Rāṣṭrapālaparipṛcchā

Header

This file is an html transformation of sa_rASTrapAlaparipRcchA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu029_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Rastrapalapariprccha (=RP)
Based on the edition by P.L. Vaidya, Mahayanasutrasangraha, Part I (Sutra No. 12).
Darbhanga : The Mithila Institute, 1961, 120-160.

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 29

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

REFERENCE SYSTEM (added):
Vaidya nn = pagination of P.L. Vaidya's edition

Revisions:


Text

Rāṣṭrapālaparipṛcchā

namaḥ sarvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyaḥ //

nidānaparivartaḥ prathamaḥ /

evaṃ mayā śrutam / ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatābhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ pañcabhiśca bodhisattvasahasraiḥ, sarvairasaṅgapratibhānaiḥ kṣāntipratilabdhairnihatamārapratyarthikaiḥ sarvabuddhadharmātyāsannībhūtairekahātipratibaddhairdharaṇīpratilabdhaiḥ samādhipratilabdhairanantapratibhānapratilabdhairasaṅgavaiśāradyapratirṛddhivaśitāparamapāramiprāptairyāvatsarvaguṇavarṇaparyādattaiḥ / tadyathā - samantabhadreṇa ca nāma bodhisattvena mahāsattvena, samantanetreṇa ca bodhisattvena mahāsattvena, samantāvalokitena ca samantaraśminā ca samantaprabheṇa ca uttaramatinā ca vardhamānamatinā ca anantamatinā ca vipulamatinā ca akṣayamatinā ca dharaṇīdhareṇa ca jagatīṃdhareṇa ca jayamatinā ca viśeṣamatinā ca dhāraṇīśvararājena ca bodhisattvena mahāsattvena / mañjuśrīpramukhaiśca ṣaṣṭibhiranupamacittaiḥ bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥsatpuruṣaiḥ bramhaṇā ca sahāṃpatinā śakreṇa ca devānāmindreṇa caturbhiśca lokapālaiḥ susīmena ca devaputreṇa susthitamatinā ca devaputreṇa sarvaiśca devendrairnāgendaiḥ kinnarendrairgandharvendrairyakṣendrairasurendrairgaruḍendraiḥ sarvairanekajātiśatasahasraparivāraistatraiva parṣadi saṃnipatitaiḥ saṃniṣaṇṇaiḥ //

atha khalu bhagavān śrīgarbhasiṃhāsane saṃniṣaṇṇo merurivābhyudgataḥ sarvaparṣanmaṇḍalāt, sūrya iva sarvalokamavabhāsayan, candra iva sarvajagadavabhāsayan, bramheva praśāntavihārī, śakra iva durāsadakāyaḥ, cakravartīva saptabodhyaṅgaratnasamanvāgataḥ, siṃha ivānātmaśūnyasarvadharmavādī, agniskandha iva sarvajagadavabhāsakaraḥ, sarvadevaprabhāsamaṇiratnasamuccayamaṇirājavaddedīpyamānaḥ, sarvaṃ trisāhasramahāsāhasraṃ lokadhātumābhayā sphuritvā bramhasvararutaravitena sarvasattvavijñāpanānugatena ghoṣeṇāśuviniścitārthaḥ sarvadharmaparamapāramiprāptaḥ parṣadgato dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam, svarthaṃsuvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ bramhacaryaṃ saṃprakāśayati sma //

atha khalu prāmodyarājo nāma bodhisattvo mahāsattvastasyāmeva parṣadi saṃnipatito 'bhūt saṃniṣaṇṇaḥ / sa bhagavantaṃ siṃhāsanasthaṃ sūryasahasrātirekayā prabhayā sarvaparṣanmaṇḍalaṃ jihmīkurvantamatīva virocamānaṃ dṛṣṭvā hṛṣṭatuṣṭaḥ prasādāvarjirahṛdaya utthāyāsanātkṛtakarapuṭo bhagavantamābhirgāthābhirabhyaṣṭāvīt -

abhibhūya jino jagadetān devagaṇāsurakinnaranāgān /
śrāvakabuddhasutān merutejā bhāsati hemagiriḥ sa yathaiva // 1 //

Vaidya, RP 121

merurivāmarasaṃghanivāsaḥ sāgaramadhyagato 'pi virājan /
kṛpasāgaramadhyagato 'sau muñcati raśmisahasraśatāni // 2 //

bramhavihāragataḥ sa ca bramha bramhapurastha ivābhirarāja /
dhyānavimokṣasamādhivihārī bhāsati sarvajage varasattvaḥ // 3 //

śakra iva tridaśeṣu virājan devatamadhyagataḥ pṛthutejāḥ /
bhāsati sarvajage munirājā lakṣaṇacitrita jñānaguṇāḍhyaḥ // 4 //

dvīpacaturnṛpatirhyavabhāsī śobhati lokamimaṃ tvanubhāsan /
āryapathe ca neyojayamānaḥ śobhati eṣa kṛpāśayabuddhiḥ // 5 //

agnimaṇiprabhadhyāmakaro 'sau bhāsati khe pratiyanniva sūryaḥ /
sūryasahasraviśiṣṭaprabhāso bhāsati buddharavirjagatīha // 6 //

candra ivāmala bhāti niśīthe bhāsati sarvajageṣu viśuddhaḥ /
pūrṇaśaśāṅkanibhaṃ jinavaktraṃ sarvaprabhāmabhibhūya vibhāti // 7 //

parvatamūrdhani agniryathaiva rātripraśānta prabhāsati sattvān /
mohatamo nikhitaṃ vinihatya bhāsati jñānaprabhāsu maharṣiḥ // 8 //

parvatakandaradhīraninādī trāsayatīha mṛgān bhuvi siṃhaḥ /
śūnyanirātmaninādi narendraḥ bhāsayate hi tathāparatīrthyān // 9 //

sanmaṇirāja ivojjvalatejā bhāsati sarvamaṇīnabhibhūya /
kāñcanavarṇanibho jinakāyo bhāsati sarvajagatyabhibhūya // 10 //

na ca te 'sti samaḥ kvaci loke uttari nāpi ca vidyati sattvaḥ /
puṇyatu jñānatu vīryaupāyaiḥ sarvaguṇaiśca samo na tavāsti // 11 //

bhāsayate hi jagannaravīro dṛṣṭu mayā guṇasāgara nāthaḥ /
gauravajātavivardhitaprītiḥ pādatale patito 'smi jināya // 12 //

stutya mayā rūpasāgarabuddhiṃ sarvaguṇākara lokapradīpam /
puṇyamupārjitamatra tena sarvajagatspṛśatāṃ varabodhim // 13 //

atha khalu prāmodyarājo bodhisattvo mahāsattvo bhagavantamābhirgāthābhirabhiṣṭutya kṛtāñjalipuṭo 'nimiṣābhyāṃ nayanābhyāṃ tathāgatakāyamavalokayan dharmadhātumeva vicārayamāṇo gambhīraṃ duravagāhaṃ durdṛśaṃ duranubodhamatarkyaṃ tarkāpagataṃ śāntaṃ sūkṣmaṃ cānupraviśan, acintyaṃ buddhagocaramanuvicārayamāṇaḥ, sarvadharmaprasṛtaṃ tathāgatajñānamanucintayamānaḥ, asamasamaṃ buddhaviṣayaṃ saṃpaśyamānaḥ, acintyaṃ tathāgatopāyaviṣayagocaramavataran, dahrmadhātunayasvabhāvāvatāratāṃ ca buddhānāṃ bhagavatāmavakalpayamānaḥ, anālayagaganagocarā hi buddhā bhagavanta iti saṃpaśyan, bhūtakoṭyakoṭisvabhāvāvatāraṃ sarvadharmāṇāmityadhimucyamānaḥ, anāvaraṇaṃ ca buddhavimokṣamabhilaṣamāṇaḥ, (Vaidya, RP 122) dhruvaṃ śivaṃ śāśvataṃ ca buddhānāṃ bhagavatāṃ kāyamityavataramāṇaḥ, sarvabuddhakṣetraprasarānugatāṃ sarvasattvābhimukhatā ca tathāgatakāyasyāvataran, aparāntakalpakoṭibhirapi nāsti buddhānāṃ bhagavatāṃ guṇaparyantaṃ ityanusmaran, prāmodyarājo bodhisattvo mahāsattvastūṣṇīvyavasthito 'bhūt dharmadhātumeva vicārayamāṇaḥ //

tena khalu punaḥ samayena āyuṣmān rāṣṭrapālaḥ śrāvastyāṃ traimāsyaṃ varṣamupagataḥ / traimāsyātyayena kṛtacīvaro niṣṭhitacīvaraḥ sa pātracīvaramādāya bhikṣusaṃghena sārdhaṃ navakairādikarmikairacirapravrajitairanupūrveṇa janapadacārikāṃ caran yena rājagṛhaṃ mahānagaraṃ yena ca gṛdhrakūṭaḥ parvatarājastenopasaṃkrāntaḥ //

atha khalvāyuṣmān rāṣṭrapālo yena bhagavāṃstenopasaṃkrāmat / upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇikṛtyaikānte 'tiṣṭhat / ekāntasthitaścāyuṣmān rāṣṭrapālaḥ kṛtāñjalipuṭo bhagavantamābhirgāthābhirabhyaṣṭavīt -

vandamo naravaraṃ prabhaṃkaraṃ vandamo gaganatulyamānasam // 14 //

kīrtayanti tava varṇa nāyakāḥ kṣetrakoṭiprasarātsamantataḥ /
śrutva buddhasuta enti harṣitāḥ pūjanāya guṇasāgaraṃ munim // 15 //

pūja kṛtva sugatānurūpato dharma śrutva virajaṃ mahāmuneḥ /
yānti kṣetra svaka hṛṣṭamānasā varṇamāla tava tāṃ prabhāṣataḥ // 16 //

kalpakoṭinayutānacintiyān sattvakāraṇamacāracārikām /
no ca asti tava khinna mānasaṃ eṣamāṇa varabodhimuttamām // 17 //

dānaśīlacarito 'si nāyakā kṣāntivīrya api dhyānaśikṣitaḥ /
prajñupāya sada pāramiṃ gatā tena vandasi mahāvināyakam // 18 //

ṛddhipādavarabhijñakovidam indriyairbalavimokṣaśikṣitam /
sarvasattvacarite gatiṃ gataṃ vandamo asamajñānapāragam // 19 //

cittadhāra jagataḥ prajānase yā cariryatha ca karmasaṃbhavaḥ /
yena vā nayamukhena mucyate taṃ ca vetsi bhagavannarottamā // 20 //

rāgadveṣa jahi mohasaṃbhavaṃ yena sattva trirapāyagāminaḥ /
yena yānti sugatiṃ ca karmaṇā jānase sukṛtaduṣkṛtaṃ jage // 21 //

ye jagaddhitakarā atītakāḥ sāṃprataṃ ca naradevapūjitāḥ /
ye anāgata guṇāgrapāragāstāṃ ca sarvasugatān prajānase // 22 //

kṣetraśuddhirapi cāpi saṃbhavo bodhisattvagaṇāḥ śrāvakāstathā /
yāvadāyuratha vā maharṣiṇāṃ sarvathā hyakhilato vijānasi // 23 //

Vaidya, RP 123

nirvṛtau ca sthiti dharma yādṛśī yādṛśī ca jinadhātupūjanā /
dharmakośadhara tatra yādṛśā tān prajānasi narottamākhilān // 24 //

jñāna daśabalasya viditaṃ hyanāvṛtaṃ vartate satatamadhvasu triṣu /
sarvadharmanayayuktamānasā jñānasāgara jinā namo 'stu te // 25 //

nāsti te samasamaḥ kutottaro lakṣaṇaiśca pratimaṇḍitāśrayaḥ /
tārakābhiriva khaṃ vicitritaṃ vandamo munivaraṃ narottamam // 26 //

rūpamapyasamakaṃ manoramaṃ jimha kurvati jagatsadevakam /
bramha śakra akaniṣṭhadevatā agratastava na te virājite // 27 //

kāñcanācala ivāsi nirmalaḥ snigdha keśa mṛdu dakṣiṇotthitā /
merurāja iva uṣṇiṣodgato bhāsate vipulapuṇyasaṃbhavaḥ // 28 //

raśmikoṭiniyutān pramuñcato rājatorṇa tava ca bhruvostaṭe /
netra utpalanibhaṃ manoramaṃ yena vīkṣyasi jagatkṛpāśayaḥ // 29 //

pūrṇacandra iva nirmale nabhe bhāsate tava mukhaṃ vināyaka / tṛpyate na hi nirīkṣako jano vandamo suvadanaṃ narottamam // 30 // haṃsabarhimṛgarājavikramā mattavāraṇavilambagāminaḥ / kampayan vrajasi medinītalaṃ vandamo daśabalaṃ dṛḍhavratam // 31 //

dīrghavṛttarucirā karāṅgulī śuddhatāmra nakhajālacitritam /
utthitaḥ spṛśati jānumaṇḍale vandamo kanakavarṇasaṃnibham // 32 //

citrayan vrajasi midinītalaṃ cakrajālacitapādavikramaiḥ /
pādaraśmiparipācitāścyutā devalokamupayānti mānavāḥ // 33 //

dharmarāja dhanasaptadāyakā dharmadānapati dāntamānasā /
śāsamānu jaga dharmacaryayā dharmasvāmi praṇamāmi nāyakam // 34 //

maitra varma smṛti khaḍgamuttamaṃ śīla cāpamiṣu prajñupāyataḥ /
yena kleśaripavo vighātitāṃ jātimṛtyubhavatṛṣṇavardhakāḥ // 35 //

tīrṇa tārayasi sattvakoṭiyo mukta mocayasi bandhanājjagat /
mārga darśayasi kṣema nirjvaraṃ yena yānti sugatāḥ śivaṃ padam // 36 //

yatra jātimaraṇā na vidyate viprayoga na ca duḥkhasaṃbhavaḥ /
taṃ śivaṃ padavaraṃ hyasaṃskṛtaṃ deśitāsi karuṇāmupetya hi // 37 //

stutya lokapravaraṃ mahāmuniṃ sarvadharmavaśipāragaṃ jinam /
puṇyamatra yadupārjitaṃ mayā tena bodhimabhibudhyatāṃ jagat // 38 //

atha khalvāyuṣmān rāṣṭrapālo bhagavantamābhirgāthābhirabhiṣṭutya kṛtāñjalipuṭa utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ (Vaidya, RP 124) praṇamya bhagavantametadavecat - pṛccheyamahaṃ bhagavantaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ kaṃcideva pradeśam, sacenme bhagavānavakāśaṃ kuryātpṛṣṭaḥ praśnavyākaraṇāya / evamukte bhagavānāyuṣmāntaṃ rāṣṭrapālametadavocat - pṛccha tvaṃ rāṣṭrapāla yadyadevākāṅkṣasi / ahaṃ te tasyaiva praśnasya pṛṣṭasya vyākaraṇena cittamārādhayiṣyāmi //

evamukte āyuṣmān rāṣṭrapālo bhagavantametadavocat - katamairbhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sattvadharmaguṇaviśeṣatāmanuprāpnoti, aparādhīnajñānatāṃ ca pratilabhate, āśuprajñatāṃ cānuprāpnoti, viniścayapratibhānatāṃ ca pratilabhate, ālokatāṃ ca pratilabhate, sarvajñatāpraveśaṃ sattvaparipākaṃ vimatiprahāṇaṃ kāṅkṣaprahāṇaṃ sarvajñatāviniścayaṃ pratilabhate, sattvāvatārakauśalyaṃ yathā vāditathākāritāṃ ca bhūtasaṃdhāyavacanaṃ sattvakauśalyatāṃ ca, buddhānusmṛtipratilābhaṃ sarvapraśnaparipṛcchanatāṃ ca, sarvadharmadhāraṇatāṃ ca kṣipraṃ ca sarvajñatā manuprāpnoti ? atha khalvāyuṣmān rāṣṭrapālastasyāṃ velāyāmimā gāthā abhāṣata -

bodhisattvacaryā suniścitā tattvato bhavati yo 'sya saṃbhavaḥ /
jñāgasāgarakathāviniścayaṃ bhāṣatāṃ mama jino narottamā // 39 //

uttaptacāmikaravigrahopamā agrasattvavara puṇyasaṃcayā /
tvaṃ hi trāṇa layanaṃ parāyaṇa agracaryamamalaṃ vadādya me // 40 //

jñānalotu(pu ?) bhavate kṣayaḥ kathaṃ dhāraṇī amṛta bodhi udgatam /
prajñāsāgara kathaṃ viśudhyate yena chindati jane 'sya saṃśayam // 41 //

saṃsaran subahukalpakoṭiyaḥ khedabuddhi na ca jātu jāyate / vīkṣya lokamapi duḥkhapīḍitaṃ teṣamarthakuśalaṃ niṣevate // 42 // kṣetraśuddhiparivārasaṃpadaṃ āyuragryamatha kṣetrasaṃpadam / sattvakāraṇakathā niruttarā bodhicaryamamalāṃ prakāśaya // 43 //

mārabhañjana kudṛṣṭiśodhanā tṛṣṇaśoṣaṇa vimuktisparśanā /
dharmanetri rayina pramuhyata sattvaratna nigadottamāṃ carim // 44 //

rūpa bhoga pratibhānasaṃpadaṃ snigdhavākparṣadaśca toṣaṇī /
meghavatsugata tarpayañjagat deśayasyapi ca buddhagocaram // 45 //

mañjughoṣa kalaviṅkususvarā brahmaghoṣa kumatipraṇāśanā /
dharmakāma parṣatsamāgatā tarpayāmṛtarasena tāṃ prabho // 46 //

asti chanda pravarāgrabodhaye dharmachanda vihito na yujyate /
deśanāsamaya eṣa nāyakā kāla eṣa vararatnaśrāvaṇe // 47 //

bodhikāṅkṣu mama vidyate mune āśayaṃ mama jina prajānase /
prārthayāmi na jinasya heṭhanāṃ sādhu uttamacariṃ prakāśaya // 48 //

Vaidya, RP 125

evamukte bhagavānāyuṣmāntaṃ rāṣṭrapālametadavocat - sādhu sādhu rāṣṭrapāla / sādhu sādhu punastvaṃ rāṣṭrapāla yastvaṃ tathāgatametamarthaṃ paripraṣṭavyaṃ manyase / bahujanahitāya tvaṃ rāṣṭrapāla pratipanno bahujanasukhāya arthāya hitāya devānāṃ ca manuṣyāṇāṃ ca, etarhi cānāgatānāṃ ca bodhisattvānāṃ mahāsattvānāṃ saṃparigrahāya / tena hi rāṣṭrapāla śṝṇu, sādhu ca suṣṭhu ca manasi kuru / bhāṣiṣye / sādhu bhagavannityāyuṣmān rāṣṭrapālo bhagavataḥ pratyaśroṣīt / bhagavāṃstasyaitadavocat -

caturbhī rāṣṭrapāla dharmaiḥ samanvāgato bodhisattvo mahāsattva etāṃ pariśuddhiṃ pratilabhate / katamaiścaturbhiḥ ? yaduta ārāgādhyāśayapratipattyā sarvasattvasamacittatayā śūnyatābhāvanatayā yathāvāditathākāritayā / ebhī rāṣṭrapāla catirbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva etāṃ pariśuddhiṃ pratilabhate / iyamatra dharmatā //

tatredamucyate -

āśayena hi sadābhiyuktakā bodhimārga avivartyamānasāḥ /
no ca śāṭhya na khilaṃ na māyatā teṣu vidyati anantajñāninām // 49 //

dṛṣṭva sattva dukhitānanāyakān jātivyādhijaramṛtyumarditān /
tāraṇārtha bhavato * * jagat dharmanāva samudānayanti te // 50 //

sarvasattvasamacitta sūratā ekaputrakavadīkṣate jagat /
sarvametadapi mocayāmyaham evamāśaya tathāgrapudgalāḥ // 51 //

śūnyatāsu satataṃ gatiṃ gata naiva cātma na ca sattva vidyate /
svapnamāyasadṛśaṃ hi saṃskṛtam atra bāla abudho vimohitā // 52 //

vācayā yatha vadanti te budhāstatra caiva pratipattiyā sthitāḥ /
dānta śānta sada doṣavarjitā bodhisattvamārganiratā jinātmajāḥ // 53 //

catvāra ime rāṣṭrapāla bodhisattvānāmāśvāsapratilābhā dharmāḥ / katame catvāraḥ ? dhāraṇī pratilābhaḥ kalyāṇamitrapratilābhaḥ gambhīradharmakṣāntipratilābhaḥ pariśuddhaśīlasamācāratā / ime rāṣṭrapāla catvāri bodhisattvānāmāśvāsapratilābhā dharmāḥ / iyamatra dharmatā //

tatredamucyate -

lābhino bhavanti dhāraṇīṣu te sadā mahāyaśā
dhārayanti yena dharma śreṣṭha sarvabuddhabhāṣitam /
na ca praṇāśayanti jātu bhūyu vardhate rati
asaṅgameva teṣu jñāna sarvadharmapāragāḥ // 54 //

kalyāṇamitramāpnuvanti bodhi aṅgavardhakā
deśayanti śreṣṭha mārga tasya yena yānti nāyakāḥ /
na kvacicca te bhavanti pāpamitrasevakā
dūrato vivarjayanti te 'gnivacca dāhanātmakān // 55 //

Vaidya, RP 126

gambhīra dharma śrutva dhīra śūnyatopasaṃhitaṃ
na cātmasattvajīvadṛṣṭi teṣu bhonti sarvaśaḥ /
acchidraśīla te bhavanti śāntadāntamānasā
anuttare ca buddhaśīli sa tva tāṃ niyojayet // 56 //

catvāra ime rāṣṭrapāla bodhisattvānāṃ saṃsāraprāptānāṃ prītikaraṇā dharmāḥ / katame catvāraḥ ? buddhadarśanaṃ rāṣṭrapāla bodhisattvānāṃ prītikaraṇo dharmaḥ / anulomadharmaśravaṇaṃ rāṣṭrapāla bodhisattvānāṃ prītikaraṇo dharmaḥ / sarvasvaparityāgaḥ / anupalambhadharmakṣāntiḥ / ime rāṣṭrapāla bodhisattvānāṃ saṃsāraprāptānāṃ catvāraḥ prītikaraṇā dharmāḥ / iyamatra dharmatā //

tatredamucyate -

paśyanti te narottamaṃ saṃbuddhaṃ sarvajātiṣu
sarvaloka bhāsayanta tejasā samantataḥ /
pūjayaṃstathā narendrarāja premagauravasthitā
varāgrabodhimeṣamāṇa sattvamokṣakāraṇāt // 57 //

śṛṇoti dharma nāyakāna śāntamānulomikam
āśayena śrutva dhīra yoniśaḥ prayujyate /
anopalambhadharma śrutva kāṅkṣa nāsya jāyate
niḥsattva iti sattvadharma nātra ātma vidyate // 58 //

sarvasvaparityāgi so bhaveta ityamagraho
prahṛṣṭacitta dṛṣṭva caiva yācakamupāgatam /
grāmarāṣṭramedinīṃ ca putra dāra jīvitaṃ
saṃtyajanti sarva nāsya jāyate ca cittaiñjanā // 59 //

caturṣu rāṣṭrapāla dharmeṣu bodhisattvenānapekṣeṇa bhavitavyam / katameṣu caturṣu ? gṛhavāsādrāṣṭrapāla bodhisattvenānapekṣeṇa bhavitavyam / pravrajitvā rāṣṭrapāla bodhisattvena lābhasatkārādanapekṣeṇa bhavitavyam / kulasaṃstavādrāṣṭrapāla bodhisattvenānapekṣeṇa bhavitavyam / kāyajīvitādrāṣṭrapāla bodhisattvenānapekṣeṇa bhavitavyam / eṣu caturṣu rāṣṭrapāla dharmeṣu bodhisattvenānapekṣeṇa bhavitavyam / iyamatra dharmatā //

tatredamucyate -

tyaktvā gehamanantadoṣagahanaṃ cintānapekṣā sadā
te 'raṇye ratimāpnuvanti guṇinaḥ śāntendriyāḥ sūratāḥ /
na strīsaṃstavu naiva cāpi purusaisteṣāṃ kvacidvidyate
ekākī viharanti khaḍgavimalāḥ śuddāśayā nirmalāḥ // 60 //

Vaidya, RP 127

lābhairnāpi ca teṣu harṣita mano līyantyalārbhairna ca
alpecchā itaretarairabhiratā māyākuhāvarjitāḥ /
sattvārthāya ca vīryayuktamanaso dāne dame 'vasthitā
dhyāne vīryaguṇe ca pāramigatāḥ saṃbuddhajñānārthinaḥ // 61 //

kāye cāpyanapekṣya jīvita tathā tyaktvā priyān bāndhavām
yujyante sada bodhimārga sudṛḍhā vajropamādhyāśayāḥ /
kāyaśchidyati khaṇḍaśaśca na bhavetteṣāṃ ca citteñjanā
bhūyo vīryamihārabhanti sudṛḍhaṃ sarvajñatākāṅkṣiṇaḥ // 62 //

catvāra ime rāṣṭrapāla bodhisattvānāmananutāpakaraṇā dharmāḥ / katame catvāraḥ ? śīlākhaṇḍanatā rāṣṭrapāla bodhisattvānāmananutāpakaraṇo dharmaḥ, araṇyavāsākutsyajanatā, catuṇāmāryavaṃśānāmanuvartanatā, bāhuśrutyapratilābho rāṣṭrapāla bodhisattvānāmananutāpakaraṇo dharmaḥ / ime rāṣṭrapāla catvāro bodhisattvānāmananutāpakaraṇā dharmāḥ / iyamatra dharmatā //

tatredamucyate -

rakṣanti śīlamamalaṃ maṇiratnatulyaṃ na ca teṣu bhoti anuśīla susaṃyato vā / tatreva śīli sada sattva niyojayanti / ākāṅkṣamāṇamimamuttamabuddhaśīlam // 63 //

śūnye ca te hi nivasanti śubhe araṇye naivātmasaṃjña bhavate 'pi na jīvasaṃjñā /
tṛṇakāṣṭhakothasama paśayati sattvarūpaṃ strī neha nāsti ca pumānna ca ātmanīyam // 64 //

caturāryavaṃśaniratā akuhā āśāṭhyā adhyāśayena ca prayujyati so 'pramattaḥ /
kurvanti ca śrutiguṇeṣu sadābhiyogaṃ saṃprārthayan sugatajñānamahānubhāvam // 65 //

bhavacārake jagadavekṣya idaṃ hyanāthaṃ jātījarāmaraṇaśokahataṃ rujārtam /
samudānayitva pravarāṃ śivadharmanāvaṃ saṃtārayanti janatāṃ bhavasāgaraughāt // 66 //

na trāṇamanya śaraṇaṃ hi parāyaṇaṃ vā lokasya saṃskṛtagatau bhramato 'sti kaścit /
mayi sarva eva parimocayitavya sattvā ityarthameva praṇidhirmama agrabodhau // 67 //

Vaidya, RP 128

catasra imā rāṣṭrapāla ājāneyagatayo bodhisattvenānugantavyāḥ / katamāścatasraḥ ? sugatipratilābhaḥ, sa ca buddhotpādasamavadhānatayā / guruśuśrūṣaṇā, sā ca nirāmiṣasevanatayā / prāntaśayyāsanābhiratiḥ, sā ca lābhasatkārānapekṣatayā / pratibhānapratilābhaḥ, sa ca gambhīradharmakṣantisamanvāgatatayā / imā rāṣṭrapāla catasra ājāneyagatayo 'nugantavyāḥ / iyamatra dharmatā //

tatredamucyate -

vanakandareṣu satataṃ nivasanti dhīrā lābhena te sada anarthika bhonti nityam /
pratibhānavān sada bhavanti asaṅgabuddhī gambhīradharmakuśalā vigataprapañcāḥ // 68 //

śuśrūṣakāḥ sada bhavanti guruṣu nityaṃ yatha te vadanti hi tathaiva ca te prayuktāḥ /
ārāgayanti sugatān bahāvo 'prameyān kurvanti pūja vipulāṃ jinajñānahetoḥ // 69 //

śreṣṭhā gatirbhavati cāpi mahāśayānāṃ deveṣu caiva manujeṣu ca mūrdhnaprāptāḥ /
sambodhimārga sada sattva samādayanti saṃyojayanti kuśaleṣu daśasvathāpi // 70 //

śrutvā ca buddhaguṇa te ca bhavanti tuṣṭā āsanna te tu nacirādbhavitā hi mahyam /
saṃbudhyate 'pi ca śivāṃ virajāgrabodhiṃ mociṣya sattvaniyutāni anantaduḥkhāt // 71 //

catvāra ime rāṣṭrapāla bodhisattvānāṃ bodhicaryāpariśodhakā dharmāḥ / katame catvāraḥ ? apratihatavijñānavirahitasya bodhisattvacaryā, kuhanalapananiṣpeṣaṇaparivarjitasyāraṇyavāsaḥ, sarvasvaparityāgino vipākāpratikāṅkṣatā, rātriṃdivaṃ dharmakāmatā dharmabhāṇakānāṃ ca skhalitāgaveṣaṇatā / ime rāṣṭrapāla bodhisattvānāṃ catvāro bodhisattvacaryāpariśodhakā dharmāḥ //

atha khalu bhagavaṃstasyāṃ vilāyāmimā gāthā abhāṣata -

na khila mala na cāpi roṣacittaṃ na ca punareṣati kasyacit sadoṣam /
aśaṭha akuha niṣprapañcacitto bhavati anuttarabodhimīpsamānaḥ // 72 //

Vaidya, RP 129

gṛhamativiṣamaṃ ca śokamūlaṃ kujanasamāgamayonimasya dūram /
tyajati tadanapekṣya pravrajitvā girigahane vicaranti mokṣakāmāḥ // 73 //

araṇya vividha sevamāno bhavati aniśrita sarvajñātralābhe /
kāya api ca jīvite 'napekṣo viharati siṃha ivottrasan jitārim // 74 //

bhavati ca itaretareṇa tuṣṭaḥ śakunisamaḥ sada saṃcayaṃ vihāya /
na ca bhavati niketu sarvaloke jñāna gaveṣati nitya bodhimārge // 75 //

eka viharati yathaiva khaḍgo na ca puna sa trasate yathaiva siṃhaḥ /
na ca bhuvi viśvasate mṛgeva trasto na ca punarunnamate sa pūjanena // 76 //

jagadidamabhivīkṣya ca prapāte prapatitamudyate pramokṣahetoḥ /
ahamapi jagato 'sya trāṇabhūto yadi kuśaleṣu careyamapramattaḥ // 77 //

sumadhuravacanaḥ smitābhilāṣī akaluṣacitta priyāpriyeṣu nityam /
viharati na ca sajjate 'nilo vā naravaracaryāmimābhīpsamānaḥ // 78 //

śūnyatamadhimuktamānimittaṃ vicarati saṃskṛta sarvamāyabhūtam /
śamadamanirato viśālabuddhiḥ amṛtarasena ca sarvadā sa tuṣṭaḥ // 79 //

prativadasi yathā (vasapathā ?) ca bodhimārge sa tu pariśodhayate sadāśayaṃ ca /
dhāraṇīpratilābhameṣamāṇaḥ sahati ca duḥkha satāṃ guṇābhikāṅkṣī // 80 //

Vaidya, RP 130

imu carimabhivīkṣya bodhisattvo yo bhavate 'rthiku śo bhaveta tuṣṭaḥ /
ya iha bhavati bodhaye asakto janayati doṣaśatāni so 'lpabuddhiḥ // 81 //

catvāra ime rāṣṭrapāla bodhisattvānāṃ prapātāḥ / katame catvāraḥ ? agauravatā rāṣṭrapāla bodhisattvānāṃ prapātaḥ / akṛtajñatā śāṭhyasevanatā rāṣṭrapāla bodhisattvānāṃ prapātaḥ / lābhasatkārādhyavasānaṃ rāṣṭrapāla bodhisattvānāṃ prapātaḥ / kuhanalapanatayā lābhasatkāraniṣpādanaṃ rāṣṭrapāla bodhisattvānāṃ prapātaḥ / ime rāṣṭrapāla bodhisattvānāṃ catvāraḥ prapātāḥ //

atha khalu bhagavāṃstasyā velāyāmimā gāthā abhāṣata -

nityamagaurava te hi bhavanti āryaguruṣvapi mātṛpitṛṣu /
akṛtajña śaṭhāśca bhavanti nityamasaṃyatacāriṇa mūḍhāḥ // 82 //

adhyavasānaparāḥ sada lābhe te kuhaśāṭhyāprayogaratāśca /
kaścidapīha samo mama nāsti vakṣyati śīlaguṇeṣu kathaṃcit // 83 //

te ca parasparameva ca dviṣṭā chidragaveṣaṇanityaprayuktāḥ /
kṛṣikarmavaṇijyaratāśca śravaṇā (śramaṇā) hi sudūrata teṣām // 84 //

evamasaṃyata paścimakāle bhikṣava śīlaguṇeṣu sudūre /
te 'ntara hāpayiṣyanti madharmaṃ (maddharmaṃ ?) bhaṇḍanavigraha īrṣyavaśena // 85 //

bodhipathādapi nitya sudūre āryadhanādapi te ca sudūre /
mokṣapathaṃ ca vihāya praṇītaṃ pañcasu te gatiṣu bhamiṣyanti // 86 //

catvāra ime rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārakā dharmāḥ / katame catvāraḥ ? aśraddadhānatā rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārako dharmaḥ / kausīdyaṃ rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārako dharmaḥ / māno rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārako dharmaḥ / parapūjerṣyāmātsaryacittaṃ rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārako dharmaḥ / ime rāṣṭrapāla bodhisattvānāṃ catvāro bodhiparipanthakārakā dharmāḥ //

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

aśraddhāḥ kusīdāḥ sada mūḍhacittā abhimāninaste 'pi sadā ca krodhanā /
kṣamiṇaśca dṛṣṭvā sada bhikṣu yuktaṃ dāsyanti daṇḍaṃ vrajato vihārāt // 87 //

parasya pūjārthamiherṣya jātā avasthānu cittasya ca teṣu nāsti / Vaidya, RP 131 avatāraprekṣī skhalitāṃ gaveṣī ko 'syāparādho 'stiha codayiṣye // 88 //

dūre itaste mama śāsanasya guṇadveṣiṇaste hi apāyanimnāḥ /
tyaktvā jinasyāpi ca śāsanaṃ te yāsyantyapāyaṃ jvalitaṃ pracaṇḍam // 89 //

śrutvā ca teṣāmiha pāpacaryām adharmayuktāṃ ca gatiṃ sudāruṇām /
yujyadhva nityaṃ sada bodhimārge mā tapsyathā durgatiṣūpapannāḥ // 90 //

bahukalpakoṭībhi kadāci buddho utpadyate lokahito maharṣiḥ /
labdho 'dhunā sa pravaraḥ kṣaṇo 'dya tyaja pramādaṃ yadi mokṣakāmaḥ // 91 //

catvāra ime rāṣṭrapāla pudgalā bodhisattvena na sevitavyāḥ / katame catvāraḥ ? pāpamitraṃ rāṣṭrapāla pudgalo bodhisattvena na sevitavyaḥ / upalambhadṛṣṭiko rāṣṭrapāla pudgalo bodhisattvena na sevitavyaḥ / saddharmapratikṣepakaḥ pudgalo rāṣṭrapāla bodhisattvena na sevitavyaḥ / āmiṣalolupaḥ pudgalo rāṣṭrapāla bodhisattvena na sevitavyaḥ / ime rāṣṭrapāla catvāraḥ pudgalā bodhisattvena na sevitavyāḥ //

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

ye pāpamitrāṇi vivarjayanti kalpāṇamitrāṇi sadā bhajanti /
vardhanti te bodhipatheṣu nityaṃ yatha śuklapakṣe divi candramaṇḍalam // 92 //

upalambhadṛṣṭyāṃ ca sadā niviṣṭā ātme niviṣṭāstatha jīvapoṣe /
viṣakumbhavatte sada varjayanti ye buddhajñānena bhavanti arthikāḥ // 93 //

kṣipanti ye dharma narottamānāṃ śāntaṃ virāgamamṛtānukūlam /
tān varjayenmīḍhaghaṭāṃ yathaiva ya icchate budhyitumagrabodhim // 94 //

adhyoṣitā āmiṣa pātracīvare kulasaṃstave caiva sadābhiyuktāḥ /
kurvīta sārdhaṃ na hi teṣu saṃstavaṃ tān varjayedagnikhadhāṃ (khadāṃ) yathaiva // 95 //

yasyepsitaṃ dharṣayituṃ hi māraṃ pravartituṃ cakravaraṃ hyanuttaram /
sattvārthamevaṃ vipulaṃ ca kartuṃ varjyāśca tenāpi ca pāpamitrāḥ // 96 //

vivarjayitvā ca priyāpriyāṇi lābhaṃ yaśo bhaṇḍanamānamīrṣyām /
eṣeta nityaṃ sada buddhajñānaṃ ya icchate budhyitumagrabodhim // 97 //

Vaidya, RP 132

catvāra ime rāṣṭrapāla bodhisattvānāṃ duḥkhavipākā dharmāḥ / katame catvāraḥ ? jñānenābhimanyanatā rāṣṭrapāla bodhisattvānāṃ duḥkhavipāko dharmaḥ / īrṣyāmātsaryacittaṃ rāṣṭrapāla bodhisattvānāṃ duḥkhavipāko dharmāḥ / anadhimuktī rāṣṭrapāla bodhisattvānāṃ duḥkhavipāko dharmaḥ / apariśuddhajñānakṣāntisaṃbhogaparyeṣṭī rāṣṭrapāla bodhisattvānāṃ duḥkhavipāko dharmaḥ / ime rāṣṭrapāla bodhisattvānāṃ duḥkhavipākā dharmāḥ //

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

dharmadharā bhuvi ye tu bhavanti pūjita sarvajageṣu bhavanti /
avamanyati tāni ājñaḥ (?) tena sa vindati duḥkhamanantam // 98 //

viṣameṇa sa deśati bhogen chandaruciḥ sada jñāni aśuddhe /
mānonnata yaśca hi nityaṃ namate guruāryajaneṣu // 99 //

adhimukti na vidyati buddhe dharmagaṇe ca na tasyadhimuktiḥ /
śikṣa dhuteṣu na tasyadhimuktiḥ pāpamatestrirapāyamukhasya // 100 //

sa itaścyuto hi manujeṣu karmavaśādabudho hi vimūḍhaḥ / narakeṣvatha tiryaggatiṣu pretagatiṣu ca vandati duḥkham / 101 //

yasya matirbhuvi lokapradīpo duḥkhakṣayāntakaro naravīraḥ /
tena apāyapathaṃ pravihāya bodhipathaḥ satataṃ hi niṣevyaḥ // 102 //

catvārīmāni rāṣṭrapāla bodhisattvānāṃ bandhanāni / katamāni catvāri ? parāvamanyanatā bodhisattvānāṃ bandhanam / laukikenopāyena bhāvanatāprayoganimittasaṃjñā bodhisattvānāṃ bandhanam / anigṛhītacittasya jñānavirahitasya pramādasevanatā rāṣṭrapāla bodhisattvasya bandhanam / pratibaddhacittasya kulasaṃstavo rāṣṭrapāla bodhisattvasya bandhanam / imāni rāṣṭrapāla bodhisattvānāṃ catvāri bandhanāni //

atha khalu bhagavaṃstasyāṃ velāyāmimā gāthā abhāṣata -

avamanyati nitya parasya bhāvayate sada laukikadhyānam /
badhyati tebhi sa dṛṣṭiśatebhiḥ paṅki gajo yatha durbalakāyaḥ // 103 //

kulasaṃstavabandhanayukto yastu pramatta sadā grahacittaḥ /
jñānavivarjita mūḍhamatiśca badhyati ebhi ayuktacarībhiḥ // 104 //

yo hyata icchati duḥkhabhayebhyo jātijarāmaraṇādivimokṣam /
so avamanyana manyana tyaktvā yujyati bodhipathe satataṃ ca // 105 //

duḥkhamananta sahitvamaśeṣaṃ sarvasukhādanapekṣi bhavitvā /
tyaktva priyāpriyajñātramaśeṣaṃ buddha bhavanti vikalmaṣa dhīrāḥ // 106 //

ṣaṭsu prayujyata bhūmiguṇeṣu balendriyajñāne /
sarvaguṇaiśca sadā samupetā buddha bhavejjarapañjaramuktaḥ // 107 //

Vaidya, RP 133

kalpa acintiya pūrva carantaḥ sattvahitāya caran varabodhau /
dānadame niyame 'pi ca nityaṃ susthita āsi tyajitva ca jñātīn // 108 //

prāntavane sada nitya rato 'haṃ śoṣita āśrayu bodhinidānam /
na ca saṃsṛtu vīryaṃ kadācideṣata jñāna mahāpuruṣāṇām // 109 //

bhavacārake jagati dṛṣṭvā pañcagatibhramabhrāmita sattvān /
kṛtva kṛpāṃ vipulāmiha pūrve ārjita bodhi balājjagadarthe // 110 //

duhitṛsvasutāḥ priyabhāryāḥ tyakta purā dhanadhānya prabhūtāḥ /
jīvita iṣṭa mahī susamṛddhā eṣata bodhivarāṃ bahukalpān // 111 //

phalapuṣpajalāḍhya suramya āsi vane muni kṣāntirato 'ham /
chinna karau caraṇau kalirājñā naiva mano 'pi tadā mama duṣṭam // 112 //

vanakandari śyāmaku nāma āsi munirbharato gurujīrṇo /
dṛḍhabāṇahatena nṛpeṇa naiva manaṃ paridūṣitamāsīt // 113 //

śailataṭādanapekṣya śarīraṃ protsṛjataśca subhāṣitahetoḥ /
kāye na ca me na ca jīve bodhinimittamavekṣya babhūva // 114 //

vyāghrisutānapi jīvitahetostyajya tanuṃ paritarpita vyāghrī /
gagane 'bhyanadan surasaṃghāḥ sādhu mahāpuruṣa sthiravīrya // 115 //

atidānarataśca yadāsīt māṇava pūrvabhaveṣu caraṃśca /
śoṣitu ratnanidāna samudraḥ prāpya maṇiṃ sukhitāḥ kṛta sattvāḥ // 116 //

sutasoma mahīpatirāsīt viśrutakīrti caraṃśca yadāham /
vadhyagataṃ kṛtakṛtyanayairme rājaśataṃ parimocitamāśu // 117 //

duḥkhita vīkṣya naraṃ ca daridraṃ tyakta mayā priyameva śarīram /
prāpya dhanaṃ sa kṛtaśca mayāḍhyaḥ sarvadadena nṛpeṇa satā me // 118 //

śaraṇāgata vīkṣya kapotaṃ svaṃ piśitaṃ vinikṛtya śarīrāt /
dattamapi svatanurna bhayārtastyakta ihāpi nṛpeṇa satā me // 119 //

kṛtsnamupārjitamāpya bhiṣagbhirbhaiṣajamapratimaṃ mama pūrvam /
jīvita tyajya parasya dadau taṃ kesarirāja babhūva yadāham // 120 //

Vaidya, RP 134

caratā ca purā jagadarthe madri pativrata tyakta saputrā /
duhitāpyanapekṣyadasaṃgha āsi nṛpātmajo yada sudaṃṣṭraḥ // 121 //

varṣasahasra mayā paripūrṇā marṣita duṣkarāścaturaśīti /
uttaptavīryu yada āsīt arthadhanaśriyo 'pi ca purā me // 122 //

jinadhātustūpapurato me jvalita āśrayaḥ paramabhaktyā /
pūjā kṛtā daśabalānām āsi nṛpātmaji vimalatejāḥ // 123 //

raudrākṣa eva ca ruṣitvā yācitavān sa cāpi mama śīrṣam /
dattaṃ nikṛtya ca mayā tad rāja yadā ca candraprabha āsīt // 124 //

sarvatra grāmanagareṣu vīthimukheṣu bhaiṣajamudāram /
sattvārtha sthāpit mayā te puṇyasamo babhūva ca yadāham // 125 //

srīṇām sahasramabhirūpāḥ kāñcanamuktibhūṣitaśarīrāḥ /
tyaktāṃ pūrvabhaveṣu caratā me āsi yadā śubho nṛpati pūrve // 126 //

puṣpairvarairapi ca gandhaiḥ kāñcanamuktikāpravara śrīmān /
tyaktaśca me makuṭa pūrva āsi nṛpo yadā ratanacūḍaḥ // 127 //

mṛdutūlapicūpamasūkṣmau komalapadmapatrasukumārau /
tyaktau karau sacaraṇau me pūrva nṛpeṇa dhṛtimatā ca // 128 //

vinigṛhya rākṣasiśatāni nirghṛṇadāruṇaprabalacaṇḍā /
kṛta mānuṣā badaradvīpe siṃhala sārthavāha yada āsīt // 129 //

kāmeṣu mṛrcchitamanā me bāli sa rākṣasī pramadasaṃjñā /
pañcaśatāni vaṇijānāṃ mokṣita te yadā bhave sunetraḥ // 130 //

catvāri koṭi pramadānām apsaratulyarūpiṇāṃ vihāya /
pravrajya nirgatu jinasya śāsane puṇyaraśmi yada āsīt // 131 //

mayi tyaktamaṅguli udārā sattvahitārthameva caratā me /
jālārcitā vimalaśuddhā kāñcanavarṇa pārthiva yada āsīt // 132 //

śubha nīlapadmasamavarṇā netra manoramā hṛdayakāntā /
tyaktā mayā ca jagadarthe utpalanetre pārthiva yadāsīt // 133 //

priyaviprayogahata dṛṣṭvā strī ca pranaṣṭarūpamativeṣā /
parimocitā karuṇayā me keśava vaidyarāja yada āsīt // 134 //

vyādhyāturaṃ ca naramīkṣya svaṃ rudhiraṃ pradattamapi me 'bhūt /
nirvyādhitaḥ sa ca kṛto me prāgbhava sarvadarśi yadabhūvam // 135 //

Vaidya, RP 135

hitvā svamasthi ca śarīrād vyādhikṛśasya majja mayā dattam /
na ca sattva tyakta maya jātu āsi nṛpo yadā kusuma nāma // 136 //

sarvasvakośamapi tyaktva jīvita tyakta me priya manāpam /
naru mokṣito vyasanaprāpta āsi nṛpo 'rthasiddhi yada pūrvam // 137 //

cakrāṅkitaṃ kamalatulyaṃ paṇiyugaṃ pradamattamanapekṣam /
nṛpa āśuketu yada āsīd bodhimabhīpsamāna jagadarthe // 138 //

nṛpa sarvadarśi yada āsīt kāruṇiko janārthahitakāmaḥ /
tyaktā mayā caturo 'pi ca dvīpāḥ sphītanarairvranarīśataiśca // 139 //

mṛdu komalaṃ vikalagauraṃ ūru tacchittva hṝṣṭamuditāyā /
dattaṃ svamāṃsa rudhiraṃ me jñānavatī yadāsi nṛpaputrī // 140 //

kanakābhapīnasukumāraṃ tyakta stanadvayaṃ hṝdayakāntam /
strī prekṣya me kṣudhatṛṣārtaṃ sā rūpya (pa ?) vatīti vanitā yadābhūt // 141 //

varabhūṣaṇānapi suramyān ratnamanekavastrarathayānān /
saṃtyakta dustyajamanekaṃ viśrutaśrīnṛpeṇa ca mayābhūt // 142 //

rājñaḥ suto tu vikṛtajñaḥ tārita sāgarādyada kṛtajñaḥ /
ratnārtha netra mama tena uddhṛta naiva me ruṣita cittam // 143 //

mā bhūtpipīlikavadho me tyakta varāśrayo 'pi canapekṣya /
na ca citta kampita tadā me tyakta pūrvabhaveṣu godha yada āsīt // 144 //

upasthānagauravarato 'haṃ vṛddhacarīṣu nitya rata āsīt /
na ca mānavānapi ca stabdha āsi kapiṃjalo vicaramāṇaḥ // 145 //

śaraṇāgatasya ca mayārthe tyakta samucchrayaḥ kṛpa janitvā /
na ca tyakta vānaragatena vyādhanaraḥ śarābhinihatena // 146 //

gajavaśagatena śoṣito me tanurapi vṛddhaguruṃ jagatsmaritvā /
suruciramaśanaṃ mayā na bhuktaṃ mokṣita ātma gajā yadā tadāsīt // 147 //

ṛkṣapatirabhūva śailadurge himahata sapta dināni rakṣito me /
puruṣa vadhaku tena me prayukto na ca pratighāta kṛtaśca me tadāsmin // 148 //

āsi gajo himakundanikāśo bodhivarāśrita buddhaguṇārthī /
sa viṣeṇa śareṇa ca viddho daṃṣṭravarāṃstyajamāna na dviṣṭaḥ // 149 //

Vaidya, RP 136

vanagocari khaṇḍakadvīpe tittiripotaka maitravihārī / sahadarśanena śamito 'gniṃ devagaṇā kusumāni kṣipanti // 150 // gaṅgataraṅgajalairhiyamāṇaḥ tārita me yada āsi mṛgatve / vadhakā mama tenapanītā naiva mano mama tatra praduṣṭam // 151 //

tārita pañcaśataṃ vaṇijānāṃ sāgaramadhyagatāśca anāthāḥ /
taiśca hataḥ kṣudhitaiśca tadāhaṃ kacchapayonigato 'pi ca maitraḥ // 152 //

bodhicariṃ caramāṇahu pūrvaṃ matsya babhūva yadā jalacarī /
tyakta mayāśraya sattvahitāya bhakṣita prāṇisahasraśatebhiḥ // 153 //

vyādhiśatābhihataṃ jagadīkṣya samucchraya kṛtvā /
sattva kṛtāḥ sukhitā nirujāśca prāṇaku saumya tadā ca yadāsīt // 154 //

siṃha babhūva yadā mṛgarājā sthāmabalānvita kāruṇikaśca /
viddha śareṇa na dūṣita cittaṃ maitri tadā vadhake 'pi tadā me // 155 //

śaṅkhatuṣāranibho hayarājā āsi purā ca samudrataṭe 'ham /
rākṣasimadhyagatā vaṇijo me tārita kṛtva kṛpāṃ karuṇāṃ ca // 156 //

bodhicariṃ caramāṇa janārthe āsi kuṇāla ahaṃ yada pakṣī /
varjita kāmaguṇā bahudoṣā no ca vaśaṃ pramadāna gato 'ham // 157 //

āsi śaśo vanagulmanivāsī śāsatī taṃ sukṛte śaśavargam /
munirāśramavāsi kṣudhārtastasya kṛtena mayāśrayu tyaktaḥ // 158 //

āsi śuko drumapuṣpaphalāḍhyo śuṣkadrumo na ca me sa hi tyaktaḥ /
dṛṣṭa kṛtajña tadā mama śakrastaṃ kṛtavāṃstaru patraphalāḍhyam // 159 //

vānarasaṃghamupadruta dṝṣṭvā nāganṛpeṇa vivarjītadeśam /
rājabhayāttu vimokṣita te me vānararāja ahaṃ yada āsīt // 160 //

śuka bhūta purā guruhetoḥ śāli haraṃśca nareṇa gṛhītaḥ /
kiṃ nu śukā harase mama śāli nāśayate 'pi ca pakṣi maśasyam ( matsasyam) // 161 //

śuka so 'bravīdbhadra śṛṇuṣva caurya harāmi na te ahu śālim /
jīrṇagurudvayapoṣaṇahetoḥ śāli harāmi kṛpārtha tu teṣām // 162 //

Vaidya, RP 137

bīja prakīrṇa yadā prathamaṃ te bhāga dadāmi sarvajanasya /
tacca giraṃ vadato mama śrutvā tenāpi caurya bhavenna kadācit // 163 //

sādhu śukā hara śāli yatheṣṭaṃ durlabha mānuṣa yasyimu bhaktiḥ /
mānuṣa tvaṃ maya tīryagatehā sādhu damaḥ śama saṃyama tubhyam // 164 //

ityevamāni caritāni pūrva caranta duṣkara kṛtāni /
na ca me manasi tatra bhavi kheda eṣata uttamāṃ viraja bodhim // 165 //

ādhyātmikaṃ hyatha ca bāhyaṃ nāsti hi vastu yanmayā na dattam /
śīle ca kṣānti tatha vīrya dhyāna upāya prajña carito 'ham // 166 //

māṃsaṃ tvacaṃ tathapi ca majja śoṇitameva datta svaśarīrāt /
prānte guhāsu ca yadā me śoṣita āśrayo 'pi caratā me // 167 //

dhutayāna deśita jinebhiḥ yatra prayujyato jina bhavanti /
tatra dhute satataṃ ca prayukto āsi caranta pure ahu nityam // 168 //

etādṛśā vrata udārā ye ca niṣevitā caratā me /
śrutvā ca teṣamimāścaryamekapade na bhaviṣyati chandaḥ // 169 //

hāsyu bhaviṣyati ima śruṇitvā śāsanametadeva ca taḍānīm /
āhāramaithunaparāste middhasadābhibhūta śatakāṅkṣāḥ // 170 //

dharmadviṣaḥ sada anāryāḥ śāsanadūṣakā guṇavihīnāḥ /
śrutvā ca dharmamima śāntaṃ naiṣa jinokta ityabhivadanti // 171 //

ācāryo me śrutasamudro āsi bahuśrutaḥ kathikaśreṣṭhaḥ /
tenāpi caiṣa pratiṣiddho buddhavaco hi naiṣa tu kathaṃcit // 172 //

parato 'pyabhūdapi ca vṛddhaḥ tasya guruḥ sa śāmitaguṇaughaḥ /
tenāpi naiṣa hi gṛhīto mātra prayujyatha vitathametat // 173 //

yatrātma nāsti na ca jīvo deśita pudgalo 'pi na kathaṃcit /
vyarthaḥ śramo 'tra ghaṭate yaḥ śīlaprayoga saṃvarakriyā ca // 174 //

yadyasti caiva mahāyānaṃ nātra hi ātma sattva manujo vā /
vyarthaḥ śramo 'tra hi kṛto me yatra na cātmasattvaupalabdhiḥ // 175 //

kavitāni haiva svamatāni pāpamataiḥ kutīrthikamataiśca /
bhāṣeta no jina kadācit vācamimāṃ hi bhikṣuparibhāṣām // 176 //

hrīrapatrāpaśīlacaritāśca dhvāṅkṣa pragambha uddhatapracaṇḍāḥ /
bhavitā hi bhikṣava mameha śāsani īrṣyamānamadadagdhāḥ // 177 //

vidhyanta hasta tathā pādāṃścīvarakarṇakā nidhunantaḥ /
kāṣāyakaṇṭha vicarantā grāmakuleṣu madyamadamattāḥ // 178 //

Vaidya, RP 138

buddhasya te dhvaja gṛhītvā sevakarā gṛhasthajanatāyām / lekhaṃ vahanti satataṃ te śāsanadaṃ vihāya guṇarāśim / 179 // gogardabhāśvapaśudānātsaṃbhavate hi dāsya pi teṣām / kṛṣikarmavāṇijyaprayogā yuktamanāśca te 'niśamāryāḥ // 180 //

naiṣāmanāryamapi vācyaṃ naiva ca kiṃcidasti yadakāryam /
staupika sāṃghikaṃ hyapi ca vittaṃ paugdalikaṃ ca yacca samameṣām // 181 //

bhikṣuṇa vīkṣya ca guṇāḍhyaṃ teṣvapi cāpyavarṇa kathayanti /
duḥśīla vañcaka praviśya kuhāste strī ca vināśayanti hi sughorāḥ // 182 //

gṛddho gṛhīṇa tathā kāmairyādṛśe pravrajitva te gṛddhāḥ /
bhāryāṃ sutā duhitaraśca teṣu bhaviṣya gṛhisamānam // 183 //

yatraiva satkṛta kule te cīvarapiṇḍapātaparibhogaiḥ /
tasyaiva dāraparigṛddhā kleśavaśānugāḥ sada anāryāḥ // 184 //

kāmā ime khalu na sevyāḥ pātana tiryakpretanirayeṣu /
vakṣyanti te sada gṛhīṇāṃ te ca svayamadānta anupaśāntāḥ // 185 //

svayameva te yatha adāntāḥ śiṣyagaṇo 'pi teṣa na sudāntaḥ /
āhāramaithunakathāyāṃ rātridivāni teṣu gamiṣyanti // 186 //

sevārthameva na guṇārthaṃ te khalu saṃgrahaṃ dadati teṣām /
śiṣyagaṇaiḥ svakaiḥ parivṛto 'haṃ pūja jane sadātra cala sidhya // 187 //

kathayanti te 'pi ca janasya saṃgraha eṣa me karuṇayaiṣām /
upasthāma prārthayāmi tebhya śiṣyagaṇebhya eva na kadācit // 188 //

rogābhibhūta bahu tatra kuṣṭhilāścitragātrasuvirūpāḥ /
pravrajiṣyanti narakeṣu āgatā āgatā sada anāryāḥ // 189 //

uddeśasaṃvaravihīnā bhikṣuguṇeṣu te sada viyuktāḥ /
gṛhiṇo na te 'pi vna ca bhikṣū varjita te yathā śmaśāna iva dāruḥ // 190 //

śikṣāsu cādara na teṣāṃ syānna ca prātimokṣavinaye vā /
uddāmagāḥ svavaśagāste aṅkuśamuktakā iva gajendrāḥ // 191 //

vanavāsināmapi hi teṣāṃ grāmagataṃ bhaviṣyati hi cittam /
kleśāgninā prapatitānāṃ cittamavasthitaṃ hi na ca teṣām // 192 //

vismṛtya buddhaguṇa sarvān śikṣadhutāṃśca te 'pi ca upāyāna /
madamānadarpaparipūrṇāṃ te prapatanti dāruṇavīcīm // 193 //

Vaidya, RP 139

rājakathāratāśca satataṃ te corakathābhikīrtanaratāśca /
jñātiniṣevane ca niratāste cintayamāna rātriṃdivasāni // 194 //

dhyānaṃ tathādhyayanaṃ tyaktvā nitya vihārakarmaṇi niyuktāḥ /
āvāsagṛdhrakuṭīkāste ca adāntaśiṣyaparivārāḥ // 195 //

na ca karmiko hyahaṃ vihāre ātmana hetureṣa hi kṛto me /
ye bhikṣavo mamānukūlāsteṣvavakāśamasti hi vihāre // 196 //

ye śīlavanta guṇavanto dharmadharā janārthamabhiyuktāṃ /
damasaṃyame satatayuktāḥ saṃgraha teṣu te na kurute ca // 197 //

layanaṃ mamaitaduddiṣṭaṃ sārdhavihāriṇo 'pi ca mamedam /
saṃmodikasya ca mamedaṃ gaccha na te 'sti vāsa iha kaścit // 198 //

śayyāsanaṃ nikhila dattaṃ bhikṣavaḥ sthāpitā iha prabhūtāḥ /
na ca lābhasaṃbhava ihāsti kiṃ paribhokṣyase 'tra vraja bhikṣo // 199 //

śayyāsanoddiśana teṣāṃ naiva bhaviṣyate 'pi ca kadācit /
gṛhisaṃcayāśca bhavitāraste ca prabhūtabhāṇḍaparivārāḥ // 200 //

nirbhartsitā pi ca samantātte hi mamaurasāścarimakāle /
vacanaṃ na caite mam hi smṛtvā prāntavane tadābhinivasanti // 201 //

hā śāsanaṃ jinavarasya nāśamupekṣya hi nacireṇa /
lābhābhibhūta guṇadviṣṭā bhikṣavaḥ prādurbhūta bahu yatra // 202 //

paribhūtakāśca satataṃ te paścimakāli śīlaguṇayuktāḥ /
te cāpyaraṇyavanavāsī grāma vihāya rāṣṭranagarāṇi // 203 //

sada satkṛtā guṇavihīnā bhedaka sūcakāḥ kalahakāmāḥ /
te śāstṛsaṃmata janasya te ca bhaviṣyanti mānamadadagdhāḥ // 204 //

ima śāsanaṃ guṇanidhānaṃ sarvaguṇākāraṃ paramaramyam /
nāśaṃ prayāsyati mameha śīlavipattirirṣyamadadoṣaiḥ // 205 //

ratnākaro yatha viluptaḥ sthāsyati padminīva pariśuṣkā /
yūpa vararatnamayaṃ bhagnaṃ naśyati śāsanaṃ carimakāle // 206 //

pretādṛśaścarimakāle dharmavilopa vartato sughoraḥ /
te cāpi bhikṣava adāntā nāśayitāraḥ śāsanaṃ mamedam // 207 //

ma caryasevaniratānāṃ dūrata saṃgatiḥ kvacana teṣām /
pretagatirnrake 'pi ca vāsaḥ tiryagatiśca ito hi cyutānām // 208 //

Vaidya, RP 140

anubhūya tīvrakaṭukāni duḥkhamananta varṣaśatamanekaiḥ /
labdhvā sa mānuṣabhavaṃ vā jāyati duḥkhitaḥ satata śocyaḥ // 209 //

andho 'tha vā badhira kāṇo jāyati citragātra suvirūpā /
bībhatsarūpabhayadarśī pāpacarīmimāṃ satata sevī // 210 //

viśrambhate 'sya na ca kaścit śraddadhate 'sya cāpi na ca vākyam /
nirbharstito bhavati nityaṃ yo 'bhiniṣevate viṣamacaryām // 211 //

te rogaduḥkhaśatataptāstāḍita loṣṭakāṣṭhapraharebhiḥ /
kṣuttṛṣṇa yena paritaptāste ca bhavanti sadā suparibhūtāḥ // 212 //

duḥkhā ananta iti jñātvā dūra pāpacaryaṃ vijahitvā /
sevetha sādhucari nityaṃ mā bhavitānutāpa iha paścāt // 213 //

yasya priyo bhavati buddho āryagaṇaśca śikṣa dhutadharmāḥ /
abhiyujyathā satatamevaṃ tyaktva ca jñātralābhayaśakīrti // 214 //

māyopamaṃ hi (bhi ?) durametatsvapnasamaṃ ca saṃskṛtamavīkṣyam /
nacirādbhaviṣyati viyogaḥ sarvapriyairna nityamiha kaścit // 215 //

udyujyatāṃ ghaṭata nityaṃ pāramitāsu bhūmiṣu baleṣu /
mā jātu saṃśayata vīryaṃ yāvanna budhyathā pravarabodhim // 216 //

nidānaparivartaḥ prathamaḥ //

dvitīyaḥ parivartaḥ /

yadbhūyasā rāṣṭrapāla bodhisattvayānīyānāṃ pudgalānāmime doṣā bhaviṣyanti - anabhiyuktā anabhiyuktān pūjayiṣyanti, śaṭhāḥ śaṭhān pūjayiṣyanti, ajñā ajñān satkartavyān manyante, āmiṣapriyāśca bhaviṣyanti / adhyavasāne bahulāḥ kulamatsarāḥ śaṭhā dhvāṅkṣā mukharāḥ kuhakāḥ kṣātragurukāḥ / anyonyavarṇabhāṣaṇatayā lābhaṃ niṣpādayiṣyanti / lābhaparyeṣṭyarthaṃ ca te grāmaṃ pravekṣyanti, na sattvaparipākārthaṃ na sattvānukampārtham / te ajñānino jñānanimittamātmānaṃ pratijñāsyanti - kathaṃ māṃ pare vijānīyuḥ ? bahuśrutaḥ kalyāṇadharma iti / agauravāśca bhaviṣyanti yathātrānabhiyuktāḥ / bhinnabhājanībhūtā bhaviṣyanti anyonyaskhalitagaveṣiṇaḥ / naṣṭaprayogā ajñāḥ kusīdājñānā navakalpanabahulāḥ / anyonyabhinnadharmasaṃgāyanatayā svacchandā dṛḍhavairā ākīrṇavyāpādā ayuktaparibhāṣāñjanasaṃjñaptyā iha śāsane cariṣyanti āparipṛcchanaśīlāḥ / dharmaśravaṇenānarthikāḥ / ayuktacaryayā daridrakuleṣūpapattiṃ parigṛhīṣyanti / te daridrakule pravrajitāḥ samānā lābhamātrakeneha śāsane tuṣṭimutpādayiṣyanti / teṣāmatyayadeśanāpi na bhaviṣyati kiṃ punarjñānābhisamayaḥ / te buddhaguṇān ricitvā jñātralābhamātrakena śrava(ma)ṇāḥ sma ityātmānaṃ pratijñāsyanti / nāhaṃ rāṣṭrapāla teṣāṃ tathārūpāṇāṃ (Vaidya, RP 141) pudgalānāmānulomikāmapi kṣāntiṃ vadāmi kutaḥ punarbuddhajñānam / sugatisteṣāṃ dūre, kiṃ punarbodhiḥ / teṣāṃ punā rāṣṭrapāla tathārūpāṇāṃ pudgalānāmaṣṭau bodheḥ paripanthakarān dharmān vadāmi / katamānaṣṭau ? apāyopapattiḥ daridrakulopapattiḥ pratyantajanapadopattiḥ nīcalukopapattirdurvarṇatāndhatvagatikāḥ pāpamitrasamavadhānaṃ bahumānyatā viṣamāparihāreṇa kālakriyāḥ / imān rāṣṭrapāla aṣṭau dharmān bodheḥ paripanthakarān vadāmi / tatkasya hetoḥ ? nāhaṃ rāṣṭrapāla vacanapratijñasya bodhimiti vadāmi / na kuhakasya caryāpariśuddhiṃ vadāmi / na śaṭhasya bodhicaryāṃ vadāmi / nāmiṣagurukasya buddhapūjāṃ vadāmi / nābhimāninaḥ prajñāpariśuddhiṃ vadāmi / nāhaṃ duṣprajñasamanvāgatasya saṃśayacchedanaṃ vadāmi / nāhaṃ matsariṇa āśayapariśuddhiṃ vadāmi / nāhamanadhimuktibahulasya dhāraṇīpratilābhaṃ vadāmi / nāhamasadguṇaparyeṣakasya sugatipratilābhaṃ vadāmi / na kulamatsarasya kāyapariśuddhiṃ vadāmi / nāhamakalpitāryapathasya buddhasamavadhānaṃ vadāmi / na kulādhyavasitasya vākpariśuddhiṃ vadāmi / na gauravasya cittapariśuddhiṃ vadāmi / nāhamamātrajñasya dharmakāmatāṃ vadāmi / na kāyajīvitasāpekṣasya dharmaveṣṭiṃ vadāmi / nāhaṃ rāṣṭrapāla ṣaṭaśāstṝṃstathā vigarhāmi yathā tān mohapuruṣān vigarhāmi / tatkasya hetoḥ ? anyathāvādinaste anyathākāriṇaḥ, visaṃvādakāḥ sadevakasya lokasya //

atha khalu bhagavaṃstasyāṃ velāyāmimā gāthā abhāṣata -

asaṃyatā uddhata unnatāśca agauravā mānina lābhautsadā /
kleśābhibhūtāḥ sakhilāḥ sakiṃcanāḥ sudūra te tādṛśa agrabodhaye // 217 //

lābhābhibhūtasya kusīda vardhate kusīdabhūtasya pranaṣṭa śraddhā /
śraddhāvipannasya pranaṣṭa śīla duḥśīlabhūtasya pranaṣṭa saṃgatiḥ // 218 //

daridrabhūtāśca hi pravrajitvā dāridyramuktāṃ samavāpya pūjām / taiḥ kāñcano bhāramivāpaviddhaḥ sa sasyabhāraḥ punarudgṛhītaḥ // 219 // lābhārthikoaraṇyamupaiti vastuṃ gaveṣate tatra gataśca jñātīn / abhijñavidyāpratibhānasaṃpado vihāya gṛhṇāti sa cāpi jñātīn // 220 //

apāyabhūmiṃ gatimakṣaṇeṣu daridratāṃ nīcakulopapattim /
jātyandhadaurbalyamathālpasthāmatāṃ gṛhṇanti te mānavaśena mūḍhāḥ // 221 //

te vṛtticaryāparihīnabhāvāḥ pramādalābhena smṛtipranaṣṭāḥ /
ghoraṃ prayāsyanti mahāprapātaṃ yato na mokṣo 'styapi kalpakoṭibhiḥ // 222 //

yadīha lābhina bhaveta bodhistaddevadatto 'pi labheta bodhim /
vairambhavātena yathaiva pakṣī kṣipyanti lābhena tathā ayuktāḥ // 223 //

puṇyairvihīnāḥ paradāragṛddhā aśuddhaśīlāḥ kuśaleṣu boddaraḥ /
te śāsane 'narthaśmaśānadāruvat ye bodhicittena alabdhajñānāḥ // 224 //

bodhyarthiko 'nveṣati buddhadharmān na tiṣṭhate cāpi yathā samokṣaḥ /
dṛḍhāḥ sa lepena kṛtaḥ kapirvā mānābhibhūtasya tathaiva bodhiḥ // 225 //

Vaidya, RP 142

bodhyarthikenāpi mayā svajīvaṃ tyaktaḥ priyaḥ dharmapadasya hetoḥ /
tyaktvā ca dharmāṃsta ayuktayogāḥ nirarthabhūtā nipatanti śāsanam // 226 //

mahāprapātaṃ jvalitaṃ hutāśanaṃ subhāṣitārthe patito 'smi pūrve /
śrutvā ca tasmin pratipattiye sthito vihāya sarvāṇi priyāpriyāṇi // 227 //

śrutvā guṇāḍhyaṃ ca vicitraśāsanaṃ teṣāṃ spṛhā naikapade 'pi jāyate /
adharmakāmasya kuto 'sti bodhiḥ yathaiva cāndhasya pathi prakāśanam // 228 //

iti //

bhūtapūrvaṃ rāṣṭrapāla atīte 'dhvanyasaṃkhyaeyaiḥ kalpairasaṃkhyeyatarairacintyairatulyairapramāṇairvipulairaprameyairyadāsīt / tena kālena tena samayena siddhārthabuddhirnāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān / tena ca samayena arciṣmānnāma rājābhūt / arciṣmataḥ punā rāṣṭrapāla rājño jambūdvīpe rājyamabhūtṣoḍaśayojanasahasrāṇi / tena ca rāṣṭrapāla kālena tasmin jambūdvīpe viṃśatinagarasahasrāṇyabhūvan sarvāṇi kulakoṭisahasrikāṇi / tasya khalu punā rāṣṭrapāla rājño 'rciṣmato ratnaprabhāsaṃ nāma nagaramabhūdrājadhānī yatra sa rājā arciṣmān prativasati dvādaśayojanānyāyāmena pūrveṇa paścimena ca, sapta yojanāni vistareṇa dakṣiṇenottareṇa ca, saptānāṃ ratnānāṃ ca saptaprākāramaṣṭāpadasukṛtam / tena ca samayena daśavarṣakoṭiniyutāni sattvānāmāyuḥpramāṇamabhūt / rājñaḥ punā rāṣṭrapāla arciṣmataḥ puṇyaraśmirnāma putro 'bhūdabhirūpaḥ prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkalatayā samanvāgataḥ / tasya jātamātrasyaiva nidhānasahasraṃ prādurbhūtam / saptānāṃ ratnānāmekaṃ cātra nidhānaṃ rājñaḥ prāsāde prādurbhūtaṃ daśapauruṣapramāṇaṃ saptānāṃ ratnānām / tasya khalu punā rāṣṭrapāla puṇyaraśme rājakumārasya jātāmātrasyaiva sarve jāmbūdvīpakāḥ sattvā āttamanaso 'bhūvan / ye ca sattvā bandhanagatāsteṣāṃ bandhanamokṣo 'bhūt / tena khalu punā rāṣṭrapāla puṇyaraśminā rājakumāreṇa saptabhirdivasaiḥ sarvaśilpānyadhigatāni yāvanti laukikāni //

atha khalu rāṣṭrapāla puṇyaraśme rājakumārasya śuddhāvāsakāyikā devatā ardharātrakālasamaye saṃcodayanti sma - apramattena te kumāra sadā bhavitavyam / anityatāpratyavekṣaṇakuśalena bhavitavyam / alpaṃ hi kumāra jīvitaṃ manuṣyāṇām / gamanīyaḥ saṃparāyaḥ / paralokabhayadarśinā ca te bhavitavyaṃ na sarmakriyoddhureṇa / tasyāṃ velāyāmimā gāthā abhāṣata -

mā kumāra bhava supramattako mā pramādavaśamabhyupeṣyase /
apramāda sugatena varṇito ninditā hi sugataiḥ pramattakāḥ // 229 //

apramatta iha ye ca sūratā dānasaṃyamaratā amatsarāḥ /
sarvasattvakṛpamaitramānasā te bhavanti nacirānnarottamāḥ // 230 //

ye 'prameya sugatā atītāḥ sāṃprataṃ ca hi ye 'pyanāgatāḥ /
sarvaeva kuśalaista udgatā apramādapatha eva susthitāḥ // 231 //

annapānamatha vastrabhojanaṃ hemarūpyamaṇibhūṣaṇam /
dattaṃ tairapi ca kalpakoṭiyaḥ prārthayadbhiriha bodhimuttamām // 232 //

Vaidya, RP 143

hastapādamatha karṇanāsikā yācitā dadati saṃpraharṣitāḥ /
sarvabodhiguṇapūritāśayāḥ te bhavanti nacirānnarottamāḥ // 233 //

rajyasaukhyavibhavāṃśca sarvaśo viprahāya dayitāḥ sriyo 'pi ca /
raṅgamāyasadṛśaṃ hi saṃskṛtaṃ saṃśrayasva vanameva niḥspṛhaḥ // 234 //

jīvitaṃ capalamadhruvaṃ sadā mṛttikāghaṭaka eva bhedi ca /
yācitopamamaśāśvataṃ sadā nātra nityamaśubhaṃ kumāraka // 235 //

neha mātra na pitā na bāndhavā dhārayanti yatamāna durgatim /
yatkṛtaṃ hi śubhāśubhaṃ tatprāyantamanuyāti pṛṣṭhataḥ // 236 //

kāmahetu bahukalpasāgarā anyamanyavadhitā nirarthakāḥ /
kasyacinna ca kṛtaṃ tvayā hitaṃ vyartha eva ca niveśitaḥ śramaḥ // 237 //

adya te jagata eṣato hitaṃ bodhiśāntamatulaṃ padottamam /
majjamāṃsamapi carma śuṣyate yadyapi tvamapi mā kṛthā śramam // 238 //

durlabho hi sugatasya saṃbhavaḥ śāntadharmaśravaṇaṃ sudurlabham /
mārapakṣamavadhūya yatnato buddhajñāna nacireṇa lapsyase // 239 //

bhadramitraparisevakaḥ sadā pāpamitraparivarjako bhava /
satpathe upanayanti te sadā duṣpathā ca satataṃ nivārakāḥ // 240 //

sādhu vīryamapi kṛtva susthiraṃ kāyajīvitaspṛhāṃ vihāya ca /
vajrakalpahṛdayā dṛḍhāśrayā buddhamārgamimameva suśrutam // 241 //

durlabhaṃ padavaraṃ hyanuttaraṃ sarva eva purimā narottamā /
araṇyagocararatāḥ prabhaṃkarāḥ teṣa tvaṃ cara pathe 'nuvartakaḥ // 242 //

araṇyavāsanirataḥ sadā bhava mātṛputrapitṛbāndhavān priyān /
viprahāya sakalaṃ suhṛjjanaṃ kāyajīvitakṛtāmapi tṛṣṇām /
eṣatādya vipulaṃ sugatajñānasaṃcayam eṣatā padavaraṃ hyanuttaram // 243 //

atha khalu rāṣṭrapāla puṇyaraśmī rājakumārastata upādāya daśabhirvarṣairna jātu styānamiddhamavakrāmitavān, na jātu hasitavān, na krīḍito na ramitaḥ, na paricārito na jātūdyānabhūmiṃ gato na jātu sakhāyān dṛṣṭvā vismitaḥ / na jātu gītābhilāṣyabhūt / na rājyadhanagṛhanagareṣu spṛhāmutpāditavān / evaṃ sarvavastuṣu anapekṣo 'bhūt / ekaḥ pradhyāyamānaḥ sthito 'bhūt pratisaṃlīnaḥ paramadaurbalyabhāvaṃ vicintayan / asāramitvaraṃ ca lokamanāśvasan / apriyasamavadhānaṃ priyavinābhāvaṃ bālollāpanaṃ saṃsāraratinirāsvādaṃ rājyasukhaṃ vimoghadharmaṃ (Vaidya, RP 144) bhavābhīṣṭaṃ śamatṛptaṃ pṛthagjanatvaṃ sadā viruddham / bālāyuktajanamadhyagato 'smi yannvahaṃ tūṣṇībhāvenātināmadhyeyam / sa ekānte tūṣṇībhūtaḥ apramādaṃ vicintayan priyavinābhāvamekākī viharati sma //

atha khalu rāṣṭrapāla rājñārciṣmatā anyatarasmin pṛthivīpradeśe ratipradhānaṃ nāma nagaraṃ māpitamabhūt kumārasya paribhogārtham / dakṣiṇenottareṇa ca sapta vīthīśatāni, saptabhiḥ prākāraiḥ samantato 'nuparikṣiptamabhūtsaptaratnamayaiḥ kiṅkiṇījālasamucchritairmuktājālaratnayaṣṭivitānaiḥ / sarveṣu ca vīthīmukheṣu aśītiratnayaṣṭisahasrāṇi sthāpitānyabhūvan / sarvasyā ca ratnayaṣṭayāṃ yaṣṭiratnasūtrasahasrāṇi nibaddhānyabhūvan / sarvatra ca ratnasūtre caturdaśa tālapaṅktikoṭyo nibaddhānyabhūvan, yāsāṃ vāteneritānāṃ vātasaṃghaṭṭitānāṃ tadyathāpi nāma tūryaśatasahasrasya ghoṣaśabdaḥ syāt / sarveṣu ca vīthīmukheṣu pañca pañca kanyāśatāni sthāpitānyabhūvan gītakuśalāni nṛttakuśalāni prathamayauvanaprāptāni sarvajagatparibhogyāni / tāsāṃ ca rājñārciṣmatā ājñā dattābhūt - rātridivaṃ bhavantībhirnānyā kthā kāryāṃ anyatra nṛttagītavāditena / sarve rañjayitavyā ye keciccaturṣu dikṣvāgacchanti / apyevaṃ nāma kumārasya raticittamutpadyeta / na ca kasyacit sattvasyāpanāyaṃ vaktavyam / teṣu ca punaḥ sarvavīthīmukheṣu annamannārthikebhyo dīyate, pānaṃ pānārthikebhyaḥ, yānaṃ yānārthikebhyo yāvadvadvastragandhamālyavilepanaśayyopāśrayajīvitapariṣkāraṃ suvarṇarūpyamaṇimuktāvaiḍūrya śaṅkhaśilāpravālajātarūparajata hastyaśvaśodhanaṃ sarvābharaṇaṃ ratnarāśayaśca sthāpitā abhūvan sarvajanaparibhogārtham / tena ca samayena madhye nagarasya samantato yojanaṃ gṛhaṃ kumārasya māpitamabhūtparibhogāya saptānāṃ ratnānāmaṣṭāpadanibaddhaṃ toraṇasaptapratimaṇḍitam / tatra caikaḥ prāsādaḥ kārito 'bhūt, yatra catasraḥ śayanakoṭyaḥ prajñaptamabhūtkumārasya paribhogārtham / tatra ca madhye udyānaṃ māpitamabhūtsarvapuṣpavṛkṣasarvaphalavṛkṣasarvaratnavṛkṣapratisphuṭaṃ saṃchāditamabhūta / tasya khalu punā rāṣṭrapāla udyānasya madhye puṣkariṇi kāritābhūt saptaratnamayī catūratnasopānī, tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya / aṣṭottaraṃ ca siṃhamukhaśataṃ yena gandhodakaṃ praviśati tasyāḥ khalu punaḥ puṣkariṇyāḥ / aṣṭaśatameva siṃhamukhānāṃ yena punareva tadvāri nirvahati / utpalapadmakumudapuṇḍarīkaiḥ satatasamitaṃ saṃpuṣpitā samantataśca ratnavṛkṣaparivāritā sarvakālikaiśca puṣpaphalavṛkṣaiḥ parisphuṭā / tasyāḥ puṣkariṇyāḥ tīre aṣṭaśataṃ ratnavṛkṣāṇāṃ māpitamabhūt / sarvasmin ratnavṛkṣe ṣaṣṭiṣaṣṭi ratnasūtrāṇi nibaddhāni / sarvatra ca tālapaṅktikoṭyo nibaddhāḥ / tāsāṃ ca vāteneritānāṃ vātasaṃghaṭṭitānāṃ śabdo niścarati tadyathāpi nāma tūryaśatasahasrasya saṃpravāditasya / sā ca puṣkariṇi upariratnajālasaṃchāditābhūt, mā kumārasya rajo pāṃśurvā śarīre nipatiṣyatīti //

tena ca samayena tasmin prāsāde catasra āsanakoṭyaḥ prajñaptā abhūvan saptaratnamayyaḥ / sarvasmiṃścāsane pañca pañca dūṣyaśatāni prajñptānyabhūvan / tatra ca madhye āsanaṃ prajñaptaṃ saptaratnamayaṃ saptapauruṣamuccatvena aśītidūṣyakoṭibhiḥ prajñaptam, yatra puṇyaraśmī rājakumāro (Vaidya, RP 145) niṣetsyata iti / sarvatra cāsanamūle agarugandhaghaṭikā dhūpyate / triṣkṛtvo divasasya triṣkṛtvo rātreḥ puṣpasaṃstaraḥ kriyate / suvarṇachadanācchāditaṃ suvarṇapadmapralambitaṃ muktājālavitataṃ maṇiratnaprabhāvabhāsitamaśītisahasrapralambitam / sarvatra ca ratnavṛkṣe patākāśatāni pralambitānyabhūvan / sarvatra codyāne navatirmaṇiratnaśatasahasrāṇi yojanaprabhāṇi sthāpitānyabhūvan, teṣāṃ ca prabhayā sarvaloko 'vabhāsito 'bhūt / tasmin punā rāṣṭrapāla udyāne śukasārikakroñcakokilamayūrahaṃsacakravākakunālakalaviṅkajīvaṃjīvakā manuṣyapralāpinaḥ pakṣiṇo 'bhūvan / yeṣāṃ nikūjitāni nadatāṃ nandane devānāmiva madanīyaḥ śabdo niścarati / kumārasya ca paribhogārthaṃ pañcarasaśataprakārāṇi bhojanāni satatasamitamabhisaṃskṛtānyabhūvan sarvākārasaṃpannāni //

tena ca punaḥ samayena viṃśavarṣāḥ samānāḥ ṣoḍaśavarṣātikrāntāḥ kumārakāḥ sarvanagarebhyaḥ samudānīya tatra ca nagare praveśitā abhūvan sarvaśilpasthānakarmasthānavidhijñāḥ / sarvaloikikaratyupakaraṇavidhijñānāmaśītikoṭyaḥ tasminnagare praveśitā abhūvan / tasya mātāpitṛbhyāṃ koṭiḥ kanyānāṃ dattā, jñātisaṃghena koṭiḥ, naigamajñānapadaiḥ koṭiḥ, sarvarājena koṭiḥ kanyānāṃ dattā abhūvan / tāśca sarvā abhurūpāḥ prāsādikā darśanīyāḥ sarvāḥ ṣoḍaśavarṣapramāṇā jātyā gītakuśalā vādyakuśalā nṛttakuśalā hasitakuśalāḥ puruṣopasaṃkramaṇakuśalā ārjavāḥ śiśavā madhurā vṛddhayaḥ pūrvābhilāpinyaḥ smitamukhāśopacārakuśalāḥ sarvakalāsu vidhijñā nātidīrghā nātihrasvā nātisthūlā nātigauryo nātiśyāmāḥ / yāsāmutpalagandho mudhāt pravāti, candanagandho gātrebhyaḥ pravāti / vyaktāṃ iva devakanyakāḥ, ekāntamanāmayacāroṇyaḥ / tāsāṃ madhyagataḥ puṇyaraśmī rājakumāraḥ saṃgītisaṃprabhāṇitena tatra ca saṃgītiśabde caivaṃ cittamutpādayati - mahānamitrasaṃgho batāyaṃ mama prādurbhutaḥ kuśaladharmaparimoṣakaḥ / hanta anapekṣo bhaviṣyāmi / sa tasmin samaye syādyathāpi nāma vadhyaḥ puruṣo dṛṣṭvā na vismayacitta mutpādayati, evameva puṇyaraśmī rājakumāraḥ tāṃ pramadāṃ dṛṣṭvā na viṣmayati, nāpi tatra nagare, na ca sakhībhiṃrvismayati sma / taiśca daśabhirvarṣairna jātu rūpanimittamudgṛhītavān / na śabdanimittaṃ na gandha nimittaṃ na rasanimittaṃ na sparśanimittamudgṛhītavān / anyatraivaṃrūpaṃ cittaṃ pravartayate sma - kadā tāvadevaṃrūpādamitrasaṃghamadhyānmama mokṣo bhaviṣyati ? kadāhamapramādacaryāṃ cariṣyāmi yena me mokṣo bhaviṣyati ? atha khalu tāḥ kanyakāḥ rājño 'rciṣmata ārocayanti sma - na deva kumāraḥ krīḍati, na ramate, na paricārayati ? atha khalu rāṣṭrapāla rājā arciṣmānaśītibhī rājasahasraiḥ sārdhaṃ yena puṇyaraśmī rājakumārastenopasaṃkrāmat / upasaṃkramyāśrumukhaḥ pravepamānena kāyena śocamāno dharaṇitale prapatitaḥ / sa utthāya dharaṇitalātpuṇyaraśmiṃ rājakumāraṃ gāthābhidhyabhāṣata -

prakṣasva putravararatna mama pralāpaṃ śokārdito nipatito 'smi bhuvi kṣapānte /
kenāpriyaṃ tava kṛtaṃ mam tadbravīhi jyeṣṭhaṃ dadāmi yadihāsya kṣaṇena daṇḍam // 244 //

Vaidya, RP 146

prekṣasva me 'dya nagaraṃ surasaṃgharamyaṃ manasā mayābhiracittaṃ yadidaṃ tvadarthe /
kimihāṅgamadya vikalaṃ mama tadvadāśu śakrasya vādya vibhavaṃ tava darśayāmi // 245 //

śokārditaṃ kamalalocanacārunetraṃ strīsaṃghamapsarasamaṃ vilapantamīkṣa /
etābhiranyaiśca ramasva vinīya śokaṃ kiṃ śalyaviddha iva dhyāyasi dīnavakraḥ // 246 //

etāḥ svaraṅgarucirāḥ suratervidhijñāḥ saṃgītitālasamaye ca viniścayajñāḥ / kālastavādya suratasya na śocitasya mlānaṃ saroruhamivāsi kimadya dīnaḥ // 247 // udyānapuṣpaphalapatravikīrṇaśākhā udviddhacitramiva citrarathaṃ surāṇām / saṃcintayasva prathamaṃ hi vayastavedaṃ kālo rate rama ihādya suta prasīda // 248 //

tulyā taveyamapi puṣkariṇī surāṇāṃ snānārthamutpalasarojavanābhikīrṇā /
padmāni mattavaraṣaṭpadabhūṣitāni saṃcintya tāṃ ka iha nābhirameta putra // 249 //

haṃsā mayūraśukasārikakokilāśca koṇālajīvakalaviṅka manojñaghoṣāḥ /
gandharvamādana ivā himavatsamīpe śrutvā naraḥ ka iha nātra ratiṃ labheta // 250 //

etā vimānamaṇicūḍasamuktajālā vaiḍūryakāñcanacitā iva vaijayante / ratnāsanāni ca varāṇi varāstṛtāni cārusvarā kanakakaṅkaṇatālapaṅktyaḥ // 251 // gambhīradhīravaratūryaninādaghuṣṭā vīthīṣu dānavisarāstava cāpi hetoḥ / kanyāḥ sahasrabahugītarutāḥ kriyante śrūyanti nandanavane 'psarasāṃ yathaiva / Vaidya, RP 147 kasmān triviṣṭapasame bhavane manojñe vikṣiptacitta iha kiṃ na ratiṃ karoṣi //

252 //

ete kumāra tava devasamānagarbhāḥ krīḍāsakhāya saha putra ramasva caibhiḥ /
mātā pitā ca tava saṃsthita sāśrukaṇṭhāḥ kiṃ duḥkha nāsti karuṇā ca jane tavāsmin // 253 //

so 'thābravīdguṇacito bhavadoṣadarśī nirviṇṇa saṃskṛtamanarthika kāmabhogaiḥ /
saṃsārapañcaragataṃ jagadīkṣyaṃ cedaṃ mokṣārthikaḥ pitaramāha śṛṇuṣva deva // 254 //

devāpriyaṃ mam kṛtaṃ na hi kenacinme kiṃ tvasti me 'dya na hi kāmaguṇeṣu chandaḥ /
sarve priyāṃ ripusamā hi nirānuraktā ye kleśadurgatiprapāta prapātayanti //

255 //

etāḥ striyo hyabudhabālajanābhirāmā mārasya pāśaguṇabaddha mahāprapātāḥ /
nityaṃ tathā vigarhita āryajanena caitāḥ sevāmi kiṃ narakadurgatiśokamūlāḥ //

256 //

etāḥ striyo hi chavimātrakarūparabhyāḥ snāyvasthiyantramaśucībhi nirarthako 'ham /
prasrāviṇī rudhiramūtraśakṛnmalānāṃ vyaktaṃ śmaśānasadṛśīṣu kathaṃ rameyam // 257 //

gītaṃ na śroṣyamapi vādyarutaṃ na grāhyaṃ svapnāya mābhiratayo 'budhamohanāśca /
saṃkalpalālasa gatā abudhā tu nāśaṃ kiṃ kleśadāsa iva bālajano bhaviṣye // 258 //

sarve ime drumalatā śiśire pravṛtte kāntāravṛkṣasadṛśā hi bhavantyaramyāḥ /
sarvaśriyo vidhamanī hi anityateyaṃ mohātpramādamupayāmi cale tu jīve // 259 //

cittaṃ samudra iva tarpayituṃ na śakyaṃ tṛṣṇāpravṛttinirataḥ punareva kāṅkṣa / Vaidya, RP 148 anyonyaghāti jagadīkṣya hi kāmahetoḥ meruryathaiva pavanairahamaprampyaḥ // 260 //

na tvaṃ pitā na sahajā mama nāpi bhāryāḥ trātā na bāndhavajanā nṛpate hmapāyāt /
sarve vayaṃ tṛṇagatā iva bindulekhā mā tāta cittavaśagā bhavatāṃ pramattāḥ // 261 //

dhigyauvanena manujeśvara yanna nityaṃ dhigjīvitasya gamanaṃ giritoyaśīghram /
dhiksaṃskṛtaṃ kṣayamidaṃ taḍidabhralolaṃ dhikkaṇḍitasya tribhave nṛpa kāmarāgaḥ // 262 //

saṃcodito 'smi vibudhairbhava apramatto no bodhisattva bhavate viṣayābhilagnaḥ /
buddho bhaveyamiha lokahitānukampī nāsti pramādacaritasya narendra bodhiḥ // 263 //

kāmāturo bhavati yo nṛpa cittadāsaḥ sa hi puṇyanāśanirato vinivṛttasvargaḥ /
hiṃsāsamiddhamapi nābhicareta jātu pakṣīva pañjaragataḥ kathamāśvaseta // 264 //

dhātūśca sarpasadṛśā vadhakāśca skandhāḥ cittaṃ ca sāsravamanarthaka śūnya grāmaḥ /
viṣastambapuṣpita iveha narendra kāyaḥ oghe 'tiruhyati kathaṃ nu ratirmamātra // 265 //

saṃprekṣase jagadidaṃ kugatiprapannaṃ vyaktaṃ padaṃ gaganatulyamapi jvalantam /
teṣāṃ pramokṣaṇanimittamihādya rājan śivadharmanāva samudānayitāsmi śīghram // 266 //

suptān vibodhayitumātura jīvitārthaṃ śalya nimūlayitumutpathagān vinetum /
prod ghuṣya bandhanabimokṣa mahāsahasre saṃtarpayaṃściradaridra subhāṣitena // 267 //

sīdanta durgatipathādapi coddhariṣye andhe cakṣurapi tṛṣṇalatāviśoṣī / Vaidya, RP 149 prajñārciruttamavimuktikṛtapradīpo drakṣanti yena tribhavaṃ naṭaraṅgakalpam // 268 //

meghaṃ kṛpākaruṇapāramitābhrakūṭaṃ sattvārthagarjita vipaśyanavidyumālī /
bodhyaṅgadhārasukhaśītalavṛṣṭijālaiḥ śītīkaromi ca jagaccirakālataptam // 269 //

etatsmarannahamiha kṣitiśopaviṣṭo nāstīha me praṇidhi saṃskṛtasarvakāmaiḥ /
bodhyarthiko hi vicarāmiha sattvahetoḥ ekāṃśiko na hi bhavābhiratau mamecchā // 270 //

jānan vasetka iha pārthiva śatrumadhye ko buddhimān sabhayamārgapathaṃ vrajeta /
ko vā sacakṣuriha tāta patetprapāte ko bodhimārgamadhigamya bhavetpramattaḥ // 271 //

anusrota sarvajagatī pratisrotā so 'haṃ vācā na śakyamiha pārthiva bodhi prāptum /
meruprayātamapi sāgaramutsaheyaṃ na tveva me mana ihābhirameta kāmaiḥ // 272 //

gacchāśu pārthiva varasvajanena sārdhaṃ sarvāṃ hi rāṣṭraratimutsṛja sarvaloke /
ādāya gacchatu yathābhimataṃ hi yasya gṛhyāpramāda mama tāta na rājyakoṭyā // 273 //

śakyā na nārigaṇamadhyagatena bodhiḥ prāptuṃ śivaṃ padamanuttarayogakṣemam /
gacchāmyahaṃ girivanāntaramāśrayāmi prāptā hyaraṇyaniratena jinena bodhiḥ // 274 //

atha khalu rāṣṭrapāla puṇyaraśmī rājakumāraḥ prāsādatalagata eva tābhiḥ pramadābhiḥ sārdhaṃ caṃkramannudvignamanāḥ saṃstribhirīryāpathairviharati / katamaistribhiḥ ? sthānena caṃkrameṇa niṣadyayā / styānamiddhaparivarjitaḥ upariprāsādatalagato 'ṣṭamyāṃ bhūmau sthitaḥ / so 'rdharātrakālasamaye aśroṣīt - antarīkṣācchuddhāvāsakāyikā devatā buddhasya varṇaṃ bhāṣamāṇā gacchanti, vistareṇa dharmasya saṃghasya varṇaṃ bhāṣamāṇā gacchanti / śrutvā ca rāṣṭrapāla puṇyaraśmī rājakumāraḥ saṃhṛṣṭaromakūpajātaḥ aśru nipātayati / sa saṃvegajāto 'ñjaliṃ kṛtvā tāṃ devatāṃ gāthābhiradhyabhāṣata -

Vaidya, RP 150

mayi karuṇa janitvā devatā duḥkhite 'smin yadi na kuruta manyuṃ kiṃcidevābhipṛcche / kasya guṇa vadanto gacchetātrāntarīkṣe sukhitamiha mano me vākyametaṃ niśāmya // 275 //

atha khalu rāṣṭrapāla tā devatāḥ puṇyaraśmirājakumāraṃ gāthābhiradhyabhāṣanta -

śravaṇamupagataste kiṃ na buddhaḥ kumāra śaraṇamaśaraṇānāṃ nāma siddhārthabuddhiḥ /
paracarikuśalo 'sau puṇyaprajñāguṇaḍhyo daśaniyutasahasrādhyāyināṃ tasya saṃghaḥ // 276 //

puṇyarasmirāha -

ahamapi jina dṛkṣye kīdṛśaṃ tasya rūpaṃ vadata api ca sarve kīdṛśo cāsya varṇaḥ /
ahamapi paripṛcche kīdṛśī bodhicaryā bhavati yatha caran vai sarvasattvaikanāthaḥ // 277 //

atha khalu tā devatāḥ puṇyaraśmiṃ rājakumāraṃ gāthābhiradhyabhāṣanta -

snugdharucikeśā dakṣiṇāvartajātā giritatamiva haima śobhate cāsya coṣṇi /
gagana iva ca śūnyo bhāsate cāsya ūrṇā sphaṭikamaṇiviśuddhā dakṣiṇā nābhi jātā // 278 //

bhramaragaṇaviśuddhā netra nīlotpalābhā siṃhahanu narendrao bimba oṣṭhaḥ svayaṃbhūḥ /
sṛjati ca sahasraṃ vai raśmikoṭīranantān sphurati ca trisahasrān durgatīḥ śoṣayaṃśca // 279 //

samasahitasuvṛttā danta citra suśuklā himarajataviśuddhā viṃśati dveguṇāsya /
jinavarapravarasya tasya daṃṣṭrāścatasraḥ svakamukhapraticchādā tasya jihvā prabhūtā // 280 //

giri varasahitārthā tasya pralhādanīyā sahita akuṭilā ca bramhaghoṣā suyuktā /
tūryaśatasahasrairvāgjinasyārhatulyā vimatiśamakarī sā toṣaṇī arthikānām // 281 //

Vaidya, RP 151

avikalaguṇacitrā bodhi aṅgānukūlā hāraśatasahasrā gumphitā dharmamālā /
tūryarativighuṣṭā devatāgītaramyā amararucisvarā vai hlādanī vāgjinasya // 282 //

kīnnarakalaviṅkākokilācakravākā barhiṇakalahaṃsāghoṣa konālakānām /
bramharutanirghoṣā kinnarāṇāṃ svarāṅgā akhalitamanavadyā sarvārthānubodhā // 283 //

citrasphaṭikaślakṣṇā paṇḍitānāṃ manāpā codanī vinayanīyā bodhanī premaṇīyā /
paracarimanakūlā toṣaṇī pṛcchamānā imaguṇa vacanā caitasya dharmeśvarasya // 284 //

kamburucira grīvā śāntasaṃvṛttaskandhaḥ / dīrghaparigha bāhū tasya saptotsadāṅgam / kara rucirasuvṛttā dirghavṛttāṅgulīkāḥ tapitakanakavarṇaṃ tasya gātraṃ jinasya // 285 //

roma pariṇatāśca dakṣiṇo caikajātā nābhi nikhila durgā guhyakośo hayo vā /
ūru gajakaro vā eṇajaṅghaḥ svayaṃbhūḥ karatala suvicitrā svastikāścakracitrāḥ // 286 //

gajapatigatigāmī siṃhavikrāntagāmī vṛṣabhalalitagāmī indrayaṣṭipravṛddhaḥ /
gaganakusumavṛṣṭiḥ puṣpachatrā bhavanti vrajatimanuvrajanti dharma ete 'dbhutasya // 287 //

lābha atha alābhe saukhyaduḥkhe jinasya ayaśasi yaśa evaṃ nindaśaṃsāsu caivam /
jalaruhamiva toyaiḥ sarvato nopaliptaḥ evamiha nṛsiṃho nāsti sattvaḥ samo 'sya // 288 //

atha khalu rāṣṭrapāla puṇyaraśmī rājakumāraḥ buddhasya varṇaṃ śrutvā, vistareṇa dharmasya saṃghasya varṇaṃ śrutvā, tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto 'bhūt / atha khalu rāṣṭrapāla puṣparaśme rājakumārasyaitadabhavat - yādṛśaḥ saṃbudho bhagavān, yādṛśī cāsya saṃghasaṃpat, yādṛśaśca tena dharmaḥ sākṣātkṛtaḥ, yādṛśī cāsya śiṣyasaṃpat, yathā viṣayasamavadhānaśca (Vaidya, RP 152) saṃsāraḥ, yathākṛtajñaśca saṃsāraḥ, yathākṝtajñāśca bālapṛthagjanāḥ, yathā viṣamā ca satkāyadṛṣṭiḥ, yathā bahvādīnavaśca gṛhāvāsaḥ, yathā bahudoṣāśca kāmāḥ, yathā garhitaśca paṇḍitaiḥ pramādaḥ, yathā saṃmohaṃ cāvidyāndhakāram, yathā duḥprativedhāśca saṃskārāḥ, yathā durdamaṃ citram, yathā gambhīraṃ nāmarūpam, yathānāsvādaṃ ṣaḍāyatanam, yathā duḥkhavipākaścāparijñātaḥ sparśaḥ, yathā bahvādīnavā vedanāḥ, yathā gāḍhabandhanā tṛṣṇā, yathā duḥpratiniḥsaraṇaṃ copādānam, yathānāryā bhavatṛṣṇā, bhave sati yathā duḥkhasamucchedyā ca jātiḥ, yathā vikārakarī ca jarā, yathā vilopakārakaśca vyādhiḥ, yathā niruvuraktaṃ ca maraṇam, yathālpāsvādā ca pravṛttiḥ, yathā bahvādīnavā ca bhavābhinirvṛttiḥ, yathā ramaṇīyaṃ ca tathāgataśāsanam, nedaṃ śakyaṃ kāmadāsena kleśasaṃmohitena cittakhilena pramādābhiratena bālamadhyagatenāyoniśaścittena saṃsāraraktacittena durjanamadhyagatena na śakyaṃ sugatipanthānamapi viśodhayituṃ kutaḥ punaranuttarāṃ samyaksaṃbodhimabhisaṃboddhum / tasyaitadabhūt - yannvahamita eva prāsādātprāṅbhukhaḥ prapateyam, mā me dvāreṇa niṣkramato jñātisaṃgho 'ntarāyaṃ kuryāt //

atha khalu rāṣṭrapāla puṇyaraśmī rājakumāro yena bhagavān siddhārthabuddhisthathāgatastanmukhastataḥ prāsādādātmānamutsṛṣṭavān, evaṃ ca bhāṣate sma - sacetsa tathāgataḥ sarvaṃ jānāti sarvaṃ paśyati, samanvāharatu māṃ tathāgataḥ / atha khalu rāṣṭrapāla siddhārthabuddhistathāgato 'rhan samyaksaṃbuddho dakṣiṇapāṇiṃ prasārya prabhāṃ prāmuñcat, yayā puṇyaraśmi rājakumāraḥ spṛṣṭo 'bhūt / tasyāśca prabhāyāḥ śatasahasrapatraṃ padmaṃ śakaṭacakrapramāṇamātraṃ prādurbhūtam / tasmācca padmāt raśmiśatasahasrāṇi niścaranti sma, mahāṃścāvabhāso 'bhūt, yenāvabhāsena puṇyaraśmī rājakumāraḥ sphuṭo 'bhūt / aht khalu rāṣṭrapāla puṇyaraśmī rājakumārastasmin padme sthitvā yena sa bhagavān siddhārdhabuddhistathāgato 'rhan samyaksaṃbuddhaḥ, tenāñjaliṃ praṇamya namo buddhāyetyudānamudānayati sma //

atha khalu rāṣṭrapāla tena siddhārthabuddhinā tathāgatena sā prabhā pratisaṃhṛtā / sa ca kumārastasya bhagavataḥ pādamūle chinnāpādapa iva prapatitaḥ śatasahasrakṛtvastathāgataṃ vandate sma //

atha khalu rāṣṭrapāla puṇyaraśmī rājakumārastaṃ bhagavantaṃ gāthābhiradhyabhāṣata -

mayā cirādadya hi vaidyarājaḥ kṛcchrādavāpto 'dya cirātureṇa /
ācakṣva me nātha kathaṃ sthito 'haṃ lābhī bhaveyaṃ sugatasya śāsane // 289 //

śruto mayā nāyaka apramādo niśāmya rātrau divi devatābhyaḥ /
śrutvā ca saṃvigna hi āgato 'haṃ kathaṃ narāṇāṃ bhavate pramādaḥ // 290 //

pranaṣṭamārgasya bhavādya deśiko jātyandhabhūtasya bhavādya cakṣuḥ /
mahāprapātādiha māṃ samuddhara śraddhākarā kāruṇikā cikitsakā // 291 //

daridrabhūtasya kuruṣva saṃgrahaṃ baddhasya mokṣaṃ kuru me 'dya nātha /
sasaṃśayebhyo vimatiṃ ca chinda caryāṃ ca me vyākuru bodhimārge // 292 //

Vaidya, RP 153

tīrthaṃ ca saṃdarśaya uhyato me dīpaṃ kuruṣvāpi mamāndhakāre /
vraṇīkṛtaṃ māṃ hi kuruṣva nirvraṇaṃ śalyaṃ ca me uddhara vaidyarāja // 293 //

vimocya māṃ durgatisaṃkaṭāttvaṃ bhavopalambhagrahaṇaṃ nikṛnta /
saṃtāra māṃ śokamahaughapāram aṣṭāṅgamārgeṇa mahāpathena // 294 //

parīttamāyuḥ kṣayadharmi jīvitaṃ bahvantarāyaṃ kuśalaṃ bhavatyapi /
puṇyasya sidhyatyacirādvipākaḥ labdhakṣaṇo me 'dya vadaikaniścayam // 295 //

etaddhi me vyākuru lokanātha syādbodhisattvo hi yathāpramattaḥ /
yathā carannuttamabodhicārikāṃ pramocayeyaṃ bhavabandhanājjagat // 296 //

atha khalu rāṣṭrapāla siddhārthabuddhistathāgataḥ puṇyaraśme rājakumārasyādhyāśayaṃ viditvā vistareṇa bodhicaryāṃ saṃprakāśayati, yaṃ śrutvā puṇyaraśminā rājakumāreṇa vimokṣā nāma dhāraṇī praolabdhā, pañcābhijñāḥ pratilabdhāḥ / sa vaihāyase sthitvā puṣpāṇyabhinirmāya taṃ tathāgatamabhyavakirati sma, abhiprakirati sma //

atha khalu rāṣṭrapāla puṇyaraśmi rājakumārastasmādantarīkṣādavatīrya taṃ bhagavantaṃ siddhārthabuddhiṃ tathāgataṃ gāthābhirabhyaṣṭāvīt -

vandāmi te kanakavarṇanibhā varalakṣaṇā vimalacandramukhā /
vandāmi te asamajñānadharā sadṛśo na te 'sti tribhave virajaḥ // 297 //

mṛdu cāru snigdha śubha keśa jinā girirājatulya tava coṣṇiriha /
noṣṇīṣamīkṣitu tavāsti samo vibhrājate bhruvi vare 'pi tavorṇa mune // 298 //

kundenduśaṅkhahimaśubhranibhā nīlotpalābhaśubhanetravarā /
kṛpayekṣase jagadidaṃ hi yayā vandāmi te vimalanetra jinā // 299 //

jihvā prabhūta tanu tāmrani(bhā) vadanaṃ ca chādayasi yenasvakam /
dharmaṃ vadan vinayase ca jagat vandāmi te madhurasnugdhagiram // 300 //

daśanā śubhāḥ sudṛḍha vajranibhāḥ triṃśaddaśāpyaviralāḥ sahitāḥ /
kurvan smitaṃ vinayase ca jagat vandāmi te madhurasatyakathā // 301 //

rūpeṇa cāpratisamo 'si jinā prabhayā ca bhāsayasi kṣetraśatān /
bramhendrapāla jagato bhagavan jimhībhavanti tava te prabhayā // 302 //

eṇeyajaṅgha bhagavanna samā gajarājabarhimṛgarājagateḥ /
īkṣan vrajasyati yugaṃ bhagavan saṃkampayan dharaṇiśailataṭam // 303 //

kāyaśca lakṣaṇacito bhagavan ślakṣṇa cchavī kanakavarṇaṃ tava /
nekṣan jagad vrajati tṛptimidaṃ rūpaṃ tavāpratimarūpadhara // 304 //

tvaṃ pūrva kalpaśatacīrṇatapā tvaṃ sarvatyāgadamadānarataḥ /
tvaṃ sarvasattvakṛpamaitramanā vandāmi te paramakāruṇika // 305 //

Vaidya, RP 154

tvaṃ dānaśīlanirataḥ satataṃ tvaṃ kṣāntivīryanirataḥ sudṛḍham /
tvaṃ dhyānaprajñaprabhatejadharo vandāmi te asamajñānadhara // 306 //

tva vādiśūra kugaṇipramathi tvaṃ siṃhavannadasi parṣadi ca /
tvaṃ vaidyarāja trimalāntakaro vandāmi te paramaprītikara // 307 //

vākkāyamānasaviśuddha mune tribhaveṣvalipta jalapadmamiva /
tvaṃ bramhaghoṣa kalaviṅkaravā vandāmi te tribhavapāragatam // 308 //

māyopamaṃ jagadidaṃ bhavatā naṭaraṅgasvapnasadṛśaṃ viditam /
nātmā na sattva na ca jīvagati dharmā marīcidakacandrasamāḥ // 309 //

śūnyāśca śānta anutpādanaya avijānadeva jagadudbhramati /
teṣāmupāyanayayuktiśatairavatāratyasyapi kṛpālutayā // 310 //

rāgādibhiśca bahurogaśataiḥ saṃtāpitaṃ satatamīkṣya jagad / vaidyottamo vicarase 'pratimaḥ parimocaya sugata sattvaśatān // 311 // jātījarāmaraṇaśokahataṃ priyaviprayogaparidevaśataiḥ / satatāturaṃ ca jagadīkṣya mune parimocayan vicarase kṛpayā // 312 //

rathacakravadbhramati sarvajagat tiryakṣu pretaniraye sugatau /
mūḍhā adeśika anāthagatāḥ teṣāṃ pradarśayasi mārgam // 313 //

ye te babhūva purimāśca jinā dharmeśvarā jagati cārthakarāḥ /
ayameva taiḥ prakathito 'ryapatho yaṃ deśayasyapi vibho 'pratimaḥ // 314 //

snigdhaṃ hyakarṣaya manojña varaṃ bramhādhikaṃ paramaprītikaram / gandharvakinnaravarāpsarasāmabhibhūya tāṃ giramudāharase // 315 // satyārjavakṣayamupāyanayaiḥ pariśodhitāṃ giramanantaguṇām / śrutvā hi yāṃ niyutasattvaśatā yānatrayeṇa jina yānti śamam // 316 //

tava pūjayā sukhamanekavidhaṃ divyaṃ labhanti manujeṣu tathā /
āḍhyo mahādhana mahāvibhavo bhavate jagaddhitakaro nṛpatiḥ // 317 //

valacakravartyapi ca dvīpapatiḥ jagadāvṛṇoti daśabhiḥ kuśalaiḥ /
ratnāni sapta labhate suśubhāṃ tvayi saṃprasādajanako 'pratima // 318 //

bramhāpi śakra api lokapatiḥ bhavate ca saṃtuṣitadevapatiḥ /
parinirmito 'pi ca suyāmapatiḥ tvatpūjayā bhavati cāpi jinaḥ // 319 //

evaṃ hyamogha tava pūja kṛtā saṃdarśanaṃ śravaṇamapyasamam /
bhavate jagadvividhaduḥkhaharaḥ spṛśate paraṃ padavaraṃ hyajaram // 320 //

mārgajña mārgakuśalā bhagavan kupathānnivārayasi lokamimam /
kṣeme śive viraja āryapathe pratiṣṭhāpapyasyapi jagadbhagavan //321 //

Vaidya, RP 155

puṇyādhikasya tava puṇyanidheḥ satatākṣayā bhavati puṇyakriyā /
bahukalpakoṭīṣu na yāti kṣayaṃ yāvanna saṃspṛśati bodhicarām // 322 //

pariśuddha kṣetra labhate ruciraṃ paranirmitābha sada prītikaram /
śuddhāśca kāyavacasā manasā sattvā bhavantyapi ca kṣetravare // 323 //

ityevamādiguṇa naikavidhān labhate jinārcanakṛtān manujaḥ /
svargāpavarga manujeṣu sukhaṃ bhavate ca puṇyanidhi sarvajage // 324 //

kīrtiryaśaśca prasṛtaṃ vipulaṃ tava sarvadikṣu bahukṣetraśatān /
saṃkīrtayanti sugatāḥ satataṃ tava varṇamāla parṣatsu jinā // 325 //

vigatajvarā jagati mokṣakarā priyadarśanā paramakāruṇikā /
śāntendriyā śamaratā bhagavan vandāmi te naravarapravarā // 326 //

labdhā abhijña jina pañca mayā gagane sthitastava niśāmya giram /
bhavitāsmi vīra sugatau pratimaḥ vibhajiṣya dharmamamalaṃ jagataḥ // 327 //

stutvādya sarvaguṇapāragataṃ naradevanāgamahitaṃ sugatam /
puṇyaṃ yadarjitamidaṃ vipulaṃ jagadāpnuyādapi ca buddhapadam // 328 //

atha khalu rāṣṭrapāla rājā arciṣmāṃstasyā rātryā atyayenāśroṣītkumārasyāntaḥpure ruditaśabdam / śrutvā ca śīghraṃ tvaramāṇarūpo yena ratipradhānaṃ nagaraṃ tenopasaṃkrāmat / upasaṃkramyaitadavocat - kiṃ bhavantyo rudanti ? tā avocān - puṇyaraśmī rājakumāro na dṛśyate / atha khalu rāṣṭrapāla rājā arciṣmān kumārasyārthe chinnapādapa ina dharaṇītale prapatitaḥ / sa utthāya dharaṇitalāt sahasraśaśca tannagaraṃ paricarati rudamānaḥ / atha khalu rāṣṭrapāla yā tasminnagare nagaradevatā sā rājānamarciṣmantametadavocat - gato mahārāja kumāraḥ pūrvasmin digbhāge siddhārthabuddhiṃ tathāgataṃ darśanāya vandanāya paryupāsanāya //

atha khalu rāṣṭrapāla rājā arciṣmān kumārasyāntaḥpureṇa sārdhaṃ caturaśītibhiḥ prāṇakoṭiniyutaśatasahasrairyena pūrvo digbhāgastenopajagāma / yena siddhārthabuddhistathāgato 'rhan samyassaṃbuddhastenopasaṃkrāntaḥ / upasaṃkramya tasya bhagavataḥ pādau śirasābhivanditvā ekānte 'tiṣṭhat / ekāntasthitaśca rājā arciṣmān bhagavantamābhirgāthābhirabhyaṣṭāvīt -

vandāmi guṇajñānasāgaraṃ naravīraṃ yasya nāsti samaḥ kuto 'dhikastribhave 'smin /
devendrāsurarājasatkṛtaṃ varasattvaṃ tṛptiṃ naiti jano nirīkṣatastava rūpam // 329 //

dvātriṃśattava kāyalakṣaṇā suviśuddhā merurvā vararatnacitritaḥ pariśuddhaḥ /
ślakṣṇaṃ kāñcanavarṇasaṃnibhaṃ jinakāntaṃ vandāmi priyarūpadarśanaṃ munikāyam // 330 //

Vaidya, RP 156

kalpānacintya śatāśca koṭiyo vrata cīrṇā buddhakoṭiśatāśca satkṛtā bahukalpān /
yaṣṭā yajñaśatā acintiyāparimāṇā kāyastena tavābhirājate abhirūpaḥ // 331 //

dānaśīlasamādhiprajñayāpi ca kṣāntyā vīryadhyānamupāyaśodhitaṃ tava rūpam /
candrārkamaṇidyutiprabhā na virāji śakrabramhaprabhā na bhāsate purataste // 332 //

rūpaṃ darśayate manoramaṃ jagadarthe pratibhāsodakacandrasaṃnibhaṃ yatha māyā /
sarvāsveva ca dikṣu dṛśyate jinakāyo no cā rūpapramāṇu dṛśyate sugatānām // 333 //

tuṣiteṣu kvacideva dṛśyase nivasaṃstvaṃ vyūḍhamānaśca punaḥ supāṇḍaragajabhūtaḥ /
mātu kukṣigataśca dṛśyase 'pi ca vīraḥ sarvatrānugato mahāmune nabhatulyaḥ // 334 //

jātiṃ saṃdarśayase kvacidbhavān diśatāsu gacchan sapta padāni dṛśyase kvacidurvyām /
hyeṣṭho 'haṃ sanarāmare jage atidevo mociṣye jaga duḥkhasāgarādgira muñcan // 335 //

dharmasaṃśayu nāsti te mune kvacideva śikṣāṃ cāpi ca loka dṛśyate lipijñāne śāntaṃ dhyānasamādhigocaramanuprāptaṃ strīṇāṃ madhyagataśca dṛśyate kvacideva // 336 //

tyaktvā mātāpitā mahītale pramadāśca jñātīn śokahatān vimūrcchitān viruvantaḥ /
niṣkrānto vanavāsamīkṣyase padamekaṃ devākoṭiśataiḥ parivṛto varasattvaḥ // 337 //

mārāste caturo 'pi nirjitāścirakālaṃ mārān dharṣayamāṇa dṛśyate 'pi ca kṣetre /
cakraṃ vartayase 'pyacintiyaṃ purimeṇa cakraṃ vartayamāna dṛśyase kṛpayā tvam // 338 //

Vaidya, RP 157

nityaṃ śāśvatadṛṣṭisaṃjñitaṃ jagadīkṣya nirvāsya iti vāca bhāṣase pariṣatsu /
saṃsārābhirataṃ jagatsatatamīkṣya śāntāṃ śītagatiṃ ca nirvṛtiṃ vadasi tvam // 339 //

puṇyajñānamupāyaprajñato na samaste sphurase kāyaprabhāya tvaṃ mune bahukṣetrān /
bhāṣante tava varṇa nāyakā diśatāsu vande tvāmasamantagocaraṃ munirājam // 340 //

vandāmo 'pi ca dharmatāmakhilaprāptaṃ sarvasattvakriyāsu dṛśyase yatha māyā /
na ca te 'styāgamanaṃ kvacidgamanaṃ vā māyādharma sati pratiṣṭhitamabhivande // 341 //

sādhu tvaṃ naravīra bhāṣase varamārgaṃ bodhiryena varā hyavāpyate jagadarthe /
etāmapyahamāśu dharmatāmanubuddhā deśeyaṃ naravīraṃ dhamatāṃ jagadarthe // 342 //

sarvajñaṃ vigatajvaraṃ naravīraṃ yasya nāsti samaḥ kuto 'dhikastribhave 'smin /
stutvā puṇyamupārjitaṃ mayā yadiha tena śāntāṃ bodhivarāmanuttarāṃ spṛśatu lokaḥ // 343 //

atha khalu rāṣṭrapāla sa tathāgataḥ siddhārthabuddhiḥ rājño 'rciṣmato 'dhyāśayaṃ viditvā tathā dharmaṃ deśayāmāsa yathā sarve avaivartikā abhūvannanuttarāyāṃ samyaksaṃbodhau //

atha khalu rāṣṭrapāla puṇyaraśmī rājakumārastaṃ bhagavantaṃ siddhārthabuddhiṃ tathāgatametadavocat - adhivāsayatu bhagavānasmākāṃ nagare śvobhaktena / adhivāsayati ca bhagavān puṇyaraśme rājakumārasya tūṣṇībhāvenānukampāmupādāya //

atha khalu puṇyaraśmī rājakumārastau mātāpitarau tāśva pramadā āmantrayati sma - anumodayantu bhavantaḥ sarve sahitāḥ sarve samagrāḥ / yathālaṃkṛtaṃ ratipradhānaṃ nagaraṃ tathāgatasya niryātayāmuanapekṣaḥ / tairekasvareṇānumoditam //

atha khalu rāṣṭrapāla puṇyaraśmī rājakumāro yathālaṃkṛtaṃ ratipradhānaṃ nagaraṃ tathāgatāya niryātayati sma anapekṣaḥ / pañcarasaśatavyūhena ca bhojanena taṃ tathāgataṃ pratipādayati sma sārdhaṃ bhikṣusaṃghena / sarveṣāṃ teṣāṃ bhikṣūṇāṃ saptaratnacitān vihārān kārayāmāsa maṇicaṃkramān prajñaptānupari ca ratnajālavitānavitatān vāmadakṣiṇena puṣpavṛkṣasupariniṣṭhitān / puṇḍarīkapuṣkariṇyupaśibhitānyubhayato mukhanirmaladūṣyaśatasahasraprajñaptāni (Vaidya, RP 158) śayyāsanāni / ekaikasya ca bhikṣorabhivandya cīvaro dīyate sma ekaikaḥ / anyonyāni cīvarāṇyanipradīyante divase divase / sa tribhirvarṣakoṭibhiḥ styānamiddhaṃ nāvakrāmitavān, nātmaprema kṛtavān, buddhapūjāṃ prati nānyamanasikāraḥ / etasminnantare na kāmavitarkaṃ vitarkitavān, na vyāpādavitarkaṃ na vihiṃsāvitarkaṃ na rājyatṛṣṇām / sarvathānapekṣo 'bhūtkāye jīvite ca, prāgevānyatarasmin bāhyavastuni / etasminnantare yadbhagavatā bhāṣitaṃ tatsarvamavadhāritam, na ca dvirapi sa tathāgataḥ pṛṣṭaḥ / etasminnantare na snāto na sarpitailena vā gātraṃ mrakṣitam, na pādadhāvanaṃ kṛtam, na klāntasaṃjñotpāditā, na jātu niṣaṇṇo 'nyatra bhaktaparibhogārthamuccāraprasrāvaṇārthaṃ ca / yasmiṃśca samaye sa tathāgataḥ parinirvṛtastasmin samaye lohitacandranasya citā kāritā / yatra sa tathāgato dhmāpitastasminneva ca pṛthivipradeśe varṣaśatasahasraṃ dhātūnāṃ pūjāṃ kṛtavān / sarvaṃ jambūdvīpaṃ sarvapuṣpaiḥ sarvamālyaiḥ sarvagandhaiḥ sarvavādyairyāvat sarvapūjāsatkārān kṛtvā pañcāccaturnavatiḥ stūpakoṭyaḥ pratiṣṭhāpitavān / te ca stūpāḥ saptaratnamayā ratnajālasaṃchannā muktājālavitānavitatāḥ / saptānāṃ ratnānāṃ pañca pañca chatraśatānyekaikasmin stūpe āropitavān / sarvatra ca stūpe tūryaśatasahasrāṇi niścāritavān / samantataśca jambūdvīpe puṣpavṛkṣān ropitavān / ekaikatra dīpyate sarvagandhatailasya / sarvagandhamālyavilepanaiśca pūjāmakarot / anenopāyena varṣakoṭiṃ pūjāṃ kṝtvāḥ tataḥ pravrajitaḥ / sa pravrajitā traicīvariko 'bhavat / nityaṃ piṇḍapātacāriko 'naiṣadyikaḥ / na jātu pārśvaṃ dattavān, na styānamiddhamavakrāmitavān / tena nirāmiṣacittena catako varṣakoṭyo dharmadānaṃ dattam / na cānenāntaśaḥ / sādhukāro 'pi parasyāntikātpratikāṅkṣitaḥ, kutaḥ punarlābhasatkāraḥ / nāpi klānto 'bhūddharmaśravaṇena dharmadeśanayā ca / tasya devatāḥ paricaryāṃ kurvanti sma / tasya cānuśikṣitvā sarvajanapado 'ntaḥpuraṃ sarvapādamūlaṃ sarvasahāyāśca pravrajitāḥ //

atha khalu rāṣṭrapāla śūddhāvāsakāyikānāṃ devaputrāṇāmetadabhavat - puṇyaraśmeranuśikṣamāṇaḥ sarvarājyajanakadaḥ pravrajitaḥ / asmābhistasyopasthānaparicaryā kartavyā / trayāṇāṃ ratnānāmupasthāna kṛtaṃ bhaviṣyati / tasya punastathāgatasya parinirvṛtasya catuḥṣaṣṭivarṣakoṭyaḥ saddharmastasthau / sarvasya puṇyaraśminā bhikṣuṇā buddhasahasrasya caivaṃrūpā pūjā kṛtābhūt //

syātkhalu punaste rāṣṭrapāla etarhi kāṅkṣā vā vimatirvā vicikitsā vā - anyaḥ sa tena kālena tena samayenārciṣmān nāma rājābhūt / na khalu punastvayaivaṃ draṣṭavyam / tatkasya hetoḥ ? amitāyuḥ sa tathāgatastena kālena tena samayenārciṣmānnāma rājābhūt / syātkhalu punaste rāṣṭrapāla - anyaḥ sa tena kālena tena samayena puṇyaraśmirnāma rājakumāro 'bhūt / na khalu punastvayaivaṃ draṣṭavyam / tatkasya hetoḥ ? ahaṃ sa tena kālena tena samayena puṇyaraśmirnāma rājakumāro 'bhūt / yāpi sā nagaradevatā, akṣobhyastathāgato 'bhūt / (Vaidya, RP 159) tasmāttarhi rāṣṭrapāla bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena tasya puṇyaraśmirājakumārasyāniśikṣitavyamadhyāśayapratipattyā priyāpriyaparityāgitayā apramādacaryayā - evaṃ duḥkhābhisaṃskārapratilabdhā me 'nuttarā samyaksaṃbodhiriti / tatte 'nabhiyuktā lābhasatkāraślokagurukā jñātyadhyavasitā mānahatā lābhahatāstapasvino vihanyante, lābhahetoḥ śāsanāddūrībhavanti, nirarthakaṃ pravrajitāḥ śramaṇadūṣakā bodhisattvakhaṭukāḥ kāyavākcittavaṅkāḥ naimittikāḥ vitathapratijñāḥ svapratijñātaścyutāḥ cīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣajyapariṣkāranimittamadhyavasitāḥ / ahrīkā anapatrapā acāritrā asaddharmaprasṛtā gocaravirahitā buddhagocarāddūrībhūtā buddhajñānavirahitāḥ mokṣacittavirahitāḥ bodhicittavirahitāḥ / tasmāttarhi rāṣṭrapāla imamevaṃrūpaṃ dharmaṃ śrutvā boddhavyam - pāpamitrānyudyuktāni na sevitavyāni lābhārthikānām //

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

aprameye daśabalacalite lābhe jñātau parigatahṛdayā /
hitvā bodhiṃ guṇaśatanicitāṃ lābhārthaṃ te parakulanicatāḥ // 344 //

dhvāṅkṣā duṣṭā hrīdhṛtirahitā kṣetrārthaṃ te namucivaśagatāḥ /
kleśādhīnā bhavagatipraṇatā bhāṣantyevaṃ vayamapi guṇinaḥ // 345 //

kāyo 'raṇye smṛtirapi nagare lābhārthaṃ te caritavikalpe /
dūre mokṣo nabha iva dharaṇi dūre jāhu bhujagavadetān // 346 //

buddho dharmo na ca priyavadatāṃ tadvatsaṃgho guṇaśatabharitaḥ /
hitvā svargaṃ kupathaprayātā aṣṭavighātairbhavaśatavihatāḥ // 347 //

śrutvaināṃ mama cārikāṃ samupadiṣṭāṃ bhūtādhyāśayato 'tra yujyathā pratipattyā /
duṣprāpyaṃ bahukalpakoṭibhiḥ kṣaṇaprāptā tasmādatra yathoktadharmatāmabhiyujyet // 348 //

yo hīcchedvarabodhi budhyituṃ varayāne smāryāstena mahīpate guṇāstasya /
saṃcintya yathābhūta yoniśaḥ sthātavyamevaṃ bodhi asaṅga ridhyate sugatānām // 349 //

āryaṃ vaṃśaṃ niṣevate guṇaprekṣī jñānaṃ tatra utpādayecchu ivātra /
mā evaṃ pravijahya śāsanaṃ guṇamaṇḍaṃ sarvāsvetagatīṣu pañcasū yatha bālāḥ // 350 //

Vaidya, RP 160

śailāraṇyaguhānijāsino bhavateha tatrasthāśca ma ātma manyathā paṭapaṃsī /
ātmānaṃ paribhāṣathā satatanitya - manusmaranto buddhakoṭi virāgitā purimā ye // 351 //

kāye jīvita tṛṣṇa utsṛha anapekṣā dharme yujyata tīvra gauravaṃ janayitvā /
pratipattiśca mayāpi bhāṣitā iha sūtre paścā bodhi na teṣu durlabhā iha sthitvā // 352 //

ye yuktāśca ihāpi harṣitā jinayāne śrutvā yukta sudurmanā bhavitāraḥ /
tasmādvai janayeta śāsane adhimuktiṃ mā paścādanutāpa bheṣyathā vicaramāṇāḥ // 353 //

yaśca punā rāṣṭrapāla bodhisattvaḥ pañcapāramitāsu caret, yaśceha dharmaparyāyapratipatyā saṃpādayet - ahamatra śikṣiṣye 'hamatra saṃvare sthāsyāmi / eṣa puṇyaskandho 'sya puṇyaskandhasya purataḥ śatatamāmapi kalāṃ nopaiti sahasratamāmapi śatasahasratamāmapi koṭiśatasahasratamāmapi, saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi dhṛtipadamapi nopaiti / asmin khalu punardharmaparyāye bhāsyamāṇe triṃśatāṃ niyutānāṃ sadevamānuṣāsurāyāśca prajāyā anutpadantapūrvāṇyanuttarasyāṃ samyaksaṃbodhau cittānyutpannāni / avaivartyāścābhūvannanuttarasyāḥ samyaksambodheḥ / saptānāṃ ca bhikṣusahasrāṇāmanupādāyāsravebhyaścittāni vimuktāni //

atha khalu āyuṣmān rāṣṭrapālo bhagavantametadavocat - kiṃnāmāyaṃ bhagavan dharmaparyāyaḥ,kathaṃ cainaḥ dhārayāmi ? evamukte bhagavānāyuṣmantaṃ rāṣṭrapālametadavocat - amoghapratijñāviśuddhamiti nāma dhāraya / satpuruṣavikrīḍitaṃ bodhisattvacaryāviniścayaṃ nāma dhāraya / arthapāripūrī ca nāma dhāraya //

idamavocadbhagavān / āttamanā āyuṣmān rāṣṭrapālaḥ sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan //

iti puṇyaraśmeḥ satpuruṣasya pūrvayogasūtraratnarājaṃ samāptam //

āryarāṣṭrapālaparipṛcchā nāma mahāyānasūtraṃ samāptam //

(Vaidya, RP 161-164): ślokasūcī