Purūravas: Kādambarīsvīkaraṇasūtramañjarī

Header

This file is an html transformation of sa_purUravas-kAdambarIsvIkaraNasUtramaJjarI.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Oliver Hellwig

Contribution: Oliver Hellwig

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from purukadu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Pururavas: Kadambarisvikaranasutramanjari

Input by Oliver Hellwig (hellwig7@gmx.de), Berlin, 2001/02

Commentary marked with asterisk and brackets.

Der digitalisierte Text kann in jedem Rahmen ohne
Einschraenkungen genutzt werden. Allerdings sollte ein
Hinweis auf den Einleser enthalten sein.

Revisions:


Text

Kādambarīsvīkaraṇasūtramañjarī

ananyajasaptatantau anutarṣasvīkaraṇasyātyāvaśyakatvāt // 1

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * idānīm ātmabhuvā kriyamāṇe saptatantau tatsādhanatvenānirvacanīyasukhodbodhahetutvena vāruṇīprāśanam anudarśayati ananyajasaptatantāv iti || 1.1
* anutṛṣyanti anirvacanīyānandaṃ prāpnuvanti anenety anutarṣaṃ kādambaraṃ tasya svīkaraṇam anuprāśanaṃ tasya prāśanasyātyāvaśyakatvam atīva īpsitatamatvam anirvacanīyānandapradātṛtvena retaḥstambhakatvena hetunā karmānuṣṭhānāt pūrvaṃ pracetasaḥ kanyāyāḥ svīkaraṇaṃ kartavyam ity arthaḥ || 1.2
* makaradhvaja ātmabhūḥ ity amaraḥ || 1.3
* saptatantur makhaḥ kratur ity amaraḥ || 1.4
* nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āho svit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti || 1.5]

ratyānandasyodbodhe anirvacanīyānandasya kāraṇabhūtatvāt // 2

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * ratyānandasyeti || 2.1
* anutarṣasvīkaraṇe kṛte satīti jñeyam || 2.2
* anena vākyena anayoḥ kāryakāraṇasaṃgatiḥ upapāditā bhavati tathā cāyam arthaḥ anutarṣasvīkaraṇe kṛte sati nidhuvanavyāpāre ratyānando 'nirvacanīya utpadyate netarathā sāmudrikaṇāmiśritasya sūpaśākādidravyasyeva nīrasaḥ svāduḥ prādurbhūyate ity arthaḥ || 2.3
* anyad apy anirvacanīyam upakārāntaraṃ tṛtīyasūtreṇa anuśāsti saṃpradarśayati || 2.4]

udañjyabhyutthāne pracetasaḥ kanyāyāḥ svīkaraṇasya paramakāraṇatvam // 3

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * udañjyabhyutthāne iti || 3.1
* pāśinaḥ ātmajāyayā saha atiprītyupacayena tādātmyabhāvaṃ gamite sati nimittakāraṇasyātyupakārakatayā taddvārā svakīyānandasyānirvacanīyāhlāde prayojakībhūtaṃ bhavatīty arthaḥ || 3.2
* anena vākyenātyāvaśyakatayā tādṛgvyāpārasya purastāt tādṛṅnirveśanaṃ sampādya tatpurastāt saptatantoḥ karmādhikāre 'dhikāritā itarathā nimittakāraṇe utsāhaśaktibhraṃśāt sākalyena narmavyāpāradhvaṃso bhavatīty arthaḥ || 3.3
* etasya sūtrasya rāddhāntasūtraṃ darśayati || 3.4]

prayojyaprādhānyakartṛtvābhāve ratitantraṃ vidhātum aśakyatvāt // 4

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * prayojyaprādhānye iti || 4.1
* prayojyasyodañjeḥ prādhānyakartṛtvam abhyutthāne sati sampadyate tadabhāve abhyutthānābhāve nimittāpāye naimittikasyāpy apāya iti nyāyena ratitantraṃ lupyate kutaḥ || 4.2
* nimittakāraṇasyābhāvāt yathā turīvemādisattve paṭakāryasyotpattir netarathā tathā abhyutthānasattve tantravidhānasyotpattiḥ || 4.3
* anena vākyenātyāvaśyakatvenānutarṣasvīkaraṇaṃ sampādya tatpurastāt nidhuvanavyāpāre pravṛttir vidheyā iti bhāvaḥ || 4.4
* idānīṃ sūtracatuṣṭayasya sākalyena kṛtsnaṃ tātparyārthaṃ saṃgṛhya avyabhicaritaṃ sarvasūtrāṇāṃ rāddhāntavākyaṃ saṃpradarśayati || 4.5]

prayojye narmavyāpāravistāre abhyutthānaviśiṣṭodañjyabhāve sarvāṅgīṇavyāpāropalakṣitaṃ ratitantraṃ kartum adhikārābhāvāt // 5

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * prayojye narmavyāpāravistāre iti || 5.1
* pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ || 5.2
* tasmād anutarṣasvīkaraṇād anantaram eva narmakarmādhikāre ādhikārikatvam iti pañcasūtrāṇām eka eva tātparyārthaḥ || 5.3
* māghakirātaraghuvaṃśeṣu siddhāntitasya vākyasyaivāyam anuvādaḥ na tv apūrvavidhānaṃ svamanīṣayā upakalpya proktam iti śaṅkanīyam || 5.4
* kiṃ ca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṇām āptavākyavat yathārthopadeśam anuśāsti || 5.5]

ratitantravilāse anirvacanīyarasotpattau sīdhusaṃgrahaṇasya paramakāraṇatvam // 6

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * ratitantravilāse iti || 6.1
* ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ || 6.2
* kiṃ cānyad apy anirvacanīyaṃ rasaviśeṣāntaraṃ sīdhuprāśanenānudarśayati || 6.3]

lalitavibhramabandhavilāse puṣkarādhipater ātmajāyāḥ naisargikasvabhāvaḥ // 7

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * lalitavibhramabandheti || 7.1
* puṣkaraṃ sarvatomukham ity amaraḥ || 7.2
* puṣkarādhipateḥ ātmajāyāḥ lalitavibhramabandhaprāduṣkaraṇaṃ naisargikaḥ svabhāva iti sūtrārthaḥ || 7.3
* atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ || 7.4
* idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti || 7.5
* anyad apy upakārāntaram uttarasūtreṇa saṃpradarśayati || 7.6]

upaśyāmayā saha madhuvāra udañjidhārṣṭye prayojakaḥ // 8

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * upaśyāmayeti || 8.1
* śyāmāvasthāyā upa samīpe vartate sā upaśyāmā tayā caturdaśapañcadaśahāyanātmikayā yoṣayā saha madhuvārā madhupānāvṛttiḥ udañjidhārṣṭye atyantadṛḍhataratve prayojako bhavati anena vākyena parisaṃkhyāvidheḥ svarūpaṃ prakāśitaṃ bhavati || 8.2
* tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ || 8.3
* nirarthakaprayāse kasyāpi matir naivotpadyata iti nyāyāt || 8.4
* dhanvantaryādīnāṃ matam anusṛtya kāpiśāyanasvīkaraṇe 'nirvacanīyāhlādadyotakam upakārāntaram anudarśayati || 8.5]

śyāmayā saha nirveśanaṃ yāmadvayasopalakṣitadiṣṭāvadhiretaḥstambhane paramakāraṇam // 9

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * śyāmayā saheti || 9.1
* ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvat kālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ || 9.2
* idānīṃ narmavyāpāravistāre 'paricitanarmasukhānandāya nidhuvanāt pūrvaṃ kāpiśāyanaprāśanaṃ narmakhedāpanuttaye 'tyāvaśyakatvenānudarśayati || 9.3]

nistanūruhavarāṅgasambhede yoṣāyā anuprāśanasyātyāvaśyakatvāt // 10

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * nistanūruhavarāṅga iti || 10.1
* nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyai reyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ || 10.2
* tayā yoṣayā kāpiśāyane pīte sati uttarasūtreṇa pānajanyaṃ yat sukhaṃ tad darśayati || 10.3]

kriyamāṇe 'nuprāśane nirbhedavyathā nānubhūyate // 11

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * kriyamāṇe 'nuprāśana iti || 11.1
* priyasakhīdvārā kriyamāṇe 'nuprāśane satīti jñeyam madāvirbhāveṇa anusaṃdhānābhāvāt nirbhedajanyā vyathā nānubhūyate ity arthaḥ || 11.2
* uttarasmin ghasre upakārakāntaram anudarśayati || 11.3]

uttarasmin ghasre asaṃbheditam iva varāṅgaṃ paridṛśyate // 12

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * uttarasmin ghasre iti || 12.1
* varāṅgavidīrṇād anantaram uttarasmin ghasre dine asaṃbheditam iva avidīrṇam iva paridṛśyate varāṅgam idam eva upakārakāntaram || 12.2
* yoṣāyā anuprāśanena taddvārā uttararūpe phalavaiśiṣṭyaṃ saṃpradarśayati || 12.3]

kriyamāṇe narmavyāpāre udañjer dhārṣṭyasya phalegrahiḥ paridṛśyate // 13

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * kriyamāṇe narmavyāpāra iti || 13.1
* uttararūpeṇa kriyamāṇe narmavyāpāre nidhuvanavyāpāre udañjer dhārṣṭyasya yaṣṭikāṇḍam iva atikaṭhinatāṃ samprāptasya meḍhrasya phalegrahir avandhyasāmarthyaṃ paridṛśyate || 13.2
* etad uktaṃ bhavati kāpiśāyanasya anuprāśanamātreṇātisaṃkucitatvaṃ prāptasya yoṣāyāḥ varāṅgasya atidṛḍhatamasyāpy udañjeḥ varāṅgamukhavidīrṇane sāmarthyābhāvāt parābhavaṃ prāpta evety arthaḥ || 13.3
* saṃbhedite 'pi varāṅge kāpiśāyanaprāśanena atisaṃkocaṃ prāptasya yoṣāyāḥ varāṅgasya vivarakaraṇe udañjau mahatī vyathā prādurbhūyate iti bhāvaḥ || 13.4
* anena vākyena dvitīyavṛttāv api punaḥ yo 'nividīrṇasukhaṃ puruṣo 'nubhūyate iti tātparyārthaḥ || 13.5
* śyāmayā saha nirveśane ratisukhodbodhanaṃ vīryastambhanaṃ kālāvadhiṃ ca proktam upaśyāmayā saha krīḍane samupasthitau tatrāpi aireyasvīkaraṇasya atyāvaśyakatvenānuvidhānaṃ vidadhāti || 13.6]

upaśyāmayā saha vyānatādibandhe samupasthitau pāśina ātmajāyāḥ svīkaraṇe anirvacanīyasukhānubhave hetuḥ kāraṇatvam // 14

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * upaśyāmayā saheti || 14.1
* aprāptayauvanābhiḥ saha bāhyatantre manīṣāyāḥ samupasthitau aṇumātraṃ tasyai prāśayitavyaṃ tāvanmātreṇaiva ubhayoḥ ānandasukhānulabdheḥ cumbanādivyāpāre anuvidhīyamāne alpasvīkāramātreṇa ānandānubhavadarśanāt na tatra ādhikyena pāśinaḥ || 14.2
* ātmajāyāḥ svīkaraṇam iti hetuvādaṃ manasi nidhāya auttarīyaṃ sūtram anuśāsti || 14.3]

aprāptayauvanābhiḥ saha samprayoge aṇumātraprāśanena caritārthatvāt // 15

aprāptayauvanābhiḥ saheti // 16

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * idānīm utkaṭayauvanāvasthāyām aireyaprāśanaṃ ratitantravilāse upadiśyate netarāvasthāyām upayogābhāvād anadhikāritvād ity ālocya dvitīyāvasthāyām atyāvaśyakatvam iti paurastyasūtreṇānudarśayati || 16.1]

tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvaṃ sati pūrvarūpasaṃyoge // 17

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * tīyapratyayasya prakṛtibhūtāyām iti || 17.1
* tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ dvitīyāyām avasthāyāṃ dves tīya ity anena dviśabdāt tīyapratyaye sati dvitīyaśabdo niṣpadyate tasyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvam sati pūrvarūpasaṃyoge tādṛgavasthāvatyāḥ yoṣāyāḥ saṃnidhāne satīti jñeyam || 17.2
* nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ || 17.3
* saṃprasāraṇaviśiṣṭatīyapratyayasya prakṛtibhūtāyām avasthāyāṃ tu nātyāvaśyakam ity āha || 17.4]

taditarāvasthāyāṃ tu nādhikārakatvam // 18

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * taditarāvasthāyām iti || 18.1
* diṣṭakanyayā vyāptāyām avasthāyām urojandhayāyām avasthāyāṃ ca tasya prāśane nādhikārikatvam iti || 18.2
* ubhayatra hetutvena sūtradvayaṃ pradarśayati || 18.3]

ekatra parijñānābhāvāt // 19

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * ekatra parijñānābhāvād iti || 19.1
* ekatra paugaṇḍavayasaḥ puruṣakalpasya uttarasmin kāle upaśyāmayā samīkṛte anehasi andhasaḥ rasasya retasaḥ paripakvatāyāḥ abhāvāt tādṛkkarmādhikāre nādhikāritā || 19.2]

itaratra pāñcabhautikāvayavānāṃ kṣīṇataratvāc ca // 20

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * itaratreti || 20.1
* jīrṇāvasthāyām api tadānīṃ diṣṭakanyayā saha atinarmavyavasāyena sarvāsām indriyavṛttānāṃ svakīyapravṛttau kṣīṇataratvasya dṛśyamānatvān nādhikārakatvam || 20.2
* bālasya tathā jarāvataḥ puruṣasya ubhayoḥ narmakarmādhikāre nādhikāriteti sūtradvayasya tātparyārthaḥ || 20.3
* kāraṇarūpopādhau satyāṃ kāryarūpasyopādheḥ anudarśanam iti nyāyena padmāyāḥ anugraheṇa paripūritānāṃ sārvabhaumādīnām eva anayā puṣpadhanuṣaḥ saraṇyā anuvartanaṃ sārvakālikaṃ nityakarmādhikāravat yuktataraṃ nānyeṣām iti prakaraṇopasaṃhāram anudarśayati || 20.4]

haripriyāvatāṃ janānām etac chākheṇānuvartanam atyāvaśyakam // 21

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * haripriyāvatāṃ janānām iti || 21.1
* nanu ekatra vidhāne niṣedhavākyaṃ kutra vidhīyate ity uktaṃ cet pūrvoktajanapratiyogikeṣu pravartate ity āśayenāha || 21.2]

taditareṣām etacchākhe pravṛttir na vidhīyate // 22

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * taditareṣām iti || 22.1
* kṣīrodajāyāḥ vibhavena rahitānām ity arthaḥ || 22.2
* nanu atyāvaśyakatvena īdṛkkarmavidhānaṃ kutrābhivyāptam iti cet tat sthānaṃ saṃpradarśayati || 22.3]

pāriśeṣyāj jaladhisambhavayā yukteṣv etac chāstrasya pravṛttiḥ // 23

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * pāriśeṣyād iti || 23.1
* pariśeṣasya bhāvaḥ pāriśeṣyaṃ tasmāt niṣedhavyāptyā rahitāt pārāvāratanūjayā saṃyukteṣv eva kāpi śāyanasvīkaraṇaśāstrasya pravṛttiḥ anirvacanīyānandabodhāya pravartata ity arthaḥ || 23.2
* matāntaram anudiśati || 23.3]

gotrāpatyaghasre anutarṣasvīkaraṇasyātyāvaśyakatvam iti mārkaṇḍeyādiḥ // 24

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * gotrāpatyaghasreṣv iti || 24.1
* gotrāyāḥ apatyaṃ tasya ghasraṃ dinaṃ tasmin dine anutarṣasvīkaraṇam iti mṛkaṇḍatanūjasya matam || 24.2
* taditareṣāṃ matam uttarasūtreṇānudarśayati || 24.3]

kāvyaghasreṣv atyāvaśyakatamam iti surathavaiśyau // 25

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * kāvyaghasreṣv iti || 25.1
* śukro daityaguruḥ kāvya iti kośābhidhānāt ghasro dināhanī vā tv ity amaraḥ || 25.2
* surathādaya iti ādiśabdena vaiśyasya saṃgrahaḥ || 25.3
* niyamavidheḥ tātparyārthaṃ saṃpradarśayati || 25.4]

vākyadvayasya śaktyupāsanāvatāṃ viniyogāt // 26

taditareṣāṃ yathākālopadeśaḥ // 27

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * vākyadvayasyeti || 27.1
* śaktyupāsanāvatām evāyaṃ niyamaḥ yat ghasradvaye 'py anuvartanaṃ taditareṣāṃ janānāṃ pralambaghnamatānuyāyināṃ tu yathākālopadeśa iti na ghasradvaye parisaṃkhyānam ity arthaḥ || 27.2
* kiṃca || 27.3]

dvitīyavarṇe sārvakālikam abhyanujñānam // 28

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * dvitīyavarṇe iti || 28.1
* kṣatrajātau dvitīyavarṇe kāpiśāyanasvīkaraṇavidhānaṃ sārvakālikaṃ tāmasīprakṛteḥ upāsanādhikāravatāṃ nirantaraṃ kādambarasvīkaraṇaṃ kartavyatvenābhimatam || 28.2
* aparokṣānubhavena tatsvarūpānudarśane upādānakāraṇatvāt ātmabhuvaḥ tanoḥ upāsanādhikāravat na ghasrayoḥ anuvartanam || 28.3
* aupadeśikavarṇasya niyamavidhānaṃ vidadhāti || 28.4]

yāgahetunā prathamavarṇasya yathāvācanikābhyanujñānam // 29

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * yāgahetuneti || 29.1
* vājapeye surāgrahān gṛhṇāti sautrāmaṇyāṃ surāgrahān gṛhṇātīti vākyadvayena prathamavarṇikasya yathāvācanikam eva grahaṇaprāśaneṣu ādhikāriko vidhiḥ || 29.2
* tathā cāyam arthaḥ vājapeye tu grahaṇamātrasyaivābhyanujñānaṃ prāśanābhyanujñānaṃ tu tṛtīyavarṇasyaiva tathā cānuśravikavākyaṃ vimāthaṃ kurvate vājasṛta iti || 29.3
* sautrāmaṇyāṃ tu yāgakartur eva prāśanaṃ nigamavākyenābhidhīyate netareṣām ṛtvijām tatrāpy āghrāṇenaiva prāśanapratipattir iti matāntaram iti ṛṣyantarāṇāṃ vacanam iti || 29.4
* sārvakālikābhyanujñānaṃ tu rasādhipatīnām eva nānyeṣāṃ janānām iti prakaraṇārtham upasaṃharati || 29.5]

khaṇḍamaṇḍalādhipatyādīnām indirāvatāṃ janānām api sīdhugrahaṇasya vilāsaḥ sārvakālikaḥ // 30

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * khaṇḍamaṇḍalādhipatyādīnām iti || 30.1
* alpaviṣayasya śāsanakartṇāṃ rājñāṃ lokamātur anugraheṇa paripūritānāṃ sīdhugrahaṇena vilāsānubhavaḥ vilāsānām anubhavanaṃ sārvakālikam na surathavaiśyādīnāṃ matam anusṛtya pravartanam ity arthaḥ || 30.2
* yuvatīnāṃ prāśane niyamavidhiṃ saṃpradarśayati || 30.3]

svakīyapriyasāhacaryeṇa yuvatīnām abhyanujñānam // 31

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * svakīyapriyasāhacaryeṇeti || 31.1
* nidhuvanakāle eva svapatibhiḥ sārdhaṃ kādambarasvīkaraṇasyābhyanujñānaṃ netarāvasthāyāṃ kutaḥ upayogābhāvāt niṣphalaprayāse svīkaraṇasya vaiyarthyāpatteḥ || 31.2
* niyamavidhāv api kiṃcid viśeṣāntaram anubadhnāti || 31.3]

tatrāpy ananyajamakheṣv eva netaratra vidhānam // 32

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * tatrāpi ananyajamakheṣv eveti || 32.1
* ananyajena kriyamāṇeṣu makheṣv eva atyāvaśyakatvena anutarṣasvīkaraṇavidhānaṃ netaratra tadatiriktakāleṣv iti || 32.2
* yoṣāyāḥ atra yoṣāsaṃgraheṇa upaśyāmādīnām eva saṃgrahaḥ na vibhraṃśitadvitīyāvasthānām āsyapadmena prāśanaṃ tu atyutkṛṣṭaphalaviśeṣāntaraṃ niścitya atyāvaśyakatvena prāśanam anudarśayati || 32.3]

yoṣāyāḥ āsyapadmena prāśanaṃ bhāṣāyāḥ prabodhe avyabhicaritakāraṇam // 33

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * yoṣāyāḥ āsyapadmeneti || 33.1
* yoṣāyāḥ āsyapadmena prāśane kriyamāṇe yathecchikī bhāṣāyāḥ anusphurtir bhavatīty arthaḥ || 33.2
* anena vākyena śravaṇādivyavasāyarahite 'pi jane niṣprayāsenaiva tridaśānāṃ gīḥ svamukhāt prādurbhūyata ity arthaḥ || 33.3
* anyad apy utkṛṣṭataraṃ phalaviśeṣāntaraṃ svīkāramātreṇa saṃpradarśayati || 33.4]

śyāmāyā āsyasahasrapattrād anuprāśanam aparokṣānubhavena mūlaprakṛteḥ svarūpasyānudarśanam // 34

* [<Kommentar zur Kādambarīsvīkaraṇasūtramañjarī> * śyāmāyā āsyasahasrapattrād iti || 34.1
* śyāmāyāḥ kamalaprasūnāt anuprāśanaṃ pratyakṣānubhavena sākṣāt mūlaprakṛteḥ svarūpānudarśane hetuḥ kāraṇam iti tayā saha saṃprāśane kriyamāṇe kṛtsnasya prapañcasya kāraṇabhūtāyāḥ mūlaprakṛteḥ sākaṃ saṃgato bhavati || 34.2
* yad vā tatsvarūpaṃ sākṣād avyavadhānena paśyatīty arthaḥ || 34.3
* anena vākyena sāyujyādikaṃ phalam api nirāyāsena prāpnotīty arthaḥ || 34.4
* ratikāle sīdhupānaṃ kartavyaṃ vidhibodhitam || 34.5
* tat purastāt kāmaśāstre proktaṃ krīḍānuvarṇanam || 34.6
* tat sarvaṃ tu prakartavyaṃ yoṣāyāḥ sukhalabdhaye || 34.7
* svasyāpi sukhabodhāya apatyotpattihetave || 34.8
* phaladvayaṃ sa prāpnoti prajāṃ kāmasukhaṃ tathā || 34.9
* urvaśīlokam āpnoti antakāle tu saḥ pumān || 34.10
* iti śrīmahārājarṣivaryeṇa purūravasā viracitaṃ kāmijanānāṃ vinodāya rativilāsāṅgabhūtaṃ kādambarasvīkaraṇasūtraṃ savyākhyānaṃ samāptim agamat || 34.11]