ, hetvaṃśaḥ pratyayatvaṃ, tasya cāsādhyāṃśena vyāptiḥ dṛṣṭāntadharmitaddharmatā ca sādhyasādhanayor iti sarvam idam upapadyate. ato yatheṣṭam eva dṛṣṭāntasya tena tena vacanādinā nyūnatvaṃ śakyaṃ vaktum ity abhiprāyeṇāha -- dṛṣṭānteti || 120 ||

vaidharmyadṛṣṭāntanyūnaś cāyaṃ prayoga iti kecid anuyuñjata ity āha -- kecid iti. dvedhā hi dṛṣṭāntavacanasamayaḥ. kecid vyāptyā sādharmya ukte 'pi vaidharmyavacanaṃ kāryam iti manyante. tad idam ekeṣāṃ matena paricoditam iti kecid ity uktam iti. nanu ca vipakṣād hetuṃ vyāvartayituṃ vaidharmyavacanaṃ, na ceha vipakṣānuvṛttiḥ sambhavati. sādhanabhāṣyasya tadantareṇa hetor vipakṣād vyāvṛttyasiddheḥ. a(?nye tu/nyais tu) hetoḥ sādhyena vyāptiṃ darśayituṃ dṛṣṭāntavacanam. tad yadi samyak sādharmyavacanād eva vyāptir avagatā, na sahabhāvamātraṃ, na ca viparītānvayaḥ, tadā kiṃ vaidharmyavacaneneti sādhanabhāṣyavyākhyānāvasare varṇitam. uktaṃ ca parair api na vā tadabhāvāt tatrāvṛtter iti. ato{2,70}vaidharmyasyāvacanam ity adoṣaḥ. ata āha -- tadabhāveti. tadabhāvād avṛttir iti yad etad tavābhidhānaṃ tasyātra prakṛtasādhane 'vasaro nāstīti || 121 ||

katham anavasaro 'ata āha -- vidhirūpeti. tadabhāvād avṛtter iti yad uktaṃ tasyāyam arthaḥ -- bhāve pratijñāte vidhirūpeṇābhāvo vipakṣo bhavati. tadabhāve ca vipakṣe 'bhāvasya nissvabhāvatvān na hetor vṛttiḥ sambhavatīti na vaidharmyaṃ vacanīyam iti. etad api bauddhā vaktum aśaktā eva. na hi teṣāṃ kvacid api pratyakṣavad vidhirūpeṇa hetuḥ prakāśakaḥ. vyatirekapradhānavādino hi te. sarvatra sādhyānvitahetusaṃvido durlabhatvāt. ato vipakṣavyāvṛttimukhenaiva sarvatra hetor gamakatvam āśritam. na cāsati vaidharmyavacane vipakṣavyāvṛttiḥ śakyate darśayitum. ataḥ sarvatraiva tvanmate vaidharmyadṛṣṭānta eva vācyaḥ. tad etad upetyāpi tāvad ucyate. bhavatu vidhirūpapratijñāsvabhāvasya vipakṣatvāt tadabhāvād avṛttiḥ. ālambanābhāvātmakatve tu nirālambanatve vastuni sādhye pratijñāte vastvātmakaṃ sālambanam eva vipakṣaḥ. tatra ca hetor vṛttisambhāvanāyāṃ vyatireko[715]vaktum ucita eva. ato vaidharmyanyūnatā sūkteti || 122 ||

__________NOTES__________

[715] ke (KHA)

vidhirūpapratijñāyām api vaidharmyasya prayojanābhāvamātram. avastvātmake tu vipakṣe vaidharmyasya prayogaḥ sambhavaty eva. kriyate cānumānakuśalaiḥ. ato 'vaśyaṃ vācyaṃ vaidharmyaṃ, yan nocyate tan nocitam ity āha -- tatreti. tadvṛttena vidhirūpapratijñā parāmṛśyate. hiśabdo hetau. yasmād avastuvipakṣe prayogaḥ sambhavati, tasmāt sarvatraiva vaidharmyaṃ vācyam. tad ihānavasaraṃ pratijñāyottaraśloke pūrvottarārdhābhyāṃ hiśabdadvayena hetudvayam uktam iti prayogasambhavam eva darśayati -- yasminn iti. śabdo 'nityaḥ kṛtakatvād ity ukte yad anityaṃ na bhavati tat kāryam api na bhavati yathā khapuṣpam iti śakyam eva vaidharmyavacanam.{2,71}sarvābhāvasyāvastuni śakyanidarśanatvāt. bhāvo hi tatra nidarśayitum aśakyaḥ. vināśākhyakriyāsāmānyaṃ cānityatvam iti vidhirūpapratijñā darśayitavyeti || 123 ||

tad evaṃ tāvad avastuvipakṣe 'pi prayogasambhavo darśitaḥ. atra tu prakṛtasādhane vastuna ālambanābhāvasya sādhyatvaṃ vastunaś ca sālambanasya vipakṣatā. vastuni ca hetuvṛtteḥ sambhavād vipakṣād vyatirekaḥ prayojanavattvād vācya evety āha -- atra tv iti vācyontena. yas tv atrāpi vyatirekaṃ darśayati tenāvaśyaṃ[716]yannirālambanaṃ na bhavatīti nañātmanaḥ pratiṣedhadvayāt sālambanavidhir eva pradarśito bhavati. na ca sarvasminn evāsati vastuny ālambanavidhiḥ śakyo vaktum. seyam ubhayataḥpāśā rajjuḥ. vaidharmyavacane vastutvāpātaḥ. avacane vācyāvacanam iti. tad etad āha -- yaś ceti cidantena || 125 ||

__________NOTES__________

[716] śyaṃ nirā (KHA)

yadi tarhi sarvathaiva vaidharmyaṃ vācyaṃ sarvajñaniṣedhe kā vārtā. tatrāpi hy avastuni sādhye vastvātmanaḥ sarvajñavipakṣād dhetur vyāvartyaḥ. tathā ca tadabhyupagamaprasaktir ata āha -- evam iti. evaṃ hi tatra sādhyate buddhapratyakṣam asarvaviṣayaṃ, pratyakṣatvād asmadādipratyakṣavat. sarvaviṣayaṃ tu na pratyakṣaṃ śabdavad iti. evaṃ tāvad vyāpakaṃ vaidharmyaṃ manvānānām anuyogo darśitaḥ. na tv evaṃ manyāmahe. vakṣyati hi --

vyāptyā sādharmya ukte ca na vaidharmyam apekṣyate |

iti || 126 ||

{2,72} anaikāntikāśaṅkānirākaraṇaṃ tu tadukteḥ prayojanam iha vipakṣābhāvād eva tan na sambhavatīti kiṃ tadvacanenety āha -- vaidharmyeti. etad iti. prakṛtasādhanam. adūṣaṇam. avidyamānadūṣaṇam ity arthaḥ || 127 ||

sādhu tarhi sādhanam āpannaṃ sampratipattir evottaram ata āha -- sarvatheti. yeṣāṃ hi sādhyasiddhāv upāyāntarāṇi pratijñāhetudṛṣṭā(?ntāni/ntāḥ) santi, te vādamārgeṣv adhikṛtāḥ. saugatās tu na kathātraye. ato na nāma vaidharmyavacananyūnatā dūṣaṇam. anupāyasya hi kathaṃ sādhyasiddhir bhaviṣyati. vayaṃ hi sādharmyāt sādhyasiddhiṃ manvānā vaidharmyaṃ nādriyāmahe. sarvāpalāpavādī tu vāde nādhikṛta eva. pradarśanamātraṃ hi vādagrahaṇam. tisro hi kathā bhavanti. vādo jalpo vitaṇḍā ceti. śiṣyaviṣayo hi vāhaḥ. vyutthitaṃ tu śiṣyamāṇam arthaṃ pratipādayituṃ jalpavitaṇḍe. tayoḥ svapakṣasthāpanāhīnaṃ vacanaṃ vitaṇḍā. tad atra traye 'pi śūnyavādino 'nadhikṛtā iti || 128 ||

sarvapūrvoktadoṣaparihāreṇedānīṃ bauddhaḥ pratyavatiṣṭhate -- nanv iti. sālambanavādinaṃ hi bhavantaṃ pratibodhayitum idaṃ sādhanam. tatas tvaṃ prasiddhair eva hetvādibhiḥ sādhyaṃ budhyamānaḥ kiṃ māṃ prati bahuprakāraṃ pratijñādi vikalpya dūṣaṇamāttha bravīṣīti || 129 ||

mīmāṃsakaḥ prakṣīṇanikhilakuhetujālam evaṃvādinam apahasati -- vipralipsur iti. nyāyavit kilāsi. kim asmān vipralabdhum evaṃvidhaṃ bhāṣase. kiṃ khalu kathāsv apy ubhayasiddhasya sādhanatvam iti nāśrauṣīr iti || 130 ||

{2,73} nanu parāsiddhas tāvad hetuḥ prayujyamāno dṛṣṭaḥ. śabdo 'nityaḥ kāryatvād iti. na hi mīmāṃsakasya śabdakāryatvaṃ siddham. athāsiddham api vyāpārānantaradarśanādibhiḥ sādhyata ity ucyate, svāsiddhe 'pi tathākaraṇe ko doṣaḥ, ata āha -- yo 'pītidvayena. parāsiddhe hi svayaṃsiddhe prasādhanaṃ pratīkāro bhavati. svatosiddhe tu pratikriyaiva nāsti. tasmin sādhyamāne pūrvābhyupagamavirodho bhavati. asādhitena tv asatā na sādhyaṃ sādhyata iti || 132 ||

atra codayati -- pareti. parapratipādanārthaṃ hi sādhanavacanam. na cāsau[717]paro 'siddhena pratipādayituṃ śakyate. ataḥ parāsiddho na sādhanam iti yuktam. svāsiddhasya tu kiṃkṛtam asādhanatvam iti na vidma iti || 133 ||

__________NOTES__________

[717] cāsiddhau pa (KA)

nanūbhayasiddho hetur iti bhavadvṛddhair api bhāṣitaṃ tat parityaktam, ata āha -- dvayor iti. nāyam adṛṣṭāya vṛddhopadeśo dṛṣṭānusāreṇa parāsiddhapratiṣedhaparatvam evāsya niścīyate ity āha -- pratyeṣya(ntī)ti. svasiddhair hetvādibhiḥ paraḥ sādhyaṃ vaktā tu svayam asiddhaṃ kathaṃ śaknoty ata āha -- vaded iti || 135 ||

{2,74} pratyakṣaparidṛṣṭaṃ hi sādhanavākyaṃ vaktṛprayuktaṃ taddarśanena bhavati kācit prayuktiśaktikalpanā. kiṃ tadviśeṣāvadhāraṇena. tava tu sāpy[718]apratijñānārthinaḥ sādhanaśaktiparīkṣaiva yuktā kim anena kathaṃ vaktrā sādhanaṃ prayuktam iti. etad eva prapañcayati -- gṛhītam iti || 136 ||

__________NOTES__________

[718] prajñā (KHA)

puruṣādhīne hi nirṇaye tatpratyayānusāritvān nirṇasyaya tajjñānakāraṇānusaraṇam ucitaṃ, nātrānumāna ity āha -- yatreti || 137 ||

atrāpi tu puruṣādhīne nirṇaye pratijñāmātrād eva tadanusārī nirṇayo bhavet, na sādhanāpekṣā syād ity āha -- yadi caivam iti || 138 ||

na tv etad astīti vyatirekeṇa darśayati -- yatas tv iti. asyaiva sādhanasyaivety arthaḥ. kim idānīṃ vākyam anapekṣitārtham eva, nety āha -- ta(tsmṛtīti). sādhanasmaraṇārtham eva vākyam, atas tacchaktir eva cintanīyā. kiṃ puruṣanirūpaṇena. na hy ayam aprāptapratyayānusārī niścaya iti || 139 ||

ato yathā svārthānumāne na vaktāram apekṣate, evam ihāpi bhavān nāpekṣetaivety āha -- tasmād iti. yataḥ smārakaṃ vākyam ity arthaḥ || 140 ||

{2,75} yadi tu sarvapramāṇeṣv eva puruṣāpekṣeṣyate sā tarhi pratyakṣeṇārtham upala(?bhya/bha)mānasya prāpnoti. na ca matprasiddhā yuktiḥ sādhyaṃ vā yat pratyakṣeṇa paricchidyate. tatrāsti yathātra sādhyasya nirālambanatvasya pratyayatvasya hetoḥ siddhim icchasīty āha -- yac ceti || 141 ||

tasmāt svayaṃsiddhenāpi parāsiddhena sādhyārthapratipattir na sāhasāspadam ity āha -- tasmād iti || 142 ||

pariharati -- satyam iti dvayena. ayam abhiprāyaḥ -- syād etad evaṃ yadi matpratipattimātraphalam eva sādhanavacanaṃ bhavet. tathā hi -- kiṃ sādhanavacanenāpi avadhāyakatvaṃ budhyadhvam ity etāvad upadiśyeta, siddhaś cāyaṃ bhavatāṃ jñānamātraṃ jagad iti, tadā kutaḥ punar idam avagatam iti paryanuyukte tvam eva jānāsīti naivaṃvidham uttaram upapadyata iti || 144 ||

kathaṃ nopapadyate ata āha -- svayam iti. jñānakāraṇam anuyukte tad eva vaktavyaṃ na matprasiddhiḥ. evaṃ hi matprasiddhivacanam upapadyate yady agṛhītena matprasiddhena vā hetunā sādhyam etad bhavān svayaṃ pratipannaḥ. pratipanna iti kartari rūpam. na tv etad ubhayam apy astīti || 145 ||

{2,76} kiñ ca bhavadīyaparārthānumānalakṣaṇānusāreṇāpi svapratipattiprakāśanaphalam eva sādhanavacanaṃ yenaivam uktam. parānumānaṃ tu svadṛṣṭārthaprakāśanam iti, ato 'vaśyaṃ svajñānakāraṇam avasthāpanīyam ity abhiprāyeṇāha -- na ceti. svaniścayahetoḥ pratipādanād anyatra sādhanavacanaṃ na prāśnikān sabhyān prati vyāptiyate. te hi pratipādyāḥ. vyutthitas tu yadi vaiyātyād upapāditam api na budhyate, kim atra vidheyam. prāśnikapraśnaniścayāt tu tattvam ity anādṛtya prativādinaṃ prāśnikapadaṃ prayuktavān iti || 146 ||

api ca parabuddher apratyakṣatvān matprasiddhatvam api bhavatāṃ duradhigamam evety āha -- matprasiddhatvam iti. kiñ ca viditapūrvam arthaṃ vivakṣitvā sādhanavākyaṃ prayujyate. tava tvajānataḥ kiṃkṛtā vivakṣā. na cātatpūrvā vākyaniṣpattiḥ sambhavatīti āha -- katham iti. jijñāsamāne 'pīti. na tāvad ahaṃ jijñāsamānaḥ vyutthitatvāt. atas tvannigraha eva mama sarvathā vidheyaḥ. yady api jijñāsur ahaṃ, tathāpi bhavato vivakṣākāraṇaṃ nopalabhyate pūrvavijñānābhāvād iti. yata eva svāsiddhaṃ vaktum aśakyam, ata eva vṛddher api bhavadīyair ubhayasiddhahetutvaṃ bhāṣitaṃ na parasiddhiparam ity āha -- itīti || 148 ||

yadi tu matprasiddhimātreṇa hetutvaṃ bhavet, tena tarhi yathā tvaṃ matprasiddhena hetunā mama sādhyajñānam ādhātum icchasi. evam ahaṃ matprasiddhair apy amībhir bhavadasiddhair hetvādibhis tattannyūnatodbhāvanena nānāvidhair dūṣaṇais tavājñānam ādhātum icchāmi. matprasiddhā api hetvādayaḥ tavāsiddhā iti te bhavati dūṣaṇam{2,77}ko viśeṣaḥ yat svayam asiddhaṃ sādhanam ucyate na dūṣaṇam. ato 'nabhijñasya parārthānumānaprayogānupapattir ity abhiprāyeṇāha -- teneti || 149 ||

yā ceyaṃ bhavato mṛṣṭāśā svāsiddhair hetvādibhiḥ kila mayā sādhyaṃ boddhavyam iti, sāpy ayuktā. tavaiva hy atatsādhanāt. sādhyaṃ budhyamānasya mamāpi pratighāto bhavet. sādhyasādhanayor itaretarapratighātāvagamād ity āha -- yatheti caturbhiḥ. nigadavyākhyānāḥ ślokā iti || 153 ||

hetupratijñāvirodhākhyam api nigrahasthānam āpadyate ity āha -- vispaṣṭaś ceti. akṣapādena hetupratijñāvirodho[719]nigrahasthānam ity uktam. udāhṛtaṃ ca, śabdo nityaḥ sarvasyānityatvād iti. nitye hi śabde na sarvānityatvaṃ sarvānityatve vā na tadantargatasya nityatvam iti hetupratijñayor itaretaravirodho nigrahādhikaraṇam iti, tad idaṃ bhikṣuṇā dūṣitam. uktaṃ ca nāyaṃ hetuḥ vaidharmyavacanatvāt. yadāha --

__________NOTES__________

[719] dhe (GA)

dṛṣṭānto 'bhihito hy eṣa vaidharmyeṇāsuśikṣitaiḥ |

iti. hetur hi pakṣadharmo bhavati. na ca sarvasyānityatā śabdadharmaḥ, katham asau hetuḥ vaidharmyadṛṣṭāntas tv asau nityatvasya. na hi tato 'nyaḥ sādhyavipakṣabhāga{2,78} bhavati. iha ca nityatā sādhyā, tadvipakṣo 'nityatā. tad yuktaṃ sarvaṃ vaidharmyadṛṣṭānta eveti. tad atredam ākūtaṃ - yannityaṃ na bhavati tat sarvaṃ, nāyaṃ sarvamato 'sarvatvān nityaḥ śabda iti. asarvatvaṃ hetuḥ, ataḥ sarvasyānityatvam ahetur iti na hetusādhyayor virodha iti. punaś coktaṃ - vaidharmyavacanam api nedaṃ samañjasamabhāvaniyamasya viparītatvāt hetvabhāve hy atra sarvatve sādhyābhāvasyānityatvasya pradarśanaṃ kṛtam. sādhyābhāve tu vaidharmyadṛṣṭānte hetvabhāvo darśayitavyaḥ. vyāptiviparyayasyānumāne vakṣyamāṇatvāt. tad ihānityatvasya sarvatvād iti vaktavye sarvasyānityatvād iti vacanaṃ suśikṣitatvād vaidharmyavacanasyeti. tad etad ayuktaṃ, hetāv asmin vivakṣite 'kṣapādena hetusādhyayor virodho 'bhihitaḥ. yattvapakṣadharmatvān na hetur iti, tad dūṣaṇāntaraṃ bhaviṣyati. asarvatvaṃ vā kathaṃ hetuḥ, tad apīha sarvāntargater asiddham eva. ataḥ kṛtvācintāmātreṇedaṃ naiyāyikair uktaṃ hetāv asmin vivakṣite hetupratijñayor virodha iti. mā bhūd vā tadudāharaṇam. iha tu vispaṣṭo virodhaḥ, yam etam adṛṣṭvā parair bauddhair uktaṃ na pratijñāhetur virodho dūṣaṇam iti. kilaśabdo 'rucau. atrodāharaṇaṃ vispaṣṭatvād virodhasyeti || 154 ||

atra codayati -- nanv iti. saṃsārāvasthāyām anumānānumeyavyavahāraḥ. atra ca hetvādayo lokaprasiddhā eva. loka iti laukikasaṃvṛtisatyam apadiśati. ataḥ saṃvṛtisatyasiddhena hetvādinā sādhyasiddhir āsīd eva prāk, paramārthāvasthāyāṃ tu sarvābhāvam ācakṣmaha ity avasthābhedād adoṣa iti ||

pariharati -- yo 'dhuneti. yadi hi tadbādhakabalena nāstīty ucyate, prāg api nāsīd eva. bādhakena tatprāg api pratikṣiptaṃ rajatam iva śuktāv avagatikṣaṇād ārabhya. ataḥ prāg apy asataḥ kathaṃ sādhanatvam iti || 156 ||

{2,79} prāk sādhanatvābhyupagame vā paramārthāstitvam āpadyata ity āha -- sādhaneti. kāraṇam āha -- siddhir iti || 159 ||

kim iti na yujyeta, ata āha -- na dṛṣṭeti. nātyantam asataḥ sādhanatvaṃ dṛṣṭaṃ śaśaviṣāṇavad ity anumānam antarṇītaṃ, kvacid dṛṣṭasyāpi rūpasyānyatropacaritasya paramārthopāyatā nāsti. kim utātyantāsato hetvāder ity āha -- bāṣpādineti || 158 ||

upasaṃharati -- tasmād iti || 159 ||

nanu varṇātmanā asatyānām api rekhādīnāṃ paramārthavarṇopāyatā dṛṣṭā, ato naikāntiko 'satyatvaṃ hetur ata āha -- ye 'pīti. vipakṣavṛttir hi hetur anaikāntiko bhavati. na ca paramārthopāyeṣu rekhādiṣv asatyatvam asti, svarūpasatyatvāt. tena ca rūpeṇa varṇabodhopāyatvāt. taddarśino hi smṛtasaṅketasya varṇā buddhau bhavantīti || 160 ||

nanu bhavantu svarūpasantaḥ. varṇātmanā tāvadasatyā eva, ata āha -- varṇeti. sarve hi bhāvāḥ svarūpeṇa santaḥ pararūpeṇāsantaḥ. kenacid viśeṣeṇa rekhodāharaṇam iti || 161 ||

{2,80} na caiṣa prakāro 'tyantāsatāṃ hetvādīnāṃ sambhavatīty āha -- svarūpa iti. asatyam api kenacid rūpeṇa sad eva rūpāntareṇa bhavati. na hi nissvabhāvam iti nāpy asatyatety uktam iti || 162 ||

etad eva sphuṭayati -- hetvādīnām iti. atra ca bāṣpādīnām ivāgnyādāv upāyatvaṃ hetvādīnāṃ, na paramārthena tu lekhyavad ity āha -- teneti. hetutvābhāvapratipādanaparam idam iti || 163 ||

atra codayati -- upāyānām iti. kim idaṃ nissvabhāvatvam upāyānām āpadyate. saṃvṛtyātmakā hi te. tena ca rūpeṇa santa eveti || 164 ||

pariharati -- saṃvṛtyeti. sāṃvṛtaṃ hi rūpaṃ vāṅmātranirmitaṃ, na paramārthopāyo bhavatīti || 165 ||

api ca, paramārthāl lokasya saṃvṛtisatyasya bhede na hetur asti, tadbhedagrāhiṇo 'pi jñānasya mithyātvād ity āha -- paramārtheti. api ca yadi paramārtho 'pi laukikopāyagamyaḥ, na tarhi paramārthaḥ, laukikopāyagamyatvād bāṣpādivāgnir avagamyamāna ity āha -- laukiketi. pūrvaṃ ca satyabhedo nirākṛtaḥ. idānīṃ sāṃvṛtasya paramārthopāyateti vivekaḥ. nanv asata eva śrutyādiprapañcāt prapañcavilayātmano brahmaṇo nirūpaṇaṃ vedāntavidbhir iṣyate. yathāhuḥ --

{2,81} bhedaprapañcavilayadvāreṇa ca nirūpaṇam |

iti.

vidyāṃ cāvidyāṃ ca yas tadvedobhayaṃ saha |

avidyayā mṛtyuṃ tīrtvā vidyayāmṛtam aśnute ||

iti. kim uktam. vidyārūpaṃ ca brahma, avidyārūpaṃ ca śrutyādi. tadubhayam api yaḥ saha veda so 'vidyopalakṣitaṃ mṛtyuṃ tīrtvā vidyārūpeṇopalakṣitaṃ brahmānandaṃ pratipadyata iti. tad evam avidyāta eva vidyāprāptir iṣyate iti. kim aparāddham evaṃ bruvāṇair asmābhiḥ. naiṣa naḥ siddhāntaḥ yad asann eva śrutyādiprapañco brahmaṇi pramāṇam iti. teṣām api pratyakṣādipramāṇasiddhānām aśakyāpahnavatvāt. yathā hi so 'yam iti pratyakṣasiddhaḥ pratyagātmā, evaṃ teṣv iti tadvad eva samyañco bhavitum arhanti. tasya ca pūrvottarakarmanirodhānutpādābhyāṃ vigalitabhogabhogāyatanasya kaivalyaṃ mokṣam ācakṣmahe, na prapañcavilayam. ekam evādvitīyam ityādivedāntās tv arthavādāntaravad viṣayavairāgyapratipādanaparatayā kathañcid gamayitavyāḥ. sa eṣa neti netītikaraṇena spaṣṭam eva bahirviṣayasadbhāvam upadarśayati. eṣa ity aparokṣanirdiṣṭasya brahmaṇo viṣayavivekamātraṃ kathayati na tadabhāvam. śrutyādiṣu cāvidyāvādo brahmaṇaḥ praśaṃsārthaḥ. apaśavo 'nye gośvebhyaḥ itivat paśvantareṣv apaśuvādaḥ. ato na kvacidaparamārthasya paramārthopāyatā. astu vā nityanirdoṣavedāntasiddham aprapañcaṃ brahma. na tu kṣaṇikasaṃvedanapravāhātmakaṃ dvaitaṃ kutaścit pramāṇād avagacchāma ity alambanenāpi || 166 ||

pratyavasthānāntaram idānīṃ bauddhasyopanyasyati -- nanv iti. evaṃ hi manyante -- yady api bāhyo hetvādir artho nāsti, tathāpi buddhyārūḍhenaiva hetvādinānumānānumeyavyavahāraḥ setsyati. anādivāsanopaplāvitā hi hetvādivikalpavibhāgā bhavanti hetur ayaṃ dṛṣṭānto 'yam ityādayaḥ. vikalpa iti savikalpikāṃ buddhim ācakṣmahe. ato vāsanābhedād buddhibhedaḥ, tadbhedād dhetvādibheda ity uktaṃ bhavati. avaśyābhyupagama(?niyama/nīya)ś cāyaṃ bhavadbhir api. buddhinibandhano dharmyādibhedaḥ. na hy anityaḥ śabdaḥ kṛtakatvād iti{2,82}parasparaṃ dharmiṇo vā bhinnayor hetusādhyayor avagatir asti. ato jñānabhedanibandhana evātra bhinnatvavyavahāraḥ. sarvatraiva ca jñānam eva bhedanibandhanam. sudūram api gatvā yuktibhir anusaṃhito bhedo jñāna eva paryavasyati. ato 'stu tannibandhana eva sarvatra bhedaḥ. deśādibhedād api hi bhedaṃ bruvāṇas tadbhedaṃ paryanuyukto jñānabhedam evālambate. tāvatāpi vyavahārasiddhau kiṃ prakārāntareṇa bhedo 'nusriyata iti. atrāpy agnidhūmādau kṛtakānityatvavilakṣaṇaḥ sphuṭo bhedāvagraho bhavati. tatrāpi na jātibhedo nibandhanam iti vācyam. so 'pi cāgnidhūmaśabdanirmita eva. na hi saṃvṛtikalpanād anyena prakāreṇa jātibhedam upalabhāmahe. ataḥ śabdabhede 'rthavikalpavilāsitā evāgnitvādaya iti. idaṃ ca bāhyanirākaraṇaparatayānāsthayoktam. na śabdabhedo 'pi vijñānabhedād vinā sambhavati. so 'pi jñānamātraprabhāvita evābhyupetya bāhyahetvādivikalpavibhāgārtham ukta iti || 167 ||

ayam evāsmadīyatantrakārāṇāṃ siddhānta ity āha -- nyāyavidbhir iti. nyāyavidbhir hi diṅnāgācāryair idam uktaṃ sarva evāyam anumānānumeyavyavahāro buddhyārūḍhena dharmadharminyāyena bahiḥ sadasattvam apekṣata iti || 168 ||

etad api dūṣayati -- astīti. nāsataḥ śaśaviṣāṇādeḥ śabdanibandhanaḥ tajjanitabuddhinibandhano vā bhedo dṛṣṭa iti duruktam idam apareṣāṃ buddhyārūḍhenānumānānumeyavyavahāra iti || 169 ||

api ca astu buddhiśabdabhedanibandhano hetvādibhedaḥ, tayor eva tu katham akasmād udbhavaḥ. na hy akāraṇikā kāryotpattiḥ sambhavati. na ca śūnye jagati{2,83}tayoḥ kāraṇam utprekṣitum api śakyata ity āha -- nirvastuka iti. yaś cāyaṃ śabdabhedo hetvādibhedahetutayopavarṇitaḥ, so 'pi tadabhāvād anupapanna ity āha -- śabdeti || 170 ||

kiñ ca yady avidyamāna eva buddhimātrakalpitaḥ sādhyādibhedo 'numānavyavahārāya kalpyate, tato dūṣaṇavyavahāro 'pi tadvad eva syāt. utpadyate khalv asmin sādhane hetvādinyūnatoktimātrād eva dūṣaṇabuddhir ity āha -- yadi veti dvayena || 172 ||

śakyate ca vaditum evam api sarva evāyaṃ dūṣyadūṣaṇavyavahāro buddhyārūḍhena dūṣyadūṣaṇanyāyena, na bahiḥ sadasattvam apekṣata ity āha -- yaś ceti || 173 ||

nanv evam apy āvayor aviśeṣa eva, yathā hi no dūṣaṇajñānam utpannam evaṃ bhavato 'pi sādhanajñānam. ataḥ kathaṃ vijayase ata āha -- buddhīti. ayam āvayor viśeṣaḥ buddhimātravyavahāriṇo bhavato maduktadūṣaṇaṃ siddham iti na te pakṣaḥ sidhyati. tvaduktaṃ tu sādhanam asmākam asiddham iti na sādhyaṃ pratipadyāmaha iti || 174 ||

kathaṃ sādhanam asiddham ata āha -- bāhyeti. bāhyārthavyavahāriṇo hi vayaṃ, na tvam iva jñānaikaśaraṇāḥ. tatra katham asati bāhye budhyāmaha iti || 175 ||

{2,84} punar api paraś codayati -- nanv iti. yathā hi me sādhanam asiddham, evaṃ dūṣaṇam apīti na duṣṭaṃ sādhanam iti || 176 ||

mīmāṃsakas tu pāśupato 'yam evaṃvādī yad vihāya sādhanam abhāvād dūṣaṇasyāpy aduṣṭatvam ātiṣṭhata iti sāpahāsam āha -- nedānīm iti || 177 ||

yaś ca vāsanābhedanibandhano vikalpapravibhāgo varṇitaḥ, so 'pi tadbhedanimittābhāvād anupapanna ity āha -- na ceti. nanu jñānabhedād eva vāsanābhedo bhaviṣyati, kathaṃ nimittābhāvaḥ. na, tadbhedasyaiva nirnimittatvād, vāsanānibandhane tu tadbhede 'nyonyāśrayatvam ity āśaṅkayā sahāha -- jñāneti. nanu svabhāvabhinnam eva jñānaṃ vāsanābhedanibandhanaṃ bhaviṣyati, katham anyonyāśrayatvam ata āha -- svacchasyeti. svacchasya hi jñānātmanaḥ svayam anupalabhyamānabhedasyānādivāsanopaplāvitanīlādyākārakaluṣitatvam eva bhedakāraṇam iti bauddhair āśritam, ato duruttaram itaretarāśrayam iti || 179 ||

nanv anāditvād eva bījāgkuravad itaretarāśrayaparihāro bhaviṣyaty ata āha -- pramāṇam iti. prasiddhātmanor hi bījāṅkurayor anāditvād bhavati doṣaparihāraḥ. vāsanā tv asti bhinnā ceti na kiñcit pramāṇaṃ kramate. yo hi{2,85}bahirdeśasambaddhaṃ pratyakṣam artham avajānīte, sa kathaṃ vāsanām anujānāti. tadanujñāne vā kim aparāddhaṃ bhāvāntarair iti. api ca pūrvānubhavaprabhāvitaṃ smaraṇahetusaṃskāram eva vāsanām ācakṣmahe. tad asau saty api grāhakaṃ jñānam eva vividham upakalpayati. yat tu vicitrā bahirbhāvā bhāsante tat kasya hetor iti na jñāyata ity āha -- kuryād iti || 180 ||

na grāhyabhede vāsanā kāraṇam ity atropapattim āha -- saṃvittyeti. smṛtihetur hi vāsanā. na cānubhūtāt smṛtir adhikaṃ mātrayāpi gocarayati. na ca bahiratyantāsanto bhāvāḥ kvacid api gṛhītapūrvā iti na tān vāsanā smārayituṃ prabhavatīti. kiñ ca, ataś ca vāsanā nopapadyate yat kāraṇaṃ kṣaṇikāni jñānāni niranvayavināśīni parasparam asahitāni cety āha -- kṣaṇikeṣv iti. yathā tāvat kṣaṇikānāṃ niranvayavināśināṃ ca na vāsanā, tathopariṣṭād vakṣyatīti || 181 ||

asāhityān na vāsanety uktārtham eva prapañcayati -- pūrveti. sāhityābhyupagame 'pi samavāyādyanyatamalakṣaṇasambandhābhāvād vāsanā nopapadyate. na hy asambandhaḥ kālāgarudhūmo 'gāraṃ vāsayatīty āha -- sāhityeti || 183 ||

kṣaṇikatvān na vāsanety uktam, atra kāraṇam āha -- kṣaṇikatvād iti. vyāpāranibandhano hi vāsyavāsakabhāvaḥ kārakaviśeṣatvāt tasya. na ca kṣaṇikaṃ pūrvam uttaraṃ vā tayor eva vyāpriyata iti sambhavati. nanu janmaiva buddher{2,86}arthaparicchede vyāpāra ity uktam, tadvad vāsanāyām api bhaviṣyati. na, duṣṭatvād upapatteḥ. dṛśyate khalūtpadyamānai(?r e)va buddhir arthaṃ paricchindantī. na hy asau kṣaṇam apy udāste. na cārthaparicchedād anyatra vyāpriyata iti yuktam. janmanaiva vyāpāreṇa kārakatvaṃ, na jñānāntaraṃ vāsayantī jāyamānā buddhir dṛśyata iti kathaṃ vāsanāyāṃ janmanā kāraṇatvam. na ca janmāpi kiñcid bauddhā manyante yannibandhanaḥ kāraṇabhāvo bhavet. asmākaṃ tu samavāyikāraṇadaśāviśeṣaḥ ko 'pi kāryasya janmeti matam. sa ca jāyamānānnātyantabhinna iti yuktaṃ kriyākāra(?kā/ka)bhāva iti. niranvayavināśitvān na vāsanety uktam. tatra kāraṇam āha -- vinaśyad iti. yad dhi svalakṣaṇa eva niruddhaṃ na kenacidrūpeṇānveti na tat tadīyaṃ vā rūpaṃ vāsyata iti sambhavati. tathā vāsakam api yanniranvayavinaṣṭaṃ tat kenātmanā paraṃ vāsayati. avasthitā eva hi bhāvā gṛhādayo 'vasthitair evāgarudhūmādibhir vāsyanta iti dṛṣṭam. ayaṃ cāvītahetur unnetavya iti || 184 ||

atra codayati -- avasthita iti. avasthāntaropajananāpāyayos tadabhinnasyāvasthāvato nāśotpādābhyām avasthitatvānupapattiḥ. avasthitatve vā pūrvāvasthāyām ivottaratrāpi avāsanāprasaṅga iti. asmanmate tu bhaṅguram uttaraṃ pūrvaṃ ca jñānaṃ, nāvasthitaḥ kaścid eko jñātāpracyutaprācyarūpaḥ. tad iha bhaṅgurapakṣe pūrvasādṛśyāt tato bhinnasyottarasya yuktaiva vāsanā. eṣaiva tu vāsanā yat pūrvasārūpyam uttarasya. yathā lākṣārasopasikte bījapūrakusume phalaṃ tadrūpaṃ jāyamānaṃ tattvānvitam ity ucyate. yat tu vyāpāravirahād akārakatvam uktaṃ, tad ayuktam. na vyāpārataḥ kārakatvam, api tarhi pūrvabhāvāt. bhāvātirekiṇo vyāpārasyānupapatteḥ. yac cedaṃ pūrvasyottarakāraṇatvam idam eva vāsakatvaṃ pūrveṇottaraṃ{2,87}vāsyata iti. ko 'rthaḥ. svarūpaṃ janyata iti. ato bhaṅguravādinām eva vāsanopapattimatī na sthiravādinām ity āha -- bhaṅgura iti || 186 ||

tad iha svamatasādhanam upekṣyaiva tāvat paramatadūṣaṇam abhidhīyate. dūṣite hi tasmin sukhena siddhānto 'bhidhīyate. tatra yat tāvaduktaṃ sadrūpajñānajanakatvam eva vāsaneti. tad ayuktam. yadi hi pūrvajñānam uttarasya janakaṃ bhavati, tato 'nurūpaṃ virūpaṃ vā janayati, na taduttarasya janakam. anutpannasyāsato janakatvāyogāt. evaṃ vinaṣṭasyāpi, ajātātivṛttayor anatibhedāt. na ca niṣpannasya kṣaṇam apy avasthānam astīti kadā janayiṣyatīti janakatvānupapattau dūrotsāritam anurūpajananam. na hi niranvayavinaṣṭasya kiñcid anurūpaṃ sambhavati, dharmānvayo hi ānurūpyam. na pūrvadharmānvaya uttarajñāne 'sti, tadupagame niranvayavināśāyogāt. na ca samānadharmatām antareṇāsti sa prakāro yenānurūpyaṃ bhavatīti. tad etat sarvam āha -- naitad astīti sārdhatṛtīyena. nanu pūrvabhāvitaiva kārakatvam ity uktaṃ kiṃ kṣaṇāntarāvasthānena. na ca vyāpārakāraṇabhāvaḥ yena tatsambandhārthaṃ kṣaṇāntarāvasthānam iṣyate tadabhāvād ity uktam eva. maivam. na hi pūrvabhāvitāmātraṃ kāraṇatvam iṣyate. mā bhūd gavāśvasyāpi paurvāparyamātrāt kāryakāraṇabhāva iti paurvāparyaniyame tu kāryakāraṇatvam.[720]na cāsau kṣaṇikeṣu sambhavati. vyāpāras tu pratyakṣādipramāṇako nāpahnotuṃ śakyata iti || 189 ||

__________NOTES__________

[720] ṇakatvam (KA)

{2,88} dūṣaṇāntaram āha -- yadīti sārdhena. yady api hy ānurūpyād vāsanety ucyate yadā tarhi gobuddher anantaraṃ hastibuddhir utpadyate tatraiva vailakṣaṇyād vāsanā na syāt. tato 'pi parastād gojñānaṃ nirbījaṃ na sambhaved iti. pradarśanārthaṃ ca gohastijñāna ukte sarvam eva vilakṣaṇād vilakṣaṇajñānaṃ na syād ity āha -- sarvam iti || 191 ||

evaṃ tāvad ānurūpyavāsanāpakṣo nirākṛtaḥ. idānīṃ punar api jñānātiriktavāsanāpakṣam evopasaṅkramya dūṣaṇāntaram āha -- bāhyeti. bāhyārthavādināṃ hi pūrvajñānajanitā ātmasthā vāsanāḥ kiñcid eva sadṛśadarśanādyapekṣya labdhodbodhāḥ kāryaṃ janayanti krameṇeti yuktam. jñānamātravādinas tu na kiñcid vāsanānāṃ kāryajanane 'nugrāhakam asti yad apekṣayā vilambante. ato yugapad eva sarvāḥ sarvaṃ kāryam ārabherann iti na krameṇa jānāni dṛśyeran. ekadaiva viśvajñānam utpannam iti kṣaṇāntare na kiñcit syāt. na cāsāṃ kiñcid rūpam anveti yat punaḥ kāryaṃ janayet. niranvayavināśitvān na kvacid anyatra vāsanānāṃ pārārthyaṃ yathāsmākam ātmani, saṃskāryāntarābhāvāt. ataḥ pārārthyena vaśīkārābhāvād api na kramo yuktaḥ. pārārthyena hy asmākam iva boddhur avadhānādyapekṣayā smṛtikrama iva jñānakramo bhaved api. na tv etat sarvam astīti kāryakramānupapattir iti || 192 ||

kiñcaitā vāsanāḥ kvacid āśritā na vā. yady āśritāḥ, jñānātiriktasya{2,89}kasyacidabhāvāt tadāśritā vācyāḥ. tatraikajñānanāśe sakalatadādhāravāsanāvināśaḥ. kāraṇavināśād eva kāryārambha iti vaḥ siddhāntaḥ, prakārāntarakāraṇatvāyogāt. vinaśyad eva hi kāraṇaṃ kāryaṃ janayatīti yugapannaśyantībhir vāsanābhiḥ sakṛd eva sarvākārajñānam utthāpitaṃ tathāvasthitaṃ ca ekadaivaikakṣaṇe vinaṣṭam iti kṣaṇāntare na kiñcid bhaved ity āha -- vināśa iti dvayena || 194 ||

yadi tv āśrayabhūtajñānavināśe 'pi śaktir vāsanā na naśyantīty ucyate, tataḥ kṣaṇikatvasiddhāntahāniḥ. sthirasya ca kramayaugapadyābhyām arthakriyānupapatteḥ kāryānārambhaprasaṅga ity āha -- yadīti || 195 ||

yadi tu svatantrā eva jñānavad vāsanāḥ pravṛttā ity ucyate, tato jñānavāsanayor itaretarakāryakāraṇabhāvānupapattir ity āha -- vāsaneti || 196 ||

kim iti na syād ata āha -- kuryātām iti. sadṛśam eva hi tadā jñānavāsane kāryam ārabheyātāṃ jñānaṃ jñānaṃ vāsanā vāsanāṃ na punar anyonyam iti. nanu vijātīyakāraṇopanipātād visadṛśakāryotpādo bhaviṣyaty ata āha -- nānya iti. dvayātiriktavastvabhāvād iti bhāvaḥ || 197 ||

ataḥ saṃvṛtisatyarūpa iva vāsanā kalpitā na paramārthataḥ{2,90}kācidastīty āha -- tasmād iti. na caivañ jātīyakaṃ kasmaicit kāryāya ghaṭata iti prāg eva varṇitam ity āha -- na ceti || 198 ||

svamata idānīṃ vāsanām upapādayati -- yasya tv iti. avasthito hi jñātā yajjñānābhyāsena vāsanādhāro bhavati tad yujyate. kṣaṇikaṃ tu na vāsayituṃ śakyam. na ca tadāsanā prayojanavatī, kvacid upayogābhāvāt. na ca vāsitaḥ pūrvāvasthāto 'tyantaṃ bhidyate, yenānyatvaṃ pratipadyate. na ca prāgvadaviśiṣṭaḥ, yena vāsanā na syāt. na cāvasthāntarotpāde 'vasthitatvānupapattiḥ, pūrvāparayor avasthayor anugatasya boddhuḥ pratyabhijñānāt. tad ihāvasthātadvator abhedavivakṣāyāṃ pūrvajñānāhitasaṃskāraḥ pumān eva vāsanā bhavet. bhedavivakṣāyāṃ tu tadādhāra iti || 199 ||

yattvānurūpyavāsanāpakṣe lākṣopasiktaṃ bījapūrakusumam upavarṇitaṃ, tat tadrūpasaṅkrānter upapannam, na tu jñānasya kiñcidrūpaṃ jñānāntaraṃ saṅkrāmati niranvayavināśitvād ity uktam evety āha -- kusumeti tasyāntena. prakaraṇārtham upasaṃharati -- ity avāsaneti || 200 ||

kiñceyaṃ vāsanā tattvadarśibhir bauddhair vastuto varṇiteti nedaṃ sambhāvayāmaḥ. asatīm eva tu yuktyānupetāṃ yuktiśūnyāṃ vāsanāṃ vikalpya viṣayeṣv āsthāṃ{2,91}nivartayitum arthanirākaraṇam uktam ekam evādvitīyam ityādyupaniṣadbhir iva. tatraiva tv arvācīnānāṃ bhrāntyā siddhāntāvagraha iti nirākṛtaṃ vādinam āśvāsayatīti -- yuktyeti || 201 ||

ity upādhyāyasucaritamiśrakṛtau kāśikāṭīkāyāṃ

nirālambanavādaḥ samāptaḥ ||

004 śūnyavāda

atha śūnyavādaḥ

atra bhāṣyaṃ - śūnyas tu. katham. arthajñānayor ākārabhedaṃ nopalabhāmahe. pratyakṣā ca no buddhiḥ. atas tadbhinnam artharūpaṃ nāma na kiñcid astīti paśyāmaḥ iti. tatra yaḥ śūnyo yena ca śūnyaḥ tadubhayānupādānāt śūnyas tv iti pratijñāvacanam asaṅgatārtham. yadi tu pūrvasādhanavākyagatapratyayaśabdānuṣaṅgeṇa śūnyaḥ pratyayaḥ tadbhinnam artharūpaṃ nāma na kiñcid astīti cottaragranthānusāreṇārthena śūnya iti vyākhyāyate, tatas tenaiva gatārthatvam ata āha -- evam iti. ayam evātra pratijñārthaḥ pratyayo 'rthena śūnya iti. na ca gatārthatvaṃ, pratyavasthānahetubhedāt. sa eva nirālambanavādī nāstikaḥ pratyakṣādivirodhadūṣitasvasādhano dūṣaṇaparihāreṇedānīṃ pratyavatiṣṭhate. bāhyārthagrāhijñānāśrayaṇena hi pratyakṣādivirodho 'bhihitaḥ. tatredam ucyate. na jñānaṃ bahirarthe pravartituṃ śaktam asambandhāt. asambandhaprakāśane cātiprasaṅgāt. ekarūpopalabdheś ca jñānapravṛttiviṣayāsiddheḥ. ekaṃ hīdaṃ nīlam iti nīlaṃ prakāśate. tad ekam eva yuktam, vibhāgānavagame tadabhyupagamāyogāt. tad idam uktam arthajñānayor ākārabhedaṃ nopalabhāmahe iti. ata evāyam anādikālīnavāsanopaplāvitanikhilanīlādyākāraprakāśaḥ. nātra kenacid bāhyam avasthāpyeta, yena tadapalāpe pratyakṣādivirodho bhavet. ataḥ sa evāyaṃ pakṣo dūṣaṇaparihāreṇa punar anuprāṇitaḥ. tad etat prāg apy uktaṃ -

pratyakṣabādhane cokte paścāt tacchaktyavekṣaṇāt |

iti || 1 ||

{2,92} atra pūrvapakṣaṃ vivakṣan saṃvitparīkṣāṃ tāvad avatārayati -- yat tāvad iti. yad yādṛśaṃ bāhyārthagrāhi pratyakṣaṃ manyamānena bhavatā mīmāṃsakena pratyakṣavirodhādidūṣaṇaṃ nirālambanasādhanasyocyate, tad idānīṃ parīkṣyatām. pratyakṣaparīkṣāmukhena cātra saṃvinmātraparīkṣaivopakṣiptā. sarvasaṃvidām eva bahirviṣayatvānabhyupagamāt. mukhyatayā tu pratyakṣaparīkṣopanyāsa iti || 2 ||

kīdṛśī punar iyaṃ parīkṣeti tatsvarūpaṃ darśayati -- pravartitum iti. kim idaṃ pratyakṣaṃ bāhye pravartituṃ śaktam āhosvit svāṃśaparyavasāyītīdṛśī parīkṣā. parīkṣā ca saṃśayya pūrvottarapakṣabalanirūpaṇam abhidhīyate. tad anena prathamasya parīkṣāparvaṇaḥ svarūpam upanyastam iti veditavyam iti || 3 ||

āha -- vakṣyati bhavān saṃvitparīkṣām. kim asyāḥ prayojanam iti vaktavyam. aprayojanasya hi sandigdhasya kākadantavadaparīkṣaṇīyatvād ata āha -- tad yadīti. ayam abhiprāyaḥ -- sarvapūrvākṣepeṇāyaṃ vāda udbhavati. sarvākṣepeṣu ca pūrvādhikaraṇasyaiva prayojanam. yathā vakṣyati -- ākṣepe pūrvādhikaraṇasyeti. tad yadi bāhyārthagrāhi pratyakṣam upapādayituṃ śakṣyāmaḥ, tato dūṣaṇasiddhyā bāhyārthaparaṃ vakṣyāmaḥ. yadi tv ātmāṃśa eva sarvasaṃvidāṃ grāhyo bhaviṣyati, tato dūṣaṇabādhanāt sādhanasiddhau nāstikasya bāhyāpalāpaḥ setsyati. tadiyaṃ bāhyārthasiddhāv eva parīkṣopayujyata ity avatāryata iti || 4 ||

sā punar iyam anāśrayā saṃvicchaktiparīkṣeti nāstikaikadeśinaḥ pratyavatiṣṭhante.{2,93}te hi grāhyavaidhuryaduḥrithatāḥ saṃvido 'pi na santīti varṇayāmbabhūvuḥ. ataḥ śūnye saṃsāre kiṃ kutra pravartituṃ śaktam aśaktaṃ veti parīkṣyate. ata āha -- tatreti. ayam abhiprāyaḥ -- nāyam ubhayāpalāpaḥ śakyo vaktum. sarvaprāṇināmavigānasiddhatvān nīlādyākārapratibhāsasya. idaṃ tu cintanīyaṃ sarvasaṃvidām evaupādhiko nīlimā svābhāviko bāhyasyeti. tucche tu saṃsāre nirbījapratibhāso nāvakalpate. ataḥ parīkṣaṇīyam idaṃ kiṃ jñānam evānādivāsanopaplāvitanīlādyākāram ātmagocaram evedaṃ prakāśate, paramārthasantaṃ vā bāhyam arthaṃ pratipādayituṃ samartham iti. yadi tat tāvad upasthāpayati, atas tadbalabhuvā pramāṇāntareṇa tad api sidhyatīti. nīlapītādidīrghādīti vividhākāropanyāsena pūrvapakṣabījaṃ darśayati. nāyaṃ vyavasthitaikasvabhāvo nīlādir ākāro dṛśyate, avyavasthitasyāpi dīrghāder aupādhikasya darśanāt. tāttvike vāvyavasthānupapattir iti. etac copariṣṭād vyaktīkariṣyatīti || 5 ||

nanv evam astu yathāpratibhāsam ubhayaṃ, tathāpi kaḥ parīkṣāvasaraḥ. na hi pratyakṣasiddha evobhayasmin parīkṣā yuktā. ata āha -- na ceti. ayam abhiprāyaḥ -- sidhyaty ubhayaṃ yadi jñānajñeyayor ākārabhedo dṛśyate. tadā hi viviktākāram ubhayaṃ bhāsamānaṃ na neti śakyam apalapitum. eka eva tu nīlādir ākāro bhāsate. ataḥ katham ubhayam avivādasiddhaṃ bhavati yan na parīkṣyeta. sūkṣmaḥ khalv ayaṃ paṇḍitair upavedanīyo 'rtho nyāyaḥ yenaikatrākāre bhāsamāne 'nyad avasthāpyate. nāyam aparīkṣakāṇāṃ sidhyati. tad idam uktam arthajñānayor ākārabhedaṃ nopalabhāmahe iti bhāṣye. ato na pratyakṣaikapramāṇikā dvaitasiddhir iti parīkṣāvataraṇīyā. yathā ca nobhayaṃ pratyakṣaṃ tathopariṣṭād vakṣyāma iti. nanv evam ākārabhedānavasāye jñānārthayor anyatarasya yasyaivāyam ākāro dṛśyate tasyaivāyam abhyupagantum ucitaḥ, kim atra parīkṣaṇīyam ata āha -- na ceti. bhaved evaṃ yadi jñānārthayor anyatarasyāyam ākāra iti viśadataram avagamyeta. na tv anyatarasya dharmatā tasya vispaṣṭā. ato jñānaṃ vā nīlam artho veti yuktaiva parīkṣeti || 6 ||

{2,94} nanv asaty apy ākārabhedāvagame dvayor anyatarasiddhyaivārthād itarat sidhyati. tathā hi -- na tāvaj jaḍasyāsati prakāśāntare prakāśaḥ sidhyatīti tatas siddhiḥ. akarmakajñānānutpatteś ca jñānād jñeyasiddhir iti dvaitavāda eva sādhīyān kiṃ parīkṣayāta āha -- gṛhyamāṇasyeti. ayam abhiprāyaḥ -- yad etan nīlam ity atra grahaṇe sākṣātkāriṇi prakāśate, tasyaivāstitvaṃ netarasyeti saugatā bhrāmyanti. apratyakṣasiddher apramāṇakatvāt. tathā hi -- na tāvadāntarajñānād bahirjñeyasiddhiḥ, asambandhāt. asambandhaprakāśane cātiprasaṅgāt. jñeyāc ca jñānasiddher apramāṇakatvam anantaram eva vakṣyāmaḥ grāhakaṃ niṣpramāṇakam iti. ataḥ pratyakṣāvabhāsinor evobhayor ātmalābhaḥ sambhavatīti. na cākārabhedopalambho 'stīty uktam, ato na sphuṭā dvaitasiddhir iti parīkṣā pratipādayitavyeti bhāvaḥ. yataś ca gṛhyamāṇasyāstitvaṃ, tasmād ekam evedam ākāravad vastv idaṃ nīlam iti gṛhyate tad ekam evāpadyate, na tu tattvāntaram ākarṣatīty abhiprāyeṇāha -- tasmād iti || 7 ||

evañ ca pareṣu bhrāmyatsu nāparīkṣyanirūpaṇaṃ kartuṃ śakyam. tad yadi naḥ parīkṣamāṇānāṃ paroktābhir yuktibhir jñānam evākāravad iti samarthanam abhaviṣyat tatas tanmātra eva pratyakṣapramā kṣīṇeti nārtho 'vakalpiṣyate. atha tu bāhyam eva vastv idam iti pratibhāsānusāreṇākāravad iti samarthyate, tatas tat tāvat pratyakṣagṛhyamāṇam astīti sthite tatsiddhyanyathānupapattyaiva vakṣyamāṇaprakāre(ṇa) buddhisiddhau mama dvaitaṃ sidhyatīty abhiprāyeṇāha -- ata iti dvayena || 9 ||

{2,95} evaṃ tāvat pratyakṣaparīkṣāṃ prastutya tatsvarūpaprayojanārambhākṣepasamādhānādy uktvā pūrvapakṣaṃ grahītukāmo mīmāṃsakaḥ svagotrānusāreṇa svayam ālocayati -- kim iti syādantena. idānīṃ pūrvapakṣaṃ gṛhṇāti -- jñānam ākāravad iti. kathaṃ punar idam iti vispaṣṭe paraprakāśe pratyagātmany ākāravattvam abhidhīyata iti siddhāntābhiprāyeṇa pṛcchati -- kuta iti. ayaṃ ca katham iti bhāṣyapraśnānusāreṇa praśno vyākhyātavya iti. punar api arthajñānayor ākārabhedaṃ nopalabhāmahe iti bhāṣyābhiprāyeṇaiva jñānasyākāravattāyām upapattim āha -- ekam iti. ayam abhiprāyaḥ -- ekam eva hi nīlādyākāraṃ tattvam adhigatavanto vayam. atas tanmātram evāśrayāmaḥ, na punar ubhayam āśrayitum utsahāmaha iti || 10 ||

nanv astv ekam ākāravat, tathāpi kuto 'yaṃ niścayaḥ jñānam ākāravann ārtha ity ata āha -- tad yadīti. yadi bāhyam eva vastvākāravad iṣyate, tatas tasya jaḍasya prakāśāyogād grāhakāntaraṃ kalpanīyam āpadyeta. jñānaṃ tu prakāśasvabhāvam anapekṣitaprakāśāntaram eva sākṣātkāri prakāśata iti nānupapannam. ato jñānam evākāravad ity abhiprāyaḥ || 11 ||

nanu pramāṇabalād āpatantī grāhakāntarakalpanā yuktaivāta āha -- teneti. ayam abhiprāyaḥ -- bhaved evaṃ yadi pramāṇavatī kalpanā bhavet. niṣpramāṇaṃ tu nirākāraṃ vastu jñānābhidhānam ākāravato bāhyāt kalpanīyaṃ bhavet. bāhyaṃ hi tenāviditaprati(?ba/samba)ndhaṃ na tat tāvad anumāpayati, atiprasaṅgāt. na ca nityaparokṣajñānavādinaḥ kvacid api buddhyā vyāptisiddhiḥ. api ca artho{2,96}jñānānumāne liṅgam arthadharmo vā. pūrvasmin kalpe vyabhicārī hetuḥ, asaty api jñāne 'rthabhāvāt. ajñātasya ca liṅgatānupapattiḥ ekadeśadarśanād ity abhyupagamāt. jñātas tu nāsati jñānajñāne liṅgaṃ bhavati, agṛhītaviśeṣaṇasya jātatvāyogāt. jñāto hi liṅgaṃ na svarūpeṇa, vyabhicārād ity uktam. kiñcedaṃ jñātatvam anyad ato jñānasambandhāt. tadavaśyaṃ jñānaṃ jijñāsamānasyāpannam agre jñānasaṃvedanaṃ jñānam ajñānaṃ vā jñātasya. nanu na brūmaḥ svarūpeṇārtho liṅgaṃ jñānaviśiṣṭo vā. vyaktas tu viṣayo liṅgam. nanu sā vyaktibuddhir eva viṣayasya, tadasiddhau tadupādhiko vyakto viṣayaḥ kathaṃ hi setsyati. na vyaktibuddhir arthātmeti cet, sa buddhijanmā na vā. na tāvat tajjanmā, asambaddhayā buddhyārthe dharmāntarādhānāyogāt. atajjanmanaś cātalliṅgatvāt, hetutadvator asati tādātmye 'pratibandhāt. yathāhuḥ -- sa kiṃ vā buddhijanmāpi na buddhiṃ gamayet pratibandhābhāvāt iti. arthadharmaś cājñātur api sādhāraṇaḥ aviśeṣāt parabuddhim apy anumāpayet. uktaṃ ca -- arthātmanaś ca sādhāraṇatvād anyabuddher apy anumānaprasaṅgaḥ iti. syād etat. nedam anumānam, arthāpattis tu. sācāgṛhītasambandhasyāpi jāyata eveti. tan na tāvat pramāṇāntaram. yathāhuḥ -- tad dvividhaṃ samyagjñānaṃ pratyakṣam anumānaṃ ceti. pramāṇasya sato 'traiva śabdāder antarbhāvāt pramāṇe eveti ca. astu vā pramāṇāntaram. kayānupapattyārtho jñānaṃ gamayati. sa hi svakāraṇasāmagrīto labdhātmā. kiṃ tasyāsati jñāne nopapadyate. asti khalv asāv ajñāto 'pi. satyaṃ, jñātatā tu tasyānupapannā. nāsāv anyā jñānasambandhād ity uktam eva. arthadharmatve cātiprasaṅgo varṇitaḥ. sa pramāṇāntare 'pi samānaḥ. parasparasyāpy arthagatānupalabhyamānadharmadarśinaḥ parabuddhyarthāpattyupapatteḥ. api ca pramāṇāntarapratīghāto 'nupapattiḥ. tatra kena pramāṇena jñāto viṣayaḥ pratihanyate, yajjñānakalpanayopapadyeta. ato nāpratyakṣā buddhiḥ sidhyatīti. yas tu vadati satyam apratyakṣā dhīr na sidhyati. tadvad eva tv artho 'pi pratyakṣasiddha eva. ekasminn eva hi pratibhāse meyamātṛpramāprakāśaḥ nīlam ahaṃ jānāmīti. ataḥ pratyakṣabalasiddham eva dvaitam iti. tadupariṣṭān nirākāraṣyāmaḥ na copalabdhir astīheti. ato 'rthākārābhyupagame niṣpramāṇakaṃ vastvantaraṃ kalpanīyam iti sūktam iti || 12 ||

{2,97} syād etat. aprakāśātmany arthe 'pramāṇikā vastvantarakalpanā bhavet, anyathārthaprakāśāsambhavāt. artham eva tu prakāśasvabhāvam eṣiṣyāmaḥ, na vastvantaraṃ kalpayiṣyāma ity ata āha -- tasyeti. ayam abhiprāyaḥ -- ekam eva vastu grāhyagrāhakākāram iti naḥ pratijñā. tad yady artha eva tādṛśo bhavatāśrīyate, siddho naḥ pakṣaḥ, advaitasiddhāntasiddheḥ. saṃjñāmātre tv āvayor visaṃvādo bhaved na vastuni. ubhayor apy ekatvābhyupagamāt. kathaṃ punar atra saṃjñāmātre visaṃvādaḥ. arthavādī hi sthiram artham anujānāti. jñānavādī tu kṣaṇikam. satyam. anyā'ya viśeṣaḥ tattvaṃ tāvad ekam evāpadyate. etad evātra nirūpaṇīyam. anyattvetad yat sthiram asthiraṃ veti || 13 ||

etad eva vivrṇoti -- grāhyeti. nanv asty ayaṃ viśeṣaḥ bāhyo 'rtho jñānam āntaram iti. ataḥ kathaṃ na vastubhedaḥ. ata āha -- bāhyeti. ayam abhiprāyaḥ -- nāyaṃ bāhyāntaravivekaḥ pāramārthikas tattvābhede sidhyati. bhede hi tathā bhaved ekaṃ bāhyam ekam āntaram iti. abhinne tu tattve kim apekṣya kiṃ bāhyaṃ kim āntaraṃ vā bhaviṣyati. ato mṛṣaivāyaṃ jñānamātranirmitaḥ parikalpaḥ kalpanam iti || 14 ||

nanu bauddhānām api svacchākāram ekam eva jñānam. ataḥ katham asmin nīlādirūpaṃ grāhyagrāhakākāraśabalaṃ vibhaktam idaṃ nīlam ahaṃ jānāmīti nirūpyate. na hi svacchasya nīlāditā sambhavati. na caikasya grāhyagrāhakatā nīlam ahaṃ jānāmīti, svātmani kriyāvirodhāt. ata eva na pravibhāgaḥ idaṃ jānāmīti. ataḥ pratibhāsānuguṇo 'rthākārapakṣa eva nyāyyaḥ, ata āha -{2,98} matpakṣa iti sārdhadvayena. ayam arthaḥ -- yady api svaccho jñānātmā eka eva, tathāpy anādau saṃsāre yāni pūrvajñānāni tāny eva prasūtiḥ prasavo yāsāṃ vāsanānāṃ tābhiḥ nīlapītādivicitrajñānahetutvād vicitrābhiḥ ātmānurūpeṇa tasya svacchasya jñānātmana upaplavāt. upaplavo bhrāntijñānaṃ, kim uktaṃ bhavati. yādṛśī vāsanā tādṛśaṃ svānurūpaṃ vibhramaṃ janayati. nīlavāsanā nīlaṃ, pītavāsanā pītam iti yāvat. evaṃ ca svānurūpyeṇopaplavād jñānātmani nīlādirūpaṃ tāvat prakāśate. tac ca grāhyagrāhakākāraśabalaṃ tadākāravāsanopaplavād eva. grāhyagrāhakākāraśabalair hi pūrvajñānais tadākā(?ra/rā) eva vāsanā āhitāḥ. ato nīlādyākāravat tadākāraprakāśo nānupapannaḥ. vibhaktākāravāsanāvaśād eva ca vibhaktapratibhāso varṇanīyaḥ. evaṃ ca vāsanāvaśād eva nīlādirūpaṃ grāhyagrāhakākārarūṣitaṃ pravibhaktam ivedaṃ nīlam ity upapannam iti na pāramārthikaṃ bahiḥsantam āśrayabhūtam apekṣate. ekasminn eva hi tattve tritayaṃ samāptaṃ pramitiḥ pramātā prameyaṃ ceti. yathāhuḥ --

avibhakto 'pi buddhyātmā viparyāsitadarśanaiḥ |

grāhyagrāhakasaṃvittibhedavān iva lakṣyate ||

iti. āha -- santu tāvad vāsanānibandhanāḥ saṃvidāṃ nānāsamullāsāḥ. tadvaicitryam eva kutaḥ. nanūktaṃ vicitrajñānahetutvāc citrābhir iti. na, anyonyāśrayāpatteḥ. tathā hi -- vāsanābhedād jñānabhedas tadbhedād vāsanābhedaḥ iti duruttaram itaretarāśrayam iti. ata āha -- anyonyeti. ayam arthaḥ -- nedam itaretarāśrayam. anādir ayaṃ vāsanājñānayoḥ kāryakāraṇabhāvaḥ bījāṅkurayor iva. nātrānyatarasyāpi pūrvakoṭiḥ prasaṅkhyāyate. ato vāsanāto jñānaṃ tato vāsaneti kim anupapannam. śaktir iti vāsanām apadiśati. sā hi jñānaśaktir iti prasiddhā. ayaṃ cānāditayetaretarāśrayaparihāraḥ anādau saṃsāra ity atra sūtrito 'tra vivṛta ity anusandhātavyam iti || 17 ||

{2,99} evaṃ tāvadupapāditaṃ jñānam ākāravad iti. idānīṃ tatraiva kāraṇāntaram āha -- aneketi dvayena. kalpanāgauravaṃ hi dvaitavādinām āpadyate, nāsmākam ekatvavādinām iti bhāvaḥ. nanu tavāpi śaktikalpanayā dvaitam eva, asatyāṃ hi tasyāṃ pūrvoktavibhāgānupapattir ata āha -- śaktimātrasyeti. ayam abhiprāyaḥ -- na vāsanā nāma kācid vastuto jñānātirekiṇy asti yā dvaitam āvahati. saṃvṛtisatyakalpitā hi sā. na ca kālpanikaṃ vastu dvaitm āpādayati. api ca bahirvastuvādinām api tad upetya tatsamavāyy anyaḥ śaktibhedaḥ kalpanīya eva tattatkāryabhedopapādanāya. tad iyaṃ śaktikalpanā sādhāraṇī. jñānavādinas tu jñānaśaktikalpanaiva kevalety asti viśeṣaḥ. etac ca pāramārthikaṃ śaktibhedam abhyupetyoktam. na ca tathā saugatā manyante, cinmātraṃ tu sad ity abhyupagamād iti. itaś ca jñānam ākāravad ity āha -- tasmād iti jyāyasyantena. ubhayor api dvaitādvaitavādinoḥ siddhaṃ jñānam atas tasyaivākārakalpanā nyāyyā siddhāśrayatvād iti. tasmād vastubhedād ākṛṣyety arthaḥ. tava tv asmākam arthāsiddher āśrayāntarakalpanāpurassarī tadākārakalpanā syād ity āha -- bhavata iti || 19 ||

atra kāraṇam āha -- tadasiddhāvaśaktatvād iti. nīlādir hīdaṃ nīlam iti kvacid āśrito dṛśyate. nāsāv āśrayam antareṇopapadyate. tad yadi jñānāśraya iṣyate siddhāśrayo bhavati, itarathā sādhyāśraya iti viśeṣa iti. api caivam arthākārāśrayaṇe tena vijñānena viprakṛṣṭatā nīlāder ākārasyāpadyeta.{2,100}tataś ca tena tatprakāśāyoga ity abhiprāyeṇāha -- teneti. anena ca saṃvedanād iti bauddhokto hetur antarṇītaḥ. evaṃ hi tenoktaṃ nānātmanaḥ saṃvedanaṃ bhavati nīlavittau pītavat. ātmabhūtasya tu svātmavad eva prakāśo nānupapannaḥ. tad idam uktam anarthāntaratve tu nīlāder anubhavāt tadātmabhūtaḥ prakāśate, tathā nīlādyanubhavaḥ syād iti. tatheti yathā[721]jñānātmety uktaṃ bhavati. ataḥ saṃvedanād eva tu bhāsamānasya nīlādes tatsaṃvidaś cāvivekaḥ siddha iti. aparam api grāhyalakṣaṇayogād iti bāhyāpalāpe bauddhoktaṃ hetum upanyasyati -- pratyāsannam iti. ayam abhiprāyaḥ -- mama hi jñānātmabhūtam ekāntapratyāsannaṃ nīlādi yuktaṃ yad grāhyatāṃ pratipadyate. asambaddhasya tu grāhyalakṣaṇāyogaḥ. nanv iyam evārthasya grāhyatā yat tato jñānasyotpattiḥ tatsārūpyaṃ ca. bāhyanīlādyābhāsaṃ hi jñānam. tatsvarūpaṃ tāvat tataś cotpadyate kadācit jñāna kāryavyatirekāt. yathoktaṃ - satsu samartheṣv anyeṣu hetuṣu jñānakāryānutpattiḥ kāraṇāntaravaikalyaṃ sūcayati. sa bāhyo 'rthaḥ syād iti. sautrāntikamate santi khalv ālokendriyamanaskārādayaḥ. te ca jñānahetavaḥ. na ca jñānaṃ jāyata iti dṛṣṭam. tad idaṃ bāhyārthasannikarṣādevotpadyata iti tatsiddhiḥ. evaṃ cotpattisārūpyābhyām evārthavedanam ity ucyate (?arthā grā/artho gṛ)hyata iti ca. ata utpattisārūpyayor eva grāhyalakṣaṇatvād grāhyo 'rtho nāpahnotuṃ śakyate. maivam. evaṃ satyanantaram eva vijñānaṃ tulyaviṣayaṃ viṣayaḥ prāpnoti jñānānāṃ tatsārūpyāt tadutpatteś ca samanantarapratyayādhīnajanmatvād uttareṣām. api ca nārthajñānayoḥ sārūpyaṃ, jñānapratibhāsinaḥ sthūlākārasya paramāṇuṣv abhāvāt. ekaś cāyam ākāro jñānasanniveśī. bahūni ca sañcitāni rūpādīni. katham anayoḥ sārūpyam. na cāpi sthūla eko viṣayo 'vayavy asti, tasyāvayavebhyo 'vyatirekāt, tannānātve nānātvāpattiḥ. ekāvayavakampe ca sarvāvayavikampaprasaṅgaḥ. ekāvṛttau cābhedāt sarvāvṛttiḥ na vā kasyacid ity avikalpopalambhaprasaṅgaḥ. avayavasyāvaraṇaṃ nāvayavina iti ced, na. abhede tadanupapatteḥ. bhede vā tadāvaraṇe 'py anāvṛtatvāt prāgvad asya darśanaprasaṅgaḥ. kasmāc ca bhinno 'vayavajñānādhīnajñānaḥ, na khalu ghaṭasaṃvit paṭasaṃvidam apekṣate. vastusvabhāvād iti ced, na. anyatamānupalambhe 'nupalambhaprasaṅgāt. katipayāvayavapratipattau{2,101}vā (?darśane) aṅgulyagradarśane 'pi sthūlopalambhaprasaṅgaḥ. ato nāsti kaścit sthūla eko 'rthaḥ yo jñānaṃ sarūpayati. kiñ ca idam ekena vā kenacidātmanā jñānārthayoḥ sārūpyaṃ sarvātmanā vā. ekadeśasārūpye nīlam api pītasaṃvidaḥ sarūpam ubhayoḥ kṣaṇikatvād asādhāraṇatvāc ceti tad api grāhyaṃ bhavet. evaṃ ca sarvaḥ sarvavit syāt. atadutpatter agrāhyatvam iti ced, na. pramāṇābhāvād nīlabuddhir nīlapatītābhyāṃ sadṛśī nīlādevotpadyata iti na naḥ pramāṇaṃ kramate. api ca nīlād apy utpattau na pramāṇam ity anantaram eva vakṣyāmaḥ. samaṃ ca sārūpyam iti na grāhyetaravivekaḥ. sarvātmanā tu sārūpyam ātiṣṭhamāno jaḍatvam apy arthasya buddhāvādadhyāt. evaṃ cāndhyam eva jagataḥ. yathāhuḥ --

__________NOTES__________

[721] thātmajñā (KHA)

ekadeśena sārūpye sarvaḥ syāt sarvavedakaḥ |

sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajet ||

iti. na ca tadadhīnā jñānotpattiḥ, upādānaviśeṣābhāvād eva kāryavyatirekasiddheḥ. kāryadarśanabalena hi vayaṃ samanantarapratyayam eva vāsanāparanāmānam uttarabuddhīnāṃ kāraṇam ācakṣmahe. tatkāryavyatireke tadabhāvam unnayāmaḥ. na hi samagraṃ ca kāraṇaṃ kāryaṃ ca na bhavatīti sambhavati. ata upādānam eva tannāmadaśām anupagataṃ yan na kāryam ārabdhavad iti kim arthagrahaṇena. yathoktaṃ - yathākathañcit tasyārtharūpam uktvāvabhāsinaḥ |

arthagrahaḥ kathaṃ satyaṃ na jāne 'ham apīdṛśam ||

iti. siddhaḥ satsv api hetvantareṣu kāryavyatirekaḥ. tasmān notpattisārūpye grāhyalakṣaṇam. na cāgṛhyamāṇo 'rthaḥ sidhyatīti siddhaṃ -

nānyo 'nubhāvyo buddhyāsti ta(?sya/syā) nānubhavo 'paraḥ |

grāhyagrāhakavaidhuryāt svayaṃ saiva prakāśate ||

iti. grāhyalakṣaṇāyogāt tāvan nānyo 'nubhāvyo 'sti. ata eva tasyā nānubhavo 'paraḥ. tenāpi tadgrahaṇānupapatteḥ. ataḥ svaprakāśā dhīr evaikā modata iti siddham. yas tv asambaddhasyaiva jñānenārthasya prakāśyatām ātiṣṭhate, so 'sambaddhenāpi dīpena ghaṭasya prakāśyatām ātiṣṭhata iti vivṛtaṃ hetudvayam. sahopalambhaniyama upariṣṭād vivariṣyata iti || 20 ||

{2,102} aparam api jñānasyaivākāravattāyāṃ kāraṇam āha -- itaś ceti. yuṣmākaṃ mīmāṃsakānāṃ tajjñānaṃ prakāśakam iti siddhānta iti. kasya prakāśakam ata āha -- svayam iti. bāhyasya jaḍātmanaḥ svayaṃ prakāśahīnasya tadupāyatayā sammataṃ, anyathā tatprakāśāyogāt || 21 ||

kim ato yady evam ata āha -- na ceti. yad dhi yasya prakāśakaṃ tad gṛhītam eva prakāśayati. tad yadi jñānam arthasya prakāśakam etad api nāgṛhītaṃ tat prakāśayet. ato 'vaśyaṃ grahītavyam. na ca tadanākāraṃ grahītuṃ śakyam, na cārthajñānayor ākārabhedopalambhaḥ. ato 'vaśyābhyupagantavyaṃ grahaṇasya jñānasyaivāyam ākāra iti sāmpratam ity abhiprāya iti. tadadhīnaprakāśatvād iti jñānādhīnaḥ prakāśaḥ pratibhāso yasyety arthaḥ || 22 ||

evaṃ tāvadavaśyagrāhyatayā jñānasyaivākāraḥ avaśyagrāhyatā ca prakāśakatayety uktam. itaraś cāvaśyagrāhyatety āha -- utpanneṣv iti dvayena. dvedhā hy utpannaṃ vastu na gṛhyate prakāśakābhāvāt pratibandhād vā. yathāndhakāratirohito ghaṭaḥ kuḍyādipratibandhād vā yathā loke. sa eva caitad ubhayam api jñāne sambhavati. ato grahaṇakāraṇāsambhavād utpadyamānam eva grahītavyam. evaṃ ca tasyaiva sākāratvāpattir ity uktam eveti || 24 ||

{2,103} yadi tv arthaprakāśāt prāg jñānaṃ notpadyetaiva, tato 'sato grahaṇāsambhavān na gṛhyeta, na tv evaṃ bhavadbhir apīṣyate. utpannāyām eva buddhāv arthasya jñātatvābhyupagamāt. tataḥ prāgutpannasyāgrahaṇakāraṇābhāvādāv aśyakaṃ tādātvikaṃ grahaṇam ity āha -- prāk cārtheti asyāntena. yadi tūtpa(?nnaṃ/nna) pratibandhaṃ ca kenāpi na gṛhyata ity ucyate nityāsaṃvedyataiva tarhy āpadyeta. tataś cābhāva eva jñānasya bhaved ity abhiprāyeṇāha -- na ced iti || 25 ||

kiṃ punaḥ kālāntare na grahaṇam ity ata āha -- kim iti. agṛhyamāṇe viśeṣe prāgagrahaṇaṃ parastāc ca grahaṇam ity anupapannam iti || 26 ||

nanūtpannasyāpi saṃvidantarāpekṣayā grahaṇam iti kiṃ nopapadyate ata āha -- jñāneti. yuktaṃ yadaprakāśako 'rthaḥ prakāśāya jñānāntaram apekṣate. jñānaṃ tu svayam eva prakāśarūpam iti kiṃ tasya prakāśāntarāpekṣayā. ataḥ sahasaiva prakāśeteti. tulyajātīyāntarāpekṣāyām anavasthā. yathāhuḥ -- jñānāntareṇānubhave hīṣṭā iti. na ca jñānaṃ na jñāyata eveti sāmpratam. abhāvaprasaṅgāt. uttarakālaṃ ca smṛtidarśanāt sahaiva hi vijñānena pūrvadṛṣṭam arthaṃ smaranto dṛśyante jñāto 'sāv artho mayeti. na cājñātasya jñānasya smṛtir upapadyate. uktaṃ ca paraiḥ -- tatrāpi ca smṛtiḥ iti. evaṃ cāparāparajñānāpekṣāyām ekaviṣayasaṃvittāv evāyuḥ paryavasyet na viṣayāntarasañcāro jāyeta. tatra ca dṛṣṭaṃ jñānam. yathāhuḥ --

viṣayāntarasañcāras tathā na syāt sa ceṣyate |

iti. tad etat sarvam abhipretyāha -- tasyeti || 27 ||

{2,104} itaś ca prāg jñānaṃ jñāyate jñānākāraś ca nīlādiḥ, yena jñānapurassaram evāvagatapūrvaṃ niruddham arthaṃ smaranto dṛśyante jñāto mayātikrānto 'muko rājeti. yadi hy arthasyākāro bhavet, asaty arthe satā kathaṃ dhīr anurajyeta. ato buddhir eva tadākāram artham ālikhyopajāyata iti yuktam. yadi cātīte kāle jñānapurassaram artho nopalakṣito bhavet, katham idānīṃ tathā smaryeta. yathāvagatagrāhiṇyo hi smṛtayaḥ kathaṃ mātrayāpi pūrvānubhūtam atikrāmanti. tasmāj jñānākāro nīlādiḥ jñānapūrvakaś cārthānubhava ity āha -- jñāneti dvayena. tat punar idaṃ parasparaviruddham ivobhayaṃ sādhyam upalabhyate. tathā hi. jñānapūrvam artho 'nubhūyata ity artham aṅgīkarotīti lakṣyate. jñānākārasādhanena ca nirākaroti iti tadviṣayam anṛtam. maivam. nātra jñānapurassaram artho 'vasīyata iti tātparyam. evaṃ tu manyate -- aṅgīkārayāmi tāvad enaṃ śrotriyam anubhavānubhavapurassarīm arthasthitim. eṣa hi chāndaso dvaitasiddhim evam apy aviguṇāṃ manyamāno 'bhyanujānāti tāvat prathamaṃ jñānasaṃvedanam. tato 'nākāropalambhāsambhavād ekākāropalambhāc cānāyāsam evārthāpalāpaṃ vakṣyāma iti ca. tathā bhāṣyakāreṇāpi -- nanūtpannāyām eva buddhau artho jñāta ity ucyate iti chadmanaivārthābhyupagamo darśitaḥ. vārttikakāreṇāpi tathaivānuvihitam. ato na doṣa iti || 29 ||

itaś ca jñānānuvidhāyyarthaḥ. tathā hi bhavanti vaktāraḥ -- nīlo 'yam arthaḥ tadrūpānubhavād iti. jñānanirapekṣe tv arthaniścaye naitad upapadyate. tad etad āha -- vaktāra iti || 30 ||

ataḥ siddhaṃ buddhijñānapurassaram arthajñānam ity upasaṃharati -- tasmād iti.

{2,105} atraike vadanti -- kim idam aniṣṭam āpādyate jñānam anubhūyata iti. pratīmo hi vayam ekasyāṃ saṃvidi tritayaṃ pramātā pramitiḥ prameyaṃ ceti, nīlādyākāraṃ prameyaṃ pramitim anākārāṃ pramātāraṃ ca. tathā hīdṛśīyaṃ pratītiḥ nīlam ahaṃ jānāmīti. tad iha nīlapadāspadaṃ prameyaṃ mitir jñānādyupāttā. pramātā tūttamapuruṣeṇopāttaḥ. kiṃ punar atra tritaye pramāṇam. pratyakṣam. sākṣātkāriṇī hi pratītiḥ pratyakṣam. asti cāsyām arthavittau tritayasya sākṣātkāraḥ. tatrāpi mātṛmeyayoḥ parādhīnaḥ prakāśaḥ. na miteḥ, svayamprakāśatvāt. itarayos tu na svayamprakāśatvaṃ, sator api svapnādau tadadarśanāt. asti khalv ayaṃ puruṣaḥ, svāpe jāgarāyāṃ ca pratyabhijñānāt. evam eva viṣayāḥ. na ca tadā prakāśante. tat kasya hetoḥ, yadi viṣayāṇām ātmanaś ca svayamprakāśatā saṃvidas tu svāpādāv asambhavād evāprakāśaḥ, nāprakāśatvāt. api ca meyamātṛgocarā phalabhūtā saṃvid avagamyate na tu tasyā api bhinnā saṃvidaparā, yad asāv api parāyattaprakāśāśrīyate. tad iha svaprakāśā saṃvit. tadgocarau mātṛmeyau. saṃvidgocaratvāviśeṣe 'pi nātmanaḥ karmabhāvaḥ, gantṛvadupapatteḥ. yathā khalu samāne 'pi triyāphalasaṃyogavibhāgabhāgitve grāmādeḥ karmabhāvo, na gantuḥ. evaṃ pramāṇaphalasaṃvittisambandhāviśeṣe 'py ātmanaḥ kartṛtā. tat kasya hetoḥ. parasamavāyikriyāphalabhāgitā hi karmatā. sāvayavānāṃ gantavyānāṃ ca dehe[722]gatisamavāyād ātmani jñānasamavāyāt. tatrāsau grāmaḥ karma. tathā ca viṣayā iti te tathā. ato nirākāraiva saṃvit svamahimnā sidhyantī mātṛmeyāv api vyavasthāpayati. kim idānīṃ pramattavacassatyaṃ pūrvaṃ buddhir utpadyate na tu pūrvaṃ jñāyata iti. na, buddhyapadeśāt tasyāś cānumeyatvāt. asti vā buddhisaṃvidor bhedaḥ. astīti brūmaḥ. kā tarhi buddhiḥ, kā ca saṃvit. ātmamanassaṃyogo buddhiḥ. buddhir jñānam ity anarthāntaram. phalabhūtā saṃvidanubhavādipadāspadam. tayā cātmamanassaṃyogaḥ kāraṇabhūto 'numīyata iti kim anupapannam. adūraviprakarṣād anyataratrānyatarapadaprayogaḥ. nanv evaṃ saṃvidi[723]saṃvedyeṣu ca saṃvedyamāneṣu saṃvedyadvayopalabdhiprasaṅgaḥ. na caivam, ekākārasaṃvedanāt. uktam atraika evākāraḥ saṃvedyaḥ anākārā saṃvit prakāśata iti. kim idānīm asaṃvedyaiva{2,106}saṃvit. na brūmo 'saṃvedyeti. saṃvi(?bhakta/tta)yaiva hi saṃvit saṃvedyate na saṃvedyatayā. keyaṃ vācoyuktiḥ. iyam iyaṃ nāsyāḥ karmabhāvo vidyata iti. svayamprakāśatvāt. na caivam asaṃvit. na, atanmūlatvāt saṃvedyabhāvasya sarvabhāvānāṃ, sā hi sarvabhāvānāṃ siddhiḥ na cāsañ cetītā sidhyatīti kathaṃ te 'pi sidhyeyuḥ. ataḥ saṃvitprakāśa eva dvaitaṃ sādhayatīti kiṃ siddhasādhanena. saṃvidupārūḍho hi nīlādir advaitam āpādayati. saṃvidaiva tv anākārasaṃviditayā vyatirecito nīlādir nādvaitāya ghaṭata iti siddhaṃ pramātā pramitiḥ prameyaṃ ceti. tān pratyāha -- na ceti. ayam abhiprāyaḥ -- śrotriyadṛṣṭyaiva tāvad buddhir anumeyeti lakṣyate. yad evam āha -- jñāte tv anumānād avagacchatīti. yat tu jñānābhiprāyaṃ tad na saṃvidabhiprāyam iti. tan na. paryāyatvād anayoḥ. cetanā buddhiḥ jñānaṃ saṃvid ity anarthāntaram iti laukikā budhyante. na cātmamanasoḥ saṃyogaś cetanā, rūpāditulyaguṇatvāt. tac cetanātve ca manasaś caitanyaprasaṅgaḥ. tasyātmamanasoḥ sādhāraṇatvāt. acetanā buddhir ity alaukikam. yathāhuḥ -- buddhiś cetanaiva hi gamyate. iti. ato yaivāsāv anākārā saṃvid bhavatābhimatā saiva tāvad buddhiḥ, tadabhiprāyam eva buddhyanumeyatvābhidhānam. na tv anākārā saṃvidaparokṣam anubhūyate buddhiś cānumīyata iti sāmpratam. tad ayam arthaḥ -- yāsau laukikī buddhir nāsāv anākārā aparokṣam upalabhyate. tasmāt pratyakṣabuddhivādināyam ākāro jñānasanniveśī vācyaḥ. yathāsmābhir uktam. yathāvārttikaṃ vā siddhāntaḥ artha eva pratyakṣo na buddhir iti. tatra coktā buddhyanumāne liṅgānupapattiḥ. ato 'siddham anirākārāyā buddher anupalambhāt saṃvid eva dvaitaṃ sādhayatīti || 31 ||

__________NOTES__________

[722] ha [723] di saṃvedyamā (KHA)

api caivaṃ sahopalambhaniyamāt trayasyābhedāpattir ity āha -- vivekabuddhyabhāvāc ceti. trayāṇāṃ vivekabuddhyabhāvād ekasyaiva jñānasyākāravattayā bodhaḥ prasajyata iti vakṣyamāṇena sambandhaḥ. jñānagrahaṇam upalakṣaṇārtham. ekam eva tattvam ākāravad bhaved iti vivakṣitam. yo hi meyamātṛpramāsu sahopalambham ātiṣṭhate tasyānyataraviviktānyatarabuddhyabhāvād abheda eva trayasyāpadyeta,{2,107}bhede niyamāyogāt. bhinnānāṃ hi ghaṭādīnām aniyataḥ sahopalambhaḥ. te hi sahabhāvena vivekena copalabhyante. ato 'niyamavyāpto bhedo nārhati vyāpakaviruddhopalabdhau bhavituṃ dhūma ivāgninā vyāpto 'nagnau. bhinnāvabhāsād bheda iti ced, na. anekāntāt. tatraitat syād, ekadāpi hi tritayam anubhūyamānaṃ bhinnam evāvabhāsate ghaṭakuḍyādivadato bhidyata iti. tan na. anaikāntikatvād bhedopalambhasya bhede. upalabhyate khalu dvicandrādibodhe 'bhinnaś candraḥ. na caikasmād bhidyate. tat kasya hetoḥ. sahopalambhaniyamād eva. sa hi mukhyena niyatasahopalambhaḥ, tan na tato bhidyate. tad aniyatasahopalambhā eva bhāvā bhedenāvasīyamānā bhidyante netare. yathāhuḥ -- na bhinnāvabhāsitve 'py anarthāntararūpatvaṃ nīlasyānubhavāt tayoḥ sahopalambhaniyamād dvicandrādivad iti. nanu bhinnayor api rūpālokayoḥ sahopalambhaniyamo dṛṣṭaḥ. anālokopalambhā na rūpabuddhir yataḥ. tan na, kevalasyāpi kvacid ālokasya darśanāt. rūpasya ca prāṇiviśeṣeṣv anālokasya. santi hi kecit prāṇinaḥ ye 'ndhakāra eva rūpam ālokayante. āloke tu pratihanyante. mātṛmeyasaṃvedanāni tu sahaivopalabhyanta iti na bhedam arhanti. na hi nīlād bhinnaṃ pītaṃ tena saha niyamenopalabhyate. ataḥ sahopalambhaniyamād abhinnaṃ trayam āpadyate iti. nanu cāyam upālambho 'stu sahopalambhaniyamavādinām ekeṣāṃ mīmāṃsakānām. ye tu viṣayavittipurassarīṃ buddhisaṃvidam ātiṣṭhante, teṣām asiddhaḥ sahopalambhaniyamaḥ. sadaiva hi viṣayasaṃvedanottarakālam eva saṃvid upalabhyate. yathāhuḥ --

pūrvaṃ saṃgṛhyate paścājjñānaṃ tajjñātatāvaśāt |

iti. tān pratyāha -- seti ta ityantena. ayam abhiprāyaḥ -- idaṃ tāvadavivādaṃ sākāraṃ vastu dṛśyata iti. sākāradarśanaṃ cedam apratyakṣe saṃvedane nopapadyate, viṣayaḥ sanmātratayā na prakāśate yataḥ. tathā sati nityaprakāśāpatteḥ. ato viṣayopalambhasattayaiva viṣayaprakāśaḥ, na tatsvarūpasattayā. viṣayopalambhasattā cāsiddhā na sattānibandhanavyavahārāya ghaṭata iti tatsiddhir āstheyā. na ca vitter anyā siddhir bhāvānāṃ tad yady upalambho vidito 'siddhaḥ, tadasiddhau viṣayāsiddhiḥ, yena sa eva tatsiddhir iti viśvam astamitam. ato 'smāt sākārasyaiva vastuno darśanād anupapadyamānād avagamyate yad asti sahopalambha iti. anyathā taddarśanāyogāt. yathāhuḥ --

{2,108} apratyakṣopalambhasya nārthadṛṣṭiḥ prasidhyati |

iti. ataḥ siddhaṃ sahopalambhaniyamāj jñānasyākāravattayā bodhaḥ nāsti tattvato bheda iti || 32 ||

āha -- yady upalambhāsiddhāv upalabhyo 'pi na sidhyati, astūpalambhāsiddhiḥ. upalambhāntareṇa tu siddha upalabhyaṃ sādhayiṣyati. evam api sahopalambhaniyamāsiddhir ity upalambhasiddhipūrvakatvād upalabhyasiddheḥ. upalabhyasiddhipurassarī tūpalambhasiddhiḥ pratikṣiptā, siddher asiddhau sādhyāsiddheḥ. siddhisiddhipūrvikā tu sādhyasiddhiḥ kiṃ neṣyate. ato 'siddha evāyaṃ hetur ata āha -- na hīti. asyārthaḥ -- neyam īdṛśī kalpanā sambhavati yadanākārā saṃvidādāv anubhūyate tataś ca paścāt sākāro 'rtha iti. nirākārabuddhyanupalabdher uktatvāt. itaś ca naivaṃ kalpanā yuktā. kathaṃ hi svopalambhakāle saṃbhinno 'rthaḥ svopalambhopalambhāvasare saṃvedyeta, yo hy upalabhyamāna eva na siddhaḥ so 'nyopalambhāvasare 'nupalabhyamāna eva setsyatīti suvyāhṛtam. api ca anyena saṃvedanopalambhe so 'py asiddhas tatsādhanāya na prabhavatīty aparāparāpekṣāyām anavasthā. ekāsiddhau sarvāsiddhiḥ. kvacid vā svaprakāśe 'nye 'pi tathā syur aviśeṣāt. ataḥ svātmānaṃ viṣayākāraṃ ca yugapajjñānam upalabhata iti siddhaḥ sahopalambhaniyamaḥ. ekavyāpāre kramāyogāt. ekaḥ khalv ayaṃ saṃvidaḥ svātmani viṣayākāre ca vyāpāraḥ, prakāśātmā nāyaṃ kramabhāvī na sambhavatīti || 33 ||

nanu mā bhūd anākārāyā buddher upalambhaḥ. sāpi tv ākāravaty evopalapsyate arthaś ca. tasmād dvayor ākāravattvaṃ bhaviṣyati. tataś copalabhyata iti kim anupapannam ata āha -- ākāreti. asyārthaḥ -- yo 'yaṃ jñānārthayor ākāravattvabhedaḥ yady ayaṃ jñātaḥ syāt, tathā(?sī/sa)ti jñātvā bhāṣitum api śakyeta.{2,109}nīlapītabhedavat. na caivaṃ bhāṣituṃ śakyam īdṛśo jñānākāra īdṛśo 'rthākāra iti, nīlādyākāramātrajñānād iti. evaṃ hi sarvaṃ samañjasaṃ bhavati. yadi buddhigrahaṇāt prāg eva sākāro 'rthaḥ sidhyati, tato hi tatsiddhyanyathānupapattyā jñānam api kadācit sidhyed iti sidhyati dvaitam. atra punaragṛhītāyāṃ buddhāv artho (?nu/na) sidhyatīti sākārasya ca darśanād ity atra sādhitam. ato na kathañcid dvaitasiddhir ity abhiprāyeṇāha -- prāg iti || 34 ||

anyanmataṃ - satyam ākāravad jñānaṃ, kin tu arthenāyam ākāro jñāna ādhīyate. ayam evārthajñānayoḥ grāhyagrāhakabhāvaḥ, yad arthasya jñāne svākārasamarpaṇam. katham aparathā kṣaṇikatvād atīto 'samasamayabhāvyartho jñānālambanaṃ bhavet. yathāhuḥ --

bhinnakālaṃ kathaṃ grāhyam iti ced grāhyatāṃ viduḥ |

hetutvam eva yuktijñā jñānākārārpaṇakṣamam ||

iti. etad dūṣayati -- na ceti. kim iti naivam ata āha -- na hīti. arthākāro hy arthadharmaḥ. na ca dharmaḥ svāśrayaṃ hātum āśrayāntaraṃ vopagantuṃ[724]prabhavati, svarūpahānāpatter iti || 35 ||

__________NOTES__________

[724] ntuṃ śaktaḥ pra (KHA)

api ca pramāṇāntaraprasiddhe 'rthasyākāravattve bhaved apy evam. na ca tasyākārasyetthambhāve 'rthadharmatve pramāṇam asti, hetvantarasambhave 'pi kāryāniṣpattiḥ kāraṇāntaravaikalyaṃ sūcayatīti tu nirākṛtam upādānaviśeṣād eva kāryasiddher uktatvād ity abhiprāyeṇāha -- ittham iti. ye tu vadanti -- mā nāmārthākāro 'rthaṃ hātum āśrayāntaraṃ vopagantuṃ prabhavati. arthasyaiva pratibimbam idaṃ śuddhādarśapratīkāśe svacche jñānātmani dṛśyata iti. tān pratyāha -- tadīyeti. etasmād eveti. arthākāratve pramāṇābhāvād ity arthaḥ || 36 ||

{2,110} tān eva prasiddhapratibimbodāharaṇena pratibodhayati -- niścandreti. tam iti yogyatayā candraḥ pratinirdiśyate. khe ca jale cety arthaḥ || 37 ||

na caiṣa nyāyo 'tra sambhavatīty āha -- vijñāneti || 38 ||

api cāstu rūpavatsu pratibimbakalpanā, arūpāṇāṃ tu śabdādīnāṃ pratibimbakalpanā na kathañcit sambhavatīty āha -- śabdeti. api ca nīlādyākārā saṃvid upalabhyate. tat kim aparāddham anayā, yat tām anādṛtyāyam ākāro 'rthadharmatayābhyupagamyate pratibimbavac ca darśanam ity abhiprāyeṇāha -- jñāne (ce)ti || 39 ||

yas tu vadati -- nārthākāro jñāne saṅkrāmati. na cārthasthaḥ pratibimbo dṛśyate. kin tu jñānam arthenāyogolakam ivāgninā saṃspṛṣṭam. ato 'yasīva bhāsvarākāro mohād arthākāro jñāne dṛśyata iti. taṃ pratyāha -- bahyeti. ayas tejasor hi sannikarṣād yukto mohād avivekabhramaḥ. bāhyābhyantaradeśau tu jñānārthāv asampṛktau. tataḥ katham anayor mohād avivekabhrama iti || 40 ||

api ca kaścid ekaḥ sammūḍho bhavati jagatas tu sammohakalpanā sammoha eva. na cātra kaścit kadācid asammūḍho dṛśyate. sarvasya vivekādarśanāt.{2,111}ato na sammohakalpanā yuktety āha -- asammūḍhasyeti. yadi tu jñānārthayor viviktayor adarśane 'pi sammohaḥ kalpyate, tarhi dvayor eva nāvatiṣṭeta. evaṃ hi yatheṣṭam eva tattvāni prasaṅkhyāya sammoho 'bhidhīyatāṃ, kiṃ viśeṣād ity āha -- kalpyamāna iti || 41 ||

anyad darśanaṃ - nārthākāro mohāj jñāne 'vagamyate. kin tu sāṃsargiko 'yam ākāraś cūrṇaharidrayor ivāruṇim eti. tad apy ata eva bāhyābhyantaradeśatvād anupapannam ity āha -- saṃsargeti. tad eva prakaṭayati -- deśabhedād iti. api ca, amūrtaṃ jñānaṃ mūrto 'rthaḥ katham anayoḥ saṃsargadharma ākāro bhavet. ghaṭākāśādāv adarśanād ity āha -- mūrtāmūrtatayā tatheti || 42 ||

nanv asaty apy ekadeśatve ekakālatayā saṃsargo bhaviṣyatīty ata āha -- trailokyeneti. trailokyaṃ hi jñānena samakālatayā saṃspṛṣṭaṃ saṃsargajanmākāraṃ pratibhāsayet. na caivam asti. tasmād ativyāpter naikakālatayā saṃsarga iti. nanv ārjavāvasthānaṃ jñānārthayoḥ saṃsargo bhaviṣyatīti ata āha -- na ceti. nirmukhasyārjavābhāvād na jñānenārthasyārjavāvasthānam. sarvatodikpadārthabodhena sarvatomukhatve vā sarvārthasaṃsargaprasaṅgāt sarvākāropalabdhiḥ. na hi sarvatomukhaṃ kasyacid ekasyābhimukhaṃ yuktam iti || 43 ||

api ca, yenaivārthena jñānasya saṃsargaḥ kalpyate, sarvathaiva tena saṃsargaḥ kalpayitavyaḥ, nirbhāgatvāt. evaṃ ca cakṣuṣaikatra bhāve 'nubhūyamāne tenaiva tadgatarasādyupalabdhiprasaṅgaḥ, tadgatasūkṣmākāropalabdhiś cety āha -- sarvatheti || 44 ||

{2,112} nanu yad eva tadarthasya jñānaṃ prati viṣayatayāvasthānaṃ so 'nayoḥ saṃsargo bhaviṣyatīty ata āha -- na ceti. atra kāraṇam āha -- viṣaya(tva)m iti. ayam abhiprāyaḥ -- saṃsargākāravādinā hi prāg evākāropalambhanāt saṃsargo vaktavyaḥ. na ca viṣayatvam ākāropalambhanāt prāg asti. ataḥ kathaṃ tannibandhanākārā saṃvid bhavati || 45 ||

kim iti na syād ata āha -- na hīti. saṃvedyamāna eva hi bhāvo viṣaya iti viṣayavidaḥ. ata upalambhottarakālam eva viṣayabhāvān na tannibandhana ākārabodhaḥ śakyate 'ṅgīkartum iti. evaṃ tu kalpyamāna itaretarāśrayaṃ prāpnotīty āha -- viṣayeti. nīlatvaviṣayatvena saṃsargāt tadākāro niṣpadyate. tadākāraniṣpattyā ca tasya viṣayabhāva iti duruttaram itaretarāśrayam iti || 46 ||

dūṣaṇāntaram āha -- dvayor iti. ayam abhiprāyaḥ -- yadi jñānārthayor dvayor apy ākāraśūnyaṃ svarūpam avagataṃ syāt, punaś ca kadācit saṃspṛṣṭatvenākārasaṃvittiḥ, tadā bhaved api saṃsargadharmākārakalpanā. na caivam astīti vakṣyāmaḥ || 47 ||

na cārthasya jñānād viviktasya sadbhāvo gṛhītapūrvaḥ. na ca jñānasyopari gṛhyate yena cūrṇaharidrayor iva viviktagṛhītayor anayoḥ saṃsargaḥ kalpyata ity āha -- na ceti. kāraṇam āha -- na hīti. saṃsargadharmatve hy ākārasya{2,113} prathamaṃ dvayor apy anākārabodhena bhavitavyam. na cākāraśūnyaṃ grāhyam astīti pūrvam uktam iti || 48 ||

upasaṃharati -- tasmād iti. kiṃ punar idam arthasya sadbhāvo na gṛhīta iti. jñānavaicitryānupapattir eva hy arthasya sadbhāve pramāṇam. svacchākārasya hi jñānasya na kāraṇāntaram antareṇākārasambandhas tadvaicitryaṃ copapadyate. ato 'sti kaścij jñānātirikto hetur yenedaṃ vaicitryam ādhīyata ity abhyupagantavyam. na cendriyāṇy eva tatra kāraṇam iti yuktaṃ, teṣām ekarūpatvena kāryavaicitryānupapatteḥ. na ca samanantarapratyayād eva kevalād vicitrākāradarśanam ucitaṃ, visadṛśapratyayānantaram eva hi vayam ekāntavisadṛśaṃ pratyayam upādīyamānam upalabhāmahe. tat taddhetukatve 'nupapannam. yathākāryadarśanaṃ tu vicitrā eva hetavaḥ kalpyanta iti yuktam. te cārthaśabdavācyāḥ. evañ ca prasiddhasadbhāvo 'rthaḥ jñānaṃ cāvivādasiddham eveti prasiddhasadbhāvayor nyāyya eva saṃsargaḥ, ata āha -- jñānavaicitryeti || 49 ||

kim iti na kalpanā, ata āha -- tad iti. yadi vaicitryam arthādhīnatayā viditapratibandhaṃ bhaved, evam artham anumāpayet. atyantāparidṛṣṭapūrveṇa tv arthena na kvacid vaicitryādhānaṃ dṛṣṭam iti na taddarśanena tadanumānaṃ yuktam. kāryadarśanabalena kutaścid eva samanantarapratyayaviśeṣāt kiñcidākāraṃ jñānaṃ jāyata iti na nopapannam. vilakṣaṇā hi te upādānaviśeṣā vilakṣaṇaśaktaya iti na kiñcid duṣyatīti kāryadarśanabalānusāriṇyām eva ca kāraṇavyavasthāyāṃ suṣvā(?)pādāv apy ākārābhāvasiddhiḥ. kāryābhāvena kāraṇābhāvānumānāt. bhavati tu tāsv api daśāsu svacchasaṃvitsantānaḥ parastāj jñānadarśanād, anupādānakāraṇasya tasyānupapatteḥ. katham anākārād ākāravato niṣpattir iti cet, kathaṃ visadṛśād visadṛśasyotpattiḥ. tatrāpi śaktibheda eva kāryadarśanabalānumeyo nibandhanam. kaścid eveha mūrdhādāvante pratyayabheda{2,114} āvirasti, yaḥ parastānmūrcchocchede nīlādyākārapratyayam upajanayati. sa tasyāyam acintanīyo mahimā kāryadarśanapramāṇako na mīmāṃsyata iti sūktam arthasadbhāvo na gṛhīta iti. api ca yadi sākāro 'rthaḥ tadadhīnaṃ ca jñānānāṃ vaicitryaṃ, kathaṃ tarhi mūrchādāv antimena nirākāreṇa jñānena parastād bhāvino jñānajātasyākāro vaicitryaṃ vopapadyate. na hi tad ubhayam apy arthajanyaṃ, saty eva tasminn abhāvāt. mūrchāyām api hy artha āsīd eva. na ca tenāsāv ākāro darśitaḥ. ato vyabhicāriṇaḥ samanantarapratyayaviśeṣād eva nirākārād api vaicitryākārayor utpattir abhyupagantavyā. evañ ca sarvatraiva tathābhyupagantum ucitam. kim arthagraheṇa. paṭhanti ca. arthagrahaḥ kathaṃ satyam iti. tad etad āha -- nirākāreṇeti || 50 ||

api ca, sākārā nīlādayo viṣayā jñānaṃ sarūpayantu nirākāras tu gaganakusumaśaśaviṣāṇavandhyāsutādiviṣayaḥ kathaṃ buddhāvākāram ādadhyāt. na hi tatra viṣayākāro nāma kaścid asti. balāt tatra buddhir eva sākāreti vaktavyam. tad vyāpakam astu. kim ardhajaratīyenety abhiprāyeṇāha -- nirākārād iti. api ca pūrvānubhūteṣu smaryamāṇeṣu asambandhasvabhāveṣu[725]svapnādibodhe cātyantānantānanubhūtasvaśiraś chedādiviṣaye viṣayākārābhāvād anākāras tadvādināṃ jñānam āpadyata ity āha -- smṛtīti || 51 ||

__________NOTES__________

[725] svāpādi (KA)

atra kāraṇam āha -- na hīti. satā ........ sateti bhāvaḥ. kathaṃ tarhi tatrākārāsambandhaḥ ata āha -- kevaleti. vāsaneti. samanantarapratyayam evopādānāparanāmānam upādatte. na tu jñānātireki.........pūrvaṃ cirantanabauddhamatena vāsanābhedo varṇita iti veditavyam iti. evañ ca jāgradbuddhiṣv api vāsanāhetuka evākārapratibhāso yukta āśrayituṃ, kim ardhajaratīyenety abhiprāyeṇāha -- itīti || 52 ||

{2,115} kiñ ca, anvayavyatirekābhyāṃ jñānākārakalpanaiva sādhīyasīti darśayati -- anvayeti. evaṃśabdo yuktyantaropanyāsa iti. katham avagamyate, ata āha -- na hīti vadantena. asyārthaḥ -- asaty api bāhye svapnādau jñānamātrānvayād evākārānvayo dṛśyamāno jñānaprabhāvita evāvasīyate. na tv evamarthavādino jñānāpetam arthasyākārānvayaṃ darśayituṃ śaktāḥ. asati jñāna ākārapratibhāsāyogād iti. ataḥ siddhaṃ tāvad vāsanānimitta evāyaṃ jñānākāro nārthasaṃsargadharma iti. yadi tv avaśyaṃ sāṃsargiko 'yam ākāro vaktavyaḥ, paramas tu svabhāvanirākārāṇāṃ jñānānāṃ vāsanāsaṃsarganibandhanatvenākārasya saṃsargavākpravṛttir ity āha -- tasmād iti || 54 ||

pratyūḍhaḥ saṃsargadharmapakṣaḥ. anyanmataṃ - nīlādir ākāro bhāsate. na cāyaṃ jñānārthayor anyatarāśrayatayā nirdhārayituṃ śakyate. tad ayam agṛhyamāṇe viśeṣe eka eva dvayaṃ sākārayatīty āśrīyate lākṣārāga eva sannihitaṃ maṇiyugalam. tad etad upanyasya dūṣayati -- dvayor iti. katham apramāṇam ata āha -- deśabhedād iti. antaḥsthaṃ hi jñānaṃ bahirarthaḥ. nānayoḥ sannikarṣo 'stīti nedam ubhayam ekam ākāram upajīvitum utsahate. maṇiyugalaṃ tu sannihitam eko lākṣārāgo 'nurañjayatīti na nopapannam iti. nanu bhinnadeśayor api kutaścit saṃsṛṣṭayor ekākāropajīvanaṃ bhaviṣyatīty ata āha -- asaṃsargād iti. uktam idaṃ nānayoḥ kadācit saṃsargo gamyate maṇer iva pramāṇābhāvād iti. api ca pṛthagavadhāritasadbhāvasya dvayasya sādhāraṇa ākāro bhavet, na tv atra vibhaktākāraṃ dvayam upalabhyate. sarvadaivaikākāropalambhāt. uktaṃ ca -- arthajñānayor ākārabhedaṃ nopalabhāmahe iti. tad etad āha -- dvayor iti || 55 ||

{2,116} anyad darśanaṃ - vibhaktākāram evedam ubhayam atyantasusadṛśatvena tv ākāraviveko na lakṣyate nīlotpalavana iva kādambakānām iti. etad upanyasya dūṣayati -- evam iti. sādṛśyād avibhaktatā na syād ity anvaya iti. kāraṇam āha -- bheda iti. nirjñātabhedayor hīndīvarakādambayoḥ sādṛśyād avivekābhidhānaṃ yuktam. pṛthaganavagatapūrvasya tv arthasya khapuṣpatulyasya sādṛśyād aviveka iti mahān ayam aviveka iti. sarve caite bāhyārthavādibauddhaikadeśipakṣā upanyasya dūṣitā iti veditavyam iti || 56 ||

itaś ca jñānasyākāra ity āha -- tatheti. dvicandrādivibhrameṣv anyathārthe vyavasthite 'nyākārā buddhir upajāyate. tac cārthanibandhanatve tv ākārasya nopapadyate. kathaṃ hy anyākāro 'rtho hy anyākārāṃ dhiyam upajanayet. tadavaśyam asaty apy arthe bhāsamāna ākāro jñānasyaiva vaktavyaḥ. ataḥ sarvatraiva tathāvadhāraṇaṃ yuktam ity abhiprāyaḥ || 57 ||

kiñca yad etad viruddhānekaliṅgatvam ekasya nakṣatraṃ tārakā tiṣyo dārā ityādiṣu tadarthākāratve nopapadyate viruddhadharmādhyāsasya bhedanibandhanatvenārthabhedāpatteḥ. bhinnāny eva tu vicitravāsanānibandhanāni vicitrārthajñānāni jāyanta iti yuktam. tad etad āha -- nakṣatram iti || 58 ||

yathaikasyām eva pramadātanau yeyaṃ parivrāṭkāmukaśunāṃ kuṇapaṃ kāminībhakṣa iti kalpanā bhavati, sāpy ekātmatvād ekasyārthasyārthavādināṃ nopapadyata{2,117} ity āha -- parivrāḍ iti. atra nārthanibandhanety anuṣañjanīyam iti. idaṃ cāparaṃ bāhyārthavādināṃ nopapadyata ity āha -- dīrgheti. ekaiva hi pradeśinyaṅguṣṭhamadhyamāṅgulyapekṣayā dīrghahrasvatayāvagamyate, tac caitad ekātmye tasyārthavādināṃ nopapadyate. pūrvaṃ ca pramātrapekṣayānekākārasaṃviduktā. atra tu na kevalaṃ bhinnānāṃ pramātṝṇām ekatrānekākārabuddhiḥ, ekasyāpi tūpādhibhedād anekākārabodho dṛśyata ity uktam iti || 59 ||

na kevalam aupādhiko nānākāraḥ pratyayaḥ. kin tu ghaṭo 'yaṃ pārthivo 'yam ityādir ekatraivārthe yugapadanekeṣāṃ grāhakāṇāṃ vikalpo dṛśyate. tac cedaṃ pāramārthikārthasadbhāve nopapadyate tasyaikātmatvāt. eko 'rtha ekātmaka iti sarvair eva sa tathāvagamyate. na caivam. ato buddhimātravilasitam evedam anekākāratvam iti sāmpratam. tad etad āha -- ghaṭatveti. atra ca prātilomyenāntyasāmānyāt prabhṛti parasāmānyaṃ yāvadupanyāsaḥ kṛta ity anusandhātavyam. jñeyatā tu na sāmānyaṃ jñānasambandhopādhikatvāt. ayam api ca pratītiprakāro dṛśyata iti pradarśanārtham uktam. yady api cātra ghaṭatvādīnāṃ dīrghatvādīnām iva virodho na dṛśyate, tathāpy ekātmakatvād ekasya nirbhāgasyārthātmano nānākārapratibhāso 'nupapanna ity uktam iti || 60 ||

kim iti na syād ata āha -- neti. na tāvad ekatrārtha ekātmany anekākāratva evaṃ nyāyyaḥ. yathāhuḥ --

anyathaikasya bhāvasya nānārūpāvabhāsinaḥ |

satyaṃ kathaṃ syur ākārās tadekatvasya hānitaḥ ||

iti. natarāṃ viruddhākārasambhavaḥ. sa ca prāg evokto 'nusandhātavya iti. jñānavādinas tu nānāpratyayā nānāprakārā bhavantīti yuktam ity āha -- pratyayānām iti. kiṃ punar eṣāṃ tathātve kāraṇam ata āha -- śaktyanusārataḥ.{2,118}śaktir iti samanantarapratyayam evāpadiśasti, tadadhīnatvāj jñānakāryaniṣpatteḥ. tadatiriktā tu śaktir apramāṇikaiveti na bauddhair iṣyata eveti || 61 ||

ataḥ siddhaṃ tāvad bhāsamāna ākāro jñānasyaiva na tv arthā(?kṣepaḥ/pekṣaḥ) arthanirapekṣam eva tu svarūpeṇa yādṛśaṃ jñānaṃ yadi tadanusāryartho 'bhyupagantum iṣyate so 'stu nāma. na punar yathārthaṃ jñānaṃ nāma kiñcid astīty āha -- nirapekṣam iti || 62 ||

astu tarhi jñānānusāry evārthaḥ, na, evam api dvaitahānir ity ata āha -- ittham iti. ayam abhiprāyaḥ -- galajihvikayedam asmābhir uktaṃ tathārtha iti. na tu jñānākāratve 'rtho nāma kaścit sidhyati, ākārabhedānupalambhāt. ato na vijñānatantratve 'rthakalpanā śakyate kartum. arthenānāropitākārā dhīr eva svātmany evopayokṣyate. svātmānam eva prakāśayati na tv arthaviṣayā. yady evaṃ sarvasaṃvidām anarthakatvāt kiṃkṛtaḥ pramāṇetaravivekaḥ. arthakriyākāripratyayasadasadbhāvakṛta iti jñātvā śāmyatu bhavān.[726a]vyavahārasaṃvādāpekṣayā hi pramāṇaṃ tadvisaṃvādād apramāṇam iti sāṃvyavahārikī pramāṇasthitiḥ. pāramārthikaṃ tu pramāṇaṃ cintāmayīm eva prajñām anuśīlayantaḥ kecid eva kṛtino nirdhūtanikhilanīlādyuparāgam abhimukhīkurvantītiii tat turīyaṃ pratyakṣam ācakṣate || 63 ||

siddhāntam idānīm ārabhate -- neti. asyārthaḥ -- ekaṃ hi jñānaṃ grāhyagrāhakam iti vaḥ siddhāntaḥ. na caikasyobhayātmakatve kaścid dṛṣṭānta iti. tat punar idaṃ pūrvāparayor anavahitasyeva bhāṣitam. tathā hi -- na tāvad grāhyagrāhakākāraṃ jñānam iti bauddhair iṣyate. api tarhi pralīnagrāhyagrāhakodgrāhaṃ cinmātram eva svayaṃprakāśam iti. uktaṃ hi --

{2,119} grāhyagrāhakavaidhuryāt svayaṃ saiva prakāśate |

iti. bauddhagandhimīmāṃsakair apy uktaṃ - saṃvittayaiva hi saṃvit saṃvedyate na tu saṃvedyatayā nāsyāḥ karmabhāvo vidyate iti. dṛṣṭāntābhāvavacanam api cāsamartham. na hīdānīm anumānato bauddhasya pratyavasthānaṃ, yena dṛṣṭāntābhāvavacanenopālabhyate. nirālambanānumānasya pratyakṣabādha ukte samprati pratyakṣaśaktiparīkṣayaiva pratyavasthitaṃ na jñānaṃ bahirarthe pravartituṃ śaktaṃ grāhyalakṣaṇāyogādityādibhiḥ. ataḥ kiṃ dṛṣṭāntābhāvavacanenopālabhyate. atrocyate -- evaṃ hi manyate. avaśyam ayaṃ grāhyagrāhakabhāvaḥ saṃvido bauddhair abhyupagantavyaḥ, katham anyathā saiva sidhyati. na hy agrahaṇakarmaṇaḥ kasyacit siddhir asti. nanu svaprakāśaḥ prakāśaḥ kim asya prakāśāntareṇa. svaprakāśa iti ko 'rthaḥ. svayam eva prakāśate na tu prakāśāntaram apekṣata iti. kiṃ punar idaṃ prakāśata iti prakāśād arthāntaravacanaṃ, na vā. yady arthāntaravacanam, asti tarhi saṃvido 'py aparaḥ prakāśaḥ. anyathā prakāśata ity anadhikārtham avacanīyam eva. svarūpaṃ hi saṃvitpadenaivopāttam. ataḥ pratītikarmataiva saṃvidaḥ prakāśatepadārtho ghaṭaḥ prakāśata itivat. syād etat. kartṛpratinirdeśo 'yaṃ nātaḥ karmabhāvo 'vasīyata iti. naivam. evam api prakāśatepadārthasya kartṛbhāvo vācyaḥ. nāsāv asati prakāśabhede sidhyati, advitīyasya bhettum aśakyatvāt. ato nāprāptasya siddhir asti. na cāpi karmaṇaḥ prāptir astīti satyāḥ saṃvido 'vaśyaṃ prāpyakarmatā bhāvāntaravad vaktavyā nānyā gatir asti. nanv arthaḥ karma, ātmā kartā, saṃvittu phalaṃ, tat kathaṃ karmety ucyate. na. phalasyāpy apratītikarmaṇaḥ siddhyasambhavāt. anyathā mātṛmeyayor api svaprakāśāpātāt kiṃ tatsiddhyarthaṃ saṃvidabhyupagamena. na prayojanataḥ saṃvidaṃ saṅgirāmahe, api tu pratītitaḥ. pratīmo hi vayaṃ mātṛmeyagocarāṃ phalabhūtāṃ saṃvidam. na tato 'pi bhinnām aparām iti tāvaty eva vyavatiṣṭhāmahe. maivam. nirākṛtam idaṃ nānākārā dhīr upalabhyata iti. na hi naḥ saṃvitprakāśavadarthaprakāśo 'pi bhāsate, nīlādyākāramātraprakāśāt. nanv aprakāśātmāno ghaṭādayaḥ prakāśāntaram apekṣantām. saṃvidas tu tadrūpāyāḥ kim iti prakāśāntarāpekṣayā. na, atadrūpatvāt. saṃvido 'pi hi na svātmaprakāśātmatvaṃ, arthaprakāśo hy asau.{2,120}vakṣyati ca - īdṛśaṃ vā prakāśatvaṃ tasyeti. ato 'vaśyābhyupagantavyaḥ saṃvitsiddhaye prakāśabhedaḥ. kim idānīm asiddhaiva saṃvit saṃvedyaṃ sādhayati saṃvidantarasiddhā vā. na tāvat pūrvaḥ kalpaḥ. aprasiddhā hy asatī na saṃvid vyavahārāya ghaṭata ity uktam. saṃvidantarādhīnāyāṃ tu siddhāv avyavasthāpāta ity uktam. satyam. na saṃvidantarādhīnasiddhiḥ saṃvit saṃvedyaṃ sādhayati. svarūpasaty eva tu. katham adhīviṣayā satīti ced, na dhīviṣayabhāvaḥ sattā. kin tu sāmānyam utpattyuttarakālabhāvi tadvatām. ato mṛtsalilapracchannabījādivadaviditasvarūpasāmarthyaiva saṃvid viṣayaṃ vyavasthāpayati. sa ca vyavasthitaḥ satyāṃ jijñāsāyāṃ saṃvidaṃ saṃvidantarādhānena sādhayati. nanv iyaṃ viṣayasāmarthyena saṃvitsiddhiḥ pratyuktā vastvantaraṃ prakalpyaṃ syāt ity atra yathā na pratyucyate tathānantaram eva vakṣyāmaḥ

yāvajjijñāsitajñānād avyavasthāpi nāpatet |

iti. ata eva sahopalambhaniyamo 'pi parair ukto 'smān pratyasiddha eva. viṣayavittikāle saṃvido 'nupalambhāt. viṣayamātram eva hi idaṃ nīlam iti naś cakāsti, nāhaṃ nīlam iti. saṃvitprakāśe ca tathā prakāśānupapattiḥ. na hi svagocarā saṃvit paranirūpaṇātmikā bhavati, svaparavedyayor idam ahaṅkārayor aviśeṣāpatteḥ. ayaṃ svātmānam aham iti pratinirdiśati param idam iti. na tv abhedenedaṅkāram ahaṅkāraṃ cobhayam ekatra prayuṅkte. ato nāstīdaṃ nīlam ity atra saṃvidupalambha ity asiddho hetuḥ. svaprakāśasaṃvidvādinām eva tv ayam upālambha ity uktam.

syād etat. ajñāto jñāpakahetuḥ kathaṃ jñāpayatīti. nāyaṃ doṣaḥ. ajñātasyāpi cakṣuṣo jñānajananopalabdheḥ. nanu cakṣur aṅkurasyeva bījaṃ jñānasya kārakam eveti yuktam ajñātasyāpi janakatvam. maivam. jñānahetor eva jñāpakatvasamākhyānāt. api ca na jñānaṃ jñāpakahetuḥ jñānatvāt. jñānasya hi janakā dhūmādayo jñāpakāḥ na jñānam eveti katham ajñāpakasya jñāpakadharmā āpādyante. svarūpasatyaiva saṃvidā viṣayaḥ sādhyate. sā tu paścājjñānāntareṇa sādhyata iti. asati tu grāhyatve saṃvid eva na siddhyed ity āpādya grāhyagrāhakatvam ekatve dūṣaṇam ucyate naikatrādvitīye tat sidhyatīti. yad api ca saṃvedanam asatyabhede nīlasaṃvedanayor anupapannam iti. tad apy anenaiva nirākṛtam.{2,121}viparītam idam ucyate -- aikātmye saṃvedanam iti, bhedāśrayatvād grāhyagrāhakabhāvasya, svaprakāśatvaniṣedhāc ca. ekaṃ hi tattvam avibhāgaṃ nātmani vartitum arhati. svātmani kriyāvirodhāt, na hy aṅgulyagram ātmanātmānaṃ spṛśati sūcyagraṃ vā vidhyati. karmakartāro hi taddharmabhedāśrayaṇenaivobhayathā vivakṣyante kedārādayo lavanādau na tv ekāntam ekātmānaḥ. ātmano 'pi grāhyagrāhakabhāvam anantaram eva samādhāsyatīti siddhaṃ naikasya grāhyagrāhakabhāva iti. yat tu bhede grāhyalakṣaṇāyoga iti. tad yady utpattisārūpyābhiprāyeṇa tadanumanyāmaha eva uktadoṣatvād evaṃvidhasya grāhyatvasya. yat tu jñānotpattau sañce(?dya/tya)te tad grāhyaṃ, katham anātmabhūtam asambaddhaṃ sañcetyate. evaṃ hy ekam eva jñānaṃ viśvaṃ gocarayed, asambandhāviśeṣāt. asti vā aikātmye nīlasaṃvedanayoḥ sambandhaḥ. nanv asau bhedādhiṣṭhānaḥ katham ekatrāvibhāga āspadaṃ labhate. syād etat. aikātmye 'pi kiṃ sambandhena, sa hy ekātmā svaprakāśa eveti. maivam. ukto hi svātmani vṛttivirodhaḥ. tasmād bhinnam eva saṃvedanān nīlaṃ grāhyalakṣaṇam upanipatatīti tadgrahe bhedam ātiṣṭhāmahe. abheda eva tūktena prakāreṇa grāhyalakṣaṇāyogaḥ. yadā tu jñānārthayoḥ sārūpyanirākaraṇārthaṃ sthūlānupapattiś calācalopalambhādibhir āpāditā, tāṃ vanopanyāsāvasare parihariṣyāmaḥ. sārūpyeṇa tu grāhyatām anātiṣṭhanto neha sthūlasiddhāv ādriyāmahe. tad ekaprakārābhihatam eva hetutrayam. katham idānīm asambaddhaṃ prakāśate. tatprakāśe vā nātiprasaṅgaḥ. nāsambaddhaṃ prakāśate. indriyāṇi hi prakāśakāni. tāni ca prāpyakāritvād arthena sambaddhāny evārthaviṣayam ātmani jñānaṃ janayanti. taiś cāsannihitam avartamānaṃ vā na prāpyata iti nātiprasaktiḥ. jñānaṃ tu na prakāśakaṃ prakāśatvāt. prakāśakaṃ ca nāsambaddhaṃ prakāśakaṃ pradīpavad iti tatprakārajuṣām indriyāṇām iṣṭa eva sambandhaḥ. tat kim asambandha eva jñānārthayoḥ. yady evaṃ kathaṃ ghaṭasya jñānaṃ nāsambandhaḥ. viṣayaviṣayibhāvo 'pi sambandha eva. sa cāsti jñānārthayoḥ. saṃyogas tu neṣyate samavāyo vā. ko 'yaṃ viṣayārthaḥ. yeyaṃ pratītikarmatā. pratītir iti hi kriyā. asyām ātmā kartā. indriyāṇikaraṇam. arthaḥ karma. tad yeyam arthasya pratītau karmakārakatā tad eva tasya viṣayatvaṃ tac ca rūpaṃ pratīteḥ prāgabhūtaṃ parastān niṣpadyata ity avaśyam āśrayaṇīyam. anyathā jñātājñātayor aviśeṣāpatteḥ.{2,122}tad eva jñātatā(?ti/di)padāspadaṃ jñānajñāne liṅgaṃ, kathaṃ punas tadapratītāyāṃ pratītau pratīyate. jñānaviśiṣṭatā hi jñātatā. sā katham ajñāte viśeṣaṇe jñāyate. ajñātā vā liṅgam anupapadyamānā vā na jñānaṃ gamayati. na hy ajñātaṃ liṅgam anupapadyamānaṃ vā liṅginam upapādakaṃ vopasthāpayati. tad itaretarāśrayaṃ, jñānajñātatayor itaretarādhīnasiddhitvāt. svarūpamātreṇa tv artho na liṅga(?m i/m a)tiprasaṅgād ity uktam eva. bhaved evaṃ yadi jñānapratītau jñātaḥ pratīto bhavet tadutpattau tu sa pratīta ity ucyate. ataḥ svayaṃ siddho jñānaṃ sādhayati. yat tu jñānaviśiṣṭatā jñātateti. tan na. tatkarmatā hi sety uktam eva. tatkarmabhāvaś cārthasya na tatpratītau sambhavati. kin tarhi. tadutpattau. tad ayam utpattyaiva jñānasyāprāptapūrvo viṣayaḥ samprati prāpto jñānam upakalpayati. eṣa hi prāg jñānotpatteḥ susvāpādāvandha ivāsīt, na kañcid viṣayam ajñāsīt. tat keyam ākasmikī viṣayāṇāṃ prāptir iti cintayati -- na hi kadācid bhuvām akasmād bhāvaḥ sambhavati. ahetusāpekṣasya gaganavannityabhāvāpatteḥ. abhāvo vā tatkusumavad iti bhavitavyam asya kadācidbhavato 'rthasannikarṣasya kenāpi kāraṇena. na hy asau tathāvidhaḥ svarūpeṇaiva, nityatathātvāpatteḥ. nendriya vaśena. teṣv api satsu susvāpādāvadarśanād arthatathātvasya jāgarāyāṃ cāvyāpriyamāṇeṣu. astu tarhi tadvyāpāra eva tathātve hetur arthasya. na, saty apy abhāvāt. asti khalv asya nānārthaiḥ sannikṛṣyamāṇānām indriyāṇām asādhāraṇo vyāpāraḥ. kiñcid eva tu kadācijjñātaṃ bhavati. evam evātmamanasor api sator arthatathātvādarśanād ahetutvaṃ tathātvena. nanv avyabhicārī manaso yogas tadbhāve heturbhaviṣyatīti. kasya indriyāṇām ātmano vā. tan na tāvadindriyāṇām. yad eva hi kiñcid bahirindriyaṃ cakṣurādi kāryadarśanavaśān manasā saṃyuktam ity avagataṃ tad eva kiñcij jñāpayati. netarat tadindriyamanoyogahetukatvena yujyate jñātatvasyeti tadyogo na hetutvena kalpyate. ātmany api manoyukte kasya hetoḥ kiñcid eva jñātaṃ nāparam. yenendriyaṃ sannikṛṣyate cakṣurādi tadātmamanoyogāj jñātaṃ bhavatīti ced, na. uktavyabhicāratvāt. cakṣussannikṛṣṭam api hi kiñcid eva kadācijjñātaṃ bhavati nāparaṃ, tadasati viśeṣe nāvakalpate.

api ca jñānakarmatā jñātatvaṃ cetanā jñānam iti cānarthāntaram iti lokasiddham. tad yady ātmamanoyogaś cetanā, tasyobhayasādhāraṇyād manaś caitanyaprasaṅgo{2,123}varṇitaḥ. na jñānaṃ cetanā, api tu saṃvedanam iti cet. asti vānayor viśeṣaḥ. nanv evaṃ nīlaṃ jānāti saṃvettīti ca saha prayujyeta, arthabhedenāparyāyatvād iti nātmamanassaṃyogo jñānam. ato na tatprabhāvitaṃ bhāvānāṃ jñātatvam. so 'yam ahetukaḥ prāpyakarmabhāvo 'rthasya jñātatātmājanyo nāvakalpate. hetvabhāvena kāryābhāvapratibaddhena tadanumānāt. seyaṃ pratyakṣādīnām anumānavirodhānupapattiḥ. tāni hy arthaṃ prāpayanti. hetvabhāvānumānaṃ ca tatprāptiṃ pratikṣipati. seyam anupapattir jñānakalpanayā samādhīyate. asti kaścidātmasamavāyī jñānasaṃvedanādipadaparyāyavācyo jānātidhātūpādānaḥ kriyābhedo yasminn arthānāṃ prāpyakarmateti. nanu jñānaṃ guṇaḥ guṇakāṇḍer pāṭhāt na tu kriyā. ataḥ kathaṃ tasyārthaḥ karmety ucyate. na hi vibhor ātmanaḥ spandasamavāyaḥ sambhavati. na cāparispandātmikā kriyā, pañcānām api karmaṇāṃ spandātmakatvāt. na. dhātvarthamātrasya kriyātvāt. vakṣyati ca -- kriyā dhātvarthamātraṃ syāt iti. budhyata ityādibhyaś ca śabdebhyaḥ kriyāpratyaya evopajāyamāno dṛśyate pūrvāparībhāvāvagateḥ. ato yuktaiva jñānakarmatā viṣayāṇāṃ jñānākāravādinām. api cāvaśyam aprāptapūrvasya nīlādeḥ prāptir vaktavyā. anyathā prāgivottarakālam apy apratibhāsamāne viṣayākāre āndhyam eva jagato bhavet. bhāsate viṣayākāro na kenacit prāpyata iti cet, kasya bhāsate. yadi na kasyacit, kiṃkṛto vyavahārabhedaḥ. eko hi nīlaṃ vidvāṃs tadupādadāno dṛśyate. nāparo vidvān. so 'yaṃ svatantre nīle kiṃkṛto viśeṣaḥ. na hi svatantro bhāsamānaḥ sarva(?syā/sya) syān na vā kasyacid vanavahnir ivānupalabhyamānaḥ kenāpi. ato 'vaśyam asya kvacit santāne prāptir vaktavyā. tathā ca yadābhāsaṃ prameyaṃ tad iti paṭhanti. na cāpramākarmaṇaḥ prameyatā sambhavati. asty ayaṃ prameyādivibhāgaḥ, kin tu bhrāntiparikalpitaḥ. tathā coktam -- avibhakto 'pi buddhyātmā iti. satyam uktam. ayuktaṃ tu tat. evaṃ hi na kiñcit pāramārthikaṃ nāma bhavet. cinmātratāpi hi pratītivaśād evāśrīyate. tadvad eva tu viṣayākāro 'pi bhāsamānaḥ katham apāramārthiko bhavet. tadviparyastatve vā kathaṃ saṃvitsvarūpam aviparyastaṃ bhavet. ubhayatrāpi bādhādarśanāt. ataḥ saṃvid evātmano bhinnam artham idam iti darśayantī nānyathā vaktuṃ śakyata iti siddham idam iti bahiḥ prasiddho viṣayo jñānaṃ sādhayatīti.

{2,124} yat tūktam arthastho dharmaḥ pareṇāpi jñāto jñānaṃ gamayed iti. tad ayuktam. artho hi jñāto 'nupapadyamāno jñānakalpanāyāṃ hetur uktaḥ. na cāsau sarvasya tathā bhavati. yasyaiva tu jñānam utpannaṃ tasyāsau jñāta iti pratītisākṣikam eva. yathā yasyaiva gamanaṃ tasyaiva deśāntaraprāptir bhavati asaty api gatijñāne. kim ātmakaḥ punararthastho dharmaḥ. uktaṃ karmakārakateti. nanu karmaśaktir apratyakṣasiddhā kathaṃ jñānaṃ gamayati. na karmaśaktyā jñānaṃ kalpayāmaḥ. karmaṇā tv arthena, sa tu pratyakṣasiddha eva. tasya cāpratyakṣāyām api śaktau kārakāntaravat pratyakṣatopapattiḥ. kārakāntaraśaktayo 'pi hy apratyakṣā eva. na caitāvatā teṣām apratyakṣabhāvaḥ. ataḥ pratyakṣādipramāṇaprāpto viṣayo jñānakalpanāyāṃ hetuḥ. prāptiś cārthasyābhūtapūrvāvasthā sarvasya svasaṃvedyety eke. anye tu hānādivyavahārayogyataivārthasya prāptir ity āhuḥ. saiva hi jñātatvam. tad eva hi jñānaphalam. kriyāphalabhāgitā ca karmatvam. sarvathā siddhaṃ jñātād arthāj jñānānumānam. ye 'pi pratyakṣaiva saṃvit svātmānaṃ viṣayavadavasthāpayatīti manyante, tair api jñānotpatteḥ prāgabhūtaḥ parastād bhāvyarthagato dharmabhedo 'bhyupagantavyaḥ. na tu jñānapratyakṣataivārthapratyakṣatā. na hy anyasmin pratyakṣe 'nyat pratyakṣaṃ bhavati, atiprasaṅgāt. yadi saṃvitpratyakṣataivārthapratyakṣatā bhaved, anumeyādīnām apy āpadyeta. anumānasaṃvido 'pi pratyakṣatvāt. ato 'vaśyaṃ svagata evārthasya viśeṣo vaktavyaḥ, yena pratyakṣetarate vyavatiṣṭhete. ataḥ siddhaṃ nāpramāṇikā jñeyasiddhau jñānakalpaneti dvaitasiddhiḥ. sarvasaṃvidāṃ tv ānarthakye viṣayākārapratyabhijñā nirnibandhanaiva bhavet. eva hi pūrvedyurdṛṣṭam artham aparedyuḥ pratyabhijānāti. tajjñānena saha niruddhasyākārasya nopalabhyate. anyaḥ khalv ayam adya bhuvo jñānasyākāraḥ. anyaś cāsau yaḥ prāṅ nirūpitaniruddhaḥ. katarad atra pratyabhijānīmaḥ. pramāṇetaravibhāgo 'pi sarvasaṃvidām ānarthakye 'nupapannaḥ. na cārthakriyākārijñānasadasadbhāvanibandhano 'sāv iti yuktam. svapnaparidṛṣṭeṣv apy artheṣu (?kā/kva)cidarthakriyākārijñānodaye prāmāṇyaprasaṅgāt. bādhyate svapnajñānam[726]anantaram, ato na pramāṇam iti cet, jāgrajjñānam api yogyavasthāyāṃ bādhyata eveti kathaṃ pramāṇam. atha taccireṇa bādhyata ity ucyate, naitāvatā viśeṣeṇa satyam itthyātve bhavataḥ. na hi māyāsuvarṇajñāne cireṇa visaṃvādo dṛśyata{2,125}iti tat pramāṇam. ato yat pramāṇaṃ tat pramāṇam, apramāṇaṃ cāpramāṇaṃ na tv ardhajaratīyam upapadyate. ataḥ siddhaṃ jñānād bhinna evārtho grāhyalakṣaṇānuyāyī jñānaṃ ca sādhayatīti. dṛṣṭāntābhāvavacanam api nānumānadūṣaṇārthaṃ, kin tu svābhipretānumānadūṣaṇaparihārāya. evaṃ hy atrānumānam antarṇītaṃ nāvibhāgaṃ dvyātmakam avibhāgatvād anyatarāṃśavad iti. yadi ca kaścit kadācid agnyādiṣu darśanād anaikāntikatāṃ brūyāt, tadartham idam uktaṃ na caikasyaivamātmatve dṛṣṭāntaḥ kaścid asti te iti. tac caitad upariṣṭāt prapañcayiṣyatīti || 64 ||

__________NOTES__________

[726] m anta (KHA) [726a] cf. PVin 1.100,14-19

nanv agnyādīnām ekātmanām eva prakāśyaprakāśakatā dṛṣṭā. ato 'naikāntiko hetur ata āha -- agnīti. ayam arthaḥ -- ye 'gnyādayaḥ prakāśakatayā prasiddhāḥ te ghaṭādīnāṃ na svātmana iti, na prakāśarūpāḥ prakāśātmanaḥ svarūpasyeti. kiṃ punaḥ svātmanaḥ prakāśasya na te prakāśakāḥ. na hi te 'prakāśitāḥ sidhyanti. na ca tatsiddhyartham aparasajātīyāpekṣā dṛśyate. na hi pradīpaḥ pradīpāntaram apekṣate. ata āha -- anapekṣaṇād iti. ayam abhiprāyaḥ -- na te svaprakāśāya svātmānam apekṣante, svātmani vṛttivirodhāt. svasya svasmin prakāśāyogād iti || 65 ||

kim idānīm aprakāśitā eva prakāśante, naivam api. kena tarhi prakāśyanta ity ata āha -- grāhyatvam iti. cākṣuṣeṇa hi tejasā prakāśitāste gṛhyante. tat teṣāṃ grāhayitṛ na grahītṛ. indriyacaitanyaprasaṅgāt. nanv evaṃ tejasas tejontarāpekṣāyāṃ sajātīyāpekṣety anavasthā. maivam. uktātra nāyanasya tejasaḥ kāryadarśanānusāriṇī rūpasiddhau śaktisiddhiḥ. bahis tejaso rūpaprakāśakatvadarśanād dehe 'pi vartamānaṃ tad eva rūpasya prakāśakaṃ bhūtāntarāṇāṃ taijasasya ca. na ceha sajātīyāpekṣā. avāntarajātibhedāt. ata evāndhasya{2,126}pradīpādayo na buddhiviṣayāḥ. svaprakāśatve ca teṣām andhasyāpi dhīgocarā bhaveyur iti. akṣam api rūparūpirūpaikārthasamavāyinā prakāśakaṃ na svātmanaḥ, tadgrahaṇakāle buddher evānyathānupapattipramāṇikāyā grāhakatvam ity āha -- akṣeti || 66 ||

buddhis tu buddhyantaravedyety anantaram evopapāditam ity āha -- tasyām iti. atra codayati -- nanv iti. ātmano hi grāhakāntarābhāvād avaśyam ekasyobhayarūpatā vaktavyā. na hy asāv anyena gṛhyate. grāhakānantyaprasaṅgāt. atas tadvad evaikasyaiva jñānātmano grāhyagrāhakabhāvo nānupapanna iti || 67 ||

pariharati -- kathañcid iti. ayam abhiprāyaḥ -- nirbhāgaṃ hi jñānam iti vaḥ siddhāntaḥ. na caivaṃvidhasya dvairūpyam upapannam. ātmā tu kenacidātmanā grāhakaḥ. kenacidātmanā grāhya iti kiṃ nopapadyate. tathā hi -- asyārthasaṃyuktendriyasaṃyuktamanassaṃyoginaḥ pratyayo nāma dharmabhedo jāyate. sa cāsmāt kathañcid dharmarūpeṇa bhinnaḥ. tena cāyaṃ grāhakaḥ. yat tasya pṛthivyādidravyāntarasādhāraṇaṃ dravyādirūpaṃ tad grāhyam. jñānasya tu naivaṃvidhaḥ kaścid vibhāgo bauddhair iṣyate. ataḥ kathaṃ tasya dvairūpyam iti || 68 ||

nanv evam api tāvad atyantabhedo grāhyagrāhakayor aniṣṭa eva, abhedasyāpi dharmadharmiṇor iṣṭatvād ata āha -- yas tv iti. atyantabhedo hi ghaṭāgnyādīnām apy asmābhir neṣyate eva. dravyādirūpeṇābhedāt. ataḥ kathañcid bhinnayor eva sarvatra prakāśyaprakāśakatvam ity ātmano 'pi nānupapannam iti. yadi tarhi pratyayāṃśo{2,127}grākahaḥ dravyāṃśo grāhyaḥ, kathaṃ tarhi bhāṣyakāraḥ pratyagātmani caitad bhavati na paratreti pratyagātmavṛttitām ātmano manyate. nanv evaṃ paragocara evāhaṃpratyayo bhavet. paraṃ hi pratyayātmano dravyādirūpam ata āha -- pratyāsattīti. yeyam ātmanaḥ pratyagātmavṛttitā bhāsate nāyaṃ doṣaḥ. sarvam eva hi no 'nekāntena paratra pravartate. ātmā tv atyantapratyāsannagrāhyagrāhakadharmakaḥ pratyagātmavṛttitayā bhāsate. atyantapratyāsa(?nno/nnau) hi narasya jalājalātmānau tayor asau sādhāraṇo grāhyagrāhaka ity abhidhīyate iti na kaścid doṣa iti || 69 ||

api ca, aham iti yo 'yam asmatprayogaḥ tatsambhinnā viśadataram ātmagocarā saṃvidutpadyamānā dṛśya(?nte/te.) jñānaṃ tu na svagocaraṃ jātu jāyamānam upalabdham. ato nātmadrṣṭāntena jñānasyobhayarūpatā vaktuṃ śakyā. na hi tad ahaṃ nīlam iti kadācid utpadyamānaṃ dṛśyate. sarvadedam prayogasambhinnabodhāt. ata upapannaivātmakartṛkātmani saṃvittiḥ na tu jñāna ity āha -- asmatprayogasambhinneti. atraike vadanti kumārasvāmivādinaḥ -- nātmāsmatprayogasambhinnabodhavedyaḥ. na hi vayaṃ kāryakāraṇasaṅghātātirekiṇam ayam asmīti puruṣaṃ budhyāmahe. pṛthivyādidravyānubhava eva svaprakāśaḥ svam ātmānaṃ svaprakāśyam ātmānaṃ meyaṃ ca dravyādyavasthāpayati. na hi viṣayavittāv apratisaṃhite puruṣe svaparavedyayor atiśayaḥ sidhyati. ato viṣayā na boddharyanavabhāsamāne bhāsante. nāsau teṣu. ata eva viṣayavedanoparame jaḍākāśādivadātmano 'vasthānaṃ saṅgirante. yadā khalv ayaṃ puruṣaḥ prakṣīṇāśeṣakarmāśayo mucyate, tadā jñānakāraṇānām indriyādīnām abhāvād asati viṣayavedane cidrahitaḥ khavad avatiṣṭhate. niśśeṣavaiśeṣikātmaguṇocchedalakṣaṇam eva hi mokṣaṃ manyante. na caivam apuruṣārthatvaṃ, duḥkhoparamasyāpi puruṣeṇārthyamānatvāt. saṃsāriṇo hi duḥkhenodvignā atyantāya taducchedam abhisandadhānā gṛhebhyaḥ pravrajanto dṛśyante. na nu sukham apy ātmano vaiśeṣiko guṇaḥ. tasyocchedād apuruṣārthatvam api bhavet. maivam. sukham api saṃsāriṇo nānāvidhānekaduḥkhasaṅkulaṃ nāticiram anuvartata iti mahāntas tad api duḥkhapakṣa eva nikṣipanto mokṣāyottiṣṭhante. ato nāsti{2,128}viṣayavedanoparame narasya caitanyam. ata evāyam aharahassukhāpe sanmātratayāvatiṣṭhate. na punaḥ kiñcijjānāti. tatra cānubhave svapnaparicitānām ivārthānām upariṣṭāt smaraṇaṃ bhavet. na caitad asti. ato nānavabhāsamāneṣu viṣayeṣu boddhā prakhyāyate. na ca viṣayavittāv asmatprayogasambhedaḥ idam prayogasambhedād iti nāsmatsambhede viṣayānavagrahād ātmagrahaḥ. nāpi viṣayavittāv ātmagrahe asmatprayogasambheda ity asamañjasam asmatprayogasambhinneti. ata āha -- jñānasyeti. ayam abhiprāyaḥ -- asmatprayogasambhinno 'sti bodho na vā. yadi nāsti, jitam anuttarā guravaḥ. satas tu kim ālambanam iti vaktavyaṃ śarīram indriyāṇi vā. na tāvaccharīraṃ, jñātṛgocaratvāt. ahaṃ jānāmīti jñātāram ahaṃpratyayo 'valambate. na ca śarīraṃ cetayate bhautikatvād bhūtānāṃ cācetanatvāt, kāraṇaguṇapūrvakatvāc ca kāryaguṇānām. ata eva nendriyāṇi jñātṝṇi. na ca jñānaṃ, pratyabhijñānāt. ayaṃ hi pūrvedyur dṛṣṭam artham uttaredyuḥ pratyabhijānānaḥ pūrvāparasādhāraṇam ātmānam anusandadhāti aham idam adarśam iti. tat tu jñānagocaratve 'nupapannam. anyo hi tadā yaḥ pūrvedyur dṛṣṭavān, anyaś cāyaṃ yo 'dya paśyati, kṣaṇikatvāj jñānānām. ataḥ --

buddhīndriyaśarīrebhyo bhinno 'haṅkāragocaraḥ |

saṃvitsāmarthyasiddhatvān na jahāty uktarūpatām ||

iti. tad idam uktaṃ - jñānasyaiva ca kartarīti. jñānakartur hīyam asmatprayogasambhinnā saṃvittiḥ, na cānyo jñānasya kartety uktam. ataḥ saṃvidbalādevobhayarūpatātmanaḥ sidhyati

na tv evamātmaivātmānaṃ jñānaṃ jānāti jātucit |
tad dhīdaṃ nīlam iti yat sarvadā paragocaram ||

yat tu na kāryakaraṇasaṅghātātirekiṇaṃ pratipadyāmahe iti. kim evaṃ dehādyālambano 'haṃpratyayaḥ. tat tāvat pratyuktam eva. na cānālambano 'yam, atratyasiddhāntāt. tad ayam anālambanam ātmānam alabhamānaḥ svagocaraṃ jñātāram ākarṣati. sa pratītibalasiddhobhayarūpaḥ puruṣo na nopapadyate. dehendriyādisaṅkīrṇas tu na vivicyopalakṣayituṃ śakyate ayaṃ nāmāsau puruṣa iti. na caitāvatā na gṛhīto bhavati. na hi kṣīrodakasaṃsarge vivekenāgṛhīte iti{2,129}na gṛhītam ubhayam. evam ihāpi saṃmugdhabuddhaḥ puruṣaḥ pratyāhārādikaṃ yogam abhyasyadbhir nityanaimittikamātrānuṣṭhāyibhir akurvadbhir niṣiddhaṃ bhogaprakṣīṇāśeṣakarmāśayair ayam asmīti vivicyāparokṣīkriyate. na tv ayaṃ viṣayavittāv apy ayaṃ nāmeti vivicyate. ye 'pi viṣayavedanāvasara eva naro gṛhyate ity āsthitāḥ, tair apy asya viveko darśayitum aśakya eva. ato nāyaṃ doṣaḥ viveko nāvagamyata iti. na tv ayaṃ viṣayavedanāvasare jñāyate. na hi tadā tadatirekiṇaḥ kasyacit pratītir astīty anantaram eva vakṣyate na tv atrety anena. saṃvid eva tāvat tadā nāvabhāsate, yadāyatto bhāvānāṃ bhedaḥ prāg eva saṃvettā. yat tv evaṃ svaparavedyayor anatiśaya iti. tan na. yasya hi jñānam utpannaṃ, tasya viṣayā bhāsante ity uktam eva. ataḥ katham utpannajñānena saṃviditam anyo 'nubhavet tena vā jñātaṃ tadanyaḥ. na hi boddhṛsaṃvedanakṛtaḥ svaparavedyayor bhedaḥ, yenaivam āpadyeta. etāvataiva hy ekasyāsau vedyaḥ, nāparasya, yat tasya jñānam utpannam. evam api bhaved etad yady asatyāṃ boddhṛvittau viṣayā na viditā bhaveyuḥ. tadvittir eva vā viṣayavedanaṃ bhavet. na tv evaṃ, kevalaviṣayāvagrahāt. anyagocarajñānasyānyaviṣayatvāsambhavāt. evaṃ cāsatyāṃ viṣayavittau puruṣo na prakāśata ity api duruktam. evaṃ hy uparatakaraṇagrāmasya mokṣo maraṇam eva śabdāntareṇānujñāto bhavet. na khalv api jñānātmanaḥ puruṣasya sadasattvayor asti viśeṣaḥ. tad ayam apavargadaśāyāṃ prakāśata eva. kena punar ayaṃ tadā prakāśyate. na kenacit. svaprakāśa evety eke. na tv evaṃ, svaprakāśatvaniṣedhād avibhāgasya. tadāpi tv ayaṃ dharmadharmitvavibhāgāśrayaṇena pratyayātmanā grāhako dravyādirūpeṇa grāhya iti vācyam. kim asti tadā dharmadharmibhedaḥ. ko doṣaḥ. śrutivirodhaḥ. śrūyate hi ekam advitīyam iti. na. vyatiriktagrāhyaniṣedhāt. anyathā hy ātmabhedo 'pi na sidhyet. na cāsau neṣyate, muktetarāvibhāgāpatteḥ. api ca arthāvagrahanivṛttyarthā evaṃ visaṃvādā iti tatra tatroktam. ato 'pavarge 'pi grāhyagrāhakākāra evātmā. śrūyate ca jānāty evāyaṃ puruṣo jñātavyaṃ tu na vedeti. na hi tadā jñātur jñapter viparilopo vidyate. na tu vibhaktam asty anyad yato dvitīyaṃ jānīyād iti. tasmāj jānātipadaprayogād avagacchāmaḥ yad asti mokṣe 'pi karmabhāvaḥ puruṣasyeti. jānāter akarmakasyāprayogāt. iyāṃs tu viśeṣaḥ yad ayaṃ bhūtendriyavaśo viṣayoparāgāt tacchayābhedān{2,130}pratipadyamāno 'vibhaktajñānaśaktir ābhāsate. nijaiva tv asya citiśaktiḥ. sā asati viṣayoparāga ātmagocaraivāvatiṣṭhate. katham akaraṇikā jñānotpattir iti ced, maivam. tadānīm api manaso bhāvāt. nityaṃ hi tadātmavad upeyate. āha ca --

pratyāhārādikaṃ yogam abhyasyan vihitakriyaḥ |

manaḥkaraṇakenātmā pratyakṣeṇa pratīyate ||

iti. na caivaṃ viṣayavedanaprasaṅgaḥ, manaso bahirasvātantryāt. viṣayavittīnāṃ ca sukhaduḥkhahetutvena karmajanyatvād asati karmasaṃskāre 'nupapatteḥ. ātmajñānaṃ ca na karmajanyam iti vigalitanikhilakarmāśayasyaiva niṣpadyate. kevalajñānanirākaraṇe 'pi viṣayavedanāny eva pratyuktāni nātmajñānam. āha ca --

nijaṃ yattvātmacaitanyam ānando 'dhyakṣyate ca yaḥ |

yac ca nityavibhutyādi tenātmā naiva mokṣyate ||

iti. susvāpe 'pi tvātmasaṃvid asty eveti kecit. ata eva suṣuptapratibuddhaḥ sukham aham asvāpsam ity ātmānaṃ pratisandhatte. atha vā tatra karmāśayānuvṛttes tatparatantraṃ mano na kevalam ātmānaṃ prakāśayati, na viṣayavittivirahāt. ato na viṣayasaṃvedana evātmasaṃvedanam. api caivaṃ meyamātṛgocarāyām ekasyāṃ saṃvidi bhāsamānayoḥ kiṃkṛtaḥ karmakartṛbhāvaḥ. evaṃ hi taddvikarmakaṃ jñānaṃ bhavet. yat tūktaṃ parasamavāyikriyāphalabhāgitā karmateti, tad ayuktam. yad eva hi jñānotpattāvāpyate tat prāpyaṃ karma. tathācātmeti katham asyākarmatvam. api ca keyaṃ kriyā, yatsamavāyāt tatphalabhāgitayā ātmanaḥ kartṛtvam. kiṃ punas tat. uktam ātma(ma)noyoga iti. nanv asya manasy api samavāyāt tasyāpi kartṛtvaprasaṅgaḥ. tatphalasambandhaś cobhayor apy aviśeṣād āpadyate. tatra cokto manaś caitanyaprasaṅga iti siddhaṃ na viṣayavitter eva trayasiddhir iti. yac cāsmin darśane duḥkhoparatir eva mokṣa ity uktam. tad apy ayuktam, ānandaśruteḥ. śrūyate hi vijñānam ānandaṃ brahma ānandaṃ brahmaṇo rūpam iti ca. tad etat preyaḥ putrād iti ca. na ca duḥkhanivṛttir evānandaḥ, aśmādau prasaṅgāt. syād etat. pratyagvṛttir upalabhyamānā duḥkhābhāvātmanā sukham. na cātmā kiñcit pratyag jānāti acetanatvād iti nāsau duḥkhāyate sukhāyate vā. maivam. evam api dehino bhinnāvayavasaṃyogī sukhaduḥkhasādhanajanmā{2,131}yugapat sukhaduḥkhabhogo na syāt. duḥkhāyamāna eva hy ekatra bhāge paratra sukhāyate. tad duḥkhanivṛttau sukhe 'nupapannam. pradeśāntare duḥkhābhāvaḥ sukham iti ced, na. svasaṃvedyatvād āhlādaviśeṣasya, pradeśāntare duḥkhābhāve ca sukhe narakāntare duḥkhābhāvān narakāntare sukhitvaprasaṅgaḥ. tat tāvad duḥkhanivṛttiḥ sukham. na cāsyām ānandavādo gauṇaḥ, pramāṇābhāvāt. na hy ānandaśrutyarthe mukhye gṛhyamāṇe kiñcid anupapannaṃ, yena gauṇatayā vyākhyāyate. ato vijñānam ānandaṃ brahmeti pratijānīmahe. asañcetitas tv ānando 'py asatkalpa eveti siddham antareṇaiva viṣayavedanam asmatprayogasambhinnāyāṃ saṃvittāvātmā prakāśata iti || 70 ||

yathā cāsmatprayogasambhinnasaṃvitsaṃvedya ātmā dvirūpo naivaṃ jñānam. na hīdaṃ nīlam iti jñāne karaṇānām indriyāṇāṃ grāhakasyātmano jñānasya vākāra upalabhyate, nīlamātraprakāśād iti na pūrvavadātmavadabhinnatve 'pi nīlajñāne tadbuddher grāhyatvam. nīlam eva tu tayā gṛhyate. sā tu tato jñātād avagamyata ity upapāditam eva, tad etad āha -- na tv iti. dṛṣṭāntārthaṃ karaṇagrāhakayor upādānam. yathedaṃ nīlam ity atra karaṇam indriyaṃ grāhakaḥ puruṣo na jñāyate, evaṃ jñānam api. karmaiva tu kevalam atrāvagamyate. na ca kartṛkaraṇakriyam iti || 71 ||

syād etat. jñānasaṃvittir eveyam idaṃ nīlam iti. pararūpanirūpaṇākāratvaṃ tasyā vāsanānibandhanam. anādir hi vāsanā saṃsāriṇāṃ, tadvaśena svātmānam api param iva nirūpayati pareṣām iva paraṃ deham ātmatayā aham iti. ata āha -- anyākāreti. ayam abhiprāyaḥ -- saṃvinniṣṭhā hi no vastuvyavasthitayaḥ.{2,132}saṃvic cedam iti bahirviṣayaprakāśātmā jāyamānā dṛśyate. yadi tv iyam evaṃrūpāpy anyaviṣayā jñānaviṣayeṣyate, evaṃ tarhi jñānākārā saṃvittir arthaviṣayāsmābhiḥ kasmān na kalpyate. (na cāsati bādhake paragocaratvaṃ bhrāntir iti yujyate kalpayitum. vāsanā ca prācīnajñānajanmātmāśrayaḥ saṃskāro 'bhidhīyate. nāsāv asti nāstikānāṃ, nairātmyasiddhāntāt. nāpi jñānam ādhāro vāsanāyāḥ, kṣaṇikatvāt. nāpi samanantarapratyayo vāsanā, tasya tathātvenāprasiddheḥ. asāv api svagocaro na paraṃ paragocaratayā darśayituṃ śaknoti. atadrūpatvāt tādrūpyaniṣpattyayogāt. itarathānubhavarūpatāpi tasya na syāt. anubhavākāratāṃ hy uttarasya samanantarapratyayo vitanute. tat kasya hetoḥ. svarūpānurūpakāryārambhasthiteḥ. ata eva nātmagocarād idam iti parasaṃvedanotpattyupapattiḥ. paratrāham mānakalpanā tu bhrāntiḥ, jñātṛgocaratvād ahaṅkārasyety uktam eva. na tv iha bāhyālambanatve jñānasya kiñcid anupapannaṃ yenātmagocaratāvaśyaṃ kalpyata iti siddhaṃ bāhyālambanam eva jñānam iti) || 77 ||

{2,133} evaṃ tāvad anyatarāgrahaṇe 'nyataro na gṛhyata ity uktam. tadvad eva dvayor apy agrahaṇam iti samāhṛtya darśayati -- yathā ceti. asyārthaḥ -- yathā grāhyagrahaṇe grāhako na gṛhyate grāhakagrahaṇe ca grāhyaḥ. evaṃ ca dvayor apy agrahaṇaṃ bhavet. na tu grāhakamātrasya vā grāhyamātrasya vā. pūrvaṃ tv anyatarāgrahaṇadṛṣṭāntenetarasyāgrahaṇam āpāditam. idānīṃ samāhṛtyobhayor ucyata iti prayogabheda iti || 78 ||

etac ca grāhyamātrasya grahaṇaṃ grāhakarahitaṃ sa bahirdeśasambaddhaḥ ityādinā bhāṣyeṇoktam ity āha -- sa iti. ayaṃ ca bhāṣyārthaḥ -- sa eva kevalo bāhyārthaḥ pratyakṣam avagamyate. na punargrāhaka iti || 79 ||

āñjasyena tv arthākāro nīlādir ity etatsiddhaye bahirdeśasambandho hetutayā lakṣyate, tannānumanyāmaha ity āha -- param iti. na hi parasya bahirdeśo nāma kaścit siddhaḥ yo 'rthasākāratve hetutayopanyasyeta. sarvasya jñānākāratvenābhyupagamāt. ato bahirdeśas tatsambandhaś ca bauddhaṃ prati sādhya eva, na hetur iti || 80 ||

tasmād yathokta eva bhāṣyasyārtha ity āha -- tasmād iti. asyārthaḥ -- bahir ityādau bhāṣye idaṃśabdenedaṃ nīlam iti vikalpasthena niṣkṛṣṭaṃ grāhakāṃśāt pratyakṣādeḥ pramāṇagaṇasya saṃvedyam udāhṛtaṃ nīlādimātram. etad uktaṃ bhavati. na svagocaraṃ jñānaṃ bahiḥprakāśād, idam iti{2,134}paranirūpaṇāt. svagocare hi nedam iti prakāśo bhavet, kin tv aham iti. tad iha bahirdeśasambandhopanyāsena paragocarataiva saṃvitter ucyata iti || 81 ||

tathā kevalagrāhakasaṃvittir api satyam pūrvaṃ buddhir utpadyate na tu pūrvaṃ jñāyate ity atroktety āha -- neti. atra hi pūrvam utpannāpi buddhir na prāg avagamyate, kin tu paścād iti vadatā grāhyākāravinirmuktasyaiva grāhakasya saṃvittir ukteti || 82 ||

prāg buddher agrahaṇasiddhyarthaṃ bhāṣyakāreṇoktaṃ bhavati hi kadācid etad yajjñāto 'rthaḥ sannajñāta ity ucyate iti. tasyārthaḥ -- jñātapūrvo 'rthaḥ kadācid asmaryamāṇo 'jñātavad abhidhīyate. jñānamātraṃ tu tadgocaraṃ smaryate. evaṃ hi vaktāro bhavanti -- asyāḥ śruter artho mayā guruṇā vyākhyāyamāno jñātaḥ, idānīṃ prasmṛtavān asmi. jñānaṃ tv etadgocaraṃ pūrvaṃ jātaṃ smarāmīti. yathā cāsyā buddher agrahaṇe hetutvaṃ tatphalābhiprāyeṇa parastād vakṣyati phalatvād granthavarṇane ity atra. tasmād api kevalaṃ grāhakasmaraṇād grāhyākāraviviktagrāhakabodhaḥ setsyatīty āha -- neti || 83 ||

abhede tu grāhyagrāhakayor grāhakavad grāhyasyāpi smaraṇaṃ bhaved ity āha -- tasmād iti. tasmād grāhakād ity arthaḥ. yatas tu grāhakamātrasyaiva smṛtyātmako nirbhāso bhavati na grāhyasya, ato 'vagacchāmaḥ yadanubhavakāle 'py eṣā buddhir eva kevalā gṛhītā katham anyathā kevalā smaryeta. tad etad āha -- grāhaketi. grāhakamātrasya smṛtinirbhāsāt kāraṇāt tatra grāhakagrahaṇakāle kevalā buddhir gṛhyate ity arthaḥ || 84 ||

{2,135} kasmād evam ata āha -- tad iti. tat smaraṇam. atyantāvinābhāvād grāhyagrāhakayor ekākāraṃ na jāyata ity arthaḥ. tad evam anyatarāṃśānvaye 'nyataravivekāt siddho grāhyagrāhakayor bheda ity āha -- anvayeti || 85 ||

atra codayati -- grāhyeti. ayam arthaḥ -- yad etad bhavatā grāhyagrāhakayor abhedam abhyupetyānyataragrahaṇe 'nyataragrahaṇam āpādyate, tad ayuktam. na hi yad yato na bhidyate tadavaśyaṃ tadgrahaṇe gṛhyate. na hi śabdād abhinnā nityānityādayo dharmāḥ śabdagrahaṇe gṛhyante. abhede 'pi tu yasyāṃśasya yadā yogyatā sa tadā gṛhyate netara iti kim anupapannam. grāhyāṃśaś ca grāhakāṃśasadbhāvād grahaṇayogyaḥ, na grāhakāṃśaḥ, tadatiriktagrāhakāntarābhāvāt. ato na grāhyagrahaṇe grāhakagrahaṇaprasaktir iti || 86 ||

syād etat. grāhyāṃśa evāsya grāhako bhaviṣyatīti. tan na, karmaṇaḥ kartṛbhāvānupapatter ity abhiprāyeṇāha -- grāhyeti. api ca grāhyagrāhakabhāvam ekasya jñānasyābhyupetya bhavatobhayagrahaṇam āpādyate. yadi ca grāhyāṃśo 'pi grāhako bhaved dvairūpyam eva hīyeta. grāhakaikasvabhāvatvāpatter ity āha -- grāhaketi || 87 ||

atha vā grāhyāṃśas tāvad grāhya eva, yadi ca grāhako gṛhyeta, tato grāhyaikātmatvaṃ bhaved ity āha -- grāhaka iti. atyalpaṃ cedam asmābhir ucyate ubhayagrahaṇe ekarūpateti. sāpi tu na sidhyaty eva. grāhyābhāve grāhakābhāvāt tadabhāve grāhyābhāvād ity āha -- na syād iti || 88 ||

{2,136} evaṃ tāvad grāhakāntaravarjanād grāhako na gṛhyata ity uktam. api codbhavābhibhavau bhāvānāṃ grahaṇāgrahaṇakāraṇatayā siddhau. ato ya evāṃśo yadodbhūto bhavati, tadā sa eva gṛhyata iti na nopapannam ity āha -- udbhaveti. atraiva dṛṣṭāntam āha -- yatheti || 89 ||

rātrau hi dīpaprabhādīnāṃ rūpamātram upalabhyate, na sparśaḥ. abhibhūtatvād ity āha -- diveti. sparśarūpayoś ca naktandivam abhibhave candramasaḥ śītasparśaḥ prabalaṃ ca tāraṇaṃ tejaḥ kāraṇam iti. evaṃ tāvadabhibhave kāraṇāntarasannidhānād abhibhūtasyāgrahaṇam uktam. idānīṃ svayam api sūkṣmatvād abhibhūtaṃ na gṛhyate ity udāharaṇena darśayati -- gandhavad iti. yadā khalu vāyunā preryamāṇāḥ sūkṣmā dravyabhāgā ghrāṇendriyagocarā bhavanti, tadā teṣu vartamāneṣv api gandhamātram evopalabhyate na dravyam abhibhūtatvāt. sā punar iyaṃ dravyasaṅkrāntir ayukteti manyante. yadi khalu tilādiṣu campakādidravyam eva saṅkāmed evaṃ mṛdyamāneṣu teṣu campakagandho naśyet puṣpastha iva. campakādidravyeṣu mṛdyamāneṣu tadgandhasya nāśo dṛṣṭaḥ. evaṃ tilasthakusumāvayavamardane 'pi bhavet. yaḥ khalu sthūleṣv eva kusumeṣu mṛdyamāneṣu naśyati, sa kathaṃ sūkṣmāvayavasthaṃ na naṅkṣyatīty utprekṣyate. ataś campakādisannidhānād gandhāntaram eva tilādiṣu jāyate iti manyate. evam apsvagnisaṃyogād guṇāntarāgamo vaktavyaḥ. nāgnisaṅkrāntir anupalambhanāt. sparśamātram eva hi tatrāgner vayam upalabhāmahe, nāgnim. api cāyaṃ tapasvī dravyasaṅkrāntim ātiṣṭhamānaḥ surāghrāṇe patet. surātrasareṇūnāṃ ghrāṇodareṇa vaktrasañcārāt. ata ātmavadhāyaiveyaṃ dravyasaṅkrāntir āśritā bhavet. atrābhidhīyate -- na tāvat svāśrayaparityāgenāśrayāntaraṃ gandho gacchatīti sambhāvayāmaḥ. guṇānām asvatantratvāt. āśrayapāratantryam eva hi tallakṣaṇam. guṇāntaram api na tāvat sannihiteṣv ākāśānilādiṣu kusumasamparkāj{2,137}jāyate iti vācyam. teṣu gandhasyātyantābhāvāt. nāpi nāsikāyām eva gandhāntaraṃ jāyata iti vaktavyam. atidūratvena kusumāsaṃsargāt. ataḥ kusumāvayavā eva dṛṣṭatadgandhasambandhāvāyunā preryamāṇā ghrāṇodaraṃ yāvadāgatā gṛhyanta iti pramāṇavatī kalpanā. yo 'pi mardane gandhanāśa uktaḥ, so 'py ayuktaḥ. sūkṣmā hi tatra kusumāvayavāḥ saṅkrāntāḥ. na te mṛdyante. ato gandho na naśyatīty uktam. yo 'pi gandhāghrāṇe surāpānadoṣo 'bhihitaḥ, nāsau. pānaṃ hi surāyā niṣiddhaṃ, nāghrāṇam. alpas tu tadāghrāṇe doṣaḥ. na ca surāṃ jighran pibatīty ucyate. ato na sūkṣmāvayavānāṃ nāsikāsannidhānamātrāt surāpānāpattir iti siddhaṃ gandhavad eva dravyaṃ tatra vartate sūkṣmatvāt tu nopalabhyata iti || 90 ||

evaṃ dṛṣṭānteṣv abhibhūtasyāgrahaṇam uktvā prakṛte yojayati -- neti. yathā dīpaprabhādiṣu guṇāntarasaṃvittir nāsti, yathā ca gandhavaddravyavṛttau dravyasya, evaṃ grāhyāṃśabuddhau grāhakāṃśabuddhau vākārāntarasaṃvittir na bhaviṣyatīti || 91 ||

idaṃ cāparaṃ grāhyād abhinnam eva na gṛhyata ity āha -- grāhyād iti. asti kaścid dharmabhedaḥ yo grāhyāt śabdād abhinno 'pi nopalabhyate nityatvādaya iva śabdagrahaṇa iti || 92 ||

idaṃ tu cintanīyam -- kasyedaṃ pratyavasthānaṃ grāhyāṃśo grāhakāṃśenetyādi. na tāvad bauddhasya. sa hy avibhaktasyaiva buddhyātmano grāhyagrāhakasaṃvittibhedabhinnasya grahaṇam ātiṣṭhate. yadāha --

avibhakto 'pi buddhyātmā viparyāsitadarśanaiḥ |

grāhyagrāhakasaṃvittibhedavān iha lakṣyate ||

{2,138}iti. atas tryākārasyaiva jñānasyānubhavāt katham anyatarāṃśāgrahaṇena pratyavatiṣṭhate. bhrāntikalpitaṃ tu grāhyādivibhāgaṃ bauddhā manyante, na tv apratibhānam eva teṣām. ataḥ kasyedaṃ pratyavasthānam iti. satyam. nātra bauddhaś codayitā. pārśvasthavacanam idam. evaṃ hi kaścid atra pārśvastho vadati -- kim idaṃ grāhyagrāhakabhāvam abhyupetyaiva bhavatā dvirūpagrahaṇam āpādyate. na hi grāhakasya grāhakāntaraṃ vidyate tadgrahaṇe ca dvairūpyahāniḥ tac cābhyupetam eveti kathaṃ tadviparītābhidhānaṃ mīmāṃsakasya. dṛṣṭā cābhede 'py udbhavābhibhavādikṛtā grahaṇāgrahaṇavyavastheti. sa evedānīṃ bauddhābhiprāyeṇāha -- abhedam iti. grāhyagrāhakayor hi pāramārthiko bhedo neṣyata eva. ekarūpasyaiva tu buddhyātmanas tathā prakāśābhyupagamāt. ato yo 'yaṃ buddhyātmanaḥ prakāśaḥ sa eva tayor iti kim iti tadgrahaṇe na gṛhītaṃ bhavati. api ca, abhedam abhyupetyāsmān prati prasaṅgo gīyate katham abhede grāhyagrāhakavyavastheti. tac cāyuktam. kathaṃ hy abhinnasya tattvasya kiñcid agṛhītaṃ nāma sambhavati. yadi tv abhedo nābhyupeyate, nāyaṃ prasaṅgo gātuṃ śakyate. bhinnatvād evāgrahaṇopapatter iti || 93 ||

pūrvaparicodanām idānīm upasaṃharati -- tasmād iti. yad dhi grahaṇayogyaṃ tad gṛhyate yasya ca grāhakasadbhāva udbhavo vā tad grahaṇayogyam. ataḥ pūrvopanyastasya grāhyagrāhakātmano dvayasya kiñcid eva grahītuṃ śakyaṃ netarad iti grahaṇaśaktyabhāvān nobhayaṃ codanīyam iti || 94 ||

atra parihāram āha -- kuta iti. ayam abhiprāyaḥ -- na tāvadbhrāntikalpito grāhakādivibhāgaḥ, bādhavirahāt. tathāpi vā bhrāntitve saṃvidrūpe 'pi tatprasaṅgād abhāvātmatāpattiḥ. tad ayaṃ vāstavo grāhyādivibhāgo naikasminn advitīye jñānātmani sambhavatīti prathamam uktaṃ naitad astītyādinā.{2,139}punaś ca abhinnatvaṃ yadā ceṣṭam ityādinā ekasyaiva dvairūpyam aṅgīkṛtyobhayagrahaṇaprasaktir āpāditā. tatra naiṣa parihāro ghaṭate ayogyatvād abhibhūtatvād anyan na gṛhyate iti. na hy ekasmin jñānātmani yogyāyogyatvavibhāga udbhavābhibhavātmatvaṃ vā sambhavati. ato 'vaśyam abhinnatva iṣṭe 'nyatarasaṃvittau dvyākāragrahaṇena bhavitavyam iti || 95 ||

kiṃ punar ekasyodbhavābhibhavātmatvaṃ na sambhavatīty ata āha -- eketi. evaṃ hi grāhyagrāhakābhidhānaṃ tattvam. tatra yadi grāhakāṃśo 'bhibhūtaḥ kathaṃ tadabhinno grāhyāṃśo nābhibhūta iti śakyate vaktuṃ, viruddhadharmādhyāsena bhedāpatter iti. evaṃ cobhayābhibhave grāhyāṃśasyāpi grāhyatvaṃ na syād iti na kiñcit tattvaṃ sambhaved ity āha -- tatheti || 96 ||

evam ayogyatāpi vikalpanīyā kim ubhayam ayogyam ekaṃ vā. yady ubhayaṃ na kiñcid gṛhyata iti śūnyataivāpadyeta. yadi tv ekam ayogyam itaran nety ucyate tad ekatrādvitīye nopapannam ity āha -- ayogyateti. ye punar atra dṛṣṭāntā uktāḥ pradīpaprabhādiṣu rūpādayaḥ, tatrodbhavābhibhavābhidhānaṃ yujyate. rūpādīnāṃ parasparabhedena tatrodbhavābhibhavopapatteḥ. bhinnaṃ hi sparśād rūpaṃ, tadrātrau rūpodbhave 'bhibhūtasparśo na gṛhyata iti kim anupapannam. tad etad āha -- dṛṣṭāntā iti. ādiśabdād yogyāyogyabhedo 'pīti. svarūpabhedānuvidhāyy udbhavābhibhavādibhedo 'pīty arthaḥ || 97 ||

nanu nāsti rūpādīnāṃ pāramārthiko bhedo mahān khalv ayaṃ kleśaḥ yad dravyād eva teṣāṃ bhedo 'bhidhīyate. parasparabhedās tu kleśatareṇopapādyante. ata ekam eva dravyādirūpaṃ grāhakabhedād rūpādibhedabhinnam ābhāsate mukham{2,140}ivādarśabhedād iti manyante. atas tatrāpy abheda evodbhavādivyavasthā dṛṣṭeti na kaścid viśeṣaḥ. ata āha -- yadāpīti. ayam abhiprāyaḥ -- yadi tāvad asmatsiddhānto rūpādāv āśrīyate, tatas te dravyāt parasparataś ca bhidyanta eva. atha matāntareṇa, tathāpi na tāvad ekasyodbhavābhibhavāv api sidhyataḥ. ato 'smanmate 'pi hi yathaikam eva mṛdrūpaṃ ghaṭaśarāvādipariṇāmabhedabhinnam evam ekam eva dravyarūpaṃ rūpādibhiḥ pariṇāmabhedair bhidyata ity āśrayaṇīyam. yat tu ekasyaiva dravyarūpasya grāhakabhedād bheda iti, tadatisthavīyaḥ. yuktaṃ hi mukheṣu pratyabhijñānād aupādhikabhedāśrayaṇam ādarśabhedāśrayaṇena. na tv iha tatheti varaṃ pariṇāmavāda eva. tatra ca naikasyodbhavādivyavasthā loke dṛśyate. yas tv ayam ākasmiko rūpasya sparśātmanā pariṇāmaḥ punas tasyaiva rūpātmanā, sa nirnimitto na vaktum ucitaḥ. ekasyaiva ca dravyasyaikaṃ rūpaṃ divā guṇāntarodbhavenābhibhūtaṃ yad naktaṃ punar budhyate, tan nopapannam. pariṇāme na hi dadhyātmanā pariṇataṃ kṣīraṃ punaḥ kṣīrātmanā pariṇataṃ dṛśyate. ataḥ svabhāvād eva dravyāt parasparaṃ ca rūpādayo bhidyante ity etad eva sāmpratam. yathā cāsaty api deśādibhede bhedaḥ sidhyati tathānantaram eva vakṣyati. tadupekṣyaiva tāvat pariṇāmavādam abhidadhmahe naivam apy ekasyodbhavābhibhavāv iti || 98 ||

yad apīdam aparam uktam grāhyād abhinnam api kiñcin nānubhūyate śabdādau nityatvādīti, tadanubhāṣya dūṣayati -- abhinneti. yathā hi buddhibhedanibandhano rūpādīnāṃ bhedaḥ, evaṃ kṛtakatvādidharmāṇāṃ śabdād dharmāntarebhyaś ca dhībhedakṛtaṃ bhedam abhidadhānā na daṇḍena vārayituṃ śakyā iti || 99 ||

kiṃ punar eṣāṃ bhede kāraṇam ata āha -- na hīti. dravyaguṇakarmāṇy eva tāvad bhidyanta iti kim atra kāraṇam anyad ataḥ pratyayabhedāt. sa cāyam aviśiṣṭaḥ kṛtakatvādidharmabhede 'pīti tatkāraṇakas teṣāṃ bheda iti. nanu{2,141}nāmīṣāṃ deśabhedo vā mūrtibhedo vā dṛśyate. ataḥ kathaṃ te bhinnāḥ, ata āha -- na ceti. na naḥ pāribhāṣiko bhāvānāṃ bhedaḥ. saṃvidekaśaraṇā hi vayam. sā ca bhinnā bhedam abhinnā cābhedaṃ vyavasthāpayati. na tu deśato mūrtito vā bheda iti iyattaiva paribhāṣyata iti || 100 ||

kīdṛśī punar iyaṃ kṛtakatā, yā buddhibhedabhinnāvagamyate ata āha -- kārakāṇām iti. yo 'yaṃ kāryadravyāṇāṃ ghaṭādīnāṃ kārakaiḥ kulālādibhiḥ sambandhaḥ, sā kṛtakatā. kṛttaddhitasamāseṣu sambandhābhidhānaṃ tv atalbhyām iti smṛteḥ. seyam īdṛśī kṛtakatā kathaṃ śabdād abhinnety ucyate. anyo hi tadā śabdo gakārādyākāraḥ. anyā ceyaṃ kṛtakatā tasya tatkārakaiḥ sambandha iti. anityatā tu sāvayavānāṃ ghaṭādīnāṃ tāvad avayavavibhāgātmikety āha -- vibhāga iti || 101 ||

niravayavānāṃ tu buddhyādīnām avayavaviśleṣātmakānityatvāsambhavād yo 'yam ātmano 'pariṇāmarūpeṇāvasthānaṃ tannāśitvam ity āha -- buddhīti. nāśitvam anityateti nityatāyāḥ svarūpaṃ darśayati -- nityatvam iti. vastutvasya sattātaḥ kecid bhedaṃ manyante, tat tu neṣyata ity āha -- vastutvam iti. sattaiva vastutvaṃ nāparaṃ kiñcid ity ākṛtigranthe vakṣyata iti || 102 ||

prameyatājñeyate api pramāṇajñānasambandhātmike śabdād bhinne evety āha -- pramāṇeti. jñānatvaṃ pramāṇetarajñānasādhāraṇam iti bhedena jñānasambandhaprabhāvitā jñeyatokteti. sarvatra cātrāsaty api deśādibhedāvasāye kenāpi svasaṃvedyenātmanā bhedo 'vasīyata ity āha -- sarvatreti || 103 ||

{2,142} ato yathaivāsmanmate buddhibhedamātraprabhāvito rūpādīnāṃ bheda iṣyate asaty api deśādibhede, tathaivaiteṣv api śabdādidharmabhedeṣu bhedo 'stīty upasaṃharati -- tasmād iti || 104 ||

nanv evam api tāvad atyantabhedo naiṣām iṣyate, kathañcid bhedāt. ataḥ siddham abhinnasyodbhavādaya iti. na siddham. atyantabhinnatā hi nāsmābhiḥ kasyacid iṣyate, sarvasya sadādyātmanābhedāt. asti tu kenāpi rūpeṇa bheda iti tadāśrayaṇenaiva viruddhadharmasambandhaḥ samādhīyate. na caitad bauddhasiddhānte jñānasya sambhavatīty abhiprāyeṇāha -- atyanteti || 105 ||

kiṃ punaḥ kāraṇam abhinnasyāpi śabdāt kṛtakatvāder agrahaṇam iti. bhedasyāpi vidyamānatvād iti ced, hantaivam abhedo 'pi vāstava iti kin na śabdagrahaṇe gṛhyate, ata āha -- sarvaṃ ceti. yad etat kṛtakatvādidharmajātam upanyastaṃ tat saty api śabdābhede kriyāhetvādyapekṣayā gṛhyate. na hi vastv astīty eva grahaṇaṃ bhavati. api tu grahaṇetikartavyatāsāpekṣam. kṛtakatvasya ca kriyā kulālādivyāpāraḥ. taddhetuś ca kulālādiḥ. jighṛkṣā ca grahaṇakāraṇam. atas tadasaṃvittāvabhede 'pi śabdān na grahaṇaṃ kṛtakatvādīnām. atyantābhede tu grahaṇādivyavasthā na sidhyet. na cāsāv asmābhir iṣyata iti || 106 ||

na cāyaṃ dharmadharmikṛto bhedo jñāne sambhavati. advitīyatvāt tasya. nāpi kriyāhetvāditulyam apekṣaṇīyāntaram asti yatkṛtā grahaṇāgrahaṇavyavasthā{2,143}bhavet. jñānātiriktavastvantarābhāvād ity āha -- jñāna iti. anyatrānapekṣety asahamānaḥ pratyavatiṣṭhate -- paraspareṇeti. ayam abhiprāyaḥ apekṣārtha eva tāvad duṣpratipādaḥ. abhinne tattve kiṃ kenāpekṣyate. upetyāpi brūmaḥ. ya eva kaścid apekṣiṣyate grāhako vā grāhyo vā, sa eva sannihitaḥ. atyantābhedāt tayoḥ. ato nāgrahaṇakāraṇam anyatarasyāpīti dvyātmakagrahaṇaprasaṅgaḥ || 107 ||

atra codayati -- nanv iti. yad etad apekṣām abhyupetya bhavatocyate sannihita iti, tad ayuktam. na hi no nīlādigrahaṇe grāhyam idaṃ grāhako vāyam iti buddhir utpadyate. ato grāhyagrāhakatvenānavagamāt kathaṃ tayoḥ sannidhānam apekṣā katham ucyata ity apekṣābhyupagamo na yukta ity arthaḥ || 108 ||

pariharati -- mā bhūd iti. yady api grāhyo 'yaṃ grāhako 'yam iti vā na vikalpyate, tathāpi tāvad ekātmanaḥ sarveṇaivātmanā gṛhītatvād yad evāpekṣitaṃ tad eva labhyata iti yuktam eva vaktum. anyo 'yaṃ grāhyo 'yaṃ grāhako 'yam iti śabdavikalpaḥ. anyac ca jñānarūpam. tac cet samagraṃ gṛhītaṃ, kim aparam apekṣaṇīyaṃ yadagrahaṇād ubhayāṃśabodho na bhaved iti. evam api ced ubhayātmakaṃ na gṛhyate, kathaṃ dvyātmakaṃ bhaviṣyati. ataḥ siddhaṃ na dvyātmakaṃ jñānam ity abhiprāyeṇāha -- evam iti || 109 ||

evaṃ tāvad yad uktaṃ saty api dvyātmakatve na dvyātmakaṃ gṛhyata iti, tan nirākṛtam. idānīṃ dvyākāram eva jñānaṃ gṛhyata iti yad bauddhair uktaṃ tad dūṣayitum upanyasyati -- uttarottareti. evaṃ hi bauddhā manyanta -- svasaṃvedyaijñānasya dvirūpatā. tad dhi jānāmi ghaṭam ity evotpadyate. tatra jānāmīti{2,144}grāhakāṃśaḥ. ghaṭam iti ca grāhyāṃśaḥ. tad evaṃ svasaṃvedye 'pi jñānasya dvirūpatve yo nāma mūḍho na sampratipadyate, tatpratibodhanārtham uttarottaravijñānaviśeṣanirdeśo bauddhair abhimataḥ. evaṃ hi nirdiśanti ghaṭajñānaṃ jānāmīti. tad iha pūrveṇa viṣayākāreṇa grāhakākāreṇa ca rūṣito dvitīyajñānasya grāhakākāraḥ pracito nirbhāsate. tadādyasya dvirūpatve ghaṭate. tv ādyaṃ grāhyākāramātraṃ vā grāhakākāramātraṃ vā bhavet, tato dvitīyādy api tadgocaraṃ tadākāram eva bhavet. tatrādyasya grāhyamātratve dvitīyam api jñānaṃ ghaṭa ity evotpadyate. tatra śabdatrayeṇa nirdeśo nopapadyeta ghaṭajñānaṃ jānāmīti. na hy anāturāṇām anarthako nāma nirdeśo bhavati. evaṃ ca tṛtīyādijñāneṣu catuṣṭayādibhir nirdeśo darśayitavyaḥ. tasmād uttarottarajñānaviśeṣād avagamyate asti grāhakākārasaṃvittir apīti. yad api cedam aparaṃ dvyākāravedane kāraṇam uktaṃ -

smṛter uttarakālaṃ ca na hy asāv avibhāvitaḥ |

iti. yathā khalv ayaṃ sa ghaṭa iti grāhyaṃ smarati, evaṃ ghaṭajñānam ajñāsiṣam iti jānātivācyaṃ grāhakāṃśam api. na cānavagatapūrvārthaviṣayā smṛtiḥ sambhavatīti pūrvānubhavapratibandhāt smaraṇād ānumānikī pūrvaṃ grāhakākārasaṃvittiḥ kalpyata ity āha -- smaraṇād iti || 110 ||

tad eva prapañcayati -- ekākāram iti sārdhena. idaṃ ca prāg eva vyākhyātam iti. yadi tu grāhakākāro gṛhyate ity āśrīyate, tadākārapracayadarśanam upapannaṃ bhaved ity āha -- grāhaketi || 112 ||

katham upapannam ity ata āha -- jāyata iti. pūrvaṃ hi ghaṭaṃ jānāmīti jñānaṃ grāhyagrāhakākāram. tatra tasminneva viṣayabhūte. yat paraṃ ghaṭajñānaṃ jānāmīti jñānam. tasyātmīyaś ca grāhakākāraḥ. pūrvau ca{2,145}svaviṣayabhūtaprāpyajñānasthau grāhyagrāhakākārāv upaplutau bhavataḥ. evaṃ tryākāravedanam upapannaṃ bhavatīti || 113 ||

anenaiva prakāreṇa tṛtīyādiṣv api jñāneṣv ākāravṛddhyā pūrvapūrvebhyo bhinnatā sidhyati. itarathā tu pūrvasya kevalagrāhyākāratve svākārasamarpaṇena viṣayabhāvād uttaram api tatsadṛśaṃ ghaṭātmakam eva bhaved ity ayuktam. evaṃ kevalagrāhakākāratve pūrvasyottarasyāpi tādrūpyān na vailakṣaṇyaṃ sidhyet.

nirākāratvapakṣe 'pi tulyataiva prasajyate |

nirākāratvasāmānyāt prācīnottarasaṃvidoḥ ||

ity abhiprāyeṇāha -- pareṣv iti. evaṃ tāvad uttarottaravijñānaviśeṣād ity etat prapañcitam. smaraṇāc cānumānikīty etad idānīṃ prapañcayati -- grāhyeti. idaṃ ca prāg eva vyākhyātam iti || 114 ||

ākārapracaye tāvat parihāram āha -- neti. ayam arthaḥ -- nottarottaravijñāneṣu pracayānvitā ākārā dṛśyante, nīlādyākāramātrapratibhānāt. sarvadā hi no viṣaya evedam iti bahir nirbhāsate. kadācid eva tūdbhūtajijñāsasyānākārajñānapratibhānam iti varṇitamasakṛt. ato na jñānārūḍham ākāradvayaṃ dṛśyata iti saṃvitpramāṇakam ahaṃ nīlam ity anavagateḥ. kas tarhi ghaṭaṃ jānāmīti jānātyarthaḥ. nāvaśyaṃ viṣayabodheṣu jānātiḥ pravartate. ghaṭo 'yam ity eva pratīteḥ. yadā tu jñānam eva jijñāsitaṃ bhavati tadārthasya jñātatāvaśena jñānam api pratīyeta. tatra cāyaṃ jānātiprayogaḥ. na vaitāvatā jñānam eva dvyākāraṃ bhavati, vidite bahirviṣayākāre pṛthag evedam anākārajñānam iti. yady anākārasyaiva jñānasya saṃvedanaṃ, kathan tarhi nīlākāraṃ pītākāraṃ jñānam iti vyapadeśo 'ta āha -- viṣayeti. ayam abhiprāyaḥ -- na tāvaj jñānam ākāravattayā dṛśyate, bahirākāratvavedanād ity uktam. yas tu nīlākāraṃ jñānam iti vyapadeśaḥ, na tenākāravattā jñānasya sidhyati. viṣayo hi nīlādivyapadeśabhājanam. tadvyapadeśenaiva ca jñānaṃ vyapadiśyate na tu tannīlam.{2,146}kasya hetoḥ paravyapadeśena vyapadiśyata iti ced, na. taṃ vinā vyapadeṣṭum aśakyatvāt. na hi tadvyapadeśam antareṇa nirūpayituṃ śakyam īdṛśaṃ nāmedaṃ jñānam iti, svayam anākāratvāt saṃvidām iti || 115 ||

yat tu nirākāratvapakṣe sarvasaṃvidāṃ tulyataiva prasajyata ity uktaṃ, tad ayuktam. anākāratve 'pi grāhyabhedapramāṇakatvād bhedasya, grāhyā hi viṣayāḥ saṃvittau pramāṇam. te ca bhinnā dṛśyamānā bhinnā eva saṃvittīr avasthāpayantīti. atas tadbhedasiddhaye tatsamavetākārāntarābhyupagamo na yukta ity āha -- tasmād iti. grāhyabhedanibandhanas tatpramāṇaka ity arthaḥ || 116 ||

nanv astu grāhyabhedo bhede pramāṇam. anākārāṇāṃ tu kenātmanā bheda ity eva duṣpratipādam ata āha -- nirākāratveti. ayam abhiprāyaḥ -- kim idam anākāratvaṃ saṃvidām. yadi nirasvabhāvatvaṃ, tanneṣyate viṣayavaśonnīyamānaprakāśasvabhāvatvāt. atha nīlādyākāravirahaḥ, na. ākāśakālātmadikkarmasu tadabhāve 'pi bhedābhyupagamāt. ato yathā nīlādyākārā eva bhāvā ākāravattvenābhinnā api paraspareṇa bhinnā bhāsante, evam anākāratvenābhinnāny api jñānāni grāhyabhedonnīyamānenātmanā bhetsyante svabhāvād eveti || 117 ||

smaraṇāc cānumānukīti yad uktaṃ tad idānīm upanyasya dūṣayati -- smṛter iti. mithyaivaitad bauddhair gīyata ity arthaḥ. kathaṃ mithyā ata āha -- tadaiveti. tadaiva khalv idaṃ grāhakākāraṃ jñānaṃ saṃvedyate. ghaṭo hi tatra smaryate. tatsmaraṇānyathānupapattyā ca tatkāraṇabhūtaṃ jñānam arthāpattyā kalpyate. nūnaṃ mayā ghaṭo jñātaḥ, katham anyathā smaryate. tatraiva cārthāpattivedye[727]jñāne 'jñāsiṣam iti padaprayogaḥ, na tu jñānam api pūrvaṃ gṛhītam iti || 118 ||

__________NOTES__________

[727] dye jñāsi (KHA)

{2,147} yat punardvyākāravedane pūrvam uktam abhedaṃ cābhyupetyāyam ity atra katham ekasmin gṛhyamāṇe paro na gṛhyata iti. tad dūṣayati -- gṛhītam itīti. yad asmābhir aṃśadvayāgrahaṇe nimittam anuyukto bhavān kim ubhayātmakaṃ na gṛhyata iti, nānenāsmākaṃ vākyapravṛttimātram eva bhavato 'bhimataṃ yathā tathā vā tāvad abhyadhāstvam iti. api tu agrahaṇakāraṇaṃ vā tvayā vaktavyam. vāstavaṃ vāgrahaṇaṃ, na tv abhedād dvyātmakaṃ gṛhītam iti vākpravṛttimātreṇāsmābhir mucyasa iti || 119 ||

paramārthatas tu grāhyagrāhakākāravedanaṃ nāstīty uktam evety āha -- grāhyeti. syād etat. mā nāma pratyakṣeṇa dvyātmakaṃ gṛhyatām. anumānena tūbhayākāravedanaṃ sādhayāmaḥ. grāhakātmā gṛhīto grāhyābhedāt, tadātmavad ity ata āha -- pratyakṣeti. ayam abhiprāyaḥ -- pratyakṣaṃ jñānam iti vaḥ pakṣaḥ. na cāsmin pakṣe 'numānena grahaṇasādhanaṃ yuktam. yadi hi dvyākāraṃ jñānam utpannaṃ bhavet, tathaiva prakāśeta. ato naiṣā dvyākāropalabdhir ānumānikī pratyakṣajñānapakṣe syāt. na ca pratyakṣeṇa dvyākāraṃ jñānaṃ kaiścid upalabhyata iti na dvyākāratā jñānasyeti || 120 ||

yadi tv ekākāra eva jñāne dvyākāratā kalpyate, evaṃ satyapramāṇakatvāviśeṣāt sahasrākārataiva kiṃ na kalpyate ity āha -- eveti || 121 ||

atra codayati -- grāhyeti. ayam abhiprāyaḥ -- yad etad anyatarāṃśagrahaṇe 'bhinnatvād aparasyāpi grahaṇam āpāditaṃ bhavatā tad ayuktaṃ, abhede hi saty{2,148}etat syāt. na tu grāhyagrāhakāṃśayoḥ parasparam abhedaḥ. jñānaṃ hi tatrābhinnam aṃśau ca parasparaṃ bhinnāv eva. ato yathaindravāyavādigrahāḥ parasparaṃ bhinnā api jyotiṣṭo(?ma/māṅga)tvena na bhidyanta iti mīmāṃsakā manyante, evaṃ jñānasyāpi svātmanābhede 'py aṃśayoḥ parasparaṃ bhedān na grahaṇasaṅkaraparicodanāvakāśa iti nirākṛtasvapakṣasya bauddhasya pratyavasthānam iti. siddhāntavādī tu -- na tāvad ayam ekāntavādī bauddho bhinnābhinnatvam abhyupetya grāhyagrāhakayor bhedam abhidhatta iti sambhavati, tan nūnam aikāntika evānena grāhyagrāhakayor bhedo 'bhihita iti manvāna āha -- siddha iti. itaraḥ svābhiprāyam āviṣkartuṃ parapakṣaniṣedhaṃ tāvad āha -- neti. kāraṇam āha -- jñānatvād abhedataḥ. ayam arthaḥ -- naivam api bhavatpakṣasiddhiḥ, jñānatvenāṃśayor abhedād ity uktam eveti || 122 ||

itara idānīṃ siddhāntahānim āpādayaṃs tam evaṃvādinaṃ nigṛhṇāti -- bhinneti. sāṅkhyā hi prakṛtivikārayor atyantabhedam anicchanto vikārātmanā prakṛtau bhedaṃ tadātmanā ca vikārāṇām abhedaṃ saṅgirante. tad yathā sāṅkhyamatena bhinnābhinnātmakaṃ vastu parikalpyate, tathā kathaṃ tvayā bhrāntacittena buddhaśāsanam uktvā bhinnābhinnatvam ekasya jñānātmanaḥ parikalpitam. asmākaṃ tv anekāntavādinām upapanno jyotiṣṭome tathābhyupagama iti || 123 ||

bhavatas tu yadi grāhyagrāhakātmakaṃ dvayaṃ jñānātmanaikaṃ, tato bhinnatvavāganupapannā, noced ekatvam ity āha -- ekam iti || 124 ||

evaṃ cātra bhavanmatāśrayaṇenaikātmyam āpādayituṃ śakyam ity āha -- eketi. grāhyagrāhakāv ekātmānau, ekarūpāt jñānātmano 'bhedāt. tadātmavad eva. grāhyagrāhakayor mithaḥ parasparam ekatvena kāraṇena jñānaṃ grāhyātmakaṃ grāhakātmakaṃ vā bhaved iti || 125 ||

{2,149} tatra caikātmakatva āpanne grāhyagrāhakayor anyatarasyāpāye jāte parasyāpītaravidhurasyānupapatter aṃśadvayāsattvam eva jñānasya bhavet. evaṃ ca niḥsvabhāvam abhāvātmakaṃ jñānam āpannam iti śūnyatā pramāṇārthayoḥ syād ity āha -- tatreti || 126 ||

evaṃ tāvad abhinnātmano jñānād abhedād aṃśayor abheda āpāditaḥ. idānīṃ bhinnābhyāṃ vāpy aṃśābhyām abhinnatvāt jñānātmano bhedam āpādayati -- bhinnābhyām iti. evaṃ cātyantabhede grāhyagrāhakayoḥ siddhaṃ dvaitam ity abhiprāyeṇāha -- tataś ceti || 127 ||

evaṃ dvaitasiddhau yadi jñānam iti saṃjñāmātram eva grāhyagrāhakayoḥ kartum abhimataṃ bhavatāḥ, tadabhyupagacchāma eveti sopahāsam āha -- tayor iti. athavā kiṃ pāribhāṣikeṇa jñānaśabdena, asmākam ivaika evāyaṃ jñānaśabdo 'kṣādivat sādhāraṇatayārthajñānayor vyutpattibhedena vartata ity āha -- athāpi veti. yadi jñāyata iti jñānaṃ karmaṇi lyuḍanto jñānaśabdo 'nuśiṣyate, tato 'rtho jñānam. atha tu jñaptir jñānaṃ jñāyate 'neneti vā bhāvakaraṇayor vyutpādyate, tato dhīr eva jñānam ity ubhayajñānatopapattir iti || 128 ||

sarvathāpi hi jñānaśabdavyutpattau vastubhedas tāvat siddha eva. śabdas tu yathāruci jñānārthayor anyataratra pravartatām. nātra no vipratipattir ity āha -- sarvatheti || 129 ||

{2,150} atrāpare bauddhā vadanti -- satyam asti grāhyagrāhakayor bhedaḥ. naivam api bahirarthaḥ sidhyatīti, jñānasyaivātītasyottarajñānagrāhyatvāt. ata evedambhāvaḥ, paragocaratvāt saṃvidaḥ. katham atītaṃ grāhyam iti ced, na. hetutvasyaiva grāhyatvāt. yad etad uttarajñānajanane svākārasamarpaṇena pūrvasya hetutvaṃ tad eva tasya grāhyatvam. yathāhuḥ --

bhinnakālaṃ kathaṃ grāhyam iti ced grāhyatāṃ viduḥ |

hetutvam eva yuktijñā jñānākārārpaṇakṣamam ||

iti. ayaṃ ca sautrāntikavaibhāṣikayoḥ sādhāraṇaḥ ślokaḥ. tad etad upanyasyati -- atheti. yady api grāhakād bhinnaṃ grāhyaṃ, tathāpi jñānāntaram eva tadatītaṃ na tv artha iti. etad api dūṣayati -- jñānatva iti. tasya grāhyatvābhimatasya jñānasya jñānatve yuktir na kācid astīti bhāva iti. yadi tu pūrvoktayā karmavyutpattyā jñānaṃ tad iṣyate tad asmābhir iṣyate ity āha -- pūrveti || 130 ||

jñānaṃ jñānam ity anugataṃ tu rūpaṃ na dvayor grāhyagrāhakayor avagamyata ity āha -- jñānam iti. akṣādivat sādhāraṇaśabdatām abhyupagacchāmaḥ na tv ākṛtiśabdatām iti. upetyāpi brūmaḥ. tat khalu sāmānyaṃ pūrvottarayor anuyāyi tābhyāṃ bhinnam abhinnaṃ vā. na tāvad bhinnaṃ tair upeyata ity āha -- vyatiriktam iti || 131 ||

ayaṃ cāparo vyatireke doṣa ity āha -- vyatireka iti. tayoḥ pūrvottarayor grāhyagrāhakayoḥ. jñānasāmānyād vyatireke iṣṭe, tasmiṃs tābhyāṃ bhinna iti yāvat. tayor jñānātmakatā na syāt, tenaiva rūpeṇa jñānatvābhyupagamād{2,151}iti. kim ato yady evam ata āha -- tadrūpeti. jñānarūparahitatve satyajñānātmano vastuno 'bhāvāt pūrvottarayor jñānayor abhāva evāpadyata iti || 132 ||

api ca tatsāmānyaṃ tābhyāṃ sambadhyamānaṃ pratyekaṃ kārtsnyena sambadhyate bhūtakarmaguṇavat, vyatiṣajya vā mālāguṇavat. pūrvasmin kalpe bhedaḥ. uttarasmin sāvayavatvam iti vaiśeṣikādivad doṣaprasañjanaṃ kartavyam ity āha -- tābhyām iti || 133 ||

vaiśeṣikādivad ity etad vivṛṇoti -- yatheti. yathaiva vaiśeṣikādīnāṃ parair bauddhair eva jātyādāv ete doṣā uktāḥ, tathaivaiṣāṃ bauddhādīnām api bhinnayoḥ pūrvottarajñānayor abhinnasya jñānasāmānyasya saṅgatau sambandhe ete doṣā iti || 134 ||

yadi tu tābhyām avyatiriktaṃ sāmānyām iṣyate, tato yo 'sau bhinnābhyām abhinnatvāt prāg bheda āpāditaḥ sa evāpadyata ity āha -- tābhyām iti. api ca kim ātmakaṃ tat sāmānyam ity api cintanīyam eva. tatrāsmadabhimatasāmānyāśrayaṇe tāvaduktaḥ prasaṅgaḥ. sādṛśyarūpam apoharūpaṃ ca sāmānyaṃ parastān nirākariṣyata ity āha -- sādṛśyeti || 135 ||

api cātrāpoharūpasāmānyābhyupagame 'dhiko doṣa ity āha -- vastvantarasyeti. etad eva vivṛṇoti -- neti. ajñānanivṛttyā jñānaṃ grahītavyam. na ca jñānamātravādino 'jñānaṃ nāma kiñcidapohyam astīti || 136 ||

{2,152} na cātyantāsata evāpiho ghaṭate ity āha -- apoha iti. ayam abhiprāyaḥ -- yadi jñānābhāvamātram ajñānaṃ tat tarhy avasturūpaṃ katham apohakriyākarma bhaviṣyatīti. apohyatvābhyupagame vā abhāvasyāpi vastvanta(?rā/ratā)pattir ity āha -- vastvantaram iti. kāraṇam āha -- apohyatvāc ca vastuteti. caśabdo hetāv iti || 137 ||

ato 'vaśyaṃ jñānābhāvasyānapohyatvād ajñānanivṛttau jñāne iṣyamāṇe jñānād anyadajñānam artha eva te prasajyata ity āha -- teneti. atra kiñcidāśaṅkte -- kalpitam iti. jñeyādiśabdeṣu hi bauddhair uktam --

ajñeyaṃ kalpitaṃ kṛtvā jñeyaśabdaḥ pravartate |

iti. tad ihāpi samānam. ajñānakalpanayā tadapohena jñānaśabdo vartiṣyate. tena nāpohyābhāvo na ca vastvantaratāpattir iti. etad api dūṣayati -- neti. yad eva hi kvacid dṛṣṭaṃ tad evānyatra kalpyate. atyantāsatas tu jñānād anyasyābuddhiviṣayasya kalpanā keti || 138 ||

tad evaṃ kalpanīyāntarābhāvād ajñānākārā buddhir evājñānatayā kalpanīyāpannety āha -- buddhir iti. tatra cāyaṃ doṣa ity āha -- tataś ceti || 139 ||

kim ato yady evam ata āha -- na ceti. na jñānāntarāpohena jñānam eva grahītuṃ śakyata iti. atraiva dṛṣṭāntam āha -- vṛkṣa iti. na hi vṛkṣārtho vṛkṣāpohena pratyetuṃ śakyata iti || 140 ||

{2,153} api ca yāsāv ajñānanirbhāsā buddhir ajñānatayā kalpitā, tasyā jñānatvaṃ na bhavet. na hi yadrūpaṃ yadapohena pratīyate tatraiva tad bhavati. vṛkṣatvasyāvṛkṣeṣv apohyeṣu ghaṭādiṣv abhāvād ity āha -- apohya iti || 141 ||

evañ ca tasyājñānatvābhimatasya jñānatvābhāvād arthatvam evāpannam. ato 'jñānavācoyuktyārtha evābhimata ity abhinnārthatvam ity āha -- tataś ceti. kiñ caivam api cāyam ajñānāpohavādī vaktavyaḥ kim ālambano 'yam ajñānapratyaya iti. na tāvad bāhyālambanaṃ kiñcid bhavadbhir jñānam iṣyate. na cāsya svāṃśālambanatvaṃ jñānāntarālambanatvaṃ vā sambhavatīty anantaram eva vakṣyatīty abhiprāyeṇāha -- ajñāneti. tan na tāvad jñānamātravādinām ajñānaṃ nāma kiñcid asti yad asyālambanaṃ syād ity āha -- neti. atra codayati -- nanv iti. asyārthaḥ -- vastvātmakaṃ hi jñānātiriktam asmābhir niṣiddham. abhāvātmakaṃ tv ajñānaṃ kim ajñānapratyayena nāvalambyata iti || 143 ||

pariharati -- bhāva iti. ayam abhiprāyaḥ -- yena tāvadābālam āsthaviraṃ ca prasiddhā mahīmahīdharodadhiprabhṛtayo grāhyā apalapitāḥ, tasya kim iti sūkṣmanyāyavedanīyo bhāvo grāhyo bhaviṣyati tanmate ca sarvopākhyānavirahalakṣaṇa iti. api ca yad bhāvadhiyāṃ svāṃśaparyavasāne kāraṇam uktaṃ, tadabhāvabuddher apy aviśiṣṭam. ataḥ katham asau bāhyābhāvālambanaṃ syād ity āha -- svāṃśeti || 144 ||

{2,154} tadavaśyaṃ pāriśeṣyād ajñānapratyayasyāpi jñānāntaraṃ vā svāṃśo vā grāhyo 'bhyupagantavya ity āha -- teneti. astu tad eva grāhyaṃ, ko doṣo 'ta āha -- svarūpeti. jñānāntaraṃ svātmā vā jñānasya jñānasvabhāvatvān nājñānapratyayena viṣayīkartuṃ śakyate. svarūpaviparītasyāgrāhyatvād yadākāro hi pratyayas tadākāram eva grāhyam avasthāpayati. ajñānākāraś ca pratyayaḥ kathaṃ jñānam ālambanīkartuṃ śaknoti. svarūpaviparītaṃ na grāhyam iti || 145 ||

etad eva darśayati -- yatheti. ataḥ siddhaṃ na jñānamātratve 'pohyam astīty āha -- teneti. evaṃ cāsaty apohye 'pohasvarūpasyāpy abhāvān na tenātmanāpi grāhyagrāhakayor jñānayor jñānātmanā samānatvam ity āha -- grāhyagrāhakayor iti. evañ cobhayoḥ sādhāraṇarūpābhāvād grāhyagrāhakayor anyataratra grāhye grāhake vā jñānatvam abhyupagantuṃ yuktam ity āha -- tasmād iti || 147 ||

tathāpi ko niścayaḥ grāhakaṃ jñānaṃ na tu grāhyam ity ata āha -- atreti. ubhayasiddhaṃ hi grāhakasya jñānatvaṃ grāhyasya tv asmākam asiddham iti. evaṃ tāvad jñānaṃ grāhakam artho grāhya iti sādhitam. atha vā kiṃ no 'nena vyasanena. tattvabhedo hi no dvaitānuguṇatayā sādhyaḥ. sa tāvat siddhaḥ. siddhe ca tasmin yathāruci vyapadeśo 'stu nāmety āha -- vastv iti || 148 ||

yathāruci vyapadeśam eva darśayati -- jñānam iti. ubhayaṃ vā jñānaśabde vācyam astu artho jñānaṃ ca. artha eva vā jñānaśabdavācyaḥ na jñānam{2,155}ity arthaḥ. grāhaka eva vārthaśabdavācyo 'bhidhīyatām. naivam api kācit pakṣakṣatiḥ. siddhatvād dvaitasyety abhiprāyeṇāha -- grāhaka iti. bhāṣyakāreṇa tv atītabuddher grāhyatvanirākaraṇārthaṃ kṣaṇikatvaṃ kāraṇam uktaṃ yenaivam āha -- arthaviṣayā hi pratyakṣabuddhiḥ, na buddhiviṣayā. kṣaṇikā hi sā, na buddhyantarakālam avasthāsyate iti. tad upanyasyati -- buddhyor iti. atītā hi pūrvā buddhir nāsāv uttarayā grahītuṃ śakyate. tatkāle 'satyā vartamānavad grahītum aśakyatvād grāhyasya cedaṃ nīlam iti vartamānavadbhāsād iti. ataḥ kṣaṇikatvāt kāraṇād buddheḥ grahītum aśakyatvāt asmanmatāśrayaṇenārthātmakataiva buddher upeyety āha -- artha iti. yadi tūcyate mā bhūd atītāyā buddher grāhyatvaṃ, sahabhāvinos tu jñānayor grāhyagrāhakatvaṃ na nopapannam iti. tadayuktaṃ sahabhāvānupapatteḥ. kathaṃ hi samanantarapratyayādhīnātmalābham uttaraṃ tena sahotpadyata iti sambhāvayāmaḥ. sahatve 'pekṣānupapatteḥ. astu vā janmayaugapadyaṃ jñānayoḥ. evam api na mānameyatā sambhavati. hetutvam eva hi grāhyatvam uktam. na cāsati paurvāparye tat sambhavati, sahajanmanor anyonyanirapekṣatvāt. tad idam āha -- anyonyeti. kathaṃ nirapekṣam ata āha -- kriyeti. yadi hi jñānayoḥ kaścit kriyākārakasambandho bhavet, evam apekṣā bhavet. na cāsau sahotpattau sambhavati. svākārārpaṇena hetutvaṃ nirākṛtam eveti. nanu tavāpy arthajñānayoḥ kāryakāraṇabhāve kriyākārakasambandhaḥ kaḥ, ata āha -- artheti. yena vyāpāreṇa buddheḥ pramāṇatvaṃ sā mitiḥ kaś cāsau. yad etad buddhijanmeti pratyakṣa uktam. tad asyāṃ mitau yārthavijñānayoḥ saṅgatiḥ. sānayoḥ kāryakāraṇabhāvaḥ. sā hi buddhyarthābhyāṃ sahitābhyāṃ bhāvyate. yāvad dhi nārtho dhīviṣayaḥ, tatkarma bhavati. buddhiś ca janmani kartrī. na tāvan nirviṣayā{2,156}akartṛkā cotpattiḥ sambhavati. tad anena kriyākārakasambandhenāsti jñānārthayoḥ kāryakāraṇabhāvaḥ. tad etadarthasya buddher utpattau karmakārakatvam etad evāsya jñānakāraṇatvam. atreti. mīmāṃsakasiddhānta ity arthaḥ. na caiṣa prakāro bauddhamate sambhavati, yugapajjanmanor jānayor janmana evābhāvād jñānātiriktasya yaugapadye cānyataroktāv anyatarasya kāraṇatvāsambhavād ity abhiprāyeṇāha -- neti. api ca, idaṃ kāryam ayaṃ hetur ity api niyamo yaugapadye duradhigamaḥ anapekṣatvāviśeṣāt. na khalu savyetaraviṣāṇayor yugapajjanmanoḥ śakyam avagantum idaṃ kāryam idaṃ kāraṇam ity agṛhyamāṇe viśeṣe, tad etad āha -- niyama iti. nanv agṛhyamāṇe viśeṣe ubhayasyobhayaṃ kāraṇaṃ bhaviṣyatīty ata āha -- dvayam iti. yadi pūrvam uttarādhīnātmalābham, uttaraṃ ca pūrvādhīnaṃ, tato duruttaram itaretarāśrayam iti || 152 ||

nanv atrāpi tadbhāvabhāvitaiva kāryakāraṇabhāve cihnam. asti ca yugapajjanmanor api vijñānayos tadbhāvabhāvaḥ, pūrvajñānasambhavakṣaṇa evottarasya bhāvāt. ataḥ kuto yaugapadye na hetuhetumattā, ata āha -- tadbhāveti. satyam. tadbhāvabhāvitā kāryakāraṇatve lakṣaṇaṃ na punaḥ paurvāparyarahitā. tanniyamasahitam eva tu tadbhāvabhāvahetukaṃ kāryakāraṇabhāve lakṣaṇam āhuḥ. na ca yaugapadye paurvāparyaṃ, natarāṃ niyama ity akāryakāraṇateti || 153 ||

parasparasahitam ubhayaṃ kāryakāraṇalakṣaṇaṃ na tv anapekṣitam ity atraiva nidarśanam upanyasyati -- gavāśvasyeti. na khalu kadācid aśvāt pūrvaṃ gavi jāte{2,157}paścājjāyamāno 'śvaḥ paurvāparyāt tatkāraṇako bhavati. tathaikasantānakṣaṇabhāvinaḥ santatyantarajasya kṣaṇasya na tadbhāvamātrāt tatkāryatvam asati paurvāparye. evaṃ ghaṭena sahotpadyamāneṣu rūpādiṣu nānyonyaṃ kāryakāraṇabhāva iṣyate. na hy avayavidravyasya rūpe 'vayavī kāraṇam, aśvādirūpāṇām eva prāk satāṃ krameṇa tatra kāraṇatvāt. etau ca svamataparamatabhedena vyākhyeyau dṛṣṭāntau. āvayor eva tadbhāvabhāvitāmātraṃ na kāryakāraṇatve lakṣaṇam ity uktaṃ bhavatīti. tasmād yo yasmin niyamena pūrvam avasthite jāyate, sa tatkāraṇako nānya ity āha -- tasmād iti || 155 ||

yat punar atra parair yaugapadye 'pi kāryakāraṇabhāvo dṛśyata iti pradīpaprabhādisiddhavannidarśanam uktaṃ, tan na. na siddhaṃ, tatrāpi sūkṣmasya kālabhedasya vidyamānatvāt. pradīpakāryā hi prabhā nāsau pradīpena sahaiva niṣpadyate. ekadā pradīpe jāte 'nantaram eva niṣpadyate prabhā. tasmād na kvacid api yaugapadye kāryakāraṇabhāva ity āha -- hetv iti. yady asti kālabhedaḥ kasmān na lakṣyate, ata āha -- durlakṣa iti. yathā nirantaram uparyuparibhāvena sthite padmapatraśate bhidyamāne kālabhedo durlakṣaḥ, evaṃ pradīpaprabhayor api. yathā ca tatra nā(na)ntaritā sīcī bhinnattīti tatra kālabhede pramāṇam, evaṃ nāniṣpanne pradīpe tattejo visaratīti samānam ubhayatrāpi pramāṇaṃ kālabhede. tulāntanamanonnam anayos tu na parasparaṃ kāryakāraṇabhāvo dvayor apy ekahetutvāt. tolayitā hi tatra sahabhuvor dvayor api kāraṇam. kakṣyāsūtrasanniveśaviśeṣo vā. sūtraṃ hi tatra madhye bhavat samaṃ tau dhārayati. ekataratra bhavad viṣamaṃ pravartayati. na ca punarunnāmahetur nāmaḥ na ca nāmahetur unnāma iti na kvacit sahajanmanoḥ kāryakāraṇabhāva iti || 157 ||

{2,158} yathā ca pūrvottarajñānayor yaugapadyena kāryakāraṇabhāvaḥ evaṃ jñānabhāgayor api grāhyagrāhakātmanoḥ kāryakāraṇabhāvo nirākāryaḥ. na cākāraṇabhūtasya grāhyatā sambhavatīti yaugapadye prasaṅgena bhāgāv upasaṅkramya darśayati -- bhāgayor iti. mānameyatvanirākriyety arthaḥ. yadi tūcyate mā bhūd yaugapadye pūrvam ālambanam uttarasya, krameṇaiva tu bhaviṣyati. katham asato 'tītasyālambanatvam iti ced, na. śaktyarpaṇadvāreṇopapatteḥ. pūrvaṃ hi jñānam uttarasmin vāsanāparanāmānaṃ śaktim arpayati. tatas tadrūpaṃ tajjāyamānaṃ tadālambanam ity ākhyāyate, ata āha -- na ceti || 158 ||

kim iti na bha(?vaḥ/vet.) ata āha -- grāhyam iti. śaktyarpaṇena hi pūrvasya grāhyatve grāhyam atītaṃ bhavet. atītam eva hi tadvāsanāvaśād uttareṇālambyate smṛty eva pūrvajñānam iti. bhavatv atītaṃ grāhyaṃ ko doṣaḥ ata āha -- tādrūpyam iti. tādrūpyam atītarūpatvaṃ vartamānāvabhāsino grāhyasya saṃvidviruddham apramāṇakaṃ bhavet. kathaṃ hy atītam abadhitayā buddhyā vartamānatayā gṛhyeta. tathāvāgṛhyamāṇam atītaṃ bhaved iti. kathaṃ tādrūpyam apramāṇakam ata āha -- atīteti. ayam abhiprāyaḥ -- pūrvajñānāhitavāsanāvaśena jāyamānam uttaraṃ smṛtirūpam eva bhavet. smṛtyā ca sa ity atītatvānuviddha eva svagocaro 'nubhūyate. na ceha tathānubhūyate, pratyutpannavad idam iti saṃvedanāt. ataḥ katham asaṃvedyam eva tādrūpyaṃ pramāṇavad bhaviṣyati. etac ca jñānātiriktavāsanābhyupagamenoktam. na tu jñānamātravādināṃ tadatiriktā vāsanā ca kācid asti. na copapadyate, anādhāravā(sanā)nupapatteḥ. na cātītam asad vāsanādhāraḥ sambhavati. na cottaram anāgatam, asattvād eva. na ca parasya janmakālaṃ yāvat pūrvam avatiṣṭhate yena tasmin vāsanām ādhāya naśyatīti śakyate 'vagantum. kṣaṇikatvāt. na ca santānibhyo 'tiriktaḥ santāno nāma kaścid asti yo vāsanādhāro bhavet. na cānādhāraiva śaktir ātmānaṃ labheta.{2,159}bhaṇitaś cāyaṃ vāsanābhaṅgo nirālambanānumānanirākaraṇāvasara ity alam aneneti. atra codayati -- svapne na syād iti. yad uktaṃ bhavatātītatvānuviddhasmṛtyānubhūyata iti. tan na. svapne pratyutpannanirbhāsāt. na ca na smṛtiḥ svapna iti sāmprataṃ pratyutpannakāraṇāntarāgrahaṇāt. na hi tatrendriyaliṅgādi jñānakāraṇaṃ kiñcid upalabhyate. na cākāraṇikā jñānotpattiḥ sambhavati. ato 'vaśyaṃ smṛtir eva seti vaktavyam. smṛtir api ca vartamānavannirbhāsata iti tadvad ihāpi bhaviṣyatīti. pariharati -- viparyayād iti. satyam. atītatvena svapne bodho na bhavati. kin tu viparyayād asau tathāvabhāsaḥ. (?viparyayajñānaṃ hi) tadviparyayaś cānyākāravastugocaro 'nyākāro yukta eveti nānena pramāṇajñānānāṃ tulyatvam avagantuṃ śakyata iti. kīdṛśaḥ punaḥ svapne viparyayaḥ. tad darśayati -- tatreti || 160 ||

kathaṃ punar idam avagamyate viparyayo 'sāv iti. ata āha -- bādheti. bādhakaṃ hi tatra jñānam utpadyate naitad evam iti. tajjānīmo 'vartamānam eva tatra vartamānatayā bhāsata iti. etāvac ca viparyayasya tattvaṃ yad anyādṛśasyānyathāprakāśanam iti sūktaṃ viparyayād iti. na cāyam evamprakāro viparyayo jāgrajjñāneṣu śakyavacanaḥ. supariniścitā hi tatra jāgraddhiyaḥ ity uktam ity abhiprāyeṇāha -- neti. evam upapāditam atītaviṣayā na pratyakṣabuddhaya iti. idānīṃ prayogeṇa darśayati -- tasmād iti. atīto na pratyakṣaviṣayaḥ, atītatvāt. janmāntarānuvṛttavad iti. na ca yogipratyakṣeṇānaikāntikatvaṃ, tannirākaraṇād iti. tasminneva sādhye hetudṛṣṭāntāntaram āha -- tadrūpeti. atīto 'rtho na pratyakṣabuddhiviṣayaḥ, tadrūpatvenājñānāt. yan na svarūpeṇa saṃvedyate tan na pratyakṣadhīviṣayaḥ yathā bhāvyartha iti || 162 ||

{2,160} astu vātītasya grāhyatvaṃ, tathāpi sautrāntikān parājitya tad vaktuṃ yuktaṃ yajjñānam evātītaṃ jñānenālambyate na tv artha iti. te hi sadṛśāparāparotpattirūpeṇa santanyamāneṣu bhāveṣv atītakṣaṇālambanam eva jñānam āsthitāḥ. varaṃ tad eva yuktam āśrayitum. tathā hi -- na tāvadatyantam alaukikī grāhyagrāhakasiddhir uktā bhavatīty abhiprāyeṇāha -- atīteti. kiñ ca, etad apy atītagocaratve jñānasya vikalpanīyaṃ yattacchaktyarpaṇadvāreṇa grāhyatayā kalpitam atītaṃ jñānaṃ, tat kiṃ grāhyaikasvabhāvam āhosvid grāhakaikasvabhāvam ubhayasvabhāvaṃ veti. sarvathā nopapadyata ity abhiprāyeṇāha -- atītam iti. tatra grāhyaikasvabhāvatve tāvadartha eva śabdāntareṇābhyupagato bhavatīty abhiprāyeṇāha -- grāhyeti. grāhyaikasvabhāvaṃ hi jñānaṃ jaḍātmakam artha eva śabdāntareṇopapādito bhavatīti || 164 ||

api ca śaktyarpaṇe nottaragrāhyateṣyate. na ca grāhyamātrātmano 'saṃcetitasya śaktyarpaṇaṃ sambhavati. ananubhūyamānasya smṛtibījādhānānupapatter ity abhiprāyeṇāha -- sveti. śaktyarpaṇābhāvam eva prayogeṇa darśayati -- yatheti. notpadyavinaṣṭād dṛṣṭāsaṃviditāc chaktyarpaṇaṃ, dṛḍhatvenājñānād eva paṭutaram ananubhavād iti yāvat. paṭhanti hi vastudharmo hy eṣaḥ yadanubhavaḥ paṭīyān smṛtibījamādhatte iti. yadanevaṃvidhaṃ na tena śaktyarpaṇaṃ, yathānāgatād ananubhūtapūrvāt tathāvidhād eva tu santānāntarajād iti. ukto grāhyamātre prasaṅgaḥ.{2,161}grāhakaikasvabhāva idānīṃ darśayati -- kevaleti. yat khalu grāhakaikasvabhāvaṃ tat khalu katham uttarasya grāhyaṃ bhaviṣyati. tathā sati svabhāvanāśād abhāvāpatter ity abhiprāyaḥ || 166 ||

kiñ cedaṃ grāhakaikasvabhāvatvaṃ duradhigamam ity āha -- kim iti. grāhyāpekṣaṃ hi grāhakatvaṃ tadekasvabhāvasya. na tāvat svātmā grāhyo na jñānāntaraṃ, tasyāpy evam eva grāhakaikasvabhāvatvād iti. ubhayākāratāyāṃ dūṣaṇam āha -- dvyākāratā nirastaiveti. naitad astītyādinā niṣiddha ity arthaḥ. api ca, dvyākāratve pūrvajñānaṃ tadaiva svakāla eva saṃvedeta. tatrāsya svasaṃvittaye bodhakāntarajñānāpekṣā na yuktety āha -- saṃvedyeteti || 167 ||

api ca yadi pūrvajñānaṃ dvyākāram, evaṃ sati parasyāpi tadbhuvas tathātvād ātmāṃśa eva pramā paryavasiteti kim atītaviṣayatayety āha -- dvyākāreti. grāhyaikasvabhāvatve ca pūrvasyāyam aparo doṣa ity āha -- pūrveti.

tadatadrūpiṇo bhāvās tadatadrūpahetujāḥ |

iti sthitiḥ || 169 ||

atha kathaṃ pūrvasya grāhyamātrarūpatve tajjanmanaś cottarasya grāhakatvaṃ bhaviṣyatīti. yadi tu pūrvaṃ grāhakākāramātram evaṃ sati nottarasya viṣayo bhavet, sārūpyanibandhanatvād viṣayaviṣayibhāvasya. pūrvottarayoś ca pūrvaṃ grāhakākāramātram uttaraṃ tu dvyākāram iti vairūpyam iti na pūrvaviṣayatottarasya (?na){2,162}sidhyet. tad etad āha -- grāhaketi. pūrvaṃ ca kevalagrāhakatve grahaṇakatayā viṣayabhāvo nirākṛtaḥ. iha tu vairūpyād iti viśeṣa iti. yacchaktyarpaṇadvāreṇa pūrvasyālambanatvam uktaṃ, tat tāvat pratyuktam eva. tatraiva smṛtvā punar api kiñcid vadati -- na ceti. kenacid vyāpāreṇa kaścit kañcid arpayati. na ca vijñānasya śaktyarpaṇaṃ prati kaścid vyāpāro dṛśyate. kṣaṇikatvād vyāpārakālaṃ yāvadanavasthānād, vyāpārāntarānabhyupagamāc ceti || 170 ||

kiñ cāyaṃ śaktyarpaṇasyābhāvo bauddhapakṣe nirālambanavāda eva prapañcena sādhita ity āha -- śaktyarpaṇasyeti. idānīṃ yat tat pūrvam uktaṃ na pūrvottarajñānayor hetusādhyatvam iti, yac ca vāsyavāsakabhāvanirākaraṇam, ubhayatra prayogam āha -- santāneti. kvacid ekasyāṃ santatau vimatipadāspadībhūtāyāṃ na jñānayor hetuhetumattā, jñānatvāt, santānāntarajñānavat. santānāntarajñānāni na santānāntarahetumanti, teṣāṃ tatrānārambhakatvāt. evam eva vāsyavāsakabhāvanirākaraṇe 'pi prayogo darśayitavyaḥ. iha ca jñānāny eva dharmīṇi samānāyāṃ santatāv ahetubhūtānīti sādhyo dharmaḥ. jñānatvād iti hetuḥ. santānāntarajñānavad iti dṛṣṭānta iti || 171 ||

grāhyagrāhakayor upapāditaṃ bhedaṃ prayogeṇedānīṃ darśayati -- tasmād iti. yata eva na kathañcid jñānasya svagocaratvaṃ, tasmāt. yad rūpasya grāhakaṃ tat tu ato grāhyād bhinnaṃ, tatsaṃvittāv asaṃvitteḥ. yan na tatsaṃvittau saṃvedyate tat tato bhinnaṃ, rasādigrāhakavat. tatsaṃvittāv asaṃvittiś ca prāg eva sādhiteti nāsiddhyāśaṅkā. rasādigrāhakaṃ yatheti cāsya bhinnam iti vakṣyamāṇena sambandha iti || 172 ||

{2,163} evam eva grāhyaṃ pakṣīkṛtya grāhakād bhedo darśayitavya ity āha -- grāhyam iti. atrāpi rasādigrāhakam eva dṛṣṭāntaḥ. yathā hi tadrūpagrāhakānubhave 'nanubhūyamānaṃ tato bhidyate, evaṃ tadgrāhyam api rūpaṃ, tad api svagrāhakaparāmarśe na parāmṛśyata eva. tad api na smarāmīty atra darśitam iti. evam aikaikaśyena grāhyagrāhakayor bhedaṃ prasādhyedānīm ubhayor api samāhṛtya darśayati -- dvayam iti. grāhyagrāhakadvayaṃ parasparabhinnam. itaretaraparāmarśa itaretarāparāmarśād rasādivat. yathā rūparasādayo 'nyonyaparāmarśe 'parāmṛśyamānāḥ paraspareṇa bhidyante, evam etad api dvayam iti || 174 ||

prakārāntareṇedāṇīṃ grāhyagrāhakayor bhedaṃ darśayati -- eketi. grāhyaṃ grāhakād bhinnaṃ tena sahaikarūpyeṇājñānāt. yad yena sahaikarūpyeṇa na jñāyate tat tato bhidyate yathā santānāntarabuddhiḥ. na cāsiddho hetuḥ, nīlādirūpatvād grāhyasyānākārasya ca grāhakasya saṃvedanāt. evam eva grāhakaṃ pakṣīkṛtya hetur darśayitavya iti. prayogāntaram āha -- jñānam iti. jñānaṃ dharmi, na svāṃśaṃ gṛhṇātīti sādhyaṃ, jñānotpatter iti hetuḥ. tad dhi samanantarapratyayād utpadyata iti bauddhā manyante. yad jñānād utpadyate na tat (?pā/svāṃ)śaṃ gṛhṇāti. yathā jñānasya svaśaktiḥ. svaśaktir iti jñānaja(?nyād/nyāṃ) vāsanām apadiśatīti || 175 ||

evam eva grāhyatvapratiṣedhaprayogo darśayitavya ity āha -- grāhyeti. jñānaṃ svāṃśena na gṛhyata iti darśayitavyam. tāv eva hetudṛṣṭāntāv iti. na ca sādhyavikalo dṛṣṭāntaḥ. dvayahīnavāsanābhyupagamāt. bauddhānāṃ hi svāṃśaṃ na gṛhṇāti. na ca tena gṛhyate. etac ca cirantanabauddhābhiprāyeṇa jñānātiriktavāsanāpakṣe{2,164}sthitvoktam iti draṣṭavyam. na tūpādānāparanāmno viśiṣṭāt samanantarajñānād anyāṃ kāñcid vāsanāmarvācīnā manyante. tannirāso 'pi cāsmābhir ukta eveti. anyathā grāhyagrāhakayor bhedaṃ darśayati -- caitreti. caitrajñānaṃ dharmi. tac caitrodbhūto yo jñānāṃśo grāhyas tasya bodhakaṃ na bhavatīti sādhyam. jñānatvāt. yad yad jñānaṃ na tat tadbodhanaṃ yathā dehāntarodbhavam iti. grāhyagrāhakaśaktinirākaraṇaṃ caitenaiva prakāreṇa darśayitavyam ity āha -- etayaiveti. eṣā cātra dik. na jñānaṃ dviśaktikaṃ, jñānotpatteḥ, svaśaktivat. tathā na jñānaṃ dviśaktikaṃ, jñānatvād anyatarāṃśavat. anyatarāṃśo hi jñānam eva. na cāsau dviśaktikaḥ, dvaividhyābhyupagamāt. itarathā cāturvidhyaprasaṅga iti || 177 ||

nanu śakyam anenaiva prakāreṇa (?nā/ā)tmano 'pi vastutvād ghaṭavad dviśaktikatvaṃ vārayitum ata āha -- pramāṇeti. darśitaṃ hy asmatprayogasambhinnabodhabodhyatvād ātmano dvirūpatvam. na tadanumānena vārayituṃ śakyate, pratyakṣabādhakaprasaṅgād iti bhāvaḥ. jñāne tu nātmavad dviśaktikatvaṃ śakyate kalpayituṃ, pramāṇāntarābhāvād iti. etad apy uktam ity āha -- na tv atreti. yata evam ekasya dvirūpatvam anupapannam, ato 'vaśyam eva jñānād bhinnaṃ nīlādi grāhyam eṣṭavyam, evañ ca pramāṇabalād āpadyamāno vastubhedo na kalpanāgauravam āpādayatīti || 178 ||

yad uktam anekakalpanāyā ekakalpanā jyāyasīti, tat parihṛtaṃ, na khalu pratyakṣasiddho 'rthaḥ kalpanīyaḥ. na ca tadbalabhāvinī jñānakalpanā śakyate vārayitum. pramāṇavanti subahūny apy adṛṣṭāni kalpanīyāny eva. ata evobhaya{2,165}siddhatvād jñānasyākārakalpanā nyāyyeti yad uktaṃ tad api pratyākhyātam. yadi hi vayam ākāraṃ dṛṣṭvā kasyāyam iti tadāśrayam anvicchema tadobhayasiddhatvād jñānākāro 'yam ity ucyetāpi. pratiṣṭhitāśrayam eva tu pratyakṣasāmarthyād ākāram avagacchanto nāsyāśrayāntaramīhāmahe. na caivāsmākam asiddhe 'rthākāre jñānam api siddhaṃ yenobhayasiddhaṃ bhavet. na hi tannirākāram anubhūyate. pratyakṣeṇārtha eva hi jñātas tasya pramāṇaṃ bhaviṣyati. sa ced aniṣṭo nāsya kalpanāyāṃ pramāṇam astīti katham ubhayasiddhatvaṃ, tad etad āha -- tasmād iti. ādiśabdena śaktimātrasya bheda iti yad uktaṃ tadupādatta iti. uktadoṣaparihāraprapañcam ataḥ paramārabhamāṇaḥ yat tāvad uktam upāyatvād jñānam eva prathamam avagantavyam upāyādhīnasiddhitvād upeyānām, na ca tadākāram antareṇa pratīyata iti jñānākāra evāyam iti, tat tāvat pariharati -- upāyeti. satyam arthasiddhāv upāyo jñānaṃ, na tv avaśyam upāyagrahaṇādhīnam upeyāvadhāraṇam. na hi cakṣū rūpaparicchedopāya iti tataḥ pūrvam anubhūyate. yat tūpāyatvāt prathamam avagantavyam iti, tat tair eva cakṣurādibhir anaikāntikam iti nopāyasya sato jñānasya pūrvānubhavaṃ sādhayitum alam iti || 179 ||

yat punar uktam -- utpannasya sato 'pratibaddhasya jñānasya nāgrahaṇakāraṇam asti ato grahītavyam iti, tad anubhāṣya pariharati -- yad apīti. ayam abhiprāyaḥ -- satyaṃ jñānam utpannam apratibaddhaṃ kenacit. na tv etāvataiva grahītavyaṃ bhavati, grāhakābhāvenāgrahaṇopapatteḥ. na tāvad idam ātmanātmānaṃ grahītuṃ śakyam ity uktam. anyac ca, jñānaṃ tadā notpannam eva arthāpattir hi sā. sā ca paścād eva bhaviṣyatīty ataḥ sato 'pi jñānasya grahaṇakāraṇābhāvād agrahaṇaṃ yuktam evety āha -- teneti || 181 ||

{2,166} yadi svakāle nāvagataṃ, kathaṃ tarhi paścād avagamyate. ata āha -- nānyatheti. asti hi khalu paścād jñānāvadhāraṇe pramāṇam arthāpattiḥ. jñātārthānyathānupapattiprabhavā sā prāgajñāte 'rthe na jāyate, paścādupajāyata iti yuktam eva pramāṇasadbhāvād uttarakālam eva grahaṇam. paricodanāparihāraś cokta eveti neha pratanyata iti || 182 ||

nanv astu tāvat parastāt pramāṇasadbhāvaḥ, pūrvam api tv apratibandhasya kasmād agrahaṇam ata āha -- na ceti. na hy apratibandham ity eva vastūpalabhyate. apratibandhasyāpy anupalambhanāt. kāraṇasāmagrīviśeṣasamavadhānasampāditaṃ hi bhāvānāṃ grahaṇam. tadapratibandhānām api tadabhāve na bhavati. kim anupapannam iti || 183 ||

kā punarjñānagrahaṇe sāmagrī. yadi jñānaṃ, kim a(?nya/sya) jñānāntareṇa. nanv idam eva svabhāvato jñānaṃ prakāśātmakam, aprakāśātmanāṃ tu bhāvāntarāṇām apratibaddhānām apy astu prakāśāntarāpekṣā. ata evoktaṃ na cāprakāśarūpatvam iti. ato notpannasya jñānasyāgrahaṇe kāraṇam upalabhāmahe -- ata āha -- vyāpṛtam iti. satyam prakāśakaṃ jñānaṃ, tathāpi nātmānaṃ prakāśayati arthasaṃvittau vyāpṛtatvāt. na hi bahirviṣayaprakāśane vyāpṛtaḥ pradīpaḥ ātmānam api prakāśayati. tatprakāśane cakṣuṣo 'pekṣaṇāt. ato yuktam eva prakāśātmano 'pi svabodhāyānyāpekṣaṇam iti || 184 ||

atha vā prakāśakaṃ jñānam ity eva kutaḥ, arthāparokṣībhāvo hi tasya tathātve pramāṇam. tataś cārthānubhavasvabhāvam eva tat sidhyatīti na svātmānam api prakāśayatīty āha - īdṛśam iti. evam api svātmānaṃ prakāśayed{2,167} yady arthavad jñānātmāpi jñānajanmany anubhūyate, na tv asāv anubhūyate ity uktam evety abhiprāyeṇāha -- na ceti. na ca yad ekasya prakāśakaṃ tena sarvasyaiva prakāśakena bhavitavyam. na hi cakṣurādīnīndriyāṇi prakāśakāny api viṣayataḥ saṅkīryante, vyavasthāyā uktatvāt. evam ihāpi bāhyasya prakāśakaṃ jñānaṃ, nātmana iti na nopapannam ity āha -- satīti sārdhena. prakāśakapadopacāras tu kathañcit prakāśe kartṛbhāvam āśritya vaktavyaḥ. anyathā hi prakāśānantyaṃ bhaved ity uktam eveti || 186 ||

yat tūktaṃ -

tasya tasyāpi cānyena saṃvittāvasthitir bhavet |

iti, tad dūṣayitum anubhāṣate -- anyeneti sārthena. evaṃ hi parair uktaṃ - yadi kila jñānāntareṇa jñānaṃ jāyate, tatas tasya tasya jñānasya smaraṇāt pūrvānubhavakalpanāyām anavasthā bhavet. ekena tu jñānena viṣayākāre svākāre ca pravedite sarvam eva grāhyagrāhakākārasmaraṇaṃ tatraiva syāt. tathā cānavasthā parihṛtā bhavati. tasmān na jñānāntareṇa vedyaṃ jñānam iti || 188 ||

evam anubhāṣite dūṣaṇam āha -- tatrāpīti. yad etad ucyate tatra tatra smaraṇadarśanena sarvatrānubhavakalpanāyām anavastheti, tad ayuktam. smṛtyasiddheḥ. gṛhītaviṣayā hi smṛtir bhavatīti nāgṛhītaṃ jñānaṃ smartuṃ śakyam. gṛhītasmaraṇe tu yāvadgrahaṇam eva smaraṇavyavasthānānnānavastheti vakṣyate. bhavati hi{2,168}kadācid etad dvitrāṇi jñānāny anubhūtapūrvāṇi smaryanta iti. vijñānasantānasmaraṇaṃ tv alaukikam eveti || 189 ||

yadi tv arthajñātatānyathānupapattyā jñānam avagamya punas tajjñātatāvaśena tadviṣayaṃ jñānāntaraṃ kalpayati, punaś cānenaiva krameṇa yāvacchramaṃ jñānāni jñātāni. tato yāvajjñātasmaraṇād nānavasthety āha -- ghaṭādāv iti sārdhena. yat tu prāganavagatānām eva jñānānāṃ smaraṇam ucyate, tad vandhyāsutādismaraṇatulyam aśakyam eva vaktum ity āha -- tadeti || 191 ||

yat tu bhikṣuṇā siddhavat tatrāpi smṛtir ity uktaṃ, tad bhrāntabhāṣitam eva. asti ca bhrāntau nibandhanam. artho hi tatra smaryate. tatsmaraṇānyathānupapattyā ca tasya prāg jñātatvam eva kalpyate. tato 'pi prācīnajñānakalpanā. tad iha saṃsargamohitadhiyāṃ jñāne 'pi smṛtivibhramaḥ. na tvādyajñānasmaraṇam apy āśaṅkyam. prāg eva santānasmaraṇaṃ, tad etad āha -- smṛtibhrāntir iti. arthasmṛteḥ khalv iyaṃ tajjñānādipramāṇatā vilasati, yad etajjñāne 'pi smṛtibhramo bhavati. arthasmṛtyā hi jñāne pramīyamāṇe smṛtiviṣayārthasannikarṣād jñāne 'pi smaraṇam iti bhrāmyati. ādiśabdena cātra jñānajñānam upādīyata iti || 192 ||

smṛtyāpi jñānapramāyāṃ yāvacchramaṃ tadgrahaṇād viṣayāntarasañcāropapattir ity abhiprāyeṇāha -- yāvad iti. ayam abhiprāyaḥ -- na tāvanti jñānāni jāyante yadi tu jñātum iṣyante yāvacchramaṃ tadbuddhir bhaviṣyati yāvanti jñānāni budhyamāno na śrāmyati. smṛtyanusāreṇāpi tāvad bhotsyate{2,169}ity abhiprāyaṃ vivṛṇoti -- tatprabandha iti. yāvacchramaṃ tāvad buddhayo jñāyante, tato mahaty api buddhiprabandhe jñāte śramād vā viṣayāntarābhilāṣeṇa vānyasamparkād buddhijñānād vicchedo bhavati. yathā viṣayeṣv eva ramaṇīyeṣu gītādiṣv anubhūyamāneṣu viṣayāntarābhilāṣāt pūrvaviṣayavicchedo bhavatīty anupapannaṃ viṣayāntarasañcāro na syād iti || 193 ||

kiñ ca yad etad uktaṃ tatrāpi ca smṛtir iti, tat kiṃ prathamajñānābhiprāyeṇa, uta tatra tatreti vīpsām abhipretya. pūrvasmin kalpe nānavasthā. eko hi prathamaḥ pratyayaḥ. ataḥ kā tadgrahaṇe 'navasthā, tad etad āha -- tatreti || 194 ||

yadi tu saṃvitpravāham evābhipretya tatrāpi smṛtir ity ucyate, tan na tāvad astīty uktam. upetyāpi brūmaḥ. yadi bahūny eva parastād jñānāni smaryante, tato grahaṇakāraṇatvāt smṛtes tatsiddhaye grahaṇāny api kalpayiṣyāmaḥ. katham aparathā gṛhītaviṣayā smṛtir bhaviṣyati. na tv evam api jñānāntaranirapekṣam eva jñānam avasīyata iti yuktā kalpanā, svasaṃvittipratiṣedhāt. ato varaṃ pramāṇabalādāyātaḥ saṃvitpravāhaḥ, na punaḥ svasaṃvittikalpanety abhiprāyeṇāha -- smaraṇam iti. pūrvaṃ ca ghaṭādau gṛhīta ity atra yady evaṃ syād, evaṃ sati tatrāpi smṛtir ity upapadyeta. tathā nānavasthā, yāvadavagatasmaraṇāt. na tv etad apy astīti tad darśitam. idānīṃ tu yady uttarottaraviṣayāḥ smṛtayo dṛśyante tatas taddarśanād grahaṇapravāhakalpanaiva pramāṇavatī, na svasaṃvittikalpaneti viveka iti || 194 ||

yadi tūcyate, satyam asty ayaṃ grahaṇapravāhaḥ. kin tv ādyajñānagocarāṇy eva tāni grahāṇi. jñānam eva hi tatrādyaṃ nārthaḥ. jñānam eva viṣayākāreṇa{2,170}svākāreṇa ca nirūpyate. tadviṣayaṃ ca tatsmaraṇam anyat. evam evāparam iti na kiñcidarthaviṣayajñānam ity āśaṅkayā sahāha -- atheti. ayam abhiprāyaḥ -- sārūpyeṇa hi viṣayabhāvaḥ. tad yadādyavijñānaviṣayam ekam, evaṃ sati tat tāvat tato 'vilakṣaṇaṃ prathamavad ghaṭa ity eva bhavet. evaṃ tṛtīyādy apīti nottarottarabuddhayo bhidyeran. arthavādinas tu prathamam arthaviṣayaṃ ghaṭa iti jñānaṃ, dvitīyaṃ tu jñānaviṣayaṃ, tṛtīyajñānaṃ tu jñānajñānaviṣayam. anākāratve 'pi cākāravatām iva svābhāvikaḥ saṃvidāṃ bheda ity uktam evety ākārapracayadarśanam upapadyate jñāneṣu jijñāsiteṣu, na tu bauddhasyeti viparītaprasaṅgo 'bhihitaḥ. etac ca prathamajñānasya svasaṃvittim abhyupetyocyate. prāṅ nirākṛto 'py ayaṃ jñānaviṣayatvapakṣa idānīṃ dūṣaṇāntarābhidhitsayā punarupakṣipta iti || 196 ||

ayaṃ cāparo vijñāyate na viṣaye buddhīnāṃ doṣa ity āha -- vijñāneti. ayam arthaḥ -- yasya sarvā buddhayo vijñānaviṣayāḥ, tasya ghaṭajñānaṃ ghaṭajñānajñānaṃ vā vijñānaviṣayatvān na bhidyata iti || 197 ||

aviśeṣam eva darśayati -- smarann iti. eṣa hi jñātapūrvam arthaṃ kadācit prasmṛtavān vijñānam anākāraṃ smarati arthaṃ ca sarvadā sākāraṃ ghaṭa iti, tannopapadyate. prasmṛtārthaviṣayavijñānasmaraṇaṃ hy anākāram eva dṛṣṭam. evaṃ sa ghaṭa ity api smṛtivijñānaṃ vijñānaviṣayam eveti tad apy anākāram eva bhavet. sākāratve vā prasmṛtārthavijñānasmṛter api sākāratvaprasaṅgo 'viśeṣāt. ato yo 'yaṃ ghaṭaviṣayasya smṛtivijñānasya prasmṛtaghaṭavijñānaviṣayasya ca smṛtivijñānasya viśeṣaḥ, sa vijñānaviṣayatve buddhīnāṃ na bhavet. ataḥ kācid vijñānaviṣayā kācidarthaviṣayeti sākārānākārabhedasiddhir iti || 198 ||

{2,171} yad api prāg jñānasya saṃvedanam ity atra kāraṇam uktaṃ jñānapraṣṭhena parāmarśadarśanaṃ, tad api na yuktam. na hy ayaṃ jñānapraṣṭhena parāmarśo jñānasya grāhyatākṛtaḥ. kin tv arthasthitau jñānam abhyupāya iti tadanusāryarthakathanaṃ jñāto 'sāv artho mayeti. tad idānīm eva ca smṛtes tatra jñānānumānam. na tu prāg eva jñānapurassaram asau jñātaḥ. yadā tu kaścit tathāvidhārthasadasadbhāvayoḥ paryanuyuṅkte, tadā jñānopāyatvād arthasya jñānapurassaram arthasthāpanaṃ bhavaty āsīd asāv arthaḥ yasmān mayā pūrvam avagata iti. ato nānena jñānasya pūrvopalabdhiḥ śakyā kalpayitum. tad etad āha -- jñānapraṣṭeneti || 199 ||

yat tūktaṃ jñānākārapakṣe pratyāsannaṃ sambaddhaṃ grāhyaṃ bhavati, itarathāsambandham atidūravarti ca grāhyam abhyupagataṃ bhavatīti. tat pariharati -- pratyāsanneti. ayam abhiprāyaḥ -- yathā kathañcinnaikātmye grāhyagrāhakabhāvaḥ sambhavatīty uktam. tadā kiṃ kurmo 'sambandham asannihitaṃ ca grāhyam anujānīmo na khalu dūradeśā(?ndī/di)vārtābhyo hṛdayam anuviparivartamānā bhāvā na gṛhyanta iti śakyate vaktuṃ saṃvidvirodhād iti. evaṃ tāvad asambhavād āsattisambandhau na syātām ity uktam. na vā hīyeta. na hi deśāvibhāga eva sarvatra sambandhaḥ. viṣayaviṣayibhāvo 'pi hi sambandha eva. asti cāsau jñānārthayoḥ. jñānotpattau tadavāpter idam eva ca tasya sannidhānam arthena yadutpanne tasminn artho bhāsata ity abhiprāyeṇāha -- viṣayeti. kiṃ punar idam artho bhāsata iti. na jñānād anyadarthasya bhāsanam. saṃvittau vā kathaṃ viṣayākāro bhāsate. evaṃ tarhi nāsti tadabhāve cānyānavabhāsanād abhāvavāda eva. tadavaśyāstheyam idaṃ jñānotpattāv abhūtapūrvo bhāvānāṃ ko 'pi bhedaḥ sakalapramātṛpratyātmavedanīyaḥ. te tu bhāvā jñānākārā bahir vety anyad etat. ye 'pi phalabhūtām arthasaṃvidaṃ svaprakāśām āhuḥ, tair api ko 'py anirvacanīyo 'rthagato darśayitavya eva. katham{2,172}anyathā saṃvitprakāśe 'rthaḥ sidhyet. na hy anyaprakāśe 'nyat sidhyed, atiprasaṅgāt. anyā ca saṃvidāntarā, anyo bahirarthaḥ. so 'pi bhāsata iti cet, tadvad eva tarhi so 'pi svaprakāśa eva. saṃvidāyatto na svaprakāśa iti ced, nanv idam evāsmābhir jijñāsyate kim asya saṃvidāyattatvam iti. svarūpaṃ tāvat svakāraṇasāmagryāyattam eva. prakāśo 'pi tasya saṃvid eva na tadāyattaḥ. tadavaśyam aprāptapūrvasya kācit phalotpattāv asti prāptir ity āstheyaṃ yadāyatto 'sya saṃvedanaṃ nānyasyeti vivekaḥ. saiva cāsmābhir jñātatādipadair abhidhīyate. ataḥ siddhaṃ viṣayatvenāpi pratyāsattisambandhau sta iti || 200 ||

yo 'pi mithyājñāneṣv arthākārasambhava uktaḥ, tam anubhāṣya pariharati -- artheti. ayam arthaḥ -- yo 'yaṃ dvicandrādibodheṣv arthākārāsambhava uktaḥ, so 'yuktaḥ. tathā hi. samyagjñāneṣu tāvannārthākārāsambhavaḥ. keṣucit tu mithyājñāneṣu deśānyathātvamātreṇa kālānyathātvamātreṇa vārthākārasambhavo 'smābhiḥ kṛtaḥ nirālambanavāde varṇita iti yāvat. ato na kvacid arthākārāsambhavaḥ tat punar idaṃ pratibhāsaviparītam abhidhīyate. deśāntarādistho 'rtho bhāsate, anyatra sthitaś cārtho 'nyatrālambyata iti saṃvidanusāreṇa hi bhavanto bahirartham avasthāpayanti. sā ca deśāntarādigocarā katham anyatrārtham ālambata iti śakyate vaktum. evaṃ hi svāṃśālambanatvena kim aparāddhaṃ yena tannirākriyate. maivam. uktam asmābhir nirālambanavāda eva bādhakānusāriṇī hi mithyātvakalpanā. bādhakaṃ ca deśādisaṃsargam eva vārayati, na hi bahirvastusattām. tad dhi na dvau candrāv iti candradvitvaṃ niṣedhati, na dvitvaṃ candraṃ veti kathaṃ tau bahirbhāsamānāvapahāsyāmaḥ. ato neha saṃvidviparītaṃ kiñcid iti || 201 ||

syād etat. katham atītā arthā asanto jñānāvalambanam iti. uktaparihāratvāt. uktaṃ hi pratyakṣadharmo vartamānasannihitaviṣayatā jñānāntarāṇāṃ{2,173} neti nirālambana eva, tad etad āha -- pratyakṣād iti. yat tāvallaiṅgikam atītādigocaraṃ jñānaṃ tat pratyutpannaliṅgādijanakam asatīṣv eva vāsanāsu bhavati. yat tv anyajjāgratsmṛti jñānaṃ svapnajñānaṃ vā, tad bhavantīṣu vāsanāsu bhavati pratyutpannakāraṇāntarābhāvād iti || 202 ||

ye hy atyantānanubhūtā arthā anubhūyante, tatra vāsanādikāraṇāntarāsambhavān nāsti jñānākāratvād anyā gatir ata āha -- ya iti. ayam abhiprāyaḥ -- tavāpi tathāvidhānubhave kiṃ kāraṇaṃ, bauddho 'pi vāsanām eva jñānakāraṇaṃ manyate. na cātyantānanubhūtapūrve 'rthe vāsanā sambhavati, arthajñānāhitasaṃskārābhidhānatvād vāsanāśabdasya. syād etat. na jñānajanmā saṃskāro vāsanā. kin tu jñānam eva kiñcid anavagatapūrvārthasaṃvedanakāryonneyaśaktibhedam iti. tan na. loke tathānavagamāt. jñānayonir eva saṃskāro vāsaneti laukikā manyante, na jñānam eva. api ca, samanantarajñānam atadākāraṃ, tat kathaṃ tadākārāṃ dhiyam upajanayitum alaṃ

tadatadrūpiṇo bhāvās tadatadrūpahetujāḥ |

iti vaḥ siddhāntaḥ. yadi tvayam api kāryakāraṇabhāvo neṣyate, astu tarhi kādācitkam apy anapekṣam eva jñānam. kiṃ samanantarapratyayādhīnavyasanena. ato 'vaśyāśrayaṇīyā kācijjñānād bhinnā vāsanā, yodbhūtā satī visadṛśasantānatirodhānena sadṛśam eva jñānam ārabhata iti bhavadbhir apy āstheyam. na cātyantānanubhūteṣu sā sambhavatīti tulyatvam āvayoḥ. na cāpy anubhaviṣyata ity ātyantikavāsanāsambhavaprakaṭanārthaṃ, na tu bhaviṣyato 'nubhavasya kaścid vāsanāyām upayoga iti || 203 ||

yadi tu anādṛtyaiva vāsanāṃ jñānotpattir āśrīyate, evan tarhi yaccirantanair{2,174}bauddhair vāsanāyāṃ nimittatvam āśritaṃ tad virudhyata ity āha -- vineti || 204 ||

tatrāpi tu vāsanābhyupagame tasyāḥ saṃvitkāraṇatvād asāv ananubhūto 'py artha iha janmani kvāpi janmāntarādāv anubhūta ity abhyupeya ity āha -- vāsaneti || 205 ||

kim ato yady evam ata āha -- evaṃ ceti. abhavanam abhāvaḥ. duḥsvapne 'nubhūyamānasya saṃsargasya na kasyacid atyantābhāva iti. kiṃ punas tadbhāve pramāṇam ata āha -- anyatheti. jñānaṃ hi kāryaṃ na tāvadakāraṇakaṃ niṣpadyate. na cāsya pratyutpannendriyādikāraṇaṃ kiñcid upalabhyate. svapne na ced vāsanāpi kāraṇaṃ na syād eva. na cāsau pūrvajñānam antareṇa bhavati. tad yadi nehāsāv artho jñātaḥ, nūnaṃ janmāntare 'nubhūta iti || 206 ||

ye tarhy atyantāsambhāvanīyajñānārthāḥ svaśiraś chedādayaḥ, te 'sambhavadvāsanāḥ katham avasīyante. atas tatra jñānā(kāra)kalpanaiva sādhīyasī nārthākārakalpanā, ata āha -- duṣṭatveneti. ayam abhiprāyaḥ -- yadā na kathañcit svasaṃvedanaṃ jñānam ity uktaṃ tadā ya evaite pṛthivyādayo 'rthā bahiravasthitā gṛhyante, teṣv eva kutaścit kāraṇadoṣād duṣṭaṃ vijñānam anyathāsthitam ākāraṃ gṛhṇāti. aduṣṭaṃ tu yathāvasthitam. na kvacid api jñānākārānubhavaḥ. tannibandhanam iti. pṛthivyādinibandhanam ity arthaḥ. pṛthivyādisūkṣmāṇy eva hi sthūlārambhe kāraṇam. etena kalpanānibandhanatvaṃ pradhānanibandhanatvaṃ ca nirākaroti. na tāvat kalpanānibandhanatvam abādhitatvāt. na pradhānanibandhanatvam apramāṇakatvāt. dṛśyate tu sūkṣmatarādikrameṇa pṛthivyādīnām eva kāryadravyeṣv ārambhakatvam{2,175}iti tad eva dvyaṇukādikrameṇāśrīyate. śiraśchedaś cānyagocaro 'vagataḥ svasambandhitayāvagamyata ity anyathā vyavasthānam iti || 207 ||

tāṃs tu pṛthivyādyarthānapāsya na kvacid arthāntare śabdātmake jñānātmake vākārakalpanā yuktety āha -- tān iti. kāraṇam āha -- neti. pṛthivyādyupaṣṭambhaśūnyaṃ na kiñcijjñānam ātmānaṃ labhate. kiñcid dhi pṛthivyādidravyagocaraṃ, kiñcid dhi rūpādiguṇaviṣayaṃ, kiñcid gavādisāmānyagocaram, anyac cotkṣepaṇādikarmagocaram avagatam iti || 208 ||

api ca yadi sarvo 'yaṃ jñānam anubhāsamāna ākāro jñānasyaivānye ca pṛthivyādayo bhāvāḥ kalpitāḥ, evan tarhi sarvasaṃvidām evātyantāsannartha iti kena viśeṣeṇāyaṃ svapnādibhramāṇām atyantāsannartha iṣyate yenaivam upālabhyemahi katham atyantāsann arthaḥ svapnādivijñāne 'vasīyate iti tad etad āha -- vijñānasyeti. atra svapnādijñāna ity arthaḥ || 209 ||

ataḥ siddhaṃ bhrāntijñānāny apy artham evānyathā sthitam anyathā kalpayanti, na punarātmānam avasyantīty āha -- tasmād iti || 210 ||

yadi tarhi sarvasaṃvidām eva bāhyālambanatvaṃ, kiṃ tarhi bādhakena bādhyate ata āha -- tataś ceti. bādhakena na bāhyaṃ pratikṣipyate, kin tu bādhake satīyaṃ vācoyuktir bhavati yad anyathā saty apy arthe 'yam ākāro duṣṭakāraṇajanitayā dhiyā pratīyate na tv anarthikeyaṃ dhīr iti || 211 ||

{2,176} evaṃ tāvad vāsanānibandhaneṣu svapnādivibhrameṣu arthākāro darśitaḥ. bādhakapratyayārthaś ca vyākhyātaḥ. etad evendriyavibhrameṣu dvicandrādiviṣayeṣv atidiśati -- dvicandrādāv api tv evam iti. yat tūktaṃ naikatrārthe liṅgānekatvaṃ sambhavatīti. tatra parihāram āha -- tārakādīti syādantena. ayam abhiprāyaḥ -- tārakādimatāv api strītvādipratyayo bhrāntir eva. prāṇidharmatvāl liṅgabhedānām aprāṇiṣv asambhavād bhrāntyaivānyatra dṛṣṭam anyatrāropyate. ato 'nyatra dṛṣṭam eva strītvādi tārakādimatāv ālambanam iti. kathaṃ punastārakādiṣu strītvādipratyayo bhrāntir ity ucyate. na hy atra dvicandrādibodheṣv iva bādhako dṛśyate. tam antareṇa tu bhrāntivādinām eva bhrāntir āpādyeta, ata āha -- katham iti. ayam abhiprāyaḥ -- satyam. na bhramas tārakādiṣu, vāstavānām eva strītvādīnāṃ sambhavāt. te hi strīpunnapuṃsakaliṅgebhyas tārakā tiṣyo nakṣatram iti śabdebhyaḥ pratīyante. na ca pratīyamānā na santīti yuktaṃ vaktum. yat tu pramāṇāntarān nāvagamyate, nāyaṃ doṣaḥ. śabdaikapramāṇakatvāt. na caikapramāṇāvagato 'rthaḥ pramāṇāntareṇānavasīyamāno 'san bhavati. ato yeyaṃ śabdamātrād upajātā pratītis tayaiva strītvādayaḥ saṃviditā iti pāramārthikā eveti. ayam api tu śabdaikapramāṇakatvapakṣo 'tituccha eva. na khalu padatadbhāgānām agṛhītasambandhānāṃ pratipādakatvam asti. na ca pramāṇāntarāvedyena vastunā sambandho grahītuṃ śakyaḥ. ato manda evāyam api pakṣa ity aparituṣyan parihārāntaram āha -- dṛṣṭair iti. na tārakādāv adṛṣṭapūrvaṃ liṅgaṃ, dṛṣṭair eva kaiścid rūpairiṅganāt. vakṣyamāṇāny eva dṛṣṭāni rūpāṇi liṅgam iti yāvad iti. kiṃ punar dṛṣṭaṃ rūpaṃ yenātmanā strītvādīnīṣyante ata āha -- saṃstyānaprasavasthānair (iti.) sattvarajastamasāṃ guṇānāṃ yathottaram upacayaḥ saṃstyānaprasavasthānāni. te ca guṇāḥ prāṇyaprāṇisadbhāvasādhāraṇā eva sarveṣu tadrūpapratyabhijñānāt.{2,177}sukhaduḥkhamohādibhedavanto hi sarve bhāvāḥ āśrayatayā janakatvena ca prāṇinaḥ āśrayatayāprāṇinaḥ janakatayā ramaṇīyādibhāvavyavasthitā hi viṣayā aprārthino 'pi sukhayanti duḥkhayanti mohayanti ca. sukhādayaś ca sattvādidharmāḥ, taddarśanāt traiguṇyaṃ sarvabhāvānām avasīyate. tad yadā sattvopacayaḥ saṃstyānābhidhāno 'vagamyate tadā puṃstvaṃ pratīyate. rajasas tūpacaye prasave gamyamāne strītvaṃ, tamasa upacaye sthāne napuṃsakatvam. sā codāsīnāvasthā bhāvānāṃ na kasyacit kāryasya savitrī svarūpāvasthānamātraṃ, tac caitadrūpaṃ dṛṣṭam eva sarvabhāveṣu. prāṇino hi pumāṃsaḥ sattvotkaṭā dṛśyante. rajomayyo nāryaḥ. tamomayāḥ ṣaṇḍāḥ saṃmugdhaniruddhākhilaceṣṭāḥ. evaṃ tiṣyādīnām apy āpekṣikaḥ sattvādīnām upacayo darśayitavyaḥ. alpaprakāśanakṣatrāntarāpekṣayā hi paṭuprakāśaḥ pumān iti tiṣyo lakṣyate. yadā tu tasyaiva rajasa udbhavo lakṣyate tadā strītvena tāraketi. tamasas tūpacaye nakṣatram iti napuṃsakatvena. evam eva taṭas taṭī taṭam ityādiṣv api guṇopacayāpacayātmā liṅgabhedo 'nusandhātavyaḥ. evañ ca sarvatraiva pāramārthikaṃ liṅgatrayam upapannaṃ bhavati. bādhaviraho 'py ata eveti siddhaṃ nānarthakās tārakādiṣu liṅgapratyayā iti. atraiva vṛddhānumatiṃ darśayati -- yatheti. patañjalinā hi kiṃ punar idaṃ liṅgam iti pṛṣṭvā bahudhā vikalpya prāṇyaprāṇiṣu darśanād aviparyayā(?co/c co)bhayatra yathoktam eva liṅgam upavarṇitam iti || 213 ||

evañ copapannaṃ liṅgatrayam apīty āha -- teneti. nanv astv evamātmako bhinnādhikaraṇo liṅgabhedaḥ, ekādhikaraṇaṃ tu liṅgabhedaṃ na mṛṣyāmahe yasya hi yat svarūpam ucitaṃ tenaiva tannityaṃ vyapadiśyeta. ata āha -- apekṣeti. tattadbhāvabhedāpekṣayā hi tasya tasya guṇasyopacaye lakṣyamāṇe naikatrāpi liṅgabhedāvasāyo 'nupapannaḥ putrādibhāva ivaikasya puṃsa iti.

tat punar idam uktaprakāraṃ liṅgasvarūpaṃ nānumanyāmahe pāramārthikam aprāṇiṣu liṅgam anupalabhamānāḥ. prāṇyavāntarajātim eva tu liṅgaṃ saṅgirāmahe. paśyāmo hi vayaṃ narāśvamahiṣagovarāhādibhedabhinnānekaprāṇigaṇasādhāraṇaṃ{2,178}strītvādibhedabhinnaṃ vividham avāntarākāram aprāṇimyo vyāvṛttaṃ yamānandasādha(?nā/na)stanavadanādisanniveśaviśeṣā darśayanti. na ca te aprāṇiṣv iti na liṅgabhedaṃ pratipadyāmahe. kim idānīm aprāṇiṣu liṅgāvagamo bhrāntir eva. nanu sāpy asati bādhakodaye durbhaṇaiva. satyam. gauṇas tv aprāṇiṣu liṅgavādaḥ prastaraikakapālayor iva yajamānavādo māṇavaka iva jvalanavādaḥ. na hy asau bhrāntiḥ, abhrāmyatām eva tathāvabhāsāt. kaḥ punar guṇaḥ yato 'prāṇiṣu gauṇo liṅgavādaḥ. paiṅgalyādayo hy agniguṇā māṇavake vartamānā guṇavādahetavaḥ. na tv iha tathā prāṇiguṇāḥ kecid aprāṇiṣu dṛśyante yadvaśena guṇavādaḥ samāśrīyate. maivam. ihāpi guṇāvagateḥ. upacayāpacayadharmāṇau hi strīpumāṃsau, atas taddharmavivakṣayā strīliṅgādiśabdaprayogo 'prāṇiṣv api yathehaiva prakṛte varṇitam. apekṣābhedataś cāvirodhaḥ samāna eva. atyantāpacayavivakṣayā ca napuṃsakaliṅgaśabdaprayogaḥ, tadrūpatvāt tajjāteḥ. syād etat -- nāprāṇiṣu gauṇāvagatir ataḥ kathaṃ gauṇatvam iti. asti vā prāṇyaprāṇinoḥ samānākārā buddhir āyuṣmatām. śabdasallāpamātrād eva hi no vāksrugādiṣu strītvādimatirāvir asti. na tu prāṇiṣv iva teṣv apy anusyūta ākāro dṛśyate. ataḥ śabdasaṃvyavahāramātrasiddhyartham aprāṇiṣu liṅgānuśāsanam. kiṃ punarliṅgānāṃ vācakam. na tāvad etad atropayujyate, tatsadbhāvamātrasya prakṛtaupayogikatvāt. yadi tu prayojanam abhidhīyate śrūyatām. ye tāvadaprāṇivācinaḥ strīliṅgatayā smaryante, teṣv anuśāsanakārair eveyaṃ strī ayaṃ pumān idaṃ napuṃsakam iti guṇavādenaiva stryādiśabdāḥ prayuktās tadvacanapadāntarasamabhivyāhārasiddhyartham. te tu svabhāvataḥ svārthamātram abhidadhati. guṇavāda eva smartṝṇām atyantaṃ nirūḍhatayā liṅge 'pi vācakabhrāntim eva janayati. eṣā ca nirbhāgapadeṣu sthitiḥ vāksruvādiṣu. sabhāgeṣu tu tārakādiśabdeṣu pratyayabhāgaḥ strītvam abhidhāya prakṛtyarthe tadasambhavād gauṇyā vṛttyā tatsamabhivyāhāraṃ labhate. guṇavādasamādhānaṃ coktam eva. ye 'pi nakṣatram ityādiṣu pratyayavikāraviśeṣās teṣv apīyam eva sthitiḥ. vikārāṇāṃ napuṃsakaliṅge 'nuśāsanādambhāvādīnām, ato 'm (7.1.24) iti yathā. ye prāṇivācino 'śvo 'śvety evamādayaḥ, teṣāṃ strīpratyayānteṣu tāvat sa eva pratyayaḥ strītvam abhidadhāti. sa ca{2,179}sambhavatsvārtho mukhyayaiva vṛttyā prakṛtyā samabhivyāhriyate. aśva ityādāv api pratyayavikārād eva liṅgaviśeṣāvagatiḥ. prātipadikavācyā eva strītvādayaḥ pratyayena dyotyante iti nānujñāyate. pratyayopajanāpāyayor eva liṅgāvagateḥ sadasadbhāvadarśanāt. prakṛteś cānvayavyatirekanirdhāritasvārthamātravacanatvāt. ataḥ striyām abhidheyāyāṃ (?dhātvā/ṭābā)dayaḥ ity etad eva sāmpratam. vārttikakāreṇa ca strītvād anyatra dṛṣṭaṃ syād iti vadatā prāṇiṣu dṛṣṭaṃ liṅgam abhidadhatāṃ śabdānāṃ gauṇyaiva vṛttyāprāṇivāciprakṛtisamabhivyāhāro 'bhihita iti veditavyam. na punar anyatra dṛṣṭāropeṇa bhrāntir uktā. ato bādhakābhāvo 'pi na paricodanīyaḥ. gauṇe taddarśanāt. atas tārakādimatau tathā strītvād anyatra dṛṣṭaṃ syād ity ayam eva parihāraḥ sādhīyān. parayos tu kathañcicchabdaparamatatvopanyāsābhyām evāsādhutā prakaṭitety avadhātavyam iti || 214 ||

yat punar uktam -- ekasyām eva pramadātanau kathaṃ parivrājakādīnāṃ kuṇapādipratyayāḥ sadarthā bhaviṣyantīti. tat pariharati -- kuṇapādīti. asyārthaḥ -- nānākāraṃ vastu nānākāram evānubhūyata iti nānupapannam. yas tu kaścid eva vyavasthayā kañcid ākāraṃ pratipadyate na sarvaṃ sarvaḥ, tatra sahakārivāsanāsadasadbhāvo nibandhanam. parivrājakādīnāṃ hi kasyacid eva kācid vāsanā kutaścid abhyāsād hṛdayam anuviṣṭodbhūtā satī kañcid evākāram ekasyām eva pramadātanau darśayati. parivrājako hi dehād viviktam ātmānam abhyasyaṃs tadvāsanāvāsitāntaḥkaraṇo mṛtaśarīravat kuṇapa ity evaṃ kāminīṃ cintayati. kāmukas tu kāmābhyāsāhitavāsanāsahāyo dehātmanor vivekam apaśyan deha evāhaṅkṛtaḥ kāminīti. śvānas tu jātyanubandhipiśitāśanābhyāsātiśayāhitavāsanāsanāthāḥ pṛthulanitambor usthalaprastanaśālinīṃ kabalayitum abhilaṣanti kāminīm iti vāsanāvyavasthānusāriṇī saṃvidvyavasthaikaviṣayā parivrājakādīnām iti || 215 ||

āha -- kim aparāddham asmābhir vāsanānibandhanaṃ nīlādyākāropaplavaṃ vijñāne vadadbhiḥ. bhavadbhir api vāsanaivākāradarśanahetutayā varṇitā. ata āha -{2,180}sveti. ayam abhiprāyaḥ -- na vāsanā (nā)mānyā kācit samanantarapratyayarūpeti bhaṇitam asakṛt, yasyaiva ca prācīnapratyayajanitasya saṃskārasya tenaiva pratyayenānukāraḥ sādṛśyaṃ sa eva vāsaneti caurikā manyante, sa ca saṃskāro bahvākāre vastuny ekasyākārasyābhyastapūrvasya nirdhāraṇe kāraṇaṃ bhavati iti yuktam. na tv ananubhūtam evākāram asantaṃ vāsanā darśayatīti sāmpratam. yathā bhavanto manyanta ity asti mahānāvayor viśeṣa iti || 216 ||

dīrghādipratyayo 'py ekagocaro 'pekṣābhedād eva parihartavya ity āha -- tatheti. dīrghahrasvabodhe bhinnopādhyapekṣā. ghaṭapārthivādibhede tu kālādyapekṣā eko 'pi hi kadācid ghaṭa iti tam artham buddhyate kadācit pārthivo 'yam iti. bhinnakālādyapekṣayā bodhavaicitryopapattir iti || 217 ||

api ca, iyam apūrvā yuktiḥ yat kilānekākārātmakaṃ bhāsate, tasmād anākāram eva vastu jñānākāra evāyam iti. evaṃ hi pratītibhedadarśanād anekākārakalpanaivāśrayitum ucitā. na tv anākārakalpanety āha -- neti || 218 ||

syād etat. santv ekasminn apy aviruddhānekākārāḥ, kathaṃ tu viruddhānām anekeṣāṃ sambhavo 'ta āha -- saṃvitter iti. idam anena virudhyata iti saṃvitsākṣikaṃ tad yatraiva bhavato viruddhābhimānaḥ tatra saṃvidbalād avirodham eva vakṣyāma ity abhiprāyaḥ. etac cānvāruhyavacanam apekṣya, bhedāt tv avirodho darśita eveti. bhaved apy anekākāradarśanād ekasyānākārakalpanā yady ekam ekākāram ity atra{2,181}yuktir bhavet. tām antareṇa tv idam īśvarājñātulyam eva bhāṣitaṃ bhavet. tac cāyuktam ity abhiprāyeṇāha -- ekākāram iti || 219 ||

saṃvidekādhīnatā hi vastūnāṃ vyavasthitiḥ. ato yad eva yenātmanā saṃvidā vyavasthāpyate tat tenaiva rūpeṇābhyupetavyam ity āha -- tathā hīti. kiñcaikatve 'pi vastuno nāsmākam ekāntavādaḥ yenaivam upālabhyemahi katham ekam anekākāram iti. tad api hy ekānekātmakam evānekāntavādinām asmākam ity āha -- na ceti || 220 ||

ataḥ siddhaṃ deśakālāvasthopādhisadbhāvanimittaiḥ pratyayair vidyamānā eva vastvākārā udbhavābhibhavātmakāḥ pṛthag bhedena gṛhyanta ity upasaṃharati -- tasmād iti. deśādayaś cākārodbhavābhibhavadvāreṇa pratyayānāṃ nimittam iti || 221 ||

ye tarhi yugapad eva grahītṝṇāṃ ghaṭatvādyākārā nirbhāsante tatra katham. na hi ta āpekṣikāḥ, svābhāvikatvābhyupagamāt. uktaṃ ca ghaṭatvapārthivadravyeti. tatra kaḥ parihāraḥ ata āha -- yugapad iti. yady apy atra naupādhikatvān na codbhavābhibhavau, tathāpi nānākāre vastuni yo yasya vastu(?ni/naḥ) (?yo) yasya vastubhāgasya śabdaṃ smarati, sa taṃ vikalpyāmuko 'yam iti jānāti netara iti vyavasthāsiddhir iti || 222 ||

atraiva dṛṣṭāntam āha -- nityam iti. rūpādayo hi ghaṭe nityaṃ santa{2,182}eva, tathāpi na sarve sarvair anubhūyante grāhakāṇāṃ cakṣur ādīnāṃ viṣayavyavasthānād iti || 223 |

evaṃ dṛṣṭānte darśayitvā dārṣṭāntike yojayati -- evam iti || 224 ||

nanu bahir deśam arthaṃ tāvadindriyāṇi na prāpnuvanti aprāpyaprakāśe naivānavasthā. ato na bahissato 'rthasya kathañcid avagatir upapadyate, ata āha -- tasmād iti. ayam abhiprāyaḥ -- siddhaṃ tāvat pratītibalād bāhyālambanaṃ jñānam iti, sa bāhyo 'rthātmā prāpyaivendriyaiḥ prakāśyata ity uktam. prāpyakāritā copapāditā yadi kṛtaṃ na nirvahati kāmaṃ, tathāpi nānālambanaṃ jñānaṃ, savidvirodhāt. aprāpyakāriṇām evendriyāṇāṃ kañcit kāryavaśonnīyamānam atiśayaṃ vakṣyāmaḥ, yadbalenāprāptam api bāhyam arthaṃ prakāśayanti, na punaḥ svāṃśālambanaṃ jñānam iti kalpanā pramāṇavatīti || 225 ||

yad apy uktaṃ vaktāraś cāpi dṛśyante iti, tat pariharati -- vadantīti. yad etallaukikā vadanti nīlo 'yam artho yatas tadrūpā matir utpadyate iti, te 'pi na jñānākāraparicayapurassaro 'rthasambodha iti tathā vadantīti || 226 ||

kathaṃ nāma vadanti ata āha -- grāhakatveneti. vidite khalu nīle 'nyenotthāpitāśaṅkaḥ svayaṃ vā jātavicikitsaḥ pramāṇatathātvaniścayapurassaram arthatathātvaṃ niścinoti, nedam anyādṛśaṃ hi jñānaṃ no 'rthānāṃ grāhakaṃ tad yathārthaṃ samarpayati tathāsau tadupādhikatvāt tasya. iha ca prathamaṃ{2,183}tāvajjñānena nīlaṃ samarpitam. tathaiva cādyayāvadanuvartamānaṃ jñānam asti yannīlam eva prakāśate. tasmān nīlam evedam ity upāyatayā paścād api jñātaṃ jñānaṃ purassarīkarotīti nānena jñānasya pūrvagrahaṇam āpādayituṃ śakyata iti || 227 ||

evaṃ tāvat parīkṣitā pratyakṣaśaktiḥ. nirṇītaṃ ca yathā bāhya eva pravartituṃ śaktam iti. evaṃ cānumānasya pratyakṣabādhe siddhe laiṅgikaṃ tāvad bāhyāsattvam aprāptaṃ bāhyārthavādibhiḥ. ataś ca tadabhāvadvārikāṃ jñānānubhavakalpanām atikramya tair bāhya eva yat prayatyate tad yuktam ity āha -- laiṅgiketi || 228 ||

syād etat -- bahissantam evārthaṃ laukikā budhyante, parīkṣakās tu yuktito 'vasthāpayitum aśaknuvantaḥ svāṃśālambanatvaṃ saṃvidāṃ pratipadyante ata āha -- yatheti. ayam arthaḥ -- yathā tasyārthasya loke buddhir utpadyate, parīkṣakair api tathaiva vācyam. ayathārthaṃ jñānaṃ hi vadanto na parīkṣakā eva bhaveyuḥ. idaṃ tu parīkṣakāṇāṃ tattvaṃ yat pramāṇaśaraṇatvam, asati tasmiṃs tattvahānir eva teṣām iti. laukikāś ca nāntarākāravad bāhyaṃ vastu budhyanta iti. pratītim evānu(?sā/smā)rayati -- na yādṛg iti. antarākāro yādṛg avagamyate na tādṛśo bāhyārthaḥ sa hy ayam idam iti pararūpeṇa nirūpyata ity uktam. antarākārasya tv aham iti nirūpaṇaṃ bhaved asmākam ivātmana iti || 229 ||

atra bhāṣyaṃ nanūtpadyamānaivāsau jñāyate jñāpayati cārthāntaraṃ pradīpavad iti yady ucyetety evamādi, tadākṣipati -- utpadyeti. ayam abhiprāyaḥ -{2,184}tad bāhyāpalāpavādinā vaktavyaṃ yat tadabhāvānuguṇam, iha cotpadyamānāyā buddher arthasya ca grahaṇam ācakṣaṇo nārthābhāvaṃ darśayatīti nedaṃ pūrvapakṣavādino vaktum ucitam iti. syād etat. nedaṃ pūrvapakṣānuguṇatayocyate, kin tv idam arthāntarabhūtam aparam eva buddhāvāgataṃ siddhāntino 'sammatam ity etāvataivocyate siddhāntāntaram asya dūṣayitum ata āha -- katham iti. pūrvapakṣānaupayikam arthāntaraṃ bruvāṇasya siddhāntāntaradūṣaṇaṃ nigrahasthānam iti bhāvaḥ || 230 ||

evam ākṣipya samādadhāti -- bāhyeti. idam anena granthena bāhyārthavādinaṃ pūrvapakṣavādī mīmāṃsakaṃ brūte -- kiṃ bhavān bāhyārthagrahaṇasamaye jñānasya pratibandhābhāvaṃ necchati yenārthākāro 'yam iti bravīti. kathaṃ hy apratibandhasyāgrahaṇaṃ bhaviṣyati. kathaṃ cānākārasya grahaṇam. ato jñānākārakalpanaiva sādhīyasīty abhiprāyaḥ || 231 ||

atrottaraṃ bhāṣyaṃ tan na. na hy ajñāte 'rthe kaścid buddhim upalabhate. jñāte tv anumānād avagacchatītyādi. tasyām abhiprāyam āha -- uttaram iti. asyārthaḥ -- viditapūrvapakṣavādyabhiprāyaḥ siddhāntavādī vadati. satyam utpattau buddher apratibandhaḥ, grāhakābhāvāt tu tadānīm agrahaṇaṃ, tadabhāvaś ca tatkāraṇasya liṅgasya jñātatādipadāspadasyābhāvād iti. anyathotpadyamānaivetyādibhāṣyābhiprāyam āha -- anyeti. anyatarkeṣu sthitvedaṃ bhāṣyakāreṇocyate utpadyamānaivetyādi. etad uktaṃ bhavati -- bāhyārthavādyekadeśimatopanyāso 'yaṃ bhāṣyakāreṇa kṛtas tannirākaraṇārtham iti || 232 ||

ekadeśimatam evopanyasyati -- te(ṣv iti.) tarkāntareṣv arthajñānakāla eva jñānam avagamyata itīṣyate. evaṃ hi manyante svaprakāśam eva vijñānam{2,185}ātmānaṃ viṣayaṃ ca vyavasthāpayatīti. etac cāsmābhiḥ prāg eva prapañcitam iti. yady evaṃ kim asya nirākaraṇe prayojanam. evam api dvaitaṃ sidhyaty evāta āha -- tatheti. yadi hi samasamayam ubhayam upalabhyata ity āśrīyate, tato buddher anākārāyā boddhum aśakyatvād ekākāropalambhāc ca ekam eva sākāraṃ bhavet sahopalambhaniyamāc cābhedaḥ parokto nāpākartuṃ śakyate. tatrārthanāśa evāpadyeta. na hy abhyupagamamātreṇārthaḥ sidhyatīty etan matanirākaraṇaṃ bhāṣyakāreṇopadiśyata iti || 233 ||

aparam api -- nanūtpannāyām eva buddhāv artho jñāta ity ucyate nānutpannāyām. ataḥ pūrvaṃ buddhir utpadyate paścād jñāto 'rtha iti bhāṣyaṃ, tadākṣipati -- nanv itīti. paricodanā hi nāmāniṣṭāpādanena bhavati. na cedam aniṣṭaṃ mīmāṃsakasya yad utpannāyāṃ buddhāv artho jñāta iti. tasmād anupapannā paricodaneti. pūrvaṃ buddhir bhavati paścād jñāto 'rtha iti ca paurvāparyābhidhānaṃ pūrvoktena yugapadupalambhena virudhyate ity āha -- paurvāparyeti. utpadyamānaivāsāv ityādinā bhāṣyeṇa yugapad jñānārthayor upalambho 'bhihitaḥ. tat katham idānīṃ paurvāparyam abhidhīyate iti || 234 ||

yadi tūcyate -- pūrvam utpadyamānaiva buddhir jñāyate jñāpayati cārtham ity uktam, iha ca buddhyutpattisamaye 'rtho jñāyate ity ucyate. utpannāyāṃ tv asau jñātaḥ sahaiva jñānenātikrānta iti yāvat. kṣaṇikatvena hi dharmeṇāsau yuktaḥ katham adya yāvadavasthā(?pya/sya)te. ayaṃ cārtho jñāta iti niṣṭhārthabhūtakālāśrayaṇena bhāṣyakāreṇoktaḥ. ato na kaścit pūrvāparavirodha iti, tathāpy uktasyārthasya punarvacanam anarthakaṃ bhavet. evam api prakārāntareṇa sa evārthajñānayor{2,186}yugapadupalambho 'bhidhīyate. sa cokta eva. na cāsya prakārāntaravacanasya svarūpeṇa kaścid upayogaḥ tad etad āha -- kṣaṇikatveneti || 235 ||

evam ākṣipya samādadhāti -- atrāpīti. ayam arthaḥ -- yathotpadyamānaivāsāv ity atra na pūrvapakṣiṇā svasiddhāntasthityā pūrvapakṣitam, evam ihāpi na bauddhaḥ svasiddhāntam uktavān yadutpannāyāṃ buddhāv arthasya jñātatām āha. evaṃ hi paramatam evābhyupagataṃ bhaved iti. kenābhiprāyeṇa tarhīdam uktam ata āha -- vākyād iti. ayam arthaḥ -- yadā pareṇa siddhāntinā idam uktaṃ na pūrvaṃ buddhir jñāyata iti, tadāsya tadvākyaśrāviṇo bhrāntir jātā yad ayaṃ siddhāntī buddheḥ pūrvaṃ jñānaṃ pratiṣedhati, tad asya manye buddhyutpattir api na prāganumatā. na hi bhavati svaprakāśaṃ sūtpannam api na gṛhyate. tad evaṃ parasya siddhāntino vākyāj jātavibhramaḥ siddhāntimatam evānyathā buddhvā nanūtpannāyāṃ buddhāv itīdṛśaṃ pṛcchati sma. śrutaṃ mayā prāg vo mīmāṃsakānāṃ buddhyutpattiḥ sammatā. tat kim ity evaṃ yan na prāg buddham iti || 236 ||

pūrvapakṣavādyabhiprāyam eva vivṛṇoti -- sahety adarśanamantena. iyaṃ kilāsya bauddhasya mṛṣṭāśā sahaiva jñānasyotpattyupalambhau, utpannānupalabdhasyāsambhāvanīyatvāt. tad ihaitāvad eva vimatipadaṃ kiṃ no buddher utpattyupalambhāv arthavitteḥ prāgūrdhvaṃ vā āhosvit sahaivārthavittyeti. eṣa ca mīmāṃsakaḥ paścādarthavitter jñānasyāvabodham āha. tan nūnam etasya jñānaṃ paścād evotpadyate. katham aparathā prakāśasvabhāvasyāgrahaṇam. tad enam itaḥ pakṣābhāsād vyāvartayāmīti prāk tāvadutpatter apakarṣaṇaṃ karoti. na hīdaṃ śakyate vaktuṃ{2,187}yadanutpannāyām eva buddhāv artho jñāto bhavatīti, atiprasaṅgāt. evaṃ ca prāgutpannasya tadaiva saṃvittir iti susādham eva. prāg ca tatsaṃvittau siddhāyāṃ dhruvam āpannaṃ bāhyābhyantarābhimatayos tattvayor vivekādarśanam. artha eva hi prāg buddheḥ sākāre tatsāmarthyād anākārā saṃvittiḥ. ato viviktākāratā sidhyati. itarathā tv ākāravivekasyānupalabdhatvād advaitaṃ siddham eveti. yugapadgrahaṇaparicodanāpy evam abhiprāyā śakyā varṇayitum ity āha -- tasmād iti || 240 ||

etad eva vivṛṇoti -- yugapad iti. jñānena saha yugapad gṛhyamāṇe 'py arthe nārthasyākāro lakṣyate. uktaṃ hi nākāraviveko lakṣyate iti. api caivaṃ sahopalambhaniyamo bauddhasyānivāritaprasaro jñānād bhinnaṃ sākāram arthaṃ nirākarotīty uktam eveti. yata eva prāk samakālaṃ vā jñānānubhave 'rthanāśo bhavati, tasmād arthasaṃvida eva prāgbhāvitā bhāṣyakāreṇa siddhāntāvasare yatnena sādhyata ity āha -- tasmād iti || 241 ||

evaṃ tāvad nanūtpannāyām ityādibhāṣyākṣepaparihārau varṇitau. ayam aparo 'syottaragranthaḥ -- satyam. pūrvaṃ buddhir utpadyate na pūrvaṃ jñāyate. bhavati hi kadācid etad yajjñāto 'rthaḥ sannajñāta ity ucyate iti. tasya yathāśrutagṛhītasya tāvadartham āha -- yas tv iti. yo 'syāḥ paricodanāyāḥ siddhāntagranthaḥ sa prāg eva nirūpitaḥ kevalagrāhakagrahaṇapratipādanāvasare. evaṃ hi tatroktaṃ -

na pūrvaṃ jñāyate buddhir ity atraitad vadiṣyate |

grāhakasyaiva saṃvittir lakṣyate grahaṇe kvacit ||

{2,188}iti. tad idam uktaṃ bhavati hi kadācid etad yad jñāto 'rthaḥ sannajñāta ity ucyata iti. arthākāraviviktaṃ jñānamātram eva smaryata iti yāvat. uktaṃ ca na smarāmīti. evam uktārthaṃ bhāṣyam ākṣipati -- na tv etad iti sārdhena. satyam. pūrvaṃ buddhir utpadyate na tu pūrvaṃ jñāyate iti pratijñāyām ayaṃ hetur uktaḥ yat kila jñāto 'py arthaḥ kadācid ajñātavan na smaryate, tasmān na pūrvaṃ buddhir jñāyate iti. idaṃ ca bālapralapitaprāyam. kiṃ khalv atra kena sambadhyate yajjñāto na smaryate tatra pūrvaṃ buddhir na jñāyata iti, tasmān na tāvad etasyāṃ pratijñāyāṃ sākṣāt sādhanam iti || 243 ||

tat kiṃ heyam evedaṃ bhāṣyaṃ, nety āha -- ata iti. satyam. nedam asyāṃ pratijñāyāṃ sākṣāt sādhanaṃ, kin tv anena granthena phaladvāreṇa pratijñānirākaraṇam uktam. pūrvapakṣavādināpy atra jñānasya pūrvopalabdhyā buddhyākāro vāñchitaḥ. tad anena nirākriyate. yadi buddhiḥ sākārā bhavet sā tarhi tathaiva smaryeta. na caivaṃ keṣucid avasareṣu, kevalagrāhakasmaraṇāt. ataḥ kiṃ mudhā mugdhaiḥ prāgupalabdhau prasaysyate. evam api hi dhīranākāraiva yad asāv ākāraviyuktā smaryate na pūrvaṃ jñāyata iti. kim uktaṃ bhavati. nānena prakāreṇa sisādhayiṣitaṃ buddheḥ sākāratvaṃ sidhyati, anākārasmaraṇāt kadācid iti || 244 ||

atrāparaṃ bhāṣyam api ca kāmam eka(rūpa)tve buddher evābhāvo na tv arthasya pratyakṣayeti. tad ayuktam. kathaṃ hi dvaitasiddhāntī jñānāpalāpam āha. evam api hi na tasya pakṣaḥ sidhyati. na cāsati jñāne niṣpramāṇikā arthasiddhir avasātuṃ śakyate. ato vyākhyeyam etad ata āha -- kāmam iti. nātra buddhyabhāve tātparyaṃ, kin tu nāsaty arthe buddhiḥ sidhyatīty evaṃ param idam. varam ekarūpatve buddhir apahnutā yad asau pratyakṣārthasāmarthyasamadhigamyā. yadadhīnā buddhir na tasyaiva pratyakṣasiddhasyārthasya tāmādāyābhāvavarṇanam iti. aparam api na cārthavyapadeśam antareṇa buddheḥ rūpopalambhanam. tasmān nāvyapadeśyā buddhiḥ. avyapadeśyaṃ ca naḥ pratyakṣaṃ tasmād apratyakṣā buddhir iti bhāṣyam. tad vyācaṣṭe -- na ceti. buddhayo hi nārtharūpād vinā nirūpyante. na hi jātu nīlarūpād iyaṃ nāmeti vivicya buddhir upalabhyate. arthākāreṇaiva tu nīlādinā vyapadiśyate nīlajñānaṃ pītajñānam iti. evañ ca nityapararūpanirūpyā buddhiḥ kathaṃ pratyakṣaprameyaṃ bhaviṣyatīti. na hi mṛgajalajñāne ūṣaraṃ jalatvena jñāyamānaṃ pratyakṣaprameyam iṣyate, bhrāntiviṣayatvāt. tasyāś cāpratyakṣatvāt. arthas tu nityaṃ svarūpeṇa saṃvedyamānaḥ pratyakṣa iti yuktam avyapadeśyaṃ ca naḥ pratyakṣam iti pararūpāvyapadeśyam iti bhāṣyārtha iti || 245 ||

evaṃ tāvat satāpi pararūpeṇa nirūpyamāṇaṃ na pratyakṣam ity uktam. tvanmate cāyam aparo doṣaḥ, yadasadgrāhyānusāreṇaiva tad jñānaṃ saṃvedyate, svabhāvasvacchatvāt jñānasya, nīlādyākāreṇa grāhyatā vāsanopaplavāt kalpitaiva yatas tad etad āha -- asad ity upaplavādantena. ato na kathañcijjñānam eva pratyakṣaprameyaṃ pāramārthikaṃ vaktuṃ śakyata ity āha -- teneti || 247 ||

atrāparam api ca, niyatanimittas tantuṣv evopādīyamāneṣu paṭapratyayaḥ itarathā tantūpādāne 'pi kadācid ghaṭabuddhir avikalendriyasya syād iti bhāṣyaṃ, tadākṣipati -- nimitteti. yad etan nimittānāṃ tantvādīnāṃ niyatatvaṃ kāryeṣu{2,190}kiñcid eva nimittaṃ kiñcid eva kāryam upajanayati nāparam iti, tadubhayor api jñānabāhyārthavādinoḥ samānam, ubhayor api nijaśaktyanusāritvāt kāryasiddheḥ. nijayaiva hi śaktyā kiñcid vijñānaṃ tantvādyākāraṃ kiñcid eva tu paṭādyākāraṃ jñānaṃ janayati tantava iva paṭam. na cātrānyataraḥ śakyo 'nuyoktum iti bhāvaḥ || 248 ||

tulyatām evānuyogasya vivṛṇoti -- tantvarthair iti dvayena. nigadavyākhyānau granthāv iti || 250 ||

yadi tu sāmarthyaniyamam āśrityārthānāṃ tantvādīnāṃ kāryavyavasthocyata iti, tajjñānānām api jñānāntarārambhe na daṇḍavāritam ity āha -- artheti || 251 ||

ato doṣaparihārasāmye nānyataraḥ śakyo 'nuyoktum ity āha -- tasmād iti || 252 ||

atra parihāram āha -- deśeti. ayam abhiprāyaḥ -- yad api yasya kāraṇaṃ tad api kadācid eva kāryam ārabhamāṇaṃ dṛṣṭaṃ na sarvadā bījam ivāṅkuram. na hi tat kusūlādhikaraṇam aṅkuram ārabhate, kin tu deśaviśeṣaṃ kṣetrādiṃ kālaviśeṣaṃ ca grīṣmādiṃ nimittaviśeṣam udakādim āsādya kadācid eva deśādivyaṅgyatvāt{2,191}kāraṇaśaktīnām. naitad jñānavādināṃ sambhavatīti vakṣyate. ataḥ kasyahetor utpannamṛtpiṇḍavijñānasyāpi kadācid eva ghaṭapratyayo na sarvadā. kasmāc cotpannavrīhibījaparicayasyāpi jñātur bhāvyaṅkurākāraparicayaḥ. na hi tatra daṇḍodakādi kiñcid asti kāraṇaśaktīnāṃ vyañjakaṃ, yadapekṣayā kāraṇāni vilambante. syān mataṃ - mā bhūvan bāhyā deśādayaḥ. tajjñānāny eva ca kāraṇānām anugrāhakāṇi bhaviṣyantīti. tan na, kṣaṇikatvenānugrāhyānugrāhakayoḥ sāhityāsambhavād iti || 253 ||

na kevalaṃ kāraṇaśaktīnāṃ vyañjakāny arthavādināṃ santi, śaktayo 'pi kāryārthāpattipramāṇikāḥ pratipaṭādikāryaṃ tantvādīnāṃ vyavasthitāḥ prasiddhā ity āha -- śaktayo 'pīti || 254 ||

bhavatas tu bauddhasya (?nā/na vi)jñānād bhinnā abhinnā vā pāramārthikī śaktir nirūpyate yena kāryārambhavyavasthā ghaṭata ity āha -- bhavata iti. saṃvṛtisadbhāvam utsṛjyeti. saṃvṛtyā yaḥ sadbhāvas tam utsṛjya na pāramārthikī śaktir asti. na ca saṃvṛtisattayā vyavasthāyāḥ siddhir ity uktaṃ nirālambanavāda iti || 255 ||

api ca śaktir iti vāsanām eva bhavanto gāyanti. sā ca pūrvānubhavayonir na tatsadṛśajñānāntaropajananād anyatra samarthety abhiprāyeṇāha -- vāsaneti. nanu vāsanānusāreṇaiva nimittānāṃ tantyādīnāṃ kāryaviśeṣaniyatatvaṃ bhaviṣyati śabdavāsanānām ivārthabuddhau bhavanmate, ata āha -- nimittety etadantena. vāsanāyā iti hetau pañcamī. yad etad vāsanāhetukaṃ nimittaniyatatvaṃ{2,192}tad vāsanāyā evābhāvād ayuktam. tadabhāvaś ca kṣaṇikatvenāsāhityād vāsyavāsakayor anāśrita(?tvā/vā)sanābhāvā(d ā)śrayānupapattiś coktā. durlabham iti vakṣyamāṇena sambandha iti. api ceyaṃ vāsanā na parasya kasyacid anugrahe vartate. asthirānugrāhyānugrāhakatvān upapatteḥ. ataḥ svatantraiva kāryam ārabhamāṇā sarvān pratyārabhetāviśeṣād ity abhiprāyeṇāha -- apārārthyād iti. evaṃ tāvat śaktyabhāvād eva na tatkṛtā kāryavyavasthety uktaṃ, ye 'pi cāsmākaṃ deśakālādayaḥ kāraṇaśaktīnāṃ vyañjakatvenābhimatāḥ, te 'pi tanniyāmakā na santīty āha -- deśeti || 257 ||

sarvaṃ cedam abhipretyāpicetyādi bhāṣyakāreṇābhihitam ity āha -- matvaitad iti. evaṃ cet parihṛtaṃ paryanuyogatulyatvam ity upasaṃharati -- tasmād iti. evaṃ cānumānadūṣaṇāt pratyakṣasya ca svasmin vartitum aśakter na tāvad bhavad abhimatābhyām ādyābhyāṃ pramāṇābhyāṃ bāhyaśūnyatā sidhyatīty āha -- evam iti || 259 ||

āgamas tv anuṣṭhānaniṣṭho naivañjātīyake pramāṇam ity āha -- āgamasyeti. na bāhyasadbhāve abhāve cety arthaḥ. upamānaṃ tu siddhavastunaḥ sādṛśyaviṣayaṃ na vastusadasadbhāvayor vyāpriyate, na ca kiñcicchūnyaṃ nāma jñānātireki siddhaṃ yacchūnyatayā jñānam upamīyate gṛheṇeva proṣitacaitreṇa śūnyaṃ{2,193}mandirāntaram ity abhiprāyeṇāha -- nopameti. arthāpattyā tu tattadbhāvabhedadarśanānupapattiprabhavayā pṛthivyādayo bhāvā vyavasthāpyanta eveti sā paripanthiny eva śūnyatāyām ity āha -- arthāpattir iti || 260 ||

evaṃ cāpannaṃ ṣaṣṭhapramāṇagocaratvaṃ śūnyatāyā ity āha -- tasmād iti. evaṃ tāvan na pramāṇānusāreṇa śūnyatā sidhyatīty uktam. idānīṃ yat tad uktaṃ tatrāstāṃ yaḥ prameyataḥ iti, tadupanyasya dūṣayati -- evam ity upeyamantena. ayam arthaḥ -- na tāvajjñānālambanāḥ paramāṇavaḥ atīndriyatvāt. tatsadbhāve pramāṇābhāvāc ca. na tatsamūhaḥ, tadatiriktasyānirūpaṇāt. avayavinaś ca vṛttivikalpātiriktādiparicodanādūrīkṛtanirūpaṇatvāt. ato bāhyasyāṇvādeḥ grāhyasyāsambhavād eva pāriśeṣyasiddham ātmālambanatvaṃ sarvasaṃvidām iti prameyāśrayā ca śūnyatā yair ucyate, tair api vādibhir yathoktād āntarasya grāhyasyāsambhavāt svātmani vṛttivirodhād idam iti ca pararūpanirūpaṇād avaśyam evānyasya jñānād grāhyatvaṃ balād upeyam anālambanajñānāsambhavād iti. (?dvayor api samāno nirākaraṇamārga ity āha) svāṃśavadaṇvādayo 'pi grāhya na sambhavantīty uktam ata āha -- grāhyā iti. ayam abhiprāyaḥ -- yat tāvadaṇūnām agrāhyatvaṃ tad asmākam api siddham eveti kiṃ tannirākaraṇena. samūho 'pi vanāditulyo 'nabhyupagamanirākṛta eveti. yas tu samūhāparanām āvayavī sa yathā satyaḥ, tathā vanopanyāsāvasare pratipādayiṣyāma ity āha -- satya iti || 262 ||

{2,194} evaṃ tāvad bāhyasiddhir uktā. idānīṃ yat tanmādhyamikamate bāhyajñeyābhāvād jñe(?yā/yajñā)nābhāvo 'pīty uktaṃ, tac ca bāhyasiddhipratipādanena parihṛtam ity āha -- itīti. bāhyābhāvakṛtā matau saṃvṛtikalpanā nāstīty arthaḥ. ya eva tu jñānajñeyātmakasyobhayasya tattvaṃ paramārthato jānanti mīmāṃsakāḥ, teṣām eva cedaṃ dharmavicāraṇe dhuri samartham ity āha -- ubhayeti. ayam abhiprāyaḥ -- dharmo ratho 'syāvayavo yugāparaparyāyo dhūrvicāraḥ. tena hi dharmaratho ghaṭitaḥ, tadvahanāya cedaṃ jñānajñeyātmakam ubhayaṃ tattvato jñātaṃ kṣamaṃ bhavati. saṃvṛtikalpitaṃ tu na dhuraṃ voḍhuṃ kṣamam iti dharmaratho 'vasīdet. na hy asamarthābhyāṃ dhuryābhyāṃ dhūruhyate. na hi paramārthato 'satoḥ saṃvitsaṃvedyayoḥ sāmarthyam asti. ato yad uktaṃ yadā saṃvṛtisatyeneti, dūṣitaṃ ca saṃvṛter na tu satyatvam iti tad evātropasaṃhṛtam ity anusandhātavyam iti || 263 ||

ity upādhyāyasucaritamiśrakṛtau kāśikāṭīkāyāṃ

śūnyavādaḥ samāptaḥ ||

śubhaṃ bhūyāt

Part III

005 anumānapariccheda (AMP)

{3,1} atrabhāṣyakāreṇa vijñānavādānte ato na vyabhicarati pratyakṣam iti pratyakṣāvyabhicāritvam upasaṃhṛtya anumānaṃ jñātasambandhasyetyādinānumānalakṣaṇaṃ praṇītam. tasya tātparyaṃ darśayati -- pratyakṣeti. ayam arthaḥ. vṛttikāragranthe hi tena vyabhicarati pratyakṣam. tatpūrvakatvāc cānumānādy api iti pratyakṣavyabhicārapūrvakam anumānādīnām api vyabhicārāt parīkṣyatvam uktam. tatra pratyakṣāvyabhicāritve pratipādite vyabhicārikāraṇaprabhavatvena tāvad vyabhicāraśaṅkā pratyuktā. yadi paraṃ svarūpāśrayo vyabhicāras sambhavati. so 'pi vakṣyamāṇalakṣaṇakeṣu nāśaṅkanīya eva. na hi pratibuddhadṛśaḥ pratibandhakasaṃvidviditavyabhicārāḥ. sakalavyavahārocchedaprasaṅgāt. evam itareṣv api yathāsvam avasare vakṣyāmaḥ. tasmād anumānādy api lokaprasiddhaṃ na parīkṣitavyam iti.

iyaṃ ca sarvavakṣyamāṇapramāṇalakṣaṇabhāṣyatātparyavyākhyā sādhāraṇī vārtikakāreṇa kṛtā. sarvavakṣyamāṇapramāṇaprapañcasya hīdam eva sādhāraṇaṃ sthānam. anena ca ślokena samarthitārambhāvasaraḥ prapañco viśeṣato vyākhyāsyata iti. tad etad uktaṃ bhavati. nātra naiyāyikādivadalaukikaṃ pramāṇānāṃ{3,2}svarūpam upadarśayituṃ lakṣaṇāni praṇītāni. lokaprasiddhapramā(ṇā)vya[728]bhicāritvānmīmāṃsakānām. kin tu śaṅkitavyabhicārāpāditaparīkṣāpratyākhyānārthaṃ lokaprasiddham eva svarūpam upadarśyate. ato na pramāṇalakṣaṇe saṅgatiḥ pratyakṣādilakṣaṇasyāśaṅkitavyeti || 1 ||

__________NOTES__________

[728] vyavahāri

idānīṃ lakṣaṇabhāṣyavyākhyānāvasare prāthamyād anumānalakṣaṇam anusandhāsyati. tatra ca jñātasambandhasyety ucyate. tatra na vidmaḥ ko jñātasambandhasamāsārtha iti. na tāvat puruṣas sambandhī samudāyo vā. anupādānāt. na hy anupāttānyapadārthako bahuvrīhir bhavati. nanu buddhisambandhopasthāpitaḥ puruṣas samudāyidvayākṣiptas samudāyo vā viśeṣyate. buddhir hi svaśabdād avagatā tadvantam antareṇātmānam alabhamānopasthāpayati svāśrayam iti nānupādānadoṣaḥ. naitad evam. gamyamānasyāviśeṣaṇāt. na khalu dhūmaśabdārthāvinābhāvād avagato 'gnir jvalatīti viśeṣyate. vakṣyati ca --

gamyamānasya cārthasya naiva dṛṣṭaṃ viśeṣaṇam | iti. syān matam. satyam. anupāttaṃ na viśeṣyate. upātta eva tv iha sambandhī. tathā hi ayam atra padānvayaḥ. anumānam ekadeśadarśanād ekadeśāntare buddhir iti. ataḥ kasyaikadeśasyety ākāṅkṣāyāṃ sa evaikadeśo jñātasambandhasyeti viśeṣyate. nanu darśanopasarjanatvād ekadeśo na viśeṣaṇam arhati. na hy upasarjanaṃ padaṃ padāntareṇa sambadhyate. na hi bhavati puruṣaṃ pratyupasarjanībhūtasya rājñaḥ ṛddhasya rājapuruṣa iti viśeṣaṇam. ucyate. nopasarjanatvād asambandhaḥ. ākāṅkṣitaṃ hi pūraṇasamartham upasarjanenāpi sambadhyata eva. atraikadeśadarśanād ity ukte 'sti kasyaikadeśasyety ākāṅkṣā. arthasambandhe 'py ākāṅkṣaiva hetuḥ. upasarjanasaṃjñā tu upasarjanaṃ pūrvam (2.2.30) iti pūrvaprayogasiddhyarthaiva. ata eva hi kasya gurukulam iti vyavahāropapattiḥ. tatra hi kulopasarjanasyaiva guroḥ kasyeti viśeṣaṇam. api ca darśanakriyākarmaṇo dṛśyasyaikadeśasya prādhānyam apradhānasya sāpekṣasyāpi padāntareṇa sambandho dṛṣṭaḥ, yathā rājapuruṣaś śobhana iti. ata upapannaṃ jñātasambandhasyaikadeśadarśanād iti. nopapannam. uktaṃ hi guruṇaiva -- nopasarjanaṃ padaṃ padāntareṇa sambadhyate ṛddhasya rājapuruṣa itivat iti. na ca parihṛtam. upasarjanaviśeṣaṇe{3,3}hi ṛddhī rājānaṃ viśiṣyāt. yat tūktam -- ākāṅkṣā sambandhe hetuḥ iti tad ayuktam. ākāṅkṣāvato 'py ayogyasya padāntarānanvayāt. iha ca darśanopasarjanatvād anvayāyogyatvam uktam. athocyeta ekavākyatāyām ayaṃ doṣaḥ ekadeśadarśanād ekadeśāntare buddhir anumānam. ataḥ paryavasite vākye kasyeikadeśasyety ākāṅkṣāyāṃ vākyagatam ekadeśasyeti padaṃ jñātasambandhasyeti viśeṣyata iti. tan na. ākāṅkṣāvākyasyāśravaṇāt. sa evānupāttānyapadārthadoṣaḥ. yatra tūpādānaṃ tatropasarjanatvād ayogyatvam uktam. api ca vākyabheda evātra doṣaḥ. yac ca darśanaṃ dṛśyapradhānam ity uktaṃ, tad apy ayuktam. uttarapadārthapradhānatvāt tatpuruṣasya. na ca vāstavaṃ guṇapradhānabhāvam āśritya padāntarasambandho dṛṣṭaḥ. rājapuruṣe 'darśanāt. nanu śābdam evaikadeśasya prādhānyaṃ gamyate. kṛdyogalakṣaṇā hīyaṃ karmaṇi ṣaṣṭhī. na. aśravaṇāt. na hi samāse ṣaṣṭhī śrūyate. na cāśrūyamāṇā svārtham abhidhatte. kin tu niṣādasthapativallakṣaṇayā tadartho 'vagamyate. śrutyā tu dṛśyāvacchinnaṃ darśanam eva pradhānatayāvagamyate. uttarapadārthapradhānānuśāsanam apy ata eva. samāsāt tathaivāvagateḥ. na ca vāstavaṃ prādhānyam upasarjanasya padāntarasambandhe sāpekṣasamāse vā hetuḥ. kasya gurukulam iti nityasāpekṣatvād guruśabdasya nāsāmarthyaṃ doṣaḥ na hy anantarbhāvya pratisambandhinaṃ gurvartho 'vagamyate. sambandhiśabdatvāt tasya. ato 'pekṣitārthāntara evāsau vṛttāv anupraviśatīti na doṣaḥ. na tv evam ekadeśaśabda iti vaiṣamyam. ato duradhigamo jñātasambandhasamāsārthaḥ.

ata āha -- pramāteti. ayam abhiprāyaḥ -- satyam. ekadeśo nānyapadārthaḥ. kin tu pramātaiva buddhisambandhopasthāpito jñātasambandha iti nirdiśyate. gamyamānam api cāvyabhicāriṇā cihnenopasthāpitaṃ viśeṣyata eva. na hi namaḥ pinākapāṇaya ity anyapadārthānupādānaṃ doṣāya. api ca aindravāyavaṃ gṛhṇātīti bahuvrīhisamāsārtho devatātaddhitaḥ katham āhṛtyānupātte somarase vartate. atha somaṃ krīṇāti abhiṣuṇoti pāvayati.{3,4}dhārayā gṛhṇātīti prakaraṇāvagatas somaraso 'nyapadārtha ity ucyate. ihāpi buddhyavinābhāvāvagatasya pramātur bahuvrīhyarthatvaṃ nānupapannam. pūrvapakṣasthitena vārtikakṛtā gamyamānaṃ na viśeṣyata iti yad uktaṃ tad eva durlabhalabdham iva manvānaiḥ kaiścid valgitam ity upekṣaṇīyam eva. siddhānte hi gamyamānāyā eva vyakter gāvau śuklo gaur iti ca vibhaktyā śabdāntareṇa ca viśeṣaṇaṃ bhaviṣyati. mañcāḥ krośantīti ca. āha ca --

jāter astitvanāstitve na hi kaścid vivakṣati |

nityatvāl lakṣyamāṇāyā vyaktes te hi viśeṣaṇe ||

iti. dhūmo 'yaṃ jvalatīti na bhavati. anabhidhānāt. na hi lokaḥ paryanuyoktum arhati. yas tu vaiyātyād dhūmaśabdenāgniṃ lakṣayitvā tathā prayuyuṅkṣati na taṃ nivārayāmaḥ. nanv evaṃ pramātari jñātasambandhe sati naikadeśo viśeṣita iti vyāpakaikadeśadṛśo vyāpyasmṛtir anumānam āpadyeta. na tv etad iṣṭam. vyāpyād dhi vyāpakajñānam anumānam. jñātasambandhasyaikadeśasyeti sambandhe syād api viśiṣṭaikadeśalābhaḥ. tatra hi jñātasambandhasyeti ṣaṣṭhyā vyāpya eva sambandhī pratipādyate. sarvatra hi vyāpya eva hi ṣaṣṭhī dṛṣṭā. ucyate. uktam asmābhir nedam alaukikaṃ kiñcit pramāṇānāṃ svarūpam upavarṇyate. lokaprasiddham eva tv aparīkṣāpratipādanārthaṃ svarūpam anūdyate, loke hi niyāmyaikadeśadarśana eva niyāmakaikadeśajñānam anumānam iti prasiddham iti. asty api hi viśeṣaṇe viśiṣṭaikadeśo labhyate. api cāsannikṛṣṭe 'rtha iti vadati. na ca vyāpakadṛśas sāhacaryamātrāt vyāpyasmṛtir asannikṛṣṭaviṣayā. pūrvapramāṇānadhikārthāviṣayatvāt smṛteḥ. vyāpyād eva tv anubhūtapūrvaniyamād vyāpakaviśiṣṭaḥ parvatādir avagamyate. ata upapanno viśiṣṭaikadeśalābha iti. yat tu jñātasambandhasyaikadeśasyety atra ṣaṣṭhyā viśeṣapratipādanam uktam. tad ayuktaṃ vyāpakād api ṣaṣṭhyutpatteḥ. bhavati hi kṛtakatvam anityatāyā hetur iti vyavahāraḥ. vyāpikā cānityatā kṛtakatvasya. tasmād aviśeṣitopādāne 'pi vyākhyānatas sambandhaviśeṣād (eka)deśaviśeṣalābho nānupapannaḥ. bhavati hi vyākhyānato viśeṣapratipattir na tu sandehād alakṣaṇam iti sūktaṃ pramātā jñātasambandha iti.

{3,5} vyākhyānāntaram āha -- ekadeśīti. ekadeśau hi naikadeśinam antareṇa syātām iti ākṣiptasyaikadeśino yuktam anyapadārthatvam.

nanv evaṃ jñātasambandhasyaikadeśino ya ekadeśas tasyaikadeśasya darśanād ity ucyamāne sa eva darśanopasarjanatvād ekadeśasyaikadeśinaḥ sambandhas sambandhiviśeṣāpekṣasya vā samāsadoṣaḥ prasajyate. bhaved etad evam. yady ekadeśavyatirekajanitā ṣaṣṭhī syāt. iyaṃ tv ekadeśadarśanavyatirekajanitā ṣaṣṭhī tad api paramparayā vājapeyasya yūpa itivadekadeśino bhavaty eva. kaḥ punar atraikadeśī jñātasambandhaḥ pakṣas sapakṣo vā. na tāvat pakṣaḥ jñāyamānasambandhatvāt. na ca sapakṣaḥ siddhatvenānanumeyatvāt. naiṣa doṣaḥ. vyāptir hi na sakṛddarśananirgrāhyā. bhūyobhis tu darśanaiḥ pūrvapūrvāvagatasakaladeśakālaviviktadhūmavanmātrasyāgnimattayā vyāptir avadhāritā. na punar atrāyam idānīṃ vā dhūmavān agnimān iti. ataḥ pakṣaikadeśino 'pi sāmānyato dhūmavattaupādhikasambandho jñāta iti sa eva jñātasaṃbandhaḥ. sāmānyato gṛhīte 'pi deśādibhedena pratyakṣapratyabhijñānavannānumānapratyabhijñānam anupapannam iti na prameyābhāvaḥ. ekadeśyaikadeśau cāśrayāśrayiṇāv abhimatau. na punar avayavāvayavināv iti draṣṭavyam iti || 1 ||

karmadhārayasamāso vāyam ity āha -- karmadhārayeti. ayam arthaḥ -- jñātaś cāsau saṃbandhaś ceti karmadhārayo 'yam. atra ca pakṣe saṃbandhini gamye gamake caikadeśatā. kathaṃ sambandhyādhārasya sambandhasya sambandhināv ekadeśau. na hi bhūdharādhārasya dhūmasyaikadeśo giriḥ. ādheyam eva tu dhūmas tadekadeśatayā manyate. ucyate. bhavatyādhārāṃśe 'py ekadeśavācoyuktiḥ. yathā avayavyādhāreṣv avayaveṣu ca samūhiṣv iti niravadyam || 2 ||

dvayaṃ vānyapadārtha ity āha -- dvayaṃ veti. sambandhagarahaṇakāle parasparasambandham upalabdhaṃ vyāpyavyāpakadvayaṃ jñātasambandham ucyate, tasya ca sa mudāyināv ekadeśau. yathā caitad evaṃ tathā prāg evoktam iti. kiṃ{3,6}punaḥ karmadhārayapakṣe dvayānyapadārthatve vā prameyam. na tāvat sambandhasamudāyāv eva. tayoḥ pūrvam evāvagatatvāt. adhunā ca dharmadharmivibhāgenānavagamāt. na cānya ekadeśī. tasyānupādānāt. na caikadeśābhyām ākṣepaḥ. sambandhasamudāyanirākāṅkṣatvāt. na ca svatantraikadeśadarśanāt svatantraikadeśāntare jñānam anumānaṃ, siddhatvāt. vakṣyati hi na dharmamātraṃ, siddhatvād iti. atrābhidhīyate -- ayam atrārtho jñātasya sambandhasya jñātasambandhasya vā dvayasya kvacid ekadeśadarśanāt tatraivaikadeśāntare buddhir anumānam iti. kuta etat. asannikṛṣṭagrahaṇāt. na hi svatantraikadeśo 'sannikṛṣṭaḥ. kvacid eva parvatādāv ekadeśo 'sannikṛṣṭo bhavati. tatrānavagatapūrvatvād iti kim anupapannam iti.

kaḥ punar atra sambandho 'numānāṅgam iṣyate. avinābhāvas tādātmyatadutpattinimittaka iti kecit. evaṃ hi tair uktam.

kāryakāraṇabhāvād vā svabhāvād vā niyāmakāt |

avinābhāvaniyamo 'darśanān na na darśanāt ||

iti. na hi vipakṣasapakṣayor adarśanād darśanād vāvinābhāvasiddhiḥ. tenāniyatasyāpi tatra vṛtteḥ sambhavāt. kiñcidvipakṣavyāvṛttyā ca sarvavipakṣavyāvṛttyasiddheḥ. sarvavipakṣāṇāṃ ca yugapad grahītum aśakteḥ. kin tu agnyādau sati dhūmāder bhāvād asati cābhāvāt tadāyattasvabhāvo dhūmādir iti vidite tadavinābhāvas siddhyati. tatkāryasya tam antareṇātmalābhābhāvāt. tad atrāgnau darśanam itaratrādarśanaṃ tadutpattau hetuḥ. tato 'vinābhāvasiddhiḥ. tādātmye 'pi tatsiddhiḥ taṃ vinā bhavatas tādātmyānupapatteḥ.

nanv evaṃvidhānvayavirahiṇo gandhān na rūparasādayo 'numīyeran. na ca khalu tasya rūpam ātmā. na ca kāraṇam iti kathaṃ tatas tatsiddhiḥ. śrūyatāṃ yathā siddhyati. rasād eva hi svahetāv agnāv iva dhūmād anumīyamāne samasāmagrīkendhanavikāravadrūpāvagatir iti nānupapattiḥ. yathāhuḥ --

ekasāmagryadhīnasya rūpāder rasato gatiḥ |

hetudharmānumānena dhūmendhanavikāravat ||

{3,7}iti. nanu yuktendhanavikāre tasya dhūmasya caikāgnikāraṇatvād avagatiḥ. na tu rūparasāv ekakāraṇakau. kāraṇarasā hi kārye rasam ārabhante. kāraṇarūpāṇi ca kārye rūpam. tat kutas samānakāraṇatā. naikakāraṇatayaikasāmagryadhīnatvam. kin tu rasād rasahetur anumīyamānaḥ pravṛttirūpajananaśaktirūpopādānakāraṇasahakṛto 'numīyate. tathāvidhasyaiva kāraṇatvāt pravṛttiśaktinā ca kāraṇena rūpaṃ janyata iti rūpasiddhiḥ. tad idam anupapannam yat tāvat kāryaṃ kāraṇena vinā na bhavatīti tatas tajjñānam uktam. tad ayuktam. kathaṃ hi kāraṇena vinā kāryam eva na bhavati ity etad evāvaseyam. tad vinā bhavato nityaṃ sattvam asattvaṃ vā syāt. tataś ca kāryataiva hīyeta. uktaṃ hi taiḥ --

nityaṃ sattvam asattvaṃ vā hetor anyānapekṣaṇāt |

apekṣāto hi bhāvānāṃ kādācitkatvasambhavaḥ ||

iti. apekṣātaḥ kādācitkatvam anapekṣaṃ tu sadasad vā syāt. gaganaśaśaviṣāṇavad iti cet. yady evam anyo 'yaṃ kāryakāraṇabhāvāt svabhāvaniyamaḥ yadanapekṣaṃ tannityaṃ sadasad vā bhavatīti. yac ca rasād rūpāvagatir ekasāmagryadhīnatvād ity uktam. tad apy ayuktam. yady api pravṛttiśaktirūpopādānakāraṇasahakṛto rasahetur avagataḥ svakāryād, rūpaṃ tu kuto 'avagamyate. pravṛttisāmarthyāt kāraṇād iti cet. nanu nādo rūpasya kāryaṃ nātmeti kathaṃ tadavagame hetuḥ. pravṛttiśakteḥ kāraṇasya kāryāvyabhicārād iti cet. na. tarhi kāryatadātmanor evāvinābhāvaḥ kāraṇe 'pi (?bhāvād/bhavet). bhavatv iti cet. na. agner api dhūmānumānaprasaṅgāt. astv iti cet. atantraṃ tarhi kāryatvam anumāne. syān matam. na pravṛttisāmarthyāt kāraṇād rūpānumānam. api tarhi rūpavadrūpakāraṇasahakāriṇā rasakāraṇena raso janyate. sahakārikāraṇam api saviśeṣaṇaṃ kāraṇam eveti rasād itaretarānugṛhītaṃ kāraṇacakram anubhāsyata iti. tan na. kāryakāraṇayor ayaugapadyād rūpakāraṇasya tadvattānupapattiḥ. pāriśeṣyād (?dūṣyād) rūpam eva sahakārīti vācyam. tatra ca vṛthā tatkāraṇānumānapariśramaḥ. rūpaṃ sahakārīty api nānirṇītarūparasāvinābhāvo 'nubhavitum utsahate. prāg eva tu tannirṇaye vṛthārūpataddhetvos sahakāritvakalpanā.{3,8}api cānubhavaviruddham evedam. na khalu rasam upalabhya taddhetvanumānamukhena rūpāvagatir laukikānām. api tarhi rūparasayos sāhityaniyamāt sahasaiva rasād rūpam anumīyate. api ca kāryakāraṇabhūtayor eva bahulam anumānavyavahāro dṛśyate ity anādṛtyaṃ kāryatvam avyabhicāre. tādātmyam api meyābhāvaprasaṅgād dheyam eva. kiṃ hi vṛkṣātmani śiṃśapātve vidite meyam avaśiṣyate. nirbhāgatvāt. aikātmye 'pi vastunaḥ kālpaniko bheda iti cet, na tāvannirbhāgaṃ vastu, bhāgāvagrahāṇāṃ deśādibhede 'py abādhitānāṃ samyaktvāt. kālpanikabhedāśrayatvāc cānumānasya vāstavam aikātmyam anaṅgam. vṛkṣavyavahāro 'numīyata iti ced katham anātmavyavahāraś śiṃśapātvād anumīyate. tādātmye vṛkṣavadananumānaprasaṅgāt. vyavahārayogyatāyām apy evam eveti yat kiñcid etat. evam eva vaiśeṣikādisamayasiddhā api kāryakāraṇabhāvādayas sambandhaprakārāḥ pratyuktā veditavyāḥ. te 'pi hy aniyatānanumānotpattikāraṇam. astu tarhi niyamo vānumānāṅgam. na. pramāṇābhāvād anavagateḥ. na tāvadāpātajaṃ pratyakṣam asyāvadhāraṇakṣamam. īkṣate khalv ayaṃ visphāritākṣas sahasā mahānase dhūmam agninā sahitam. na tu jānāti niyato 'yam aneneti. duradhigamo hi sarvabhāvānāṃ svabhāvaniyamaḥ. na tam unnetum utsahante jhaṭ iti mahānto 'pi. na hi nirvikalpakāgocare vikalpaḥ pramāṇam. tatpurassaratvāt tasya. syād etat. deśādibhedeṣv avyabhicārāt svabhāvaniyamo 'vadhāryata iti. kenāvadhāryate sarvadarśanānām anvayamātre vyāpārāt.

atha pūrvapūrvajñānajanitabhāvanāsacivam antimam anenāyaṃ niyata iti bhavaty ālocanājñānam. tato vikalpāḥ pravartiṣyanta iti. naitad evam. indriyavyāpārasāpekṣaṃ hi pratyakṣam. na ca sahabhāvadarśanād anyatra bahir indriyavyāpāraḥ. na ca bahir viṣayavedane tannirapekṣam antaḥkaraṇaṃ pravartate. api ca nirūpitarūpā api bhāvā deśādibhedeṣv anyathābhavanto 'nubhūyanta iti na svabhāvaniyamaṃ pratyāśrayitum ucitaṃ prāmāṇikānām. tadāhuḥ --

deśakālādirūpāṇāṃ bhedād bhinnāsu śaktiṣu |

bhāvānām anumānena prasiddhir atidurlabhā ||

{3,9}iti tasmād vaktavyo 'numānāṅgabhūtas sambandhaḥ. ata āha -- sambandha iti. vyāptir hi sāhityaniyamam apadiśati. taddarśino hy ekadeśadarśanād ekadeśāntare buddhir utpadyate, atas sāmānyavacano 'pi sambandhaśabda uparitanasamabhivyāhārād atrānumānalakṣaṇagranthe viśeṣaparo bhavati. upari cāsyāvadhāraṇe pramāṇaṃ vakṣyata iti || 3 ||

yadi jñātasambandhasyānumānaṃ sa tarhi sambandho dvyāśraya ity ubhayānumāne liṅgaṃ syād ata āha -- vyāpyeti || 4 ||

atra kāraṇam āha -- yo yasyeti dvayena. saḥ -- samanyūnadeśakālo hi vyāpyo bhavati. pūrvaṃ tāvad yatrobhayor api dharmayor vyāpyavyāpakatvaṃ. yathā parastād udāhariṣyate. uttaras tu yathā dhūmādiḥ, sa hi prāyeṇāgnideśakālavarttī bhavati. saty api cāgnāvabhavaṃs tato deśakālābhyāṃ nyūno bhavati. yāvantāv agner deśakālau tāvantau nāsyeti nyūnatvaṃ. ata eva cāsāv agner vyāpako na bhavati. sakalatadīyadeśakālāvyāpteḥ. vyāpakas tu samādhikadeśakālaḥ. atrāpi pūrvokta eva pūrvaḥ. uttaras tu yathāgner eva dhūmasya. sa hi tasya deśakālau tāvad vyāpnoty eva. asaty api dhūme bhavan deśakālābhyām adhiko 'py abhidhīyate. yataś cānayor īdṛśaṃ svarūpaṃ nānyathā vyāpyavyāpakatātmakatā, tena kāraṇena vyāpya eva gṛhīte vyāpakasya grahaṇaṃ bhavati yad asau taṃ vināpi na bhavaty eva. na hy asāv agnir iva dhūmasyāgner deśakālāv atikramyāpi bhavati. yena taṃ vināpi bhavas taṃ na gamayet. agnis tv anevaṃvidha iti nāsau dhūmasya gamako bhavati. nanu cāyaṃ viśeṣo{3,10} jñātasambandhaśabdān nāvagamyate. sa hi sambandhajñānamātram aṅgatayā darśayati, na vyāpyatām iti kuto viśeṣalābhaḥ. uktam atra laukikalakṣaṇānuvādenāparīkṣāpratipādanārtham idaṃ bhāṣyam. loke ca vyāpyaikadeśadarśina eva vyāpakajñānam anumānam iti siddham. na hy anyatheti cāpakṛṣya pūrveṇa yojayitvā teneti tadupajīvanena vyākhyeyam iti || 6 ||

nanu vyāpakād api vyāpyasaṃvittir dṛṣṭā. anityatvād iva kṛtakatvasya. bhavati hi bhāvānām anityatvāt kṛtakatvānumānam. vyāpakaṃ cānityatvaṃ kṛtakatvasya. ato vyāpakaṃ gamyaṃ vyāpyaṃ gamakam ity avyāpakam ata āha -- vyāpakatveti. ayam abhiprāyaḥ. satyaṃ vyāpakasya gamakatvam. na tu vyāpakatvagṛhītasya. tena hi rūpeṇa gṛhīto 'sau vyāpyād deśakālādhikye 'pi na virudhyate. na cādhikadeśakālaḥ pratipādako bhavati. taṃ vināpi bhāvād ity uktam eva. nanu vyāpyatāpi tasyāsti. astu nāma, vastutas tat tu rūpaṃ na gṛhītam iti kathaṃ gamakatvam. avagate tu tādrūpye tenaiva gamakatvaṃ na vyāpakatayā. ato vyāpyataivānumānāṅgaṃ na vyāpakateti sūktam iti || 7 ||

vyāpyatvam aṅgaṃ na vyāpakatvam ity etad evāsaṅkīrṇodāharaṇena darśayati -- vispaṣṭeti. yatra vyāpyavyāpakabhāvo na saṅkīryate, tatra vispaṣṭam evaitad upalakṣitam. yathā vyāpyaṃ gamakaṃ vyāpakaṃ gamyam iti. goviṣāṇitvayor hi vyāpyaṃ gotvaṃ vyāpakaṃ viṣaṇitvam anumāpayati na tu viṣāṇitā gotvam. vyāpikā hi sā. mitau -- anumāne. goviṣāṇitvayor ayaṃ gamyagamakaviveko dṛṣṭa ity arthaḥ || 8 ||

{3,11} evam asaṅkare gamyagamakavivekād yatrāpi vyāptisaṅkaro bhavati tatrāpi vyāpyatvam eva gamakatve kāraṇam iti niṣkṛṣyata ity āha -- teneti || 9 ||

nanu vyāptir anumānāṅgam ity uktam. kasya punar iyaṃ saṃyoginas samavāyinas sambandhisambandhino vā. na hy atra vyavasthām upalabhāmahe. sarveṣām apy anumāpakatvāt. tad yadi saṃyogī vyāpyaḥ. rasād rūpānumānaṃ na syāt. atha samavāyī dhūmād agnyanumānam, sambandhisambandhinaś ca pitror brāhmaṇatvāt putrasya brāhmaṇatvānumānam ityādi darśayitavyam. api ca vyāptir ity anvayo 'bhidhīyate. upaśleṣa iti yāvat. na cāsau bhūmau pratiṣṭhitenāgninā gaganagatasya dhūmāgrasya sambhavati. na ca bhūmiṣṭhāṃ śaṅkucchāyāṃ divi vartamānaḥ ṛkṣodayo 'nveti. vyāptiś ca kasyacit kenacid bhavantī deśato vā syāt kālato vā. pūrvasmin kalpe bhāvinas savitur udayasyādyatanārkasyaivodayāt aṣṭau yāmānatikramyānumānaṃ na syāt. parasmin dhūmād agnyanumānam ityādi paryanuyoktavyam. ata āha -- teneti dvayena. yena khalv api vivakṣitāvāntaravibhāgaṃ vyāpyatāmātram anumānāṅgam tena kāraṇena yasyaiva saṃyogādīnām anyatamasya, yenaiva teṣām anyatamena, yādṛśī upaśleṣṭenetareṇa vā vyāpyatā prāgavagatā, saivānumāne kāraṇaṃ bhavati. na hy upaśleṣo vyāptiḥ. uktaṃ hi -- sambandhaniyamo 'sāv iti. sa cānupaśliṣṭenāpi bhavati. yo hi yasmin sati bhavati, asati ca na bhavati, tena niyamyata ity ucyate. kim atropaśleṣeṇa. na cātra deśādīnām anyatamavivakṣā. yāvati hi deśe kāle vā vartamānasya yasya vyāpyatā nirūpitapūrvā, yāvaddeśakālabhāvinā vyāpakena tasya vyāpakāṃśasya tāvaty eva deśādau vartamānasya sa vyāpyāṃśas tādṛg eva, gaganādivarttidharmyantare dṛṣṭāntadharmyapekṣayā sādhyadharmiṇi dṛṣṭas san pratipādako bhavati.{3,12} niyamo hy anumānāṅgam. sa ca sarveṣām aviśiṣṭa eva kim avāntaravibhāgena. deśe yāvatīty anatidūram adhirūḍhasya dhūmāder dūrataravarttino 'pi nadīpūrasya vyāptiṃ darśayati. śaṅkucchāyāyāś ca nitānta(dūra)vartinā ṛkṣodayena. yāvati kāla iti ca bhāvinas savitur udayānumānādāv api vyāptiṃ darśayatīti || 11 ||

nanv asyāṃ vyāptau na kiñcit pramāṇam astīty uktam ata āha -- bhūyodarśaneti. kathaṃ punarbhūyodarśanagamyā vyāptiḥ. kiṃ hi tatra pratyekam eva bhūyāṃsi darśanāni pramāṇam āhosvid darśanasaṅghātaḥ pūrvatanadarśanāhitasaṃskārasacivam antimaṃ pramāntaraṃ vā bhūyodarśanaprabhavam. tatra na tāvat pratyekasandarśanasamadhigamyā vyāptir ity avasitam eva. no khalv asya sahasāgnidhūmāv agniśaraṇe vilokayamānasyāgninā vyāpto dhūma iti matir āvirasti. na cānanubhūtam avikalpakena savikalpakenāpi viṣayīkriyate. na cānekadarśanārabdho darśanasamudāyaḥ kaścid asti, tasya darśanātirekeṇābhāvāt. niruddhānāgatapratyutpannānāṃ cāsaṃhanyamānatvāt. purastanānekadarśanāhitasaṃskārasahāyam antimaṃ tu darśanaṃ katarat pramāṇam iti cintanīyam. na tāvat pratyakṣam. tad dhi dvedhā vibhaktam. ālocanājñānaṃ tatprabhavaṃ ca vikalpasambhinnam. na tāvat pūrvaṃ vyāpter avadhāraṇe samartham apratisandhānāt. vyāpteś cāyam anena pratibaddha iti pratisandhānātmakatvāt. na ca tadanapekṣam uttaram ātmānaṃ labhate. yac cedaṃ saṃskārāṇāṃ sācivyam, idam api na caturaśram. saṃskārāḥ khalu yadvasturūpopalambhasambhāvitātmāno bhavanti, tatraiva smṛtimātram ādadhati. na punararthāntaragrahaṇāya kalpante. pratyakṣe ca vyāptipramāṇe katham atadviṣayāṇāṃ vyāptisiddhiḥ. bhavati hi yathāyathaṃ dṛṣṭānumitaśrutebhyaḥ karmaphalebhyaḥ puṃviśeṣeṣu vaidikakarmānumānam. na ca tattatkarmaniyamas tasya tasya paśvādeḥ phalasyāparokṣam īkṣyate atīndriyatvāt. yac cedam adhvare{3,13}vitate vaidikād aṅgāt pradhānāc cāpūrvānumānam, tad api na syāt. vyāptyavadhāraṇe pramāṇābhāvāt. meghābhāvāc ca vṛṣṭyabhāvānumānam ityādi darśayitavyam. ato na tāvat pratyakṣā vyāptiḥ. na cānumānikī. pramāṇābhāvād eva tadadhīnātmalābhasya tasyānupapatteḥ. śabdas tv anāgatotpādyabhāvaviṣayo na siddhavyāptikḷptaye prabhavati. upamānam api pramāṇāntaraprasiddhavastusādṛśyamātraviṣayaṃ na vastunas sattāṃ pramiṇoti. arthāpattir apy anyathānupapadyamānārthaviṣayā darśanaprabhavā. na ca sahitāvadhāritayor asatyāṃ vyāptau kiñcidanupapannaṃ nāma.

nanu kāryatā nopapadyate. kathaṃ hi kāryam asati kāraṇe bhavati. bhūyodarśanasamadhigamyaṃ ca kāryatvam iti bhūyodarśanaprasūtakāryatvāvagamānyathānupapattipramāṇikā kāraṇavyāptisiddhiḥ. katham idānīm akāryakāraṇabhūteṣu vyāptis setsyati. bhūyāṃsi darśanāny evāsatyāṃ vyāptau nopapadyanta iti cet, kiṃ hi teṣāṃ vyāptim antareṇa na sambhavati svarūpaṃ, tāvac ca kāraṇasāmagrīkaṃ hi vas siddham. svagocaraprakāśanam api svata eva viṣayasyāpi svapramāṇaparicchinnasya na kiñcidanupapannaṃ paśyāmaḥ. na cāsau pramāṇāntareṇa pratihanyate. yannopapadyeta. na ca bhāvasvarūpā vyāptir abhāvena pramīyata iti sāmpratam. tatrāsāv abhāvapramāṇikā na syād eva.

syān matam -- keyam anyā dhūmasyāgninā vyāptir anagninivṛtteḥ. sā cābhāvarūpatvād abhāvena pramīyata iti yuktam eva. tan na. vasturūpatvāt. vasturūpo hi svabhāvo dhūmādeḥ kenacin niyataḥ. itarayā vyāvartate khalv ayaṃ śaśaviṣāṇābhāvād apīti śaśaviṣāṇenāpi niyamyeta. katham asatā niyamyata iti cet. ko doṣaḥ. vyāvṛttir hi niyamaḥ, sā cāstīti kiṃ śaśaviṣāṇasya sattvāsattvābhyām. yadi mataṃ vipakṣavyāvṛttir niyama iti. ko yaṃ vipakṣo nāma. yo hi yena niyamyate tasya tatparipanthī vipakṣaḥ. vyāpyate ca śaśaviṣāṇena tadabhāvān nivṛtto dhūma ity anagnir iva tadabhāvo 'pi vipakṣa eva. api cāśeṣavipakṣāṇām upalabdhyayogyatvān na tebhyo nivṛttir abhāvena śakyate 'vagantum. yogyapramāṇābhāvo{3,14}hy abhāve pramāṇam iti vakṣyate. ato na kiñcid vyāptau pramāṇam. mānasam iti cet. na. bahirasvātantryāt. tatraitat syād -- yady apy bahirindriyāṇy atītānāgatādibhir bhāvabhedair vyāptiṃ grahītum asamarthāni, manas tu sakalātītādiviṣayaparicchedasādhāraṇaṃ pratibaddhasāmarthyaṃ kvacid iti tadbalabhāvinā pratyakṣeṇa vyāptir grahīṣyata iti. tac ca naivaṃ, bahirasvātantryān manasaḥ. no khalv api bahirviṣayabodhe manassvatantram iti varṇitam. tathā hi. manasas sārdham ity atra. svatantre hi bahiriṣyamāṇe manasi sarvas sarvadarśī syāt. saṃskārato vyavastheti cet. na. smṛtihetutvāt. tatraitat syāt -- yady api kevalam asvatantraṃ mano bahirviṣayāvadhāraṇe, tathāpi pūrvapūrvānubhavajanitasaṃskārasanāthaṃ bahir api vartīṣyate cakṣurādyanugṛhītam iva rūpādau. ato nāvyavasthā. tac ca naivam. smṛtihetutvāt. smṛtimātrahetavo hi pūrvānubhavaprabhāvitās saṃskārā notsahante manaso bahiravagrahe 'nugraham ādhātum. smṛtiviṣayāntarāṇām api grahaṇaprasaṅgāt. asti hi tatrāpi smṛtihetus saṃskāraḥ. sa ced grahaṇe kvacin manasas sahāyī bhavatīti kiṃ na smṛtiviṣayāntarāṇy api grāhayatīti yat kiñcid etat.

yas tu vadati -- sāhityam agnidhūmayos sambandhaḥ. sa ca prathamasamadhigamasamaya eva saṃviditaḥ. anavacchinnadeśakālaś cāgnidhūmayos sambandho bhāsate. na hīdānīm atra vā tayos sambandha iti bhavati matiḥ. api tarhi sannihitavartamānayor evedantayā pratibhāsamānayor deśakālau sambandhaś ca tayor viśeṣaṇam imau sambaddhāv iti. nedānīm atra vā sambandha iti. tad evam anavacchinnarūpaḥ svābhāvika eva saṃbandhaḥ siddho bhavati. svābhāvikatve ca na vyabhicārāśaṅkopapattimatī. kim idānīm anaṅgabhūtam eva bhūyodarśanam. nānaṅgam. aṅgaṃ tv aupādhikāśaṅkānirākaraṇena. vahnir hi dhūmena saṃyuktas saṃvedito 'pi kadācid vidhūmo dṛśyate. tatrārdrendhanādir upādhir anupraviśati. na tu svābhāviko 'gner dhūmena saṃbandha iti niścīyate. taddarśanāc ca dhūme 'pi bhavati śaṅkā. kadācid aupādhikaḥ pāvakenāsyāpi saṃbandha iti. sā bhūyodarśanena nivartyate. bahuśo 'pi dṛśyamānasya dhūmasya nāgnisaṃbandhe kaścid upādhir upalabhyate. prayatnenāpi cānviṣṭo na dṛṣṭa upādhir nāstīti niścīyate. tad evaṃ{3,15}dhūmamātrānubandhyagnir iti siddhaṃ bhavati. tataś cānaupādhikasya na vyabhicārāśaṅketi. sa vaktavyaḥ kim idānīṃ sāhityamātram anumānāṅgaṃ tanniyamo vā. yadi sāhityamātraṃ tat tarhi prathamadarśana eva samadhigatam iti punardhūmadarśino 'viditavyāpter apy anumānaṃ syāt. atha tanniyamaḥ, tasyaivedaṃ pramāṇam anusriyate kutas sidhyatīti. na hi prathamadarśino 'yam anena niyata iti matir āvirbhavantī dṛśyate. anavacchinnadeśakālatayāvagatas saṃbandhaḥ svābhāviko bhavati, tato niyama iti cet. sa tarhi tathāvidhaḥ prathamam evāvagata iti bhūyor darśanaṃ nāpekṣeta. tathā dṛṣṭasyāpy agner dhūmasaṃbandho vyabhicarati. taddarśanāc ca dhūme 'pi vyabhicārāśaṅkā jāyate. tannirākaraṇāyāsakṛddarśanāpekṣeti cet. yady anavacchinnasyāpi deśataḥ kālato vā kadācit kasyacid viyogo dṛśyate. kas tarhi itaratrāpi samāśvāsaḥ. nanv iyam āśaṅkā bhūyodarśanena nirākriyata ity uktam. kathaṃ nirākriyate. yadā śataśo 'pi dhūmavān agnir avagato vidhūmo dṛśyate. na cātra pratiniyamaḥ iyadbhir darśanair avyabhicāraḥ sidhyati iti.

nanu dhūmasyāpy agnisaṃbandhe na kaścid upādhir upalabhyate agner iva dhūmasaṃbandhe. ataḥ katham asau saty api dhūme na bhaviṣyati. na. deśāder evopādhitvena śaṅkyamānatvāt. agnau dhūmasaṃbandhavyabhicāram upalabhyāśaṅkate -- kadācid dhūmasyāpy agnisambandhe deśakālādyupādhiḥ syād iti. dṛṣṭaṃ hi kvacid deśe kharjūrāṇāṃ piṇḍakharjūraphalatvam. vṛścikadaṃśanasya ca maraṇakāraṇatvam. taddeśāntare na bhavati. tadvat dhūmo 'pi jātu jāyetāntareṇāpi hutāśanaṃ kvacid iti śaṅkamānā na tasya niyamam agninādhyavasyanti śatāṃśenāpi. vipakṣād vyāvṛttiś śaṅkyamānā anumānodayaṃ pratibadhnātīti katarac cedaṃ pramāṇam, anaupādhiko 'gnir dhūmamātrānubandhīti. na tāvat pratyakṣam. sāhityamātropakṣīṇatvāt. nānumānam. tasyāsatyāṃ vyāptāvasambhavāt. vyāptisiddhyarthaṃ cāparāparānumānakalpanāyām anavasthāpātāt. pramāṇāntarāṇi nirākṛtapūrvāṇy eva. ato vyākhyeyam anumānāṅgasambandhāvadhāraṇe pramāṇam, tad vyākhyāyate.

{3,16} idaṃ tāvat pramāṇābhāvavādī vaktavyaḥ. kiṃ khalu vyāptigocaraṃ jñānaṃ na jāyata eva, sandigdhaṃ vā jāyate, viparyeti vā. tredhā hi parīkṣakair aprāmāṇyaṃ vibhaktam. prakārāntarāsambhavāt. na tāvadādyaḥ pakṣaḥ. saṃvidvyavahāravirodhāt. dṛśyate hi bahulaṃ dhūmam agnāv upalabhamāno 'yam anena niyata ity avadhāraṇapurassaraṃ tato 'gnim anumāya tadanurūpaṃ vyavaharamāṇaḥ. tannāsatyāṃ vyāptisaṃvittāv upapadyeta. vyavahāradarśanād eva saṃśayaviparyayau nirākāryau. tābhyām evaṃvidhavyavahārāsambhavāt. ato na tāvad aprāmāṇyam. prāmāṇyaṃ tu ṣoḍhā vibhajyate. tad yathāyogyaṃ kasyacit kasyāñcit vyāptisaṃvittau vyavasthāpayāmaḥ. yathaiva tāvad dhūmasyāgninā vyāptau pratyakṣasya. na hīha pramāṇāntarāṇi sambhavantīti varṇitam eva.

nanu prathamadarśane 'navagamāt pratyakṣāsambhavo 'py ukta eva. ata eva bhūyodarśanāvagamyatvam. nanu tāny api vikalpya dūṣitāni pratyekasāhityayor asambhavāt. satyam. na pratyekaṃ vyāptir avagamyate. na ca darśanāni saṃhanyante. prācīnānekadarśanajanitasaṃskārasahāye carame darśane cetasi cakāsti dhūmasya vahniniyatasvabhāvatvaṃ, ratnatattvam eva parīkṣamāṇasya, śabdatattvam iva vyākaraṇasmṛtisaṃskṛtasya, brāhmaṇatam eva mātāpitṛsambandhasmaraṇasahakṛtasya, tailād viviktam iva vilīnājyaṃ rasagandhasahakṛtendriyasya. na hy etat sarvam āpātān na pratibhātam iti parastād api bhāsamānam anyathā bhavati. na ca pramāṇāntaratvam āpādayati. nanūktaṃ na smṛter anyatra saṃskārā vyāpriyanta iti. kena vā saṃskārāṇāṃ smṛter anyatra vyāpāra upeyate. smārayanta eva tu te pūrvapūrvāvagatam agnisambandhaṃ dhūmasya vyāptisaṃvidaṃ janayitum abhipravṛttasyendriyasya sahāyībhavanti. āntarālikasmṛtivyavahitam api cendriyasambandhānusāri pratyakṣam iti varṇitam. indriyasambandhaphalāparokṣāv abhāsānusārāt. na ca yat sahasā na pratibhāti tatpaśād api pratibhāsamānaṃ pratyakṣatāṃ jahāti. yathodāhṛteṣv eva tāvat brāhmaṇasvam.

nanu na tāvad āpātajaṃ pratyakṣaṃ vyāptau pramāṇam iti bhaṇitam. tatpūrvakaṃ ca savikalpakam iti kathaṃ tasyāpi prāmāṇyam. asti vā brāhmaṇādipratyakṣe{3,17}nirvikalpakāvasthāyāṃ vṛddhādāv iva narāntaraviviktākārapratibhāsaḥ. yena parastāt savikalpakaṃ pravartate. yathā tu tatra piṇḍamātradarśinaḥ smṛtayonisambandhasya brāhmaṇo 'yam iti pratyakṣaṃ jāyate, evam ihāpi bahuśo 'gnidhūmadarśino 'ntime darśane nirvikalpakāvṛttadhūmasvalakṣaṇasyāgninā niyato 'yam iti dhūmasvabhāvagocaraṃ pratyakṣam, etāvad eva savikalpakasya nirvikalpakapūrvatvam, yat tajjanmapūrvikā pravṛttiḥ, saṃjñādismaraṇārthaṃ hi tat prathamam arthyate. tac ceha vyaktidarśana eva pūrvasaṃskārodbodhāt siddham iti nāvaśyamanayos samānaviṣayatā. ata eva tailaviviktavilīnājyabodhe tailam idam iti viparyasyato gandhasahakṛtendriyasya (sa)vikalpakapratyakṣatvasiddhiḥ. na hi tatrāsaṅkīrṇā ghṛtākārā saṃvid āsīt. tailam idam iti viparyayāt. ataḥ parastād eva sahakārivaśāt nirvikalpakopadarśitavyaktiviṣayaṃ ghṛtam idam iti savikalpakaṃ pratyakṣam āvirasti. evam ihāpīti na doṣaḥ. kiṃ punar iha savikalpakena viṣayīkriyate. niyato 'yam aneneti niyamaḥ. asya hi bahulaṃ dhūmam agnāv upalabhamānasyānagnau ca vyatirekam ante bhavati vimarśaḥ -- api syād vyāpto 'yam aneneti. katham aparathā jāṅgalādibhedabhinnānekadeśaparityāgena sāyamādibhedabhinnānekakālaparihāreṇa ca tṛṇadārugomayendhanādisamavadhānaviśeṣaṃ pratyanādṛto 'gnim evānudhāvatyanagnau ca na bhavati. tataḥ paraṃ ca yathāgnir dhūmabhāsvaratvādiparityāgenāpi (?du/ku)kūlālātādau vartamānoṣṇatvam ajahat tanniyato bhavati. evam agninā dhūma ity aparokṣaniścayo jāyate. yat tu deśāntarādau vyabhicāra iti, tan na tāvad dṛṣṭapūrvaṃ nāpi śrutam iti nāśaṅkām adhirohati. evam api tu śaṅkamānasya sarvapramāṇeṣv anāśvāsaḥ kvacid vyabhicāradarśanāt. yat tv avadhārito 'pi svabhāvaniyamo deśāntarādāv anyathā bhavati vṛścikāder iti. tan na. avāntarajātibhedāt. na hi yad yena niyatam avagatam abādhitaṃ ca tadanyathā bhavati. avāntarajātibhedāt tu śaktisadasadbhāvakṛtā kāryavyavastheti na kvacid vyabhicāraḥ.

nanu anumānam eva kiṃ neṣyate. yad aupādhikaṃ tad vyabhicarati. agnir iva dhūmam. na ca tathā dhūmo 'gnim ity anaupādhika iti. bhavatv evam.{3,18}avyavasthā tūpasthitā. arthāpattis tarhi bhavatu. idam eva cāgnau darśanam anagnau cādarśanam anupapadyamānam agninā niyamaṃ pratipādayati. kim atra nopapadyate. darśanaṃ tāvat tatra bhavatīty etāvataivopapannam, na hi yad ekatra bhavati tenānyatra na bhavitavyam. anyatra bhavato 'darśanam anupapannam iti cet. na. viprakṛṣṭānām anyeṣām apy asannikarṣād adarśanopapatteḥ. sannihiteṣv anagniṣv adarśanam anupapannam iti ced abhāvād upapatteḥ. teṣu hy asau nāstv eva, katham upala(?bhyate/bhyeta). tatra satāpy anyatrāpi na bhavitavyam eveti kim atra pramāṇam. ato darśanādarśanasahakṛtendriyasyaiva vastusvabhāvāvadhāraṇam aparokṣaṃ jāyata ity evaṃ samarthanīyam. nanv etad eva na vidmaḥ. kīdṛśo 'sau vastunaḥ svabhāvo 'vadhāryata iti. uktam asakṛd dhūmo 'gninā niyata iti. etad uktaṃ bhavati -- yadā yatra dhūmas tadā tatrāgnir iti.

nanu sannihitavartamānadeśakālamātrasambandho 'stu pratyakṣaḥ. anāgatādisambandhas tu katham, atiprasaṅgo hi tathā (sati) syāt. na. sannihitarūpamātropalambhāt. rūpam eva tu tādṛśaṃ dhūmādīnāṃ yad evam unnīyate, sthiram iva rūpaṃ kuḍyādīnām. asti hi teṣu vidhyudādivilakṣaṇakālāntarasthāyirūpaprakāśaḥ. sannihitāvāntarasambandho na pratyakṣa iti tadrūpam apratyakṣaṃ bhavati. apratyakṣe hi tasmin nedaṃ rajatam iti pūrvānubhūtarajatabādho na syād, bhinnaviṣayatvāt. svakāle hi pūrvavijñānena rajataṃ viṣayīkṛtaṃ na bhaviṣyadbādhakajñānakṣaṇa iti kathaṃ tatrāprasaktaṃ bādhyate. kālāntarasambandho 'pi tena rūpeṇa pūrvajñānāvadhāritaṃ bhaviṣyajjñānakālam api vyāpnotīti bhavati samānaviṣayatām āsādya bādhaḥ.

nanu yad vastuno rūpaṃ tatparānapekṣam avagamyate, agner ivoṣṇatvam. na ca dhūmasyāgṛhītapratisambandhinā tadrūpam avagamyata iti kathaṃ vasturūpatvam. maivam. sambandho hy asau, katham anavagate pratisambandhiny avasīyate. yathāha --

niyamo nāma sambandhaḥ svamatenocyate 'dhunā |

iti. ato yad etad agninā dhūmasya niyatatvaṃ bhāvātmakam idaṃ tatpratyakṣeṇāvagamyata iti kim anupapannam. yathā cānagninivṛttir na niyamaḥ tathā varṇitam eva. vipakṣavyāvṛttyā tu vidhirūpa eva niyamaḥ parīkṣakair vyākhyāya parebhyaḥ pratipādyate.{3,19}nanu niyamyatvam api karmakārakatvaṃ, tac ca śaktirūpaṃ kathaṃ pratyakṣam. na. kārakāntarapratyakṣavad upapatteḥ. kārakāntaraśaktayo 'pi hi na pratyakṣāḥ, ato 'saty eva śaktipratyakṣatve kārakaṃ pratyakṣam eṣitavyam. evam ihāpi niyamyaḥ pratyakṣo bhaviṣyatīti kim anupapannam. atas siddhaṃ tāvat pratyakṣatvam. āgamikeṣu cārtheṣu tasya tasya phalasya tena tena vedavedyena karmaṇā samanvayāt, karmāntarānvayasya cānavagamād anenaiva karmaṇedaṃ phalaṃ vyāptam iti śāstrād avagamyate. niyatasādhyatvāvagamāt. meghābhāvavṛṣṭyabhāvayoś ca svatantrābhāvapratītyasambhavād bhāvayor eva kathañcid vyāptisaṃvedanam. meghābhāvo nāma nabhasa evāvasthāviśeṣaḥ. jaladharanirodhanirmuktasya nirvātastimitamahārṇavapratīkāśam ākāśasya vapus saṃlakṣyate. vṛṣṭyabhāva iti ca pṛthivyā eva nibiḍakaṭhorapāṇḍurādibhāvaḥ. tac ca rūpam ubhayasyāpi pratyakṣasamadhigamyam eveti tad eva tatra vyāptipramāṇam. evam anyatrāpi darśayitavyam iti. bhavatu tāvad anyad vyākhyāsyāma iti samadhigataṃ tāvad vyāptes svarūpaṃ pramāṇaṃ ca. idaṃ tu cintanīyam. kasya kena vyāptir iti. na hy ekatra viditāv agnidhūmaviśeṣau pradeśāntare dṛśyete. yat tayor ekasyaikenānvayavyatirekasamadhigamyā vyāptir bhavet, ato vācyaṃ vyāpter adhikaraṇam. ata āha -- sāmānyeti. satyaṃ na viśeṣayor vyāptiḥ, sāmānyātmanor eva tu kasyacid dharmiṇo dharmayos tattadbhedaparityāgena vyāptir avagamyate dhūmākṛtir agnyākṛtyā niyateti. ato na kaścid doṣa iti. idaṃ tu prāyikam, sthāyinos tu viśeṣayor api kvacid vyāptir bhavaty evety āha -- kvacid iti || 12 ||

atraivodāharaṇam āha -- kṛttikodayam iti. yatra hi kṛttikodayaṃ dṛṣṭvā rohiṇyāsattiḥ kathyate -- anantaram udeṣyati rohiṇīti, tasminn anumāne viśeṣasyaiva viśeṣeṇa vyāptiḥ. na hi tayos sāmānyam asti. vyaktibhede pramāṇābhāvāt. pratyabhijñāyate hi saiveyaṃ kṛttikā, saiveyaṃ rohiṇīti. katham anyā bhaviṣyati. atas siddhaṃ viśeṣayor evātra vyāptir iti.

yadi tarhi vyāptir anumānāṅgam, asti khalv asau hiṃsātvasyādharmatvena bāhyahiṃsāsv ity ataḥ kratāv api hiṃsātvād adharmatvam anumīyate. tatra{3,20}daikṣapaśuhiṃsādīnām adharmatvaṃ prasajyetety ata āha -- vyāpteś ceti dvayena. ayam abhiprāyaḥ -- satyam āpātād bhavati bhramaḥ, yathā kila hiṃsātvamātrānubandhyadharmatvam iti. na tv etad evam. nirjñātena hy adharmatvena hiṃsātvaṃ vyāpyate. na ca śāstrādṛte tajjñānopāyas sambhavati. na ca hiṃsātvamātram anarthasādhanam iti śāstram asti. viśeṣahiṃsāyā vihitatvāt. vidhyavaruddhaviṣaye ca pratiṣedhānavakāśāt. pratiṣedham antareṇa cānarthasādhanatvajñānopāyābhāvāt. ataḥ parihṛtyāpavādaviṣayam utsargo 'bhiniviśata iti hiṃsāntarāṇi na hiṃsyād iti pratiṣedho 'valambate. evaṃ ca yady api bāhyahiṃsāsu hiṃsātvādharmatvayos sāhityam avagataṃ, tathāpi na hiṃsātvam adharmatvaprayojakam. kin tu niṣiddhatvam. asaty api hiṃsātve niṣiddhatvamātreṇa surāpānādāv adharmatvasiddheḥ. ato ya evāsmin saty evāsya bhavituṃ śaktir asti ity anena rūpeṇa nirūpyate. vyāpyatayāvagamyata iti yāvat. sa eva dharmaḥ prayojaka ity ucyate. paraprayuktavyāptyupajīvinas tu hiṃsātvādayaḥ, na tair adharmatvādivyāpakāṃśo 'vadhārayituṃ śakyate. na hi bāhyahiṃsā hiṃsety evādharmaḥ, kin tu niṣiddheti. ato na kvacid vihitānāṃ daikṣapaśvādihiṃsānām adharmatvam iti || 14 ||

ye tv evaṃjātīyakān apy aprayojakān hetūn prayuñjate, te sulabhaiḥ pratihetvādidoṣaiś ciraṃ bhrāmyanti. śakyate hi pratihetur darśayituṃ, daikṣapaśuhiṃsā dharmaḥ vihitatvād agnihotrādivad iti. prayojake hi hetāv evaṃjātīyakā doṣā nāspadaṃ labhante. aprayojake tu sulabhā eva. tad etad āha -- ye tv iti. visrabdham iti kriyāviśeṣaṇam. yathā viśvāso bhavati tathā prayuñjata ity arthaḥ || 15 ||

{3,21} pratihetvādidoṣair bhrāmyantīty uktam tān eva doṣānupanyasyati -- teṣv iti. pratihetus tāvad asmābhir ukta eva. āgamavirodho 'py evaṃvādinām āpadyata eva, āgamaikapramāṇatvād dharmādharmayoḥ. kvacid iṣṭavighātaḥ kvacid alaukikavivāda iti || 16 ||

āgamavirodhodāharaṇaṃ tāvad āha -- niṣiddhatveneti. idaṃ cānāgatāvekṣaṇanyāyena prāg evāsmābhir vyākhyātam iti || 17 ||

iṣṭavirodhodāharaṇam āha -- hetudvayeti. bādhakāraṇadoṣādhīnaṃ hi sarvatra mithyābuddhīnāṃ mithyātvam, na ca jñānatvenotpattimattvena vā prayujyate, satyamithyātvasādhāraṇatvād anayoḥ. jñānatvād eva tanmithyātvaṃ sādhayato bauddhasyeṣṭavighātakārī hetuḥ, dharmadharmisvarūpasvaviśeṣayor api pratikṣepāt. sarvalokaprasiddhapṛthivyādyapalāpāc cālokikavivādo 'py atraiva darśayitavyaḥ, na hi sarvavijñānāni mithyety evaṃvidhaṃ vivādaṃ laukikās sahante. sahasaiva hy evaṃvidhavivādaśrāviṇām udvego jāyate. yathā -- acandraś śaśītyādau. ato 'yam alaukiko vivādaḥ. tathā coktam --

sarvalokaprasiddhyā ca pakṣabādho 'tra te dhruvam |

iti || 18 ||

aparam apy āgamavirodhasyodāharaṇaṃ darśayati -- traivarṇiketi. santi khalu svargakāmo yajetety evaṃ vihitāni somādīni karmāṇi. teṣu kiṃ{3,22}caturṇāṃ varṇānām adhikāraḥ, utāpaśūdrāṇāṃ trayāṇām iti saṃśaye caturṇām iti prāptam, catvāro 'pi hi varṇāḥ svargaṃ kāmayanta iti svargakāmapadenābhidhīyante. svargakāmaś cātrādhikāritayā jñāyata iti prāpte uktam -- apaśūdrāṇām adhikāra iti. vidyāgnisādhyā hi te kratavaḥ. anagnir avidvāṃś cāntimo varṇaḥ. katham asau vaitānike karmaṇy adhikriyate. nanu śrutyarthāvagatādhikārasāmarthyād eva śūdrasyāpy agnividyayor ākṣepo bhaviṣyati. na. avidhānāt. traivarṇikasyaiva aṣṭavarṣaṃ brāhmaṇam upanayīta vasante brāhmaṇo 'grīnād adhīta ity evamādibhir agnividye vihite. na cāniyamenaiva te śūdrasyāpi bhaviṣyata iti śakyate vaktum. ko hi pratilabdhavidyāgnisambandhas traivarṇikādhikārasampāditāsu kāmaśrutiṣu niyatakālavayovastham upanayanamādhānaṃ vā jadhanyavarṇasyopakalpayitum utsahate. atas traivarṇikatvaprayuktam eva yāgādīnāṃ svargahetutvam. na manuṣyatvamātreṇa śūdrasamavāyinā prayujyate. tad yadi kaścid anumānakuśalaḥ prayuṅkte śūdrakṛto yāgaḥ svargahetuḥ manuṣyakṛtatvāt traivarṇikācaritayāgavad iti. tasyāgamavirodhaḥ. nanv āgamavirodha udāhṛta eva, kiṃ punas tadudāharaṇena. ucyate. pūrvam adharmatvānumānasya vaidikahiṃsāviṣayasya sākṣādāgamavirodho varṇitaḥ, vyaktam eva daikṣapaśuhiṃsā vidhīyamānatvād arthasādhanam ity etad avagamyate, katham asāv adharmo bhaviṣyatīti, codanālakṣaṇasyārthasya dharmatvāt. iha tu śūdrakṛtasya yāgādeḥ svargahetutā na sākṣādāgamena pratikṣipyate. kin tu traivarṇikādhikāralābhād arthād itaranirāsa iti viśeṣaḥ || 19 ||

aprayojakodāharaṇacchalenedānīṃ paropālambhanārtham udāharaṇāntarāṇi darśayati -- kṛteti dvayena. prayatnānantarajñānasadṛśāḥ pratyayānavasthānādayo 'bhimatāḥ taiś śabdagocarais tasya vināśitā na prayujyate. kṛtakatvādiprayuktā hy asau. na ca kṛtakatvam eva prayatnānantaradarśanena sādhayituṃ śakyam. ākāśādibhir vyabhicārāt. yadi tarhi sāvayavatvaprayuktā vināśitā,{3,23}kim idānīṃ naśvarāṇi bhuvanāni bhuvanasanniveśāś ca mahīmahīdharodadhiprabhṛtayaḥ. satyam. sarvam eva sāvayavaṃ vināśadharmakam, mahīmahīdharādayo 'pi samāsāditasvāvayavasaṃyogavibhāgaviśeṣā bhāgaśo naśyanty eva. niranvayam tu vināśaṃ na kasyacid abhyupagacchāmaḥ. evaṃ mahābhūmer apy āvāpodvāpabhedān nāśo darśayitavyaḥ. tathā yad api vaiśeṣikair jātimattvād aindriyakatvāc ca śabdānityatvam anumitaṃ, tad apy ayuktam. etad dhi jātimattvādi vastusanmātranibandhanam eva nityānityasādhāraṇam, nānenānityatā sādhyate. kim idaṃ vastusanmātranibandhanam iti, paramārthasannibandhanam ity uktaṃ bhavati. paramārthasanta eva ghaṭākāśātmādaya indriyaviṣayā jātimantaś ca, na bhrāntisaṃviditāḥ śaśaviṣāṇādaya iveti || 21 ||

evam aprayojakasyāsādhakatvam uktam upasaṃharati -- tasmād iti. ayam arthaḥ -- ya eva niṣiddhatvādir artho yasyādharmatvādes sādhanaśaktiyuktatvenāvagataḥ. asmin saty amunā bhavitavyam itīdṛśyā śaktyāvadhāryata iti yāvat. niyamyaśaktir eva hi sādhanaśaktir ity ākhyāyate, niyatāvagato hi niyāmakaṃ śaknoti (gamayituṃ) nānya iti, (sa) niyamya eva gamako na prasaṅgānvito hiṃsātvādhiḥ. niṣiddhatvenānvetum abhipravṛttenādharmatvena prasaṅgād dhi hiṃsātvam apy anvitam iti prasaṅgānvitaṃ hiṃsātvaṃ nādharmatvasya gamakaṃ bhavatīti || 22 ||

evaṃ tāvat sarvaprakāro 'numānāṅgabhūtas sambandhapadārtho vyākhyātaḥ. idānīm ekadeśadarśanād ekadeśāntare buddhir iti vyākhyeyam. tatra caitad eva tāvad vaktavyam. svatantraikadeśadarśanāt tathāvidhaikadeśāntare jñānam anumānam ity āpadyeta. tac cāyuktam. smaraṇaṃ hi tat, katham anumānaṃ bhavet.{3,24}athaikadeśadarśanād ekadeśāntaraviśiṣṭa ekadeśyanumānasya viṣaya iṣyate. tan na. anupāttatvāt. na hy atraikadeśī kenacicchabdenopāttaḥ. atas tadanupādānān nyūnaṃ lakṣaṇam ity āśaṅkyāha -- upātta iti. yady api svaśabdena naikadeśyupāttas tathāpy ekadeśaśabdābhyām evārthād ākṣipyata iti na nyūnatvadoṣa iti || 23 ||

arthākṣepe kāraṇam āha -- aparārtha iti. na hi dhūmādisvarūpamātram aparārthībhūtam ekadeśapadāspadaṃ bhavati. na ca parasparāpekṣayaikadeśavācoyuktir upapadyate. na hy agnyaikadeśo dhūma iti kasyacit pratipattir asti. na cāgṛhīte 'gnau tadekadeśatayā dhūmo 'vagantuṃ śakyate. gṛhīte ca tasminn anumeyābhāvaḥ. ata ekadeśatvānupapattyaiva tadāśrayaḥ kaścid ekadeśy avagamyata iti siddham iti || 23 ||

nanv ākṣipyatām ekadeśaśabdābhyām ekadeśī. tad ekatvaṃ tu kuto vagamyate. ataḥ kvacid eva dhūmaṃ dṛṣṭvā kvacid ekadeśyantare 'numānaṃ na syāt. aikādhikaraṇyaṃ tv ekadeśayor na sidhyati, anupādānād ity ata āha -- sa eveti. pūrvaprakṛtam ekadeśavān iti vivakṣitaikasaṅkhyam ekadeśinaṃ pratyavamṛśati sa eveti. sa khalv eka evaikadeśī gamyagamakarūpaḥ ubhayātmakatvāt. tasya hi tau nāma vakṣyamāṇātmānau staḥ, yaddvirūpatvam arhati. nanv ekatvaṃ naikadeśino 'nupāttaṃ labhyata ity uktam. na. jñātasambandhasyety ekavacanenaivopādānāt. ekadeśini hy anyapadā(?rthaikasyai/rthe e)katvam ekavacanenopāttaṃ, pramātṛpakṣe 'pi prathamoccaritenaikadeśaśabdena svāśraya ekadeśiny ākṣipte dvitīyāpekṣākṣaṇe 'pi sa eva buddhau viparivartamānas tadāśrayatvenāvagamyate nānyaḥ. tatparityāge kāraṇābhāvāt, tathā vyutpattidarśanāc ca. yathā devadattasyaikatra kare kaṅkaṇam aṅgulīyakaṃ karāntara iti na bhinnaḥ karāśrayo 'vagamyate. api tarhi devadatta eka eva. atas siddham eka evaikadeśī gamyagamakarūpa iti || 24 ||

{3,25} ubhayātmā san gamyagamaka ity uktam. tāv evobhayātmānau darśayati -- asiddheneti. yadi hy asāv ekadeśyasiddha eva syāt siddho vā, tadā na dvirūpatāṃ labhate. sa tu dhūmavadādinā rūpeṇa pratyakṣasiddho 'gnimadādinā cāsiddha iti dvyātmakatvād ubhayopapattir iti. āha -- astv arthād upātta ekadeśī. sa caiko gamyo gamaka iti. sa tu kathaṃ pramātṛbhir upādātavya iti. na ca tadupādānaprakāraḥ kaścid bhāṣyakāreṇopāttaḥ. ataḥ punar api nyūnatvam ity ata āha -- ātta iti. tatra nāma viśeṣopādānam āśrīyate, yatra viśeṣavivakṣā. na tv iha viśeṣo vivakṣitaḥ. sa hy ekadeśī pramātṛvivakṣāvaśena pṛthagabhinno vaikadeśaśabdābhyām upātto bhavatu. ubhayathānumānavyavahāradarśanād iti || 25 ||

tam evobhayathā vyavahāraṃ darśayati -- anitya iti. nigadavyākhyāto granthaḥ || 26 ||

ekadeśī gamyo gamako bhedābhedābhyām upātta iti darśitam. kiyati punar anumānasya vyāpāra iti bhavati saṃśayaḥ. bhavati hi viśiṣṭārthapratītāv api viśeṣaṇamātraparyavasāyi pramāṇam. yathā śabdaḥ. sa khalv ākṛtiviśiṣṭāyāṃ vyaktau dhiyam ādadhāti, atha cānvayavyatirekābhyām ākṛtimātraparyavasāyīti niścīyate. tad ihāpi yadi tadvad eva viśeṣaṇamātraparyavasāyi pramāṇam iṣyate, tatas siddhasādhyatvam. siddhaṃ hi sambandhajñānakāle 'gnimātram. kiṃ tadanumānena. yadi tu dvikhaṇḍadaṇḍyādiśabdavadviśiṣṭam evānumānaṃ gocarayatītīṣyate. tatra sambandhagrahaṇābhāvād a(na)numeyatvam. na hy agnimadviśeṣeṇa parvatādinānvito dhūmo dṛṣṭaḥ. na ca samastāgnimatsādhāraṇaṃ{3,26}sāmānyaṃ kiñcit samasti. tadbhāve 'pi punar api siddhasādhyataiva. ata evāhuḥ --

anumābhaṅgapaṅke 'smin nimagnā vādidantinaḥ |

viśeṣe 'nugamābhāvas sāmānye siddhasādhyatā ||

ity ata āha -- ekadeśeti. ayam abhiprāyaḥ -- daṇḍyādiśabdavad viśiṣṭaviṣayam evānumānam. na ca sambandhagrahaṇābhāvaḥ. sakalopādhiparityāgena dhūmavanmātrasyāgnimattayā sambandhāvagamād ity uktam asmābhiḥ. asaty api sāmānye kenacid ekenopādhinānantānām api bhāvānāṃ sambandho gṛhyata eva. yady api dhūmavān agnimān iti sāmānyato 'vagatam, tathāpy ayam asāv iti viśeṣarūpeṇa pratyabhijñānāt pramāṇaviṣayatvam apy upapannam ity uktam eveti. kasmāt punarviśeṣaṇamātraparyavasāyy eva pramāṇaṃ neṣyate, ata āha -- na hīti || 27 ||

asambhavam eva darśayati -- na dharmeti. dharmamātraṃ hi sambandhagrahaṇakāle siddham iti bhavataivoktam iti. evam eva dharmimātrānumāne svatantrobhayānumāne vā siddhasādhyatā darśayitavyety āha -- tatheti || 28 ||

dharmadharmyubhayeṣv evānumeyeṣu yathāsaṅkhyaṃ dūṣaṇāntarāṇy āha -- ekadeśasyeti || 29 ||

{3,27} etad eva vivṛṇoti -- anityatvādaya iti. pakṣaikadeśo hi liṅgaṃ bahvati. na cānityatvākhyasya dharmasya svatantrapakṣīkṛtasya kṛtakatvaṃ dharma iti katham apakṣadharmo liṅgaṃ bhaviṣyati. evaṃ dhvanimātre 'pi svatantre pakṣīkṛte na kṛtakatvasya tenānugamaś śakyo darśayitum. na hi yatra yatra kṛtakatvaṃ tatra tatra dhvanir iti niyamas sambhavati. tathobhayasya dhvanyanityatvātmakasyobhayena pakṣadharmatvānugamātmakena na sambandha ity anāgataṃ sambandhaśabdaṃ pūrvāparābhyāṃ sambandhya tantreṇa vyākhyā kartavyeti. samadhigataṃ tāvad dharmadharmyubhayeṣāṃ vyastasamastānāṃ na sādhyatvam iti || 30 ||

atha kasmād dharmadharmisambandha eva sādhyo na bhavatīty ata āha -- sambandha iti. mitāv iti sādhanavākyam apadiśati. na khalu parīkṣakas sādhanavākye sambandhavācinā kenacin nāmnā ṣaṣṭhyā vā sambandha upādīyate. na hy evaṃ prayujyate, agniparvatayor asti sambandhaḥ dhūmavattvād iti. nāpi parvatasyāgnir iti. deśam eva tv agnyādinā viśiṣṭam anumimānā dṛśyante. yad evaṃ prayuñjate, agnimān parvata iti. sambandho 'pi nānumīyata ity atītena sambandha iti. na paraṃ pratijñāyāṃ nopādīyate, udāharaṇe 'pi na tenānugamo liṅgasya nirdiśyate. na hi bhavati darśanaṃ, yatra yatra dhūmas tatra tatrāgnisambandha iti. bhavati tu yo yo dhūmavān sa so gnimān iti deśa eva nidarśanaṃ, tad etad āha -- na cāpīti. iheti mitiṃ pratyavamṛśati. etad uktaṃ bhavati -- na sādhanavākye sambandhas sādhyatayopādīyate nāpi dṛṣṭāntatayā nirdiśyate na cāyathāpratibhāsaṃ parīkṣakāṇāṃ vaktum ucitam iti || 31 ||

{3,28} api cāyaṃ sambandhas sādhyamānas sanmātratayā vā sādhyate, kenacid vā dharmeṇa viśiṣṭaḥ. na tāvad vastusattāmātram anumānasya viṣayaḥ. na ca parvatādivat siddhasādhyarūpam ākāradvayaṃ sambandho vahati, yenānumānasya viṣayo bhavet. tasmān na kathañcit sambandhas sādhya ity āha -- na ceti. nanv asati sambandhe viśiṣṭa eva sādhayituṃ na śakyate. nāsti nāma sa prakāraḥ, yadasambandhyamāna evāgninā parvatas tadviśiṣṭo bhavatīty ata āha -- tasmād iti vyāntena. na(nu) satyam asati sambandhe viśiṣṭo na bhavati, na tv etāvatā sambandhasādhyatā sidhyati, viśiṣṭasādhyatvānyathānupapattyaiva tv arthagṛhītā matubarthasya sambandhasya sādhyatā na punaḥ svatantrasyeti. atraiva dṛṣṭāntam āha -- yatheti. daṇḍyādiśabdā hi daṇḍādiviśiṣṭam evābhidadhānās sambandham apy arthād upādadate, na tv abhidadhati. tadvad ihāpi parvato 'gnimān iti sādhyamāne 'rthagṛhīto 'gnisambandhaḥ, na punas sa eva sādhyate. yathā daṇḍyādiśabdato viśiṣṭārthapratītau satyāṃ sambandho nāntarīyako bhavati, evam atrāpi viśiṣṭe sādhyamāne nuniṣpādī bhavatīty arthaḥ.

idaṃ tu cintanīyam. kathaṃ daṇḍyādiśabdā viśiṣṭavacanā iti. matvarthīyapratyayāntā hi te. sa cāsyāsmin nāstīti sambandhe smaryate, atas sambandha evātra pratyayārthaḥ. sa ca pradhānaḥ. prakṛtipratyayau pratyayārthaṃ saha brūtaḥ prādhānyena iti smṛteḥ. idaṃ hi bhedenaivobhayor abhidhāne prādhānyapratipādanārthaṃ vacanam. pradhānaṃ ca śabdārthaḥ. atas sambandhavacanā eva daṇḍyādiśabdā iti yuktam. api ca nāgṛhītaviśeṣaṇā viśeṣyate buddhir utpadyata iti viśiṣṭābhidhitsāyām avaśyam bhāvi prathamataraṃ viśeṣaṇābhidhānam āpatati tata eva viśiṣṭāvagāhasiddher na tadyāvacchabdasyābhidhānaśaktir upakalpayituṃ{3,29}śakyate. ata evākṛtiviśiṣṭavyaktyabhidhānam ākṛtyadhikaraṇe nirākariṣyate. kiñ ca -- kṛttaddhitasamāseṣu sambandhābhidhānaṃ tvatalbhyām iti smarati. kathaṃ ca tābhyāṃ taddhitavṛttau sambandho 'bhidhīyate. yadi taddhitābhidheyo na syāt. abhidheyaniṣkarṣe hi tayoḥ smaraṇaṃ, yasya guṇasya hi bhāvād dravye śabdaniveśaḥ, tadabhidhāne tvatalāv iti. tad yadi daṇḍapuruṣasambandho daṇḍiśabdasyābhidheyaḥ, tathā sati tanniṣkarṣe daṇḍitvaṃ daṇḍiteti tvatalor anuśāsanam upapadyate. yathā gośabdābhidheyaṃ sāmānyaṃ gotvam iti tv apratyayena niṣkṛṣyate. atas sambandha eva daṇḍyādiśabdānām abhidheya iti sāmprataṃ katham ucyate nāntarīyakas sambandha iti.

atrābhidhīyate -- na tāvat smṛtyanusāreṇa sambandhavācyatvam adhyavasātuṃ śakyate. śabdānuśāsanamātraṃ hi tad asyāsty asminn (5.2.94) iti, na punararthānuśāsanam. api ca vṛttivigrahayor anyathānyathā guṇapradhānabhāvo dṛśyate. yathā citragur iti citrābhir gobhir viśiṣṭo devadattādir eva vṛttau pradhānatayāvagamyate. vigrahe tu citrā gāvo yasyeti gavām eva devadattādir viśeṣaṇatayā guṇabhūtaḥ. tāś ca pradhānam. vede 'pi rathantarasāmā soma iti. tad yady api smṛtikāreṇa ta(d a)syeti vigrahe sambandhaḥ pradhānatayā ṣaṣṭhyā nirdiṣṭaḥ, tathāpi gomadāditaddhitavṛttau tadvān eva pradhānaṃ bhavati, tathā pratīteḥ. gomacchabdo hi puruṣapradhāno bhāsate na sambandhapradhānaḥ. pāṇiner api bhagavatas sambandhābhidhānadvāreṇa viśiṣṭavācyataiva pratipādayitum abhimatā. vṛttau vigṛhyamāṇāyām avarjanīya eva ṣaṣṭhīprayogaḥ. tāvatā ca tadarthaḥ pradhānatayā vācyatvena nirdiṣṭa iti bhrāntir upajāyate. ato na tāvat smṛtyanusāreṇa sambandhasya vācyatā.

yat tu prathamataraṃ viśeṣaṇam abhidheyam iti. satyam. na tv iha sambandho viśeṣaṇam. daṇḍo hi daṇḍino viśeṣaṇaṃ na sambandhaḥ. sa ca prakṛtyā prathamam abhihita eva. ata eva nānekābhidhānaśaktikalpanādoṣaḥ. nirbhāgaśabdeṣu hi gavādiṣu viśiṣṭapratītāv api viśeṣaṇamātram abhidhīyata iti yuktam. tatra hy ekasyaivobhayābhidhānaśaktikalpanādoṣo bhavati. daṇḍyādiśabdās tu bhāgavantaḥ. teṣu bhinnābhyāṃ prakṛtipratyayābhyāṃbhinnau{3,30}viśeṣaṇaviśeṣyāv abhidhīyete iti kim anupapannam. ataḥ prakṛtyabhihitaprathamatarāvagatadaṇḍaviśiṣṭaḥ puruṣo daṇḍiśabdenābhidhīyate. nanv asati sambandhe daṇḍo viśeṣṭum eva naraṃ na śaknoti. satyam. na tv etāvatā sambandho vācyo bhavati. na hi pṛthivyām anavasthitā gāvo na tadvantaṃ viśiṃṣantīti pṛthivy apy abhidhīyata iti yuktam abhidhātum. yata eva tv asati sambandhe viśiṣṭāvagatir anupapannā, ata eva sambandho 'py arthād antarbhāvyate. na tv abhidhīyate. yat tu sambandhābhidhāne tvatalor anuśāsanam asati sambandhavācyatve 'nupapannam iti, tad ayuktam. na hy abhidheyaniṣkarṣe gomadādiṣu bhāvapratyayānuśāsanam, api tarhi abhidheyaniṣkarṣe hi yasya guṇasya hi bhāvād iti tv abhidheyaniṣkarṣārtham eva smaraṇam. itarathā tv anenaiva gatārthatvāt kṛttaddhitasamāseṣv ity avacanīyam āpadyeta. ataḥ prāk pratīte ekanimittasambandhiviśiṣṭe 'parasmin sambandhiny abhihite 'rthagṛhītas sambandho nābhidheyapakṣe nikṣipyate. sarvayaugikānām api caiṣaiva dig darśayitavyā. āha ca --

sarvatra yaugikaiś śabdair dravyam evābhidhīyate |

na hi sambandhavācyatvaṃ sambhavaty atigauravāt ||

iti. ato 'numeyāntarāsambhavād viśeṣaṇaviśeṣyabhūtau dharmadharmiṇāv evānumānasamadhigamyāv iti || 32 -- 33 ||

upasaṃharati -- viśeṣaṇeti gamyāv ityantena. sa cāyam aṅgāṅgibhāvaḥ kaiścid vikalpenāśritaḥ. evaṃ hi manyante. sarvathā hi dharmamātre dharmiṇi vā svatantre pramīyamāṇe siddhasādhyatādidoṣo bhavati na viśiṣṭapramāyām. viśiṣṭatā tu kadācit kasyacid yathābhiprāyaṃ bhavatu nāma, na kiñcid duṣyati. sarvathā tāvat dharmiṇa eva parvatāder agnyādidharmas taddharmeṇaiva dhūmādināvagantavyaḥ. sa tu dharmo viśeṣaṇabhūto viśeṣyabhūto{3,31} vāvagantavya iti na kaścid viśeṣaḥ. ubhayathāpi svatantrānumānābhāvād ity āha -- aṅgety avadhāryate 'ntena || 34 -- 35 ||

atra dūṣaṇam āha -- atreti. ayam abhiprāyaḥ -- laukikāni hi pramāṇāni lakṣaṇakārair api yathālokam evānugantavyāni. na tu viparītam. na hy agniḥ parvataviśiṣṭa iti loko budhyate. api tu parvato 'gnimān iti. tathā svayam anumānena pratipannam arthaṃ tenaiva paraṃ pratipādayanto laukikā dharmiṇā viśiṣṭam eva hetuṃ prayuñjānā dṛśyante, yathāgnyanumāna eva dhūmavattvād agnimān iti. tac cedam agnau deśena viśiṣṭe numīyamāne nopapadyate. viśeṣaṇatayā hi parvataviśiṣṭo 'gnir iti dharmiṇy upātte dhūmavattvād iti hetudharmeṇa tasya sambandho na sphuṭaṃ prakāśate. dharmadharmitayāvagatasya hetutvam. na ca guṇabhāvopātto dharmī hetudharmasambandham arhati, guṇānāṃ parasparāsambandhāt. ato 'smāt parārthahetuprayogaviśeṣād eva laukikānām īdṛśī pratipattir unnīyate. yat svayam api dharmaviśiṣṭam eva dharmiṇaṃ budhyate na viparītam iti || 36 ||

yadi tarhi dharmiṇo hetudharmeṇa sambandho na sphuṭaḥ kena tarhi prasajyata ity ata āha -- pradhānatvād iti. dhvaniviśiṣṭam anityatvaṃ kṛtakatvād ity ucyamāne 'nityatvākhyena dharmeṇaiva sādhyatayā pradhānabhūtena kṛtakatvādihetus sambadhyeta na dhvaninā guṇabhūtena. sarvasya hy ekavākyagatasya pradhānānvaya eva yuktaḥ. pradhānasambandhe ca hetor apakṣadharmatvam. na hi kṛtakatvam{3,32}anityatvasya dharmaḥ, kiṃ tarhi dhvaneḥ. ato dharmy eva dharmaviśiṣṭaḥ svayaṃ pramātṛbhir avagamyate. tathaiva parasmai pratipādyata iti yuktam iti. yadi tūcyate, satyaṃ pradhānatayā dharmeṇa hetos sambandho vākyād avagamyate, liṅgabalīyastvena tu vākyaṃ bādhitvā dharmiṇaiva sambandhaḥ kalpayiṣyate. hetudharmasya hi dharmiṇaiva sambandhayogyatā na dharmeṇa, ato dharmasambandhābhāvād dharmiṇaiva sambandho bhaviṣyatīty ata āha -- tatreti. ayam abhiprāyaḥ -- satyam evaṃ dharmiṇā sambandhaḥ sidhyati. kiṃ tvayam eva kleśo yadvākyasvarasabhaṅgo nāma. ata evāha -- kalpyo 'sāv iti. anyathāpratipannasyānyathākalpanaiva doṣa iti bhāvaḥ || 37 ||

dhvaneḥ kṛtakatvād iti vā punardharmyupādānena hetur viśeṣaṇīyaḥ, na caivaṃ prayoktāraḥ prayuñjānā dṛśyanta ity abhiprāyeṇāha -- dhvaner iti. yas tu vadati dharmiṇy api viśiṣṭe sādhye 'nvayopadarśanavelāyāṃ yatra yatra kṛtakatvam ity ukte dhvanir eva pradhānatayā sambadhyeta nānityatvaṃ guṇabhūtatvād iti taṃ pratyāha -- anvayasyeti. anvayopadarśanakāle hi bhedenaiva dharmam upādadate. yatra yatra kṛtakatvaṃ tatra tatrānityatvam iti na tatra pradhānasambandhāśaṅkā. ataḥ pratijñāvasthāyāṃ dharmaviśiṣṭe dharmiṇi sādhyamāne yo guṇabhāva āsīt. nāsau dṛṣṭāntavākye duṣyati. hetus tv aviśiṣṭa eva tārkikaiḥ prayujyata ity uktam. tatrāviśeṣita eva prayukte bhavati pradhānabhūtadharmasambandhāśaṅketi. yas tu vadati ṣaṣṭhyantena dhvaninānityatvaṃ viśeṣyate dhvaner anityatvam iti. evaṃ ca kṛtakatvād ity asyāvipariṇatavibhaktikena dhvaninaiva sambandhaḥ sphuṭo bhavati. dharmasambandha eva yathāvad vibhaktivipariṇāmena syāt. sa cānyāyya iti sa vaktavyaḥ. nirākṛto 'yaṃ pakṣo vārtikakṛtaiva --

sambandho 'py anupādānān nāmnā ṣaṣṭhy api vā mitau

iti. ṣaṣṭhīnirdeśe hi sambandha eva sādhyo bhavet. tasya ca sādhyatā nirākṛtaiva. viśiṣṭasādhyapakṣa eva sthitvā dharmiviśiṣṭatā adharmasyedānīṃ{3,33}nirākriyate. kim atra sambandhasādhyatvaṃ punar upakṣipyate. tadalam anena bālabhāṣiteneti || 38 ||

api ca agner deśaviśiṣṭatve sādhyamāne vakṣyamāṇasamastapakṣaprakārāṇām asambhavo 'pīty āha -- agner iti. dūṣaṇāntarasamuccaye cakāraḥ. etad iti vakṣyamāṇalakṣaṇapratinirdeśa iti. tān eva pakṣaprakārān vaktuṃ saṃkṣipya pratijānīte -- viśiṣṭeti || 39 ||

idānīṃ vibhajya tān eva darśayati -- yo 'gnir itītyantena. nigadavyākhyāto granthaḥ. vivekas tu pakṣāṇāṃ praṇihitair avagamyata iti. ihacādyayor dvayoḥ pakṣayos siddhasādhyatā doṣaḥ. siddho hi kvacid agniḥ, dṛṣṭapūrvo 'pi pūrvadeśādhikaraṇas siddha eva kiṃ tat pra(sā)dhānena. pareṣu tu pañcasu pakṣeṣu pramāṇāntaravirodha ity āha -- iha tv iti. siddhasādhyatā suprakāśaiva || 40 -- 42 ||

virodhaṃ prapañcayati -- vyāptir iti. yat tāvat yo 'gniḥ so 'nena yukta ity uktaṃ tad ayuktam. na hy anena deśena sarvāgnayo vyāpyante deśasyāvaibhavāt sarvāgnīnāṃ cātrāsannidhānāt, tadbhāvo hy atrābhāvena virudhyata iti || 42 ||

{3,34} yo dṛṣṭo 'nena so 'thaveti yad uktaṃ tad dūṣayati -- nāpi pūrvasyeti. dṛṣṭasyāpy agner anena deśena vyāptir na vidyata ity arthaḥ. yo 'yaṃ sa deśamātreṇety atra dūṣaṇam āha -- nāpīti deśairantena. na hy eṣa puraḥsthito vahniḥ sarvair deśair viśeṣyate sarvatra tasyābhāvād iti. pūrveṇa vāpy ayam ity atra virodham āha -- pūrveṇeti. pūrveṇa deśenāsyāgner viśeṣyatā nāsty eva, pūrvadeśasyātrābhāvāt, asya ca tatra. pūrvānubhūtasya tv agner deśamātreṇa sambandhaḥ puraḥsthitavahneḥ sarvadeśasambandhanirākaraṇenaiva tulyanyāyatayā nirākṛta iti na pṛthagupanyasya dūṣita iti || 43 ||

evaṃ saptasu pakṣeṣu nirākṛteṣv aṣṭamaḥ pakṣo 'vaśiṣyate etad deśaviśiṣṭo vā yo 'yam agnir iti tannirākaroti -- etad iti. ayaṃ puraḥsthito 'gnir anena deśena viśiṣṭa iti naitat sādhayituṃ śakyam. na hy apratyakṣadeśo vahnir ayam iti nirdeṣṭuṃ śakyaḥ, nitarāṃ viśiṣṭatayā sādhayitum. yas tu vadati smṛta eva vahnir anena viśiṣṭaḥ sādhyata iti, sa vaktavyaḥ. svadeśakālavartty eva smaraṇena viṣayīkṛtaḥ katham asāv anena deśena viśeṣṭuṃ śakyaḥ. tad evaṃvādinā nāpi pūrvasyety api nālocitam. anavacchinnasmṛtāv api ca dharmo dharmiṇo viśeṣaṇam iti nedaṃ yuktisādhyam. dharmāṇāṃ dharmiviśeṣaṇatayaiva sarvadāvagater ity alam aneneti. deśa eva tu pūrvāvagato viśeṣyatām arhatīty abhiprāyeṇāha -- agner iti || 44 -- 45 ||

yadi cāgnir viśeṣyo bhavet tatas tasyaivāyam ādyo jñānakālo bhavet, prasiddhasyāprasiddhena viśeṣaṇāt. iha tv ādau parvata eva jñāyate. katham asau paścāt pratyeṣyamāṇasyāgner viśeṣaṇaṃ bhavatīty āha -- tajjñāneti. tadvṛttenāgniṃ nirdiśati. agner jñānakāle hi sa eva deśo buddhaḥ, nāgniḥ, ataḥ kasya{3,35}deśo viśeṣaṇaṃ bhavati. pramitaṃ hi vastvapramitena dharmeṇa pramitsitaṃ bhavati kīdṛgdharmo 'yam iti. tathā ca deśa iti sa eva pramitsyate, pramīyate ca, na punaragnir iti. nanu deśo 'pi pratyakṣāvagata eveti katham asāv anumānasya viṣayo bhaviṣyatīty ata āha -- deśasyeti. svarūpamātram eva hi deśasya pratyakṣeṇāvagatam, anumānena tu pāvakādiviśiṣṭatā tasyānumīyata iti na gṛhītagrāhitvam iti. ato dharmy eva dharmaviśiṣṭaḥ prameyaḥ na dharmo dharmi viśiṣṭa ity āha -- tasmād iti || 46 -- 47 ||

evaṃ ca deśa evāgniviśiṣṭaḥ prameyo 'vatiṣṭhate. sa hi dharmī, tadāśrayatvād agneḥ. na tv agniḥ, atadāśrayatvād deśasyety āha -- sā deśasyeti. anye tu pūrvāvagatadhūmam apy agniviśiṣṭam anumānasya prameyaṃ manyante. tad api sādhv evety abhiprāyeṇāha -- dhūmasyānyaiś ca kalpiteti. sā prameyateti sambandhaḥ. atra codayati -- nanv iti. viśiṣṭo 'numānasya viṣaya ity uktam. nāgṛhītaviśeṣaṇanyāyena liṅgam api śabdavad viśeṣaṇamātraparyavasāyy eva yuktam. śabdo hi viśeṣaṇamātra eva vartata ity ākṛtyadhikaraṇe vakṣyata iti || 48 ||

pariharati -- naivam iti. kāraṇam āha -- na hīti. anekaśaktikalpanābhayena hi śabdasya viśeṣaṇamātraparyavasānam iṣṭam. liṅgaṃ tu pūrvāvagatapratibandhabalena pratibandhakadhiyam upakalpayati. tad yāvataiva pratibaddham avagataṃ tāvaty eva pratibandhake dhiyam ādadhāti. sarvopādhiparityāgenāgnimanmātreṇa dhūmavattvaṃ pratibaddham avagatam ity agnimattvam evānumāpayatīti na kaścit doṣa iti. na ca viśeṣaṇamātram anumeyaṃ siddhasādhyatvād ity uktam ity abhiprāyeṇāha -{3,36}na ceti. viśeṣyo 'pi parvatādisvarūpeṇāvadhāritaḥ so 'pi nānumeya ity āha -- viśeṣya iti || 49 ||

ato viśiṣṭatvenaiva rūpeṇājñānāt tasyaivānumeyatvam ity āha -- viśiṣṭatveneti. atra codayati -- nanv iti. dhūmo 'py agniviśiṣṭo 'numīyata ity uktaṃ, tad ayuktam. pratijñārthaikadeśatvād iti || 50 ||

pariharati -- naitad iti. sāmānyaviśeṣyātmā hi dhūmaḥ, tatra viśeṣātmanā pakṣīkṛtasya sāmānyātmanā hetutvam iti na pakṣaikadeśateti. samadhigataṃ tāvadanumānasya viśiṣṭo viṣaya iti, svarūpam eva kim asyeti na jñāyate. tad yadi dhūmatajjñānādīnām anumānatvam iṣyate, tataḥ pramāṇaphalayor viṣayabhedaḥ sa cāyuktaḥ. ata eva bhikṣuṇā ekam eva jñānaṃ pramāṇaphalarūpam iti pratyakṣam uktvā tad evānumāne 'py atidiṣṭaṃ pūrvavat phalam asyeti. yadi tv anumeyajñānam eva pramāṇam iṣyate tato 'py atiriktaphalābhāvaḥ. ato vaktavyam anumānasya svarūpam ity ata āha -- dhūmatajjñāneti. yat tāvat bhikṣuṇā pramāṇa(?phala)m eva phalam ity ekaviṣayatvalābhād āśritaṃ, tat pratyakṣavad ihāpi pratiṣeddhavyam. na hi sādhyasādhanayor abhedaṃ laukikā manyante. ko hi vṛkṣacchidayā sārdhaṃ paraśor ekatvam ātiṣṭhate. viṣayabhedaparihāras tu pratyakṣokta evehāpy anusandhātavyaḥ. yathā hīndriyādipramāṇapakṣe yatra phalaṃ niṣpadyate tadviṣayavyāpārāt samānaviṣayatvam upapāditam. evam ihāpi dhūmādipramāṇapakṣe tadvyāpārād eva puroditaṃ viṣayaikatvam atideṣṭavyam. ato dhūmas tajjñānaṃ vā sambandhas tatsmaraṇaṃ vā pramāṇam astu, vivakṣādhīnatvāt pramāṇaphalabhāvasyeti. yat tu buddheḥ{3,37}pramāṇa(?phala)tve phalābhāva ity uktam. bhāṣyakāro hi buddhir eva pramāṇam iti darśayati yat kāraṇam asannikṛṣṭe 'rthe buddhir iti vadati. na ca phalābhāvaḥ, hānāder eva phalatvāt. na ca sajātīyam eva phalam iti rājājñā. upayogād dhi sajātīyam asajātīyaṃ vā phalaṃ bhavaty eva. astu vā sajātīyam eva phalaṃ hānādibuddhiḥ phalaṃ bhaviṣyati. upakārādismṛtir vety abhiprāyeṇāha -- prameyadhīr iti || 52 ||

yadi bhāṣyakāraḥ prameyadhiyaḥ prāmāṇyaṃ manyate, kathaṃ tarhi dhūmādipramāṇatvābhyupagamaḥ ata āha -- pratyakṣeti. uktam asmābhir vivakṣādhīnaṃ pramāṇatvam iti. tad yadā dhūmādīnām eva prakṛṣṭasādhanatvam avagamyate, tadā tad eva pramāṇam. bhāṣyakāreṇāpi buddhir vā janma vetyādinā pratyakṣāniyamaṃ darśayatā sarvatraivāniyamas tulyayā darśita eva. ato na dhūmādiprāmāṇyābhyupagame bhāṣyavirodha iti || 52 ||

tac cedam anumānaṃ dvedhā bauddhā vibhajante svārthaṃ parārthaṃ ceti. yadāhuḥ --

anumānaṃ dvidhā svārthaṃ trirūpāl liṅgato 'rthadṛk

parārtham anumānaṃ tu svadṛṣṭārthaprakāśakam ||

iti. tad idaṃ dvaividhyam anupapannam ity abhiprāyeṇāha -- anumāneti. asyārthaḥ -- guruśiṣyasahādhyāyivirodhiprativādibhyaḥ parebhyo 'numānagṛhītasyārthasya tenaivānumānena pratipādanaṃ vāñchatā yathā pūrvam asmābhiḥ pratipāditaḥ pakṣo viśiṣṭo dharmī pramīyata iti sa vaktavyaḥ. idam atrākūtam. svayam anumānena gṛhītam arthaṃ paraṃ pratipādayituṃ sādhanavākyam eva prayujyate. paras tu tato vākyāt trirūpaṃ liṅgam anusandhāya svayam eva sādhyaṃ vastu{3,38}budhyate, tad asya svārtham evānumānam. vaktur api svayam arthaṃ pratipannavataḥ svārthānumānam eva, katarad atra parārthānumānam iti na vidmaḥ. vacanaṃ parārtham iti cet. na. ananumānatvāt. vacanaṃ parārtham iti tu mṛṣyāmahe. yad vadati darśanasya parārthatvād iti, na tu tadanumānam, atrirūpaliṅgajanitatvād anarthadṛk ca. trirūpāl liṅgato 'rthadṛganumānam iti vas siddhāntaḥ, ataḥ kathaṃ vacanam anumānam. athānumānagocarīkṛtārthapratipādanasamarthavacanapārārthyād anumānaṃ parārtham ity upacaryate, tataḥ pratyakṣapratipannam apy arthaṃ bodhayad vacaḥ parārtham iti pratyakṣam api parārtham āpadyeta. yadi tu svalakṣaṇaviṣayatvāt pratyakṣasya tasya cāśabdagocaratvān na pratyakṣaṃ parārtham ity ucyate. tad ayuktam. evaṃ hi pratyakṣagṛhītārthaviparītābhidhāyināṃ tadvirodhodbhāvanavacanaṃ na yujyate. yo hi pratyakṣaviruddham arthaṃ pratijānīte nāgnir uṣṇa iti, sa vacanena taṃ pratyakṣaviṣayam arthaṃ pratipādya nirākriyate. pratyakṣaviṣaye tu śabdāgocare tannopapadyeta, ataḥ pratyakṣaviṣayam api śabdo vadatīty abhyupagantavyam. evaṃ ca pratyakṣaviṣayavacanaparārthatayā kaḥ pratyakṣaparārthatāṃ vārayatīti dvaividhyānupapattiḥ. ato yathoditaḥ pakṣa eva vācya ity uktavān.

idaṃ tu vaktavyam -- ko 'yaṃ pakṣo nāma, tad ucyate, pratijñārthaḥ pakṣaḥ. kā pratijñā. sādhyasamarpakaṃ vacanam. yadāhuḥ -- sādhyanirdeśaḥ pratijñeti. ataḥ sādhyaḥ pakṣa ity ācakṣmaha iti vācyaḥ pakṣa ity uktam. tadvacanam idānīm upanyasyati -- tatreti. tatra pakṣe dharmiṇaṃ prathamam uddiśya sādhyadharmo 'gnyādir vidhīyate. yo 'yaṃ parvataḥ so 'gnimān ity uktaṃ bhavati. idaṃ tu pakṣavacanaṃ pratijñāparanāmānam eke nānumanyante. vadanti ca kim anenānarthakena, antareṇāpi pakṣavacanam apekṣitaṃ sidhyaty eva. hetur hi sādhyasādhakaḥ. na pakṣasya vacanam. na hy ayam āgamiko 'rthaḥ, hetuvacanānarthakyaprasaṅgāt. āptānusāreṇa pakṣavacanād arthaniścaye hetvabhidhānam anarthakaṃ syāt. vaktṛguṇadoṣāvadhāraṇapravaṇa eva prativādī bhavet. hetvadhīne tu nirṇaye tacchaktir eva nirūpayitum ucitā, kiṃ pratijñāvacanena. hetoś ca sāmarthyaṃ sādhyānvayapradarśanenaiva siddham. ato yat kṛtakaṃ tad anityaṃ śabdaś ca kṛtaka ity udāharaṇopanayamātrād eva sādhyasiddher anarthikā pratijñā. hetor eva tu trairūpyaṃ darśayitavyam. tac ca dṛṣṭāntadvayenopanayena ca kathyata iti kṛtam ativistareṇa.

{3,39} yadi tu vivādam āvedayituṃ pratijñāvacanam ity ucyate. tan na. avyāpakatvāt. yo hi manyate -- yadā khalv ayaṃ śabdo nitya iti pratijānīte tadetaro 'nityavādī vyutthito bhavati tato jalpaḥ pravartata iti. tac ca naivam, avyāpakatvāt. nedaṃ pratijñāvacanasya vyāpakaṃ prayojanam. vāde asambhavāt. śiṣyaviṣayo hi saḥ. sa ca tattvam eva bodhayitavyaḥ, ato hetuśaktim eva pratipādya tattvaṃ bodhyata iti yuktam, kiṃ vivāda ādriyate, na hi tena saha vivaditavyam. jalpe syād iti ced, na. anyathāsiddheḥ. tatraitat syāt -- jalpe khalu vivādam ājihīrṣuḥ pratijñāṃ praṇayatīti, tac ca naivam. anyathāsiddheḥ, asaty api hi pakṣavacane lakṣyata eva yathā dhvanim anityam anuminotīti, yat kāraṇaṃ, yat kṛtakaṃ tad anityaṃ yathā ghaṭa ity uktvā kṛtakatvaṃ dhvaner upanayati śabdaś ca kṛtaka iti. tato jalpaḥ pravartiṣyata eva. vitaṇḍā tu yathā tathā vāde darśite pravartata eva. na hi vaitaṇḍikasya kiñcit paranigrahād anyad sādhyam asti. yad asau pratijñāvacanena kvacid arthe sādhyamāne svaviparītasiddhiṃ manvāno jātodvego vivadet. ataḥ pratijñāvacanaṃ kathātraye 'py anupayujyamānam upekṣaṇīyam ity ākṣipanti.

atrābhidhīyate -- svadṛṣṭārthaprakāśanaṃ parārtham anumānam iti bhavadbhir evoktam. svayaṃ ca kutaścid dhetuviśeṣāt kiñcit kenacid dharmeṇa viśiṣṭam avagatam iti parasmā api tathaiva kathyata iti yuktam. asatyāṃ tu pratijñāyām anāśrayahetvādaya ākāśapatitā iva bhaveyuḥ. nanu nāyaṃ pakṣavacanapurassaram ajñāsīt sādhyam iti kathaṃ parasmai tathā kathayati. maivam. yady api śabdo 'nitya iti svapratipattau noccāritaṃ tathāpi savikalpakatvād asyā buddher asty evātra pramātur viśiṣṭo vikalpaḥ, uccāraṇaṃ tu parārtham iti tanmātraṃ svapratipattau nāsīt. paras tu nānuccāritena śabdena pratipādayituṃ śakyata ity uccārya pratipādyata iti śabdoccāraṇamātram adhikam. yat tu vāde 'nupayoga ity uktam, tan na, sutarām upayogāt. jalpavitaṇḍe hi vijigīṣamāṇayor dvayoḥ pravartata iti paraṃ bhrāmayituṃ pratijñāvacanaṃ na prayujyeta. avivāde tu śiṣyo na vyāmohanīya iti viśadataram eva{3,40}pratijñāvacanena sādhyata iti yuktam. na hi na śabdadāridryaṃ, yad enaṃ tattvaṃ bubhutsamānam upasannam aviśadavacanena parikleśayāma. na caiva jalpe 'nupayoga iti. uktam idam asati hi pratijñāvacane 'nāśrayā hetvādayo na pravarterann iti. guṇabhūtā hi te pradhānabhūtasādhyāpekṣāyāṃ sambadhyante. tac ca nāsati sādhyanirdeśa upapadyate. nirdiṣṭe hi sādhye kuta ity apekṣāyāṃ hetuḥ sambadhyate. tataḥ katham ayam avyāpto 'sya sādhaka ity apekṣite vyāptivacanam. itarathā tv aikārthyābhāvād ekavākyataiva na saṃvarteta. tathā hi -- yat kṛtakaṃ tad anityam ity ukte kṛtakatvam anityatayā sambaddham ity anūditam. punaś ca śabdaḥ kṛtaka iti śabdasya kṛtakatayā sambandho 'nūditaḥ. parasparasambandhe tu na pramāṇam. asambaddham idaṃ vākyadvayam ity āśaṅkyeta, kṛtakaṃ tāvad anityaṃ śabdo 'pi kṛtaka iti svarūpānuvādamātram ubhayor iti śaṅkā jāyeta, arthāntaraṃ vāpadyeta. yathā cānityatvadharmā kṛtakas tathā śabdātmako 'pīti, tad atra sarve kṛtakāś śabdātmāna iti sādhusampāditam āpadyeta. ataḥ pradhānavākyāvayavapratijñā yad apahnūyate tan nāstikānām eva sarvāpalāpavādināṃ śobhate netareṣām. sā hi sarvavyavahārāṇāṃ sāraḥ. yad āhuḥ --

sāraṃ tu vyavahārāṇāṃ pratijñā samudāhṛtā |

taddhānau hīyate vādī taraṃs tām uttaro bhavet ||

iti sūkto vādivacanaprakāro dharmiṇam uddiśya sādhyadharmo vidhīyata iti || 53 --54 ||

nanv evaṃ sādhyaviśiṣṭe dharmiṇi vidhīyamāne kevalasādhyānvayāvagamād dharmāntaravyudāso bhavet. tataś cānityaś śabda ity ukte 'nitya evety avadhāraṇād ambaraguṇatvādayo 'pi taddharmā na bhaveyuḥ. evaṃ ca hetor api pratikṣepāt sādhyasiddhir api durlabhaiva. asaty avadhāraṇe nityo 'pi syād iti neṣṭasiddhaḥ. atha katham eko nityo 'nityaś cety arthāt pratipakṣapratikṣepaḥ. satyam, ata eva tannivṛttyartham avadhāraṇe kriyamāṇe itaranivṛttir api bhaved ata āha -- niyama iti. sādhyadharmavivakṣāpekṣayaiva niyamaḥ kalpyate, na{3,41}punaravirodhino 'pi dharmāntarāt. ato 'gnimān iti sādhyamāne 'gnyabhāvamātram eva nirākṛtaṃ bhavati, na punaḥ dharmāntaram. yathā śuklaḥ paṭa ity ukte tadvirodhinas tadabhāvasyaiva nivṛttir bhavati, nāvirodhināṃ sūkṣmatvādidharmāṇām iti. atra cāsannikṛṣṭe 'rtha ity ucyate tasya ko 'rthaḥ. yady anavagatapūrvam evārtham anumānaṃ gocarayatīti, tan na. sambandhajñānakāla eva hi yāvaddhūmādibhāvitayāgnyādisambandho 'vagata eva. anyathā niyama evāvadhārito na syāt. na cātra deśakālasambandho 'dhika iti vaktavyam. dhūmasya hi deśādisambandho bhāsate nāgneḥ. dhūmopalakṣitāśeṣadeśasambandhasya sambandhasamadhigama evāvasāyāt. ata eva kaiścit smaraṇābhimānanirāsārtham asannikṛṣṭapadaṃ vyākhyātam. smaraṇaṃ hi sannikṛṣṭāvamarśollikhitam eva prāyaśo bhavati, sa iti hi tat pravartate. na caivam anumānam. ato nedaṃ smaraṇam. nanv asaty api tadullekhe smaraṇam utpadyata eva. yathā pramoṣe. maivam. grahaṇakāraṇābhāṣād dhi tatrānubhavākārapravṛttam api jñānaṃ smṛtir ity āsthitam. na hy asannihitarajatādyavabhāsakāraṇatvam indriyāṇāṃ prāpyakāriṇāṃ sambhavati. smṛtihetus tu prācīnānubhavaprabhāvitā bhāvanā samastīti smṛtir eva pramuṣitatadavamarśā sety āśritam. idaṃ tu pratyutpannaliṅgādikāraṇabalād utpadyamānaṃ laiṅgikajñānam anubhavākārapravṛttaṃ na tadbhāvād uttārayituṃ śakyam. anubhūtiś ca naḥ pramāṇam. ataḥ pramāṇam anumānam ity ākhyāyate. yady evam astu tarhīdam evāsannikṛṣṭapadasya prayojanam. na. phalābhāvenāprāmāṇyaprasaṅgāt. adhikaparicchedaphalaṃ pramāṇaṃ bhavati. paricchedamātrasya tu phalatve smṛtāv api prasaṅgaḥ. sāpi hi svagocaraparicchedātmikaiva jāyate. syān matam -- anapekṣaṃ hi naḥ pramāṇam. apekṣate ca smaraṇaṃ grahaṇam. ato na pramāṇam iti. tan na. laiṅgike prasaṅgāt. tad api hy ekadeśadarśanādisāpekṣam eva. svaviṣayagrahaṇāpekṣaṃ smaraṇaṃ nedam iti cen na. ihāpi tadapekṣaṇāt. laiṅgikam api hi prācīnāgnijñānasāpekṣam eva. na hy anavagatāgner aviditasambandhasyāgnir atreti matirāvir asti. na ca grahaṇaṃ pramāṇam eveti rājājñā. bhrāntāv api prasaṅgāt. viparītāvagraho 'pi grahaṇam eva. na ca pramāṇam. na cāsau nāstīti yathārthāyathārthajñānavibhāgaṃ vyācakṣāṇair asmābhir uktam eva. api ca arthe 'nupalabdha iti sūtrayatā sūtrakāreṇa{3,42}sarvam anupalabdhārthaviṣayam eva pramāṇam iti sūtritam. etad api tadvyākhyānāvasare varṇitam eva. ato vyākhyeyam asannikṛṣṭārthagrahaṇam ata āha -- asannikṛṣṭeti. asyārthaḥ -- dvedhā hi sannikṛṣṭaṃ bhavati tadrūpapramitaṃ viparītanirūpitaṃ vā. tadubhayajihāsayeyam asannikṛṣṭavāg iti. kiṃ punas tannirākaraṇam ata āha -- pramitasyeti. vyavahārārthaṃ hy apramitaparicchedāya pramāṇam apekṣyate na vyasanena. sa ca sakṛtpramāṇavyāpārād eva siddha iti na pramāṇāntarāpekṣeti || 55 -- 56 ||

kiṃ punaḥ pramitasya pramāṇāntarāpekṣā na jāyeta. ata āha -- tādrūpyeṇeti. varṇitam idaṃ - dvedhā hi pramitaṃ bhavati tādrūpyeṇa vaiparītyeneti. tatra tāvat tādrūpyaparicchede na paraṃ pramāṇaṃ phalavat. pūrvaparicchedād eva tadarthasiddheḥ. vaiparītyaparicchede tu pramāṇāntaram anavakāśam eveti tadubhayanirākaraṇārtham asannikṛṣṭagrahaṇam arthavat. nanv evam apramāṇam evānumānaṃ sannikṛṣṭaviṣayatvād ity uktam eva. na. adhikāraviṣayatvāt. yady api pūrvāvagato dharmaḥ smṛtiviṣayaḥ. dharmī ca girir anubhavasiddhaḥ, tathāpi viśiṣṭam anumānena viṣayīkriyata iti varṇitam asakṛt. nanv agniviśiṣṭo 'pi sambandhasamaya eva saṃviditaḥ. evaṃ hy anena vyāptigrahaṇakāle 'vagataṃ dhūmavanmātram agnimad iti. tad asya dhūmavanmātra evāpekṣā. vidite tu tasminn agnimattā pramitapūrvaivānubhūyate. satyam. kin tu dhūmavān agnimattayā pramitapūrvo 'pi sampratyanumānena pratyabhijñāyate. pratyabhijñānaṃ cedaṃ pramāṇam eva pratyakṣapratyabhijñānavat. pūrvaṃ hi dhūmavattvopalakṣitena rūpeṇāgnimattayā deśo nirjñātaḥ. sampratyayam asāv agnimān iti viśeṣato 'numānena pratyabhijñāyata iti kim anupapannam. avaśyaṃ caivam abhyupagantavyam, anyathā katham agnimān iti viditvā vyavahārāya ghaṭate. eṣa hi paktukāmo 'gnimattām anumāyāgnaye dhāvatīti paśyāmaḥ.{3,43}tat kasya hetoḥ, na yadi pūrvānubhavād adya viśeṣaḥ, avāgamat khalv ayaṃ dhūmavān agnimān iti, na cāgnaye dhāvatīti. katham anāśrayapratipanne 'gnau vyavaharatīti cet. na. prāg api dhūmavadāśrayatvenāvagamāt. parvatamadhunā pratyakṣeṇa viśeṣato 'vagamyāgnaye vyavaharatīti cet. kim asyāgnyarthinaḥ parvatapratyakṣeṇa. tad ayam agnimattayā bodha eva pūrvabodhād vilakṣaṇo 'bhyupagantavyaḥ. yat kṛto vyavahāraviśeṣa ity agṛhītaviṣayatvād anumānaṃ pramāṇam iti vaktavyam. tad idam asannikṛṣṭagrahaṇenoktam. ye tu smṛtyāśaṅkānirākaraṇam asya prayojanam āhuḥ, teṣāṃ bādhitaviṣayam apy anumānam āpadyeta. na hi tannirākaraṇam avayavāntareṇa lakṣaṇagranthe kṛtam upalabhyate. ato 'sannikṛṣṭagrahaṇam evobhayavidhasannikṛṣṭārthanirākaraṇārtham iti sādhvī vyākhyeti || 57 ||

vaiparītyaparicchinne param anavakāśam ity uktam. tatra kāraṇam āha -- mūla iti. vyāptismaraṇādi hy anumānasya mūlam, tad yāvad uttaraṃ tattadvyāpāravyagratayā vilambate tāvacchīghrabhāvinā pūrveṇa viṣayāpahārād viprakṛṣṭasādhanasyotpattir eva nirudhyata ity anantaram eva vakṣyata iti. kathaṃ punar anumānaṃ bādhyate. tad api hi pramāṇaṃ kathaṃ pramāṇāntareṇa bādhituṃ śakyate. bādhe vā na kvacid āśvāso bhavet. ābhāso bādhyata iti cet, katham ābhāsatvam. yadi bādhād evetarāśrayaṃ tarhy astu vā jyeṣṭhapramāṇena pratyakṣeṇānumānabādhaḥ. na tu tato 'pi jaghanyair aparair bādhyate, tat kasya hetoḥ ata āha -- pratyakṣāder iti syādantena. ayam abhiprāyaḥ -- na pramāṇaṃ nāma kvacit bādhyate. avadhāraṇātmakaṃ hy evaitad iti jñānaṃ pramāṇam. tad yatra kasyacid arthasya kenacid ātmanāvadhāraṇaṃ bhavati tatra tenotpannasyotpatsyamānasya vā jñānasya bādho 'bhidhīyeta. taddvividho hi bādhaḥ prāptabādhaś cāprāptabādhaś ceti. prāptabādho hi yathā -- śuktikārajatajñāne. tatra hi pūrvopamardanenaivottaram{3,44}ātmānaṃ labhata iti tat tasya bādhakam. uttaraṃ ca deśādibhede 'py abādhitaṃ svabhāvataś ca pramāṇaṃ pūrvam ābhāsīkaroti. tad evaṃ prāptabādhe tāvad yenottareṇārtho 'vadhāritaḥ. trividham apy aprāmāṇyam avadhāritapadena vyudasyati. na hy ajñātas sandigdho viparyasto vārtho 'vadhārito bhavatīti trividham apy aprāmāṇyaṃ yasya nāstīty uktaṃ bhavati. tad evamātmanā jñānena pūrvam ābhāsīkṛtam iti tatrābhāsa eva bādhyata iti nātiprasaṅgaḥ. aprāptabādhe tu yāvat kliṣṭasādhanam anumānaṃ svagocare sāmānyaśāstraṃ vā kvacid viśeṣaviṣaye pravartitum ārabhate tāvat pratyakṣeṇānumānena vā siddhasarvāṅgakenāgamena vā viśeṣaviṣayeṇa śīghrajanmanā yenaivārtho 'vadhārito bhavati tenaivottarasyotpattipratibandhalakṣaṇo bādho bhavati. na hi balavatā śīghrabhāvinā pramāṇena niruddhamukham utpattum arhati. tad evamaprāptabādhe param anutpannam eva prāptisambhāvanayā tu bādhyata ity ucyate śruty eva liṅgam iti na kvacit pramāṇabādhaḥ. yat tu jaghanyena mukhyabādho na yukta iti. tan na. na hi pratyakṣādīnāṃ viniyogapramāṇānām iva pāradaurbalyaniyamaḥ. yad eva tu śīghrabhāvi pūrvopamardena vātmānaṃ labhate tad eva bādhakam abhidadhmahe. itarac ca bādhyam ata eva tenaiva tasya bādhaṃ brūmaḥ. prāptabādha iva pratyakṣasya tenaivānumānena ca siddhāṅgakena sādhyāṅgakasya viśeṣaśāstreṇa sāmānyaśāstrasya. atas sarvapramāṇāviruddham eva pakṣam abhidhāsyāmaḥ. na cānāśvāsaḥ. ābhāsabādhāt. svataḥ pramāṇena cāvadhāraṇātmanā jñānenetarābhāsīkaraṇāt. tad idam avadhāritapadenoktam iti. nanu ca balavatāpi nāvaśyaṃ durbalaṃ bādhyate. asati hi sambhave bādhas sambhavati. ato viṣayavyavasthāyā vikalpena samuccayena vobhayam upapādayiṣyate vinātyantikabādhāśrayaṇena, ata āha -- vikalpāder iti. nātroktā vikalpādayas sambhavanti. na tāvatparasparaviruddhaṃ rūpadvayam ekatra samuccīyate. na hi śrāvaṇo 'śrāvaṇaś ca nityo 'nityaś ceti sambhavati. na ca vikalpaḥ. vidhiniṣedhaviṣayatvāt tasya siddhe vastuny asambhavāt. na ca viṣayavyavasthā, varṇātmanām eva nityānityatvasādhanāt. ato 'sambhavād eva bādham abhidadhmaha iti. evam upapādito bādha udāharaṇair darśayitavyaḥ. tatra pratyakṣabādham eva tāvad darśayati agrāhyateti. imaṃ tu pratyakṣabādhaṃ na budhyāmahe. svagocaraviparītārthaṃ hi pramāṇaṃ{3,45} pratyakṣeṇa bādhyata iti yuktam. na ca grāhyatā pratyakṣaviṣayā grāhyagrahaṇasambandhaviṣayatvāt talaḥ. tasya ca pratyakṣāgocaratvāt. śabdo hi pratyakṣaḥ na grāhyatā. ata eva hy aśrāvaṇatāpakṣo 'pi na pratyakṣeṇa virudhyata iti vakṣyate. atrocyate. satyam, nendriyaviṣayo grāhyatā, grāhyas tu tadviṣayaḥ. tad iha grāhyāpalāpasyaiva pratyakṣavirodho darśitaḥ. nirālambanānumānasyeti yāvat. pratyayas tv agrāhyapadād upapannas tasyaivābhāvam abhidhatte. kaś ca grāhyasya bhāvo 'nyad ato bhāvāt. iyaṃ hi śaśaviṣāṇasyāgrāhyatā yan na bhavati. tadabhāvād eva tatrāgrāhyatābhidhānapratyayau. tad anena prakāreṇa śabdābhāvapakṣasyaiva pratyakṣavirodha upadiṣṭa iti na kiñcid anupapannam iti || 58 -- 59 ||

anumānavirodhodāharaṇam āha -- teṣām iti. teṣām eva śabdādīnām aśrāvaṇatvādyanumānaviruddhaṃ yo hy aśrāvaṇam anityaṃ vā śabdaṃ pakṣam icchati tasyāsau śīghrabhāvinā viparyayānumānena bādhyata iti. idaṃ tu pratyakṣavirodham anye manyante. tān nirākaroti -- na hīti. śabdo hi pratyakṣaḥ na tacchrāvaṇatā grāhyagrāhakasambandho hi śabdasya śrāvaṇasya ca tvatalbhyām ucyate. kṛttaddhitasamāseṣu sambandhābhidhānaṃ tvatalbhyām iti smṛteḥ. sa ca na pratyakṣeṇa samadhigamyaḥ. api ca atīndriyaṃ śrotraṃ, kathaṃ tatsambandhaś śabdasya pratyakṣo bhaviṣyati. na hy aindriyānaindriyādhāras sambandhaḥ pratyakṣo bhavati vāyuvanaspatyor iva. ato nāyaṃ pratyakṣavirodha iti || 60 ||

kiṃpramāṇikā tarhi śrāvaṇatā. ata āha -- seti. abadhirādiṣu śabdopalabdher badhirādiṣu cānupalabdher anvayavyatirekau dṛśyete. tathā hi śrotropaghātamātreṇa cakṣurādimato badhirasya śabdabuddhir na dṛśyate. śrotre ca dṛḍhe cakṣurādiṣv asambhave 'pi śabdagrahaṇaṃ dṛṣṭam, ata ābhyām anvayavyatirekābhyām idaṃ śrāvaṇatvaṃ gamyata iti. nanv evaṃ katham anumānavirodhaḥ, na hy{3,46}anvayavyatirekāv anumānam, tatprabhavas tu mānasaḥśrāvaṇatvavikalpaḥ, ato mānasapratyakṣa evāyam iti kaścit bhrāmyati sa vaktavyaḥ. na bahirviṣayabodhe manaḥ svatantram iti varṇitam asakṛt. yad yadīyanvayavyatirekāv anuvidhatte tattatkāraṇakam iti sarvakāryeṣu samadhigatam, anuvidhatte ca śabdajñānaṃ śravaṇam iti tattatkāraṇakam iti. idam eva ca śabdasya śrāvaṇatvam. yat tu jñānasya śravaṇajanyatvam ato 'numānam evedam. nanv anyatrāpy anvayavyatirekānuvidhāyinaḥ kathaṃ tatkāraṇakatvam avagantavyam, yan na mānasaṃ pratyakṣam āśrīyate, śrūyatām. paśyāmo hi vayaṃ kumbhakāravyāpārānantaraṃ kumbhasambhavam udīkṣamāṇāḥ kāryakāraṇabhāvaṃ cakṣuṣaiva. idaṃ hi kumbhasya tatkāryatvaṃ yā tadanantarasambhūtiḥ. sa ca kumbhas tatsambhavaś cobhayaṃ cākṣuṣam eveti kim atra manasā. ato yad yasmin sati bhavati, asati ca na bhavati, tattatkāraṇakam iti pratyakṣato viditavyāpter anumānam upapannam eva. evaṃ ca prayogaḥ -- śravaṇapramāṇaprakāśyaś śabdaḥ tasmin saty evopalabhyamānatvāt. yad evaṃ tattatprakāśyaṃ santamasa iva ghaṭaḥ pradīpaprakāśya iti. idaṃ ca pratyakṣapūrvakārthāpattipūrvakam anumānaṃ tayā śrāvaṇatvasiddheḥ. idaṃ ca siddhasarvāṃgatvād aśrāvaṇatvānumānād balavat. yāvad dhi guṇatvasyāśrāvaṇatvena vyāptir grahītum iṣyate, tāvacchīghrajanmanā śrāvaṇatvānumānena vyāptisaṃvidaṃ pratibandhatā tasyotpattir eva nirudhyate. evam evānityatvānumānam api. yat kṛtakatvādihetukaṃ tad apy asiddhivyabhicārādidoṣān na śīghram upajāyata iti siddhāvayavaiś śīghrajanmabhir nityatvānumānair bādhyate. yathā deśakālādibhinnā gośabdabuddhayas samānaviṣayāḥ gaur ity utpadyamānatvāt sampratyutpannagośabdabuddhivad hy astanoccarito vā gośabdo 'dyāpy asti gośabdatvād, adyoccaritagośabdavad ityādibhir iti || 60 ||

śabdavirodhaprakāram idānīṃ pratijānāti -- tridheti. pratijñāvirodhādayo hi śabdavirodhatayā prasiddhā iti te tathābhidhīyante. na tv ete śabdavirodhāḥ. yatra hi kvacid arthe pratiṣṭhitena śabdena pratijñāntaraṃ bādhyate, tatra śabdavirodho bhavati. na ca svavāgvirodhe śabdasya kvacid arthe pratiṣṭhāsti vyāhatābhidhānāt. pūrvasañjalpavirodhe 'pi pūrvāparanyāyabalābalānusāry eva nirṇaya{3,47} iti na śabdavirodhaḥ. na hi tatra śabdapramāṇato 'rthaḥ nyāyagamyatvāt. loka prasiddhis tu na śabdo na pramāṇāntaram. api atu pratyakṣādyantargataiveti tadviruddhapakṣapradarśanenaiva pradarśiteti na śabdavirodhe 'ntarbhāvayitum ucitā. na hy acandraś śaśīti pakṣaś śabdena virudhyate. na hi candraśabdaś śāṅkayos sambandhaṃ śabdo vadati yenātadvācyapakṣasya śabdavirodho bhavati sambandhavācyatve hītaretarāśrayaṃ bhavet. abhidhānāt sambandhaḥ sambandhāc cābhidhānam iti. tasmān naite śabdavirodhāḥ. pūrvottaraśabdasāmarthyaparāmarśena tv ekaparityāgenetaraparigrahāc chabdavirodhatayā prasiddhā iti tantrāntaraprasiddhivibhāgas tridhā śabdavirodha ity ucyate. paramārthena tu vedārthavacanaviparītārthapratijñaiva śabdena virudhyate. tatra hi pratiṣṭhitaṃ śabdasya prāmāṇyaṃ śaknoti viparītapratijño vārayitum. tac cānantaram ihaiva vakṣyāma iti || 61 ||

tān eva trīn prakārān darśayati -- pratijñeti. tatra pratijñāvirodha evaikas tridhā bhidyata ity āha -- yāvad iti sārdhena. ayam arthaḥ -- pratijñāvirodho hi svavāgvirodhaḥ. sa ca tredhā bhidyate. uccāraṇadharmadharmibhedāt. yāvajjīvam ahaṃ maunīti pakṣaḥ pratijñayaiva bādhyate. na hy anuktā satī pratijñā bhavati. uktimātreṇa ca maunaṃ bādhyate. ataḥ pratijñāśarīrāntargatenoktimātreṇa bādhād bhavati pratijñayā bādhaḥ. sarvavākyamṛṣātvapakṣas tu dharmoktyā bādhyate. sarvamṛṣātve hi pratijñāvacanam api mṛṣeti netaranmṛṣā bhavet. tadamṛṣātve vā na sarvamithyātvam. tad iha pratijñāntargatadharmasaṃsargāsambhavaparāmarśāt pakṣabādha iti dharmoktivirodhābhidhānam. pūrvatra tv aviśiṣṭamuktimātram eva maunaṃ bādhate ity uktimātreṇety uktam. ātmabādhanam iti. dharmabādhanam ity arthaḥ. dharma evāyukta ātmānaṃ bādhata iti yāvat. vandhyā me jananīti pakṣo dharmyuktyā bādhyate. jananītve hy uddiṣṭamātre na{3,48}vandhyātvam āspadaṃ labhate. na ca gauṇo jananīśabda ity api vaktavyam. ahaṃ yato jāta iti viśeṣaṇāt. evaṃ viśeṣite pakṣe dharmyuktivirodha ity uktaṃ bhavati. etac cābhyupagamavādenoktam. na tu śrutismṛtyatirekīṇi jalpākavacanāni gauṇatvādibhis samīkartuṃ śakyante. sarvadūṣaṇocchedaprasaṅgāt. pramādājñānajāny eva hi dūṣaṇāni bhavanti. teṣu kathañcit samādhīyamāneṣu na kiñcid dūṣaṇaṃ nāma bhaved iti || 62 -- 63 ||

pūrvasañjalpavirodham udāharati bauddhasyeti. anityaś śabda iti bauddhenokte kathaṃ kṣaṇikād agṛhītasambandhād arthapratyaya ity anuyuktena tenaiva yadā punar ucyate nityas tarhīti tadā tasya pūrvābhyupagamavirodhaḥ. yady api cātra nyāyabalābalānusārī bādhyabādhakabhāvaḥ, tathāpy evaṃvidhā pūrvāparaviruddhā pratijñaivātmānaṃ na labhata iti na nyāyāvatāram apekṣate. sambhāvito hi pratijñāyām artho nyāyena sādhyate. asambhāvite tu nāyāpekṣā nāsty eva, svarasabhaṅguratvāt. ataś śabdavirodha evainam antarbhāvayati. śabdasandarbha eva hi tādṛśaḥ pūrvāparaviruddhaḥ pakṣaṃ vināśayatīti teṣām abhiprāya iti. sarvalokaprasiddhivirodhasyodāharaṇam āha -- candreti. atrāpi mahājanaviparītārthaś śabdasaṃsargaḥ svarasād eva bhajyate na pramāṇaṃ yāvadapekṣata iti śabdabādha udāhṛta iti || 64 ||

upamānavirodhodāharaṇam āha -- jñāteti. yena hi nagare gavākāro dṛṣṭaḥ samprati cāraṇye gavayākāraḥ, taṃ prati gaur gavayasadṛśo na bhavatīti pakṣa upamānena virudhyata iti.{3,49}parokṣe gavi sādṛśyam upameyam. pratyakṣe tu pratyakṣam eva. ata eva jñātagogavayākāram iti kramo vivakṣita iti || 65 ||

arthāpattivirodham idānīṃ vivakṣan bhāṣyakārānusāreṇābhāvapūrvikāyās tāvadudāharaṇam āha -- geheti || 66 ||

pratyakṣapūrvikām udāharati -- agnāv iti. adāhaka iti. atacchaktiyukta ity arthaḥ. anumānapūrvikām udāharati -- śabde cānabhidhāyaka iti. śabdaśravaṇānantaram arthapratītiṃ ceṣṭayānumāya tatra śabdaḥ kāraṇam ity unnīyate. atas sarvakārakāṇāṃ kriyāvinābhāvād abhidhābhidhāno vyāpāraḥ, tadanupapattyā cārthāpattyā tacchaktisiddhir iti || 67 ||

tathendriyāpalāpapakṣo 'pi pratyakṣapūrvikayārthāpattyā virudhyata ity āha -- śrotreti. yady api pratyakṣapūrvikodāhṛtaiva tathāpi pakṣadoṣodbhāvanacchalenendriyāpalāpapakṣasyāpy ayaṃ doṣa iti vivakṣatā punastadvirodho 'bhihitaḥ. atraivādiśabdenopamānapūrvikayā virodho darśayitavyaḥ -- yathā gavayopamitāyā gos tajjñānagrāhyaśaktyapahnava iti. arthāpattipūrvikayā virodham udāharati -- śabdeti. arthābhidhānānyathānupapattyā hi vācakaśaktim arthāpattyā pramāya punastadanupapattyārthāpattyantareṇa śabdanityatvam avagamyata iti || 67 ||

śabdapūrvikārthāpattivirodham udāharati -- śrutārthāpattibādha iti. kiṃ punar arthāpattiḥ prapañcenodāhriyate, tadvirodhapratipādanaṃ hi yayākayācid ekayāpi sidhyaty eva. tathā ca pramāṇāntaravirodheṣu prapañco na darśitaḥ. arthāpattivad vā pramāṇāntaravirodho 'pi prapañcena vācyaḥ. satyam. ṣoḍhā bhinnair eva ṣaḍbhir atra virodho vārtikakārasya vivakṣitaḥ, tatpradarśanārtham eva ṣaṭpramāṇaprasūtārthāpattir udāhṛtā. tenaiva tu mārgeṇa pramāṇāntareṣv api prapañco darśayitavyaḥ.{3,50}yathā tāvat pratyakṣabādha evānubhūtismṛtyanumānādibhiḥ ṣaṣṭhavarjaṃ ṣoḍhā bhidyate. svedyamānasya vādino 'nuṣṇo vahnir iti pratijñā anubhavasthenaiva pratyakṣeṇa virudhyate. anāsannāgnes tu saiva pratijñā smṛtisthena pratyakṣeṇa virudhyate, yadā khalv ayaṃ vādakāle 'nuṣṇo vahnir iti pratijānāti tadainam itaraḥ smārayati kiṃ na smarasi pūrvānubhūtam agner uṣṇatvaṃ yad evam āttheti, sa tat smṛtvā tataḥ pratyakṣānnivartata iti bhavati smṛtapratyakṣabādhaḥ.

anumitapratyakṣabādhas tu yatrāptamukhe ceṣṭāviśeṣādarśanena tadavagatatiktādir asanivāraṇaṃ pratijñāyate, mukhavairūpyeṇa hi tasya tiktānubhavo 'numīyate atas tadviparītapakṣasyānumitapratyakṣabādhaḥ.

śrutapratyakṣabādhas tu yatra kenacid arthe kasmiṃścid apahnute sākṣibhir dṛṣṭo 'yam artha iti sākṣipratyakṣeṇa bādho 'bhidhīyate. na caiṣa śabdabādhaḥ. na hy atra tair artho 'bhidhīyate. kin tu darśanam. atas taddarśanānusāry eva nirṇayaḥ. darśanaṃ tu taiḥ svaśabdena pratyāyyata iti śabdāvagatapratyakṣavirodha evāyam.

upamānaṃ tu pramāṇāntaraprasiddhavastusādṛśyamātraviṣayam ity anyatas siddhasya sādṛśyaṃ gocarayati. yathā dātrādipratyabhijñāyāṃ yādṛśī svātmani ceṣṭā dṛṣṭā tāṃ paratrāpi dṛṣṭvopaminoti mamevāsyāpi dātrādipratyabhijñā pratyakṣam utpannā, katham anyathā pūrvedyur ardhakṛtakarmasamāpane paredyuḥ pravartate. iha ca ceṣṭayā tadanurūpaṃ paragocaram anumāya svajñānasādṛśyaṃ tatropamīyate. yady api cātrānumānāvagatapratyakṣabādha eva śakyo darśayitum, tathāpi svajñānasādṛśyaparicchede śakyaṃ darśayitum iti tadavagatapratyakṣabādho 'bhidhīyate. pratyakṣasattaivopamānena pramīyate. arthāpattyavagatapratyakṣabādhas tv evaṃ darśayitavyaḥ. yadā hi bahuṣu gacchatsu toyārthiṣu taṭākam ekas tadāharaṇāya prasthito vilambate tadā tadvilambanānyathānupapattyā tadīyaṃ toyapratyakṣam arthāpattyā pramīyate. tatra tadviparīto nistoyataṭākapakṣo 'rthāpattisiddhena pratyakṣeṇa bādhyate. abhāvena tu bhāvarūpaṃ pratyakṣaṃ nāvagamyata iti tadanavagatapratyakṣavirodho nehodāhriyate. ṣoḍhā vibhaktam anumānabādhamataḥparam anusandhāsyāmaḥ -- dhūmāvagatavahnipratiṣedhe tāvat pratyakṣapūrvānumānabādhaḥ. dhūmānumitād eva bahner uṣṇatve 'numite tadviparītapakṣo 'numitānumānena bādhyate. yatra tu devasya tveti nirvapati{3,51}iti pratītaviniyogān mantraśeṣe 'numite tadviparītaḥ pakṣo gṛhyate, tatrāgamānumānabādhaḥ.

nitye tu karmaṇi pravṛtte vrīhīṇām apacāre tatsadṛśeṣu nīvāreṣūpamiteṣu vrīhibhir yajeteti codanā nīvāraviṣayatvenānumīyate. vrīhyavayavā hi tadviṣayatayā jñātasambandhāstām anumāpayanti. na hi tasyāḥ svarūpeṇa vrīhayo viṣayabhūtāḥ, tadavayavās tu cūrṇībhūtā vrīhiśāstrārthaḥ. te ca nīvāreṣv api santīti vrīhyavayavasāmānyopamitanīvāragāminī vrīhicodanānumīyate. tad ihātadgocaratvapakṣasyopamānapūrvakānumānabādhaḥ.

arthāpattipūrvakānumānabādhas tu śrāvaṇatvapakṣe 'bhihita eva. yatra dūrād vṛkṣābhāvaṃ viditvā tacchāyābhāvo 'numīyate tatrābhāvapūrvakānumānena chāyāsadbhāvapakṣo bādhyate. pratyakṣaśabdabādhas tu tridhā darśita eva. anyo 'pi śrutismṛtibhyāṃ darśayitavyaḥ. aṣṭakādīnām adharmatvapakṣas tu kartṛsāmānyānumitaśabdaviruddhaḥ smṛtyadhikaraṇe darśitaḥ. śakyaṃ hy aṣṭakādayaḥ śabdamūlāḥ śāstrasthāryāvartanivāsikartṛkatvād agnihotrādivad ity anumātum. āgamikaśabdabādhas tu yatra śākhāntaragataśrutiviṣayavivāde smṛtinibandhanakārāṇāṃ vacanena śrutisadbhāvo niścīyate, tatra hy āptāgamāvagatanityāgamavirodho viparītapakṣasya sambhavati. upamitaśabdavirodhas tu manvādismṛtibhyo 'rthāpattyā vaidikaṃ kim api mūlam astīti kalpite smārtavākyasadṛśa eva mūla upamite rthavādamūlatvapakṣa upamitaśabdena bādhyate. viśvajidaphalatvapakṣas tu śrutārthāpattisiddhaśabdaviruddhaḥ. abhāvena tu śabdabhāvo 'vagantuṃ na śakyata iti śabdeyat tāvadhāraṇe tasya vyāpāraḥ tatrābhāvāvadhāritavidhikārtsyne jyotiṣṭāme prākṛtetikartavyatāprāptipakṣo bādhyate. yathā vakṣyati -- kṛtsnavidhānād apūrvas soma iti. vrīhyabhāve tu nīvārāṇām agrāhyatāpakṣaḥ pratyakṣajopamānaviruddhaḥ. anumānapūrvakopamānabādhas tu yadā hy ādityasya deśāntaraprāptyā gatim anumāya saṃvatsarādimadhyānteṣu tasyās sādṛśyam upamīyate. yādṛśy ekatra saṃvatsarādau tanmadhye vānte vā sūryagatiḥ tādṛśī vatsarānteṣv iti tatra gativaisādṛśyapakṣo 'numānapūrvakopamānena bādhyate. pūtīkā na somasadṛśā iti tu pakṣaś śabdapūrvakopamānaviruddhaḥ. sāmapūtīkayor hi sādṛśyaṃ na pratyakṣam. na{3,52}cānumeyam. śabdenaiva tu somāṃśujātatvaṃ pūtīkānāṃ pratipādayatā kāryakāraṇayor aucityena sārūpyaṃ pratipāditam iti śabdāvagatakāryakāraṇaprabhavatvāt pūtīkānāṃ somasādṛśyopamānasya tadviparyayaḥ śabdapūrvakopamānaviruddho bhavati. jyotiṣṭomikā hi dharmās satrāhīneṣu na bhavantīti pakṣa upamānopamānena bādhyate. jyotiṣṭomopamānena hi te dvādaśāhaṃ gacchanti dvādaśāhopamānena ca satrāhīnāv iti. yadā tv ātmendriyasādṛśyaviśiṣṭāni parendriyāṇy upamīyante tatra tanniṣedho 'rthāpattyupamānena bādhyate. vedakāranāstitā śaśaśṛṅgādyabhāvasadṛśī na bhavatīti pakṣo 'bhāvapūrvakopamānena bādhyate. dvayor apy abhāvenābhāve 'vagate sādṛśyam upamīyate. arthāpattivirodhas tu ṣaḍvidho varṇita eva. abhāvavirodhaṃ tv anantaram eva vakṣyāmaḥ || 68 ||

abhāvavirodham idānīm udāharati -- śaśaśṛṅgādīti. ayaṃ ca pratyakṣābhāvavirodhaḥ. yadā tv amuṃ rāśiṃ sūryo gato na veti cintyamāne gaṇitakuśalena gaṇitānumānābhāvān na gata ity avagate bhrānto gata iti vadati. tatrānumānābhāvavirodhaḥ. caityavandanādidharmatvapakṣas tu śrutyādyāgamābhāvaviruddhaḥ. pūrvavanto darvīhomā iti tūpamānābhāvena virudhyate, na hi teṣāṃ kenacit karmaṇā sādṛśyaṃ kathañcid avagamyata iti. palālakūṭakuñjarayos tu sādṛśyāstitāpakṣa upamānābhāvena virudhyate. tathā śabde śrotradeśam anāgacchati śrotre ca śabdadeśaṃ dhvanyāgamanamātreṇaiva śabdaśravaṇopapatter yo 'rthāpatyā śabdaś śabdāntaram ārabhate tataḥ krameṇāntyaḥ śrotreṇa gṛhyate ity anyathānupapattyā pratijānāti tatpratijñā arthāpattyabhāvena bādhyate. abhāvābhāvas tv evaṃ darśayitavyaḥ -- yadā hi kartrabhāvena vedānāṃ doṣābhāvo vagato bhavati tadā doṣavatpakṣasyābhāvābhāvena bādha iti || 69 ||

evaṃ tāvad dharmasambandhabādhaḥ ṣoḍhā prapañcitaḥ. dharmadharmyubhayasvarūpasvaviśeṣabādhamataḥparaṃ vakṣyāma iti saṃkṣipya sukhagrahaṇārthaṃ śrotṛbuddhisamādhānārthaṃ{3,53}ca vṛttavartiṣyamāṇayos saṅkīrtanaṃ karoti -- evam iti sārdhena. śrutyarthākṣiptayor iti. svarūpaṃ tāvat sarvatra śrutyartha eva. tadviśeṣo 'py arthākṣiptaḥ. dharmadharmiṇor hi svarūpaṃ yena viśeṣeṇa vyāptaṃ tam ākṣipati. tac cānantaram eva vakṣyata iti. śrutyarthaś cākṣiptaś ceti vigraha iti || 70 ||

tatra dharmasvarūpabādho varṇita eveti tam akṛtvaiva tadviśeṣaṇabādham udāharati -- tṛṇādīti. yo hi tṛṇādivikāradarśanād agnimaddhimaṃ sādhayati tasyābhāvena tāvaddharmasvarūpabādho bhavaty eva. tadviśeṣaṇam apy uṣṇatvam arthākṣiptaṃ pratyakṣāvagatena śaityena bādhyate. na ca vācyam anuṣṇo 'pi vahniḥ prabhāsu dṛṣṭa iti katham arthākṣipto viśeṣa iti. prabhāsv apy evaṃ vahnir uṣṇa eva, abhibhūtatvāt tu sparśo na gṛhyate, na punaruṣṇatāṃ jātu jahāti, svābhāvikī hi sā tasya. na ca hime 'py abhibhūtatvād agrahaṇam iti vācyam. tadviparītaśaityopalmbhāt. hetūpanyāsas tu pakṣadoṣābhidhānāvasare tadbījamātrapradarśanārthaṃ so 'yam abhāvena dharmaviśeṣabādha iti || 71 ||

dharmiṇas tu dviprakāro 'pi bādho 'nukta eveti ubhayathā tadbādhodāharaṇam āha -- adharma iti sārdhena. hiṃsā kilādharma iti sāmānyato 'vagatam. tad yadā vihito 'dharmo daikṣapaśuhiṃsādir yad duḥkhaṃ karotīty anūdya tadalpam iti sādhyate, tadāpi vihitatvenādharmataiva bādhyate tadviśeṣo 'pi duḥkhanimittatvaṃ yadarthākṣiptaṃ tad api tenaiva bādhyate. na hi vihitaṃ nāma kim api duḥkhasya nidānaṃ bhavati. puruṣārthaikasādhanatvād vidheḥ. so 'yam{3,54}āgamena dharmisvarūpasvaviśeṣabādhaḥ. na cātra śrutyupātta eva svaviśeṣa iti codanīyam. arthākṣiptasyālpatayā vidhānārtham anuvādād iti || 73 ||

ubhayasyobhayavirodham udāharati -- ayathārtheti. yadā hi sarvajñānāni mithyeti sādhyate tadā dharmadharmigrāhiṇor api jñānayor mithyātvāt tadviśeṣaṇagrāhiṇoś ca mithyātvād bhavaty ubhayasyaivobhayabādha iti. ayaṃ ca dharmoktyobhayabādha iti śabdabādha eva niveśanīya iti samadhigataṃ tāvad ubhayoḥ svarūpabādha iti || 74 ||

kau punas tadviśeṣāv arthākṣiptau bādhyete. ata āha -- kṣaṇiketi. bādhyete iti vipariṇamya sambandho darśayitavya iti. tatra caikadeśadarśanād ity ucyate. tatra ca darśanagrahaṇam atiricyate. ekadeśād ity eva vaktavyam. tad dhi liṅgaṃ na punardarśanam ato vyākhyeyam ekadeśadarśanād ity ata āha -- darśanād iti. ayam arthaḥ. naikadeśas sattāmātreṇa liṅgam. kin tu svapratipattau jñātaḥ parapratipādane ca jñāpitaḥ. tad idam ubhayam upādātuṃ darśanagrahaṇam. śaknoti cobhayam upādātum, ṇijbhāvābhāvayor api nirdeśasādhāraṇyāt. svapratipattau tāvad ekadeśe dṛṣṭe buddhir anumānam ity arthaḥ. parārthaprayoge tu ṇijantadarśanapadam ekadeśaṃ darśayitvā yā buddhir jāyate sānumānam ity uktaṃ bhavati. tad idaṃ tatroccaritadarśanapadam arthadvaye vyākhyeyam. anena ca yatraikadeśe vādiprativādinor akasyobhayor vā saṃśayo 'dhīrviparyayo vā bhavati so 'siddhābhidhāno hetvābhāso vyudasyate. na hy asau tādṛśaḥ parasmai darśayituṃ śakyate.{3,55}svayaṃ vā dṛṣṭo bhavati. adhīrajñānam ity arthaḥ. tatra dvayaviparyastodāharaṇam āha -- śaityād iti. vahniśabdayor dvayor api śaityacākṣuṣatve vādiprativādinor viparyād asiddha iti || 75 -- 76 ||

anyatarāsiddhodāharaṇam āha -- kṛtakatveti. yadā vaiśeṣiko yājñikaṃ prati śabdo 'nityaḥ kṛtakatvāt guṇatvād veti hetuṃ prayuṅkte, tadāsau svarūpeṇa tasyāsiddho bhavati. yadā tu svayam evaṃprakāraṃ hetuṃ paraṃ prati vadati tadā tasyāsiddhiḥ. yathā nityaḥ śabdaḥ dravyatvād ākāśavad iti. na hi vaiśeṣikāś śabdaṃ dravyam abhyupagacchanti guṇatvābhyupagamāt. evaṃprakāra iti. parāsiddhaprakāra ity arthaḥ || 77 ||

sandigdhāsiddham udāharati -- bāṣpādīti syādantena. yadā hi dhūmo bāṣpādibhāvena sandihyate dvābhyām ekena vā kiṃsvid ayaṃ rajasāmudgamo bāṣpo vā dhūmo veti tadā dvayor apy anyatarasa vā sandigdhāsiddho bhavati. evaṃ tāvat sandehaviparyayābhyām asiddhatodāhṛtā. ajñānena tv aprasiddhārthapadaprayoge darśayitavyā. tridheti. vādiprativādyubhayais trayaḥ prakārā iti. evaṃ tāvat svarūpato hetur asiddho bhavatīty uktam ity āha -- evam iti || 78 ||

āśrayāsiddhatāpy etair eva jñānādibhir vādiprativādyubhayāpekṣais tridhā bhidyata ity āha -- eta eveti || 79 ||

nanu svarūpāsiddhyā hetur duṣyet āśrayāsiddhyā tu kas tasya doṣaḥ ata āha -- jñāte 'pīti. ayam abhiprāyaḥ -- na svarūpeṇa hetur gamakaḥ, api tu{3,56}pakṣadharmatayā jñātaḥ. na cāprasiddhāśrayas taddharmatayā jñātuṃ śakyate. śaityacākṣuṣatvayor api pakṣadharmatvāsiddhyaivāhetutvam. siddhaṃ hi svarūpeṇa jale śaityaṃ rūparūpirūpaikārthasamavāyiṣu ca cākṣuṣatvam. śabdā(dau) hi pakṣadharmatayā tu tayor asiddhatvam iti taddharmarūpābhiprāyeṇa svarūpāsiddhavacanam. ata āśrayāsiddhāv api pakṣadharmatvāsiddher ahetutvaṃ yuktam eveti || 79 ||

tām idānīm āśrayāsiddhim udāharati -- sarvatreti asiddhāntena. yadā hi bauddhaṃ prati sarvatra kāryopalambhād ātmanas sarvagatatvaṃ mīmāṃsakās sādhayanti, tadānyatarāsiddhāśrayo hetur bhavati. bauddhasyātmano 'siddher iti. yas tu pramāṇagatim ajānāno laukikaḥ kaścid ātmani saṃśete, tasminn eva hetāv ucyamāne sandigdhāśrayo hetur ity āha -- laukikāder iti. ātmani saṃśaya ity arthaḥ. ādiśabdena satīrthikānām api yeṣām ātmani saṃśayaḥ ta upādriyante. evaṃ saṃśayaviparyayābhyām āśrayāsiddhir uktā. ajñānenāpy āśrayāsiddhir aprasiddhapadaprayoge darśayitavyā. yasya hi pakṣavacanaś śabdo na prasiddhas taṃ pratyevaṃjātīyake hetāv ucyamāne 'jñānenāśrayāsiddhir iti || 80 ||

nanu yady anyatarāsiddhyā hetur duṣyati, evaṃ tarhy amūrtatvād ātmā niṣkriya ityevamāder api hetutvaṃ na syāt digambarāṇām ātmano 'mūrtatvāsiddheḥ. mūrtaṃ hi te śarīrapariṇāmam ātmānaṃ manyante. akartṛkatvān nityo veda iti ca bauddhānāṃ tadasiddher ahetuḥ. śabdo 'nityaḥ kṛtakatvād iti mīmāṃsakānām asiddheḥ. tad eva hetur nāma na kaścit vyavatiṣṭhate. ata āha -- vāṅmātreti. ayam arthaḥ -- nāsiddho mameti vāṅmātrād dhetur asiddho bhavati. tathā sati na kaścid anumānavyavahāraḥ prakalpeta. dvābhyāṃ tu vādiprativādibhyām asattvenāvadhārito{3,57}siddhobhavati, tasyaiva tathāvidhasyāsiddhatāvacanaṃ vādino dūṣaṇaṃ bhavati nāsiddha iti vākpravṛttimātrād iti || 81 ||

nanu kim idaṃ dvayor asiddho 'siddha iti, na hi vivadamānayor ekatrārthe sampratipattir bhavati, na hi janmasahasreṇāpi bauddho vedānām akartṛkatvaṃ manyate, mīmāṃsako vāpi kaṇṭhagataprāṇo 'pi kṛtakatāṃ śabdasya. tad evamādāv ubhayasampratipater abhāvān na hetubhāvo 'vatiṣṭhate. ata āha -- itarad iti, ayam abhiprāyaḥ -- na dvayor asaṃpratipattir ity etāvataiva sādhanadūṣaṇayor anavakḷptiḥ. yadi vādinā prayukte sādhane prativādinā cāsiddhatva udbhāvite vādinā tatsādhanaṃ sādhyate, tato bhavati sādhanam. yadi tu paramārthopapattyabhidhānena prativādinā nirākriyate tatas tasya dūṣaṇaṃ sidhyati. tatpramāṇatas siddhir evātropayujyate nobhayābhyupagamaḥ. dvābhyāṃ yo 'sattvato jñāta ity api pramāṇasiddhyabhiprāyeṇoktam, nābhyupagamamātrāpekṣayā. yad dhi pramāṇena sādhyate bādhyate vā tatra prāyeṇobhayasampratipattir dṛṣṭeti. asattvato jñātāpekṣayetaracchabdaḥ. yad vādinā sattvena jñātaṃ bhavati prativādinā ca vaiparītyena, tadvādinā sādhyamānaṃ sādhanaṃ bhavati. etac ca jalpanyāye sthitvoktam. vāde tu dvayor api sampratipattir bhavaty eveti. na caivam anyatarāsiddhir adūṣaṇam, yāvat tu yādī na sādhanaṃ sādhayati, tāvad anyatarāsiddhyā nigṛhyate, sādhite tu tasmin dūṣaṇaṃ parihṛtaṃ bhavatīti || 82 ||

darśitaṃ tāvadasannikṛṣṭaikadeśaśabdayor vyāvartyaṃ, jñātasambandhapadasyedānīṃ vyāvartya darśayati sandeheti vacanāntena. sandehaviparītahetvor hi na saṃbandho jñāto bhavati, na hi sādhāraṇas saṃśayahetuḥ prameyatvaṃ nityatvena jñātasambandham iti śakyate vaktum, dhaṭādiṣv anityatayāpi jñātasambandhatvāt nāpi kṛtakatvaṃ nityatayā, teṣv evānityatayā sambandhasaṃvitteḥ. atas tajjātīyam ubhayaṃ na jñātasaṃbandham iti jñātasaṃbandhapadena vyudasyati. atra cāsannikṛṣṭapadāt prabhuti prātilomyena vārtikakṛtā lakṣaṇagranthe viśeṣaṇopādānaphalam uktam u,{3,58} tat kasya hetoḥ. pratītikramānusāreṇa. prabhātā hi prathamaṃ pakṣaṃ pratyeti, tato hetum apekṣate, tato dṛṣṭāntavacanam, ato 'satpakṣanirākaraṇārthaṃ prayuktam asannikṛṣṭapadam eva tāvad upavarṇitam. tato hetupadam ekadeśadarśanād iti, tato jñātasambandhasyeti dṛṣṭāntavacanam. dṛṣṭānte hi hetos sambandho jñāyate. ata eva dṛṣṭāntadoṣā api sādhyahetuvikalatvādayo 'nena nirākriyante. tadvaikalye 'pi svayaṃ sambandho jñātuṃ parasmai pratipādayituṃ śakyata iti. kiyantaḥ punas saṃśayahetavaḥ, ata āha -- traya iti || 83 ||

tān eva trīn prakārān darśayati -- sann iti. sādhyatadabhāvayos san sādhāraṇo 'bhidhīyate. yathā prameyatvaṃ nityānityatvayoḥ. dvābhyāṃ sādhyatadabhāvābhyāṃ vyāvṛtto 'sādhāraṇaḥ kṣiter eva gandhavattvam. vyāvṛttaṃ hi tat sakalasajātīyavijātīyadravyāntaraguṇakarmabhyaḥ. dvau viruddhārthasambandhāv iti. yau viruddhāvyabhicārīti parair abhihitau, tau cānantaram evodāhāryāv iti neha vyākhyāyete iti || 84 ||

tatra sādhāraṇaṃ tāvadudāharaṇaiḥ prapañcayati -- prameyeti. ete ca dharmās sādhyatadabhāvayos sādhāraṇā ity arthaḥ || 85 ||

keṣu punassādhyeṣu teṣāṃ sādhāraṇyam ata āha -- nityeti nityeṣvantena. kathaṃ punarvaiṣamye yathāsaṅkhyam ata āha -- dviranityateti. anityatā svasthāne dviḥ paṭhitavyā. ato yathāsaṅkhyopapattiḥ. tad ayam arthaḥ -- yadā nityaś śabdaḥ prameyatvād iti prayujyate tadā prameyatvaṃ sādhyatadabhāvayor dṛṣṭam iti sādhāraṇatvān naikāntāya prabhavati. ato naikāntikam ity ucyate. ata eva ca saṃśayahetuḥ. saṃśayo hi sāmānyapratyakṣād viśeṣāpratyakṣād viśeṣasmṛteś ca bhavati. yathā sthāṇupuruṣayor ārohapariṇāhasāmānyadarśanād{3,59}bhedakadharmānavadhāraṇāś ca viśeṣasmṛtyapekṣaḥ kiṃsvid ayaṃ sthāṇur āhosvit puruṣa ity anavadhāraṇajñānātmakas saṃśayo jāyate. evaṃ prameyatvam api nityānityayos sāmānyaṃ viditavatastadviśeṣaṇasmaraṇāpekṣas tayor evānirdhāraṇātmakaḥ pratyayas saṃśayāparanāmā jāyata iti prameyatvaṃ saṃśayahetuḥ. ayaṃ ca kṛtsnobhayavyāpīsaṃśayahetuḥ. tathāyatnotthaś śabdaḥ anityatvād ity ayam api sādhāraṇa eva. ayatnottheṣu keṣucid vidyudādiṣu gatatvād yatnottheṣu ca sarveṣu ghaṭādiṣu vṛtteḥ. tad ayaṃ sakalavipakṣavyāpī sapakṣaikadeśagata iti veditavyam. tathā yatnotthaś śabdaḥ anityatvād iti, yatnottheṣu sarveṣv evānityatā dṛṣṭā. tadabhāve 'pi kvacin meghādau dṛṣṭā, na vyomādau iti, sakalasapakṣavyāpī vipakṣaikadeśavartī cāyaṃ sādhāraṇa ity avasātavyam. ubhayaikadeśagatas tu yathā nityaś śabdaḥ amūrtatvād iti. amūrtatā hi na sarvanityavyāpinī vyomādiṣu bhāvād aṇuṣu cābhāvād anityam api na sarvaṃ vyāpnoti ghaṭakuḍyādiṣv abhāvāt karmādiṣu bhāvāt. sarvatra cātra dvayavṛttitvam eva hetos saṃśaye kāraṇam avṛttyaṃśas tu sann api na kāraṇam ity atantram. ata eva sādhāraṇasya caturdhā vibhāgaṃ vadanti ye teṣām asāv anupayogy eva sādhanadūṣaṇayor ity upekṣaṇīyam, na hi sādhanavacanakāle tathāvidhaṃ hetuṃ parityajato vādinas sapakṣavipakṣayor avṛttyaṃśaḥ kvacid upayujyate. aṇvāpi hi mātrayā vipakṣe vartamāno hetur atyājya eva. dūṣaṇavādino 'pi vipakṣavṛttimātraṃ vacanīyam iti kiṃ tadavāntaraviśeṣāśrayaṇena. vārttikakāreṇāpi sarvasādhāraṇeṣu dvayavṛttitvam eva saṃśayakāraṇam iti darśayitum udāharaṇaprapañco darśitaḥ, na punaś cāturvidhyam abhipretya. yathāha --

na tv ekasyopayogo 'sti dūṣaṇodbhāvanaṃ prati |

tyajyate sādhane caivaṃ sādhāraṇyād viśeṣataḥ || iti || 85 ||

prapañcitas sādhāraṇaḥ, asādhāraṇam idānīṃ saṃśayahetum udāharati -- nityā bhūr iti. gandho hi pṛthivyāḥ svāsādhāraṇo guṇaḥ, na tāṃ vihāya nityam anityaṃ vā bhāvāntaram āśrayatīty asādhāraṇa iti gīyate.{3,60} āha -- astv asādhāraṇaṃ gandhavattvaṃ, kathaṃ tu saṃśayahetuḥ, yuktaṃ hi pakṣadvayāv alambī sādhāraṇo dvayor anavasthādhiyam ādadhāno yatsaṃśayahetur iti, asādhāraṇas tu dvābhyāṃ vyāvṛtto naikatrāpi dhiyam upajanayitum alam iti katham asya saṃśayahetubhāvaḥ, ata āha -- niścayeti. hetor hi niścayajanane 'nyayavyatirekāv aṅgam anyatarāpīye 'pi na niścayāya hetuḥ paryāpto bhavati. tad yathā sādhāraṇo 'nvayasanātho 'pi vinākṛto vyatirekeṇa na niścayāya prabhavati, evam evāsādharaṇo 'pi niścayasyaikenānvayanāmnāṅgena vikalas tam akurvan saṃśayahetutāṃ pratipadyata iti || 86 ||

nanūktaṃ sādhāraṇo dvayagāmī dvaye buddhiṃ janayan saṃśayae hetur iti. asādhāraṇas tu na kiñcid jñāpayatīti nāsāv ekāṅgavikalatāmātreṇa saṃśayahetur iti yuktam ata āha -- sādhāraṇa iti dvayena. ayam abhiprāyaḥ -- sādhāraṇo 'pi nobhayatra buddhijananāt saṃśayahetuḥ, kin tu viruddhobhayapratipādanamukhena, viruddhe hy ubhayasmin pratipādite tayor ekatra samavāyāsambhavād vyāghātād eva saṃśayo bhavati. tac cāsādhāraṇe 'py aviśiṣṭam, asādhāraṇo 'pi hy ubhayasmād vyāvṛttes tadabhāvaṃ gamayan dvayābhāvāsambhavād eva saṃśayaṃ janayati. na hi sambhavati nityam anityaṃ ca vastu na bhavatīti, dharmadvandvair eva hi nityānityatvādibhis sarvaṃ jagadavasthitam. ata ubhayābhāvo virudhyate. na cobhayabhāvaḥ, virodhād eva. nacānyataraparigraho 'viśeṣāt. tam imaṃ saṅkaṭam āsādya prāmāṇikas saṃśete. ayaṃ cātrāvayavārthaḥ -- yathā prameyatvādis sādhāraṇo dṛṣṭas san buddhidvayanimittakaḥ. buddhidvayaṃ saṃśaye nimittam asthāstīti bahuvrīhiḥ, nimittaśabdena ca buddhidvayasya nimittamātratāṃ kathayati. sādhyatadabhāvaviṣayaṃ hi buddhidvayaṃ nimittīkṛtya viruddhaikānavāpter eva sādhāraṇena saṃśayo janyate. na hi parasparaviruddhābhyāṃ nityānityatvābhyām ekaś śabdo vyādhyate, dharmibhedanibandhanau{3,61}hi viruddhadharmādhyāso dṛṣṭaḥ. yathā nityaṃ vyoma anityaṃ kāryadravyam iti. ato 'smāt pratīti???ātād eva sādhāraṇena saṃśayo janyate. sa cāyam asādhāraṇasyāpi samānaḥ. so 'pi hi yatra nitye 'nitye vā nāsti tadabhāvaṃ pratipādya tanmukhena dvayasattvavirodham āpādayan saṃśayakāraṇaṃ bhavatīti. idaṃ cāsādhāraṇasya saṃśayahetutvaṃ nānumanyante. avyavasthayā hy ubhayasmin manasi viparivartamāne saṃśayo bhavati. na cāsādhāraṇena kiñcid buddhāvādhīyate, tasya kenacid anvayābhāvāt. api ca parimiteṣv eva bhāveṣu saṃśayo dṛṣṭaḥ. nivṛttimukhena tu saṃśayajanane sarvato nivṛttenāsādhāraṇena sarvatomukhas saṃśayo janyeta. na ca sarvaviṣayaḥ saṃśayo dṛṣṭacaraḥ. tasya buddhāv anārohāt. na ca kvacin nivṛttimātreṇa sarvatrābhāvaś śakyate 'vagantum, yanmukhena saṃśayo bhavet. na hy anuvṛttāv adṛṣṭāyāṃ vyāvṛttis sidhyati. agnāv anuvartamāno hi dhūmo dṛṣṭavyatireko 'gniniyatasvabhāvatvenāvagato 'rthād adṛśyamānebhyo 'nagnibhyo vyatiricyata ity avagamyate. yas tu na kenacid anvitas tasya katham anupalabdhiyogyāt sarvato vyatirekaḥ pratīyeta. tato nānena prakāreṇāsādhāraṇasya saṃśayahetutvam. yadi tv asādhāraṇadharmāṇo bhāvā nityānityabhāvabhājo dṛṣṭā iti kṣitim api taddharmikām upalabhya nityā vā syād anityā veti saṃśayo bhavatīty ucyate. evaṃ tarhy asādhāraṇadharmatvād eva bahusādhāraṇāt saṃśayo nāsādhāraṇāt, anyo hy asādharaṇadharmaḥ anyathā ca bahusādhāraṇī tadvattā. tad yady asau saṃśayakāraṇaṃ jātā kiṃ jātam asādhāraṇasya. hantaivaṃ sādhāraṇa eva saṃśayahetur abhyupagato bhavatīti siddham. nāsādhāraṇasya saṃśayahetutvam. anyan matam -- anadhyavasāyahetur evāyam iti. asti kilānadhyavasāyo nāma jñānasya prakāraḥ. so 'nena janyate. bhavati hi tādṛgdharmadṛśaḥ kimbhūtasyāsya dharmo 'yam ity anadhyavasitāv abhāsapratyayaḥ. na caiva pramāṇam, aniścayātmakatvāt. na ca saṃśayaḥ pakṣadvayāsaṃsparśāt. so 'yam evaṃvidhān adhyavasāyo 'sādhāraṇena janyata iti. na tv etad ghaṭate. na hy anadhyavasāyo nāma kaścid jñānasya prakāraḥ, yam ayaṃ janayet. adhyavasāyābhāvo 'nadhyavasāyaḥ. sa ca prāgabhāvarūpatvān na janyaḥ. athānyamātravacano nañ agrāhyaṇādivad iṣyate tato 'dhyavasāyād anyas saṃśaya{3,62}eva tacchabdavācyo bhavet. na ca taddhetur asādhāraṇa iti phaṇitam eva. athādharmādivad viparītavacano nañ, evaṃ sati viparyayavācyo 'nadhyavasāyaśabdo bhavet, na ca viparītāvagraho 'sādhāraṇena janyata iti. yadi tu na me 'smin vastuny adhyavasāyo 'stīty adhyavasāyābhāvāvadhāraṇam evānadhyavasāyaḥ, sa tarhi pramāṇābhāvenaivādhyavasāyābhāvo 'vagamyate. tatra hetor na vyāpāraḥ. ato jijñāsāmātrahetur asādhāraṇa iti samarthanīyam. bhavati hi taddarśinaḥ kīdṛgdharmo 'yam ito dharmād bhāvo bhaved iti jijñāsā. yady api cāsauśuddhadharmidarśanād api kadācid bhavaty eva tathāpi dharmadvāreṇāpi tāvad bhavaty eveti na taddhetutvam anupapannam. āha ca --

tenājñānam asiddhebhyo jijñāsānanyagāminaḥ |

sāmānyāt saṃśayo yuktas tathā sa pratisādhanāt || iti.

yat tv ihāsādhāraṇasya saṃśayahetutvam uktaṃ tatparamatam. jñātasambandhapadasya hi vyāvartanīyam atra darśayitum abhipretam, tat saṃśayahetutve 'py asādhāraṇasya ghaṭata eva. bhavatu tāvad ayaṃ yasya kasyacid dhetuḥ. sarvathā jñātasambandhapadena vyudasyata iti tātparyam. śākyās tu saṃśayahetum asādhāraṇaṃ manyante, udāharanti ca śabdānityatve sādhye śrāvaṇatvam. yathoktam --

anaikāntikam evainaṃ śākyāḥ prāyeṇa manvate |

ubhayasmān nivṛttatvād ubhayatrānuvṛttivat ||

iti. idaṃ ca vārttikakṛtaiva pradeśāntare svayam upanyasya yathoktadūṣaṇair dūṣitam eveti || 88 ||

kiṃ punarudāhṛtānāṃ svābhāvikam eva saṃśayahetutvaṃ nety āha -- sandigdheti || 89 ||

kāraṇam āha -- nirṇayasyeti labdhvāntena. kva drṣṭam ata āha -- niṣkriyeti. amūrtatā hi nityatve sādhye nityānityavyomakarmasādhāraṇī saṃśayahetur āsīt, saiva tu niṣkriyatve sādhye labdhvānvayavyatirekau hetutāṃ{3,63}pratipadyate. vyāptaṃ hy amūrtatvaṃ niṣkriyatvena. na hy amūrtaṃ gaganam ātmā vā parispandate. na caivaṃ tadvatāṃ rathādīnām amūrtatvaṃ dṛṣṭam iti || 90 ||

asādhāraṇasya nirṇaye hetutvaṃ darśayati -- kṣityekadeśeti. gandhaviśeṣadarśino hi viditavyāpteḥ kṣityekadeśasiddhatve bhavatyānumāniko nirṇaya iti || 90 ||

dvau viruddhārthasambandhāv ekatraikadeśini saṃśaye hetur ity uktam. tatrodāharaṇam āha -- yatreti. yatra hi na sākṣātkārijñānaviṣayo vāyuḥ arūpatvād ity ekas sādhayati. aparo 'pi sparśāt tadviparyayam. tatrāsau viruddhāvyabhicāritā bhavatīti śākyair abhihitam. tatra tulyabalobhayahetusannipātāt saṃśayaḥ. dvayor api sādhanayoḥ prasiddhāvayavatvāviśeṣāt. arūpaṃ hy arūpisamavetam apratyakṣam iti kāṇādā manyante. tathā ca vāyuḥ. ato na pratyakṣaḥ. karmasvarūpam api rūpaikārthasamavāyāc cākṣuṣam ācakṣate. evaṃ sparśo 'pi vāyoḥ prasiddha eva. prasiddhavyāptikaś cāparokṣatvena. atas tulyabalatvam. tataś ca saṃśayaḥ, viruddhayor ekatropānapātāsambhavāt, samuccayānupapatteḥ, siddhe ca vastuni vikalpāsambhavāt bādhyabādhakam āvasyāpi tulyakakṣyatvāt. ato 'navasthayobhayasmin pariplavamāne bhavati saṃśayaḥ. tādātmyāt. tasya balābalaviśeṣe tv anumānavirodho varṇita eva. yathā sarvajño 'stīti buddhavacanaṃ samyak taduktatvād kṣaṇabhaṅgādivākyavad ity ekenokte 'paraḥ prabravīti buddho 'sarvajña iti madvacanaṃ samyak maduktatvāt yathā jyotir uṣṇa?āpo dravā iti. atra maduktatvam ubhayor api siddham. buddhoktatā tu na naḥ prasiddhā, ato 'prasiddhāṅgakatvāt pūrvaṃ sādhanaṃ balavatā prasiddhāṅgakena bādhyate. yat tu viruddhāvyabhicārīti dvayor ekavacanāntam abhidhānaṃ ta???????nyāmahe. viruddhāvyabhicārī saṃśaye hetur iti śākyā vadanti. na??kasya saṃśayahetutvam anyataraparicchedāt. na ca samudāyābhiprāyam ekavacanam. tasya viruddhatvāvyabhicāripadānās padatvāt. sa hy aṃśābhyāṃ vyabhicāry eva. dvau tu viruddhāvyabhicāriṇāv iti vaktavyam. na tv ekavacanena. yadi pratihetu{3,64}viruddham artham ekaiko na vyabhicaratīti viruddhāvyabhicārīty ucyate. tad astu. na tv ekaḥ saṃśaye hetur ity uktam. ata eva vārtikakāreṇa dvau viruddhārthasambandhau saṃśayahetū iti dvivacanāntenaiva nāmnāṃ saṃśayahetubhāvo darśitaḥ. ihāpi viruddhāvyabhicāritety etāvad evoktam. na tu viruddhāvyabhicārī saṃśayahetur iti. tad atra yogyatayānayor viruddhāvyabhicāriteti vyākhyeyam. dvau viruddhāvyabhicāriṇāv iti yāvad iti || 91 ||

imāṃ ca viruddhāvyabhicāritāṃ saṃśayahetuṃ sādhāraṇāsādhāraṇābhyāṃ jātyantaram eke varṇayanti. apare punas samudāyasyāṃśābhyāṃ sādhāraṇapakṣanikṣepam. anye tu samastam idaṃ militam ubhayaṃ naikatrāpy anugatam ity ananvayam asādhāraṇam evāsthiṣata ity āha -- kecid iti. atra ca pradeśāntare vārtikakṛtā sādhāraṇya evāsthā darśitā. yadāha --

sādhāraṇyān na naitasya bhedaḥ kaścana vidyate |

aṃśābhyāṃ samudāyo hi sādhāraṇapade sthitaḥ ||

iti. na ca vācyaṃ dvayasyānanvayād asādhāraṇa evāyam iti. yadi hy ekena dvayaṃ prayujyeta tato bhaved apy evaṃ, pratyekam anvitau dṛṣṭau dvābhyāṃ prayuktau nānanvitāv iti śakyate vaktum. api cāsādhāraṇatve saṃśayahetubhāvo nopapadyetaṃ. tasya nirākṛtapūrvatvāt. atas sādhāraṇa evāyam iti. vayaṃ tu jātyantaram eva sādhīyo manyāmahe. yathā hi na dvayam ekena prayuktam iti nāsādhāraṇatvam. evaṃ sādhāraṇatvam api na syād eva. kiṃ khalv atra sādhāraṇam. ekaikasyaikaikena vyāptasyaikaikena prayogāt, aṃśatas sādhāraṇasya ca samudāyasyāprayogāt. ata eva cātra sādhāraṇād bhedena pratihetu viruddhayos saṃśayahetutvam uktam. itarathā tenaiva gatatvān na pṛthagupādīyeta. saṃśayajananaprakāro 'pi cātra bhidyata eva. sādhāraṇo hy ubhayadṛṣṭas tu pratītimādadhānas saṃśayahetur imau tv ekaikaśyenobhayam upasthāpayantau saṃśayahetū iti vārtikakāreṇāpi sādhāraṇapade sthita ity uktam, na sādhāraṇa eveti || 92 ||

{3,65} kathaṃ punar evaṃjātīyake viṣaye nirṇayaḥ, ata āha -- pratijñeti nirṇayāntena. pakṣabādhoktaiḥ pratyakṣādibhiḥ pramāṇair yasya sādhanavākyāvayavapratijñā bādhyate tatparājayenetarasya nirṇayaḥ kāryaḥ. yathehaiva tāvat udāharaṇe tvagindriyavyāpāreṇa vāyāvaparokṣam anubhūyamāne tenaivānubhavena parokṣatāpakṣo bādhyate. na hi nas tvagindriyabhuvastoyapratyakṣād vāyupratyakṣaṃ viśiṣyate. na hīhānadhiṣṭhānaṃ sparśamātram anubhūyate. api tu tadadhikaraṇaṃ dravyam api. na hi prabalena marutābhihanyamānasya jalaṃ vā śliṣyatas saṃvid viśiṣyate. ato 'kṣasambandhaphalānusārāt pratyakṣo vāyur iti niścīyate. kvacic cāgamena viṣayāpahāro bhavati. yathā śuci naraśiraḥkapālaṃ, prāṇyaṅgatvāt, śaṅkhaśuktiśakalavad iti pāśupatenokte 'nyo 'śucīti sādhayati, prāṇyudbhūtatvād uccārādivad iti. tatra pūrvapratijñāyā āgamena viṣayāpahārād uttareṇārthanirṇayo bhavati. śucītaraviveke hy āgama eva śaraṇam. tasmin paripanthini na śucitvānumānam ātmānaṃ labhate. smaranti hi --

nāraṃ spṛṣṭvāsthi sasnehaṃ savāsā jalam āviśet |

iti. rudro hi mahāvrataṃ cacāra sa etacchavaśīrṣam upadadhāreti tv arthavādamātraṃ na śavaśirodhāraṇavidhiḥ. atra ca pratyakṣādīny eva yathāsvam arthaṃ sādhayantīti sādhanapadenocyanta iti. kathaṃ punaḥ pratyakṣādīny eva pratijñābādhanāyotsahante. teṣv api sāmānyato darśanena bādhasya śaṅkyamānatvād ata āha -- bādhavarjanād iti. na tāvat teṣu bādho dṛśyate, kadācid bādhasambhāvanā tu na teṣāṃ prāmāṇyam utsārayatīti || 93 ||

atra bhikṣuṇā pakṣadharmas tadaṃśena vyāpto hetur ity ekavacanena vivakṣitaikasaṅkhya eka eva hetur iti darśitam. ata eva viruddhāvyabhicāriṇor na hetutvam anekatvāt tayor iti. na caitat ghaṭate. na hi pratihetu{3,66}viruddhayor anekatvaṃ saṃśayahetutve hetuḥ, api tarhi parasparaviruddhārthopaplāvakatvam eva. viruddhau hi dvābhyāṃ dvāv arthāv ekatropaplāvitāv iti tatra saṃśerate, na tu hetvanekatvāt. saṃśayahetvor api pratyekam avagatayor ubhayasamāveśād eva kvacin nirṇayo dṛṣṭaḥ. yathā ūrdhvatākākavattvayoḥ. kevalā hy ūrdhvatā sthāṇupuruṣasādhāraṇī nānyataranirṇayāya prabhavati. kākanilayanasahakṛtā tu saiva sthāṇur ayam iti niścāyayati. tad atraikasyaiva saṃśayahetutvaṃ dvābhyām eva tu nirṇaya ity aprayojakaṃ saṃśayahetutve dvitvaṃ, viruddhānekasādhyatvam eva saṃśayahetuḥ. yathā khalv eka eva sādhāraṇas sapakṣavipakṣayor vartamānas saṃśayahetur bhavati. evaṃ viruddhārthasyāpi hetudvayasyāṃśābhyām ubhayavṛttir eva saṃśaye kāraṇam iti na taddvitvena hetutvanirākaraṇaṃ yuktam ity āha -- kvacid iti. nanu yuktaṃ tāvadūrdhvatayā sthāṇupuruṣasandeho bhavatīti, kākavattāmātreṇa na saṃśayo dṛṣṭapūrvaḥ. satyam. yas tu kākavattāmātreṇa sthāṇuṃ siṣādhayiṣati tasyāsau kevalā saṃśayahetuḥ, ūrdhvatāsanāthā tu nirṇāyikety etāvad eva vivakṣitam ity adoṣa iti. api ca avirodhinoḥ pratyekaṃ saṃhatayor api kvacid arthe sādhye hetubhāvo dṛśyate. yathaikasminn eva śābdasya jñānasyānumānatve nvayavyatirekajatvapratyakṣānyapramāṇatvayoḥ, śakyate hi tābhyām aikaikaśyena samastābhyāṃ cānumānatvaṃ sādhayitum. dvitve ca hetvābhāsatvakāraṇe naikasmin sādhye 'nekahetavaḥ prayujyeran. prayoktāras tv ekam eva sādhyaṃ kiñcānyad itaś ceti nānāsādhanais sādhayanto dṛśyante. tasmād virodhanibandhana eva saṃśayaḥ, na tu nānātvanibandhana ity abhiprāyeṇāha -- pratyekam iti. pūrvaṃ tu pratyekaṃ saṃśayahetvor eva militayor nirṇayahetutvam uktam. atra tu pratyekaṃ gamakāv api saṃhatau ca gamakāv iti pratipāditam iti || 95 ||

tasmād viruddhārthāv eva bhinnau saṃśayahetutvena darśanīyau. yathāsmābhir uktaṃ na tu bhinnatāmātreṇety āha -- tasmād iti. vyākhyātastriprakāro{3,67}pi saṃśayahetuḥ viparītaprakārān pratijānāti - ṣaḍhā viruddhatām āhur iti. dharmadharmisvarūpasvaviśeṣobhayasvarūpasvaviśeṣaiḥ ṣaṭprakārāṃ viruddhatām eke bruvata ity arthaḥ. anye tūbhayavirodhayoḥ pratyekapakṣānatirekāt cāturvidhyaṃ pratipannā ity āha -- caturdhā veti. vayaṃ tu iṣṭavighātamātreṇaikam eva prakāraṃ saṅgirāmaha ity āha -- ekadhāpi veti. pūrvoktapakṣadvayanivṛttāv api vāśabdaḥ. api vā śeṣabhājāṃ syād iti pakṣabādha eva viruddhatve kāraṇaṃ kim avāntarabhedopanyāseneti. triṣv api ca prakāreṣu śrutyarthopāttasya pratijñātārthasya bādhāyāṃ viruddhatām āhur ity āha -- śrutyarthoktasyeti. dharmadharmyubhayasvarūpaṃ śrutyuktaṃ, tadviśeṣās tu prāyeṇārthoktāḥ. te ca svarūpasvaviśeṣāḥ pratijñārthaśabdenopādīyante. sarve hi te vaktur abhipretāḥ. na tu dharmādiviśeṣās sākṣāt pratijñāyām antargatāḥ. tad asmin pratijñārthe hetunā bādhyamāne hetor viruddhatā bhavatīti. tatpunar idaṃ vipratiṣiddham iva manyāmahe. kathaṃ hi pratijñārthe hetunā bādhyamāne hetur viruddho bhavati. sa hi pratijñārthaṃ viruṇaddhīti viroddheti vaktum ucitaḥ, bādhaka iti vā. na cāyam eva pratijñārthena bādhyate yadviruddho bhavet prasiddhatvādasya. prasiddhaṃ hi ghaṭasya kṛtakatvaṃ, na tadaprasiddhayā nityatayā bādhituṃ śakyam. ato bādhaka ity evāyaṃ vaktavyaḥ. vārtikakṛtā tu paraprasiddhimātreṇa viruddha ity uktam iti veditavyam iti. tatra dharmasvarūpabādhena tāvad viruddhatām udāharati -- nityatve iti || 97 ||

dharmaviśeṣabādhas tv evaṃ prayukte bhavatīty āha -- bādha iti. tam eva prayogaṃ darśayati -- arthavad iti pādatrayeṇa. svarūpābhidhānavādino hy āhuḥ -- gaur ayam iti śabdākāraviśiṣṭo 'rtho 'vagamyate. na ca viśeṣaṇam anabhidhāya viśiṣṭo 'bhidhātuṃ śakyata iti svarūpam eva tāvad ādau śabdo{3,68}bhidhatte tato viśiṣṭam. api cārthaśabdo vyabhicarati, ajñātasambandhasya tadanavagateḥ. svarūpaṃ tu na kadācid vyabhicarati sambandhāvadhāraṇāt prāg api tadavagamāt, avyabhicārī ca śabdārtha iti yuktam. ataḥ svarūpaṃ tāvadavaśyābhidheyaṃ śabdānāṃ, tadabhidhānottarakālaṃ tu viśiṣṭābhidhānam api bhavatu nāmeti. evaṃ prasādhyānte prayogam āhuḥ -- śabdasvarūpaṃ sambandhāvadhāraṇāt prāgarthavad vibhaktisambandhāt, agṛhītasambandho 'pi hi svādivibhaktiyuktān śabdānavagacchati. yadā ca vibhaktiyogaḥ tadārthavattvaṃ dṛṣṭaṃ yathā sambandhagrahaṇāt paścād iti. kathaṃ punar evaṃ prayujyamāne dharmaviśeṣabādho bhavaty ata āha -- svarūpeṇeti cāśrita iti. yadā hi svarūpeṇārthenārthavattvaṃ prathamam āśrityārthavattāmātraviśiṣṭaṃ sādhyate, tadārthād idam avagamyate -- svarūpārthavattvam asya siṣādhayiṣitam iti. evaṃ ca bhavaty arthākṣiptasya dharmaviśeṣasya bādha iti. kathaṃ punas svarūpeṇeti cāśrite dharmaviśeṣo bādhyate. ata āha -- asvarūpeti. vibhaktimattvaṃ hi svarūpātirekeṇārthāntareṇārthavattvam avinābhāvabalena śabdasyāvagamayati, sambandhagrahaṇāt paścād arthāntarasya darśanāt. ato vyāptibalena tad eva vibhaktimattayā sādhyate. ato 'rthavattāyā viśeṣaṃ svasvarūpārthavattvaṃ hetur ayaṃ viruṇaddhīti bhavati dharmaviśeṣabādha iti || 99 ||

dharmisvarūpabādhodāharaṇam āha -- ihapratyayeti. yadā hi samavāyaṃ dharmiṇaṃ kṛtvā tasya dravyādivyatirekas sādhyate, ihapratyayahetutvaṃ ca hetur ucyate ihāyaṃ ghaṭa iti saṃyogo dṛṣṭāntaḥ, tadā dharmisvarūpabādha ity abhiprāyaḥ || 100 ||

{3,69} kathaṃ punar atrodāharaṇe dharmisvarūpabādhaḥ, ata āha -- atrāpīti. atrāpy udāharaṇe dharmisvarūpasya samavāyātmano vaiparītyāpādanād dhetor viruddhatā bhāvati. ihapratyayahetutvaṃ hy asamavāyātmana eva dṛṣṭam iti tādrūpyaṃ virundhyād iti dharmisvarūpabādha iti || 101 ||

asminn eva ca dharmiviśeṣabādho 'pi darśayitavya ity āha -- yac ceti. samavāyo hi sattāsāmānyavadekarūpa iti kāṇādā manyante. so 'py asya viśeṣaḥ saṃyogavadbhedāpatter bādhyata iti bhavati dharmiviśeṣaviruddho hetur iti || 102 ||

ubhayasvarūpabādhāyām udāharaṇam āha -- nityam ātmāstiteti. yadā kaścit sautrāntikaṃ pratyevaṃ sādhayati -- ātmā nityaḥ niravayatvāt vyomavad iti, tadā dharmadharmidvayasya bādhanaṃ bhavati. sautrāntikasya hy avayavābhāvo vyomnyabhāvenaiva sambaddho 'bhimata ityātmano 'pi tadvadabhāvaṃ gamayet, āvaraṇābhāvamātraṃ hi nabhaḥ, na punas tattvāntaram iti bauddhā manyante. ato 'navayavatvād ātmanaḥ svarūpasya taddharmasya ca nityatvasya bādhād ubhayabādha iti || 103 ||

ubhayaviśeṣabādhas tv evaṃ sādhyamāne bhavatīty āha -- tadeti. yadā hi parārthāś cakṣurādayas saṅghātatvāt śayanādivad iti sādhyate, tadobhayaviśeṣabādha ity arthaḥ. kathaṃ punar atrobhayaviśeṣabādhaḥ, ata āha -- śayana iti. śayanīye{3,70}hi khaṭvādau mahābhūtasaṃhataśarīrapārārthyena saṅghātatvād iti hetur vyāpto dṛṣṭa iti saṃhatapārārthyam eva sādhayet. ātmānaṃ ca prati pārārthyaṃ sādhayitum abhimatam, tan na sidhyet. so 'yaṃ tāvat pārārthyasya dharmasya yo viśeṣo 'bhimata ātmapārārthyaṃ sa tāvad bādhyate. cakṣurāder api dharmiṇo yo viśeṣa āhaṅkārikatvaṃ nāma so 'py anenaiva hetunā bādhyate. saṃhatātmakatvaṃ hi śayanādāvanāhaṅkārikatvena vyāptaṃ dṛṣṭam, bhautikā hi te, atas tannidarśanena cakṣurādayo 'pi bhautikā bhaveyuḥ. āhaṅkārikāṇīndriyāṇīti kāpilās saṅgirante, teṣāṃ cāyaṃ prayogaḥ. tad ayam arthaḥ -- saṃhatapārārthyabhautikatvābhyāṃ vyāpto hetur yasmin śayane tatrātmapārārthyam asiddham iti dharmaviśeṣabādhanaṃ tāvad bhavati. dharmiviśeṣabādho 'pi bhautikavyāptyā sūtrito 'nantaram eva vivariṣyata iti na kevalam ātmapārārthyaṃ na sidhyati, asaṃhatarūpātmapārārthye ceṣṭe vyāptibalenātmano 'pi saṃhatatā prāpnotīty āha -- asaṃhateti. anena cāniṣṭāntarāpattir āpāditeti veditavyam. etad uktaṃ bhavati. nānena hetunāsaṃhatarūpātmārthatā sidhyati. pratyuta saṃhatataivātmano bhaved iti || 106 ||

dharmiviśeṣabādhaṃ vivṛṇoti -- anāhaṅkārikatvam iti. vyākhyātacaraṃ cedam || 106 ||

evaṃ tāvad jñātasambandhapadavyāvartanīyo viruddhaḥ prapañcitaḥ. idānīṃ tadvyāvartyā eva dṛṣṭāntābhāsā darśayitavyāḥ. tair hi nānumānāṅgasambandho jñāpayituṃ śakyate. atas te 'pi jñātasambandhapadenaiva vyāvartyante. idaṃ cāsmābhiḥ prāg evoktam. anyatrāpy āha --

jñātasambandhavācā ca trayo 'trāniyatādayaḥ |

hetudṛṣṭāntayor doṣā bhāṣyakāreṇa vāritāḥ ||

{3,71}iti. atas tannirākaraṇārthaṃ dṛṣṭāntavacanam eva tāvad avatārayati -- gamakasyeti. vyāptipradarśanāya dvividho dṛṣṭāntas tāvad sādhanavākye darśayitavyaḥ. sādhyaḥ pakṣaḥ tatsādharmyavaidharmyābhyāṃ yo dṛṣṭāntaḥ sa pratipādyata ity arthaḥ || 107 ||

tatra sādharyyadṛṣṭāntaprakāram āha -- tatreti. asyārthaḥ -- udāharaṇasādharmyāl liṅgasya prasādhakatvavacanaṃ hetuḥ. yadāhuḥ --

udāharaṇasādharmyāt sādhyasādhanaṃ hetuḥ |

iti. sādhyasya prajñāpanavacanam iti yāvat. tasya cārtho liṅgam eva. tac coddiśya sādhyopādānaṃ sādharmyadṛṣṭānta iṣyate. yo yo dhūmavān sa so 'gnimān iti yāvad iti. kim evam upādīyamāne sidhyaty ata āha -- uddeśya iti. uktaṃ vyāptipradarśanāya dṛṣṭāntavacanam iti. evaṃ copādīyamāna uddeśyo dhūmādir vyāpyatayā kathito bhavati. itaraś copādeyo 'gnyādir vyāpakatayeti vyāptyānuguṇyāt saphalam evam upādānam ity uddeśyopādeyayor vyāpyavyāpakatvaṃ bhavatīty uktam || 108 ||

kīdṛśaṃ tu tayos svarūpam ata āha -- yadvṛtteti. yadvṛttatadvṛttābhyāṃ yattatpariniṣpannānāṃ yo ya ityādiśabdānām upādānam, tad ayam artho bhavati. yadyad yadvṛttena saṃyuktaṃ prathamaṃ prayujyate pradhānaṃ ca taduddeśyaṃ, tattadvṛttayuktaṃ ca paścāt prayujyamānaṃ sa so 'gnimāneveti caivakāreṇa yuktaṃ tadupādeyam. sarveṣv eva ca grahavrīhyādisammārgāvaghātādiṣūddeśyopādeyeṣv ayam eva viveka iti veditavyam iti || 109 ||

{3,72} kiṃ punar evaṃ prayoganiyame prayojanam, vivakṣāparatantrā hi śabdāḥ, te yathā tathā vā prayuktā yathābhiprāyaṃ vartiṣyanta eva. ata āha -- vadatīti. na vaktrabhiprāyaparatantrāḥ śabdāḥ, svābhāvikyaiva tu śaktyā kecid eva kvacid evārthe vartante, ato na vivakṣānusāreṇeṣṭasiddhir bhavatīti vācya eva dṛṣṭāntavacanavinyāsaprakāra iti || 110 ||

yadi tarhi svatantrāś śabdāḥ atathāsthite 'py arthe śabdānusāriṇīṣṭasiddhir bhaved ata āha -- sādhyahetutvam iti. ayam abhiprāyaḥ -- nārthaśaktiś śabdaśaktim anurudhya pravartate, na ca śabdaśaktir arthaśaktim, ato na yathā vaktrabhipretārthānusāriṇī śabdaśaktiḥ, evaṃ na śabdānusāriṇyarthavyavastheti, arthādīnāṃ kṛtakatvānityatvādīnāṃ vyāptiśaktyanurodhād eva sādhyahetubhāvo bhavati na śabdānurodhād iti || 110 ||

vaktranapekṣayā svaśaktyaiva śabde 'rtham ācakṣāṇe yattāvad āpadyate tad darśayati -- tatrājñānād iti sārdhadvayena. yadā hi dṛṣṭāntaṃ vaktum anabhijño vaktā sādhyahetvos sahabhāvamātraṃ vivakṣati. yathā -- śabdo 'nityaḥ kṛtakatvād iti prayoge, yathā ghaṭe kṛtakatvanāśitves ta iti. viparītāvagraheṇa vā na hetor vyāpyatāṃ vivakṣati. satyām api vivakṣāyāṃ kutaścid bhramanimittāt na vyāptiyogyaṃ śabdaṃ vadati. sahabhāvamātram eva tu pūrvavad vadet, viparītaṃ vā bhrāntaḥ yathā nāśitā kṛtakatvena vyāpteti, tadā tāvan na kevalam iṣṭaṃ na sidhyati aniṣṭam eva tu vyāptiviparyayād āpadyate. iṣṭasya{3,73}kṛtakatvasya hetutvaṃ na syāt. aniṣṭasyaiva tu nāśitvasya bhaved ity evaṃjātīyakāniṣṭaprayoganivāraṇāya yukto dṛṣṭāntaprayoganiyama iti. etad evopasaṃharati -- tasmād iti. hetutvasammataḥ kṛtakatvādivyāpyatvarūpeṇa vācya ity arthaḥ || 113 ||

arthānāṃ śabdatantratve yad bhavati tad darśayati -- yadetipādarahitadvayena. asyārthaḥ -- yadā hi vyāptiśaktyanusāreṇaivārthānāṃ sādhyahetutvaṃ tadā yady api vaktrā na sahabhāvamātraṃ darśitaṃ, kin tu samyag eva dṛṣṭāntavacanam, arthās tu na tadanurūpavyāpyavyāpakabhāvenāvasthitā iti dṛṣṭāntābhāsatā bhaved iti vakṣyamāṇena sambandha iti. yathā -- nityo dhvanir amūrtatvād iti prayoge karmavat paramāṇuvad ghaṭavad vyomavad iti dṛṣṭānteṣu yathāsaṅkhyaṃ paramārthatas sādhyahetūbhayavyāptiśūnyatayā. karma khalv anityam iti tat sādhyabhūtayā nityatayā śūnyaṃ, hetus tv amūrtatvād iti tatra vidyata eva. paramāṇavas tu mūrtā iti teṣu hetuśūnyatā, sādhyaṃ tu nityatvaṃ teṣu vidyata eva. ghaṭe tu na sādhyaṃ nityatvaṃ nāpy amūrtatvaṃ hetur ity ubhayaśūnyatā. vyomni tu dṛṣṭānte vyāptiśūnyatām uttaratra svayam eva vivariṣyati. atraiva ca vyomavad iti dṛṣṭānte tadasadvādinaṃ sautrāntikaṃ prati prayujyamāne dharmyasiddhyā dṛṣṭāntābhāsatā bhavatīty āha -- tadasadvādinam iti || 116 ||

vyāptiśūnyatāṃ vivṛṇoti -- tatsadbhāve 'pīti. yady api ca{3,74}vyomnaḥ sadbhāvo bhavet, tac ca hetusādhyadvayayuktaṃ nityatvād amūrtatvāc ca. tathāpi karmādiṣv amūrteṣu anityeṣv ālocyamāneṣu hetor vyāptir nāstīti īdṛśasyāpi dṛṣṭāntasya varjanam eva. ayam api na sādhyasiddhaye samartho yata iti || 117 ||

vyākhyātaḥ sābhāsas sādharmyadṛṣṭāntaḥ. vaidharmyadṛṣṭāntamataḥ paraṃ vyākhyāsyati. tatraitad eva tāvat prathamaṃ vaktavyam. kiṃ sarvadaiva sādharmyavad vaidharmyavacanaṃ kāryaṃ na veti. tatra tāvad vyatirekapradhānavādinas sarvadā vācyam iti ye vadanti. tān pratyāha -- vyāptyā sādharmya ukta iti. evaṃ hi manyate -- vyāptiprajñāpanāya hi dṛṣṭāntavacanam, sā cet sādharmyavacanena jñāpitā kiṃ vaidharmyavacanena. sādharmyaṃ cāvaśyam eva vacanīyam anvayaprajñāpanāya, tatpradhānatvād anumānasya. vyatirekasyāpi tanmukhenaiva siddheḥ. itarathā duradhigamatvāt. ato yadi vyāptyā sahitaṃ sādharmyam uktaṃ, alaṃ vaidharmyavacaneneti. kadā tarhi vaidharmyaṃ vācyam ata āha -- sahabhāvitvadṛṣṭyeti pādatrayeṇa. yadā hi vaktrā samyag eva dṛṣṭānta ukte paraḥ śrotā jānāti -- yathā hetusādhyayos sāhityamātram anenoktaṃ na vyāptir iti, tadā sādhyābhāve hetvabhāvaṃ jñāpayituṃ vaidharmyeṇeṣṭasādhanam iti vakṣyamāṇena sambandha iti. yadā khalv abhyastavaidharmyas tam evāpekṣate na sādharmyadṛṣṭāntaṃ tadā ca vaidharmyeṇeṣṭasādhanam ity āha -- taṃ vā nāpekṣate yadeti. yadā vā vaktā suśikṣitavaidharmyas sādharmyaṃ vaktum ajānānas tena sādharmyadṛṣṭāntena sahabhāvamātram eva śuddhaṃ vyāptihīnaṃ kathayati, tadāpi paryanuyuktena tenaiva vaidharmyeṇeṣṭasādhanaṃ kāryam ity āha -- vaktā veti || 119 ||

yadā vā bhrānto viparītam anvayaṃ darśayati, tadāpi tatsamādhānecchayā pūrvaviparītajñānopamardanena vaidharmyeṇeṣṭasādhanam ity āha --{3,75}viparītānvayam iti. nanv anvayavaiparītye sa eva yathāvat pratipādyatāṃ kiṃ vaidharmyavacanena. satyam evam apīṣṭaṃ sidhyaty eva, kin tu bhrāntair idam asmābhir uktaṃ sādhyābhāve hetvabhāvo vivakṣita iti vaidharmyeṇāpi tāvad iṣṭasādhanaṃ bhavaty eveti. yat tu tatpūrvaṃ sāhityamātram uktaṃ tadvaidharmya evopayujyate tasyaiveṣṭaṃ sādhayato 'nugrahe vartate ity āha -- sāhityamātram iti || 120 ||

evaṃ tāvad vaidharmyavacanasyāvasaro darśitaḥ, tadvacanaprakāram idānīṃ darśayati -- vyāpyavyāpakabhāvo hīti || 121 ||

vaiparītye kāraṇam āha -- dhūmabhāva iti. yadā hi dhūmabhāvo 'gnibhāvena vyāpto bhavati tadānagnir agnyabhāvas tato dhūmāt pracyutas sannadhūme dhūmābhāva eva bhavatīty evaṃ tāvad vyāpto bhavati. yo hi yasmin sati bhavati asati ca na bhavati sa tanniyatas tadvyāpta ity ucyate. yathā dhūmo 'gnāv eva bhavannagninā vyāpta iti siddho 'bhāvayor vyāptiviparyaya iti || 122 ||

yata eva cābhāvayor īdṛśo vyāpyavyāpakabhāvaḥ ata eva bhāvayor abhimatavyāptisiddhir ity āha -- tathānagnāv iti. anagnāv agnyabhāve dhūmābhāvena vyāpte dhūmas tatra virodhivyāpter alabdhāvakāśo 'gnāv eva bhavatīty evaṃ tadvyāpyatā tasya sidhyati. tatheti. yathā bhāvavyāptyapekṣayābhāvavyāptiḥ evam abhāvavyāptyapekṣayā bhāvavyāptir ity arthaḥ. na caivam itaretarāśrayatā, bījāṅkuravadanāditayopapatter iti || 123 ||

{3,76} kiṃ punarabhāvayor vyāptiviparyayāśrayaṇe prayojanam ata āha -- vyāpakau tv iti. yadā hi ya eva bhāvo vyāpakas tadabhāva eva vyāpakatayā vaidharmyadṛṣṭānta ucyate tadā tato vyāpyād dhūmāder naiva vipakṣasyānagnyādeḥ pracyutiḥ kathitā bhavet. tatkathanārthaṃ ca vaidharmyavacanaṃ (sa) prayojanaṃ bhavet. na hi yatra dhūmas tatrāgnir itivat yatra dhūmābhāvas tatrāgnyabhāva iti kathyamāne vyāpyād dhūmād anagner vipakṣasya nivṛttir darśitā bhavatīti. ato dhūmenāgniṃ siṣādhayiṣatā vaidharmyadṛṣṭāntenāgnidhūmābhāvayor vyāptiviparyayo vācya ity āha -- tasmād iti vācyo 'ntena. yatrāgnir nāsti tatra dhūmo nāstīty evaṃ yadvṛttatadvṛttābhyām uddeśyopādeyabhāvo darśayitavya ity arthaḥ. sa cānagnir adhūmena vyāpta ucyamāno nānyathā vācyaḥ, kin tu sādharmyoktenaivoddeśyopādeyaprakāreṇety āha -- na cānyatheti. prakāraś cānantaram evokta iti || 124 -- 125 ||

anyathāvacane doṣam āha -- anagnyadhūmasāhitya iti. yathaiva sādharmyadṛṣṭānte svaśaktyā śabdo 'rthaṃ vadati nārthaśaktim anurudhyata iti sāhityamātravacane vyāptiviparyaye vā neṣṭaṃ sidhyatīty uktam, evam ihāpi bhavatīti bhāvaḥ || 126 ||

evaṃ (?tadva/tāva)d ihāpy artho na śabdavaśavartīti yatrārtho dṛṣṭāntarūpo dvābhyāṃ hetusādhyābhāvābhyām ekena vā tayoś śūnyo bhavati tatrāpi na prastutopakāro bhavati anyadvāniṣṭaṃ prasajyata ity āha yatrāpīti. samyak prayukte 'pi vākye 'rthasyātadāyattatvānneṣṭasiddhir iti bhāvaḥ. atrodāharaṇam āha -{3,77}yad iti. nityo dhvanir amūrtatvād ity atraiva prayoge yadaivaṃ vaidharmyam ucyate yannityaṃ na bhavati tadamūrtam api na bhavati yathā paramāṇur iti tadā sādhyābhāvaśūnyo dṛṣṭāntaḥ. paramāṇor nityatayā tadabhāvasya tatra darśayitum aśakyatvāt. buddhivad iti tu dṛṣṭānte hetvabhāvaśūnyatā. buddher amūrtatayā tadabhāvasya vaktum aśakyatvāt. khavad iti tūbhayābhāvaśūnyatā, nityāmūrte tasminn ubhayābhāvo duradhigamo yata iti || 127 ||

evaṃ sādharmyadṛṣṭāntavadvyāptivaikalye 'py ābhāsatā darśayitavyā. tatsiddhyarthaṃ hi vipakṣād dhetor vyatirekaḥ kathyate. yasya tu vipakṣaikadeśād api vyatireko nāsti, nāsau sādhyena vyāpto bhavatīty asatyāṃ vyāptāv anarthakaṃ tādṛśasya vaidharmyasya vacanam ity abhiprāyeṇāha -- sādhyeneti || 128 ||

yataś caivañjātīyako na sādhyena vyāpyate tena kvacid abhāvayos sāhitye dṛṣṭe 'pi na sarvatra gamyagamakabhāvo bhavatīty āha -- teneti. yady api yannityaṃ na bhavati tadamūrtam api na bhavati, yathā ghaṭaḥ kuḍyaṃ veti, kvacid abhāvayos sāhityaṃ śakyate darśayitum. tathāpi na sarva(ḥ) śabdādi(ḥ) nityatayā viśiṣṭo 'nena hetunā gamya iṣyate. kiñcid dhy amūrtaṃ nityam ākāśādi, kiñcid anityaṃ karmādīti bhāvaḥ || 129 ||

kim iti neṣyate ata āha -- sahadṛṣṭir iti. vipakṣaikadeśanivṛttyā hi sahabhāvamātraṃ hetos sidhyati. na ca tanmātrasambandho 'numānāṅgam. kiṃ tarhi, vyāptiḥ. na cāsāv etāvatā sāhityamātreṇa sidhyatīti. etad evodāharaṇena darśayati -- mūrtānityatvayukte 'pīti. idaṃ ca prāg eva vyākhyātam iti || 130 ||

atra bauddhā vadanti -- kim idaṃ -

{3,78} vyāptyā sādharmya ukte ca na vaidharmyam apekṣyate |

ity ucyate, na hi śatāṃśenāpi hetor vipakṣād vyatireke śaṅkyamāne gamakatvam astīty aśeṣavipakṣo 'numātur vyatirekaṃ grahītum apekṣitaḥ. na cāsau duradhigamaḥ, ekadeśasthasyāpi sarvādarśanasaukaryāt. darśanaṃ hi sarvavipakṣāṇāṃ duṣkaram, tadabhāvas tu saukaryaprāpta eva. na cāyogyānupalambhān nedam adarśanaṃ hetor vyatirekāya prabhavatīti vācyam. na hi no vipakṣādarśanād avinābhāvaniyamaḥ. kin tu tādātmyatadutpattinibandhanaḥ. vipakṣadarśane tu hetoḥ paripanthinyavinābhāvo grahītum aśakyo bhavati. tac caikadeśasthasyāpi tāvannāsty eveti paripanthini vṛttimātre darśanaṃ vyāpriyate. ato yadaivāgnikāryo dhūma ity avagataṃ tadaiva tadāyattātmalābho nāsati tasmin bhavatīti jñāyate. na cānvayajñānam eva vyatirekabuddhau nibandhanam, asādhāraṇeṣu tadasambhavāt. na hi mahānasaparidṛṣṭayor agnidhūmasvalakṣaṇayos tatraiva niruddhayor anyatra darśanam asti, yenānvayo 'nubhūyeta. tat kuto 'nvayaḥ kutastarāṃ ca tannibandhano vyatirekaḥ. na ca viśeṣeṣu sāmānyaṃ nāma kiñcid anugataṃ svarūpam asti, yanniyamyaniyāmakatayāvasīyeta, vikalpākāratvāt tasya. ato viśeṣā eva kecit kayācid vyāvṛttyopalakṣitāḥ kañcid viśeṣaṃ vipakṣavyāvṛttimukhena gamayantīti tatpradarśanārthaṃ vaidharmyavacanam eva nyāyyam iti. tān pratyāha -- aśeṣeti yuktirantena. ayam abhiprāyaḥ -- yady api vyatireko 'numānāṅgam. sa tu nādarśanamātrāt sidhyati. taddeśāgamanād api ca tasyopapatteḥ. na ca kāryatvāvadhāraṇād asati kāraṇe 'bhāvaḥ, tasyaivāsati vyatireke duradhigamatvāt. yad dhi yasmin sati bhavati asati ca na bhavati tattatkāryam. ato 'satyabhāvo{3,79}vagantavyaḥ. tataḥ kāryatā tadadhīne(ti) tu tasminn itaretarāśrayatā. astu vādarśanamātrād vyatirekaḥ, tasya ca saukaryaṃ, naitāvatānumāṃ prati yuktir anaṅgam. yuktir yogas sambandho 'nvaya ity anarthāntaram. nānvayo 'naṅgam iti yāvat. tanmukhenaiva sarvapramātṝṇām anumānotpatteḥ. atas tatkathanārthaṃ sādharmyadṛṣṭānto 'pi vācya eva. nāsāv ekāntena pratyākhyātuṃ śakyate. idaṃ cānvāruhya vacanam. yathokta eva siddhāntaḥ samyak sādharmyaprayoge na vaidharmyam apekṣaṇīyam iti. anvayasyaiva prādhānyāt tam antareṇa vyatirekāsiddheḥ. avagate hi dhūmasyāgninā sambandhe 'rthād anagninivṛttis sidhyati. atas sa tāvad vidhimukhena prathamaṃ darśayitavyaḥ, avasare tu vaidharmyam api kadācid ucyate. anaṅgatvam iti tu paṭhatām iyaṃ vyākhyā -- idaṃ hi liṅgasyānumāyām aṅgatvam yadanvayavyatirekau, tābhyāṃ hi tadaṅgaṃ bhavati. ato yathā vyatireko 'ṅgatvam, evam anvayāparanāmā yuktir apīti. nanu liṅge 'pi śabdātmake pratīty uttarakālabhāvyanvayo 'naṅgam evāta āha -- śābde 'bhidhāsyata iti. śābde hy anumānād bhinne pratīty uttarakālabhāvinī yuktir anaṅgam iti vakṣyate. yathā vakṣyati --

nāṅgam arthadhiyām eṣā bhaved anvayakalpanā |

iti. anumāne tu sarvatraivānvayaḥ pratīty aṅgam iti. ye tu tāvatā nānaṅgatvam anvayasyety adhyāhṛtyātraivārthe śabde yuktir vakṣyate iti vyācakṣate, teṣām aśrutānvayādhyāhāra eva tāvadupālambhaḥ. na cānvayasyānumānāṅgatve śābde yuktir vakṣyate. atraiva jñātasambandhapadena tasyoktatvāt. ata evānvayādhīnatvam anumānasya ca sthitam iti vakṣyati. tasmād yathoktaiva vyākhyeti || 132 ||

yat tu bhedānām evānumāne gamyagamakatvaṃ teṣāṃ cānvayo na sambhavatīty uktam, tatrāha -- bodhaprasaṅga iti. na bhedānām anumānabodhe gamyagamakatāyāḥ prasaṅgaḥ. teṣāṃ sarvadeśakālāvyāpter ekaikatra niruddhatvāt. na cāpy{3,80}avinābhāvenāparasya tathāvidhasyaiva niyamaś śakyate 'nubhavitum. na cāsati tasminnānumānāṅgaṃ sambhavatīti teṣām anvayābhāvo na doṣāyeti. yadi na bhedānāṃ bodhaprasaṅgaḥ. kasya tarhi darśitam idaṃ, na bhedānugatam ekaṃ kim api pāramārthikaṃ rūpam asti. tasya vikalpākāratvāt. yady api ca vyāptisamayasaṃviditarūpāropeṇaivādhunānumānam upajāyate. tathā hi tasya nipuṇato nirūpyamāṇasyāsambhavād vibhrama evāyam. yady evam asadrūpāropapravṛttam anumānam apramāṇam eva. satyam. pratibandhabalena tu kiñcid eva svalakṣaṇaṃ kenāpi vikalpākāreṇa sāmānyātmanā samadhigataṃ yad aparaṃ vikalpākārollikhitam eva svalakṣaṇaṃ pratilambhayati tatpramāṇam ity ākhyāyate. avisaṃvādo hi naḥ prāmāṇye kāraṇam arthakriyāsthitiś cāvisaṃvādaḥ. yadāhuḥ -- pramāṇam avisaṃvādi jñānam arthakriyāsthitiḥ. avisaṃvāda iti. bhavati cānumāne 'rthakriyāsamarthavastulābho vastunirbhāsapurassaro 'pīti pramāṇam anumānam. yathoktam --

atasmiṃs tadgrahād bhrāntir avisaṃvādataḥ pramā iti |

ato bhedānām eva gamyagamakatvam. te ca na bhājanam anvayasyeti yuktam evoktam ata āha -- astīti. asyārthaḥ. bhaved evaṃ yadi na bhedātiriktaṃ kiñcit sāmānyaṃ vastu bhavet. asti tu tad ity ākṛtigranthe sakalaparoktadoṣaparihāreṇopapādayiṣyate. tasya cānekadeśakālavyāpitā gamyata iti nābhājanam anvayasya. na cātasmiṃs tadgrahaḥ, pāramārthikatvāt tasya. evaṃ ca yadanumānaprāmāṇyasiddhyarthaṃ paraiḥ kim api kāśaṃ kuśam avalambyate, tad api mandaprayojanam eveti || 133 ||

anyan matam vyāptyāpi sādharmyadṛṣṭānta ukte vaidharmyam api vācyam iti, tattāvad upanyasyati -- kecid iti pādatrayeṇa. kiṃ punas tadicchāyāṃ kāraṇam ata āha -- vyāvṛttiniyamecchayeti || 134 ||

etad eva vivṛṇoti -- hetāv iti. evaṃ hi manyante. yadā hi{3,81}sādharmyadṛṣṭānte yatra dhūma ity uddiśya tatrāgnir eveti saivakāram upādīyate, tadā hetau sādhyenaivāgnināvadhārite sarvato 'gner anyamātrād vyāvṛttiḥ prāpnoti, na caitat sambhavati. sādhyadharmādhikaraṇāder apy abhāvaprasaṅgād apakṣadharmatvāpatteḥ. pakṣābhāvaprasaṅgāc ca. atas sādhyābhāva eva vyāvṛttiṃ niyantuṃ sarvadaiva vaidharmyavacanam arthavat. sati hi tasminn agnyabhāve dhūmo na bhavatītyāveditaṃ, bhavatīti || 135 ||

etad api dūṣayati -- tat tu mandaphalam iti. tad idaṃ vaidharmyavacanam evaṃ kriyamāṇaṃ mandaphalam ity arthaḥ. kathaṃ mandaphalam ata āha -- yasmād iti. kiṃ nirūpitam ata āha -- vyāpakābhāvamātraṃ hīti. agnimān parvata iti pakṣavacane nirūpitam idam, yathā niyamas tadvipakṣāc ca kalpyate nāvirodhina iti. atas sādharmyadṛṣṭānte 'pi vyāpyād dhūmāder vyāpakābhāvanivṛtti mātram eva darśayitavyam, nānyamātranivṛttir iti || 136 ||

etad eva dṛṣṭāntavacanenopapādayann upasaṃharati -- tasmād iti. tad iha --

pratijñāhetusādharmyadṛṣṭāntākhyās trayo matāḥ |

vākyasyāvayavāḥ prāyo mīmāṃsakamate satām ||

etac ca bhāṣyakāreṇa svayam evopadarśitam |

dṛṣṭāntahetusādhyārthapadatrayanibandhanāt ||

iti || 137 ||

atra bhāṣyam -- tat tu dvividhaṃ pratyakṣato dṛṣṭasambandhaṃ sāmānyato dṛṣṭasambandhaṃ ca. tatra pratyakṣato dṛṣṭasambandhaṃ yathā -- dhūmākṛtidarśanād{3,82}agnyākṛtivijñānaṃ, sāmānyato dṛṣṭasambandhaṃ ca yathā -- devadattasya gatipūrvikāṃ deśāntaraprāptim upalabhyāditye 'pi gatismaraṇam iti. anena prameyadvaividhyād anumānadvaividhyam uktam iti. atra kecin nītijñammanyā avadhṛtasvalakṣaṇam eva kvacid anumānena sāmānyato gṛhyata iti manyante. tadbhramāpanayāya bhāṣyakāreṇedam uktam -- tat tu dvividham, adṛṣṭasvalakṣaṇaviṣayam apy anumānam asti kriyādiṣv iti. kathaṃ punar adṛṣṭasvalakṣaṇena sambandhadarśanam, utpattimataḥ phalasya darśanāt. yady apy anavadhṛtasvalakṣaṇena vastunā viśeṣatas sambandho 'navagataḥ, sāmānyatas tu dṛśyate. sarvaṃ hi kādācitkaṃ phalaṃ kutaścid āgantukād utpattimato jāyamānaṃ dṛṣṭam, tantusaṃyogebhya iva paṭaḥ. ato devadattasya bhūtapūrvapūrvottaradeśavibhāgasaṃyogau kadācid upalabhyāgantukaḥ ko 'pi hetur anumīyate. tad idaṃ sāmānyato dṛṣṭasambandham anumānam ācakṣate pratyakṣānupalakṣitapūrvasvalakṣaṇaviṣayatvāt. agnyādiṣu tu pratyakṣataḥ svalakṣaṇāvadhāraṇāt prāk pratyakṣato dṛṣṭasambandham anumānam āhuḥ. na ca dravyam eva saṃyogavibhāgayoḥ kāraṇam iti vaktavyam. saty api tasminn abhāvāt. na ca dravyāntarāgama eva śakyate kalpayituṃ, tasya pūrvadravyapratyabhijñayā bādhitatvāt. na ca sadṛśāparāparotpattivipralabdhā bhedaṃ na budhyanta iti sāmpratam, deśādibhede 'pi tadbuddher aviparyayāt. uktaṃ ca vivaraṇakāreṇa -- kṣaṇabhaṅgas tu pratyabhijñānān nirākriyata eva. ato dṛṣṭakāraṇāsambhavād adṛṣṭaṃ kim api saṃyogavibhāgayoḥ kāraṇam anumīyate. tac ca karmety ākhyāyate. ata eva pradeśāntareṣv api karmāpratyakṣam eveti. bhāṣyakāro darśayati -- yathā vakṣyati na hi te pratyakṣe iti. apūrvasadbhāvapratipādanāvasare ca na karmaṇo rūpam upalabhāmaha iti. yadāśrayaṃ deśāntaraṃ prāpayati tatkarmety ucyata iti ca. vyaktam eva deśāntaraprāptiphalonnīyamānatvam eva karmaṇo darśayatīti siddhaṃ kriyādīnāṃ sāmānyato dṛṣṭānumānaikaviṣayatvam. evaṃ ca prameyadvaividhyād anumānadvaividhyopapattir iti ye vadanti tān pratyāha -- dvaividhyaṃ nopapannam iti. idam uktaprakāraṃ dvaividhyam anupapannam iti bhāvaḥ. katham anupapannam ata āha -- yathaiveti pādatrayeṇa. yathā khalv agnidhūmākṛtyoḥ pratyakṣayoḥ pratyakṣadṛṣṭas sambandho, bhavati evaṃ gatiprāptyākṛtyoḥ, tayor api pratyakṣatvāt.{3,83}pratyakṣam eva hi vayaṃ deśāntaraṃ prāpnuvantaṃ devadattvaṃ gacchatīti manyāmahe. neyaṃ jātyādivikalpanābhyaḥ karmakalpanā viśiṣyate. tadvad evendriyānvayavyatirekānuvidhāyitvād aparokṣanirbhāsāc ca. nanu devadatte deśasaṃyogavibhāgātiriktam aparaṃ karmaṇaḥ kim api rūpam aparokṣam īkṣāmahe. phaladarśanenaiva tadanumīyate. jāter vā vyaktito vya(tiriktā)yāḥ kiṃ rūpam anubhūyate, yad asau pratyakṣaviṣayatayāvasīyate. rūpam eva sā vyakteḥ, kim asyā rūpāntareṇeti cet, karma vā kim arūpam. idam api hi tato na bhidyata eva. āgantukaṃ tu kevalam. ato jātikalpanāvat karmakalpanām api pratyakṣapakṣa eva nikṣipantaḥ pañcadhā savikalpakaṃ pratyakṣaṃ vibhajāmahe. āha ca --

na hi dṛṣṭipathaṃ prāptaṃ devadattaṃ nirūpayan |

paṭhan kāvyaṃ svasaṃjñoktaṃ parokṣam iva budhyate ||

iti. phalānumeye tu karmaṇyādityavad devadattavat pratītiprasaṅgaḥ. na caiṣa devadattam iva calantaṃ spandamānam ādityam api paśyatīti dṛśyate. sthiraṃ hi sarvadā tanmaṇḍalam avalokyate. saṃyogavibhāgau tu tasyāpi pratīyete eveti tulya(?va/tvā)t tābhyām ubhayatrāpy ānumānikaḥ pratyayo bhavet. api ca vibhāgopakrame saṃyogāvasāne ca karmaṇi tata unnīyamāne gacchatīti vartamānanirbhāsaḥ pratyayo na bhavet, atītaṃ hi tat, tadā kathaṃ vartamānākārabuddhigocaro bhavati. jalapravāhaniścaleṣu matsyeṣu nirantarotpadyamānajalāvayavasaṃyogavibhāgāvagamād ānumānikī gatisaṃvid upajāyeta. sthāṇau ca śyenaviyukte śyena iva karmānumīyeta. tataś ca so 'pi gacchatīti buddhiviṣayatām āpadyeta. yadi mataṃ na vibhāgamātrāt karmānumānam, api tarhi vibhāgapūrvakāt saṃyogād iti. evaṃ tarhi yadaikaḥ śyenaviyuktaḥ sthāṇur anyena saṃyujyate tatra prasaṅgaḥ. calitvāvasthite ca devadatte. yadi tūcyate yo 'yam utpatataḥ śyenasya deśāntarasaṃyogaḥ tasya sthāṇusamavetena karmaṇā niṣpattyasambhavān na tatra karmānumānam iti. kalpyatāṃ tarhi śyene 'pi karma, sthāṇau tu prasaṅgān ativṛttir eva. niyataṃ hi pratibaddhadṛśaḥ smṛtapratibandhasya pratibandhakavijñānam. asti ca sthāṇau kāraṇapratibaddhaphaladarśanam iti nānumānodayaś śakyate{3,84}niroddhum. śyenasamavāyinaiva karmaṇā sthāṇāv api saṃyogavibhāgopapattau na tadgatakarmānumānam iti cet tan na. na hi prayojanānusāriṇy anumānavyavasthā. vyāptaṃ hi liṅgaṃ yatra yatra dṛśyate tatra tatra vyāpakam upasthāpayati. arthāpattir hy anyathopapattyā parihriyate nānumānam. yadi tv avicchinnotpattayas saṃyogavibhāgāḥ kriyānumāne kāraṇam, evaṃ tarhi na kācid gatir anumīyeta, bhaviṣyatsaṃyogavibhāgānāṃ pramāṇāgocaratvāt. prathamaṃ ca katipayānām evāvagateḥ. atha svadeśasaṃyogavibhāgahetukaṃ kriyānumānam. na ca sthāṇoḥ śyeno deśa ity ucyate. evam api matsyeṣu prasaṅgānativṛttir eva, teṣāṃ hi jalaṃ svadeśa eva. parokṣavyomavādināṃ ca vihaṅgame gacchatīti kriyāpratyayānupapattiḥ, vyomasaṃyogavibhāgayor apratyakṣatvāt tābhyāṃ tadanumānānupapatteḥ. na ca viyadvitatālokāvayavasaṃyogavibhāgāvagamanibandhano vihaṅgame calatīti pratyayaḥ, santamase 'pi bhāvāt. na ca tamo nāma kiñcid vastv asti bhavatsiddhānte, bhāso 'bhāvamātratvāt tasya. atas tatsaṃyogavibhāgahetuko 'pi na kriyāvasāyaś śakyate samādhātum iti na pratyakṣe karmaṇi dvaividhyopapattiḥ. yā tu na hi te pratyakṣe ity apratyakṣatoktā, tāṃ tatraivānyathā vyākhyāsyāmaḥ. rūpaśabdāvibhāgam iti ca vadatā sūtrakāreṇa pratyakṣam eva karmety āsthitam. apūrvādhikaraṇe ca na karmaṇo rūpam upalabhāmaha iti vacanaṃ yathācoditavitatapūrvāparībhūtābhivyaktāvasthitakarmarūpānupalabdhyabhiprāyam eva. itarathā hy upalabdhimātrapratiṣedhe śaśaśṛṅgādivannityābhāva eva karmaṇo bhavet. na hi tatra pratyakṣopalabdhimātram eva pratiṣiddham. yadāśrayaṃ deśāntaraṃ prāpayatīti ca na phalānumeyatvābhiprāyam. kiṃ tarhi. āśrayasya deśāntaraprāpakatvarūpeṇa na svarūpataḥ karmāstīty apūrvātmanā karmaṇo 'vasthānaṃ darśayati. ihāpi devadattasya gatipūrvikāṃ deśāntaraprāptim upalabhyeti vadan devadatte pratyakṣatām eva gater darśayati. anyathā tu devadattādityayor ubhayor api karmaṇo 'numeyatvāt kena viśeṣeṇāditye gatyanumānaṃ sāmānyato dṛṣṭatayodāhriyate. devadatte 'pi hi sāmānyato dṛṣṭād eva gatisiddhiḥ. ato naivaṃvidhaṃ granthato yuktito vā ghaṭata iti sūktam anupapannam iti. pratiyoginor hi parasparam asaṅkare dvaividhyaṃ bhavati. iha tu yat{3,85}pratyakṣadṛṣṭasambandhasya pratiyogitayopāttaṃ sāmānyato dṛṣṭasambandhaṃ tatrāpi gatiprāptyākṛtyoḥ pratyakṣadṛṣṭa eva sambandha iti na pratiyoginor asaṅkara iti || 138 ||

yadi tu dṛṣṭānte pratyakṣatāyām api pakṣīkṛtād ity agater apratyakṣatvāt na pratyakṣadṛṣṭas sambandha ity ucyate. tad etad āśaṅkate tāvat -- āditye 'nupalabdhiś ced iti. idānīṃ dūṣayati -- neti. kāraṇam āha -- deśe 'py adhunātana iti. deśe 'py adhunātane -- samprati pramīyamāṇe, apratyakṣatopalabdhir evety arthaḥ. yadi tv agnidhūmākṛtyoḥ kvacin mahānasādau apratyakṣopalabdhir iṣyate sā tarhi devadatte 'pi gateḥ pratyakṣatvād astīty āha -- kvacid iti || 139 ||

evaṃ tāvat pratyakṣato dṛṣṭatā sāmānyato dṛṣṭatayā saṅkīryate ity uktam. idānīṃ sāmānyato dṛṣṭatāpi pratyakṣato dṛṣṭābhimatāgnyākṛtyanumāne saṅkīryata ity āha -- yadīti pādatrayeṇa. yadi hi devadattādidharmyantarāpekṣaivāditye gatyanumānasya sāmānyato dṛṣṭateṣyate, sā tarhi mahānasādidharmyantarāpekṣayāgnidhūmayor api gamyagamakatvenāvasthitayoḥ prāpnoty eva. sāmānyato hy avivakṣitadeśādibhedam idam avagataṃ dhūmavān agnimān iti, yathā deśāntaraprāptyadhikaraṇaṃ gatyadhikaraṇam iti. ataḥ pratiyogitvarahitam evedam ubhayam iti dvaividhyānupapattir ity ākṣepaḥ. evam ākṣioya samādadhāti -- tasmād evaṃ pracakṣata iti. yathoktadvaividhyāsambhavād evaṃ vakṣyamāṇaprakāreṇa dvaividhyaṃ varṇanīyam iti bhāvaḥ || 140 ||

tatra pratyakṣasambandhaṃ tāvad udāharati -- pratyakṣeti yudhyate 'ntena. yadā hi yayor evāgnidhūmaviśeṣayoḥ, gomayendhano yam agniḥ -- gomayam indhanam asyeti{3,86}bahuvrīhiḥ, tajjanyo 'yaṃ dhūmaviśeṣa iti ca prāk pratyakṣeṇa matiṃ kṛtvā punaś ca kiyatā vilambanenānyatra kvacid gatvā gatas san taddeśasthena tenaiva dhūmaviśeṣeṇa tam evāgniviśeṣaṃ budhyate, tadā tatpratyakṣadṛṣṭasambandham anumānaṃ bhavatīty arthaḥ. anena ca viśeṣadṛṣṭam eva pratyakṣadṛṣṭaśabdenocyata iti vyākhyātam. pratyakṣaśabdena hi viśeṣo lakṣyate. pratyakṣeṇa hy ayam evaṃvidho 'vāntaraviśeṣo gomayendhanatajjanyatvādirūpaś śakyate 'vagantum. na pramāṇāntareṇa. taddvāreṇa tv anumānasyāpi tādṛśo viśeṣo viṣayo bhavatīti yuktaiva pratyakṣaśabdena viśeṣalakṣaṇā. viśeṣadṛṣṭaṃ ca sāmānyato dṛṣṭasya bhavati pratiyogīti dvaividhyopapattir iti bhāvaḥ. nanu viśeṣadṛṣṭaṃ nāma (na) pramāṇabhedaḥ. na cedaṃ pramāṇam, gṛhītaviṣayatvāt. taddeśasthitenaiva hi dhūmena tasminn eva deśe sa eva gomayendhanajanyāgnir anumīyate. ato deśabhedābhāvād aprāmāṇyam eva, ata āha -- tasyeti pādatrayeṇa. tasyaivaṃvidhasya pratyakṣadṛṣṭasya sandihyamānasadbhāvavastubodhāt pramāṇatā bhavati. yady api deśabhedo nāsti. kālabhedāt tu saṃśayānasya saṃśayocchedadvāreṇa prāmāṇyam avihatam iti. etac ca vindhyavāsināpi viśeṣadṛṣṭatvenodāhṛtam ity āha -- viśeṣadṛṣṭam iti || 143 ||

yadi viśeṣadṛṣṭodāharaṇam idaṃ kathaṃ tarhi bhāṣye ākṛtigrahaṇam. evaṃ hi viśeṣa eva darśayitavyo bhavet. ata āha -- ākṛtyor eveti. ayam arthaḥ -- kenacid gomayendhanatvādināyāntaraviśeṣeṇopadarśitayor{3,87}ākṛtyor evātra hetusādhyatvam. evaṃ hy atra pratyayaḥ. sa evāyam adya yāvadanuvartamāno gomayendhanavikārasya dhūmasyākāro dṛśyate. ata eva tadindhanayonir agnir anuvartata ity ato nānupapannam ākṛtigrahaṇam iti || 144 ||

yady evam avivakṣitāvāntaraviśeṣam agnidhūmāntaram eva sāmānyato dṛṣṭodāharaṇatayā vācyam. kim ādityodāharaṇena. ata āha -- agnidhūmāntaratve ceti. yathā hy agnidhūmākṛtyos tṛṇadārugomayenthanādijanmā suvyakto viśeṣaḥ sarvapramātṛsvasaṃvedyo bhavati, naivaṃ gatiprāptyākṛtyoḥ. ataḥ prāptyākṛtimātrād gatyākṛtimātrānumānam āditya ekāntatas sāmānyato dṛṣṭasambandham iti yuktam evādityodāharaṇam iti || 145 ||

kiṃ punas sāmānyatas sambandhagrahaṇe pramāṇam. na hy agṛhītayos sambandhinos sambandhagrahaṇam asti. na ca sāmānyayoḥ pratyakṣagrahaṇaṃ sambhavati. tasya svalakṣaṇaikaviṣayatvāt. nānumānam anavasthāpātāt. ata āha -- pratyakṣaviṣayatvam iti. bhaved anavasthā, yady anumānena sāmānyagrahaṇam iṣyate. tasya tu savikalpakasiddhau pratyakṣaviṣayatvam upapādyānta upasaṃhṛtaṃ pratyakṣatvam atas siddhaṃ sāmānyasyeti. nanu vastv eva na sāmānyaṃ kiñcid asti nāma. tasya bhinnābhinnasyānirūpaṇād ata āha -- vastutvaṃ ceti. vastutvam apy ākṛtigranthe vistareṇa pratipādayiṣyate. pratyakṣaviṣayatāpratipādanena ca pratyakṣe 'pi prasādhitaprāyam eva. atra ca asti sāmānyavastuṣv ity anvayopapādanāya sāmānyasya vastutvam upanyastam eva. ayaṃ tu hetukathanārthaḥ punarupanyāsa iti. yas tu haituko na hetum antareṇa pramāṇāntarasiddhāv ādriyate. taṃ prati hetunaivobhayam upapādayiṣyāma ity āha -- atreti || 146 ||

{3,88} tatra vastutvaprasādhanārthaṃ tāvad hetum āha -- dhūmād agnyanumānasyeti. bauddhā hy avastusāmānyālambanam anumānam ācakṣate. sāmānyasya vikalpākāramātrābhyupagamāt. ata eva bhrāntir evānumānaṃ, sambandhabalena svalakṣaṇarūpam upasthāpayatīti pramāṇam ity āhuḥ. tān eva pratīdam ucyate -- vastv ālambanam anumānam abhāvānyapramāṇatvāt yathā svārthe śrotrādibuddhiḥ. yā hi svaviṣaye śrotrādibhir indriyair buddhir janyate, sā vastv ālambanaiva. yena ca yadindriyaṃ sannikṛṣyate sa tasya svārthaḥ prāpyakāritvād indriyāṇām. tad iha mṛgatṛṣṇādijñānanirākaraṇārthaṃ svārthaviśeṣaṇam. aviśeṣeṇopādāne tu nābhāvānyapramāṇatvasya vastvālambanatayā vyāptiḥ kathitā bhavet. bhrāntīnām ubhayavikalatvāt. na hi tāḥ pramāṇam. na ca vastv ālambanāḥ. anyasamprayuktendriyasya hi tā anyaviṣayā jāyante. īdṛśam eva jñānam avastvālambanaṃ, na punaratyantāsadartham. evaṃ vastvālambanatve 'numānasya sādhite arthāt sāmānyaṃ vastv ity uktaṃ bhavati. idaṃ cāvastvālambanatvam anumānasyārthapadaṃ prayuñjānena bhāṣyakāreṇa nirākṛtam. anarthaviṣayam anumānam iti bauddhā manyante. yadvad iti(?) svapratibhāse 'narthe 'rthādhyavasāyena pravartamānā bhrāntir apy arthasambandhena pravṛttes tadavyabhicārāt pramāṇam anumānam iti, teṣām idam uttaram arthas sāmānyam anumānasya viṣayo bāhya eva. na vikalpākāramātram ity ākṛtigranthe vistareṇa pratipādayiṣyata iti || 147 ||

evamarthād vastutvaṃ prasādhyāhratya prasādhayati -- sāmānyasya ca vastutvam iti. sāmānyaṃ vastu abhāvānyaprameyatvād asādhāraṇavastuvad iti vakṣyamāṇena sambandha iti. pratyakṣaviṣayatām idānīṃ prayogeṇa darśayati -- pratyakṣeti pādatrayeṇa. yadabhāvānyaprameyaṃ tat pratyakṣeṇa gṛhyata eva. yathā saugatānām evāsādhāraṇaṃ vastv iti || 148 ||

{3,89} bauddhānām eva tu sāmānyam anumānaikaviṣayaṃ manvānānām anavasthā prasajyata ity āha -- sāmānyam iti pañcabhiḥ. nigadavyākhyāto granthaḥ || 149 -- 153 ||

yadi tūcyate liṅgabhūtasāmānyagrahaṇārtham anumānāpekṣāyām anavasthā bhavati, na tadgrahaṇārtham anumānam apekṣyate, dhūmādisvalakṣaṇadarśanaprabhavavikalpavedyatvāt tasya. na cāsāv apramāṇam, arthakriyāsamarthavastupratilambhāt. na ca pramāṇam anarthaviṣayatvāt. ato 'nirvacanīyavikalpasiddhatvāt liṅgasya nānavasthā bhavatīty āśaṅkyāha -- atheti. ayam abhiprāyaḥ -- na tāvat pramāṇam apramāṇaṃ ca jñānaṃ sambhavati. viruddhasvabhāvayor ekatra pratiṣedhe 'nyatarāpatter aparihāryatvāt. apramāṇasya ca prameyavyavasthāpanāśakter avaśyaṃ pramāṇam eva tajjñānam abhyupagantavyam. pratyakṣānumānānabhyupagamāc ca pramāṇāntaram evāpadyeta.{3,90}pramāṇāntaraṃ ca sad yathā talliṅgasaṃvedane pramāṇam iṣyate, evaṃ liṅginy api prāpnoti. evaṃ ca vakṣyamāṇaprasaṅgo bhavet. pramāṇād apramāṇād veti vadannanirdhāritobhayarūpatāṃ vikalpasya darśayatīti || 154 ||

astu tarhi liṅgino 'pi tathaivāvagamaḥ, ko doṣaḥ, ata āha -- evam apīti. ayam abhiprāyaḥ -- anavasthām api prasañjayatām asmākam anumānocchedāpādanam abhimatam. pramāṇāntarābhyupagame 'pi cānumānocchedo bhavaty eva. tad eva hi pramāṇaṃ tadā sarvasya liṅgaliṅgisāmānyasyāvabodhakaṃ bhaved iti || 155 ||

yadi tv ekarūpābhyupagame 'pramāṇatvam eva liṅgajñānasyeṣyate, tato 'pramāṇāvagatāl liṅgāl liṅgijñānam api mithyā bhavet. bāṣpād iva dhūmasaṃviditād agnijñānam. evaṃ ca nānumānam iti. sa evānumānasya nityocchedaṃ ity abhiprāyeṇāha -- apramāṇāvabuddhād iti || 156 ||

atra codayati -- nanv iti. yathā hy apramāṇam eva sambandhasmaraṇaṃ pramāṇakāraṇam iṣyate tathā liṅgajñānam api bhaviṣyatīty arthaḥ || 157 ||

pariharati -- tatreti. smṛtir hi pūrvajñānād bhavantī tadupasthāpanadvāreṇānumāyām upayujyate. tac ca pramāṇam eveti tadanusārī nirṇayo yukta iti || 158 ||

{3,91} na caiṣa prakāro liṅgagatau sambhavatīty āha -- na tv iti. na hy atra prāg api liṅgāvagame pramāṇaṃ kiñcid upapadyate, yat pramāṇajñānenopasthāpyata iti. na ca liṅgajñānam api smṛtir eveti vācyam. pūrvapramāṇābhāvād evety āha -- tadabhāvād iti || 159 ||

nanu nirvikalpakagṛhītadhūmādisvalakṣaṇapariprāpakatayā liṅgajñānam api smṛtir eva. ato 'trāpi nirvikalpakapramāṇāntarato nirṇayo yukta eva. ata āha -- smārtam iti. yathā samprati sambandhajñānaṃ gṛhītaprāpakatayā smaraṇam, evam etad api liṅgajñānaṃ nirvikalpakagṛhītaprāpakatayā tadabhedena smārtam iti yo vadati tasya vandhyāsute 'pi smaraṇaśaktir anivāritā. gṛhītaviṣayā hi smṛtir iti sthitiḥ. na ca liṅgasāmānyajñānaṃ nirvikalpakagṛhītasvalakṣaṇālambanam iti kathaṃ smṛtiḥ. yad atra prakāśate tan na gṛhītaṃ, yac ca gṛhītaṃ tan na prakāśata iti na smṛtitvam. agṛhītagocarāyāṃ tu smṛtau vandhyāsute 'pi smaraṇaprasaṅga iti || 160 ||

nanv anumānena liṅgasāmānyajñāne 'navasthā bhavati, yadi sāmānyātmakam eva liṅgaṃ tadgrahaṇārtham iṣyate, tasyānumānavedyatvāt. asādhāraṇa evārthātmā sāmānyajñāne liṅgaṃ bhaviṣyati, sa ca pratyakṣa eveti nānavasthā. ata āha -- na ceti. kiṃ na kāraṇam ata āha -- yasmād iti. dṛṣṭāvinābhāvaṃ liṅgaṃ bhavati. na cāsya tena sāmānyenāvinābhāvaḥ kathañcid deśataḥ kālato vā dṛṣṭaḥ. asādhāraṇasya bhāvāntareṣv anusyūtyasambhavād ekatra dṛṣṭasya ca tatraiva niruddhatvād iti || 161 ||

{3,92} sambandhadarśanābhyupagame vā kṛtakatvādivat sāmānyarūpatāpattir ity āha -- syād veti. atra kāraṇam āha -- na hīti || 162 ||

itaś cāsādhāraṇo 'rthātmā na liṅgam ity āha -- na ceti. dhūmādir hi dhūmo 'yam ityādivikalpāspadīkṛto 'gnyāder liṅgam iti dṛṣṭam. asādhāraṇas tu kenacid rūpeṇāpy avyapadeśyaḥ kathaṃ liṅga bhaved iti. liṅgatvaṃ nopapadyata iti vakṣyamāṇena sambandha iti. nanu tiraścām asaty eva śabdollekhe 'sādhāraṇarūpadarśinām evānumānaṃ dṛṣṭamato nāvyapadeśyatvād aliṅgatvam ata āha -- vikalpeti pādatrayeṇa. ayam abhiprāyaḥ -- mā nāma tiraścāṃ śabdollekho bhavet, arthavikalpas tu teṣām api pūrvāparānusandhānātmako 'sty eva. ato yuktam eva teṣām anumāne 'vyapadeśyasyāpi liṅgatvam. asādhāraṇas tu pūrvāparānusandhānād vinārthavikalparahito 'pīti kathaṃ liṅgam. na hi so 'yam ity anārūḍho buddhau dhūmo 'gner liṅgaṃ bhavati. na caivam asādhāraṇe sambhavati, pūrvāparānusandhānāgocaratvāt tasyeti || 163 ||

asmanmate 'pi ye 'sādhāraṇātmāno dhūmādayo viśeṣā vikalpyante te 'py anvayābhāvād aliṅgaṃ, kim aṅga punarnirvikalpakaikagocaro 'sādhāraṇo 'rthātmā ity āha -- kalpyanta iti. anvayābhāvād evāsādhāraṇajñānam api liṅgisāmānyajñāne na liṅgam ity āha -- etasmād eveti || 164 ||

yadi tv anvayasiddhyartham asādhāraṇasya sāmānyarūpateṣyate, tato liṅgasāmānyagrahaṇa ivānavasthāprasaṅgāt tasyāpy anavadhāraṇam ity āha -{3,93}sāmānyeti. yadi tu kasmiṃścid evāsādhāraṇe sāmānyena jñātasambandhe nyadarśināpi sāmānyam anumīyate. evaṃ tarhi sarva eva sarvasya pratyāyako bhavet. aviśeṣād ity āha -- kvacid veti || 165 ||

evaṃ tāvan na liṅgāvadhāraṇe pramāṇam astīty uktam. idānīm anvayagrahaṇakāle liṅgijñāne 'pi na kiñcit pramāṇam astīty āha -- sambandhānubhava iti. nāgṛhīte liṅgini tatsambaddhaṃ liṅgaṃ śakyate 'vagantum. na cānumānapravṛtteḥ prāk tasmin sāmānyātmani bhavanaḥ kiñcit pramāṇam asty asmākam iva pratyakṣam, ato liṅginy apy avagamyamāne 'navasthāprasaṅga ity abhiprāyaḥ || 166 ||

nanv anādikālīnavāsanāmātranibandhana evāyaṃ liṅgaliṅgisaṃvyavahāraḥ, kim ihātinirbandhena. kācid eva hi vāsanodbhūtā kiñcil liṅgākāraṃ vikalpam āvirbhāvayantī kiñcid evānumānasaṃvyavahāraṃ pravartayati. yathāhuḥ -- sa evāyam anumānānumeyavyavahāro buddhyārūḍhena dharmadharminyāyena, na bahissadasattvam apekṣata iti, ata āha -- na cāpīti. na vāsanāmātranirmitaṃ liṅgajñānam. vāsanā hi pūrvānubhavāhitas saṃskāraḥ. nāsau liṅgasāmānyasya śaśaviṣāṇādivadatyantāsatas sambhavatīti kathaṃ vāsanāmātrālliṅgajñānasya sambhava iti. tannibandhane ca liṅgajñāna iṣyamāṇe tadvad eva liṅgijñānopapatter anarthakaṃ trirūpāl liṅgato 'rthadṛganumānam ity anumānaprāmāṇyāśrayaṇam ity āha -- liṅgijñānaṃ ceti || 167 ||

{3,94} nanv iyam anavasthā meghābhāvena vṛṣṭyabhāvānumāne bhavato 'pi samānaiva, abhāvasyānupalabdhiliṅgatvāt. sajātīyaliṅgāntarāpekṣāyām anavasthāpadyate. ata āha -- yatreti. yatra hi vṛṣṭyabhāve meghābhāvo liṅgaṃ nāsāv anumeyaḥ, abhāvākhyapramāṇāntaragamyatvāt. ato nātra tulyajātīyāpekṣānibandhano 'navasthādoṣo jāyata iti || 168 ||

pratyakṣasāmānyavādināṃ tu na naḥ kācid anavasthety āha -- pratyakṣāvagatād iti. ataḥ pratyakṣād ity arthaḥ || 169 ||

anumitānumāne tarhy anavasthā, ata āha -- yatrāpīti. pratyakṣā hi deśāntaraprāptir maulikaṃ mūle bhavaṃ liṅgaṃ, tena gatim anumāyāditye gatisādhane 'numīyamāne nānavasthety abhiprāyaḥ || 170 ||

nanv anityaś śabdaḥ kṛtakatvāt, kṛtakatvaṃ ca tatra darśanād ity evaṃ karmānantarabhāvitayā kṛtakatve sādhyamāne karmaṇo 'pi hetvantarād anumāne 'navasthā bhaved ata āha -- liṅgatvam iti.

kṛtakatvānumāne hi karmaike tatra darśanād |

iti kārakavyāpārānantarabhāvitvaṃ liṅgam uktam. tatra ca kārakaviśiṣṭā kriyā tadviśiṣṭaṃ vā kārakam anantarabhāvitāṃ viśiṃṣalliṅgam āpatati. ubhayaṃ{3,95}ca tatpratyakṣam. kriyāyās tāvat pratyakṣatvam anantaram eva sādhitam. kārakam api tadvat pratyakṣam eva. śaktis tu parokṣā. sā ca na tāvad iha liṅgam. na cānumeyā. ataḥ kriyākārakayor ubhayor api pratyakṣatvān na dūragamanam. anumeyakarmavādinām api hi phalāvadhyavasthānān nānavasthā, nitarām asmākam iti || 171 ||

evaṃ tāvadanumānasyāsati sāmānyasya vastutve pratyakṣatve ca dausthityam uktam idānīṃ sarvam eva pramāṇajātaṃ sāmānyasya dausthitye dusthitam āpadyeta teṣām api sāmānyāśrayatvāt. na ca tadapramāṇaṃ vakṣyamāṇanyāyād ity abhiprāyeṇāha -- evam iti || 172 ||

ato 'vaśyaṃ pramāṇāntarāṇāṃ pratyakṣapūrvakatvam eṣṭavyaṃ sāmānyasya ca pratyakṣatvam, itarathā tv anavasthā prāpnotīty upasaṃharati -- tasmād iti || 173 ||

evaṃ tāvat sāmānyasya pratyakṣatvaṃ vastunā copapāditā idānīṃ viśeṣā eva pratyakṣeṇa gṛhyanta iti ye vadanti, tān pratyāha -- pratyakṣeti. viśeṣo hi yadi tāvadavayavī dravyam abhimataḥ, sa cāvayavavastvantarāpekṣas sāmānyāṃśo 'smābhiḥ kīrtyata iti kathaṃ pratyakṣa iti || 174 ||

yadi tv avayavirūpādaya eva viśeṣā iṣyante, tad apy ayuktam. te 'pi hi svaviśeṣanīlādyapekṣayā sāmānyam evety āha -- rūpādayo hīti.{3,96}yadi tu nīlādaya eva viśeṣā iti matam. tan na. teṣām apy avāntaranīlādyapekṣayā sāmānyarūpatvād ity āha -- svaviśeṣān iti || 175 ||

yadi tv ekabhramarādidravyanīlimaiva viśeṣa iṣyate, tan na. tasyāpi pakṣādisvāvayavāśritanīlaviśeṣāpekṣayā sāmānyarūpatvāt. pakṣanīlimāpi tadavayavanīlāpekṣayā sāmānyam eva. evaṃ ca aparamāṇubhyaḥ prasaṅgo darśayitavya ity āha -- te cāpīti. nirbhāgā hi paramāṇava iti tadrūpam asādhāraṇam eveti. tebhyas tu prāk dvyaṇukarūpam api dvayos sādhāraṇam ity āha -- dvyaṇukasyāpīti || 176 ||

nanv astu paramāṇurūpam eva viśeṣaḥ, sa eva naḥ pratyakṣo bhaviṣyaty ata āha -- na cāntyeneti. vyavahārārthaṃ hi pramāṇam anusriyate, na vyasanitayā. na cāntyena viśeṣeṇa vyavahāraḥ kasyacid astīti kiṃ tatpratyakṣatayeti. nanūpekṣāphalam api pramāṇaṃ bhavaty eva, ata āha -- na ceti. na naḥ paramāṇūnāṃ rūpaṃ sthūle vartamānānāṃ tantūnām iva paṭe pratyakṣaṃ vibhaktānāṃ veti na kathañcid viśeṣaviṣayatā pratyakṣasyeti || 177 ||

nanu paramāṇava eva bhinnās sañcitā gṛhyante na kāryadravyam ekam. ataḥ kathaṃ tatsāvayaveṣu sāmānyam ity ucyate. sañcitā eva cānanyavṛttitayā viśeṣāsādhāraṇādipadavācyā iti te pratyakṣā bhaviṣyanti. mā nāmaikaikataḥ paramāṇur akṣagocaro bhaved ata āha -- bhedeneti. eko hi sarvadā sarveṣāṃ ca bhāvaḥ prakāśate na paramāṇubhedāḥ. na ca bhedenāgṛhyamāṇo 'bhedo gṛhyata iti sāmpratam. saṃvidvirodhād iti bhāvaḥ. nanv ayam eva bhedāvagraho{3,97}yo 'yam abhinnaprakāśaḥ, kiṃ bhedagrahaṇenāta āha -- na ca bhinneti. nābhinnākārabuddhibodhyo bhedaḥ, bhedābhedavivekānupapatter iti bhāvaḥ || 178 ||

nanv asaty apy ekasmin samudāyālambano 'yam abhinnāvabhāso bhaviṣyatīty ata āha -- samudāya iti. ye hi sāmānyam eva sarvajagatsaṃviditam apalapanti kutas teṣāṃ samudāyo nāmārthāntaraṃ, yadālambano 'bhinnapratibhāso bhaviṣyati. api ca sarvadā sarve caikaṃ dravyam avabudhyante kathaṃ tad anyathā bhaviṣyatīty āha -- na ca sarvadeti || 179 ||

kiñcāyaṃ samudāyo 'pi naikajātyā vinopapadyeta. na hi nānājātīyeṣu vṛkṣaghaṭaloṣṭeṣu kasyacit samudāyabuddhir asti. atas samudāye 'pīṣyamāṇe 'ṇutvasāmānyam abhyupagantavyam āpadyeta bhavatām ity āha -- na ceti. hetau caḥ|| 180 ||

nanu nānekāvayavavṛttyanusandhānena vinā tatsāmānyarūpaṃ dravyam abhyupagantuṃ śakyam. na caindriyakaṃ jñānam etā(?v i/va)ti samartham avikalpakatvāt tasya. ata āha -- sāmānyam itīti. yady apy anekānugamakḷptes tannānāvayavavyāsaṅgi dravyaṃ sāmānyam ity evaṃ vikalpya na gṛhyate. tathāpi tadekarūpaṃ tāvannirvikalpakenāpi gṛhyata eveti nāpahnotuṃ śakyata iti vyāsajyavṛttyavayavisāmānyanyāyena prativyaktivartino 'pi gotvādisāmānyasyaindriyakatvaṃ darśayitavyam. tad api sāmānyam ity anena rūpeṇāgrāhyaṃ vastutas sāmānyam eva gṛhyate. śabdādismaraṇottarakālaṃ tv anekānugamāvamarśāt sāmānyam iti vikalpya gṛhyate. idaṃ ca savikalpakasiddhāv uktam eva. ato naivaṃ vācyam -- astvavayavisāmānyasya svalakṣaṇāparanāmna indriyair grahaṇam, na tu prativyaktiniveśina iti || 181 ||

{3,98} ubhayatrāpi pratyayāviśeṣād ity āha -- vyāsajyeti. tadanenaitadāpāditam -- kim idaṃ mudhaiva sāmānyasya pratyakṣatā neṣyate, viśeṣam api hi pratyakṣam icchadbhir balāt sāmānyam eva pratyakṣam āśrayaṇīyam, sarvasya hi sunipuṇaṃ nirūpyamāṇasya rūpādes sāmānyarūpatvād, dravyasya ca nānāvayavasādhāraṇasya tādrūpyāt, svatantraṃ paramāṇusañcayamātrasya cānupalambhād dravyāpalāpe ca pratyakṣavirodhāt. ato 'vayavisāmānyaṃ tatsamavetāni ca gotvādisāmānyāni sarvāṇy eva pratyakṣāṇi na viśeṣā eveti tātparyam. evamparatvād eva ca pradeśāntarasiddhasāmānyāvayavisāmānyapratyakṣatāpratipādanena na punaruktatā codanīyeti || 182 ||

nanu bhavadbhir mīmāṃsakais tāvadavaśyam abhyupagantavyāḥ paramāṇavaḥ. atas teṣām evobhayasiddhānāṃ param ekākārabuddhijananaśaktimātram evopakalpitam. kiṃ dharmikalpanayā. laghīyasī hi tatkalpanāto dharmakalpanā. ata āha -- mīmāṃsakaiś ceti. ayam abhiprāyaḥ. yad dhi pramāṇenopanīyate, tad asmābhir iṣyate, na ca sthūlaṃ hitvā paramāṇava evākṣajāyāṃ buddhau bhāsante, yattānupetya sthūlam avajānīmahe. tadānuguṇyena tu yady aṇavo vyā(?pa/pā)dyante, bhavantu, na tadbalena mūlabhūtaṃ sthūlam apalapitum utsahāmaha iti || 183 ||

pratyakṣaṃ tu sthūlam adṛśyaiḥ paramāṇubhiḥ nihnuvānasya śaśo 'pi tadviṣāṇadhiyā nihnotavyaḥ prāpta ity āha -- samūharūpam iti || 184 ||

{3,99} kim idānīṃ śaśaviṣāṇakalpāḥ paramāṇavaḥ. nety āha -- samūheti. na hy atra kalpanālāghavena pratyakṣasiddho dharmī parityāgam arhati. siddhe ca tasmiṃs tadanuguṇāḥ paramāṇava iti kena neṣyate. siddhyupāyas tu teṣām anyo nāstīti paramāṇavo nāvaśyam iṣyanta ity uktaṃ bhavati || 185 ||

ato yad eva vastu sāmānyaviśeṣayor aparokṣaṃ gṛhyate, tat tathaivāparokṣatayaivābhyupagantavyam, na tu viśeṣa eva pratyakṣo na sāmānyam iti vācyam ity upasaṃharati -- tasmād iti || 186 ||

astu vāsādhāraṇam eva pratyakṣaṃ, tathāpi na sāmānyasya pratyakṣam apahnotuṃ śakyate. gotvādisāmānyānām api sattādiparasāmānyāpekṣayāsādhāraṇatvāt. ato yady asādhāraṇaṃ pratyakṣam ity āgraho bhavatām evam api na gotvādisāmānyam apratyakṣam iti pratyakṣasāmarthyasiddhatvān na śakyam apahnotum ity āha -- sattādīti || 187 ||

yadi tūcyate pratyakṣeṇa gṛhyamāṇam api sāmānyaṃ na sāmānyollekhena gṛhyata iti (na) pratyakṣam iti, tad etad āśaṅkate -- sāmānyeti. pariharati -- kiṃ veti. evaṃ hy asādhāraṇam api na pratyakṣaṃ bhavet. tatrāpi nirvikalpakāvasthāyāṃ{3,100}paravyāvṛttyakalpanād asādhāraṇollekho nāsty eveti. yadi tu tādrūpyeṇāvikalpitam api svarūpeṇa vikalpako 'vabudhyata iti tatpratyakṣam. evaṃ tarhi dvyākāram eva saṃmugdhaṃ vastu lokaḥ pratipadyata iti parīkṣakair ubhayathāpi tat śakyata eva vaktum iti siddhaṃ dvyākāram eva vastu pratyakṣeṇa gṛhyata iti. siddhaṃ ca sāmānyatas sambandhadarśanam ity abhiprāyeṇāha -- yadvastu lokaḥ pratipadyate 'smin dvidhāpi tat śakyata eva vaktum iti. asminn iti pratyakṣajñāna ity arthaḥ || 188 ||

ity upādhyāyasucaritamiśrakṛtau kāśikāṭīkāyām

anumānaparicchedaḥ samāptaḥ ||

006 śabdapariccheda

atha śabdaparicchedaḥ

atra pratyakṣānumānayor aparīkṣyatva ukte śāstrasyāpy aparīkṣyatāpratipādanārthaṃ bhāṣyam -- śāstraṃ śabdavijñānād asannikṛṣṭe 'rthe vijñānam iti. nanu vṛttikāramate na parīkṣitavyaṃ nimittam iti pratijñāya{3,101}pratyakṣādīni hi prasiddhāni pramāṇāni tadantargataṃ ca śāstram ity ukteḥ pratyakṣavyabhicāreṇa parīkṣām āśaṅkya tadavyabhicāra ukte 'nantaram eva śāstrasyāparīkṣā pratipādyata iti yuktam, tad dhi prakṛtam, kim anumānena vyavadhīyate. satyam evam. ayaṃ tu tantrāntarānusāreṇa krama āśritaḥ. tathā hi nāpratyakṣaṃ pramāṇam iti lokāyatikā manyante. te hi vaiśeṣikādyāśritapratyakṣānantarānumānaprāmāṇyapratipādanena pratibodhyante. evaṃ hi vaiśeṣikāḥ paṭhanti -- dvividhaṃ pramāṇam ālocitādhyavasānam anālocitānugamanaṃ ceti. tathānye 'pi pratyakṣam anumānaṃ ca dve eva pramāṇe iti. yathākṣapādīyair api pratyakṣānantaram anumānaṃ lakṣitam -- tatpūrvakaṃ trividham anumānam iti. tenehāpi tāvat pratyakṣānantaram anumānaṃ varṇitam. tato mahāviṣayatayā prakṛtatvena puruṣārthaupayikatvena ca śāstram. tadanantaraṃ ca yatra kvacana vācye bahūnāṃ prasiddham ity upamānam uktam. nyāyavistare hi prasiddhasādharmyāt sādhyasādhanam upamānam ity uktam. tataḥ pārāśaryamatenārthāpattir uktā. taduttarakālam eva tanmatānusāriṇā kṛtakoṭinoktatvāt. abhāvapramāṇasya tu bhāvapramāṇābhāva evātmeti taduttaraḥ prastāvaḥ. kiṃ punas tantrāntarānusārasya prayojanam. ucyate. prasiddhatvena hy aparīkṣā pratipādyate. tantrāntareṣv evam imāni pramāṇāni prasiddhānīti prasiddhiprābalyaṃ kathitaṃ bhavati. vyutthitāś ca tena tena sākṣiṇā pratipāditā bhavanti.

atra ca śabdavijñānād ity ucyate, tat kathaṃ vigṛhyate. kiṃ śabdād vijñānaṃ śabdasya vā vijñānam iti. pūrvatra samāsānupapattiḥ. bhayena hi pañcamī samasyate. uttaratra tu savikalpakapratyakṣe 'pi śāstratvaprasaṅgaḥ, śabdavijñānād eva hi gaur ity evamādayo 'sannikṛṣṭārthavikalpā bhavanti. atrocyate. ṣaṣṭhīsamāsa evāyam. na ca savikalpake prasaṅgaḥ, na hi tacchabdapramāṇād utpadyate, api tu śabdasahāyād indriyāt. yathaiva hi gandhasahakṛtam indriyaṃ tailād vilīnaṃ ghṛtaṃ vivinakti. evaṃ śabdasahakṛtaṃ jātyādīn. tathā cākṣasambandhaphalam aparokṣāvabhāsitā. ta(?tra/c ca) savikalpake 'stīty uktaṃ pratyakṣānte. ato yad eva śabdaśaktivimarśotthaṃ vijñānam asannikṛṣṭārthagocaraṃ tacchābdam. ata eva na padārthamātrajñānaṃ śābdam. na hi tadasannikṛṣṭārthagocaram.{3,102}vakṣyati hi -- smārakān na vimṛśyata iti. kiṃ nāma tarhi śābdam, vākyārthajñānam iti vadāmaḥ. na (nu) tatpadārthajñānād utpadyate, na śabdajñānāt. na. avāntaravyāpāratvāt padārthapratipādanasya śabdānām, pāka iva kāṣṭhānāṃ jvalanasya. vakṣyati hi --

pāke jvāleva kāṣṭhānāṃ padārthapratipādanam |

iti. ato na kiñcid anupapannam iti.

idaṃ tu vaktavyaṃ kim idaṃ sāmānyalakṣaṇāvasare viśeṣalakṣaṇaṃ praṇīyate śabdaviśeṣo hi śāstram. tad yadi vaktavyam, evam api sāmānyalakṣaṇam uktvā (?vakṣyate/lakṣyeta). yat punaratitvaritenaiva sāmānyalakṣaṇāvasare viśeṣo lakṣyate tadasāmpratam. na hīha pratyakṣādīnāṃ cākṣuṣatvādayo viśeṣā lakṣyante. tataḥ pratyakṣādiṣu sāmānyato vaktum ārabdheṣu madhye śabdamātrasyaiva lakṣaṇaṃ vaktuṃ yuktam, na śāstrasyeti. tad etad āha -- pratyakṣādiṣv iti || 1 ||

dūṣaṇāntaram āha -- sāmānyeti. nirjñātasāmānyalakṣaṇo hi tadviśeṣaṃ bodhayituṃ śakyo netaraḥ. na hy alakṣite dravye tadviśeṣāḥ pṛthivyādayo lakṣayituṃ śakyanta iti || 2 ||

evaṃ tāvat śāstram iti lakṣyanirdeśo 'nupapanna ity uktam. śabdavijñānād ityādi lakṣaṇam api lakṣyaviśeṣe na saṅgacchata ity āha -- yac coktam iti || 3 ||

kīdṛk tarhi śāstralakṣaṇam ata āha -- pravṛttir iti.{3,103}pravṛttinivṛttyupadeśakaṃ hi nityaṃ vedavākyam anityaṃ dharmaśāstrādikaṃ śāstram ucyate na śabdamātram iti || 4 ||

nanu svarūpamātrābhidhāyinām api kṣepiṣṭhādivākyānāṃ śāstratvam iṣyate, kim ucyate pravṛttinivṛttyaṅgaṃ śāstram iti. ata āha -- svarūpeti. tadaṅgatveneti. vidhāyakavākyaikadeśatvenety arthaḥ. asti hi tatrāpi vāyavyaṃ śvetam ālabheta bhūtikāma iti vidhyuddeśaḥ. tenaikavākyabhūto vāyur vai kṣepiṣṭhety evamādiḥ. ato yuktaṃ tasyāpi śāstratvam iti || 5 ||

nanv arthavādā na tāvat sākṣāt kriyāṃ pratipādayanti. nāpi tadaṃśam. trayo 'pi hi tadaṃśāḥ sādhyaṃ sādhanam iti kartavyatā ceti. na caiṣām anyatamam amībhir abhidhīyate. ato 'kriyārthānām ekavākyatām eva na manyāmahe. ata āha -- bhāvanāyām iti śāstram ityantena. ayam abhiprāyaḥ -- yady api na kriyāṃ gamayati, na ca kriyāsambaddhaṃ kiñcit sādhanādi, tathāpi vidhinā śabdabhāvanāparanāmadheyena sahaiṣām ekavākyatā. vidhir hi puruṣaṃ pravartayituṃ viṣayaprāśastyajñānam apekṣate. tac cārthavādāś śaknuvanti kartum iti tat kurvatām eṣām asti pravṛttinivṛttyor upayogaḥ. atas samastāyāṃ tryaṃśapūrṇāyām eva bhāvanāyāṃ mahāvākyād eva sārthavādakāt puruṣaḥ pravartate nivartate vā na vidhyuddeśamātrād iti sārthavādakam eva vākyaṃ śāstram iti. etac cārthavādādhikaraṇe prapañcayiṣyāmaḥ. darśitaṃ ca kiñcid vidhivivaraṇe ity alam anenātiparispandeneti. yata eva sārthavādakāt pravṛttinivṛttijñānam, ata eva vidhivācinaḥ pratyayamātrasya padamātrasya vā yajetety evamādikasya vidhiśrutāv api na śāstratvam. yatra hi tryaṃśabhāvanāvacanam apy avāntaravākyam anapekṣitārthavādakaṃ na pravṛttau samarthaṃ, katham iva tatra padapratyayayoś śaktir bhaviṣyatīti duradhigamam ity āha -- na padādyata iti || 6 ||

{3,104} evaṃ lakṣyalakṣaṇānupapattyā dūṣitaṃ bhāṣyam upapādayati -- aparīkṣeti. ayam abhiprāyaḥ -- vedavyākhyā hi prakṛtā, ato yad eva tadupayogi tad eva vācyam ity atikramyāpi sāmānyaprakramaṃ viśeṣam eva lakṣitavān. na hīha lakṣaṇakaraṇam eva svarūpeṇa vivakṣitam. aparīkṣāc chalena hi lakṣaṇāni praṇīyante. tatrāpi yad eva prakṛtopayogiśāstralakṣaṇaṃ tad eva kṛtam. svatantro vedaḥ apuruṣatantratvād iti || 7 ||

yadi svatantropayogitvanirapekṣāṇi na jalpati, tataḥ kim ata āha -- tatreti. yadā hy ayaṃ jalpāka iva nānupayuktaṃ bhāṣata iti sthitam, tatra yadi lokavākyasthitaṃ śabdalakṣaṇaṃ kathayet tad asya vedaṃ vyācikhyāsor anupayuktaṃ syād iti || 8 ||

nanu yady anupayuktaṃ na lakṣaṇīyaṃ, kim iti tarhi pratyakṣādi lakṣyate na hi teṣāṃ vedopayogo dṛśyate ata āha -- pratyakṣādīti. ayam abhiprāyaḥ -- vedasvarūpāvadhāraṇa eva tāvanmahānupakāraḥ pratyakṣasya, na hi tadantareṇa puraḥ -- prathamam eva svādhyāyagrahaṇakāle varṇamātrādy avadhārayituṃ śakyate, tadā cānavadhṛtaṃ śāstrārthajñānavelāyām asmṛtatvān nopayujyetaiva. ataḥ purastāt parastāc ca varṇamātrāditaḥ kṛte pratyakṣādyupayogaṃ matvā tallakṣaṇaṃ kṛtam. anumānam api pratīkaviniyuktamantraśeṣānumāna upayujyate. yathā devasya tveti nirvapatīti. upamānam api sauryādikarmaṇāṃ prakṛtiviśeṣopamāne. arthāpattir apy aśrutavākyaikadeśakalpanāyām. abhāvo 'pi padavākyeyattāvadhāraṇe dravyadevatādyabhāvena ca karmaṇām avyaktacodanātvāvadhāraṇa upayujyata iti dvayor ādiśabdayor artha iti || 9 ||

{3,105} na caivañjātīyakaḥ kaścid upayogo gāmānayetyādivākyasthasya śābdalakṣaṇasyāstīti tadupekṣyaiva śāstragatam eva lakṣaṇaṃ praṇītam ity āha -- yat tv iti || 10 ||

yat punar alakṣite sāmānye na viśeṣo lakṣayituṃ śakyata ity uktaṃ tatpariharati -- viśeṣaś ceti. sāmānyalakṣaṇe hi viśeṣo na sidhyati, vyabhicārāt. viśeṣas tu sāmānyāvyabhicārīti tasmin lakṣite tadantargataṃ sāmānyaṃ sukham eva lakṣitaṃ bhavet. yadā hi vidhāyakavijñānād asannikṛṣṭe 'rthe vijñānaṃ śāstram ity uktaṃ tadārthād vidhāyakaviśeṣarahitāc chabdamātrajñānāc chābdam iti śakyam avagantum iti na pṛthag ucyata iti || 11 ||

nanu nedaṃ viśeṣalakṣaṇaṃ viśeṣopādānābhāvād ity uktam. ata āha -- sāmānyeti. nāvaśyam upāttam eva viśeṣaṇaṃ bhavati, kin tu adhikāralabhyam api, yathāgneyādiṣu vakṣyate, ta(dva)d ihāpi codanālakṣaṇādhikārāc chabdavijñānād ity ukte 'pi vidhāyakaviśeṣaṇaṃ pratyeṣyata iti. nanu yadi prakṛtopayogi vaktavyaṃ, evaṃ tarhi codanālakṣaṇam eva vācyam, kiṃ śāstralakṣaṇenāta āha -- codaneti. paryāyā eta iti bhāvaḥ || 12 ||

ayaṃ cādhikārato viśeṣalābho jaiminer apy anumataś codanāśabdam aviśeṣitaṃ dvitīye sūtre prayuñjānasyety āha -- yathā ceti. evaṃ hi manyate -- yady api codanāśabdaḥ pravartakavākyamātravacanaḥ, tathāpi prathamasūtre 'thaśabdena{3,106}vedādhyayanānantaryasyopāttatvāt tadadhikārād eva codanāśabdo vaidikyām eva codanāyām avatiṣṭhate, evam ihāpi śāstralakṣaṇe codanāprāmāṇyādhikārāt śabdavijñānārthajñānaśabdau viśiṣṭaśabdārthaparau, vidhāyake śabdaśabdo vidheye cārthaśabda iti || 13 ||

yad api vṛttikāramatopanyāsāvasare pratyakṣādīni hi prasiddhāni pramāṇāni tadantargataṃ ca śāstram iti bhāṣyakāreṇoktaṃ tatrāpi viśeṣaśāstrāparīkṣāpratijñānaṃ prakṛtopayogitvābhiprāyeṇaiveti darśayati -- pratyakṣādīti. idaṃ tu cintanīyam. yadi vidhāyakaśabdajanitaṃ vijñānaṃ śāstram, kim idānīm aṅgāni mīmāṃsā karmānuśāsanāni ca na śāstrāṇi, laukikāni ca gāmānayetyādivākyāni śāstrāṇi. yady evaṃ mahān lokavirodhaḥ. na hi laukikā gāmānayetyādiṣu śāstraśabdam upacaranti. svavacanavirodhaś ca. yato gāmānayetyādivākyasthaṃ śābdalakṣaṇam iti hi vadanti. mīmāṃsādiṣu vedavat tato 'pi vā sātiśayaṃ śāstraśabdopacāram upalabhāmahe. api cāyaṃ śāstraśabdo rūḍho vā syād yaugiko vā, sarvathā ca vedāṅgādiṣu vartitum arhati, asti hi teṣu yathāyatham arthānuśāsanaṃ, rūḍhiś ca sātiśayeti varṇitam. atrābhidhīyate. yogarūḍhir iyaṃ paṅkajādivat, ato na tāvadgāmānayetyādiṣv atiprasajyate. saty api yoge laukikānāṃ teṣv aprayogāt. puruṣārthopadeśān eva laukikāś śāstram iti manyante. tathā cāṅgānīti teṣāṃ śāstratvam. nanu vidhāyakaṃ śāstram iti śāstralakṣaṇam, na ca tāni kañcid vidadhati. maivam. sarveṣām evānuṣṭhānopadeśaparatvāt. vyākaraṇe hi yatsādhubhir bhāṣeta tad ebhir ity upadiśyate. mīmāṃsāyām api pratyadhikaraṇaṃ nyāyavyutpādanenānuṣṭhānopadeśa eva sarvatra. ato yacchāstraṃ tatpravṛttivṛttyupadeśakam eveti niyamaḥ, na punas tadupadeśakaṃ śāstram eveti laukikī prasiddhir iha bhāṣyakāreṇānūditā, na punas tannirapekṣaṃ śāstralakṣaṇaṃ praṇītam. ato{3,107}yadasannikṛṣṭārthagocaraṃ puruṣaśreyovidhāyakaṃ vākyaṃ loke śāstram iti prasiddhaṃ tacchāstram. yat punar asannikṛṣṭārthagocaraṃ vidhāyakam avidhāyakaṃ vā tacchābdam iti vivekaḥ. pratyakṣavac cātrāpi śabdatajjñānādiṣu vivakṣātaḥ pramāṇavikalpā darśayitavyāḥ. nāvaśyaṃ jñānam eva pramāṇam ity abhiniveṣṭavyam. pūrvapramāṇe cottaraṃ vākyārthajñānaṃ phalaṃ tatprāmāṇye ca hānādibuddhir iti viveka iti || 14 ||

idaṃ ca śāstram anumānād abhinnam iti pramāṇadvayavādino manyante, tānnirākartukāmas teṣāṃ matam upanyasyati -- tatreti. idaṃ ca pratijñāmātram eva teṣām uktam, tadīyābhedahetūpanyāsas tu paroktabhedahetunirāsāvasare kariṣyata iti. kiṃ punar abhedopanyāsanirāsayoḥ prayasyate, nanv ayaṃ sāṅkhyādibhir eva bhedavādibhir abhedo nirākṛta eva, ata āha -- bheda iti. na tais samyagbhedakāraṇam uktam ity arthaḥ || 15 ||

tān eva taduktān bhedahetūn nirākartum upanyasyati -- pūrvasaṃskārety uktāntena. evaṃ hi tair uktam -- śabde hi pūrvasaṃskārayukto 'ntyo varṇo, vākyaṃ, ādyo 'pi vā varṇaḥ, sarve vā pratyekaṃ, sahitā vā, teṣām eva kramaḥ padānāṃ vā vākyatvajātir eva vāvayavī vā nirdhūtanikhilavarṇādivibhāgaḥ sphoṭo vā padāny eva vā saṃhatyārtham abhidadhati. ete ca padeṣv api vikalpā darśayitavyāḥ. tathā vivakṣāprayatnādayaś ca śabdaniṣpattihetava iti. sarvam idaṃ dhūmādau na dṛṣṭam iti tadvaidharmyād a(na)numānatvam iti. atra dūṣaṇam āha -- tatreti. bauddhena śābdam anumānād abhinnam anvayavyatirekābhyām utpatteḥ, dhūmād agnyanumānavad ity ukte, yad etad dhūmādivaidharmyeṇa pratyavasthānam, iyaṃ vaidharmyasamā nāma jātiḥ, vikalpasamā vā. kā punarjātiḥ. sādharmyavaidharmyābhyāṃ pratyavasthānaṃ jātiḥ. vādinā hi prayukte prayoge prasaṅgo jāyate, sa jāyata iti jātir ity ucyate, sa ca prasaṅgaḥ sādharmyavaidharmyābhyāṃ pratyavasthānam.{3,108}yatrodāharaṇasādharmyeṇa vādinā hetur uktaḥ, tatra yadā prativādino vaidharmyeṇa pratyavasthānaṃ bhavati. yathā -- kriyāvān ātmā kriyāhetuguṇayogāt loṣṭavad iti vādinokte, prativādino vaidharmyeṇa pratyavasthānaṃ bhavati -- yathā kriyāvad dravyam avibhu dṛṣṭam, yathā loṣṭam, na tathātmā, tasmān niṣkriya iti. seyaṃ vaidharmyasamā jātir ity ucyate. tathā dharmāntaravikalpāt. yadā prativādinā sādhya(dha)rmasyāpi vikalpa āpādyate, asau vikalpasamā nāma jātir ucyate. yathāsminn eva prayoge prativādī vadati, kriyāhetuguṇayuktaṃ kiñcid avibhu dṛṣṭaṃ yathā loṣṭam, kiñcid vibhu yathātmā, evaṃ kiñcit kriyāvad bhaviṣyati kiñcid akriyāvad iti. evam ihāpi pareṇābhedasādhane ukte dhūmādivaidharmyamātreṇa pratyavasthāne vaidharmyasamā nāma jātir āpādyate. dhūmād agnyanumānaṃ hi vākyavikalpādirahitam. na ca tathā śābdam. ato nānumānam iti. tathā vikalpasamāpy evaṃ darśayitavyā. anvayavyatirekajam eva kiñcid vākyavikalpād imad dṛṣṭaṃ yathā śābdam, kiñcic ca na, dhūmādināgnijñānam. evaṃ kiñcid anumānaṃ bhaviṣyati, kiñcid ananumānam iti. jātidvayapra(tipādanāt pra)tyuttaraṃ ca sādhakam iti na vacanīyam iti || 16 ||

kathaṃ punar iyaṃ jātiḥ, evaṃ hi sādhanam idam -- śābdam anumānād bhinnaṃ tadvaidharmyāt pratyakṣavad iti, ata āha -- dhūmeti. na tāvat trailakṣaṇyapa(rityāgena) vaidharmyaṃ tair uktam. kiñcid viśeṣaṇamātreṇa tu vaidharmyam aviśiṣṭam arthātmakānām anumānānām iti teṣām apy anumānād bhedo bhavet, na cāsāv asti, na hi dhūmādīnāṃ ... ... ... ... ... ... ... ... vailakṣaṇyam ity ananumānatā bhavati. trailakṣaṇyāparityāgād anityatvaṃ kṛtakatve hetur iti. trailakṣaṇyaparityāgapratipādane (?py a/hy a)numānād bhedas sidhyatīti || 17 ||

{3,109} vailakṣaṇyamātreṇa tu bhedaṃ vadato vailakṣaṇyavacanasya jātitaivāpadyetety āha -- trailakṣaṇyeti || 18 ||

yad api cedam aparaṃ śābdānumānayor vailakṣaṇyam uktam -- dhūmādayo hi svābhāvikenaiva pratibandhena pratibandhakabuddhim anumāne janayanti, śabdāt tu yatheṣṭaviniyuktād evārthapratyayo dṛśyate, ato bheda iti, tatrāpy āha -- yatheti. ayam abhiprāyaḥ -- atrāpi yadi kiñcid vaidharmyamātreṇa bheda ucyate, ato jātir eva. athāyaṃ prayogaḥ -- śābdam anumānād bhinnaṃ yatheṣṭaviniyogenārthapratipādanād akṣavad. akṣaṃ hi cakṣurādi yatraiva vyāpāryate, tad eva pratipādayatīti. tad ayuktam. tatrāpi svābhāvikyaivātmaśaktyā rūpādipratipādanāt. atha svagocare yatheṣṭaviniyogena pratipādanaṃ hetur ucyate, ato liṅgam api parārthaprayoge yam eva prati prayujyate tam eva pratipādayatīti samānam. atha yatheṣṭaviniyogas saṅketo 'bhidhīyate, tato 'yam artho bhavati, yatraiva saṅketyate tam eva gamayatīti, tato dṛṣṭāntābhāvaḥ, na hi śabdād anyat saṅketānuvidhānenārthaṃ bodhayati. athāvītahetur ayam. anumānaṃ hi yatheṣṭaviniyogānanuvidhāyipratipādanam, na cedaṃ tathā, ato bhinnam iti. tan na. vyatirekamātrasyāgamakatvād anvayavyatirekī hi hetur iṣyate. na cāyaṃ hetur anumānād abhedena vyāptaḥ kvacid avagataḥ, śabdātirekiṇaḥ kasyacid yatheṣṭaviniyogenāpratipādanāt. athāsti hastasaṅketādīnāṃ yathāsamayaṃ pratipādanam ity ucyate. tat tarhi pramāṇāntaram anumānaṃ vā. na tāvat pramāṇāntaram, tallakṣaṇābhāvāt. ato vyāptibalena jñāyamānam anumānam eva tat. evaṃ ca sati tenaiva vyabhicāra iti nānumānād vyāvṛttir hetos sidhyati. tad idam uktaṃ vyabhicāro 'ṅgavṛttibhir iti. aṅgānāṃ hastādīnām ākuñcanaprasāraṇādyā vṛttayo 'ṅgavṛttaya iti || 19 ||

{3,110} etad eva vivṛṇoti -- hasteti. hastādyaṅgāśritavṛttaya evārthaviśeṣajñānāṅgatayā hastasaṃjñety ucyante. kathaṃ punar idam anumām, na hi hastādisanniveśās saṅkhyāviśeṣādibhir arthair vyāptāḥ. tair vināpi kadācid bhāvāt. kin tu aṅgulyādisanniveśāt saṅketakālabhāviśabdasmaraṇenārthaṃ pratipadyamānāḥ śabdād eva pratipadyante. tan na. antareṇāpi śabdasaṅke(?ta/taṃ) vyavahāra evāvyutpannasyāṅgulyādisanniveśadarśinas tadarthāvagateḥ. na cātra vyabhicāraḥ. na hi yādṛśe sanniveśe vyāptir avagatā tādṛśasya vyabhicāro dṛśyate. tad idaṃ tena dharmyantareṣv eṣety atra varṇitam. ato 'numānam evedam. tad idam uktaṃ - te talliṅgam iti sthitir iti. sarvaṃ cedam anvāruhya vārttikakāreṇa dūṣaṇaṃ dattam. na hi yatheṣṭaviniyogena śabdād arthapratītir bhavati. gavādiśabdā hi nijaśaktyanusāreṇaiva svārthaṃ prativedayanti. yadṛcchāśabdās tu hastasaṃjñāditulyāste saṅketānusāreṇārthaṃ bodhayanto 'numānam eveti kiṃ tadbhedapratipādaneneti || 20 ||

idam aparaṃ bhedakāraṇaṃ, śabdād dhi puruṣāpekṣo 'rthaniścayaḥ, liṅgaṃ tu svamahimnaivārthaṃ niścāyayati, atas tadvailakṣaṇyād bheda iti. ayam api avītahetuḥ. evaṃ ca vaktavyam -- na puruṣopakṣo 'numāne 'rthaniścayaḥ, na ca tathā śabda ity ato bhidyata iti. etad api dūṣayati -- puruṣeti. vyatirekahetur vyatirekapuraskāreṇaivārthaṃ sādhayati, prāṇādaya ivānātmakād dehād vyāvṛttam ātmānam. puruṣāpekṣitā tv anumāne 'py arthaniścayāṅgam aṅgavṛttiṣu dṛṣṭā. yādṛśo hi saṅketo yadarthapratipādane puruṣaiḥ kṛtaḥ, tam eva parapuruṣāpekṣayā budhyante. ato 'trāpi vyabhicāriteti. api cāvyāpakatvād asiddho hetur ity āha -- padeti. padāni hi svamahimnaivārthaṃ pratipādayanti na puruṣāpekṣayā.{3,111} vedavākyāny api na svārthapratipādanāya puruṣam apekṣante, svarūpāvadhāraṇamātra eva teṣām āptāpekṣeti || 21 ||

nanu nāgṛhītasambandhaṃ padaṃ pratyāyakaṃ bhavati. na ca puruṣānapekṣā sambandhāvagatir asti. vedavākyāny api nāgṛhīte padapadārthasambandhe svārthaṃ pratipādayanti. ato 'yaṃ padapadārthasambandhaḥ puruṣāpekṣa eveti nāvyāpakatvam. ata āha -- sambandheti. ayam abhiprāyaḥ -- arthapratipādane tāvadanapekṣam eva padaṃ vaidikāni ca vākyāni. sambandhānubhavaś ca yatheha puruṣāpekṣas tathānyatrāpy anumāne 'sau vilakṣaṇo dṛśyata eveti. vailakṣaṇyam eva darśayati -- etasminn iti anyo 'ntena. etasminn iti. hastasaṃjñādau puruṣāpekṣaḥ, pauruṣeyo hi samayaḥ. agnidhūmayos tu deśāpekṣaḥ. candrodayasamudravṛddhyos tu kālāpekṣaḥ. ādiśabdenāvasthāpekṣitāṃ darśayati. tad anenaitad uktaṃ bhavati -- anumāne 'py anekaprakāras sambandhāvagamo deśādyapekṣayā bhedāt. evam ihāpi puruṣāpekṣo bhaviṣyati. anumāne 'pi tadapekṣas sambandhabodho dṛṣṭa iti. api ca paroktābhedahetunirāso 'pi tair na kṛta ity āha -- uktā ceti || 22 ||

tam evābhedahetum upanyasyati -- āptavādeti. ayam arthaḥ -- yathā dhūmādiṣu bhedahānena sāmānyadharmayor vyāptir avadhāryate, evaṃ śābde 'py āptavādāvisaṃvādasāmānyayor vyāptir avagatā. (?āptavādāvisaṃvādeti). evaṃ ca viditvā vede 'pīśvarāptavādatvād avisaṃvādo 'numīyate, ato 'numānam evedam. yāvat tv avisaṃvādo nānumīyate tāvadarthagocaraṃ jñānam utpannam apy aniścāyakatvād apramāṇam eva. sāmānyaśabdaḥ pratyekam abhisambadhyate. lyablope pañcamī.{3,112}tad ayam anvayo bhavati -- yady apy āptavādāvisaṃvādaviśeṣāṇāṃ bhedān na sambandho 'vagantuṃ śakyate, tathāpi tayos sāmānyapratītyānumānatā śakyate vaktum, sāmānyayor vyāptisambhavād iti || 23 ||

nanv idam asti bhedakāraṇam, anumānaṃ sambandhāvadhāraṇādhīnam, śabdās tv apūrvādayas sambandhajñānānapekṣā eva svārthaṃ pratipādayantīti, ato bhidyate ity ata āha -- na ceti. gavādayas tāvat viditasambandhā evārthaṃ pratipādayantīti teṣāṃ durvāram anumānatvam, yadi tv apūrvādidṛṣṭāntena teṣām api bhedo 'bhidhīyate. tan na. śaknoti hi vaktum itaro 'pi teṣām anumānatvaṃ sambandhādhīnabodhakatvād dhūmādivad iti. api cāpūrvaśabdā api nāśvādiśabdebhyo viśiṣyante, padatvenābhedād ity āha -- na ceti || 24 ||

kim ato yady evam ata āha -- na ceti. yataḥ khalv etāni padāni, na ca padam ajñātasambandhaṃ prakāśakam asti. ato 'mībhir api viditasambandhair evārtho vedanīyaḥ, padatvāt. kathaṃ punaḥ pramāṇāntarādṛṣṭapūrveṇāpūrvasvargādinā sambandho 'nubhavituṃ śakyate. na śakyetāpi, yadi pramāṇāntarāgocaratā bhavet. apūrvaṃ tu śrutakarmaphalasambandhādyanyathānupapattipramāṇakam. svargaś ca niratiśayānandasvabhāvo vaidikavākyaśeṣebhyo 'vagamyata iti tathāvagatayos sambandhagrahaṇopapattir iti. ato yat parair uktaṃ śabdo nānumānaṃ sambandhānapekṣatvād akṣavad iti taddhetor asiddhyā dūṣitam ity āha -- sambandheti || 25 ||

bhedakāraṇāntaram upanyasya dūṣayati -- tulyeti. śabdaḥ pratyāsattyā tajjñānam arthaś ca taddhīś ceti vigrahaḥ. ayam apy avītahetur darśayitavyaḥ. tannirākaraṇaṃ cādhyāsanirākaṇoktam anusandhātavyam. atas tulyākāratvam asiddham iti || 26 ||

{3,113} api ca vivakṣānivṛtter anaikāntiko hetur ity āha -- pratibimbeṣv iti. ekānto nirṇayaḥ, so 'sya kāryaṃ, tannāstīty anekānta iti. katham anekāntaḥ, ata āha -- bimbam iti. yādṛśaṃ hi darpaṇe bimbam upalabhyate tādṛśam eva mukhādi budhyate, ato 'sty atrāpi gamyagamakayos sādṛśyam iti pratibimbeṣu vartamāno hetur anaikāntiko bhavatīti. nanu nedam anumānam, ādarśatejasā hi pratihatena nāyanena tejasā prakāśitaṃ pratyakṣam eva mukham avagamyata iti śabdādhikaraṇe vakṣyate. ata āha -- na ceti. ayam abhiprāyaḥ -- yadā hy ayaṃ pratyakṣeṣv aṅgulyādiṣv ādarśavartinā pratibimbena tādṛktve viditavyāptir bhavati, tadā mukham apy ādarśagataṃ bimbānurūpam anuminoti. itarathā tv aṅgulisannikarṣo 'py anyarūpam anyādṛktayā bodhayatīti sambhāvayet. ato na tādṛktvaṃ niścinuyād iti || 27 ||

astu vedaṃ pratyakṣaṃ, kim iti sūkṣmekṣikayā, viśadataram evānumānam upadarśayāmaḥ, yatra gamyagamakayos sādṛśyam avagamyata ity āha -- pratyakṣateti. gatānām ity anumānaviṣayasiddhyartham apratyakṣatāṃ darśāyatīti || 28 ||

yad apīdam uktam -- śābde hi sakṛduktam eva vākyaṃ sahasā nānārthān pratibhāsayati viruddhānaviruddhāṃś ca, codanālakṣaṇo 'rtho dharmaḥ, śveto dhāvatīti ca yathā, naivam anumāne. dhūmo hi yenaiva viditavyāptis tatraikatraive dhiyam ādadhāti. ataś śabdānumānayor bhedaḥ. prayogaś ca bhavati -- śabdo 'numānād bhinnaḥ, ekadā nānārthapratibhāsād akṣavad iti. avītahetur vā, liṅgam ekaṃ eva{3,114}prakāśayati, yathā dhūmādi, na ca tathā śabdaḥ, ato bhidyata iti. tadupanyasya dūṣayati -- ekavākyād iti. anenāpi prakāreṇa na bhinnatety artha iti || 29 ||

kim iti na bhinnatā, ata āha -- liṅgasyāpīti. anaikāntiko hetur iti bhāvaḥ. hetur hi dhūmo 'gnitvam uṣṇatvaṃ dāhakatvam indhanavikāratvaṃ ca ekadaiva pratipādayati. tathā viruddhaḥ -- nityaś śabdaḥ kṛtakatvād iti, vivakṣānusāreṇa tāvannityatvāṃ pratipādayati, vyāptibalena cānityatvam ato 'naikāntiko hetur iti. nanu na viruddho 'nekam arthaṃ pratipādayati, vyāptibalena hi liṅgaṃ pratipādakaṃ bhavati. ataḥ kṛtakatvam anityatvena vyāptam iti tad eva gamayati, viruddhārthavyāptis tv ekasya virodhād eva na sambhavatīti. tat tāvad āśaṅkate -- virodhād iti. uttaram āha -- syād iti. vivakṣitārthapratipādane hi śabdasya śaktir avagatā, atas so 'py ekadaikam arthaṃ pratipādayati, arthāntare tv asāv api virodhād anāgamaka eveti || 30 ||

bhūyasāṃ caikārthānāṃ vākyānāṃ nānena hetunā bhedas sidhyatīty āha -- yatra ceti. na kevalaṃ viruddham anekaṃ śabdo na pratipādayati, kin tu aviruddham api. uktam idaṃ - vivakṣite śabdaḥ pramāṇam iti. sakṛduccaritāc ca vākyād ekaiva vaktṛgāminī vivakṣonnīyata iti. tadanusāreṇārtho 'py eka eva buddho bhavati. ato na kvacid anekārthapratipādanam ity asiddho hetur ity āha -- sakṛd iti || 31 ||

nanv asti tāvadanekārthapratibhānaṃ śabdāt, pramāṇaṃ tv ekatra bhavatu nāma, etāvatā ca siddham anumānād vaidharmyata āha -- yas tv iti. yathā hi{3,115}nyāyyavacanavyaktiparicayāt pūrvaṃ śabdād anekārthāḥ pariplavante, tathā liṅge 'pi dhūmādāv asphuṭavidite 'nekārthapratibhānaṃ dṛṣṭam eva. bhavati hi dūrād dhūmo 'yam āhosvid dhūlisantāna iti saṃśayānasyāgnivātāvartayor anavasthito vitarka iti || 32 ||

tathā śabde dṛṣṭāntānabhidhānam api dhūmādau vyabhicārān na bhedahetur ity āha -- dṛṣṭānteti. kathaṃ vyabhicāraḥ, ata āha -- prasiddhatvād iti || 33 ||

nanv aprasiddhe tāvad asti dṛṣṭāntāpekṣā, śabde tu tad api nāstīty ata āha -- anabhyasta iti. apekṣām eva darśayati -- atreti. yatra hy aprasiddhapadārthagocaras saṃśayo bhavati, tatra yāvad ayaṃ śabdo 'muṣminn arthe vṛddhair ācarita iti cireṇa praṇidhāya na budhyate, na tāvat tam arthaṃ niścinuyād iti. tad evaṃ tāvad bhedavādibhir na bhedahetavas samyaguktā iti darśitam || 34 ||

bauddhoktābhedahetunirāso 'pi tair na kṛta ity āha -- paroktā iti. tān evābhedahetūn upanyasyati -- śabdānumānayor iti sārdhadvayena. asyārthaḥ -- yathā dhūmād agnyanumānam anvayavyatirekajam, ekasya ca dhūmasya pratyakṣadarśanāt,{3,116} sambandhapūrvakaṃ ca bhavati, evaṃ śabdād api jñānaṃ jāyamānam evaṃ jāyate. pratyakṣāc ca tadanyat pramāṇaṃ, pratyakṣādṛṣṭaṃ cārthaṃ bodhayati, sāmānyaviṣayaṃ ca śābdaṃ, traikālyāśrayaṃ ca. ato na bhidyate. idaṃ ca sādhanavākyasyārthakathanam. sādhanaprayogās tv evaṃ darśayitavyāḥ -- śābdaṃ jñānam anumānam anvayavyatirekajatvāt agnyanumānavad iti. ekapratyakṣadarśanotpatteḥ, tadvad eva sambandhapūrvakatvaṃ (?vā/ca) hetuḥ. tāv eva sādhyadṛṣṭāntau. na ca vācyam anvayavyatirekajatvāt sambandhapūrvakatvaṃ na bhidyate, anvayavyatirekātmakatvād anumānasambandhasyeti. pūrvaṃ hi sambandhaviśeṣajatvaṃ hetur uktaḥ idānīṃ tv avivakṣitaviśeṣaṃ sambandhasāmānyapūrvakatvam iti. evam uttareṣv api triṣu pūrvavatsādhyadṛṣṭāntayojanā kāryā. caturthe tv agnyanumānaṃ pradarśanamātram. bhaviṣyadvṛttavṛ(?ttya/ṣṭya)numāne api darśayitavye iti || 35 - 37 ||

mīmāṃsakaikadeśināṃ bhedahetum idānīṃ dūṣayitum upanyasyati -- kaiścid iti. viṣayāntaram eva darśayati -- pūrvābhyām iti. ayam abhiprāyaḥ -- yadyadaparicchinne pravartate tat tato bhidyate, anumānam iva pratyakṣāt. śāstraṃ ca pūrvadvayāparicchinne 'rthe pravartate. tatas tābhyāṃ bhidyate. kiṃ punaḥ pratyakṣād bhedapratipādanena prayojanam, na hi tadabhedaḥ kaiścid āśritaḥ, yan nirākriyate. ucyate. asty eva keṣāñcid vibhramaḥ, śrotravyāpārāśrayāj jāyamānam idaṃ śābdaṃ śrotrapratyakṣam eva, tadanvayavyatirekānuvidhānāt. ata eva badhirasya na bhavatīti. tad anena pratyakṣato bhedapratipādanena nirākriyate. evaṃ hi manyate -- vidyamānopalambhanaṃ pratyakṣam iti darśitam. idaṃ tu śābdaṃ trikālārthaviṣayam ataḥ kathaṃ pratyakṣo 'ntarbhaviṣyati. badhiras tu śabdāśravaṇād arthaṃ na jānāti, nārthāśravaṇāt. prayogaś ca bhavati -- śābdaṃ pratyakṣād bhinnaṃ, tadaparicchinnaviṣayatvād anumānavad iti || 38 ||

{3,117} tad imaṃ pratyakṣato bhedam abhyupetyānumānād bhedakāraṇaṃ nirākaroti -- tatrāpīti. evaṃ hi manyate -- yady anumānāparicchinnaviṣayatayā bhedobhidhīyate, tarhi puṃvākyānām anāgamatvam, pramāṇāntaraparicchinnaviṣayavāt, vedavākyāny eva tu mānāntarāviṣayārthāni bhidyante ity avyāpako hetur iti. kiṃ punar idam aniṣṭam āpāditam, nanv iṣyata eva puṃvacasām anāgamatvam, āgamo hi śāstram, aprāpte śāstram arthavad iti vakṣyati. imāni punaḥ pramāṇāntaraprāptaviṣayapratipādakānīty anuvādavākyāny eva. ata eva śāstram eva vedavākyaṃ bhinnatayā pakṣīkṛtaṃ śāstram arthe pravartata iti. tadbhedasyaivopayogād iti bhāvaḥ. tad etad āha -- tatheti. atra dūṣaṇam āha -- pratyaya iti. evam ayaṃ puṃvacanāprāmāṇyavādī vaktavyaḥ. kim asti tebhyo 'rthapratyayo na vā, na tāvan nāsti, sarvalokavyavahārocchedaprasaṅgāt. satas tu nānimittotpattis sambhavatīti vimittaṃ vācyam. na ca śabdād anyannimittam asyopapadyata iti jātam asandigdham avādhitaṃ ca jñānāntareṇa pramāṇam eva puṃvacanajanitaṃ jñānam iti nāsyānāgamatvābhyupagamo yukta iti. itaras tv anumānāntarbhāvābhiprāyeṇāha -- vaktṛbuddher iti. ayam abhiprāyaḥ -- visaṃvādabhūyiṣṭhāni hi puṃvacanāni, tannaitāni śrutamātrāṇy evārthaṃ niścāyayanti. na cāniścito 'rtho jñāto bhavati, niścayasyaiva jñānatvāt. ataḥ prāṅniścayotpatter jñānābhāva eveti kiṃ nimittaprayatnena. yadā tu vaktaivam avadhāritavyāptir bhavati -- na cāyam anavagataṃ bravītīti, tadā tadvākyād eva jñānakāryāt kāraṇabhūtaṃ jñānam anumāya jñānasyārthāvyabhicāreṇārtho niścīyate. tasyāṃ cāvasthāyāṃ jñānaliṅgāvagatatvād arthasya vākyam anuvādakam eva. ato nāgama iti. siddhāntavādī tv āha -- kuto nvasāv iti. ayam abhiprāyaḥ -- avagatā hi buddhir arthaṃ niścāyayati. na cāsyāḥ kiñcid avagame kāraṇam astīti vakṣyāma iti || 39 ||

{3,118} ataḥ svayam evānavagatā nārthasya liṅgam ity āha -- neti. nanūktaṃ kāryāt śabdād anumāsyate, ata āha -- na śabda iti. yathā nobhayam ubhayatra liṅgaṃ, tathā darśayati -- viśeṣa iti. anumānaṃ hi vyāptibalena bhavati, iha ca vākyasāmānyaṃ jñānasāmānyena vyāptam avagatam iti tatas tat sidhyed, jñānamātrāc cārthamātram, na ceha tathā, jñānārthaviśeṣayor anumitsitatvāt. tayoś ca sambandhagrahaṇābhāvenānanumeyatvāt. nanu yatrāpto vākyaṃ prayuṅkte tad eva jñātvā prayuṅkta iti vijñānaviśeṣeṇaiva sambandho 'vagataḥ. atas sa evānumāsyate. yady evam, avagatas tarhi prāg eva vākyād arthaḥ, na hy anyathā yatra prayuṅkta iti śakyate vaktum. api cāvidite prathamam arthe kathaṃ jñānam anumātavyam. kim ajñāsīd ayaṃ vaktā kiñcid iti, āhosvid imam artham iti, nāpratipannam idamā śakyate pratinirdeṣṭum. na cārthoparāgam antareṇa jñānasya viśeṣas sambhavati yo 'numīyate. na cākarmakaṃ jñānamātram anumīyate. na ca tato 'rthaviśeṣas sidhyati. na cāniścitaṃ jñānaṃ, saṃśayātmano vijñānavidhāyā darśitatvāt. na caivaṃ puṃvākyebhyas sandehaḥ. yā tu kvacid vyabhicārād aprāmāṇyāśaṅkā sā āptatvādinā nirākriyata ity uktam. yadi tv evaṃ jñānaviśeṣāvagatir ucyate, ya evam avadhārito bhavati -- nāyam ananvitārthāni padāni prayuṅkte, na cānavagatānvayāni, tan nūnam amīṣām anenānvayo jñāta iti. kim idānīṃ viditapadapadārthasaṅgatiḥ śrotā puṃvākyād arthaṃ na budhyata eva. yady evam anuttarā guravaḥ. jātā tu buddhir asandigdhāviparyastā ca na vedavākyajanitāyā dhiyo viśiṣyeta. śaṅkāmātraṃ tu kathañcid vede 'pi vākyatvādinā bhavatīti na tāvatā tadaprāmāṇyam. tābhyām iti. buddhiśabdābhyām ity arthaḥ || 40 ||

ato vaktrabhiprāyāvagatau pratyakṣādipramāṇāsambhavāt tadanavagame{3,119}cārthānumānānupapatteś śrotur aprāptapūrvam arthaṃ prāpayantī puruṣoktir vedavadāgama evety āha -- teneti || 41 ||

yad api cedam ucyate. vedas tāvad bhinnaviṣayatayā pramāṇāntaram eveti, tad api manorathamātram evety āha -- na cāpīti. na śakyate vaktum ity abhiprāyaḥ. kim iti na śakyate. ata āha -- liṅgam iti. yadā pūrvoktair hetubhir aviśeṣeṇa sarvam eva śābdam anumānād abhinnam ity uktaṃ, tadā kathaṃ tadgocarasyānanumeyatvaṃ bhaviṣyatīti bhāvaḥ || 42 ||

nanv arthātmanā tāvalliṅgenānanumitapūrvam arthaṃ vedo bodhayatīti pramāṇāntaraṃ bhaviṣyatīty ata āha -- na ceti. dhūmavattvakṛtakatvādīnāṃ hi saty apy avāntarabhede yathaiva trailakṣaṇyāparityāgenānumānatvam evam ihāpi syāt. yadi tu tad eva nāstīty ucyate, tat tarhi vacanīyam, kim avāntarabhedopanyāseneti || 43 ||

anye tu prakṣīṇaśaktayo 'bhedam evāśrityaikadeśinaḥ pratyavasthitāḥ, tad darśayati -- evaṃ sthita iti. ayaṃ hi teṣām abhiprāyaḥ -- codanāprāmāṇyaṃ hi pratijñātaṃ, tac cānumānatve 'pi vedavacasas sidhyaty eva. yathaiva hi śabdamadhyād vedaḥ pramāṇam. evam anumānebhyo vedonumānam iti kim atiprayatnato bhedapratipādaneneti. nanu bhaviṣyatvād dharmo nānumīyate ity uktaṃ bhāṣyakāreṇa. ato 'numānatvābhyupagame tadvirodho bhaved ata āha -- bhaviṣyatīti. artharūpaliṅgābhiprāyeṇa tannirākṛtam ity arthaḥ || 44 ||

{3,120} etad api dūṣayati -- saṃjñeti. yadi paścānmānasāmānyād anumānatvaṃ tad astu, na ca tadabhyupagame doṣa ity arthaḥ. lakṣaṇaikatvena tv abheda iṣṭe 'numānalakṣaṇābhāvāt pramāṇāntarānabhyupagamāc cāprāmāṇyam eva vedavacasām āpadyata ity āha -- lakṣaṇeneti || 46 ||

nanūktaṃ lakṣaṇaikatvam āptavādāvisaṃvādasāmānyād ity atrāha -- āptavādeti. puṃvākyānām anena prakāreṇānumānatvāt prāmāṇyaṃ siddhyati na vedavacasām iti bhāvaḥ || 47 ||

kim iti na siddhyati. ata āha -- vede tv iti. āptanarābhāvāt tāvannāptavādatvenāvisaṃvādād anumānam. na cātīndriyair arthair vedānāṃ sambandhānubhavas sidhyatīty apramāṇam eva bhaveyuḥ. nāptasandṛbdhā vedā iti vedādhikaraṇe vakṣyatīti || 48 ||

nanu pramāṇāntarasaṅgatārthāni vedaikadeśabhūtāni kṣepiṣṭhādivākyāni dṛṣṭvā itarāṇy apy agnihotrādivākyāni vedatvāt satyārthāny anumāsyante. ato 'sti lakṣaṇenānumānatvam ity āha -- nanv iti || 49 ||

{3,121} etad api dūṣayati -- nādityeti. ādityayūpavākye vartamāno vedatvahetur anaikāntika iti. nanu nedaṃ vākyam asatyārtham, ādityaśabdo hi sārūpyād gauṇo yūpe vartata iti tatsiddhisūtre vakṣyate, ata āha -- tadvad iti. karmaphalasambandhavākyāny api tadvad eva gauṇāni bhaveyur iti. api ca prāk svamahimnā vedaprāmāṇyabalenāprāmāṇyānumānāni pratyuktāni. anumānatvābhyupagame tulyabalatayā tāny api durvāraprasaraṇānīty āha -- nāta iti || 50 ||

ato lakṣaṇabhedenaiva śabdasya pramāṇāntaratve iṣyamāṇe vedāḥ pramāṇaṃ bhavanti. lokavedayoś ca samam eva pramāṇatā siddhety āha -- tasmād iti || 51 ||

lakṣaṇam api yathā parair āśritam -- āptopadeśaś śabda iti, tathāpy āptābhāvān na prāmāṇyaṃ vedasyeti tannāśrayaṇīyam ity āha -- teneti vedāntena. loke 'pi nāptatvaṃ prāmāṇye kāraṇam ity āha -- loka iti || 52 ||

kāraṇam āha -- purastād iti. āptatvena hy apavādāśaṅkānirākaraṇamātram. prāmāṇyaṃ tu sarvasaṃvidāṃ sahajam eveti svataḥprāmāṇyavāde varṇitam iti. kiṃ tarhy āgamalakṣaṇam ata āha -- tasmād iti. nirdoṣaśabdajanitaṃ vijñānaṃ pramāṇam iti || 53 ||

{3,122} ekañjātīyakasya śabdasya cānumānena prāmāṇyam eva samaṃ, na lakṣaṇam ity āha -- anumāneneti || 53 ||

svamatenedānīṃ padasyānumānād bhedaṃ vadiṣyaṃs tatpratipādane kāraṇam āha -- pada iti. yady api padasya padārthe pramāṇatvān na tadbhedapratipādanam upayujyate, tathāpi paraiḥ padāny udāhṛtya vicāraḥ kṛta iti tadbhedam eva pratipādayāmaḥ. atreti. pada ity arthaḥ || 54 ||

tad idānīṃ bhedakāraṇam āha -- viṣaya iti. viṣayabhedam eva darśayati -- sāmānyeti. ākṛtyadhikaraṇe hi padasya sāmānyaviṣayatvaṃ sthāpayiṣyata iti || 55 ||

anumānaṃ tu dharmaviśiṣṭadharmiviṣayam ity anumānaparicchede sādhitam ity āha -- dharmīti. liṅgam asyāstīti liṅgī. tasya viśiṣṭasya prasādhakaṃ liṅgam astīti. nanv anumāne vyāptibalena dharmasāmānyam anumīyata ity ata āha -- na tāvad iti. yāvat tadanumānaṃ tadviṣayaṃ viśiṣṭaviṣayaṃ na bhavati tāvadanumānam eva na bhavati, na dharmamā(?traṃ/traviṣayaṃ) siddhatvād ity uktam iti || 56 ||

nanu padam api viśiṣṭagocaraṃ dṛṣṭaṃ yathā -- ko rājā yātīti pṛṣṭe paraḥ pratibravīti, pāñcālarāja iti. tadā kevalād eva pāñcālarājapadāt kriyāviśiṣṭaḥ puruṣo 'vagamyate, ata āha -- sāmānyād iti. yad eva{3,123}kiñcit śābde sāmānyād atiriktam avagamyate sa vākyasyaiva viṣayaḥ. vākyam eva hi tadanuṣaktayātipadaṃ pāñcālarājo yātīti. nanv astu śrutasyānuṣaṅgaḥ, aśrute 'pi padāntare padād ekasmād viśiṣṭabodho dṛṣṭaḥ, yathā -- dvāram ity ukte vivriyatām iti, atra katham ata āha -- sāmarthyād iti. kārakaṃ hi kriyayā viditavyāptikam, vyāptisāmarthyād eva kriyāpadam anumāpayati. anumitakriyāpadād vākyād eva tatrāpi viśiṣṭārthapratyaya iti || 57 ||

atra codayati -- saṅkhyeti. pariharati -- na tāvad iti. yatra hi saṅkhyādayo 'vagamyante tatra katham ata āha -- yatrāpīti. sambhavavyabhicārābhyāṃ hi viśeṣaṇam arthavad bhavati. ākṛtis tu na tāvad ekatvaṃ vyabhicarati, dvitvādayas tv ekatvān na sambhavantīti tadākṣiptāyā vyakter eva viśeṣaṇaṃ saṅkhyādaya iti || 58 ||

tad evaṃ tāvad anurañjanena vyakter viśeṣaṇam ity uktam, tādarthyena tu kriyāṃ bhāvanāṃ saṅkhyādayo viśiṃṣanti. tatra hi śrutyādibhir viniyujyante. yathā paśor ekatve 'ruṇādiṣu ca vakṣyata ity āha -- padāntareti. padāntaratvenātyantaviprakṛṣṭaviśeṣaṇatāṃ darśayatīti || 58 ||

yat tarhi vākyārthavṛttiviśiṣṭaviṣayaṃ gomadādipadaṃ tadanumānaṃ bhaviṣyaty ata āha -- vākyārtha iti. yady api tāvad idaṃ viśiṣṭārthagocaram, tathāpi nānumānatvam. siddho hi dharmī kenacid dharmeṇāsiddhena viśiṣṭas sādhyamānaḥ pakṣo bhavati. iha tu padoccāraṇāt prāṅ na kiñcit pratipannam. uccaritre tu pade viśiṣṭaḥ pratipanna eveti kiṃ sādhyam iti. siddhatvam eva{3,124}darśayati -- tāvān iti. na tāvadagṛhītasambandhaś śabdād viśiṣṭaṃ pratyeti. gṛhītasambandhas tu pratipadyamāno vyutpattikālāvagatān na kiñcid adhikaṃ pratyetīti katham anumānaṃ bhavatīti || 60 ||

api cātra bhinnayor eva prakṛtipratyayātmanoḥ padabhāgayor bhinnāv evārthau pratipannau viśeṣaṇaviśeṣyabhāvam anubhavata iti siddhaṃ vaiṣamyam ity āha -- bhedabuddher iti. idaṃ tu pācakādiśabdeṣu yuktaṃ vaktum, tatra hi (dhātunā) pākaḥ pratyayena ca kartṛmātram upāttam. ārthas tu viśiṣṭapratyayaḥ. gomadādau tu tadasyāstīti viśiṣṭa evārthe taddhitaḥ smaryata iti kuto vaiṣamyam, uktam atra tāvān eva hīti vyutpattikālāvagatād anadhikaviṣayatvam, idaṃ tu pācakādiśabdārtha(?m e/e)voktam iti. kiñcānumāne svatantragṛhīta eva parvatādir viśeṣyaḥ svatantrasmṛtenāgnyādinā viśeṣaṇena viśiṣṭo 'vagamyate. śabdenobhayoḥ svatantragrahaṇam astīty āha -- viśeṣaṇeti. grahaṇam upalakṣaṇārthaṃ, smaraṇaṃ cetyarthaḥ || 61 ||

vaiṣamyāntaram āha -- viśeṣyeti || 61 ||

atra codayati -- atheti. atrāpi śabdasyaiva prathamāvagatasyārthaviśiṣṭatvena sādhyatvān na kramavyatikramo bhaviṣyatīti || 62 ||

atra dūṣaṇam āha -- pratijñārtheti. pratijñārthaḥ pakṣaḥ, sa ca dharmaviśiṣṭo dharmī, viśiṣṭāpekṣayā dharmyekadeśa ucyate. sa eva hetuḥ prasajyate. śabdo hi dharmitayopāttaḥ sa eva hetur iti. nanu yadā dūrād dhūmasyādhāraviśeṣo na lakṣyate tadā dhūmo 'gnimattayā sādhyate, hetuś ca bhavati. tadvad ihāpi bhaviṣyaty ata āha -- pakṣa iti. dhūmaviśeṣo hi samprati{3,125}dṛśyamānaḥ pakṣaḥ pūrvāvagatas sapakṣaḥ tadanugataṃ ca sāmānyaṃ hetur iti pakṣasapakṣahetuvibhāgopapattir iti || 63 ||

nanv ihāpi śabdaviśeṣaṃ pakṣīkṛtya śabdatvaṃ hetuṃ vakṣyāmaḥ, ata āha -- śabdatvam iti. arthaviśeṣo hy anumitsitaḥ, na cāsya śabdatvaṃ gamakam anaikāntikatvād iti. nanv avāntarasāmānyaṃ tarhi gośabdatvaṃ hetur bhaviṣyaty ata āha -- gośabdatvam iti. ato 'traikaiva vyaktir arthena viśeṣyā hetutayā cābhidhātavyeti duṣpariharaṃ pratijñārthaikadeśatvam ity abhiprāyeṇāha -- vyaktir iti || 64 ||

nanu vyañjakabhedabhinnaikaiva vyaktiḥ pakṣīkariṣyate ity āha -- bhaved iti. pariharati -- na tv iti. naupādhiko bhedo vastu bhinatti, tatpratyayānapāyād iti bhāvaḥ. api ca viśiṣṭatā sambandhe sati bhavati, tad iha kīdṛśo 'rthaśabdayos sambandha ity āha -- kathaṃ veti. na tāvat śabdadeśe 'rtho dṛśyate, mukhe hi śabdaḥ, bhūmāvarthaḥ. nāpi śabdakāle, kalau kṛtayugārthasyābhāvād ity āha -- na tāvad iti || 65 ||

athārthapratītyā viśiṣṭaś śabdas sādhyate, asti hi sā śabdakāla iti tad etad āśaṅkate tatpratītir iti. etad api dūṣayati -- param iti. pratītyā viśiṣṭe 'numīyamāne sā tāvat pūrvasiddhā grahītavyā. sā cet jñātā kim aparam anumīyata iti. nanu sampratyupalabhyamānaṃ drutādiviśeṣaṃ pakṣīkṛtya tasya pratyāyanaśaktiviśiṣṭatā sādhyate, sapakṣaṃ ca{3,126}vyutpattikālāvagataviśeṣam, ubhayānugataṃ gośabdasāmānyaṃ hetuṃ kariṣyāmaḥ, na pratijñārthaikadeśatā bhaviṣyaty ata āha -- na pratyāyaneti ayam abhiprāyaḥ -- na drutādiviśeṣāṇāṃ deśādinibandhano 'rthena sambandho vidyate. pratyāyanaśaktiviśiṣṭatā cāpi teṣāṃ na sambhavatīti || 66 ||

kim iti na sambhavaty ata āha -- viśeṣāṇām iti. yathā pakṣīkṛtasya mahato dhūmasyaikadeśe 'dhastādagnir astīti tadviśiṣṭo dhūmas sādhyo bhavati. naivaṃ drutādiviśeṣāṇāṃ pratyāyanaśaktiyogaḥ. teṣāṃ vyabhicāreṇāpratyāyakatvād iti. yat tu teṣāṃ sāmānyaṃ gośabdas sa pratyāyanaśaktiviśiṣṭaḥ, tatra ca pakṣe sa eva pakṣo hetuś cety uktam evety āha sāmānyasyeti || 67 ||

ato 'rthaviśiṣṭaś śabdo nānumeya ity upasaṃharann āha -- tasmād iti || 67 ||

evaṃ tāvat śabdo na pakṣa ity uktam. yadi tv arthaṃ pakṣīkṛtya śabdo hetur ity ucyate. tad apy ayuktam. apakṣadharmatvād ity āha -- kathaṃ ceti. kathaṃ ca nirūpyata iti bhāvaḥ || 68 ||

kim iti na nirūpyate 'ta āha -- na kriyeti. kasyāñcit kriyāyāṃ kartṛtayā sambaddhaṃ kiñcit kasyacit sambandhī bhavati, kriyākārakasambandhapūrvakatvāt śeṣasambandhānāṃ svasvāmyādīnām iti. tatra svasvāmisambandhas tāvat kriyākārakasambandhapūrvaka ity āha -- rājeti. prathamaṃ hi bharaṇakriyāyāṃ kartṛkarmabhāvam āpannau rājapuruṣau svasvāmisambandham anubhavata iti || 69 ||

{3,127} evam avayavāvayavisambandho 'pi kriyāgarbha ity āha -- vṛkṣa iti. vṛkṣo 'vayavī hy avayaveṣu tiṣṭhatīti pratītiḥ. kadācit tv avayavā eva śākhādayas tasminn iti pritītiḥ. tad evaṃ sthitikriyākartṛbhāvanibandhano 'vayavāvayavisambandha iti. evaṃ saṃyogo 'pi kriyāgarbha evety āha -- deśa iti. agnimaddeśe bhavane kartā bhavan dhūmo 'gnimato deśasya saṃyogī bhavatīti || [70] ||

evaṃ kāryakāraṇabhāvādayo 'pi sambandhāḥ kriyākārakasambandhapūrvakā ity āha -- kāryeti. kiṇvaṃ hi surāyā bījaṃ surātmake pariṇāme kartṛbhavatsurāyāḥ kāraṇam ity ucyate. tathā samūhasamūhisambandho 'pi. senākāryaṃ pratipakṣajayam aṃśena kurvan hastī senāyās sambandhitayocyata iti. śabdārthayos tu na kaścid evam ākāras sambandhasyāvagamyate. na cānirūpitākāras sambandho 'stīti śakyate vaktum ity āha -- na ceti || [71] ||

na ca sambandham antareṇa pakṣasya dharma iti vigrahagatā ṣaṣṭhī pakṣadharma iti ca tatpuruṣasamāso vā ghaṭata ity āha -- na cāstīti. vṛttivigrahāv api nopapannāv iti. upasaṃharati -- tasmād iti || 72 ||

anye tu śabdo 'rthaviṣaya ity evaṃ taddharmatām āhuḥ. yathānupalabdhir abhāve prameya iti vakṣyate. tad etad upanyasyati -- nivṛtta iti || 73 ||

{3,128} etad api nopapannam ity āha -- tair apīti. na kenāpi prakāreṇa viṣayaviṣayibhāvo ghaṭata ity arthaḥ. yathā na ghaṭate tad etad āha -- na tad iti || 74 ||

sarvaprakārāsambhavāt pāriśeṣyeṇa tadviṣayabuddhijanakatayā tadviṣayatā vaktavyā, evaṃ ca tadviṣayabuddhijanakatvasya vācyavācakabhāvam antareṇānupapattes tadabhyupagamaḥ kāryaḥ. tatsiddhau ca na pratītyaṅgaṃ pakṣadharmatā. na cāpakṣadharmajanitā pratītir anumānam ity āha -- tasmād iti dvayena || 75 -- 76 ||

yadi tu pakṣadharmataiva tadviṣayabuddhijanane hetur iṣyate. tatas tadvyatirekeṇa pakṣadharmatāyā evānupapatter itaretarāśrayatvam ato neyam api kalpanā ghaṭata ity āha -- gamakatvād iti || 77 ||

itaś ca na pakṣadharmatety āha -- na ceti. anavagatavācyavācakasambandhāḥ svarūpātirekeṇa na śabdaṃ kasyacid dharmatayā jānanti. yena pakṣadharmabuddhiś śabde bhaved iti || 78 ||

{3,129} svarūpamātravijñānaṃ tu na dhūmādau pakṣadharmatāyāṃ hetuḥ, api tu dharmisambandhaḥ. na cāsāv astīty abhiprāyeṇāha -- na ceti. nanv atrāpy arthena dharmiṇā prathamaṃ vyutpattikāle sambandho 'vagata eva, āha -- na cāpīti || 79 ||

pūrvasambandhanirapekṣa evāyam avyutpannasambandhasyāpi pakṣadharmasambandho bhāsate, na cātra tathety āha -- dhūmavān iti matirantena. yata eva tannirapekṣo 'yaṃ pakṣadharmasambandhaḥ, ata eva taduttarasmāt sapakṣasattvalakṣaṇād bhidyate, anyathā tadabheda eva syād ity āha -- teneti. trīṇi hetor lakṣaṇāni pakṣadharmatā sapakṣe sattā vipakṣād vyāvṛttiḥ. tatra ca pakṣadharmatāyā uttaraṃ sapakṣasambandham uttaralakṣaṇam apadiśatīti || 80 ||

śabde tv evaṃ nāstīty āha -- na tv atreti. pūrvasambandhāpekṣayā ceyam avagamyamānārthapratītyuttarakālam avagamyate. ato na tadaṅgam ity āha -- na ceti || [81] ||

itaś ca na pakṣadharmatety āha -- na ca dharmīti. arthād anyas tāvad dharmī na pramīyata iti bhāvaḥ || 82 ||

yas tv asāv artho dharmitayā kalpanīyaḥ, yaddharmatayāvagataś śabdaḥ{3,130}pakṣadharmo bhavati, parastād api sa tāvān eva pramātavyaḥ. tad yadi pakṣadharmatvam avagantum asau prathamam evāvagamyate, tato gṛhīte tasmin kiṃ parabhāvinā pakṣadharmādijñānena ato nānumānatety āha -- yaś ceti dvayena || 83 -- 84 ||

anvayam idānīṃ dūṣayati -- anvaya iti. kathaṃ na nirūpyate, ata āha -- vyāpāreṇeti || 85 ||

etad eva darśayati -- yatreti. iha tv evaṃ nāstīty āha -- na tv iti || 86 ||

kathaṃ nety ata āha -- na tāvad iti. idaṃ ca pūrvam evoktam iti. nanu vaibhavāc chabdasya nityatvāc cārthasya śabdārthayoś śakyate 'nvayo darśayitum ity āha -- bhaved iti. pariharati -- sarvārtheṣv iti || 87 ||

kim ato yady evam ata āha -- teneti || 88 ||

prakārāntareṇa sambandham āśaṅkate -- athaivam iti || 89 ||

{3,131} etad api dūṣayati -- naivam iti. kāraṇam āha -- dṛṣṭo hīti (asmā)bhirantena. kva dṛṣṭaḥ, ata āha -- avyutpanneti || 90 ||

nanu dvitīyādiprayoge śabdārthapratyayayor anvayo grahīṣyata ity āśaṅkate -- dvitīyādīti. etad api dūṣayati -- śatakṛtva iti. śatakṛtvaḥ prayoge 'py ajijñāsur na sambandhaṃ budhyate. aviditasambandhaś ca nārthaṃ pratyetīti || 91 ||

nanu jñātasambandhasya tāvan na śabdajñānam arthajñānaṃ vyabhicarati. tasyaiva cānumānatvam iṣyata ity āha -- nanv iti. pariharati -- yady evam iti. yadi jñātasambandhasyānvayaḥ, anya eva tarhi sambandhaś śabdārthayor abhyupagamyata iti || 92 ||

tataḥ kim ata āha -- nāṅgam iti. yadi nāṅgaṃ, kiṃ jātam ata āha -- anvayeti. asaty anvaye jñānaṃ nānumānam iti bhāvaḥ || 93 ||

anvayas tu pūrvāvagatapratītisāmarthyānusāreṇaiva jāyamāno nārthapratītau kāraṇam ity āha -- jñāta iti || 94 ||

{3,132} upasaṃharati -- tasmād iti. anumāne tu nānvayāt pūrvaṃ gamakatvasiddhir ity āha -- na ceti || 95 ||

vyatirekam idānīṃ dūṣayati -- vyatireka iti. na hy anavagate 'rthe tajjñānena vinā śabdajñānaṃ bhavatīti vyatirekaś śakyate 'vagantum. avagataś ced arthaḥ kiṃ vyatirekāśrayaṇeneti || 96 ||

kim idānīm anupayogināv anvayavyatirekau śabde nety āha -- sambandham iti. śaktini(ṣkarṣe ta)yor vyāpāro vācyavācakarūpaś śabdārthayoḥ sambandha iti || 97 ||

evaṃ ca trailakṣaṇyaparityāgenānanumānatvaṃ prasādhya prayogeṇa darśayati -- tasmād iti. śabdo nānumānaṃ trairūpyarahitatvāt pratyakṣavat. tādṛgviṣayavarjanāt. tadvad eva tādṛk. viṣayavarjanaṃ ca sāmānyaviṣayatvaṃ hītyādinā varṇitam eveti || 98 ||

idaṃ ca padasyānumānād bhedapratipādanaṃ prauḍhipradarśanārtham asmābhiḥ kṛtam. na tu padaṃ pramāṇam ity āha -- satīti || 99 ||

{3,133} yathā na pramāṇaṃ tathā darśayati -- padam iti. tān eva caturaḥ prakārānāha -- pratyakṣa iti || 100 ||

eṣv artheṣu prayuktasya yathā na prāmāṇyaṃ tathāha -- tatreti || 101 ||

adṛṣṭapūrve tu samprati pratyakṣe 'nutpattilakṣaṇam evāprāmāṇyam ity āha -- adṛṣṭapūrva iti. sambandhajñānam eva vā tadā jāyata ity āha -- sambandheti. na ca sambandha eva padasya prameya iti vācyam, tasyārthāpattiprameyatvād ity abhiprāyeṇāha -- sambandha iti. tadarthas tu pratyakṣād avagata ity āha -- yo 'rtha iti || 102 ||

ananubhūtapūrve parokṣe ca jñānānutpattir evety āha -- parokṣa iti. anubhūte tu parokṣe smṛtir ity āha -- parokṣa iti || 103 ||

nanu smṛtim eva janayat pramāṇaṃ bhaviṣyaty ata āha -- pramita iti. pramitaviṣayā hi smṛtiḥ, sannikṛṣṭārthagocaraṃ ca pramāṇam iti sthitir iti. kathaṃ punaḥ pramitaviṣayaṃ na pramāṇam ata āha -- paricchedeti. paricchedaphalaṃ hi pramāṇam. na ca smṛtyā kiñcit paricchidyate, pūrvavijñānamātropasthāpakatvād iti || 104 ||

{3,134} atra codayati -- tādātviketi. yady api pūrvam asāv artho 'vagataḥ, tathāpi tadānīṃ sattāṃ bodhayantī pratyabhijñānavat smṛtiḥ pramāṇaṃ kim iti na bhavatīti || 105 ||

pariharati -- yāvān iti. utpadyate smṛtir anyadā, na tu pratyabhijñānavat tadanīṃ vastunas sattāṃ niścāyayati, pūrvajñānānusāritvād iti || 106 ||

nanu pūrvasaṃskāramātrajā hi smṛtiḥ, idaṃ tu pratyutpannakāraṇakaṃ padāt padārthajñānaṃ grahaṇam eva, kathaṃ smṛtir ucyate. ata āha -- padam iti. mā bhūt smaraṇaṃ, grahaṇam apīdam anadhikaviṣayam evādhikapratibhāsābhāvāt, ato na padaṃ smārakebhyas sadṛśādṛṣṭādibhyo viśiṣyata ity apramāṇam iti. nanu kriyākārakayor anyataroccāraṇe 'vaśyam anyatarasyānyataravyatiṣaṅgo buddhau bhavati. ataḥ katham ucyate nādhikyam avagamyata ity ata āha -- yadādhikyam iti. padāntarasyaivāsau prasādo na padasyaikasyaivety arthaḥ || 107 ||

idaṃ cāsmābhis sauhṛdamātreṇa śiṣyebhyaḥ kathyate na padaṃ pramāṇam iti. na tu tatpramāṇatve vākyārtho nāgamārtho bhavati. tena hi pramāṇenāpi bhavatāvaśyaṃ padārthe bhavitavyam. ataḥ pramāṇāntarānadhigatam arthaṃ gamayadvākyaṃ pramāṇam eva. evam anumānāntargatatve 'pi padasya na kācit kṣatiḥ, vākyārthasyānanumeyatvād ity āha -- pramāṇam iti || 108 ||

{3,135}āha vākyārthajñānasyaiva katham ananumānatvaṃ, tad apy ālocitānugamanam anumānam evāta āha -- vākyārtha iti. agṛhītasambandhā eva padārthāḥ vākyārthaṃ gamayanti. ato na vākyārthajñānam anumānam. evañ ca darśayitavyaṃ vākyārthabuddhir anumānād bhinnā sambandhānubhavādṛte jāyamānatvād akṣabuddhivad iti || 109 ||

kathaṃ punar apratibaddham arthāntarasya pratipādakam, evaṃ hy atiprasaṅgaḥ. ato 'siddho hetur ata āha -- vākyeti. ye ca paraiḥ padārthabuddher anumānād abhedahetava uktāḥ, te tāvad bahavo vākyārthabuddhāvasiddhā ity āha -- sarveṣām iti. vākyārthabuddhir hi na tāvad anvayavyatirekajā. nāpi sambandhapūrvikā. naiva pratyakṣadarśanaprabhavā. padād avagatānāṃ padārthānāṃ tatkāraṇatvāt. sāmānyaviṣayatvam apy asiddhaṃ viśiṣṭaviṣayatvāt. pratyakṣānyapramāṇatvatadadṛṣṭārthabodhane tūpamānādīni prasādhya naikāntikīkārye. tadadṛṣṭārthabodhanaṃ cānumānābhāsair apy anaikāntikam. evaṃ trikālaviṣayam apy anumānābhāsenaiva. evam eva padārthabuddhāv api darśayitavyam. anvayavyatirekajatvaṃ tu tatrāpy asiddham eva. uktaṃ hi śabdaśaktinirdhāraṇe tayor vyāpāro na buddhijanmanīti. sambandhapūrvakatvaṃ tu yady aviśeṣitaṃ tat pratyakṣeṇaivānaikāntikam, tad api hīndriyārthasambandhapūrvakam eva. athānumānāṅgasambandhapūrvakatvaṃ, tadasiddham, vyāptir hi tadaṅgam. na ca padāt padārthajñāne vyāptiḥ kāraṇam. sāmānyaviṣayatvaṃ cābhāsenaivānaikāntikam eva pratyakṣadarśana(prabhavatva)pratyakṣānyapramāṇatvatadadṛṣṭārthabodhanāni tūpamānādibhir apīti || 110 ||

yata evaivaṃ vākyārthabuddhis sahārthair adṛṣṭeṣv api vākyeṣu padārthamātravido jāyate. ato 'syāḥ sphuṭataram anumānād bhedaṃ paśyantas saugatās tato 'vatīryāgamasyānumānavyatirekāt bibhyataḥ padābhedavicāraṇāyām eva kliṣṭāḥ. evaṃ hi{3,136}manyante. astu tāvatpadam apy anumānād abhinnam. etāvatāpīha śabdānumānayor aikyam iti vāk pravartata eveti sopahāsam āha -- vākyeṣv iti || 111 ||

ity upādhyāyasucaritamiśrakṛtau kāśikāṭīkāyāṃ

śabdaparicchedaḥ samāptaḥ ||

007 upamānapariccheda

athopamānaparicchedaḥ

upamānam api sādṛśyam asannikṛṣṭe 'rthe buddhim utpādayati. yathā gavayadarśanaṃ gosmaraṇasyeti bhāṣyam. asyāyaṃ tātparyārthaḥ -- upamānam api na parīkṣaṇīyam, evaṃ lakṣaṇakatvenāvyabhicārād iti. avayavārthas tv ekatra dṛśyamānaṃ sādṛśyaṃ pratiyogyantare dṛśyamānapratiyogisādṛśyaviśiṣṭatayāsannikṛṣṭe 'rthe yāṃ buddhim utpādayati etatsādṛśyaviśiṣṭo 'sāv iti, sopamānam iti yattadoradhyāhāraḥ. na ca vācyaṃ viṣayaviśeṣānupādānāt kathaṃ sādṛśyaviśiṣṭaviṣayā buddhir avagamyata iti, prasiddhapramāṇānuvādena hy atrāparīkṣā pratipādyate. loke ca sādṛśyaviśiṣṭaviṣayaiva{3,137}buddhir upamānam iti prasiddham. ato na doṣaḥ. dṛśyamānaviśeṣaṇam ekadeśadarśanād itivad anupāttam iti ced na. udāharaṇe upādānāt. evaṃ hy āha -- yathā gavayadarśanaṃ gosmaraṇasyeti. asyārthaḥ -- dṛśyate 'sminn iti darśanaṃ, adhikaraṇe lyuṭ. gavayo darśanam asyeti gavayadarśanam. sādṛśyam anyapadārthaḥ. etad uktaṃ bhavati -- gavaye dṛśyamānaṃ sādṛśyam iti. atrodāharaṇānusāreṇa lakṣaṇavākye 'pi dṛśyamānam eva sādṛśyam abhimatam iti gamyate. gosmaraṇasyeti ca nandigrahī(Pā 3.1.134)tyādinā kartari lyuḥ. gāṃ smarataḥ pramātuḥ. yathā gavaye dṛśyamānaṃ sādṛśyam etatsadṛśā gaur iti buddhim utpādayatīti. saṅgatis tu prasiddhibāhulyāt śābdānantaram upamānam iti prāg evoktam. atra codayati -- prasiddhapramāṇānuvādenātrāparīkṣā pratipādyate. ato yathā naiyāyikoktam upamānaṃ pramāṇam āśrīyate, evaṃ tad uktam evopamānalakṣaṇam āśrayitum ucitam. evaṃ hi tair uktaṃ - prasiddhasādharmyāt sādhyasādhanam upamānam iti. asyārthaḥ -- prasiddhena gavādinā sādharmyāt sādhyasyāprasiddhasya gavayādeḥ kañcid anabhijñaṃ prati sādhanaṃ prajñāpanaṃ yādṛśo gaus tādṛśo gavaya iti vākyaṃ, tajjanitā vā buddhir upamānam iti. tad etatparihāreṇa lakṣaṇāntarapraṇayane kāraṇaṃ vācyam ity ata āha -- kīdṛg iti dvayena. satyaṃ naiyāyikair idam uktam. na tu yuktam. anantaroktāgamābahirbhāvāt. śabdavijñānād dhīdam asannikṛṣṭe 'rthe vijñānam. ato 'nyathaiva śābare tantre upamānaṃ varṇitam iti || 1 -- 2 ||

naiyāyikāgamalakṣaṇānusāreṇāpy asyāgamatvam avagamyata ity āha -- puruṣeti. evaṃ hi naiyāyikānāṃ śābdalakṣaṇam āptopadeśaś śabda iti. atrāpi cāptapuruṣapratyayenaivāparidṛṣṭe gavayādau sādṛśyena sampratyayo bhavati. nānāptā(?d dhi/d vi)saṃvādāt. ata āptasyaivedaṃ vacanam avyabhicārīti matvā tadbalabhāvī niścayo jāyate, teṣām apy āgama eveti || 3 ||

{3,138} nanu śābare 'pi sadṛśadarśanāt sadṛśāntare jñānam upamānam iti varṇitam. etad api smaraṇābahirbhāvād apramāṇam eva. yathā hi kiñcid dhyāyataḥ smaraṇaṃ bhavati, evaṃ sadṛśadarśino 'pi sadṛśāntare smaraṇam, ato na dhyānādijanmanā smṛtyā sahāsyāḥ kaścid viśeṣaḥ. ato 'pramāṇam ity āha -- sadṛśād iti. naiyāyikalakṣaṇaṃ tāvadāgamābahirbhāvi. śābaraṃ tv apramāṇam eva saṅgṛhātīti || 4 ||

nanu smṛtisambhinnam api deśādibhedena jāyamānaṃ pratyabhijñānaṃ pramāṇaṃ dṛṣṭam. evam ihāpi gāṃ nagare dṛṣṭavato vane gavayadarśinas tadbhānaṃ pramāṇaṃ bhavaty ata āha -- deśakālādīti. na khalu deśādibhedas sanmātratayā prāmāṇye kāraṇam, api tarhi prameyatayā, na ceha deśāntarādiviśiṣṭo gauḥ pramīyate, api tu nagarāvagatas sampraty api tatstha eva smaryata iti || 5 ||

naiyāyikaikadeśināṃ matam upanyasyati -- śruteti. yena kilātideśavākyaṃ śrutaṃ yādṛśo gaus tādṛśo gavaya iti, tasya śrutātideśavākyasya vanaṃ prāptasya yat svayam asau gosadṛśo gavaya iti sādṛśyānurañjitaṃ gavayajñānam idam upamānam iti || 6 ||

{3,139} etad api dūṣayati -- pratyakṣa iti. gavayas tāvadindriyasannikarṣāt pratyakṣeṇa pratīyate. gosādṛśyam apy atideśavākyād avagataṃ smaryata iti nopameyam astīti. atra codayati -- nanv iti. ayam abhiprāyaḥ -- gosādṛśyaviśiṣṭo hy atra gavayo 'vagamyate. na ca tatpratyakṣaṃ, gor apratyakṣatvāt. tadviśiṣṭo gavaya upamānasya viṣayaḥ. na hy asau pratyakṣeṇāvasīyate, gavayamātraviṣayatvāt tasya. na cāgamād avagataḥ smaryate, sāmānyaviṣayatvād āgamasya. iha cāyam asāv iti viśeṣapratibhānād iti || 7 ||

etad api vikalpya dūṣayati -- pūrveti sārdhena. idam atra vikalpanīyam -- atideśavākyād avagatāt kiñcid adhikam avagamyate na vā, yadi nety āha, tataḥ smaraṇād aviśiṣṭā saṅgatir iyam apramāṇam. yathā padāt padārthajñānaṃ pratyutpannakāraṇajatvenāsmaraṇam apy anadhikaviṣayatvād apramāṇam, evam ihāpy atideśavākyāvagatagosādṛśyaviśiṣṭagavayajñānam. yadi tu sāmānyāvagatād viśeṣāvagame 'sti viśeṣa ity ucyate, sa tarhi pratyakṣād eva labhyata iti na pramāṇāntarāvakāśa iti || 8 ||

nanūktam asannihite gavi tatsādṛśyasyāpratyakṣatvān na tadviśiṣṭo gavayaḥ pratyakṣeṇāvagantuṃ śakyata iti sāvakāśaṃ pramāṇāntaram ity ata āha -- yāvad dhīti. yāvadindriyavyāpārānantaram aparokṣaṃ bhāsate tan naḥ pratyakṣam. tathā ca sādṛśyaviśiṣṭo gavaya iti katham apratyakṣo bhaviṣyati. pratijāti kṛtsnaparisamāptam eva jātibat sādṛśyam ity apratyakṣe 'pi gavi tatsādṛśyaviśiṣṭagavayapratyakṣam upapadyata eveti bhāvaḥ || 9 ||

{3,140} na ca śabdādismaraṇasambhedād apramāṇatā, gṛhyamāṇasmaryamāṇayor vivekasya savikalpakasiddhau phaṇitatvād ity āha -- smaryamāṇasyeti. viveke sati nāpramāṇatety arthaḥ. śrutātideśavākyaviśeṣaṇopādānasyāpi na phalam upalabhyata ity āha -- śruteti || 10 ||

kathaṃ nopayujyate -- ye 'pīti. gosādṛśyaviśiṣṭagavayadarśanaṃ ced upamānam abhimataṃ tadāśrutatadvākyānām api nagare gāṃ dṛṣṭavatāṃ vane gavayaṃ paśyatām asty eveti mandaṃ viśeṣaṇaphalam iti || 11 ||

nanv aśrutātideśavākyānām ayam asau gavaya iti saṃjñānusandhānaṃ nāsti, itareṣām astīty ayam asti viśeṣa ity āha -- atheti. pariharati -- na nāmeti. yadupamānasya prameyam abhimataṃ tattāvatte 'pi jānanti. saṃjñitvaṃ mā nāmānusandhīyatām iti || 12 ||

syān matam -- saṃjñāsaṃjñisambandha evopamānasya viṣayaḥ. yathoktaṃ nyāyavistare samākhyāsambandhapratipattir upamānārtha iti. vivṛtaṃ ca -- yathā gaur iva gavaya ity ukte gavā samānārtham indriyasannikarṣād upalabhamāno 'sya gavayaśabdas saṃjñeti saṃjñāsaṃjñisambandhaṃ pratipadyata iti. na cāśrutātideśavākyasya śabdam aviduṣas samākhyāsambandhapratipattis sambhavatīti{3,141}phalavadviśeṣaṇam ata āha -- na ceti. kāraṇam āha -- sādṛśyeti. atideśavākyād eva gosādṛśyena gavayaśabdavācye 'rthe 'vadhārite vyaktirūpeṇānavagato 'pi śabdārthasambandho 'vagata eva. etad dhi tadāvagataṃ gosadṛśaṃ vastu gavayaśabdavācyam iti. etāvac ca sambandhasya svarūpam, atas sūktaṃ viśeṣaṇānarthakyam iti || 13 ||

nanu jñātasyāpi sambandhasya pratyabhijñāne prāmāṇyam avihatam evāta āha -- na ceti. atra kāraṇam āha -- śaktyor iti. vācyavācakaśaktiniyamo hi śabdārthayos sambandhaḥ. sa cātīndriyatvān neha pratyabhijñāyate. pūrvāvagata evānyūnānatiriktaḥ smaryate. kim idānīm atīndriye naiva pratyabhijñānam asti, yady evam anumānena kathaṃ pūrvānubhūtam agnyādi pratyabhijñāyate. āha ca -- gṛhīte 'pi deśādibhedabhinne punaḥ pramāpratyabhijñānumānāt syāt pratyakṣavad avadhārite 'pīti. ihāpi ca vakṣyati --

yena nāma pramāṇena grahaṇaṃ buddhikarmaṇoḥ |

iti. satyam. na brūmaḥ parokṣaṃ na pratyabhijñāyata iti, yad etad ayam asau gosādṛśyaviśiṣṭo gavaya itīndriyajam aparokṣāvabhāsaṃ pratyabhijñānam --

asya śabdārthasambandhaś śaktirūpo na gocaraḥ |

gosādṛśyena vijñātapūrvo gavaya eva tu ||

iti. ata eva na cāsyeti sambandhasya pratyabhijñānaviṣayatvaṃ nirākaroti. gavayas tv iha gosādṛśyenāvagata pūrvaḥ pratyabhijñāyata iti na kiñcid anupapannam iti || 14 ||

athocyeta (?vṛ/pratya)kṣād vyāvartayituṃ viśeṣaṇopādānam. śrutaśabdollikhitam idaṃ gavayajñānam ato na pratyakṣasya viṣaya ityupamānasya bhaviṣyatīty ata āha -- śabdeti. śabdānuviddhabodhe 'pi{3,142}hīndriyasambandhānusāri jñānaṃ na śabdaśaktiparāmarśajam eveti pratyakṣam eveti varṇitam ity ato naikatrāpi lakṣaṇe upamānasya prameyam adhikaṃ paśyāma iti vācyam asyāpūrvaṃ prameyam ity upasaṃharati -- tasmād iti || 15 ||

yadi tūcyate -- pratiyogisāpekṣaṃ sādṛśyagrahaṇam ato na pratyakṣam, arthendriyasāmarthyamātrajaṃ hi pratyakṣaṃ jñānaṃ, na tatpūrvam aparaṃ vānusandhatte. ataḥ pratyakṣe 'pi dharmiṇi parokṣam eva sādṛśyam iti na tadviśiṣṭasya pratyakṣatvam iti sāvakāśam upamānam ity ata āha -- vyavasāyeti. bauddhānām ayaṃ siddhāntaḥ -- yadavikalpakam āpātajaṃ pratyakṣam iti. naiyāyikās tu vyavasāyātmakapratyakṣavādinaḥ. ato jātyādivatsādṛśyam api teṣāṃ kiṃ na pratyakṣeṇa pramīyata iti || 16 ||

nirvikalpakavādinām api nedaṃ pramāṇāntaraṃ, pratyakṣābhāsatvād ity āha -- pratyakṣeti. evaṃ tāvat sādṛśyasya vastvantaratvam aṅgīkṛtya tatpratyakṣatayopamānasya viṣayābhāvenāprāmāṇyam uktam. idānīṃ bauddhamatena sādṛśyāpalāpam āha -- prameyeti. nirvikalpakapratyakṣavādinām api sādṛśyaprameyābhāvād upamānasya pramāṇatā nābhipretā. atas teṣu spardhamāneṣu katham upamānaṃ pramāṇam. ayaṃ ca teṣām abhiprāyaḥ -- sādṛśyaṃ hi na tāvadāśrayebhyo bhinnam anupalambhāt. abhede cāśrayāt tanmātrāpātāt. kathaṃ cāśrayeṣu vartate. na tāvat kārtsnyena bhedaprasaṅgāt, na hy ekam atra kārtsnyena vṛttam anyatrāpi tathaiva vartata iti sāmpratam. na ca bhāgaśaḥ, tadabhāvāt. kiñcedaṃ sādṛśyaṃ na tāvad dravyaguṇakarmaṇām anyatamam, padārthapaṇḍitais teṣv anupasaṃkhyātatvāt. na hi navasu dravyeṣu caturviṃśatyāṃ guṇeṣu pañcasu vā karmasu sādṛśyam antargataṃ paśyāmaḥ. na ca sāmānyam eva sādṛśyaṃ, tad dhi tadbuddhau karaṇaṃ, tadvadbuddhivedyaṃ ca sādṛśyaṃ, tatsādṛśye ca gotvādāv api tathātvaprasaṅgaḥ.{3,143}avayavasāmānyāni sādṛśyam iti ced. na. teṣv apy aikaikaśyena sādṛśyabuddher upajananāt.[729]bhūyāṃsi sādṛśyam iti ced. na. bhūyassv apy ekatra samāhṛteṣu pratiyogya(?nyatarā)napekṣeṣu sādṛśyabuddher upajananāt.[730]santi khalu tāny ekatra samāhṛtāni vastūni, na ca sādṛśyabuddhyā gṛhyante, na hy anapekṣitapratiyogibhedaṃ sadṛśo 'yam iti gāṃ jānāti. pratiyogyapekṣayā sāmānyāni sādṛśyam iti cet. kim idānīm āpekṣikaṃ sādṛśyam. bāḍham. yady evam apekṣayā tadabhivyajyate janyate vā. na tāvaj janyate dvitvam ivāpekṣābuddhyā, sahajasiddhatvāt. abhivyañjakāni tv ālokendriyādīni santīti kim anyad apekṣate. yadi cāvayavasāmānyāni sādṛśyaṃ, yamayos tu tadabhāvād abhāvaprasaṅgaḥ. tatrāpi tadabhyupagame tannāśe sāmānyanāśāt siddhāntahāniḥ. citrādau ca pāriṇāmikānām avayavānāṃ karaśiraṛprabhṛtīnām abhāvāt sāmānyābhāve sādṛśyābhāvaḥ. evam eva gandhādiṣv api prasaṅgo darśayitavyaḥ. avayavānāṃ karṇādīnām avayavāntarābhāvād asādṛśyam. atha matam, satyaṃ nāvayavasāmānyāni sādṛśyam. kin tu tattvāntaram evedaṃ dravyajātiguṇakarmabhyo vyatiriktaṃ guṇabhedo vā. yathāha guruḥ -- na sāmānyaṃ sādṛśyam. kiṃ tarhi. tad eva tat, gotvāder ekatvād iti. evaṃ copapanno bhavati sadṛśasambhāvanam eva tatra vidhyarthaḥ śyenacic codanārthaḥ. śyenavyaktijātyos svabhāvanirmitapakṣatvagrasamāṃsalohitāsthiśiraṛpṛṣṭhapādodarādyavayavārabdhāvayavisamavāyitveneṣṭakābhir aśakyasampādanatvāt. yadi cāvayavasāmānyāni sādṛśyam iṣyante tatas teṣām ihābhāvāt sādṛśyam api dussampādanam iti so 'nārabhyo 'rthaḥ pratijñāto bhavet śyenacitaṃ cinvīteti. evaṃ cānavayaveṣv api gandhādiṣu sādṛśyasaṃvidupapatsyata iti. tac ca naivam. tattvāntare hi sādṛśye gām anapekṣyāpi gavayaṃ sadṛśam iti jānīyuḥ. tatra hi tanniravaśeṣam eva sādṛśyaṃ parisamāptam iti kim anyad apekṣyate. katham anapekṣite gavi tatsādṛśyaviśiṣṭo 'vagamyata iti cet kas tasya gavā sambandhaḥ. samavāya iti cet, so 'pi tarhi gavayavad gosadṛśatayā jñātavyaḥ. api ca samavetaṃ nāma tatsādṛśyaṃ gavayagatasādṛśyagrahaṇe 'pi kim ity apekṣyate. na hi gotvaṃ śābaleye samavetam iti{3,144}bāhuleye tadbodhe 'pi tadapekṣā dṛṣṭā. tathedaṃ gavi gavayasādṛśyam iti na tadapekṣāhetur upalabhyata iti. api cāpekṣatāṃ nāma gauḥ, dūrād gām upalabdhavato ()viditāvayavasāmānyavibhāgasyāpi gosadṛśagavayajñānaṃ bhavet. avayavasāmānyāny api tadbodhe 'py apekṣyanta iti cet. vaktavyo 'pekṣārthaḥ. yadi matam, abhivyañjakāni tasyāvayavasāmānyānīti, tāni tarhi gavayavartīni tasyābhivyañjakāni, santi ca tāni gave(?vi) iti kiṃ gogatatadvedanena, ato gavyavagate 'navagateṣu cāvayavasāmānyeṣu gosādṛśyajñānaṃ jāyeta. jātyor hi tatsādṛśyam, avagate ca te iti kim anyad apekṣyate. yac cedam avayavasāmānyānāṃ bāhulye sadṛśatvam, idaṃ ca na syād arthāntaratve sādṛśyasya sarvatra tāvattvāt. syān matam vyañjakāni tāni tasya. bhavati cābhivyañjakaprakarṣe 'bhivyaṅgyabuddhiprakarṣaḥ. yathā ghaṭādau tadvad ihāpi bhaviṣyatīti. tan na. na hi buddhimātram atra prakṛṣyate. api tarhi vastv eva sātiśayam upālabhāmahe. ata eva mukhyāpacāre sadṛśopāditsayā susadṛśaṃ pratinidhīyate. na mandasadṛśam ity etad api yat kiñcit. ataḥ kalpanāmātrakalpitaṃ dvicandrālātacakrādivad bhrāntikāraṇaṃ sādṛśyaṃ na prāmāṇikam iti. prameyābhāvād api nopamānāṅgam anyad vā sādṛśye pramāṇam ity āpekṣa iti || 17 ||

__________NOTES__________

[729] rūpajananāpātāt iti bhāvyam. [730] rūpajananāpātāt iti bhāvyam.

atra samādhim āha -- sādṛśyasyeti. ayam abhiprāyaḥ -- nedaṃ kalpanāmātrakalpitaṃ, mithyātvahetudvayāsambhavāt. dvicandrādipratyayā hi kutaścid doṣād utpannāḥ kālādibhedeṣu bādhyante. sādṛśyaṃ tu jātyādivadabādhitabuddhivedyaṃ katham anyathā bhaviṣyati. yathā cāsādhāraṇapratyakṣavādināṃ tatsatyam evaṃ sādṛśyam apīti kim apahnūyate. tad idam avagatam asaṃśayitam abādhitaṃ ca deśāntarādiṣv apīty asti tāvat sādṛśyaṃ, pramāṇabalena yathā tadupapadyate tathā kalpanīyam. na hi dṛṣṭe 'nupapannaṃ nāma kiñcid astīti.

tatra yat tāvad uktaṃ kim asya svarūpam iti. tatrottaram āha -- bhūyovayaveti. asyārthaḥ -- bhūyobhir avayavasāmānyair yo jātyantarasya yogaḥ{3,145}tat sādṛśyam. jātyantarāvayavasāmānyagrahaṇam upalakṣaṇārtham, vyaktisādṛśyam api yamādiṣu dṛṣṭam eva. evam avayavasāmānyair vināpi guṇakarmādisāmānyayogenāpi sādṛśyaṃ dṛṣṭam eva, yathā citrādiṣu. etena yad uktaṃ citrādau kathaṃ sādṛśyam iti tat parihṛtam. evam agnāv api saṃsthānaparimāṇasāmānyaṃ darśayitavyam. yamayos tv avayavasāmānyābhyupagame yān upapattir uktā, asau parihariṣyata eva. guṇānāṃ tv asaty apy avayavasāmānye 'vayavaguṇasāmānyam evāvayaviguṇānāṃ sādṛśyam iti darśayitavyam. karmaṇāṃ ca sauryādīnāṃ dravyadevatādidharmasāmānyam eva sādṛśyam, avayavasāmānyasyopalakṣaṇārthatvād iti. tattvāntaravādināṃ cedam āśrayapāratantryād guṇāntargatam evāstheyam. na pañcamam alaukikatvāt. jātidravyaguṇakriyāḥ padārthā iti lokasiddham. ato 'sya guṇasya sato guṇakarmaṇor anupapanna eva samavāyaḥ. atha dravyasamavetam eva guṇakarmaṇī api sadṛśatayā bodhayati, ekārthasamavāyāt. yathāvayavasamavetaṃ sāmānyaṃ gogavayajātyor asamavetam api te sadṛśatayā bodhayati, ekārthasamavetasamavāyād ity ucyate. na. dravyasamavāye pramāṇā bhāvāt, avayavasāmānyāni hi karṇādīni vyaktisamavetāni pratyakṣāṇi. sādṛśyaṃ tu sadṛśabuddhyā grahītavyam. na ca gandhādisadṛśaṃ dravyam iti pratyayo 'sti. ataḥ kathaṃ tadvartinā sādṛśyena gandhādīni sadṛśāni bhaveyuḥ. ato 'vayavasāmānyam eva sādṛśyam iti. nanv ekatraiva bhūyasām avayavasāmānyānām upalambhāt sādṛśyabodhaprasaktir ity uktam, parihṛtam idaṃ jātyantarasyeti vadatā. jātyantarasamavāyināṃ jātyantare samavāyāt sādṛśyam, na svarūpamātram, na ca bhūyastvam. etac copariṣṭād vivariṣyata eva. ato jātyantaragrahaṇam apekṣitavyam. yat tu na tena tajjanyata iti. satyam. abhivyajyate tu tat. yathoktam --

sāmānyāni ca bhūyāṃsi guṇāvayavakarmaṇām |

bhinnapradhānasāmānyavyaktaṃ sādṛśyam ucyate ||

iti. yad dhi yasyopalabdhau nimittaṃ, tattadabhivyañjakam. ata ekaikatrāpi svarūpamātreṇa sāmānyāni gamyanta eva. jātyantarasamavāyātmanā{3,146}tu tāni sādṛśyam, samavāyātmā ca nāpratisaṃhite jātyantare 'bhivyakto bhavatīti yuktaiva tadapekṣā. na ca yadarthāntarāpekṣapratibhāsaṃ tadavastu bhavati. na hi devadattasya pitṛtvaṃ putrāpekṣayā pratīyata iti, tad avastu. ataḥ āpekṣikāṇy evañjātīyakāni na cālayituṃ śakyante. ata evāvayavasāmānyapracayāpracayayos susadṛśādibodhopapattiḥ. ataḥ siddhaṃ jātivyaktyantarāvacchinnāni guṇāvayavādisāmānyāni sādṛśyam iti || 18 ||

nanu padmadalākṣīyamaṅganeti padmāvayavena dalenāṅganāyāś cakṣur upamīyate, yadi cāvayavasāmānyaṃ sādṛśyaṃ, na tad iha sambhavati, svayam evāvayavatvāt, na hi cakṣuṣaś cakṣurādyavayavāntaram asti. ata āha -- sadṛśeti. nāvaśyaṃ mahāvayavino yo 'vayavas tatsāmānyaṃ sādṛśyam. avayavasāmānyāni tu sādṛśyam ity uktam. tac cāvayavānām api cakṣurādīnāṃ svāvayavasāmānyabhūmnā sambhavaty eveti yukto 'ṅganādīnāṃ sadṛśāvayavabodha ity āha || 19 ||

astu tāvad avayaveṣv avāntarāvayavasāmānyayogāt sādṛśyam, vināpi tu tāni tatra tatra sadṛśabodho dṛṣṭaḥ. sa katham upapadyate ata āha -- evam iti. nedam avayavasāmānyagrahaṇaṃ tantram. yad eva tu kiñcid guṇādisāmānyaṃ sadṛśadhiyam upajanayati tad eva sādṛśyam ato nātraikarūpyam eva. vicitratā tu sādṛśyasya yathādarśanam aṅgīkartavyam. tad yathā -- jātisādṛśyam agnir vai brāhmaṇa iti, agnisadṛśa ity arthaḥ. kim anayos sādṛśyam, ekasmād brahmaṇo mukhāj jātir utpattir ity arthaḥ. idaṃ ca tadsiddhisūtre vakṣyate. kutaḥ punar anayos samānābhijananatvam avagamyate. śruteḥ. evaṃ hy āha -- prajāpatir mukhatas trivṛtaṃ chandasāṃ niramimīta agniṃ devatānāṃ brāhmaṇaṃ manuṣyāṇām iti. loke ca samānābhijananayor darśayitavyam. guṇasāmānyaṃ tu citrādau suprakāśam eva loke, vede ca ādityo yūpa iti.{3,147}dravyasādṛśyaṃ samālaṅkāradhāriṇor loke, vede ca lohitoṣṇīṣā ṛtvijaḥ pracarantīti. kriyāsādṛśyam adhyayanādisāmānyāl loke, vede ca yajñavihaṅgamayor nipatyādānasāmānyāt. evaṃ hy āha -- yathā vai śyeno nipatyādatte, evam ayaṃ dviṣantaṃ bhrātṛvyaṃ nipatyādatte iti. śaktisādṛśyaṃ tu bhīmo malla iti loke, vede ca somapūtīkayoḥ. avagamyate hi pūtīkānāṃ somaśaktir arthavādāt. tatkāryatvenāvagamāt. kāryasya ca kāraṇānuvidhāyiśaktikatvāt. uktaṃ ca -- somasya yo 'ṃśaḥ parāpatat sa pūtīko 'bhavad iti. svadharmasādṛśyaṃ kecit triśikhāḥ kecit pañcaśikhā iti loke triśikhādīnām anyonyasādṛśyaṃ, vede ca vasiṣṭhātryādīnāṃ narāśaṃso dvitīyaḥ prayāja iti. dharmaniyama eva hi tatra sādṛśyam, prakṛtivikṛtikarmaṇoś ca dharmasāmānyam eva sādṛśyam ity uktam eva. ete ca jātyādaya ekaikaśo dviśastriśas samastaśaś ca samānā bhavantas sādṛśyasya vicitratām āpādayantīti || 20 ||

nanu yatra sādṛśyaṃ samavaiti tatsadṛśabuddhyā gṛhyate. yadi cāvayavasāmānyāni sādṛśyaṃ, tāni tarhy avayaveṣu samavayantīti teṣv eva sadṛśadhiyaṃ janayeyuḥ. atha teṣāṃ bhūyastā, sā cāvayavasāmānyeṣv iti tāny eva sadṛśāni syuḥ. kathaṃ jātyantare sadṛśabuddhir ata āha -- na dharmā iti. satyam. ata eva hetor na dharmākhyāvayavasāmānyāni tadbhūyastā vā sādṛśyaṃ, teṣu sādṛśyabuddhyanutpatteḥ. yad eva hi teṣāṃ bhūyas tayā yuktaṃ jātyantaraṃ gavayādi vyaktyantaraṃ vāgneyasauryādi, tad eva sadṛśabuddhyā gṛhyate. ato jātyantarasamavāya eva teṣāṃ sādṛśyam. svarūpatas tv ekaikaśastāni sāmānyāni pradhānasāmānyavadekatvabuddhinibandhanam eva. piṇḍitāni tu jātyantarasamavāyopahitāni sādṛśyam, ayaṃ ca bhūyo 'vayavasāmānyety asyaiva prapañca iti || 21 ||

{3,148} atra codayati -- yamayor iti. jātyantarasyeti yāvacchrutagrāhiṇaḥ paricodanam idam -- yadi jātyantarasya bhūyo 'vayavasāmānyayogatas sādṛśyaṃ kathaṃ yamayor vyaktisādṛśyam iti. itaras tu -- pradarśanamātraṃ jātyantarasyeti keyam atraivāsthā, tad ayam arbhako varāka ity apahasati -- dṛṣṭatvād iti. yatraiva sādṛśyaṃ dṛśyate jātau vyaktau vā, tatraiva tadāśrayaṇīyam. kim ekatraivāsthāṃ badhnāsīti. syād etat. ekasvabhāvā hi bhāvā jātyādayaḥ. tad idaṃ sādṛśyam api tathaiva yuktam. yadi tāvadalpavṛttisvabhāvaṃ vyaktyor eva yuktam, atha bahuvṛttisvabhāvaṃ tato jātyor eva. ardhavaiśasaṃ tv avastutām āpādayatīti, ata āha -- kvacid dhīti. pratītyavisaṃvādād ubhayopapattir iti bhāvaḥ || 22 ||

nanu sāmānyāni sādṛśyaṃ, tāni ca vyaktināśena naśyeyuḥ. ato nityaṃ sāmānyam iti siddhāntahānir ata āha -- sāmānyānīti. etāni tāvannāśīni bhavantu, sāmānyāntarāṇi gotvādīni nityāny eveti na kaścil lokavirodha iti || 23 ||

kaḥ punas sāmānyāntareṣu viśeṣaḥ, ata āha -- ananteti. ananto hi gotvādīnām āśrayaḥ. tadekasya nāśe 'py āśrayāntare pratyabhijñānānnaikāntiko nāśa iti. nityasāmānyavādo 'pi na nas sārvatrika ity āha -- teneti || 24 ||

{3,149} athavāvayavasāmānyānām api nātyantiko nāśo 'stīty āha -- sāmānyasyeti. kāraṇam āha -- sarvasyeti || 25 ||

yady asti tatrāpi sādṛśyadhiyā bhavitavyam ata āha -- teṣām iti. bhūyas tayā teṣāṃ sādṛśyam atiriktaṃ bhavati, na tv ekaikaśo na santīti. na kevalaṃ sāmānyam anaśvaram iti deśāntarādiṣv āśrayasadbhāvaḥ kalpyate. api tu pratyakṣe 'pi kvacid arthe tāny upalabhyanta evety āha -- tānīti || 26 ||

nanv akṣyādīnāṃ svāvayavasāmānyabhūmnā sādṛśyam uktaṃ, tadavayavānāṃ tu kathaṃ sādṛśyaṃ bhaviṣyaty ata āha -- sadṛśeti. yathā mahāvayavino ye 'vayavāḥ svāvayavasāmānyais sadṛśā bhavanti, evaṃ yatra nāmāvayaveṣv api sadṛśāvayavatvam avagamyate te 'py avāntarāvayavasāmānyais sadṛśā bhavantīti na kāścad doṣa iti || 27 ||

tāvac caivaṃ darśayitavyaṃ yāvannirbhāgā bhāgā ity āha -- evam iti. tataḥ paraṃ paramāṇutvam eva kevalaṃ sāmānyam ity āha -- tata iti || 28 ||

nanu yadi sāmānyāni sādṛśyaṃ gotvādau prasaṅgaḥ, tattvābhedād ity ata āha -- pradhānānām iti. ayam abhiprāyaḥ -- saṃvinniṣṭhā hi no{3,150}vastuvyavasthitayaḥ, ato yatsadṛśabuddhim utpādayati tatsādṛśyam. pradhānāvayavināṃ tu yatra gotvādisāmānyam ekaṃ pratīyate, tatra sa eveti pratibhāso bhavati, na sa iveti. ataḥ pradhānasāmānyaṃ na sadṛśabuddher hetur iti na sādṛśyam. tadbhede pradhānasāmānyabhede gogavayayos sādṛśyabuddhir bhavati, na ca tayor itaretarasādṛśyabuddhiḥ. ato yatra gotvādisāmānyaṃ vartate na tatra sadṛśabuddhiḥ. yatra sadṛśabuddhir na tatra tadvartata iti tadvartīny avayavasāmānyāny eva piṇḍitāni sadṛśabuddher hetutvāt sādṛśyam iti siddham. evaṃ ca yannibandhanakāreṇa sādṛśyasya tattvāntaratve kāraṇam uktaṃ gotvādāv api prasaṅga iti, tat pratyuktam iti || 29 ||

citrādāv avayavasāmānyābhāvāt sādṛśyānupapattir iti codayati -- citrādāv iti. pariharati -- tatrāpīti. pāriṇāmikāvayavasamavetasāmānyābhāve 'pi pṛthivyaṃśe śuklādayo varṇaviśeṣāḥ parimāṇaś ca tais sādṛśyam upapāditam iti. kiṃ punar idaṃ jātisādṛśyaṃ vyaktisādṛśyaṃ vā. nedam ubhayam api sambhavati, ubhayābhāvāt. na hi citrādau naratvādijātayas tadvyaktayo vā sambhavanti. svabhāvanirmitapāṇyādyavayavasamavāyitvād vyakteḥ, tatsamavāyitvāc ca jāteḥ. ucyate. vyaktir evātra sadṛśī. yady api cātra naratvaṃ nāsti, dravyatvaṃ tv astīti tadvyaktis sadṛśatayā pratīyate. prāyeṇa cākṛtisādṛśyam eva tatrāvagamyate. kuśalas tu citrakāro vyaktisādṛśyam unmīlayatīti || 30 ||

nanu piṇḍitāny evāvayavasāmānyāni sādṛśyam. evaṃ guṇasāmānyāny api militāni sādṛśyam ity uktam. citrādau tu rūpamātram eva samānaṃ na gandhādayaḥ. ata āha -- rūpeti. rūpādīnāṃ madhye kasyacid ekasyāpi{3,151}tulyatayā sādṛśyaṃ bhavaty eva. uktam asakṛt yathā darśanaṃ tadāśrīyata iti. tad iha citrādau varṇasāmānyam eva. kusumādigandhaviśeṣāṇāṃ gandhasāmānyaṃ, kṣīraśarkarādau rasasāmānyaṃ sādṛśyam. avaśyaṃ sarvaguṇasāmānyasamavāyo nānusartavya iti || 31 ||

parihārāntaram āha -- pṛthivyādiṣv iti. evaṃ hi satkāryavādino vadanti -- nātyantam asatkartuṃ śakyaṃ, gaganakusumavat, ato 'sataḥ kāryatvaṃ nivṛttaṃ sattāṃ gamayati. ato narādyavayavasāmānyāny api nātyantam asanti jāyante. kin tu santy eva svakāraṇeṣu pṛthivyādiṣu bhūteṣu pariṇāmād abhivyajyante. sā ca teṣāṃ pāriṇāmikyabhivyaktir yathādarśanam evāvadhārayitavyā. yathā ca tāni pāṇyādimatsu devadattādiṣu dṛśyante, evaṃ citrādibhāgeṣv itīti tatra kim iti nābhyupagamyante. ato 'vayavasāmānyāny eva citrādāv api sādṛśyam iti || 32 ||

prāksattve kāraṇam āha -- na hīti. idaṃ ca prāg evoktam iti. yat tu sādṛśyaṃ bhinnam abhinnaṃ veti vikalpyāvastutvam āpāditam, tatrottaram āha -- dharmāṇām iti. sarvadharmāṇām eva jātyādīnāṃ na dharmiṇo nānātvam, atha cāvāntarasthitir api dharmadharmikṛtāsty eva. evaṃ sādṛśye 'pi. ato nānena tadapalapituṃ śakyate. sarvatrānaikānta eva pratīty avisaṃvādāt samarthanīya iti || 33 ||

tad evaṃ sādṛśyasya vastutve siddhe cakṣuṣā sambaddhasya sator dvayor dharmiṇor yugapadīkṣamāṇasyaikatra vā pratyakṣatvaṃ siddham ity āha -- vastutve iti || 34 ||

{3,152} vṛttiparicodanāyām uttaram āha -- sāmānyavad iti. kāraṇam āha -- pratiyogīti. jātyādivadupapattir iti || 35 ||

pratyekaṃ kṛtsnasamavāye cāsannihite 'pi gotve smṛtisthe gavayasthasya sannihitasya sādṛśyasyendriyagocaratā siddhety upasaṃharann āha -- tatreti || 36 ||

svamatenedānīm upamānasya prameyaṃ darśayati -- tasmād iti. yathā vivakṣaṃ viśeṣaṇaviśeṣyabhāva iti || 37 ||

nanu gauḥ smaryate sādṛśyaṃ ca pratyakṣeṇa gamyata iti na prameyam upamānasya paśyāmaḥ. ata āha -- pratyakṣeṇeti || 38 ||

atra dṛṣṭāntam āha -- pratyakṣe iti || 39 ||

kā punar atra vyabhicāraśaṅkā, yannirākaraṇārthaṃ lakṣaṇapraṇayanam, ata āha -- yatra tv iti || 40 ||

{3,153} ābhāsetaraviveke kāraṇam āha -- bādhaketi. atrodāharaṇam āha -- yatheti || 41 ||

kathaṃ punas tadābhāsatvam ata āha -- samīpastha iti. bādhakaṃ hi tatra jñānam utpadyata iti bhāvaḥ. neti pratyayābhāve tu paramārthasādṛśyam ity āha -- na bādhyata iti || 42 ||

sarvam evālocitānugamanam anumānam iti manyamānā ye 'syānumānāntarbhāvam icchanti tān pratyāha -- na ceti. pakṣadharmādyasambhavam eva darśayati -- prāg iti. dhūmādir hi prameyasya parvatāder dharmatayānumānotpatteḥ prāgavagataḥ pakṣadharmo bhavati. iha ca gauḥ prameyaḥ. na copamānotpatteḥ prāk taddharmatayā sādṛśyaṃ gṛhyate. atas tāvan na pakṣadharmaḥ. gavayaśṛṅgitvādīnāṃ tu pakṣadharmatopariṣṭānnirākariṣyata iti || 43 ||

gavayagatam api sādṛśyam apakṣadharmatvān na sādṛśyaviśiṣṭānāṃ gavām anumāpakam ity āha -- gavaya iti. gogataṃ ca pratijñārthaikadeśatvān liṅgam ity āha -- pratijñārtheti || 44 ||

{3,154} gavayo 'py apakṣadharmatvān na sādṛśyaviśiṣṭasya gor liṅgam ity āha -- gavayaś ceti. anvayo 'pi tasya sādṛśyaviśiṣṭena gavā nāvaśyaṃ viditapūrva ity āha -- sādṛśyam iti. dvedhāpy upamānasya prameyaṃ sādṛśyaviśiṣṭo vā gaus tad vā goviśiṣṭam, ubhayasyāpi gavayānvayo na dṛṣṭapūrva iti || 45 ||

nanu yugapad ubhayaṃ paśyatāṃ sādṛśyagavayayos sambandho 'vagata evāta āha -- ekasminn iti. satyam avagataṃ, na tu sarveṇety uktam asmābhiḥ. yadi cānvayo jñānāṅgaṃ syāt, ekasyāpy agṛhītānvayasya jñānaṃ na syād iti || [46] ||

yadi tu śṛṅgitvāder gavā sambandho 'vagataḥ, atas tadgavaye gṛhyamāṇaṃ gavi liṅgaṃ bhaviṣyatīty ucyate. tan na. teṣām avayavabhūtānāṃ gavayāvayavijñānavyāpāraṃ pratyupakṣīṇatvād ity āśaṅkayā sahāha -- śṛṅgitvāder iti || 47 ||

yadi tu gavayajñānaṃ pratyanupakṣīṇāni svarūpeṇaiva śṛṅgitvādīni liṅgam iṣyante, tatas tebhyaḥ pūrvāvagatasambandhānusāreṇa nissādṛśyam eva gosmaraṇaṃ syād ity āha -- yadīti. kathaṃ nissādṛśyam ity ata āha -- na gaur iti || 48 ||

ayaṃ tu pratītikrama ity āha -- sadṛśeti. śṛṅgādipratyayāt{3,155}parāvartinaṃ sādṛśyapratyayam apekṣya gosādṛśyaviśiṣṭagavayapratyayād eva punas tatsādṛśyaviśiṣṭagojñānam upajāyate, na punaḥ śṛṅgādipratyayamātrād iti || 49 ||

nanu śṛṅgādayo 'pi parasparasadṛśā eveti kathaṃ tebhyo nissādṛśyā pratītir ucyate. ata āha -- sadṛśeti. yadi gavayādīnāṃ sadṛśāvayavatvam avagamyate, na tarhi te sadṛśatayā pramīyante. kin tv avayavā eva parasparaṃ sadṛśatayā. ato na sādṛśyaviśiṣṭagopramitau śṛṅgitvādīnāṃ liṅgatvam. nissādṛśyaṃ tu tebhyo gosmaraṇamātraṃ syād iti. api cānumāne yad ekadeśatayā dhūmādir avagamyate prameyam apy agnyādi tadekadeśatayaiva. iha tu śṛṅgitvādayo gavayaikadeśatayā pramīyante. na ca tadekadeśo gaur apy anumīyata ity āha -- na ceti || 50 ||

yadi tu kaścid vaiyātyād evam evānumāsyata iti brūyāt, taṃ pratyāha -- ittham iti. bhrāntir iyam abhāvavirodhād iti. nagarasthagojñānam aviśeṣitaṃ sādṛśyena smṛtir evety āha -- nagarastham iti. viṣayatātsthyād jñāne 'pi tātsthyavyapadeśaḥ tadadhīnatvāt tasyeti || 51 ||

kaḥ punar upamānasya vedārtha upayogaḥ. yadi prākṛtānāṃ dharmāṇāṃ vikṛtau prāptir ucyate, tan na. anumānād eva tatsiddheḥ. prākṛtaṃ liṅgaṃ dharmais sambaddhaṃ kiñcid vikṛtau dṛṣṭaṃ teṣām anumāpakaṃ bhaviṣyati. jaiminer apy etad evābhimatam iti lakṣyate. yad evam āha -- yasya liṅgam arthasaṃyogād iti. atra hi vyaktam eva laiṅgikīṃ dharmaprāptim apadiśati. ata āha -- bhinneti.{3,156}ayaṃ bhāvaḥ -- pratibandhadarśino hi pratibandhakajñānam anumānam. na ceha sauryādivākyānām āgneyādividhyantena pratibandho 'vagataḥ. na ca dravyadevatayoḥ. na karmaṇaḥ. ataḥ kathaṃ tajjñānam anumānam iti. pramāṇāntarād evopamānāt prākṛtavidhyantaprāptir adhyavasātavyā. vaikṛtāni hi pradhānāny aśrutavidhyantāni na tam antareṇa paryavasyanti. yat kiñcid vidhyantāpekṣāṃ dravyadevatādisādṛśyadarśanotthāpitopamānaparyavasthāpitāgneyavidhyantāni itikartavyatām āpādya kṛtārthāni bhavanti. yathehaiva tāvat sauryāgneyayor ekadevatātvena taddhitadevatānirdeśenauṣadhadravyakatayā ca sādṛśyād upamānenāgneyadharmās saurya unnīyante. ayaṃ cāvayavārthaḥ -- iyam upamā(numā)nād bhinnoktā agnyādiyutam itikartavyatājātaṃ sādṛśyamātrāt kathaṃ nu pratyāyayodity evam upayujyate. itarathā sauryādivākyais saha tasyādarśanān nānumānaṃ sambhavatīty aprāptir eva syāt. agnyādiyutam iti. agnyādinā devatayāgneyādikarma lakṣayati. āgneyādinā karmaṇā yuktam itikartavyatāmātram ity uktaṃ bhavatīti || 52 ||

prayojanāntaram āha -- pratinidhir apīti. darśapūrṇamāsayoḥ prakrāntayor vrīhyapacāre yat tatsadṛśā nīvārāḥ pratinidhīyante, tad apy upamānasya phalam iti. idam aparaṃ prayojanam ity āha -- pratikṛtir iti yuktam antena. mukhyāpacāre gauṇe śāstrārtha āśrayitavye yatrātigauṇair jaghanyair dvitrādisāmānyaiḥ pratikṛtiḥ sādṛśyaṃ bodhyate, tatra susadṛśalābhe yanmandasadṛśaṃ, mithyā bhavati, tad apy upamānasya phalam iti. kathaṃ punarmandasadṛśaṃ mithyā,{3,157}susadṛśalābhe 'pi hy alpayā mātrayā tatsadṛśam avagamyata eva. ato 'stu tatrālpaṃ nāmāvayavasāmānyam ata āha -- matir iti. na kevalaṃ vastutas tayos susadṛśālpasadṛśayoḥ (?strīva/tīvra)mandratvamatir (?apīti/api tu) tathaiva -- mukhyarūṣeṇaiva susadṛśe drāk śīghram utpadyate. ivaśabdo 'laṅkāre. ato mandasadṛśasya mātrayā sādṛśyabodhe 'py anupādānalakṣaṇo bodho bhaviṣyatīty asti hānopādānayor upamānopayogaḥ || 53 -- 54 ||

ity upādhyāyasucaritamiśrakṛtau kāśikāṭīkāyām

upamānaparicchehaḥ samāptaḥ |

008 arthāpattipariccheda

athārthāpattiparicchedaḥ

atra bhāṣyam. arthāpattir api dṛṣṭaḥ śruto vārtho 'nyathā nopapadyata ity arthakalpanā. yathā jīvato devadattasya gṛhābhāvadarśanena bahirbhāvasyādṛṣṭasya parikalpanā iti. asyārthaḥ -- arthāpattir api na parīkṣitavyā, evaṃlakṣaṇakatvenāvyabhicārād iti. kiṃ punar anenārthāpatter lakṣaṇam uktam. artho 'nyathānupapadyamāno yadarthāntaraṃ kalpayati sārthāpattiḥ. yathā jīvato devadattasya gṛhābhāvo bahirbhāvena vinā nopapadyamāno yad bahirbhāvaṃ kalpayati sārthāpattir ity uktam.

yady evaṃ keyam anyathānupapattir nāma. yadi tāvad anena vināsya sadbhāvo nopapadyata iti, tad idaṃ kāryataḥ kāraṇānumānam upanyastaṃ, na pramāṇāntaram. atha jñātasambandhasyānumānam, arthāpattau na sambandhajñānam apekṣata ity ucyate, tad ayuktam. na hy ajñāte sambandhe 'nena vinā nopapadyata iti śakyate vaktum.{3,158}yad eva hy asyedaṃ kāryam ityādinā rūpeṇa jñātasambandhaniyamaḥ, tad eva svakāraṇena vinā nopapadyata iti śakyam avasātum, dhūma ivāgninā vinā. ato 'vinābhāvasambandhabalottham evedaṃ jñānam iti śabdāntareṇoktam. syād etat. dṛṣṭasvalakṣaṇaviṣayam anumānam agnyādiṣu dṛṣṭam, adṛṣṭasvalakṣaṇaviṣayārthāpattiś śaktyādiṣūpajāyata iti. tan na. dṛṣṭam adṛṣṭaṃ vā jñātasambandham avagamyate 'nyathānupapattyā, kāryasāmānyaṃ hi kāraṇasāmānyena vinānupapadyamānaṃ yat tat kalpayati tad api sambandhajñānena jāyamānaṃ katham anumānād bhidyate. adṛṣṭasvalakṣaṇaviṣayatā cānumānasya kriyānumāne varṇitaiva. ataḥ pramāṇāntaramṛgatṛṣṇikaiveyam. satyam, yadi yad yena vinā nopapadyate tad tadgamakaṃ syāt. iha tu yan nopapadyate tad eva gamyam. kim idānīṃ bahirbhāvo gṛhāmāvena vinā nopapadyate. bāḍham. na hi gṛhe 'pi bhavan devadatto bahir api bhavati, tad asya bahirbhāvo gṛhābhāvadarśanenaivopapadyate. nanu bhāṣyakāro dṛṣṭaḥ śruto vetyādi vadan gamakasyānyathānupapadyamānatāṃ darśayati. na gamyasya. agranthajño devānāṃ priyaḥ. dṛṣṭaḥ śruto vārtho 'rthakalpaneti hi sambandhaḥ. kim uktaṃ bhavati, arthāntarasya pramāṇam iti. anyathā nopapadyata iti tarhi kena sambadhyate, pramityeti vadāmaḥ. anyathānupapadyamānatām āpādayannarthāntarasya gamaka iti. kasyārthāntarasya. yadi bahirbhāvasya, nāsyānupapattiṃ gṛhābhāva āpādayati, na hi gṛhābhāvadarśino bahirbhāvo nopapadyata iti budhyante laukikāḥ, kin tu caitro bahir astīti. api ca gamyaviśeṣaṇam anyathānupapattim ācakṣāṇair gamakasya kim anyathānupapattir neṣyata eva yady evaṃ kathaṃ tato bahirbhāvasiddhiḥ. atha so 'pi nopapadyate, tato 'vinābhāvabalenaiva jñānam iti punaranumānatvam. kim arthaṃ cānyathā nopapadyata iti gamakaparityāgenāśrūyamāṇayā pratītyā yojyate.

athocyate -- arthāntarasya caitrasambandhino vidyamānatvasyānyathānupapattim āpādayan gṛhābhāvo bahirbhāvaṃ kalpayatīti. saṃśayāpādanaṃ cānyathānupapadyamānatvāpādanaṃ, yena hi prāyeṇa gṛhe nivasaṃś caitro dṛṣṭaḥ sa gṛhābhāvadarśanenaiva caitrasya sadbhāva eva saṃśete. pratīte 'pi hi vastuni{3,159}pūrvapratipannarūpāntarābhāvāvagamas saṃśayam āpādayati. devadattasya vidyamānatā gṛhasambandhāvagateti tadabhāvadarśanād bhavati vidyamānatve saṃśayaḥ -- kim asti caitro na veti. ayaṃ ca saṃśayo 'nupapattir ity ākhyāyate. tām imāṃ vidyamānatvasya saṃśayarūpām anupapattim āpādayan gṛhābhāvo bahirbhāvakalpanayā saṃśayam utsārayaṃś caitrasya vidyamānatvam upapādayati. tad iha gṛhābhāvo vidyamānatvasyārthāntarasya saṃśayāpādanadvāreṇa bahirbhāvenānavagatasambandho 'pi taṃ gamayati. vidyamānatvam eva vā gṛhābhāvāpāditānupapattikaṃ svopapādanāya bahirbhāvaṃ kalpayatīti dvedhā darśanam. ata eva cānumānād bhedaḥ. na hy anumāne dhūmādiḥ kasyācit saṃśayarūpām anupapattim āpādayaṃs tadāpāditānupapattikaṃ vā kiñcid agnyādikaṃ gamayati. kin tu asandigdhād eva dhūmād agnir anumīyate. yathā cānumāne niścitarūpaṃ liṅgaṃ gamakam. tatheha sandigdham iti darśanabalād abhyupagantavyam.

tad etad asāmpratam. tathā hi -- yat tāvad uktaṃ gṛhābhāvas saṃśayam āpādayatīti. tad ayuktam. kathaṃ hi tena vidyamānatve saṃśaya āpādyate. gṛhe caitro dṛṣṭaḥ katham iha na bhavatīti ced, na tāvad evaṃ sarve pratiyanti, yenāpi hi sa tatra dṛṣṭaḥ, so 'pi taṃ jīvantaṃ tatrāsantam avagamya sahasā bahirbhāvaṃ kalpayatīti. api ca -- yadi vastudharmavisaṃvādāt sandehaḥ, na tarhi bahirbhāvakalpanāyāṃ nimittaṃ paśyāmaḥ. yathā hi mṛtajaniṣyamāṇayoḥ gṛhābhāvo na bahirbhāvaṃ sūcayati, evaṃ sandigdhasadbhāvasyāpi. yāvad dhi caitrasya vidyamānatā na niścīyate, na tāvad gṛhābhāvamātradarśanena bahiś caitro 'vasthāpayituṃ śakyate. saṃśayanirākaraṇārtham api cātra pramāṇāntaram arthanīyam. na bahirbhāvaḥ. nirākṛte tu saṃśaye niścitasadbhāvo gṛhābhāvadarśanena bahir astīti gamyate. atha niścitasadbhāvasyaiva sthitiprakāre sandehaḥ katham astīti. sa tarhi caitram apaśyato 'pi bhavatīti kiṃ gṛhābhāvadarśanena. na cāsau bahirbhāvakalpanābījam. ato bahirbhāvakalpanāpratyanīkam eva saṃśayāpādanaṃ, yat tatsiddhaye dvāram āśritam. sādhu sampāditam. ato na vidmaḥ kīdṛśo lakṣaṇārtha iti.

{3,160} ata āha -- pramāṇeti. anyathā nopapadyata ity anyathānupapadyamānatām āpādayan gamayatīti vyācakṣmahe. api tarhi dṛṣṭaśrutaviśeṣaṇam evedam. ya eva kaścit pramāṇaṣaṭkavijñāto 'rtho 'nyathānupapadyamānatayā gṛhītaḥ, sa eva svopapādanāyānyam arthaṃ kalpayati tadviṣayā kalpanābuddhir arthāpattir iti. nanv evam avinābhāvabalotthā buddhir anumānam ity āpāditam. maivam. na hy anyathā nopapadyata ity avinābhāvam ācaṣṭe. sa hy anena vinā na bhavatīty ukte gamyate. kiṃ nāmānenocyate, dṛṣṭaḥ śrutaḥ kalpanām antareṇa nopapadyata iti. kā punar asyānupapattiḥ, na hi dṛṣṭe 'nupapannaṃ nāma. dṛṣṭam api pramāṇāntaravirodhād yat pratihanyate sānupapattiḥ. dṛṣṭo hi gṛhe caitrābhāvo 'bhāvena. ānumānikī ca tasya jīvataḥ kvacit sattā. sānirdhāritadeśaviśeṣatayā gṛham api vyāpnoti. so 'yam abhāvānumānayor virodho 'nupapattir ākhyāyate. saṃśayo 'pi cātra pramāṇāntaravipratipattir evānavasthitobhayabhānavastulakṣaṇaḥ. athavāyam anadhyavasāya evaikasmin buddhim upasaṃhartuṃ yuktiviśeṣād aśaknuvataḥ. ato nehānyatarad upādātuṃ hātuṃ vā śakyaṃ pramāṇatvāviśeṣāt. tad iha saṅkaṭe prāmāṇiko 'numānasya viṣayaṃ kalpayati -- bahir astīti, na hiṃsyād iti sāmānyaśāstrasyeva vihitavarjitāṃ hiṃsām. evaṃ cobhayam upapāditaṃ bhavati abhāvo 'numānaṃ ceti. sarvatra caivam eva darśayitavyam. trairūpyarahitatvaṃ cāsyā uttaratra vakṣyāmaḥ.

atra ca dṛṣṭa ity ucyate, tatra na vidmaḥ, kim iha cakṣurmātreṇa dṛṣṭo 'bhipretaḥ, uta pratyakṣamātradṛṣṭaḥ. pūrvasmin pakṣe śrotrādipūrvikārthāpattir na syāt, uttarasminn anumānādipūrvikā. atha pramitamātraparigrahārtho dṛṣṭaśabdaḥ, śruto veti tarhi kiṃ bhedenopādīyate, śabdāvagatam api hi pramitam eva. athocyate nedam arthāntaravivakṣayā śrutagrahaṇam, kin tarhi, abhidhānāntaram evedam upalabdher vācakam. upalabdhimātravivakṣayā{3,161}hi dṛṣṭaśrutaśabdam upacaranto laukikā dṛśyante. na dṛṣṭo na śrutaḥ kaścit svayaṃ dattāpahāraka iti. yathā etad evābhipretya ṭīkākāreṇoktaṃ dṛṣṭaḥ śruto veti laukikam abhidhānam iti. śābdīm upalabdhiṃ pramāṇāntarebhyo bhedena laukikā upādadānā dṛśyanta ity uktaṃ bhavati. idam api nopapannam. kathaṃ hi lakṣaṇagranthe sunipuṇo bhāṣyakāro 'bhiprāyāntaram antareṇa śrutapadaṃ prayuṅkta ity utprekṣitum api śakyam iti vācyam ubhayopādānaprayojanam ata āha -- dṛṣṭa iti. satyam. pañcabhir api pratyakṣādibhir dṛṣṭo dṛṣṭo bhavati. upalabdhiparyāya eva dṛṣṭaśabda iti yāvat. tathāpy asmād dṛṣṭād bhedena yacchrutodbhavārthāpattir upādīyate, tad asyāḥ pramāṇagrāhitayā pūrvasyā dṛṣṭārthāpatter vailakṣaṇyaṃ darśayitum. tac copariṣṭād vakṣyate. prathamārthāpattyapekṣayā ca pañcabhir ity uktam iti pramāṇaṣaṭkapūrvikārthāpattyudāharaṇāvasare || 2 ||

idānīṃ pratyakṣapūrvikām eva tāvanmukhyatayodāharati -- tatreti vahnerantena. kā punar iyaṃ śaktiḥ. neyam atīndriyedantayā nirdeṣṭuṃ śakyate. nanu yadbhāvābhāvanibandhanau kāryabhāvābhāvau iyaṃ śaktiḥ, īdṛśī ca pratyakṣavedyaiva. tathā hi -- vahnisaṃyogānantaraṃ dāho dṛśyate asati ca na dṛśyata iti tatsaṃyoga eva śaktir iti gīyate, na tattvāntaram. sa ca pratyakṣa iti kim arthāpattyā. na. vyabhicārāt. yathā khalu svarūpamātram agner vyabhicarati, evaṃ saṃyogo 'pi. bhavati hi kadācid auṣadhādisannikarṣe saṃyujyate vagnir atha ca na dahatīti. tad ihārthāpattyā tattvāntaraṃ śaktirūpaṃ kalpyate. kayānupapattyā, pramāṇāntaravirodhena. tathā hi -- pratyakṣeṇa dāho 'vasthāpyate. hetvabhāvena ca pratikṣipyate. sa hi kāryābhāvena viditapratibandhas taṃ gamayati. tathā hi -- na svarūpam agneḥ kāraṇam, na tatsaṃyogo vyabhicārāt, nānyat kiñcit. na cākasmād eva bhavatīti sāmpratam. evaṃ hi kadācin na syāt, apekṣā hi kadācid bhāve nibandhanam, anapekṣaṃ tu nityaṃ sadasad vā bhavet. ataḥ kāryadarśanādarśanabalād agneḥ svarūpād vyatiriktaṃ kiñcid rūpam unnīyate,{3,162}yadbhāvābhāvanibandhanau kāryabhāvābhāvāv iti. svarūpamātrāyatte tu kāryabhāve tadabhedāt sadāpattir iti. svarūpamātram apratibandham agner dāhasya kāraṇam auṣadhādīnāṃ tu pratibandhṛteti cet, kaḥ pratibandhārthaḥ. svarūpaṃ tāvadavinaṣṭam. tad eva pratyabhijānīmaḥ. na hi bījasyopari ta(?nā/dā)nīte pradīpe kiñcid rūpāpacayam upalabhāmahe. na ca tenāṅkuro janyate. atha vastvantarasannidhau sāmagryantaram eva jātam, ataḥ pūrvasāmagrīkāryaṃ notpadyata iti cen naivam. na hi mantrādisannikarṣe pūrvasāmagrīnāśo dṛśyate. na ca tat kāryam upalabhyate. atha mantrādirahitam eva kāraṇaṃ kāryasya janakam. na tu tatra tena kiñcit kriyata ity ucyate. tan na. na hy akiñcitkarasya sannidhiḥ kāryaṃ pratibadhnāti. anyad api hi tatrodāsīnaṃ sannihitaṃ bhavati. na ca kāryaṃ na jāyate. na ca mantrādisannidhāv arthāntaram eva jātaṃ pūrvakāraṇanāśeneti matir āvirasti. sakalā hi sāmagrī pratyabhijñāyate. asti ca tatra kāraṇam ity uktam. na ca mantrādiprāgabhāva eva vā tadviśiṣṭā vā sāmagrī janiketi yuktam. abhāvasya bhāvāntarasiddhau vyāpārādarśanāt. vihitākaraṇe 'pi tatkāle 'nyakriyā pratyavāyahetur nā(?kā/ka)raṇam. yadāha --

svakāle yad akurvas tu karoty anyad acetanaḥ |

pratyavāyo 'sya tenaiva nābhāvena sa janyate ||

iti. yadi tu --

karmaṇaḥ prāgabhāvaś ca vihitākaraṇeṣu yaḥ |

sa cānarthakaratvena vastutvān nāpanīyate ||

iti darśanāt mantrādiprāgabhāvaḥ kāraṇam iṣyate. tathāpi parastāt kāryadarśanaṃ nopapadyata iti. mantrādipradhvaṃso 'pi kāraṇam iti cet, sa tarhi prāṅ nāsīd iti prāṅmantrādiprayogāt kāryaṃ na jāyeta. na hi kṣitijalabījānām anyatamāpāye 'py aṅkuro jāyamāno dṛśyate. api ca saty eva prācyamantrādisannidhāne tadviparītamantrādyāgame kāryabhāvam īkṣamāṇā na tadabhāvasya kāraṇabhāvam avasthāpayāmaḥ. na hi vihitākaraṇakāraṇakaḥ pratyavāyaḥ saty api vihitakaraṇe dṛṣṭaḥ. bhavati cātra prayogaḥ -- yadyadabhāvakāraṇakaṃ tattadbhāve na bhavati vihitābhāvabhāvya iva pratyavāyo{3,163}vihitabhāvena. na caivaṃ mantrādibhāve kāryam iti. evaṃ cākiñcitkaro mantrādibhāvo na kadācit kāryaṃ pratibadhnīyāt. ataḥ kāraṇaśakter eva pratibandhako mantraḥ, na tadabhāvaḥ kāraṇam. balavattaropanipātāpahṛtaśaktis tu so 'pi na kiñcit pratibadhnāti. na ca yad balavadruddham ātmānaṃ naiva vindati, avirodhe 'pi tenātmā na labdhavyaḥ. kadācana mābhūt śrautaparipanthiviniyogābhāve 'pi laiṅgikaviniyogābhāva iti. ato 'sti kaścid atiśayaḥ kāraṇānām, yannāśatirodhānābhyāṃ kāryaṃ nārabhanta iti siddhaṃ pratyakṣāvagatād dāhād dahanaśaktikalpanam. anumeyatvaṃ tu śakter upariṣṭānnirākariṣyata iti. anumānapūrvikārthāpattim udāharati anumitād iti. deśāntaraprāptyā sūrye yānam anumīyate, tato 'rthāpattyā tacchaktiḥ. atrāpi pramāṇāntaravirodha evānupapattiḥ. gamanaṃ hi prāṇināṃ viśiṣṭapadādisādhanakam avagatam. ayaṃ cānumitatadvidharmagamanasādhano 'pi tathaiva na gantum arhatīti vitarkaḥ. so 'yaṃ śaktikalpanayā nivāryate. asti nāma sā kācid asya śaktiḥ, yayā gantrantaravidharmagamano vipātanipātayos samam upasarpatīti || 3 ||

śrutārthāpattis tu bhinnaviṣayā dṛṣṭārthāpattibhyo vivicya paścād evābhidhāsyata ity āha -- śruteti. upamānapūrvikāṃ darśayati -- gavayeti. gavayasadṛśo gaur ity upamite sadṛśajñānagrāhyaśaktir arthāpattyā kalpyate. īdṛśī ca tatrānupapattir bhavati -- kathaṃ gavi susadṛśajñānaṃ janyate, yadi hi janayet prathamadarśane 'pi kiṃ na janayet, santi hi tadāpi gavi gavayāvayavasāmānyāni, tad evaṃ jātam api gavyupamānam anupattyāvasīdati. śaktikalpanayopapādyate. astināma ko 'pi gor atiśayo yaḥ pratiyogidarśanapratilabdhābhivyaktir gavayasadṛśīṃ dhiyam upajanayati. yac cedaṃ samāne paśutve gaur eva gavayasadṛśa ity upamīyate tad api tasya śaktiviśeṣābhyupagamād vinā nopapadyata iti || 4 ||

arthāpattipūrvikām udāharati -- abhidhāneti. śabdād anantaram arthapratipattiṃ dṛṣṭvā tasya tatkāraṇatvam avasīyate. na ca vyāpāram antareṇa{3,164}kāraṇatvam upapadyata iti śabdasamavāyī vyāpāro 'numīyate. sa cābhidheti prasiddham. tatsiddhyarthaṃ ca śabde vācakasāmarthyam arthāpattyā pramīyate. abhidhāyakatve hy anumite bhavaty anupapattiḥ, nāyam asyābhidhāyakaḥ. prāg iva sambandhajñānād gṛhītasambandhaḥ pratyāyaka iti ced na. tadabhāvāt. na hy asyārthena saṃyogādīnām anyatamas sambandho dṛśyate. tad asyānupapattau śaktikalpanopapādikā bhavati. asti khalv anayor vācyavācakaśaktirūpas sambandhaḥ. yadagrahān nārtho 'vagamyata iti. evaṃ ca śaktikalpanottarakālaṃ śakter api nityatvam antareṇānupapatter arthāpattyantareṇa śabdasya nityatā pratīyata iti || 5 ||

etad eva vivṛṇoti -- abhidheti sārdhena. etac ca svayaṃ jaimininaiva śabdādhikaraṇe 'bhidhāsyata ity āha -- darśanasyeti || 6 -- 7 ||

abhāvapūrvikā tu bhāṣyakāreṇa svayam udāhṛteti na pṛthagudāhriyata ity āha -- pramāṇābhāveti sārdhena. asyārthaḥ -- yathā jīvati devadatte gṛhābhāvadarśanena bahirbhāvasyādṛṣṭasya parikalpanā iti bhāṣye ya. caitrasya bahirbhāvasiddhir darśitā tām eva prakṛtābhyo 'nyām abhāvapūrvikām arthāpattiṃ bhāṣyakāra udāharat udāhṛtavān iti. prapañcas tv arthāpattyudāharaṇānāṃ pakṣadoṣābhidhānāvasare jñātrādināstitāyām ityādinānumāne varṇita ity āha -- pakṣadoṣeṣv iti || 8 -- 9 ||

{3,165} idānīm arthāpatter anumānād bhede veditavye bhāṣyoktatvād abhāvapūrvikāyā eva bhedaṃ tāvad āha -- abhāveti. yeyam abhāvapramāṇena gṛhe nāstīty anena rūpeṇāvagatāc caitrād bahirbhāvasūcanātmikārthāpattiḥ sāpi pakṣadharmādīnām anaṅgatvāc chabdavadupamānavadanumānād bhidyata iti || 10 ||

pakṣadharmādyanaṅgatvam eva darśayati -- bahirdeśeti. iha hi bahirdeśaviśiṣṭaś caitraḥ pakṣas tadviśiṣṭo vā bahirdeśaḥ. na cobhayasyāpi gṛhagato 'bhāvo dharma ity (asya) pakṣadharmatvaṃ katham, na kathañcid ity arthaḥ || 11 ||

nābhāvamātram aviśeṣitaṃ caitrasya bahirbhāve liṅgam. na cāsya gṛhaṃ viśeṣaṇaṃ bhavati, paratantraṃ hi viśeṣaṇam, yathā nīlimotpaladravyasya. evam ihāpi dravyabhūtaṃ gṛham eva tatparatantreṇābhāvena viśeṣyata iti yuktam, vyāpakatvāc cābhāvo gṛhasya viśeṣaṇam, śakyate hi tena caitrādhiṣṭhitaikadeśavyatiriktajagadvyāpinā gṛhaṃ vyāptum. alpaṃ tu gṛhaṃ na mahāviṣayam abhāvaṃ vyāptuṃ śaknoti. ato yathā vyāpyasya dhūmasyāgniviśiṣṭatvam avagamyate, anenāpi prakāreṇa gṛham evābhāvaviśiṣṭaṃ bahirbhāvasya liṅgam ity āpatati. tac ca tadabhāvaviśiṣṭagṛhaṃ na kathañcic caitrabahirdeśābhyāṃ sambadhyate. abhāvasya tāvat kathañcid asti caitrānvayaḥ. caitrābhāva iti hi sa pratīyate. gṛhaṃ tu na kathañcic caitrasambaddham avagamyate ity apakṣadharma ity āha -- tadabhāveti. itaś ca gṛhābhāvo na pakṣadharma ity āha -- gṛhābhāveti. gṛhīte hi pakṣe taddharmapratyayo bhavati. na ca caitrabahirdeśau gṛhe 'sattayā gamyete iti || 12 ||

{3,166} gṛham eva tu tatra pratyakṣāvagatam iti taddharmapratītir evābhāve bhavatīty āha -- gamyate tu gṛham iti. na hi tatra gṛha eva caitro 'numīyate, abhāvavirodhād ity abhiprāyeṇāha -- tatreti. adarśanaṃ hi caitrasambaddham avagatam iti talliṅgaṃ bhaviṣyatīty ata āha -- na cātreti. na ca darśanābhāvo bahirbhāve liṅgam, etadabhāve 'bhidhāsyata iti || 13 ||

ato gṛhe 'darśanam api na hetur ity āha -- teneti. kiñ ca gṛhābhāvāvadhāraṇopakṣīṇe 'darśane bahirbhāvamatir bhavati, katham asau taddhetukā bhaviyiṣyatīty abhiprāyeṇāha -- adarśanād iti. abhiprāyaṃ vivṛṇoti -- nāsāv iti. adarśanāvadhāritasya caitrabhāvasyaivānyatrānupayuktasya hetutvaṃ sambhavati. taccāpakṣadharmatayā nirākṛtam ity āha -- caitrābhāvasyeti || 14 -- 15 ||

evaṃ tāvat pakṣadharmatā nirākṛtā pakṣo 'py atrānumānāt pūrvaṃ nopalakṣyata ity āha -- pūrvaṃ na ceti || 16 ||

{3,167} atra codayati -- nadīti. atra hy apratipanna evoparideśe pakṣe 'taddharmaḥ pūro liṅgaṃ tadvad ihāpi bhaviṣyatīti || 17 ||

pariharati -- vṛṣṭimad iti. evaṃ tv anumīyamāne lokavirodhaḥ. na hy evaṃ laukikā budhyante. ata āha -- yad veti. dṛṣṭasya nadīpūrasya kāraṇābhāvānupapattyopariṣṭād vṛṣṭiḥ kalpyate. idam api cānvārūḍhenoktam, paramārthena tu vyāptibalottham idam anumānam eva. na cāpakṣadharmatādoṣaḥ. uparideśasya pūrasambaddhadeśasambandhāt, asambaddho hi na hetur bhaviṣyatīti || 18 ||

itaś ca gṛhābhāvo na bahirbhāve liṅgam ity āha -- jīvataś ceti. niścitarūpaṃ hi liṅgam anumāne gamakam. iha ca yo 'yaṃ jīvato gṛhābhāvaḥ sa pramāṇāntaravirodhān niścetum eva na śakyate. evaṃ hi tatra bhavati vitarkaḥ. jīvatā hi kvacid bhavitavyam, katham iha na syāt. evaṃ cānadhyavasāyād apratiṣṭhito gṛhābhāvo 'siddhatvād aliṅgam. siddhis tu nānantarbhāvya bahirbhāvam asya bhavati, tadantarbhāve ca parastāt prameyābhāva iti bhāvaḥ || 19 ||

anumāne tv anapekṣitaprameyam eva dhūmādiliṅgasya svarūpaṃ siddham avagamyata ity āha -- agnimatteti || 20 ||

yadi tv ihāpi hetor anapekṣatvasiddhyarthaṃ gṛhābhāvamātram aviśeṣitaṃ jīvanena hetur iṣyate tato naikāntika ity āha -- geheti || 21 ||

{3,168} kathaṃ ca vidyamānatvaviśiṣṭo gṛhābhāvo bahirbhāvaṃ sādhayati kathaṃ ca śuddho nety ubhayatra kāraṇam āha -- vidyamānatveti dvayena. vidyamānatvaviśeṣaṇaviśiṣṭagṛhābhāvabuddhau hi yāvad vidyamānatvasya viṣayo nāvasthāpyate tāvadabhāvaḥ pratyetum eva na śakyate, tad yadā bhāvapratipakṣeṇābhāvena gṛham avaruddhaṃ tadā tatra tāvac caitrasya bhāvo bhavituṃ na prabhavatīty āśrayāpekṣayā pāriśeṣyād bahir eva bhavatīti. śuddhābhāvapratītau tv āśrayāpekṣaiva nāstīti kiṃ bahirbhāvakalpanayeti || 22 -- 23 ||

nanu ca niścitasadbhāvasya caitrasya gṛhābhāvo bahirbhāvam antarbhāvya siddhyet. sandigdhasadbhāvasya tv anapekṣitabahirbhāva eva taṃ gamayiṣyatīty ata āha -- siddha iti. yadi caitrasadbhāve sandehaḥ, na tarhi tadbahirbhāvāvagatiḥ prasidhyet. asandigdha eva tu sadbhāvavijñāne 'bhāvena gehād utkālitā -- utsāritā tatsattā bahirbhavati niyamena, itarathā tatrāpi sandeha eva bhavet. etena gṛhābhāvāpāditasandehaṃ vidyamānatvam eva bahirbhāvaṃ kalpayatīti yair uktaṃ tannirākṛtam iti veditavyam. idaṃ ca prāyevoktam asmābhir iti || 24 ||

ataḥ siddhaṃ jīvananirapekṣasyābhāvasya vyabhicāraḥ avyabhicāriṇaś ca prameyānupraveśadvāraṇaiva samarthanam iti dhūmād ivailakṣaṇyān na liṅgatvam ity āha -- teneti || 25 ||

{3,169} evam anumānād bhedaṃ prasādhitum upasaṃharati -- tasmād iti. anumānād bahirbhūtam idaṃ pramāṇaṃ sthitam iti || 26 ||

tad evaṃ gṛhābhāvasya prameyānupraveśanasiddhau yadi talliṅgam iṣyate tato duruttaram itaretarāśrayatvam āpadyata ity āha -- pakṣeti dvayena || 27 -- 28 ||

nanv evam arthāpattāv api prameyānupraveśitā, kathaṃ hi pramāṇāntarāpāditānupapattir anavasthito gṛhābhāvo bahirbhāvaṃ gamayiṣyaty ata āha -- anyatheti. dvedhā hy anupapannam -- kiñcid anupapannam eva yan na kathañcid upapādayituṃ śakyam, kiñcic cāsati kalpane 'nupapannam. tatra yad ekāntam anupapannaṃ tadupekṣyata eva. yat tu kalpite kasmiṃścid upapadyate anyathā nopapadyate tadupapattir anyakalpanayāvasīyate. evam eva hi sarvalaukikaparīkṣakā budhyante. na ca viparyayo deśāntarādiṣu dṛṣṭaḥ. ataḥ pramāṇam evedam. yathā cānumāne niścitarūpaṃ liṅgaṃ gamakam, evam ihāpi kenacit pramāṇenāvagataṃ pramāṇāntareṇotthāpitavitarkam. na cātrānyataratrāpi prāmāṇye saṃśayaḥ, kin tu niścitaprāmāṇyayor eva dvayos samarthanāpekṣāmātraṃ katham idam ubhayam upapadyatām iti. ṣoḍaśina iva grahaṇāgrahaṇaśāstrayoḥ. na tatraikaparityāgenetarad upapādayituṃ śakyate. ato yathā tatra katham idam ubhayam upapadyatām ity apekṣite prayogabhedenobhayam upapādyate, evam ihāpi pramāṇapratipannam ubhayaṃ niścitasadbhāvam arthāntaraparikalpanayā{3,170}samarthyate. tādrūpyeṇaiva pratibhānāt. vilakṣaṇāni hi pramāṇāni vilakṣaṇasāmagrīkāṇi. ata eva parasparato bhidyante. aprāmāṇyakāraṇāni ca saṃśayaviparyayāvajñānaṃ vā, tac cārthāpattāv api nāstīti katham apramāṇatā. katham ajñātasambandhāt pratītiḥ pramāṇam iti cet. na sambandhaḥ prāmāṇye kāraṇam, api tu bādhavirahaḥ. sa cehāpy aviśiṣṭa iti na kaścid doṣo 'rthāpattāv asmākaṃ pratibhātīti || 29 ||

nanu gṛhābhāvo nāntareṇa bahirbhāvam upapadyate ato nāntarīyakaḥ, nāntarīyakāc ca yadarthāntarajñānaṃ tadanumānam, ato 'numānam evedaṃ bahirbhāvajñānam ata āha -- avineti. ayam abhiprāyaḥ -- nāntarīyakārthadarśanaṃ tadvido 'numānam iti kecit paṭhanti, teṣām api tadvido nāntarīyakatāvida eva nāntarīyakadarśanam anumānam abhipretam, na ceha nāntareṇa bahirbhāvaṃ gṛhābhāvo bhavatīti prāgavagatam, tadaiva hy arthāpattyā bahirbhāvaṃ parikalpyāyamanena vinā na bhavatīty avinābhāvitā kalpyate. atas sā svarūpasaty api na pūrvam avagateti na jñānotpattau kāraṇam iti || 30 ||

nanv avagatasambandhasya tarhy anumānaṃ syād ata āha -- gṛhābhāveti ntena. na tāvanniyamena sarvair eva dvayos sāhityam avagatam, aviditasāhityasya tāvat siddhaṃ pramāṇāntaram ity abhiprāyaḥ. yenāpi tayos sāhityam avagataṃ tasyāpi nāgṛhītayos tayos sāhityagrahaḥ sambhavati, na ca tayor ekagrahaṇe 'paradarśanam arthāpattyā vinā sambhavati. anyathānupapattyaiva tv ekena gṛhābhāvena{3,171}bahirbhāvena vā tayor ekaḥ pratyetavyaḥ. evaṃ cākalpyamāne nyatarasya sambandhino 'gṛhītatvāt sāhityapratītir eva na syāt, atas sāhityārtham arthāpattir arthanīyeti siddhaṃ pramāṇāntaram ity abhiprāyeṇāha -- pramāṇaṃ ceti pratīyate 'ntena. abhiprāyaṃ vivṛṇoti -- teneti || 31 -- 33 ||

nanu ca nāvaśyam arthāpattyaivānyataras sambandhī grahītavyaḥ, śakyate hi gṛhadvārāvasthitenābhāvapratyakṣābhyām ubhayaṃ viditvā sambandho 'nubhavitum, tathā viditasambandhāc ca gṛhābhāvād bahirbhāvānumānam ity āśaṅkate tāvat -- gṛhadvārīti || 34 ||

atrottaram āha -- tadāpīti. ayam abhiprāyaḥ -- sidhyaty evaṃ gṛhābhāvād bahirbhāvānumānam, na punar evam eva sarveṣām avagatiḥ, agṛhītasambandhānām api pratītibhāvāt. eṣo 'pi ca prakāro naikatra bhāvena sarvatrābhāvāvagame sambhavati, na hi jagadabhāvenaikatra bhāvo 'nvitaś śakyo 'vagantum. jagadabhāvasya pratyetum aśakyatvād ity abhiprāyaḥ. nanv evaṃ tadāvagataṃ yadāyam ekatra bhavati tadā paratra tatsamīpe na bhavatīti. evaṃ ca viditavyāpter ekadeśabhāne sarvatrābhāvānumānaṃ bhaviṣyati. ata āha -- na ceti. na hy ekadeśanāstitayā trailokyābhāvena hetor vyāptis sidhyatīti || 35 ||

kiṃ punar jagadabhāvena sambandho nāvagamyate, tasyānavagater iti ced, nanv anupalabdhir abhāvāvagame kāraṇam, yathā caikatra san devadatto deśāntare{3,172}nupalabhyamāno nāstīti niścīyate. evam ekatra san sarvatra nopalabhyata iti sarvatraiva nāstīti śakyam avagantum. na hi darśanavadadarśanam api prayatnam apekṣate, darśanaṃ hi kāryaṃ svakāraṇam arthendriyasannikarṣādyapekṣamāṇam ekatra sato na sarvatra sambhavati, darśanābhāvas tu na kiñcid apekṣata iti codayati -- nanv atreti. atrety ekadeśaṃ parāmṛśati. atra khalv ekadeśe 'nupalabdhito 'vidyamānatvam avagamyate. tac ca sarvatrāpi samānam iti || 36 ||

atra parihāram āha -- naitayeti. kim iti na pratīyate ata āha -- taddeśeti. upalabdhiyogyasya hy anupalabdhir abhāvaṃ vyavasthāpayati, dūrastheṣu tvayogyatvād eva satsv apy anupalabdhis sambhavatīti nābhāvaniścaya iti || 37 ||

yadi tu sarvagrāmanagarasaritkāntārādideśāḥ prāptā bhaveyuḥ, evaṃ caitrasya teṣv abhāvaś śakyāvagamaḥ, na cedaṃ śakyakaraṇam ity abhiprāyeṇāha -- gatvā gatveti || 38 ||

atra codayati -- nanu ceti. ayam abhiprāyaḥ -- na tāvad vipakṣād avyāvṛtto hetur gamakaḥ, na ca sarve vipakṣā gatvopalabdhuṃ śakyante, ato 'vaśyam ekadeśasthasyaivānupalabdhyā vipakṣād hetor vyatireko grahītavyaḥ. tadvad ihāpi bhaviṣyatīti. dhūmādayaś ca te vyatirekiṇaś ceti dhūmādivyatirekiṇaḥ. agnyādyabhāve ye vyatirekiṇo dhūmādayas teṣām agnyādyabhāvadeśāgamanād vyatireko na sidhyatīti || 39 ||

{3,173} pariharati -- yasyeti. vyatirekapradhānavādino hi bauddhasyāsati vipakṣād vyatirekagrahaṇe na hetur gamako bhavati, vastvantarābhāvo hi tasya prameyaḥ, agnyāder vastuno 'nyasyānagnyāder abhāva iti yāvat. sa hi sarvānagnivyatirekam antareṇa na sambhavati, mama tu sahacāriṇo hetur gamakaḥ, anvayamātraniyamena. sa ca vipakṣādarśanamātreṇa dvitrair eva darśanaiḥ sidhyatīti || 40 ||

nanv anvayavādino 'py ajātātivṛttapratyutpannānantadeśavartivahnisahacaritadhūmadarśanaṃ durlabham eva. atha katipayāgnisāhityadarśanādevāsahitāvagatā api vahnayo 'numīyante, evaṃ tarhīhāpi caitrābhāvasya jagadvartina ekadeśabhāvena sambandha upapadyata eva. atrāpi hy ekatra caitre bhavati katipayeṣu tadabhāvo dṛṣṭa eva, tāvatā ca sarvatrābhāvo 'numāsyata ity āha -- nanv evam iti || 41 ||

atra parihāram āha -- sāhitya iti. ayam abhiprāyaḥ -- na hi no vyaktiviṣayam anumānam, api tarhy ākṛtiviṣayam, ākṛtyoś ca prativyaktikṛtsnasamavāyāt sulabham eva sāhityadarśanam, sakṛddarśanenaiva hy ākṛtyos sāhityam avagamyate. ata eva dvitrādidarśanam api vyabhicārāśaṅkāyāṃ niyamārtham abhyarthyate. avagate hi sāhitye bhavati śaṅkā -- kim ayam aupādhikas saṃsargo dhūmasyāgninā saha āhosvit sahaja eveti, tatrāsakṛddarśane 'nvayāvyabhicārād upādhyantarapraveśakāraṇābhāvāt svābhāviko 'syāgninānvaya iti bhavati matiḥ. agnes tu prathamam avagatasambandhasyāpi dhūmena darśanāntare vyabhicāradarśanādārderndhanādir upādhir anupraviśati. na ca deśādibhede vyabhicārāśaṅkā, sakṛddarśanāvadhāritasāhacaryayor hi dvayor apy agnes tāvad vyabhicāro dṛṣṭo{3,174}dvitrādidarśanenaiva, tad yadi dhūmo 'py agniṃ vyabhicaret, asyāpi hi dvitricaturair eva darśanair vyabhicāro dṛśyeta, na ca dṛśyate. ato 'gnyanvitasvabhāvo 'yam iti niścīyate. yasya tv evam apy anāśvāsaḥ. tasya sarvapramāṇeṣv eva kvacid vyabhicāradarśanād anāśvāsaḥ syāt. vipakṣavyatireko 'pi caivam arthād eva siddho bhavati. sa hi prathamam anvicchato vipakṣadeśānām anantatvād durlabho bhavati. svabhāvaniyame tu jñāte svabhāvasyāvyabhicārāt sulabho vyatirekaḥ. na hi svābhāvikam uṣṇatvam antareṇa kvacit kadācid agnir bhavatīti kaścid āśaṅkate. mitadeśatvād iti. parimitadeśatvād ity arthaḥ || 42 ||

ekadeśabhāvajagadabhāvayos tu naivaṃ sāhityajñānaṃ bhavatīty āha -- iheti. eko hy atra sarvatrābhāvas sahabhāvyanantadeśavartī, na tv agnidhūmākṛtivat parimitadeśaḥ, ato 'tra durgrahaṃ sāhityam iti || 43 ||

atra codayati -- nanv iti. anumānena deśāntarābhāvaś caitrasya pratīyate. evaṃ hy anumāsyate. parokṣās sarvabhūmayaś caitrābhāvasambandhāḥ, tadākrāntadeśavyatirekitvāt sthitacaitradeśasamīpavad iti || 44 ||

pariharati -- viruddheti. kathaṃ hi viruddhāvyabhicāritvam ata āha -- tadvad iti. tadvac caitravad deśāntaram iti. ato 'rthāpattyaiva sarvatrābhāvo 'vagantavyaḥ, nānyā gatir asti || 45 ||

tathā tu taṃ gṛhītvā sāhityagrahaṇapurassaraṃ yady anumānam iṣyate tadarthāpattipūrvakam, etāvatā ca siddham arthāpatteḥ prāmāṇyam ity abhiprāyeṇāha --{3,175}puruṣasyety atrāntena. yas tu vadati -- svātmanas tāvad ekatra satas sarvatrābhāvena sambandho dṛṣṭaḥ, ato 'nyasyāpy anuminotīti. sa vaktavyaḥ svātmana eva sarvatrāsattā katham avagamyate, yady abhāvena, kasyeti vaktavyam, na tāvat pratyakṣasya nivṛttyā dūradeśeṣv abhāvaś śakyate 'vagantum, dūratvād eva teṣām anupalabdhiyogyatvān na svātmano 'bhāvas teṣu śakyate 'vagantum. atha tatra sato dūrasthatvam eva na syāt, atas sahaiva deśāntare svaśarīram upalabdhiyogyaṃ bhavati, yogyatvāc copalabhyeta, ato 'nupalambhān nāstīti niścīyate. yady evaṃ pramāṇāntaram idam, yo hi yatra bhavati tasya sahaivādhāreṇātmopalabdhiyogyo bhavati, na ceha tathā, ato na deśāntareṣv astīti. evaṃ cānumānena deśāntarābhāvo grahītavyaḥ. na pratyakṣābhāvena. tatra ca viruddhāvyabhicāritoktaiva -- deśāntarāṇi vimatipadāni caitravanti caitravaddeśasamīpavyatiriktadeśatvāc caitravad deśavad iti. yatra ca pratihetunā sandehaḥ kriyate tatra balavatānyena yadupabṛṃhitaṃ pratyakṣādinā bhavati tadvijayate, na cehārthāpatter anyat pramāṇaṃ sarvatrābhāve samartham. sā hy evaṃ pravartate, yad etad ekatra kārtsnyena caitrasyopalambhanaṃ tan nopapadyate, yadi deśāntare caitro bhavet, dvedhā hi bhāvāḥ prādeśikā vibhavaś ca, vibhavo 'pi dvedhā, sarvavyāpinaḥ svāśrayavyāpinaś ca. pūrve gaganādayaḥ. uttare jātyādayaḥ. yad dhi sarvasaṃyogibhir anāgatair agataṃ sambadhyate, tadvibhutayā prasiddham, tayā cātmākāśādaya iti vibhava ity ucyante. na tāvadākāśavac caitraḥ, ekatra parisamāpto hi parimaṇḍalas so 'vagamyate. na ca yathāvayavī svāvayaveṣu vartate tathā deśāntare vartitum arhati. yadi hi tasyānyatra bhāgā bhaveyuḥ iha kṛtsno nopalabhyeta. bhavanvāntarāle vicchedād anyo bhavet. na ca jātivad vartitum arhati. jātir hy amūrtā, saikatra piṇḍe samavetā piṇḍāntare samavaiti. asya tu kuto 'nyatra samavāyaḥ. na hīdaṃ sāmānyam. saṃyogo 'sya deśāntareṇa sambandhaḥ. sa ca nāgatasya sambhavati. gatvā hy ayaṃ deśāntaraiḥ saṃyujyamāno dṛśyate. ata eva na vibhuḥ.{3,176} ato 'sya na kathañcid ekatra sato 'nyatra sattvam upapadyata ity anyatrābhāvam antarbhāvya kṛtsnabodhas samarthyate, kā punar atrānupapattiḥ, nātra kṛtsnabodhasya kenacit pratighāto dṛśyate. bhāvānumānenaiva kevalaṃ tu durbale pratighātahetau tadbādhenaivārthāpattir ātmānaṃ labhate. durbalaṃ ceha bhāvānumānaṃ pratihetuviruddhatvāt. yatra tu tulyabalam ubhayam ekatropanipatitaṃ bhavati, tatrārthāntarakalpanayopapattir iti na kiñcid anupapannam iti. evaṃ tāvad abhāvapūrvikāyā arthāpatter anumānād bheda uktaḥ pratyakṣapūrvikāyā bhedam idānīṃ darśayituṃ tatpratijñāṃ tāvad āha -- yatra ceti. yatrāpi dāhādikāryadarśanād agnyādeḥ kāraṇasya śaktir astīti kalpyate tatrāpy arthāpattir eva prathamā. yadi tu paścādanumānaṃ bhavati bhavatu. bhāṣyodāhṛtatvāc cābhāvapūrvikāyā eva prathamam anumānād bhedo varṇita iti || 46 -- 47 ||

atrānumānavādināṃ liṅgam upanyasyati -- kāryasyeti. evaṃ hi manyante -- dvividham anumānaṃ dṛṣṭasvalakṣaṇaviṣayam adṛṣṭasvalakṣaṇaviṣayaṃ ca. tatra tāvat dṛṣṭasvalakṣaṇaviṣayaṃ dhūmādināgnyanumānam, adṛṣṭasvalakṣaṇaviṣayaṃ ca saṃyogavibhāgādibhya iva kriyādyanumānam. kāryaṃ hi kāraṇena sāmānyato jñātasambandham iti tatas tatpratītir anumānam evedam iti. etad api dūṣayati -- na sambandheti. yena hy ekadā bījād aṅkuro dṛṣṭaḥ so 'nyadā tathāvidhād eva punar anupalabhamānaḥ svabhāvānumānena janayitavyo 'nenāṅkura ity anumimāna evātrāśaṅkate katham aṅkuro na jāyata iti, tataḥ kalpayati -- asti kaścid bījasamavāyī śaktibhedo yadvaśāt prāk kāryam āsīd adya ca nāstīti. tac cedam anapekṣitasambandhasyaiva purātanedānīntanāṅkuradarśanādarśanavicārād eva jñānaṃ jāyamānaṃ katham anumānam iti. api ca sambandhagrahaṇādhīnam eva sarvam anumānaṃ na tadagṛhītayos sambandhinos sambhavati. na ceha tayor atīndriyā śaktiḥ{3,177}pramāṇāntareṇa śakyate 'nubhavitum, ata eva ca na tadvato 'pi grahaṇaṃ sambhavati, ataḥ katham agṛhītasambandhāt kāryāc chaktitadvatos siddhir iti. tad etad āha -- dṛṣṭveti. nanv avagataṃ tāvat kāryasāmānyaṃ kāraṇasāmānyena vyāptam iti, atas tad anumāsyate. satyam, kin tu śaktikalpanayā vinā kāraṇākhyaiva na nivartate. aṅkuro hi bījabhāvabhāvī vyabhicaritabhāvāntaraś ca bījakāraṇaka ity avagataḥ saty api tu bīje 'jāyamānas tad api vyabhicaratīti kāraṇāvagatir evāvasīdati, tāṃ śaktikalpanayottabhnāti. kḷptāyāṃ ca śaktau kāraṇasambandhinyām arthāpattyā yadi sambandho 'vagamyate tad astu siddhāntavacchaktisiddhāv arthāpattiḥ pramāṇam iti. anumānalakṣaṇād vinārthāpattir jāyamānā pramāṇāntaram ity upasaṃharati -- arthāpatter iti || 49 ||

vṛttyantarodāhṛtam udāharaṇa dūṣayati -- anumānād iti. jayo hi parājayena viditavyāptir iti tam ekatra ghātake nakule dṛṣṭvā pratipakṣasya parājayo 'vagamyate. parājayadarśanena pratipakṣasya jaya iti. nedam arthāpattāv udāhāryam iti || 50 ||

śrutārthāpattir abhidhāsyata ity uktam, tām idānīm udāharati -- pīna iti || 51 ||

asyāś ca viṣayaṃ pratyasti vivādaḥ. tam ekanirdhāraṇārtham upanyasyati -- tām artheti kalpayantyantena. sarve cāgamābahirbhūtām ātiṣṭhanta ity āha -- āgamāc ceti ||52 ||

{3,178} āgamābhedābhyupagame 'bhiprāyam āha -- prāyaśa iti. phalāpūrvavidhyantādisiddhau bhūyānasyā vede upayogaḥ, sarvo 'nāgamatve 'vaidikaḥ syād iti || 53 ||

āgamikatve py avāntaravipratipattim upanyasyati -- vacanasyeti [|| 54 ||]

atra niṣkarṣaṃ darśayati -- na tāvad iti. kāraṇam āha -- na hīti. vākyaṃ tāvad avācakam, prāg evānekeṣām arthānām iti || 55 ||

yady avācakaṃ kathaṃ vākyād arthapratītir ata āha -- padārtheti. etac ca tadbhūtādhikaraṇe vakṣyata iti. nanu rātryādivākyārtho yadi divāvākyenānabhihitaḥ padārthānvayarūpeṇaiva svārthavad gamayiṣyate. ata āha -- na rātryādīti. na hi divāvākye rātryādipadārthās santi, kutas tatra teṣām anvaya iti || 56 ||

nanu divādipadārthānvayād eva rātryādivākyārthaḥ pratyeṣyate, ata āha -- na divādīti || 57 ||

{3,179} na hy anekārthateti yad uktaṃ tad vivṛṇoti -- anyārtheti. ato vākyāntarasyaivāyam artho na divāvākyasyety āha -- tasmād iti || 58 ||

evaṃ tāvan na mūlāgamasyāyam arthaḥ, yena tu vākyāntareṇa buddhisthenāyam artho 'vagamyate, tasyaiva pratyakṣādiṣu madhye pramāṇaṃ nirdhāraṇīyam ity āha -- tasyeti || 59 ||

tatra pratyakṣaṃ tāvan na tatsiddhau pramāṇam ity āha -- na hīti. anumānam api tena sambaddhasya divāvākyasyādarśanān na sambhavatīty āha -- nānumānam iti || 60 ||

aviditasambandhe tu divāvākye liṅga iṣyamāṇe 'vyavasthety āha -- yadi tv iti || 61 ||

yadi tūcyate sambandham eva divāvākyasya rātrivākyena gṛhītvā tatas tadanumāsyata iti, sidhyaty evam, na tu śrutārthāpattivedyāni sarvāṇi lokavedavākyāni sarvaiḥ pratipādakavākyais sambaddhāny avagatāni. ataḥ kathaṃ tebhyas tāny anumīyanta ity āha -- na ceti || 62 ||

{3,180} itaś ca nānumānam ity āha -- na ceti. kenacid dhi sāmānyātmanā jñātasambandhena viśiṣṭaṃ kiñcid anumīyate na vastusattāmātram. na ca viśiṣṭaḥ, ajñātasambandhatvāt iha tu tadubhayaṃ viparītam iti || 63 ||

yataś cātra vākyasvarūpam eva prameyam ataḥ parvatādir iva pūrvasiddhaḥ svatantro 'sambaddhaḥ kenacid agnyādineva svatantreṇa kenacid viśeṣito dharmī dharmaviśiṣṭo nāstīty āha -- pūrvasiddha iti || 64 ||

atha śrutam eva vākyaṃ dharmitayopādāyāśrutavākyaviśiṣṭatā sādhyate tatas tadaprasiddher aprasiddhaviśeṣaṇaḥ pakṣa ity āha -- atheti || 65 ||

api ca śrute vākye 'śrutavākyaviśiṣṭe sādhyamāne na tāvat kiñcil liṅgam upalabhyate, na cāliṅgakam anumānaṃ bhavati, tad yadi tad eva punarliṅgam iṣyate tataḥ pratijñārthaikadeśitvam, yathā pade pakṣīkṛte rthaviśiṣṭe sādhyamāne 'bhihitam ity āha -- kiñ ceti || 66 ||

dharmadharmibhāvo 'pi divāvākyarātrivākyayoś śabdārthayor iva nirākārya ity āha -- tadvad eveti. yathā tatrārthe dharmiṇy apratipanne na padaṃ taddharma ity uktam, evam ihāpi nāpratipanne rātrivākye taddharmatayā{3,181}divāvākyaṃ pratīyate. atha tu pakṣadharmatāpratipattyarthaṃ tat prathamam avagatam ity ucyate tato 'numeyābhāva ity abhiprāyaḥ. abhiprāyaṃ vivṛṇoti -- nāgṛhīta iti || 67 ||

api ca tatraiva pade varṇitam -- na kriyākārakasambandhādṛte sambandho bhavatīti. ato yathā padasya na kaścit kriyānibandhano 'rthasambandho 'stīti na taddharma ity uktam, evaṃ divāvākyasyāpi rātrivākyadharmatā nirākāryety āha -- kriyeti. na cātra viṣayaviṣayibhāvarūpo 'pi dvayor vākyayoś śabdārthayor iva sambandho bhavati, ucyate hi śabdenārthaḥ, na tu vākyaṃ vākyāntarasya vācakam ity āha -- avācaketi. pade tv arthapratītijanakatvena tadviṣayatām aṅgīkṛtyānumeyābhāvo darśitaḥ. iha tu vākyasyāvācakatvāt tadviṣayatvam eva pratyetuṃ na śakyate iti viśeṣaḥ || 68 ||

yadi tūcyate pratīyate tāvad divāvākyād rātrivākyam, atas tasyāpi tadvācakatvam ity asti viṣayaviṣayilakṣaṇas sambandha iti, tatraikaṃ vākyam anekārtham abhyupagataṃ bhavet, svārthaṃ hi tatpratipādayati rātrivākyam api, na caivaṃ nyāyyam ity abhiprāyeṇāha -- pratīter iti. athocyeta -- mābhūd vācakatayā tadviṣayatvam, tena tu tadvākyam anumīyate, atas talliṅgam anumānaviṣayatayā liṅgam eva divāvākyaṃ taddharmatayābhidhīyata iti. yat tāvadanumānaviṣayabhāvād utthitaṃ taddharmatvaṃ tadanumānasya pūrvasiddhatvān niṣphalam ity āha -- anumeti || 69 ||

evaṃ tāvad divāvākyam aliṅgam ity uktaṃ, tadgatapadārthānām apy evam eva liṅgatā nirākāryety āha -- padārthair iti. nanv agṛhītasambandhā eva padārthā{3,182}yathā vākyārthaṃ gamayanti, evaṃ rātrivākyam api kiṃ na gamayanti, ata āha -- sāmānyeti. kriyāsāmānyaṃ kārakasāmānyaṃ vā pratipannam alabdhetaretaravyatiṣaṅgam anyathā na sidhyatīti taṃ viśeṣaṃ gamayati, yaś cāsau viśeṣaḥ sa eva tu vākyārtha ity ucyate iti || 70 ||

na caiṣa prakāro rātrivākyapratipādane sambhavatīty āha -- na tv iti. anyo 'pi taddeśakālādisambandho na rātrivākyena divāvākyasya tatpadārthānāṃ vāstīty āha -- na cāpīti || 71 ||

syād etat, yady api divāvākyaṃ na rātrivākyasya vācakam, tathāpi kalpayiṣyāmaḥ, tataś ca tatpratyeṣyata iti. tad idam āśaṅkate tāvat -- athaitadvācīty anyadantena. atra dūṣaṇam āha -- tathaiveti. atra tāvad evaṃ vākyāntarakalpanāyāṃ pramāṇam eva nāstīti tadanādṛtya tāvadanavasthām āpādayati, yad api kalpitaṃ vākyaṃ tad api na rātrivākyam avagamayituṃ śaktam. na ca tadasambaddham eva tasya gamakam iti yuktam. punar api vākyāntarakalpanāyāṃ sa eva doṣaḥ. evaṃ yad eva kiñcid vākyaṃ kalpayitum iṣyate tad eva nāsambaddhaṃ gamakam ity anavasthāpāta iti || 72 ||

atha tv antimam asambaddham eva gamakam iti kalpyate, tad varaṃ prathamasyaiva tathāvidhasya gamakatvaṃ kalpitum, kiṃ vākyāntarakalpanayā. na ca tad yuktam ity abhiprāyeṇāha -- tataś ceti. evaṃ tāvat pakṣadharmatvādyasambhavena rātrivākyasyānumeyatvaṃ nirastam, anvayavyatirekayor api padavat pratiṣedho darśayitavya ity āha -- anvayeti. na hi saty eva rātrivākye divāvākyaṃ{3,183}nāsatīty anvayavyatirekau staḥ, taddeśatatkālādisambandhasyābhāvāt. na ca jñānānvayo 'saty api rātrivākyajñāne vyutpannasya divāvākyajñānād, vijñānottarakālabhāvinoś cānvayavyatirekayos tadanupayogād ityādipadavaddarśayitavyam ity abhiprāyaḥ || 73 ||

evaṃ tāvat pratyakṣānumānāgamair na rātrivākyaṃ pratīyata ity uktam, upamānam api tatra na pramāṇam iti darśayati -- śrutavākyeti tvamantena. divāvākyavac ca tadarthenāpi na rātrivākyam upamīyata ity āha -- arthasyeti || 74 ||

yathā ca rātrivākyasya divāvākyatadarthābhyām upamānaṃ nirastam evaṃ rātrivākyārthasyāpi tābhyāṃ nirasanīyam ity āha -- upamānatveti syādantena. upasaṃharati -- tasmād iti || 75 ||

ataḥ pramāṇāntarābhāvād arthāpattir eva rātrivākyāvagame śaraṇam ity āha -- ata iti. pratyakṣadṛṣṭaṃ pīnatvaṃ bhojanapratiṣedhena pratihanyate, pīnatvena divābhojanam, ataḥ parasparapratighātād divāvākyasya svārthapratipādanam evānupapadyamānaṃ rātrivākyam anupraveśayati, ataḥ tadrātrivākyaṃ kalpyata iti || 76 ||

tām arthaviṣayām iti yad uktaṃ tad idānīṃ dūṣayitum upanyasyati -- etadarthād vineti. ayam abhiprāyaḥ -- pīnatvaṃ hi bhojanapratiṣedho vā paraspareṇa pratihanyate tayoś cārthakalpanayaivātmalābhaḥ. pīnasya hi divā niṣiddhe{3,184}bhojane rātribhojanenaiva pīnatvam upapadyate, na rātrivākyenāto 'rthakalpanaiva yukteti. api ca, yathā parair abhidhīyamāno 'pi padārthānupapattyā gamyamāno vākyārtha āgamārtho bhavati. evaṃ vākyārthānupapattigamyo 'py arthaḥ kiṃ nāgame 'ntarbhavatīty āha -- vākyārtheti || 77 ||

prathamaparicodanāṃ tāvat pariharati -- savikalpaketi. savikalpako hi śrutārthāpattibodhaḥ savikalpakajñānāni ca śabdapurassarāṇi. ataś śabdaparyavasitāyām arthāpattau śabdād eva sidhyannartho nārthāpatter viṣaya iti. nanv evaṃ sarvapramāṇavikalpeṣu samānam idam, indriyaliṅgābhyām api śabdapurassaram evāgniḥ pratīyate, tatas tayor api śabdaparyavasāyitaiva bhavet atas tatra smṛtistha eva śabdo 'pratyāyakaḥ, tad ihāpi samānam. yathā hi karmendriyam arthenaiva sannikṛṣṭam iti tam eva prakāśayati liṅgaṃ cārthena sambaddham iti taṃ gamayati, na śabdam, evam ihāpy anupapadyamāno 'rtho 'rthenaivopapadyate na śabdena. tathā ca dṛṣṭārthāpattayo 'rthaviṣayā eva. atrocyate. satyam arthadvārikaiva vākyasyānupapattiḥ. arthāntareṇa copapattiḥ. kin tu tadvākyam anupapannaṃ vākyāntaram evākāṅkṣati, yathā padaṃ padāntaram. na hi pacatīty ukte odanapratyakṣeṇākāṅkṣā nivartate, kiṃ tarhi, odanam iti padena, evaṃ vākyam apy anupapadyamānatayāvagataṃ vākyāntaram evākāṅkṣati, na tu tam arthaṃ svarūpeṇa. ata eva nirvāpamantre 'tideśād vikṛtiṃ gate prākṛtadevatāyā abhāvāt tatpadanivṛttau tasya sthāne sūryāyeti padam ūhyate. chedanamantre tv iṣetvety atra chinadmīti padam adhyāhriyate. hṛdayasyāgre 'vadyati atha jihvāyā atha vakṣasa ity atrāvadyatipadānuṣaṅgaḥ. na cārtha evānuṣajyate anuṣaṅgo vākyasamāptis sarveṣu tulyayogitvād iti vacanāt. pratyakṣādiṣu tu na śabdena rūpeṇārthopekṣyate śabdollekhenāpi gṛhyamāṇaḥ, kin nv artharūpeṇaiva, tam arthaṃ vikalpayan śabdas tv astu nāma sanmātratayā. yadi tu tatrāpi śabdo 'pekṣyate tiraścām arthavikalpo na syāt, sa ca nāsti, dṛśyate hi teṣām api hitāhitaprāptiparihārārthaḥ prayatnaḥ. tṛvitā hi gāvastaṭākāni gacchanti, varṣātapābhibhūtāś{3,185}ca tatpratīkārakṣabhaṃ deśam. ato 'śabdajñānām apy anumānādivikalpadarśanān na tatra śabdāpekṣāstīti niścīyate. śrutārthāpattibodhas tu tiraścāṃ nāsty eva, śabdavyutpattijo hy asau, na ca teṣām asāv astīti pratyakṣe 'pi varṇitam. anyeṣām apy avyutpannaśabdānāṃ śrutārthāpattibodho na dṛśyate. kiṃ punas tiraścām. ato 'nvayavyatirekābhyām avagamyate 'sti śabdāpekṣā śrutārthāpattau. anumānādiṣu tu saṃskārodbodhenāvarjanīyatayās tu nāma śabdasmṛtiḥ, na tu śabdāpekṣā. ato 'tra vākyasyānupapannasya vākyāntaram evārthavadupapādakaṃ na tv arthamātraṃ śabdamātraṃ vā. ata evāgṛhītasambandhasyārtham aviduṣaś śrute 'py upapādake vākye nānupapannavākyārthajñāne 'nupapattiś śāmyati, pratipannārthasyāpy āśayakalpanā. ato na śrutavākyasya nyūnatābuddhir nivartate. atas siddhaṃ śrutārthāpattau śabdakalpaneti. paraparicodanāyām uttaram āha -- labdhaprayojana iti. yāvad dhy akṛtārthaś śabdas tāvad bodho 'vagamyate, sa tadartho bhavati. prayojanavacano hy arthaśabdaḥ. ata eva vākyārtha āgamārtho bahvati. yāvad dhi padārthā nānyonyānvayam anubhavanti tāvadaprayojanakaṃ jāyate, jāte tu kriyākārakasaṃsarge labdhaprayojanaṃ vākyam iti tataḥ paramarthāntaram avagamyamānaṃ nāgamikaṃ bhavati. na hi prayojanatvāvagatārthānupapattyā yad avagamyate tatprayojanaṃ bhavati. prayojanopapādakaṃ tu tat. padārthānupapattau prayojanam eva nāsādyata iti yuktaṃ vākyārthasya pūrvāvagatasyāgamārthatvam. kaḥ punarviśeṣaḥ, sarvathā tāvadāgamārtho 'sau, kalpitasya śrutasya veti na viśeṣam upalabhāmahe. ucyate. śrutāgamārthatve yadi pramādāt tannāśo bhavati tato yajurvedādivihitanāśanimittaṃ prāyaścittam, itarathā tv avijñātanāśanimittam iti viśeṣaḥ. tadā ca ṛgvedādivihitanāśe pratyekaṃ mahāvyāhṛtibhir homaṃ vidhāya yady avijñāto bhūr bhuvas svas svāheti mahāvyāhṛtīs samāhṛtya prāyaścittaṃ samupadiśati. śrutārthāpattivedya eva hi vedo 'vijñāta ity ucyate, sa hy ṛgādīnāṃ nānyatamatvena jñāyata iti || 78 ||

atra codayati -- nanu ceti. na tāvad divāvākyarātrivākyayos sambandho 'sti, sann api vā na viditaḥ, na cāviditasambandhānyadarśane{3,186}nyakalpanā yuktā, atiprasaṅgāt. pratibaddhasvabhāvaṃ hi pratibandhabalād eva pratibandhakam upasthāpayati, apratibandhena tv anyakalpanāyāṃ na pratiniyame kāraṇam asti. ato 'pramāṇam evedaṃ rātrivākyajñānam iti || 79 ||

pariharati -- sambandhasyeti. pramāṇatvaṃ pramākāraṇatvam ity arthaḥ. karaṇasādhanaś ca pramāṇaśabda iti. akāraṇatvam eva prāmāṇye sambandhasya darśayati -- pratyakṣasyeti || 80 ||

nanv indriyārthasannikarṣajam eva pratyakṣam ato nākāraṇaṃ prāmāṇye sambandha iti codayati -- astīti cedantena. pariharati -- nānapekṣaṇād iti. anapekṣatvam eva darśayati -- na hīti. nirūpito hi sambandhaḥ pramāṇotpattau kāraṇam anumāne, na ceha tatheti || 81 ||

pratyakṣottarakālaṃ tu nirūpaṇaṃ na pramāṇāṅgam ity āha -- yenāpīti || 82 ||

api cāprāpyakārīndriyavādipakṣe svarūpasattvam api sambandhasya nāsty eva, ato yathā te pratyakṣajñānasya pramāṇatām icchanti, evam ihāpi bhaviṣyatīty ata āha -- aprāpyeti || 83 ||

tenānādṛtyaiva sambaddham utpannam asandigdham aviparītaṃ ca deśādibhede 'pi jñānaṃ pramāṇam ity āśrayaṇīyam ity āha -- tasmād iti. jāyata ittyanutpattilakṣaṇam aprāmāṇyaṃ nirasyati, abhaṅguram iti saṃśayaviparyayāv iti || 84 ||

{3,187} api cārthāpattir apramāṇam ity alaukiko vivāda iti. na hi tayā pravartamānānāṃ pravṛttiḥ pratihanyate. pravṛttisāmarthyaṃ ca prāmāṇyam. anumānād bhedābhedayor asti vivādaḥ, tatra cāsmābhiḥ kṛto nirṇaya ity āha -- na cāpīti || 85 ||

yady evam anumāne 'pi sambandho nāṅgam evāpadyetāta āha -- ṛta iti. tatra hi buddhir evāsati sambandhajñāne na jāyata iti tadutpattau kāraṇam āśrīyata eva. prāmāṇyaṃ tu tatrāpi bādhavirahād eveti || 86 ||

vedopayogam arthāpatter darśayati -- smṛtyeti. bhūyān khalu vedabhāgaḥ śrutārthāpattipramāṇakaḥ sa tām antareṇa na sidhyet, yathaiva hi pāṭhenābhivyaktā śrutir ātmānaṃ labhate, evaṃ śrutārthāpattipramāṇakā hi. yadāha --

yathaiva pāṭhaḥ pratiprattyupāyas tathaiva sāmarthyam api śrutīnām |

tenaiva caikāṃ na samāmananti sahasrabhāgaṃ tu samāmaneyuḥ || iti.

yathā tāvadaṣṭakādiviṣayāṃ manvādismṛtim upalabhya tanmūlakāraṇānvicchāyām asambhavatsu bhramavipralipsānubhavapuṃvākyāntareṣu smṛtes svamūlakāraṇam antareṇānupapattyā śrutir eva mūlatayā kalpyate. tathā liṅgādibhiḥ svaviniyojikā śrutir upakalpyate -- yathā tāvat prakaraṇāmnāte mantre svādhyāyavidhyadhyāpite prayojanam antareṇānupapadyamāne kratvapekṣayā ca sāmānyataḥ kratūpakārāvagatau viśeṣāpekṣāyāṃ mantraśaktinirīkṣayā yacchaknuyād ity upabandhena śakyārthaviṣayā{3,188}mantrasya viniyojikā śrutir upakalpyate. yathā bahirmantre 'nena lunīyād iti so 'yaṃ laiṅgiko viniyogaḥ vākyena tu yathā -- tasminn eva mantre dāmīty etat padaṃ lavane śaktam iti tad eva liṅge viniyujyate, padāntarāṇi tu tatsamabhivyāhārātmanā vākyenaiva. prakaraṇaviniyogas tu darśapūrṇamāsaprakaraṇāmnātānāṃ samidādīnām, te hi prayojanākāṅkṣāḥ, kratuś copakārasākāṅkṣaḥ, tad evam ubhayākāṅkṣāyām ebhiḥ kratum upakuryād iti śrutiḥ kalpyata iti. sthānaviniyogas tu yathā -- darśapūrṇamāsayor evopāṃśuyājakramādhītasya dabdhir nāmāsīti mantrasya. tasya cānenopāṃśuyājam upakuryād iti śrutiḥ kalpyata iti. samākhyāviniyogas tu yathā -- ādhvaryasamākhyāteṣu padārtheṣu guṇabhūtaṃ kartāram apekṣamāṇeṣu samākhyayā kartṛniyamaḥ kriyate. bhavati cātra śrutiḥ, adhvaryur etān kuryād iti. aśrutaphaletikartavyatākeṣu ca karmasu viśvajitsauryādiṣu pūraṇasamarthā śrutiḥ kalpyate viśvajitā yajeta svargakāma iti, sauryaṃ caruṃ nirvaped brahmavarcasakāma iti, āgneyavad itikartavyateti. bhūyān evañjātīyakaḥ śrutārthāpatter vedopayogaḥ. na cāyam anumānād eva sidhyati. na hy atrānupapadyamānasya kalpanīyena sambandhaḥ kenacid dṛṣṭaḥ. na cānapekṣitasambandham anumānaṃ bhavati, ato 'rthāpattir evātra śaraṇam. sambandhadṛg iti. buddhāv aupacāriko dṛgbhāva iti. yadi nārthāpattiḥ pramāṇam āśrīyate sarvam idam asamañjasaṃ syād ity āha -- tat sarvam iti. yadi tu lakṣaṇato bhinnāpi paścādanumānasāmānyād anumānaśabdena vaktum iṣyate tad astu, siddhaṃ naḥ pramāṇāntaram ity āha -- evam iti.

ity upādhyāyasucaritamiśrakṛtau kāśikāṭīkāyāṃ

arthāpattiparicchedaḥ samāptaḥ ||

{3,189} atra bhāṣyam -- abhāvo 'pi pramāṇābhāvo nāstīty asyārthasyāsannikṛṣṭasyeti. kiṃ punar anena lakṣyate. na tāvat pramāṇam. na hi pramāṇābhāvena pramāṇaṃ lakṣyata iti yuktam. pūrvoktapramāṇābhāvo lakṣaṇam iti cet. evaṃ tarhi sarveṣāṃ pramāṇānāṃ samānam idam, sarvāṇy api hi pramāṇānītaretarābhāvarūpāṇi śakyante pramāṇābhāva iti vaditum. na ca sarvapramāṇasādhāraṇaṃ kiñcid ekaṃ lakṣaṇam asti, yadabhāvena ṣaṣṭhaṃ lakṣyate. api ca -- pramāṇaṃ nāma kasyacit prameyasya vyavasthāpakaṃ bhavati. tad anena kiṃ vyavasthāpyata iti na vidmaḥ. nanūktaṃ nāstīty asyārthasyāsannikṛṣṭasyeti. kim uktaṃ bhavati. pratyakṣādyaviṣayo nāstīty ayam artho 'bhāvasya prameyam iti. tad ayuktam. nāstīti nedam iha pramīyata ity arthaḥ. na cāpramīyamāṇasya prameyateti śakyate 'vagantum. kasya ca pramāṇasya prameyam idam, yadi pramāṇābhāvasya. tan na. pramāṇābhāvo hi pramiter anutpattiḥ. sā ca pramāṇam ity alaukikam iva pratibhāti. yadi matam -- asti tāvan nāstīti buddhiḥ sarvalaukikaparīkṣakāṇām avivādasiddhā, na ca buddher anālambanatvaṃ svāṃśālambanatvaṃ veti vijñānavāde varṇitam eva. ato 'syā eva buddher draḍhimnaḥ prameyam upakalpyate. so 'bhāvasya viṣayaḥ. tad idaṃ nāstīti vijñānaṃ pramāṇaṃ ghaṭādyabhāvaḥ prameyam iti manyante. ata eva prāgabhāvādibhedena caturdhābhāvaṃ vibhajante. na hy avastuno vibhāgas sambhavati. yadi tu nābhāvas tattvāntaram iṣyate, kas tarhi kṣīre dadhyabhāvaḥ. yaṃ prāgabhāva ity ācakṣate. ataś caiṣa dadhni kṣīrābhāvaḥ, yaḥ pradhvaṃsābhāva ity ucyata iti. api ca -- iha ghaṭo nāstīti dhiyaḥ kim ālambanam iti vaktavyam. yadi bhūtalam eva, tan na. ghaṭavaty api prasaṅgāt. kevalam eva bhūtalam ālambanam iti cet. kaḥ kevalārthaḥ. yadi bhūtalam eva, sa eva prasaṅgaḥ. atha bhāvāntaraviṣekaḥ sa tarhi tattvāntaram iti siddhaḥ prameyabhedaḥ, tadbhedāc ca pramāṇabhedaḥ. na hi tat pratyakṣeṇa śakyate 'nubhavitum. akṣādhīnatvāt pratyakṣasya, akṣāṇāṃ ca bhāvarūpāṇāṃ bhāvenaiva sannikarṣaḥ, nābhāvena. asaty api ca tadvyāpāre nāstīti buddher utpattir dṛṣṭā, yathā svarūpamātradṛṣṭe gṛhādau deśāntaragamane kasyacid abhāvaṃ{3,190}pratyanuyuktena tadaiva tadabhāvo 'vasīyate. tad evam asaty apīndriyasannikarṣe jāyamānaṃ nāstīti vijñānaṃ naindriyakam. na cāsya kiñcil liṅgaṃ janakam asti. anupalabdhir liṅgam iti cet. na. avijñānāt. na hy avijñātarūpaṃ liṅgaṃ liṅginam anumāpayati. na cājñātasambandham. na ca tathānupalabdhir jñātā satyabhāvaṃ prakāśayati. tasyā apy abhāvarūpatvenāparasajātīyāpekṣāyām anavasthāpātāt. ataḥ pramāṇāntaram evedaṃ bhāvānām asaṅkarasidhyartham āstheyam. asti ca mīmāṃsakānāṃ prasiddhiḥ - ṣaṣṭhaṃ kiledaṃ pramāṇam iti. atas tallakṣaṇārtho 'yaṃ grantha iti. tad ayuktam. na hy anena pramāṇaṃ (?va/la)kṣyeta. granthato hi pramāṇābhāva evāvasīyate na pramāṇam, nāstīty apy ukte prameyābhāvam eva laukikāḥ pratibudhyante na prameyaṃ kiñcit. ato na tāvat granthānuguṇaṃ pramāṇāntaram, na ca yuktyā saṅgacchate, siddhasya hi jñānasya pramāṇam apramāṇaṃ veti vicāraṇā yuktā. na ca bhūtalopalambhād anyan nāstīti vijñānam asti. tad eva hi dvedhā prakāśate. anyasahitam asahitaṃ ca tat. yadā ghaṭādisahitaṃ tad upalabhyate tadā ghaṭo 'stīti vyavahāraḥ pravartate. tanmātrabodhe tu nāstīti. na ca vācyaṃ satsv api sūkṣmeṣu bhāveṣu tanmātrabodho dṛṣṭaḥ. atas tatrāpi nāstīti prakāśata iti. tad eva hi dvedhā prakāśate. dvedhā hi tanmātrabodhaḥ, dṛśyate pratiyoginy adṛśye vā. tatra yā dṛśye pratiyogini tanmātrabuddhiḥ saiva ghaṭāder nāstitvam. yeṣām apy abhāvaḥ prameyas teṣām api dṛśyādarśanād eva nāstīty abhāvo niścīyate. ato yeyaṃ sarvavādisiddhā tanmātrabuddhiḥ saiva nāstīti vyapadiśyate. yac cābhāvasya kāraṇam iṣyate tattanmātrabuddher evobhayavādisiddhāyāḥ kāraṇam āśrīyatām. ato yatraiva prāk saṃsṛṣṭabuddhir āsīt tatraiva vilakṣaṇakāraṇopanipāte tanmātrabuddhir eva jāyate na punarghaṭādyabhāvaḥ. (avaśyaṃ) caitad evābhyupagantavyam. anyathā hi nābhāvo gṛhītuṃ śakyate, pramāṇābhāvo hi tatra pramāṇam, na cāgṛhītena sa pratipādayituṃ śakyate. asti hi suṣuptasyāpi pramāṇā ... (?taḥ/bhāvaḥ). na ca nāstīti niścayaḥ. ato nāgṛhītam adarśanam abhāvaṃ niścāyayati, tadgrahītir api cābhāvarūpatvād apareṇādarśanenety evam anavasthāpātaḥ. yadi ca sanmātram evādarśanaṃ niścāyayati, tato nivṛtte 'py adarśane prāk devadatto{3,191}nāsīd iti pratipattir na syāt. bhavati hi kadācid etat. yo yatra na dṛṣṭas tasmin punardṛśyamāna evāsaty apy adarśane pracīnābhāvajñānaṃ tad asaty adarśane na syāt. ataḥ pracīnādarśanavimarśajam eva tajjñānam iti vācyam. evaṃ ca gṛhyamāṇam eva tadabhāvaṃ prakāśayati. grahaṇe cānavasthāprasaṅgaḥ. tanmātrasaṃvid eva tv adarśanam ity āśrīyamāṇe na kiñcid duṣyati. svaprakāśā hi sā phalabhūtā na prakāśāntaram apekṣate. atas tanmātrānubhāva eva svaprakāśo bhāvaḥ. yadā cāsau ghaṭādyadarśanarūpatayā vimṛśyate tadā tadabhāvatvenāpadiśyate. ato na prameyāntaram abhāvaḥ. na ca nāstīti jñānaṃ pramāṇam, ubhayor abhāvāt. jñānābhāva evāyaṃ jñānabhramaḥ, ālokādarśane 'ndhakāradarśanabhramavad iti na vidmaḥ kim atra lakṣyate iti. atrāha -- kim atra na jñāyate, yathoktaṃ bhavatā granthatas tāvat pramāṇābhāva evāvasīyate, kecit kilābhāvaṃ nāma pramāṇam ātiṣṭhante, tannirākaraṇārtha evāyaṃ bhāṣyakārasya prayatnaḥ. katham anena nirākriyate. śrūyatām. yad eke vadanti -- nāstīty asyārthasya asannikṛṣṭasyeti, pratyakṣādyaviṣayasyābhāvaḥ pramāṇam iti, tan na, pramāṇābhāvo hy asau -- pramāṇaṃ na bhavatīty arthaḥ. apramāṇatve cokto hetuḥ. etad api nopapadyate. yadi granthānuguṇyenāyam artho vyākhyāsyate tato vispaṣṭaḥ pradeśāntare bhāṣyavirodhaḥ, evaṃ hi citrāparihāre bhāṣyakāro vakṣyati -- syād evaṃ yadi pañcaiva pramāṇānyabhaviṣyann iti. tatra sphuṭam eva hi ṣaṭ pramāṇāni darśayati. na ca tadvyavahārābhiprāyam, na hi pramāṇagatā saṃkhyā vyavahāraṃ bhinattīti sāmpratam. ihāpi cāprāmāṇye na bhāṣyakāreṇa kaścid dhetur uktaḥ. na ca pratijñāmātreṇa pratipakṣanirākaraṇaṃ bhavatīti sāmpratam. tasmād vyākhyeyam etat. atrāha -- pramāṇeti. ayam arthaḥ. pramāṇalakṣaṇam evedam. yat tūktaṃ tadabhāvena kathaṃ tallakṣyate iti. satyam. na pramāṇamātravivakṣayā pramāṇaśabdaḥ api tu sāmānyavacano 'pi pramāṇaśabdo 'dhikārād viśeṣe 'vatiṣṭhate. pramāṇābhāva iti kim uktaṃ bhavati, pūrvoktapramāṇapañcakābhāva iti. asti ca pañcānāṃ bhāvopadhānam ekam, sarvāṇi hi bhāvapramāṇāni, ato bhāvapramāṇābhāvo{3,192}bhāvapramāṇam iti. sa copariṣṭhād dvedhā vyākariṣyate -- ātmano 'pariṇāmo vā nāstīti vā bhāvajñānam iti. asti vā bhūtalamātropalambhād anyan nāstīti vijñānam. bāḍham. ko 'sya viṣayaḥ. caturdhā vyūḍhaḥ prameyābhāvaḥ. asati hi tasmin kāryakāraṇādīnām itaretarasaṅkaro vārtikakṛtā darśita eva. yaś cāyaṃ pādavihārādivyavahāraḥ kaṇṭakādyabhāvāvadhāraṇapurassaraḥ so 'py abhāvasyāsati prameyatve na syāt. yadi bhūtalamātram atropalabhyate na kaṇṭakādivivekaḥ, satsv api teṣūpalabhyata iti nāsīti dhiyā gṛhyeta. budhyapalāpas tu saṃvidviruddha eva. na hi bhāvābhāvayoḥ prakāśo viśiṣyate. yat tūktaṃ tanmātradhīr eva ghaṭo nāstīti vyapadiśyata iti. tatra na vidmaḥ kiṃ mātraśabdena vyavacchidyata iti. yadi na kiñcid vyāvartayati, anarthakas tarhi. atha vyāvartayati. asti tarhi vyāvṛttir viṣayaḥ, itarathā sadātva eva vyāvartayatīti vyavahāro bhavet. ayam eva saṃsṛṣṭadhiyas tanmātradhiyo viśeṣaḥ. yad asau viviktaviṣayā. viṣayāntaravivekaś cābhāvaḥ. buddhir eva viṣayaḥ na tato 'nya iti cet. sā tarhi saṃsargopalambhe 'py astīti nāstīti prakāśeta. api ca yady atra pratiṣidhyate tat tatra nāstīty ucyate. na ceha ghaṭo nāstīti buddhiḥ pratiṣidhyate, buddhigocare hi nāstīti śabde buddher evābhāvaḥ syāt. athocyate ghaṭo nāstīty ayam arthaḥ -- bhūtalamātram upalabhyata iti. na tāvad evaṃ laukikā budhyante. api caivaṃ sūkṣmasya vastunas sadasadbhāvau prati jijñāsā na syāt, yady abhāvo nāma na kaścid asti, tarhi vastuny upalabdhe ko 'yam aparas saṃśayas sūkṣmeṣu keśakīṭādiṣu, tanmātropalambho hi bhāvāntarāṇām abhāvaḥ, sa ca jñāta evāsaṃśayitavyaś ca, saṃvidaḥ svaprakāśatvāt kim aparam anviṣyate. dṛśye pratiyogini tanmātrabodho 'bhāvo nādṛśya iti cet, kiṃ pu(na)radṛśyatayā, yadā buddher abhāvo nātiricyate. yadi tattvāntaram abhāvo bhavet, tadā tadavadhāraṇe dṛśyādarśanam upayujyate. ātmendriyamano 'rthasannikarṣo hi jñānajananakāraṇam, tad yadā satsv apy aviguṇeṣv indriyādiṣu jijñāsito 'py arthaḥ prayatnenānviṣṭo na dṛśyate tadā tadabhāvād adarśanam iti kalpyate. tad evaṃ{3,193}dṛśyatvasiddhyarthā yuktā sūkṣmajijñāsā. tanmātropalambhe svabhāve 'dṛṣṭārtham eva dṛśyaviśeṣaṇam āpadyeta. yac coktam -- yadabhāvasya kāraṇaṃ tattanmātradhiya eva kalpanālāghavād astv iti. tad ayuktam. na hi kalpanālāghavaṃ bhavatīti pramāṇāvagatam upekṣituṃ śakyam. na ca yadabhāvasya kāraṇaṃ tattanmātradhiya iti yuktam. mudgaraprahārādir hy abhāvasya kāraṇam. na ca tena tanmātrabodho janyate. bhūtalādivasturūpaprakāśo hīndriyādikāraṇakaḥ, nāsau ghaṭāder utsāraṇaṃ praharaṇaṃ vāpekṣate. yat tu nānirūpitam adarśanam abhāvaṃ niścāyayati, suṣupte prasaṅgād iti. tad ayuktam. na hy agṛhīte vastuni nirāśrayo 'bhāvaḥ prakāśate, kvacid dhi kasyacid abhāvaḥ pratibhāti na svatantraḥ. ata evāha -- vasturūpe na jāyata iti. na ca suṣuptasya kiñcit prakāśate. kva cābhāvaḥ paricchindyāt. api ca yogyapramāṇānutpattir abhāvaṃ niścāyayati, na ca suṣuptasya pramāṇayogyo 'rthaḥ, yo na prakāśata iti katham abhāvaniścayo jāyate, ato nādarśanam agṛhītam iti suṣuptasyābhāvo na prakāśate, kin tu yogyādarśanam etan na bhavatīti. yac cāpi nivṛtte 'py adarśane prāṅnāstitvaṃ vyapadiśyate samprati dṛśyamānasyāpīti. tan na. tatra hi samānopalambhayogyeṣu bahuṣu smaryamāṇeṣu yad eko na smaryate, tena smṛtinivṛttyā phalataḥ pratyakṣanivṛttyā tadabhāvaḥ pratīyate smṛty eva bhāvāntarāṇām. tadānīntano 'bhāvaḥ smṛtinivṛttiś ca tadānīm asty eva. na cāvagamyate. vastvabhāvam eva tu prācīnam avagamayatīti nānavasthā. ato nāstīti jñānaṃ pramāṇam, abhāvaś ca prāgabhāvādibhedabhinnaḥ prameyam iti sāmpratam. tad ayam artho bhavati. yatra pañca pramāṇāni sambhavatpratipattīni yathāyathaṃ paṭāder vastunas sattāṃ bodhayituṃ na jāyante, tasmin viṣaye 'bhāvasya pramāṇatā sambhavati, tad anena pramāṇaśabdo 'dhikārāt pramāṇapañcake prayukta iti darśitam. vasturūpe na jāyata iti ca svatantrābhāvamātrajñānaṃ na pramāṇam iti darśayati. laukikapramāṇalakṣaṇakathanāc ca yatraiva pramāṇānāṃ śaktisambhavas tatraiva teṣām anutpādaḥ pramāṇam abhāvo 'bhāvāvadhāraṇe. tādṛśenaiva hi laukikā nāstīti budhyanta iti. bhāṣyasyāpy ayam arthaḥ -- abhāvo 'pi na parīkṣaṇīyaḥ. avyabhicārāt. pramāṇābhāvo hy asannikṛṣṭe 'rthe 'bhāvākhye nāstīty anena rūpeṇa prakāśamāne yāṃ buddhim utpādayati sābhāvapramā(?ṇaḥ).{3,194}na caivañjātīyakasya vyabhicāras sambhavatīti. vyavahitam api cākāṅkṣāvaśāt yāṃ buddhim utpādayatīti sambandhanīyam.

yena yasyābhisambandho dūrasthenāpi tena tat |

iti nyāyāt || 1 ||

yatra vastusadbhāvabodhārthaṃ yogyapramāṇānudayas tatrābhāvaḥ pramāṇam ity uktam, kiṃ punas tatrānena pramīyate, abhāvas tāvat svapramāṇair eva yathāsvam avagamyate, ata āha -- vastvasaṅkara iti || 1 ||

vastvasaṅkaram eva vivṛṇoti -- kṣīre dadhīti sārdhadvayena. yo 'yaṃ kāryakāraṇādinā parasparavivekaś caturdhā darśitaḥ sa vastvasaṅkara ity ākhyāyate. so 'bhāvena pramīyate. śaśaśṛṅgādirūpeṇeti. tena rūpeṇālocyamānāḥ śaśamūrdhnyavayavā abhāvaḥ, svarūpeṇa tu bhāvā eveti || 2 -- 4 ||

asati tv abhāvaprāmāṇye sarvas sarveṇa saṅkīryata ity āha -- kṣīra iti dvayena. evam iti. yathā kṣīre dadhi evaṃ dadhni kṣīram ity arthaḥ. śaśe śṛṅgam ity ataḥ prabhṛtyatyantābhāvāsiddhau doṣaprasañjanam. abhāvapramāṇānāśrayaṇe hi na śaśādiṣu śṛṅgādīnām ātyantiko 'bhāvas sidhyati. paripanthinaś ca bhūtacaitanyavādino na nirākartuṃ śakyante. mahābhūtānāṃ ca vāyvādīnām{3,195}ātyantiko gandhādyabhāvo na sidhyet. yathottaraṃ hi catvāri mahābhūtānyekaikaguṇarahitānīti sthitir iti || 5 -- 6 ||

sarvatra saṅkare doṣam āha -- na ceti. yo 'yaṃ kāraṇādivibhāgena laukikānāṃ vyavahāro dṛśyate, sarvasaṅkare na syāt, kṣīramānayeti niyukto yat kṣīram evānayati na dadhi, dadhyānayane na kṣīram, idam asati kāryakāraṇādīnām itaretaraviveke na sidhyatīti || 7 ||

nanu nābhāvo nāma tattvāntaram upalabhyate, bhūtalaṃ hi svapramāṇād avagacchāmaḥ, ghaṭaṃ cāsati pramāṇe na paśyāmaḥ, na tu ghaṭābhāvo nāmāparaḥ kaścit buddhau bhavati. ghaṭo nāstīty api ghaṭo na pramīyata ity arthaḥ, na tu ghaṭābhāvaḥ pramīyata iti. atas sarvopākhyāvirahalakṣaṇa evābhāvo na kiñcit tattvāntaram ata āha -- na ceti. yat tāvat bhāvapramāṇair nopalabhyata iti. satyam. ata evābhāvaḥ pramāṇāntaram. ghaṭo nāstīty api nāyam arthaḥ ghaṭo na pramīyate iti, sann api hi ghaṭo na pramīyata ity ucyate. ata eva ghaṭo 'sti na veti pṛṣṭo nirṇītābhāvo na nāstīti vyapadiśati, kin tu anupalabdhimātram. ato 'bhāvapramitir evāyaṃ ghaṭo nāstīti. yaś cāyaṃ caturdhā bhedo varṇitaḥ so 'pi sarvopākhyāvirahalakṣaṇe 'bhāve na sidhyati. prayogaś ca bhavati -- vastu abhāvaḥ, caturdhā bhedād, dravyādivad iti. yad apy āhuḥ -- nābhāvo nāma kiñcit tattvam, pratyarthaniyatena hy ātmanā nīlādayaḥ parasparaṃ bhidyante, naivam abhāvasya bhāvāt kiñcid bhedakam.{3,196}ato na vyāvṛttam upalabhāmaha iti kathaṃ tattvāntaram avasthāpayāmaḥ. tadvyavahāras tu nāstīti vikalpaśabdaprayogātmā bhāvāśraya eva kathañcid upapādanīyaḥ, na tv ekākārapratiniyatād anyāsaṃsargiṇo(?r a)bhāvād anyo 'bhāva iti. tad apy ekadeśinirākaraṇenaiva nirākṛtam. api ca, aviṣayo nāstīti vikalpaḥ kathaṃ saṃvedyata iti vaktavyam. śabdasaṃspṛṣṭaṃ hi rūpaṃ vikalpasya viṣayaḥ, na ceha tad asti. na cātmā vikalpasyābhilāpasaṃsargayogyaḥ, asādhāraṇatvāt. ata evātmani nirvikalpakatvāt kalpanā svasaṃvittiṃ pratyakṣām āha. yadāha nainam iyam abhilāpena saṃsṛjati. tathā vṛtter ātmani virodhāt iti. yadi mataṃ - jātyādivadabhāvavikalpā api samāropitaviṣayā eva, nānenābhāvavikalpo duṣyatīti. tan na. samāropitaṃ hi yat kiñcij jātīyakaṃ tatprativikalpam anyad anyac ca, katham ekaśabdālambanaṃ bhavet. kalpitākārabhedānadhyavasāyād ekatvādhyavasāya iti cet. kasya tarhi, na hi nairātmyavādinām ekaḥ kaścid asti pratisandhātā, yaḥ pūrvāparayor āropitaikatvādhyavasāyād ekaśabdaṃ prayuñjīta. vikalpās tu kṣaṇikāḥ svaviṣaye niyatā nānyonyasya viṣayam abhiniviśanta iti kathaṃ pratisāndadhīran. asati ca viparyaye samāropitaviṣayatvābhidhānam alīkam eva. tadavaśyaṃ nāstīty ekaśabdopaśliṣṭam upeyatayāśrayaṇīyaṃ bhāvavadabhāvākhyam api kiñcid avasthitaṃ rūpam. ata eva kiṃ punas tattvam ity apekṣite satas tu sadbhāvo 'satas tv asadbhāva iti dvedhaiva tattvavidbhis tattvam āśritam. api ca -- asaty abhāve kasya hetor āhatasya ghaṭasyānupalambhaḥ, vinaṣṭatvād iti cet. ko vināśaḥ. yadi na kiñcit, prāgvadupalambhaprasaṅgaḥ. na hy apracyutaprācyārthakriyārūpasyānupalambhe ghaṭasya kiñcit kāraṇam adhunā paśyāmo yady asya vināśo nāma kim api tattvāntaraṃ nāśrīyata iti siddhaṃ tattvāntaram iti. etac cānupākhyeyatvam abhāvasya nirākartum uktam -- na tv abhāvo vastu, lokavirodhāt. yathā hy acandraś śaśīti lokaviruddham, evam abhāvo vastv iti. sattā hi vastutvam, na cāsāv abhāve samavaiti, sadasadvivekābhāvaprasaṅgāt. ato 'vastu. kāryakaraṇād abhāve vastutvavādaḥ, na mukhyatayā. abhāvo hy arthakriyāsamartha eva, jñānajananadarśanāt. vihitākaraṇe ca prāgabhāvasyaiva kriyāntaraviśeṣaṇatayā pratyavāyahetutvāt. evam uttaratrāpi vastutāprasādhanaṃ veditavyam iti. itaś cābhāvo{3,197} vastv ity āha -- kāryādīnām iti. vastv eva sadasadātmakam iti siddhāntaḥ. tatra kathaṃ vasturūpasyaivābhāvasya nissvabhāvatvam. kim idānīṃ bhāvābhāvayor abheda eva, neti vadāmaḥ, bhedo 'pi hy anayor dharmadharmitayā kiyān apy asty eva rūpādīnām iva. kaḥ punar anayos sambandhaḥ, saṃyogas samavāyo vā, na tāvat saṃyogaḥ, dravyadharmatvāt tasya. na ca samavāyaḥ, bhāvābhāvaprasaṅgāt. abhāvasamavāye hi bhāvo na syād eva. nābhāvasamavāyād asattvam, na hi ghaṭo 'bhāvasamavāyād asan bhavati. asati samavāyānupapatteḥ. kin tu prahārād eva ghaṭasyābhāvaḥ. yat tv anāhatam anapasāraṃ ca bhāvāntaram abhāvarūpeṇāvagamyate tat katham asad bhaviṣyati. atas svahetor eva jāyamāno nityo vā sarvo 'saṅkīrṇasvabhāva eva jāyata iti siddham asya jātyādivad bhāvadharmatvam. tataś ca vastutvam iti || 8 ||

itaś ca vastu abhāva ity āha -- yad veti vastvantena. abhāva iti sāmānyātmanā prāgabhāvādibhedena ca vyāvṛttyātmanā gṛhyamāṇo 'bhāvas sāmānyaviśeṣātmakaḥ, tataś ca vastuviṣayaprayogārthaḥ -- abhāvo vastu, sāmānyaviśeṣātmakatvāt gavādivad iti. tasminn eva sādhye hetvantaram āha -- prameyatvād iti || 9 ||

nanv ayam asiddho hetuḥ, aupacāriko hi sāmānyaviśeṣabhāvo 'bhāve. ekaśabdavācyaṃ sāmānyarūpaṃ dṛṣṭaṃ gavādi, nānāśabdavācyaṃ ca viśeṣarūpaṃ śāvaleyādi. ato 'trāpy aupacārikas sāmānyaviśeṣabhāvo vivekajñasya. asati tu viveke ekaśabdanibandhanabhrama evāyam -- abhāvas sāmānyaviśeṣātmeti. ata āha -- na ceti. sati hi bādhake bhrāntir upacāro vā kalpyate, na ceha tatheti bhāva iti || 10 ||

{3,198} evaṃ tāvat nāstīty asyārthasyāsannikṛṣṭasya iti yad uktaṃ bhāṣye tad vivṛtam. idānīṃ pramāṇābhāvaśabdaṃ vyācaṣṭe -- pratyakṣāder anutpattir iti. anutpattir eva keti ced ata āha -- sātmana iti. ātmano hi jñānātmakaḥ pariṇāmaḥ. tad yadā ātmā bhūtalādau na ghaṭādijñānātmanā pariṇamati sā tasya pratyakṣādyanutpattiḥ svarūpāvasthānaṃ pramāṇābhāva ity ākhyāyate, tatprāmāṇye ca nāstīti jñānaṃ phalam. nāstīty eva vā bhāvajñānaṃ pratyakṣādyanutpattir ity ucyate, atas tad eva pramāṇam, (?nā/hā)nādibuddhiḥ phalam iti vivekaḥ || 11 ||

nanu yadi dvyātmakaṃ vastu, tarhi sakṛd eva tathā pratibhātam iti kiṃ pramāṇāntareṇāta āha -- svarūpeti. svarūpeṇa tadvastu gavādi sadrūpam aśvādirūpeṇa cāsadrūpam. tad asminn eva dvirūpe kiñcid eva kadācit pratīyate na tu sarvātmakam eva gṛhītavyam iti niyama iti || 12 ||

kiṃ punaḥ kāraṇaṃ dvyātmakasyaikam eva rūpaṃ gṛhyate nāparaṃ kiñcid ata āha -- yasya yatreti. udbhūtaṃ hi gṛhyate nānudbhūtam, agner iva rātrau rūpaṃ na sparśaḥ, jighṛkṣitaṃ vā prāyeṇa. ato yad eva sadasator udbhūtaṃ bhavati tenaiva buddhivyapadeśau bhavataḥ. cetyate 'nubhava iti kim idam, na hy anubhavaś cetyate, sa eva cetanā, viṣayas tu cetyate. satyam. viṣayaprāptyanyathānupapattyānubhavo 'pi cety ata eva. tad anena prakāreṇa viṣayaprakāśam eva darśayatīty adoṣa iti || 13 ||

{3,199} udbhūtajighṛkṣitaikagrahaṇe cetaras tadanuguṇatayaiva līno bhūtvāvatiṣṭhate. sāmānyaviśeṣayor ivaikagrahaṇe 'nyatara ity āha -- tasyeti. idaṃ cānvāruhyavacanenāsmābhir uktam. asty eva tu bhāvābhāvapratītāv anyatarānugama ity āha -- ubhayor iti || 14 ||

ubhayānugamam eva darśayati -- ayam eveti dvayena. ayam eveti. bhāvāntareṇāsaṅkīrṇa ity arthaḥ. na hy apratisaṃhite bhāvāntarābhāve saṅkīrṇasvabhāvo na niścetuṃ śakyate. nāstīty api pratiṣedhyapratiṣedhādhārabhāvopaṣṭhambhanavarjitaṃ na kiñcit jñānaṃ jāyate. kiñcic chabdena bhāvasyābhāvānugamaśūnyam api jñānam asty eva, na tv evam abhāvasyeti darśayati || 15 -- 16 ||

darśitaṃ tāvat sadasadātmakaṃ vastv iti. kadācit kiñcid anubhūyata iti ca. ubhayor aṃśayor idānīṃ pramāṇavibhāgaṃ darśayati -- pratyakṣādīti || 17 ||

kathaṃ punar idam avagamyate, visphāritākṣasya hi sahasā neha ghaṭo 'sti, aghaṭaṃ vā bhūtalam ity abhāvaviśiṣṭaṃ bhūtalajñānaṃ jāyamānam upalabhyate(?){3,200}daṇḍipratyakṣavat, tadabhāvasyāpratyakṣatve nāvakalpate. na hy apratyakṣa eva viśeṣaṇe viśiṣṭaḥ pratyakṣo bhavati, daṇḍa iva daṇḍī. na ca nāsty eva viśiṣṭā dhīr iti vaktavyam, anāśrayābhāvasaṃvittyabhāvāt. api cātmā bhāvasyābhāvaḥ, sa kathaṃ svatantro 'nubhūyate. na hi rūpādayo bhāvadharmāḥ svatantrā evāvasīyante. svatantrābhāvavādas tu svātantryam eva, sadasadātmake vastunīti hi darśayati. bhāvāṃśo 'bhāvāṃśa iti ca vispaṣṭaṃ tadabhāvaviśiṣṭaṃ grahaṇam ity āha. kiñcāsya svātantrye pramāṇam, na hy ayaṃ kadācid api tathāvasīyate. kim idānīm abhāvo nāvasīyata eva, svatantro vāvasīyate. na tāvat pūrvaḥ kalpaḥ, tadavagame pramāṇāntarābhāvāt nityāsaṃvittiprasaṅgāt. na ca saṃyogapratiṣedhe svatantrābhāvāvasāyo 'sti, pratiyogisaṃyogapratiṣedhātmaiva hy abhāvaḥ, sa cādhāratantra eveti saṃyuktaviśeṣaṇatvalakṣaṇayā pratyāsattyā satīndriyasannikarṣe aindriyajñānagocara eva. ekaṃ kīdaṃ viśiṣṭaṃ jñānam. tadasyābhāvaḥ pramāṇam indriyaṃ vā, yady abhāvaḥ sa tarhi bhāvam api gocarayet. na caitad iṣṭam. atas saty upalabhyamāne tadaiva yan nopalabhyate tan nāstīti sata eva prakāśakam asato 'pīti na pramāṇavibhāgaṃ paśyāmaḥ. ata āha -- na tāvad iti. tāvacchabdo liṅgāpekṣayā. tac copariṣṭhān nirākariṣyata iti. atra kāraṇam āha -- bhāvāṃśeti. yogyatā hi kāryadarśanasamadhigamyā, sā cendriyāṇāṃ bhāvātmakagrahaṇa evopalabhyate nābhāve 'pi. vināpi tu tena tadgrahaṇād iti vakṣyāmaḥ. atra tu yogyatāsahitā prāptir indriyārthayos sambandha ity abhiprāyaḥ. yat tv ekajñānasaṃsargiṇor ekapramāṇatvam iti. tan na. ekasyā api buddher nānākāraṇatvadarśanāt. ekaṃ hīdaṃ bhāvanendriyasabhāhārajaṃ pratyabhijñānam iti vakṣyāmaḥ. ekajñānapratibhāsinor api ca gṛhyamāṇasmaryamāṇayor viveka uktaḥ. viviktā eva te hy arthā iti. na hi smṛtyupasthāpitanām aviśiṣṭo ḍittho na pratyakṣo bhavati. nāma cāpratyakṣaṃ smaryamāṇatvāt, tasyāgṛhīte hi viśeṣaṇe viśiṣṭo nāvagamyate nāpratyakṣe. evam ihāpi pramāṇābhāvopanītābhāvaviśiṣṭe saty upalabhyamāne na kiñcid anupapannam. daṇḍiny api śābde tāvad daṇḍapadopanītaviśeṣaṇaviśiṣṭa eva pratyayārtho na daṇḍo 'pi. pratyakṣaṃ tu yogyatayobhayatra pravartatāṃ nāma, na caivam ubhayatrākṣāṇāṃ yogyatā. abhāvajñāne tadanapekṣāyā{3,201} vakṣyamāṇatvāt. kim idānīm anumāne 'pi pratyakṣānumānasamāhārajo viśiṣṭabodhaḥ. na. anumānasyānvayādhīnajanmatvāt. viśiṣṭenaiva cānvayānugamāt. dhūmavān agnimān iti hi vyāptir avagatā. uktaṃ ca --

naivaṃ na hy atra liṅgasya śaktyanantatvakalpanā |

iti. atrāpi cāyam agnimān iti viśeṣabodhe 'sty eva pratyakṣāpekṣā. ayam evābhāvasya pratītiprakāraḥ, yatpramāṇāntaraprāpitāśrayaṃ viśinaṣṭīti na kiñcid anupapannam. yac ca saṃyuktaviśeṣaṇatayā indriyasannikarṣo 'bhāvasyety uktam, tad ayuktam. asambaddhasya viśeṣaṇatvānupapatter atiprasakteḥ. itarathā viśeṣaṇārtham arthitenaiva sannikarṣopapattau vṛthaiva saṃyuktaviśeṣaṇārthatvāśrayaṇam ity alamaneneti || 18 ||

abhiprāyam ajānānaś codayati -- nanv iti. prāptimātraṃ hy arthendriyayos sannikarṣaḥ. asti ca bhāvād abhinnasyābhāvasya bhāvavad evendriyaprāptir iti. atra ca yogyatāyā uddhāṭanenaivottaraṃ deyam, tadupekṣyaiva tāvadatyantābhedam evāyam āha, tad etam eva tāvannirākaro(?ṣī/mī)ty abhiprāyeṇāha -- na hīti. yadi bhāvābhāvayor ekāntam abheda eva syāt tato bhāvendriyasannikarṣe tadabhinnasyābhāvasyāpi syāt, na tv evam asti. abhāvasyāpi rūpādivadatyantābhedābhāvād iti || 19 ||

rūpāditulyatām evābhāvasya darśayati -- dharmayor iti. bhāvābhāvātmanor dharmayor dharmyabhede 'pi sthite bhedo 'pīṣṭa ity arthaḥ. bhede kāraṇam āha -- udbhaveti. bhāvābhāvayor apy u(?dbhavā/dbhūtā)bhibhūtayor grahaṇāgrahaṇavyavasthā dṛśyate. na caitad ekatve kalpite. na hy ekam eva tattvam udbhūtam abhibhūtaṃ ceti pratīyata iti || 20 ||

{3,202} idaṃ cānayor vivekakāraṇam ity āha -- idam eveti. akṣānapekṣatā cābhāvadhiyo vakṣyata iti || 21 ||

ayaṃ ca grāhakabhedanibandhano bhedo rūpādīnām iti kaiścid iṣyate. so 'nayor api śakyate 'vagantum ity āha -- rūpāder iti. evaṃ hi kecid vadanti -- yathā hy ekam eva mukhaṃ maratakapadmarāgādyupādhibhedād bhinnam iva pratibhāti, yathā caika eva puruṣo 'pekṣābhedāt putrādibhedabhinna iva gṛhyate, yathaikam eva tattvaṃ śrotrādyupādhibhedād bhinnam iva pratibhāti, evam ihāpi bhāvābhāvayor aupādhiko bhedo bhaviṣyatīti. nanv evam aupādhike bhede tāttvikam ekatvaṃ prāpnoti. bhavatv asmin mate, tathāpi rūpādivyavasthā sidhyaty eveti || 22 ||

idaṃ cānvāruhyavacanenāsmābhir uktam, na hi rūpādīnāṃ grāhakabhedanibandhano bhedaḥ, kin tu buddhibhedanibandhana eva, mukhaṃ hi pramāṇāntarād ekarūpam avagataṃ tadupādhibhedād bhidyata iti yuktam. na tv ekatve rūpādīnāṃ kiñcit pramāṇam asti, nityam eva vailakṣaṇyāt. ayaṃ ca buddhibhedo bhedahetur bhāvābhāvayor api samāna evety abhiprāyeṇāha -- buddhimātreti. kaḥ punar ayaṃ bhāvābhāvātmako dharmī, yaddharmau bhāvābhāvau, naikaṃ rūpādisamudāyād bhinnam upalabhyate, vṛttyādivikalpākṣamatvāt. ato deśādyabhinnānāṃ rūpādīnāṃ samudāyo dharmī, na tattvāntaram ata āha -- na ceti. nātra vana iva bādhikā buddhir astīti bhāvaḥ. idaṃ ca savikalpakasiddhāv uktam apy abhāvāśrayasamarthanārtham atroktam ity apunaruktateti || 23 ||

{3,203} evaṃ tāvadabhāvasya bhāvād bhedābhedau darśitau. tāv eva rūpādidṛṣṭāntena draḍhayati -- sadguṇadravyeti. na hi rūpādayas sadādirūpeṇa na bhidyanta iti svarūpāpekṣayāpi teṣāṃ bhedaś śakyate vārayitum, tathā vā bheda iti na sadādyātmanābhedaḥ pratikṣipyate. evam abhāvo 'pi bhāvadharmatayā tato bhinno 'pi svarūpāpekṣayābhinna iṣyate. dravyarūpeṇeti. rūpādayo dravyād abhinnāḥ, tac cābhinnam iti tadrūpeṇaiṣām abheda ity arthaḥ || 24 ||

svarūpāpekṣayā rūpādivad bhedānāśrayaṇe bhāvābhāvayor anyataratra na buddhes sadasadrūpatā bhaved ity āha -- yadīti || 25 ||

asti tv asāv indriyasambandhāsambandhahetuko buddhibheda ity āha -- satsambandha iti. etena, yad āhuḥ -- na bhāvād bhedakam abhāvasya rūpam upalabhāmaha iti, tannirākṛtam. sadasadrūpavivekād iti. yad indriyeṇa saṃyujyate bhūtalaṃ tad astīti pratīyate, yan na sambadhyate ghaṭādi tannāstīti pratīyata iti || 26 ||

nanv indriyavyāpārānantaram eveha ghaṭo nāstīti jñānam utpadyate, tat kuto 'yaṃ viveko nendriyeṇābhāvabuddhir janyata iti. na hy asati tadvyāpāre bhāvabuddhivadabhāvabuddhir api jāyamānā dṛśyate. yady api bhāvād abhāvo bhidyate, tathāpi tasya rūpādivatsaṃyuktasamavāyena vā tadviśeṣaṇatayā vendriyasannikarṣo{3,204}sty eva. atas tajjñānam aindriyakaṃ bhaved ata āha -- gṛhītveti. ayam abhiprāyaḥ -- nānāśrayo 'bhāvaḥ śakyate grahītum ity āśrayagrahaṇārtham evātrendriyāpekṣā nābhāvagrahaṇāya, yathā nāsmṛte pratiyoginy abhāvo gṛhyata iti tatsmaraṇārthaṃ prācīnajñānajanmanas saṃskārasyodbodho 'py apekṣitaḥ, evam āśrayagrahaṇārtham indriyam. na ca prāptimātram aindriyakajñānajanmani kāraṇam. api tu yogyatāsahitā prāptir iti pratyakṣe varṇitam. na cendriyāṇām abhāvajñānajananayogyatā, teṣv asatsv api tadbhāvād iti vakṣyate. mānasam iti ko 'rthaḥ. kiṃ sukhādijñānavanmanasā janyata iti. yady evaṃ tathāpi pratyakṣataiva. na cāntar iva bahirmanasas svātantryam asti. satyam. sarvapramāṇasādhāraṇas tu manaso vyāpāro 'tra kathitaḥ. kevalātmamanassannikarṣād eva bāhyendriyānapekṣaṃ pramāṇābhāvenābhāvajñānaṃ janyata ity uktaṃ bhavati. gṛhītvā smṛtveti ca dharmadharmiṇor abhedāt samānakartṛkatvābhidhānam iti || 27 ||

kathaṃ punar idam avagamyate bhāvagrahaṇam indriyāpekṣaṃ nābhāvagrahaṇam iti. samāno hi tadbhāvabhāvaḥ. ata āha -- svarūpeti. yo hi gṛhasvarūpam evāvadhārya kvacidgataḥ pṛcchyate -- tatra caitro 'sti na veti, tadāsau pṛṣṭas tatra nāstitāṃ tadaiva pratipadyate. yadi tv indriyādhīnam abhāvajñānaṃ bhavet nāsati tadvyāpāre jāyeta. na ca pūrvāvagatābhāvasmaraṇam eveti vācyam. na hy asati pratiyogismaraṇe bhāvo dṛśyate. na cāśrayagrahaṇakāle pratiyogismaraṇam asti. bahūnām eva hi pṛṣṭenābhāvaḥ kathyate. na ca tāvatāṃ smaraṇaṃ tatrāsīd iti cintayituṃ śakyate. yadi tūcyate sāmānyenābhāvo 'vagataḥ, samprati viśeṣeṇa smaryata iti, tad ayuktam. na hy abhāvatvaṃ nāma sāmānyam asti, viśeṣāṇām eva smṛtiviparivarttinām evābhāvo 'vasīyate. na ca sāmānyato 'vagato viśeṣeṇa smaryata iti, yuktam. pūrvānubhavāhitabhāvanābījā hi sā smṛtiḥ, nālpam avyatirekaṃ gocarayitum utsahate. atas tadānīm eva pratiyogismaraṇapurassaram indriyānapekṣam abhāvajñānaṃ jāyata iti manoharam idam. tad idam uktaṃ tadaiva pratipadyata iti. idaṃ ca pratyakṣaphalasmṛtinivṛttyā phalataḥ pratyakṣānavṛttir ity uktam eveti || 28 ||

{3,205} evaṃ tāvadakṣajatvam abhāvadhiyo nirākṛttam. idānīṃ laiṅgikatvaṃ nirākaroti -- na cāpy atreti. atra codayati -- bhāvāṃśeti.

pariharati -- tadānīm iti matirantena. dvāv atra bhāvau pratiṣedhyaḥ pratiṣedhādhāraś ca, tatra na tāvat pratiṣedhyo liṅgam, avagataṃ hi liṅgaṃ bhavati. na ca tadā ghaṭo gṛhyate, na hi tasmin gṛhyamāṇe tadabhāvo grahītuṃ śakyate. tad iha pratijñāhetvor virodhaḥ. sati bhāve tadabhāvo na pratijñātuṃ śakyate. satyāṃ tu pratijñāyāṃ nāsato 'dṛṣṭasya liṅgatvam. ato nābhāve jighṛkṣitejighṛkṣitapratiṣedhyabhāvo liṅgam iti || 29 -- 30 ||

astu tarhi pratiṣedhādhārabhāvo liṅgam ata āha -- na caiṣa iti. eṣa iti paropasthitam aparokṣaṃ bhāvaṃ nirdiśati. yathārthe pakṣīkṛte padam ataddharmatayā na hetur ity uktam, evam eṣo 'pi bhūtalabhāvo na ghaṭādyabhāvadharma iti. api cānvayādhīnātmalābham anumānajñānam, na ca bhūtalabhāvasya sarvair abhāvais sambandho jñāyate. tat kathaṃ tatas te pratyeṣyanta ity āha -- saheti || 31 ||

astu tāvad abhāvānvayaḥ kvacid bhūtalādau bhāve, sadbhāvo 'pi yasya ghaṭādeḥ kadācit jñātaḥ tasyāpi tatrābhāvo 'vagamyata ity āha -- kvacid iti || 32 ||

{3,206} na kevalaṃ yady atra kadācid dṛṣṭaṃ tanmātrasya tatrābhāvo 'vagamyate, yasyāpi tu yatrābhāvo na dṛṣṭapūrvas tasyāpi tatrābhāvo 'vagamyata ity āha -- yatreti || 33 ||

yadi tu yena kenacid ekenābhāvena gṛhītasambandhād bhāvād abhāvāntarānumānam iṣyate, tato 'tiprasaktir ity āha -- kasyacid iti || 34 ||

na caivam astīti vyatirekeṇa darśayati -- gṛhīte 'pi ca bhāvāṃśe naivābhāve 'nyavastunaḥ. sarvasya matir ityantena. anaikāntikaś cāyaṃ bhāvo 'bhāvāntarair api sambandhāt. ato 'naikāntikatvād asya ghaṭāder abhāvaṃ gamayitum aliṅgatvam ity āha -- evaṃ vyabhicārād aliṅgateti || 35 ||

api ca sambandhagrahaṇaṃ sambandhigrahaṇādhīnam. tad ihābhāvākhye sambandhini grahītavye kiṃ pramāṇam iti vaktavyam ity āha -- sambandha iti || 36 ||

na tāval liṅgam aviditasambandhaṃ tadavadhāraṇe pramāṇam, itaretarāśrayaṃ hi tathā syād ity abhiprāyeṇāha -- tadānīm iti. ato 'vaśyaṃ tadgrahaṇe pramāṇāntaram arthanīyam ity āha -- tatreti || 37 ||

{3,207} atredānīm anupalabdhiliṅgavādino bauddhasya pratyavasthānam āha -- pratyakṣāder iti. dvedhā hi hetavo bauddhair vibhajyante -- kāryaṃ svabhāva iti, anupalabdhiś caikajñānasaṃsargiṇor ekopalabdhir eva, tasyāś ca svarūpaṃ jñeyarūpaṃ ca prakāśate iti jñānajñeyasvabhāvā. na hy asau svarūpam iva jñeyasattām api vyabhicarati. tasyāś ca svasādhyena nāstīti vikalpaśabdātmakavyavahāreṇa tadyogyatayā vā tādātmyam eva pratibandhaḥ. na hy asau nāstīti vyavahāraṃ vyabhicarati śiṃśapeva vṛkṣatām. tad evaṃ jñātapratibandhānupalabdhiḥ yo nāma bhrāmyan viviktadeśopalabdhāv api ghaṭāya ghaṭate taṃ prati nāstīti vyavahāraṃ tadyogyatāṃ vānumāpayati. evaṃ ca ghaṭādyabhāvānupalabdhiprayogaḥ -- yad dṛśyaṃ hi sad yatra nopalabhyate tat tatra nāsti. nopalabhyate copalabhyamāne deśe dṛśyo ghaṭa iti. etad api dūṣayati -- na viśeṣaṇasambandhas tasyā iti. ya evānupalabdhyānumātum iṣyate ghaṭābhāvo nāstīti vyavahāras tadyogyatā vā naikenāpi viśeṣeṇānupalabdhes sambandho 'vagataḥ, kathaṃ tato viśeṣānumānam. bhūtalopalabdhir hi sā, tasyāś ca nānāvidhānekaghaṭapaṭādiviṣayā nāstīti vyavahārā dṛśyanta iti kathaṃ viśeṣeṇa ghaṭo nāstīti vyavahārayet. ghaṭānupalabdhir asau, ato ghaṭābhāvaṃ tadvyavahāraṃ vā prasādhayatīti cet. kas tasyā ghaṭena sambandhaḥ. deśopalabdhir hi sā, tāvad eva tasyā ghaṭānupalabdhitvam. tac ca sarvān pratyaviśiṣṭam iti katham ekenaiva vyapadiśyate na ced ghaṭābhāvo nāma kaścit. kasmāc ca saty api ghaṭe ghaṭo nāstīti vyavahāro na pravartate. sadvyavahāravirodhād iti cet. kathaṃ ghaṭānupalabdhau sadvyavahāraḥ. asti hi tadānīm api deśopalabdhiḥ. viviktopalabdhir hi ghaṭānupalabdhiḥ, nāsau ghaṭe satīti cet, ko vivekārtha iti. nanv ayam abhāva eva. tadabhāve 'narthakaṃ viviktavacanam, ato 'nupalabdher ayam api viśeṣo dussādha eva, yadasati ghaṭe nāstīti vyavahāro na satīti. yac cedaṃ ghaṭābhāvam atilaṅghya nāstīti vyavahārānumānam avasthitaṃ tad api kena viśeṣeṇeti na vidmaḥ. so 'pi bhāvātirekī na kaścid upalabhyate. yogyatā tadanatirekiṇī tasmin buddhe buddhaiveti na kiñcid anumeyaṃ paśyāmaḥ. vārtikakāreṇa tv idam upekṣyaiva tāvad dūṣaṇāntaram uktam iti || 38 ||

{3,208} abhāvasāmānyena tv anupalabdhes sambandhas sidhyaty eva, na tv abhāvasāmānye pramāṇam upajāyata ity āha -- sāmānyeti. viśeṣās tv anaikāntikatayā nānupalabdhyā bodhayituṃ śakyanta ity āha -- vyabhicārād iti || 39 ||

api ca -- nānavagatarūpaṃ liṅgam anumāne liṅgaṃ bhavati, tad iyaṃ pratyakṣādyanutpattir abhāvatvād apareṇa liṅgenāvagantavyā. evaṃ hi vadanti, yāvān kaścit pratiṣedhaḥ sa sarvo 'nupalabdher eveti. evaṃ ca tatra tatra sadṛśāparāparaliṅgānusāreṇānavasthāpāta ity āha -- na ceti dvayena. etac copalabdhyabhāvo 'nupalabdhir ity āpādyoktam, viviktetarapadārtho 'nupalabdhir iti tu pratyuktam iti || 40 -- 41 ||

evaṃ yo 'py asau liṅgirūpābhāvaḥ so 'pi sambandhagrahaṇārtham avaśyaṃ prathamam avagantavyaḥ. tadavagame 'pi tadrūpāparaliṅgābhyupagamād anavasthaiva. ataḥ kvacid avaśyam anumānābhāvāt pramāṇāntaram abhyupagantavyam ity āha -- liṅgeti || 42 ||

yadi tu nāstīti buddhir eva liṅgam ity ucyate tan na. phalaṃ hi sā, pratyakṣādyanutpādasya kathaṃ talliṅgam, tatsiddhyartham eva hi liṅgam iṣyate.{3,209}siddhāyāṃ tu buddhau kiṃ liṅgena. tad etad āha -- neti. yadi sā phalaṃ kiṃ tarhi pramāṇam ata āha -- tasyaiveti. yasyaiva sā phalaṃ tad eva pratyakṣādyanutpatteḥ phalānantaryāt pramāṇam iti || 43 ||

kiñ ca saugatasamayasiddhānumānalakṣaṇagranthānusāreṇāpi na pratyakṣādyajanmano 'numānatvam ity āha -- trilakṣaṇeti. evaṃ hi te paṭhanti. trirūpāl liṅgato 'rthadṛganumānam iti. na cānutpattir utpatteḥ prāgabhāvo buddheḥ kenacij janyate, prāg eva trilakṣaṇena hetuneti. nanu ca hetutayānupalabdhir anumānam iṣyate, na tv anumitir anumānam iti bhāvasādhanatayā. ataḥ kiṃ tannirāsena. satyam, ahetutayā tāvadanumānatvaṃ nirākṛtam eva. anena tu lakṣaṇānantaḥpāto varṇyata iti || 44 ||

atra codayati -- (mānam iti)pramāṇatā hi bhāvātmanā vyāptā pratyakṣādiṣv avagatā, tannivṛttyā nivartyata iti bhāvaḥ. itaras tu -- varṇito 'smābhiḥ prāgbhāvānām asaṅkaraś caturdhā. na ca tadbodhasya bhāvabodhavailakṣaṇyam upalabhyate, bādhavirahasāmānyāt. sa ca prāmāṇye kāraṇaṃ na bhāvasvarūpatā. sā tu prāmāṇyaṃ pratyaprayojikaiva kathaṃcit teṣu saṅgatā, ato nābhāvatvenāprāmāṇyaṃ bhavati. bhāve tu prameye tadapramāṇam evety abhiprāyeṇāha -- prameyam iti. anurūpam evedaṃ yadabhāve 'bhāvaḥ pramāṇam ity āha -- meya iti || 45 ||

yathā bhāvātmake meye 'bhāvaḥ pramāṇaṃ nānurūpaṃ tathā tadabhāve bhāva ity āha -- bhāvātmaka iti || 46 ||

{3,210} na bhāvātmakam eva pramāṇam iti rājājñā, yad eva tu paricchedaphalaṃ tad eva tu pramāṇam, tac ca pratyakṣādyajanmano 'pi samānam ity āha -- bhāvātmakasyeti || [47] ||

syād etat -- vastuna eva prāmāṇyadarśanān nāvastuno 'nupalabdheḥ pramāṇatvam iti. tathā ca sati bauddhānām api liṅgaprameyatve na syātām, te 'pi hi nāvastuno dṛṣṭe ity āha -- yadīti sārdhena. anujñāne doṣam āha -- tathā satīti. na ca syād vyavahāro 'yam iti kāraṇādivibhāgenokto vyavahāra ity arthaḥ || 48 -- 49 ||

apakṣadharmatvād api pratyakṣādyanutpattir na liṅgam ity āha -- pramāṇānām iti. nābhāve pakṣīkṛte pratyakṣādyanutpattis taddharmatayāvagamyate. abhāvena sambandhābhāvād ity abhiprāya iti. nanv abhāvaviśiṣṭaṃ bhūtalaṃ sādhayiṣyāmaḥ, tac ca pūrvam avagatam iti taddharmo bhaviṣyatīty ata āha -- yatreti. na hi bhūtale pratyakṣānutpattiḥ, jñāyamānatvāt tasyeti || 50 ||

ghaṭasya tarhi dharmo bhaviṣyati tadgocare pratyakṣādīnām anutpatter ata āha -- ya iti. satyam. yatra pratyakṣādīni notpadyante taddharmatā kathañcid bhaved api, na tv asāv iha pramīyate. dharmadharmitvayor abhāvāt. na hi{3,211}taddharmiṇaṃ kṛtvābhāvaviśiṣṭatā sādhyate tasyāpratīteḥ. nāpi tadviśiṣṭaṃ bhūtalādi, tadānīṃ tasya tatrābhāvād iti || 51 ||

abhāvasya tu sā dharmo bhaviṣyati tadviṣayatvāt tasyāḥ. abhāve hi prameye sā liṅgaṃ bhavaty eva. kin tu nāsañcetito 'bhāvo viṣayo bhaviṣyati, jñāte ca prameyābhāva ity āha -- abhāveneti || 52 ||

anyas tu na kaścid abhāvenānutpattes sambandhaprakāro vidyate, yena taddharmatām anugamyānumānaṃ bhaviṣyatīty āha -- saṃyoga iti. itaś cāpakṣadharmatvam ity āha -- nāgṛhīta iti. na hy agṛhīte parvate dhūmas taddharmatayāvagamyate. atha tadvadabhāvo 'pi prāk pratīyata ity ucyate, siddhaṃ tarhi sādhyata iti || 53 ||

evaṃ pratyakṣānumānābhyāṃ prasādhitaṃ bhedaṃ prayogeṇa darśayati -- abhāvaśabdeti || 54 ||

prayogāntaram āha -- abhāvo 'pīti bhāvāntena. atas siddhaṃ bhāvātmakāt pramāṇād anyatvam abhāvasyety upasaṃharati -- tasmād iti || 55 ||

vedopayogam abhāvasya darśayati -- karmāṇīti. yo 'yaṃ sarvakarmaṇāṃ phalāsaṅkaraḥ parasparāsaṅkaraś ca parasparam aṅgāṅgibhāvābhāvaḥ, nāsāv abhāvaprāmāṇyādṛte{3,212}sidhyatīti. (?yatheti. yāvat tāvad yathāvad iti.) iheti. vedaṃ prati nirdeśa iti || 56 ||

nanu ca vyāsamatānusāriṇopamānātiriktaṃ pramāṇadvayam upavarṇitam, ṛṣiṇā ca sambhavaitihyayor api pramāṇatvam āśritam, tatparityāge kāraṇaṃ vaktavyam ata āha -- yuktīti. pramāṇaṣaṭkam eva hi yuktyā saṅgacchate. āgamānugataś ca. āgamaś ca mīmāṃsātantram, ato yuktyāgamābhyām iha śābare bhāṣye pramāṇaṣaṭkam eva pravivicya tarkitam. yat tu dvayam adhikam iṣṭaṃ tad atraivāntargatam iti || 57 ||

(?kaḥ/kva) punas tasyāntargatir ata āha -- iha bhavatīti. yā tāvat sahasrācchate matis sambhavākhyaṃ pramāṇam iṣyate sānumānān na bhidyate. sahasrāc chatam aviyutibhāvād avinābhāvād avagamyate. atas tāvad anumānān na bhidyate. aitihyapramāṇam uktaṃ tāvad asatyam eva. nidhiprāptyasurakanyāvaśīkaraṇādi, draupadīpañcabhartṛketyādi, yadi tat satyaṃ tadāgamād (na) bhidyate. āptāgamo hy asau. uktaṃ ca -- puruṣoktir api śrotur āgamatvaṃ prapadyate. iti. ato 'numānāgamayor antarbhāvān na sambhavaitihyayoḥ pṛthagupanyāsas siddhaḥ.

ity upādhyāyasucaritamiśrakṛtau kāśikāṭīkāyām

abhāvaparicchedas samāptaḥ ||

{3,213} bhāṣyapāṭho vicāryaḥ, atra bhāṣyam -- nanu bhavantv anyāni pramāṇāni, śabdas tu na pramāṇam, kutaḥ? animittaṃ vidyamānopalambhanatvāt iti. asyārthaḥ -- yady api sarvapramāṇāvyabhicārān na pramāṇasāmānyabhāvinā dharmeṇa śabdo 'pi na pramāṇam, viśeṣeṇa tv ātmabhāvinā dharmeṇāpramāṇam. tathā hi -- citrayā paśavo bhāvyanta iti citrayā yajetety asyārthaḥ. kṛtacitrasyāpi yajamānasyānantaram avikalasakalendriyair api paśavo na dṛśyante. tan na nūnam iṣṭiḥ paśuphaleti bhavati matiḥ. tad idam uktam animittaṃ vidyamānopalambhanatvāt iti. kim uktaṃ bhavati -- upalambhanāni hi cakṣurādīni paśūnāṃ vidyante. na ca paśukāmeṣṭyanantaraṃ paśava upalabhyante. tasmād uktavisaṃvādād apramāṇaṃ citrācodaneti. sa punar ayam ākṣepo gatārtha upalakṣyate. codanāsūtre hi nanv atathābhūtam ityādinā bhāṣyakāreṇākṣepaparihārāv uktau. ataḥ punaruktam idam ity āśaṅkyāha -- paraloka iti. asyārthaḥ -- paralokaphalā hi tatra svargakāmo yajetety evamādicodanā vedabāhyabauddhādiparamatenākṣiptāḥ. idānīm aihikaphalāś citrādicodanā ākṣipyante. nanūbhayīm api codanām ākṣeptuṃ śakyata eva vākyatvādayo hetavaḥ. ta eva tatra bhāṣyakāreṇa yat kiñcana laukikaṃ vacanam iti darśayatāntarṇītāḥ. vārtikakṛtāpi -- yadi vā puruṣādhīnaprāmāṇyāḥ sarvacodanā iti vivṛtāḥ. tasmād asad etat paralokaphalā eva tatrākṣiptā iti. yad api cedānīm aihikākṣepa ity uktaṃ tad ayuktam, ihāpi ca -- evaṃ dṛṣṭāpacārasya vedasya svargādy api phalaṃ nāstīti manyāmaha iti sarvākṣepaḥ kṛtaḥ. vārtikakāreṇāpi ca

evaṃ saty agnihotrādivākyeṣv api mṛṣārthatā

iti vadatā. tasmād ubhayatrāpy ubhayākṣepam eva nyāyyaṃ manyante. keyaṃ vyavasthā. atrocyate. satyam ubhayatrāpy ubhayākṣepaḥ, tathāpi hetubhedād apaunaruktyam. tathā hi -- tatra vākyatvādayaḥ parair uktā ākṣepahetavaḥ,{3,214}idānā tu śabdaśaktiparāmarśadvāreṇābhyantarā eva hetava upapatsyante. tathā cokam --

ānantaryam anuktaṃ cen na sāmarthyāvabodhanāt |

iti. sāmarthyaṃ hi sarvākhyātānām arthaṃ bruvatāṃ sahakāri. tad yady api neṣṭir anantaraphaleti śrutiḥ, tathāpy arthasāmarthyād etad avagamyate, katham aparathā yadāsau vidyamānāsīt tadā phalaṃ na dattavatī, kālāntare punarasatī kathaṃ dāsyati iti. na ca paśavo 'nantaram asambhavadbhāvanāḥ, svargo hi nānākṣiptaviśiṣṭadehendriyādiparigraho bhavitum utsahate, ato mābhūd anantaram, amī punaḥ paśavaḥ sambhavanti yajamānasyātraiveti svahetusamanantaram anupalabhyamānā dṛṣṭapratigrahādihetvantarāḥ śrutacitrādiphalatayā na śaktyante 'vagantum. ayam eva tu śabdaśaktiparāmarśo vārtikakṛtā tārkikaprakriyām anuvidadhānena na vā paśuphaletyādinā sādhanaprayogair upadarśitaḥ. tad evam aihikaphalāsu citrācodanāsvākṣiptāsu tatsāmānyāditarāsu tathātvam iti punar apy agnihotrādicodanākṣepe 'vatiṣṭhate. sa cāyam aihikākṣepadvāreṇāpinocyate. ata eva caihikākṣepa ity uktam. etad uktaṃ bhavati -- aihikaphalānām āmuṣmikaphalānāṃ cāyam aihikākṣepapuraskāreṇaivākṣepaḥ, yadāmuṣmikasvargādi tanmā nāma karmānantaram upalabhyatām aihikaphalaṃ tu paśvādi kiṃ nopalabhyate, na cedam upalabhyate, tan na nūnaṃ tat phalam iti aihikaphalakarmacodanāvyabhicāreṇānyāsām api paralokaphalānāṃ tatsāmānyād ākṣepaḥ. pūrvaṃ tu tāḥ parataḥ prāmāṇyam āśritya paroktair eva vākyatvādibhir hetubhir ākṣiptāḥ. taduktaṃ parair iti. parihārāntaram āha -- sūtreti. ayam abhiprāyaḥ -- codanāsūtre bhāṣyakṛtā sūtrakāreṇa vakṣyamāṇākṣepaparihārāvanāgatāvekṣaṇena pratijñāsamarthanārtham upavarṇitau. idānīṃ tu sūtrakāreṇa svayam evocyata iti tenedam eva sarvacodanākṣepakṣetram ity uktam iti || 1 ||

atra parihāre pūrvokta evākṣepahetur iti, tam upanyasyati -- citreti phalānītyantena. ayam arthaḥ -- citrāpaśuphalatvādiviṣayāś codanā dharmiṇyaḥ{3,215}mṛṣeti sādhyo dharmaḥ. adhikṛtaiḥ pravṛttivogyair api pratyakṣādibhir arthānavagateḥ. yadīdṛśaṃ tanmṛṣā -- yathā vipralipsorvacaḥ. ādiśabdenāgnihotrādiviṣayā api codanāḥ pakṣīkaroti. nanu vipralipsuvākyam atra dṛṣṭāntaḥ. na ca tanniyamena pratyakṣādyasaṅgatārtham asatyaṃ ca. tasmād ubhayavikalo dṛṣṭāntaḥ. ata āha -- tatreti. asaty arthe prayuktam eva nadītīrādivākyam iha dṛṣṭāntaḥ. prāyeṇa caivañjātīyakaṃ vipralipsur eva prayuṅkta iti vipralipsor ity uktam iti || 2 -- 3 ||

idānīm aihikākṣepa ity uktaṃ vivṛṇoti -- na veti vadantena. citreṣṭir dharmiṇī, na paśuphaleti sādhyam, svakāle paśvadānāt, snānādivad iti. prayogāntaram āha -- te 'pīti. te paśavo na citrāsādhyāḥ, citrotpattāv asadbhāvāt svargatṛptisukhādivat. ādiśabdenātra bhojanajanyā tṛptir abhipretā. etau ca prayogau neṣṭiḥ paśuphalā, karmakāle ca karmaphalena bhavitavyam iti bhāṣyoktau veditavyāv iti. atrānantaraṃ yatkālaṃ hi mardanaṃ tatkālam eva mardanasukham iti bhāṣyakāreṇoktam, tad vaidharmyadṛṣṭāntatayā prayogadvaye yojayati -- vaidharmyeṇeti. citrā na paśuphalā paśavo na tatsādhyā ity ubhayatrāpi prayoge vaidharmyeṇa sukhamardane bhavetām, īdṛśī cātra vaidharmyaracanā, yadyatsādhyaṃ tattatsamakāle prasūte, mardanam iva sukham. yac ca yatsādhyaṃ tat tadutpattau bhavaty eva sukham iva mardanotpattāv iti || 4 -- 5 ||

nanūktivisaṃvādād aprāmāṇyam uktam. na ca kiñcid iha visaṃvādaḥ, na hi kṛte karmaṇi tāvaty eva phalena bhavitavyam iti śabdo brūte, kin tu asyedaṃ{3,216}phalam iti. etāvati ca paryavasānāt. ataḥ kālāntare phalaṃ dāsyati. tad etad uktam -- kālāntare phalaṃ dāsyatīti cet iti, tad etad āha -- ānantaryam iti. pariharati -- na sāmarthyeti. sākṣādanuktasyānantaryasyāpy atra sāmarthyenāvabodhanaṃ kṛtam, yadaiva hy asyedaṃ phalam ity uktaṃ tadaivam arthādevāvagamyate anantaram anena bhavitavyam iti. kathaṃ nāmānyathāsatkālāntare phalaṃ dāsyatīti. nanv evam api sāmarthyalabhyamānantaryam anantaraphalānupalambhanena bādhyatām, aviśeṣapravṛttā tu codanā kathaṃ bādhyate ata āha -- śabdeti. na hi sāmarthyaṃ nāma pṛthak pramāṇam, api tarhi sarvākhyātānām arthaṃ bruvatāṃ śaktis sahakāriṇīti śabdaikadeśa eva. atas sruvāvadānam ivāpy adravyeṣv arthād anantaram eva phalaṃ niścīyata iti tadbodhe 'pi śābdabodho bhavaty eveti || 6 ||

itaś cānantaryam avagamyata ity āha -- kālāntareti. yadi hy atra phalaṃ dāsyatīti ḷṅśroṣyat tadā tatsāmarthyena kalpanā kācid apy abhaviṣyat. adya punar asyedaṃ karmaṇaḥ phalam iti paryavasite vacasi sarvakarmaṇām anantaraphalopalambhād vaidikasyāpi citrādeś codyamānasyāpi karmaṇas tatsvābhāvyād ānantaryaṃ viśeṣaṇatayāvatiṣṭhata iti || 7 ||

atrānantaram aparaṃ bhāṣyam -- dṛṣṭaviruddham api kiñcit vaidikaṃ vacanaṃ sa eṣa yajñāyudhī yajamāno 'ñjasā svargaṃ lokaṃ yātīti. tad yena viśeṣeṇoktaṃ tam āha -- atreti. atra hi citrādivākyeṣūktivisaṃvādād aprāmāṇyam uktam. uttaratra tu yajñāyudhivākye pratyakṣādivirodha iti virodham abhidyotayati -- svargayāna iti. yajamānasya niratiśayānandātmanaḥ svargād atidūram apabhraṣṭo bhasmībhāvaḥ pratyakṣam upalabhyate,{3,217}citrādicodanāsu tv anantaraphalānupalambhamātraṃ na tu viruddhopalambhaḥ kaścid astīti syād api kālāntare phalakalpanā, bhasmībhūtaṃ tu śarīraṃ kālāntare 'pi svargaṃ lokaṃ yāsyatīti na sambhavatīti pūrvasmād viśeṣaḥ || 8 ||

aparam api ca evaṃjātīyakaṃ pramāṇaviruddhaṃ vacanam apramāṇam -- ambuni majjantyalābūni, grāvāṇaḥ plavanta iti yathā iti bhāṣyam, tad vyācaṣṭe-- yajñeti vākyamantena. yajñāyudhavaco dharmī, mṛṣeti sādhyo dharmaḥ, pratyakṣavirodhāt, yatpratyakṣaviruddhaṃ tanmithyā, yathā grāvāṇaḥ plavanta iti śilā vākyaṃ sādharmyeṇa yatheti darśayitavyam iti. vaidharmyadṛṣṭāntam āha -- vaidharmyeṇeti. yadamithyā na tatpratyakṣaviruddhaṃ yathāptabhāṣitam iti. pūrvaṃ tu mardanasukhayor vaidharmye dṛṣṭāntatayopanyāsāc chilāvākyam api vaidharmyeṇa bhāṣyakṛtoktam iti bhrāntim apanetuṃ sādharmyavaidharmyaviveko vārtikakṛtā darśitaḥ || 9 ||

nanu pratyakṣavirodhād iti hetur asiddha eva, asti hi paralokaphalabhoktā cetanaḥ karmaṇāṃ kartā, sa svargaṃ lokaṃ yāsyatīti. tam evābhipretya svargaṃ lokaṃ yāsyatīty uktam. ataḥ ko virodho 'ta āha -- śarīrād iti. yadi hi śarīrād anyaś cetano bhavet, bhaved api, na tasya yajñāyudhair asti kaścit sambandhaprakāraḥ, śarīrasyaiva tu srukkapālādiyajñāyudhais sambandhaḥ, yadyajñāyudhī yajamāna iti tadabhiprāyeṇa matvarthasaṃyogo ghaṭate. api ca sa eṣa ity aparokṣapratinirdeśaḥ, so 'pi śarīrasyaiva pratyakṣatvād upapanno nātmanaḥ. tad etad api bhāṣyakāreṇoktaṃ hi -- śarīrakaṃ vyapadiśati iti. kiñ ca yajamānaśabdo hy ātmanyasamañjasaḥ, yāgasya hi kartā yajamāna ity ucyate, na ca yathācoditavitatapūrvāparībhūtānekakarmakṣaṇātmakakratukriyākartṛtvam ātmanas sambhavati, vibhoḥ pūrvāparadeśavibhāgasaṃ yogaphalakarmaṇām asamavāyāt. tad etad āha -- na{3,218}ceti. abhyupagamya cātmanas sadbhāvam idam asmābhir uktam, paramārthena tu dehendriyavyatiriktātmasadbhāvo 'pi pramāṇābhāvād durlabha ity āha -- sadbhāva iti. prapañcayiṣyate caitadātmavāda itīha na pratanyata iti || 10 ||

aparaṃ ca -- na caiṣa yātīti vidhiśabdaḥ iti bhāṣyam. tasyābhiprāyam āha -- yadīti. asyārthaḥ -- yadi hy atra yajñāyudhivākye vidhiśabdo bhavet, tadā citrādīnām anantaraphalādarśanād bhedena virodhopanyāsārthaṃ yajñāyudhivākyopādānaṃ nopapadyate. ataḥ svakṛtabhedopādānasamarthanārthaṃ vidhiśabdanirākaraṇam iti || 11 ||

vidhiśabde ko viśeṣaḥ, ata āha -- vidhīti. vidhiśabde hi kālaviśeṣānupādānād vidhisāmarthyād eva kālāntarabhāvitāṃ phalasya parikalpya syād api citrādicodanāsvivābhāvavirodhaparihāraḥ. iha tu yātīti vartamānāpadeśān na pratyakṣavirodhaś śakyate parihartum ity adarśanād viśeṣa iti || 12 ||

citrādivākyābhiprāyeṇa cedam asmābhir uktam -- vidhiśabde bhaviṣyattvaṃ phalasya parikalpya virodhaś śakyate parihartum iti. iha tu pratyakṣeṇa bhasmībhāvopalambhān na kālāntaraphalabhāvitayā svargagamanaṃ phalam iti śakyate kalpayitum. na hi vidhisahasreṇāpyāśaṅkanīyo 'rthaḥ śakyaḥ pratyāyayitum. tad etad āha -- phalaṃ ceti. kiṃ tarhi vidhiśabdatānirākaraṇasya phalam ata āha -- tatsāmarthyeneti. cetanapravartanātmako hi vidhir antareṇa paralokaphalopabhoktāram{3,219}anupapadyamānaḥ kalpayed api kāyakaraṇasaṅghātātiriktam ātmānam, tasya ca svargalokagamanam upacaryetāpi śarīre, tasya vā pratyakṣatvam ātmani bhāktam ity evamādikalpanāniṣedhārthaṃ vidhiśabdanirākaraṇam iti || 13 ||

bhūyāṃś cāyaṃ pramāṇāntaraviruddho mantrārthavād ātmako vedabhāgaḥ. yathā aditir dyauraditir antarīkṣaṃ yajamāna ekakapālaḥ ityevamādiḥ. sa ca sarva evātra prayatnato mukhyatayā mithyātvena aihikākṣepe pakṣīkāryaḥ, tanmithyātvena cānuṣaṅgikaṃ pareṣāṃ mithyātvaṃ bhaviṣyatīty abhiprāyeṇāha -- prāya iti || 14 ||

tatsāmānyād agnihotrādicodanāsvapyanāśvāsa iti bhāṣyam, tasyābhiprāyam āha -- evaṃ satīti. yadā hi citrādivākyādiṣv aprāmāṇyaṃ samarthitaṃ bhavati, tadā vedavākyaikadeśatayāgnihotrādivākyeṣv api mṛṣārthatā śakyate 'numātum, ataḥ kṛtsnasyaiva vedasyāprāmāṇyān na codanālakṣaṇārtho dharma ity ākṣepaḥ ||

ity upādhyāyasucaritamiśrakṛtau kāśikāṭīkāyāṃ

citrākṣepavādaḥ samāptaḥ |

018 ātmavāda

{3,220} atrānantaram autpattikas tu śabdasyārthena sambandhas tasya jñānam iti bhāṣyakāreṇa sambandhanityatādvāreṇākṣepaparihāro 'vatāritaḥ, so 'yuktaḥ, paroktākṣepahetvanantaraṃ hi tasyaiva viruddhāsidhyādidoṣodbhāvanam ucitam. yat tu tam adūṣayitvaivānyad ucyate tadasaṅgatam evāta āha -- svapakṣa iti. ayam abhiprāyaḥ -- yāvad dhi sambandhautpattikatvenānapekṣālakṣaṇaṃ codanāyāḥ svataḥprāmāṇyaṃ na pratipādyate tāvad dūṣite 'pi sādhane na codanālakṣaṇo dharma iti pratijñā sidhyati. bhūyāṃś cānena krameṇārtho vaktum abhipretaḥ śabdārthasambandhanirūpaṇādiḥ. anyathā kriyamāṇaṃ tadākāśapatitam ivāpadyeta. tac caitat śabdasvarūpanirūpaṇāvasare vakṣyate. na cedam ākṣepeṇa na saṅgacchate, dvedhāpi pratyavasthānadarśanāt. yathoktam --

dvedhāpi pratyavasthānaṃ parahetvavabādhanāt |

ātmīyasādhanoktyā vā tatrātmīyam ihocyate iti |

na cātra parasādhanadūṣaṇaṇ na kariṣyate tatra hetor asiddhatvam iti citrāparihāre vakṣyate. anena tu krameṇa tat kartavyam iti tāvad ity uktam iti. tac ca svapakṣasādhanaṃ tārkikāṇāṃ cittam anurañjayituṃ prayogadvāreṇāha -- amṛṣeti. vaidikavaco dharmī, svārthe satyam iti sādhyo dharmaḥ, svārthe vaktranapekṣatvāt, yat svārthe vaktāraṃ nāpekṣate tat satyam, yathā padāt padārthagatā buddhiḥ. padaṃ hi svabhāvād eva svārthena sambaddhaṃ tatpratipādanāya vaktāraṃ nāpekṣata iti sambandhaparihāre vakṣyate. svārtha iti tantreṇobhayaviśeṣaṇatayā yojanīyam. yadi hy amṛṣā vaidikaṃ vacanam ity etāvad ucyate pūrvapakṣārthasamyaktvāpātād aniṣṭārthatāprasādhanaprasaṅgaḥ. na hi svargakāmo yāgaṃ kuryād ityādyarthe svargakāmo yajeteti vākyaṃ samyag iṣyate, ṣaṣṭhādyasiddhāntavirodhāt. yāgena svargaṃ kuryād iti hi tatra sthāsyati. vaktranapekṣatvād iti cāviśiṣṭo hetur upātto 'siddha eva syāt. asti hi vaidikavākyānām api svarūpābhivyaktaye{3,221}vaktrapekṣā, svārthe tu pratyāyayitavye na vaktāram apekṣante, apauruṣeyatvāt. śabdārthasambandhanityatvāc ca. pauruṣeyaṃ pramāṇāntarapramitagocaram āptavacanam api vaktuḥ pramāṇam apekṣate. yathoktam, āptoktiṣu narāpekṣeti || 1 ||

prayogāntaram āha -- tatkṛta ity evāntena. vaidikavākyakṛtaḥ pratyayas samyag iti sādhyam, nityavākyodbhavatvāt, yathā tadvākyasvarūpaviṣayā buddhiḥ. sāpi hi vākyād udbhavati, nirviṣayabudhyanutpatteḥ. vedavākyanityatā ca vedādhikaraṇe sthāpayiṣyata iti. atraiva sādhye pūrvoktāḥ -- nānyatvāt iti bhāṣyavyākhyānāvasara uktāḥ -- doṣavarjitaiḥ kāraṇaiḥ janyamānatvāt, anāptāpraṇītoktijanyatvāt, deśādibhede 'pi bādhavarjanāt iti hetavo darśayitavyā ity āha -- atreti || 2 ||

atra bhāṣyam -- syād etat, naiva śabdasyārthena sambandhaḥ, kuto 'sya pauruṣeyatā apauruṣeyatā vā iti. tasyābhiprāyam āha -- nityān ity abravīdantena. asyārthaḥ -- śabdārthasambandhānāṃ nityatvam āśrityānapekṣatvād iti sūtrakāreṇa yo hetuḥ svataḥ prāmāṇyasidhyartham uktaḥ, tena codanānām aprāmāṇye nirākṛte 'dhunā sambandhodbhavatvābhāvena paro bauddhādir mithyātvam uktavān. evaṃ ca tadā vārtikakāreṇa vṛttikāramatenātraiva svataḥ prāmāṇyaṃ vyutpādyam iti darśitam. tathā ca sūtrakāreṇa cocyata iti punaruktiparihāre parataḥ prāmāṇyoktair evākṣepahetubhiḥ pūrvapakṣo 'bhihitaḥ. ihāpi ca bhāṣyakāreṇa brūta ity ucyate -- avabodhayati budhyamānasya nimittaṃ bhavati, ityādi codanāsūtroktam eva svataḥ prāmāṇyakāraṇam uktam iti || 3 ||

{3,222} etad eva vivṛṇoti -- sambandha iti vakṣyate 'ntena. codanāmidhyārthanirāsārthaṃ hi sambandhasadbhāvo nityatā ca hetur uktaḥ. tac ca dvayam api parair neṣyate. tatra sambandhābhāvas tāvad anenaiva bhāṣyeṇoktaḥ. kṛtakatvaṃ tu yadi prathamam aśruto na pratyāyayati, kṛtakas tarhi ity anena vakṣyate. tad atra sambandhābhāvenānapekṣatvād iti hetor asiddhir uktā. na cāsati sambandhe paroktārthapratītir utpadyata iti darśitam. pratibandhabale hy arthāntaradarśino 'py arthāntare jñānam utpadyate. anādṛtapratibandhas tu yat kiñcid vidvān sa sarvaṃ jānīyād ity atiprasajyata iti || 4 -- 5 ||

atra bhāṣyakāreṇa kāryakāraṇabhāvādayas sambandhāś śabdasyānupapannā ity uktvā saṃśleṣasambandhabhāva eva darśitaḥ, tad etadvārtikakāro darśayati -- asambhaveneti. nimittanaimittikāśrayāśrayibhāvādayas sambandhāś śabdārthayor atyantāsambhāvitā eva, kāryakāraṇabhāvas tu bauddhagandhivaiyākaraṇair abhyupagata eva. te 'py āhuḥ --

arthāś śabdāś ca dṛśyante pratyakṣā yady api sphuṭam |

abhidhānābhidheyau tu jñānākārau tathāpi naḥ ||

iti. evaṃ hi manyante -- na tāvad varṇāś śabdaḥ, pratyekam avācakatvāt. ayugapadvartināṃ cāvayavisamudāyārambhānupapatteḥ. ata eva gośabdatvādijātyasambhavāt bhūtādiviśeṣāṇāṃ ca pratiprayogam anyatvenāvācakatvād varṇabuddhismṛtisaṃskārāṇāṃ cākṣaravat pratyākhyānāt pūrvavarṇajanitasaṃskārasahitāntyavarṇasyāpi varṇatvenāpūrvavarṇavadavācakatvāt pūrvapūrvanikhilavarṇapadopasahārakrameṇa caramasya kasyacit sphoṭātmano 'navagrahād yugapadavasthitānekavarṇākārajñānātmaiva śabdaḥ. artho 'pi jātivyaktyavayavāvayaviguṇaguṇivyatirekāvyatirekādivikalpadūrīkṛtanirūpaṇo na bāhyas sambhavatīti jñānātmakaśabdavedanānantarotpadyamānabāhyajātyādinirbhāsapratyayamātrātmaiva.{3,223}sa cāyam evambhūto 'rthaś śabdena janyata eveti kāryakāraṇabhāvam eva śabdārthayos sambandham ātiṣṭhante. tac cedam atidūram apabhraṣṭam, evaṃ ca saty aviditasvarūpaśaktīnām apy arthasaṃvidupajāyeta. dṛṣṭā hi khalu mṛtsalilapracchannā api vrīhayo 'ṅkurādikāryam ārabhamāṇā aviditasvarūpaśaktayo 'pīti sūktam -- asambhavena śeṣāṇām iti. kathaṃ tu saṃśleṣaḥ pariśiṣyata iti, pratīter abhyupagamāc ca. gaur ayam iti hi sāmānādhikaraṇyena śabdopaśliṣṭam artham avayanto laukikā dṛśyante. abhyupagataś ca kaiścic chabdārthayos saṃśleṣa eva sambandhaḥ. prapañcitaś cāsāv adhyāsavāda iti. laukikāś ca prāyeṇa saṃśleṣam eva saṃbandhaṃ manyante iti sa eva sambandhaḥ prasakto nirākārya ity āha -- tasminn iti prāhāntena. niṣedham eva prayogeṇa darśayati -- na śabda iti. saṃśleṣo hi yasya yena bhavati sa taddeśa eva dṛśyate rañjur iva ghaṭe, tadanantaradeśe vā pradeśinīva madhyamāyāḥ. na ca śabdārthayor anyataradeśe vānyataro dṛśyate. ato himavadvindhyayor iva nānayos sambandha iti || 6 -- 7 ||

artho vā pakṣīkārya ity āha -- evam iti. dvayaṃ vā parasparam asambaddham itaretaradeśe tadanantaradeśe vādṛṣṭeḥ sādhyam ity āha -- dvayam iti. atra bhāṣyakāreṇa syāc cedarthena sambandhaḥ kṣuramodakaśabdoccāraṇe mukhasya pāṭanapūraṇe syātām, ity uktam. tasyābhiprāyam āha -- kṣurety uktamantena. asyārthaḥ -- atra bhāṣyakāreṇa śabdārthayos sambandhasiddhyarthaṃ taddeśānantarādṛṣṭer iti hetur antarṇītaḥ, taṃ ca gaur ayam iti sāmānādhikaraṇyapratītibhramād yo nāmāsiddhaṃ manyate, sa evaṃ pratibodhyate -- yadi śabdārthayor{3,224}upaśleṣalakṣaṇas sambandho bhavet, artho 'pi śabdadeśa eva syāt, mukhaṃ ca tasya deśa iti kṣuramodakaśabdoccāraṇe mukhasya pāṭanapūraṇe syātām, na ca te staḥ, tasmān modakādyarthakriyānupalambhāc chabdadeśe taddeśānantarādṛṣṭer iti siddho hetuḥ. sāmānādhikaraṇyabuddhis tu śabdārthayor nāsty eva. na hi nīlimnevānuraktam utpalaṃ śabdānuraktam artham upalabhāmahe. gādisāsnādimadrūpā hi tayor buddhir udeti. atra siddhāntabhāṣyaṃ yo 'tra vyapadeśyas sambandhaḥ tad etan (tam ekaṃ) na vyapadiśati bhavān ityādi. tasyābhiprāyam āha -- atheti hīnatāntena. atrāyam abhiprāyaḥ -- pratyāyyapratyāyakaśaktirūpo hi naś śabdārthayos sambandho 'bhipretaḥ, tad yadi saṃśleṣalakṣaṇasambandhābhāvas sādhyate, tadā siddhasādhyatādoṣaḥ. sambandhābhāvamātre tu yaunādisambandhair anaikāntikatvam. himavadvindhyayor api caikabhūmyādisambandhāt sādhyahīno dṛṣṭānta iti || 8 -- 10 ||

yadi tu vācyavācakasambandham evābhipretya na śabdo 'rthena saṅgata iti sādhyate tato laukikavirodha ity āha -- vācyeti. dūṣaṇāntaram āha -- virodha iti. atra kāraṇam āha -- na hīti parāntena. ayam abhiprāyaḥ -- caturvidho hi puruṣaḥ, pratipanno 'pratipannas sandigdho viparyastaś ceti. tatra pratipannaḥ pratipādayitā, itare sāpekṣāḥ pratipādyāḥ, tatpratipādanārthā ca pratijñā, tad ya eva teṣām anyatamaḥ paraḥ pratipādayitum abhipreto bhavati sa eva vācyavācakasambandhavarjitaiḥ pratijñārthagocaraiḥ padaiḥ pratipādayitum aśakyaḥ, ataḥ pratijñāṃ prayuñjānair āśritaś śabdārthayor vācyavācakalakṣaṇasambandha iti tannirākaraṇe svavāgvirodha iti. sa cāyam abhidhayā svavāgvirodhaḥ. pañcadhā hi tadvirodhaḥ. uccāraṇābhidhādharmadharmyubhayoktibhir iti || 11 ||

{3,225} vācyavācakasambandhasvarūpam idānīm abhidyotayati -- abhidhāneti. asyārthaḥ -- ekasyām abhidhānakriyāyāṃ śabdaḥ karaṇaṃ kartā vā, vivakṣātaḥ kārakapravṛtteḥ. arthas tu karmaiva. ato (?yad/a)nayoḥ karmakaraṇatvaṃ (karma)kartṛtvaṃ vā. nirūpitaḥ -- sambandha iti vakṣyamāṇena sambandha iti. yad vā -- ekasyāṃ gavādyarthapratipattau sādhyamānāyām ekena vaktropādīyamānāvaruṇaikahāyanīvadvivakṣitasāhityau śabdārthau yanniyamyete so 'nayoḥ sambandha ity āha -- pratipattāv iti. upādānād ity upādīyamānatayā viśeṣaṇavivakṣāṃ darśayati. upādeyasya hi viśeṣaṇaṃ vivakṣitaṃ bhavati paśor ivaikatvaṃ - paśunā yajeteti. uddeśyaviśeṣaṇaṃ tv avivakṣitaṃ bhavati, yathā grahaviśeṣaṇam ekatvam, uddeśyā hi grahāḥ, teṣu sammārjanavidhānāt. iha cārthapratipattāv ekasyām upādeyau śabdārthau, paśur iva yāge. ato vivakṣitam anayoḥ sāhityaṃ viśeṣaṇam ity aruṇaikahāyanyor ivānayor niyamaḥ sambandha iti. (?na tv e/n ve)vam aruṇaikahāyanyoḥ śrūyamāṇayoḥ sāhityavivakṣā yuktā. samudāye hi tatra vākyaṃ samāpyate. (śabdārthau tu) naiva pratītikriyā(yāṃ viśeṣa)ṇatayā śrutau, katham anayoḥ sāhityavivakṣā. na śrūyamāṇatā viśeṣaṇavivakṣāhetuḥ. api tu arthasaṃvyavahāro 'pi hi. pākādau yadaudanādisthālyādi ... (kriyā)vyavahāradarśanāt anabhihitam apy arthaṃ jānāti tadā sthālyādīnāṃ vivakṣitaṃ sāhityaṃ manyate, tathā manvānaḥ svayam api paktukāmas tat sarvam āharati. evam ihāpi bālaḥ prayojyavṛddhasya viśiṣṭārthavyavahāradarśanena tadviṣayāṃ buddhim anumāya śabdānantarabhāvitayā śabdakāraṇatāṃ tāvadavadhārayati. vaktuś cāsyāṃ prayojyavṛddhapratipattau darśanapārārthyāt pradhānabhūtāyā(m upā)dīyamānayoḥ śabdārthayoḥ sāhityaṃ vivakṣitam iti. evaṃ ca viditvā svayam api parārthaprayoge sahitau śabdārthau hṛdayam āveśitāv upādāya śabdaṃ coccārya parapratipattiṃ bhāvayatīti sūktaṃ sāhityavivakṣā varṇasāhityavivakṣāvad iti || 12 -- 13 ||

{3,226} nanv evaṃ vadatā śabdārthayoḥ kriyāsambandha eva darśitaḥ, na parasparasambandhaḥ. tathā hi -- yat tāvad uktam abhidhānakriyāyāṃ hi iti, anenābhidhānakriyāsambandha eva karmakaraṇādirūpeṇobhayor upavarṇitaḥ, na parasparasambandhaḥ. pratipattāv upādānād ity api pratipādyapratipādakatayā pratipattikriyāsambandhamātra eva darśitaḥ, na parasparam, guṇapradhānabhāvam antareṇa sambandhāyogāt. vakṣyati hi -- guṇānāṃ ca parārthatvād asambandhaḥ samatvāt iti. syād etat. kriyākārakasambandhapūrvakatvāt sarvasambandhānāṃ kriyākārakasambandha eva darśita iti. astu tāvat, taduttarakālabhāvī tu ko 'nayoḥ sambandha iti vācyam eva. tad etat sarvam anubhāṣya pariharati -- tatreti tayorantena. asyārthaḥ -- yady api kārakāṇāṃ pradhānārthatvān na parasparasambandhaḥ, tathāpi pratipattyabhidhānayor yā kācit kriyā gṛhyate, tasyāṃ ca kriyākārakasambandhottarakālabhāvī parasparopakāryopakārakalakṣaṇaḥ śabdārthayor asti sambandhaḥ ||

tat punar idaṃ pūrvāparaviruddhaṃ pradeśāntaraviruddhaṃ ca. tathā hi -- atra tāvad ekasyāṃ kriyāyām upakāryopakārakatvaṃ śabdārthayoḥ sambandha ity uktam, pratipattāv upādānāt iti kriyānumānāṅgatvam eva parasparaniyamātmako darśitaḥ sambandhaḥ. abhidhānakriyāyāṃ hi iti ca karmatvakaraṇatve sambandha ity uktam. pradeśāntare śaktir eva sambandha iti vakṣyati. kvacic ca śabdaśaktiniyamam eva sambandham āha --

vācyavācakaśaktyoś ca niyamaḥ phalalakṣaṇaḥ |

iti bruvānaḥ. anyatrāpy uktam --

{3,227} ekābhidhānimittatvaṃ karmakartṛtvayoś ca yat |

yo vā karaṇakarmatvaniyamo 'bhidhayaikayā ||

sa no 'rthaśabdasambandhaḥ

iti. ato vivecanīyam idam -- ko 'tra sambandhaḥ śabdārthayor vārttikakārasyābhimata iti.

atrocyate -- yathaikena krayakarmaṇā parigṛhītayor dravyaguṇayor itaretarākāṃkṣāparipūraṇena parasparopakāryopakārakalakṣaṇaḥ sambandhaḥ. na hy anāśritaḥ krayakriyām abhinirvartayati. na dravyaṃ guṇaviśeṣānavacchinnam utsahate krayakriyāṃ nirvartayitum. na ca guṇena svamahimnā āśrayabhūtadravyamātram upādīyamānam api kraye gṛhyate, (svakīyago) dravyāvarodhāt. dravye(guṇamātrā)vacchedāt tad guṇamātram upādīyamānam api krayakriyā na pratīcchati svakīyāruṇim aguṇāvarodhāt. so 'yam artho niyamaḥ sampadyate. tad evam ihāpy ekārthapratipattyabhidhānakriyāsiddhyartham upādīyamānayor vivakṣitasāhityayoḥ śabdārthayoḥ kriyākārakasambandhottarakālabhāvī yo yam upakāryopakārakabhāvaḥ, sa eva sambandhaḥ.

kaḥ punar anayoḥ parasparopakāraḥ. śrūyatām -- artho hi na pratipādakam antareṇa pratipādyo bhavati, śabdo na pratipādyam antareṇa pratipādakaḥ. ataḥ pratipādyapratipādakatayāvatiṣṭhamānāv anyonyasyopakāryopakārakau bhavataḥ. tac cedaṃ rūpam anayor niyatam ity atyantasannikarṣamātreṇa niyame sambandhābhidhānam, na tu niyama eva sambandhaḥ. śaktisambandhavādo 'pi cāta eva. vācyavācakaśaktyor eva hi satyor upakāryopakārakabhāvo bhavati. na tu śaktir eva sambandhaḥ. tad atra pratyāsatter abhedopacāreṇa śaktiḥ sambandhaḥ, niyamaḥ sambandhaḥ, kartṛtvaṃ karaṇatvaṃ vā sambandha ity evamādayaḥ samullāpāḥ. vastutas tūpakāryopakārakatvam eva sambandhaḥ ||

kathaṃ punas tadrūpam anayor niyatam ity ucyate. na hy anuccarite śabde parasparopakāryopakārakabhāvaḥ śabdārthayor asti. na ca tadānīṃ tau na staḥ, nityatvāt. tasmād asad etat. tan na. śaktyātmanā vidyamānatvāt{3,228} anuccarite 'pi hi śabde 'sti pratipādakaśaktiḥ, arthe ca pratipādyaśaktiḥ, ata eva sambandho nitya ity ucyate.

nanv evam api karahastādibhir anekaiḥ śabdair ekatrārthe pratipādye anekārthavacane caikasmin gavādiśabde katham avyabhicāraḥ śakyate 'vagantum. ataḥ prakaraṇādīnām api padārthāvadhāraṇāpoyatvād vṛddhavyavahāre hi bālena kevalapadāprayogādāvāpoddhārabhedenaitad avadhāritam -- yadā yadarthavivakṣayā śabdaḥ prayujyate sa tasyārtha iti. vivakṣā cārthaprakaraṇādivaśonneyā. gāmānaya dogdhum ity ukte arthād etad avagamyate sāsnādimatyasya vivakṣeti. yotsyāmīty ukte arthādi(?mu)ṣau pratītir udeti. tad evam arthaprakaraṇādibhedabhinnam anyayānyayā ca śaktyopahitam anyad anyac ca padam anyasyānyasya vācakam iti na padavyabhicāraḥ. artho 'pi codbhūtatatpadābhidhānayogyāvasthābhedabhinno hastādir anyonyaś ca karādipadānāṃ vācya iti na padaṃ vyabhicarati. api caikasyāṃ kriyāyām ayaṃ niyama ity uktaḥ. na caikasyāṃ pratipattāv abhidhāne vopādīyamānayoḥ śabdārthayor anyonyavyabhicāro 'sti. tad idam uktaṃ hi niyamyete yad ekasyām iti || 14 -- 15 ||

nanv evam ekakriyānimittako niyamaḥ śabdārthayoḥ sambandha ity ucyamāne 'numānāṅgam avinābhāva evāśrito bhavet, atas tadbalena dhūmādivāgnijñānaṃ śabdād arthajñānam upajāyamānam anumānaṃ syād ata āha -- na cāpīti. idaṃ ca śābde prasādhitam ity āha -- sādhitam iti. nanu yady avinābhāvo nopayujyate, kas tarhy upayujyate. uktaṃ bhāṣyakāreṇa -- saṃjñāsaṃjñisambandhaḥ iti. nanu cāyam api sambandho 'nupayogy eva. tad etad āśaṅkate -- saṃjñeti. tadaṅgaṃ gamakatvāṅgam ity arthaḥ || 16 ||

katham anaṅgam ata āha -- gamayantīti. vyavahāradarśanena{3,229}gamayantī eṣā saṃjñā kalpyata iti. kim ato yady evam ata āha -- na caiṣeti. etad uktaṃ bhavati. gamakatvam eva saṃjñātvaṃ na tatsambandhāntaram antareṇeti || 17 ||

yataś caivam ato dhūmāder iva gamakatvaṃ sambandhāntarapūrvakam eva paścādāpatitam ity āha -- tasmād iti. tattulyatve doṣam āha -- sānaṅgam iti. yathaivāvinābhāva eva dhūmādau pratītyaṅgaṃ na taduttarakālabhāvi gamakatvam, evaṃ tatrāpi syād iti. dhūmādivaiṣamyeṇedānīṃ parihāram āha -- neyam iti || 18 ||

vaiṣamyam eva darśayati -- nirūpita iti. tatra hi dhūmādau mahānasādideśe 'gnyavinābhāvanirūpaṇottarakālaṃ tatkṛtaivāsau gamakateti. api ca dhūme prathamaṃ gamakatvaṃ nāvagamyata ity āha -- gamakatveneti || 19 ||

śabde tu viparītam ity āha -- iheti sārdhena || 20 ||

gamakatvenaiva śabde prathamaṃ vyutpattir ity uktaṃ tad vivṛṇoti -- kathayantīti trayeṇa. ayam arthaḥ -- tredhā hi śabde vyutpattiḥ, vṛddopadeśāt tadvyavahārāt padāntarasamabhivyāhārād vā. sarvatra cātra gamakataivādāv avagamyate. tathā hi -- vṛddhopadeśe tāvad ayam asya vācyaḥ ayam asya vācaka{3,230}iti gamyagamakabhāva evāvagamyate. yatrāpi kvaciduccaritād vākyāt prayojyavṛddhasyārthaviṣayāṃ kriyāṃ dṛṣṭvā ceṣṭānumānena gavādyarthaboddhṛtvam upakalpyate tatrāpi yasmād ataś śabdād anenāyam artho vagataḥ, tasmād ayam asyārtha iti gamakataiva śabdasyādāv avagamyate. prasiddhapadāntarasamabhivyāhāre 'pi iha sahakāratarau madhuraṃ piko rautītyevamādau viditasahakārādyartho 'viditapikādyarthaś ca yo 'yaṃ sahakāratarau rauti tasya pikaśabdo gamaka iti gamakatvam evāvagacchatīti siddhaṃ sarvatra gamakatvaṃ na vyutpattir iti || 21 -- 23 ||

nanv ākṛtiḥ śabdārtha iti vas siddhāntaḥ. na ca tadvācyatvam anvayavyatirekāv antareṇa śakyate 'vagantum. atas tatpradhānaiva śabdapratītir āpadyeta. ata āha -- ittham iti. ayam arthaḥ -- anvayavyatirekayor atra niṣkṛṣṭārthaniyamamātre vyāpāraḥ, vācakatā tu nānājātyādisaṅkīrṇārthaviṣayā siddhaiveti || 24 ||

nanv āgopālaṃ śabdārthavyavahāro dṛśyate. na ca te 'nvayavyatirekābhyām arthaniṣkarṣaṃ kurvanti. na ca tān pratyavācakāś śabdā iti yuktaṃ vaktum. tulyavat pratīteḥ. pikādyarthanirṇayasya ca mlecchādinibandhanasya{3,231} vakṣyamāṇatvād ata āha -- bahujātīti sārdhena. ayam abhiprāyaḥ -- laukikā hi hānopādānādivyavahāramātrārthinaḥ, na ca teṣāṃ vyavahāraḥ śabdoccāraṇakṣaṇopajātasaṅkīrṇārthabodhasādhya eveti, śrautalākṣaṇikādivivekaṃ pratyanādṛtā iti || 25 -- 26 ||

tena tarhi kim arthaṃ viviñcate ata āha -- balābalādīti. śāstrasthā hy anirūpitaśaktayo na śāstrārtham anuṣṭhātuṃ śaknuvantīti teṣāṃ hānopādānopayogī śabdaśaktiviveka iti te viviñcata iti || 26 ||

etad eva prapañcayati kakṣyāntariteti dvayena. asyārthaḥ -- dvividhaṃ sāmānyaṃ param aparaṃ ca. paraṃ sattākhyam, aparāṇi dravyatvādīni. tāni sāmānyāny api santi. vyāvṛttibuddher api hetutvāt viśeṣasajñām api labhanta iti, tāni sāmānyaviśeṣaśabdenāpadiśanti, tatra ca sāmānyaviśeṣāḥ sāmānyaśabdasya svārthena kakṣyayāntaritā bhavanti. yathā sacchabdasya sattāmācakṣāṇasya tadantaritā dravyatvādayaḥ sāmānyaviśeṣāḥ, teṣu cāsau lakṣaṇābalena pravartamāno durbalo jāyate. svārthe tu śrutyā vartate iti sa tatra balavān. kā punar iyaṃ lakṣaṇā nāma -- abhidheyāvinābhāvena pratītiḥ. yathoktam --

abhidheyāvinābhāvapratītir lakṣaṇeṣyate |

iti. kriyā kiyadvābhidheyāvinābhāvena lakṣyate kiyat svamahimnā śabdenocyata iti śāstrasthānām anuṣṭhānaviśeṣārthaṃ viveko yuktaḥ. sā?eca?lakṣaṇā prāyeṇa nityasambandhād bhavatīti nityasambandhād ity uktam. sambandhamātram eva tu lakṣaṇāyā bījam. āha -- kaḥ punaranuṣṭhāne śrautalākṣaṇikavivekasyopayogaḥ. śrūyatām -- loke tāvad{3,232}brāhmaṇebhyo dadhi dīyatāṃ takraṃ kauṇḍinyāyeti brāhmaṇasāmānyasthā brāhmaṇaśrutir lakṣaṇayā tadviśeṣaṃ kauṇḍinyam avatarantī durbalā bhavati ity avyavahitaviśeṣasthayā kauṇḍinyaśrutyā bādhyate. vede 'py evam eva. yajussāmānyasthā upāṃśu yajuṣā iti śrutis tadviśeṣasthayā uccairnigadena iti śrutyā bādhyata ityevamādi darśayitavyam iti. sāmānyaśabdenātra viśeṣān viśiṃṣan na sāmānyātiriktāḥ kecana viśeṣā vidyanta iti darśayati. asti hi keṣāñcid darśanaṃ - nityā dravyavṛttayo 'ntyā viśeṣāḥ. te ca vyāvṛttibuddher eva hetutvād viśeṣā eveti. paramāṇukāraṇakaṃ hi kāṇādā dvyaṇukādikrameṇa jagato nirmāṇam ātiṣṭhante. na cāṇutvena parasparam anatiśayānair aṇubhir asaṅkīrṇākārajagadutpādayituṃ śakyate. ataḥ santi kecanāṇusamavāyino veśeṣā nāma ye tān itaretarato vyāvartayantīti saṅgirante. te ca nirdhūtanikhilakāluṣyair aparokṣam īkṣanta eveti. tān pratyucyate. na tāvadakṣādhīneṣu bhāveṣv avāntarasāmānyātiriktān viśeṣānīkṣāmahe. dravyatvena hi pṛthivyādayo guṇakarmabhyo viśiṣyante (?dravya/pṛthivī)tvena pṛthivī abādibhyo dravyāntarebhyaḥ, vṛkṣatvena vṛkṣāḥ pārthivāntarebhyaḥ, śiṃśapātvena śiṃśapā vṛkṣāntarebhya ity evam aṇūn yāvad iyaṃ viśeṣakathā vartayitavyā. kim atra viśeṣāntareṇa. aṇuṣu tv ekajātīyeṣv api kāryavibhāgād rūpam eva vibhaktam anumāsyāmahe. no khalv avibhaktākāraṃ pūrvavastu vibhaktākārakāryaghaṭanāyotsahata iti. pṛthaktvākhyo vā guṇas teṣām anyonyasya viśeṣakatvād viśeṣo bhaviṣyati. sa evānapekṣitaviśeṣāntaro na sidhyatīti ceti. viśeṣā vā katham anapekṣitaviśeṣāntarāḥ setsyanti. apekṣaṇe vā tadānantyam, ato manda evāyaṃ viśeṣāntarābhyupagamaḥ. yoginas tu tān paśyantīti śraddhadhānā budhyante vayam aśraddhadhānāḥ smaḥ, ye yuktiṃ prārthayāmaha iti sūktaṃ sāmānyaviśeṣeṣv iti || 27 -- 28 ||

{3,233} anvayavyatirekābhyāṃ vākyajñās tu viviñcate ity uktam. tāv anvayavyatirekau darśayati -- tatreti dvayena. tatra sāmānye gavādau gośabdasya bahulaṃ prayogāt tadviśeṣeṣu ca śābaleyādiṣu asatsv api bāhuleyādiṣu prayo(?gā/ga)darśanāt parasāmānye ca sattādau saty api bhāvāntare 'prayogāt sāsnādibhis sahaikāvayavirūpārthasambandhigotvamātrasya gośabdo vācakam ity anvayavyatirekābhyāṃ jñānaṃ janyate. sāsnādyekārthasambandhīti cāvinābhāvinā cihnena gotvam upalakṣayatīti. atas siddhaṃ gamyagamakabhāva eva śabdārthayos sambandhaḥ prathamam avagamyate na punaravinābhāva iti || 29 -- 30 ||

upasaṃharati -- tasmād iti. nanu -- saṃjñāsaṃjñisambandho bhāṣyakāreṇoktaḥ, na ca gamakaṃ saṃjñeti laukikā manyante, na hy agner dhūmaḥ saṃjñety ucyate, ata āha -- abhidhāyakateti. ayam abhiprāyaḥ -- asyārthasyāyaṃ gamaka iti jñāte nāvyāpriyamāṇasyāvagatau kāraṇatvam upapadyata iti tadvyāpāro 'vasīyate, śabdavyāpāraś cābhidhety ucyate. ato 'trābhidhānakriyāsambandhād gamakatvasyaiva viśeṣo 'bhidhāyakatā śabde jñāyate. abhidhāyakataiva saṃjñātvam ity upapannas saṃjñāsaṃjñisambandha iti. avinābhāvitā tu sambandhaniyamaḥ, na sambandha ity āha -- sambandheti. idaṃ ca niṣkṛṣṭe 'rthe niyamyate ity atroktam asmābhiḥ. tasmād iti padānuṣaṅgeṇopasaṃhṛtam iti{3,234}veditavyam. anvayavyatirekāvinābhāvaśabdau paryāyāv iti nārthabhedaś śaṅkitavya iti || 31 -- 32 ||

yadi pratyāyakaḥ iti bhāṣyakāreṇa prayogo 'ntarṇītaḥ, tam āha -- sambandheti. devadattādayo hi yadṛcchāśabdā yatraiva saṅketyante tam eva pratipādayanti. na caiṣāṃ kvacid api svābhāvikī śaktiḥ. tad ayaṃ prayogārthaḥ -- gavādiśabdo dharmī, nābhidhāśakta iti sādhyam, upāyāntarāpekṣatvād iti hetuḥ. yadupāyāntarāpekṣaṃ tan na svarūpataś śaktam, devadattādipadam iva saṅketagrahaṇāpekṣam iti || 33 ||

atra bhāṣyakāreṇa yadi pratyāyakaś śabdaḥ prathamaśrutaḥ kiṃ na pratyāyati iti paricodya sarvatra no darśanaṃ pramāṇam ityādinā darśanabalena gṛhītaśaktikaḥ pratyāyayatīti parihāra uktaḥ, taddarśayati -- yathaiveti. asyārthaḥ -- gamakatvam eva tāvat śabdasya kim abhyupagamyate, vyavahāradarśanabaleneti cet, samānam idaṃ śaktisaṃvedane 'pi. na hy aviditaśaktayaś śabdād artham avayanto dṛśyanta iti || 34 ||

syād etat -- prakāśakāḥ pradīpādayo 'viditasambandhā api svārthaṃ prakāśayanto dṛśyante, tadvidharmā ca śadbaḥ, ato na prakāśaka iti. tac ca naivam, śaktivailakṣaṇyāt. vicitraśaktayo 'pi hi bhāvāḥ. tatpradīpaḥ pratyakṣaparikaratayāgṛhītasambandho 'pi prakāśayatu nāma. naitāvatā śabdenāpi taddharmeṇa bhavitavyam. ato 'yam aparyanuyogaḥ. api ca vrīhyādayo 'gṛhītasvarūpā api kāryam ārabhanta eveti śabde taddharmaḥ kiṃ nāropyate. kārakahetavo hi vrīhyādayaḥ, śabdas tu jñāpakahetuḥ. ato 'pekṣate svarūpagrahaṇam iti cet. kena vedam ājñāpitaṃ jñāpakena svarūpagrahaṇam apekṣitavyaṃ na sambandhagrahaṇam iti, darśanabaleneti ceti, samānam idaṃ sambandhagrahaṇāpekṣāyām{3,235}api, darśanabalād eva hi liṅgaśabdādayo jñāpakaviśeṣās sambandhagrahaṇam apekṣante. na cakṣurādayaḥ. sarvatra hi no darśanaṃ pramāṇam. kārakāś cakṣurādaya iti nānumanyāmahe, jñānakāraṇasyaiva jñāpakatvāt, tad etad āha -- svarūpeti || 35 ||

nanu ca sambandhagrahaṇāt prāg apy abhidhāne śabdaś śakto na vā. yadi śaktaḥ, kiṃ sambandhagrahaṇāpekṣayā. na cet sambandhagrahaṇam eta hi tadāgamanyāyena kāraṇam āpadyeta, ata āha -- yatsādhakatameti. na tāvat sambandhagrahaṇāt pūrvam aśaktam eva śabdam avagacchāmaḥ. na ca śaktasyānugrāhakāpekṣā svaśaktiṃ viha(?ratī/ntī)ti || 36 ||

kiṃ punar na vihanty ata āha -- na hīti. yadi hy anugrāhakāpekṣā svaśāktiṃ vihanyāt sarvam eva laukikaṃ vaidikaṃ karaṇaṃ karaṇatāṃ jahyāta. apekṣate hi sarvam eva karaṇam itikartavyatājanitam anugraham iti || 37 ||

kiñ ca -- astu tāvad itikartavyatāpekṣā karaṇabhāvaṃ na vihantīti, pratyuta tayāpi naiva karaṇatvaṃ nāsti, pratikaraṇasvarūpaṃ tadapekṣāniyamādity āha -- pratyātmeti. nanv evam ubhayasamavadhānam evāntareṇa kāryāniṣpatteḥ kathaṃ karaṇetikartavyatāvibhāgo darśayitavyaḥ, ata āha -- bāhyāntareti nāntena. yatkāryasiddhau sannihitaṃ tatkaraṇam itarad bāhyam itikartavyateti, bāhyam api kvacid vivakṣātaḥ kārakapravṛtteḥ karaṇatayā vivakṣyata ity āha -- kvacit syād veti || 38 ||

{3,236} etad eva darśayati -- udvigna iti. jñānotpattāv antaraṅgam api cakṣur na karaṇatayā manyate, kin tu kutaścit tāratamyaviśeṣād bāhyam eva pradīpaṃ karaṇatayā vivakṣatīti || 39 ||

sa cāyaṃ vivakṣānibandhaḥ karaṇabhāvaḥ kādācitkaḥ. nityavṛttau nityaṃ tu kāryasiddhau āntarasya cakṣuṣaḥ karaṇatvam avagamyata ity āha -- nityavṛttāv iti. andhānāṃ dṛṣṭir darśanaṃ nāstīty arthaḥ || 40 ||

nanv astu vijñānakāryāsattiviśeṣaṇāt pradīpādyapekṣayā cakṣuṣaḥ karaṇabhāvaḥ, ātmamanassaṃyogas tu jñānotpattāv atyantam āsannaḥ, ataḥ kathaṃ tadapekṣayā cakṣuṣaḥ karaṇatvaṃ bhaviṣyatīty ata āha -- śarīreti. ayam abhiprāyaḥ -- nāsattiviśeṣa eva karaṇatve kāraṇam, api tarhi bāhyapradīpādyapekṣayāsattiḥ, ābhyantarātmamanassaṃyogāpekṣayā tv asādhāraṇyam, ātmamanassaṃyogo hi rasādijñānasādhāraṇo nāvyabhicāritayā rūpadarśanakāraṇam iti śakyate 'vagantum. cakṣuṣaḥ punarasādharaṇatayaiva rūpajñāne kāraṇatvam iti cakṣūrūpādibhedas tu ity atroktam iti || 41 ||

tad evaṃ dṛṣṭānte vivakṣāsannikarṣaviśeṣakṛtakaraṇetikartavyatāvibhāgaṃ darśayitvā prakṛte yojayati -- tathaiveti. anena yattadāgamanyāyena sambandhagrahaṇam eva kāraṇam āpadyetety uktaṃ tad api vivakṣāviśeṣavaśenāstv iti darśitam iti || 42 ||

aparam api -- yathā cakṣurdraṣṭṛ na bāhyena prakāśena vinā ityādi parihārabhāṣyaṃ, tasyābhiprāyam āha -- yatheti. cakṣur hi pradīpādyupāyāntarāpekṣam{3,237}api rūpaprakāśane svabhāvataś śaktam ity anaikāntiko hetuḥ. dṛṣṭānto 'pi sādhyavikala ity āha -- devadatteti || 43 ||

yadṛcchāśabdānām api jñānasāmarthyaṃ vidyamānam eva niyogenābhivyajyata ity adhyāsavāde varṇitam. atra ca yathā cakṣur iti bhāṣye cakṣuṣaḥ karaṇabhāvo darśitaḥ. kathaṃ punas tulye 'pi cakṣuḥpradīpayor jñānakāraṇatve cakṣuṣaḥ karaṇatvam ity atropapattim āha -- prakāśa iti. idaṃ ca nityavṛttau ity atroktam apy adhunā bhāṣyasamarthanārtham uktam ity apaunaruktyam iti || 44 ||

tad evam upapāditas saṃjñāsaṃjñisambandhaḥ kṛtakatvena bhāṣyakṛtākṣiptaḥ -- yadi prathamaśruto na pratyāyayati kṛtakas tarhi iti, tad etadvārtikakāro darśayati -- puruṣeti. evaṃ cātra prayogaḥ -- yaḥ saṃjñāsaṃjñisambandhaḥ sa kṛtakaḥ, puruṣāpekṣatvāt, rajjughaṭasaṃyogavad iti || 45 ||

aparam api[731]svābhāvato hy asambandhāv etau śabdārthau ityādi bhāṣyaṃ, tasyābhiprāyam āha -- bhinneti. ayam arthaḥ -- yathā rajjusarpādiṣu bhinnadeśakālādhiṣṭhāneṣu kiñcid deśādi samaṃ nāsti, evaṃ tayoś śabdārthayoḥ. atas tadvad eva tāv api svabhāvato 'sambandhāv iti. īdṛśī cātra prayogaracanāśabdārthau svabhāvato 'saṅgatau, asamadeśakālatvāt, rajjvādivat. tāv eva na samadeśakālau, bhinnadeśādyadhiṣṭhānopalambhāt, tadvad eveti || 46 ||

__________NOTES__________

[731] svarūpato 'sambandhāv api tāv artha abdau iti kāśikāmātṛkāyāṃ pāṭhaḥ.

ity upādhyāyasucaritamiśrakṛtau saṃbandhākṣepas samāptaḥ ||