Ruyyaka: Alaṃkārasarvasva 1-34 with Jayaratha's commentary Vimarśinī

Header

This file is an html transformation of sa_ruyyaka-alaMkArasarvasva-1-34-comm.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from ruyalsvu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Ruyyaka: Alamkarasarvasva
with Jayaratha's commentary "Vimarsini",
Sutras 1 - 34 (incomplete; remainder of 34 upto 87 not available).

[The text seems to be based on the ed. by R. P. Dvivedi:
Alamkara Sarvasva of Sri Rajanaka Ruyyaka & Mankha,
with the Vimarsini of Jayaratha and with the translation and explanation of both in Hindi,
Varanasi : Chowkhamba 1971 (Kashi Sanskrit Series, 206),
pp. 1 - 352]

Input by members of the Sansknet project
(formerly: www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.

THE TEXT IS NOT PROOF-READ!

REFERENCE SYSTEM (added):
RuAss_ = Ruyyaka's Alamkarasarvasva
RuAssC_ = commentary (Jayaratha's "Vimarsini")

Revisions:


Text

// śrīḥ //

alaṅkārasarvasvam


namaskṛtya parāṃ vācaṃ devīṃ trividhavigrahām /
gurvalaṅkārasūtrāṇāṃ vṛttyā tātparyamucyate // RuAss_0 //

RuAssC_0/1:

śrījayarathakṛtālaṅkāravimarśinī

maṅgalakāmanayā granthakṛnnijeṣṭadevatāpraṇāmapuraḥsaramabhidheyaṃ tātparvaṃ caikenaiva vākyena parāmṛśati-namaskṛtyeti / parāṃ vāṅmayādhidevatāṃ parākhyāṃ śabdabrahmaṇo 'pṛthagbhūtāṃ śaktiṃ parāṃ vācaṃ devīṃ trividhavigrahāṃ bahirullilāsayiṣayā paśyantīmadhyamāvaikharīrūpeṇa prakāratrayeṇādhiṣṭitaśarīrāṃ namaskṛtya nirvighnacikīrṣitagranthasamātpaye tāṃ prati kāyavāṅmanobhiḥ prahvībhūya nijālaṅkārasūtrāṇāṃ vṛttyā tātparyamucyata iti maṅgalānvayayojanā /

tathā cātroktalakṣaṇārtavistaraḥ-
'yūyaṃ vimarśarūpaiva paramārthacamatkṛtiḥ /
saiva sāraṃ padārthānāṃ parā vāgabhidhīyate //

nādākhyā sarvabhūteṣu jīvarūpeṇa saṃsthitā /
anādinidhanā saiva sūkṣmā vāganapāyinī //

anādinidhanaṃ brahma śabdatattvaṃ yadakṣaram /
vivartater'thabhāvena prakriyā jagato yataḥ //

vaikharī śabdaniṣpattirmadhyamā smṛtigocarā /
dyotikārthasya paśyantī sūkṣmā brahmaiva kevalam' //

ityādiśāstroktikrameṇa sarvatra sadoditāyāḥ sūkṣmāyāḥ parāyāḥ śabdabrahmaṇaḥ śakterbahirunmiṣantyāḥ prathamo vivartaḥ paśyantī nāma /

tathā coktam-
'avibhāgā tu paśyantī sarvataḥ saṃhṛtakramā /
svarūpajyotirevāntaḥsūkṣmā vāganapāyinī' //

iti / asyārthaḥ-avibhāgā sthānakāraṇaprayantaprakāreṇa varṇānāṃ vibhāgahīnā ata eva saṃhṛtakramā tathaivāntaḥsvarūpajyotiḥ svayaṃprakāśā svasyātmano rūpaṃ jyotiśca sarvatra hi sarvavidhāyinī śaktireveti vāntaḥsūkṣmabījādaṅkuramiva bahirunmiṣantī kiñciducchūnā parāyā madhyamāyāścāvasthāṃ taṭasthā paśyatīti paśyantītyucyate /

tataḥ paraṃ tu-
'antaḥsaṃkalparūpā yā kramarūpānupātinī /
prāṇavṛttimatikramya madhyamā vāk pravartate' //

etatkathayāmīti vimarśarūpā antaḥsaṃkalparūpā prāṇavṛttimatikramya śrotragrāhyavarṇā bhivyaktirahitā kramarūpānupātinī bhānanasikavarṇoccāraṇakrameṇa dvitīyo vivarto madhyamārūpojāte / madhyamā kila dvayorvāgvivartayoḥ paśyantīvaikharīsaṃjñayormadhye vartanānmadhyametyucyate /

tadanantaraṃ ca-
'sthāneṣu vivṛtte vāyau kṛtavarṇaparigrahā /
vaikharī vāk prayoktṛṇāṃ prāṇavṛttinibandhanā' //

iti lakṣaṇātsthānakaraṇaprayatnakramavyajyamānaḥ śrotragrāhyadundubhivīṇādinādaparicayo gadgadāvyaktagakārādivilāsasamuñcayapadavākyātmakastṛtīyo vivarto vaikharītyucyate / viśiṣṭaṃ khamākāśaṃ mukharūpaṃ rāti gṛhṇātīti vikharaḥ prāṇavāyusaṃcāraviśiṣṭo varṇoccārastenābhivyaktā vaikharīti / vikhare śarīre bhavā vaikharīti vā kicit / siddho maṅgalārthaḥ / tathā cātra pūrvārdha eva punarāvṛttyābhidheyapadārthānvayayojanā-yathā parāṃ vācamuttamakāvyarūpatayā kāvyātmadhvanisaṃjñām abhidhātātparyalakṣaṇottīrṇāmutkṛṣṭām / devīm 'divu krīṭāvijigīṣādyutistutivyavahāramodamadakāntisvapnagatiṣu' iti yathāyathaṃ dhāvtarthānāmanusmaraṇāt śaktimatāṃ kavīnāṃ śrotṛṇāṃ ca svabhāvātsvecchayā samucchalantīṃ krīḍantīm / tathā devīṃ dyotamānāṃ dyotanadhvananayoḥ śabdaṃ tatsaṃkīrtitaṃ cārthamupasarjanīkṛtya varnāmānām / tathā devīṃ dyotamānāṃ dyotanaghvananayoḥ paryāyatvād dhvanisaṃjñām / tathā devīṃ stutyāṃ sarvaiḥ kāvyātmatvādabhivandyām / tathā devīṃ vyavaharantī sarvatra pracarititāṃ na tu kvāpi skhalitām / tathā devīṃ dyotamānāṃ śrutimātreṇaiva paramānandadāyinīm / tathā devīṃ mādyantīṃ kaveḥ sahṛdayasya ca yathāyathaṃ karaṇāvabodhaghābhyāṃ kamapyahaṅkāraṃ janayantīm / tathā devīṃ kamanīyāṃ sarvairabhilaṣaṇīyām / tpividhavigrahāṃ trividhastriprakāro vigraho vyatirekeṇa grāho vyatirekamūlaḥ pramākaraṇaprakāro yasyāstām / tathā hi 'gaṅgāyāṃ ghoṣaḥ' ityādivākyeṣu ghoṣasya yacchaityapāvanatvādikaṃ pratīyate tatra nābhidhā / gaṅgādiśabdānāṃ śaityādyarthasyāvācakatvāt / na tātparyātmā / tātparyaśaktyā hyādhārādheyabhaghāvāvagamārthaṃ parasparamanvayamātra eva kṣīṇatvāt / na lakṣaṇā / mukhyārthabādhādihetutritayābhāvāt / tasmādabhidhātātparyalakṣaṇāvyatiriktacaturthakakṣyānikṣitpo vyañjanavyāpira ityādi so 'yamevāgre vimṛṣyati / atha cavyaṅgayasya śabdārthobhayamūlatvena prasiddhastrividho viśeṣaṇānāṃ vigrāho viśeṣaṇānāṃ bhedānāṃ graho yasyā iti vā / etādṛśīṃ tāṃ namaskṛtya maṅgalācaraṇarūpatvena manāguddiśya na tu sūtravṛttibhyāṃ tātparyakathanādilakṣaṇaparīkṣāvistāreṇa nirṇīya nijālaṅkārasūtrāṇāṃ vṛttyā tātparyamucyata iti / asyābhiprāyaḥ-tathā ca dhvanermanāguddeśamātrameva karoti 'iha hi tāvadbhāmaha-'ityādinā / tadevattāvadāstām / nijeti / parakīyāṇāṃ sūtrāṇāṃ sūtraṇāṃ tātparyakathanānavabodho 'pi syāditi bhāvaḥ / tathā na kaiścidapi parairīddaṃśi sūtrāṇi kṛtānītyapi dhvanitam / tātparyamiti / saṃkṣitpārthaprakāśanamityarthaḥ / anyathā hi kathanāpi granthena pāraṃ na yāyāt /

nanu -
'ādivākye prayoktavyamabhidheyaprayojane /
pratipādayituṃ śrotṛpravāhotsāhasiddhaye' //

iti nītyā śrotṛpravṛttyartha sarvatraivādivākye 'bhidheyaprayojanādyabhidhīyatte / tacceha noktamiti kathamatra śrotṝṇāṃ pravṛttiḥ syāt / maivam / alaṅkārā hyatrābhidheyāḥ / teṣāmatra sākṣādevābhidhānāt / tadabhidhāyakaṃ cedamalaṅkārasarvasvākhyaṃ prakaraṇamityabhidhānābhidheyayorniyamagarbhīkāreṇārthākṣitpo vācyavācakabhāvalakṣaṇaḥ saṃbandhaḥ / nahyevaṃvidhametabhidhāyakaṃ prakaraṇāntaramasti / tasyānviṣyamāṇasyāpyupalambhayogyasyānupalambhāt / ata evātrānyālaṅkāragranthavailakṣaṇyoddhoṣaṇāya 'tātparyamucyate'ityādyuktam /

abhidheyāścātrālaṅkārāḥ kāvyālaṅkārā na laukikā ityeteṣāṃ kāvyopaskṛtidvāreṇa pāramparyeṇa-
'kāvyaṃ yaśaser'thakṛte vyavahāravide śivetarakṣataye /
sadyaḥ paranirvṛtaye kāntāsaṃmitatayopadeśayuje' //

ityādyuktanītyā tadavinābhāvasvabhāvatvādarthākṣitpasarvapuruṣārthasiddhirūpā caturvargāvātpiḥ prayojanam / tayośca sādhyasādhanabhāvalakṣaṇaḥ saṃbandhaḥ / iti sthitamevādivākyasya śrotṛśravaṇaśraddhāvirbhāvanibandhanatvam /

RuAssC_0/2:

nanu yadīhālaṅkārā abhidheyāstarhi tadalaṅkaryo 'pya-bhidheyaḥ / 'alaṅkārā alaṅkāryāpekṣāḥ' iti nītyā sa evaiṣāṃ ko nāma yadupaskārakatvenaitatsvarūpamabhidhīyata ityāśaṅkya tadavataraṇikāmeva vaktumupakramate- ihetyādinā /

START Bhūmikā

iha hi tāvad bhāmahodbhaṭaprabhṛtayaścirantanālaṅkārakārāḥ pratīyamānamarthe vācyopaskārakatayālaṅkārapakṣanikṣitpaṃ manyante / tathāhi-paryāyoktāprastutapraśaṃsāsamāsoktyākṣepavyājastutyupameyopamānanvayādau vastumātraṃ gamyamānaṃ vācyopaskārakatvena 'svasiddhaye parākṣepaḥparārthe svasamarpaṇam' iti yathāyogaṃ dvividhayā bhaṅgyā pratipāditaṃ taiḥ / rudraṭenāpi bhāvālaṅkāro dvidhoktaḥ / rūpakadīpakāpahnutitulyayogitādāvupamādyalaṅkāro vācyopaskārakatvenoktaḥ / utprekṣā tu svayameva pratīyamānā kathitā / rasavatpreyaḥprabhṛtau tu rasabhāvādirvācyaśobhāhetutvenoktaḥ / taditthaṃ trividhamapi pratīyamānamalaṅkāratayā khyāpitameva / [RuAss_Bhū.1]

RuAssC_[Bhū.1]:

prabhṛtinā daṇḍyādayaḥ / tāvacchabdo vipratipattyabhāvadyotakaḥ / cirantanetyādi / dhvanikāramatamebhirna dṛṣṭamiti bhāvaḥ / pratīyamānamiti / vācyavyatiriktatvena svasaṃvedanasiddhamapīkatyarthaḥ / arthamiti / viśrāntisthānatayā paramopādeyatālakṣaṇam / vācyopaskārakatayetiṣa / vācyopaskārakatvaṃ hyalaṅkārāṇāmātmabhūtam / alaṅkārapakṣanikṣitpamiti / samagrālakārāntarbhūtaṃ na punastadvyatiriktamityarthaḥ / manyanta iti / tathātvena manyante na punastathā saṃbhavatītyarthaḥ / nahyabhimananamātreṇaiva bhāvānāmanyathābhāvo bhavatīti bhāvaḥ / etadeva darśayati-tathāhītyādinā / tairvastumātraṃ gabhyamānaṃ vācyopaskārakatvena pratipāditamiti saṃbandhaḥ / vastumātraṃ na punaralaṅkārā rasaśca / svasiddhaya iti / 'kuntāḥ praviśanti' ityādau kuntairātmanaḥ praveśasiddhyarthaṃ svasaṃyoginaḥ puruṣā ākṣipyante / tairvinā teṣāṃ praveśāsidhdeḥ / 'gaṅgāyāṃ ghoṣaḥ' ityādau tu gaṅgāśabdaḥ paratrataṭe ghoṣādhikaraṇatāsiddhaye svātmānamarpayati / svayaṃ tasya ghoṣādhikaraṇatvāsaṃbhavāt / yathāyogamiti / kvaciddhi vācyor'thaḥ svasiddhaye paraṃ pratīyamānamarthamākṣipati / kvacicca svayamanupapadyamānaḥ sanpratīyamāna evārthe svaṃ samarpayati / tena yatra yādṛtkatra tādṛgeva yojyamityarthaḥ /

RuAssC_[Bhū.1a]

tatra paryāyoktaṃ yathā-
'adhākṣīnno laṅkāmayamayamudanvantamataradviśalyāṃ saumitrerayamupanināyauṣadhivanāt /
iti smāraṃ smāraṃ tvadarivalabhīcitralikhitaṃ hanūmantaṃ dantairdaśati kupito rākṣasagaṇaḥ //

'atra rākṣasagaṇavṛttānto vācyaḥ san svasiddhaye paraṃ kāraṇarūpamaripalāyanādyākṣipati / tatpalāyanādyantareṇa rākṣasavṛttāntasyāsaṃgateḥ /

aprastutapraśaṃsā yathā-
'prāṇā yena samarpitāstava valādyena tvamutthāpitaḥ skandhe yasya ciraṃ sthito 'si vidadhe yaste saparyāmapi /
tasyāsya smitamātrakeṇa janayanprāṇāpahārakriyāṃ bhrātaḥ pratyupakāriṇāṃ dhuri paraṃ vetālalīlāyase' //

atra vetālacaritamaprastutaṃ prakaraṇādivaśena svayamanupapadyamānaṃ sat prastute kṛtaghnavṛttānte svaṃ samarpayati /

samāsoktiryathā-
'dantakṣatāni karajaiśca vipāṭitāni prodbhinnasāndrapulake bhavataḥ śarīre /
dattāni raktamanasā mṛgarājavadhvā jātaspṛhairmunibhirapyavalokitāni' //

atra bodhisattve nāyakavyavahāre na saṃbhavatīti svasiddhyarthaṃ nāyakatvamākṣipati /

ākṣepo yathā-
'kiṃ bhaṇimo bhaṇṇai kitti adha kiṃ vā imeṇa bhaṇieṇa /
bhaṇṇihisi tahavi ahavā bhaṇāmi kiṃ vā ṇa bhaṇiosi' //

('kiṃ bhaṇamo bhaṇyate kiyadivātha kiṃ vānena bhaṇitena /
bhaṇiṣyate tathāpyathavā bhaṇāmi kiṃvā na bhaṇito 'si') //

atra vakṣyamāṇaviṣayo bhaṇananiṣedho vācyaḥ san vaktumevopakrāntasya niṣedhānupapatteḥ svayamaviśrāmyan svātmasamarpaṇena tvāṃ prati mariṣyāmi athavā mriye yadvā mṛtā yāvadahamiti vidhitrayamarthānataramākṣipati / yattvatrānyaiḥ 'vācyor'thaḥ svasiddhayer'thāntaramākṣipati'ityuktaṃ tadayuktameva / tathātve hi niṣedha eva paryavasitaḥ syānna niṣedhābhāsa ityākṣepālaṅkāra eva na syāt / 'āmukhāvabhāsamāno hi niṣedha' ākṣepalakṣaṇam / na ca vidhiniṣedhayorvirodhātsādhyasādhanabhāvo yuktaḥ /

vyājastutiryathā-
'ihiṇaṃ paduṇopahuṇo pahuttaṇaṃ kiṃ cirantanapahūṇa /
guṇadosā dosaguṇā ehiṃ kaā ṇahu kaā tehiṃ' //

('adhunā prabhavaḥ prabhavaḥ prabhutvaṃ kiṃ cirantanaprabhūṇām /
guṇadoṣā doṣaguṇā ebhiḥ kṛtā na khaluḥ kṛtāstaiḥ') //

atra cirantanānāṃ nindā vācyā satī svayamanupapadyamānā stutāvātmānamarpayati / tadgatatvena vastudarśitāyā nindāyā asaṃbhavāt / evamadyatanānāmapi stutirnindāyāmātmānamarpayati / tasyā api viparītatayā tadgatatvenāsaṃbhavāt / yatpunaratrānyaiḥ svasiddhaye parākṣepo vyākhyātastadupekṣyameva / yato 'tra cirantanānāṃ syutyākṣepeṇa eva paryavasitaḥ syāditi naitadyuktam / kiṃ ca lakṣaṇāyāmapi svasiddhaye parākṣepo na yuktaḥ / tathātve hilakṣaṇāyāḥ svarūpahāniḥ syāt / vācyalakṣaṇasyaiva svasya siddhatvānmukhyārthabādhābhāvāt / na caikadā ekasya bādhaḥ siddhiśceti vaktuṃ yuktam / vipratiṣiddhaṃ hyetat / vācyasyaiva yadyatrasiddhistadabhidhaiva syānna lakṣaṇā / tasyā hi mukhyārthabādha eva jīvitam / 'kuntāḥ praviśanti' ityādau ca kuntānāṃ svayaṃ praveṣṭumasaṃbhavānmukhyārthabādha eveti parasya kuntavadrūpasya lakṣyasyaivārthasya prādhānyam / ataśca lakṣaṇāyāṃ bādhitaḥ sanmukhyo 'rthaḥ paratra lakṣya eva svaṃ samarpayatītyeva yuktam / nanu yadyevaṃ tatparyāyoktādau vācyasidhyarthaṃ parasya lakṣyasyākṣepaḥ pratīyata yatītyeva yuktam / nanu yadyevaṃ tatparyāyoktādau vācyasidhyarthaḥ paratra lakṣya eva svaṃ samarpayatītyeva yuktam / nanu yadyevaṃ tatparyāyoktādau vācyasidhyarthaṃ parasya lakṣyasyākṣepaḥ pratīyata iti tatra kiṃ pratipattavyam / idaṃ pratipattavyam-atra hi lakṣaṇāyā eva nāvakāśaḥ / tatra hi kathamahaṃ syāmiti vācyaṃ sat kāryaṃ tadavinābhāvātparaṃ kāraṇamākṣipatītyākṣepeṇaiva siddhestasyā anupayogaḥ / 'gauranubandhyaḥ'ityatra yathā kathaṃ me śruticoditamanubandhanaṃ syāditi jātyā vyaktyavinābhāvādvyaktirākṣipyate natu lakṣyate tathaivātrāpi kārcakāraṇayorjñeyam / evaṃ samāsoktāvapi nāyakavyavahārastadavinābhāvitvādeva nāyakatvamākṣipatītcatrāpi lakṣaṇāmūlatvaṃ nāśāṅkanīyam / anthakṛtā punaretañcirantanamatānuvādaparatayoktam / asmābhistu prasaṅgādvastu paryālocitamityalaṃ bahunā /

RuAssC_[Bhū.1b]

upameyopamā yathā-
'rajobhiḥ syandanoddhatairgajaiśca ghanasaṃnibhaiḥ /
bhuvastalamiva vyoma kurvanvyomeva bhūtalam' //

atra dvayoḥ parasparamupamānopameyatvaṃ vācyaṃ sat svayamanupapadyamānamupamānāntaravihalakṣaṇe paratra vastvantare sva samarpayati /

ananvayo yathā -
'bhavāniva bhavāneva bhaved yadi paraṃ bhaca /
svaśaktivyūhasaṃvyūḍhatrailokyārambhasaṃhṛtiḥ' //

atraikasyaivopamānopameyabhāvo vācyaḥ sandvitīyamabrahmacajāryabhāve paratra vastvantare svaṃ samarpayati / ādiśabdaḥ prakāre / tenāniṣṭavidhyābhāsākṣepādergrahaṇam /

yathā-
'bhavatu viditaṃ vyarthālāpairalaṃ priya gamyatāṃ tanurapi na te doṣo 'smākaṃ vivistu parāṅmukhaḥ /
tava yadi tathā ruḍhaṃ prema prapannamimāṃ daśāṃ prakṛtitarale kā no vrīḍā gate hatajīvite' //

atra kāntaprasthānavidhirvācyaḥ sanniṣeddhamevopakrāntatya vidhānānupapatteḥ svayamaviśrāntaḥ svasamarpaṇena niṣedhamākṣipati / evaṃ dvividhayā bhaṅgyā gamyamānaṃ vastumātraṃ vācyoparaskārakamevotyuktam / evamapi pratīyamānasyārthasya viviktaviṣayāntaropālambhādalaṅkārāntarbhāvo na sidhyatītyāśaṅkyāha-rudraṭenetyādi / dvidheti / guṇībhūtāguṇībhūtavastuviṣayatvenetyarthaḥ /

yadāha-
'yasya vikāraḥ prabhavannapratibaddhena hetunā yena /
gamayati tadabhiprāyaṃ tatpratibandhaṃ ca bhāvo 'sau //

grāmataruṇaṃ taruṇyā navavañjulamañjarīsanāthakaram /
paśyantyā bhavati muhurnitarāṃ malinā mukhacchāyā //

abhidhepamabhidadhānaṃ tadeva tadasadṛśaguṇadoṣam /
arthāntaramavagamayati yadvākyaṃ so 'paro bhāvaḥ //

ekākinī yadabalā taruṇī tathāhamasmadgṛhe gṛhapatiḥ sa gate videśam /
kaṃ yācase tadiha vāsamiyaṃ varākī śvaśrūrmamāndhabadhirā nanu mūḍha pāntha' //

iti //

yadvā dvidheti pūrvavadeva lakṣaṇādvayāśrayeṇa vyākhyeyam / tenādye svasiddhaye parākṣepaḥ, paratra tu aparārthaṃ svasamarpaṇam / yattvatrānyairbhāvairnirvedādibhirupalakṣito vācyapratīyamānatvena dvividhā bhāvālaṅkāro vyakhyātastudutsūtrameva / rudraṭena tathātvena tasyāpratipādanāt / tatrāpi ca vastumātrasya vācyopaskārakatvābhidhānasamaye vaktumucitatvāt / tadevaṃ guṇībhūtāguṇībhūtatvena dviprakāraṃ vastu tāvadvācyopaskārakatvena pratipāditam /

RuAssC_[Bhū.1c]

idānīmalaṅkārasyāpi pratīyamānasya vācyopaskārakatvaṃ pratipādayati-rūpaketyādinā /

tatra rūpaka yathā -
'bhūmabhrukuṭipannagīphaṇamaṇiḥ kāyasya caṇḍaṃ citā- kuṇḍaṃ kuṇḍalitendunālavalayaprabhuṃśi raktotpalam /
ghrāṇasphāṭikamallikāparicite bhālāgraśālājire- dīprā dīpaśikhā śivasya nayanaṃ kārśānavaṃ pātu naḥ' //

atra nayanādīnāṃ maṇiprabhṛtīnāṃ copamā vācyopaskārāyāvagamyate / tāṃ vinā sādṛśyāpratipatteḥ /

RuAssC_[Bhū.1d]

dīpakaṃ yathā-
'pāuabandhaṃ paḍhiuṃvandheuṃ tahaa kujjakusumāi /
poḍhamahilaṃ a ramiuṃ viralaccia ke vi jāṇanti' //

atraka prākṛtabandhapāṭhāderupamā vācyopaskārāyāvagamyate / prakṛtasya prauḍhamahilāramaṇādeḥ sādṛśyopādānāyaivobhayorupanibandhanāt /

apahnutiryathā-
'dvaguṇitādupadhānabhujācchiraḥ pulakitādurasaḥ stanamaṇḍalam /
adharamardhasamarpitamānanād vyaghaṭayanta kathañcana yoṣitaḥ' //

atra bhujādīnāṃ sādṛśyāvagamādupamā vācyopaskārāyāvagamyate / tulyayoditādāvityādiśabdānnidarśanādergrahaṇam / upamādītyādiśabdādupameyopamādīnām /

tattu yathā -
'pravātanīletpalanirviśeṣamadhīraviprekṣitamāyatākṣyā /
tayā gṛhītaṃ nu mṛgāṅganābhyastato gṛhītaṃ nu mṛgāṅganābhiḥ' //

atra vācyāyā nidarśanāyā upaskāratvenopameyopanā gamyate / tāmantareṇāsaṃbhavadvastusaṃbandhatvena vācyasyāviśrānteḥ / ataścātrālaṅkāro gamyamānaḥ sthito na vastumātram / tena pūrvatra yadādigrahaṇaṃ saphalayitumanyairetadudāhṛtaṃ tadayuktameva / tatra vastumātrasya vācyopaskārakatvena pratipipādayiṣitatvāt / vācyopaskārakatvenotprekṣā kathitetisamanvayaḥ /

sā tu -
'mahilāsahassabharie tuya hiae suhaa sā amāyantī /
diahaṃ aṇaṇṇaammā aṅgaṃ taṇuaṃ pi taṇuei' //

iti /
('mahilāsahastrabharite tava hṛdaye subhaga! sā antīmā /
divasamananyakarmā aṅgaṃ tanukamapi tanūkaroti') //

taditthamalaṅkāro 'pi pratīyamāno vācyaśobhāhetutvenoktaḥ /

RuAssC_[Bhū.1e]

adhunā rasasyāpi vācyopaskārakatvaṃ darśayitumāha-rasavadityādi / prabhṛtiśabdādūrjasvyādayaḥ / ādiśabdācca tadābhāsādayaḥ /

tatra rasavadalaṅkāro yathā-
'kṛcchreṇoruyugaṃ vyatītya suciraṃ bhrāntvā nitambasthale madhye 'syāstrivalītaraṅgaviṣame nispandatāmāgatā /
maddṛśṭistṛṣiteva saṃprati śanairāruhya tuṅgau stanau sākāṅkṣaṃ muhurīkṣate jalalavaprasyandinī locane' //

atra vatsarājasya parasparāsthābandharūpo ratyākhyaḥ sthāyibhāvo vibhāvānubhāvavyabhicārisaṃyogād rasībhūtaḥ san vācyopaskārakaḥ / tatsaṃvalitatvena vācyasya sacamatkāra pratipatteḥ /

RuAssC_[Bhū.1f]

preyolaṅkāro yathā-
'tiṣṭhotkopavaśātprabhāvapihitā dīrghaṃ na sā kupyati svargāyotpatitā bhavenmayi punarbhāvārdramasyā manaḥ /
tāṃ hartuṃ vivudhadviṣo 'pi na ca me śaktāḥ purovartinīṃ sā cātyantamagocaraṃ nayanayoryāteti ko 'yaṃ vidhiḥ' //

atra vitarkākhyo vyabhicāribhāvo vācyaśobhādhāyaka eva /

RuAssC_[Bhū.1g]

ūrjasvyalaṅkāro yathā-
'haglīlāsu sakautukaṃ yadi manastanme dṛśāṃ viṃśati- rniḥsaṃdhau parirambhaṇe ratiratho dormaṇḍalī dṛśyatām /
prītiścetparicumbane daśamukhī vaidehi!sajjā puraḥ paulastyasya ca rāghavasya ca mahatpaśyopacārāntaram' //

atra sītāṃ prati rāvaṇasya ratiranocityena pravṛtteti rasābhāso vācyopaskārakaḥ / anyattu svayamabhyūhyam /

RuAssC_[Bhū.1h]

etadevopasaṃharati-taditthamityādinā / trividhamiti / paryāyoktādau vastu, rūpakādāvalaṅkāraḥ, rasavadādau rasaḥ / tadevaṃ cirantanaiḥ pratīyamānasyālaṅkārāntarbhāva eva tāvaduktaḥ / tadupaskāryaḥ punarātmā kaiścidapi nābhyupagataḥ /

vāmanena tu sādṛśyanibandhanāyā lakṣaṇāya vakroktyalaṅkāratvaṃ bruvatā kaściddhvanibhedo 'laṅkāratayaivoktaḥ / kevalaṃ guṇaviśiṣṭapadaracanātmikā rītiḥ kāvyātmakatvenoktā / udbhaṭādibhistu guṇālaṅkārāṇāṃ prāyaśaḥ sāmyameva sūcitam / viṣayamātreṇa bhedapratipādanāt / saṃghaṭanādharmatvena ceṣṭeḥ / tadevamalaṅkārā eva kāvye pradhānamiti prācyānāṃ matam / [RuAss_Bhū.2]

RuAssC_[Bhū.2]:

vāmanena pratīyamānasyālaṅkārāntarbhāvamabhidadhatāpi tadupaskāryaṃ ātmā kaścidukta ityāha-vāmanenetyādi / tuśabdaḥ pūrvebhyo vyatirekadyotakaḥ / ātmano 'pi pratipādakatvāt / bruvateti / yadāha-'sādṛśyāllakṣaṇā vakroktiḥ' iti / etadevodājahāra ca 'unmīmīlakamalaṃ sarasīnāṃ kairavaṃ ca nimimīla mugurtam' iti / kaściddhvanibheda iti / 'avivakṣitavācyādiḥ' / kevalamiti / yadi paramityarthaḥ / gumeti / yadāha-'viśiṣṭā padaracanā rītiḥ' iti / kāvyātmakatveneti / yadāha-'rītirātmā kāvyasye'ti kāvyatvebhyupagatāyā rīteḥ 'tadatiśayahetavastvalaṅkārāḥ' ityādyuktyāntarbhāvitadhvanayo 'laṃṅkārā upaskārakā ityetanmatam /

RuAssC_[Bhū.2a]:

anyaiḥ punaretadapi pratyuktamityāha-udbhaṭādibhirityādinā / prāyaśa iti / bāhulyenetyarthaḥ / viṣayamātreṇeti / bhinnakakṣyāṇāṃ hyupaskāryopaskārakatvasyānupapatteḥ / tathātve cālaṅkārāmapi guṇopaskāryatvaṃ prasajyate / samānanyāyatvāt / tadguṇālaṅkārāṇāṃ tulyatvavādina evaudbhaṭāḥ / itthamanena vācyāśrayāṇāmalaṅkārāṇāṃ madhya eva dhvanerantarbhāvādibhidhāvyāpāragocara eva dhvaniḥ, na punastadvyatiriktaḥ kaściddhvanirnāmeticirantanānāṃ matamityuktam / idānīṃ yadapyanyairasya bhaktyantarbhūtatvamuktaṃ tadapi darśayitumāha-vakroktītyādi /

vakroktijīvitakāraḥ punarvaidagdhyabhaṅgībhaṇitisvabhāvāṃ bahuvidhāṃ vakroktimevaprādhānyātkāvyajīvitamuktavān / vyāpārasya prādhānyaṃ ca [kāvyasya] pratipede / abhidhānaprakāraviśeṣā eva cālaṅkārāḥ / satyapi tribhede pratīyamāne vyāpārarūpā bhaṇitireva kavisaṃrambhagocaraḥ / upacāravakratādibhiḥ samasto dhvaniprapañcaḥ svīkṛtaḥ / kevalamuktivaicitryajīvitaṃ kāvyaṃ, na vyaṅgyārthajīvitamiti tadīyaṃ darśanaṃ vyavasthitam / [RuAss_Bhū.3]

RuAssC_[Bhū.3]:

vaidagdhyetyanena vakrokteḥ svarūpamuktam / yadāha-'vakroktireva vaidagdhyabhaṅgībhaṇitirucyat' iti / evakāro 'nyasya kāvyajīvitatvavyavacchedakaḥ / kāvyajīvitamiti kāvyasyānuprāṇakam / tāṃ vinā kāvyameva na syādityarthaḥ / yadāha-vicitro yatra vakroktivaicitryaṃ jīvitāyate'iti / vyāpārasyeti kavipratibhollikhitasya karmaṇaḥ / kavipratibhānirvartitatvamantareṇa hi vakroktireva na syāditi kasya jīvitatvaṃ ghaṭata iti tadanuṣaktamevānvāsyātra prādhānyaṃ vivakṣitam / ataśca dvayoḥ prādhānyasya duryojatvamatra nāśaṅkanīyam /

RuAssC_[Bhū.3a]:

alaṅkārā iti / tenokta iti śeṣaḥ / evakāraścirantanoktadhvaniprakāraviśeṣanyavacchedakaḥ / satyapīti / sadapi pratīyamānamanādṛtyetyarthaḥ / vyāpārarūpeti vakrasvabhāvetyarthaḥ / bhaṇitirityuktiḥ kavīti / tatraiva kaviḥ saṃrabdha ityarthaḥ / tatsaṃrambhamantareṇa hi vakroktireva na cāretyādi / upacāravakratādīnāmeva madhye dhvanirantarbhūta iti tātparyārthaḥ /

yadāha-
'yatra dūrāntare 'nyasmātsāmānyamupacaryate /
leśenāpi bhavetkartuṃ kiñcidudriktavṛttitām' //

yanmūlā sarasollekhā rūpakādiralaṅkṛtiḥ /
upacārapradhānāsau vakratā kācidiṣyate' //

iti /

etāmevodājahāra ca-
'gaaṇaṃ ca mattamehaṃ dhārāluliajjuṇāiṃ a vaṇāiṃ /
nirahaṅkāramiaṅko haranti nīlāoṃ a ṇisāo' //

('gaganaṃ ca mattameghaṃ dhārālulitārjunāni ca vanāni /
nirahaṅkāramṛgāṅkā haranti nīlāśca niśāḥ') //

atra madanirahaṅkāratve aupacārike ityupacāravakratā / ādipadena kriyāvakratādīnāmapi grahaṇam / evaṃ sarvo 'pi dhvaniprapañco vakroktibhireva svīkṛtaḥ sansthita eva / yadi paraṃ tasya prādhānyameva nāstītyāha-kavelamityādi / tadīyamiti / vakroktijīvitakārasaṃbandhītyarthaḥ / taditthaṃ lakṣaṇāmūlavakroktimadhyāntarbhāvāddhvanereva tattvaṃ pratipāditam /

RuAssC_[Bhū.3b]:

kaiścidapyasya vāgaviṣayatvādalakṣaṇīyatvamuktamityāha- bhaṭṭanāyaketyādi /

bhaṭṭanāyakena tu vyaṅgyavyāpārasya prauḍhoktyābhyupagatasya kāvyaṃśatvaṃ bruvatā nyagbhāvitaśabdārthasvarūpasya vyāpārasyaiva prādhānyamuktam / tatrāpyabhidhābhāvakatvalakṣaṇavyāpāradvayottīrṇo rasacarvaṇātmā bhogāparaparyāyovyāpāraḥ prādhānyena viśrāntisthānatayāṅgīkṛtaḥ / [RuAss_Bhū.4]

RuAssC_[Bhū.4]:

prauḍhoktyeti / na punarlakṣaṇakaraṇena / ata evokteḥ prauḍhatvaṃ yallakṣayitumaśakyaistasyāpyabhyupagamaḥ / kāvyāṃśatvamiti na punaḥ kāvyātmatvam /

yadāha-
'dhvanirnāmāparo yo 'pi vyāpāro vyañjanātmakaḥ /
tasya siddhe 'pi bhede syātkāvyāṃśatvaṃ na rūpitā' //

iti / vyāpārasyeti / kavikarmaṇaḥ / anyathā śabdapradhānebhyo vedādibhyor'thapradhānebhyaścetihāsādibhyaḥ kāvyasya vailakṣaṇyaṃ na syāt /

taduktam-
'śabdaprādhānyamāśritya tatra śāstraṃ pṛthagviduḥ /
arthatattvena yuktaṃ tu vadantyākhyānametayoḥ //

dvayorguṇatve vyāpāraprādhānye kāvyadhīrbhavet' //

iti / tatrāpīti / kavikarmarūpasya vyāpārasya prādhānye satyapītyarthaḥ / 'abhidhā bhāvanā cānyā dadbhogīkṛtireva ca' iti kāvyaṃ tāvat tryaṃśaṃ tenoktam /

tatrāpi-
'tātparyāśaktirabhidhā lakṣaṇānumitī, dvidhā /
arthāpattiḥ kvacittantraṃ samāsoktyādyalaṅkṛtiḥ' //

'rasasya kāryatā bhodo vyāpārāntarabādhanam /
dvādaśetthaṃ dhvanerasya sthaitā vipratipattayaḥ' //

iti / nītyā bahavo vipratipattiprakārāḥ saṃbhavanti, tathāpi 'kāvyasyātmā dhvaniriti budhairyaḥ samāmnātapūrva- stasyābhāvaṃ jagadurapare bhāktamāhustamanye / kecidvācāṃ sthitamaviṣaye tattvamūcustadīyam'- ityuktanītyaiva dhvanervipratipattiprakārannayamiha prādhānyenoktam /

RuAssC_[Bhū.4a]:

evamidānīmetadvipratipattiprakāratrayaṃ nirākurvan dhvanereva kāvyātmatvaṃ sādhayati- dhvanikāra ityādinā /

dhvanikāraḥ punarabhidhātātparyalakṣaṇākhyavyāpāratrayottīrṇasya dhvananadyotanādiśabdābhidheyasya vyañjanavyāpārasyāvaśyābhyupagamyatvād vyāpārasya ca vākyārthatvābhāvād vākyārthasyaiva ca vyāṅgyarūpasya guṇālaṅkāropaskartavyatvena prādhānyād viśrāntidhāmatvādātmatvaṃ sidhdāntitavān / vyāpārasya viṣayamukhena svaruṇpratilambhāt tatprādhānyena prādhānyāt svarūpeṇa vicāryatvābhāvād viṣayasyaiva samagrabharasahiṣṇutvam / tasmād viṣaya eva vyaṅgyanāmā jīvitatvena vaktavyaḥ,yasya guṇālaṅkārakṛtacārutvaparigrahasābhrājyam / rasādayastu jīvitabhūtā nālaṅkāratvenavācyāḥ / alaṅkārāṇāmupaskārakatvād,rasādīnāṃ ca prādhānyenopaskāryatvāt / tasmād vyaṅgya eva vākyārthībhūtaḥ kāvyajīvitamityeṣa eva pakṣo vākyārthavidāṃ sahṛdayānāmāvarjakaḥ / vyañjanavyāpārasya sarvairanapahnutatvāt tadāśrayeṇa ca pakṣāntarasyāpratiṣṭānāt / [RuAss_Bhū.5]

RuAssC_[Bhū.5]:

samayāpekṣārthāvagamaśaktirabhidhā / sāmānyānāṃ parasparānvitatvena viśeṣārthāvabodhanaśaktistātparyam / mukhyārthabādhādisahakāryapekṣārthaṃpratibhāsanaśaktirlakṣaṇā / etadvyāpāratrayāduttūrṇasya tadatiriktasyetyarthaḥ / tathā ca 'gaṅgāyāṃ ghoṣaḥ' ityatra gaṅgāśabdo ghoṣaśabdaśca sāmānyātmake jalapravāhe gṛhanikurambe ca saṃketitau / sāmānya evodyogāt / viśeṣasya hi saṃketakaraṇe ānantyaṃ vyabhicāraśca syāt / tataścābhidhayā jalapravāhamātraṃ gṛhanikurambamātraṃ ca pratītimityekā kakṣyā / etatpratipādyānyapratipādanāyāpyabhidhā na samarthā /

'viśeṣyaṃ nābhidhā gacchet kṣīṇaśatkirviśeṣaṃ gamayanti hi' iti nyāyāttātpraryaśaktyā sāmānyānyādhārādheyabhāvenāvasthitaṃ viśiṣṭaṃ gaṅgāghoṣādyāgūrayantīti tātparyeṇa parasparānvitatvamātrameva pratīyata iti dvitīyā /
jalapravāhasya ca ghoṣādhikaraṇatvamayuktamiti pramāṇāntarabādhitaḥ san gaṅgāśabdastadadhikaraṇayogyaṃ taṭaṃ lakṣayatīti tṛtīyā /
tatra tāvat 'mukhyārthabādhe tadyoge ruḍhito 'tha prayojanāt /
anyor'tho lakṣyate yat sā lakṣaṇā'ropitā kriyā' //

iti //

nītyā lakṣaṇā tritayasaṃnidhāveva bhavati / tatra mukhyārthabādhā tāvatpratyakṣādipramāṇāntaramūlā / yaśca sāmīpyādisaṃbandhaḥ sa ca pramāṇāntarāvagamya eva / yatpunaridaṃ ghoṣasya śettayapāvanatvādilakṣaṇaṃ prayojanaṃ pratīyate tacchabdāntarānuktaṃ pramāṇāntarāpratipannaṃ ca kuta āgatam / na tāvatpratyakṣādeva tatpratītiḥ, asmādeva śabdādavagamāsiddheḥ / śabdārthe ca tasyāpravṛtteḥ / nāpyanumānāt / sāmīpye 'pi śaityapāvanatvāderasaṃbhavādanaikāntikatvāt / na smṛtiḥ / tadanubhavābhāvāt / satyamapi vā tasyāṃ niyamasmaraṇaṃ na syāt / asmādeva ca śabdādetadeva budhyata iti ko hetuḥ / tasmādasyaiva śabdasyaiṣa vyāpāro 'bhyupagantavyaḥ / nirvyāpārasyārthapratītikāritvābhāvāt / sa tāvannābhitmā / samayābhāvāt / na tātparyātmā / tasyānvayapratītāveva parikṣayāt / na lakṣaṇātmā / mukhyārthabādhādyabhāvāt / tasmādabhidhātātparyalakṣaṇāvyaktiriktaścaturthakakṣyānikṣitpo vyaṅgyaniṣṭovyañjanāvyapāro 'bhihitānvayavādināvaśyābhyupagantavyaḥ / anvitābhidhānavādināpi yatparaḥ śabdaḥ sa śabdārtha iti śaravadabhidhāvyāpārameva dīrghadīrghamicchatāpi naimittikārthānusāreṇa nimittāni kalpyanta iti nimittaparikalpane 'pi samagraiveyaṃ prakriyānusāraṇīyevetyubhayathāpi siddha eva vyañjanavyāpāraḥ / evacca gahanagahanamiti manageva siddharasanyāyenehoktam /

RuAssC_[Bhū.5a]:

ādiśabdātpratyāyanāvagamanādīnāmapi grahaṇam / avaśyeti / tena vinā vyaṅgyasyārthattyāsaṃgrahaṇāt / vyāpārasyeti / vyañjanātmikāyāḥ kriyāyā ityarthaḥ / sā khalu sādhyamānatvena pūrvāparībhūtāvayavatvānna svarūpeṇopalabhyata iti vicārapadavimeva svayamupāroḍhuṃ notsahata iti kathaṃ nāma tasyā vākyārthatvaṃ syāditi bhāvaḥ / yad vakṣyati-'vyāpārasya viṣayamukhena svarūpapratilambhāt tatprādhānyena prādhānyātsvarūpeṇa vicāryatvābhāvād viṣayasyaiva samagrabharasahiṣṇutvam' iti / upaskartavyatveneti / tatparatayāvasyānenetvathaḥ /

yaduktam-
'vācyavācakacārutvahetūnāṃ vivadhātmanām /
rasādiparatā yatra sa dhvanerviṣayo mataḥ' //

iti //

ata eva viśrāntidhāmatvādityuktum / ātmatvamiti / sārabhūtatvamityarthaḥ / aataśca tena vinā kāvyaṃ kāvyameva na syāditi tātparyam / nahi nirjīvaṃ śarīraṃ kvāpyupayuktam / nanu yadyevaṃ darhi 'gaṅgāyāṃ ghoṣaḥ' ityatrāpi vyaṅgyasya sadbhāvāt kāvyatvaṃ prasajyate / naitat / iha yadvadātmano vyāpakatvāccharīre ghaṭādau vartamānatve 'pi karaṇādiviśiṣṭe śarīre eva jīvavyavahāro na ghaṭādau, tadvadasyāpi vivadhaguṇālaṅkāraucityacāruśabdārthaśarīragatatvenaivātmatvavyavahāro nānyatreti na kaściddoṣaḥ / nanu ca sarvatra kriyāyā eva prādhānyaṃ prasiddham,iha punarviṣayasyoktamiti kimetadityāśaṅkakyāha-vyāpārasyetyādi / viṣayamukheneti / yathā dyodanāderviklittyāmiti kimevadityāśaṅkāyāha-vyapārasyetyādi / viṣayamukheneti / yathā hyodanāderviklittyayayādimukhena pākādeḥ kriyāyāḥ svarūpopallambhaḥ / tatprādhānyeneti / viṣayapradhānatvenetyarthaḥ / tena vyāpārasya prādhānyamupacaritamiti bhāvaḥ / svarūpeṇoti / svarūpaṃ hi tasya sādhyamānatvādi vicāravitumaśakyam / sidhdasya hi vicārā bhavatīti bhāvaḥ / evakāro vyañjanavyāpāravyavacchedakaḥ / samagreti / samagrasya bharasyātmeti vyavahārādeḥ sahanaśīlatvamityarthaḥ / etadevopasaṃharati-tatsādityādinā / yasyeti / vyaṅgyanāmno rasāccāmano viṣayasya / guṇālaṅkāra kṛta-rutveti /

guṇānāṃ-
'vācyavācakacārutvahetūnāṃ vividhātmanām /
rasādiparatā yatra sa dhvanerviṣayo mataḥ' //

iti //

ata eva viśrāntidhāmatvādityuktam / ātmatvamiti / sārabhūtatvamityarthaḥ / ataśca tena vinā kāvyaṃ kāvyameva na syādite tātparyam / nahi nirjūvaṃ śarīraṃ kāpyupayuktam / nanu yadyevaṃ tarhi 'gaṅgāyāṃ ghoṣaḥ' ityatrāpi vyaṅyasya sadbhāvāt kāvyatvaṃ prasajyate / naitat / ihayadūdātmano vyāpakatvācchrarīre ghaṭādau varttamānatve 'pi karaṇādiviśiṣṭe śarīra eva jīvavyavahāro na ghaṭādau, tadvadasyāpi vividhaguṇālaṅkāraucityacāruśabdārthaśarīragatatvenaivātmatvavyavahāro nānyatreti na kaściddoṣaḥ / nanu ca sarvatra kriyāyā eva prādhānyaṃ prasiddham,iha punarviṣayasyoktamiti kimetadityāśaṅkyāha-vyāpārasyetyādi / viṣayamukheneti / yathā hyodanāderviklittyādimukhena pākādeḥ kriyāyāḥ svarūpopalabhbhaḥ / tatprādhānyeneti / viṣayapradhānatvenetyarthaḥ / tena vyāpārasya prādhānyamupacaritamiti bhāvaḥ / svarūpeṇeti / svarūpaṃ hi tasyasādhyamānatvād vicārayitumaśakyam / siddhasya hi vicārā bhavatīti bhāvaḥ / evakāro vyañjanavyāpāravyavacchedakaḥ / samagreti / samagrasya hi vicārā bhavatīti bhāva / evakāro vyañjanavyāpāravyavacchedakaḥ / samagreti / samagrasya bharasyātmeti vyavahārādeḥ sahanaśīlatvamityarthaḥ / etadevīpasaṃharati-tatsmādityādinā / yasyeti / vyaṅgyanāmno rasādyatmano viṣayasya / guṇālaṅkārakṛta- etveti /

guṇānāṃ-
'ye rasasyāṅgino dharmāḥ śauryādaya ivātmanaḥ /
utkarṣahetavaste syuracalasthitayo guṇāḥ' //

[kā. pra. 8] ityādinītyā sākṣādeva taddharmattvāt /

alaṅkāraṇāmapi-
'upakurvantu taṃ santaṃ ye 'ṅgadvāreṇa jātucit /
hārādivadalaṅkārāste 'nuprāsopamādayaḥ' //

[kā. pra. 8] ityādinītyā śabdārthalakṣaṇāṅgātiśayadvāreṇa tadupaskārakatvāt / alaṅkārāṇāṃ ca rasādirūpaṃ dhvañjyamarthamalaṅkurvatāṃ mukhyayā vṛttyālaṅkākaratvam,alaṅkāryasadbhāvanibandhanatvāt tasya, rasādyātmana eva ca vyaṅgyasyālaṅkāryatvena pratiṣṭhānāt / ata eva ca yatrasphuṭavyaṅgyārtharahitatvaṃ tatra 'guṇavṛttyā punasteṣāṃ vṛttiḥ śabdārthayormatā'[kā.pra.8] ityādinītyā śabdārthamātranibandhanatvenoktivaicitryamātraparyavasitatvādeṣāṃ gauṇamalaṅkāratvam / yadabhiprāyeṇaiva ca citrākhyakāvyabhedaprakāratvamalaṅkārāṇāṃ nirūpayiṣyate / ata evānuprāsādayo 'laṅkārāścitrabhityādyanyairuktam / sa ca pratīyamānor'tho yadyapi vastvalaṅkārarasatvena trividhaḥ, tathāpi [tena vinā kāvyātmatvābhāvāt] mukhyatvena rasatyaivātmatvaṃ yuktam / ataśca vastvalaṅkārayokyadalaṅkārapakṣanikṣitpatvamanyairuktaṃ tattāvadāstām, kāvyātmano rasasya punaralaṅkāratvamatyantamevāvācyamityāha-rasādaya ityādi / ādigrahaṇād bhāvatadābhāsādīnāṃ grahaṇam / na vācyā iti / vastumayuktā evetyarthaḥ / alaṅkāryaṃsyālaṅkāratvānupapatteḥ / tasya cālaṅkāratvakathane 'laṅkāryāntaraṃ prasajyate / tena vinālaṅkārāṇāmanupapatteḥ / etadevopasaṃharati-tasmādityādinā / vyaṅgya iti rasādirūpaḥ / tasyaivopakrāntatvāt / vākyārthībhūta iti / avākyārthībhūtastu rasādiralaṅkāro 'pi syāt /

yaduktam -
'pradhāne 'nyatra vākyārthe yatrāṅgaṃ tu rasādayaḥ /
kāvye tasminnalaṅkāro rasādiriti me matiḥ' //

iti //

etacca rasavadādyalaṅkāraprastāva eva nirṇeṣyāmaḥ / itiśabdaḥ prameyaparisamātpau / etadeva yuktamityāha-eṣa evetyādi / sarvairiti / avākyārthavidbhirasahṛdayaprāyairityarthaḥ / pakṣyāntarasyeti / tatra tāvadvācyavācakamātrāśrayiṇāmalaṅkārāṇāṃ madhye vyaṅgyavyañjakabhāvasamāśrayeṇa vyavasthitatvādasyāntarbhāvo na yuktaḥ /

yaduktam-
'vaṅgyavyañjakasaṃbandhanibandhanatayā dhvaneḥ /
vācyavācakacārutvahetvantaḥ patitā kutaḥ' //

iti //

lakṣaṇāyāmapyasyāntarbhāvo na yuktaḥ / tadasadbhāve 'sya sadbhāvāt tatsadbhāve cāsyāmadbhāvāt / yaduktam-'ativyātperathāvyātperna cāsau lakṣyate tayā' iti /

nāpyasyālakṣaṇīyatvaṃ yuktam -
'yatrārthaḥ śabdo vā tamarthamupasarjanīkṛtasvārthau /
vyaṅktaḥ kāvyaviśeṣaḥ sa dhvaniriti sūribhiḥ kathitaḥ' //

iti //

taditthametadvipratipattitrayasyāpratiṣṭānamupapāditam /

RuAssC_[Bhū.5b]:

idānīmanye 'pi yaḥ kaścidvipratipattiprakāraḥ kaiściduktaḥ so 'pi nopapadyate ityāhuyattvityādi /

yattu vyaktivivekakāro vācyasya pratīyamānaṃ prati liṅgatayā vyañjanasyānumānāntarbhāvamākhyat tad vācyasya pratīyamānena saha tādāpmyatadutpattyabhāvādavicāritābhidhānam / tadetatkuśāgradhiṣaṇaiḥ kṣodanīyamatigahanamiti neha pratanyate / [RuAss_Bhū.6]

RuAssC_[Bhū.6]:

dhvanikārānantarabhāvī vyaktivivekakāra iti tanmatamiha paścānnirdiṣṭam yadyapi vakroktijīvitahṛdayadarpaṇakārāvapi dhvanikārāntarabhānāveva, tathāpi tau cirantaramatānuyāyināveti tanmataṃ pūrvamevoddiṣṭam / anena punaretatsvopajñamevoktam / anumānantarbhāvamiti / anumānarūpatvamevetyarthaḥ / ākhyaditi /

yadāha-
'vācyastadanumato vā yatrārthor'thāntaraṃ prakāśayati /
saṃbandhataḥ kutaścit sā kāvyānumitirityuktā' //

iti //

avicāritābhidhānamiti / iha liṅgaliṅginostādātmyatadutpattibhyāmeva tāvatpratibandho niścīyate / tanniścayenaiva ca sādhyasiddhiḥ / anyathā hi sādhyasiddhirnasyādvyabhicārāt / tatra tādātmyaṃ yathā kṛtakatvānityatvayoḥ / tadutpattiryathā vahnidhūmayoḥ / vācyapratīyamānayoḥpunastādātmyatadutpattī na staḥ /

tathāhi-
'niḥśeṣacyutacandanaṃ stanataṭaṃ nirmṛṣṭarāgo 'dharo netre dūramanañjane pulakitā tanvī taveyaṃ tanuḥ /
mithyāvādini dūti bāndhavajanasyājñātapūḍāgame vāpūṃ snātumito gatāsi na punastasyādhamasyāntikam' //

ityatra vidhinā niṣedho niṣedhena vā vidhiḥ pratīyate / na tasya vācyena saha tādātmyam / viruddhatvāt / nahyabhāvo bhāvātmā bhāvo 'pyabhāvātmā / nāpi tadutpattiḥ / abhāvasya janyajanakatvānupapatteḥ / nāpi niḥśeṣacyutacandanādīnāṃ viśeṣaṇānāṃ tadantikagamanānumāpakatvaṃ yuktam, teṣāṃ snānādāvapi sadbhāvādanaikāntikatvāt / etacca dhvanikāreṇādūṣitatvādgranthakṛtā svakaṇṭhena dūṣitam / ata evānenānyā vipratipattaye na dūṣitāḥ / etaditi / vācyasya pratīyamānena tādātmyatadutpattyabhāvādi neha pratanyata iti vyaktivivekavicāre hi mayaivaitadvitatya nirṇītamiti bhāvaḥ /

RuAssC_[Bhū.6a]:

taditthaṃ paraparikalpitasamāropāpasārapratyākhyānena prātpapratiṣṭhāno dhvanirityāha-astīpyādi /

astiṃ tāvad vyaṅgyaniṣṭo vyañjanavyāpāraḥ / tatra vyaṅgyasya prādhānyāprādhānyābhyāṃ dhvaniguṇībhūtavyaṅgyākhyau dvau kāvyabhedau / vyaṅgyasyāsphuṭatve 'laṅkārattvena citrākhyaḥ kāvyabhedastṛtīyaḥ / tatrottamo dhvaniḥ / tasya lakṣaṇābhidhāmūlatvenāvivakṣitavācyavivakṣitānyaparavācyavivakṣitānyaparavācyākhyau dvau bhedau / ādyo 'pyarthāntarasaṃkramasaṃsalakṣyakramitavācyātyāntatiraskṛtavācyatvena dvividhaḥ / dvitīyo 'pyasaṃlakṣyakramasaṃlakṣyakramavyaṅgyatayā dvividhaḥ / lakṣaṇāmūlaḥ śabdaśaktimūlo vastudhvaniḥ,asaṃlakṣyakramavyaṅgyaḥ arthaśaktimūlo rasādidhvaniḥ / saṃlakṣyakramavyaṅgyaḥ śabdārthobhayaśaktimūlo vastudhvaniralaṅkāradhvaniśceti / tatra rasādidhvaniralaṅkāramañjaryāṃ darśitaḥ, kāvyasya śṛṅgārapradhānatvāt / śiṣṭastu yathāvasaraṃ tatraiva vibhaktaḥ / guṇībhūtavyaṅgyo vācyāṅgatvādibhedairyathāsaṃbhavaṃ samāsoktyādau darśitaḥ / [RuAss_Bhū.7]

RuAssC_[Bhū.7]: tāvacchabdo vipratipattyabhāvadyotakaḥ / asyaiva bhedanirdeśaṃ kartumāha-tatretyādi / vyaṅgyaniṣṭhe vyañjanavyāpāre satyapītyarthaḥ / prādhānyāprādhānyeti /

yaduktam-
'tatparāveva śabdārthau tatra vyaṅgyaṃ prati sthitau /
dhvaneḥ sa eva viṣayo mantavyaḥ saṃkarojjhitaḥ' //

iti //

yathā-
'prakāro 'nyo guṇībhūtavyaṅgyaḥ kāvyasya dṛśyate /
tatra vyaṅyānvaye vācyacārutvaṃ syāt prakarṣavat' //

iti //

asphuṭatva iti / vyaṅgyasyāvivakṣitatve satītyarthaḥ /

yaduktam-
'rasabhāvādiviṣayavivakṣāvirahe sati /
alaṅkāranibandho yaḥ sa citraviṣayo mataḥ' //

iti / tatreti / trayanirdhāraṇe / tasyeti,uttamasya dhvaneḥ / ādya iti avivakṣitavācyaḥ / na kevalaṃ dhvanirdvividhaḥ yāvattatprabhodo 'pyayaṃ dvividha ityapiśabdārthaḥ /

yaduktam-
'arthāntare saṃkramitamatyantaṃ vā tiraskṛtam /
avivakṣitavācyasya dhvanervācyaṃ dvidhā matam' //

iti //

RuAssC_[Bhū.7a]:

dvitīya iti vivakṣitānyaparavācyaḥ /

yaduktam-
'asaṃlakṣyakramoddyotaḥ krameṇa dyotitaḥ paraḥ /
vivakṣitābhidheyasya dhvanerātmā dvidhā mataḥ' //

iti / atraiva vasturasālaṅkārāṇāṃ dhvanyamānatvaṃ darśayitumāha-lakṣaṇetyādi / lakṣaṇāmūla ityavivakṣitavācyaḥ / śabdaśaktimūla iti na punararthaśaktimūlaḥ / yadyapi śabdaśaktimūler'thaśaktirapyasti tathāpi tatra tasyāḥ sahakāritayā vyavasthānamiti prādhānyācchabdaśaktimūlatvamuktam / evamarthaśaktimūlatve 'pi jñeyam / vastudhvaniriti / rasālaṅkāravyatiriktasya vastumātrasya dhvanyamānatvāt /

tatrārthāntarasaṃkramitavācyo vastudhvaniryathā-
'snigdhaśyāmalakāntilitpaviyato velladbalākā ghanā vātāḥ śīkariṇaḥ payodasuhṛdāmānandakekāḥ kalāḥ /
kāmaṃ santu dṛḍhaṃ kaṭhorahṛdayo rāmo 'smi sarvaṃ sahe vaidehī tu kathaṃ bhaviṣyati hahā hā devī dhīrā bhava' //

RuAssC_[Bhū.7b]:

atra rāmaśabdo rājyanirvāsanādyasaṃkhyeyaduḥkhabhājanatvasvarūpaṃ vastu dhvanati /

atyantatiraskṛtavācyo 'pi yathā-
'ravisaṃkrāntasaubhāgyastuṣārāvṛtamaṇḍalaḥ /
niḥśvāsāndha ivādarśaścandramā na prakāśate' //

atrāndhaśabdaḥ svārthaṃ nimittīkṛtyādarśanasādhāraṇavicchāyātvādidharmajātaṃ vasturūpaṃvyanakti / rasādīti / ādiśabdādbhāvatadābhāsādayaḥ /

tatra rasadhvaniryathā -
'tvāmālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyā- mātmānaṃ te caraṇapatitaṃ yāvadicchāmi kartum /
astraistāvanmuhurupacitairddaṣṭirālipyate me krūrasta- sminnapi na sahate saṃgamaṃ nau kṛtāntaḥ' //

atra vibhāvānubhāvavyabhicāribhirabhivyakta eva rasaḥ /

RuAssC_[Bhū.7c]:

bhāvadhvaniryathā-
'jāne kopaparāṅmukhī priyatamā svapne 'dya dṛṣṭā mayā mā māṃ saṃspṛśa pāṇineti rudatī gantuṃ pravṛttā tataḥ /
no yāvat parirabhya cāṭukaśataurāśrāsayāmi priyāṃ bhrātastāvadahaṃ śaṭhena vidhinā nidrādaridrīkṛtaḥ' //

atra vidhiṃ pratyasūyākhyo vyabhicāribhāvaḥ /

rasābhāsadhvaniryathā-
'stumaḥ kaṃ vāmākṣi kṣaṇamapi vinā ya na ramase vilebhe kaḥ prāṇān paṇamakhamukhe yaṃ mṛgayase /
sulagne ko jātaḥ śaśimukhi yamāliṅgasi balāt tapaḥśrīḥ pasyaiṣā madananagari dhyāyasi tu yam' //

atrānekakāmukaviṣayo 'bhilāṣa iti rasābhāsaḥ /

RuAssC_[Bhū.7d]:

bhāvābhāsadhvaniryathā-
'rākāsudhākaramukhī taralāyatākṣī sā smerayauvanataraṅgitavibhramāṅgī /
tatkiṃ karomi vidadhe kathamatra maittrīṃ tatsvīkṛtivyatikare ka ivābhyupāyaḥ //

'atrānaucityapravṛttā cinteti bhāvābhāsaḥ /

bhāvapraśamo yathā-
'ekasmicchayane parāṅmukhatayā vītottaraṃ tāmya- toranyonyaṃ hṛdayasthite 'pyanunaye saṃpakṣatorgauravam /
daṃpatyoḥ śanakairapāṅgavalanāmiśrībhavaccakṣuṣīr- bhagno mānakaliḥ sahāsarabhasavyāvṛttakaṇḍagrahaḥ' //

atrāsūyāyāḥ praśama iti bhāvapraśamadhvaniḥ / vastudhvaniralaṅkāradhvaniśceti /

tatraśabdaśaktimūlo vastudhvaniryathā-
'nirvāṇavairadahanā praśamādarīṇāṃ nandantu pāṇḍutanayāḥ saha mādhavena /
raktaprasādhitabhuvaḥ kṣatavigrahāśca svasthā bhavantu kururājasutāḥ sabhṛtyāḥ' //

atra kauravāṇāṃ kṣataśarīrādikatvaṃ vasturūpaṃ śabdaśaktyaiva pratīyate /

sa evārthaśaktimūlo yathā-
'alasasiromaṇi dhuttāṇaṃ aggimo putti dhaṇasamiddhimao /
iha bhaṇieṇa ṇaaṅgī papphullaviloaṇā jāā' //

('alasaśiromaṇirdhūrtānāmagraṇīrdhanasamṛddhimayaḥ /
iti bhaṇitena natāṅgī praphullavilocanā jātā') //

athārthaśaktyā mamaivopabhogyo 'pyamiti vastu vyajyate /

sa evobhayaśaktimūlo yathā-
'panthia ṇa ettha sattharamatthi maṇaṃ pattharatthale ggāme /
uggaapaoharaṃ pekkhiūṇa jai vasasi tā vasasu' //

('pathika nātra strastaramasti manāk prastarasthale grāme /
udgatipayodharaṃ prekṣya yadi vasasi tad vasa') //

atra yadyupabhogakṣamo 'si tadā āssveti vastu vakraucityamāśritya śabdārthaśaktyābhivyajyata ityubhayaśaktimūlatvam /

RuAssC_[Bhū.7e]:

śabdaśaktimūlo 'laṅkāradhvaniryathā-
'unnataḥ prollasaddhāraḥ kālāgurumalīyasaḥ /
payodharabharastacvyāḥ kaṃ na cakre 'bhilāṣiṇam' //

atra śabdaśaktyā meghalakṣaṇamarthāntaraṃ pratīyate / prakṛtāprakṛtayoścārthayorasaṃbaddhābhidhāyitvaṃ mā prasāṅkṣīditi tayoraupamyaṃ kalpyata ityalaṅkāradhvaniḥ /

sa evārthaśaktimūlo yathā-
'taṃ tāṇa sirisahoararaaṇāharaṇammi hiaamekkarasaṃ /
biṃbāhare piāṇaṃ ṇivesiaṃ kusumabāṇena' //

('tat teṣāṃ śrīsahodararatnāharaṇe hṛdayamekarasam /
bimbādhare priyāṇāṃ niveśitaṃ kusumabāṇena') //

atra kaustubhabimbādharayoḥ kevalayairvāthaśaktyaupamyaṃ gamyata ityarthaśaktimalo 'laṅkāradhvaniḥ /

ubhayaśaktimūlo yathā-
'jaṇahiaavidāraṇae dhārāsalilallulie ṇa ramai tahā /
tava diṭvī ciurabhare viāṇa jaha vairikhaggāmmi' //

('janahṛdayavidāraṇake dhārāsalilalulite na ramate tathā /
tava dṛṣṭiścukurabhare priyāṇāṃ,yathā vairikhaṅge') //

atrobhayaśaktyā cikurabharakhaṅgayoraupabhyaṃ gamyate / iti śabdaḥ prameyaparimasātpau / evaṃ dhvaneḥ prabhedajātaṃ pradarśya kramaprātpaṃ guṇībhūtavyaṅyasyāpyanyato yojayati-guṇībhūtetyādinā / darśita iti dhvanikāreṇa /

yadāha-
'vyaṅgasya yatrāprādhānyaṃ vācyamātrānuyāyinaḥ /
samāsoktyādayastatra vācyālaṅkṛtayaḥ sphuṭāḥ' //

iti //

evaṃ guṇībhūtavyaṅgyasyāpyanyato bhedajātaṃ yojayitvā citrasyāpi prabhedajātaṃ darśayitumāha-citramityādi /

START Sūtra 1:

citraṃ tu śabdārthāṃlakārasvabhāvatayā bahutaraprabhedam / tathā hi-

ihārthapaunaruktyaṃ śabdapaunaruktyaṃ śabdārthapaunaruktyaṃ ceti trayaḥ paunaruktyaprakārāḥ // RuAss_1 //

ādau paunaruktyaprakāraravacanaṃ vakṣyamāṇālaṅkārāṇāṃ kakṣāvibhāgaghaṭanārtham / arthāpekṣayā śabdasya pratītāvantaraṅgatve 'pi prathamamarthatadharmanirdeśaścirantanaprasiddhyā punaruktakavadābhāsasya pūrvaṃ lakṣaṇārthaḥ / ihaśabdaḥ pratthāne / itiśabdaḥ prakāre, triśabdādeva saṃkhyāparisamātpisiddheḥ /

RuAssC_1:

tuśabdaḥ kāvyaprakāradvayādasya vailakṣaṇyadyotakaḥ / ata eva bahutaraprabhedamityuktam / śabdārthetyeka śeṣaḥ / tenobhayālaṅkārāṇāmapi grahaṇam / tadeva darśayitumāha-tathāhītyādi / citrākhyakāvyabhedanirūpaṇāvasare kiṃ paunaruktyaprakāravacanenetyāśaṅkyāha-ādāvityādi / vakṣyamāṇālaṅkārāḥ punaruktavadābhāsādayaḥ pañca / śabdapratītipuraḥsarīkāreṇārthapratītiriti prathamaṃ śabdagata eva dharmanirdeśo nyāyyo nārthagata ityāśaṅkyāha-arthetyādi / cigtaṃna prasiddheti / na punaryujyamānatayeti bhāvaḥ / 'punaruktavadābhāsaṃ chekānuprāsa eva ca' iti cirantanaprasiddhiḥ / arthālaṅkāratvādarthālaṅkāraprakaraṇe punarasya yujyamānatvam / nanvādau śabdagato, dharmanirdeśaḥ kāryaḥ paścādarthagata iti kramasya na kiñcitprayojanamutpaśyāma iti kiṃ teneti yadanyairuktaṃ tadayuktam / śabdārthayoḥ krameṇaiva pratītāvavabhāsanāttathātvenaiva dharmanirdeśasyopapatteḥ kiṃ ca 'vardhamānotkarṣāṇi śāstrāṇi prathante' iti nītyā parimitacamatkārāṇāmarthālaṅkārāṇāṃ paścānnirdeśaḥ kārya iti saprayojana eva kramaḥ / cirantanamatānullaṅghanena ca vayaṃ pravṛttā ityayuktamapi granthakṛtā tanmatamāśritam / agre 'pyanenāśayena tanmatāśrayaṇaṃ karipyatyeva / tena vayaṃyaccirantanamatāśrayaṇaṃ vyākhyāsyāmastadyuktameva /

RuAssC_1a:

etadeva yathoddeśaṃ nirṇetumāha-tatretyādi /

START Sūtra 2:

tatrārthapaunaruktyaṃ prarūḍhaṃ doṣaḥ // RuAss_2 //

praruḍhāpraruḍhatvena dvaividhyam / prathamaṃ heyavacanamupādeye viśrāntyartham / tatreti trayanirdhāraṇe / yathāvabhāsanaviśrāntiḥ prarohaḥ /

RuAssC_2:

kimalaṅkāraprastāve doṣakathanenetyāśaṅkyāha-prathamamityādi / upādeya ityalaṅkārasvarūpe / yatheti / yathaiva dṛṣṭastathaiva paryavasita ityarthaḥ /

yathā-
'hariṇanayanāṃ sāraṅgākṣīṃ kuraṅgavilocanāṃ kamalavadanāṃ rājīvāsyāṃ sarojasamānanām /
vilulitakacāṃ cañcatkeśīṃ calaccikurotkarāṃ surataviratau saṃbhogānte vilokaya kāminīm' //

atra sāraṅāgākṣīmityādiṣu punarvacanaṃ praruḍham / apraruḍhaṃ punaralaṅkāraḥ / na caitāvataiva doṣābhāvamātreṇālaṅkāratvamasyāśaṅkyam, vakṣyamāṇanītyālaṅkāratvocitasya vicchittiviśeṣasyāpi bhāvāt / tadevāha-āmugvetyādi /

START Sūtra 3:

āmukhāvabhāsanaṃ punaḥ punaruktavadābhāsam // RuAss_3 //

āmukhagrahaṇaṃ paryavasāne 'nyathātvapratipattyartham / lakṣyanirdeśe nāpuṃsakaḥ saṃskāro laukikālaṅkāravaidharyeṇa kāvyālaṅkāraṇāmalaṅkāryaṃpāratantryadhvananārthaḥ / arthapaunaruktyādevārthīśritatvādarthālaṅkāratvaṃ jñeyam / prabhedāstu vistarabhayānnocyante / udāharaṇaṃ madīye śrīkaṇṭhastave yathā-

"ahīnabhujagādhīśavapurvalayakaṅkuṇam /
śailādinandicaritaṃ kṣatakandarpadarpakam //

vṛṣapuṅgavalakṣmāṇaṃ śikhipāvakalocanam /
sasarvamaṅgalaṃ naumi pārvatīsakhamīśvaram" //

'dīruṇaḥ kāṣṭhato jāto bhasmabhūtikaraḥ paraḥ /
raktaśoṇārciruccaṇḍaḥ pātu vaḥ pāvakaḥ śikhī' //

bhujaṅgakuṇḍalī vyaktaśāśiśubhrāṃśuśītaguḥ / jagantyapi sadāpāyādavyāccetoharaḥ śivaḥ" //

RuAssC_3:

anyathātveti / yathāvabhātasyārthasya paryavasāne tathātvenaivāviśrāntirityarthaḥ / anyathā hyaktanītyā doṣaḥ syāt / nanu punaruktavadābhāsaśabdasyālaṅkāraśabdasāmānādhikaraṇyādupamādivadajahalliṅgatvayogācca puṃlliṅgatve kimitīha nāpuṃsakaḥ saṃskāraḥ kṛta ityāśaṅkyāha-lakṣyetyādi / lakṣyasya lakṣaṇīyasya punaruktavadābhāsasya punaḥśabdāpekṣayā nirdeśo vacanamityarthaḥ / alaṅkāryapāratantreti / kāvyasāmānādhikaraṇyena nirdeśāt / laukikā hārādayaḥ / eṣāṃ hyalaṅkāryeṇa saha saṃyogaḥ saṃbandhaḥ / ata evaiṣāṃ tatparatantratāpi na syāt / kāvyālaṅkārāṇāṃ punaralaṅkāryeṇa saha samavāyaḥ saṃbandhaḥ / ata evaiṣāmayutasiddhatvādalaṅkāryapāratantryameveti laikikālaṅkāravaidharmyameva nyāyyam / āśrayāśrayibhāvenālaṅkāryālaṅkaraṇabhāvopapatteḥ kimāśrayamasyālaṅkāratvamityāśaṅkāyāha-arthetyādi / evakāraḥ śabdapaunaruktyāvacchedadyotakaḥ /

RuAssC_3a:

tena śabdasyāpaunaruktyānna śabdālaṅkāro nāpyubhayālaṅkāro 'yamityarthaḥ / paryavasāne vastutor'thasyāsattvāt dharmyaṃbhāve ca dharmaṃsya nirviṣayatvātpaunaruktyaṃ kasya dharmaḥ syāditi na vācyam / āmukher'thasyāvabhāsamānatvena sattvāddharmidharmabhāvasya naivāniṣṭerarthagatayoḥ sattvāsattvayoranupayogāt / āmukhāvagataiva ca pratītiralaṅkārabījaṃ na pāryavasānikī / tathātve hyupamārūpakādīnāmapyaviśeṣaḥ syāt / paryavasāne 'pyarthasya 'dāruṇaḥ kāṣṭato jātaḥ'ityādāvindhanārthasya sattvādanaikāntikatvābhāvācchraśaśṛvadabhāvo na vācyaḥ / paryavasāne 'pyatrandhanārthaḥ sannapi nālaṅkāratvaprayojaka iti 'arivadhadehaśarīraḥ' [kāvya prakāśa 91389]ityādāpyasatā kāyārthenāviśeṣātsamānaḥ / kiṃ va ito na paryavasāner'thasyāsattvam / iha hi pratītimātrasāratvātkavyasya yadyathaiva pratīyate tattathaiva bhavatītyāvivādaḥ / tadvādhotpattāvapi taimirikadvicandrapratītivat punaruktatayāvabhātasyārthasyāvabhāsamānatvātsattvameva / nahi śataśīpi krūrādyarthopalambhe kāṣṭhāderarthasyāpunaruktatayā bhānamasti / bādhotpatteḥ punardvicandrapratītivatpaunaruktyapratīteranupapadyamānatvaṃ bhavati, natu śuktikāyāmiva rajatapratyayasya svarūpata evābhāvaḥ / ata evābhātapaunaruktyāpi pratītirapaunaruktyaparyavasāyinyasya svarūpam / evamapi vastutaḥ kāyādyarthābhāvastadavastha iti cet,satyam / kiṃ tu tathā vastuto bahirasaṃbhavannapi dvitīyaścandraḥ pratītau kañcana viśeṣamādhātuṃ notsahate tathehāpi vastuvṛttena kāyāderthasyāsaṃbhave 'pi pratītau na kaścidviśeṣa iti diṇḍikārāga eva vāstavatvānveṣaṇam / tasmādatrāvabhāsamānatvamevārthasya sattvapratīṣṭhāpakaṃ pramāṇam /

RuAssC_3b:

nanu avabhāsamānatvaṃ pramātṛdharma iti kathaṃ tadāśrayo dharmaḥ kāvyālaṅkāra iti cet, asadetat / avabhāsamānatvasyāvabhāsyaniṣṭatayā pratīterarthadharmatvāt /

tathā hi keṣāñcana pratītivādināṃ-
'tathāhi vedyatā nāma bhāvasyaiva nijaṃ vapuḥ /
caitreṇa vedyaṃ vedmīti kiṃ hyatra pratibhāsate' //

ityādyuktayuktyā kaumārilavannīlatayā iva vedyatāyā apyarthadharmatvabheveṣṭam / iha ca tadupakrama eveti na vastuvādasaṃsparśo nyāyyaḥ / āmukhatulyārthatvasya ca śabdadharmatvena śabdāśrayatvāt śabdālaṅkāratvaṃ yadyasyocyate tathāpi paryavasāne vastutastulyārthatvasyāsaṃbhavāt śaśaśṛṅgavaddharmadharmibhāvo duṣṭaḥ syāt / sattve 'pi doṣa evetyasmatpakṣoktasamagracodyavakāśaḥ / atrāpi yadyāmukha evaikārthatvenāvabhāsanaṃ samādhistadāsmatpakṣeṇa kimaparāddham / evaṃ ca virodhe 'pi vastuto viruddhasyāsaṃbhavādviruddhārthatvasya ca śabdadharmatvāt śabdālaṅkāratvaṃ prasajyate / atra viruddhasyārthasyāsaṃbhavepi kartrādibhirvācyatayādhyavasāyaḥ,iha tu paunaruktyāśrayasyānanvitatvena na vācyateti cet,naitat,yataḥ 'dāruṇaḥ kāṣṭato jātaḥ' ityādau tāvatpaunaruktyāśrayasya kāṣṭāderarthasya jātatvādinā sahānavitatvāvagamādastyeva mukhyayā vṛttyā vācyatvam / 'arivadhadehaśarīraḥ' ityādau tu vastutaḥ kāyāderavācye 'pyavabhātapaunaruktyāśrayatvādakṛtrimārthaśobhāparyāvasāyi tvena vācyatayāstyeva vivakṣitatvam / atra jhakṛtrimor'tho 'laṅkṛtakṛtrimārthopaskṛto yathā camatkārakṛt na tathā tadupaskṛtayocyamānaḥ syāt /

'strīṇāṃ hi kaṇṭhābharaṇāni hārāḥ payodharānapyabhibhūṣayanti' ityādidṛśā ca hārasya kaṇṭhālaṅkāratve 'pi sāmīpyāttāvatiśobhātiśayādhāyakatvādyathā payodharādāvapyalaṅkāratvaṃ tathaiva kṛtrimārthāśrayatve 'pyavabhāsamānasya paunaruktasyākṛtrimārthopaskārakatvamapi pratīyata eveti nānubhaghavāpahnavaḥ kāryaḥ /
evaṃ ca paunaruktyāśrayasyārthasya yatraiva vāttyatvena vivakṣitatvaṃ tatraivāsyālaṅkāratvaṃ nānyatra /
'akṛṣṇapakṣendumukhī bandhujīvādharadyutiḥ /
iyaṃ vilāsinī kasya na netrotsavakāriṇī' //

'atrākṛṣṇatyarthapaunaruktyasya saṃbhave 'pi vācyatvenāvivakṣitatvānnāyamalaṅkāraḥ / evaṃ vakṣyamāṇānāmapyalaṅkārāṇāṃ kavivivakṣaiva svarūpapratiṣṭhāpakaṃ pramāṇaṃ jñeyam / kiṃ bahunā, sarveṣāmapyalaṅkārāṇāmupamitārthatvādeḥ śabdadharmatvācchabdālaṅkāratvaṃ syāt / tadarthālaṅkāratvamasya jyāyaḥ, yāvatā hyarthasyāmukha eva punaruktatayāvabhāso 'sya jīvitam / ata eva punaruktavadābhāsamityanvarthasaṃghajñā / arthasya ca paunaruktyapratītau na kasyacidvivādaḥ , tāmevāśrittaya śabdālaṅkārasya bhavadbhiruktatvāt / evaṃ ca pratyāsattestadāśrayatvamevāsyālaṅkāratvaṃyuktam / anyathā tulyārthaśabdatāpi vākyadharmaṃ iti tadāśrayo 'pi syādityanavasthāprasaṅgaḥ /

RuAssC_3c:

athātra śabdasvarūpavaiśiṣṭyanibandhanaṃ camatkārakāritvamiti tadalaṅkāratvamiti cet, kiṃ nāma śabdasya svarūpe vaiśiṣṭam / kiṃ paunaruktyam, uta punaruktārthaṃvācitvam,utasabhaṅgābhaṅgapadena śliṣṭatvam / tatra na tāvadādyaḥ pakṣaḥ / śabdasya dviruccāraṇābhāvāttathātvāpratibhāsanāt / nāpi dvitīyaḥ / vācyavācakabhāvenālaṅkaraṇabhāvāttasyāśrayāśrayibhāve, nopapatteḥ / ata eva sarveṣāmevārthālaṅkārāṇāmupamitārthādivācitvācchabdasya tadalaṅkāratvaṃ syādityuktam / nāpi tṛtīyaḥ / punaruktavadābhāsamityanvarthasaṃjñāśrayaṇāt / paunaruktyākhyadharmaprayojakīkāreṇālaṅkārasyopakrāntatvāt śliṣṭatvasyehānaupayitakatvāt / tat punaratrārthepaunaruktyāvagame nimittamātrām / nimittanimittabhāvaśca nālaṅkāratvaprayojaka ityavivādaḥ / tasmādarthāśrayatvātpaunaruktyasya tadalaṅkāratvameti yuktam / evaṃ vaktralaṅkāratāpi nirastā / sarveṣāmapi naktratiśayarūpatvāt tathātvopapatteḥ /

RuAssC_3d:

vistarabhayāditi / na tu citratvābhāvāt / nocyanta iti / vastutastu saṃbhavantyevetyarthaḥ / ataścāyaṃ prāyo vākyārthapadārthāśrayatvātprathamaṃ dvidhābhavan samastāsamastapadatvena caturvidhaḥ /

krameṇa yathā-
'tuhinakṣitibhṛdyuṣmānpātātsarvatra[-]khyātaḥ /
himavānavatu sadā vo viśvatra samāgataḥ khyātim' //

'nadīprakaramulliṅgitavantaṃ manoharahastamatyajantaṃ ca, saparyāṇāṃ ruciṃ vahantaṃ rasarvatra pūjanīyaṃ ca,sakubhbhaṃ sakalaśañcarantaṃ ca, sadānadantaṃ madaparyāviladaśanaṃ ca, karaṭaṃ kamapi bibhrataṃ kavāṭavibhramamuñcantaṃ ca, kuñjarājivardhitaruci vāraṇaraṇaraṇaraṇikākulitaṃ ca, rājamānavisaṃdhāyinaṃ virājamānaṃ ca, śārībhūtaṃ madasalilena śabalībhūtaṃ ca, iti punaruktāśrayam' ityanaṅgalekhāyāṃ hastivarṇane /
'batahantāsitaḥ kālo govibhāvasudīdhitīḥ /
kṣipāsya pakṣāvasitaścetarājayaśobhaya' //

asamastapadaṃ tu granthakṛtauvodāhṛtam /

START Sūtra 4:

śabdapaunaruktyaṃ vyañjanamātrapaunaruktyaṃ svaravyañjanasamudāyapaunaruktyaṃ ca // RuAss_4 //

alaṃkāraprastāve kevalaṃ svarapaunaruktyamacārutvānna gaṇyate iti dvaividhyameva /

RuAssC_4:

kevalasvarūpaunaruktyaṃ kiṃ na gaṇitamityāśaṅkyāha-alaṅkāretyādi /

yathā-
'indīvarammi indammi indaālammi indiagaṇammi /
indidirammi indami joiṇṇo sarisasaṃkappo' //

('indāvarammi---------') atra svarapaunaruktyasya cārutvābhāvānnālaṅkāratvam / tatra kevalavyañjanasvaravyañjanasamudāśritamalaṅkāradvayaṃ lakṣyayati-saṃkhyādinā /

START Sūtra 5:

saṃkhyāniyame pūrvaṃ chekānuprāsaḥ // RuAss_5 //

dvayorvyañjanasamudāyayoḥ parasparamanaikadhā sādṛśyaṃ saṃkhyāniyamaḥ / pūrvaṃ vyañjamasamudāyāśritaṃ yathā-

'kiṃ nāma dardura duradhyavasāya sāyaṃ kāyaṃ nipīḍya ninadaṃ kuruṣe ruṣeva /
etāni kelirasitāni sitacchadānāmākarṇya kārṇamadhurāṇi na lajjito 'si' //

atra sāyaṃśabdenāsyālaṅkārasya yakāramātrasādṛśyāpekṣayā vṛttyanuprāsena sahaikābhidhānalakṣaṇaḥ saṃkaraḥ / chekā vidagdhāḥ /

RuAssC_5:

ekavacanasya jātyā bahutvaprasaṅgādvahuvacanasya ca tryādīnāṃ svayameva bahutvātsaṃkhyāniyamo dvitva eva saṃbhavatīti dvayorityuktam / dvayorapyekadhā sādṛśyaṃ vṛttyanuprāsa evetyāśaṅkyāha-anekadheti / yakāramātretyanena dvayoreva sādṛśyamasya jīvitamiti dhvanitam / yadyapi cāyaṃ vyañjanamātrapaunaruktyākhyasya sāmānyalakṣaṇasya saṃbhavādanuprāsa evānyairantarbhāvitaḥ tathāpyasya granthakṛtā udbhaṭamatānurodhādiha lakṣaṇaṃ kṛtam -anyathetyādi /

START Sūtra 6:

anyathā tu vṛttyatanuprāsaḥ // RuAss_6 //

kevalavyañjanamātrasādṛśyamekadhā samudāyasādṛśyaṃ tryādīnāṃ ca parasparasādṛśyamānyathābhāvaḥ / vṛttistu rasaviṣayo vyāpāraḥ / tadvatī punarvarṇaracanehavṛttiḥ / sa ca paruṣakomalamadhyamavarṇārabdhatvāttridhā / tadupalakṣito 'yamanuprāsaḥ / yathā-

'āṭopena paṭīyayasā yadapi sā vāṇī kaverāmukhe khelantī prathame tathāpi kurute no sanmanorañjanam /
na syādyāvadamandasundaraguṇālaṅkārajhaṅkāritaḥ saprasyandilasāyanarasāsārānusārī rasaḥ' //

yathā vā- 'sahyāḥ pannagaphūtkṛtānalaśikhā nārācapālyo 'pi vā rākendoḥ kiraṇā viṣadravamuco varṣāsu vā vāyavaḥ / na tvetāḥ saralāḥ sitāsitarucaḥ sācīkṛtāḥ sālasāḥ sākūtāḥ samadāḥ kuraṅgakadṛśāṃ mānānuvidhdā dṛśaḥ' //

RuAssC_6:

etadeva bhedanirdeśaṃ kurvanvyācaṣṭe kevaletyādi / samudāyaḥ pāriśeṣyād vyañjanadvayarūpaḥ / ekadheti cātraiva saṃbaddhavyam / kevalasya tryādīnāṃ cānekadhāpi sādṛśyasyānena vyātpatvāt / evañca samastāsamastākṣaratvena saṃbhavatītyasya prāyaḥ ṣaṭ prakārāḥ /

krameṇa yathā-
'yayā yayāyyayā yūyaṃ yo yo yaṃ yeyayāyayā /
yayuyāyi yayeyāya yayeyāyāya yāyayuk' //

asamastākṣaraṃ tu granthakṛtaivodāhṛtam /
'dīnādīnāṃ dadau dānaṃ ninanāda dine dine /
nidinda nandanānandānadunodinanandanam' //

'rucyābhiḥ pracurābhistaruśikharāpācitābhirucitābhiḥ /
acirarucirucirarucibhiścirāccirābhiścamatkṛtaṃ cetaḥ' //

'tataḥ somasite māsi satataṃ saṃmataṃ satām /
atāmasottamamatiḥ satī sutamasūta sā' //

'kamaladṛśaḥ kamalāmalakomalakamanīyakāntivapuramalam /
kamalaṅkurute tāvatkamalāpatito 'pi yo vimalaḥ' //

ādiśabdāccaturakṣarādergrahaṇam /

yathā -
'sa dadātu vāsavādidevatāsaṃstavastutaḥ /
sadā sadvasatiṃ devaḥ savitā vitatāṃ satām' //

varṇaracaneha vṛttiriti / upacārāditi bhāvaḥ / tridheti /

yaduktam -
'śaṣābhyāṃ rephasaṃyogaiṣṭavargeṇa ca yojitā /
paruṣā nāma vṛttiḥ syādhlahvahyādyaiśca saṃyutā' //

'sarūpasaṃyogayutāṃ mūrdhavargatāntyayogibhiḥ /
sparśairyutāṃ ca manyante upanāgarikāṃ budhāḥ' //

'śeṣavarṇairyathāyogaṃ racitāṃ kopalākhyayā /
grāmyāṃ vṛttiṃ praśaṃsanti kāvyeṣvādṛtabuddhayaḥ' //

[udbhaṭa kāvyā. saṃ. 914-6] yathā-
'nirargalavinirgaladgalagulākarālairgalairamī taḍiti tāḍitoḍḍamariḍiṇḍimoḍumarāḥ /
madācamanacañcurapracuracañcarīkoccayāḥ paṇaḥ pariṇatikṣaṇakṣatataṭāntarā dantinaḥ' //

atra lakārādyāvṛttyā madhyamatvamiti vṛttitraividhyam /

RuAssC_6a:

evaṃ vyañjanamātrāśrayamalaṅkāradvayaṃ lakṣayitvā svaravyañjanāśrayaṃ yamakaṃ lakṣayati-svaretyādi /

START Sūtra 7:

svaravyañjamasamudāyapaunaruktyaṃ yamakam // RuAss_7 //

atra kvacidbhinnārthatvaṃ kvicidabhinnārthatvaṃ kacidekasyānarthakatvamaparasya sārthakatvamiti saṃkṣepataḥ prakāratrayam / yathā-

'yo yaḥ paśyati tannetre rucire vanajāyate /
tasya tasyānyanetreṣu rucireva na jāyate' //

idaṃ sārthakatve / evamanyajjheyam /

RuAssC_7:

ekasyetyādyupalakṣaṇaparam / ato bahunāṃ yamakānāṃ kvacitsārthakatvaṃ nirarthakatvaṃ ca sthitaṃ saṃgṛhītameva / 'kvacitsārthakatvaṃ kvacinnirarthakatvam'iti tu pāṭhe prathamameva bhedadvayamuktaṃ syānna tṛtīyaḥ prakāraḥ / ataśca bhedanirdeśagrantho yathāsthita eva jyāyān / saṃkṣepata iti / evañca kāvyātmabhūtarasacarvaṇāpratyūhakāritvātprapañcayituṃ yogyamiti cirantanālaṅkāravanna vibhajya lakṣitamiti bhāvaḥ / evaṃ citre 'pi jñeyam / anyaditi / prakāradvayam /

tatrānarthakaṃ yathā-
'sarasamantharatāmarasādarabhramarasajjalayā nalinīṃ madhau /
jaladhidevatayā sadṛśīṃ śriyaṃ sphuṭatarāgatarāgarucirdadhau' //

atra tarāgetyanarthakam /

anarthakatvasārthakatvayoryathā -
'sāhāraṃ sāhāraṃ sāhāraṃ muṇai sajjasāhāram /
saṃ tāṇaṃ saṃtāṇaṃ saṃtāṇaṃ mohasaṃtāṇam' //

atra sajjasāhāramityanarthakam /
anyāni tu sārthakānīti na kaściddoṣaḥ //

idaṃ ca sthānaniyamamantareṇa na bhavati / yaduktam-'padamanekārthamakṣaraṃ cāvṛttaṃ sthānaniyame yamakam' iti / ata eva sthānaniyamādyamakamityasyānvarthamabhidhānam / sa ca sthānaniyamo vaivakṣiko na vāstavaḥ /

yathā-
'madhuparājiparājitamāninījanamanaḥsumanaḥ surabhi śriyam /
abhṛta vāritavārijaviplavāṃ sphuṭitatāmratatāmravaṇaṃ jagam' //

atrākṣaradvaye yamakavinyāsātsthānasya niyatatvam /

yathā vā-
'chindyādbhayārtiṃ tava kārtikeyaḥ śaśī jito yena sa kārtike yaḥ /
utkhātadanto gaṇanāyakasya svāmī yadanyo gaṇanāya kasya' //

atra cārthadvaye yamakadvayamiti sthānaniyamo dvidhaiveti nāsyālaṅkārasya kṣatiḥ kācit /

ataśca -
'śru tarasikalarukatarasikalitarujālahari jālahariṇatamaḥ /
hariṇatamaśca tatastava tatastavaḥ syādyaśorāśiḥ' //

ityatra sattve 'pi svaravyañjanasamudāyapaunaruktyāsya sthānaniyamābhāvādyamakābhāso 'yaṃ vṛttyanuprāsaḥ /

START Sūtra 8:

"śabdārthapaunaruktyāṃ praruḍhaṃ doṣaḥ" // RuAss_8 //

praruḍhagrahaṇaṃ vakṣyamāṇaprabhedavailakṣaṇyārtham / yadāhuḥ-'śabdārthayoḥ punarvacanaṃ punaruktamanyatrānuvādāt' / iti /

RuAssC_8:

praruḍhamiti / tathābhāsanaṃ viśrānteḥ /

yathā-
'tadanvaye śuddhamati prasūtaḥ śuddhimattamaḥ /
dilīpa iti rājendurinduḥ kṣīranidhāviva' //

atrenduriti / atrinetrakṣīrodajanmatvādindordvitvānnaitatpraruḍhamiti na kāryam, kavisamaye tathātvasyāpratīteḥ / āhurityākṣapādāḥ / antatrānuvāditi / anuvāde hi śabdārthayoḥ punarvacanaṃ kriyamāṇaṃ na doṣāya / akriyamāṇaṃ punardeṣāya bhavatīti bhāvaḥ /

yathā -
'udeti raktaḥ savitā rakta evāstameti ca /
saṃpattau ca vipattau ca mahātāmekarūpatā' //

atra rakta iti /
'śiraḥ śārvaṃ svargātpaśupatiśirastaḥ kṣitidharaṃ mahīdhrāduttuṅgādavanimavaneśrāpi jaladhim /
adhodho gaṅgāvadūyamupagatā nūnamathavā vivekabhraṣṭānāṃ bhavati vinipātaḥ śatamukhaḥ' //

atrārthapaunaruktye 'pi śabdasyāpunarvacanaṃ pratītyantarajanakatvāddoṣaḥ / tadevāpraruḍhamalaṅkāra ityāha-tātparyetyādi /

START Sūtra 9-10:

'tātparyabhedavattu lāṭānuprāsaḥ' // RuAss_9 //

tātparyamanyaparatvam / tadeva bhidyate, na śabdārtha-svarūpam /

yathā-
'tālā jaanti guṇā jālā de sahiaehiṃ gheppanti /
raikiraṇāṇugāhiāiṃ hāenti kamalāiṃ kamalāiṃ' //

['tadā jāyante guṇāḥ yadā te sahṛdayairgṛyairgṛhyante /
ravikiraṇānugṛhītāni bhavanti kamalāni kamalāni'] //

'brūmaḥ kiyannaya kathañcana kālamalpam atrābjapatranayane nayane nimīlya /
hemāmbujaṃ taruṇi tattarasāpahṛtya devadviṣo 'yamahamāgata ityavehi' //

ityādau vibhakttayāderapaunaruktye 'pi bahutaraśabdārthapaunaruktyāllāṭānuprāsatvameva /
'kāśāḥ kāśā ivābhānti sarāṃsīva sarāṃsi ca /
cetāṃsyācikṣipuryūnāṃ nimragā nimragā iva' //

ityādāvananvayena sahāsyaikābhidhānalakṣaṇo na saṃkaraḥ /
anyonyāpekṣayā śabdārthagatatvenārthamātragatatvena ca vyavasthikerbhinnaviṣayatvāt /
'ananvaye ca śabdaikyamaucityādānuṣaṅgikam /
asmiṃstu lāṭānuprāse sākṣādeva prayojakam' //

tadevaṃ paunaruktye pañcālaṅkārāḥ // RuAss_10 //

nigadavyākhyātametat /

RuAssC_9-10:

anyaparatvamiti / ekasya vācyaviśrāntatve 'nyasya lakṣye vyaṅgye vārthevācyaviśrāntirityarthaḥ / bhidyata iti paryavasāne / āmukhe hi śabdavadarthasyāpyekatvenaivāvabhāsaḥ / ata evāha-na śabdārthasvarūpamiti / evaṃ ca nāyaṃ dvayorvācyaviśrāntatve 'nuvādamātramalaṅkāraḥ / nahi doṣābhāvamātramalaṅkārasvarūpam / evaṃ hi satprapaśabdādyabhāvasyāpyalaṅkāratvaprasaṅgaḥ / yatparamādāvuktaṃ tatparameva punarnocyate ityeva sāmānyena yadyanyaparatvamucyate tadvirodhādivat 'udeti raktiḥ savitā-' ityādau doṣābhāvamātratvepyalaṅkāratvocitasyānyaparatvākhyasyātiśayasyāpi bhāvālaṅkāratvaprasaṅgaḥ / na caitāvataiva kaścidatiśayapratīyate iti yathoktameva yuktam / ekaḥ kamalaśabdo vācyaparyavasitaḥ anyaśca saurabhabandhuratvādyanekadharmaniṣṭha iti tātparyabhedaḥ /

RuAssC_9-10a:

brumaḥ kiyaditi / atra abjaśabdasyāpyapaunaruktyāt lāṭānuprāsatvameveti cintyam / atra hi dvayorapi nayanaśabdayorvācyaviśrantatvādanyaparatvābhāvānnāsti tātparyabhedaḥ / sa eva hyasya jīvitam / anyathā hyanuprāsamātratvaṃ syānnālaṅkāratvam / athāpi kevalanayanaśabdasyasvārthaviśrāntiḥ saṃsargapadāntargatastaya punaḥ svārthamupasarjanīkṛtya saṃjñinamabhigadhamaśca svārthatyāgātparārtheca vṛttirastyeva lakṣyaniṣ ṭatvamiti cet, naitat / lakṣaṇāsāmagradhabhāvāt / atra hyanyapadārthapradhānatvānnayanaśabdasya guṇībhāvaḥ, na mukhyārthabādhaḥ / svārtha eva viśrānteḥ / na ca guṇībhāvamukhyārthabādhayorkatvam / sato hi mukhyārthasya kañcidapekṣya guṇībhāvaḥ / bādhaḥ punaḥ svasminnevāviśrāntirityanayārmahān bhedaḥ / nāpyatra kiñcitprayojanaṃ na vā ruḍhiriyamityetatpaunaruktyamātram /

evam-
'sitakarakararuciravibhā vibhākarākāra dharaṇidhara kīrtiḥ /
paunaṣakamalā kamalā sāpi tavaivāsti nānyasya' //

ityādāvapi ghajñeyam / camatkārastvatrānuprāsakṛto 'vaseyaḥ / nanvananvaye 'pi śabdapaunaruktyaṃ dṛśyata iti tatrāpi kimayamevālaṅkāraḥ kimu sa evetyāśaṅkyaha-ananvaya ityādi / ānuṣaṅgikamiti / na punaḥ sākṣātprayojakamityarthaḥ / śabdaikyaṃ vināpyananvayasya pratipādanāt / atra hi śabdaikyaṃ kvacidakriyamāṇamanaucityamāvahati kvacinneti bhāvaḥ /

tatta yathā-
'yaccakṣurjagatāṃ sahastrakaravaddhāmnāṃ ca dhāmārkava- nmonnadvāramapāvṛttaṃ ca ravivad dhvāntāntakṛt sūryavat /
ātmā sarvaśarīriṇāṃ savitṛvat tigmāṃśuvat kālakṛt sādhvīṃ naḥ sa giraḥ dadātu dinakṛd yonyairatulyopamaḥ' //

atra sahastrakarādayo 'nya ivābhāsamānā ananvayapratītiṃ vighnayantīti śabdaikyābhāvo 'naucityamāvahati, na punarananvayasyābhāvam /
'sthairyād bhūrvyāpakatvād viyadakhilajagatprāṇabhāvānnabhasvān bhāsvān viśvaprakāśādyugapadapi sudhāsūtirāhlādanācca /
vahniḥ saṃhārakatvājjalamakhilajanāpyāyanāccopamānaṃ satyātmatve 'pi yasya prabhavatu bhavatāṃ so 'ṣṭamūrtiḥ śivāya' //

atra nirvighnamevānanvayasya pratīteḥ śabdaikyabhāvo nānaicityāvahaḥ / tuśabdo vyatireke / śākṣāditi / śabdaikyaṃ vināsyānutthānāt / etadevopasaṃharati-tadevamityādi / puna ruktavadābhāsamarthapaunaruktyāśritaṃ,chekānuprāsādayastrayaḥ śabdapaunaruktyāśrayāḥ / lāṭānuprāsastūbhayāśritaṃ iti pañca paunaruktyāśritā alaṅkārāḥ / yadyapyukteḥ śabdārthagatatvenoccaraṇābhidhānatayā bhedāt sāmānyābhāvāt kasya pañcaprakāratvaṃ tathāpi tasyā dvayorapyanugamādekatvena pratīteruktisāmānyanibandhanameva prakāriprakārabhāvavacanam / yaccārthabhedena śabdasyāpi bhinnatvaṃ tadavāstavam / pratītāvekatayaivāvabhāsāt / ata evānekārthavargādiṣvapi tathātvenaiva vyavahāraḥ /

START Sūtra 11:

varṇānāṃ khaṅgādyakṛtihetutve citram // RuAss_11 //

paunaruktakyaprastāve sthānaviśeṣaśliṣṭavarṇapaunaruktyātmakaṃ citravacanam / yadyapi lipyakṣarāṇāṃ khaṅgādisaṃniveśaviśiṣṭatvaṃ tathāpi śrotrākāśasamavetavarṇātmakaśabdābhedena teṣāṃ loke pratītervācakaśabdālaṅkāro 'yam / ādiprahaṇād yathāvyutpattisaṃbhavaṃ padmabandhādiparigrahaḥ /

yathā-
'bhāsate pratibhāsāra rasābhātā hatāvibhā /
bhāvitātmāśubhāvāde devābhā bata sabhā' //

eṣo 'ṣṭadalapadmabanadhaḥ / atra digdaleṣu nirgamapraveśābhyāṃ śliṣṭākṣaratvam / vivigdaleṣu tvanyathā / karṇikākṣaraṃ tu śliṣṭameva /

RuAssC_11:

varṇānāmityādi / uccāraṇakāle sthānaviśeṣaśliṣṭavarṇātmakakhaṅgadisaṃniveśasyā bhāvātponaruktyapratītirnātreti kimāśrayo 'yamalaṅkāra ityāśaṅkyāha-yadyapītyādi / lipyakṣarāṇāṃ maṣībindurūpāṇāṃ śrūyamāṇatāsatattvavarṇaśabdābhedapratipattyā aupacāriko 'yaṃ śabdālaṅkāra iti tātparyārthaḥ / ādigrahaṇaṃ saphalayituṃ padmabandhenodāharati-bhāsatetyādi /

khaṅgabandhaḥ punaryathā-
'sa pātrībhavitā mokṣkṣaṇalakṣmyā bhavārasaḥ /
samastajanatāyāsasamudrābhinnatābhidaḥ' //

śliṣṭameveti / aṣṭadikkamapi nirgamapravekṣayoḥ /

START Sūtra 12:

upamānopameyayoḥ sādharmye bhedābhedatulyatve upamā // RuAss_12 //

arthālaṅkāraprakaraṇamidam / upamānopameyayorityapratītopamānopameyaniṣedhārtham / sādhrmye trayaḥ prakārāḥ / bhedaprādhānyaṃ vyatirekādivat / abhedaprādhānyaṃ rūpakādivat / dvayostulyatvaṃ yathāsyām / yadāhuḥ-'yatra kiñcitsāmānyaṃ kaściñca viśeṣaḥ sa viṣayaḥ sadṛśatāyāḥ' iti / upamaivanekaprakāravaicitryeṇānekālaṅkārabūjabhūteti prathamaṃ nirdiṣṭā / asyāśca pūrṇālutpātvabhedāñcirantanairbahuvidhanvamuktam / tatrāpi sādhāraṇadharmsya kvacidanurāgāmitayaikarūpyeṇa nirdeśaḥ, kvacidvastuprativastubhāvena pṛthaṅnirdeśaḥ / pṛthaṅnirdeśe ca saṃbandhibhedamātraṃ prativastūpamāvat, bimbapratibimbabhāvo vā dṛṣṭāntavat / krameṇodāharaṇam -

'praṅāmahatyā śikhayeva dīpastrimārgeva trividasya mārgaḥ /
saṃskāravatyeva girā manīṣī tayā sa pūtaśca vibhūṣitaśca' //

'yāntyā muhurvalitakandharamānanaṃ tadāvṛttavṛntaśatapatranibhaṃ vahantyā /
digdho 'mṛtena ca viṣeṇa ca pakṣmalākṣyā gāḍhaṃ nikhāta iva me hṛdaye kaṭākṣaḥ' //

atra valutatvāvṛttatve saṃbandhibhedādbhinne /
dharmyabhiprāyeṇa tu bimbapratibimbatvameva /
'pāṇḍyo 'yamaṃsārpitalambahāraḥ kḷtpāṅgarāgo haricindanena /
ābhāti bālātaparaktasānuḥ sanirjharodgara ivādrirājaḥ' //

atra hārāṅkarāgayornirjharabālātapau pratibimbatvena nirdiṣṭau /

RuAssC_12:

upamānetyādi / artheti / śabdālaṅkāranirṇayānantaramavasaraprātpamityarthaḥ / nanūpamānopameyayoreva sādharmyaṃ saṃbhavati na kāryakāraṇādikayoriti kiṃ tadupādānenetyāśaṅkyāha-upamānetyādi / tatropamānasyāpratītatvaṃ liṅgabhedādinā prācyairuktam /

yathā-
'kaṭu kaṇanto maladāyakāḥ khalāstudantyalaṃ bandhanaśṛṅkhalā iva /
manastu sādhudhvanibhiḥ pade pade haranti santo maṇinūpurā iva' //

atra kaṇanāderdharmasyopamāne 'nyatāṃ karotīti liṅgabhedo duṣṭaḥ / yadyapi sādhāraṇadharmasyobhayasaṃbandhasaṃbhave 'pi siddhatvādupamāne tatsaṃbandhasya svayamevāvagamāt tasya na śābdatā yuktetyupamānapāratantryeṇa liṅgādivipariṇāmo na kāryaṃ iti na liṅgabhedāderduṣyatvam,tathāpyupamānavākyasya sākāṅkṣatvātpratītiviśrānteḥ śābdastatsaṃbandha upayukta eva / nahi prabhāmahatyādāvupamānavākye pūtatvādisaṃbandhaṃ vinā samanvayaviśrāntiḥ syāt / kevalaṃ samānadharmasyopameye vidhīyamānatvamupamāne cānūdyamānatvamitīyāneva viśeṣaḥ / tadubhayatrāpi tatsaṃbandhasyāvaśyopayogādupapadyata eva samānadharmasyānugāmitvam / talliṅgabhedāderapi duṣṭatvaṃ yuktam / upameyasyāpratītatvamavarṇanīyasyāpi varṇanīyatvam /

yathā-
'gauraḥ supīvarābhogo raṇḍāyā muṇḍito bhagaḥ /
merorarkahayollīḍha-śaṣpa-hema-taṭāyate' //

atra tanvaṅgyā rūpavarṇane bhagavarṇanamanaucityāvahamityupameyasyāpratītatvam /

RuAssC_12a:

bhedābhedatulyatvaṃ vyākhyātuṃ sādharmyasya viṣayavibhāgeṇa vyavasthitiṃ darśayati-sādharmya ityādinā / etaineva ca tribhiḥ prakāraiḥ sādharmyāśrayaḥ samagra evālaṅkāravargaḥ saṃgṛhītaḥ / tena vyatirekavadityanena sahoktyādayaḥ saṃgṛhītāḥ rūpakavadityanena pariṇāmotprekṣādayaḥ / kintu rūpakotprekṣayorabhedaprādhānyasadbhāve 'pyāropādhyavasāyakṛta eva viśeṣaḥ / yadvakṣyati-'āropādabhede 'dhvavasāyaḥ prakṛṣyate' iti / ataścādhyavasāyagarbheṣvalaṅkāreṣu śuddhābhedarūpaścaturthaḥ prakāro na kaścidāśaṅkanīyaḥ / tatrāpyabhedāprādhānyasyaiva bhāvāt / anayāpyupameyopamādayaḥ saṃgṛhītāḥ sāmānyamityabhedahetukam / viśeṣa iti bhedahetukaḥ / evaṃ ca bhedābhedatulyatvaviṣaye yaḥ sādṛśyapratyayo jāyate tasyopamāviṣayatvamuktam / nanu ca satsvapyanekeṣvarthālaṅkāreṣu prathamamiyameva kiṃ nirdiṣṭetyāśaṅkyāha-upamaivetyādi /

aneke 'laṅkārāḥ sādharmyāśrayāḥ tatraivāsya bījatvāt /
uktamiti /
'sādharmyamupamā bhede pūrṇā lutpā ca sāgrimā /
śrautyārthīṃ ca bhaved vākye samāse tadvite tathā' //

ityādinā //

ataśca kimasmākaṃ tadāviṣkāraṇeneti bhāvaḥ / evaṃ ca teṣāṃ gaṇane tathā na vaicitryaṃ kiñciditi sūcitam /

RuAssC_12b:

tatrāpīti / cirantanokte pūrṇatvādibhedanirdeśe satyapītyarthaḥ / sādhāraṇadharmasyeti / dharmaḥ parāśritaḥ, tasya ca tadatadgāmitvāt sādhāraṇatvam / tadeva copamādyatthāne nimittam / sa ca catuṣṭayī śabdānāṃ pravṛttiḥ' iti mahābhāṣyaprakriyayā jātiguṇakriyādravyātmakeṣu dharmiṣvevaṃrūpa eva bhavati / na caitadvirudhyate / dharmidharmabhāvasya na vāstavatvam / jātyādyātmano dharmiṇo 'pi kadācidanyāśritatve dharmatvāt /

evaṃ ca tadatiriktaṃ dharmamātramapi sādhāraṇaṃ na kiñcidvācyam /
catuṣṭayyā eva śabdānāṃ pravṛtteruktatatvāt /
'sadayaṃ bubhuje mahābhujaḥ sahasodvegamiyaṃ vrajediti /
aciropanatāṃ sa medinīṃ navapāṇigrahaṇāṃ vadhūmiva' //

ityādāvupamānādau kriyārūpatvāderyojayituṃ śakyatvāt tasya eva ca samagraviṣayāvagāhanasahiṣṇutvāt / nanu jāteḥ sādhāraṇadharmatve tajjātīyatvāt tattvaṃ na syāt, na sadṛśatvamiti kathamupamāṅgatvamasyāḥ syāditi cet, na / bimbapratibimbabhāvāśrayeṇa tathātvābhāvāt / tatra hyasakṛnnirdeśād dvayorhārādikayorjātyoḥ śvaityādyabhedanimittāvalambanenaikatvamāśritya sādṛśyanimittaṃ sādhāraṇyaṃ syāt / etacca savistaramupariṣṭād vakṣyāmaḥ /

RuAssC_12c:

tatra dharmiṇo jātyādirūpatā yathā-
'ghanodyānacchāyāmiva marupathād, dāvadahanāt tuṣārābhbhovāpīmeva viṣavipākādiva sudhām /
pravṛddhādunmādāt prakṛtimiva nistāryavirahā- llabheya tvadbhakti nirūpamarasāṃ śaṅkara kadā' //

atra cchāyāvāpīsudhāprakṛtīnāmupamānānāṃ jātiguṇadravyakriyātvam / chāyāyastu jātirūpatvād guṇatvaṃ nāśaṅkanīyam / upameyasya punaretatsvayamevābhyūhyam /

RuAssC_12d:

dharmāṇāṃ tu yathā-
'vaidehi paśyā malayād vibhaktaṃ matsetunā phenilamamburāśim /
chāyāpatheneva śaratprasannamākāśamāviṣkṛtacārutāram' //

atra vibhaktamityasya kriyātvaṃ rāmasetucchāyāpathayordravyatvaṃ phenatārakāṇāṃ jātitvaṃ prasādasya ca guṇatvaṃ dravyātmakākāśāmburāśigattatvenopanibaddham / evaṃ prakṛtāmeva mahābhāṣyaprakriyāmapahāya ninimittameva prakriyāntaramāśritya yadanyairuktaṃ tadayuktamevetyalaṃ bahunā / evaṃvidhasya cāsya bhāvābhāvarūpatayā dvaividhyam / etacca na tathāvaicitryāvahamiti granthakṛtā noktam /

RuAssC_12e:

aikarūpyeṇoti / sakṛt / yadvakṣyati-'tatra sāmānyadharmasyevādyupādāne sakṛntirdeśa upamā' iti / pṛthaṅnirdeśa iti / asakṛdityarthaḥ / yadvakṣyati- 'vastuprativastubhāvenāsakṛnnirdeśe 'pi saiva' iti / sādhāraṇadharmasyetyatrāpi saṃbandhanīyam / vastuprativastubhāve 'pi dvaividhyamityāha-pṛthaṅnirdeśe ityādi / sambandhibhedamātramiti / na punaḥ svarūpabhedaḥ kaścidityarthaḥ / yadvakṣyati-asakṛnnirdeśe śuddhasāmānyarūpatvaṃ bimbapratibimbabhāva e vā' iti / etacca bhedatrayaṃ prāyaḥ sarveṣāmeva sādṛśyāśrayāṇāmalaṅkārāṇāṃ jīvitabhūtatvena saṃbhavatītyagrata eva tatra tatrodāhariṣyāmaḥ / krameṇeti yathoddeśam / sambandhibhedāditi / saṃbandhinoḥ kandharāvṛntayorbhedāt / na tu hāranirjharādivatsvarūpato bhedaḥ / vastuta ekatvādvalitatvāvṛttatvayorabhedaḥ / nanu yadi valitatvāvṛttatvākhyo dharma ānanaśatapattrayoḥ śuddhasāmānyarūpatayopāttastaddharmī kandharāvṛntarūpaḥ punaḥ kiṃrūpatayetyāśaṅkyāha-dharmyabhiprāyeṇetyādi / evakāraḥ śuddhasāmānyarūpatvavyavacchedakaḥ / kandharāvṛntayośca yathokte dharmitve 'pyānanaśatapatrtāpekṣayā dharmatvameva yuktam / āśrayāśrayibhāvena dharmidharmabhāvasya bhāvāt / ata evāsyāvāstavatvaṃ pūrvamuktam / ataścānanaśatapatrtāpekṣayā iti na vyākhyeyam / tayorupamānopameyabhāvavācoyuktereva yuktatvāt / evaṃ ca sati kandharāvṛntayoḥ svarūpamanabhimataṃ syāt / anenaiva ca bimbapratibimbabhāvasya svarūpe darśite 'pyasaṃkīrṇaprakaṭanāśayena punaḥ 'pāṇḍyo 'yam' ityādyudāhṛtam /

RuAssC_12f:

hārāṅgarāgayoriti / svarūpayoriti śeṣaḥ / na cātra bimbapratibimbabhāvasya viṣayāntaraṃ pradarśya vākyārthaṅgatāmupamāśaṅkya guṇasāmyanāmā caturthaḥ prakāro vācyaḥ / yāvatā hi sādhāraṇadharmanibandhanamupamāsvarūpam, sa cātra dharmo nirdiṣṭānirdiṣṭatvena dvividhaḥ / nirdeśapakṣe cāsya traividhyamuktam / anirdeśapakṣe cāsya na vaicitryaṃ kiñciditi na tadāśrayaṃ bhedajātamuktam / ataścātra nirdiṣṭaḥ sādhāraṇadharmo vyavasthita iti kā nāma caturthaprakārakalpanā / vākyārthopamāgandho 'pyatra nāsti / sa hyanekeṣāṃ dharmiṇāṃ parasparāvacchinnānāṃ tādṛśereva dharmibhiḥ sāmye bhavati /

yathā-
'janayicyāḥ kulālyāśca rakṣitryā vidito 'bhayam /
ratnasūterbhujaṅgyāśca pracchanna iva śevadhiḥ' //

atra janayitryādīnāṃ ratnasūtyādīnyupamānānyupāttāni / eteṣāṃ dharmitvaṃ ca sphuṭameva / bimbapratibimbabhāvaḥ punardharmiviśeṣapratipādanonmukhānāṃ dharmāṇāṃ bhavati / parasparāvacchinnatvaṃ yathātreva / atra hi hārāṅgarāgayoḥ pāṇḍyasya viśiṣṭatāpādanāyaivopādānam / indumatīṃ prati tasya viśiṣṭālambanavibhāvatvena vivakṣitatvāt / ataśca tayoḥ parasparonmukhatvātsvātmanyevāviśrāntiriti kā kathopameyatāyāḥ / evaṃ pāṇḍyasyādgirājena hāranirjharādidharmanimittaivopamā, tāvanmātreṇaiva sādṛśyaparyavasānāt / tacca hārādeḥ sādhāraṇadharmasya bimbapratibimbatvād dṛṣṭāntanyāyasyaitatsūdāharaṇameva /

RuAssC_12g:

nanu hāranirjharayostadatadgāmitvābhāvātkathaṃ sādhāraṇadharmateti cet,ucyate- asyāstāvaddharmasya sādhāraṇyaṃ jīvitam / tacca dharmasyaikatve bhavati / na ca vastuto 'tra dharmasyaikatvam / nahi ya eva mukhagato lāvaṇyādirdharmaḥ sa eva candrādau, tasyānvayāsaṃbhavāt / api tu tajjātīyo 'trānyo 'sti dharmaḥ / evaṃ dharmayorbhedātsādhāraṇatvābhāvādupamāyāḥ svarūpaniṣpattireva na syāt / atha dharmayorapi sādṛśyamabhyupagamyate tattatrāpi sādṛśyanimittamanyadanveṣyam / tatrāpyanyadityanavasthā syāt / tataśca dharmayorvastuto bhede 'pi pratītāvekatāvasāyādbhede 'pyabheda ityetannimittamekatvamāśrayaṇīyam / anyathā hyapamāyā utthānameva na syāt / evamihāpi hāranirjharādīnāṃ vastuprativastutayopāttānāṃ vastuto bhede 'pyabhedavivakṣetyekatvaṃ grāhyam / anyathā hyeṣāṃ pāṇḍyādrirājayoraupabhyasamutthāne nimittatvameva na syāt / na caiṣāmaupamyaṃ yuktamiti samanantaramevoktam / ata evātra bimbapratibimbabhāvavyapadeśaḥ / loko hi darpaṇādau bimbātpratibimbasya bhede 'pi madīyamevātra vadanaṃ saṃkrāntamityabhedenābhimanyate / anyathā hi pratibimbagadarśane kṛśo 'ha sthūlo 'hamityādyabhimāno nodiyāt bhūṣaṇavinyāsādau ca nāyikā nādriyeran /

pracyairapi-
'sa munirlācchito mauvjyā kṛṣṇājinapaṭaṃ vahan /
vyarājannīlajīmūtabhāgaśliṣṭa ivāṃśumān' //

iti //

tathā -
'sa pītavāsāḥ pragṛhītaśārṅgo manoghajñabhīmaṃ vapurāpa kṛṣṇaḥ /
śatahladendrāyudhavānniśāyāṃ saṃsṛjyamānaḥ śaśineva meghaḥ' //

ityatra mauñjītaḍitoḥ śaṅkhaśaśinośca vastuto bhede 'pyabhedavivakṣāmevāśrityasādhāraṇadharmasya hīnatvamādhikyaṃ coktam / ata eva cātra pūrvaṃ granthakṛtā vastuprativastubhāvavad vastudvayasya prācyoktameva vyavahāraṃ darśayituṃ prativastūpamāvad dṛṣṭāntavacceti taduktamevadṛṣṭāntadvayaṃ dattam / evaṃ cātrābhedavivakṣaiva jīvitam /

RuAssC_12h:

eṣā ca lakṣye supracuraiva /

yathā -
'vidyutvantaṃ lalitavanitāḥ sendracāpaṃ sacitrāḥ saṃgītāya prahatamurajāḥ snigdhagambhīraghoṣam /
antastoyaṃ maṇimayabhuvastuṅgamabhraṃlihāgrāḥ prāsādāstvāṃ tulayitumalaṃ yatra taistairviśeṣaiḥ' //

atra vidyudvanitādīnāṃ meghaprāsādaviṣiṣṭatādhāyakatayā dharmatvenaivopādānam / ata eva taistairviśeṣairityuktam / teṣāṃ sakṛnnirdeśābhāvānnānugāmitā / ekārthatvābhāvānna śudhdasāmānyarūpatvamiti pāriśeṣyādvimbapratibimbabhāva eva / eteṣāṃ cābhedenaiva pratīteḥ sādhāraṇatvam / evaṃ hārāderapi jñeyam / abhedapratītiścātra sādṛśyanimittā / na caitāvataivaipāmupamānopameyatvaṃ vācyam / tathātvāvivakṣaṇāt / sādṛśyasya ca sitatvādiguṇayogitvaṃ nāma nimittam / evamabhedapratītimukhenātra hārādeḥ samānadharmatvam / kvacinnimittāntareṇāpyabhedapratītirbhavati /

yathā-
'dvepyo 'pi saṃmataḥ śiṣṭastasyārtasya yathaiṣadham /
tyājyo duṣṭaḥ priyo 'pyāsīd daṣṭo 'ddaguṣṭa ivāhinā' //

atrotrarārdhe daṣṭaduṣṭayordeṣakāritvādinā ekakāryakāritvamabhedakāraṇamityalaṃ bahunā /

RuAssC_12i:

iyaṃ ca dvayopari prakṛtayoraprakṛtayoścaupamye samuccitā bhavati /

krameṇa yathā-
'svareṇa tasyāmamṛtastruteva prajalpitāyāmabhijātavāci /
apyanyapuṣṭā pratikūlaśabdā śroturvitantrīriva tāḍyamānā' //

atra bhagavatyapekṣayānyapuṣṭāvitantryoraprakṛtayoḥ pratikūlaśabdatve samuccitatvam / iyamekadeśavivartinyapi /

yathā -
'kamaladalairadharairiva daśanairiva kesarairvirājante /
alivalayairalakairiva kamalairvadanairiva nalinyaḥ' //

atra nalinīnāṃ nāyikā upamānatvena nopāttā ityekadeśavivartitvam / iyaṃ ca sādṛśyadāḍharyārthaṃ kavipratibhākalpite sādharmye kalpitā bhavati / tacca kvacidupameyagatatvena kvacidupamānenāpi kalpitamiti dvidhātvamasyāḥ / yaduktam- 'upameyasya vaiśiṣṭyamupamānasya vā kvacit' iti / vaidharmyeṇāpi sādharmyamiti tṛtīyaḥ prakāraḥ punarasyā na vācyaḥ / asyopamāyāmeva saṃbhavāddāḍharyapratipādanapratīteśca /

RuAssC_12j:

krameṇa yathā-
'taṃ ṇamaha ṇāhiṇalinaṃ hariṇo gaaṇaṅkaṇāhirāmassa /
chappaachampiagatto malo vva candammi jattha vihī' //

('tannamata nābhinalinaṃ harorgaganāṅganābhirāmasya /
ṣaṭpadācchāditagātro mala iva candre yatra vidhiḥ') //

atropameyasya ṣaṭpadācchāditatvaṃ kalpitam /
"āvarjitā kiñcidiva stanābhyāṃ vāso vasānātaruṇārkakāgam /
saṃjātapuṣpastabakābhinamrā saṃcāriṇī pallavinī lateva //

" atropamānagatatvena saṃcāriṇītvaṃ kalpitam / na cāsyāḥ pṛthaglakṣaṇaṃ vācyam,dvayoraupamyapratīteḥ / sāmānyalakṣaṇasyātrāpyanugamāt / athātra kalpanāstīti cet, na / evaṃ hi pratibhedaṃ lakṣaṇakaraṇaprasaṅgaḥ / samuccitatvāderviśeṣāntarasyāpi bhāvāt / athopamānaguṇaviśiṣṭopameyāvagamaphalatvenopamāyāḥ pratibhaṭabhūtavastvantarābhāvaprayojanatvena cāsyāḥ pṛthagalaṅkāratvamiti cet, na / atropameyasyopamānopamānaguṇaviśiṣṭatayaiva pratīteḥ phalabhedābhāvāt / tathā hi'āvarjitā' ityādau bhagavatyā latāyāḥ sādṛśyasya saṃcāriṇītvenābhāvo mā prasāṅkṣīditi tayoḥ sādharmyaṃmeva druḍayituṃ kavinā latāyāḥ saṃcāriṇītvaṃ kalpitam / nanvatra bhagavatyā anyadupamānaṃ nāstīti pratīyate / ananvayādivadupamānāntaraniṣedhasya vākyārthatvāt / maivam / evamupameyasyāpi vaiśiṣṭyakalpane upameyāntaraniṣedhaphalatvaṃ vācyam / samānanyāyatvāt / tadyathā dṛḍharope rūpake viṣayaviṣayiṇorabhedameva draḍhayituṃ kasyaciddharmasya hānirādhikyaṃ vā kalpyate, tathehāpi sāmānyadārḍhyayaiva kalpitatvaṃ jñeyam / atrāpyabhedālaṅkārākhyālaṅkārāntaratvaṃ na vācyam / rūpakeṇaivāsyā vicchritteḥ saṃgṛhītatvāt / viṣayaviṣayiṇorabhedo hi rūpakasatattvam / sa eva cātra dārḍhyena pratīyata iti ko nāmāsya rūpakātpṛthagbhāvaḥ / abhedamātrapratītau rūpakam, niyatadharmahānāvanyataḥ sarvato 'pyabhedapratītāvabheda iti pratītibhedo 'pyastīti cet, na / evaṃ hyasti tāvadabhedapratītiratrānugatā / yastu vaśeṣaḥ sa pṛthagbhedatve vyavasthāpako 'stu na pṛthagalaṅkāratve / nahiśābaleyatāmātreṇa gotvamaścatvavyapadeśyaṃ bhavati /

evaṃ ca-
'gṛhītavigrahaḥ kāmo vasantaḥ sārvakālikaḥ /
jahāra hṛdayaṃ kāmī nityapūrṇaḥ sudhākaraḥ' //

ityādau gṛhītavigrahattvāderniyatasya dharmasyādhikye 'pyalaṅkārāntaraprasaṅgaḥ / iyaṃ ca mālātvādinānantabhedeti tadgranthavistarabhayānna prapañcitam /

START Sūtra 13:

ekasyaivopamānopameyatve 'nanvayaḥ // RuAss_13 //

vācyābhiprāyeṇa pūrvaṃrūpānugamaḥ / ekasya tu viruddhadharmasaṃsargo dvitīyasavrahyacārinivṛttyarthaḥ / ata evānanvaya iti yogo 'pyatra saṃbhravati / yathā- 'yuddhe 'rjuno 'rjuna iva prathitapratāpo bhīmo 'pi bhīma iva vairiṣu bhīmakarmā / nyagrodhavartinamayādhipatiṃ kuruṇāmutprāsanārthamiva jagmaturādareṇa' //

RuAssC_13:

ekasyaivetyādi / nanu sādṛśyāśrayāṇāmalaṅkārāṇāṃ lakṣayutuṃ prastutatvātsādṛśyasyobhayaniṣṭhatvenaiva saṃbhavādekasya ca tadabhāvātkathamihātadāśrayasyāpyasya vacanamityāśaṅkyāha-vācyābhiprāyeṇetyādi /

RuAssC_13a:

pūrvarūpeti / sādṛśyāśrayatvasyetyarthaḥ / astveva hyatra śābdī sādṛśyapratītiḥ / mukhaṃ candra ivetyādivadevātropamānopameyatvasya vācyatayopanibandhanāt / ata evāha-vācyābhiprāyeṇeti / na punarvastvabhiprāyeṇetyarthaḥ / vastuto hyekasyaiva sādhyasiddhadharmarūpatvāsaṃbhavādupamānopameyatve 'pi virodhaḥ syāt / itthaṃ śābdameva sādṛśyānugamamāśrityehāsya lakṣaṇam / nanu yadyevamekasyopamānopameyatvaṃ virudhyate tatkiṃ vastuviruddhena niṣphalena caitenetyāśaṅkyāha-ekasyetyādi /

RuAssC_13b:

evaṃ cāsya dvitīyasabrahmacārinivṛttirevālaṅkāratvapratiṣṭhāpakaṃ pramāṇam / anyathā punarnāsyālaṅkāratvam /

yathā-
'tasyājñayaiva paripālayataḥ prajā me karṇopakaṇṭhapalitaṅkariṇī jareyam /
yadgarbharūpamiva māmanuśāsta so 'yamadyāpi tanmayi gurorgurūpakṣapātaḥ' //

atra yathaiva garbharūpaṃ māṃ gururanvaśāttathaivādyāpyanuśāstīti satyapyekasyopamānopameyatve dvitīyasabrahmacāri nivṛttipratipattyabhāvānnāyamalaṅkāraḥ / ekasyaivāsthābhedena ca siddhasādhyadharmasaṃbhavānnopamānopameyatvarūpaviruddhadharmasaṃsargaḥ / ata eveti / viruddhadharmaṃsaṃyogāt / ekasyaiva siddhasādhyarūpeṇopamānopameyatvenāvidyabhāno 'nvayaḥ saṃbandho yatra sa tathoktaḥ /

arjunādanyo yuddhe prathitapratāpo nāstīti dvitāyasabrahmacārinivṛttiratra jīvitabhūtā pratīyata eva /
ata eva kārtavīryahiṃstramattvayorupamānarūpayorapratīteḥ śuddhamevaitadudāharaṇam /
'ittiametummi jae sundaramahilāsahassabhariammi /
aṇuharai ṇavaraṃ tissā,vāmāddhaṃ dāhiṇaddhassa' //

('etāvanmātre jagati sundaramahilāsahastrabharite 'pi /
anuharati kevalaṃ tasyā vāmārdhaṃ dakṣiṇārdhasya') //

ityādau cānanvayodāharaṇatvaṃ na vācyam / atrānyādhanānyārdhasyopamīyamānatvenopamāyā abhidhīyamānatvāt / asya hyupamānāntaraniṣedhaparyavasāyyabhidhīyamānamekasyaivopamānopameyatvaṃ svarūpam / na ca tadatra śabdenābhidhīyate 'pi tu vyajyata iti pratīyamānataiva yukteti na vācyatvamasyetivācyam / evaṃ hyalaṅkādadhvanerviṣayāpahāraḥ syāt /

evam-
'gandhena sindhuradhurandhara vaktkamaittrīmairāvaṇaprabhṛtayo 'pi na śikṣitāste /
tattvaṃ kacatrtinayanācalaratnabhittisvīyapraticchraviṣu yūthapatitvameṣa' //

ityatrāpyananvayo na vācyaḥ / svīyapratibimbaireva sādṛśyapratītestadgandhasyāpyabhāvāt / yadi nāma caitatpratīyeta tadapyasya pratīyamānatvaṃ syānna vācyatvam /

yathoktanyāyāt /
evaṃ ca tadekadeśenāvasitabhedena vetyapāsya upamānatayā kalpitena tenaiva sādṛśyamananvaya ityeva tvayā sūtraṇīyam /
'grasamānamivaujāṃsi sadasyairgauraveritam /
nāma yasyābhinandanti dviṣo 'pi sa pumānpumān' //

ityatra puṃsaḥ puṃstvāropādananvayarūpakamiti yadanyairuktaṃ tadayuktam / ekasyaiva vidhyanuvādabhāvenāvasthānādāropābhāvāt /

START Sūtra 14:

dvayoḥ paryāyeṇa tasminnupameyopamā // RuAss_14 //

tacchabdenopamānopameyatvapratyavamarśaḥ / paryāyo yaugapadyābhāvaḥ / ata evātra vākyabhedaḥ / iyaṃ ca dharmasya sādhāraṇye vastuprativastunirdeśe ca dvidhā /

ādye yathā-
'khamiva jalaṃ jalamiva khaṃ haṃsaścandra iva haṃsa iva candraḥ /
kumudākārāstārāstārākārāṇi kumudāni' //

dvitīye yathā-

'sacchāyābhbhojavadanāḥ sacchāyavadanāmbujā / vāpyo 'ṅganā ivābhānti yatra vāpya ivāṅganāḥ' //

RuAssC_14:

dvayorityādi /
dvayīrityupamānopameyayoḥ, na punarddhisaṃkhyākayoḥ /
tena, 'kāntānanasya kamalasya sudhākarasya pūrvaṃ parasparamabhūdupamānabhāvaḥ /
sadyo jarātuhinarāhuparāhatānāmanyaḥ parasparamasāvarasaḥ prasūtaḥ' //

ityatra trayāṇāmapyupamānopameyatvaṃ sthitamasyā evāṅgam / tacchabdeneti tasminnityanena / yaugapadyābhāva iti kramarūpatvāt / ata iti yaugapadyābhāvāt / sa ca vākyabhedaḥ śābda ārthaśca /

tatra śābdo yathā -
'rajobhiḥ syandanoddhūtairgajaiśca ghanasaṃnibhaiḥ /
bhuvastalamiva vyoma kurvanvyomeva bhūtalam' //

atra bhuvastalaṃ vyomeva kuvaṃnniti vākyapariniṣpatteḥ sphuṭa eva śābdo vākyabhedaḥ /

oārtho yathā -
'bhavatpādāśrayādeva gaṅgā bhaktiśca śāśvatī /
itaretarasādṛśyasubhagāmeti vāndyatām' //

atra sphuṭe 'pi śābde ekavākyatve gaṅgābhaktivadbhaktiśca gaṅgāvad vandyetyastyevārtho vākyabhedaḥ / asyāśco pamānāntaratiraskāra eva phalam / ata evopameyenopamā ityasyā anvarthābhidhānam / yatra punarupamānāntaratiraskāro na pratīyate tatra nāyamalaṅkāraḥ /

yathā-
'savitā vidhavati vidhurapi savitarati tathā dinanti yāminyaḥ /
yāminayanti dināni ca sukhaduḥkhavaśīkṛte manasi' //

na hyatra vidhusavitrādīnāmupamānāntaratiraskaraṇaṃ vivakṣitaṃ kiṃ tu sukhaduḥkhavaśīkṛtamanasāmevaṃ viparītaṃ bhavatīti /

RuAssC_14a:

sādhāraṇya iti / etacca dharmasya nirdeśānirdeśarūpapakṣadvayayāgūrakatvenoktam / tatra nirdeśapakṣesādhāraṇyamasti tathāpyatra sakṛntirdeśenaivānugatatvāttadupalambhaḥ sphuṭa ityatra bhāvaḥ / anirdeśapakṣe tu vāstavameva sādhāraṇyam / yadanusāraṃ khamiva jalamityādyadāhṛtam /

dharmasyānugāmitve tu yathā-
'kamaleva matirmatiriva kamalā tanuriva vibhā vibheva tanuḥ /
dharaṇīva dhṛtirdhṛtiriva dharaṇī satataṃ vibhāti bata yasya' //

atra vibhātīti sakṛnnirdiṣṭam / vastuprativastunirdeśaśca pūrvavadihāpi śuddhasāmānyarūpatvabimbapratibimbabhāvābhyāṃ dvidhā / tatra bimbapratibimbabhāvo granthakṛtaivodāhṛtaḥ / tatra hyabhbhojavadanayorbimbapratibimbabhāvaḥ /

śuddhasāmānyarūpatvaṃ yathā-
'tadvalgunā yugapadunmiṣitena tāvatsadyaḥ parasparatulāpadhirohatāṃ dve /
praspandamānaparuṣetaratāramantaścakṣustava pralacitabhramaraṃ ca padmam' //

(atra) pratpandamānapracalitatvena śuddhasāmānyarūpatvam / tārakabhramarayostu bimbapratibimbabhāvaḥ / unmeṣābhiprāyeṇa cānugāmiteti bhedatrayasyāpyetadudāharaṇam /

START Sūtra 15:

sadṛśānubhavād vastvantarasmṛtiḥ smaraṇam // RuAss_15 //

vastvantaraṃ sadṛśameva / avinābhāvābhāvānnānumānam / yathā-

'atiśayitasurāsuraprābhāvaṃ śiśumavalokya tathaiva tulyarūpam /
kuśikasutamakhadviṣāṃ pramāthe dhṛtadhanuṣaṃ raghunandanaṃ smarāmi' //

sādṛśyaṃ vinā tu smṛtirnāyamalaṅkāraḥ / yachā-

'atrānugodaṃ mṛgayānivṛttastaraṅgavātena vinītakhedaḥ /
rahastvadutsaṅganiṣaṇṇāmūrdhā smarāmi vānīragṛheṣu sutpaḥ' //

atra ca kartṛviśeṣaṇānāṃ smartavyadaśābhāvitve smatṛdaśābhāvitvamasamīcīnam /

RuAssC_ 15 //:

sadṛśeti / vastvantaramiti smaryamāṇam / sadṛśameveti / sādṛśyasyobhayaniṣṭhatvāt / ataśca smaryamāṇenānubhūyamānasya,anubhūyamānena vā smaryamāṇasya sādṛśyaparikalpanamayamalaṅkāraḥ /

yaduktam -
'yathā dṛśyena janitā sāmyadhīḥ smaryamāṇagā /
smaryamāṇakṛtāpyasti tatheyaṃ dṛśyagāminī' //

iti //

tatrādyaḥ prakāro granthakṛdudāharaṇe / tatra hi śiśoreva raghunandanena sādṛśyaṃ vivakṣitam /

dvitāyastu yathā -
'tasyāstīre racitaśikharaḥ peśalairindranīlaiḥ krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ /
maṅgehinyāḥ priya iti sakhe cetasā kātareṇa prekṣyopāntasphuritataḍitaṃ tvāṃ tameva smarāmi' //

atrānubhūyamānena meghena smaryamāṇasya krīḍāśailasya sādṛśyaparikalpanam / evaṃ cātra sādṛśyasyobhayasaṃbandhe 'pyanubhūyamānenaiva punaḥ smaryamāṇapratītirbhavatītyavaseyam / nanu yadyevaṃ tatparasmātparapratipatteḥ kiṃ nedamanumānamityāśaṅkyāha-avinābhāvityādi / avinībhāvastādātmyānnityasāhacaryāhuḥ / anubhūyamānasmaryamāṇayośca tadabhāvaḥ / śiśuraghunandanayoḥ sādṛśyaparikalpane cātiśacitasurātpurabhāvatvādidharmo 'nugāmitayā nirdiṣṭaḥ / vastuprativastubhāvenāpi dharmasyāyaṃ bhavati /

tatra śuddhasāmānyarūpatvena yathā-
'sāndrāṃ mudaṃ yacchatu nandako vaḥ sollāsalakṣmīpratibimbagarbhaḥ /
'kurvannājastraṃ yamunāpravāhasalīlarādhāsmaraṇaṃ murāreḥ' //

atra sollāsasalīlatvayorekatvam /

bimbapratibimbabhāvenāpi yathā -
'pūrṇendunā maghalavāṅkitena dyāṃ mudritāṃ sundari vīkṣamāṇaḥ /
vivāhahomānaladhūmalekhāmilatkapolāṃ bhavatīṃ smarāmi' //

atra meghalavadhūmalekhādīnāṃ bimbapratibimbabhāvaḥ / etadeva sādṛśyanimittatvaṃ draḍhayituṃ pratyudāharati-sādṛśyamityādinā / sadṛśānubhavābhāvāttatsmṛterna sādṛśyahetukatvam / smartavyadaśābhāvitva iti / smartavyadaśābhāvitvaṃ vācyaṃ sadanādṛśyetyarthaḥ / ata eva vācyasyāvacanam / smartṛdaśābhāvitvamityatyavācyasya vacanam / yadyapi smartṛdaśāyāmatītatvāt kartṛviśeṣaṇānāṃ mṛgayānivṛttitvādīnāmapyatītakālāvacchinnānāṃ tadbhāvitvaṃ tathāpi vartamānakālāvacchinnasya smarturviśeṣaṇabhāvenopanibandhātteṣāṃ tadavacchinnataiva pratīyata iti yathoktameva dūṣaṇadvayaṃ yuktamiti sahṛdayā eva pramāṇam /

RuAss_15/1:

preyolaṅkārasya tu sādṛśyavyatiriktanimittotthāpitā smṛtirviṣayaḥ / yathā 'aho kope 'pi kāntaṃ mukham' iti /

tatrāpi vibhāvādyāgūritatvena svaśabdamātrapratipādyātve yathā-
'atrānugādam' ityādi /
'yairdṛṣṭo 'si tadā lalāṭapatitaprāsaprahāro yudhi sphītāsṛkstrutipāṭalīkṛtapurobhāgaḥ parān pātayan /
teṣāṃ duḥsahakāmadehadahanaprodbhatanetrānala- jvālālībharabhāsvare smaripāvastaṃ gataṃ kautukam' //

ityādau sadṛśavastvantarānubhave 'śakyavastvantarakaraṇātmā viśeṣālaṅkāraḥ, kāraṇasya kriyāsāmānyātmano darśine 'pi saṃbhavāt / matāntare kāvyaliṅgametat / tadete sādṛśyāśrayeṇa bhedābhedatulyatvenālaṅkārā nirṇītāḥ" /

RuAssC_15/1:

pratyudāharaṇāntaramapi darśayati-preyolaṅkārasyetyādinā / tuśabdaścārthe / sādṛśyavyatiriktaṃ saṃskārādinimittam / tatrāpīti / evaṃ sthite 'pi satītyarthaḥ / vibhāvādyāgūritatve preyolaṅkārasya sādṛśyavyatiriktanimittatotthāpitā smṛtirviṣaya iti saṃbandhaḥ / tatra vibhāvādyāgūritatve smṛtiryathā-'aho kope 'pi kāntaṃ mukham' iti / svaśabdamātrapratipādyatve yathodāhṛtam 'atrānugodam'- ityādau / atra ca yathā preyolaṅkāro bhāvadhvaneścāsya yathā bhinnaviṣayatvaṃ tathāgra eva vakṣyāmaḥ / evaṃ ca pratyudāharaṇadvayasyāpi prayojanaṃ bhinnaviṣayatvāt / kvacicca sādṛśyanimittāpi smṛtiravākyārthatvānnāsminparyavasyatītyāha-'yairdṛṣṭo 'si-' ityādi / vastvatra jayāpīḍadarśanam / vastvantaraṃ tu bhagavallakṣaṇam / atra tvaddarśanamabhilaṣatāṃ janānāṃ na tvaddarśanāvātpirevābhūdyāvatteṣāmasaṃbhāvyaṃ bhagavadrśanamapi jātamityaśakyavastvantarakaraṇam / viśeṣālaṅkārasya hyaśakyavastvantarakaraṇaṃ rūpam, iha punaraśakyavastvantaradarśanaṃ sthitamiti kathamatra viśeṣālaṅkāra ityāśaṅkyāha-karaṇasyetyādi / etacca gamyagamakabhāvamāśrityānyaiḥ kāvyaliṅgatvenābhyupagatamiti darśayitumāha-matāntara ityādi / etaditi smaraṇam / matāntara ityaudbhaṭe /

yaduktam-
'śrutamekaṃ yadanyatra smṛteranubhavasya vā /
hetutāṃ pratipadyeta kāvyaliṅgaṃ taducyate' //

iti //

iha punargamyagamakabhāvādanubhūyamānasmaryamāṇavyavahāro 'pi viśiṣyata iti pṛthagalaṅkāratayaitaduktam / etadusaṃharannanyadavatārayati-tadeta ityādi / eta ityupamādyāścatvāro 'laṅkārāḥ /

START Sūtra 16:

abhedaprādhānye ārope āropaviṣayānapahnave rūpakam // RuAss_16 //

abhedasya prādhānyādbhedasya vastutaḥ sadbhāvaḥ / anyatrānyāvāpa āropaḥ / tasya viṣayaviṣayyavaṣṭabdhatvādviṣayasyāpahnave 'pahnutiḥ / anyathā tu viṣayiṇā viṣayasya rūpavataḥ karaṇādrūpakam / sādharmye tvanugatameva / yadāhuḥ- 'upamaiva turobhūtabhedā rūpakamiṣyate' iti āropādabhede 'dhyavasāyaḥ prakṛṣyate iti paścāttanmūlālaṅkāravibhāgaḥ /

RuAssC_16:

saṃpratīti / bhedābhedatulyatvāśrayālaṅkārānantaramabhedapradhānaṃ lakṣayitumucitatvādavasaraprātpāvityarthaḥ / tatra tāvatprathamaṃ rūpakaṃ lakṣyati-abhedaprādhānya ityādi / vastuta iti / na tu pratītitaḥ / sadbhāva iti / pradhānāprādhānayoḥ saṃbandhiśabdatvāt / anyatrānyāvāpa āropa iti / anyatreti prakṛte mukhādau / anyasyetyaprakṛtasya candrādeḥ / sa ca sāmānādhikaraṇyena vaiyādhikaraṇyena ca nirdeśe bhavati / na tu sāmānādhikaraṇyena nirdeśa eva saḥ / evaṃ hi-'yātāḥ kaṇādatāṃ kecit' ityādāvāropasadbhāve 'pi na sāmānādhikaraṇyamastītyavyātpiḥ syāt / āryaṃ sāmānādhikaraṇyamastīti nāvyātpirita cet, na / bhinnayoḥ sāmānādhikaraṇyena nirdeśo[a. ra. sū.26]hyāropalakṣaṇam / na ca tadatra nirdiṣṭam / vaiyadhikaraṇyena nirdeśāttasyārtāvaseyatvāt / arthāvasāyo nirdeśaśca naikaṃ rūpam / vipratiṣedhāt / nīlaropaḥ prasajyata ityativyātpiḥ syāt / na cārope bhinnayoḥ sāmānādhikaraṇyena nirdeśa ucyata ityasaṃbhavo 'pi / iti na niravadyametadāparopalakṣam / yadyevaṃ tatkiṃ śabde śabdāntaramarthe vārthāntaramāropyata iti ced brumaḥ / tatra na śabde śabdāntarāropaḥ / mukhaśabdādeścandraśabdādirūpatvenāpratīteranyonyaviviktasvāntarūpolambhāditi bhavadbhirevoktatvāt / kiṃ tvarther'thāntarāropaḥ / sa ca prayojanaparatayā tathā nirdeśyate na bhrāntyā / ata eva hyuktikāyāmiva rajatāropo na mukhe candrāropaḥ / tasya svarasata evotthānena bhramarūpatvāt / ata eva tatrāropaviṣayasyāropyamāṇenācchrāditatvena pratītiḥ / iha punarjānāna eva kaścicandraviviktaṃmukhaṃ tatra prayojanaparatayā candrārthamāropayati / ata evoktamāropaviṣayānapahnava iti / bhavadbhirapyanenaivāśayena 'pratipādanabhrāmo 'yaṃ na bhrāntā pratipattirityādyuktam / tasyetyāropasya viṣayaḥ prakṛtaḥ viṣayī cāprakṛtaḥ / tābhyāmavaṣṭabdhatvaṃ yuktatvam / yaduktam-'sāropānyā tu yatroktau viṣayī viṣayastathā' iti /

RuAssC_16a:

anyatheti / anapahnave / evamanenāpahnutirūpakayorbhedo 'pyuktaḥ / āhuriti daṇḍyādayaḥ / ataśca sādharmyasadbhāvāttadanuyāyubhedatrayānuprāṇitatvamapyasya jñeyam /

yathā-
'kandarpadvipakarṇakambumasitairdānāmbubhirlāñchitaṃ saṃlagnāñjanapuñjakālikalaṃ gaṇḍopadhānaṃ rateḥ /
vyomānokahapuṣpagucchamalibhiḥ saṃchādyamānodaraṃ paśyaitacchraśinaḥ sudhāsahacaraṃ bimbaṃ kalaṅkāṅkitam' //

atra kalaṅkasya dānāmbvādibhiḥ pratibimbanam / lācchritatvāṅkitatvayoḥ śuddhasāmānyarūpatvam / sudhārahacaratvasyānugatatvādanugāmiteti bhedatrayānuprāṇitatvam / anena ca sādṛśyanimitta evāropo rūpakamityuktaṃ bhavati / keṣāñcidapi saṃbandhāntaraheturapyāropo rūpakāṅgameveti matam / yadāhālaṅkārabhāṣyakāraḥ-'lakṣaṇāparamārthaṃ yāvatā rūpakasvarūpam' ityupakramya 'sāropānyā ca sādṛśyādvā saṃbandhāntarādvā' ityādi /

sa tu yathā-
'amṛtakavalaḥ śobhārāśiḥ pramodarasaprapā sitimaśakaṭaṃ jyotsnāvāpī tuṣāradharaṭṭikā /
manasijavṛsī śṛṅgāraśrīvimānamaho nu bho niravadhisukhaśraddhā dṛṣṭeḥ kṛtī mṛgaketanaḥ' //

atrendurūpe kāraṇe kāryapupāyāḥ śraddhāyā āropaḥ / granthakṛtāpyalaṅkārānusāriṇyā-atra 'śraddhāhetutvācchraddhe' tyabhidhāya 'viśeṣaṇaikasminnanekavastvāropānmālārūpakamityabhidadhatāyameva pakṣaḥ kaṭākṣitaḥ / nanu cādhyavasāyagarbhāṇāmapyalaṅkārāṇāmabhedaprādhānye sati prathamāropagarbhā alaṅkārāḥ kimiti lakṣitā ityāśaṅkyāha-āropādityādi /

RuAss_16/1:

idaṃ tu niravayavaṃ sāvayavaṃ paramparitamiti trividham / ādyaṃ kevalaṃ māvārūpakañcate dvidhā / dvitīyaṃ samastavastuviṣayamekadeśavivarti ceti dvidhaiva / tṛtīyaṃ śliṣṭaśabdanibandhanatvena dvividhaṃ satpratyekaṃ kevalamālārūpakatvāccaturvidham / tadevamaṣṭau rūpakabhedāḥ / anye tū pratyekaṃ vākyoktasamāsoktādibhedāḥ saṃbhavanti te 'nyato draṣṭavyāḥ /

RuAssC_16/1:

caśabdo 'nyālaṅkārāpekṣayā bhedasamuccārthaḥ / viṣayadyotakastuśabdaḥ / avayavebhyo niṣkrānta āropyamāṇo yatra tattathoktam / sahāvayavairāropyamāṇo vartate yatra tattathoktam / paramparayaikasya māhātmyādaparasyārūpaṇātvamāyātaṃ yatra tattathoktam / ādyamiti niravayavam / mālā caikasyānekasya vānekāropādbhavati / evaṃ paramparitatvena mālārūpakaṃ jñeyam / dvitīyamiti sāvayavam / samastamāropyamāṇātmakaṃ vastvabhidhāyā viṣayo yatra tattathoktam / ekadeśa āropaviṣayāṇām; arthastadātmaka evāropyamāṇaprayojanapratipādanāya tadrūpatayā vivar tate pariṇamati yatra tattathoktam / tṛtīyamiti paramparitam / yadyapi śleṣanibandhane 'sminguṇakriyātmakadharmanibandhanasya sādṛśyasyāsaṃbhava eva tathāpi śabdamātrakṛtamevābhedādhyavasāyataḥ sādṛśyaṃ grāhyam / anya iti etadbhedāṣṭakavyatiriktāḥ / saṃbhavantīti cirantanālaṅkāragrantheṣveva / na punarlakṣyanta iti bhāvaḥ / tatra hi teṣāṃ tattve 'pyetadbhedāṣṭakakṛtameva vaicitryaṃ pratīyate /

yathā ca-
'pādaḥ kūrmo 'tra yaṣṭirbhujagapatirayaṃ bhājanaṃ bhūtadhātrī tailāpūrāḥ samudrāḥ kanakagirirayaṃ vṛttavartiprarohaḥ /
arciścaṇḍāṃśuruccairgaganamalinimā kajjalaṃ dahyamānā vairiśreṇī pataṅgā jvalati narapate tvatpratāpapradīpaḥ' //

ityatra satvapi vākyārthoktatve samastavastuviṣayakṛtameva vaicitryam /

RuAss_16/2:

krameṇa yathā-
'dāse kṛtāgāsi bhavatyucitaḥ prabhūṇāṃ pādaprahāra iti sundari nāsmi dūye /
udyatkaṭhorapulakāṅkurakaṇṭakāgrair- yatkhidyate tava padaṃ nanu sā vyathā me' //

'pīyūṣaprasṛtirnavā makhabhujāṃ dātraṃ tamolūnaye svargaṅgāvimanaskakokavadanastrastā mṛṇālīlate /
dvirbhāvaḥ smarakārmukasya kimapi prāṇeśvarīsāgasā- māśātanturudañcati pratipadi prāleyabhānostanuḥ' //

'vistāraśālini nabhastalapattrapātre kundojjvalaprabha-bha saṃcayabhūribhaktam /
gaṅgātaraṅgaghanamāhiṣadugdhadigdhaṃ jagdhaṃ mayā narapate kalikālakarṇa' //

'ābhāti te kṣitibhṛtaḥ kṣaṇadāprabheyaṃ nistriṃśamāṃsalatamālavanāntalekhā /
indutviṣo yudhi haṭhena tavārikīrtī- rānīya yatra ramate taruṇaḥ pratāpaḥ' //

kṣitibhṛta ityatra śliṣṭaṃ padam /

paramparitam-
'kiṃ padmamya ruciṃ na hanti nayanānandaṃ vidhatte na vā vṛddhiṃ vā jhaṣaketanasya kurute nālokamātreṇa kim /
vaktrendau tava satyayaṃ yadaparaḥ śītāṃśurabhyudgato darpaḥ syādamṛtena cidiha tadapyastyeva bimbādhare' //

atra vaktrendurūpaṇahetukamadharāmṛtasya pīyūṣeṇa śliṣṭaśabdaṃ rūpaṇam /
'vidvanmānasahaṃsa vairikamasāsaṃkocadītpadyute durgāmārgaṇanīlalohita samitsvīkāravaiśvānara /
satyaprītividhānadakṣa vijayaprāgbhāvabhīma prabho sāmrājyaṃ varavīra vatsaraśataṃ vairiñcamuccaiḥ kriyāḥ' //

atra tvameva haṃsa ityāropaṇapūrvako mānasameva mānasamityādyāropa iti śliṣṭaśabdaṃ mālāparamparitam /
'yāmi manovākkāyaiḥ śaraṇaṃ karuṇātmakaṃ jagannākhatham /
janmajarāmaraṇārṇavataraṇataraṇḍaṃ harāṅghriyugam' //

'paryaṅko rājalakṣmyā haritamaṇimayaḥ pauruṣābdhestaraṅgo bhragnapratyarthivaṃśolvaṇavijayakaristyāmadānāmbupaṭṭaḥ /
saṅgrāmatrāsatāmyanmuralapatiyaśohaṃsanīlāmbuvāhaḥ khaṅgaḥ kṣmāsauvidallaḥ samiti vijayate mālavākhaṇḍalasya' //

atra kṣmāsauvidalla iti paramparitamapyekadeśavivarti / evamādayo 'nye 'pi bhedā leśataḥ sūcitā eva /

RuAssC_16/2:

krameṇeti yathoddeśam / dvirbhāvaḥ smarakārmukasyetyatra ca vākyārthaparyālācanayendoḥ smarakārmutvāropapratīteḥ kuṭilatvādyanekadharmanimittaṃ sādṛśyameva saṃbandhaḥ / indoścaikasya bahava āropā iti mālārūpakam /

anekasya tu yathā-
'bāhū bālamṛṇālike kucitaṭī māṇikyaharmyaṃ rater- muktāśailaśilā nitambaphalakaṃ hāsaḥ sudhānirjharaḥ /
vācaḥ kokilakūcitāni cikurāścetobhavaścāmaraṃ tasyāstrastakuraṅgaśāvakadṛśaḥ kiṃ kiṃ na lokottaram' //

atrānekeṣāmanekāropādrūpakamālā / iyaṃ ca śleṣanibandhanāpi dṛśyate /

yathā -
'netre puṣkarasodare madhumatī vāṇī vipāśā mati- śceto yāti nadīnatāṃ kalayate śoṇatvamasyādharaḥ /
cāritraṃ nanu pāpasūdanamaho māmeṣa tīrthāśrayaḥ snātuṃ vācchati bhūpatiḥ paramitīvoṣṇodakaṃ vastragati' //

atrānekeṣāṃ śliṣṭā aneka āropitī iti śliṣṭārtharūpakamālā /
ābhātītyatra samāsoktimanye manyanta ityudāharaṇāntareṇohāhiyate //

yathā -
'bhavatsaṃvitpuṣpaśriyamanupamāmodamadhurāṃ samuccinvannāviṣayavanarājīvikasitām /
bhavodyāne bhaktyā tava saha viśeṣollasitayā viharttu vyagraḥ syāmanusṛkatavive kapriyasakhaḥ' //

bhakternāyikāropasyāśābdatvādeśavivartitvam /
'pūyūṣasyādharāmṛtena śliṣṭaśabdanirūpaṇam' iti lekhakakalpito 'yamapapāṭho jñeyaḥ //

adharāmṛtasya hi pūyūṣeṇa nirūpaṇamatra sthitam / ataśca 'adharāmṛtasya pīyūṣeṇa śliṣṭaśabdanirūpam' iti pāṭho grāhyaḥ / atra ca pīyūṣavadamṛtaśabdasyādhararasāvācakatvamanye manyanta ityudārahaṇāntaramudāhriyate /

yathā-
'alaukikamahālokaprakāśitajagattraya /
stūyate deva sadvaṃśamuktāratnaṃ na kairbhavān' //

atra muktāratnamittayaropapūrvako vaṃśa eva vaṃśa ityāropa iti śliṣṭaśabdaṃ kevalaparamparitam / vidvadityādo haṃsarūpaṇāmahātmyānmānasarūpeṇeti paramparitam / evamarṇavarūpaṇā taraṇḍāropasya heturiti paramparitam / paryaṅka ityatraikasya bahava āropā iti mālāparamparitam /

anekasya tu yathā-
'śrīḥ śrīḥ dharoraḥsthalakhendulekhā śrīkaṇṭhakaṇṭhābhratiḍicca gaurī /
śakrākṣipaśvākararājahaṃsī śacī ca vo yacchratu maṅgalāni' //

atra bahūnāmanekāropātparamparitamālā / evamādaya iti / paramparitamapyekadeśavivartīttyevaṃprakāraḥ / sūcitā iti / etatpradarśanādeva / tataśca sāvayavaṃ dvividhamapi śliṣṭaṃ dṛśyate /

tatra samastavastuviṣayaṃ yathā-
'vihaḍhantoṭhṭhadalauḍaṃ phurantākārabahalakesarapaaram /
paharisacandāloe hasiaṃ kumueṇa surahigandhoggāram' //

[setubandhe 416] ('vighaṭamānauṣṭhadalapuṭaṃ sphuraddantākārabahalakesaraprakaram /
praharṣacandrāloke hasitaṃ kumudena surabhigandhodgāram') //

atra kumudasya śliṣṭatvam /

ekadeśavivarti yathā-
'yattārāmauktikārdhaprakarapulakitaṃ candrikācandanāmbho- digdhaṃ satparṣihastasthitakarakapayodhautamākāśaliṅgam /
toyādhāre pratīci cyutavati dinakṛdvimbanirmālyapadme tasyārcāṇḍarīkaṃ vyadhita himakaraṃ satvaraṃ mūrdhni kālaḥ' //

atra kālaviṣaye pūjakādirāropyamāṇo na śābda ityekadeśavivartitvam / toyādhārasya samudranirmālyodakabhāṇḍavācakatvākatvācchrilaṣṭatvam /

RuAssC_16/2a:

kvaciccābhedameva draḍhayituṃ virṣāyaṇo niṣedhapūrvamāropyamāṇatvena tadīyasya vā bhedahetordharmasya hānikalpanenādhikyena vā dṛḍhāropatvenāpīdaṃ dṛśyate /

krameṇa yathā -
'kalipriyā śaścadapālitāvajñāṃ gurujñātiṣu darśayantī /
jāyā nijā yā nanu saiva kṛtyā kṛtyā na kṛtyā saralasya dhārmeḥ' //

atra kṛtyā niṣedhapūrvaṃ jāyāyāmāropitā / tanniṣedhena hi jāyāyā kṛtyayā dāḍharyena sāmyaṃ pratīyate / kṛtyā tathā na svakarmaṇi vyāpriyate yatheyaṃ tatkarmaṇīti hyatra vākyārthaḥ / atra ca yadanye viśeṣālaṅkāramāhustadabhedālaṅkāranirākaṇādeva nirākṛtamiti na punarāyasyate /

hānyāyathā -
'vanecarāṇāṃ vanitāsakhānāṃ darīgṛhotsaṅganiṣaktabhāsaḥ /
bhavanti yatraiṣadhayo rajanyāmatailapūrāḥ suratapradīpaḥ' //

atrātailapūreṇa hānakalpanam /

ādhikyena yathā-
'turīyo hyeṣa medhyo 'gnirāmnāyaḥ pañcamo 'pi vā /
api vā jaṅgamaṃ tīrthaṃ dharmo vā mūrtisaṃcaraḥ' //

atra turīyatvāderdharmasyādhikyam /
'dṛḍhataranibaddhamuṣṭeḥ koṣaniṣaṇṇasya sahajamalinasya /
kṛpaṇasya kṛpāṇasya ca kevalamākārato bhedaḥ' //

ityatrāpi dṛḍharopameva rūpakaṃ jñeyam / atra hi kṛpāṇasyeti samuccīyamānatvenanirdeśācchrābdasyāropasyāpratīterapyākāramātreṇa bhedasyoktervākyārthaparyālocanamāhātmyātvariśiṣṭasamastadharmāntarasadbhāvābhyanujñānāpyaryavasāne dāḍharyena viṣayaviṣayiṇorabhedapratipattiḥ / saiva ca rūpakasatattvamiti pūrvamevoktam / anye 'pi bhedāḥ svayamevābhyahyodāhāryāḥ /

RuAss_16/3:

idaṃ vaidharmyeṇāpi dṛśyate /

yathā-
'saujanyāmbumarusthalī sucaritālekhyadyubhittirguṇa- jyotsnākṛṣṇacaturdaśī saralatayogaśvapucchacchaṭā /
yaireṣāpi durāśayā kaliyuge rājāvalī sevitā teṣāṃ śūlini bhaktimātrasulabhe sevā kiyatkauśalam' //

atra cāropyamāṇasya dharmitvādāviṣṭaliṅgasaṃkhyātve 'pi kvacitsvato 'saṃbhavatsaṃkhyāyogasyāpi viṣayasaṃkhyātvam pratyekamāropāt /

yathā - 'kvacijjaṭāvalkalāvalambinaḥ kapolā dāvāgrayaḥ' ityādau /
na hi kapilamunerbahutvam /
'bhramimaratimalasahṛdayatāṃ pralayaṃ mūrcche tamaḥ śarīrasādam /
maraṇaṃ ca jaladabhujagajaṃ prasahya kurute viṣaṃ viyoginīnām' //

ityatra niyatasaṃkhyākakāryaviśeṣotthāpito garalārthaprabhāvito viṣaśabde śleṣa eva / jaladabhujagajamiti rūpakasādhakamiti pūrve siddhatvābhāvānna tannicanvanaṃ viṣaśabde śliṣṭaśabdaṃ paramparitamiti śleṣa evātretyāhuḥ /

RuAssC_16/3:

vaidharmyeṇāpīti / na kevalaṃ sādharmyeṇetyarthaḥ / asya ca vicchittiviśeṣāntaraṃ darśayitumāha-atretyādi / āviṣṭaliṅgatve 'pītyanena dharmiṇaḥ svarūpamātraparyavasitatve 'pi dharmyantarasaṃbandhinaḥ saṃkhyātmano dharmāntarasyāpi svīkāra ityāveditam / asaṃbhavatsaṃkhyāyogatyeti / yadyapyekādivyavahārahetuḥ saṃkhyeti nītyā ekasminnapi dravye tadyogaḥ saṃbhavati tathāpyanekadravyavartitvādyabhiprāyeṇaitaduktam / pratyekamāropāditi ayamagniḥ kapilo 'yamagniḥ kapila ityevaṃrūpāt / ataścāropyamāṇasya kṛpilamunerbahutvāyogādviṣayasaṃkhyatvam / śliṣṭatānibandhanasya paramparitasya śleṣādvailakṣaṇyaṃ dyotayitumāha-bhramimiti / prabhāvita iti / prathamameva pratītigācarīkṛta ityarthaḥ /

RuAssC_16/3a:

pūrvaṃ siddhatvābhāvāditi / rūpakasya śleṣahetutvāt / tannibandhanimiti rūpakanibandhanam / iti śabdo hetau / ataśca śleṣa evātrālaṅkāro na paramparitaṃ rūpakamityatra tātparyam / cintyaṃ caitat / yataḥ śleṣastāvadvāccayordvayoḥ prakṛtayoraprakṛtayoḥ prakṛtāprakṛtayośca bhavati / atra ca na dvayoḥ prakṛtatvaṃ nāpyaprakṛtatvam / varṣāsamaye jaladasyeva jalasya varṇanīyatvāt / prakṛtāprakṛtayośca viśeṣaṇasāmya eva śleṣo bhavati iha tu viśeṣyasyāpi sāmyamiti śabdaśaktyutthitasya dhvanerayaṃ viṣayo na śleṣasya / ataśca nātra śleṣālaṅkāraḥ / nāpi dhvaniḥ / jaladabhujagajamiti rūpakamāhātmyācchabdaśakyā garalārthasyābhidhānāt / evamatra śliṣṭaśabdanibandhanaṃ [rūpakamevālaṅkāraḥ] jaladabhujagajamiti rūpakāntareṇāpi garalārtho yadi pratīyate tatsa dhvanervaṣayaḥ syādityuktaṃm / sthite tu jaladabhujagajamiti rūpake tanmāhātmyādeva viṣaśabde śliṣṭaśabdanibandhanaṃ rūpakam / anyathā hi jaladabhujagajamiti rūpakaṃ vyarthaṃ syāt / tena vinā hi garalārthaḥ pratīyatata ityalaṃ bahunā /

START Sūtra 17:

āropyamāṇasya prakṛtopayogitve pariṇāmaḥ // RuAss_17 //

āropyamāṇaṃ rūpake prakṛtopayogitvābhāvātprakṛtoparañjakatvenaiva kevalenānvayaṃ bhajate pariṇāme tu prakṛtātmatayā āropyamāṇasyopayoga iti prakṛtamāropyamāṇarūpatvena pariṇamiti / āgamānugamavigamakhyātyabhāvātsāṃkhyīyapariṇāmavaisakṣaṇyam / tasya sāmānādhikaraṇyavaiyadhikaraṇyaprayogād dvaividhyam /

ādyo yathā-
'tīrvā bhūteśamaulistrajamamaradhunīmātmanāsau tṛtīya- stasmai saumitrimaitrīmayamupahṛtavānātaraṃ nāvikāya /
vyāmagrāhyastanībhiḥ śabarayuvatibhiḥ kautukodañcadakṣaṃ kṛcchrādanvīyamānastvaritamaya giriṃ citrakūṭaṃ pratasthe' //

atra saumittrimaittrī prakṛtā āropyamāṇasamānādhikaraṇātararūpatvena pariṇatā / ātarasya maittrīrūpatayā prakṛte upayogāt / tadatra yathā samāsoktāvāronyamāṇaṃ prakṛtopayogi taccāropaviṣayātmatayā tatra sthitam, ata eva tatra tadvyavahārasamāropaḥ evamihāpi jñeyam, kevalaṃ tatra viṣayasyaiva prayogaḥ, viṣayiṇo gamyamānatvāt / iha tu dvayorapyabhidhānam, tādātmyāt tu tayoḥ pariṇāmitvam /

dvitīyo yathā-
'atha paktrimatāmupeyivadbhiḥ sarasairvakrapathāśritairvacobhiḥ /
kṣitibharturupāyānaṃ cakāra prathamaṃ tatparatasturaṅgamādyaiḥ' //

rājasaṃghaṭane tūpāyanamucitam / taccātra vacorūpamiti vacasāṃ vyadhikaraṇopāyanarūpatvena pariṇāmaḥ /

RuAssC_17:

āropyamāṇasyetyādi / āropyāropaviṣayabhāvasāmye 'pi rūpakādvailakṣaṇyaṃ darśayannetadeva vyācaṣṭe-āropyamāṇamityādinā / prakṛtoparañjakatveneti / yaduktam-viṣayiṇā viṣayasya rūpavataḥ kāraṇādrūpakamiti / prakṛtātmatayeti / prakṛtāṅgatayetyarthaḥ / upayoga iti / tena vinā prakṛtārthasyāniṣpatteḥ / pariṇamatīti / prakṛtamaprakṛtavyavahāraviśiṣṭatayāvatiṣṭate / prakṛtasvarūpamātrāvasthāne prakaraṇārthāniṣpatteḥ / evamatra prakaraṇopayogitvābhāvādityāropyamāṇasyopayoga iti cānvayavyatirekābhyāṃ prakṛtopayogitvasyāsādhāraṇatvaṃ darśitam / asādhāraṇatvasya hi dharmasya tattavyavasthāpakatvāllakṣaṇatvam / ataśca nāstyevālaṅkārāntareṣu prakṛtayogitvam /

evam-
'āśāsyamanyatpunaruktabhūtaṃ śreyāṃsi sarvāṇyadhijagmuṣaste /
putraṃ labhasvātmaguṇānurūpaṃ bhavantamīḍyaṃ bhavataḥ piteva' //

ityatropamāyām /
'atrāntare sarasvatyavataraṇavārtāmiva kathayitumavatatāra madhyamaṃ lokamaṃśumālī' ityādāvutprekṣāyām /
'mandaramehakkhohiasasikalahaṃsaparia(mu) kvasalilocchraṅgam /
maragaasevālovariṇigaṇṇatu hikkamīṇacakkāajuama' //

ityatra ca rūpake tathānyālaṅkāreṣvaucityameva nopayogaḥ / ocityaṃ hi siddhasya sataḥ prakṛtārthopalambhakaṃ bhavati / upayogaḥ punaḥ siddhāveva prakṛtārthahetutāṃ bhajate ityanayormahānbhedaḥ /

tathā hi-
'ananvaye ca śabdaikmaucityādānuṣaṅgikam /
asmiṃstu lāṭānuprāse sākṣādeva prayojakam' //

ityatraikasyaiva śabdaikyasyaucityopayogābhyāṃ bheda uktaḥ / ataścaucityopayogayorbhedabhajānudbhiḥ sarvatraiva prakṛtopayogitvamanyairyaduktaṃ tadayuktam /

tasmādrūpakādanya eva pariṇāmaḥ /
iha punaḥ aprakṛtārthasya prakṛtārthāropamantareṇa siddhireva na bhavatīti prakṛtopayogitaiva jīvitam /
'dāho 'mbhaḥ prasṛtipacaḥ pracayavān bāṣpaḥ praṇālecitaḥ śvāsāḥ preṅkhitadīpradīpalatikāḥ pāṇḍimni magnaṃ vapuḥ /
kiṃ vānyatkathayāmi rātrimakhilāṃ tvanbhārgavātāyane hastacchrattraniruddhacandramahasastasyāḥ sthitirvartate' //

atra hi cchratrtāropamantareṇa candrātaparodha eva na bhavatīti tasya prakṛtopayogitvam /

ataśca prakṛtamaprakṛtatayā pariṇamatīti pariṇāmaḥ /
yadyevaṃ tarhi sāṃkhyīyapariṇāmādasya ko viśeṣa ityāśaṅkyaha-āgametyādi /
'jahaddharamrāntaraṃ pūrvamupādatte yadā hyayam /
tattvādapracyuto dharmī pariṇāmaḥ sa ucyate' //

iti sāṃkhyīyapariṇāmalakṣaṇam / maitrtīrūpatayeti / maitryātmatayetyarthaḥ / upayogāditi / ātaramantareṇa taraṇāyogāt / ataśca prakṛte yata ātarasyopayogastataśca prakṛtāyā eva maitryāstatkāryakāritvāttadvyavahārāropaḥ / etadeva dṛṣṭāntamukhenāpi pratipādayati-tadatretyādinā / atreti pariṇāme / samāsoktau cāropyamāṇasya prakṛtopayuktatvam / prakṛtasiddhyarthamevāprakṛtasyākṣepāt / āropyamāṇamapi tatra prakṛtāvacchedakatvena sthitaṃ na punarācchādakatvenetyāha-taccetyādi / ata eveti / āropaviṣayātmakatvādeva / tatreti samāsoktau / etadeva prakṛte yojayati-evamityādi / yadyevaṃ tarhi samāsoktipariṇāmayoḥ ko viśeṣa ityāśaṅkyāha-kevalamityādi / tayorityāṃbhadhīyamānayordvayoḥ / ucitamiti / upayuktatayeti śeṣaḥ /

START Sūtra 18:

viṣayasya saṃdihyamānatve saṃdehaḥ // RuAss_18 //

'abhedaprādhānye āropa ityeva / viṣayaḥ prakṛto 'rtaḥ, yadbhittitvenāprakṛtaḥ saṃdihyate / aprakṛte saṃdehe viṣayo 'pi saṃdihyata eva / tena prakṛtāprakṛtagatatvena kavipratibhotthāpite saṃdehe saṃdehālaṅkāraḥ' /

RuAssC_18:

viṣayasyetyādi / viṣayaviṣayiṇoḥ saṃbandhiśabdatvādviṣayasyokterviṣayiṇo 'pyākṣepādatra grahaṇam / tena viṣayasya viṣayiṇaśca saṃdehapratītiviṣayatva sūtrārthaḥ / nanu viṣayaśabdena viṣayiśabdasya saṃbandhiśabdatvādākṣepe 'pi vinā vacanamākṣepamātrādviṣayiṇaḥ kathaṃ saṃdihyamānatā labhyata iti cet, na / aniyatobhayāṃśāvalambivimarśarūpatvādvipayamātragatatvenāsaṃbhavātsaṃdehasyānyathānupapattyā viṣayiṇastatsaṃbandhitvaṃ labhyata eveti yathāsūtritameva jyāyaḥ / etadeva vibhajya vyācaṣṭe-viṣaya ityādinā / yadbhittitveneti / anyathā hyaprakṛtasya nirviṣayatvamaprantutābhidhānalakṣaṇo vā doṣaḥ syāditi bhāvaḥ / tena viṣayabhittitayā vipayiṇāmeva tathāmāvo bhavatītyāśaṅkyāha-aprakṛtetyādi / viṣayo 'pīti / na kevalaṃ viṣayiṇa eva saṃdihyamānatvaṃ yāvadviṣayasyāpātyapiśabdāthaḥ / tena kvacidviṣayiṇāmeva saṃdihyamānatve kvacicca viṣayaviṣayiṇorapyalaṅkāro bhavet / ubhayatrāpi sāmānyalakṣaṇānugamāt / aniyatobhayāṃśāvalambī hi vimarśaḥ saṃśayaḥ / sa ca viṣayiṇāmeva bhavati / viṣayavipayiṇoreva saṃdihyamānatvāt / ata eva ca prakṛtāprakṛtagatatveneti yathāsaṃbhavaṃ yojyam / pratibhotyāpita iti / na punaḥ svarasotyāpitaḥ, sthāṇurvā puruṣo vetyevamādirūpa ityarthaḥ /

RuAss_18/1:

sa ca trividhaḥ / śuddho niścayagarbho niścayāntaśca / śuddho yatra saṃśaya eva paryavasānam /

yathā-
'kiṃ tāruṇyataroriyaṃ rasabharodbhinnā navā vallarī līlāprocchalitasya kiṃ laharikā lāvaṇyavārāṃnidheḥ /
udgāḍhotkalikāvatāṃ svasamayopanyāsavistrambhiṇaḥ kiṃ sākṣādupadeśayaṣṭirathavā devasya śṛṅgāriṇaḥ' //

niścayagarbho yaḥ saṃśayopakramo niścayamadhyaḥ saṃśayāntaśca /

sa yathā--
'ayaṃ mārtaṇḍaḥ kiṃ sa khalu turagaiḥ satpabhiritaḥ kṛśānuḥ kiṃ sākṣātprasarati diśo naiṣa niyatam /
kṛtāntaḥ kiṃ sākṣānmahiṣavahano 'sāviti cirāt samalokyājau tvāṃ vidadhati vikalpānpratibhaṭāḥ' //

niścayānto yatra saṃśaya upakramo niścaye paryavasānam /

yathā--
'induḥ kiṃ kva kalaṅkaḥ sarasijametatkimambu kutra gatam /
lalitasavilāsavacanairmukhamiti hariṇākṣi niścitaṃ parataḥ' //

kacitāropyamāṇānāṃ bhinnāśrayatvena dṛśyate /

yathā--
'rañjitā nu vividhāstaruśailā nāmitaṃ tu gaganaṃ mthagitaṃ nu /
pūritā nu viṣameṣu dharitrī saṃhṛtā nu kakubhastimireṇa' //

atrāropaviṣaye timire rāgādi tarvādibhinnāśrayatvenāropitam / kecittvadhyavasāyāśrayatvena saṃdehaprakāramāhuḥ / anye tu nuśabdasya saṃbhāvanādyotatvādutprekṣāprakāramimamācakṣate /

RuAssC_18/1:

etadeva bhedatrayaṃ vivṛṇvannudāharati-śuddha ityādi / atra prakṛtāyāstanvyāḥ saṃdehapratītiviṣayatvābhāvādviṣayiṇāṃ mañjaryādīnāmeva saṃdehaḥ /

viṣayaviṣayiṇoryathā -
'kiṃ paṅkajaṃ kimu sudhākarabimbametaktaṃ vā mukhaṃ klamaharaṃ madirekṣaṇāyāḥ /
yadddaśyate madhukarābhakuraṅgakāntinetradvayānukṛti kārṣṇyamamuṣya madhye' //

atra klamaharatvādiḥ samāno dharmo 'nugāmitvenopāttaḥ /

kvacidvastuprativastubhāvenāpi bhavati yathā-
'kimidamasitālikalitaṃ kamalaṃ kiṃ vā mukhaṃ sunīlakacam /
iti saṃśete lokastvayi sutanu sarocatīrṇāyām' //

atrāsitatvasunīlatvayoḥ śuddhasāmānyarūpatvam / alikacānāṃ ca bimbapratibimbabhāvaḥ / evaṃ cāsya sādṛśyanimittatvātsamānadharmānekadharmanimittatvena dvibhedattvaṃ na vyākāryam / sādṛśyanimittatvenaivāsya saṃgrahasiddheḥ / vipratapattyādinimittāntaravaccārutvābhāvācca / bhinnāśrayatveneti vaiyadhikaraṇyena /

RuAssC_18/1a:

avautrapakṣantaramāha-kecityādi / anena ca saṃdehasyādhyavasāyamūlatvamapi granthakṛtaivoktam / tenādhyavasāyāśrayo 'pyayaṃ svarūpahetuphalānāṃ saṃdihyamānatvena tridhā bhavati / tatra svarūpasaṃdeho yathā-'rañjitā' ityādyeva /

yathā va -
'etattarkaya kairavaklamahare śṛṅgāradīkṣāgurau dikkāntāmukure cakorasuhṛdi prauḍhe tuṣāparatviṣi /
karpūraiḥ kimapūri kiṃ malayajairālepi kiṃ pāradai- rakṣāli sphaṭikopalaiḥ kimaghaṭi dyāvāpṛthivyorvapuḥ' //

atra kaumudīdhavalimnaḥ karpūrapūraṇādinādhyavasitatvādadhyavasāyamūlatvam /

hetusaṃdeho yathā -
'divi tvakṣaraṇāmbujasmṛtividhau gāḍhāvadhānaspṛśāṃ dhanyānāṃ prasaranti saṃtatatayā ye bāṣpadhārābharāḥ /
kiṃ te syuścirakālabhāvitabhavāpraśnakriyāvegataḥ kiṃ vāsāditamukticandravadanāsaṃdarśanānandataḥ' //

atrāśruhetorānandasya saṃsāraviyogo muktisāṃmukhyaṃ ceti hetudvayamadhyavasitam /

phalasaṃdeho yathā -
'nṛttānte pārijātaṃ kimu vighaṭayituṃ spraṣṭumākāśagaṅgāṃ kiṃsvidvā candrasūryau kimu vidalayituṃ ścetaraktābjabuddhathā /
labdhuṃ nakṣatramālābharaṇabharamuta svargajaṃ vābhiyoddhuṃ dūrodastaḥ samastastava gaṇapatinā svastaye so 'stu hastaḥ' //

atra kariṇo niṣpādanasya vighaṭanādiphalamadhyavasitam / atraivādiśabdavannuśabdasya saṃbhāvanādyotakatvātpakṣāntaramapi darśayitumāha-anya ityādi / ataśca rañjitā ivetyarthaḥ / pūrvatrārthe tu nuśabdo vitakaṃmātra evamyākhyeyaḥ /

START Sūtra 19:

sādṛśyād vastvantarapratītirbhrāntimān // RuAss_19 //

asamyagjñānatvasādharmyātsaṃdehānantaramasya lakṣaṇam / bhrāntiścittadharmaḥ / sa vidyate yasminbhaṇitiprakāre sa bhrāntimān / sādṛśyaprayuktā ca bhrāntirasya viṣayaḥ /

yathā-
'oṣṭhe bimbaphalāśayālamalakeṣūtpākajambūdhiyā karṇolaṅkṛtibhāji dāḍimaphalabhrāntyā ca śoṇe bhaṇau /
niṣpattyā sakṛdutpalacchadadṛśāmāttaklamānāṃ marau rājangṛrjararājapañjaraśukaiḥ sadyastṛṣā mūrcchitam' //

gāḍhamarmaprahārādinā tu bhrāntirnāsyālaṅkārasya viṣayaḥ /

yathā--
'dāmodarāghātacūrṇitāśeṣavakṣasā /
dṛṣṭaṃ cāṇūramallena śatacandraṃ nabhastalam' //

sādṛśyahetukāpi bhrāntirvicchittyarthe kavipratibhotthāpitaiva gṛhyate,yathodāhṛtam, na svarasotthāpitā śuktikārajatavat / evaṃ sthāṇurvā syātpuruṣo vā syāditi saṃśaye 'pi boddhavyam /

RuAssC_19:

asamyagjñānatvasādharmyāditi na punarāropagarbhatvasājātyāllakṣitamiti bhāvaḥ / āropo hi viṣayaviṣiyiṇoryugapadekapramātṛviṣayīkṛtatve bhavatīti nāropagarbho bhramaḥ kvacidapi saṃbhavati, śuktikādīnāṃ śuktikādirūpatayāvagame rajatādyabhimānābhāvāt / nanu bhrāntiścittadharmaḥ sa yasyāsti sa bhrāntimāniti vaktuṃ nyāyyaṃ tatkathamalaṅkārasyaitadabhidhānamityāśaṅkyāha - bhrāntirityādi / sa iti bhaṇitiprakāraḥ ataśaacālaṅkāre bhrāntimacchrabda upacarita iti bhāvaḥ / sādṛśyaprayukteti /

na tu-
'prāsāde sā pathi pathi ca sā pṛṣṭhataḥ sā puraḥ sā paryaṅke sā diśi diśi ca sā tadviyogāturasya /
haṃho cetaḥ prakṛtiraparā nāsti te kāpi sā sā sā sā sā sā jagati sakale ko 'yamadvaitavādaḥ' //

ityatraikasyā eva parimitāyā api yoṣito gāḍhānurāgahetukaṃ tanmayatānusaṃdhānaṃ prāsādādāvanekatra yugapatpratītau nimittamiti bhrāntimadalaṅkāraḥ / sa hi prāsādādervallabhārūpatvena pratītau syāt / anyasyānyarvallabhātvena pratīyata iti sphuṭa evāyaṃ viśeṣālaṅkārasya viṣayaḥ / athaprāsādādāvabhūtāyā api vallabhāyā darśanād bhrāntiriti cet,naitat / evaṃ hyatra bhrāntimātraṃ syānnālaṅkāraḥ / gāḍhānurāgātmakanimittasāmarthyātsvarasata eva prāsādādāvasatyā api yuvatyāḥ pratītisamullāsāḥ / kavipratibhānirvartitvābhāvāt / 'devamapi harṣaṃ pitṛśokavihnalīkṛtaṃ śriyaṃ śāpa iti mahīṃ mahāpātakamiti rājyaṃ roga iti bhogānbhujagā iti nilayaṃ niraya ityādi manyamānam' ityādāvapi na bhrāntimadalaṅkāraḥ /

tatra śuktikādirūpatayāvagame rajatādyabhimānānudayāditi samanantaramevoktatvāt /
iha punarviṣayarūpāṃ śriyamavagamyāpi śrīharṣeṇa pitṛśokavihvalīkṛtatvācchāpatvena bhāmyata iti viṣamālaṅkāro ñyāyān /
'dutuṃ vācchati dakṣiṇe 'pi nayane vāmaḥ karaḥ kajjalaṃ bhaujaṅgaṃ ca bhujo 'ṅgadaṃ ghaṭayituṃ vāme 'pi vāmetaraḥ /
itthaṃ svaṃ svamaśikṣitaṃ bhagavatorardhaṃ vapuḥ paśyatoḥ sādhārasmitalācchitaṃ diśatu no vaktraṃ manovācchitam' //

ityatrāpi saṃskāra evālaṅkāro na bhrāntimān / atra hi bhagavatyā netradvayāñjanadānasatatābhyāsādvāmanetrāñjanadānānantaraṃ dakṣiṇanetrāñjanadānavāsanānurodho jāyata iti saṃskārasyaiva vākyārthatvam / athātra saṃskāraprabodhaṃ vinā tadabhāvādañjanadānanaitat / pratyutātra hi bhagavadardhasya tathātvenaivāvagamādañjanasaṃskāro na prarohamupāgata iti kārasyaiva skhaladgatitvāttatkārthasya bhramasyotpāda eva na saṃbhavatīti na bhrāntimato 'vakāśaḥ / praruḍha eva hi saṃskāro bhramaḥ / svātmamātrāvasthitastu saṃskārālaṅkāraḥ / ata eva dātuṃ vācchratītyuktam / evaṃ cātra netradvayābjanadānasatatābhyāsahetukaḥ saṃskāra eva pratīyate na tu tannimittako 'pi bhramaḥ paramaḥ / parameśvarārdhasya tathātvenaivāvagamāttadgandhasyāpyabhāvāt / ata evāśikṣitaṃ smitalācchitaṃ cetyuktam / avāntara evānayorviśeṣo 'laṅkārabhāṣya evokta iti tata evānusartavya iti / evaṃ casādṛśyanimittaivabhrāntiralaṅkāraviṣayo na nimittāntarotthāpiteti na lakṣaṇasyāvyāpakatvaṃ vācyam / evaṃ sādṛśyanimittakatvādasya sādhāraṇadharmasyāpi trayī gatiḥ /

tatrānugāmitā yathā-
'nīlotpalamiti bhrāntyā vikāsitavilocanam /
anudhāvati mugdhākṣi paśya mugdho madhuvrataḥ' //

atra vikāsityanugāmitvena nirdiṣṭo dharmaḥ /

śuddhasāmānyarūpatvaṃ tu yathā -
'ayamahimarucirbhajanpratīcīṃ kupitavallīmukhatuṇḍāmrabimbaḥ /
jalanidhimakarai rudīkṣyate drāṅnavarudhirāruṇamāṃsapiṇḍalobhāt' //

atra tāmratvāruṇatvayoḥ śuddhasāmānyarūpatvam /

bimbapratibimbabhāvo yathā -
'pusiā kaṇṇāharaṇendaṇīlakiraṇāhaā sasimaūhā /
māṇiṇivaaṇammi sakajjalaṃ susaṅkāe daieṇa' //

('procchitāḥ karṇābharaṇendranīlakiraṇāhṛtāḥ śaśimayūkhā- /
māninīvadane sakajjalāśruśaṅkayā dayitena') //

atra sakajjalatvendralakiraṇāhatatvayorbimbabhāvaḥ / sādṛśyanimittakatvameva cāsya draḍhayituṃ pratyudāharati-gāḍhetyādinā / sādṛśyanimittakatve 'pi kavipratibhotthāpitaiva bhrāntirasyaiva viṣayo na punarvāstavītyāha-sādṛśyetyādi / udāhṛtamiti / oṣṭhebimbaphalāśayetyādi / etadeva saṃdehe 'pi yojayati-evamityādi / saṃśaya iti / arthādāropagarbha eva / tatraiva hyasya sādṛśyaṃ nimittam / adhyavasāyamūle hi saṃdehe sādṛśyātsambandhāntarādvā viṣayaviṣayiṇoḥ saṃdihyamānatvaṃ syāt yathodāhṛtaṃ prāk / evamāropagarbhatva eva sādṛśyaṃ vinā nāyamalaṅkāra ityavagantavyam / tasmādaviśeṣeṇaiva sādharmyaṃ vihāyāpi nimittāntaramavasambya nāsyālaṅkāratvaṃ vācyam / sādṛśye 'pi kavipratibhotthāpitasyaivālaṅkāratvaṃ na punaḥ svārasikasyeti /

START Sūtra 20:

ekasyāpi nimittavaśādanekadhā grahaṇamullekhaḥ // RuAss_20 //

yatraikaṃ vastvanekadhā gṛhyate sa rūpabāhulyollekhanādullekhaḥ / na cedaṃ nirnimittamullekhamātram, api tu nānāvidhadharmayogitvākhyanimittavaśādetatkriyate / tatra rucyarthitvavyutpattayo yathāyogaṃ prayojikāḥ /

taduktam-
'yathāruci yathārthitvaṃ yathāvyutpatti bhidyate /
ābhāso 'pyartha ekasminnanusaṃdhānasādhite' //

iti //

yathā- 'yastapovanamit.i munibhiḥ kāmāyatanamiti veśyābhiḥ saṃgītaśāleti lāsakaiḥ' ityādi harṣacarite śrīkaṇṭhākhyajanapadavarṇane / atra hyeka eva śrīkaṇṭhākhyojanapadastattadguṇayogāttapovanādyanekarūpatayā nirūpitaḥ / ruccarthitvavyutpattayaśca prāyaśaḥ samastavyastā yojayituṃ śakyante / nanvetanmadhye 'vajravañjaramiti śaraṇāgatairasuravivaramiti vātikaiḥ' ityādau rūpakālaṅkārayoga iti kathamayamullekhālaṅkāraviṣayaḥ / satyam / asti tāvat 'tapovanam' ityādau rūpakavivikto 'sya viṣayaḥ / yatra vastutastadrūpatāyāḥ saṃbhavaḥ / yatra tu rūpakaṃ vyavasthitaṃ tatra cediyamapi bhaṅgiḥ saṃbhāvinī tatsaṃkaro 'stu / na tvetāvatāsyābhāvaḥ śakyate vaktum / tataśca na doṣaḥ kaścit / evaṃ hi tatra viṣaye bhrāntimadalaṅkāro 'stu atadrūpasya tadrūpatāpratītinibandhanatvāt / naitat / anaikadhāgrahaṇākhyasyāpūrvasyātiśayasyābhāvāt, taddhetukatvāccāsyālaṅkārasya / saṃkarapratītistvaṅgīkṛtaiva yadyevam, abhede bheda ityevaṃrūpātiśayoktiratrāstu /

naiṣā doṣaḥ /
grahītṛbhedākhyena viṣayavibhāgenānekadhātvoṭṭaṅkanāttasya ca vicchittyantararūpatvāt sarvathā nāsyāntarbhāvaḥ śakyakriya iti niścayaḥ /
yathā vā- 'ṇārāaṇot ti pariṇaavaāhiṃ sirivallahot ti taruṇīhiṃ /
bālāhiṃ uṇa kodūhaleṇa eme a saccavio' //

('nārāyaṇa iti pariṇatavayobhiḥ śrīvallabha iti taruṇībhiḥ /
bālābhiḥ panaḥ kautūhalena evameva satyāpitaḥ' //)//

evam 'garurvacasi pṛthururasi arjuno yaśasi' ityādāvavaseyam / iyāṃstu viśeṣaḥ-pūrvatra grahītṛbhedenānekadhātvollekhaḥ, iha tu viṣayabhedena / nanvanekadhātvollekhane gurvādirūpatayā śleṣa iti kathamalaṅkārāntaramatra sthāpyate / satyam / anekadhātvanimittaṃ tu vicchittyantaramatra dṛśyate iti tatpratibhotpattihetuḥ śleṣo 'tra syāt / na tu sarvathā tadabhāvaḥ / ataścālaṅkārāntaraṃ yadevaṃvidhe viṣaye śleṣābhāve 'pi vicchittisadbhāvaḥ / tasmādevamādāvullekha eva śreyān / evamalaṅkārāntaravicchittyāśrayeṇāpyayamalaṅkāro nidarśanīyaḥ /

RuAssC_20:

ekasyāpīti / anekadhā grahaṇamiti / na punaranekadhā kalpanam / grahaṇaṃ hi svārasikyāmutpāditāyāṃ ca pratīpattau saṃbhavati na tu svārasikyāmeva /

yadāhuḥ -
'ataḥ śabdānusaṃdhānavandhyaṃ tadanubandhi vā /
jātyādiviṣayagrāhi sarvaṃ pratyattamiṣyate' //

iti //

kalpanaṃ punaruktādyaṃ pratipattyekagāmiti svārasikyāṃ pratipattau na saṃbhavatītyubhayatrāpi vyāpakatvādyathāsūtritameva yuktam / rūpabāhulyeti / ata evāmukhe vastvantarapratītirastyeva / anyathā hyekasyānekadhāgrahaṇameva na syāt / ata eva cāsya bhrāntimadanantarameva lakṣaṇam / ekasya ca na svātantryeṇānekadhāgrahaṇam, api tu tatatttprayojanavaśādityāha-na cedamityādi / etaditi / anekadhā grahaṇam ekasyaiva nānāvidhadharmayogina ākhaṇḍyena pratītigocarībhāvātkathamekaikadharmaviṣayamanekadhāgrahaṇaṃ yuktamityāśaṅkyāhatatretyādi / tatretyanekadhāgrahaṇe / svātantryeṇa vikalpanaṃ ruciḥ / arthakriyābhilāṣaparatvamarthitvam / vṛddhavyavahāraśaraṇatā vyutpattiḥ / uktamiti śrīpratyabhijñāyām / tattadguṇayogāditi viviktatvādinānāvidhadharmasaṃbandhāt / manīnāṃ tapovanaviṣayamarthitvam / veśyānāṃ ca kāmāyatanaviṣayamarthitvam / evaṃ lāsakānāṃ tu saṃgītaśālaviṣayā vyutpattirarthitvañca / prāyaśa iti anena ruciratra nāstīti sūcitam / nanu yo 'yaṃ śrīkaṇṭhākhyajanapadavarṇanagranthakhaṇḍa udāharaṇātvenānītastatrālaṅkārāntarasaṃbandho 'pyastīti kathametadviṣaya evotyāha-nanvityādinā / etadevābhyupagamya pratividhatte-satyabhityādinā / tāvacchrabdo rūpakābhāvavipratipattidyotanārtham / tadrūpatāyā iti tapovanādirūpatāyāḥ / atrāpi yadanyairavayavibhāvasaṃbandhātsāropāyā lakṣaṇāyāḥ sattvādrapakālaṅkāramāśaṅkya viviktatvasya cintyatvamuktaṃ tadayuktam / avayavāvayatribhāvasaṃbandhābhāvāllakṣaṇāyā evāsattvāt / nahi śrīkaṇṭhākhye janapade tapovanamavayavanyāyena kutrāpyekadeśe 'sti yattatrāvayavini munibhirāropitam / kiṃ tu tattadguṇayoginaḥ śrīkaṇṭhasya viviktatvāditapovanādiguṇamukhena nijanijavāsanānusāreṇārthitvādinā muniprabhṛtīnāmīdṛgābhāsaḥ / athāpi yadyastvatrayavāvayavibhāvavivakṣā tallakṣaṇamātraṃ na rūpakam / tasya lakṣaṇāparamārthatve 'pi viṣayasya rūpavataḥ karaṇādalaṅkāratvam / anyathā tu lakṣaṇāmātrameva / nahi lakṣaṇāpi rūpakaparamārthā / iha ca tapovanādyāropeṇāropaviṣayasya nātiśayaḥ kaścit / vastuta eva tadrūpatāyāḥ saṃbhavāt / ataśca sthita evātra rūpakavivikto 'sya viṣayaḥ, na kevalamanyālaṅkāravivikto 'yamevāsyaviṣayo yāvade yatrāpi rūpakālaṅkārayogo 'sti tatrāpyayaṃ saṃbhavatyeveti darśayitumāha-yatretyādi / iyamapibhaṅgiriti ekasyānekadhāgrahaṇarūpā / etāvateti rūpakaprayogamātreṇa / tataśceti rūpakollekhayoḥ saṃkarāt / nanu yatra rūpakayogo nāstitadalaṅkārāntarayogaḥ saṃbhavatītyāha-evaṃ hītyādi / atadrūpasyeti / atapovanarūpasyāpi tapovanarūpatvopanibandhanāt / atasmiṃstadgrahe bhramaityetadeva hi bhramasatattvam / apūrvasyeti bhrāntimadasaṃbhavinaḥ / taddhetukatvāditi anekadhāgrahaṇākhyātiśayanimittakatvāt / yadi cātra bhrāntimānapyasti tattena sahāśya saṃkara evāstvityāha-saṃkaretyādi / yadyevamiti / bhrāntimānapyasti tattena sahāsya saṃkara evāstvityāha-saṃkaretyādi / yadyevamiti / bhrāntimato 'sya viśeṣastena sahāsya saṃkaro vetyarthaḥ / eṣa iti atiśayoktisadbhāvaḥ / tastaiti grahītṛbhedālyatya vibhāgasya / vicchittyantaratvameva hi sarveṣāmalaṅkārāṇāṃ bhedahetuḥ / tadevaṃ tattacchrakkānirāsapūrvamamumeva siddhāntīkṛtya punarapyudāharati-ṇāpāaṇo ttīti / atra ca nārāyaṇatvādyullekhanevṛddhāprabhṛtīnāṃ yathākrama vyuptattyarthavācitvāt / tatpratibhottpattiheturiti / śleṣamantareṇātrāllekhāniṣpatteḥ / tadabhāva iti, ullekhābhāvaḥ / ataśteti, śleṣābāve 'pyetaddicchittisaṃbhavāt / evaṃvidha iti viṣayabhedarūpe /

tattu yathā-
'savrīḍā dayitānane sakaruṇā mātaṅgacarmāmbare satrāsā bhujage savismayarasā candre 'mṛtasyandini /
serṣyā jahvasutāvalokanavidhau dīnā kapālodare pārvatyā navasaṃgamapraṇayinī dṛṣṭiḥ śivāyāstu vaḥ' //

atraikasyā eva dṛṣṭestattadviṣayabhedena nānātvollekhanam /

RuAssC_20a:

tadayaṃ / dviprakāro 'pi rūpakādyāśrayavadanyālaṅkārāśrayo 'pi saṃbhavatītyāha-evamalaṅkārāntaretyādi /

tatrādyaḥ prakāraḥ saṃdehāśrayo yathā-
'kiṃ bhānuḥ kimu citrabhānuriti yaṃ niścinvate vairiṇaḥ kiṃ cintāmaṇireṣa kalpaviṭapī kiṃ veti cāśāgatāḥ /
kiṃ puṣpākara eṣa puṣpaviśikhaḥ kiṃ veti rāmājanaḥ kiṃ rāmaḥ kimu jāmadagnya iti vā yaṃ dhanvino manvate' //

atrākasyaiva saṃdihyamānānekadhātvollekhanam /

atiśayoktyāśrayaścāyameva yathā-
'vajraṃ saurājyasākṣī parikalitamahāḥ śaktimārdrāparādho daṇḍaṃ khaḍgaṃ ripustrīprasabhaharaṇavitkūpavāpyādidṛśvā /
pāśāṃ pāṇāvapaśyandhvajamapi balavitkoṣavedī gadāṃ ca svācchrandyajñastriśūlaṃ likhati karatale deva citrākṛteste' //

atra tvamedendra ityādyatiśayoktyā lokapālābhedo rājña upalabhyate ityekasyānekadhātvollekhanam /

viṣayabhedena ca rūpakāśrayo yathā-
'mūrghnyadredharturāgastaruṣu kisalayaṃ vidrumaudhaḥ samudre diṅmātaṅgottamāṅgeṣvabhinavanihitaḥ sāndrasindūrareṇuḥ /
sīmni vyognaśca henmaḥ suraśikharibhuvo jāyate yaḥ prakāśaḥ śoṇimnāsau kharāṃśoruṣasi diśatu vaḥ śarma raśmipratānaḥ' //

atraikasyaiva viṣayabhedena rūpakāśrayaṃ nānātvam / 'kārakāntara' ityapapāṭhaḥ / prakṛtekārakavicchrittyāśrayasyaivānuktatvāt / ayaṃ svarūpahetuphalollekhanarūpatvāttridhā / tatra svarūpollekhaḥ samanantaramevodāhṛtaḥ /

hetūllekastu yathā -
'sargahetoḥ sadā dharmaḥ sthitihantorapi prajāḥ /
dviṣaḥ saṃhārahetośca vidustvāṃ jātamātmanaḥ' //

atraikasyaiva janmano hetūnāmanekadhātvollekhanam /

phalollokhastu yathā -
'dharmāyaiva vidanti pārthiva yathāśāstraṃ prajāḥ pālitā arthāyaiva ca jānate 'ntaravidaḥ koṣaikadeśatya ye /
kāmāyaiva kṛtārthatāmupagatā nārthaśca niścinvate mokṣāyaiva ca veda janma bhavataḥ kaścidvipaścijjanaḥ' //

atraikasyaiva janmanaḥ phalānāmanekadhātvollekhanam' /

START Sūtra 21:

viṣayasyāpahnave 'pahnutiḥ // RuAss_21 //

vastvantarapratītirityeva prakrāntāpahnavavaidharmyeṇedamucyate / āropaprastāvādāropaviṣayāpahnutāvāropyamāṇapratītāvapahnutyākhyo 'laṃṅkāraḥ / tasya ca trayī bandhacchāyā, apahnavapūrvaka āropaḥ, āropapūrvako 'pahnavaḥ / chalādiśabdairasatyatvapratipādakairvāpahnavanirdeśaḥ / pūrvoktabhedadvaye vākyabhedaḥ / tṛtīyabhede tvekavākyatvam /

ādyo yathā--
'yadetaccandrāntarjaladalavalīlāṃ prakurute tadācaṣṭe lokaḥ śaśaka iti no māṃ prati tathā /
ahaṃ tvinduṃ manye tvadarivirahākrāntataruṇī kaṭākṣolkāpātavraṇakiṇakalaṅkāṅkitatanum' //

atraindavasya śaśasyāpahnave upakṣitpe śaśakaprativastukiṇavata indorāropo nānvayaghaṭanāṃ puṣyatīti na niravadyam /
tattu yathā 'pūrṇendoḥ paripoṣakāntavapuṣaḥ sphāraprabhābhāsvaraṃ nedaṃ maṇḍalamabhyayudeni gaganābhoge jigīṣorjagat /
bhārasyocchritamātapatramadhunā pāṇḍupradeṣaśriyā mānonnaddhajanābhimānadalanodyogaikahevākinaḥ' //

dvitīyo yathā-
'vilasadamaranārīnetranīlābjaṣaṇḍā- nyadhivasati sadā yaḥ saṃyamādhaḥkṛtāni /
na tu rucirakalāpe vartate yo mayūre vitaratu sa kumāro brahmacaryaśriyaṃ vaḥ' //

tṛtīyo yathā--
'ud bhrāntojjhitagehagūrjaravadhūkampākuloccaiḥ kuca- preṅkholāmalahāravallivilanmuktāphalacchajhanā /
sārdhaṃ tvadripubhistvadīyaśasāṃ śūnye marau dhāvatāṃ bhraṣṭaṃ rājamṛgāṅkaṃ! kundamukulasthūlaiḥ śramāmbhaḥkaṇaiḥ' //

atra śūnya ityasya sthāne manyeśabdaprayoge sāpahnavotprekṣā ittayapi sthāpayiṣyate, ' ahaṃ tvinduṃ manye ' iti tu vākyabhede manyeśabdaprayogenotprekṣeti ca vakṣyate / etasminnapi bhedo 'pahnavāropayoḥ paurvāparyaprayogaviparyaye bhedadvayaṃ sadapi na pūrvavaccitratāvahamiti na bhedatvena gaṇitam / tatrāpahnuvapūrvake ārope nirantaramudāhṛtam /

āropapūrvake tvapahnave yathā--
'jyotsnābhasmacchuraṇadhavalā bibhratī tārakāsthī nyantardhānavyasanarasikā kātrikāpālikīyam /
dvīpāddvīpaṃ bhramati dadhatī candramudākāpāne nyastaṃ siddhāñjanaparimalaṃ lāñcanasya cchalena' //

kacitpunarasatyatvaṃ vastvantararūpatābhidhāyi-vapuḥ-śabdādinibandhanaṃ yathā-
'amuṣmiṃllāvaṇyāmṛtasarasi nūnaṃ mṛgadṛśaḥ smaraḥ śarvapluṣṭaḥ pṛthujaghanabhāge nipatitaḥ /
yadaṅgāṅgārāṇāṃ praśamapiśunā nābhikuhare khikhā dhūmasyeyaṃ pariṇamati romāvalivapuḥ' //

iti /

RuAssC_21:

viṣayasyetyādi / vastvantareti / bhrāntimatāṃ'nuvartata iti śeṣaḥ / ata eva kecana maṇḍūkaplutinyāyenānuvartanasyānucitatvād bhrāntimadanantaramapahnutirgranthakṛtā lakṣitā ullekhaścatiśayoktyanantaramiti granthaṃ viparyāsitavantaḥ / na caitat / yata ullekhastāvadatiśayoktyanantaraṃ granthakṛtā na lakṣitaḥ / yadvakṣyati-'evamadhyavasāyāśrayeṇālaṅkāradvayamuktvā gamyamānaupamyāśrayā alaṅkārā idānīmucyante / tatrāpi padārthavākyārthagatatvena teṣāṃ dvaividhyai'pi padārthagatamalaṅkāradvayaṃ krameṇocyate' iti / tasmādvastvantarapratīterbhāvādbhrāntimadanantaramevāsya granthakṛtā lakṣaṇaṃ kṛtam / ata eva collekhe 'pi tatsaṃbhavādvastvantarapratīternirantaramevānuvartanādihaivāsyā lakṣaṇamucitamiti yathāsthita eva granthaḥ sādhuḥ / yadyevaṃ tardhullekhāpahlatyorihaiva viparyayeṇa kiṃ na lakṣaṇaṃ kṛtamityāśaṅkyāha-prakrāntetyādi / idamityapahnutilakṣaṇam / tadevavyācaṣṭe - āripetyādinā / viṣayasyāpahnaveviṣayiṇo 'nyasya vidhirityarthaḥ /

tena-
'na viṣaṃ viṣamityāhurbrahyastvaṃ viṣamucyate /
viṣamekākinaṃ hanti brahmasvaṃ tu sasaṃtatim' //

ityatra viṣayasya niṣedhapūrvaṃ brahmasvaviṣaya āropyamāṇatvād dṛḍhāropaṃ rūpakameva nāpahnutiḥ / apahnuterhi niṣedhyaviṣayabhittitayaivānyasya viṣayiṇo vidhānaṃ lakṣaṇam / atra tu niṣedhyasyaiva viṣasya brahmasvaviṣaye āropyamāṇatvādvidhānam / atha 'atra mukhyasya viṣasya niṣedheāropyamāṇatvāt brahmasvaviṣasya gauṇasya vidhānam' - [alaṅkāraratnākare pṛ.42] iti cet, tatra brahyasvaviṣasya gauṇasya vidhānamiti bhaṇiteḥ kor'thaḥ / kiṃ brahmasyeti / tatra nādyaḥ pakṣaḥ / viṣādinyāyena brahmasvaviṣātmanaḥ kasyacidvastuno bahirasaṃbhavāt / tatrāpyasya brahmasvaṃ viṣaṃ ceti na bhedenoktiḥ syāt / nāpi gauṇatā svārtha eva pravṛtteḥ / anyadanyatra vartamānāṃ gauṇamityucyate / na cātra brahmasvaviṣamanyatra kutracidvartate yenāsya gauṇatā syāt / evaṃ dvitīye 'pi pakṣe na gauṇatvaṃ yuktam / nāpyatrobhayavidhiḥ / brahmasvavṛttyabhāvānmukhyārthabādhādguṇeṣu vartanāt / tṛtīye 'pi na gauṇasya sato viṣasya vidhānam / brahmasvavṛttyabhāvānmukhaayārthabādhādhādguṇeṣu vartanāt vihitasya tastaya gauṇatvāt / evaṃ brahmasvatya dāḍharyena viṣasābhyapratītipratipipādayiṣayā tatra niṣedhapūrvaṃ viṣamāropitamiti dṛḍhāropameva rūpakaṃ yuktam / na brahmasvaṃ viṣamidamiti punarucyamāne 'pahnutiḥ syāt / tasmāt 'mukhyasya ve' tyapāsta viṣayasyāpahnuve 'nyavidhirapahnutirityeva lakṣaṇaṃ kāryam /

RuAssC_21a:

tasyetyapahnutyākhyasyālaṅkārasya / vākyabheda iti ekavākyamiti cānena yathāsaṃbhavaṃ bhedatrayasya svarūpanirdeśaḥ kṛtaḥ / na niravadyamiti / yathoktakramanirvāhābhāvāt / ata evodāharaṇāntaramāha-pūrṇendorityādi / manyeśabdasya prayoga iti saṃbhāvanādyotakatvāt / notprekṣeti / sādhyavasāyādyutprekṣāsāmagrayabhāvāt / vakṣyata iti / utprekṣāyām / tayā cāsyā ivādiśabdavanmanyeśabdo 'pi pratipādakaḥ / kintūtprekṣāsāmagrayabhāve manyeśabdaprayogo vitarkameva pratipādayatīti / ataścātra 'avātpaḥ prāgalbhyam-ityādāvapahnatyatudāharaṇatvamabhidadhataḥsamāne 'pi nyāye 'no māṃ prati tathā' ityanena śaśakapakṣasya nirākṛtatvādanyasyānyarūpatayā saṃbhāvanāyā abhāvān manya-ityanena kiṇapakṣasyaiva niścitatvādatiśayoktitvameveti manyante (alaṅkāraratnakarakārādayaḥ) / teṣāṃ pūrvāparavicārakuśalānāṃ kimabhidadhmaḥ / evamanyairatrānyatra codāharaṇādau bahuprakāraṃ skhalitaṃ tat punargrunthavistararabhayād,asmaddarśanadattdūṣaṇodbharaṇasyaiva pratighajñātatvāt,asmābhiḥ pratipadyena na dūṣitam /

RuAssC_21b:

etasminniti chalādiśabdapratipādye / saṃbhāvamātraṃ punardarśayitumetadudāhṛtam / vastvantararūpatābhidhāyīti / vapuḥśabdasya śarīrārthābhidhāyitvāt / atra punarupamānasyopameyarūpatāpariṇatau pariṇāma iti pariṇamālaṅkāratvaṃ syāt / iha punaḥ śarvapluṣṭamadananipatanānumāpakatvena romāvalyapahnave dhūmaśikhāyā evaṃ prādhānyaṃ vivakṣitamiti na pariṇāmaḥ nāpi rūpakam / vyājārthaparyavasāyivapuḥ śabdabalādāropaviṣayāpahnutāvāropyamāṇasya pratīteḥ / āropaviṣayānapahnave hi rūpakamiti pūrvamevoktam / athātrāpi bhinnayoḥ sāmānādhikharaṇyāyogādekatarasya niṣedhaprātpavāropyamāṇasya ca niṣedhānupapatterāropaviṣayasyaiva paryavasāne niṣedhaḥ pratīyata iti cet, naitat / atra hi mukhādau candrādervṛtyabhāvād bādhitaḥ saṃścandrārthaḥ svātmasahacāriṇo guṇāṃllakṣayati na tu mukhāderviṣayasya niṣedhaḥ pratīyate / mukhaśabdādeḥ svārtha eva pravṛtteḥ / paryavasāne hyatra mukhādi candradiguṇaviṣiṣṭaṃ pratīyate / na tu mukhāderbādhaḥ / na mukhamityevamādeḥ pratyavamarśābhāvāt / nāpi nidarśanā / saṃbandhavighaṭanādyabhāvāt /

RuAssC_21c:

ādiśabdācca tṛtīyayāpi kvacidasatyatvaṃ pratipādyate /

yathā-
'maddhāhvorvyavahāramujjhatu latā kaṇṭhasthale tāvake mā kārṣīratisāhasaṃ priyatame dāsastava prāṇiti /
nītā vṛddhimamī tvayaiva kusumairbāṣpāyamāṇā drumā gṛhṇanti kṣurikāmivālipaṭalavyājena pāśacchide' //

atra kusumairiti tṛtīyayāpahṇavanibandhanam / āropagarbhatvācceyaṃ sādṛśyādvā bhavati saṃbandhāntarādvā / sādṛśye 'pyasyāḥ sādhāraṇadharmasya trayī gatiḥ /

tatrānugāmitā yathā-
'taruṇatamālakomalakomalīmasametadayaṃ kalayati candramāḥ kila kalaṅkamiti bruvate /
' tadanṛtameva nirdayavidhuntudadantapadavraṇavivaropadarśitamidaṃ hi vibhāti nabhaḥ //

atra tamālamalīmasatvamanugāmitvenopāttam /

śuddhasāmānya rūpatvaṃ yathā-
'aya surendropavanāddharitrīṃ sa pārijāto hariṇopanītaḥ /
na prātito 'yaṃ sumanaḥ pravarhaḥ kaśmīradeśodbhavatābhimānam' //

atrāpanayanaprāpaṇayoḥ śudhdasāmānyarūpatvam /

bimbapratibimbabhāvo yathā -
'na syotsmābharaṇaṃ nabho na militacchāyāpatho vāmbudo no tārāprakāro na cedamamṛtajyotiṣmato maṇḍalam /
kṣīrakṣobhamayo 'pyapāṃnidhirasau netrāhinā mandaraḥ pṛkto 'yaṃ maṇipūga eṣa kalaśaścāyaṃ sudhānirjharaḥ' //

atra jyotsnābharaṇatvasya kṣīrakṣobhamayatvaṃ pratibimbatvena nirdiṣṭam /

saṃbandhāntarādyathā-
'helodañcanmalayapavanāḍambareṇākulāsu preṅkhākeliṃ kamapi bhajatāṃ cṛtaśākhālatāsu /
vācālatvaṃ nanu yadabhavat kānane kokilānāṃ maunitvaṃ tatpathikahariṇīlocanānāṃ vabalga' //

atra kokilavācālatvasya kāraṇasya niṣedhe pathikastrāmaunitvasya kāryasya vidhiḥ / evamāropagarbheyaṃ saprapañcaṃ darśitā /

adhyavasāyagarbhā punardarśyate yathā-
'na lakṣmīsaudaryānna ca suraśaraṇyīkṛtasurā- sudhādijyeṣṭhatvānna mukuṭamaṇitvādbhagavataḥ /
yadevaṃ bālendordiśi vidiśi vandyatvamuditaṃ sphuṭaṃ tvetatkāntāmukhakamaladāsyādupanatam' //

atra vandyatvasya prabhāvādihetukatve nigīrya hetvantaramadhyavasitam /

yathā vā-
'kalābhistṛptyarthaṃ surapitṛnṛṇāṃ pañcadaśabhiḥ sudhāsūtirdevaḥ pratidinamudetītyatasadidam /
paribhrāmyatyeṣa pratiphalanamāsādya bhavatī- kapolāntaryuktyā tvadadharasudhāsaṃgrahaparaḥ' //

atrodayādau tattadrāśyupabhogalakṣaṇaṃ nimittaṃ nigīrya tatphalabhūtaṃ nimittāntaramadhyavasitam /

RuAssC_21d:

etadupasaṃharannanyadavatārayati / evamityādi /

START Sūtra 22:

evamabhedaprādhānye āropagarbhānalaṅkārāṃllakṣayitvā adhyavasāyagarbhāṃllukṣayati- tatra

adhyavasāye vyāpāraprādhānye utprekṣā // RuAss_22 //

viṣayanigaraṇenābhedapratipattirviṣayiṇo 'dhyavasāyaḥ /

RuAssC_22:

āropagarbhāniti / atrādhyavasāyagarbhatvasyāpi vidyamānatvānmallagrāma ityādivadāropagarbhasya prādhānyādevaṃ vyapadeśaḥ / tatra tāvadutprekṣāṃ lakṣayati-adhyavasāya ityādi /

RuAssC_22a:

adhyavasāya iti na punaḥ saṃdeha iti / iha hi niścayāniśyayarūpatvena pratyayānāṃ dvaividhyam / niścayaścārthāvyabhicārī samyak,amyak,anyathā tvasamyagiti bhedo na grāhyaḥ / pratītivṛttimātrasyaiveha vicārayitumupakrāntatvāt / tasya ca prāmāṇyavicāre upayogāt / aniścayaśca saṃśayatarkarūpatvena dvividhaḥ / ataścāniścitaṃ ca saṃdagdhameveti na vācyam / tarkātmanaḥ saṃbhāvanāpratyayasyāpyaniścayātmakatve sadigdhatvābhāvāt / utprekṣā saṃbhāvanādiśabdābhidheyatarkaṃpratītimūleti nāsyāḥ saṃdehamūlatvam / tasya bhinnalakṣaṇatvāt / athānavadhāraṇaghajñānaṃ saṃśayaityanavadhāraṇajñānatvāviśeṣātsaṃśayānnārthāntarābhāvastarkasyetyasyāḥ saṃśayamūlatvamiti cet, nautat / anavadhāraṇajñānatvāviśeṣe 'ri saṃśatarkayobhiṃnnarūpatvāt / tathāhi-sthāṇurvā puruṣo veti sāmānyena pakṣadvayollekhaḥ saṃśayaḥ / puruṣeṇānena bhavitavyamityekatarapakṣānukūlakāraṇadarśanena pakṣāntarabādhanamiva tarkaḥ / puruṣa evāyamiti pakṣāntarāsaṃsparśenaikatarapakṣanirṇayo niścaya ityasti sahṛdayasākṣikaṃ pratyayānāṃ traividhyam / bāḍhamastyeva pratyayānāṃ traividhyam,kiṃ tvanavadhāraṇajñānatvāviśeṣāt saśayaprakārastarkaṃ iti cet,nautat / evaṃ hyasamyagjñānatvāviśeṣād bhramo 'pi saṃśayaprakāraḥ syāt / arthaniścayāniścayasvabhāvatvādinā astyanayorviśeṣa iti cet,iha punarnāstyatra kiṃ pramāṇam / saṃśayo hyaniyatobhayāṃśāvalambitvenodeti,tarkaḥ punaraṃśāntarabādhanenetra vāhakelidarśanādyanukūlakāraṇaucityādaṃśāntarāvalambanena cetyastyanayorviśeṣaḥ / deśāntare hi yathā spardhamāna eva sthāṇupakṣa āste na tathā vāhakelibhūmau,api tu śithilībhavati,saṃbhavatpramādatvācca sarvātmanā na nivartata iti ata eva niścayaḥ sādhakapramāṇābhāve 'pyasyopapattaḥ / nahi sarvātmanā na nivartata iti ata eva niścayaḥ sādhakapramāṇābhāve 'pyasyopapattaḥ / nahi pratipakṣabādhādeva niścayo bhavati / sādhākabādhakapramāṇasadbhāvena tadutpādāt / tenāniyatobhayapakṣāvalambī kiṃsviditi vimarśaḥ sadehaḥ / ekatarapakṣāvalambī tu tarka iti / atha kāsya 'phalasyopāyaviśeṣaḥ ' ityekatarapakṣāvalambenāpi saṃdehaḥ saṃbhavatīti cet,naitat / kimathanāniyatapakṣāntarasvīkārādekatarapakṣāvalambanasyāpratiṣṭhānāt / bāhyālīdarśanācca yathā puruṣaviśeṣāḥ smaraṇapathaṃ samavataranti na tathā sthāṇuviśeṣā ityubhayaviśeṣasmaraṇajanmanaḥ saṃdehādekataraviśeṣasmaraṇajanmā viśiṣyate tarka ityādyavāntaramatigahanamanayorantibhedasādhanaṃ tatpunaḥ prakṛtānupayogādiha noktam / tena saṃdehaniścayāntarālavatīṃ tāndvalakṣaṇaḥ saṃbhāvanāpratyayastriśaṅkuriva lambamāno 'vaśyābhyupagantavyaḥ /

RuAssC_22b:

evamapyaniścayātmakasaṃbhāvanāpratyayamūlatvādutprekṣāyāḥ kathamadhyavasāyamūlatvam / tasya hi viṣayanigaraṇaṃ viṣayiniścayaśca svarūpam / na cātraikamapi saṃbhavati / viṣayopādānānniścayābhāvācceti / atrocyate - iha dvidhāstyadhyavasāyaḥ-svārasika utpāditaśca / tatra svārasike viṣayānavagata eva nimittam tatsāmarthyātsvarasata eva viṣayipratīterullāsāt / na hyavagataśuktikāsvarūpanya pramātuḥ kadācidapi rajatamidamiti pratyayotpādaḥ syāt / itaratra tu viṣayamavagamyapi tadantaḥkāreṇa pratipattau svātmaparatantravikalpabalād viṣayapratipattimutpādayet / jānāna eva hi viṣayiviviktaṃ viṣayaṃ tatra prayojanaparagatā svārasikyeva tathāvidhā pratipattirvaktrānūdyate na tūtpādyate / yadāhuḥ- 'pramātrantaradhīrbhāntirūpā yasminnanūdyate / sa bhrāntimān' iti / svārasikatvaṃ punaratra kavipratibhānirvatitameveṣṭam / anyathā hi bhrāntimātraṃ syāditi pūrvamevoktam / itarastūtprekṣāviṣayaḥ / sa ca dvividhaḥ-siddhaḥ sādhyaśca / siddho yatra viṣayasyānupāttatayā nigīrṇatvādadhyavasitaprādhānyam / sidhyo yatrevādyupādānātsaṃbhāvanāpratyayātmakatvādviṣayasya nigīrṇatvādadhyavasitaprādhānyam / sādhyo yatrevādyupādānātsaṃbhāvanāpratyayātmakatvādviṣayasya nigīryatvādadhyavasitaprādhānyam / sādhyo yatrevādyupādānāntsaṃbhāvanāpratyayātmakatvādviṣayasya nigīryamāṇatvādadhyavasāyakriyāyā eva prādhānyam / ata evāha-'vyāpāraprādhānya' iti / ata eva cātra kvicidviṣayānupādānam / vācyopayogyadhyavasāyasya sādhyamāna venopakrāntatvāt / kvicicca viṣayasyānupādāne 'pi na siddhatvam / ivādyalapādānānnigīryamāṇatvādāropagarbhatvaṃ na vācyam / tatra viṣayasya viṣayitayā pratītiḥ / iha punarvaṣayasya nigīryamāṇatvena viṣayiṇa eva pratītiḥ / nanu viṣayanigaraṇamadhyavasāyasya lakṣaṇam / iha punarviṣayasya nigīryamāṇateti kathamatrādhyavasāyateti cet,naitat / viṣayyantaḥkṛte 'nyasmin sā syātsādhyavasānikā' ityādyaktyādhyavasāyasya viṣayiṇā viṣayasyāntaḥkaraṇaṃ lakṣaṇam / tacca viṣayasya nigaraṇena nigīryameṇatvena vā bhavatīti na kaścidviśeṣaḥ / nigīryamāṇatvamapi pūrvoktanītyā viṣayasyopāttasyānupāttasya vā bhavatītina kaścidviśaśeṣaḥ / evaṃ sidhde 'dhyavasāye 'dhyavasitaprādhānya sādhye ca svarūpaprādhānyamitisiddham / evacca granthakṛdeva vibhajyāgre vakṣyatīti tata evāvadhāyaṃm / yadeva sādhyavasāyasya sādhyatvaṃ tadeva saṃbhāvanātmakatvam / saṃbhāvanā hyekatarapakṣaśithilīkāreṇa pakṣāntaradārḍhyena ca prādurbhavatītyasyāḥ sādhyādhyavasāyatulpakakṣatvam / tasyāpi viṣayaśithilīkāreṇa viṣayidārḍhyena cotpatteḥ / ata eva viṣayiṇo 'pi śabdena vṛttena satyantvam / viṣayidārḍhyenaiva sādhyādhyavasāyatvarūpaprādurbhāvāt / yaduktaṃ bhavadbhireva 'saṃbhāvanāyāṃ ca saṃbhāvyamānasya dārḍhyādaparasya na śauthilyāt' iti / iha saṃbhāvyamānasya viṣayiṇo dārḍhyādatra saṃśayādvailakṣaṇyam / tasya hyaniyatobhayāṃśāvalambī kiṃsviditi vimarśo lakṣaṇam saṃbhāvanāviṣayasya ca śauthilyānniścayādapi bhedaḥ / viṣaye hi bādhakasadbhāvādekasya śaithilyena vā sādhakasadbhāvācca pakṣāntarasya siddhiḥ syāt / atiśayoktiśca niścayātmiketi tato 'syā bhedaḥ / yattu 'sādhyo yatra viṣayiṇo 'satyatayā pratītiḥ' ityādi granthakṛdvakṣyati tad vastuvṛttābhiprāyeṇāvagantavyam / tadevaṃ viṣayasya nigīryamāṇatvādviṣayiṇaśca niścayātsiddhamadhyavasāyamūlatvamasyā iti yathoktameva lakṣaṇaṃ paryālocitābhidhānam /

tasmāt-
'ivādau niścayābhāvādviṣayasya parigrahāt /
kvacidadhyavasāyena notprekṣāpi tu saṃśayāt' //

ityādyuktamayuktamevetyalaṃ bahunā /

RuAss_22/1:

sa ca dvividhaḥ - sādhyaḥ siddhaśca / sādhyo yatra viṣayiṇo 'satyatayā pratītiḥ / asatyatvaṃ ca viṣayigatasya dharmasya viṣaya upanibandhe viṣayisaṃbhāvitvena viṣayāsaṃbhāvitvena ca pratīteḥ / dharmo,guṇakriyārūpaḥ tasya saṃbhavāsaṃbhavapratītau saṃbhavāśrayasya tatrāparamārthatayā asatyatvaṃ pratīyate, itarasya tu paramārthatayā satyatvam / yasyāsatyatvaṃ, tasya satyatvapratītāvadhyavasāyaḥ sādhyaḥ / ataśca vyāpāraprādhānyam / siddho yatra viṣayiṇo vastuto 'satyasyāpi satyatāpratītiḥ / satvatvaṃ ca pūrvakasyāsatyatvanimittasyabhāvāt / ataścādhyavasitaprādhānyam / tatra sādhyatvapratītau vyāpāraprādhānye 'dhyavasāyaḥ saṃbhāvanamabhimānastarka ūhṛ utprekṣetyādiśabdairucyate / tadevamaprakṛtagataguṇakriyābhisaṃbandhādaprakṛtatvena prakṛtasya saṃbhāvanamutprekṣā / sā ca vācyā ivādibhiḥ pradarśyate / pratīyamānāyāṃ punarivādyaprayogaḥ / sā ca jātikriyāguṇadravyatāṇāmaprakṛtānāmadhyavaseyatvena caturthā / prakṛtasyaitadbhedayoge 'pi na vaicitryamiti na te gaṇitāḥ / pratyekaṃ ca bhāvābhāvābhimānarūpatayā dvaividhye 'ṣṭavivatvam / bhedāṣṭakasya ca pratyekaṃ nimittasya guṇākriyārūpatve ṣoḍaśa bhedāḥ / teṣāṃ ca pratyekaṃ nimittasyopādānānupādanābhyāṃ dvātriṃśatprabhedāḥ, teṣu ca pratyekaṃ hetusvarūpaphalotprekṣaṇarūpatvena ṣaṇṇavatirbhedāḥ / eṣā gatirvācyotprekṣāyā / tatrāpi dravyasya prāyaḥ svarūpotprekṣaṇameveti hetuphalotprekṣābhedāstataḥ pātanīyāḥ / pratīyamānāyāstu yadyapyuddeśata etāvantobhedāḥ, tathāpi nimittasyānupādānaṃ tasyāṃ na saṃbhavatīti tairbhedair yūno 'yaṃ prakāraḥ / ivādyanupādāne nimittasyata cākīrtane utprekṣaṇasya niṣpamāṇatvāt / prāyaśca svarūpotprakṣāyā yathāsaṃbhavaṃ bhedanirdeśa / eṣā cārthāśrayati dharmaviṣaye śliṣṭaśabdahetukā kvacitpadārthānvayavelāyāṃ sādṛśyābhivānādupakrāntāpyupamāvākyārthatātparyasāmarythābhimantṛvyāpāropārohakrameṇotprekṣāyāṃ paryavasyati / kvacicchalādiśabdaprayoge sāpahnavātprekṣā bhavati / ataścoktavakṣyamāṇaprakāravaicitryeṇānantyamasyāḥ /

RuAssC_22/1:

etadeva vyācaṣṭe - viṣayetyādinā / abhedapratipattiriti viṣayāntaḥkaraṇāt / saṃbhāvanāpratyayātmakatve 'pi sādhyādhyavasāyasya vastvabhiprāyeṇa tadvailakṣaṇyaṃ pradarśayitumāha-sādhya ityādi / viṣayapariśodhanadvāreṇa pramāṇānugrāhakatvātsaṃbhāvanāpratyayasya puruṣeṇanena bhavitavyamityatra vastuvṛttena puruṣasya satyatvam / iha punastatra tasya prayojanaparatayādhyavasīyamānatvātsaṃvanāviṣaye saṃbhāvyamānasya vastuto na satyatvamityāha-asatyatayā pratītiriti / atraiva nimittamāha-asatyatvaṃ cetyādiṣa / viṣaya upanibandha iti / tadgatadharmābhedenādhyavasita ityarthaḥ / anenasaprayojanatvamevopodvalitam / dharma iti viṣayigataḥ / sa eva cotprekṣaṇe nimittam / tasyeti dharmasya / saṃbhāvanāśrayasyeti viṣayiṇaḥ / tatreti saṃbhāvanāśraye viṣaye / itarasyeti asaṃbhavāśrayasya viṣayasya / yasyeti viṣayiṇaḥ / ataṃśceti / adhyavasāyasya sādhyamānatvāt / asatyasyāpīti / vastuto viṣayiṇastatrāsaṃbhavāt / satyatāpratītiriti / niścayasvabhāvatvādatiśayokteḥ / asatyatvanimittasyanti dharmasaṃcārādeḥ / ataśceti dharmasaṃcārātrigīyamāṇatāyāḥ prādhānyābhāvāt / adhyavasitaprādhānyamiti viṣayasya nigīrṇatvādviṣayiṇa eva prādhānyamityarthaḥ / sādhyatvasiddhatvayośca samanantaramevasvarūpamupapāditamitīha na punarāyastam / tatreti dvayanirdhāraṇe / adhyavasāya ityādiśabdairuccata iti saṃbandhaḥ / etadevopasaṃharati-tadevamityādi / yadāhuḥ-'vivayitvena saṃbhāvanamuprekṣā' iti / pratīyamānāyāmiti / ivādyaprayogācchabdānuktatvādūhyāyāṃ na vyaṅgayāyām,alaṅkāraprabhedānāṃ pratipipādayiṣitatvād vyaṅgyabhedābhidhānasyāprastutatvāt / evaṃ vācyā pratīyamānā cotprekṣā bhavatītyanuvādadvāreṇa vidhiḥ / sā ceti / vaicitryamiti / tasya nigīrthamāṇatvenāprādhānyāt / pratyekamiti jātyādīnām / nimittasyeti dharmasya / tadvaśādeva hi prakṛtagatatvenāprakṛtopanibandhaḥ / hetusvarūpaphalalakṣaṇamevāsyā bhedatrayaṃ jīvitabhūtamiti tadeva viśrāntidhāmatayā paścāduddiṣṭam / jātyādibhedagaṇanaṃ punaravaicitryāvahamapi cirantanānurodhātkṛtam / ata eva granthakṛtā prātipadyena nodāhṛtam / asmābhiśca nodāhariṣyate / eṣeti / samanantaroktā / tatrāpīti / satyāmapi samanantaroddaṣṭāyāṃ bhedagaṇamāyām / prāyaḥśabdena ca hetuphalayoḥ kutrāpi saṃbhavo 'stīti darśitam / ata evālaṅkārānusāriṇyāṃ granthakṛtānayorapi saṃbhavo darśitaḥ / tadevaṃ dravyasya hetuphalayoḥ saṃbhave prāguktaiva saṃkhyā jyāyasī / anyathā tvetadbhedaṣoḍaśakatyābhāvādaśītirbhedāḥ / asyāśca vakṣyamāṇanītyā hetuphalayornimittānupādānāsaṃbhavāccatuḥṣaṣṭireva bhedāḥ saṃbhavanti / etāvanta iti ṣaṇṇavatiḥ / ayaṃ prakāra iti / pratīyamānotprekṣālakṣaṇaḥ / prāya iti / vācyā yathā svarūpotprekṣā lakṣayeṣu pracurā tatheyaṃ na bhavatītyarthaḥ / na punaratyantamevāsyā abhāvo ścāṣṭacatvārriśadbhedāḥ saṃbhavanti / taduktamalaṅkārānusāriṇyām-'pratīyamānotprekṣābhedā aṣ catvāriṃśat' iti / arthāśrayāpīti / arthāśrayasya yadyapi śabdahetukatvaṃ na kvāpyupayuktaṃ tathāpi śliṣṭaśabdahetukatvamasyāḥ kvacidvaicitryamāvahatītyarthaḥ / upamā utprekṣāyāṃ paryavasyatīti saṃbandhaḥ / ānantyamiti bahu prakāratvam /

RuAss_22/2:

sāprataṃ tviyaṃ diḍvrātreṇodāhniyate /

tatra jātyutprekṣā yathā-
'sa vaḥ pāyādindurnavabisalatākoṭikuṭilaḥ- smārāreryo mūrdhni jvalanakapiśo bhāti nihitaḥ /
stravanmandākinyāḥ pratidivasasiktena payasā kapālenonmuktaḥ sphaṭikadhavalenāṅkura iva' //

atrāṅkuraśabdasya jātiśabdatvājjātirutprekṣyate /

kriyotprekṣā yathā--
'limpatīva tamoṅgāni varṣatīvāñjanaṃ nabhaḥ' /
atra lepanavarṣaṇakriye tamonabhogatatvenotprekṣyete /
uttarārdhe tu 'asatpuruṣaseveva dṛṣṭirniṣphalatāṃ gatā' //

ityatropamaiva notprekṣā /

guṇotprekṣā yathā-
'saiṣā sthalī yatra vicinvatā tvāṃ bhraṣṭaṃ mayā nūpuramekamurvyām /
adṛśyata tvaccaraṇāravindaviśleṣaduḥkhādiva baddhamaunam' //

atra dukhaṃ guṇaḥ /

dravyotprekṣā yathā-
'pātālametannayanotsavena vilokya śūnyaṃ mṛgalāñchanena /
ihāṅganābhiḥ svamukhacchalena kṛtāmbare candramayīva sṛṣṭiḥ' //

atra candrasyaikatvād dravyatvam / etāni bhāvābhimāne udāharaṇāni /

RuAssC_22/2:

sāṃpratamiti prātpāvasaram / diṅmātreṇeti / anena jātyādibhedānāmanavaklatpirdhvanitā / tamogatatveneti / tamogatavyāpanādidharmanigaraṇenetyarthaḥ / atra hi tamaso dharmiṇo 'nyadharmadharmitvaṃ nigīryānyadharmadharmitvamavasthāpitamityagra eva vakṣyāmaḥ / dravyotprekṣeti / dravyasya svarūpeṇotprekṣaṇam /

tasyaiva hi hetūtprekṣā yathā -
'jayati śiśiratāyāḥ kāraṇaṃ sā himādre- stripuraharakirīṭādāpatantī dyusindhuḥ /
satatasahanivāsī kṣīrasindhoḥ prasūto- himakara iva hetuḥ śvaityaśaityasya yasyāḥ' //

atrendordraṣyasya hetutvenotprekṣaṇam /

phalotprekṣā yathā -
'madhyesalilamādityasaṃmukhaṃ dhūlidhūsarāḥ /
kumudinyastapasyanti candrāyeva dine-dine' //

atra cāndrasya dravyatvam / eṣāmeva bhāvābhimānodāharaṇatvamatidiśati-etānītyādinā /

RuAss_22/3:

abhāvābhimāne yathā-
'kapolaphalakāvasyāḥ kaṣṭaṃ bhūtvā tathāvidhau /
apaśyantāvivānyonyamīdṛkṣāṃ kṣamatāṃ gatau' //

atrāpaśyantāviti kriyāyā abhāvābhimānaḥ / evaṃ jātyādāvapyūdyam / guṇasya nimittatvaṃ yathā- 'navabisalatākoṭikuṭilaḥ' ityatrodāhṛte kuṭilatvasya / kriyāyā yathā- r'idṛkṣāṃ kṣāmatāṃ gatau' ityatra kṣāmatāgamanasya / nimittopādānasyaite udāharaṇe /

anupādāne 'limpatīva tamo 'ṅgāni' ityādyudāharaṇam /
hetūtprekṣā yathā - 'viśleṣaduḥkhādiva baddhamaunam' ityādau /
svārūpotprekṣā yathā - 'kuberajuṣṭāṃ diśamuṣṇaraśmau gantuṃ pravṛtte samayaṃ vilaṅghya /
dig dakṣiṇā gandhavahaṃ mukhena vyalīkaniḥ śvāsamivotsasarja' //

phalotprekṣā yathā - 'colasya yadbhītipalāyitasya bhālatvacaṃ kaṇṭakino vanāntāḥ /
adyāpi kiṃ vānubhaviṣyatīti vyapāṭayandraṣṭumivākṣarāṇi' //

evaṃ vācyotprekṣāyā udāharaṇadig dattā /

pratīyamānotprekṣā yathā -
'mahilāsahaḥsabharie tuha hiae suhaa sā asāantī /
aṇudiṇamaṇaṇṇaambhā aṅgaṃ taṇuaṃpi taṇuei' //

('mahilāsahasrabharite tava hṛdaye subhaga sā amāntī /
anudinamananyakarmā aṅgaṃ tanakamapi tanayati' //) //

atra- amāantītyavartamāneveti tanūkaraṇahetutvenotprekṣitam / evaṃ bhedāntareṣvapi jñeyam /

RuAssC_22/3:

abhyūhyamiti abhāvābhimānodāharaṇam / nimittopādānasyeti / kuṭilatvasya kṣāmatāgamanasya ca sākṣānnirdeśāt / anupādāna iti / tirodhāyakatvādernimittasya gamyamānatvāt / bhedāntareṣviti svarūpaphalādikeṣu / jñeyamiti pratīyamānatvāt /

tatra svarūpotprekṣā yathā -
'malaasamīrasamāgamasaṃtosapaṇiccārābhisavvatto /
vidhyāiha calakisalajakarāhi sāhāhi mahulacchrī' //

('malayasamīra - samāgama -saṃtoṣa -pāṭaccarābhiḥ sarvatra /
vivyāharati calakisalakarābhiḥ śākhāmirmadhulakṣmīḥ') //

atra madhulakṣmīgatatvena calakisalayakaratvādi nigīrya vyāharaṇakriyā svarūpenotprekṣitā / tadaunmukhyotpādakatvādi ca nimittamanupāttam / yatpunaruddeśe pratīyamānotprekṣāyāṃ nimittānupādānaṃ na saṃbhavatītyuktaṃ tatra prāyastasyāḥ svarūpotprekṣaṇasyāsaṃbhavo nimittam / granthakṛto hi pratīyamānoprekṣā hetuphalarūpaiva bhavatītyabhiprāyaḥ / hetuphalotprekṣaṇayoścavakṣyamāṇanītyā nimittānupādānaṃ na saṃbhavatītyāśayenaitaduktam / tena pratīyamānāpi svarūpotprekṣā nimittopādānānupādānābhyāmeva bhavati / tatra nimittānupādāne udāhṛtā /

upādāne tu yathā -
'prasāri sarvato viśvaṃ tirodadhadidaṃ tamaḥ /
sarvāṅgaṃ limpati janaṃ sāndrairamṛtakūrcakaiḥ' //

atra prasāritvādi nigīrya tamāgatatvena lepanakriyā svarūpeṇetprekṣitā tirodhāyakatvādi ca nimittam /
'turīyo hyeṣa medhyo 'gnirāmnāyaḥ pañcamo 'pi vā /
api vā jaṅgamaṃ tīrdhaṃ dharmo vā mūrtisaṃcaraḥ' //

ityādau tu vāmanatamate viśeṣoktiḥ-'bhūtalakārtikeyaḥ'itivat / granthakṛnmate tu dṛḍhāropaṃ rūpakam / yadvakṣati-yā tvekahānikalpanāyāṃ sāmyadāḍharthaṃ viśeṣoktiriti viśeṣoktirlakṣitā sāsmaddarśane rūpakabheda eveti / ata evātra tatsāmagrababhāvādutprekṣodāharaṇatvaṃ na vācyam / evam 'aparaḥ pākaśāsano rājā' ityatrāpi dṛḍhāropameva rūpakam / etaccālaṅkārānusāriṇyāmutprekṣāvicāre granthakṛtaiva darśitam /

phalotprekṣā yathā-
'gijjante maṅgalagāhiāhi varagottakaraṇṇae /
sottaṃ viṇiggao uai hāentabahuāhi romaṅkṣo' //

('gṛhyante maṅgalagrāhikābhirvaragotradattakarṇāyāḥ /
śrotuṃ vinirgataḥ paśyata bhaviṣyadvadhvā hi romāñcaḥ') //

atra śrotumiveti phalamutprekṣitam /

RuAss_22/4:


śliṣṭaśabdaheturyathā - 'ananyasāmānyatayā prasiddhasttayāgīti gīto jagatītale yaḥ /
abhūdahaṃpūrvikayā gatānāmatīva bhūmiḥ smaramārgaṇānām' //

atra dharmaviṣaye mārgaṇaśabdaḥ śliṣṭaḥ /

RuAssC_22/4:

śliṣṭa ityathiśaravācakatvāt /

RuAss_22/5:


upamopakramotprekṣā yathā - 'kastūrītilakanti bhālaphalake devyā mukhāmbhoruhe rolambanti tamālabālamukulottaṃsanti maulāvapi /
yāḥ karṇe vikacotpalanti kucayoraṅke ca kālāguru- sthāsanti prathayantu tāstava śivaṃ śrīkaṇṭhakaṇṭhatviśaṣaḥ' //

atra yadyapi 'sarvaprātipadikebhyaḥ kkip' ityupamānātkkibvidhāvāmukhe upamāpratītistathāpyupamānasya prakṛte saṃbhavaucityātsaṃbhāvanotthane utprekṣāyāṃ paryavasānam / yathā vā virahavaṇaṃne 'keyūrāyitamaṅgadaiḥ' ityādau / eṣāpi samastopamāpratīpādakaviṣaye 'pi harṣacaritavārtite sāhityamīmāṃsāyāṃ ca teṣu teṣu pradeśeṣudāhṛtā, iha tu granthavistarabhayānna prapañcitā /

RuAssC_22/5:

āmukha iti na punaḥ paryavasāne / upamāpratītiriti / tadarthameva kvipaḥ pravṛtteḥ / ata evātra vācakābhāvānnotprekṣātvamiti na vācyam / nahi vācakasaṃbhavāsaṃbhavāsaṃbhavamātramevālaṅkārāṇāṃ bhāvābhāvaprayojakam / evaṃ hi vyājastutau nindādervācyatve 'pyavācyasya stutyādeḥ pratītiralaṅkāratvaparyavasāyinī na syāt / tasmādvākyārtha eva praruḍho 'laṅkārāṇāṃ svarūpapratiṣṭāpakaṃ pramāṇam / vākyārthasya ca padārthānvayavelāto 'nyaiva pratipattiḥ / saṃbhavaucityāditi / kastūrītilakāderviṣayiṇo bhālaphalakādau saṃbhave yathaucityaṃ na tathākaṇṭhatviḍāderviṣayasyetyarthaḥ / ata evātropamāyāḥ prakṛtasyāprakṛtakastūrīlilakādirūpatayā pariṇāmātpariṇāmagarbhatvaṃ yadanyairuktaṃ tatteṣāṃ pariṇāmasvarūpānabhijñātvam / na aucityameva tasya svarūpaṃ kiṃ tu yathoktaṃ prakṛtopayogitvam / aucityaṃ ca notprekṣāyāṃ viruddham / tasya sarvatraiva bhāvāt / utprekṣāyāṃ paryavasānamiti / kaṇṭhatviṣāmeva kastūrītilakatvādipratīterviṣayiṇo viṣayanigaraṇenābhedapratipatteḥ sādṛśyāvagamābhāvāt / sādṛśyaṃ jhubhayaniṣṭam / na cātra prakṛtāprakṛtayoḥ saṃlpadhitayā pratītiḥ / yathā vetyanenāsyā lakṣye prācuryaṃ darśitam / samastopamāpratipādakaviṣaye dṛśyamānā /

sā tu yathā-
'sa daṇḍapādo bhavadaṇḍapādamutkhaṇḍayanrakṣatu caṇḍīkāyāḥ /
yasyendulekhā purataḥ sphurantī truṭyattulakoṭitulāmupaiti' //

atra satyapi tulāśabde candralekhāyā eva tulākoṭitvapratīterutprekṣātvam /

RuAss_22/6:

sāpahnavotprekṣā yathā-
'gatāsu tīraṃ timighaṭṭanena sasaṃbhramaṃ pauravilāsinīṣu /
yatrollasatphenataticchalena muktāṭṭahāseva vibhāti siprā' //

atrevaśabdamāhātmyātsaṃbhāvanaṃ chalaśabdaprayogāccāpahnavo gamyate / evaṃ chadmādiśabdaprayoge 'pi jñeyam / 'apara iva pākaśāsanaḥ' ityādāvaparaśabdāprayoge upamaiveyam / tatprayoge tu prakṛtasya rājñaḥ pākaśāsanatvapratītāvadhyavasāyasaṃbhāvādivaśabdena ca tasya sādhyatvapratīterutprekṣaiveyam / ivaśabādāprayoge siddhatvādadhyavasāyasyātiśayoktiḥ / ivāparaśabdayoraprayoge tu rūpakam / tadevaṃ prakāravaicitryeṇāvasthitāyā utprekṣāyā hetūtprekṣāyāṃ yasya prakṛtasaṃbandhino dharmasya heturutprekṣate sa dharmo 'dhyavasāyavaśādabhinna utprekṣāyāṃ nimittatvenāśrīyate / sa ca vācya eva niyamena bhavati / anyathā kaṃ prati hetuḥ syāt / yathā-'apaśyantāvivānyonyam' ityādau / atra kapolayoḥ prakṛtayoḥ saṃbandhitvenopāttasya kṣāmatāgamanasya heturadarśanamutprekṣitam / hetuphalaṃ ca kṣāmatāgamanaṃ tatra nimittam / evam 'adṛśyata tvaccaraṇāravindaviśleṣaduḥkhādiva baddhamaunam'ityatra nūpuragatasya maunitvasya heturduḥkhitvam / tadutprekṣaṇe maunitvameva nimittaṃ jñeyam / evaṃ sarvatra /

RuAssC_22/6:

chadmaśabdaprayogeṇa yathā -
'svedodabindusaṃdohacchradamanā tava rājate /
smareṇāvaimyanarghāpi dattārgheva kucasthalī' //

asyāśca tattacchrabdaprayogāprayogābhyāṃ pratītibhedādalaṅkāraiḥ saha vibhāgaṃ darśiyitumāha-apara ityādi / tatprayoga ityaparaśabdaprayoge / ivaśabdasya saṃbhāvanādyotakasyāprayogāt siddhatvam / ata eva cātra viṣayasyānupādānameva / tadupādāne hi dṛḍhāropaṃ rūpakamiti samanantaramevoktam / anyatra punaḥ sarvatra viṣayopādānameva nyāyyam / taditthaṃ bhedavaicitryeṇāvasthitāyā utprekṣāyā hetusvarūpaphalānāṃ yathāsaṃbhavaṃsvarūpaṃ darśayati-tadevamityādinā / sa dharma iti yaṃ pratyeva heturutprekṣyate / adhyavasāyavaśāditi bhede 'pyabhedāśrayaṇāt / abhinna ityaprakṛtasaṃbandhinā dharmeṇa / sa iti nimittatvenāśrito dharmaḥ / niyameneti / avācyaḥ punarna kadācidbhavatītyarthaḥ / anyatheti avācyatve / kaṃ pratiheturiti / tasyaiva phalarūpatvāt / nahi ya pratyeva heturutprekṣyate tasyaivāvācyatvaṃ yuktam / sādhyamantareṇa sādhanasya nirviṣayatvāpatteḥ / yadi cāsya nimittamātratvameva syātadvācyatvamavācyatva syāt / evameka eva dharmo hetorutprekṣyamāṇasya nimittaṃ phalañceti siddham / etadeva darśayati-apaśyantāvityādinā / tatretihetūtprekṣaṇe / nimittamiti tadvinotprekṣaṇasyāniṣpatteḥ / dvividhamatra kṣāmatāgamana tapojanitamadarśanajanitaṃ ca / tayoradhyavasāyavaśādabhinnatvenāśrayaṇam / ataśca hetoreka eva dharmo nimittaṃ phalaṃ ca / vastutastu tapojanitasya nimittatvamanyasya tu hetuphalarūpatvam / ata eva netaretarāśrayadoṣaḥ / dvayorapi bhinnatvāt / maunitvameveti / na punaranyatkiñcidityarthaḥ / ataśca niścalatvādijanitasya duḥkhajanitasya ca maunitvasyābhedenāśrayaṇam / sarvatretyanena samastalakṣyāviruddhatva hetūtprekṣāsvarūpakathanasyoktam / evaṃ hetūtprekṣāyā yathāsaṃbhavaṃ svarūpaṃ pradarśya svarūpotprekṣāyā api darśiyati-svarūpotprekṣāyābhimityādinā /

RuAss_22/7:

svarūpotprekṣāyāṃ yatra dharmī dharmyantaragatatvenotpekṣyate tatrāpi nimittabhūto dharmaḥ kkacinnirdiśyate / yathā-'sa vaḥ pāyādunduḥ' ityādau / atra kuṭulatvādi nirdiṣṭameva / 'veleva rāgasāgarasya' ityādau saṃkṣobhakāritvādi gamyamānam / yatra ca dharma eva dharmigatatvenotprekṣyate tatrāpi nimittasyopādānānupādānābhyam /

upādāne yathā-
'prāpyābhiṣekametasminpratiṣṭhāsati dviṣām /
cakampe lopyamānajñā bhayavihvavaliteva bhūḥ' //

atra bhūgatatvena bhayavihvalitatvākhyadharmotprekṣāyāṃ kampādinimittamupāttama / anupādāne yathā-'lipmatīva tamo 'ṅgāni' ityādau / atra tamotatatvena lepanakriyākartṛtvopekṣāyāṃ vyāpanādi nimittaṃ gamyamānam / vyāpanādau tūtprekṣāviṣaye nimittamanyadanveṣyaṃ syāt / na ca viṣayasya gamyamānatvaṃ yuktam / tasyotprekṣitādhāratvena prastutasyābhidhātumucitatvāt / tasmād yathoktameva sādhu /

RuAssC_22/7:

yadyapyuddeśata evaitatsvarūpotprekṣāyāṃ nimittopādānatvānupādānatvamavagamyate tathāpi hetūtprekṣāyāṃ yathā nimittopādānameva saṃbhavati tathātrāpi na saṃbhāṣyamityāśayena punarihaitaduktam / yadā cātra dharmo dharmyantaragatatvenotprekṣyate tadā tatra nimittasya kīdṛgrapatvaṃ bhavatītyāśaṅkyāha-yatretyādi / dharma eveti / na punardharmī dharmigatatveneti / dharmibhittitayetyarthaḥ / atra hi dharmiṇo 'nyadharmadharmitvaṃ nigīryāntadharmadharmitvamavasthāpyate / ata evātra dharmībhittibhūtatayā viṣayaḥ / dharmiṇaṃ vinā kevalasyaiva dharmasyavyavasthāpayitumaśakyatvādvathavasyāpyamānatve vā dharmitvameva syāt / vastutastu dharmaṃ evotprekṣāviṣayaḥ / yannigaraṇenābhedapratipattirviṣayiṇo 'vasīyate / sa ca nigīryamāṇodharmaḥ kvacidupātto bhavati kvaciccānupāttaḥ /

'prāpyābhiṣekam' ityādāvanye hetūtprekṣātvaṃ-manyante ityudāharaṇāntareṇodāhriyate -
'navarosadalia-ghaṇaniravalaṃba-saṃghaḍia-taḍikaḍapyavva /
narahariṇo jaai kaḍārakesare kandharābandho' //

('nararoṣadalita-ghananiravalabma-saṃghaṭita-taḍitkaṭapraḥ /
naraharerjayati kaḍārakesaraḥ kandharābandhaḥ') //

atra kandharābandhadharmiṇi sakesaratvaṃ nigīrya sataḍitkaṭapratvamutprekṣitam / kaḍāratvaṃ ca nimittamupāttam / nigīryamāṇaśca dharmo dharmigatatvenopāttaḥ / lepanakriyākartṛtvotprekṣāyāmiti,arthādāśaṅkitāyām / evaṃ hi tamolepanamiveti pratītiḥ syāt / na cātra tathetyāśaṅkyāha-vyāpanādāvityādi / nimittamanyaditi tirodhāyakatvādi / tena tamasi dharmiṇivyāpanādvidharmaṃ nigīrya lepanakriyākartṛtvarūpo dharmaṃ utprekṣita ityarthaḥ / yadāha śrīmammaṭaḥ- 'vyāpanādi lepanādirūpatayā saṃbhāvitam' iti / yatra ca dharmāntaranigaraṇena dharma eva dharmibhittitayotprekṣyate tatra bhittibhūtatvādviṣayarūpasya dharmiṇaḥ samanantaroktanīttyā gamyamānattvaṃ na yujyam ityāha-na cetyādi / viṣayasyeti / nigīryamāṇotprekṣyamāṇayordharmayobhittibhūtasya dharmiṇa ityarthaḥ / na tu nigīryamāṇasyeti vyākhyeyam / tasya hyupādānānupādānābhyāṃ dvaividhyaṃ bhavatīti samanantaramevoktam / taccodāhṛtam /

yathā vā -
'yatpuṇḍarīka iva pāvaṇa eva vendāvindīvaradvayamivoditamekanālam /
tatpahmarāganidhimūlamivādhigamya samyagjitaṃ nayanayormama bhāgyaśaktyā' //

atra mukhādīnāmutprekṣāviṣayāṇāmanupādānādgamyamānatvam / tasyeti dharmirūpasya viṣayasya / utprekṣitādhāratveneti / utprekṣitādhāratveneti / utprekṣitasya lepanārdharmasya vyāpanādidharmanigaraṇenotprekṣāviṣayīkṛtasyādhāratvena bhittibhūtayetyarthaḥ / dharmiṇamantareṇa dharmasyāviśrānteḥ / prastutasyeti / avaśyābhidheyasyetyarthaḥ / evaṃ hetuphalotprekṣayorapi dharmigatatvenaivānyadharmahetukatvaṃ nigīryānyadharmahetutvamanyadharmaphalatvaṃ cādhyavasīyate / ataśca sa dharmī vācya eva bhavati / yathoktopapatteḥ / nigīryamāṇaḥ punardharma evopādānānupādānābhyāṃ dvidhā / tattu yathā- eṣā sthalītyādi / atra nūpurasya dharmiṇo baddhamaunatve niścalatvādi dharmahetukatvaṃ nigīryamāṇaścānupātto dharmaḥ /

upāttastu yathā -
'mṛṇālasūtraṃ nijavallabhāyāḥ samutsukaścāṭuṣu cakravākaḥ /
anyonyaviśleṣaṇayantrasūtrabhrāntyeva cañaacusthitamācakarṣa' //

atra cakravākasyāvarṣaṇe cāṭusamutsukahetutvaṃ nigīryaṃ bhrāntihetutvamadhyavasitam / nigīryamāṇaśca dharma upāttaḥ /

anupāttastu yathā -
'kumudinyaḥ pramodinyastadānīmudamīmilan /
nalinyā bhartṛvirahānmlānimānamivekṣitum' //

atra kumudinīnāmunmīlane candrodayahetukatvaṃ nigīrya darśanaṃ phalatvenotprekṣitam / nigīryamāṇaśca dharmo 'nupāttaḥ / tadevaṃ hetusvarūpayoryathāsaṃbhavaṃ svarūpaṃ darśayitvā phalotprekṣāyā api darśayatiphalotprekṣāyāmityādinā /

RuAss_22/8:

phalotprekṣāyāṃ yadeva tasya kāraṇaṃ tadeva nimittam / tasyānupādāne kasya tatphalatvenoktaṃ syāt / tasmāttatra tasya nimittasyopādānameva na prakārāntaram /

yathā--
'rathasthitānāṃ parivartanāya purātanānāmiva vāhanānām' /
utpattibhūmau turagāttamānāṃ diśi pratasthe raviruttarasyām' //

atrāśvaparivartanasya phalasyottaradiggamanaṃ kāraṇameva nimittamupāttam /

RuAssC_22/8:

tasyeti phalasya / evacca hetūtprekṣaghāvicāragranthavivṛteravagatārthamiti granthavistarabhayānna punarāyasyate / tadevaṃ granthakṛdātmanaḥ ślāghāṃ kaṭākṣayannetadupasaṃharati /

RuAss_22/9:

tadasāvutprekṣāyāḥ kakṣyāvibhāgaḥ pracuratayā sthito 'pi lakṣye duravadhāratvādiha na prapañcitaḥ / tasyāścevādiśabdavanmanyeśabdo 'pi pratipādakaḥ / kiṃ tūtprekṣāsāmagrathabhāve manyeśabdaprayogo vitarkameva pratipādayati / yathodāhṛtaṃ prāk 'ahaṃ tvinduṃ manye tvadariviraha' ityādi /

RuAssC_22/9:

tadasāvityādi / asyāśca vācakavyavasthāṃ darśayati-tasyāścetyādi / utprekṣāyāmagrathabhāva iti saṃbhāvanāpratyayātmakatvābhāvāt / prāgiti,apahṇutau / evanivaśabdo 'pi kvacidvitarkameva pratipādayati /

yathā -
'vṛttānupūrve ca na cātidīrghe jaḍghe śume sṛṣṭavatastadīye /
śeṣāṅganirmāṇavidhau vidhāturlāvaṇya utpādya ivāsa yatnaḥ' //

iyaṃ ca bhede 'bheda ityādyatiśayoktibhedamayyapi dṛśyate /

tatra bhede 'bhedo yathā- pṛthvīrājavijaye --
'gṛhṇadbhiḥ parayā bhaktyā bāṇaliṅgaparamparāḥ /
anarmadeva yatsainyairniramīyata narmadā' //

atra narmadāyā abhede 'pi bhedaḥ /

saṃbandhe 'saṃbandho yathā --
'advaitaṃ tadbhavatu bhavatāṃ saṃvidadvaitapuṣṭyai mābhṛtputrīparivṛḍharamākāntadehadvayasya /
yatrākārṣṇyaṃ nija iva vidandakṣiṇārdhaprabhābhirdehe 'nyeṣāmapi puraripuḥ kārṣṇyamantaḥ pramārṣṭi' //

atra kārṣṇyasaṃbandhe 'pyasaṃbandhaḥ /

asaṃbandhe saṃbandho yathā -
'kṣīrakṣālitacandreva nīlidhautāmbareva ca /
ṭaṅkollikhitasūryeva vasantakṣīrajṛmbhata' //

atra kṣīraghakṣālitatvādyasaṃbandhe 'pi saṃbandhaḥ /

kāryakāraṇayostulyakālatve yathā-
'yaśaseva sahodbhūtaḥ śriyena saha vardhitaḥ /
tejaseva sahodbhūtastyāgeneva sahotthitaḥ' //

paurvāparyaviparyaye yathā -
'śarāḥ purastādiva niṣpatanti kodaṇḍamāropayatīva paścāt /
anvakprahārā iva saṃghaṭante prāṇāndviṣaḥ pūrvamiva tyajanti' //

kāryakāraṇayorviparyaye 'pīyaṃ dṛśyate yathā -
'seyaṃ saṃtatavarvamānabhagavadvāṇāryanaikāgratāvyagropāntalatāvimuktakusumā candraprasūtirnadī /
yasyāḥ pāṇḍurapuṇḍarokapaṭalavyājena tīradvaye śaścatpārvaṇacandramaṇḍalaśatānīva prasūte jalam' //

atra narmadātaścandrasyotpattiteḥ kāryakāraṇaviparyayaḥ /

kramikaviparyayeṇāpīyaṃ dṛśyate yathā -
'akharvagarvasmitadantureṇa virājamāno 'dharapallavena /
samutthitaḥ kṣīravipāṇḍurāṇi pītveva sadyo dviṣatāṃ yaśāṃsi' //

atra samutthānānantarabhāvino yaśaḥ pānasya pūrvanirddeśātkramikaviparyayaḥ / atraiva 'pibannivoccaiḥ' iti pāṭhe tu kramikayoḥ samakālabhāvitvam /

START Sūtra 23:

evamadhyavasāyasya sādhyatāyāmutprekṣāṃ nirṇīya siddhatve 'tiśayoktiṃ lakṣayati-

adhyavasitaprādhānye tvatiśayoktiḥ // RuAss_23 //

adhyavasāne trayaṃ saṃbhavati- svarūpaṃ viṣayo viṣayī ca / viṣayasya hi viṣayiṇāntarnigīrṇatve 'dhyavasāyasya svarūpotthānam / tatra sādhyatve svarūpaprādhānyam / siddhatve tvadhyavamitaprādhānyam / viṣayaprādhānyamadhyavasāye naiva saṃbhavati / adhyavasitaprādhānye cātiśayoktiḥ / anyāśca pañcaprakārāḥ / bhede 'bhedaḥ / abhede bhedaḥ / saṃbandhe 'saṃbandhaḥ / asaṃbandhe saṃbandhaḥ / kāryakāraṇapaurvāparyavidhvaṃsaśca /

RuAssC_23:

etadupasaṃharannanyadavatārayati - evamityādi / tāmeva lakṣayutumāha-adhyavasitetyādi / etadeva vyākhyātumadhyavasāyasya tāvadyathāsaṃbhavaṃ svarūpaṃ darśayati-adhyavasāna iti / parasparaniṣṭhatvānupapatteradhyavasāyasya kiṃ viṣayaviṣayibhyāmityāśaṅkyāha-viṣayasya hītyādi / viṣayaviṣayibhyāmantareṇādhyavasāya eva na bhavatītyarthaḥ / eṣāmeva viṣayavibhāgaṃ darśayati-tatretyādinā / tatreti trayanirdhāraṇe / svarūpaprādhānyamiti adhyavasāyaprādhānyam / adhyavasitaprādhānyamiti viṣayiprādhānyam / sādhyatvaṃ coprekṣāyāmeva nirṇītam / naiva saṃbhavatīti-adhyavasāyasvarūpānudayāt / tadevaṃ viṣayiṇaḥ prādhānyavivakṣāyāmalaṅkāre bhavatītyāha-adhyavasitetyādi /

uktaṃ cānyatra-
'adhyavasāyasādhyatvapratītāviyamiṣyate /
tatsiddhatāpratītau tu bhavedatiśayoktidhīḥ' //

iti //

pañceti nyūnādhikasaṃkhyānirāsārtham / ata eva kāryakāraṇapaurvāparyavidhvaṃsatya caturthabhedāntarbhāvo na vācyaḥ / evaṃ hi bhedāntarāṇāmapi tadantarbhāva eva syāt / abhedādyasaṃbandhe 'pi saṃbandhopanibandhanāt / atha bhavatvetaditi cet / na / 'atra ca yadyapi sarvatrabhede 'bhedādau vastuto / āsabandhe saṃbandha eva varṇayituṃ śakyate tathāpyavāntarabhedavivakṣayānyairlakṣitatvādviviktasyāsaṃbandhe saṃbandhasya darśitatvācca vibhāgenanirdeśaḥ kṛtaḥ' iti bhavadbhirevoktatvāt / tatsamānanyāyatvātkathamasyāpi caturthabhedāntarbhāvo nyāyyaḥ / atha 'yadi kāryakāraṇayoḥ paurvāparyavidhvaṃsātsamānakālatādyabhāve 'pi tathopanibandhe pañcamo 'tra prakāra iṣyate taddeśakālayoḥ padārthasaṃbandhe viśeṣābhāvādbhinnadeśatvābhāve 'pi tathopanibandhe ṣaṣṭo 'pi bhedaḥ parigaṇanīya iti nirviṣayatvādasaṃgaterabhāvaḥ prasajyata' iti cet / nautat / yasmādatiśayoktāvatiśayākhyaprayojanapratipipādayiṣayā viṣayanigaraṇena viṣayiprādhānyaṃ vivakṣitam, asagatau tu viruddhatvapratyāyanāya kāryakāraṇayobhinnadeśatvamityubhavrāpyasti tāvannirvivādo lakṣaṇabhedaḥ / kāryakāraṇapaurvāparyavidhvaṃse ca vallabhakartṛkasya hṛdayādhiṣṭānasya kāraṇasya smarakartṛkasya ca kāryasya pūrvāparībhāvaṃ nigīrya 'tvaddarśanenaiva viṣayāntaravaimukhyena tvanabhilāṣaparaiva jātetyatiśayaprayojanapratipādanārthamanyathātvamadhyavasitamityati śayoktibhedatvamevāsya nyāyyaṃ na tvasaṃgatibhedatvam /

' tatra hi -
'babandha dhammillamadhīradṛśṭeḥ camānāyakaścampakamālikābhiḥ /
citteṣu manyuḥ sthiratāṃ jagāma vipakṣasāraṅgavilocanānām' //

ityādau dhammille bandhaścitteṣu ca manyusthairyamiti kāryakāraṇayorbhinnadeśatvam / yatraiva bandhastatraiva tatkāryasya sthairyasyopapatterviruddhatvapratyāyakam / virodhasya cātrābhāsamānatvam / dhammillabandhamanyusthairyayorvastuto 'pi kāyakāraṇabhāvasadbhāvākhyasya bādhakapratyayasyollāsāt / na ca bādhodaye 'pi virodhāpratītiḥ / dvicandrapratītivadanupapadyamānatayā skhaladgatitvena tatpratīteravasthānāt / na cātiśayoktau skhaladgatitvam / niścayasvabhāvatvādasyā anupapadyamānatvaśaṅkāyā apyabhāvāt /

nahi kāryakāraṇayoḥ paurvāparyavidhvaṃsa upapadyata ityatra vivakṣitaṃ kintvevaṃ phalametaditi /
ata evāsaṃgateratiśayākteśca svarūpabhedo 'pīti kāryakāraṇayoḥ paurvāparyavidhvaṃsenāsaṃgatirbhinnadeśatvam cātiśayoktiriti yathoktameva yuktam /
ata eva ca 'paurvāparyaviparyāsasamakālasamudbhavau /
kāryakāraṇayoryau tau virodhābhāsapallavau' //

ityādyapi yadanyairuktaṃ tadayuktameveti na nyūnaprakāratvam / kecicca sarvālaṅkāraṇāmapyatiśayoktereva prabhedatvādasyā bahuprakāratāmācakṣate / tathā hyupamāyāmapyastyetadbhedatvam / nyūnaguṇasya mukhāderadhikaguṇena candrādinā sābhye 'tiśayānatipātāt,atiśayaṃ vinā ca gauriva gavaya ityādāvanalaṅkāratvāt / ataścātiśayasyaiva sarvālaṅkārabījabhūtatvāt 'ekaivātiśayoktiśca kāvyasyālaṅkṛtirmatā' ityuktam / naitat / iha hyatiśayasya dvayī gatiḥ yadayaṃ kavipratibhānivartitaḥ sāmānyātmā bhavati,bhede 'pyabheda ityevamādirūpo viśeṣātmā vā / tatrādyaḥ sarvairevālaṅkārabījatayābhyupagataḥ / anyathā hi gauriva gavaya ityādāvalaṅkāratvaṃ syāt / tāvatā punaretatprabhedatvaṃ sarvālaṅkārāṇāṃ na yuktam / tattve hi viśeṣokyullekhādīnāmapi tatprasaṅgaḥ / sarvālaṅkārāṇamapi viśeṣoktyullekharūpatvāt / atha dvitīyapakṣāśrayeṇaitaducyate tadapyuktam / asyā hyadhyavasitaprādhānyaṃ lakṣaṇam / taccālaṅkārāṇāṃ na saṃbhavati / tathātvānavagamāt / ataścaiṣāmasaṃbhavattatsāmānyatvātkathaṃ tadviśeṣatvamiti bahuprakāratvamasyā nirastam /

RuAss_23/1:

tatra bhede 'bhedo yathā--
'kamalamanabhbhasi kamale ca kuvalaye tāni kanakalatikāyām /
sā ca sukumārasubhagetyutpātaparamparā keyam' //

atra mukhādīnāṃ kamalādyairbhede 'bhedaḥ //

RuAssC_23/1:

mukhādīnāmiti / na tu vāstavasya saundaryasya kamalādyairiti / na tu kavisamarpitenasaundaryeṇa / ata eva ca, 'atrātiśayākhyamityādiḥ' tadabhiprāyeṇaivādhyavasitaprādhānyam- ityantaścottarakāliko granthaḥ svamatijāhyāllekhakairanyathā likhita iti niścinumaḥ / ayaṃ hi granthakṛtaḥ paścātkaiścidvipaścidbhiḥ patrikābhirlikhita ityavagītā prasiddhiḥ / tataśca tairanavadhānena granthāntaraprasaṅgatvādanupayuktatvādvā patrikāntarādayamasamañjasaprāyo granthakhaṇḍo likhita iti / na punarekatraiva tadaiva mukhādīnāṃ kamalādyairbhede 'pyabheda ityuktvāpi 'na tu vadanādīnāṅkamalādibhirabhedādhyavasāyo yojanīya' ityādi vacanaṃ pūrvāparaparāhatamasya vaiduṣyaśālinogranthakārasya saṃbhāvyam /

RuAss_23/2:

abhede bhedo yathā-
'aṇṇaṃ laḍahattaṇaaṃ aṇṇāvia kāvi vattaṇacchāā /
sāmā sāmaṇṇāpaāvaiṇo rehañcia ṇa hvoi' //

('anyat saundaryemanyāpi ca kāpi varttanacchāyā /
śyāmā sāmānyaprajāpate rekhaiva na saṃbhavati' //)//

atra laḍahatvādīnāmabhede 'pyanyatvena bhedaḥ /
yathā vā-- 'maggialaddhaṃmi valāmoḍiacuṃbieṃ apyaṇā a uvaṇamie /
ekkaṃmi piāharae aṇṇoṇṇā hāenti rasabheā' //

('mārgikatalabdhe balātkāracumbute ātmanā copanīte /
ekasminnapi priyādhare 'nye 'nye bhavanti rasabhedāḥ' //)//

atrābhinnasyāpi priyādhararasasya viṣayavibhāgena bhedenopanibagandhaḥ /

saṃbandhe 'saṃbandho yathā-
'lāvaṇyadraviṇavyayo na gaṇitaḥ kleśo mahānsvīkṛtaḥ svacchandaṃ carato janasya hṛdaye cintājvaro nirmitaḥ /
eṣāpi svaguṇānurūparamaṇābhāvād varākī hatā ko 'rthaścetasi vedhasā vinihitastanvyāstanuṃ tanvatā' //

atra lāvaṇyadraviṇasya vyayasaṃbandhe 'pyasaṃbandhastanvīlāvaṇyaprakarṣapratipādanārthe nibaddhaḥ /
yathā vā-- 'asyāḥ sargavidhau prajāpatipabhūccandro nu kāntipradaḥ śṛṅgāraikarasaḥ svayaṃ nu madano māso nu puṣkākaraḥ /
vedābhyāsajaḍaḥ kathaṃ nu viṣayavyāvṛttakautūhalo nirmātuṃ prabhavenmanoharamidaṃ rūpaṃ purāṇo muniḥ' //

atra purāṇaprajāpatinirmāṇasaṃbandhe 'pvasaṃbandha uktaḥ /

asaṃbandhe saṃbandho yathā-
'puṣpaṃ pravālopahitaṃ yadi syānmuktāphalaṃ vā sphuṭavidrumastham /
tato 'nukuryād viśadasya tasyāstāmrauṣṭhaparyastarucaḥ smitasya' //

atra saṃbhāvanayā saṃbandhaḥ yathā vā- 'dāho 'mbhaḥprasṛtiṃpacaḥ pracayavān bāṣpaḥ praṇālocitaḥ śvāsāḥ preṅkhikatadīpradīpakalikāḥ pāṇṭimni magnaṃ vapuḥ /
kiṃ tāmyatkathagrāmi rātrimakhilāṃ tvanmārgavātāgrane hastacchattraniruddhacandramahasastasyāḥ sthitirvartate' //

atra dāhādīpāmabhbhaḥ prasṛtyādyairasaṃbandhe 'pi saṃbandhaḥ siddhatvenoktaḥ /

RuAssC_23/2:

laḍahatvādīnāmiti,ādiśabdād vartanacchāyāyā eva grahaṇam / tatraivābhede 'pi bhedavivakṣaṇāt / uttarārdhe hi saṃbandhe 'pyasaṃbandhaḥ / 'lāvaṇyadraviṇavyayo na gaṇitaḥ' ityasya pādatrayī tanvīlāvaṇyaprakarṣapratipādanārthamityetatprayojanadarśanaṃ sarvodāharaṇopalataṇaparam / saṃbhāvanayeti / natu vastutaḥ / ata eva saṃbandhasyāvāstavatvādudāharaṇāntaramāha-dāho 'mbha ityādi / vāśabdaḥ samuccayārthaḥ /

RuAss_23/3:

kāryakāraṇapaurvāparyavidhvaṃsaḥ paurvāparyaviparyayāttulyakālatvādvā /

viparyayo yathā-
'hṛdayamadhiṣṭitamādau mālatyāḥ kusumacāpabāṇena /
caramaṃ ramaṇīvallabha! locanaviṣayaṃ tvayā bhajatā' //

tulyakālatvaṃ yathā-- 'aviralavilolajaladaḥ kuṭajārjunanīpasurabhivanavātaḥ / ayamāyātaḥ kālo hanta hṛtāḥ pathikagehinyaḥ' //

RuAssC_23/3:

atra ca kāryakāraṇapaurvāparyavidhvaṃsa ityanena prasiddhayoḥ kāryakāraṇayorvidhvaṃso viparyayastathā paurvāparyasyādipaścātkālabhāvitvena prasiddhasya kramatya vidhvaṃso vyatyayaḥ sahabhāvo vetyapi bhedatrayaṃ tantreṇoktam / evaṃ ca kāryakāraṇavidhvaṃsasyāpi pañca prakārāḥ / avāntaraprakāratvātpunareṣāṃ pañcaprakāratvaṃ niyamagarbhīkāreṇa pūrvaṃ vyākhyātam /

tatra kāryakāraṇayorviparyayo yathā -
'eattaṃ avaattaṃ sakoaaraṃ miaṅkakāntīiṃ /
sahassapaṃ araindassa kāraṇaṃ bhaṇai sarassa' //

('etāvadavadātaṃ saṃkocakaraṃ mṛgāṅkakāntīnām /
sahastrapatrakamaravindasya kāraṇaṃ bhavati sarasaḥ') //

atrendukānteḥ saṃkoce viparyayeṇa śatapatrasya kāraṇatvamadhyavasitam / atra bhede 'bheda ityevaṃrūpātiśayoktirhetutvena sthitā / uttare tvardhe saiva śliṣṭaśabdanibandhanā hetuḥ / tathābhāvopanibandhaścātra vaktrasya lāvaṇyaprakarṣapratipādanārtham / kramaviparyayo yathā- 'kupitasyaprathamamandhakārī bhavati vidyā tato bhrukuṭiḥ, ādāvindriyāṇi rāgaḥ samāskandati, caramaṃ cakṣuḥ,ākambhe tapo galati paścātsvedasalilam,pūrvamayaśaḥ sphuratyanantaramadhara' iti / atra kopakārye vidyābhrukuṭyādīnāmandhakārībhavanādau kramaṃ nigīrya tadviparyayo 'dhyavasitaḥ /

tasyaiva sahabhāve yathā -
'raibhavaṇāhi pariaṇo masaṇaṃ maṇimehalā ṇiaṃbāhiṃ /
lajjā hiaāhi samosaranti samaṃ sasimuhīṇam' //

('ratibhavanebhyaḥ parijano masṛṇaṃ maṇimekhalā nitambebhyaḥ /
lajjā hṛdayebhyaḥ samamapasaranti samaṃ śiśimukhīnām') //

atra parijanādīnāmapasaraṇe kramikatve 'pi samakālatvamadhyavasitam / evameṣāṃ sarveṣāmeva bhedānāṃ lokāsabhavadviṣayatvaṃ darśayitumāha /

RuAss_23/4:

eṣu pañcasu bhedeṣu bhede 'bhedādivacanaṃ lokātikrāntagocaram / ataścātrātiśayākhyaṃ yatphalaṃ prayojakatvānnimittaṃ tatrābhedādhyavasāyaḥ / tathā hi 'kamalamanambhasi' ityādau vadanādīnāṃ kamalādyairbhede 'pi vāstavaṃ saundaryaṃ kavisamarpitena saundaryeṇābhedenādhyavasitaṃ bhede 'bhedavacanasya nimittam / tatra ca siddho 'dhyavasāya ityadhyavasitaprādhānyam / na tu vadanādīnāṃ kamalādibhirabhedādhyavasāyo yojanīyaḥ, abhede bheda ityādiṣu prakāreṣvaṣyāpteḥ / tatra hi 'aṇṇaṃ laḍahṛttaṇaaṃ' ityādau sātiśayaṃ laḍahatvaṃ nimittabhūtabhedenādhyavasitam / evamanyatrāpi jñeyam / tadabhiprāyeṇaivādhyavasitaprādhānyam / prakārapañcakamadhyātkāryakāraṇabhāvena yaḥ prakāraḥ sa kāryakāraṇatāśrayālaṅkāraprastāve prapañcārthaṃ lakṣiyiṣyate /

RuAssC_23/4:

eṣvityādi / eṣviti viṣayasatpamī / eṣa cāvayavanirdeśaḥ / lokātikrānteti / kavipratibhānirmitameva sātiśayaṃ vastveṣāṃ viṣaya ityarthaḥ / atreti bhedapañcake / caśabdaḥ prameyāntarasamuccayārthaḥ / phalamiti / tasyaiva pratipipādayiṣitatvāt / tatreti / vāntavasya sgaindaryasya kavisamarpitena saundaryeṇābhedavacane / nanu cātra vadanādīnāṃ kamalādyadhyavasāyaḥ pratīyata iti kathametaduktamityāśaṅkyāha-na tvityādi / kutaśca teṣvavyātpirityāśaṅkayāha-tatra hītyādi / kamalamanambhasītyatra hi yadi vadanādīnāṃ dharmiṇāmabhedādhyavasāyayojanaṃ kriyate tattasya dhamigatatvenaiveṣṭeriha dharmāṇāṃ na syādavyātpiḥ / ataśca pūrvatra dharmāṇābhevādhyavasāyo yojanīyo yena sarvatraika eva pakṣaḥ syāditi tātparyārthaḥ / upalakṣyaṃ caitat / yāvatā hyadhyavasitaprādhānyamasyā lakṣaṇam / tacca dharmiṇāmastu dharmāṇāṃ veti ko viśeṣo yenāvyātpiḥ syāt / pratyutadharmayorabhedādhyavasāyābhyupagame upamādīnāmapyatiśayoktiprasaṅgaḥ syāt / tatrāpi dharmāṇāmeva bhede 'bhedavivakṣaṇāt / evaṃ cavijātīyatvena bhede dharmayorapyabhyātpiḥ prasajyata ityalamasaṅgatagranthārthodīraṇena / prapañcārthamiti / na tu nirṇayārtham / ihaiva tasya viścitatvāt / prapañcaśca tatraiva darśiyiṣyate /

RuAssC_23/4a:

etadupasaṃharannanyadavatārayati /

START Sūtra 24:

evamadhyavasāyāśrayamalaṅkāradvayamuktvā gamyamānaupamyāśrayā alaṅkārā idānīmucyante / tatrāpi padārthavākyārtagatatvena teṣāṃ dvaividhye padārthagatamalaṅkāradvayaṃ krameṇocyate-

aupamyasya gamyatve padārthagatatvena prastutānāmaprastutānāṃ vā samānadharmābhisaṃbandhe tulyayogitā // RuAss_24 //

ivādyaprayoge hyaupanyasya gamyatvam / tatra prākaraṇikānāmapraraṇikānāṃ vārthānāṃ samānaguṇakriyāsaṃbandhe anvitārthā tulyayogitā /

yathā-
'sajjātapatraprakārāñcitāni samudvahanti sphuṭapāṭalatvam /
vikasvarāṇyarkakaraprabhāvāddināni padmāni ca vṛddhimīyuḥ' //

atra ṛtuvarṇanasya prakāntatvāddinānāṃ padmānāṃ ca prakṛtatvād vṛddhigamanaṃ kriyā / evaṃ guṇe 'pi /

yathā-
'yogapaṭṭo jaṭājālaṃ tāravī tvaṅmṛgājinam /
ucitāni tavāṅgeṣu yadyamūni taducyatām' //

ucitatvaṃ guṇaḥ /

aprākaraṇikānāṃ yathā-
'dhāvattvadaśvapṛtanāpatitaṃ mukhe 'sya ninindranīlanalinacchadakomalāṅgyā /
bhagnasya gūrjaranṛpasya rajaḥ kayāpi tanvyā tavāsilatayā ca yaśaḥ prabhṛṣṭam' //

atra gūrjaraṃ prati nāyikāsilatayoraprākaraṇikatve mārjanaṃ kriyā /

guṇo yathā-
'tvadaṅgamārdavaṃ draṣṭuḥ kasya citte na bhāsate /
mālatīśaśabhṛllekhākadalīnāṃ kaṭhoratā' //

kaṭhoratvaṃ guṇaḥ / evameṣā caturvidhā vyākhyātā /

RuAssC_24:

[sū] 'sādṛśya yadi gamya [śabdataḥ akathita] ho ora [kevala] prasturto athavā [kevala] aprastutoṃ kā padārthastara para samānadharma-sambandha ho to tulyayogitā [hotī hai]' //24//

RuAssC_24a:

evamityādinā / gamyamānaupabhyāśrayā iti ivādyaprayogāt / padārthamiti / vākyārthāpikṣayā padārthapratīterantaraṅgatvāt / tatra prathamaṃ tulyayogitāmāha - aupamyetyādi / etadeva vyācaṣṭe - ivetyādinā / tatretyaupamyasya gamyatve sati / prākaraṇikānāmiti dvayoḥ samānadharmasaṃbandhasya saṃbhavādeva grahaṇasiddherbahuvacananirdeśo bahūnāṃ grahaṇārtham / ata eva ca bahūnāmaupamyagrahaṇāyeti na vācyam / vakṣyamāṇodāharaṇeṣu dvayoraupamyasyodbhāsamānatvāt / evaṃ dīpake 'pi jñeyam / anvitārtheti / samānadharmasaṃbandhināmatra bhāvāt / anenaiva cāsyāḥ prakṛtānāmaprakṛtānāṃ ca guṇakriyātmamakadharmayogād dvaividhyena catuṣprakāratvamatyuktam / na cāsyātiśayoktiranuprāṇakatayā vācyā / tāṃ vināpi vakṣyamāṇodāharaṇeṣvasyāḥ saṃbhavāt / aupamyābhāve 'pi guṇasāmyodāharaṇadvayaṃ prācyodāhṛtatvādgranthakṛtodāhṛtam /

yatra punaraupamyaṃ pratīyate tadudāhriyate yathār -
'irṣyāvikārāvasare tavocitamidaṃ priye /
skhaladgatitvaṃ vacasāṃ līlācaṅkramaṇasya ca' //

atrocitatvaṃ guṇaḥ /

aprakṛtavostu yathā -
'bhūbhāroddahamavyagre suciraṃ tvayi tiṣṭati /
devādya phaṇināmagrathaḥ kūrmaśca sukhinau param' //

atra sukhitvaṃ guṇaḥ /

kecicca nāyikāmilitagroḥ prākaraṇikatvaṃ manyanta ityudāharaṇāntareṇodāhriyate yathā -
'śaṃbhoryannakharaśmibhiḥ praṇamataścūḍāmaṇitve sthitā gaṅgā candrakalā ca sarvajagatāṃ vandyatvamāpāditā /
yuktāyāḥ paratāpadāvavipadaḥ kanyāpitṝṇāmasau dūrīkāryahimālayā kathamumāpādadvayī prāpyate' //

atra bhagavatīpādadvayasyaiva varṇanīyatvād gaṅgācandrakalayoraprakṛtatvam / āpādanaṃ ca kriyā / 'bimbapratibimbabhāvenāpīyaṃ bhavati /

yathā -
'kṣipantyacintyāni padāni helayā svarājahaṃsānadhiruhya ca sthitā /
kavīndravaktreṣu ca yatra śāradā sahastrapatreṣu ramā ca rajyati' //

atra vaktrapadmayorbimbapratibimbabhāvaḥ / anenaiva cāśayenātrālaṅkāravārtike granthakṛtā vaiśiṣṭyamasyāḥ darśitam /

śuddhasāmānyarūpatvena yathā -
'āstāṃ tālasya saṃniddhe dve dhātryī tasya vṛddhaye /
ekā payaḥprastraviṇī sarvasaṃpatprasūḥ parā' //

atra prastravaṇasya śuddhasāmānyarūpatvam / evam ityādinā /

RuAssC_24b:

etadupasaṃharannanyadavatārayati /

START Sūtra 25:

prastutāprastutayorvyastatve tulyayogitāṃ pratipādya samastatve dīpakamucyate -

prastutāprastutānāṃ tu dīpakam // RuAss_25 //

aupamyasya gamyatva ityādyanuvartate / prākaraṇikāprākaraṇikayormadhyādekatra nirdiṣṭaḥ samāno dharmaḥ prasaṅganānyatropakārāddīpanāddīpasādṛśyena dīpakākhyālaṅkārotthāpakaḥ / tatrevādyaprayogādupamānopameyabhāvo gamyamānaḥ / sa ca vāstava eva / pūrvatra śuddhaprākaraṇikatve śuddhāprākaṇikatvai vā vaivakṣikaḥ, prākaraṇikatvanirvartitatvādupamānopameyabhāvasya / anekasyaikakriyābhisaṃbandhādaucityātpadārthatvoktiḥ / vastutastu vākyārthatve ādimadhyāntavākyagatatvena dharmasya vṛttāvādibhamadhyāntadīpakākhyāstrayo 'sya bhedāḥ /

RuAssC_25:

prastutāprastutānāmiti / ekatreti prākaraṇike 'prākaraṇike vā / anyatreti prākaraṇikādau dīpaketi 'saṃjñāyām' ityanena kan / sādṛśyena samudāyagamyāyāḥ saṃjñāyā abhāvāt / tatreti dīpake / vāstava iti / prakṛtāprakṛtayorupamānopameyarūpatvāt / pūrvatreti tulyayogitāyām / iyāneva ca dīpakatulyayogitayorviśeṣo 'stītyapyanena darśitam / na caitāvataivānayoḥ pṛthaglakṣaṇaṃ yuktam / aupamyagarbhatvākhyasya sāmānyasya dvayorapyanugamāt / evaṃ ca samucitopamāderapi pṛthaglakṣaṇaṃ syāt / granthakṛtā punaścirantanānurodhātkṛtam / vaivakṣika iti / yatraiva vakturupamānatvamupameyatvaṃ vā vaktumiṣṭaṃ tatraiva prakaraṇādibalādāśrayaṇīyamityarthaḥ / ataśca 'prastutasya tu nānyena vyabhicārasya darśanāt' iti nītyāprastutāprastutatvamātranibandhana evopamānopameyabhāvo na bhavatīti bhāvaḥ / evaṃ 'prasiddhenāprasiddhasya sādṛśyamupamā matā'ityādidṛśā prasiddhāprasiddhatvamātranibandhano 'pyupamānopameyabhāvo na vācyaḥ / 'khamiva jalaṃ jalamiva kham' ityādau dvayorapi tulyatvāt prasiddhaguṇatvādyabhāve 'pyupamānopameyabhāvasyeṣṭervyabhicārasya darśasanāt / nanu cātra sādharmya vākyārthagatatvenaiva pratīyata iti kathaṃ tasya padārthagatatvamuktamityāśaṅkyāha-anekasyetyādi / evaṃ pūrvatrāpi jñeyam /

RuAss_25/1:


krameṇodāharaṇam - 'rehai mihireṇa ṇahaṃ raseṇa kavvaṃ sareṇa jovvaṇaaṃ /
amaeṇa dhuṇīdhavao tumae ṇaraṇāha bhuvaṇamiṇaṃ' //

('reyate mihireṇa nabho rasena kāvyaṃ sareṇa [smareṇa] yauvanam amṛtena dhunīdhavaḥsvayā naramātha! bhuvanamidam' //)//

'saṃcārapūtāni digantarāṇi kṛtvā dinānte nilayāya gantum /
pracakrame pallavarāgatāmrā prabhā pataṅgasya munaśca dhenuḥ' //

'kivaṇāṇa dhaṇaṃ ṇāāṇaṃ phaṇamaṇī kesarāiṃ sīhāṇaṃ /
kulavāliāṇa thaṇaā kutto cheppanti amuāṇaṃ' //

('kṛpaṇānāṃ dhanaṃ nāgānāṃ phaṇamaṇiḥ kesarāḥ siṃhānām /
kulabālikānāṃ stanāḥ kutaḥ spṛśyante 'mṛtānām') //

evamekakriyaṃ dīpakatrayaṃ nirṇītam / atra ca yathānekakārakagatatvennaikakriyā dīpakaṃ tathānekakriyāgatatvenaikakārakamapi dīpakam /

yathā-
'sādhūnāmupakartuṃ lakṣmīṃ dharttuṃ vihāyasā gantum /
na kutūhali kasya manaścaritaṃ ca mahātmanāṃ śrotum' //

atropakaraṇādyanekakriyākartṛtvena kutūhalaviśiṣṭaṃ mano nirdiṣṭam / chāyānrareṇa tu mālādīpakaṃ prastāvāntare lakṣyayiṣyate /

RuAssC_25/1:

dhenusaṃdhyayoḥ prakṛtatvādatrānye tulyayogitāṃ manyanta ityudāharaṇāntareṇodāhriyate-
'dhammajjaṇeṇama kāṇa vi kāṇavi atthajjaṇeṇa boleri /
kāmajjaṇeṇa kāṇa vi kāṇa vi emea saṃsāro' //

('dharmmārjanena keṣāmapi keṣāmapyarthārjanena vyatyeti /
kāmārjanena keṣāmapi keṣāmapyevameva saṃsāraḥ') //

ekakriyamityanenaivakaguṇamapi dīpakaṃ svayamevodāhāryamiti sūcitam /

tattu yathā-
'phaṇāsahastrabhṛdadho divi netrasahastrabhṛt /
advitīyaḥ pṛthivyāṃ ca bhavānnāmasahastrabhṛt' //

advitīyatvaṅguṇaḥ / evamekāṃ kriyāṃ guṇaṃ vānekakārakagatatvenābhidhāya tadeva ca dṛṣṭāntīkṛtyaikakārakamapyanekakriyāgatatvena dīpakaṃ bhavatītyāha-atretyādi / atra cocchravāsavarṇanīyaṃ bhairavācāryādisaktamupakārakāraṇādiviśeṣarūpaṃ prastutaṃ śrotṝnavabodhayituṃ kavikartṛkamidaṃ sādhūpakārakaraṇādīnāṃ sāmānyānāmaprastutānāṃ praśaṃsanam / teṣāṃ ca sāmānyānāṃ parasparamaupamyapratīterekakārakagatatveneyaṃ kārakatulyayogitā / ataśca nedaṃ kārakadīpakasyodāharaṇam /

tatta yathā -
'āliṅgituṃ śaśimukhīṃ ca sudhāṃ ca pātuṃ kīrti ca sādhayitumarjayituṃ ca lakṣmīm /
tvadbhaktimadbhatarasāṃ hṛdaye ca kartuṃ mandādaraṃ janamahaṃ paśumeva jāne' //

atrāliṅganādyanekakriyākartṛtvenaika eva jano nirdiṣṭaḥ / prastutāprastutaṃ sphuṭameva /

RuAssC_25/1a:

svidyati kūṇati vellati vivalati nimiṣati vilokayati tiryak /
antarnandati cumbitumicchati navapariṇītā vadhūḥ śayane //

ityatra tu svaidanādikriyāṇāṃ prastutānāmekādhāragatatvena samuccīyamānatvācca samuccayālaṅkāro na tu kārakadīpakam / taddhi prastutāprastutānāṃ kriyāṇāmaupamyasadbhāve bhavati / evaṃ sardhakriyāṇāṃ prastutatve 'pi samucyayasyopamyābhāvādeva tulyayogitāto 'pi bhedaḥ / aupamyasadbhāve 'pi tulyayogitaiva /

yathā -
'cakāra durbalānāṃ yaḥ kṣamāmāgaribanāmapi /
jahre niraparādhānāmapi yaśca balīyasām' //

atra karaṇaharaṇayoḥ prakṛtatvam / dvayorapi rājagatatvena varṇanīyatvāt /

RuAssC_25/1b:

idaṃ bimbapratibimbabhāvenāpi bhavati /

yathā -
'maṇiḥ śāṇellīḍhaḥ samaravijayī hetinihataḥ kalaśeṣaścandraḥ suratamṛditā bālallanā /
madakṣīṇo nāgaḥ śaradi saridāśyānapulinā tanimnā śobhante galitavibhavāścārthiṣu janāḥ' //

atra śāṇollīḍhatvādīnāṃ bimbapratibimbabhāvaḥ /

śuddhasāmānyarūpatvaṃ yathā -
'phaṇaraaṇarāiaṅgo bhuaṅgaṇāho dharaṃ samuvvahai /
ṇahadapyaṇovasohiasiho a tuha ṇāha bhuadaṇḍo' //

atra rājitatvaśobhitatvayoḥ śuddhasāmānyarūpatvam / nanvetadanantarameva mālādīpakamanyairlakṣaghitaṃ tadihāpi kiṃ na lakṣyata ityāśaṅkyāha-chāyetyādi / chāyāntareṇeti śṛṅkalārūpeṇa / prastāvāntara iti / śṛṅkalābandhopacitarūpatvāt /

START Sūtra 26:

vākyārthagatatvena sāmānyasya vākyadvaye pṛthaṅnirdeśe prativastūpamā // RuAss_26 //

padārthārabdho vākyārtha iti padārthagatālaṅkārānantaraṃ vākyārthagatālaṅkāraprastāvaḥ / tatra sāmānyadharmasyevādyupādāne sakṛnnirdeśe upamā / vastuprativastubhāvenāsakṛnnirdeśe 'pi saiva / ivādyanupādāne sakṛnnirdeśe upamā / vastuprativastubhāvenāsakṛnnirdeśe tu śuddhasāmānyarūpatvaṃ bimbapratibimbabhāvo vā / ādyaḥ prakāraḥ prativastūpamā / vastu-śabdasya vākyārthavācitve prativāvākyārthamupamā sāmyamityanvarthāśrayaṇāt / kevalaṃ kāvyasamayātparyāyāntareṇa pṛthaṅnirdeśaḥ / dvitīyaprakārāśrayeṇa dṛṣṭānto vakṣyate / tadevamaupamyāśrayeṇaiva prativastūpamā /

yathā -
'cakorya eva caturāścandrikācāmakarmaṇi /
āvantya eva nipuṇāḥ sudṛśo ratanarmaṇi' //

atra caturatvaṃ sādhāraṇe dharmaṃ upamānavākye, upameyavākye tu nipuṇapadena nirdiṣṭaḥ / na kevasamiyaṃ sādharmyeṇa yāvad vaidharmyeṇāpi / yathātraivottarasthāne 'vināvantīrna nipuṇāḥ sudṛśo ratanarmaṇi' iti pāṭhe /

RuAssC_26:

vākyārthetyādi / etadeva vyākhyātumalaṅkārāntaraiḥ sahāsyā vibhāgaṃ darśayati-tatretyādinā / 'tayā sa pūtaśca vibhūṣitaśca' ityatropamāyāṃ sakṛnnirdeśaḥ / 'pāṇḍyo 'yamaṃsārpitalambahāraḥ' ityādāvapi cāsakṛnnirdeśaḥ / tadevabhivādyupādāne sādhāraṇadharmasya yathāsaṃbhavaṃ svarūpaṃ nirūpyevādyanupādāne 'pi nirūpayati-ivādītyādinā / yadyapi dīpakatulyayogitayoḥ sāmānyasyāsakṛnnirdeśo 'pi saṃbhavati, tathāpi sakṛnnirdeśaṃ vinā tayoranutthānāttadeveha prādhānyenoktam / asakṛnnirdeśaśca dvidhā bhavatītyāha-asakṛdityādi / ādyaḥ prakāra iti śuddhasāmānyarūpatvam / yadi cātra sāmānyasyaikarūpatvamevāsti tartki paryāyāntareṇa pṛthaṅnirdeśaḥ kriyata ityāśaṅkyāha-kevalamityādi / yaduktam-'naikaṃ padaṃ dviḥ prayojyaṃ prāyeṇa' iti / bimbapratibimbabhāvo dvitīyaḥ prakāraḥ / evametadupasaṃharan prakṛtameva siddhāntayati-tadevamityādinā / aupamyāśrayeṇeti / etadabhidadhatā granthakṛtā prativastūpamāyā dṛṣṭāntābhedo darśitaḥ / yato 'syāḥ prakṛtārthasya viśeṣābhidhitsayā sādṛśyārthamaprakṛtamarthāntaramupādīyate,ata eva cātra prakṛtāprakṛtayorupamānopameyabhāvaḥ / dṛṣṭante puraretādṛśo vṛttānto 'nyatrāpi sthita iti prakṛtasyārthasyāvispaṣṭā pratītirbhā bhūditi pratītiviśadīkaraṇārthamarthāntaramupādīyate / ata evātrārthāntaropādānaṃ prakṛtasya na kvāpyupayuktamapi tu pratipattaḥ prakṛtārthapratīteravispaṣṭatānirāsāt / kecicca dṛṣṭānte dvayoḥ samarthyasamarthakabhāvenānayorbhāvenānarbhedamāhuḥ / tadasat / yataḥ svarūpayorvaśeṣayoḥ samarthyasamarthakabhāvo na bhavati / vastvantareṇa vastvantarasiddhyanupapatteḥ / sa hi sāmānyaviśeṣayoreva bhavati / sāmānyasya niyamena viśeṣaniṣṭatvādviśeṣasya ca niyamena sāmānyāśrayatvāt / yadi cātra samarthyasamarthakabhāvaḥ syādarthāntaranyāsādasya pṛthagalaṅkāratā na syāt / samarthyasamarthakabhāvātmanaḥ sāmānyasyobhayatrāpyanugamāt / anye punarubhayatrāpyārthamaupamyamāśritya sāmānyasya śuddhasāmānyarūpatvabimbapratibimbabhāvābhyāṃ vyavasthiteranayorbhedamāhuḥ / tadapyasat / etāvataivaupamyākhyasya sāmānyalakṣaṇasyānugatatvādupamābhedavadanayoḥ pṛthagalaṅkāratvānupapatteḥ / tadevaṃ vākyanairapūkṣye 'pi vaktṛpratipattroreva viśeṣādayorbhedaḥ siddhaḥ / vaidharmyeṇāpīti / bhavatīti śeṣaḥ /

START Sūtra 27:

tasyāpi bimbapratibimbabhāvatayā nirdeśa dṛṣṭāntaḥ // RuAss_27 //

taṣṇāpīti na kevalamupamānopameyayoḥ / tacchabdena sāmānyadharmaḥ pratyavamṛṣṭaḥ / ayamapi sādharmyavaidharmyābhyāṃ dvividhaḥ /

ādyo yathā-
'abdhirlaṅghita eva vānarabhaṭaiḥ kiṃ tvasya gambhīratā- , māpātālanimagnapīvaratanurjānāti manthācalaḥ /
devīṃ vācamupāsate hi bahyavaḥ sāraṃ tu sārastvataṃ jānīte nitarāmasau gurukulakliṣṭo murāriḥ kaviḥ' //

atra yadyapi ñcānākhya eko dharmo nirdiṣṭastathāpi na tannibandhanamaupabhyaṃ vivakṣitam / yannibandhanaṃ ca vivakṣitaṃ tatrābdhilaṅghanādāvastyeva divyavāgupāsanādinā pratibimbanam /

dvitīyo yathā-
'kṛtaṃ ca garvābhimukhaṃ manastvayā kimanyadevaṃ nihatāśca no 'rayaḥ /
tamāṃsi tiṣṭanti hi tāvadaṃśumānna yāvadāyātyudayādrimaulitām' //

atra nihatatvādeḥ sthānādinā vaidharmyeṇa pratibimbanam /

RuAssC_27:

tasyāpīti [sāmānyadharmasyāpītyarthaḥ] upamānopameyayoriti / prakṛtāprakṛtayordharmiṇorityarthaḥ / ataśca dharmāṇāṃ dharmiṇāṃ ca bimbapratibimbabhāvena nirdeśo 'yamalaṅkāraḥ / yaduktamanyatrāpi-'dṛṣṭāntaḥ punareteṣāṃ sarveṣāṃ pratibimbanam' iti / upamānopameyayoriti tu svārthaeva na vyākhyeyam,arthāntarasya prakṛtadārḍhyāyopādānātsādṛśyāvivakṣaṇāt / ādya iti sādharmyeṇa /

yathā vā--
'sthāneṣu śiṣyanivahaiḥ pratipādyamānā vidyā guruṃ hi guṇavattaramātanoti /
ādāya śuktiṣu balāhakaviprakīrṇai ratnākaro bhavati vāribhiramburāśiḥ' //

atra sthānādīnāṃ śuktyādibhiḥ pratibimbanam / yannibandhanaṃ ceti / arthālaṅkāratvaṃ na punaraupamyam / tasya ca samanantaroktayurktyāsaṃbhavāt /

START Sūtra 28:

saṃbhāvatāsaṃbhavatā vā vastusaṃbandhena gamyamānaṃ pratibimbakaraṇaṃ nidarśanā // RuAss_28 //

pratibimbakaraṇaprastāvenāsyā lakṣaṇam / tatra kkacitsaṃbhavanneva vastusaṃbandhaḥ svasāmarthyāddhimbapratibimbabhāvaṃ kalpayati / kvacitpunaranvayabādhādasaṃbhāvatā vastusaṃbandhena pratibimbanamākṣipyate /

tatra saṃbhavadvastusaṃbandhā yathā-
'cūḍāmaṇipade dhatte yo devaṃ ravimāgatam /
satāṃ kāryātitheyīti bodhayan gṛhamedhinaḥ' //

atra bodhayanniti ṇicastatsamarthācaraṇe prayogātsaṃbhavati vastusaṃbandhaḥ /

asaṃbhavadvastusaṃbandhā yathā-
'abyātsa vo yamya nisargavakraḥ spṛśatyadhijyasmaracāpalīlām /
jaṭāpinaddhoragarājaratnamarīcilīḍhobhayakoṭirinduḥ' //

atra smaracāpasaṃbandhinyā līlāyā vastvantarabhūtenendunā sparśanamasaṃbhavallīlāsadṛśīṃ līlāmavagamayatītpadūraviprakarṣātpratibimbakalpanamuktam /

RuAssC_28:

saṃbhavatetyādi / bimbapratibimbabhāvamiti upamānopameyatvamityarthaḥ / dharmadharmiṇorabhedopakṣārāt / evaṃ cātra nidarśatāyāṃ sādṛśyāvinābhāvaḥ /

tena -
'prabhāte pṛcchrantīranurahasavṛttaṃ sahacarīrnavoḍhā na vrīḍāmukulitamukhīyaṃ kathayati /
likhantīnāṃ pattrāṅkuramaniśamasyāstu kucayoścamatkāro gūḍhaṃ karajapadamāsāṃ prathayati' //

ityādau saṃbhavatyapi vastusaṃbandhe prathanasyaupamyābhāvānna nidarśanālaṅkāratvamṣa / anenaiva vastusaṃbandhasya saṃbhavāsaṃbhavābhyāmasyā bhedadvayamapyuktam / tadevodāharati-cūḍāmaṇītvādinā / tatsamarthācaraṇe prayogāditi 'kārīṣo 'dhyāpayati' ityādivat / abhyāgatasya ravergiriṇā śirasā dhāraṇaṃ tatsamarthācaraṇam / ata evātra bodhayanniti ṇicastatsamarthā caraṇe prayogānmayeva bhavadvibharapyatithisaparyā kāryeti saṃbhavatsaṃbandhamūlamatrārthamaupamyam / evaṃ ca parvatasya bodhanakriyākartṛtvāsaṃbhavādevādevābhimantṛvyāpāropārohābhāvānnātra pratīyamānotprekṣā / nāpi smṛtyalaṅkāraḥ / gṛhamedhināṃ parvatakartṛkasya sadviṣayātithyabodhakatvasyavākṣyārthatvāt / tatra hi sadṛśadarśanādvastvantarasya smṛtirbhavati / nacātra gṛhamedhināṃ ravidarśanādatithismṛtau kartṛtvam / teṣāṃ sadātithyakartavyatāyā bodhyatvāt / nāpyatra raviṇātitheratithinā vā raveḥ sāmyaṃvivakṣitam / api tu mayeva gṛhamedhibhirapi satāmātithyaṅkāryamiti / ata eva nātra vastvantarakaraṇātmāpi viśeṣālaṅkāraḥ / tapānāvagame 'tithyāderasaṃbhāvyasyāvagamo jāta ityevamātmikāyāḥ pratipatterabhāvāt / ataśca satyasati vā saṃbandhe nidṛśaṃneti vācyam / tena yathoktameva bhedadvayaṃ syāt / asaṃbhavaditi / dharmyantarasaṃbandhino dharmasya dhamyantare 'nyadāyogāt / adraviprakarṣāditi / dharmamukhenasādṛśyasya kiñcitpratyāsaccatvāt /

yathā vā -
'aṅge pulaaṃ aharaṃ savepiaṃ jaṃpiaṃ sasikkāraṃ /
savvaṃ sisireṇa kaaṃ jaṃ kāavvaṃ piaameṇa' //

atra vallabhakāryasya pulakāderdharmasya vastvantarabhūtena śiśireṇa kāraṇamasaṃbhavattasya sāmyamavagamayatīti śiśirasya ballabhatulyatāpratīteraupamyam / ataścātra dharmāṇāmasaṃbandhāt nidarśanetyuktvā pratimālaṅkāratvaṃ na vācyam / pratibhāyāścānyodāharaṇeṣvalaṅkārāntarāviyogaḥ sphuṭa eveti na pṛthagalaṅkāratvaṃ vācyam / evamanyeṣāmapi samagrāṇāmabhinavālaṅkārāṇāṃ cānyairanyālaṅkārayogo yojayituṃ śakya eveti granthavistarabhayādasmadarśane taddūkṣaṇoddhārasyaiva ca pratijñātatvādasmābhiḥ prātipadyena na dūṣitam / na punaretāvataiva paramatamapratiṣiddhamanumatameveti dṛśā eṣāmapi pṛthagalaṅkāratvaṃ yuktaṃ mantavyam /

RuAss_28/1:

eṣāpi padārthavākyārthavṛttibhedād dvividhā padārthavṛttiḥ samanantaramudāhṛtā /

vākyārthavṛttiryathā-
'tvatpādanakharatnānāṃ yadalaktakamārjanam /
idaṃ śrīkhaṇḍalepena pāṇḍurīkaraṇaṃ vidhoḥ' //

kecittu dṛṣṭāntālaṅkāro 'yamityāhustadasat / nirapekṣayorvākyārthayorhi bimbapratibimbabhāvo dṛṣṭāntaḥ / yatra ca prakṛte vākyārthe vākyārthāntaramāropyate sāmānādhikaraṇyena tatra saṃbandhānupapattimūlā nidarśanaiva yuktā, na dṛṣṭāntaḥ /

evaṃ ca -
'śuddhāntadurlabhamidaṃ vapurāśramavāsino yadi janasya /
dūrīkṛtāḥ khalu guṇairudyānalatā banalatābhiḥ' //

ityatra dṛṣṭāntabuddhirna kāryā / uktanyāyena nidarśanāprātpeḥ /

RuAssC_28/1:

eṣetyasaṃbhavadvastusaṃbandhanibandhanā / na kevalaṃ nidarśanā yāvattadbhedo 'pyayaṃ dvividha ityapiśabdārthaḥ / udāhṛteti 'avyātsa vaḥ' ityādinā / keciditi śrīmammaṭādayaḥ / 18 a. sa. taditi dṛṣṭāntālaṅkāravacanam / etadanyatrāpi yojayati-evamityādinā / uktanyāyeneti,prakṛtavākyārthe vākyārthāntarasya sāmānādhikaraṇyenādhyāropyamāṇatvāt / ataścānyairvākyārthayoḥ sāmānādhikaraṇyanidaśācchrautāropasadbhāvena vākyārtharūpakaṃ yaduktaṃ tattāvadāstām,yatputraḥ prativastūpamodāharaṇatvamuktaṃ tadayuktameva / nirapekṣayorvākyārthayordharmasya śuddhasāmānyarūpatve prativastūpamā /

na cātraikamapi saṃbhavati /
vākyārthayoḥ sāpekṣatvācchuddhasāmānyarūpatvābhāvācca arthāpattyudāharaṇatvamapyatrāyuktam /
'jāgrataḥ kamalāllakṣmīṃ yajjagrāha tadadbhutam /
pādadvandvasya mattebhagatisteye tu kā stutiḥ' //

ityatra tu prativastūpamodāharaṇatvaṃ pāpātpāpīyaḥ / atra hi vākyārthayoḥ parasparaṃ sādṛśyamātramapi nāstīti kā kathā prativastūpamāyāḥ / evaṃvidhameva cānyatra sarvālaṅkārodāharaṇeṣvāsamañjasyaṃ saṃbhavadapi samanantaroktahetudvayāśca darśitam /

tathā ca -
'ājñādharaḥ pañcaśaraḥ purastātsudhā punaḥ karmakarī mukhasya /
sa cāpi saundaryaviśeṣabandī yatrendurindīvaralocanānām' //

ityatra viṣayaviṣayiṇordvayorapyupādānātsphuṭe 'pi rūpakatve 'tiśayoktyudāharaṇatvamuktaṃ tatra cātiśayoktitvameva nāstīti kiṃ kāryakāraṇabhāvapūrvakatvanidarśanenanetyalaṃ bahunā / asaṃbhavadvastusaṃbandhanibandhanāyāśca yadyapi vastusaṃbandhasyāviśeṣeṇa saṃbhava uktastathāpi samanantaroktodāharaṇeṣu yathopamānasaṃbandhī dharma upameyagatatvenaiva saṃbhavati tathaivopameyasaṃbandhī dharmaḥ kvacidupamāne 'pītyāha-iyamityādi /

RuAss_28/2:

iyaṃ copemeya upamānavṛttasyāsaṃbhavātpratipāditā pūrvaiḥ vastutastūpameyavṛttasyopamāne 'saṃbhavādapi bhavati /
ubhayatrāpi saṃbandhavighaṭanasya vidyamānatvāt /
tadyathā - 'viyoge gauḍanārīṇāṃ yo gaṇḍatalapāṇḍimā /
alakṣyata sa kharjūrīmañjarīgarbhareṇuṣu' //

atra gaṇḍatalaṃ prakṛtam / taddharmasya pāṇḍimnaḥ kharjūrīreṇuṣvasaṃbhavādaupamyapratītiḥ / eṣa ca prakāraḥ śṛṅkhalānyāyenāpi bhavati / yathā- 'muṇḍasire boraphalaṃ borovari boraaṃ thiraṃ dharasi / viggucchāai appā ṇāliacheā chalijjanti' /

RuAssC_28/2:

ubhayatretyupameye upamāne vā / vasantavarṇanasya prakrāntatvād dvayoḥ prakṛtatve 'pi gaṇḍatalasyopameyatvam / tadbhatatvenaiva pāṇḍimnaḥ sisādhayiṣitatvāt / sidhdasādhyadharmatvameva kṣopamānopameyatvamṣa /

yathā vā -
'tvadvaktralāvaṇyamidaṃ mṛgākṣi saṃlakṣyate patyurapi kṣapāyāḥ /
kathaṃ tvanenāhṛtametadadya kalāvatāṃ vā kimasādhyamasti' //

atra cāṭuṣu nāyikāyāḥ prastutatvādvaktramupameyam / taddharmasya ca lāvaṇyasyopamāne śaśinyasaṃbhavaḥ / eṣa iti asaṃbhavadvastusaṃbandhanibandhano vā vācyaḥ /

RuAss_28/3:

iyamapi kvacinmālayāpi bhavantī dṛśyate /

yathā-
'araṇyaruditaṃ kṛtaṃ śavaśarīramudvartitaṃ sthale 'bjamavaropitaṃ suciramūṣare varṣitam /
śvapucchamavanāmitaṃ badhirakarṇajāpaḥ kṛtaḥ dhṛto 'ndhamukhadarpaṇo yadabudho janaḥ sevitaḥ' //

kvacitpunarniṣedhasāmarrthyādākṣitpāyāḥ prātpeḥ saṃbandhānupapattyāpi bhavati /

yathā-
'utkope tvayi kiñcideva calati drāggūrjarakṣmābhṛtā muktā bhūrna paraṃ bhayānmarujuṣāṃ yāvattadeṇīdṛśām /
padbhyāṃ haṃsagatirmukhena śaśinaḥ kāntiḥ kucābhyāmapi kṣāmābhyāṃ sahasaiva vanyakariṇāṃ gaṇḍasthalīvibhramaḥ' //

atra muktena niṣedhapadaṃ tadanyathānupapattyā pādayorhasagatiprātpirākṣipyate / sā ca tayoranupapannā sādṛśyaṃ gamayatīti asaṃbhavadvastusaṃbanvanibandhanā nidarśanā /

RuAssC_28/3:

ākṣitpāyā iti / prātpipūrvakatvānniṣedhasya / seti prātpiḥ sādṛśyamiti pādayorhasagatitulyāyā gateḥ pratīteḥ / iyaṃ ca sāmānyasyānugāmitayā / yathā- avyātma va ityādi / atra nisargavakratākṣyadharmasyānugāmitvam /

śuddhasāmānyarūpatvena yathā -
'hāreṇāmalakasthūlamuktenāmuktakuntalaḥ /
phaṇīndrabaddhajūṭasya śriyamāpa sa dhūrjaṭeḥ' //

atrāmuktabaddhayoḥ śuddhasāmānyarūpatvam /

bimbapratibimbabhāvena yathā -
'uha sarasadantaḍalakapolapaḍimāgao maacchrīi /
ante siṃdūriasaṃkhavattakarāṇaṃ vahai cando' //

('paśya sarasadantamaṇḍalakapolapratimāgato mṛgākṣyāḥ /
ante sindūritaśaṅkhāvarttakaraṇīṃ [kriyāṇ]vahati candraḥ') //

atra dantamaṇḍalasindūritatvayorbimbapratibimbabhāvaḥ /

START Sūtra 29:

bhedaprādhānye upamānādupameyasyādhikye viparyaye vā vyatirekaḥ // RuAss_29 //

adhunā bhedaprādhānyenālaṅkārakathanam / bhedo vailakṣaṇyam / sa ca dvidhā bhavati, upamānādupameyasyādhikaguṇatve viparyaye vā bhāvāt / viparyayo nyūnaguṇatvam /

RuAssC_29:

bhedaprādhānya ityādi / adhuneti prātpāvasaram / bhedasya cātra prādhānyādabhedasya vastutaḥ sadbhāvaḥ / sādṛśya eva paryavasānāt / ata eva sādṛśyavyatirekeṇa saṃbhavannapi bhedo nāsya viṣayaḥ /

yathā -
'divyottarīyabhṛti kaustubharannabhāji deve pare dadhatu lubdhadhiyo 'nubandham /
rūpaṃ digambaramakhaṇṭanṛmuṇḍacūḍaṃ bhāvatkameva tu bateśa mama spṛhāyai' //

atra vaiṣṇavebhyaḥ svātmani viṣṇorvā parameśvare bhedamātraṃ vivakṣitaṃ na tu kenāpi kasyacidaupamyam / sa iti bhedaḥ / tasyādhikyaviparyayābhyāṃ vaividhyādvayatireko 'pi dvividhaḥ / tadāśrayatvādasya /

RuAss_29/1:


krameṇodāharaṇam - 'diddakṣavaḥ pakṣyalatāvilāsamakṣṇāṃ sahasrasya manoharaṃ te /
vāpīṣu nīlotpalinī-vikāsarabhyāsu nandanti na ṣaṭpadaudhāḥ' //

'kṣīṇaḥ kṣoṇo 'pi śaśī bhūyo bhūyo vivardhate satyam /
virama prasīda sundari yauvanamanivarti yātaṃ tu' //

atra vikasvaranīlotpalinyapekṣayā akṣisahasrasya pakṣmalatayā adhikaguṇatvam / candrāpekṣayā ca yauvanasya nyūnaguṇatvam / śaśivailakṣaṇyena tasyāpunarāgamāt /

RuAssC_29/1:

candrāpekṣayeti / śaśiyauvanayorhi samāne 'pi gatvaratve śaśinaḥ punarāgamanamapi saṃbhavati na tu yauvanasyeti tato 'sya nyūnaguṇavattvam / nanvatra viparyayameveti sūtritaṃ bhedāntaramayuktam / upamānādupameyasya nyūnaguṇatve vāstavatvāt,tattve cālaṅkāratvānupapatteḥ / yauvanasya cātrāsthiratve pratipādye pratipādye candrāpekṣayādhikaguṇatvameva vivakṣitam / yadetañcandravadyātaṃ sanna punapāyātīti / asadetat / yato 'tra candravad gataṃ sad yauvanaṃ yadi punarapyāgacchret tat priyaṃ prati ciramīrṣyānubandho yujyeta / kālāntare 'pi hyasya tadavalokanādunā saphalīkāraḥ syāt / idaṃ punarhatayauvanaṃ yātaṃ satprunarnāgacchratītīrṣyādyantarāyaparihāreṇa nirantaratayaiva priyeṇa saha saphalayitavyamiti dhigīrṣyām,tyaja priyaṃ prati manyum,kuru prasādamityāsmin priyavayasyopadeśe priyaṃ prati kopopaśamāya candrāpekṣayā yauvanasyāpunarāgamanaṃ nyūnaguṇatvenaiva vivakṣitamiti vākyārthavida eva pramāṇam / na caitad vāstavamupameyasya nyūnaguṇatvam / tasyaiva sātiśayatvenapratipādyatvāt / prakṛtārthoparañjakatve hi sarvathā kaveḥ saṃrambhaḥ / taccādhikaguṇamukhena bhavatu,itarathā vā ko viśeṣaḥ / tasmādyuktameva viparyaye veti sūtritam / pratyuta pratitpatvāt /

vataḥ 'svareṇa tasyā abhṛtastruteva' ityādāvanyaṣṭālāpasya pratikūlatvokteḥ karṇakaṭukatvādinā nyūnatvāvagaterupameyabhūtāyā bhagavatyāḥ saṃbandhinaḥ svarasyāmṛtastratevetyabhidhānādānandātiśayadātiśayadāyitvādeścādhikyamevāvagamyata ityalaṃ bahunā /
asyāpi sādṛśyāśrayatvātsāmānyasya trayī gatiḥ /
tatrānugāmitā yathā - nāgendrahastāstvaci karkaśatvādekāntaśaityātkadalīviśeṣāḥ /
labdhvāpi loke pariṇāhi rūpaṃ jātāstadvarvorupamānabāhyāḥ //

atra pariṇāhirūpatvasyātugāmitvam / vastuprativastubhāve punargranthakṛtaivodāhṛtam - didṛkṣava ityādi / atra manoharatvaramyatvayoḥ śuddhasāmānyarūpatvam / pakṣyalatāvilāsavikasvarayośca bimbapratibimbabhāvaḥ /

START Sūtra 30:

upamānopameyayorekasya prādhānyanirdeśe 'parasya sahārthasaṃbandhe sahoktiḥ // RuAss_30 //

bhedaprādhānya ityeva / guṇaprādhānabhāvanimittakamatra bhedaprādhānyam / sahārthaprayuktaśca guṇaprādhānabhāvaḥ / upamānopameyatvaṃ cātra vaivakṣikam, dvayorapi prākaraṇikatvādaprākaraṇikaraṇikatvādvā / sahārthasāmarthyāddhi tayoḥ tulyakakṣatvam / tatra tṛtīyāntasya niyamena guṇatvādupamānatvam / arthācca pariśiṣṭasya pradhānatvādupameyatvam / śabdaścātra guṇaprādhānabhāvaḥ / vastutastu viparyayo 'pi syāt / tatra niyamenātiśayoktimūlatvamasyāḥ / sā ca kāryakāraṇapratiniyamaviparyayarūpā abhedādhyavasāyarūpā ca / abhedādhyavasāyaśca śleṣabhittiko 'nyathā vā / sāhityaṃ cātra katrādinānābhedaṃ jñeyam / tatra ca - 'kāryakāraṇapratiniyamaviparyayarūpā yathā - 'bhavadaparādhaiḥ sārdhaṃ saṃtāpo vardhatetarāmasyāḥ' / atrāparādhānāṃ saṃtāpaṃ prati hetutve 'pi tulyakālatvenopanibandhaḥ / śleṣabhittikābhedādhyavasāyarūpā yathā - 'astaṃ bhāsvānprayātaḥ saha ripubhirayaṃ saṃhniyantāṃ balāni' / atrāstaṃ gamanaṃ śliṣṭam / astamityasyobhayārthatvāt //

RuAssC_30:

upamānetyādi / kiṃhetukaṃ cātra bhedaprādhānyamityāśaṅkyāha-guṇetyādi / guṇaprādhānabhāvo 'pi kiṃhetuka ityāha-sahārthetyādi / ekasya pradhānyabhūtavibhaktinirdeśādanyasya ca vidhivibhaktinirdeśāt / vaivakṣikamiti na punarvāstavam / upamānopameyatvaṃ hi dvayostulyakakṣatvebhavati taccātra kiṃnimittakamitthāśaṅkyāha-sahārthetyādi / pariśiṣṭasyeti prathamāntasya / śābda iti na punarārthaḥ , vastuto viparyayasyāpi saṃbhavāt / evaṃ guṇapradhānabhāvanimittakaṃ bhedaprādhānyamapi śābdamevātra jñeyam / vastuto hi sādṛśyaiva payavasānādbhedābhedayostulyatvenaiva pratītiḥ / tasmācchrābdameva bhedaprādhānyamāśrityehāsyā vacanam / viparyaya iti / pradhānavibhaktyā nirdiṣṭasyāprādhānyaṃ guṇavibhaktyā ca nirdiṣṭasya prādhānyam / niyameneti / anenātiśayoktyānuprāṇanamantareṇālaṅkāratvamevāsyā na bhavatīti dhvanitam / setyatiśayoktiḥ / kāryakāraṇayoḥ pratiniyamasya kramasya viparyayastulyakālatvādinokteḥ / anyatheti aśleṣarūpaḥ / tadevamasyā atiśayoktibhedacatuṣṭayamanuprāṇakam / katrādīti ādiśabdāt karmādayaḥ / tatreti nirdhāraṇe / [kāryakāraṇapratiniyamaviparyayarūpeti] / asyāmanuprāṇakatvena sthiteti śeṣaḥ / atrāparādhānāṃ śābdo guṇabhāvaḥ / vastutastu prādhānyaṃ teṣāmeva,pratipādyatvāt / evamanyatra jñeyam / 'kṣayameti sā varākī snehaṃna samaṃ tvadīyena' ityasyārdham / 'kurvantvātpā hatānāṃ raṇaśirasi janā vahṇisād dehabhārānaśrūnmiśraṃ kathañcidvadatu jalamamī bāndhavā bāndhavā bāndhavebhyaḥ / mārgantāṃ jñātidehān hatanaragahane khaṇḍitāngṛdhrakaṅkaiḥ' ityasyādyaṃ pādatrayam /

RuAss_30/1:

tadanyathārūpā yathā - 'kumudavanaiḥ saha saṃprati vighaṭante cakravākamithunāni' / atra vighaṭanaṃ saṃbandhibhedādbhinnaṃ na tu śliṣṭam / etadviśeṣaparihāreṇa sahoktimātraṃ nālaṅkāraḥ / yathā-

'anena sārdhaṃ viharāmburāśestīreṣu tālīvanamarmareṣu' ityādau /
etānyeva kartṛsāhitye udāharaṇāni /
karmasāhitye yathā - 'dyujano mutyunā sārdhaṃ yasyājau tārakāmaye /
cakre cakrābhidhānena preṣyeṇātpamanorathaḥ' //

atra karotikriyāpekṣayā dyujanasya mṛtyośca karmatvam / eṣā ca māsayāpi bhavantī dṛśyate / yathā- 'utkṣitpaṃ saha kauśikasya pulakaiḥ sārdhaṃ mukhairnāmitaṃ bhūpānāṃ janakasya saṃśayadhiyā sākaṃ samāsphālitam / vaidehyā manasā samaṃ ca sahasākṛṣṭaṃ tato bhārgava- prauḍhāhaṅkṛtikandalena ca samaṃ tad bhagnamaiśaṃ dhanuḥ' //

RuAssC_30/1:

saha kamalairlalanānāṃ mānaḥ saṃkocamāyāti ityasyārdham / etadviśeṣaparihāreṇeti atiśayoktyanuprāṇanamantareṇa / 'dvīpāntarānītavaṅgapuṣpairapākṛtasvedalavā marudbhiḥ' iti dvitīyamardham / etānīti samanantaroktāni / yamāpekṣayā dyujanasyānantaramātpamanorathatvamiti ādipaścādbhāvena kramikayostulyakālatvenoktiḥ /

yathā vā -
'bhāgyaiḥ samaṃ samutpannaṃ prajābhiḥ saha lālitam /
vardhitaṃ sukṛtaiḥ sārdhamarṇorājamasūta sā' //

atra samutpattyanantaraṃ tadbhāgyānāmutpattiriti kramikayoḥ samakālatvam /

asyāśca śuddhasāmānyarūpatvaṃ yathā -
'malaāṇileṇa saha sorahavāsieṇa daiāṇaṃ /
vaḍḍhanti bahalasomālaparimalā sāsaṇiuraṃbā' //

('malayānilena saha saurabhavāsitena dayitānām /
vardhante bailasukuṃmāraparimalā śvāsanikurambāḥ') //

atra saurabhaparimalayoḥ śuddhasāmānyarūpatvam /

bimbapratibimbabhāvo yathā -
'dinaaraaraṇiuraṃbā kaṇaāalakaḍaareṇivipphuriā /
viaśanti parimalabharobbhaḍehiṃ kamalakirahiṃ samaṃ' //

('dinakara-kara-nikurambā kanakācala-kaṭaka-reṇu-visphuritāḥ /
vikasanti parimalabharodbhaṭaiḥ kamalākaraiḥ sārdham') //

atra kanakācalakaṭakareṇuvicchuritatvasya parimalabharodbhaṭatvaṃ bimbapratibimbatvena nirdiṣṭam /

START Sūtra 31:

sahotkipratibhaṭabhūtāṃ vinoktiṃ lakṣayati - /

vinā kiñcidanyasya sadasattvābhāvo vinoktiḥ // RuAss_31 //

sattvasya śobhanatvasyābhāvo 'śobhanatvam / evamasattvasyāśobhanatvasyābhāvaḥ śobhanatvam / tedve sattvāsattve yatra kasyacidasaṃnidhānānnibadhyete sā dvidhā vinoktiḥ / atra ca śobhanatvāśobhanatvasattāsattāyāmeva vaktavyāyāmasattāmukhenābhidhānamanyanivṛttiprayuktā tannivṛttiriti khyāpanārtham / evaṃ cānyānivṛttau vidhireva prakāśito bhavati / ādyā yathā - 'vinayena vinā kā śrīḥ kā niśā śaśinā vinā / rahitā satkavitvena kīdṛśī vāgvidagdhatā' //

RuAssC_31:

pratibhaṭabhūtāmiti pratipakṣabhūtām / ata evaitadanantarametallakṣaṇam / tadevāha-vinākiñcidtyādi / etadeva vyācaṣṭe-sattvasyetyādinā / kasyaciditi yatra yādṛśo vivakṣitastasyeti / nanu cātra sattvāsattvayorvidhimukhenaiva vācyatve kimiti pratītivaiṣamyadāyinā niṣedhamukhena nirdeśaḥ kṛta ityāśadvayāha-atra cetyādi / tacchabdena sattvāsattvayoḥ pratyavamarśaḥ / anyanivṛttiprayuktena tannivṛttilyāpanenāpi kiṃ bhavatītyāśaṅkyāha-evaṃ cetyādinā / anyasya kasyacidanivṛttau sattamasattvameva vā bhavatītyarthaḥ / ādyeti asattvanibandhanoktiḥ / kā śrīrna kācicchrīriti śriyo viraho 'sadbhāvaḥ / vinayāsadbhāve 'piśriyo 'sadbhāvo 'stītyetadabhidhānaṃ śriyo 'sattve paryavasyatīti vinayanivṛttiprayuktaṃ śriyo 'sattvamuktam / evaṃ vinayasyānivṛttau śriyaḥ sattva eva vidhiḥ prakāśito bhavatīti vinaya evaṃ bharabandhaḥ kāryaḥ / evamanyatrāpi jñeyam /

anye cātra vāstavatvaṃmanyamānāḥ-
'tasyāḥ śaityaṃ vinā jyotsnā puṣparddhiḥ saurabhaṃ vinā /
vinoṣṇatvaṃ ca hutabhuktvāṃ vinā pratibhāsate' //

ityatra vinoktyalaṅkāratvamāhuḥ / atra hi jyotstrādīnāṃ śaityādinā nityamavibhāve 'pi vinābhāva upanibaddhaḥ / yadāhālaṅkārabhāṣyakāraḥ-"nityasaṃbaddhānāmasaṃbandhavacana vinoktiḥ" iti vinoktirūpasaṃkhyāsyate' iti / granthakṛtā punariyaṃ cirantanalakṣitattvāllakṣitā /

RuAss_31/1:

atra vināśabdamantareṇāpi vinārthavivakṣā yathākathañcinnimittībhavati yathā sahoktau sahārthavivakṣā /

evaṃ ca -
'nirarthakaṃ janma gataṃ nalinyā yathā na dṛṣṭaṃ tuhināṃśubimbam /
utpattirindorapi niṣphalaiva na yena dṛṣṭā nalinī prabuddhā' //

ityādau vinoktireva / tuhināṃśudarśanaṃ nalinījanmano 'śobhanatvapratīteḥ / iyaṃ ca parasparavinoktibhaṅgyā camatkārātiśayakṛt / yathodāhṛte viṣaye /

RuAssC_31/1:

yathākathañciditi / yadyapi yathā sahaśabdaṃ vināpi sahārye tṛtīyāsti tathā vināśabdaṃvināpi dvitīyādīnāṃ vinārthe sadbhāvo 'sti, tathāpi vākyārthaparyālocanasāmarthyāttadarthaḥ paryavasyatītyasya bhāvaḥ /

sahaśabdaṃ vināpi sahārthavivakṣā yathā -
'vivṛṇvatā saurabharoradoṣaṃ bandivrataṃ varṇaguṇaiḥ spṛśantyā /
vikasvare kasya na karṇikāre ghrāṇena dṛṣṭervavṛdhe vivādaḥ' //

atra ghrāṇena saheti tatprayogaṃ vinā tatpratītāveva viśrānte / evaṃ ceti / yasmād vināśabdaṃ vināpi tadarthavivakṣā bhavatītyarthaḥ / yathodāhṛta iti nirarthakamityādau /

yathā vā -
'haṃsaṇa sarehiṃ viṇā sarāṇa sohāviṇā ṇa haṃsehiṃ /
aṇṇoṇṇaṃ cia ee appāṇaṃ ṇavaraṃ garuenti' //

('haṃsānāṃ sarobhirvanā sarasāṃ śobhā vinā ca haṃsaiḥ /
anyonyaṃ caivete ātmānaṃ kevalaṃ garayanti') //

RuAss_31/2:

dvitīyā yathā -
'mṛgalocanayā vinā vicitravyavahārapratibhāprabhāpragalbhaḥ /
amṛtadyutisundarāśayo 'yaṃ suhṛdā tena narendrasūnuḥ' //

atrāśobhanatvābhāvaḥ śobhanapadārthaprakṣepabhaṅgyoktaḥ / śaiṣā dvidhā vinoktiḥ /

RuAssC_31/2:

dvitāyeti śobhanatvanibandhanoktiḥ /

START Sūtra 32:

adhunā viśeṣaṇavicchittyāśrayeṇālaṅkāradvayamucyate / tatrādau viśeṣaṇasāmyāvaṣṭambhena samāsoktimāha- /

viśeṣaṇānāṃ sāmyādaprastutasya gamyatve samāsoktiḥ // RuAss_32 //

iha prastutāprastutānāṃ kvacid vācyatvaṃ kvacid gamyatvamiti dvaividhyam / vācyatvaṃ ca śleṣanirdeśabhaṅgyā pṛthagupādānena vetyapi dvaividhyam / etad dvibhedamapi śleṣālaṅkārasya viṣayaḥ / gumyatvaṃ tu prastutaniṣṭhamaprastutapraśaṃsāviṣayaḥ aprastutaniṇṭhaṃ tu samāsoktiviṣayaḥ / tatra ca nimittaṃ viśeṣaṇasāmyam / viśeṣyasyāpi sāmye śleṣaprātpeḥ / viśeṣaṇasāmyāddhi pratīyamānaprastutaṃ prastutāvacchedakatvena pratīyate / avacchedakatvaṃ ca vyavahārasamāropaḥ / rūpasamārope tvavacchāditatvena prakṛtasya tadrūpitvād rūpakameva /

RuAssC_32:

tatretyalāṃradvayamadhyāt / ādāviti pradhānatayā / asyā hi viśeṣaṇamātrāvaṣṭabhbhātparikarādviśeṣaṇasāmyāvaṣṭambhatvena viśiṣṭatvam / viśeṣaṇetyādi / attyāścālaṅkārāntarebhyo vibhāgaṃ darśayitumupakramate-ihetyādinā / vācyatvaṃ cātra dvayoḥ prastutayoraprastutayoḥ prastutāprastutayośca bhavati / gamyatvaṃ punaḥ kvacitprastutasya kvaciccāprastutasya / prastutāprastutayostu na bhavati / tādrūpyeṇa vastusadbhāvābhāvāt / śleṣanirdiśabhaṅgyeti / prastutayoraprastutayośca / pṛthagupādāneneti / prastutayoraprastutayoḥ prastutāprastutayoścaitaditi vācyam / atra cāprastutasya kiṃhetukaṃ gamyatvamityaṅkyāha-tatra cetyādi /

tatreti aprastutasya gamyatve /
viśeṣaṇānāṃ cātra bahutvameva vivakṣitamiti na vācyam /
'śvasanaviṣamā rārtrirjyotstnā taraṅgitavibhramā śaśimaṇibhuvo vāṣpāyantenimīlati padminī /
upacitatamonohā bhūmirvyanakti vivarṇatāṃ taditi gahane darśaṃ darśaṃ kathaṃ sakhi jīvyate' //

ityatra viśeṣaṇabahutvābhāve 'pi samāsokteḥ sadbhāvāt / ataśca viśeṣaṇānāṃ sāmyādīti na sūtraṇīyama / abahutve tasyāvyāpteḥ / viśeṣaṇasāmyamapi kasmādatra hetutvaṃ bhajata ityāśaṅkyāha-viśeṣeṇetyādi / aprastutamiti na punaraprastutadharmā eva / nahyanyadharmisaṃbandhino dharmāḥsvadharmiṇamantareṇānyatrāvatiṣṭante / nahyanāyake nāyakadharmāṇāmanvayo yujyate / anyadharmāṇāmanvayatrānvayāsaṃbhavāt / ata evānyaropyamāṇo 'nyavahāro 'nyatra na saṃbhavatīti tadavinābhāvātsvavyavahāriṇamākṣipatītyākṣipyamāṇenāprastutena dharmiṇaiva prastuto dharmyavacchridyatena punarācchrādyate / tathātve hyaprastutena prastutasya rūparūpitatvādrūpasamāropaḥ syānna vyavahārasamāropaḥ / ata evāha-prastutasya rūparūpitatvādrūpasamāropaḥ syānna vyavahārasamāropaḥ / ata evāha-prastutāvacchedakatveneti / ata evāprastutasya gamyatve iti sūtritam / evaṃ samāsoktau vyavahārasamāropādaprastutena prastutasya vaiśiṣṭamlakṣaṇamavacchredakatvaṃ vidhayate / rūpake tu rūpasamāropādrūpitatvākhyamācchrādakatvamityanirbhedaḥ / tena 'viśeṣaṇānāṃ sāmyādaprastutadharmāvacchreda' ityapāsyāsmallakṣaṇānuguṇyenaiva viśeṣaṇasāmyādaprastutāvacchedaḥ samāsoktirityeva sūtraṇīyam / atiśayoktyāśaṅkā punaratra niṣpramāṇikaiva / viṣayasyopādānādviṣayiṇaścānupādānāt /

RuAss_32/1:

tacca viśeṣaṇasāmyaṃ śliṣṭatayā sādhāraṇyenaupamyagarbhatvena ca bhavat tridhā bhavati tatra śliṣṭatayā yathā - 'upoḍharāgeṇa vilolatārakaṃ tathā gṛhītaṃ śaśinā niśāmukham ṣa yathā samastaṃ timirāṃśukaṃ tayā puro 'pi rāgādgalitaṃ na lakṣitam' //

atra niśāśaśinoḥ śliṣṭaviśeṣaṇamahimnā nāyakavyavahārapratipattiḥ /
aparityaktasvarūpayorniśāśaśinornāyakatākhyadharmaviśiṣṭayoḥ pratīteḥ /
sādhāraṇyena yathā - 'tanvī manoramā bālā lolākṣī puṣpahāsinī /
vikāsameti subhaga bhavaddarśanamātrataḥ' //

atra tanvītyādiviśeṣaṇasāmyāllolākṣyā latāvyavahārapratītiḥ / tatra ca lataikagāmivikāsākhyadharmasasāropaḥ kāraṇam / anyathā viśeṣaṇasāmyamātreṇa niyatalatāvyavahārasyāpratīteḥ / vikāsaśca prakṛte upacarito jñeyaḥ / evaṃ ca kāryasamārope 'pi jñeyā / iyaṃ ca samāsoktiḥ pūrvāpekṣayāspaṣṭā /

RuAssC_32/1:

taditi aprastutasya gamyatve nimittam / tatreti nirdhāraṇe / nāyaketi sarūpayorekaśeṣaḥ / aparityaktasvarūpayoriti / rūparūpitatve hi parityaktaṃ svasvarūpaṃ syāt / tatreti / latāvyavahārapratītau / nanu yadi lataikagamyeva vikāsākhyo dharmastatkathaṃ prakṛte saṃgacchata ityāśaṅkyāha-vikāsa ityādi / etadevānyatrāpi yojayati-evamityādinā / tadevaṃ sādhāraṇyena samāsokterviśeṣaṇasāmye satyapyaprakṛtasaṃbandhi dharmakāryaṃsamāropamantareṇa tadvayavahārapratītirna bhavatīti siddham /

RuAss_32/2:

aupamyagarbhatvena yathā-
'dantaprabhāpuṣpacitā pāṇipallavaśobhinī /
keśapāśālivṛndena suveṣā hariṇekṣaṇā' //

atra dantaprabhā puṣpāṇīveti suveṣatvavaśādupamāgarbhatvena kṛte samāse paścāddantaprabhāsadṛśaiḥ puṣpaiściteti samāsāntarāśrayaṇena samānaviśeṣaṇamāhātmyāllatāvyavahārapratītiḥ / atraiva 'parītā hariṇekṣaṇā' iti pāṭhe upamārūpasādhakabāghakābhāvāt saṃkarasamāśrayeṇa kṛte yojane paścāt pūrvavat samāsāntaramahimnā latāpratītijñaṃyā / rūpakagarbhatvena tu samāsāntarāśrayaṇāt samānaviṣeṣaṇatvaṃ bhavadapi na samāsokteḥ prayojakam / ekadeśavivartirūpakamukhenaivārthāntarapratītestasyā vaiyarthyāt / na ca pūrvadarśitopamāsaṃkaraviṣaye eṣa nyāyaḥ / upamāsaṃkarayorekadeśavivartinorabhāvāt / taccaikadeśavivartirūpakamaśleṣeṇa śleṣeṇa ca bhavatīti dvividham /

aśliṣṭaṃ yathā-
'nirīkṣya vidyunnayanaiḥ payodo mukhaṃ niśāyāmabhisārikāyāḥ /
dhārānipātaiḥ saha kiṃ nu vāntaścandro 'yamitpārtataraṃ rarāsa' //

atra nirīkṣaṇānuguṇyādvidyunnayanairiti rūpake payodasya draṣṭṛpuruṣanirūpaṇamārtataraṃ rarāsetyatra pratīyamānotprekṣāyā nimittatvaṃ bhajate /

śliṣṭaṃ yathā-
'madanagaṇanāsthāne lekhyaprapañcamudañcayan vicakila-bṛhatpattranyastadvirephamaṣīlavaiḥ /
kuṭilalipibhiḥ kaṃ kāyasthaṃ na nāma visūtrayan vyadhita virahiprāṇeṣvāyavyayāvadhikaṃ madhuḥ' [śrī. ca. 670] //

atra hi pattralipikāyasthaśabdeṣu śleṣagarbhe rūpakaṃ dvirephamaṣīlavairityetadrūpakanimittam / asya ca pracuraḥ prayogaviṣaya iti na samāsoktibuddhiḥ kāryā /

RuAssC_32/2:

suveṣatvaṃ prakṛtārthaṃ evānuguṇamityupamāyāḥ sādhakam ataśca tatsamāsāśrayaḥ / samāsāntarāśrayaṇeneti / yadyapyatropamāsamāsa eva sthitastathāpyupamānopameyayorvyatyayādeva samāsāntaratvamuktam / pūrvāpekṣavāsyānyayātvāt / atraiveti dantaprabhetyādau / upamārūpakasādhakabādhakābhāvāditi / parrītatvasya hi prakṛtāprakṛtayostathā nānuguṇyamiti sādhakatvābhāvaḥ / tathā ca na viguṇatvamiti bādhakatvābhāvaḥ / ataścaikapakṣāśrayābhāvādupamārūpakayoḥ saṃdehasaṃkaraḥ / tasya samāśraya ubhayasamāsagrahaṇam / taccaikasminneva vākye na saṃbhavatīti kāmakṣāreṇa tayorgrahaṇam / saṃkarasamāśrayeṇāpyupamāsamāsayoccane kṛte yadvadayamevālaṅkārastadvadrūpakasamāsayojajane 'pi kimathameva kimutālaṅkārāntaramityāśaṅkyāha-rūpaketyādi / evacca sākṣādapi rūpakagarbhe samāse yojyam, samānanyāyatvāt / yadyevaṃ tarjhupamāsamāśraye 'pyekadeśavivartyupamāmukhenaivārthāntarapratīteḥ kiṃ naitadbhavatītyāśaṅkyāha-na cetyādi / eṣa iti rūpakoktaḥ / abhāvāditi udbhaṭamatena / yadāhuḥ - 'na ca rudraṭasyevodbhaṭasyaikadeśavivartirūpakavadupamāsaṃkarāvekadeśinau staḥ' ataścaitattanmatābhiprāyeṇoktam / granthakṛnmate hi vakṣyamāṇanītyā tayoḥ saṃbhavaḥ / nanu yadi tayorgranthakṛnmate saṃbhavastadaupamyagarbhaviśeṣaṇotthāpitaḥ samāsoktiprakārastarhi na saṃbhavati / tasyaikadeśavivartirūpakavadekadeśavivartibhyāmupamāsaṃkarābhyāmevārthāntarapratītisiddhervaiyarthyāt / naitat / yato 'styeva tāvadaupamyagarbhaviśeṣaṇahetukatvaṃ samāsokteḥ / kintvetadanyabhedasahacaritamevāsyā nimittatāṃ bhajate na punaḥ kevalam / tathātve hi viśeṣaṇānāmaupamyagarbhatve ekadeśavivartinyā upamāyāḥ prātpiḥ /

tatra śliṣṭatvasahacaritametadyathā -
'paripiñjaritāsitāmbarairnibiḍaiḥ kaṃ na haranti hāribhiḥ /
ayi sāyamimāḥ payodharaiḥ sphuṭarāgāścalatārakā diśaḥ' //

atra 'sphuṭasaṃdhyātapakuṅkumaiḥ' iti pāṭhe saṃdhyātapakuṅkumairityaupamyagarbhaṃ viśeṣaṇam /

sādhāraṇyasahacaritaṃ yathā -
'tanvī manoramā bālā lolākṣī stabakastanī /
vikāsameti subhaga bhavaddarśanamātrataḥ' //

atra stabakastanītyaupamyagarbhaṃ viśeṣaṇam /

śuddhakāryasamāropasahacaritaṃ yathā -
'samārurohoparipādapānāṃ luloṭhapuṣpotkarareṇupuñje /
latāprasūnāṃśukamācakarṣaṃ krīḍanvane kiṃ na cakāra caitraḥ' //

atra prasūnāṃśukamityaupabhyagarbhaviśeṣaṇam /

kevalatve punareteṣāmekadeśavivartinyupamaiva yathā -
'babhau lolādharadalasphuraddaśanakesaram /
bhrūvilāsālivalayaṃ lalitaṃ lalanāmukham' //

atra lalitatvamupamāsādhakam / samāsāntarāśrayāt samānaviśeṣaṇatvaṃ bhavadapi nātra samāsokteḥ prayojakam / ekadeśavivartyupamāmukhenaivārthāntarapratītestasyā vaicathyāt / evaṃ dantaprabhetyādāvapi jñeyam / dantaprabhāḥ puṣpāṇīvetyeva samāse kṛte upamānabhūtāyā latāyāḥ pratītisiddheḥ samāsāntarāśrayeṇāgatāyāstatpratītervyarthatvāt / aprakṛtāgūraṇe hi kaveḥ saṃrambhaḥ taccānayaiva siddhamiti kiṃ samāsoktyā / cirantanānurodhāt punaratra granthakṛtāsamāsoktiruktā / yattu 'yatra samāsoktāyāmupamāyāṃ samāsāntareṇa viśeṣaṇasāmyaṃ yojayituṃ śakyaṃ tatraupamyagarbhaviśeṣaṇaprabhāvitā samāsoktiruktā' iti vakṣyati tadapi cirantanānurodhaparameva / anyathā hi samānanyāyatvādekadeśavivartini rūpake 'pi yatra samānaviśeṣaṇatvaṃ yojayituṃ śakyaṃ tatrāpi samāsoktiriti kiṃ noktam /

yattu noktaṃ tadyuktam /
rūpakamāhātmyāt prathamameva tatpratītisiddherantaraṃ samāsoktimukhenāprakṛtītervaiyarthyāt /
'āhlādicandravadanā sphurattārakamauktikā /
ghanāndhakāradhammillā rājate gaganasthalī' //

ityādau punarupamāyāḥ sādhakābhāvādekadeśavivarti rūpakameveti na samāsoktibhramaḥ kāryaḥ / na caivamādāvupamārūpakayoḥ saṃdehasaṃkaro nyāyyaḥ / tasyālaṅkārasārakārādibhinirākṛtatvāt / samāsoktilakṣaṇāvalasare kiṃ rūpakanirūpaṇenetyāśaṅkyāha-asyā ityādi /

RuAssC_32/2a:

asyāśca yathoparāditānbhedānsaṃkalayati-tadevamityādinā /

RuAss_32/3:

tadevaṃ śliṣṭaviśeṣaṇasamutthāpitaikā / sādhāraṇaviśeṣaṇasamutthāpitā tu dharmakāryasamāropābhyāṃ dvibhedā / aupamyagarbhaviśeṣaṇasamutthāpitopamāsaṃkarasamāsābhyāṃ dvibhedā / rūpakasamāśrayeṇa tu bhedadvayamasyā na viṣayaḥ / tadevaṃ pañcaprakārā samāsoktiḥ / iyaṃ ca śuddhakāryasamāropeṇa viśeṣaṇasāmyenobhayamayatvena prathamaṃ tridhā samāsoktiḥ / viśeṣaṇasāmyaṃ ca pañcaprakāraṃ nirṇītam / sarvatra cātra vyavahārasamāropa eva jīvitam / sa ca laukike vastuni laukikavastuvyavahārasamāropaḥ / śāstrīye vastuni śāstrīyavastuvyavahārasamāropaḥ / laukike vā śāstrīyavastuvyavahārasamāropaḥ / śāstrīye vā laukikavastuvyavahāramāropa iti caturdhā bhavati / tadevaṃ bahuprakārā samāsoktiḥ /

RuAssC_32/3:

bhedadvayamiti sākṣātsaṃdihyamānatvena vā / na viṣaya iti / yathoktopapatte rūpaka eva viśrānteḥ / prathamamiti / etadbhedatrayamasyā mūlabhūtamityarthaḥ / uktaṃ punaḥ prakārapañcakamasyā avāntarabhedarūpam / viśeṣaṇasāmyasyaitadbhedatvāt / yadyapi śuddhakāryasamārope 'pi viśeṣaṇasāmyabhevāsti tathāpyatra śuddha eva kāryasamāropa udbhiktatayā pratīyata iti tasya pṛthagmedatvamuktam / sarvatreti bhedasatpake / bahuprakāreti / laukikādīnāṃ vyavahārāṇāmānantyāt /

RuAss_32/4:

tatra śuddhakāryasamāropeṇa yathā-
'vilikhati kucāvuccairgāḍhaṃ karoti kacagrahaṃ likhati lalite vaktre pattrāvalīmasamañjasām /
kṣitipa khadiraḥ śroṇībimbād vikarṣati cāṃśukaṃ marubhuvi haṭhāt trasyantīnāṃ tavārimṛgīdṛśām' //

atra pattrāvalīvilekhanādiśuddhakāryasamāropāt khadirasya haṭhakāmukatvapratītiḥ viśeṣaṇasāmyenodāhṛtā /

RuAssC_32/4:

udāhṛtamiti-upoḍharāgeṇetyādinā /

RuAss_32/5:

ubhayamayatvena yathā -
'nirlūnānyalakāni pāṭitamuraḥ kṛtsno 'dharaḥ khaṇḍitaḥ karṇe rugjanitā kṛtaṃ ca nayane nīlābjakānte kṣatam /
yāntīnāmatisaṃbhramākulapadanyāsaṃ marau nīrasaiḥ kiṃ kiṃ kaṇṭakibhiḥ kṛtaṃ na tarubhistvadvairivāmabhruvām' //

atra nīrasaiḥ kaṇṭakibhiriti viśeṣaṇasāmyam / nirlūnānyalakānītyādiṣu kāryasamāropaḥ / vyavahārasamāropaprakāracatuṣṭaye krameṇodāharaṇam /

yathā-
'dyāmāliliṅga mukhamāśu diśāṃ cucumba ruddhāmbarāṃ śaśikalāmalikhatkarāgraiḥ /
antarnimagracarapuṣpaśaro 'titāpāt kiṃ kiṃ cakāra taruṇo na yadīkṣaṇāgniḥ' //

laukikaṃ ca vastu rasādibhedānnānābhedaṃ svayamevotprekṣyam /
'yairekarūpamakhilāsvapi vṛttiṣu tvāṃ paśyadbhikhyayamasaṃkhyatayā pravṛttam /
lopaḥ kṛtaḥ kila paratvajuṣo vibhakte- stairlakṣaṇaṃ tava kṛtaṃ dhruvameva manye' //

atrāgamaśāstraprasiddhe vastuni vyākaraṇaprasiddhavastusamāropaḥ /
'sīmānaṃ na jagāma yannayanayornānyena yatsaṃgataṃ na spṛṣṭaṃ vacasā kadācidapi yad dṛṣṭopamānaṃ na yat /
arthādāpatitaṃ na yanna ca na yattatkiñcideṇīdṛśāṃ lāvaṇyaṃ jayati pramāṇarahitaṃ cetaścamatkārakam' //

atra lāvaṇye laukike vastuni mīmāṃsāśāstraprasiddhavastusamāropaḥ / evaṃ tarkāyurvedajyotiḥśāstraprasiddhavastusamāropo boddhavyaḥ /

yathā-
'svapakṣalīlālalitairupoḍhahetau smare darśayato viśeṣam /
mānaṃ nikārartumaśeṣayūnāṃ pikasya pāṇḍityamakhaṇḍamāsīt' //

atra tarkaśāstraprasiddhavastusamāropaḥ /
pāṇḍityaśabdaḥ prakṛte lakṣaṇayā vyākhyeyaḥ /
'mandamagrimadhuraryamopalā darśitaśvayathu cābhavattamaḥ /
dṛṣṭayastimirajaṃ siṣevire doṣamoṣadhipaterasaṃnidhau' //

atrāyurvedaprasiddhavastusamāropaḥ /
'gaṇḍānte madadantināṃ prahṛrataḥ kṣmāmaṇḍale vaidhṛte rakṣāmācarataḥ sadā vidadhato lāṭeṣu yātrotsavam /
pūrvāmatyajataḥ sthitiṃ śubhakarīmāsevyamānasya te vardhante vijayaśriyaḥ kimiva na śreyasvināṃ maṅgalam' //

atra jyotiḥśāstraprasiddhavastusamāropaḥ /
'prasarpattātparyairapi sadanumānaikarasikai- rapi jñeyo no yaḥ parimitagatitvaṃ parijahṛt /
apūrvavyāpāro guruvara! budhairityavasito na vācyo no lakṣyastava sahṛdayasyo guṇagaṇaḥ' //

atra bharatādiśāstraprasiddhavastusamāropaḥ / tathā hyatra guṇagaṇagatatvena śṛṅgārādirasavyavahāraḥ pratīyate / yato raso na tātparyaśaktijñeyaḥ / nāpyanumānaviṣayaḥ / na śabdairabhidhāvyāpāreṇa vācyīkṛtaḥ / na lakṣaṇāgocaraḥ / kiṃ tu vigalitavedyānataratvena parihṛtapārimityo vyañjanalakṣaṇāpūrvavyāpāraviṣayīkṛto 'nukāryānukartṛgatatvapari hāreṇa sahṛdayagata iti prasarpattātparyairityādipadai rasa eva pratīyate / eva pratīyate / evamanyadapi jñeyam /

RuAssC_32/5:

krameṇeti yathoddeśam / mīmāṃsetyatrottaramīmāṃsā vivakṣitā / tatra kahi nikhilapramāṇāgocaraṃ paramātmasvarūpaṃ darśitam / tadvyavahārasamāropo 'tra kṛtaḥ /

RuAssC_32/5a:

na tātparyeti /

yaduktam-
'nābhidhaivaṃ na tātparyaṃ lakṣaṇānumitirnaṃ vā /
dhvanyantarbhāvane śaktā bhedena viṣayasthiteḥ' //

iti //

anukāryo rāmādiḥ / anukartā naṭādiḥ / tadgacaraśca na rasaḥ pratīyate / yaduktam-'nānukārye 'pi rāmādau naṭādau nānukartari / rasaḥ sacetasāṃ kiṃ tu' iti / anyaditi / anyaśāstraprasiddhavastusamāropalakṣaṇam /

RuAss_32/6:


'paśyantī trapayeva yatra tirayatyātmānamābhyantare yatra truṭyati madhyamāpi madhuradhvanyujjihāsārasāt /
cāṭūccāraṇacāpalaṃ vidadhatāṃ vāk tatra bāhyā kathaṃ devyā te parayā prabho saha rahaḥkrīḍādṛḍhāliṅgane' //

atrāgamaprasiddhe vastuni laukikavastuvyavahārasamāropa / laukikavastuvyavahāraśca rasādibhedād bahubheda ityuktaṃ prāk / tatra śuddhakāryasamārope kāryasya viśeṣaṇatvamaupacārikamāśritya viśeṣaṇasāmyāditi lakṣaṇaṃ pūrvaśāstrānusāreṇa vihitaṃ yathākathañcid yojyam /

RuAssC_32/6:

taditthaṃ saprapañcāṃ samāsoktiṃ pratipādya punarapi sahṛdayānāṃ hṛdayaṅgamīkartuṃ granthakṛdetatpratīrti vibhāgena lakṣye yojayati-iha tvityādinā /

RuAss_32/7:

iha tu--
'aindraṃ dhanuḥ pāṇḍupayodhareṇa śarad dadhānārdranakhakṣatābham /
prasādayantī sakalaṅkaminduṃ tāpaṃ raverabhyadhikaṃ cakāra' //

ityatrāsti tāvad raviśaśinornāyakatvapratītiḥ / na cātra viśeṣaṇasāmyamiti sā kutastyā / prasādayantī sakalaṅkamindumiti viśeṣaṇasāmyāccharadonāyikātvapratītau tadunuguṇyāt tayoḥ samāsoktyā nāyakatvapratītiriti cet ārdranakhakṣatābhamaindraṃ dhanurdadhānetyetadviśeṣaṇaṃ kathaṃ sāmyena nirdriṣṭam / na caikadeśavivartinyupamoktā yatsāmarthyānnāyakatvapratītiḥ syāt / tatkathamatra dhyavasthā / atrocyate-ekadeśavivartinyupamā yadi pratipadaṃ noktā tat sā kena pratiṣiddhā / sāmānyalakṣaṇadvāreṇāyātāyāstasyā atrāpi saṃbhavāt / athātra nopamānatvena nāyakaḥ svasvarūpeṇa pratīyate apitu raviśaśinorevanāyakatvapratītiḥ / tayoratra nāyakatvāt / tadatrārdranakhakṣatābhamityatra sthitamapi śrutyopamānatvaṃ vastuparyālocanayā aindre dhanuṣi saṃcāraṇīyam, indracāpābhaṃ nakhakṣataṃ dadhāneti pratīteḥ, yathā 'dadhnā juhoti' ityādau dadhni saṃcaryate vidhiḥ / evamiyamupamānuprāṇitā samāsoktireva / iha punaḥ ityatra saraḥśriyāṃ nāyikātvapratītirna samāsoktyā, viśeṣaṇasāmyābhāvāt / tasmānnāyikātropamānatvena pratīyate na tu saraḥśrīdharmatvena nāyikātvapratītirityekadeśavivartinyupamaivābhyupagamyā,gatyantarāsaṃbhavāt / yaistunoktā teṣāmapyupasaṃkhyeyaiva / yatra tu 'keśapāśālivṛndena' ityādau samāsoktāyāmupamāyāṃ samāsantariṇa viśeṣaṇasāmyaṃ yojayituṃ śakyaṃ tatraupamyagarbhaviśeṣaṇaprabhāvitā samāsoktireveti na virodhaḥ kaścit /

RuAssC_32/7:

avipratipattidyotanārthastāvacchrabdaḥ / kutastyeti / kimasyā nimittamitibhāvaḥ / tadānuguṇyāditi / śarado nāyikātvapratītyanuguṇatvāt / tayoriti raviśaśinoḥ / kathamiti / aprakṛtārthānanuguṇatvāt sāmyāyogāt / kathamatra vyavastheti / viśeṣaṇasāmyāyogāt samāsokteraprātperekadeśavivartinyā upamāyā anuktatvāt / sāmānyalakṣaṇeti / upamānopameyayoḥ sādharmye bhedābhedatulyatve upameti / evamekadeśavivartyupamāsāmarythādevātra nāyakakatvapratītiriti bhāvaḥ / atheti pakṣāntare / yadi cātra pūrvoktayuktyaivānuguṇyād raviśaśinoḥ samāsoktimukhena nāyakatvapratītistadārdranakhakṣatābhamiti viśeṣaṇaṃ kathaṃ sāmyena yojayituṃ śakyamityāśaṅkyāha-tadatretyādi / etadeva śāstrāntaraprasiddhadṛṣṭāntamukhena hṛdayaṅgamīkaroti-yathetyādinā / agnihotraṃ juhuyādityanenotpattividhivākyena hi homo vihitaḥ / tasya ca punarvidhānamadagdhadahananyāyena yāvadaprātpaṃ tāvad vidherviṣaya ityabhyupagamātra yujyata iti tatrāpyuktatvādupapade dadhni saṃcāryata ityarthaḥ / upamānuprāṇiteti / aupamyagarbhaviśeṣaṇotthāpitetyarthaḥ / samāsoktireveti / na punarekadeśavivartinyupamā / gatyantaramalaṅkārāntaram / yairityudbhaṭādibhiḥ / yatratvityādergranthasya pūrvamevāsmābhirabhiprāya uktaḥ /

RuAss_32/8:

sā ca samāroktirarthāntaranyāse kacitsamarthyagatatvena kacitsamarthakagatatvena ca bhavati /

krameṇa yathā-
'athopagūḍhe śaradā śaśāṅke prāvṛḍ yayau śāntataḍitkaṭākṣā /
kāsāṃ na saubhāgyaguṇo 'ṅganānāṃ naṣṭaṃ pirabhraṣṭapayodharāṇām' //

'asamātpajigīṣasya strīcintā kā manasvinaḥ /
anākramya jagat sarve no saṃdhyāṃ bhajate raviḥ' //

atropagūḍhatvena śāntataḍitkaṭākṣatvena ca śaśāṅkaśaradornāyakavyavahārapratītau samāsoktyāliṅgita evārtho viśeṣarūpaḥ sāmānyāśrayeṇārthāntaranyāsena samarthyate / sāmānyasya cātra śleṣavaśādutthānam /

śāntataḍitkaṭākṣetyaupamyagarbhe viśeṣaṇaṃ samāsāntarāśrayeṇātra samānam /
asamātpetyādau tu strīśabdasya sāmānyena strītvamātrābhidhānāt sāmānyarūpo 'rtho liṅgaviśeṣanirdeśagarbheṇa kāryāpanibandhanenotthāpitayā samāsoktyā samāropitanāyakavyavahāreṇa ravisaṃdhyāvṛttāntena viśeṣarūpeṇa samarthyate /
'ākṛṣṭivegavigaladbhujagendrabhoganimokapaṭṭapariveṣatayāmburāśeḥ /
manthavyathāvyupaśamārthamivāśu yasya mandākinī ciraveṣṭata pādamūle' //

atra nirmokapaṭṭāpahnavena samāropitāyā mandākinyā yadvastuvṛttena pādamūle veṣṭanaṃ taccaraṇamūle veṣṭanatvena śleṣamūlayātiśayoktyādhyavasīyate / tat tathādhyavasitaṃ manthavyathāvyupaśamārthamivetyutprekṣāmutthāpayati / sotthāpyamānaivāmburāśimandākinyoḥ patipatnīvyavahārāśrayāṃ samāsoktiṃ garbhīkaroti / evaṃ cotprekṣāsamāsoktyorekaḥ kālaḥ / evaṃ 'nakhakṣatānīva vanasthalīnām' ityatrāpi vanasthalīnāṃ nāyikāvyavahāra utprekṣāntarānupraviṣṭasamāsoktimūla eva / evamiyaṃ samāsoktiranantaprapañcetyanayā diśā svayamutprekṣyā /

RuAssC_32/8:

setyuktaprapañcā / sāmānyasyetyaṅganāśabdasya strītvamātrābhidhānāt / śleṣadavaśāditi, payodharāṇāṃ hi śliṣṭatvam / liṅgaviśeṣeti,ravisaṃdhyayoḥ puṃstrīrūpeṇa kāryaṃ bhajanākhyam / evamanyālaṅkārasaṃmiśratvamapyasyā darśiyati-ākṛṣṭītyādinā / setyutprekṣā / ekaḥ kāla iti / jñatpau samāsoktigabhīṅkāreṇaivrotprekṣāyā utthānāt / evamiti / yathoktagatyetyarthaḥ /

START Sūtra 33:

viśeṣaṇasābhiprāyatvaṃ parikaraḥ // RuAss_33 //

viśeṣaṇavaicitryaprastāvādasyeha nirdeśaḥ / viśeṣaṇānāṃ sābhiprāyatvaṃ pratīyamānārthagarbhīkāraḥ /

ata eva prasannagambhīrapadatvānnāyaṃ dhvanerviṣayaḥ /
evaṃ ca pratīyamānāṃśasya vācyonmukhatvātparikara iti sārthakaṃ nāma /
'rājño mānadhanasya kārmukabhṛto duryodhanasyāgrataḥ pratyakṣaṃ kurubāndhavasya miṣataḥ karṇasya śalyasya ca /
pītaṃ tasya mayādya pāṇḍavavadhūkeśāmbarākarṣiṇaḥ koṣṇaṃ jīvata eva tīkṣṇakarajakṣuṇṇādasṛgvakṣasaḥ' //

atra rājña ityādau sotprāsatvaparaṃ prasannagambhīrapadatvam / evam- 'aṅgāja senāpate rājavallabha droṇopahāsin karṇaṃ, sāṃprataṃ rakṣainaṃ bhīmād duḥśāsanam' ityādau jñeyam /

RuAssC_33:

viśeṣaṇetyādi / iheti samāsoktyānantaram / viśeṣaṇānāṃ cātra bahutvameva vivakṣitam / anyathā hyapuṣṭārthasya doṣatvābhidhānāt tannirākaraṇena svīkṛtasya puṣṭārthasyāyaṃ viṣayaḥ syāt / evamevaṃvidhānekaviśeṣaṇopanyāsadvāreṇa vaicitryātiśayaḥ saṃbhavatītyālaṅkāratvam / pratīyamānārthasya vācyonmukhatvena prādhānyābhāvādgabhīṅkārastadantaḥ kṛtatvam / ata eveti pratīyamānārthasya prādhānyābhāvāt / prasaccatvaṃ vācyasyaiva prādhānyena nirdeśāt / gambhīratvaṃ pratīyamānasyāpyarthasya guṇībhāvena garbhīkārāt / yatra ca pratīyamānaṃ prati upasarjanīkṛtasvarthayoḥ śabdārthayoravasthānāṃ sa dhvaneḥ sa eva viṣayaḥ ' iti / atra ca na tathātvamityuktaṃ nāyaṃ dhvanerviṣaya iti / ata eva nāmāpyasya yaugikamityāha-evaṃ cetyādi / sotprāsatvaparamiti / tathā ca rājño jagad rakṣitavyamasya punaranujamātrarakṣaṇāsiddheranyadeva nāmamātreṇa rājātvamityupahāsaparatvam / evamanyeṣāmapisvayamevaitadavagantavyam /

ādiśabdena-
'yasyaikasyaiva doṣṇāṃ jayati daśaśatī sānvayo dvāri rudraḥ kārāgāre surāṇāṃ patarapi ca śacī cāmaravyagrahastā /
kanyā tasyeyamekā rajanicarapatereṣa śuddhāntameko bālo niḥśaṅkamasyāḥ praviśati ca namaste 'se vaiṣṇavāya' //

ityādāvapi viśeṣaṇānāṃ prasaccagambhīratvaṃ jñeyam /

START Sūtra 34:

viśeṣyasyāpi sāmye dvapaurvopādāne śleṣaḥ // RuAss_34 //

kevalaviśeṣasāmyaṃ samāsoktāvuktan / viśeṣyayuktaviśeṣaṇasāmyaṃ tvadhikṛtyedamucyate / tatra dvayoḥ prākaraṇikayoraprākaraṇikayoḥ prākaraṇikāprakaraṇikayor vā śliṣṭapadopanibandhe śleṣaḥ / tatrādyaṃ prakāradvayaṃ viśeṣaṇaviśeṣyasāmya eva tṛtīyastu prakāro viśeṣaṇasāmya eva bhavati / viśeṣyasāmye tvarthaprakaraṇādinā vācyārthaniyame 'rthāntaragatadhvanerviṣayaḥ syāt / ādye tu prakāradvaye dvayorapyarthayorvācyatvam / ata evātra - 'dvayorvopādāne' iti tṛtīyaprakāraviṣayatvenoktam / 'viśeṣyasyāpi sāmye' iti tu śiṣṭaprakāradvayaviṣayam /

RuAssC_34:

viśeṣyasyāpītyādi / idamiti śleṣalakṣaṇam / ādyamiti / prākaraṇikagatatvenāprākaraṇikagatatvena ca / evakāraścātra bhinnakramo draṣṭavyaḥ / tena prakāradvayameveti vyākhyeyam / ataśca tṛtīyaḥ prakāro viśeṣaṇasāmya eva bhavatīti vyāvacchredaphalam / anyathā hi prakāradvayasyāsya viśeṣyasāmyābhāve 'pi darśanādavyātpiḥ syāt /

tadyathā 'saṃcārapūtāni nigantarāṇi' ityādi /
atra prabhādhenvordvayoḥ prakṛtayorviśeṣyayoḥ sāmyābhāvaḥ /
'ābahūtamaṇḍalāgrarucayaḥ saṃnaddhavakṣaḥsthalāḥ soṣmāṇo vraṇino vipakṣahṛdayapronmāthinaḥ karkaśāḥ /
utsṛtṣṭāmbaradṛṣṭavigrahabharā yasya smarāgresarā yodhā daivavadhūstanāśca na dadhuḥ kṣobhaṃ sa vo 'vyājjinaḥ' //

atra stanayodhayoraprakṛtayorviśeṣyayoḥ sāmyābhāvaḥ / viśeṣaṇasāmya eveti na punarviśeṣyasāmye / etadapi viśeṣyasāmye kiṃ na bhavatītyāśaṅkyāha-viśeṣyasāmye tvityādi /

yathā -
'laṅkālaāṇaṃ puttaa vasaṃtamāsammi laddhapasarāṇam /
āpīalohiāṇaṃ vīhei jaṇo palāsaṇam' //

('laṅkālayānāṃ putraka! vasantamāse labdhaprasarāṇām /
āpītalohitānāṃ bibheti janaḥ palāśānām') //

atra palāśānāmiti viśeṣyasyāpi śliṣṭatvam / prakaraṇavaśācca vṛkṣaviśeṣaṇamevavācyatvaniyamātprastutatvena niśācarāṇāmaprastutānāṃ vyaṅgyatvam / atra copamāyā eva vyaṅgyatvaṃ yuktaṃ nātiśayokteriti prakṛtānupayogādiha noktam / nanu ca yathaivāyaṃ dhvanirviṣayastathaivādyamapi bhedadvayaṃ kiṃ na bhavatītyāśaṅkyāha-ādya ityādi / vācyatvamiti,ata eva na dhvanerviṣayaḥ / tasya vācyātiriktanvarūpatvāt / tṛtīyaprakāraviṣayatveneti prādhānyāduktam / ādyasyāpi prakāradvayasya dvayorupādānasaṃbhavāt /

RuAss_34/1:

krameṇa yathā-
'yena dhvastamanobhavena balijitkāyaḥ purāstrīkṛto yaścodvṛttabhujaṅgahāravalayo gaṅgā ca yo 'dhārayat /
yasyāhuḥ śaśimacchirohara iti stutyaṃ ca nāmāmarāḥ pāyātsa svayamandhakakṣayakarastvāṃ sarvadomādhavaḥ' //

'nītānāmākulībhāvaṃ lubdhairbhuriśilīmukhaiḥ /
sadṛśe vanavṛddhānāṃ kamalānāṃ tadīkṣaṇe' //

'svecchopajātaviṣayo 'pi na yāti vaktuṃ dehīti mārgaṇaśataiśca dadāti duḥkham /
mohātsamākṣipati jīvitamapyakāṇḍe kaṣṭaṃ manobhava iveśvaradurvidagdhaḥ' //

atra hariharayorddhayorapi prākaraṇikatvam / padmānāṃ mṛgāṇāṃ copamānatvādaprākaraṇikatvarm / iśvaramanobhavayoḥ prākaraṇikāprākaraṇikatvam / evaṃ ca śabdārthobhayagatatvena vartamānatvāttrividhaḥ / tatrodāttādisvarabhedātprayantabhedācca śabdānyatve śabdaśleṣaḥ / yatra prāyeṇa padabhaṅgo bhavati / arthaśleṣastu yatra svarādibhedo nāsti / ata eva na tatra sabhaṅgapadatvam / saṃkalanayā tūbhayaśleṣaḥ /

yathā-
'raktacchadatvaṃ vikacā vahanto nālaṃ jalaiḥ saṃgatamādadhānāḥ /
nirasya puṣpeṣu ruciṃ samagrāṃ padmā virejuḥ śramaṇā yathaiva' //

atra raktacchadatvamityādāvarthaśleṣaḥ / nālamityādau śabdaśleṣaḥ / ubhayaghaṭanāyāmubhayaśleṣaḥ / granthagauravabhayāttu pṛthaṅnodāhṛtam /

...

(p. 352)