Prakāśasaṃhitā (a Pāñcarātrasaṃhitā)

Header

This file is an html transformation of sa_prakAzasaMhitA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from prakassu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Prakasa-Samhita (a Pancaratra Samhita)

Input by members of the Sansknet project
(www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, many word boundaries are not marked by spaces.

Revisions:


Text

atha prathamo 'dhyāyaḥ

sarvalokeśvaro viṣṇuḥ sṛṣṭyādyaṣṭakṛdīśvaraḥ /
yathā sasarja nikhilaṃ tanme brūhi jagadguro // PS_1,1.1 //

śrīhaṃsa uvāca

nārāyaṇo 'nantaśaktiḥ pūrṇānando 'kṣaraḥ svarāṭ /
jñanānandātmakānantatanurāsīditi śrutiḥ // PS_1,1.2 //

tasya svatantrasya hareḥ sākalyena mahātmanaḥ /
svarūpaṃ naiva jānanti ramābrahmādayopi tu // PS_1,1.3 //

tathāpi te pravakṣyāmi yathā jānāsi tatvataḥ /
pūrṇakāmasya tasyāsya sṛṣṭyādyairna prayojanam // PS_1,1.4 //

svabhāvastādṛśastasya tadarthaṃ tatkarotyajaḥ /
sa eva bhagavānātmā carācaraniyāmakaḥ // PS_1,1.5 //

aṇḍamāvaraṇān sarvān prākṛtān puruṣottamaḥ /
saṅkarṣaṇo nṛsiṃhena rūpeṇāgrasadīśvaraḥ // PS_1,1.6 //

tataḥ sarvān pūrvakalpamuktān baddhāṃśca cetanān /
svodare sthāpya bhagavān svaprakāśo 'svapatsukhī // PS_1,1.7 //

daśāvaraṇasaṃyuktabramhāṇḍasya stithau mitiḥ /
yāvatpradeśastattulyarūpā śrīrudarūpiṇī // PS_1,1.8 //

tāvadrūpavatī bhūmiḥ vaṭapatrābhavatpurā /
durgā tāvatparimitā andhakārasvarūpiṇī // PS_1,1.9 //

tadā ramāvinā kaścinnānyadāsīdbahisthale /
śūnyanāmnaḥ śiśorgarbhe sarve jīvāstadāvasan // PS_1,1.10 //

tadūrdhvakukṣigā muktāḥ prabhavanti mahālaye /
muktiyogyā madhyakukṣau nityabaddhāstu nabhitaḥ // PS_1,1.11 //

adhosurāḥ kaṭitaṭe prāptaduḥkhāstadūrdhvagāḥ /
vasanti kḷptānandaste muktā bhuñjanti netarāḥ // PS_1,1.12 //

prāptavyān pralayenaiva teṣāṃ dāsyati mādhavaḥ /
hitvā prāptavyamānandaṃ kḷptānandaikabhojinām // PS_1,1.13 //

vaikuṇṭhādi vihārañca hitvā garbhasthitirhareḥ /
pralaye sarvamuktānāṃ nāśa ityucyatebjaja // PS_1,1.14 //

sukhaduḥkhādi bhogārhāḥ icchājñānasvarūpiṇaḥ /
dveṣadharmādharmayatnaniratā jīvarāśayaḥ // PS_1,1.15 //

liṅgabaddhāḥ samastāśca sṛṣṭau jīvāścaranti hi /
sāmyāvasthāmupagatāḥ liṅgadeha samanvitāḥ // PS_1,1.16 //

laye vasantīśagarbhe pūrvaśaktistadānahi /
tadāsarve gāḍhanidrāmupagacchanti tādṛśāḥ // PS_1,1.17 //

laya ityucyate sadbhiḥ na layosti svarūpataḥ /
sarvajīvasvarūpasthāḥ jñānavyañanaśaktayaḥ // PS_1,1.18 //

manovṛttijñānadānaśaktiryāśrutermatā /
layejīvādyabhāvena sā śaktiḥ kuṇṭhitā bhavet // PS_1,1.19 //

vyāpteśvaramatisthānāṃ śrutīnāṃ tādṛśo layaḥ /
aṇḍādijaḍajīvānāṃ vyomāvyākṛtasaṃjñakam // PS_1,1.20 //

āśrayaṃ sṛṣṭikāletatpralaye kuṇṭhitaṃ bhavet /
deśasyāvyākṛtasyāsya nāśa ityucyate laye // PS_1,1.21 //

samasta liṅgadehānāṃ tattatkarmānusārataḥ /
nānāyoni prāpikāsti śaktiḥ sṛṣṭau laye na tu // PS_1,1.22 //

sukhaduḥkhapradāśaktiḥ samastakṛtakarmaṇām /
sṛṣṭau laye na sā viṣṇorājñayā kuṇṭhitā bhavet // PS_1,1.23 //

tādṛśo hi layastasya na svarūpalayasmṛtaḥ /
varṇeṣu sarvabhāṣābhivyañjakā śaktiriṣyate // PS_1,1.24 //

sṛṣṭau na sāsti pralaye teṣāṃ nāśo hi tādṛśaḥ /
tamaḥ sthānāṃ pūrvakḷptaduḥkhabhogo layaḥ smṛtaḥ // PS_1,1.25 //

prakṛtyātmakaliṅgasya jaḍāyāḥ prakṛtestathā /
sūkṣmāṇāṃ sthūlakatvānāṃ triguṇasyāpi kṛtsnaśaḥ // PS_1,1.26 //

sraṣṭṛtvaśaktiḥ sṛṣṭau hi na laye syattato layaḥ /
hitvā jagatsarjanādyaṃ sarvadā śrīpatau ratiḥ // PS_1,1.27 //

atisāmīpyasevā hi layo lakṣmyāḥ prakīrtitaḥ /
anityasyācetanasya aṇḍāntarbahireva vā // PS_1,1.28 //

kramātsaṅkarṣaṇāgnestu dāho nāśa udahṛtaḥ /
deśataḥ kālato vyāptā varṇāsarvepi śāśvatāḥ // PS_1,1.29 //

jaḍā ca prakṛtirnityā jaḍarūpāṇureva ca /
deśataḥ kālato vyāptācidrūpāḥ śrīhareḥḥsadā // PS_1,1.30 //

anantaguṇato nīcā guṇato 'nantar iśvare /
laye samāśritāḥsarve vasanti kṣīṇaśaktayaḥ // PS_1,1.31 //

sampūrṇaśakte bhagavatyanante deśakālataḥ /
paramāṇumitānantānantarūpaḥ sadā hariḥ // PS_1,1.32 //

tadabhinnānantasūkṣmasthūlarūpo hariḥ paraḥ /
samastajīvarūporusūkṣmasthūlasvarūpakaḥ // PS_1,1.33 //

samastajaḍarūpānantānantarūpo jagadguruḥ /
anantānantarapairapyabhinno nirguṇo hariḥ // PS_1,1.34 //

sarvataḥ pāṇipādātmā sarvato 'kṣiśiromukhaḥ /
sarvatra sarvendriyāvān sarvamāvṛtya tiṣṭhati // PS_1,1.35 //

aprākṛtendriyānantarūpakaḥ paramādbhutaḥ /
asaṅgaḥ sarvaviccaiva nirguṇo guṇapūritaḥ // PS_1,1.36 //

bahirantaśca bhūtānām acaraścara eva ca /
avyaktovyaktarūpaśca sādhuḥsatsākṣigocaraḥ // PS_1,1.37 //

ekopyanekavadbhāti nityasatyo mahāsukhaḥ /
anantavedagamyaśca sṛṣṭyādyaṣṭakṛdīśvaraḥ // PS_1,1.38 //

svatantrovarṇanīyorurupānantastu cittanuḥ /
svānantānantacinmātradehamadhyaikadeśagaḥ // PS_1,1.39 //

yoganidrāmupagato vinidro 'svapadīśvaraḥ /
aṇḍasyāvaraṇasyopacayaṃ dagdhvā laye hariḥ // PS_1,1.40 //

upādānaṃ prakṛtyaikībhūtaṃ kṛtvā nṛkesarī /
aniruddhādi mukhagaṃ saṅkarṣaṇa nṛsiṃhataḥ // PS_1,1.41 //

sarvasūkṣmaśarīropacayaṃ dagdhvākhileśvaraḥ /
tadupādānabhūtāni liṅgairekīkarotyajaḥ // PS_1,1.42 //

tadāstaraṇarūpābhūḥ śrīrbhāryārūpiṇī parā /
durgā prāvaraṇākārā hareramitatejasaḥ // PS_1,1.43 //

svāneva suguṇān bhuñjan asuptābhūtsusuptavat /
muktābhuktodaro viṣṇuḥ anantānantabhānuruk // PS_1,1.44 //

svaprakāśosvapadyoganidrayāvaṭapatragaḥ /
sṛṣṭikāle sarvajīvāḥ nānāduḥkhasamākulāḥ // PS_1,1.45 //

bhramanti sarvajīvānāṃ tattacchramanivṛttaye /
laye svāpaṃ prāpayati liṅgabaddhān svadehagān // PS_1,1.46 //

anādiyogtākarmabhāvājñānākulān bahūn /
sṛjyān vilakṣaṇān tāratamyasthān trividhātmakān // PS_1,1.47 //

svalpanidrān mahānidrān gaḍhanidrāsamanvitān /
cinmātrānandabhuṅmuktān sadā duḥkhabhujo 'surān // PS_1,1.48 //

tamaḥsaṃsthān sadā baddhān jaṭhare sthāpya keśavaḥ /
vaṭapatre svapaddevo nidrāmācaratīva saḥ // PS_1,1.49 //

teṣu sṛjyān svayaṃ sṛṣṭvā yathāyogyaphalaṃ vibhuḥ /
sukhaṃ miśraṃ tathā duḥkhaṃ dātumaicchallayāntime // PS_1,1.50 //

layāsyaṣṭamo bhāgo layāntima udāhṛtaḥ /
laye samāliṅya hariṃ vinidrā parameśvarī // PS_1,1.51 //

nidrite vā sadānandavāridhiṃ samupāśritā /
layaṣṭamāṃśe śrīdevī asvatantrā svatantrataḥ // PS_1,1.52 //

prabuddhācājñayā viṣṇoḥ stotuṃ samupacakrame /
deśataḥ kālato 'nantā guṇānantyavivarjitā // PS_1,1.53 //

brahmavāyvoḥ koṭiguṇaiḥ adhikā viṣṇuvallabhā /
laye sṛṣṭau sarvanityapadārtheṣvabhimāninī // PS_1,1.54 //

sṛṣṭyādyaṣṭakarī viṣṇoḥ ājñayānantarūpiṇī /
chāyeva sūkṣmasthūloru rūpaṃ viṣṇuṃ samāśritā // PS_1,1.55 //

viṣṇoranantavedeṣu proktāntadadhikānapi /
guṇānsaṃjānatī sākṣātsarvavedābhimāninī // PS_1,1.56 //

avarṇaṇīyasaundaryā sarvajīvābhimāninī /
śubhreṣu muktiyogyeṣu śubhrā (muktā) śrīrabhimāninī // PS_1,1.57 //

rakteṣu sarvabaddheṣu raktābhūrabhimāninī /
nīleṣvayogyajīveṣu nīlā durgābhimāninī // PS_1,1.58 //

prakṛti prakṛtau sāmyavaiṣamyādi pravartakā /
achinnā bhagavadbhaktā jaḍeṣu jaḍarūpiṇī // PS_1,1.59 //

citsucidrūpiṇī strīṣu strīceṣṭādi pravartakā /
puruṣākṛtirutkṛṣṭā puṃbhāvaparivarjitā // PS_1,1.60 //

avyaktatatkāryamaya dehaśūnyā tathāvidhā /
svayaṃ śrīḥ viṣṇubhāvajñā vedaistuṣṭāva vedavit // PS_1,1.61 //

te vedāḥ ṛgyajuḥsāmātharvaṇāḥ śrīharervaśāḥ /
catvāropi pṛthagjātyā anantā doṣavarjitāḥ // PS_1,1.62 //

udāttādi svarārthādi varṇakramasamāgamāḥ /
visargabindupūrvoruśabdayogyaguṇoccayaiḥ // PS_1,1.63 //

anantakālamarabhyar iṣadvetyāsavarjitāḥ /
sāṃśā samastadeśeṣu vyāptāḥ śuddhajaḍāḥ sadā // PS_1,1.64 //

guṇākhyānaparā viṣṇoḥ śabdadoṣavivarjitāḥ /
jñatajñāpakatā teṣu viparītārthavaktṛtā // PS_1,1.65 //

aspaṣṭatvādayasteṣu vādadoṣānasantyalam /
dhvanirūpā sṛṣṭikāle vāksthā vāgdevatāvaśāḥ // PS_1,1.66 //

laye lakṣmīvaśāḥ sṛṣṭau brahmādyairabhimānibhiḥ /
rakṣitāḥ pralaye sṛṣṭāvekarūpā bhavanti hi // PS_1,1.67 //

anantānantasaṃkhyātāḥ viṣṇoḥ jñāne ca sādhakāḥ /
sarvadeśagatānantā kaṇṭhasthāstasya śārṅgiṇaḥ // PS_1,1.68 //

kaṇṭhenodgīyamanāste jīvānāṃ yogyatāvaśāt /
tattatsvarūpavijñānavyañjakāḥ śrīharīcchayā // PS_1,1.69 //

vṛttijñānotpādaśauṇḍāḥ a(yogyā)thājñānāmamabodhakāḥ /
śabdarūpāḥsākṣiyuktamanaḥ śrotraikagocarāḥ // PS_1,1.70 //

sarvaśabdātmakahareḥ bimbasya pratibimbakāḥ /
śabdarūpā vedagatā durgā sānantarūpiṇī // PS_1,1.71 //

puruṣodbodhituṃ jñātvā tuṣṭāva puruṣaṃ param /
anantātmānantaśaktiḥ oṃ(ā)kārādi śrutivrajān // PS_1,1.72 //

nityān savyañjayan teṣāṃ sṛṣṭau durgāmupādiśat /
pralayasyāṣṭame bhāge vedasraṣṭurjagatpateḥ // PS_1,1.73 //

oṃ(a)kāraḥ prathamo vyakto babhūva bhagavanmayaḥ /
aumānādabindū ca ghoṣaśāntātiśāntakāḥ // PS_1,1.74 //

yatsvarūpāśca viśvādyāḥ yadvācyā yadgatāḥ parāḥ /
oṅkāravācyaḥ puruṣaḥ putrāste nityacinmayāḥ // PS_1,1.75 //

te viśvataijasaprājñaturyātmāntarātmanām /
paramātmajñānātmakānāṃ rūpāṇāṃ vācakā hareḥ // PS_1,1.76 //

tārapraṇavaśabdābhyāṃ vācya oṅkārar iritaḥ /
nārāyaṇāṣṭākṣarākhyaḥ taragarbhākṣarairabhūt // PS_1,1.77 //

abhivyaktotha viśvādirvyaktaviśvādayokhilāḥ /
nārāyaṇamanorvācyāḥ devatāḥ parikīrtitāḥ // PS_1,1.78 //

tāragarbhākṣarairādyaiścaturbhirabhavanmanuḥ /
vyāhṛtyākhyo 'niruddhādyāḥ viśvādyutthā tadīritāḥ // PS_1,1.79 //

tāragarbhākṣarairvyaktāḥ varṇāḥ pañcāśadīritāḥ /
akaucaṭautapau tadvadyaśau aṣṭā udāhṛtāḥ // PS_1,1.80 //

aṣṭavarṇāḥ akārotthāḥ acaḥ ṣoḍaśasaṃmatāḥ /
pañcavarṇāḥ kavargasya ukārotthāḥ prakīrtitāḥ // PS_1,1.81 //

makārotthāścavargasya pañcavarṇāḥ prakīrtitāḥ /
ṭavargapañcavarṇāstu nādotthā iti saṃmatāḥ // PS_1,1.82 //

pañcavarṇāstavargasya binduvyaktā udāhṛtāḥ /
pavargapañcavarṇāstu ghoṣataḥ sambhavanti hi // PS_1,1.83 //

yavargasya caturvarṇāḥ vyaktiṃ yāsyanti śāntitaḥ /
atiśāntācchavargasya pañcavarṇāḥsamutthitāḥ // PS_1,1.84 //

kaṣayogādabhivyaktaḥ kṣopyanyokṣara ucyate /
pañcāśatāntuvarṇānāṃ tāravarṇāṣṭa daivataiḥ // PS_1,1.85 //

viśvādibhiḥ kramādvyaktāḥ ajādyā devatāmatāḥ /
aja ānanda indreśa ugra ūrja ṛtambharaḥ // PS_1,1.86 //

ṝghaḥḷśau lṝjirekātmaira ojobhṛdaurasaḥ /
antordhagarbhaḥ kapilaḥ khapatirgaruḍāsanaḥ // PS_1,1.87 //

gharmoṅgasāraścārvaṅgaśchandogamyo janārdanaḥ /
jhaḍitāriñamaṣṭaṅkī ṭhalako ḍarako ḍharī // PS_1,1.88 //

ṇātmātārasthapodaṇḍī dhanvī namyaḥ paraḥ phalī /
balirbhagomanuryajño rāmo lakṣīpatirvaraḥ // PS_1,1.89 //

śāntasaṃvit ṣaḍguṇaśca sārātmā haṃsalālukau /
akārādyaiḥsarvavarṇairvācyā ete prakīrtitāḥ // PS_1,1.90 //

kṣavācyo nṛsiṃhastu sarvajīvaniyāmakaḥ /
ekapañcāśadvarṇātmā matṛkāmantrar iritaḥ // PS_1,1.91 //

nārāyaṇāṣṭavarṇāśca caturvyāhṛtibhiḥ kramāt /
vāsudevadvādaśārṇamantrobhūnmahadātmakaḥ // PS_1,1.92 //

keśavādyāḥ dvādaśaiva tanmantrākṣara devatāḥ /
trivāraṃ viṣṇunaivoktān mantrān nārāyaṇādabhūt // PS_1,1.93 //

gayatrī brahmaḥṛṣikā dviguṇādvādaśākṣarāt /
keśavādyāścaturviṃśat gāyatrīvarṇadevatāḥ // PS_1,1.94 //

gāyatryāḥ pauruṣaṃ sūktaṃ sūktānmantrāstu vaiṣṇavāḥ /
puṃsūktapratipādyastu puruṣo harirīritaḥ // PS_1,1.95 //

viṣṇumantrodito viṣṇuḥ sarvātmā parikīrtitaḥ /
praṇavoṣṭau vyāhṛtayo mātrṛkādvādaśākṣarau // PS_1,1.96 //

gāyatrī brahmaḥṛṣikā puṃsūktaṃ vaiṣṇavaṃ tathā /
aṣṭāvete mahāmantrāḥ vaidikāḥsarvasiddhidāḥ // PS_1,1.97 //

puṃsūktātsarvavedānāṃ vyaktirāsīditi śrutiḥ /
durgayānantarūpiṇyānanta vedodito hariḥ // PS_1,1.98 //

tayārthito 'khilādhyakṣaḥ svātmāsṛṣṭimacīkḷpat // PS_1,1.99 //

iti śrī paratattavanirṇaye prakāśasaṃhitāyāṃ prathamaparicchede prathamo 'dhyāyaḥ

śrīhaṃsa uvāca

saṃstuto bhagavānevaṃ tadaivotthāya keśavaḥ /
śūnyanāmātha jagṛhe paruṣākhyāṃ tanuṃ hariḥ // PS_1,2.1 //

puruṣaḥ sarvarūpāṇāṃ vyaktābīja ivasthitaḥ /
sonantātmā vyāptatanuḥ viśvakukṣiritīritaḥ // PS_1,2.2 //

puruṣādvāsudevādyāścatvāro hyabhavaṃstataḥ /
vāsudevaḥ saṅkarṣaṇaḥ pradyumnaścāniruddhakaḥ // PS_1,2.3 //

śvetaraktapītanīlāḥ vāsudevādayaḥ kramāt /
muktyaihṛtyai tathā guptai sṛṣṭyai svecchātanurhariḥ // PS_1,2.4 //

śūnyanāmnī ramādevī śrīrbhūtvā puruṣaṃśritā /
saivamāyājayābhūtvā kṛtiḥśāntiritīritā // PS_1,2.5 //

vāsudevādi bhāryāsīt sarvadā sānapāyinī /
caturmukho vāsudevaḥ brahmaṇo bimbarūpakaḥ // PS_1,2.6 //

saṅkarṣaṇaḥ sahasrāsyaḥ phaṇirāḍbimbarūpakaḥ /
pradyumno mārabimbātmā hyatisundaravigrahaḥ // PS_1,2.7 //

bimbātmā kāmaputrasyāniruddhāsyāniruddhakaḥ /
sakṛddholkādi pañcātmā viśvādyaṣṭatanurhariḥ // PS_1,2.8 //

vimalādinavātmābhūt samatsyādi daśākṛtiḥ /
śaktyādi dvādaśātmābhūdvārakādi ṣoḍaśarūpavān // PS_1,2.9 //

ānandādi trayoviṃśadrūpa āsītparātparaḥ /
keśavādi caturviṃśadrūpavānabhavaddhariḥ // PS_1,2.10 //

ajādi pañcāśadrūpaḥ tatobhūt puruṣottamaḥ /
kālākhyaṣaṣṭhirūpobhūt saṃvatsaraniyāmakaḥ // PS_1,2.11 //

nārāyaṇādi śatakaḥ sa viśvādi sahasrakaḥ /
parādyanantarūpobhūdātmabheda vivarjitaḥ // PS_1,2.12 //

tadājñayaiva devī sā ramāpi bahurūpiṇī /
sa tayānantarūpiṇyā anantarūpo ramāpatiḥ // PS_1,2.13 //

svarato 'pi tayā devyā tatprītyarthaṃ dayānidhiḥ /
layakālāṣṭamāṃśantu nītvā puruṣapuṅgavaḥ // PS_1,2.14 //

prārambhe sṛṣṭikālasya ajādīnsraṣṭumārabhat // PS_1,2.15 //

iti śrī paratatvanirṇaye prakāśasaṃhitāyāṃ prathamaparicchede dvitīyodhyāyaḥ

śrīhaṃsa uvāca

jālarandhrāt grahāviṣṭā sūryaraśmiprabhā bhuvi /
yadā bhavanti tasyāḥ samīpe tirgāsthitaḥ // PS_1,3.1 //

keśaṃ yadodgamayato so martyānāṃ paramāṇukaḥ /
martyottamo bhaktipākāt maharādiṣu saṃsthitaḥ // PS_1,3.2 //

yaṃ kālaṃ sūkṣmadṛgveda sa kālaḥ paramāṇukaḥ /
tacchatāṃśo hi devānāṃ tacchatāṃśobjajasya tu // PS_1,3.3 //

bhūmau sthitānāṃ martyānāṃ yaḥ kālaḥ paramāṇukaḥ /
tacchatāṃśo devaloke sthitasya paramāṇukaḥ // PS_1,3.4 //

tatkoṭyaṃśo ramāyāśca tadanantāṃśako hareḥ /
paramāṇuriti proktaḥ tadanyairnyaiva budhyate // PS_1,3.5 //

paramāṇudvayātmātu kālo dvyaṇukar iritaḥ /
paramāṇutrayātmasya tryaṇukaḥ parikīrtitaḥ // PS_1,3.6 //

truṭiḥ tribhiśca tryaṇukaiḥ vedhaḥ syāttatrayeṇa tu /
lavovedhatrayātmāsyāt nimeṣastu tribhirlavaiḥ // PS_1,3.7 //

kṣaṇastrinamiṣaḥ proktaḥ kāṣṭhākhyā kṣaṇapañcakāt /
kāṣṭhābhiḥ pañcadaśabhiḥ laghukālaḥ prakīrtitaḥ // PS_1,3.8 //

laghubhiḥ pañcadaśabhiḥ vināḍikā prakīrtitā /
vināḍikā ṣaṣṭhibhiryā nāḍikaikā bhaviṣyati // PS_1,3.9 //

tābhyāṃ muhūrtatriṃśadbhiḥ ahorātramitīritam /
aṣṭamāṃśānnyūnasaptaghaṭikābhiśca saptabhiḥ // PS_1,3.10 //

sapādasaptabhirvāpi sārdhasaptabhireva vā /
yāmaḥ kāloṣṭabhirvāpi kālabhedena coditaḥ // PS_1,3.11 //

yāmaiścaturbhiḥ ahaḥ syāt tāvadbhiryāminīmatā /
ahorātratriṃśatā ca māsaḥ pakṣadvayātmakaḥ // PS_1,3.12 //

tābhyāṃ ṛtustatrayeṇaivā ayanaṃ parikīrtitam /
karkādi kārmukānteṣu yadā carati bhaskaraḥ // PS_1,3.13 //

dakṣiṇāyanamuddhiṣṭaṃ devānāṃ rātrisaṃjñakam /
yāvannakrādike bhānau mithunānteṣu tiṣṭhati // PS_1,3.14 //

uttarāyaṇamuddhiṣṭaṃ tāvatkālaṃ vicakṣaṇaiḥ /
ayanābhyāṃ vatsarastu dviṣaṇmāsātmakaḥ smṛtaḥ // PS_1,3.15 //

ṣaṣṭhyuttaratriśatakaiḥ ahorātraiśca vatsaraḥ /
aṣṭāviṃśatsahasraistu lakṣasaptadaśābdataḥ // PS_1,3.16 //

kḷptaḥ kṛtayugastasmāt tretāpādonamucyate /
sahasraṣaṇṇavatyetalakṣadvādaśa saṃmitaḥ // PS_1,3.17 //

tretāyugastataḥ pādanyūno dvāparar iritaḥ /
catuḥṣaṣṭhisahasreta aṣṭalakṣamitismṛtaḥ // PS_1,3.18 //

dvāpararāttu kalistasmādardhapādamitismṛtaḥ /
dviṣoḍaśasahasretāccaturlakṣātmakaḥ kaliḥ // PS_1,3.19 //

kṛtatretādvāparaśca kaliśceti caturyugāḥ /
caturyugātmakaḥ kālo mahāyuga itīryate // PS_1,3.20 //

viṃśatsahasretalakṣatricatvāriṃśadabdakaiḥ /
kḷptaḥ kālaḥ kāladṛgbhiḥ mahāyuga itīryate // PS_1,3.21 //

ṣaṣṭhyuttarābdatriṃśatāddevānāmabdar iritaḥ /
tādṛgabdasahasrāṇāṃ catuṣkoṇaḥ kṛtāhvayaḥ // PS_1,3.22 //

tretā tu trisahasrābdā dvisahasrābdasaṃmitaḥ /
dvāparastu tato nyūnasahasrābdamitaḥ kaliḥ // PS_1,3.23 //

kṛtasyādau kṛtānte ca pṛthagabdaścatuḥśatam /
sandhistretāyugādyante pṛthagabdaśatatrayam // PS_1,3.24 //

sandhistu dvāparādyante pṛthagabdaśatadvayam /
śatābdaḥsaṃmitaḥ kālaḥ sandhirādyantayoḥ kaleḥ // PS_1,3.25 //

evaṃ daivena mānena dvadaśābdāḥsahasrataḥ /
kḷptaḥ kālaḥ kālavidbhiḥ mahāyuga itīryate // PS_1,3.26 //

sārdhāṣṭādaśalakṣābde yugānām ekasaptati /
milito manusandhātabhogakāla udīritaḥ // PS_1,3.27 //

dviṣaṭśatābdasamito layaḥ svāyambhuvottaraḥ /
svārociṣādikānāntu ṣaṇṇāmapyantare layaḥ // PS_1,3.28 //

pañcādaśaśatābdātmā layaḥ kāla udīritaḥ /
caturdaśaśatābdātmā layaḥ kāla udāhṛtaḥ // PS_1,3.29 //

tadanya manvantareṣu niyamātsarvadaiva tu /
caturyugasahasrantu brahmaṇo dina u(divamu)cyate // PS_1,3.30 //

rītriśca tāvatī tasya ahorātrā tu tādṛśā /
ṣaṣṭhyuttaratriśatakādvatsaro 'jasya kīrtitaḥ // PS_1,3.31 //

evaṃ vidhaśatābdātmā kālo 'jasyāyuṣo mataḥ /
vāsudevātsūkṣmatanuṃ svaśatābdādime kṣaṇe // PS_1,3.32 //

yaḥ prāpa saśatābdāyuḥ tadrūpāṇītarāṇi tu /
māsatrayādhikādabdaṣaṭkāt pūrvatanādabhūt // PS_1,3.33 //

sṛjyānāṃ sūkṣmasāṃśānāṃ sūkṣmasṛṣṭiścatustanoḥ /
sṛṣṭānāṃ sūkṣmataḥ pūrvaṃ sthūladehastato 'bhavat // PS_1,3.34 //

nārāyaṇādajādrudrāt kramāt kālānusārataḥ /
yāvatāṃ sūkṣmataḥ sṛṣṭiḥ sthūlasṛṣṭistu tāvatā // PS_1,3.35 //

aṇḍādūrdhvaṃ cāvṛtayaḥ sthūladehāśca tanmayāḥ /
ādyasya brahmaṇaḥ pūrvaṃ pañcāśadvatsarānti me // PS_1,3.36 //

dine vyatīte tadrātrāvaṇḍasṛṣṭirathābhavat /
tadantaḥ svapato viṣṇorjalamadhyagatasya tu // PS_1,3.37 //

nābhyutthitāllokamayāt prākṛtāt padmakośataḥ /
pādmaḥ brahmotthitaḥsārdhaṃ saptatriṃśaccatanmaye // PS_1,3.38 //

dināntime niśāyāṃ ca nāśo 'ṇḍasya jagatpateḥ /
vyutkramātpūrvamānena sthūlasūkṣmasya nāśanam // PS_1,3.39 //

evaṃ śatāyuṣaḥ pūrṇedviparārdhātmakāyuṣī /
svayaṃ cātmasvarūpāṇām ekībhāvaṃ karotyajaḥ // PS_1,3.40 //

yāvatkālenātmasṛṣṭirekībhāvastu tāvatā /
ekībhūtepi ramati tathaikībhūtamāyayā // PS_1,3.41 //

tāvatkālaṃ tataḥ paścāt suptavat svāpayatyajaḥ /
sārdhadviṣaḍbrahmavarṣamiti śiṣṭe niśānti me // PS_1,3.42 //

bhāge punaḥ pūrvavacca ātmasṛṣṭyādimīśvaraḥ /
karoti puruṣastasya nāyurmānaṃ vidhīyate // PS_1,3.43 //

evaṃ vidhāparimitānantānantaparātmake /
kāle bhāvinyapi hariḥ sṛṣṭyādīśaḥ kariṣyati // PS_1,3.44 //

svantantrasyāsya maryādā asvatantrairna śakyate /
laṅghituṃ pūrṇaśakterhi vaśe sarvaṃ carācaram // PS_1,3.45 //

ye 'nantakālatastasya mṛtijanmajarādayaḥ /
āyāsaduḥkhadaurbhāgyacintāsantāpapūrvakāḥ // PS_1,3.46 //

ajñānerṣyāsūyapīḍā kāmakrodhabhayādayaḥ /
kṛśatārogaduritapuṇyalepādayastathā // PS_1,3.47 //

āśāhāniśca vṛddhiśca kṣuttṛṭkampādayastathā /
nāsan doṣāḥ nottaratra bhaviṣyantyakhileśvare // PS_1,3.48 //

tattaddurjanasaṅghaiśca ye kalpyāḥ doṣasañcayāḥ /
tattadvirodhi suguṇānantyapūrṇasya mīluṣaḥ // PS_1,3.49 //

taddoṣaleśagandhopi na viṣṇoriti niścayaḥ /
yaḥ kālaḥ paramāṇvādi dviparārdhāvasānakaḥ // PS_1,3.50 //

teṣu sarveṣu kāleṣu tattannāmnā ramāpatiḥ /
tatsāmarthyavyañjakaśca sthitvā rakṣatyajaḥ prabhuḥ // PS_1,3.51 //

nityaḥ kālapravāhoyamanityāstu kṣaṇādayaḥ /
naṣṭeṣu satsukāleṣu vartamāneṣu vai kramāt // PS_1,3.52 //

avināśya svarūposau tatpravāhasya rakṣakaḥ /
śatābdaḥsaṃmitaḥ kālo brahmaṇaḥ parasaṃjñakaḥ // PS_1,3.53 //

sakālastu nimeṣākhyaḥ ahaśca parameśituḥ /
ityajñajanabuddhīnāṃ śuddhyarthamupacaryate // PS_1,3.54 //

ata āhurmahāprājñāḥ kālatonantamīśvaram /
athāpi parakālāntaṃ brahmāṇaṃ janayanvibhuḥ // PS_1,3.55 //

aṅgīkaroti taṃ kālamahoyadakhileśvaraḥ /
rātrimānādi śūnyopi tāvantaṃ kālamīśvaraḥ // PS_1,3.56 //

rātritvena caratyevaṃ brahmādīnsvāpayatyajaḥ /
niśāyāścarame bhāge ātmasṛṣṭyādimīśvaraḥ // PS_1,3.57 //

karoti puruṣastasya āyurmānaṃ vidhīyate /
evaṃ vidhāparimitānantānantaparātmakaḥ // PS_1,3.58 //

kālāvyatītā sṛṣṭyādi karturviṣṇoḥ parātmanaḥ /
svarūpendriyavadyosau kālorūpādivarjitaḥ // PS_1,3.59 //

pūrvapūrvasu kāleṣu naṣṭeṣvanye bhavanti hi /
uttaratrāyāsyamānaparamāṇupravāhataḥ // PS_1,3.60 //

saṃyojyaghaṭikādyāstu kālojñeyaḥ samānataḥ /
ghaṭikāyāmamāsādyā naikadā sambhavanti hi // PS_1,3.61 //

āyurmānavihīnasyānantānantaparātmakaiḥ /
viṣṇoḥ kālānantyamitau kālajñāna(naṃ)prayojakam // PS_1,3.62 //

vedānāmakṣarāṇāñca deśanyāvyākṛtasya ca /
ramāyāḥ sarvajīvānāṃ muktānāṃ liṅgasaṃyujām // PS_1,3.63 //

samastaliṅgadehānāṃ jaḍāyāḥ prakṛtestathā /
eteṣāmasvatantrāṇāṃ svatantravaśavartinām // PS_1,3.64 //

kālānantyamitau nityaṃ kālajñāna(naṃ)prayojakam /
anityā(anantā)nāṃ jaḍānāṃ ca sūkṣmasthūlaśarīriṇām // PS_1,3.65 //

āyurmāne śarīrāṇāṃ kālajñanaṃ prayojakam /
evaṃ kālagatiṃ jānan kālabhītiṃ tariṣyati // PS_1,3.66 //

ekasminparakāletu ekamaṇḍaṃ jagadguruḥ /
daśāvaraṇasaṃyuktaṃ sṛjatyavati hantyajaḥ // PS_1,3.67 //

naikadājāṇḍabahulaṃ sraṣṭumicchati keśavaḥ /
brahmāṇaṃ garuḍaṃ śeṣam idraṃ prāṇaṃ raviṃ surān // PS_1,3.68 //

ekamekaṃ harirmuktaṃ(kta)parakāle karotyajaḥ /
tathāpyajāṇḍānantānāṃ niyantājāṇḍarūpavān // PS_1,3.69 //

hariḥ tādṛṅmahārūpānantānantāni vai hareḥ /
romāṅkureṣvananteṣu saṃvasantīti hi śrutiḥ // PS_1,3.70 //

tādṛśānantarūpāṇām anantyānantyayogataḥ /
adhaścordhvaṃ cāṣṭadikṣu saṃyuktānāmanantaśaḥ // PS_1,3.71 //

rūpānantyairapūrṇoru deśe pūrṇatanurhariḥ /
atyabhinnorucitsaukhyabalādi guṇavigrahaḥ // PS_1,3.72 //

nirviśeṣaḥ sarvagataḥ sūkṣmasthūlādirūpakaḥ /
samaśaktiḥ samajñānabalādiśubhasadguṇaḥ // PS_1,3.73 //

samādhikavihīnaśca ramayānantarupayā /
sahasvādhīnayā satyāśeṣacijjaḍabhṛddhariḥ // PS_1,3.74 //

svabhinnāyāḥ śriyāḥ bhinnāḥ muktāmaktāsucidguṇaiḥ /
bhinnairnityajaḍaiḥsatyaiḥ bhinnaiḥ jīveśvaraiḥ sadā // PS_1,3.75 //

vibhinno viśvato viṣṇuḥ deśato guṇato vibhuḥ /
anantānantarūpeṇa abhinnobhinnavaddhariḥ // PS_1,3.76 //

pūrṇopi jaḍacidrūpaṃ sṛjatyavati hantyajaḥ // PS_1,3.77 //

iti śrī paratattavanarṇaye prakāśasaṃhitāyāṃ prathamaparicchede tṛtīyo 'dhyāyaḥ

śrīhaṃsa uvāca

sūkṣmaṃ sarvajagadbījaṃ mitaṃ trātaṃ ca viṣṇunā /
pradhānamavyaktamiti yadvadanti manīṣiṇaḥ // PS_1,4.1 //

mahāmāyetyavidyeti prakṛtirmohinīti ca /
triguṇātmakamavyaktaṃ trirūpaṃ tattriśaktimat // PS_1,4.2 //

avidyākāmakarmādi bījamityapi tāṃ viduḥ /
rakṣitaṃ pralaye sṛṣṭā(vevā)vaṇvanantasvarūpavān // PS_1,4.3 //

anādikarmagranthīti bandhobandhakamityapi /
ajāmananyavaśagāṃ kalāṣoḍaśasaṃyutām // PS_1,4.4 //

tīvraduḥkhātmakāṃ nānāyoniprāpakamīritam /
nārikelasamākāraṃ paricchedatrayātmakam // PS_1,4.5 //

mūrdhnicchidrayutaṃ divyaṃ ratnavadbhāsvaraṃ sadā /
viṣṇunā ramayācchannācchidragarbhāvakāśavat // PS_1,4.5 //

sṛṣṭau laye ramā tasya māninī ca nirantaram /
sṛṣṭāveva brahmavāyū sabhāryāvabhimāninau // PS_1,4.7 //

rajaḥsattvatamaḥsaṃjñabhāgatrayasamanvitam /
satvabhāgaḥ śuklavarṇaḥ raktavarṇastu rājasaḥ // PS_1,4.8 //

nīlavarṇastamobhāga iti bhāgatrayātmakaḥ /
jñānakarmendriyakalāḥ rajobhāge vyavasthitāḥ // PS_1,4.9 //

tamobhāgagatāḥ pañcatanmātrāsaṃjñitāḥ kalāḥ /
manaḥ kalā satvabhāgagatā sarvapradhānikā // PS_1,4.10 //

manobuddhirahaṅkāraścittaṃ ceti caturvidham /
kāmakrodhamahālobhamadamātsaryamohakāḥ // PS_1,4.11 //

dveṣāhaṅkāramamakārerṣyasūyābhayādayaḥ /
manodoṣāstadvihīnaṃ manojñānāya sādhanam // PS_1,4.12 //

manaścaturvidhaṃ nityaṃ jaḍaprakṛtigaṃ matam /
tajjanyamapyanityaṃ syāttatra cittaṃ na doṣayuk // PS_1,4.13 //

manaḥ svarṇādyanekārthamapekṣāṃ janayiṣyati /
buddhirniṣiddhabhogcchāṃ sadāsaṃkalpayiṣyati // PS_1,4.14 //

ahaṅkāraḥ pumarthānāṃ ghātakaḥḥ sottamaiḥ saha /
spardhāṃ viṣṇusuradveṣaṃ kalpayatyapi sarvaśaḥ // PS_1,4.15 //

cittaṃ satsādhanagataṃ karoti puruṣaṃ sadā /
satsādhanamahaṅkārakalitaṃ pāpamevahi // PS_1,4.16 //

ahaṅkāravihīnaṃ taccittaṃ vijñānasādhanam /
racite bhārate varṣe yathā mānuṣasattanum // PS_1,4.17 //

labdhvā gurukulāvāsaṃ kṛtvānekasujanmabhiḥ /
kṛtvātmayogyasatkarma labdhasadgurusevayā // PS_1,4.18 //

prasannairupadiṣṭoru sacchāstraśravaṇādibhiḥ /
vṛttijñānapradaṃ tacca vṛttibhaktyādi sādhakam // PS_1,4.19 //

tābhyāṃ svārūpikajñānabhaktirvyaktirbhaviṣyati /
svārūpikaṃ mano nityaṃ tataḥ svārūpikī matiḥ // PS_1,4.20 //

vyaktā bhavati nityā sā bhaktiḥ svārūpikī tathā /
saivānandasvarūpeṇa nityā mukteṣu tiṣṭhati // PS_1,4.21 //

indriyāṇāṃ golakāni dṛśyānyāhuḥ samagraśaḥ /
atīndriyāṇīndriyāṇi jñānakarmamayāni ca // PS_1,4.22 //

śrotratvaṅnetrarasanaghrāṇādyā jñānaśaktayaḥ /
vākpāṇipādapāyūpasthāḥ sarve karmaśaktayaḥ // PS_1,4.23 //

śrotraṃ śabdagrāhiśabdo dvividhaḥ parikīrtitaḥ /
śabdo dhvanyātmako varṇātmakaśceti tadādimaḥ // PS_1,4.24 //

ahaṅkārātsamudbhūtaḥ ākāśotpattikāraṇaḥ /
dhvanyātmakastu śabdastu prathamaḥ parikīrtitaḥ // PS_1,4.25 //

jñānakarmendriyamanomātrāḥ sūkṣmāhyanādayaḥ /
nityāśca pralaye sṛṣṭāvanityāste prakīrtitāḥ // PS_1,4.26 //

varṇātmakastu yaḥśabdo nityaḥ sarvagato vibhuḥ /
dravyamityeva sarveṣāṃ na guṇaḥ kasyacinmate // PS_1,4.27 //

vedāḥ padādvarṇataśca śabdataḥ svaratastathā /
anādinityāste sarvepyapauruṣeyaguṇotkarāḥ // PS_1,4.28 //

viṣṇormāhātmyavijñaptau satprameye ca sādhakāḥ /
śāstrāṇica purāṇāni pauruṣeyāṇi kṛtsnaśaḥ // PS_1,4.29 //

yathārthāni praṇītāni hariṇātha surarṣibhiḥ /
nityānyevārthato varṇakramayogādanityakāḥ // PS_1,4.30 //

sātvikāni purāṇāni manvādi smṛtayastathā /
yathārtha eva tatroktaṃ grāhyaṃ śrīharitatparaiḥ // PS_1,4.31 //

vārāhaṃ vaiṣṇavaṃ pādmaṃ vāyuproktaṃ ca gāruḍam /
śrīmadbhāgavataṃ caiva sātvikānīti hi śrutiḥ // PS_1,4.32 //

brahmāṇḍaṃ brahmavaivartaṃ mārkaṇḍeyaṃ ca vāmanam /
bhaviṣyaṃ nārasiṃhaṃ ca rājasāni ṣaḍaiva hi // PS_1,4.33 //

mātsyaṃ kaurmyaṃ tathā laiṅgyaṃ śaivaṃ skāndaṃ tathaiva ca /
pāśupatasaṃjñikaṃ ceti tāmasāni vido viduḥ // PS_1,4.34 //

grāhyaṃ sarvaṃ sātvikoktaṃ yojanā bhedatothavā /
vedavedānusāreṣu virodhe 'nyārthakalpanā // PS_1,4.35 //

itarāṇi viruddhāni pralambhabhramajānyapi /
vyāsoktāni purāṇāni sātvikānyapi kṛtsnaśaḥ // PS_1,4.36 //

kvacit kvacit purāṇāni prāyojñānakarāṇyapi /
āsurāveśavaśataḥ tadanyoktānyanantaśaḥ // PS_1,4.37 //

śrotrāgrāhyāṇi santyeva apramāṇāni tānyalam /
paraśuklatrayoktāni nityaṃ viṣṇvājñayaiva tu // PS_1,4.38 //

atipramāṇāni daityāveśājñānādi varjanāt /
badhiratvādayaḥ śrotrṛdoṣāstadvarjitendriyaiḥ(yāḥ) // PS_1,4.39 //

etāni viṣayāṇyāhuḥ śrotavyāni sahasraśaḥ /
śabdadoṣavihīnāni grāhyāṇi manasā saha // PS_1,4.40 //

tatroktānantasuguṇaṃ nirdeṣaṃ jñeyamīśvaram /
gamyaṃ satyaṃ ca sukhacinmayaṃ viṣṇuṃ sanātanam // PS_1,4.41 //

ātmeśvaraṃ hariṃ bhaktyopā(styā)syamuktā bhavanti hi /
kuśāstreṣūktadurmārge heyatā buddhisaṃyutam // PS_1,4.42 //

iti śrī prakāśasaṃhitāyāṃ prathamaparicchede caturtho 'dhyāyaḥ

śrīhaṃsa uvāca

jñānendriyāṇi pañcāni pañcakarmendriyāṇi ca /
rajobhāgagatānyeṣu śrotramā(traṃ)dyaṃ viśiṣyate // PS_1,5.1 //

śrāvaṇāsyādyabhaktestu sādhakatvādguṇādhikam /
tvakcarmagolake sarvadehage samu(pāśritā)pasthitā // PS_1,5.2 //

kuṣṭhabhaṅurapāmādyāḥ tvakdoṣāḥ parikīrtitāḥ /
avyaktādi sparśadoṣaśūnyāḥ śītoṣṇapūrvakāḥ // PS_1,5.3 //

sparśāstadviṣayāḥ proktāḥ vāyutejombubhūmayaḥ /
padārthāḥ kecanaguṇāḥ satvagindriyagocarāḥ // PS_1,5.4 //

tvaksparśau prakṛtisthau dvau nityau sthūlāvanityakau /
tajjanyau prākṛtau vāyusaṃśrayau naśvarau matau // PS_1,5.5 //

indriyāṇāntu viṣayāḥ guṇāmātrāḥ prakīrtitāḥ /
jñānātmakānāṃ te sarve dvividhāḥ parikīrtitāḥ // PS_1,5.6 //

viṣṇuvaiṣṇavasevāyai anukūlāḥśubhā matāḥ /
aśubhāḥ pratikūlāśca punaste trividhā matāḥ // PS_1,5.7 //

muktiyogyāśritā nityāḥ nityasṛtiṣu madhyamāḥ /
tamoyogyāśritā nīcāstattadyogyasusādhanaiḥ // PS_1,5.8 //

nīcamadhyottamasthānaprāpakāḥ kramayogataḥ /
jīvasvarūpabhūtāni manomātrendriyāṇi ca // PS_1,5.9 //

tatsvarūpāṇi nityāni uttameṣu śubhānyapi /
uttamā muktiyogyāstu nityabaddhāstu madhyamāḥ // PS_1,5.10 //

adhamāstu tamoyogyāḥ manomātrādayastathā /
svārūpikāścaliṅgasthāḥ anityāḥ sthūladehagāḥ // PS_1,5.11 //

viṣṇoramāyābrahmādi muktānāṃ kramayogataḥ /
manomātrendriyajñānasukhadhairyabalādayaḥ // PS_1,5.12 //

svarūpāṇyevaviṣṇostu nityavyāptāni kṛtsnaśaḥ /
svatantrāṇi svatantrasya (karmāṇi tu)puruṣasya mahātmanaḥ // PS_1,5.13 //

svasvarūpasthitau yasya jñānekarmaṇyapi sphuṭam /
sarvasvarūpaceṣṭāsu parāpekṣā na yasya hi // PS_1,5.14 //

sa svantantra iti proktaḥ sa viṣṇurnetaraḥ kvacit /
avyaktatatkāryamaya dehaśūnyāramāpi hi // PS_1,5.15 //

taccittendriyamātrāstu nityā vyāptā svarūpakā(kāḥ) /
viṣṇvaikavaśagāstasyāḥ haryapekṣāsadasti hi // PS_1,5.16 //

parāpekṣayutatvātsā asvatantrā prakīrtitā /
brahmādimuktāmuktānām asvatantryamanāditaḥ // PS_1,5.17 //

siddhameva svarūpe ca jñāne karmaṇyapi sphuṭam /
nīcānīcasvarūpāṇām uttamottamacetasām // PS_1,5.18 //

prasādataḥ pravṛttirhi jñānabhaktyādi cākhilam /
jñānājñānatamomokṣāḥ nityānityajaḍasya ca // PS_1,5.19 //

notpattināśau jīvānāṃ trividhānāṃ samastaśaḥ /
svarūpaduḥkhadveṣerṣyā cintāsantāpapūrvakāḥ // PS_1,5.20 //

na muktānāṃ dehayogo yāvatteṣāṃ bhayādikam /
bhayādīni ca yogyebhyaḥ uttameṣvalpameva ca // PS_1,5.21 //

jñānaṃ muktirayogyasya na ca svapnepi dṛśyate /
svarūpājñānatamasī yogyānāṃ na kadācana // PS_1,5.22 //

sṛṣṭiṃ sthitiṃ saṃhṛtiṃ ca niyatiṃ jagatosya tu /
jñānājñāne tamomokṣau viṣṇunaiva vido viduḥ // PS_1,5.23 //

brahmādīnāṃ svarūpantu atyantāṇutamaṃ matam /
tadindriyāṇi sūkṣmāṇi sūkṣmāṇyeva sthirāṇi tu // PS_1,5.24 //

cakṣurgolakagaṃ netraṃ rūpagrāhyamatīndriyam /
nityamavyaktagaṃ sthūlamanityaṃ janyamakṣi ca // PS_1,5.25 //

svarūpanetrakalitaṃ nityānitye akṣiṇī ubhe /
jñānaprade sākṣisaṃjñe sarvasvārūpakendriyam // PS_1,5.26 //

uktānāṃ vakṣyamāṇānām indriyāṇāṃ samagraśaḥ /
svārūpendriyasāhāyyaṃ vinā śaktirnavidyate // PS_1,5.27 //

vṛddhiṃ hāniṃ ca labhate guṇairdeṣaiḥ svarūpataḥ /
sākṣīndriyantu yogyānāṃ svottamadrohatāṃ vinā // PS_1,5.28 //

tatrāpīṣatkutaścittu tatsarvaṃ kuṇṭhitaṃ bhavet /
paṭalaṃ kāmilā kācaḥ pratidīdhiti saṅgatiḥ // PS_1,5.29 //

netrarogaṃ vraṇādyāśca paityapratihatāstathā /
akṣibhramaṇaśaityādyāḥ netradoṣāḥ prakīrtitāḥ // PS_1,5.30 //

ārasthatvaṃ dūragatvaṃ saukṣmaṃ ca vyavadhānataḥ /
sthitiḥ samānābhighātaḥ arthadoṣāḥ prakīrtitāḥ // PS_1,5.31 //

nirdeṣaviṣayā ye ca nirdeṣekṣaṇagocarāḥ /
śuklaṃ raktaṃ śvetapītaharitādīni kṛtsnaśaḥ // PS_1,5.32 //

citrādīni svarūpāṇi cakṣuṣo viṣayāṇi ca /
udbhūtarūpasaṃyuktāḥ tejovārbhūmayātmakā // PS_1,5.33 //

cakṣuṣo viṣayāḥ proktāḥ kecitsūryodayo 'marāḥ /
jihvā golakagaṃ prāhuḥ rasanendriyamuttamam // PS_1,5.34 //

atīndriyamarucyādyāstaddhoṣāsphoṭakādayaḥ /
kaṣāyaśca kaṭustiktaḥ lavaṇo madhurāmlakau // PS_1,5.35 //

tathā citrarasaśceti rasanendriyagocarāḥ /
doṣahīnasya ca rasajñānaṃ janayati sphuṭam // PS_1,5.36 //

jñānaṃ janayati kṣipraṃ prākṛtaṃprakṛtisthitam /
duṣṭā paryuṣitā yāmahīnā pūtiyutā rasāḥ // PS_1,5.37 //

sadoṣā rasasambandhe rasanā jñānadā na hi /
bhūmayāṃmayā arthāḥ rasanendriyagocarāḥ // PS_1,5.38 //

ghrāṇagolakagaṃ proktaṃ nāsikendriyamūrjitam /
pīnasādyāḥ ghrāṇadoṣāḥ gandhagrāhendriyaṃ matam // PS_1,5.39 //

vyāmiśrādyāḥ doṣabhāgāḥ gandhadoṣāḥ prakīrtitāḥ /
vaktragolakagaṃ proktaṃ vāgindriyamatīndriyam // PS_1,5.40 //

nityānityavacāṃstasya satyāsatyavacāṃsi ca /
vacāṃsi yuktāyuktāni gīrvāṇaprākṛtāni ca // PS_1,5.41 //

mūkatvādi mahādoṣahīnavāggocarāṇi ca /
gadgadatvāspaṣṭatādyāḥ vāgdoṣāḥ parikīrtitāḥ // PS_1,5.42 //

hastagolakagaṃ prāhuḥ pāṇīndriyamatīndriyam /
vyaṅgulatvādayastasya doṣāḥ nirdeṣāmindriyam // PS_1,5.43 //

gṛhṇātī(va)ha paratrāpi yaddhitaḥ svātmanaḥ sadā /
bhūmayāratnahemādyā bahvarthā viṣayāmatāḥ // PS_1,5.44 //

aśmayāśca tathābhāvāḥ hastayorviṣayāmatāḥ /
kaṇṭakocchiṣṭapāṣāṇavṛścikādyā aniṣṭadāḥ // PS_1,5.45 //

heyā arthāśca hastābhyāṃ parityājyāḥ sadā matāḥ /
sāniṣṭadaṃ hitakaraṃ hastayorhitadaṃ matam // PS_1,5.46 //

aṅghrigolakagaṃ prāhuḥ pādendriyamalaṃ budhāḥ /
paṅgutvādyāḥ aṅghridoṣāḥ nirdeṣagatisādhanam // PS_1,5.47 //

svārūpigaṃ prakṛtigaṃ prākṛtaṃ trividhaṃ matam /
yenendriyeṇa yatkarmakriyate sādhubhiḥsadā // PS_1,5.48 //

tattasya viṣayaḥ proktaḥ tannāmendriya gocaram /
pakvāpakvaṃ ca bhuktaṃ ca vātaṃ jīrṇaṃ ca kukṣigam // PS_1,5.49 //

kālena viparītantu śakṛdityucyate budhaiḥ /
tādṛgarthotsargasaṃjño pāyorviṣayamīritam // PS_1,5.50 //

bhagandharādayo mūlavraṇādyāḥ pāyusaṃsthitāḥ /
doṣāḥ nirodhātisārāḥ pāyorna yadi kāryakṛt // PS_1,5.51 //

strīpuṃsorbhagameḍhrādi golakasthaṃ hyatīndriyam /
upasthaśiśnasaṃjñe dve indriye doṣavarjite // PS_1,5.52 //

ratyutsṛtau prabhavataḥ asṛkśuklāśrayau matau /
mehavraṇādyāḥ taddhoṣāḥ nirdeṣaṃ svārthasādhakam // PS_1,5.53 //

prakṛtaṃ prākṛtaṃ caiva svarūpendriya saṃyutam /
arthakriyākāri taddhi nānyathā bhavati dhruvam // PS_1,5.54 //

jñānendriyāṇi pañcāpi pañcakarmendriyāṇi ca /
rajaḥ paricchedagāni bhinnaśaktiyutāni ca // PS_1,5.55 //

jñānendriyāṇāṃ viṣayāḥ kramācchabdādayomatāḥ /
śabdasparśārūparasagandhāste ca guṇāmatāḥ // PS_1,5.56 //

mātrātamaḥ pariccheda pañcabhūtāntarāmatāḥ /
bhūtāni mātrā garbheṣu līnāhurmanīṣiṇaḥ // PS_1,5.57 //

bhāvarūpājñānagataṃ pañcakaṃ guṇagarbhakam /
mātrāsu līnabhūteṣu saṃsthitaṃ bhāvapañcakam // PS_1,5.58 //

tamomohamahāmohatāmiśrāndhatāmisrakāḥ /
tamaḥ śabdagataṃ prāhuḥ mohaḥ sparśagato mataḥ // PS_1,5.59 //

mahāmoho rūpagataḥ tāmiśro rasagomataḥ /
gandhe andhatāmisrākhyasta ete bhāvarūpakāḥ // PS_1,5.60 //

etāni prakṛtisthāni nityāṇyaṇutarāṇi ca /
sthūlāni bhūtavyaktāni anityānyāmananti hi // PS_1,5.61 //

jīvasvarūpaṃ naivate tadvibhinnaṃ liṅgadehagam /
jīvasvarūpavijñānācchādakaṃ parikīrtitam // PS_1,5.62 //

tatsādhanādvyañjamānasvarūpajñānabādhakam /
tamaḥ svarūpajñānasya viparītapravartakam // PS_1,5.63 //

yo mohaḥ sa upadeśepi mahāmoho 'nivartayet /
vidveṣakāraṇaṃ prāhuḥ tāmiśramupadeṣṭṛṣu // PS_1,5.64 //

kuyuktibhiḥ kvāgamyaiśca gāḍhājñānaikasādhanam /
andhatāmiśrasaṃjñākhyam anādyajñānamīritam // PS_1,5.65 //

anādikālamārabhyānantānantāṇumātrakāḥ /
keśādyāyutatulyālpasvarūpāhyātmagocarāḥ // PS_1,5.66 //

tattatsvarūpakākāra hariṇābimbarūpiṇā /
rakṣitāḥ pralaye sṛṣṭā nityaṃ tadanapāyinā // PS_1,5.67 //

etatkalpādibhāvīnāṃ tattakalpeṣu vai kramāt /
sṛjyāḥ vilakṣaṇāstulyāḥ atulyāstrividhātmakāḥ // PS_1,5.68 //

jīvāḥ anāditaḥ sarvepyasvatantrā ramāvaśāḥ /
prakṛtyātmakaliṅgena baddhāḥ śrīharikukṣigāḥ // PS_1,5.69 //

laye sṛṣṭau hariḥsṛṣṭāḥ aṇḍādbahirathāntare /
sātvikānīcamadhyāśca antaḥ sṛjyā atātvikāḥ // PS_1,5.70 //

niraṃśāmartyagandharvapūrvāḥ sarve tṛṇāntikāḥ /
yogyā nityasṛtisthāśca tamo yogyāśca kṛtsnaśaḥ // PS_1,5.71 //

sarvepi liṅgasambaddhā ye te jīvā na cānyathā /
tepi pūrvānantakālpeṣvevaṃ svocita sādhanaiḥ // PS_1,5.72 //

muktāḥ madhyāstamaḥ prāptāḥ santi śrīharigarbhagāḥ /
naiṣāṃ kvāpi kvacitpūrtirbhavitā niyamāddhareḥ // PS_1,5.73 //

iti śrī prakāśasaṃhitāyāṃ prathamaparicchede pañcamo 'dhyāyaḥ

śrīhaṃsa uvāca

niḥśeṣato rātrimāne vyatītetvaharāga(di)me /
kṣaṇe taṃ viśvasṛksraṣṭumicchāṃ cakre 'khila(svayaṃ)prabhuḥ // PS_1,6.1 //

tataḥ svagarbhagān jīvān liṅgamuktān vineśvaraḥ /
prakṛtyātmakaliṅgena śarīreṇāvṛtāstridhā // PS_1,6.2 //

vibhinnānāṃ stamasān śuddharājasān sātvikān prabhuḥ /
svodarasthān samudhṛtyasṛjyān puruṣanāmakaḥ // PS_1,6.3 //

prādāt savāsudevākhyo sarvān jīvān jagatprabhuḥ /
naiva sṛṣṭistu muktānāṃ baddhānāṃ na hi sarvaśaḥ // PS_1,6.4 //

sṛṣṭiruktāyuktaḥ saṃkhyā niyamāt sṛṣṭirucyate /
sṛṣṭiḥ saṃkhyā niyamataḥ tātvikātātvikeṣu ca // PS_1,6.5 //

niraṃśeṣu na saṃkhyāsti bahutvātvādbahudhaiva sā /
brahmatvayogyā ṛjavo nāmato 'nantaśo gaṇāḥ // PS_1,6.6 //

teṣu pūrvānantakalpaiḥ muktāḥ santi hyanantaśaḥ /
liṅgabaddhā apyanantānantaśaḥ santi garbhagāḥ // PS_1,6.7 //

haresteṣāṃ sarvaśopi teṣu sṛjyāstu kecana /
ṛjvādi tātvikāḥsarve anādito hyaparokṣiṇaḥ // PS_1,6.8 //

sāmānyato viśeṣeṇa svasvayogyāparokṣiṇaḥ /
kḷptakālocitamahāsādhanena bhavanti hi // PS_1,6.9 //

yatanti hyaparokṣārtham ṛjavo śatasaṃmitāḥ /
pūrvāparokṣiṇaste ca śatasaṃkhyāmitāḥ sadā // PS_1,6.10 //

anantavedoktaguṇopāsanāyāṃ hareḥ sadā /
yatanti tepi kramaśo hyupāsītaguṇoccayāḥ // PS_1,6.11 //

bhavanti vedhāḥ sampūrṇasadguṇopāstimāniha /
kāle mukto bhavatyeva mucyate naikadaiva hi // PS_1,6.12 //

evañca brahmamānena kalpadviśatakena ca /
pūrṇaśaktiḥ pūrṇaguṇopāstiḥ muktā bhavatyalam // PS_1,6.13 //

mukteḥ pūrvakṣaṇe bhogyasuprārabdhakṣayepi ca /
evamevottaratrāpi saṃkhyā niyamataḥ surāḥ // PS_1,6.14 //

mucyante tātvikā vakṣyamāṇaiḥ kalpairajasya tu /
dvipañcāśatkalpamitāḥ śeṣādyāstu sabhāryakāḥ // PS_1,6.15 //

viṃśatkalpamitāstvindrajīvāḥ dvinavakalpakāḥ /
ahaṃprāṇapadārhaśca gurvādyādvyaṣṭakalpakāḥ // PS_1,6.16 //

pravāhastu dviṣaṭkalpaiḥ sūryādyāḥ daśakalpakāḥ /
mitrādīnāṃ ca navabhistūkta śeṣagaṇasya tu // PS_1,6.17 //

aṣṭabhiḥ saptabhiḥ kalpaiḥ sanakādi gaṇasya tu /
ṣaḍbhiḥ parjanyamārabhya puṣkarāntagaṇasya vai // PS_1,6.18 //

aparokṣataḥ karmadevāḥ pañcakalpāparokṣiṇaḥ /
caturbhirājānajānāntu sārdhakalpatrayeṇa tu // PS_1,6.19 //

kṛṣṇāṅgasaṅgagopīnāṃ tribhiḥ pitṛgaṇasya tu /
gandharvāṇāntu kalpābhyāṃ martyānāṃ tu tathaikataḥ // PS_1,6.20 //

ardhakalpaṃ tṛṇāntānāṃ yogyānāṃ haridarśane /
niyamo 'yaṃsarvakalpeṣvevameva na cānyathā // PS_1,6.21 //

klpasaṃkhyā brahmamānādvijñeyā yogyacetanaiḥ /
asurāṇāṃ tamaḥprāptiḥ brahmaṇo dinakalpataḥ // PS_1,6.22 //

bhavatyeva jagaddhāturājñayetthaṃ sadaiva tu /
indrādipuṣkarāntānāṃ guṇopāsanayocitaiḥ // PS_1,6.23 //

proktaiḥ kalpairvimucyante tāvatkalpaistu sādhanam /
tatpūrvamaparokṣasya kartavyamiti niścayaḥ // PS_1,6.24 //

aṇḍāntarāle padmotthabrahmā yāvaddhi tiṣṭhati /
tāvatsaṃvatsaragatapratipratidineṣvapi // PS_1,6.25 //

sāṃśā atātvikāḥ sarve saṃkhyayā vakṣyamāṇayā /
mitāstu pratikalpe 'pi padasthā hyaparokṣiṇaḥ // PS_1,6.26 //

urvaśyādyāpsarasaḥ śatāntāṃś cāṣṭasaṃkhyayā /
mitā ājānajaistulyāḥ karmadevaiḥ samāḥ parāḥ // PS_1,6.27 //

śataṃ pitṝṇāṃ saptaiva teṣūrvaśyādibhiḥ samāḥ /
anye ājānajebhyastu nyūnāstebhyo 'varāḥ kramāt // PS_1,6.28 //

gandharvāstu śataṃ teṣu aṣṭau tulyāstu karmajaiḥ /
śatakoṭimitāḥ sarve ṛṣayo viṃśaduttamāḥ // PS_1,6.29 //

ṛṣīṇāṃ ca śataṃ karmadevaistalyamudīritam /
haryāveśāśca tanmadhye viṃśadīṣadguṇottamāḥ // PS_1,6.30 //

teṣveva tātvikāścāṣṭau śatakaṃ karmajaiḥ samam /
tadanye 'jānajebhyastu tulyā agnisutā api // PS_1,6.31 //

dvyaṣṭausahasrāṇiśatantriṃśaccāraṇarakṣasām /
sādhyasiddhāstathānyāstu saptatiḥ sarvajātiṣu // PS_1,6.32 //

ājānajāstesvanyūnaṃ pitṛgandharvasaṃyutāḥ /
pratīkālambanāḥ sāṃśāḥ niraṃśāstu tato 'varāḥ // PS_1,6.33 //

pratīkālambanasteṣu śreṣṭhāḥ mānuṣagāyakāḥ /
tato nyūnāstu rājāno martyoccāstu tato 'dhamāḥ // PS_1,6.34 //

martyagandharvarāśyādi sarvajīvagaṇeṣvapi /
ye muktiyogyāste sarve pratīkasthāvalambinaḥ // PS_1,6.35 //

niraṃśā aparokṣātprāk ūrdhvamapyaṇḍa eva hi /
sṛjyānūrdhvaṃ yathā sāṃśāḥ aparokṣavivarjitāḥ // PS_1,6.36 //

aparokṣiṇāntu sāṃśānāṃ tātvikairbhinnacetasām/ atātvikānāṃ karmādi suragandharvamānuṣām // PS_1,6.37 //

etāvadantajīvānāṃ sūkṣmāptiraniruddhataḥ /
ajotpatteḥ purājāṇḍe sthūlāptiriti niścayaḥ // PS_1,6.38 //

tātvikānāṃ bahiścāṇḍāt sūkṣmasthūlāptiriṣyate /
asaṃsṛṣṭaśarīrāste 'ṇḍotpatteḥ purāḥsurāḥ // PS_1,6.39 //

aṇḍāntarāle sarve 'pi saṃsṛṣṭāḥ sthūladehakāḥ /
laye sarve liṅgabaddhāḥ śūnyakukṣā vasanti hi // PS_1,6.40 //

teṣu muktetare saṃkhyā niyamātsṛṣṭisaṃmatāḥ /
ye ca tānnikhilānvāsudevaḥ sraṣṭumupākramat // PS_1,6.41 //

jaḍākhyā prakṛtiḥ sarvajīvānāṃ liṅgarūpiṇī /
prakṛtergarbhagā jīvāḥ liṅgadehayutā matāḥ // PS_1,6.42 //

anādikālamārabhya jīvāḥ saṃsṛtibandhagāḥ /
tatra pūrvānantakalpe jīvāḥ satsādhanena ca // PS_1,6.43 //

miśreṇa viparītena jñānenātyaktabandhanāḥ /
jīvāśca trividhā āsan śatakoṭisahasraśaḥ // PS_1,6.44 //

sṛjyeṣu liṅgabaddheṣu pūrvasṛjyaścaturmukhaḥ /
na caikakāle sarveṣāṃ sṛṣṭiḥ sā kālabhedataḥ // PS_1,6.45 //

bhavatyataḥ pūrvajātāḥ uttamānye tato 'varāḥ /
layākhya parakālānte vyatīte sṛṣṭisaṃmate // PS_1,6.46 //

parakālādime 'jasya sṛṣṭiranyasya kālataḥ /
brahmaṇaḥ sṛṣṭitaḥ paścādvāyoḥ sṛṣṭiḥ śatābdataḥ // PS_1,6.47 //

tataḥ śatābdato vāṇyāḥ bhāratyāstacchatābdataḥ /
tataḥ sahasrābdataśca sṛṣṭistu vipaśeṣayoḥ // PS_1,6.48 //

nīlādīnāṃ sahasraśca vatsaraistāvatā punaḥ /
vāruṇyāderdaśasāhasrābdatastu tataḥ param // PS_1,6.49 //

sṛṣṭirindrasya kāmasyāpyayutābdāstathāpare /
sṛṣṭāsyurhariṇā ye ca nīcāste 'nuttamottamaiḥ // PS_1,6.50 //

puṣkarāntāstātvikāśca tathaivātātvikāḥ pare /
niraṃśā nityabaddhāśca tamoyogyāśca rākṣasāḥ // PS_1,6.51 //

ayutābdāddhevamānāt pūrvapūrvavyavasthayā /
sṛṣṭirbhavati sā sūkṣmasthūlabhedādvidhā matā // PS_1,6.52 //

tātvikānāṃ padasthānāṃ sarveṣāmaparokṣiṇām /
aṇḍātpūrvaiva bhavati tadanyeṣāṃ tadantare // PS_1,6.53 //

aṇḍādbahirathāṇḍāntarjāyamānajanasya tu /
pūrvoktakālaniyamātsṛṣṭiḥ jñeyā yathākramam // PS_1,6.54 //

liṅgabaddhasya tu yadā sūkṣmadehāptiriṣyate /
tataḥ pūrvakṣaṇe liṅge guṇavaiṣamyamiṣyate // PS_1,6.55 //

liṅgadehasya madhyastho rajobhāgaḥ prakīrtitaḥ /
bhūrnāmakendirā tatra ceṣṭakā tasya māninī // PS_1,6.56 //

satvabhāgaspṛṣṭarajaḥ pārśvagā rājasāṇavaḥ /
daśapralayakāle tu bhūmyā satvasya pārśvagāḥ // PS_1,6.57 //

bhavanti layakālānte tatra tiṣṭhanti sarvaśaḥ /
rājasāṇuḥ sātvikāṃśagatastvekaikaśaḥ pṛthak // PS_1,6.58 //

daśaiva tādṛśā ete militā dvādaśāṇavaḥ /
sātvikeṣu śatamitān raktavarṇān karotyalam // PS_1,6.59 //

svabhāvataḥsatvabhāgāḥ śuklāste satvasaṃsthitāḥ /
raktāsahasrasaṃkhyākāḥ daśabhīrājasāṇubhiḥ // PS_1,6.60 //

bhavanti ca rajaḥ spṛṣṭāḥ satvapārśvagatā laye /
evameko rājasāṇuḥ rājasāṃśāpasavyagam // PS_1,6.61 //

tāmasāṃśa bhuvānītaḥ svaśatāṃśantu tāmasam /
atyalpaṃ nīlavarṇaṃ te raktoraktī karotyalam // PS_1,6.62 //

ekaḥ śuddho rājasāṃśaḥ paricchede tu rājase /
madhye tiṣṭhantyapi laye rājasāṇu samā ime // PS_1,6.63 //

tamaḥ paricchedagatāḥ tāmasāṇustu yādṛśāḥ /
laye satvaparicchedapārśvagā rājasāṇavaḥ // PS_1,6.64 //

tāmasāstādṛśā ete militā dvādaśāṇavaḥ /
rājasā tāmasātyalpa paramāṇu pramāṇataḥ // PS_1,6.65 //

adhikaṃ guṇitāstatra śatadvādaśasaṃmitāḥ /
daśarājasasaṃyukta sahasrasātvikāṇavaḥ // PS_1,6.66 //

lakṣābhavanti kāryopayuktā ete bhavanti hi /
tāmasāttu paricchedādviguṇo rājasasmṛtaḥ // PS_1,6.67 //

rājasāttu paricchedā dviguṇaḥsātvikaḥ smṛtaḥ /
ekaikasmanparicchedepyanantāḥ paramāṇavaḥ // PS_1,6.68 //

santi tatra niyantājo viṣṇubrahmaśivātmakaḥ /
nārāyaṇonantaguṇaḥ śrī strīrūpābhimāninī // PS_1,6.69 //

jaḍāyāṃ prakṛtau cāpi liṅgadehe tathaiva ca /
santyānantāṇavasteṣu pūrvoktāḥ kāryasādhakāḥ // PS_1,6.70 //

satvaṅgatā rājasāṃśāḥ laye rājasasātvikān /
vadanti tāmasagataṃ rajorājasatāmasam // PS_1,6.71 //

rajaḥ paricchedagataṃ santo rājasatāmasam /
vadantyeva laye yogo bhavati śrīharīcchayā // PS_1,6.72 //

sāmyāvasthāṃ budhāḥ prāhuḥ etāṃ prakṛtiliṅgayoḥ // PS_1,6.73 //

iti śrī prakāśasaṃhitāyāṃ prathamaparicchede ṣaṣṭho 'dhyāyaḥ

śrīhaṃsa uvāca

nārīkelaphalākāro liṅgadehastrivṛnmataḥ /
mūrdhnicchidrayuto garbhāvakāśakalitaḥ sadā // PS_1,7.1 //

antarnibaddhā jīvāste trividhā api mocane /
na śaktaḥ ramayāścanna mūrdhnicchidrāvasantyalam // PS_1,7.2 //

duḥkhaspṛṣṭā liṅgabaddhāḥ duḥkhāspṛṣṭā ramaiva hi /
yasmannakāle yasya sūkṣmaḥ nāśo bhavati viṣṇunā // PS_1,7.3 //

aniruddhena tannīca kramatonḍāntare bahiḥ /
taduttarakṣaṇe liṅgadehe ca guṇasāmyatā // PS_1,7.4 //

bhūmyākṛtā bhavati sā (svarūpajñānarūpiṇī)jīvānāṃ jñānarodhinī /
svārūpikajñānasukhe prayatnecchāḥ satāṃ laye // PS_1,7.5 //

ruddhā bhavanti sāmye tu vaiṣamye vyaktimañjasā /
yāntyavasthādvayaṃ liṅge laye sṛṣṭau kramātkila // PS_1,7.6 //

kṣaṇakṣaṇena bhramatāṃ sa tāṃ savyena cānyathā /
bhramatāṃ liṅgadehasthaguṇatrayasuyogataḥ // PS_1,7.7 //

sṛṣṭikāle tridhābhinnā jīvānāṃ buddhiriṣyate /
sātvikī rājasī ceti tāmasīti samastaśaḥ // PS_1,7.8 //

yogyānāṃ sātvikībuddhiḥ bahulā anye 'lpake mate /
madhyamānāntu jīvānāṃ rājasī tāmasī matiḥ // PS_1,7.9 //

kramātbahutare 'nyetu svalpamātre bhaviṣyataḥ /
pañcamātrāgatājñānapañcakaṃ liṅgadehagam // PS_1,7.10 //

anādyajñānamuddiṣṭaṃ bāhyamasvārūpikaṃ tu tat /
sākṣīndriyāṇāṃ (tamasā)manasā yoge taddhi bhaviṣyati // PS_1,7.11 //

sākṣīndriyāṇāṃ satvasthamanasā saṅgamo yadi /
bāhyā svārūpikañjñānaṃ trividhānāṃ citāmiha // PS_1,7.12 //

sākṣīndriyāṇāṃ rajasā manasā saṅgamo yadi /
bāhyamasvārūpikaṃ ca kāmakrodhādikaṃ ca yat // PS_1,7.13 //

anādikāmo jīvānāṃ trividhānāṃ bhaviṣyati /
rajaḥ paricchedagatāḥ jñānendriyakalāḥ yadi // PS_1,7.14 //

sākṣīndriyayutābāhyaśabdādīcchā bhaviṣyati /
anādikāmaḥsā proktā trividhānāṃ citāmiha // PS_1,7.15 //

rajaḥ paricchedagatāḥ karmendriyakalāḥ yadi /
sākṣīndriyutāḥ karmajanayantyapyanādikam // PS_1,7.16 //

bāhyaliṅgagataṃ karma na tu svārūpikaṃ matam /
anādyavidyākāmau cānādi karma ca liṅgagam // PS_1,7.17 //

madīyamitimatvā tu baddho bhavati cetanaḥ /
kālena bhārate varṣe labdhajanmāpi mānuṣam // PS_1,7.18 //

brāhmaṇyaṃ sadguroḥ saṅgaṃ bhaktijñānedhigamya ca /
prasādāt śrīhareḥ karma devatānāmathāntare // PS_1,7.19 //

aṇḍādbahistātvikānāṃ vaikuṇṭhaparighālaye /
aṇḍakharparasaṃspṛṣṭa śrībhāgevā harīcchayā // PS_1,7.20 //

parāntyavṛttiparitaḥ sthitevāri nimajya ca /
abhivyaktasvarūpāṇāṃ satāṃ liṅgaviparyaye // PS_1,7.21 //

harīramāsurādveṣādbhārate martyajanmani /
duḥsaṅgavṛddhāt aṇḍāntarliṅgadehasya nāśane // PS_1,7.22 //

sativāyorgadāghātādasatāṃ kālayogataḥ /
anādyavidyākāmau cānādikarmāpi naśyati // PS_1,7.23 //

ato bāhyaṃ na svarūpā avidyādyāḥ prakīrtitāḥ /
jñānājñāne svarūpasthe nitye naiva ca naśvare // PS_1,7.24 //

anādyavidyākāmādyāḥ sāmyāvasthā yadā bhavet/ tadā jīvasya sarvasya na bhavanti kadācana // PS_1,7.25 //

rājasāṇuśatāṃśābhāḥ dviṣaṭkāstāmasāṇavaḥ /
laye teṣu rajasyekaḥ satvapārśvagatādaśa // PS_1,7.26 //

bhavantyekastamo madhye saṃsthito bhavati dhruvam /
rajogatoṇustamasaḥ sato dviguṇarājasam // PS_1,7.27 //

rājasāṇuśatāṃśābhāḥ satvagāstāmasāṇavaḥ /
daśāpidaśatotkṛṣṭānsātvikāṇūn laye dhruvam // PS_1,7.28 //

nīlīkurvantyevameṣā sāmyāvasthā prakīrtitā /
tāmasī rājasī ceti sāmyāvasthā dvidhā matā // PS_1,7.29 //

sāmyāvasthā sātvike tu na kvāpi kila vidyate /
dvābhyāntu sāmyavasthābhyāṃ liṅgastābhyāṃ janasya tu // PS_1,7.30 //

laye sarvasya tāṃ nidrāṃ nāśaṃ prāhurmanīṣiṇaḥ /
yadā yogecchoparamaḥ tadā jñāpayati prabhuḥ // PS_1,7.31 //

ayogyecchā prayatnādi karturāśāṃ chinatti ca /
vaiṣamye sati liṅge tu jananecchā hi jāyate // PS_1,7.32 //

yadecchā jāyate jantostadā sṛjati taṃ prabhuḥ /
sṛjyānāṃ sarvajīvānāṃ aṇḍādbahi rathāntare // PS_1,7.33 //

naikadā viṣamāvasthā hyajādīnāṃ kramādbhavet /
vyutkramātpūrvamānena aṇḍāntarbahireva ca // PS_1,7.34 //

sāmyāvasthā ca nīcānāṃ prākpaścāduttamasya ca /
laye satvapraviṣṭā ye daśate rājasāṇavaḥ // PS_1,7.35 //

svaśatādhikasatvasthaparamāṇu samanvitāḥ /
sṛṣṭikāle śriyānunnā rajo bhāgaṃ viśanti hi // PS_1,7.36 //

tamaḥ paricchedagata rājasāṇurlaye tu yaḥ /
svaśatāṃśaṃ tāmasāṇuṃ gṛhītvā durgayeritaḥ // PS_1,7.37 //

rajobhāgaṃ praviśanti sṛṣṭikāle samāgate /
laye rajobhāgamadhyagatoṇū rājasasya yaḥ // PS_1,7.38 //

rajo madhye vyaktimeti sṛṣṭikāla upāgate /
prakṛtau liṅgadeho 'pi evaṃ yadi guṇasthitiḥ // PS_1,7.39 //

sāmyāvasthāṃ jaguḥ prājñāḥ tayā sṛṣṭirbhaviṣyati /
laye satvapraviṣṭhā ye daśaitattāmasāṇavaḥ // PS_1,7.40 //

rājasāṇu śatāṃśābhāḥ sātvikaiḥ svasamāṇubhiḥ /
yuktāstāmasa bhāgaṃ hi viśanti śrīsamīritāḥ // PS_1,7.41 //

rajoviṣṭastāmasāṇuḥ pūrvāṇu(satveṇa)tulitaḥ svayam /
svato(satvācca) dviguṇenaiva saṃyukto rājasāṇunā // PS_1,7.42 //

tatra sthitvā laye bhūyaḥ sṛṣṭikāla upāgate /
bhuvānunnaḥ tamobhāgaṃ viśanti śrīharīcchayā // PS_1,7.43 //

ekaśuddhastāmasāṇuḥ pūrvaistāmasasātvikaiḥ /
daśābhiścaikatamasā tathā rājasatāmasam // PS_1,7.44 //

prāpyasaṃmilitāḥsarve tamo vaiṣamyanāmakam /
sahasrasātvikāṇubhyaḥ daśarājasakāṇubhiḥ // PS_1,7.45 //

śuddhena rajasaikena rajasāyukta tāmasaḥ /
aṇuryadaikībhavati rajo vaiṣamya ucyate // PS_1,7.46 //

rajo vaiṣamyataḥ sṛṣṭiḥ tamo vaiṣamyato layaḥ // PS_1,7.47 //

iti śrī prakāśasaṃhitāyāṃ prathamaparicchede saptamo 'dhyāyaḥ

śrīhaṃsa uvāca

vyatīte layakāle tu sṛṣṭikāla upāgate /
parakālādimādau tu puruṣaḥ sarvacetanān // PS_1,8.1 //

vāsudeverpayalliṅgabaddhān jīvān (sṛjyān)vilakṣaṇān /
tāratamyayutān svayogyatāṃ kalitāṃśca saḥ // PS_1,8.2 //

svasvocitamahāyatnābhimukhān svasvakarmaṇā /
janmalābhocitān vāsudevasthān vīkṣya cintayan // PS_1,8.3 //

sṛṣṭikālādyanimiṣasūkṣmadehocitaṃ hyajām /
liṅgabaddhantu tatpūrvakṣaṇavaiṣamyasaṃgataḥ // PS_1,8.4 //

ekaṃ gṛhītvānyajīvān prādāt saṅkarṣaṇo vibhuḥ /
sa vāyumekaṃ liṅge taṃ gṛhītvānyān sucetanān // PS_1,8.5 //

pradyumro 'dāttayorbhārye sa gṛhītvā saliṅgake /
tadanyāntātvikān sarvapadasthān bhāvitātvikān // PS_1,8.6 //

vyaktāparokṣiṇaḥ saṃkhyā niyamāt sūkṣmayogataḥ /
sraṣṭuṃ prādāt sacarame aniruddho 'khileśvaraḥ // PS_1,8.7 //

vāsudevo viriñcasya liṅgadehaṃ vyacālayat /
tattaliṅgadehasthatriguṇebhyastribindavaḥ // PS_1,8.8 //

nyapatan tatra yobinduḥ sātvikaḥ sa tu nirmalaḥ / / rajo vaiṣamyasaṃyukta rajobindustathāpatat // PS_1,8.9 //

tamo vaiṣamyakalitastamobindurabhūttataḥ /
rajobindugato viṣṇūrajovaiṣamyamūrjitam // PS_1,8.10 //

pṛthaksthāpya rajobinduṃ śuddhaṃ cakre jagadguruḥ /
tamobindugatodevaḥ tamovaiṣamyamutkaṭam // PS_1,8.11 //

samudhṛtya pṛthaksthāpya taṃ binduṃ śuddhamātanot /
tato māyā prārthitaḥ san vāsudevastadādimaḥ // PS_1,8.12 //

tadrajoguṇavaiṣamyaliṅgabaddhamajaṃ vibhuḥ /
ajasya sūkṣmadehāptyai rajovaiṣamyamūrjitam // PS_1,8.13 //

nikṣipya ca nigīryeśomāyāyāṃ mahadāhvayam /
sūkṣmarūpaṃ tu tadvīryaṃ prākṛtaṃ prākṣipaddhariḥ // PS_1,8.14 //

tatra sā suṣuve sūkṣmadehavantamajaṃ vibhum /
guṇatrayāṇavaḥ pūrvaṃ sāṃkhyā niyamataḥ sthitāḥ // PS_1,8.15 //

yāvantaste sadā nityāḥ teṣāṃ nāśo na vidyate /
tatra satvāṇavaḥ sarve daśadhopacitāḥ sadā // PS_1,8.16 //

bhavanti rājasāstāmasāṇavaḥ pādamātrataḥ /
bhavantyupacitā vāyusarasvatyādi sūkṣmagāḥ // PS_1,8.17 //

satvādayastu daśadhā ūrjitāḥsambhavanti hi /
trṛṇādīnāṃ sūkṣmagatānadhikāḥ prabhavanti hi // PS_1,8.18 //

satvāṇavo rājasāśca tāmasāhyaṇavaśca ye /
ṛjūnāṃ sūkṣmagāḥ pādopacitāḥ prabhavanti hi // PS_1,8.19 //

sāṃśāḥsarveṣu sāṃśeṣu sūkṣmadeheṣu kṛtsnaśaḥ /
satvāṇavo daśādhikyaṃ yāntyevopacitau satām // PS_1,8.20 //

rajastamāṇavastūcceṣvalpanīceṣu cādhikāḥ /
tadrajoguṇavaiṣamyamādāyādyānujaḥ svayam // PS_1,8.21 //

sarveṣāṃ sūkṣmadehānāṃ ante vasati nāśakṛt /
satvaṃrajastamaḥ sṛṣṭaṃ viṣṇubrahmaśivātmakam // PS_1,8.22 //

śrībhūdurgāpatirviśvataijasaprājñanāmakāḥ /
śuklaraktātmikānīlā ādāyānantarūpakaḥ // PS_1,8.23 //

tattatsūkṣmaśarīrasthasthānatrayagato hariḥ /
tadā hyavasthā tritayaṃ tadviśeṣādime sukham // PS_1,8.24 //

ekonaviṃśatimukhau viśvataijasanāmakau /
savyāpasavyagānyevaṃ puruṣāsyānimadhyagam // PS_1,8.25 //

gajābhaṃ tu tayorasyāḥ mukhānāṃ kṛtyamapyuta /
dakṣiṇākṣisthito viśvaḥ satvasthaḥ satvabhāgataḥ // PS_1,8.26 //

uttamānāṃ madhyamānāṃ nīcānāṃ tatvamāninām /
tribhirmukhaiḥ satvagataiḥ avasthāṃ jāgradāhvayām // PS_1,8.27 //

karotyayaṃ madhyagākhya tritayena sa eva hi /
uccamadhyāvarāmartyadāsānāṃ jāgradāhvayām // PS_1,8.28 //

karotyavasthāmantasthaiḥ tribhirāsyaiḥ sa eva hi /
niraṃśānāṃ ca jīvānāṃ jāgratāṃ sampravartakaḥ // PS_1,8.29 //

puṃsāmevaṃ vāmagāsyaiḥ strīṇāmevaṃ kariṣyati /
anantānantajanmoru martyadehaiḥ kṛtāni tu // PS_1,8.30 //

jāgraddhaśāyāṃ manasā vācakā yena cendriyaiḥ /
kṛtāni sātvikādīni karmāṇyucyāvacāni ca // PS_1,8.31 //

yāni yānyapi sarvāṇi saṃcintānyapi teṣvalam /
naṣṭeṣu tadadṛṣṭāni liṅgāni nivasantyalam // PS_1,8.32 //

teṣu bhogāya dattāni bhuktvā nāśaṃ prayānti hi /
bhogāya ca pradattāni ardhabhuktāni sarvaśaḥ // PS_1,8.33 //

prārabdhāni ca teṣveva kānicidbhogataḥ kṣayam /
yānti prārabdhaśiṣṭāni aparokṣe satisphuṭam // PS_1,8.34 //

na nayānti ca sarvāṇi bhogayogyānya saṃśayaḥ /
tatra duṣprārabdhajātaṃ bahvalpaṃ karotyajaḥ // PS_1,8.35 //

bhagavadbhakti yogena harericchā hi tādṛśī /
hariṇā jīvabhogāya na dattāni hyanantaśaḥ // PS_1,8.36 //

rāśīkṛtāni liṅgasthakarmādṛṣṭāni koṭiśaḥ /
sañcitānyapi tānīha aparokṣe sati sphuṭam // PS_1,8.37 //

dagdhānyapi vinaṣṭāni bhavantyeva na saṃśayaḥ /
martyo jīvanbhāratesmin nityaṃ koṭisahasraśaḥ // PS_1,8.38 //

karoti vivaśo baddhaḥ prakṛtyātānyanantaśaḥ /
ananta janmanānantānantāyuḥ parimāṇataḥ // PS_1,8.39 //

kṛtānyabhuṅktasvakṛtakarmaṇāṃ bhogato layaḥ /
sañcitānāmanantoru brahmakālairapi kvacit // PS_1,8.40 //

kvāpi no ghaṭate bhoktuṃ kintu śrīviṣṇudarśane /
naiṣāṃ phalaṃ hi jīvānāṃ bhavedityājñayā hareḥ // PS_1,8.41 //

likhitānyapi patreṣu citraguptaiḥ punaḥ punaḥ /
ramābrahmādayo devāḥ sarvakarmābhimāninaḥ // PS_1,8.42 //

yacchanti na phalaṃ puṇyaṃ pāpaṃ vā tasya karhicit /
cchitvā likhitapatrāṇi yamadūtairhariḥ priyaiḥ // PS_1,8.43 //

bodhayantyapi he jīva na te sañcitato bhayam /
iti kāraṇato nāśaṃ sañcitasya vadanti hi // PS_1,8.44 //

ghaṭādināśavannāśaḥ karmaṇāṃ naiva śasyate /
suprārabdhasya sarvasya bhogādeva parikṣayaḥ // PS_1,8.45 //

aparokṣānantarantu kṛtaṃ karma śubhāśubham /
āgāmītyuditaḥ sadbhirnatalopo bhaviṣyati // PS_1,8.46 //

na likhanti paṭe citraguptāstāni surottamāḥ /
yacchanti na phalaṃ teṣāmato na śliṣyate janaḥ // PS_1,8.47 //

āgāmikarmabhistaccāniṣṭaṃ kāmyaṃ hi rāja(kṣa)sāḥ /
gṛhṇantīṣṭaṃ kāmyapuṇyaṃ tadiṣṭāḥ prāpnuvanti hi // PS_1,8.48 //

āgāmi viṣṇudveṣādi kalirgṛhṇāti netaraḥ /
āgāmi bhaktito mukto prāptavyānandamaśnute // PS_1,8.49 //

vedoktamapyavedoktaṃ jñānājñānādibhiḥ kṛtam /
bālyayauvanavārdhikaiḥ kṛtaṃ vākkāyamānasaiḥ // PS_1,8.50 //

bhītyā prītyā āveśato vā kṛtaṃ karma śubhāśubham /
jñāyanneva karotyeṣaḥ bhuṅkte jāgṛddhi tatphalam // PS_1,8.51 //

samasta bhūtale vāpi vivareṣvantarikṣake /
svargādi sarvalokeṣu brahmāṇḍādbahirantare // PS_1,8.52 //

niraye vā tamasi vā vaikuṇṭhādiṣu vā janaḥ /
jāgradbhuṅkte karmaphalaṃ viśvādhīnaḥ sadaiva hi // PS_1,8.53 //

ānantāsanavaikuṇṭhaśvetadvīpeṣu saṃsthitāḥ /
maharādiṣu satyāntalokeṣvaṇḍādbahistathā // PS_1,8.54 //

tātvikāḥ svādhikāreṣu niyatā netare janāḥ /
svaprārabdhaphalaṃ yānti te sarve hyaparokṣiṇaḥ // PS_1,8.55 //

atātvikā niraṃśānāṃ yogyānāṃ kvāpi karhicit /
nādhikārastvayogyānāṃ kiṃ vācyaṃ duḥkhabhoginām // PS_1,8.56 //

riyuḥ trīn karmaṇā lokān jñānenaiva taduttarān /
tatra makhyā hariṃ yānti tadanye vāyumeva tu // PS_1,8.57 //

apakvā ye na te yānti vāyuṃ vā harimeva vā /
sthānamātrāśritāste tu punarjani vivarjitāḥ // PS_1,8.58 //

jñānagamyeṣu lokeṣu aṇḍāntarmaharādiṣu /
atātvikaniraṃśānāṃ muktāntānāṃ kramonnatām // PS_1,8.59 //

vāsaḥ prārabdhapuṇyena niṣkāmo na bhaviṣyati /
ātātvikaniraṃśānāṃ sargamartyādhameṣvapi // PS_1,8.60 //

sa tātvikānāṃ prarabdhāt puṇyātpāpācca saṃcitāt /
bhogadattāt puṇyapāpāt sukhaduḥkhādi śasyate // PS_1,8.61 //

tiryagyoniṣu garbheṣu vāsebhyeṣāṃ prakalpyate /
niraṃśanīcasāṃśānāṃ narake vāsa iṣyate // PS_1,8.62 //

prārabdhataḥ sañcitādvā na yogyānāṃ tamogatiḥ /
ayogyānāṃ dveṣapākāt tamaḥ prāptirbhaviṣyati // PS_1,8.63 //

devagandharvaparyantāḥ devaśabdoditāḥ kramāt /
devānāṃ nirayo naiva tamaścāpi kathañcana // PS_1,8.64 //

nā surāṇāṃ tathā muktiḥ kadācit kenacit kvacit /
bhāratādyaṣṭavarṣeṣu saptadvīpeṣu cādriṣu // PS_1,8.65 //

sarveṣāṃ pāpapuṇyaiśca mukhyaprārabdhasañcayaiḥ /
tamo mithyājñānayogāt jñānenaiva hareḥ padam // PS_1,8.66 //

teṣāṃ prāgukta karmottha phalaṃ vai jāgratā bhavet /
jāgratpravartako viśvaḥ so 'ja dakṣākṣigo bhavet // PS_1,8.67 //

liṅgottha satvamādāya tatsūkṣmastha tathā caran /
na dhātuḥ sañcitaṃ kāmyaṃ na dṛṣṭaṃ pātakādikam // PS_1,8.68 //

na dainyāveśaduḥkhādi na saṃśayaviparyayau /
na duricchānānyaratiḥ na bhogecchā kusaṅgatiḥ // PS_1,8.69 //

na dehābhimatirnāsatpathe dehendriyodgatiḥ /
niṣkāmyakarmasajñānasadbhaktiṣu sadāratiḥ // PS_1,8.70 //

brahmaṇo hi parasyāsya prasādāt sarvadāsukham /
svapnanidrāvyādhipūrvaṃ tacca duḥkhaphalaṃ tyajet // PS_1,8.71 //

sontaraṅgo hareḥ sākṣāt sarvotkṛṣṭa priyo mataḥ /
pakvaśeṣādibhirdṛśyamāparokṣeṇa keśavam // PS_1,8.72 //

anādikālamārabhya ajajīvagaṇāḥ sadā /
paśyantyātmocitahareraparokṣāya janmabhiḥ // PS_1,8.73 //

yatanteśatakalpāntyaiḥ dṛṣṭveśaṃ śatakalpakaiḥ /
kṛtayānantavedokta guṇopāsanayā padam // PS_1,8.74 //

prāpnoti tasya sūkṣmāpirvāsudevāttadābhavat /
taddhehaliṅgajaṃ śuddhaṃ raja ādāya tejasaḥ // PS_1,8.75 //

tatsūkṣmakaṇṭhe vasati svapnakṛdbhagavān hariḥ /
ekādaśendriyaiḥ karmakartavyamiti vāsanā // PS_1,8.76 //

manasyutpadyate tacca na karoti prayatnataḥ /
nidrājñānonmādabhayarogāyāsā vidunmataiḥ // PS_1,8.77 //

anukūlā bhāvatāva(bhavatyeva) janmajanmāntareṣvapi /
akṛtānāṃ karmaṇāntu svapnaḥ(pna)syeśaphalapradaḥ // PS_1,8.78 //

svapnadṛṣṭā anantārthāstatkāla sukhaduḥkhadāḥ /
na jāgradṛṣṭipathagāḥ kintu tatkāla kalpitāḥ // PS_1,8.79 //

svapne svasthasya jīvasya vāsanānantyamīśvaraḥ /
upādānīkṛtyamukhyaiḥ pūrvoktaireva taijasaḥ // PS_1,8.80 //

kalpayitvā bahūnarthān darśayatyakhileśvaraḥ /
svapnaḥ satyastato yasmāt bhāvīnaphalasūcakaḥ // PS_1,8.81 //

śeṣādisarvajīvānāṃ yogyakāle tathā caran /
taijasaḥ svapnakṛcceti janasya svapnakṛdbhavet // PS_1,8.82 //

tattamoguṇamādāya prājñastasūkṣmahṛdgataḥ /
jīvasya liṅgabaddhasya pādasthasya jagadguroḥ // PS_1,8.83 //

dhyānāvasthāṃ dadātyevamekāsyo dehvayonitaḥ /
liṅgabaddhaṃ grasannardhaṃ mūrchāvasthāṃ prayacchati // PS_1,8.84 //

liṅgabaddhaṃ mukhesthāpya prājñotyalponyarūpataḥ /
yadāśliṣyati taṃ devaḥ tadā nidrāṃ prayacchati // PS_1,8.85 //

prājño jīveśvarastaṃ vai vinā jīvokṣamaḥ smṛtaḥ /
prājñaḥ kaṇṭhasthitaṃ prāpya jīvānāṃ svapnado bhavet // PS_1,8.86 //

jīvaṃ gṛhītvā dakṣākṣigatosau jaga(jāgṛ)dīśvaraḥ /
na prājñatejasau dhātuḥ svapnanidrā pravartakau(kā ?) // PS_1,8.87 //

dhyānāvasthāṃ vinā tasya tattadduṣkarma varjanāt /
prājñaṃ jīveśvaraṃ prāhuḥ sa sarvahṛdisaṅgataḥ // PS_1,8.88 //

sāṃśajīvaṃ sa vai prājño rūpaiṇyaikena pādayoḥ /
hṛdisaṃsthāpya sūkṣmānyarūpeṇādāya cetanam // PS_1,8.89 //

saliṅgaṃ sa yadā viśve naikībhūto bhaviṣyati /
soṇuḥ prājñohṛdisthena ekībhūto bhavedyadi // PS_1,8.90 //

dhyānāvasthāṃ sañjanayatyapi jīvapatiprabhuḥ /
viśvādayo niraṃśānāṃ avasthā tritayapradāḥ // PS_1,8.91 //

vinā ṛjūn sarvasurān bhuvijātān jagadguruḥ /
avasthātrayasaṃyuktān kurvanti prājñapūrvakāḥ // PS_1,8.92 //

ūrdhvalokasthitānāntu sadā jāgṛtpravartakaḥ /
evaṃ sūkṣmaśarīreṇa brahmāṇamasṛjadvibhuḥ // PS_1,8.93 //

evaṃ saṅkarṣaṇo vāyoḥ jayāyāṃ sūkṣmadehakṛt /
vāsudevaḥ sarasvatyāḥ brahmāṇamakarotpatim // PS_1,8.94 //

saṅkarṣaṇastu bhāratyāḥ mukhyaprāṇaṃ vyadhātpatim /
sarasvatyāśca bhāratyāḥ pradyumnaḥ sūkṣmadehakṛt // PS_1,8.95 //

tayostābhyāṃ sūkṣmatanū vipaśeṣau babhūvatuḥ /
sūtranāmā tadāvāyuḥ brahmā puruṣanāmakaḥ // PS_1,8.96 //

vedādi sarvanityānām arthānāṃ jīvasantateḥ /
nityānāmapi sṛṣṭau hi tāvubhāvābhimāninau // PS_1,8.97 //

te bhārye tau vinākaścanārthopi sthitimarhati /
brahmā nirabhimānitvāt śarīryapyaśarīravān // PS_1,8.98 //

aśarīro vāyurabhraṃ vidyudityādi nāmabhiḥ /
paraśuklatrayaṃ vācyaṃ yogātte sarvamāninaḥ // PS_1,8.99 //

athāniruddhaḥ kālena brahmavāyvoḥ sabhāryayoḥ /
tricatustvekaviṃśatyavāraṃ sūkṣmaśarīrakṛt // PS_1,8.100 //

trivāramekaviṃśatsavāraṃ sūkṣma(tanupradaḥ)tanuṃ pradāt /
aniruddho vipādīnāṃ nīlādīnāṃ tathaiva ca // PS_1,8.101 //

sauparṇyādi trayāṇāñca kāladeśakrameṇa ca /
indrādi puṣkarāntānāṃ tātvikānām aśeṣataḥ // PS_1,8.102 //

ekaviṃśativārantu aniruddhastu sūkṣmakṛt /
yadā yasya ca sūkṣmāptistatpūrvakṣaṇa eva ca // PS_1,8.103 //

tattajjīvagaṇasyāsu liṅgavaiṣamyamityapi /
pañcasaptabhirmāsairbāhyamānena sarvaśaḥ // PS_1,8.104 //

tātvikānāṃ tu devānāṃ sūkṣmasṛṣṭirabhūddhareḥ /
tato sa satvatamasaḥ vaiṣamyāvasthayāyutām // PS_1,8.105 //

jaḍākhyāṃ prakṛtiṃ samyak ceṣṭayāmāsa viśvasṛṭ /
tato bindutrayaṃ jātaṃ satvaṃ ceti rajastamaḥ // PS_1,8.106 //

ūrdhvadeśe satvabinduḥ rajobindustatopyadhaḥ /
tadadhobhūttamo binduḥ sthūlaścādyāstribindavaḥ // PS_1,8.107 //

śrībhūdurgeti rūpā mā kramātriguṇamāninī /
viṣṇubrahmāśivaśceti bindukramaniyāmakāḥ // PS_1,8.108 //

brahmavāyū sabhāryau dvau trirūpāvabhimāninau /
satvādibinduṣu śrīśca śritā naśvareṣu vai // PS_1,8.109 //

rajastamo bindugatavaiṣamye jagadīśvaraḥ /
brahmā saṅkarṣaṇātmā tu samudhṛtya rarakṣatuḥ // PS_1,8.110 //

tato viṣṇuḥ satvabindugataḥ saṃvardhayatyajaḥ /
satvāvaraṇamādyaṃ ca cakre tatra vṛtodyamam // PS_1,8.111 //

rajovindugato brahmanāmakastadadhastane /
deśe dvitīyāvaraṇaṃ rājasasyaiva nāmakam // PS_1,8.112 //

tamobindusthito rudrastāmasāvaraṇaṃ vyadhāt /
taddhi dvitīyāvaraṇaṃ rajasasyaiva garbhagam // PS_1,8.113 //

viṣṇubrahmaśivau dvau dvau brahmavāyū sabhāryakau /
śrībhūdurgāsvādyamādya tṛtīyāvaraṇeṣu hi // PS_1,8.114 //

tattadātmasthūladehatriguṇeṣvabhimāninau /
ādyaṃ śuklaṃ dvitīyaṃ tu raktaṃ nīlaṃ tṛtīyakam // PS_1,8.115 //

rajoguṇasyavaiṣamyā triguṇāvaraṇāntare /
mahadāvaraṇaṃ cakre brahmanāmā sa bhūpatiḥ // PS_1,8.116 //

caturthāvaraṇaṃ tatra viṣṇubrahmaśivātmakaḥ /
jātābhyāṃ brahmavāyubhyāṃ jatau dvau dvau trirūpakau // PS_1,8.117 //

sabhāryau brahmavāyū ca mahattatvābhimāninau /
mahattatvaniyanteśaḥ ānandākhyo hariḥ svayam // PS_1,8.118 //

ānandanāmnastanayau brahmavāyū mahadgatau /
rajoguṇasya vaiṣamyāt sarvāṃśena mataḥ kalāḥ // PS_1,8.119 //

rājasāṃśenendriyāṇāṃ daśānāṃ ca kalāstathā /
tāmasāṃśena tanmātrāḥ kalāḥ pañcamahadgatāḥ // PS_1,8.120 //

abhavantāḥ kalā nityaṃ ṣoḍaśāpi sadātanaḥ /
mahattatvādvikurvāṇādbrahmaṇaḥ sthūladehataḥ // PS_1,8.121 //

ānandavaśagājjātastvahaṅkārastrivṛnmataḥ /
vaikārikastaijasaśca tāmasaścetyahaṃ tridhā // PS_1,8.122 //

udyadraviprabhāvatvān mahatāhaṃ trivarṇakaḥ /
vaikārikastu satvāṃśajātaḥ śukla udahṛtaḥ // PS_1,8.123 //

taijaso rājasāṃśotthaḥ raktavarṇaḥ prakīrtitaḥ /
mano hṛṣīkāṇi mātrāḥ pūrvaṃ sūkṣmasvarūpataḥ // PS_1,8.124 //

mahattatvagatāhyetā ahaṅkārāśritāḥ kramāt /
gāyatrīśo vidhiḥ satve viriñcastu rajoguṇe // PS_1,8.125 //

sāvitrīśo bhavatyaddhā tamasi brahmanāmakaḥ /
sarasvatīśo vasati tādṛgrūpatrayotthitau // PS_1,8.126 //

trirūpau vai brahmavāyū tannāmānau mahadgatau /
vidyādibhistribhistāsu gāyatryādiṣu tisṛṣu // PS_1,8.127 //

kramādbrahmā ca vāyuśca śeṣaścāsan harīcchayā /
vipaśeṣau sabhāryā ca mahadrāje rajotridhār // PS_1,8.128 //

haryājñayaivatrividhāhaṃreṣvabhimāninaḥ /
vidyādyutthairbrahmapūrvaistribhiḥ rudrastrirūpakaḥ // PS_1,8.129 //

sabhāryastrividhāhaṅkṛnmānītusthūladehakaḥ /
mahattatvasya garbhasthamahadāvaraṇaṃ matam // PS_1,8.130 //

lakṣmīnārāyaṇo brahmavāyū bhāryāsamanvitau /
ukteṣu vakṣyamāṇeṣu sarvatatveṣu sarvadā // PS_1,8.131 //

vasanti tānvinā śeṣavīśādyā nakṣamā kvacit /
vaikārikāddhi kurvāṇān manastatvaṃ jagadguruḥ // PS_1,8.132 //

sṛṣṭvāhaṅkāragarbhasthaṃ cakāra puruṣarṣabhaḥ /
taijasāttu vikurvāṇāt hariṇā cendriyāṇi ca // PS_1,8.133 //

jñānaśaktīni pañcāpi karmaśaktīni pañca ca /
sṛṣṭā bhāvīni kāle tu sṛjyaṃ vai bhūtapañcakam // PS_1,8.134 //

yatra yatra sthāpyamīśastatratāni kramādvyadhāt /
ākāśaṃ tu vikurvāṇāt sparśamātramabhūddhareḥ // PS_1,8.135 //

tato vāyuṃ samutpādya vāyvāvaraṇamātanot /
vāyoścaiva vikurvāṇādrūpamātraṃ hyabhūttataḥ // PS_1,8.136 //

tato vahniṃ samutpādya vahnyāvaraṇamātanot /
vahnerapi vikurvāṇājjalamātraṃ vyadhāddhariḥ // PS_1,8.137 //

tataḥ salilamutpādya jalāvaraṇamācarat /
jalāvṛtte vikurvāṇāttu gandhamātrābhavadvibhoḥ // PS_1,8.138 //

tataḥ pṛthvīṃ sanirmāya cakre bhūmyāvṛtiṃ hariḥ // PS_1,8.139 //

iti śrī prakāśasaṃhitāyāṃ prathamaparicchede aṣṭamo 'dhyāyaḥ

śrībhagavānuvāca

bhūmyāvaraṇamadhye tu brahmāṇḍotpādanocitam /
yojanānāṃ pañcaviṃśatkoṭidviguṇasaṃmitam // PS_1,9.1 //

deśamurvaritaṃ cakre bhagavān deśakālavit /
asaṃsṛṣṭāni tatvāni brahmāṇḍordhvagatāni ca // PS_1,9.2 //

aṇḍaṃ tadantarnikhilaṃ saṃsṛṣṭaṃ parikīrtitam /
vijñānanāmako viṣṇuḥ ahaṅkārasya rakṣakaḥ // PS_1,9.3 //

mano hṛṣīkāmātrāsu tattannāmā ramāpatiḥ /
ākāśavāyutejastu prāṇanāmākhileśvaraḥ // PS_1,9.4 //

annanāmā pṛthivyāṃ saḥ jalāvaraṇagopi ca /
viśeṣapṛthivī cāṇḍadviguṇāvṛttirūpikā // PS_1,9.5 //

abagnīranabhohaṅkṛnmahattatva guṇā ime /
satvādyāvṛttayoṇḍordhvaṃ sthitāḥ kṣmāvaraṇāḥ kramāt // PS_1,9.6 //

daśottarāḥ pravijñeyā tamaso dviguṇaṃ rajaḥ /
rajaso dviguṇaṃ satvaṃ tato na prākṛtaṃ kvacit // PS_1,9.7 //

paścādūrdhvapradeśe tu aniruddhātmako hariḥ /
tasmāddhaśādhikatanuḥ sopyāvaraṇarūpakaḥ // PS_1,9.8 //

tato daśādhikau pradyumnasaṅkarṣaṇanāmakau /
vāsudevastadūrdhvasthastaddhaśāṃśādhiko mataḥ // PS_1,9.9 //

tatopyanantaguṇikānantānanta pradeśake /
lakṣmīnārāyaṇau vyāptau maryādā na tayoḥ kvacit // PS_1,9.10 //

śrīrdeśakālatonantāguṇānantā na hi kvacit /
aniruddhāt prathamato ṛjubhistvaparokṣibhiḥ // PS_1,9.11 //

saha pūrvoktakālena jātau dvau bhāryayāyutau /
trirūpakau brahmavāyū triguṇāvṛttigau kramat // PS_1,9.12 //

teṣāṃ satvādyā vṛttayaḥ sthūladehāḥ prakīrtitāḥ /
tatonirūddhasūkṣmadehājjātau vidhīraṇau // PS_1,9.13 //

sa ṛjūkau caturvāraṃ mahattatvagatau matau /
teṣāṃ mahattatvameva sthūladehaṃ vadanti hi // PS_1,9.14 //

tata strirūpau sa ṛjū tau dvau śāntīśajau kramāt /
trividhāhaṅkṛtigatau sa bhāryau sa ṛjū ubhau // PS_1,9.15 //

ekaviṃśadvārajātau manastatvāditatvagau /
aparokṣiṇām ṛjūnāṃ ca śatasyāṇḍādbahirjaniḥ // PS_1,9.16 //

evaṃ rudrādi tatveśāḥ svasaṃkhyā niyamocitāḥ /
aṇḍādbahiḥ sṛṣṭiyogyāḥ dṛṣṭeśāḥ netare kvacit // PS_1,9.17 //

evaṃ trirūpato jātāḥ prākśāntīśena kālataḥ /
sūkṣmeṇa ṛjujanmānantaraṃ śeṣādayastrayaḥ // PS_1,9.18 //

ṣaṇṇīlādyāḥ kālayogāt sāparṇyādyāḥ krameṇa tu /
ajeśājeraśeṣyaistu ajerābhyāṃ stribhiḥ stribhiḥ // PS_1,9.19 //

rūpairahaṅkāratatvātmakasthūlaśarīriṇaḥ /
babhūvuritareṣāṃ tu padayogyāparokṣiṇaḥ // PS_1,9.20 //

te tathaiva mahattatvādyekaviṃśati tatvake /
tāvadrūpaiḥsūkṣmatatvājātau prāganirūddhataḥ // PS_1,9.21 //

mana ādīni tatvāni sthūladehāni bhejire /
indrādi puṣkarāntāśca sūkṣmatatvāniruddhajāḥ // PS_1,9.22 //

ekaviṃśadvārataste āsan cittādi tatvagāḥ (āsa śritādita tatvagāḥ)/ tāni sthūlādi tatvāni(dehāni) teṣām āsan krameṇa hi // PS_1,9.23 //

prākśāntīśotthitendrādyāḥ manasthūlaśarīriṇaḥ /
dvitryabdipañcaṣaḍvāraṃ jātāḥ śrotrāditatvagāḥ // PS_1,9.24 //

saptāṣaṭanavadigrudravārajātāḥ krameṇa tu /
indrādayaḥ puṣkarāntāḥ vāgādi sthūladehakāḥ // PS_1,9.25 //

tataśca pañcavārotthāḥ prākśāntīśena kālayogataḥ /
śabdādi sthūladehetāḥ tato jātāstu dvādigāḥ // PS_1,9.26 //

atroktānāṃ surāṇāntu yādṛśasthūladehataḥ /
bhāvīnāṃ ca padasthānāṃ tadvaśe sthitiriṣyate // PS_1,9.27 //

aniruddhaḥ sūkṣmakartā prāgeṣāmucitasthalam /
prāpyaiva sṛṣṭimakaroddheśakālārthatatvavit // PS_1,9.28 //

sarvatatvasthitānāntu ṛjūnāṃ sūkṣmadehagāḥ /
satvāṇavo daśaguṇādhikā yānti ca sarvaśaḥ // PS_1,9.29 //

rajastamoṇavaḥ pādamātrato yānti connatim /
bahuvārajātarudrendrādi sūkṣmaśarīragāḥ // PS_1,9.30 //

satvāṇavaḥsamāścopāścopacitāstathā /
rajastamoṇavo rudraśakrādisurasūkṣmagāḥ // PS_1,9.31 //

dvitryabdhipañcaṣaṭsaptāṣṭa dharmaśivārkakaiḥ /
bhāgatoviṃśadantairvṛddhiṃ yāsyanti vai kramāt // PS_1,9.32 //

tenaiva tatkāraṇena pūrvapūrvokta kāraṇaiḥ /
uttarottararūpeṣu buddhimāndyādi ceṣyate // PS_1,9.33 //

mahadādiṣu cāṇḍordhvaṃ daityāveśādi neṣyate /
yathā sūkṣmaśarīreṣu abhivṛddhaṃ rajastamaḥ // PS_1,9.34 //

bhavatteṣāṃ tathā proktaṃ sthūladeheṣvapi sphuṭam /
rajastamoṇavo vyaktiṃ yāsyantyeva tataḥ kramāt // PS_1,9.35 //

tatvāni pūrvarūpāṇi santyanantāni tāni tu /
ṛjavaḥ sarvatatveṣu pratibhātaparāvarāḥ // PS_1,9.36 //

sabhāryā nīcoccasarvatatveṣu saṃsthitāḥ /
rajastamoṇūpacayādhikyādbuddhiviparyayam // PS_1,9.37 //

naiva yāsyanti te sarve hareḥ priyatamāḥsadā /
brahmāsarasvatīviṣṇoḥ sarvāṅgaiḥ sambhavanti hi // PS_1,9.38 //

vāmanāḍyutthitau śeṣavipau viṣṇoḥ śivastathā /
nīlādyāvāruṇī pūrvāḥ indrakāmau manobhavau // PS_1,9.39 //

sabhāryau ca gururbuddheḥ manurādyohyupasthataḥ /
dakṣoṅguṣṭāt kāmaputraḥ manavaḥ kāmapūrvakāḥ // PS_1,9.40 //

marutaḥ śvāsataḥ sūryaḥ cakṣuṣaḥ candramā śruteḥ /
dharmo hṛdaḥ sabhāryaśca varuṇo rasanotthitaḥ // PS_1,9.41 //

bhṛgustvacognirmukhataḥ jātān meḍhrān manurgateḥ /
viśvāmitramarīcyādyāḥ mitropānāccanairutaḥ // PS_1,9.42 //

skandādbhavagaṇapatiḥ śambhujayantau nābhipādayoḥ /
nāsatyau nāsikābhyantu viśvakseno mukhādabhūt // PS_1,9.43 //

padbhyāntu ṛbhavaḥ(rutavaḥ)(rubhavaḥ) kaṇṭhāddhigdevāstu karmajāḥ /
rudrāḥ kapolāllalāṭācca vasavatsvicchayā vibhoḥ // PS_1,9.44 //

ādityāstu prakāśotthā dantapaṅktisthitā api /
sanakādyā manojātā jayādyānābhi pārśvataḥ // PS_1,9.45 //

gaṅgādi nadyo nāḍibhyaḥ pādāṅguṣṭādibhiḥ prabhoḥ /
anuktatātvikāḥsarve kaṭākṣotthā budhāmatāḥ // PS_1,9.46 //

śaniḥ śarīrataḥ puṣkarādyā karmendriyodbhavāḥ /
anuktadevatābhāryāḥ bhartṛbhiḥ sahasambhavāḥ // PS_1,9.47 //

ete hyaśeṣatatveṣu tatvasthita harīrayoḥ /
proktyairaṅgaiḥ kramājjātaḥ vasanti hyabhimāninaḥ // PS_1,9.48 //

sṛṣṭāvevaṃ bahiścāṇḍān muktāvevaṃ harervaśaḥ /
jātau jātau hi yastasmāt kāmastudgatiḥsutaḥ // PS_1,9.49 //

caṇḍo jayādyā dvārasthāḥ śaśāṅko dhanapastathā /
gandharvapatayaḥsarve jātiṣvapi ca tātvikāḥ // PS_1,9.50 //

puṣkaroccā budhoccāstu anuktāste prakīrtitāḥ /
evaṃ śeṣasya bhāgotthā(mārgottha) bahiraṇḍātsamastaśaḥ // PS_1,9.51 //

navakoṭyo hi devānāṃ satvatatvābhimāninaḥ /
ajo vipastato nīlādviṣaṭkavipavallabhā // PS_1,9.52 //

tata indraḥśaśī tasmāt prāṇādyā mārutokhilāḥ /
indrāddakṣastato devarṣayo vai nāradādayaḥ // PS_1,9.53 //

indrādgurustato sūryaḥ jayau vighnaprabhustataḥ /
abhavaṃśca smṛtāsūryādagniragnestu rudrakāḥ // PS_1,9.54 //

ādityāvasavo viśvāpyāśvanau rakṣasādhipaḥ /
parjanya budhaśanyādyāḥ puṣkarāntāḥ samutthitāḥ // PS_1,9.55 //

vasanti sarvatatveṣu garutmān mārgadevatāḥ /
uttamānāṃ ca guravaḥ nīcā uttamasevakāḥ // PS_1,9.56 //

iti śrī prakāśasaṃhitāyāṃ prathamaparicchede navamo 'dhyāyaḥ

śrīhaṃsa uvāca

sarvatra bhāviḥṛjavo viṣṇorvāyorbhavanti hi /
aṇḍāntarbahisthā vā nānairjanma labhanti te // PS_1,10.1 //

vyāmohāyāsurāṇāntu anyajā iva bhānti te /
brahmāparokṣiṇaḥsarve rudrādyāḥ bhāvitātvikāḥ // PS_1,10.2 //

ahaṅkāreśvarairvāyujātairjatā bhavanti hi /
uttamaiḥsarvanīcānāṃ sṛṣṭiraṅgerdhadeśataḥ // PS_1,10.3 //

evaṃ kramātsṛṣṭiruktā vyutkrameṇa layaḥ smṛtaḥ /
aṇḍordhvadeśatatveśā atra pūrvoktarītitaḥ // PS_1,10.4 //

suprārabdhā bahuvidhā doṣasambandhavarjitāḥ /
ye ye yathā yathā jātāḥ sṛṣṭikāle bhavanti hi // PS_1,10.5 //

guṇasṛṣṭyuttaraṃ jātāḥ sarvesthūlaśarīriṇaḥ /
aṃśānandabalajñānadeśakālāparokṣakāḥ // PS_1,10.6 //

layasṛṣṭipadāveśa guṇalakṣaṇakāntayaḥ /
evaṃ caturdaśamahātāratamyāḥ prakīrtitāḥ // PS_1,10.7 //

vedeṣu deśakāleṣu liṅgadeheṣu cākṣare /
prakṛtau sarvajīvānāṃ mahattatvaguṇatraye // PS_1,10.8 //

aṃśā ṛjūnāṃ santyeva vipādyaṃśā na teṣu hi /
ahaṅkāre vipādyaṃśā na tatrendrādikāṃśakāḥ // PS_1,10.9 //

nīcanīcāmaramano dehādiṣu surottamāḥ /
vasantyaṃśairnanīcāstu svottameṣu viśanti hi // PS_1,10.10 //

aṇḍādantarbahistvevamaṃśotthā tāratamyadhīḥ /
vidheḥ sarvāṅgasāyujyaṃ vāṇyāḥ vācimanasyapi // PS_1,10.11 //

svotpatyaṅgeṣu devānāṃ sāyujyaṃ diśatīśvaraḥ /
uttamānāṃ mahānandā nīcanīceṣu saṅgatāḥ // PS_1,10.12 //

śatāṃśādavarā nīcānandāduttamagāmi tat /
śatāṃśāduttamā muktau śvetadvīpādiṣu sphuṭam // PS_1,10.13 //

triṣu sthāneṣu śrībhāge cinmātrānandamūrjitam /
bhūdurgābhāgayoḥ prāptavyānanda(daṃ śuddha) sātvikaiḥ // PS_1,10.14 //

dehairbhogocitānanta śuddhasātvikavastubhiḥ /
bhūdurgābhyāṃ kalpitaistairbhagavān bhaktasantateḥ // PS_1,10.15 //

uttamānāṃ sa bahulaṃ nīcānāmalpameva ca /
tattadyogya nijānandaṃ dadāti puruṣaḥ svarāṭ // PS_1,10.16 //

muktau svottama bhogyoru mudapekṣālpikasya tu /
na vidyate hi svānandapūrṇasya na punarjaniḥ // PS_1,10.17 //

duḥkhājñānānādikaṃ bhūyo bhagnaliṅgasya neṣyate /
śataśabdo daśasahasraparaṃ prāptaṃ vadanti hi // PS_1,10.18 //

uttamānāṃ balaṃ bhūrinīcānāmalpameva tu /
garbhodakāgataḥ śeṣaḥ mūrdhnaikenākhilaṃ bhuvam // PS_1,10.19 //

sa dvīpābdhisaricchailāṃ dhatte sarṣapavatsadā /
taṃ vai śeṣaṃ sahasrāsyaṃ vāyukūrmo mahābalaḥ // PS_1,10.20 //

dhatte pucchāgrataḥ śakrapūrvāḥ śeṣādbalāvarāḥ /
bahavo gomahiṣyādyā eka kuñjara bhojane // PS_1,10.21 //

yāvattāvatkūrmahastitopyete hi koṭiśaḥ /
militā api nāgena yoddhumarhati na kvacitu // PS_1,10.22 //

tathottamasurairnīcasurāḥ koṭisahasraśaḥ /
militāḥ prathaneneśāḥ kimumartyāstu rākṣasāḥ // PS_1,10.23 //

ato balena sarveṣāṃ tāratamyaṃ vivecitam /
anālocyānantakalpeṣvaṇḍāntarbahirāsthitam // PS_1,10.24 //

atītaṃ vartamānaṃ cānāgataṃ vastu sañcayam /
sadā karatalāmalakavadvetti viṣṇvanugrahāt // PS_1,10.25 //

anādi nityānadhikān nirviśeṣādanantarān /
sopi nārāyaṇaguṇānālocyāpyatikālataḥ // PS_1,10.26 //

anantakalyāṇaguṇapūrṇasyānantabhāgataḥ /
vibhaktānantabhāgaikabhāga jñaptau na hi kṣamaḥ // PS_1,10.27 //

vineśvaraguṇajñānejñānam ṛjugaṇasya hi /
atītānāgatajagadviṣayīkaraṇe kṣamam // PS_1,10.28 //

ālocya vaiṣṇavajñānepyadhikaṃ sarvajīvataḥ /
vipaśeṣādikajñānaṃ sarvadālocanādapi // PS_1,10.29 //

svottamairbhinnajagataḥ viṣayīkaraṇe kṣamam /
na bhavedekadeśena jānantyete na cānyathā // PS_1,10.30 //

jaḍañcācetanaṃ vāpi śivādyāḥ puṣkarāntimāḥ /
liṅgabaddhāḥ padasthāśca bhāvinaścāparokṣiṇaḥ // PS_1,10.31 //

aṇḍāntare bahiścāpi tātvikā bahurūpataḥ /
sthitā api na jānanti sākalyena jagadgatam // PS_1,10.32 //

anādisarvajīvānāṃ jñānaṃ tadvividhaṃ matam /
svārūpikaṃ ca bāhyañca nityaṃ svārūpikaṃ matam // PS_1,10.33 //

ajanyaṃ śāśvataṃ viṣṇoḥ bandhasya vaśagaṃ sadā /
jīvaṅgeśādhīnamāyāvaśagaṃ kramayogataḥ // PS_1,10.34 //

sādhanena vyañjyamānamāmuktyantaṃ tataḥ param /
ekaprakāramajñānaṃ rahitaṃ svottamāśritāt // PS_1,10.35 //

jñānācchataguṇanyūnarm iśvare vā jagatyalam /
anantavedoktaguṇān viṣṇerjānāti padmabhūḥ // PS_1,10.36 //

padastho vā vimukto vā tadanye tadguṇasthitāḥ /
krameṇaiva śataṃnyūnajñānaṃ viṣṇorupāsakāḥ // PS_1,10.37 //

prākṛtoprākṛtaśarīrāśritasya ṛjoḥsadā /
manasyanityaṃ yajjanyaṃ punaḥ punarapi sphuṭam // PS_1,10.38 //

tadbāhyevṛttirupaṃ ca yathārthaṃ sarvadāpi ca /
teṣāṃ pañcavidhajñānaṃ kvacideva na sarvadā // PS_1,10.39 //

daityāveśādi śūnyāste sadā durviṣayojjhitāḥ /
sākṣīndriyaiḥ sahāpyetalliṅgasūkṣmendriyāvṛtaiḥ // PS_1,10.40 //

sthūlendriyaiḥ suviṣayāsaktaiḥ prātyakṣakī matiḥ /
yadārthaiva tayā doṣaśūnyā sadyuktijā matiḥ // PS_1,10.41 //

yuktijanyaṃ tu yajñānamānumānikamīritaḥ /
pratyakṣamanumānañca āgamastasya sādhanam // PS_1,10.42 //

yathārthaiva tathā vedaśāstrārthaśravaṇādapi /
manojātaṃ svāgamajaṃ yathārthajñānameva hi // PS_1,10.43 //

deśādavaradeśetu kramāttatveṣu saṃśritāḥ /
tatvavyāpārakāle tu svarūpocitaśaktayaḥ // PS_1,10.44 //

yathāgamasamudbhūtaṃ trividhaṃ parikīrtitam /
jñānaṃ manaḥsamudbhūtaṃ bāhyakāryamitīritam // PS_1,10.45 //

yatpratyakṣānumānaṃ ca āgamastasya sādhanam /
jīvaḥ pramātāviṣayā arthāste kāraṇāmatāḥ // PS_1,10.46 //

rūdrādīnāntu yajjhānaṃ bāhyaṃ manasi sambhavam /
pratyakṣādyaistrabhiḥ sadbhiḥ sādhanairapyanityakam // PS_1,10.47 //

kvacidyathārthaṃ tajñānamayathārthaṃ kvacidbhavet /
karmadevājānajādyāḥ devadāsāḥ kramāvarāḥ // PS_1,10.48 //

devagandharvaparyantāḥ sāṃśāḥ sarve prakīrtitāḥ /
niraṃśāste sadāmartyagandharvādyā stṛṇāntimāḥ // PS_1,10.49 //

jīvā eṣāṃ svarūpantu jñanaṃ nityaṃ yathārthakam /
uttamottamato nyūnam ayathārthādikaṃ kramāt // PS_1,10.50 //

bāhyaṃ janyamanityaṃ ca yathārthaṃ prāyaśaḥ sadā /
riśvare vā jagati vā kramādalpāvagāhi ca // PS_1,10.51 //

iti jñāne tāratamyaṃ deveṣūccāvaceṣvalam /
mahadgaṇatrayeṣvaṃśāḥ ṛjūnāṃ santi connate // PS_1,10.52 //

deśe tatra na rudrādi devāṃśāstadadhastane /
deśehaṅkṛtirudrādi devāṃśāḥsanti sarvadā // PS_1,10.53 //

tatrendrādyā na tiṣṭhanti tatopyavaradeśagāḥ /
bhūtāvyatīnāṃ maryādā yaddeśe yādṛśīritā // PS_1,10.54 //

kalāṣoḍaśatadgāśca tattadā vṛttisantatāḥ /
manaḥ śabdaḥ śrotravācāṃ kalāstvākāśasantatāḥ // PS_1,10.55 //

tvaksparśapāṇisaṃjñāstu kalāvāyusamāśritāḥ /
netrarūpāṅghrisaṃjñāstu kalāstejaḥ śarīragāḥ // PS_1,10.56 //

rasanārasaguhyānāṃ kalāvārisamāśritāḥ /
gandhaghrāṇopasthakalā pṛthivyāvaraṇāśritā // PS_1,10.57 //

manomātrendriyakalā bhūteṣu kramayogataḥ /
tadādhikārā hariṇā śakrādyāḥ puṣkarāntimāḥ // PS_1,10.58 //

sūkṣmasthūlotpattikāle uttamāstūrdhvadeśagāḥ /
nīcanīcāstūccadeśasthitoccoccasurāśrayāt // PS_1,10.59 //

deśādavaradeśe tu kramāttatveṣu saṃsthitāḥ /
tatvavyāpārakāle tu svarūpocitaśaktayaḥ // PS_1,10.60 //

iti deśocita mahātāratamyaṃ vadanti hi /
devamānenābdaśataṃ paurvāparyavyavasthayā // PS_1,10.61 //

ṛjūnāṃ ca janiḥ proktā sahasrābdāntarāmatāḥ /
vipādyāstu tathendrādyā daśasāhasravatsaraiḥ // PS_1,10.62 //

kramātpaurvāparyajātāḥ kālānnīcoccabhāvinaḥ /
atha sarvasyāparokṣatāratamyaṃ vivicyate // PS_1,10.63 //

tṛṇādisarvajīvānāṃ svarūpoddhāra āgate /
kāle tattadyogyajīvasādhanocitakālake // PS_1,10.64 //

hariśca śrībrahmavāyū sabhāryau ca tadājñayā /
etadanyadvīpavarṣajāyāmānān hi sarvaśaḥ // PS_1,10.65 //

svakarmavaśagān svargāntarikṣadharān caran /
nānāyonigatān jīvān atalādyādharasthitān // PS_1,10.66 //

uddhartukāmo bhagavān bhārate janayiṣyati /
tatra mānuṣayonyutthāṃstatrāpi brāhmaṇottamān // PS_1,10.67 //

tatra sarvasvarūporuvyaktikārakakarmaṇā /
saṃyojya sarvasadyogyajñānadānagurūttamān // PS_1,10.68 //

bhinnadeśe bhinnakāle yojayatyakhilaṃ hariḥ /
tṛṇādimartyaparyantagandharvāste hyanantaśaḥ // PS_1,10.69 //

niraṃśāste pratīkālambanāste karmayoginaḥ /
devagandharvapūrvāstvājānajāntā samastaśaḥ // PS_1,10.70 //

apratīkālambanā sāṃśāḥ kramocca jñānayoginaḥ /
pratīkasthaṃ śarīrasthaṃ paśyantīti tathāhvayāḥ // PS_1,10.71 //

pratīkādbahirīśasya darśānāt karmadevatāḥ /
apratīkālambanāśca prāyovijñānayoginaḥ // PS_1,10.72 //

eṣāmaṇḍāntare janmāparokṣādi praśasyate /
niraṃśāḥ pakvakāle tu utkrāmyaiva maharādigāḥ // PS_1,10.73 //

eṣāṃ laye svottameṣu praveśo naiva vidyate /
devagandharvapūrvāṇāṃ bhūmāvutkramaṇāllayaḥ // PS_1,10.74 //

mahālaye svottameṣu praveśaḥ lūkṣmadehataḥ /
utkramānutkramānyoginohyatatveśvaravaśān jaguḥ // PS_1,10.75 //

puṣkarāntā tātvikāśca kvāpi notkramaṇāllayāḥ /
yānti sthūlaśarīraiste svottameṣu viśanti hi // PS_1,10.76 //

tānanukramaṇānyāhuḥ yogino bhaktiyoginaḥ /
satkarmajñānabhaktī ca sarveṣāṃ sarvadāpi hi // PS_1,10.77 //

avaśyakāste sarvepi tattatprācuryatastathā /
niraṃśāḥsatsādhanāyocitajanmasahasrataḥ // PS_1,10.78 //

jñānantu daśabhiḥ prāpya sadbhaktiṃ tribhirāpya ca /
dṛṣṭvā hṛdisthaṃ mucyante hyataste karmayoginaḥ // PS_1,10.79 //

satkarmakṛtvā niṣkāmyaṃ labhanti gurusantatī /
atātvikā devadāsāḥ satkarmaśatajanmabhiḥ // PS_1,10.80 //

kṛtvā daśasahasrorujanmabhirjñānamāpya ca /
bhaktiṃ triśatakairāpya mucyante jñānayoginaḥ // PS_1,10.81 //

ataste karmadevatāstadūrdhvaṃ bhaktiyoginaḥ /
tṛṇādyāḥ svahṛdisthaṃ taṃ paśyantyucitajanmabhiḥ // PS_1,10.82 //

dīpakāntiviśiṣṭeśaṃ na devān naiva martyagam /
ghaṭikārdhaṃ śarīre vā muktau śaktistu tādṛśī // PS_1,10.83 //

cinmātropāsanāśaktiḥ naivādhikaguṇottare /
teṣārm idṛśa evaṃ syāt apararokṣo hi nādhikaḥ // PS_1,10.84 //

rāmakṛṣṇādi rūpāṇi bahiḥ paśyantyapi kvacit /
mānuṣatvena paśyanti aparokṣena saṃsmṛtaḥ // PS_1,10.85 //

sthūlahṛdgāparokṣāstu bāhyastādaparokṣakāḥ /
svasvarūpasthajīvābhasvatantrasya ca darśanam // PS_1,10.86 //

svarūpābhyāparokṣastu sarveṣāmevameva hi /
pādonaghaṭikāmātraṃ svarūpe prākṛte hṛdi // PS_1,10.87 //

paśyanti krimikīṭādyāḥ pradīpaprabhayā harim /
svarūpacakṣuṣādṛṣṭiḥ aparokṣa itīryate // PS_1,10.88 //

veda deśākṣarokālo jīveśau prākṛtendriyaiḥ /
na vedyā hi svarūpeṇa vedyā eva prakīrtitāḥ // PS_1,10.89 //

bhaktyā hariprasādena naṣṭetvajñānapañcake /
ratnavadbhāsure liṅge sūkṣmadehesthitasya tu // PS_1,10.90 //

jīvasya cakṣuṣī vyakto bhavataḥ svena paśyati /
tejomayasvarūpasthaṃ sthūlahṛdgaṃ krameṇa tu // PS_1,10.91 //

yavamātraṃ harintārṇāḥ kīṭādyāḥ badarīmitam /
aṅguṣṭāgramitaṃ vṛṣāḥ pradīpadaśasannibham // PS_1,10.92 //

hariṃ paśyanti ghaṭikāmitaṃ kālaṃ ramāpatim /
samaṃ dīpaṃ cidānandaṃ cidānandātmakaṃ mṛgāḥ // PS_1,10.93 //

khagāśca paśavo gāvaḥ hṛdgaṃ jīvagataṃ harim /
pradīpaśatabhāyuktaṃ ghaṭikārdhatadardhakam // PS_1,10.94 //

saccidānda ātmeti mānuṣyairdhyaiyar iśvaraḥ /
vidyudvanmānuṣā vidyurdaśavidyunmitaṃ nṛpāḥ // PS_1,10.95 //

rājānastadviguṇābhaṃ sūryamaṇḍalavatsurāḥ /
gandharvāḥ pitaraḥsūryaśatasannibhamīśvaram // PS_1,10.96 //

gopyaḥ kṛṣṇāṅgasaṅgārhāḥ pañcasāhasrasūryabham /
ājānajādaśasāhasasrārkābhaṃ tvagnijā api // PS_1,10.97 //

caturlakṣādhikāśītilakṣajīvagaṇeṣvapi /
daśaiva puruṣāḥ proktāstātvikāsteṣu pañca ca // PS_1,10.98 //

parjanyādavarāḥ pañca puṣkarāduttamā matāḥ /
sastrīkāḥsomahīnā aṇḍādantarbahisthitāḥ // PS_1,10.99 //

triṃśaccāraṇarakṣāṃsi saptatiḥ sarvajātiṣu /
antarāletu padmotthā brahmāyāvaddhitiṣṭhati // PS_1,10.100 //

tāvatsaṃvatsaragata pratipratidineṣvapi /
sāṃśā atātvikāḥ sarvesaṃkhyayā vakṣyamāṇayā // PS_1,10.101 //

mitāstu pratikalpepi padasthā hyaparokṣiṇaḥ /
urvaśyādyāhyapsarasaḥ śataṃśā sva(svaṣṭa)saṃkhyayā // PS_1,10.102 //

mitā ajānajaistulyāḥ karmadevasamāparāḥ /
śataṃ pitṝṇāṃ saptaiva teṣūrvaśyādibhiḥ samāḥ // PS_1,10.103 //

anye ājānajebhyastu nyūnāstebhyovarāḥ kramāt /
gandharvāstu śataṃ teṣu aṣṭau tulyāśca karmajaiḥ // PS_1,10.104 //

śatakoṭimitāḥ sarve ṛṣayo viṃśaduttamāḥ /
teṣveva tāvatviṣṭābhiḥ śatakaṃ karmajaiḥ samam // PS_1,10.105 //

tadanye ājānajebhyastulyā agnisutā api /
dvyaṣṭausahasrāṇi śatantriṃśaccāraṇarakṣasām // PS_1,10.106 //

sādhyasiddhāstathānyāstu saptatiḥ sarvajātiṣu /
śataṃ siddhājānajākhyā paśyanti hṛdi jīvagam // PS_1,10.107 //

koṭisūryaprabhaṃ karmadevā hṛdgaṃ bahisthitam /
dvisaptalokasamitaṃ te pratīkāvalambanāḥ // PS_1,10.108 //

martyāḥ dvighaṭikāmātraṃ trināḍyantaṃ nṛpottamāḥ /
tathā mānuṣagandharvāścaturnāḍyantamīśvaram // PS_1,10.109 //

ṣaṇṇāḍyantaṃ sugandharvā gopyāyāmāntamañjasā /
śatonaśatakoṭyastu ṛṣayognisutā api // PS_1,10.110 //

sājānajādaśaghaṭikāmitaṃ kālaṃ jagadgurum /
paśyanti karmadevāstu madhyāhnāntaṃ pareśvaram // PS_1,10.111 //

svottamaspardhayāhīnāḥ duṣprārabdhavivarjitāḥ /
bhāvarūpājñānaśūnyāḥ daityāveśavivarjitāḥ // PS_1,10.112 //

pūrvoktakāntyākāle taṃ paśyanti jagadīśvaram /
pūrvoktadoṣarahitāstātvikāḥsarvadā harim // PS_1,10.113 //

paśyantidivaparyantā doṣā ete hi nīcakaiḥ /
uttameṣūttameṣvalpāstathā cānyatarāmatāḥ // PS_1,10.114 //

brahmaṇo doṣa sambandho na kvāpi kva cad dṛśyate /
rājāno martyagandharvapūrvā ṣaṭdaśapūrvakān // PS_1,10.115 //

śataṃ daśasahasrāṃśca lakṣakoṭimitān guṇān /
viṣṇorguṇānarbudāṃśca sarvānapi tatodhikān // PS_1,10.116 //

anantavedoktaguṇān brahmopāsyati netaraḥ /
martyoccā hṛdi devāṃśca padasthā pīṭhadevatāḥ // PS_1,10.117 //

tathāvaraṇagān devān paśyantyapi ca maṇḍalam /
suṣumnāṃ saptakamalānyapi tadgaharīśvare // PS_1,10.118 //

sthāneśaṃ caiva mūleśaṃ rājāno martyagāyakāḥ /
iḍāpiṅgalanāḍisthān kramoccān sarvadehagān // PS_1,10.119 //

tatveśāṃ stadgatahareḥ rūpāṇi a(ni)khilānyapi /
dhyātvopāsya vimucyante devā ājānajāhvayāḥ // PS_1,10.120 //

ime te ca pratīkastha haripādāvalambinaḥ /
karmadevā atatveśā api rūpāṇi sarvaśaḥ // PS_1,10.121 //

upāsyāpi virāḍrūpaṃ mucyante samupāsya ca /
apratīkālambanāste tu karmadevāḥ surā api // PS_1,10.122 //

tyaktaliṅgasya muktasya tṛṇakīṭādikasya ca /
svarūpadeha te sarve daśayojanasantatā // PS_1,10.123 //

vṛkṣādīnāṃ mṛgādīnāṃ tato dviguṇarugbhavet /
vimuktānāntu martyānāṃ śūdrādīnāmataḥ param // PS_1,10.124 //

ekadvitricatuṣpādādhikaruksantatāḥ sadā /
rājanyāmartyagandharvāstatodvitryādhikaprabhāḥ // PS_1,10.125 //

parito merutulyātviṭ devagandharvasantateḥ /
cirānto pitaro muktā bhuvarlokāntakāntayaḥ // PS_1,10.126 //

gopyaḥ kṛṣṇāṅghrisaṅgārhāḥ upasantati dīptayaḥ /
ājanājātatsamāśca svargāntā tatprakāśinaḥ // PS_1,10.127 //

yasya yasya ca jīvasya prakāśo yatra ceritaḥ /
daivādbahirdṛṣṭigato bhāti martyoccavaddhariḥ // PS_1,10.128 //

na saccidānandatanurbāhyadṛggocaro bhavet /
dṛṣṭvopāsya vimucyante karmadevā virāṭtanum // PS_1,10.129 //

tādṛjjotistāvadantaṃ viṣṇuṃ paśyati cakṣuṣā /
svārūpikeṇa bādhyena naiva paśyanti ceśvaram // PS_1,10.130 //

paśyanti naivopāsyanti brahmāṇḍe vyāptamīśvaram /
puṣkarādyāstu śakrāntāḥ pūrvoktākhilarūpiṇam // PS_1,10.131 //

aṇḍādbahiḥ pṛthivyādi manastatvādi santateḥ /
dṛṣṭvādhyātvopāsya sarve muktiṃ yāsyanti kālataḥ // PS_1,10.132 //

ahaṅkāragataṃ draṣṭumīśānopāsane kṣamāḥ /
puṣkarādyā mahendrāntāḥ kramādadhikakāntayaḥ // PS_1,10.133 //

koṭyarbudārkābhaṃ devaṃ vāmadevādayo harim /
upāsyāhaṅkāratatvavyāptasattanumīśvaram // PS_1,10.134 //

mucyate ca mahattatve tamasyapi tataṃ harim /
paśyantīvāruṇīpūrvā neṣyanti tamasisthitam // PS_1,10.135 //

anantārkarucā satvāvṛtyantaṃ vyāptamavyayam /
upāsya gīrmuktimeti tatopyadhikaruk tataḥ // PS_1,10.136 //

vāsudevāvaraṇagaṃ brahmā paśyati netaraḥ /
yāvatpaśyanti taṃ jīvaṃ tāvatsāmānyaruk sa hi // PS_1,10.137 //

yāvanupāsyo vai viṣṇustāvatteṣāṃ viśeṣabhā /
brahmaṇo naiva sāmānyarugviśeṣaprabho hi saḥ // PS_1,10.138 //

atyalpasukharūpāṃśā jīvānāṃ yogyatāvasan /
yādṛśī bhāramāyāstu vyāptāyāḥ sarvadeśagā // PS_1,10.139 //

bhānuprabhāgatā dīpaprabhā yadvanna rocate /
tathā viṣṇuprabhānunnāmāprabhā naiva rocate // PS_1,10.140 //

evaṃ nīcaprabhāsvoccaprabhāsu pravilīyate /
tathāpi ca yathārthajñā muktāptai tatvavettamāḥ // PS_1,10.141 //

yo yāvatīṃ harau kāntiṃ vetyasau tacchatāṃśabhāk /
prabhātyeva prakāśasya tāratamyaṃ viduttamāḥ // PS_1,10.142 //

iti śrī prakāśasaṃhitāyāṃ prathamaparicchede daśamo 'dhyāyaḥ

śrīhaṃsa uvāca

puruṣeṣu brahmavāyū vipādiṣu ramāpatiḥ /
puṃ rūpeṇa viśeṣāveśādikaṃ sarvadā hariḥ // PS_1,11.1 //

karoti strīṣu mā vāgīrvāyustrī(ṣu)svarūpataḥ /
viśeṣāveśakṛdviṣṇuḥ yogyatāyānuyogataḥ // PS_1,11.2 //

āviṣṭastūttameṣvekaḥ viśeṣātmā tu taiḥ suraiḥ(svakaiḥ) /
jīvairasādhya sumahatkarmakāra yatīśvaraḥ // PS_1,11.3 //

uttamottamajīveṣu āve(de)śo yādṛgiṣyate /
na tathā nīcajīveṣu tasmāttehyalpaśaktayaḥ // PS_1,11.4 //

padastheṣu sureṣvevamāveśo naiva muktigaḥ /
na niraṃśeṣu cāveśāḥ sāṃśeṣvājānajeṣvapi // PS_1,11.5 //

vāyoḥ sarvāvatāreṣu viśeṣāveśa eva hi /
svarūpaliṅgasūkṣmeṣu sthūladeheṣu sarvadā // PS_1,11.6 //

rakṣārthaṃ sarvatatveṣu sarvadā vasatīśvaraḥ /
āveśo(tha) na tathā viṣṇorviśeṣākhyaḥ sureṣvapi // PS_1,11.7 //

kvacidvyaktiṃ kvacidrāsaṃ saptāveśoṇḍajeṣvapi /
aṇḍādūrdhvaṃ sadāde(se)veṣvantaḥ ṛjuṣu ceṣyate // PS_1,11.8 //

nīceṣūttamadevānām āveśaḥ kvacidiṣyate /
balārthamasureṣveva(ṣvīraḥ) āveśaṃ kurvati prabhuḥ // PS_1,11.9 //

ādādājñā tena dṛptā surairnaṣṭā harīcchayā /
bhavanti nityadā viṣṇuḥ sureṣvantarhito hi saḥ // PS_1,11.10 //

jñānānandabalādyāye guṇāḥ sādhāraṇā matāḥ /
tṛṇādi brahmaparyanteṣvapi māyā harāvapi // PS_1,11.11 //

tathāpi nīcanīceṣu guṇādīpaupamāśritāḥ /
sādharaṇāḥ sajātīyāḥ vijātīyā vilakṣaṇāḥ // PS_1,11.12 //

svantantratvaṃ svaramaṇatvaṃ suguṇavyāptitā tathā /
parāpekṣādi śūnyatvaṃ(rāhityaṃ) niyantṛtvaṃ jagadgurau // PS_1,11.13 //

sṛṣṭyādi kartṛtādyāstu vijātīyā harau matāḥ /
akṣa(ra)tvādayo māyāṃ naiva te brahmaṇi sphuṭam // PS_1,11.14 //

ṛjutvaṃ prākṛtoccatvaṃ nityārtheṣvabhimānitā /
sarvādhipatyatā liṅgadehe kāryavaśītvatā // PS_1,11.15 //

niṣkāmyayogyatāpūrvāḥ vijātīyā itismṛtāḥ /
ete harīrayoḥ proktāḥ naiva te vipaśeṣayoḥ // PS_1,11.16 //

evameṣūttameṣūktāḥ vijātīyā na nīcagāḥ /
satyanantatvatastveṣāmuktirnaiva hi śakyate // PS_1,11.17 //

karmadevān samārabhya brahmā teṣu śarīriṣu /
cakraśaṅkhādayorekhāḥ śaraśaktyaṅkuśādayaḥ // PS_1,11.18 //

prāsatomaratiryaṅkahalabhāgyomṛtādayaḥ /
govindyātilagodhūmachatracāmaratoraṇāḥ // PS_1,11.19 //

dhvajordhvavyajanākārā āndolāgatavāninaḥ /
macchakacchapasiṃhādyāḥ vṛṣaratnadharādayaḥ // PS_1,11.20 //

garutmaccheṣamukharā rekhā dakṣake pade /
puṃsāntu dakṣiṇepāde strīṇāṃ vāme vasanti hi // PS_1,11.21 //

dhenuśaṅkhagadārekhāḥ vāme puṃsāṃ śubhā matāḥ /
nīceṣvaṅganyūnarūpāḥ uttameṣūccarūpakāḥ // PS_1,11.22 //

sampūrṇāḥ sarvadārekhāḥ prāṇe māyāṃ harāvapi /
tatrāpyuccakramoccāsti rekhāḥ coccatvahetavaḥ // PS_1,11.23 //

ṣaṇṇavatyaṅgulo yastu nyagrodhaparimaṇḍalaḥ /
saptapāda caturhasto dvātriṃśallakṣaṇairyutaḥ // PS_1,11.24 //

śarīrāṅgeṣu sādhūnāṃ pañcasthāneṣu dīrghatām /
hṛsvatvaṃ pañcasu tathā saptasthāneṣu raktimā // PS_1,11.25 //

ṣaḍaunnatyaṃ yasya samyak pṛthutā triṣu yasya tu /
gambhīratā ca laghutā triṣu sthāneṣu bhāti vai // PS_1,11.26 //

sa sulakṣaṇasampannaḥ sa tu jñānaprado gurūḥ /
martyottameṣu vai viṃśallakṣaṇāni bhavanti hi // PS_1,11.27 //

krameṇaikaikaśo vṛddhānyapi salakṣaṇāni ca /
sarvāṇi paripūrṇāni lakṣaṇāni vidhīrayoḥ // PS_1,11.28 //

śarīre ca svarūpe ca sarvasatsādhaneṣvalam /
ati(bhi)vyaktāni (co)vocceṣu avyaktānītareṣu ca // PS_1,11.29 //

atha sṛṣṭau tāratamyaṃ śṛṇuṣva prāgathottare /
ātmasūkṣmaguṇasthūlasṛṣṭayaḥ prāgudīritāḥ // PS_1,11.30 //

pañcamātrāvyaktabhūtā vṛttipañcakataḥ kramāt /
prāgukta bhāvarūpājñānapañcakamabhūttataḥ // PS_1,11.31 //

bhrāntirbhautikadehānāṃ vyaktāyoniṣvapi kvacit /
aṇḍādūrdhvamiyaṃ sṛṣṭi rasaṃ sṛṣṭeti kīrtyate // PS_1,11.32 //

mahadādyaṇḍaparyantaḥ sarga ityabhidhīyate /
saṃsṛṣṭamaṇḍaṃ tadgañca samastaṃ samprakīrtitam // PS_1,11.33 //

anusargaṃ janāḥ prāhuḥ aṇḍāntaryadajotthitam /
mahadādyāḥ surāḥ sarvepyaṇḍasṛṣṭāvaśaktayaḥ // PS_1,11.34 //

astuvanpuruṣaṃ sārdhaṃ saptatriṃśaccharanmayam /
kālaṃ tato hariḥ sarvatatvajātaṃ tadantakaiḥ // PS_1,11.35 //

bhāgyairādāya saṃyojyairekībhūtaṃ karotyajaḥ /
tacca tredhā vibhajyeśaḥ teṣvādyaṃ bhāgamīśvaraḥ // PS_1,11.36 //

gṛhītvā viṣṇunāmeśastannigīrya śriyaṃ svayam /
vīryaṃ tadātmakaṃ tasyāmādhatta puruṣeśvaraḥ // PS_1,11.37 //

pṛthivyāvṛttimadhye tu suṣuveṇḍaṃ vidhestanum /
pañcāśatkoṭivistāramaṇḍaṃsṛṣṭvā jagadguruḥ // PS_1,11.38 //

sarvaciccaityasahito vīrāṇāmaṇḍamāviśat /
brahmāṇḍe jalasampūrṇe sarvalokāśrayo bhavet // PS_1,11.39 //

sa viṣṇuḥ padmanābhākhyo bhūdaṇḍasalile śubhe /
prākṛteḥ svasvarūpeṇātyabhinno hīśvaro hariḥ // PS_1,11.40 //

sarvābharaṇasampannaḥ sahasrāṅghryakṣibāhukaḥ /
prāk(pratyak)śirāstūrdhvamukhaḥ śiśye pītāmbaraḥ samaḥ // PS_1,11.41 //

aṇḍasṛṣṭyādimekāle tatvajātāttridhā kṛtāt /
adyādaṇḍamabhūdanyaṃ padmanābhograsadvibhuḥ // PS_1,11.42 //

tatsṛṣṭaṃ bhūpradānaṃ nābhau sthāpya hiraṇmayam /
padmaṃ vyajanayattasya kandāt bhūmirathobhavat // PS_1,11.43 //

saptadvīpasamudrādi tamoghanajalānvitā /
pañcāśatkoṭivistīrṇāpyaṇḍamadhyapradeśagā // PS_1,11.44 //

lakṣayojanasaṃkhyākapṛthulātidhṛḍhāśrayā /
pañcaviṃśatkoṭimitalakṣonaṃ garbhavāryadhaḥ // PS_1,11.45 //

yojanānāṃ tadupari sthāpitābhūrabhūddhareḥ /
bhūnāmā bhūmigo viṣṇugarbhavāryestadāhvayaḥ // PS_1,11.46 //

vakṣyamāṇeṣu cokteṣu jaḍacitsu tadāhvayaḥ /
ādhāro rakṣakaḥ sarvanāmā sarvabhṛdīśvaraḥ // PS_1,11.47 //

merustanmadhyago bhūmeścaturasro hiraṇmayaḥ /
yojanānāṃ lakṣamitaḥ ucchrāyādratnasānukaḥ // PS_1,11.48 //

atha ṣoḍaśasāhasrayojanāyāmar iritaḥ /
tāvatā bhūrimānaḥsahamekaḥsarvasurālayaḥ // PS_1,11.49 //

ūrdhaṃ tadviguṇāyāmaḥ sahasrāśītiyojanaiḥ /
caturbhiradhikairbhūmerucchritaḥ sarvataḥ śubham // PS_1,11.50 //

meroḥ pūrvādyaṣṭadikṣu lokapāla sadāṃsyalam /
santyevasarvabhadrāṇi sārdhatādvisahasrakaiḥ // PS_1,11.51 //

caturasrāṇi tanmadhye taccaturguṇavistaram /
brahmaṇastu sadasyāni ratnahemamayāni ca // PS_1,11.52 //

teṣvindrogniryamaḥ kravyāt varuṇāni layakṣapaḥ /
śivaśceti sabhāryāste sāṅgāḥ saparivārakāḥ // PS_1,11.53 //

tanmadadhye maṇṭapastasya vidherājñākarāstathā /
tatra vāṇīśvaronanta bhujagasya suśiraskakaḥ // PS_1,11.54 //

lokapālasado madhye vindhyodikṣu catusruṣu /
samanāḥ sarvatobhadrā tārasārdhāṣṭasahasrakāḥ // PS_1,11.55 //

mandārapārijātādyāḥ divyapuṣpaphalaścadāḥ /
saritsarovarāṇyatra kañjādisumavantyapi // PS_1,11.56 //

nānānārīsevitāni haṃsādi dvijavantyapi /
ājānajasamānaikajātīyaparicārakaiḥ // PS_1,11.57 //

sevitodrivarobhāsvaddīpya divyadrigocaraḥ /
divyābharaṇavastrādyaiḥ alaṅkṛtasurāda(la)yaḥ // PS_1,11.58 //

tasya pūrvādyaṣṭadikṣu mandaro merumandaraḥ /
supārśvaḥ kumudaśceti avaṣaṭambhanagāḥ kramāt // PS_1,11.59 //

te sahasrastrikā yāmāḥ sahasradaśakocchritāḥ /
cūtajambūkadambāścanyagrodhasteṣu bhūruhāḥ // PS_1,11.60 //

ekādaśaśatoccāste gajopamaphalānvitāḥ /
suvarṇaratnasaṃkāśāḥ śataśākhā samāvṛtāḥ // PS_1,11.61 //

tatra nānā pakṣigaṇāḥ sagandhakusumachadāḥ /
teṣāṃ tūparitaḥ svarṇaratnamandārabhūmiṣu // PS_1,11.62 //

nandanaṃ caitrarathakaṃ vaibhrājakamitīritam /
vanānyavarṇanīyāni sarvatobhadrasaṃjñakam // PS_1,11.63 //

teṣu vai kāmikāḥ siddhāḥ caranti lalanānvitāḥ /
teṣu sañcaratāṃ saukhyam adhikaṃ na śramādayaḥ // PS_1,11.64 //

eṣāṃ phalairnipatitaiḥ viśīrṇaiḥ śubhrasadrasaiḥ /
niryadrasamudbhūtāścatasraśca catasṛṣu // PS_1,11.65 //

dvilakṣavṛtta dīrghasthāḥ jarā durgandha duḥsahāḥ /
nīlaḥ śvetaḥ śṛṅgavāṃśca meroruttarato nagāḥ // PS_1,11.66 //

yojanānāṃ navasahasrāyāmākṣmātalasya ca /
maryādāgirayaḥsarve pratyaksāgaradīrghakāḥ // PS_1,11.67 //

uścrayāddhaśasāhasrāḥ pṛthulā dvisahasrakāḥ /
niṣadho hemakūṭaśca himavāniti dakṣiṇe // PS_1,11.68 //

pūrvamānenoktabhuvaḥ maryādā girayomatāḥ /
vistārāducchrayāddhairghyānnīlādīnāṃ samāḥ kramāt // PS_1,11.69 //

nānāsiddhagaṇaiḥ sevyāḥ sarvaratna samākulāḥ /
pūrvasyāṃ diśi merostu gandhamādanaparvataḥ // PS_1,11.70 //

pratīcyāṃ diśi merostu mālyavānnāma bhūdharaḥ /
ānīlaniṣadhāyāmau parvatau devapūjitau // PS_1,11.71 //

tau pūrvasamitau divau sarvasadvṛkṣaśobhitau /
caturdikṣvapi merostu navasāhasrayojanaiḥ // PS_1,11.72 //

vistṛtaṃ bhūtalaṃ celāvṛtavarṣaṃ vadanti hi /
ramyako hiraṇmayaścaiva kuruvarṣādayastrayaḥ // PS_1,11.73 //

varṣānīlādyadribhiste vibhaktā svarṇabhūmayaḥ /
gandhamādanataḥ pūrvabhūmau bhadrāścavarṣake // PS_1,11.74 //

mālyavatpaścimeketumālyavarṣaḥ prakīrtitaḥ /
harikiṃpuruṣa bhāratavarṣāstu kramayogataḥ // PS_1,11.75 //

dakṣiṇe niṣadhādyadrivibhaktabhūmayaḥ kramāt /
vaivasvato manurmartyopāsako ramyakeśvaraḥ // PS_1,11.76 //

aryamāḥ pitṛpaḥ kūrmopāsakastu hiraṇmaye /
bhūmirādivarāhasya bhāryā vai kuruvarṣagā // PS_1,11.77 //

hayāsyopāsako bhadraśravāḥ bhadrāśca varṣake /
ratyākāmenārcitau dvau kṛtipradyumnasaṃjñakau // PS_1,11.78 //

ketumālye strījanārcyo na jīvaṃ bhadrake khalu /
prahlādopāsito nārasiṃhmopi harivarṣagaḥ // PS_1,11.79 //

hanumatpūjito rāmaḥ nāthaḥ kiṃpuruṣasya tu /
bhadrāśvāddakṣiṇe varṣe bhāratākhyo guṇādhikaḥ // PS_1,11.80 //

narābhimāni śeṣāṃśa bhāratasyāsya cānujaḥ /
nārāyaṇo dakṣaputryāḥ(tryāṃ) mūrtyādharmasamutthitau // PS_1,11.81 //

tau nāradasya ca ṛṣeḥ jñānadau lokapūjitaḥ /
ilāvṛtte merupūrvadiśi savyāpasavyagau // PS_1,11.82 //

jaṭharo devakūṭaśca merupṛṣṭhe ca pūrvataḥ /
gandhamādana saṃspṛṣṭau svarṇaratnamayau samau // PS_1,11.83 //

vistārāttūcchrayācca yojanā dvisahasrakau /
navasāhasrasadbhūmimadhye jaṭharanīlayoḥ // PS_1,11.84 //

bhūrdevakūṭaniṣadhamadhyasthāttāvatī matā /
ṣaṭsahasrāntarabhuvau gandhamādanamandarau // PS_1,11.85 //

tiryak tadviguṇā bhūmiḥ merupūrvasthagotrayoḥ /
kailāsakaravīrau dvāvevaṃ merostu dakṣiṇe // PS_1,11.86 //

pavanaḥ pariyātraśca dvau meroḥ paścimāśrayau /
śṛṅgaśca makaraścaiva meroruttaratastathā // PS_1,11.87 //

niṣadhāntau dakṣiṇavuttarau nīlasaṃmitau /
pāścātyau mālyavatsṛṣṭau pūrvagādrīvamānataḥ // PS_1,11.88 //

etairakhilāvṛtovarṣo vibhaktaścāṣvadhāmalaḥ /
sukumāraṃ vanaṃ ramyaṃ sarvatryaiṇyaiva teṣvalam // PS_1,11.89 //

teṣu cevāstriyaḥ pṛṣṭāpūrvādhyaṣṭaṃ digunmukhāḥ /
aṣaṭarūpairādiśeṣaḥ sahasravadanaḥ prabhuḥ // PS_1,11.90 //

vasatyasya mahārudraḥ sāṃbaścāṣṭatanuḥ svayam /
sadopāsta iti śeṣaṃ tadgaṃ saṅkarṣaṇaṃ param // PS_1,11.91 //

panaraṣṭatanuḥ śambhuḥ bhavānyābhasmago bhavaḥ /
teṣvaṣṭabhavaneṣveva sadāramati śaṅkaraḥ // PS_1,11.92 //

prārabdhakarmaṇā sāpi patiṃ ramayati sphuṭam // PS_1,11.93 //

iti śrī prakāśasaṃhitāyāṃ prathamaparicchede ekādaśo 'dhyāyaḥ

śrībhagavānuvāca

trivikramanakhodbhinnājāṇḍakharpararandhrataḥ /
antaḥ praviṣaṭabāhyāmbu vaikuṇṭhaśikharāttataḥ(dadhaḥ) // PS_1,12.1 //

patatkamaṇaḍule dhātā dadhāreśa padāmbuje /
prakṣālyataccheṣajalādgaṅāgānāmanadī vyadhāt // PS_1,12.2 //

aranāmnīṇyanāmnī sā bhūdurgābhāgayordvayoḥ /
pṛthak saptāvarṇagā parighā rūpiṇī matā // PS_1,12.3 //

nandinī satyaloke sā nalinī ca tapomaye /
janoloke mālinīti maharloke tu bhoginī // PS_1,12.4 //

svardhunī sā svargaloke viyadgaṅgā dhruvālaye /
madāpagā sāntarikṣe merorbrahmasadordhvataḥ // PS_1,12.5 //

nipatantī ca pūrvādi caturdikṣu krameṇa sā /
sītācā(?a)lakālakanandā ca cakṣurbhadrāhvayā śubhā // PS_1,12.6 //

sītākhyātiravodvegāt sarvatrelāvṛtādbahiḥ /
nipātyamānā hariṇā pūrvamabdhiṅgamiṣyati // PS_1,12.7 //

saivadakṣiṇabhāgasthā kālena mahatā kila /
sagarātmajaśuddhyarthaṃ bhagīrathasamarcitā // PS_1,12.8 //

bhāgīrathīti gaditā sarvalokaikapāvinī /
jahnunā rājaḥṛṣiṇā pītātyaktā ca vākyataḥ // PS_1,12.9 //

sā jāhnavī merunagasyottarādhaḥsthalasthitāt /
mārgādatalapūrveṣu saptalokeṣu saṃsthitā // PS_1,12.10 //

saiva tripathagā devī bhāti nārāyaṇāśrayā /
saiṣā ramyaka(?ta)pūrveṣu harivarṣādiṣu triṣu // PS_1,12.11 //

bhadrāśvaketumāle tu carantī sāgarapriyā /
bhāratesmin mahāvarṣe nadyaḥ santi sahasraśaḥ // PS_1,12.12 //

śrīraṅgo veṅkaṭeśākhyo totādriḥ puṣkarāhvayaḥ /
śrīmaṣṇanaimiṣāraṇye gaṇḍakī badarīsthalam // PS_1,12.13 //

aṣṭāvete svayaṃvyaktāḥ bhārate sarvasiddhidāḥ /
svāmipuṣkaraṇīpūrvāḥ puṣkariṇyaḥ sahasraśaḥ // PS_1,12.14 //

manavaḥ pitaraḥ siddhāḥ sarvasādhanatatparāḥ /
surāsurā bhāratesmin svasādhanaparāyaṇāḥ // PS_1,12.15 //

atra satkarmaṇā svargaṃ nirayaṃ pāpakarmaṇā /
miththā jñānena ca tamo jñānenaiva padaṃ hareḥ // PS_1,12.16 //

prāpnoti puruṣo hyatra padasthāstatvadevatāḥ /
kecit sarvāvatāreṣu bhūmau bhūtvā bhavantyalam // PS_1,12.17 //

sarvesurāḥ padasthāśca rāmakṛṣṇāvatārayoḥ /
jātā bhūmāvupāsyeśaṃ punarmūlasvarūpakaiḥ // PS_1,12.18 //

ekī bhavantyapi surāḥ bhāvinaḥ prāyaśotra tu /
svasādhanaikaniratāḥ devadāsādayopi ca // PS_1,12.19 //

sāṃśāḥ niraṃśāśca tathā svasvasādhanatatparāḥ /
vidhayaśca niṣedhādyāḥ atratyānāṃ bhavanti hi // PS_1,12.20 //

lakṣayojanavistīrṇalavaṇāmbudhiveṣṭitaḥ /
dvīpoyaṃ jambvākhyo hi merustasyaiva madhyamaḥ // PS_1,12.21 //

sumeroparitaścelāvṛtaṃ tadgavanaṃ śubham /
sukumārābhidhaṃ rudraśāpāttatragataḥ pumān // PS_1,12.22 //

nārībhavati pārvatyārantukāmastathākarot /
etasmādviguṇaḥ plakṣastvikṣūdāmbudhiveṣṭhitaḥ // PS_1,12.23 //

sthūlāśca parvatāḥ santi tatra śrīharisaṃmitāḥ /
tāste kṣīrābdhimārabhya ikṣusāgarasaṃspṛśāḥ // PS_1,12.24 //

bhāratādyaṣṭavarṣeṣu ṣaḍdvīpā aparā api /
madhyastatkāmyapuṇyānāṃ bhogārthaṃ harinirmitāḥ // PS_1,12.25 //

pāpādatra janīnaiva puṇyādeva hi kāmyataḥ /
na tatra cāyurnayamo yāvatpuṇyantu jīvanam // PS_1,12.26 //

narānāryaḥ sundarāṅgāḥ santi bhogocitārthadāḥ /
vṛkṣāśca puṇyaratnāni gṛhāśca svarṇabhūmayaḥ // PS_1,12.27 //

vinaiva kālamaraṇaṃ tatra duḥkhādikaṃ na hi /
icchāmātreṇa sarvāthasiddhistatreśanirmitaḥ // PS_1,12.28 //

sūryātmakaṃ hariṃ tatra pūjayanti vicakṣaṇāḥ /
tato hi dviguṇodvīpaḥ śālmalaḥ sarvavartulaḥ // PS_1,12.29 //

yojanānāṃ caturlakṣaṃ madhvabdhi samaveṣṭitaḥ /
jāmbavaṃ puṣkaraṃ tyaktvā madhyadvīpeṣu pañcasu // PS_1,12.30 //

sarveṣu saptanadyaḥ syuḥ parvatāḥ saptakīrtitāḥ /
saptadvīpagatā nadyaḥ dadbāhyāmbudhigāminaḥ // PS_1,12.31 //

bhogopayuktā nikhilāḥ padārthajanasaṅkulāḥ /
tatratyāḥ parvatāḥ pūrvottarasāgarasaṃspṛśaḥ // PS_1,12.32 //

tairvibhaktāḥsaptavarṣāstattanmanusutrāśrayāḥ /
candrāntaryāmiṇaṃ viṣṇuṃ śālmalasthā bhajanti hi // PS_1,12.33 //

krauñcadvīpastadviguṇodvyaṣṭalakṣārṇave na tu /
pavyambunā veṣṭitolaṃ sūryakāntādi sanmaṇiḥ // PS_1,12.34 //

varuṇāntargataṃ viṣṇuṃ bhajanti hi tatotra hi /
tato hi dviguṇāḥ śākadvīpaḥ kṣīrābdhiveṣṭhitaḥ // PS_1,12.35 //

dvātriṃśallakṣavistāraḥ samīropāsakoditaḥ /
śākadvīpasya madhyetu anantarūpī harisvayam // PS_1,12.36 //

ardhalakṣasthalatanuḥ saptalakṣonnataḥ prabhuḥ /
merulokālokanagābhimukhānantalasanmukhaḥ // PS_1,12.37 //

cakraprākārarūpātmā tadvīpe paritaḥ sadā /
lakṣonnatastheṣu jagaccakṣuḥsūryaścaratyasau // PS_1,12.38 //

meruṃ pradakṣiṇī kurvan rūkṣacakronuvegataḥ /
dinedinetvekavāraṃ sahasrāṃśuḥ prakāśakṛt // PS_1,12.39 //

sūryasyākṣottarāgrantu tailayantramivolitaḥ /
luptamanyaccakrayutaṃ mānasottaraparvate // PS_1,12.40 //

paribhramanti tanmadhye 'nasi bhūmeḥ samonnate /
catvāriṃśadyojanordhvapradeśaspraśimadhyataḥ // PS_1,12.41 //

tāvatparimitānyakṣasambandho tāvadantarāḥ /
stambhāḥ ṣaṣṭhisahasrāśca catvāraḥ santi sadṛḍhāḥ // PS_1,12.42 //

śatayojanakā sthūlā dīpyadhvajramayāḥ śubhāḥ /
tadūrdhvamaṇṭape pādalakṣoccamaṇi dīpite // PS_1,12.43 //

yojanāyuta dedīpyamaṇḍale bhānurājatiḥ(rūrjitaḥ) /
ahaḥkaraḥ sarva satsādhanakṛtphaladoryamā // PS_1,12.44 //

meroḥ pūrvasthito bhāratasthānāmudayaṅkaraḥ /
merordakṣiṇagomadhya(dhyaṃ)dinakṛtsaptasandhayaḥ // PS_1,12.45 //

meroḥ paścimago bhāratatsthānāmastamānakṛt /
meroruttaragaścārdharātrikṛdbhārate nṝṇām // PS_1,12.46 //

evameva caturdikṣuvidyamānajanasya tu /
prātarmadhyandinaniśīthārdharātrapravartakaḥ // PS_1,12.47 //

nārāyaṇa viśeṣāveśaidhitātmagatiḥ svayam /
ekameva pṛthaṅnāmabhedena śrīharīcchayā // PS_1,12.48 //

saptadvīpeṣu yobhānuvaripohastabādhipaḥ /
savyena bhramatāṃ bhānāṃ trilakṣonnatavartinām // PS_1,12.49 //

tiryagūrdhvaṃ ca ṣaṭpañcāśallakṣādhikakoṭitaḥ /
dīrghābhiśca śalākābhiḥ nirmite rūkṣacakrake // PS_1,12.50 //

śatayojanavistīrṇaṃ śalākāgreṣu bhāntyalam /
vasanti tanmārgagatāḥ sañcaranti navagrahāḥ // PS_1,12.51 //

te śalākā vajramayāḥ aṣṭottaraśatātmakaiḥ /
chidraiśca kalitāpāśaiḥ dhravādhīnaiśca vāruṇaiḥ // PS_1,12.52 //

sambandhāgrābhiraṃśena kḷpyaikaikenabhāśrayāḥ /
catuścidrayutāḥ sarvaśalākāsteṣu vāruṇāḥ // PS_1,12.53 //

pāśāścāntaḥ praviṣṭāśca bhūmerlakṣonnatāntare /
sthitasya sūryarathāgretāḥ akṣakoṭyastathāgrataḥ // PS_1,12.54 //

dhurāgrākṣāgrayorbaddhapāśāgreṇasamanvitāḥ /
pāśādhruvasya nakṣatrapādairevāpasavyataḥ // PS_1,12.55 //

saṃvatsareṇaikavāraṃ bhramantaṃ bhrāmayatyalam /
dhruvastasya hayāḥsaptaharidvarṇā mahājavāḥ // PS_1,12.56 //

anuktastātvikaistulyāstadyantā garuḍāgrajaḥ /
so 'nūrurustvaruṇaḥsarpapāśaistānyojayatyalam // PS_1,12.57 //

mānasottarameroḥ tu saṃspraṣṭākṣa sumadhyage /
aneharmyakalitavajrasambhāvyagramaṇṭape // PS_1,12.58 //

carato bhāskarasyāsyatvādhāraḥ śākamadhyagaḥ /
harirmeroḥsārdhasaptottarasaptatilakṣakaḥ // PS_1,12.59 //

tāvattaduttaragata mānasottaraparvate /
yojanānāṃ ṣaṣṭhisahasronnataṃ cakramūrjitam // PS_1,12.60 //

madhyachidrānvitaṃ vajramayaṃ bhramati viṣṇunā /
dvādaśāraṃ hi ṣaṇṇemi trināḍyantarbahisthale // PS_1,12.61 //

yugakūbarākṣatrayasya rekhāsu tithivārapāḥ /
apareṣu māsāstiṣṭhanti ṛtavastasya nemigāḥ // PS_1,12.62 //

caturmāsyāstrinemisthāḥ dvipariścedageyane /
vatsaraḥ sarvacakrasthastvekacakrorathasya tu // PS_1,12.63 //

sa karkaṭādiṣu caran ekohnā(hnāṃ)kṣayakṛdraviḥ /
ṣaṭsurātradīrghyamānaḥ kārayan dakṣiṇāyanam // PS_1,12.64 //

karoti nakrādiṣu ṣaṭsucaran rātrikṣaya(yaṃ)karaḥ /
ahnānyabhyedhayannekaścottarāyaṇakārakaḥ // PS_1,12.65 //

vināḍikānāṃ pañcāśanmāsimāsyedheyetyasau /
ahānyuttarāṇenyatra rātrikālardhikṛttathā // PS_1,12.66 //

yadā tu meṣatulayoḥ caratyeṣa samāniśā /
dyasrāśca vṛścikādyeṣu pañcasvapi niśārdhikṛt // PS_1,12.67 //

vṛṣādi pañcasu caran divākālasamardhikṛt /
trilakṣonnatanakṣatraśalākāgrāṣṭaviṃśake // PS_1,12.68 //

udagdakṣiṇakoṇādyāḥ kṛttikādyāḥ samāśritāḥ /
tiryagūrdhvaṃ saptasaptaśalakābhirvinirmitam // PS_1,12.69 //

dvābhyāṃ dvābhyāṃ koṇayostu rekhābhyāmupakalpitam /
nakṣatramaṇḍalaṃ bhūmerūrdhvaṃ lakṣatrayeṇa hi // PS_1,12.70 //

ekaikasyāṃ śalākāyāṃ chidrāṇi ca pṛthak pṛthak /
catvāri tāni daṃsrakṣādyādikāni vanāni ca // PS_1,12.71 //

meṣāṅkāni vṛṣāṅkāni nṛyugmakāni vai nava /
karkasiṃhāṅgakanyāni tulakā vṛścikāni vai // PS_1,12.72 //

dhanurnakṣatraśaṅkhāni mīnāṅkāni ca vai nava /
teṣu teṣu praviṣṭāśca pādadyaṣṭottaraṃ śatam // PS_1,12.73 //

pādairdhuvaḥsasūryastu apasavyakrameṇa vai /
sarvanakṣatrapādeṣu kramādvṛddhau bhaviṣyati // PS_1,12.74 //

dhruvāntarhariṇā viṃśadghaṭikāntadinatrayam /
ekaika nakṣatrapāde baddho bhavati vai kramāt // PS_1,12.75 //

sārdhatrayodaśādinairekanakṣatrago raviḥ /
māsena navapādāni bhuñjan dvādaśa rāśiṣu // PS_1,12.76 //

saṃvatsareṇa carati hyapradakṣiṇato raviḥ /
meṣādhyaṅkitarandhrāṇi meṣādyāḥ rāśayasmṛtāḥ // PS_1,12.77 //

lakṣonnatapradeśestha dhruvapādāgrago raviḥ /
dvilakṣonnatadeśastha dhruvapādāgrataḥ śaśī // PS_1,12.78 //

candrasūryau ṛkṣacakrādadhau deśagatau matau /
kujādayaśca pañcāpi ṛkṣacakrordhvavartinaḥ // PS_1,12.79 //

dhruvapāśaiḥ sadābaddhāḥ sañcaratyapasavyataḥ /
jñaḥ pañcalakṣonnatagataḥ saptalakṣonnataḥ kujaḥ // PS_1,12.80 //

navalakṣonnataḥ śukraḥ lakṣaikādaśako guruḥ /
trayodaśaṃ tu sūryasyamaṇḍalaṃ parikīrtitam // PS_1,12.81 //

lakṣapañcādaśādūrdhvaṃ śanimaṇḍalamasti hi /
ṣaḍviṃśati sulakṣāṇām ūrdhvaṃ saptarṣimaṇḍalam // PS_1,12.82 //

lakṣaikādaśatastatmāt dhruvaḥsaṃstho haripriyaḥ /
sa viṣṇoḥ śiṃśumārasya mahācakrapadāsthitāḥ // PS_1,12.83 //

dhruvādīn grahān viṣṇuḥ cakre sarvān suvāruṇaiḥ /
pārśaiyorjayati śrīmān śalākārandhrasaṅgatāḥ // PS_1,12.84 //

sarvehyete bhānusamāpradeśeṣūttarottaram /
caranti ṛkṣapādasthapāśairevatu tanmitaiḥ // PS_1,12.85 //

eteṣāṃ rāśisañcāraiḥ kālaṃ yojayatīśvaraḥ /
candrorāśidvādaśakaṃ māsenaikena vartate // PS_1,12.86 //

kujo māsārdhato rāśiṃ bhuktvā rāśiṃ sameṣyati /
gururdvādaśabhirmāsaiḥ triṃśanmāsaiḥśanaiścaraḥ // PS_1,12.87 //

māsenaiva budhaḥ śukraḥ pratirāśiṃ bhajatyalam /
sadā samagatī vakraśūnyau dvau śaśibhāskarau // PS_1,12.88 //

bhānumaṇḍalagaścandro darśecāstaṅgato bhavet /
evaṃ kujādayaḥ pañca astaṃ yāsyanti bhānugāḥ // PS_1,12.89 //

prākdiśyastaṅgatau śukragurū dvau paścimodayau /
pratyagastaṅgatau tau dvau tu pūrvadiśyuditau matau // PS_1,12.90 //

evamanyepi sūryasya nāstamānaṃ svabhāvataḥ /
meruchāyāgataṃ cāstaṅgataṃ sūryaṃ vadanti hi // PS_1,12.91 //

candrārka kavyastamaye laukike tu śubhaṃ tyajet /
pūrvasyāṃ diśi śukrostaṅgato māsadvayotthitaḥ // PS_1,12.92 //

pratyagastaṅgataḥ kāvyaḥ saptāhobhirudetyalam /
gururmāsenobhayatra hyudito bhavati dhruvam // PS_1,12.93 //

kujādīnāṃ vakramādyāstambha ṛjvoti śīghrataḥ /
gatayo vividhāḥsanti kālasyāśubhasūcakāḥ // PS_1,12.94 //

na samā hi gatisteṣāṃ kvacideva samāgatiḥ /
lakṣadīrghayugadvandva purasthāṃ rajayojitāḥ // PS_1,12.95 //

tadvādaśāṃśadhuragāḥ saptāśvā bhaskarasya hi /
mānasottarasyaparito navakoṭisuvistaram // PS_1,12.96 //

sārdhaṃ pradakṣiṇaṃ kartuṃ yojayanti mahājavāḥ /
itthaṃ navagrahaiḥ kālacakraṃ paramaḥ pumān // PS_1,12.97 //

sūryasya gatyā meṣādīn māsān saureṇa mānataḥ /
kalpayatyapi candrasyagatyā caitrādīkān hariḥ // PS_1,12.98 //

cāndramāsān kalpayanti nakṣatraṃ ṛkṣasantateḥ /
āvṛtyaṃ caturorāptiṃ cārān mānaṃ bṛhaspateḥ // PS_1,12.99 //

sārasvatantu gāndharvāḥ pakṣāhorātrayo matāḥ /
sārasvatantu gāndharvamānamāhurvicakṣaṇāḥ // PS_1,12.100 //

māsena syādahorātraṃ maitraṃ mānaṃ vidurbudhāḥ /
daivamānaṃ vatsarāhorātrikālena tāvatā // PS_1,12.101 //

manurmānaṃ mānavākhyaṃ brāhmamānamajasya hi /
mānāśca navamānānāṃ viṣṇurekaḥ pravartakaḥ // PS_1,12.102 //

dvātriṃśallakṣavistīrṇakṣīrābdhermadhyadeśataḥ /
tadardhavistaroccakramaprākārarūpakaḥ // PS_1,12.103 //

daśalakṣonnato bhūmeḥ śvetadvīpo ramātmakaḥ /
vedāvarṇā deśakālau nityavyāptā jaḍāmatāḥ // PS_1,12.104 //

vāyvākāśaḥsauradīptiranityāstu jaḍāmatāḥ /
dravyānyapratighātāni tenyonyasyāśrayāṇi ca // PS_1,12.105 //

lakṣmīnārāyaṇau śuddhacidrūpau vyāptavigrahau /
sarvārthapratighātā ca śvetadvīpādayastrayaḥ // PS_1,12.106 //

lokāstvapratighātāśca stambhādhyairlokarūpakāḥ /
durgābhāgastadupari bhūbhāgastu tadūrdhvataḥ // PS_1,12.107 //

śrībhāgastu tatastūrdhvaṃ śikharantu tadūrdhvagaḥ /
bhāgatrayepi bhūkandāḥ pañcalakṣonnatāyutāḥ // PS_1,12.108 //

triṣubhāgeṣvapi ramā deśaharmyasvarūpiṇī /
harmyaṃ pradeśa bhūbhāgāḥ lakṣayojanakandakāḥ // PS_1,12.109 //

uparyāvarttayo bhāgastrayo bhūkandasaṃmitāḥ /
bhāgatrayepi ca stambhāmaṇimadbhūmitalāśrayāḥ // PS_1,12.110 //

sārdhadvilakṣasamitā nānāmaṇivirājitā /
śrībhāgamadhyavedisthaḥ lakṣmīśonantabhānuruk // PS_1,12.111 //

cinmātrānantamukteḍyaḥ svargādupari vartate /
sthānaṃ traye tripādviṣṇoḥ divisvargonnatasthale // PS_1,12.112 //

śvetadvīpodvyaṣṭalakṣa durgābhāgastu tanmitaḥ /
bhūbhāgastu tadardhetaḥ śrībhāgastu tadardhataḥ // PS_1,12.113 //

maṇisvarṇojvalatsatvaprākārāntātmabhāgakāḥ /
anekatoraṇāṭṭālavedīcatvāraśobhitāḥ // PS_1,12.114 //

maṇimatnanadyadrisarovāpyādisaṃkulāḥ /
nānāyādogaṇopetasvarṇakañjābu bhāsvarāḥ // PS_1,12.115 //

sarvartukālapuṣpāḍhya pallavasvarṇabhūruhāḥ /
haṃsakokilabarhādi śukasvanasamākulāḥ // PS_1,12.116 //

atisundara siṃhādi nānāmṛgasamākulāḥ /
avarṇanīyaratneru racitānekamaṇṭapāḥ // PS_1,12.117 //

nānāsvādusvanopeta naranārīgaṇauryutāḥ /
siddhacāraṇagandharvāpsaro gānamaṇitāḥ // PS_1,12.118 //

nānāvādyamahāvīṇāśaṅkhadundubhinisvanāḥ /
gajāśvarathapādātidhvajachatrādi lāñchanāḥ // PS_1,12.119 //

sarvābharaṇavastrāḍhyā vimānāvalisaṅkulāḥ /
nānākrīḍāsādhanetāḥ nānāḥ gandhopabṛṃhitāḥ // PS_1,12.120 //

anekahaṃsatūle tu maṇiśayyā samāvṛtāḥ /
bhogastrībhiḥ samākīrṇāḥ maṇivyajanadarpaṇāḥ // PS_1,12.121 //

maṇisvarṇātmakāneka bhittibhāṇḍādi sādhanaiḥ /
anuktānantasarvopaskaraṇairupaśobhitāḥ // PS_1,12.122 //

cāmarāndolikāḍolā pādapīṭhādi saṃyutāḥ /
tulasīpuṣpasadratnamuktāmālopaśobhitāḥ // PS_1,12.123 //

bhānukoṭiprabhādīptā pātranaivedyarūpiṇī /
ghṛtadadhyamburūpā sā pūrvoktārthasvarūpiṇī // PS_1,12.124 //

dāsīdāsasamākīrṇabhāryārūpākhileśvarī /
durgābhūḥśrīsvabhāgeṣu anantānantarūpiṇī // PS_1,12.125 //

anantarūpiṇaṃ viṣṇuṃ sadārādhayatīśvaram /
svabhāvādeva nāsyārthaḥ prāptavyaḥ kaścideṣyate // PS_1,12.126 //

pūrṇakāmo hariḥ prītyā tatpūjāṃ svīkarotyajaḥ /
sthānatrayepi sā devī hyanantoktārtharūpiṇī // PS_1,12.127 //

sarvadeśeṣu kāleṣu sarvarūpāśritā ramā // PS_1,12.128 //

iti śrī prakāśasaṃhitāyāṃ prathamaparicchede dvādaśo 'dhyāyaḥ

śrīhaṃsa uvāca

ye proktā devagandharvakarmajñānāstvatātvikāḥ /
pakvādhikāriṇo bhūmerutkrāntā maharādiṣu // PS_1,13.1 //

sthitā vipaśeṣoktamārgeṇa svottameṣu te /
bhogadehapratiṣaṭhāstu aṇḍāntadvirajātale // PS_1,13.2 //

(yu)tyaktaliṅgāsturyavaśā aṇḍanāśa upāgate /
parāṣṭamāṃśāvaśiṣṭakāle śraharigarbhagāḥ // PS_1,13.3 //

muktā api na muktākhyāḥ punarbrahmāṇḍasambhave /
viṣṇorbahirgatāḥ kukṣeḥ śuddhasātvakadehakaiḥ // PS_1,13.4 //

ramādattairbhogayogyapūrvoktānantasātvikaiḥ /
arthairabhyunnatāśvetadvīpasthā harimañjasā // PS_1,13.5 //

dṛṣṭvā natvā prasādyeśaṃ muktākhyāṃ prāpyacājñayā /
avyāhateṣṭagatayo vaikuṇṭhe śuddhasātvikaiḥ // PS_1,13.6 //

dehairmodanti bhūdurgābhāgayoḥ śrīśalālitāḥ /
cinmātradehaiḥ śrībhāge na cātra jaḍasaṃsthitāḥ // PS_1,13.7 //

vṛkṣapakṣimṛgā hyabdhinadyopi navakoṭayaḥ /
sarāṃsi nānāvidhabaddhā api lokeṣu vai hareḥ // PS_1,13.8 //

śrībhūdurgābhāga ete sevante harimañjasā /
svādhikyasya sidhyarthaṃ svānandādhikyakāṅkṣiṇaḥ // PS_1,13.9 //

kevalaṃ liṅgadehena bhogabhāge vasanti hi /
(bhūbhāge saṃvasanti hi) niraṃśānāṃ sūkṣmadehāḥ aṇḍāntaḥsatyalokagā tu // PS_1,13.10 //

aniruddhādalpakālavyatyayātprabhavanti hi /
layeṇḍanāśātpurataḥ natatsū(nāśaḥ sū)kṣmatanorbhavet // PS_1,13.11 //

tṛṇādārabhya sanmartyagandharvāsta(nta)sya kṛtsnaśaḥ /
eṣāṃ sūkṣmatanuḥ sṛṣṭiḥ kramādyuktamatolayaḥ // PS_1,13.12 //

sraṣṭvaiṣvevāmartyagandharvādikarmyante(nta) devatāḥ /
durgābhāgasthāniruddhātsūkṣmayuktā bhavanti hi // PS_1,13.13 //

sṛṣṭikramādvyutkrameṇa nāśastatragatāddhareḥ /
aṇḍanāśātpuraivete kevalaṃ liṅgamātragāḥ // PS_1,13.14 //

tṛṇādyāśacātātvikāśca bhūbhāge saṃvasanti hi /
eṣāṃ śrībhāgaparikhābhūta śrīvirajā jale // PS_1,13.15 //

aṇḍanāśātpurābhagnaliṅgānāṃ turyasaṃśrayam /
prāptānāṃ śrīharergabhe tadāvāso bhaviṣyati // PS_1,13.16 //

bhūmāvutkramamāṇāstu dehantyaktvā maharjanāḥ /
tapaḥ satyeṣu durgākhyabhāge nīcoccakāḥ kramāt // PS_1,13.17 //

vasanti dehabhogaiste(bhogadehaiḥ) niraṃśānāntu bhogataḥ /
śīrṇā bhavanti hi aniruddhena ye cate // PS_1,13.18 //

praviṣṭāni bhavanti hi aniruddhena ye cate /
aniruddhe praviṣṭāni saṅkarṣaṇajayāya te // PS_1,13.19 //

sṛṣṭānyato liṅgamuktāḥ prabhavanti hyatātvikāḥ /
bhogedehaiḥ svottameṣu praviṣṭāḥ prabhavanti hi // PS_1,13.20 //

gandharvāṇāṃ kuberantu pitṝṇāṃ yama eva hi /
kṛṣṭāṅgasaṅga gopīnāṃ sarvajātiṣu saptateḥ // PS_1,13.21 //

mitānāmājānajānāṃ sastrīkāṇāṃ dhanādhipe /
tatsamānāstu ṛṣayaḥ śatonaśatakoṭayaḥ // PS_1,13.22 //

eteṣāṃ tulayodakṣe hyagniputragaṇasya tu /
vahnau karmajadevānāṃ layaḥ svāyambhuve mataḥ // PS_1,13.23 //

tasminnekādaśamitāmanavovidhyatātvikāḥ /
tātvikau dvau saptamādyau yau tau manupadeśvarau // PS_1,13.24 //

nārāyaṇaḥ svayaṃ viṣṇuḥ tāpasomanurīritaḥ /
vinā tān strīn manūn svāyambhuve laya udīritaḥ // PS_1,13.25 //

ādya indro hariryajñaḥ vāyudharmośvinau kramāt /
ṣaṣṭastu mandradyumnanāmā saptamastu purandaraḥ // PS_1,13.26 //

dvau śacīramaṇāṃśau tau ṣaḍaite tātvikāḥ smṛtāḥ /
bhāvīndrāḥ karmajābhāste teṣāmādyamanau layaḥ // PS_1,13.27 //

saptakānāṃ ṛṣīṇāntu śatasya ca layaḥ smṛtaḥ /
dakṣe dharme ca tattulyapitṝṇāṃ saptakasya tu // PS_1,13.28 //

tatsamāstvaṣṭagandharvāstvaṣṭona śatayoṣitaḥ /
urvaśyādyāstatsamāhi kuberaṃ praviśanti hi // PS_1,13.29 //

ato niraṃśāstūtkrānti yoginastu ta(nasta)duttamāḥ /
atātvikāstu bhūlokādutkrānta maharādigāḥ // PS_1,13.30 //

bhogadehairuttamaistu bhakṣitāḥ prabhavanti hi /
utkramāṇutkrameṇa gāyan yoginastānatho jaguḥ // PS_1,13.31 //

nityasaṃsāriṇaḥ pṛthvyāṃ tyaktvā sthūlantu sūkṣmataḥ /
dharme praviśyasantyaktānādyavidyā bhavanti hi // PS_1,13.32 //

kecidatraiva mucyante kecidvaimerumūrdhani /
vaiśvānare dyunadyāṃ vā sūrye vā deha eva vā // PS_1,13.33 //

tyaktvāvidyāṃ miśrapākālaye nābhau harergatāḥ /
svargabhūmyādiṣu sṛṣṭau bhramanti śrīharīcchayā // PS_1,13.34 //

laye 'yogyā garbhodagatasaṅkarṣaṇāgninā /
pātāle nityanarake bhagnasūkṣmakalevarāḥ // PS_1,13.35 //

vāyorgadāprahāreṇa bhagnaliṅgāstamonugāḥ /
laye sṛṣṭau tamasyandhe patanti śrī harīcchayā // PS_1,13.36 //

tatvābhimānino devāḥ hyaṇaḍāntarbahirūpataḥ /
anutkramāḥ svottameṣu vipaśeṣādi mārgataḥ // PS_1,13.37 //

tyaktadehāḥ sūkṣmadehaiḥ satyaloke vasanti hi /
naṣṭe satye brahmadehe naṣṭe taiḥ saha padmajāḥ // PS_1,13.38 //

aṇḍanāśa upāvṛtte viśeṣaṃ yātitaiḥ saha /
atrasthitaiḥsūkṣmadaihaiḥ sarvatatrasthasūkṣmakaiḥ // PS_1,13.39 //

ekībhavantyevamekaviṃśattatvagaṇā(tā) api /
vyutkrameṇa tu bhūmyādi tatvopādāna sañcaye // PS_1,13.40 //

sthale tathā nābhimānivaśage sati viṣṇunā /
annādi nāmnādevaistadūrdhvamūrdhvagatakramāt // PS_1,13.41 //

tyaktānyāvaraṇānyete pūrvamānena nāśanam /
yanti pūrvoktamānena aniruddhādivatkramāt // PS_1,13.42 //

saṅkarṣaṇādvinaṣṭe(ṣu) tu sūkṣmadeheṣu kṛtsnaśaḥ / tadā satvārdha śrībhāgasthalakṣmyālakṣmyātmake jale// 43 //

(pradhānavirajā nadyāmityarthaḥ)

nīcakramāt bhagnaliṅgāḥ viśanti jaṭhare hareḥ /
punaraṇḍe samutpanne śvetadvīpe samāpya ca // PS_1,13.44 //

muktau bhavatyasau lokaḥ kṣīrasāgaramadhyagaḥ /
lakṣmyaiścatuṣaṣṭhimitaiḥ vistṛtaṃ(visṛjaḥ) puṣkarāhvayaḥ // PS_1,13.45 //

dvīpaḥ kṣīrābdhiparito maṇivajramayadyutiḥ /
tanmadhyadeśaparito vartulo mānasottaraḥ // PS_1,13.46 //

mahīdharoyutonnahaḥ dvisahasrasuvistaraḥ /
dhṛḍho vajramayaḥ saptarathacakraṃ raveḥ sthitam // PS_1,13.47 //

tadantarmartyasaṃsāraḥ tadvāhyomartyagocaraḥ /
dvīpāyāmasamaśuddhavārisāgaraveṣṭitaḥ // PS_1,13.48 //

tasyāpi parito vajralepikāsvarṇabhūḥ śubhā /
caturlakṣanyūnakoṭivistarāttadgato nagaḥ // PS_1,13.49 //

lokālokābhidhovartulākāro parito giriḥ /
maṇisvarṇamayaḥ prākārākāro nirmalo mahān // PS_1,13.50 //

sa pañcāśatsahasretatpañcāśallakṣavistṛtiḥ /
tāvataivocchritastasmāt ardhalakṣādhikonnataḥ // PS_1,13.51 //

nānāvṛkṣāśrayo yatra bhāti pūrvoditaṃ jagat /
tadaṣṭadikṣu śikharāṇyapi chidrānvitāni ca // PS_1,13.52 //

śatonnatāni digdantigaṇāstaduparisthitāḥ /
tacchidraveṣṭitaḥ śuṇḍādaṇḍairūttaṃbhayanti te(taiḥ) // PS_1,13.53 //

gotrante cāntarikṣasthāḥ haryāveśayutāḥ śubhāḥ /
te ca pūrvādyaṣṭadikṣu garbhodasthāgataṃ(tā) bhuvam // PS_1,13.54 //

ūrdhvościtrairātmahastairdharanti śrīharīcchayā /
te mānasottare merau svarge rūpāntarasthitāḥ // PS_1,13.55 //

kurvanti śrī harerājñāṃ dikpālānāṃ ca vāhanāḥ /
anantarūpairbhagavān uparistaṃnnagordhvagaḥ // PS_1,13.56 //

ūrdhvādhaḥ śikharaspṛṣṭānantamūrdhvoti yo hariḥ /
lokālokāntarāle tu sūryendvṛkṣagrahaprabhāḥ // PS_1,13.57 //

vasiṣṭhanāradātryādyānantagaṃ svarṇabhūmigam /
vadanti pūrvadvīpeṣu yathā sūryo(pūrvo)dayāntare // PS_1,13.58 //

yathā tathaiva giriśṛṅge maitreyapūrvakāḥ /
svarṇabhūmimatītyaivasthitamāhurnagottamam // PS_1,13.59 //

taduktamāhuḥ paiṅgyādyāḥ tannetyāhurmṛ(ka)kuṇḍajaḥ /
merulokālokamadhyapradeśastu trikoṭikaḥ // PS_1,13.60 //

yojanānāṃ sārthakoṭisaṃmitaḥ parikīrtitaḥ /
lokālokadha(ra)bhūmyāsahitaḥ parimāṇataḥ // PS_1,13.61 //

andhantamastannagasya paritaḥ saptakoṭikaḥ /
yatra mithyājñānayuktāḥ patanti śatakoṭiśaḥ // PS_1,13.61 //

harīrasuragurvāyarviṣṇuvaiṣṇavavidviṣaḥ /
niṣkāraṇaṃ sādhuyoṣidvedaśāstra vidūṣakāḥ // PS_1,13.62 //

bhaktileśavihīnāśca nityanaimittikojjitāḥ /
anantapāpakaraṇe bhayaleśavivarjitāḥ // PS_1,13.63 //

jīvābhedo nirguṇatvamapūrṇaguṇatā tathā /
sāmyādhikye tadanyeṣāṃ bhedastadgata eva ca // PS_1,13.64 //

prādurbhāvaviparyāsaḥ tadbhaktadveṣa eva ca /
tatpramāṇasya nindā ca dveṣā etekhilā matāḥ // PS_1,13.65 //

samprāpya bhārate janma viṣṇudveṣādi pākataḥ /
yathā yogyaṃ vaiparītyā parokṣaguruvidviṣaḥ // PS_1,13.66 //

pakvasvarūpavidveṣād vyudasyātmīya sañcitam /
bhuktvā duṣprārabdhaphalaṃ pūrṇaṃ pramādikā gatam // PS_1,13.67 //

suprārabdhaphalaṃ viṣṇudveṣādalpīkṛtaṃ hareḥ /
bhuktvāgāmi vyudasyaiva hyāgāmi dveṣayākṛtaḥ(pākataḥ) // PS_1,13.68 //

prāptavyaduḥkhamicchanti sthūladehān viṣāgnibhiḥ /
śastratyaktvā yātanādyaiḥ nityatāmiśranāmakaḥ(rakāḥ) // PS_1,13.69 //

aṇḍanāśātpurā sūkṣmadehān tatra visṛjya ca /
vāyorgadāghātataśca liṅgabhaṅgo bhaviṣyati // PS_1,13.70 //

ciraṃ śrīharyūrudeśe kḷptaduḥkhabhujaḥ khalāḥ /
punaraṇḍe samutpanne tamasyandhe patatyalam // PS_1,13.71 //

martyādhamā niraṃśāśca piśācāḥ svalpatāmasāḥ /
teṣu kecittatvadevābhāsarūpāstvadhastane // PS_1,13.72 //

svargādiṣu carantaste pāpakarmābhimāninaḥ /
daityāścarākṣasāścaiva sāṃśāste bahurūpiṇaḥ // PS_1,13.73 //

rasātalasthāniruddhāt prāk sūkṣmaṃ dehamāśritāḥ /
karmānuvaśataḥ sthūladehān prāpya mahāsuraiḥ // PS_1,13.74 //

svayaṃ naṣṭā parān sādhūn nāśayanti kusādhanaiḥ /
tamasyandhe lakṣanimnodhyuparyasthale sthitāḥ // PS_1,13.75 //

prāptavyaduḥkhaṃ bhuñjanti śuddhaṃ tāmasavigrahaiḥ /
pūyāsṛṅmūtraviṣṭādyaiḥ taptatailāstraśastrakaiḥ // PS_1,13.76 //

adṛṣṭāśrutaduḥkhāpti sādhanocitavastubhiḥ /
durgayākalpitaiḥ ghoraiḥ nirghātādyairanekaśaḥ // PS_1,13.77 //

siṃhavyāghrādirūpiṇyā saha tādṛk svarūpavān /
avarṇanīyaduḥkhaughaṃ vāyurdāsyati tān prati // PS_1,13.78 //

tatprāptavyamiti prāhuḥ kḷptaṃ duḥkhaṃ tatopyadhaḥ /
bhuñjanti svasvarūpasthaṃ sarvarogavraṇādikam // PS_1,13.79 //

sarvakṣatādikaṃ nityaṃ pūrṇaduḥkhaṃ vrajantyalam /
tato dvisaptakoṭibhyāṃ(kyāṃ) ghanodaḥ paritaḥ sthitam // PS_1,13.80 //

yatra nārāyaṇonantatanurūpātmakaśriyā /
sadā viharati śrīśo brahmādyairapi sevitaḥ // PS_1,13.81 //

tatordhakoṭisamitamanantāsanamīśituḥ /
dhāmaṇḍakharparaspṛṣṭa viṃśallakṣocca vedimat // PS_1,13.82 //

catvāriṃśallakṣāmito bhūbhāgaḥ parikīrtitaḥ /
triṃśallakṣamitastūccaḥ śrībhāgaḥ sarvataḥ śubhaḥ // PS_1,13.83 //

tadanyānantaguṇitaḥ śvetadvīpasamaḥ smṛtaḥ // PS_1,13.84 //

iti śrī prakāśasaṃhitāyāṃ prathamaparicchede trayodaśo 'dhyāyaḥ

śrīhaṃsa uvāca

bhūmeradhastādatalo vitalaḥ sutalastataḥ /
ayutonnāhavistārastalātalamahātalau // PS_1,14.1 //

rasātalaśca pātālahyetasmādyuttarohyadhaḥ /
dvisahasroru bhūkandāstvantarantarbhilopamāḥ // PS_1,14.2 //

mahāmaṇiprakāśetā sūryādigrahavarjitāḥ /
meruruttarasteṣāṃ mārgaḥ sarvatra saṃmataḥ // PS_1,14.3 //

teṣu sarveṣu kalparūhatulyāśca pādapāḥ /
kāmadhenusamāgāvaḥ cintāmaṇi samāḥ śilāḥ // PS_1,14.4 //

tatratyānāṃ yathāyogyaṃ satāmapyasatāṃ phalam /
yacchanti svacchasalilaṃ cāpi tattadgataṃ śubham // PS_1,14.5 //

na tatrāyāsataḥ saukhyam anāyāsāt sukhāvahaḥ /
bhujyopayuktānantoru vastujālasamākulaḥ // PS_1,14.6 //

yāvatkāmya śubhantāvadāyuṣaṣyamasatāmadhaḥ /
bhūmau bhāratagā ye ca kṛte lakṣāyuṣaḥ smṛtāḥ // PS_1,14.7 //

tretādiṣu triṣu daśāṃśanyūnāyurmitānarāḥ /
ādhivyādhijarāvārdhikyāyāsetyabhidhādayaḥ // PS_1,14.8 //

yugāyurniyamāt kālamṛtyavastatra naiva hi /
tatrasthayoḥ sadasatorbhaktidveṣau vinā kvacit // PS_1,14.9 //

tathā vidhiniṣedhau ca na ca varṇāśramādayaḥ /
na tatra karmajñānādiḥ pūrvakarmabhujo '(jau)khilāḥ // PS_1,14.10 //

prāyasyāṃśāstadutpannāḥ bhūmau jātā vidhīśayoḥ /
varaiḥsuradviṣo viṣṇuvāyubhyāmavatārakaiḥ // PS_1,14.11 //

tayormṛtāḥ punaḥ pūrvasthāne prārabdhakāmyake /
śubhaṃ bhuñjanti niṣkāmyaśubhaṃ teṣāṃ na vai kvacit // PS_1,14.12 //

kāmyapāpānnārakino niṣkāmāśubhatastanūḥ /
icchantontaścarādaityāniraṃśābhāratārjitān // PS_1,14.13 //

kāmyātteṣu vasanti sma dānavāśrayabhūtayaḥ /
sadā śeṣādikastatra vasanti sati kāraṇe // PS_1,14.14 //

harīcchayā surāstatra vasantaḥ karmato na hi /
ete hi lakṣabhūkandamadhye lokāstatohyadhaḥ // PS_1,14.15 //

pātāle narakāścāṣṭāviṃśatsaṃkhyā hareḥ kṛtāḥ /
tadadhastāt pañcaviṃśatkoṭigarbhāmbunirmalam // PS_1,14.16 //

lakṣonaṃ yatra lakṣmīśo yādorūpī virājate /
sahasramūrdhnaḥ phaṇinastvekasmin mastake tadā // PS_1,14.17 //

sarṣapāyati vai viśvaṃ nikhilaṃ vāruṇīpateḥ /
dharākhileyaṃ sadvīpā sa sāgarakulācalā // PS_1,14.18 //

tasyāśrayovāyukūrmaḥ tasya kūrmākṛtirhariḥ //

taṃ dhatte jalamadhyasthā śaktirādhārarūpiṇī // PS_1,14.19 //

saṅkarṣaṇanṛsiṃhātmā sahasrā(saṃhartā)nanta nāmakaḥ /
tadadhastāccamaṇḍūko varāhastadadhastaṭī // PS_1,14.20 //

tamaṇḍakharparaspṛṣṭā pādamāhuradhastale /
teṣāmupari bhūlokastanmadhye merubhūdharaḥ // PS_1,14.21 //

sa kañjanābhanābhyuttha padmanābhabisākṛtiḥ /
merumadhyotthanāloyamūrdhvaṣaṭkañjasaṃśrayaḥ // PS_1,14.22 //

śatayojanavistīrṇaṃ satyalokāntadīrghavān /
vajrātisudhṛḍho garbhachidraṃ tene prakāśavān // PS_1,14.23 //

lakṣonnatasthalo bhūmyāḥ bhuvarlokastadāśrayaḥ /
maṇihemāmayo lakṣabhūkanando lokasundaraḥ // PS_1,14.24 //

saptaprākārakalitaḥ nānā bhogoruyogibhiḥ /
jaḍairartheḥsatvaguṇaprācuryaiḥ viśadālayaiḥ // PS_1,14.25 //

bhūmeḥ koṭyunnatasvargalokoramyo 'tivartulaḥ /
koṭiyojanavistāre bhuvarlokavadeva saḥ // PS_1,14.26 //

dvilakṣabhūkandayukto merunālamupāgataḥ /
maṇihemamayottuṅga saptaprākārabhāsuraḥ // PS_1,14.27 //

daśayojanavistārāḥ caturasrāsuvīthayaḥ /
yatrānekapatākāśca darpaṇānekasaṅkulāḥ // PS_1,14.28 //

maṇiśayyāsanānantasātvikocitasādhanaiḥ /
pūrvapuṇyasuvarṇaśrīrāja(nma)mandiramaṇḍitāḥ // PS_1,14.29 //

nānodyānāṣṭadikpālanilayāṣṭakabhāsurāḥ /
madhyemaṇigaṇabhrājadviṣṇumandiramaṇḍapaḥ // PS_1,14.30 //

sarvāyudharathākīrṇacintāmaṇyādi saṅkulaiḥ /
muktāmaṇisṛjopeta sarvābharaṇasantatāḥ // PS_1,14.31 //

divyavastrānnadānekapārijātādi saṅkulāḥ /
aṣṭāviṃśatpuradvāratoraṇāṭṭālagopurāḥ // PS_1,14.32 //

harmyāyutavṛtānekagṛhadvaryāśritāpagāḥ / / mandākinī maṇimayā(tkalpa)tulyarūpāmbujāśrayā // PS_1,14.33 //

parighārūpato yatra bhāti yādogaṇānvitā /
suśabdasparśarūpetaḥ suraso(sye)ti sugandhavān // PS_1,14.34 //

martyadevāsurairbhogya pṛthagartha samākulāḥ /
bhuvarlokastvadholokaḥ guṇaiḥśatagaṇottaraḥ // PS_1,14.35 //

tataḥ daśaguṇodriktāḥ lokāḥ svargādayaḥ kramāt /
tathā ca tattalokasthaṃ suropasurasantataḥ // PS_1,14.36 //

adhikārikasanmartyagandharvādyalpacetasām /
yathāyogya phalaṃ teṣām ādhārā(mādhāsyadvi)viṣṇuravyayaḥ // PS_1,14.37 //

tataśca sārdhakoṭyucco maharlokastvakarmakaḥ /
tataḥ koṭidvayoccastha janolokaḥ supūjitaḥ // PS_1,14.38 //

tato sārdhadvikoṭyuccastapolokaḥ sucidgamaḥ /
tataḥ koṭyunnatoyaṃ satyalokoti bhāsuraḥ // PS_1,14.39 //

tricatuḥ pañcaṣallakṣabhūkandājñānagocaraḥ /
nābhyutthita mahānālasyāgrasthe satyalokage(ke) // PS_1,14.40 //

brahmā caturmukho jāto viṣṇunā sarvalokasṛṭ /
svarlokasaviśeṣārthāḥ maharādiṣu santatāḥ // PS_1,14.41 //

ajarotpatsamānoru nānāmartyagaṇāśrayāḥ /
etādṛśaṃ lokapadamādhyājārdhāyuṣontime // PS_1,14.42 //

dine sṛjaddharistatra prākṛtenābhimāninī /
loko 'jasya bhuvaḥ koṭitrayodaśamito mataḥ // PS_1,14.43 //

iti śrī prakāśasaṃhitāyāṃ prathamaparicchede caturdaśo 'dhyāyaḥ

śrīhaṃsaḥ

satyāt koṭirdvādaśordhvaḥ loko vaikuṇṭhanāmakaḥ /
durgābhāgastvadhodeśaḥ bhūkando daśalakṣakaḥ // PS_1,15.1 //

tasyopariṣṭādbhūbhāgaḥ śrībhāgastu tadūrdhvataḥ /
bhūkandena trayastulyā triṃśallakṣonnataṃ mitam // PS_1,15.2 //

śikharaṃ tatribhāgeṣu mahāharmyāṇyanekaśaḥ /
maṇyātmakāni vaidvyaṣṭasaṃkhyāni ca śubhāni ca // PS_1,15.3 //

madhye vajramayāneko paryāvaraṇamāni ca /
maharādīni catvāri hayajataṃ vistarāṇi ca // PS_1,15.4 //

bhuvanāni yathā bhāgatraye vaikuṇṭhabhūmayaḥ /
ajāṇḍakharparaspṛṣṭāḥ madhye prākārasaptakāḥ // PS_1,15.5 //

yuktā pūrvādidikdvārā saptasapta hiraṇmayaḥ /
puṣkarāgāvarṇayuktapadmarāgakavāṭakāḥ // PS_1,15.6 //

indranīlaniroḍhoruvajrapaṭṭasabhāsurāḥ /
savyāpasavyo dedipyanmaṇi vedī taṭonnatāḥ // PS_1,15.7 //

dvāri dvāri kṛtodāra ratnakañjāsanā sabhāḥ /
anantasūryabhādīptalokamaṇḍanabhūṣaṇāḥ // PS_1,15.8 //

teṣu teṣu tribhāgeṣu ramānantānantādhirūpiṇī /
vipeśānāṃ samastānāṃ brahmaṇā saha karhicit // PS_1,15.9 //

vaikuṇṭhādi tribhāgānāṃ darśanaṃ bhavati dhruvam /
na tatra saṃsthitisteṣāṃ maharādiṣu saṃsthitiḥ // PS_1,15.10 //

tṛṇādayo maharloke mānuṣādyāstadūrdhvataḥ /
rājānastu tapoloke satyaloke nṛgāyakāḥ // PS_1,15.11 //

muktānāmeva baddhānāmutkrāntā(muktā)nāmihasthitiḥ /
nṛgandharvājānajāntā utkrāntāstu tapasthitāḥ // PS_1,15.12 //

karmadevāḥsamutkramya satyaloke vasanti hi /
atātvikā liṅgamuktā sthānatrayagatā api // PS_1,15.13 //

bhāgatrayeṣvapi na hi prākārasaṃsthitā bhavat /
tasyopariṣṭāt prākārāḥ śrībhāgasya bahisthitāḥ // PS_1,15.14 //

catuṣkoṭyātmakastasyaparitaḥ parighātmikā /
dviṣaṭkoṭyā yāmayuktā bāhyaprākārar iritaḥ // PS_1,15.15 //

ṣaṭprākārāstadantasthā koṭyantaravakāśakāḥ /
aṣṭakoṭyātmakastasya (u)pariṣṭādbahirāvṛtiḥ // PS_1,15.16 //

śrīḥ koṭiyojanamitā virajākhyā nadīśubhā /
yadambhaḥsparśanālliṅgamuktāḥ sadyo bhavanti hi // PS_1,15.17 //

janāstatra harirnityaṃ jalakrīḍārataḥ śritāḥ /
bhūbhārordhvāvaraṇagā bhūrevāvarāṇātmikā // PS_1,15.18 //

tanmadhye tu tato lakṣonnata śrībhāgabhūtale /
virajā tatra dvau bhāgau muktāmuktāśrayau śubhau // PS_1,15.19 //

evaṃ durgābhāgagato paryāvaraṇasaṅgatā /
bhūbhāgadurgā bhāgau dvau madhyo bhūrunnatākṛti // PS_1,15.20 //

tayorūrdhvāvaraṇatatsandhigeraṇyanāmake /
nadyau durgābhūmayāmbusamite śrīharipriye // PS_1,15.21 //

na tatra liṅgabhaṅgādi hariṇā cintitaṃ kvacit /
pradhānaparamovyomnorantarā virajā nadī // PS_1,15.22 //

pradhānātmakadehau tau brahmavāyū sabhāryakau /
bhūbhāgordhvāvaraṇago laye sarvasuraiḥ saha // PS_1,15.23 //

surān vināvatārāṇām ārambhe ca samāptike /
kāle bhūbhāgordhvagatau syātāṃ kvāpi harīcchayā // PS_1,15.24 //

ato bhūbhāgordhvadeśaḥ pradhānamiti kīrtitam /
yadadhīnā yasya sattā tattadityeva bhaṇyate // PS_1,15.25 //

tādṛkpradhāna saṃsṛṣṭaḥ śrībhāgaḥ paramāmbaram /
ataḥ pradhānaparamo vyomagetyabhidhīyate // PS_1,15.26 //

niraṃśatātvikānāṃ ca hyaṇḍāntastannimajjanam /
tātvikānāṃ tu sarveṣām aniruddhāvṛti sthite // PS_1,15.27 //

satvāraṇatastūcca pradeśe saṃsthite male /
śvetadvīpasvadhāmabhyo ekībhūteti(tvānti)(tvānte) śobhane // PS_1,15.28 //

śrīdurgābhyāṃ ca bhūmyā ca ekībhūte vilakṣake /
śrībhāge tatrage tasya parighā virajā nadī // PS_1,15.29 //

tajjale tu tataḥ snātvā liṅgabhaṅgaḥ pradṛśyate /
laye pṛthivyāvaraṇaṃ vyutkrāmadgacchatāṃ satām // PS_1,15.30 //

prathamāvaraṇaṃ proktaṃ satvāvaraṇamantimam /
taduccāvyākṛtākāśo vyomaśabdena bhaṇyate // PS_1,15.31 //

anantā(antimā)varaṇavyomnorantarā virajetyataḥ /
sotpatyaṅgeṣu devānām aṅgasāyujyamiṣyate // PS_1,15.32 //

śrībhāgavaikuṇṭhatadgavāsudevasya cakriṇaḥ /
anantarūpe sarvāṅgasāyujyaṃ brahmaṇo bhavet // PS_1,15.33 //

muktasya ca svarūpeṇa hyaṇorvṛddhirna yujyate /
nohāniḥ punarāvṛttiduḥkhājñānabhayādayaḥ // PS_1,15.34 //

nīcanīcālpamuktānāṃ pūrtiḥ svānandamātrataḥ /
naivottamamudākāṅkṣā sevādhyānādikaṃ(ka) phalam // PS_1,15.35 //

na harernaparasyāpi mudbhujaste svamudbhujaḥ /
pralayatvaṃ kvacitsṛṣṭiḥ kāle śrībhāga eva hi // PS_1,15.36 //

brahmā cinmātradehena hyantaprākārago mataḥ /
rudrādayaḥ ṣaṣṭamagāḥ indrādyāḥ pañcamasthitāḥ // PS_1,15.37 //

caturthasthāḥ sūryādyā tṛtīyasthāḥ marudgaṇāḥ /
dvitīyaprākārasaṃsthāḥ parjanyādyāḥ surottamāḥ // PS_1,15.38 //

cinmātradehaiḥ śrībhāge ādye karmajapūrvakāḥ /
ete muktāstu bhūbhāge durgābhāge tathaiva ca // PS_1,15.39 //

śuddhasātvikadehaistu prāptāstu sukhino hareḥ /
caturlakṣādhikāśītilakṣajīvagaṇasya tu // PS_1,15.40 //

bimbātmā tattādākāro sadā tadgaḥ prarakṣati /
sarvajīvagaṇāmuktāḥ santi vaikuṇṭhamandire // PS_1,15.41 //

jīvā(na)nāṃ pātya(pāyo)pi hariḥ sa hi rūpāntaraivibhuḥ /
sarvajīvasamātyalparūpaiḥ sthūlaiścatādṛśaiḥ // PS_1,15.42 //

anantakoṭikalpīyamuktopāsyaḥ tribhāgagaḥ /
tādṛgrūpānantayuktaśriyā saha caratyasau // PS_1,15.43 //

tau tatra pūjopayogyānantānantārtharū(pikā)pakau /
tatra svārūpikakirīṭādi śaṅkhacakrādi sādhanaiḥ // PS_1,15.44 //

sudarśanādyāyudhyaiśca gandhamālyādikārhaṇaiḥ /
naivedyavastrā(saṅgādyaiḥ)śayyādyaiḥ rūpaiḥ svaiḥ svayamarcitaḥ // PS_1,15.45 //

śriyāsadaikyamāpannaḥ modarūpyanumodate /
śrīḥ deva(vi)makhilākārā tairviṣṇuṃ pūjayatyalam // PS_1,15.46 //

tairnnimālyaiḥ viṣṇudattaiḥ ramaikī bhavati sphuṭam /
bhūdurgabhāgayorevaṃ śuddhasātvikasādhanaiḥ // PS_1,15.47 //

tanmāninī śrīḥsampūjya tannirmālyairajādikān /
muktāstoṣayati prājñāḥ gandhamālyādibhiḥ śubhaiḥ // PS_1,15.48 //

te vimānarathāṇḍolā ḍolālola viśeṣakaiḥ /
śayyābharaṇavastrādyaiḥ kariharyādibhiḥ kvacit // PS_1,15.49 //

samānairuttamajanaiḥ phalapuṣpākṣatādibhiḥ /
svasvyeṣṭataruṇībhiśca jalakrīḍādibhistathā // PS_1,15.50 //

avyāhṛteṣṭagatayaḥ pūjāyā satkathādibhiḥ /
punarāvṛttirahitā namanti nikhilā api // PS_1,15.51 //

navakoṭyo hi devānāṃ padasthā devatāgaṇāḥ /
liṅgasūkṣmasthūladehayuktāḥsarve sabhāryakāḥ // PS_1,15.52 //

sevārthaṃ śrīharerdurgābhāge samyagvasanti hi /
te kāmadhukkalpavṛkṣacintāmaṇisamutthitaiḥ // PS_1,15.53 //

pūjyopa(yuktā)yogānantārthaiḥ jalena śrīkarārpitaiḥ /
tayā sampūjitaharinirmālyaiḥ punarārpitaiḥ // PS_1,15.54 //

pavitritāṅgāparitaḥ sañcarantyapi modinaḥ /
sāyujyamapi sālokyaṃ sāmīpyaṃ sarvadā hareḥ // PS_1,15.55 //

sārūpyamapi muktirhi caturthā kila bhaṇyate /
viṣṇurmuktān svadehasthān svasvānandaikabhojinaḥ // PS_1,15.56 //

karoti taddhi sāyujyaṃ tatsurāṇāṃ ca nīcagam /
sāmīpyādi trayaṃ karmadevānāṃ yujyate kvacit // PS_1,15.57 //

tadbhinnadevadāsānāṃ sārūpyādi dvayaṃ matam /
ekalokanivāsākhyaṃ sālokyamitarasya tu // PS_1,15.58 //

śuddhasātvikadeheṣu caturbhujasamanvitāḥ /
darāripītāmbariṇo yadi sārūpyamīritam // PS_1,15.59 //

jayaśca vijayaścaiva balaśca prabalastathā /
caṇḍaḥ pracaṇḍaśca tathā nandaścāpi sunandakaḥ // PS_1,15.60 //

kumudaḥ kumudākṣaśca tathā bhadrasubhadrakau /
sudhāmadāmanāmānau viṣvaksenavaśe sthitau // PS_1,15.61 //

rūpaiścaturbhisarvepi caturdikṣvapi saptasu /
antaḥ prākāragadvāramārabhyadvārapālakāḥ // PS_1,15.62 //

nandinī haripādotthā durgābhāgaśubhodakā /
parighā sa tu vaikuṇṭhaścaturasraḥ prakīrtitaḥ // PS_1,15.63 //

bāhyaṇḍavyāpino viṣṇorloke vaikuṇṭhanāmakaḥ /
koṭyucchritānantamūrdhnaḥ mukhe mūrdhni sucityate // PS_1,15.64 //

garbhodakāntardehasthakharparāspṛṣṭapādukaḥ /
svaratasyānantāsanākhyaḥ kaṭiḥ pītāmbarātmakaḥ // PS_1,15.65 //

ghanodakaṃ kaṭitaṭī merustannābhimadhyage /
yojanānāṃ pañcaviṃśatkoṭigaṃ meruparvatāt // PS_1,15.66 //

ajāṇḍakharparaṃ dikṣuvidikṣūrdhvamadhaḥ smṛtam /
mahyādibhirāvaraṇyairdaśabhistu daśādikaiḥ // PS_1,15.67 //

dattaṃ cāvaraṇānyetyanyūrdhvaśiṣṭāni sarvaśaḥ /
adhaḥ pādāni tadviṣṇoḥ sthalānyāhurmanīṣiṇaḥ // PS_1,15.68 //

śilāvatpratimā viṣṇorajāderabhimānataḥ /
aṇḍaṃlokāśca devānāṃ kramāddhehāstu māninaḥ // PS_1,15.69 //

evaṃ vidhājāṇḍakoṭyanantātmakarūpakaiḥ /
sāvakāśaṃ sañcaradbhiḥ vilāsadromakūpataḥ // PS_1,15.70 //

harerevaṃ jagattasya vaśejñātvā viśeṣataḥ /
virāḍrūpasya ca hareḥ satyalokaḥ śirasyalam // PS_1,15.71 //

lokālokastasya hareḥ kaṭisūtre vicintyate /
pītāmbaraḥ svarṇabhūmiḥ śuddhodābdhiḥ kaṭistale // PS_1,15.72 //

kaṭipradhānasthigaṇe cintayenmānasottaram /
mūlādhāre jāmbavākhyaṃ kesareṣu ilāvṛtam // PS_1,15.73 //

jaṭharādyāstu tadrekhā merustannābhimadhyagaḥ /
merūparisthalokeśa bhavanāni ca sarvaśaḥ // PS_1,15.74 //

bījakośeṣu sañcintya mucyate puruṣarṣabhaḥ /
bhuvarlokaṃ tasya nābhau svarlokaṃ hṛdi cintayet // PS_1,15.75 //

maharlokamuraḥsthāne janalokaṃ gale hareḥ /
tapolokaṃ mukhe dhyātvā satyalokaṃ tu mastake // PS_1,15.76 //

ṣaḍaṣṭadvādaśādvyaṣṭadvisahasradalānyapi /
nābhyādikāni padmāni bhuvarādīni vai hareḥ // PS_1,15.77 //

pātālaṃ tasya pāde tu prapadeṣu rasātalam /
mahātalantu jaghane jaṅghayośca talātalam // PS_1,15.78 //

sutalaṃ jānudeśe tu ūrvo(pi tu)stu vitalātale /
virāḍrūpasya cāṅgeṣu lokāścintyā sucetanaiḥ // PS_1,15.79 //

padmanābhasya nābhyutthaṃ prākṛtaṃ padmamūrjitam /
saṃsṛṣṭatatvasañjātaṃ bhūtatvādikasaṅgatam // PS_1,15.80 //

sarvalokātmakaṃ tasya śikhāgre satyanāmake /
ādyaḥ brahmāṃśato jāto viṣṇunaiva caturmukhaḥ // PS_1,15.81 //

sṛṣṭaḥ svayaṃ draṣṭumicchan caturdikṣuvidhirharim /
mukhāni lebhe catvāri nāpaśyaddhikṣu vai svayam // PS_1,15.82 //

tatastannālamadhyaṃ tacchidrādantargataṃ harim /
paśyāmīti tapaścakre na tatrāvidadīśvaram // PS_1,15.83 //

satyabhāgadhosaṃspṛṣṭa saṃspṛṣṭāmbusthayā śriyā /
vāyurūpasthayā dhātā bhītā viṣṇorvibhīrabhūt // PS_1,15.84 //

iti śrī prakāśasaṃhitāyāṃ prathamaparicchede pañcadaśo 'dhyāyaḥ sampūrṇaḥ

śrī kṛṣṇārpaṇamastu

===============================================================================

dvitīyaparicchedaḥ

atha prathamo 'dhyāyaḥ

śrīhaṃsa uvāca

kañjasthitaḥ svayaṃ brahmā nāpaśyat sarvagaṃ harim /
yatnavānapi tatpūrvamanasītthamacintayat // PS_2,1.1 //

bhāvarūpājñānamāninyapi durgājagadguroḥ /
nityānugrahapātratvāt putra(ucca)tvācca ramā mama // PS_2,1.2 //

svopāsanāratatvācca nājñānaṃ bhāvarūpakam /
icchatisma saliṅgasyānādyavidyāyutasya ca // PS_2,1.3 //

svakīyasyendireṣanme hyabhiprāyaṃ śivādayaḥ /
aviditvānyathābrūyuḥ durgājñānapradaiva sā // PS_2,1.4 //

na samarthājñānadāne vidherityasurāśrayāḥ /
ityajñāvākyairmā(turme 'yaśasaḥ kāraṇaṃ vacaḥ // PS_2,1.5 //

mehyayaśaḥ kāraṇaṃ na ca

tatrāhaṃ saṃmato mātuḥ kīrtyarthaṃ prārthayāmi tām /
durgāmiti tathā cakre tenādātsasya saṃśayam // PS_2,1.6 //

datvājñānaṃ kṣaṇārdhantu svabharturbhaktimātanot /
bhayaśokau ca tenāsāvajñobhīto babhūva hā // PS_2,1.7 //

tadajñanaṃ bhāvarūpaṃ caturvāraṃ harerbhayam /
śoko dvivāraṃ ramayā prārthito jagadīśvaraḥ // PS_2,1.8 //

dadāvalocanābhāva daśāyāṃ niyamaḥ kṛtaḥ /
vṛtyajñānasya bahuśaḥ sambhavādbrahmaṇopi tu // PS_2,1.9 //

saṃkhyāviśeṣasyoktatvāt bhāvājñānaṃ vadanti tat /
tatastvitthaṃ saṃśayobhūt trivāraṃ padmajanmanaḥ // PS_2,1.10 //

svataḥ padmamidaṃ jātaṃ kiṃpuṃsānyena kenacit /
iti sañcintya puṃsyaiva jātaṃ naiva jaḍasya tat // PS_2,1.11 //

svataḥ pravṛttirghaṭate jñānecchāderabhāvataḥ /
ahaṃ padmena vā jātaḥ matsṛṣṭiḥ puruṣeṇa vā // PS_2,1.12 //

iti saṃścitya matsṛṣṭiḥ puruṣeṇai no vā /
iti niścitya sa pumān svatantro vāsvatantrakaḥ // PS_2,1.13 //

iti sañcintyāsvatantraḥ kathaṃ māṃ sraṣṭumarhati /
tasmāt svatantrājjātohaṃ taṃ pasyāṃ punarutthitaḥ (paśyeyaṃ) // PS_2,1.14 //

iti nālaṃ praviśyāntaḥ nāpaśyat punarutthitaḥ /
kañjastha āsa tajjñānaṃ viparītamajasya hi // PS_2,1.15 //

bahirnadṛṣṭaḥ sa kathamantardṛṣṭi pa(ka)thaṃ vrajet /
tataḥ pracaṇḍavātotthādbhūmirmajjalakampitāt // PS_2,1.16 //

padmāt patanniva mahābhayagrastho babhūva ha /
tadā kṣaṇārdhaṃ śokobhūdbrahmaṇaḥ parameṣṭhinaḥ // PS_2,1.17 //

sṛṣṭvā kālaṃ mahākālaṃ māninaṃ vidhimātanot /
kālāvāsāne tvāsanne taṅgraniṣyati cādadat // PS_2,1.18 //

āsyaṃ nṛsihmastu tadā bhayaśokānvito bhavat /
atraiva tatkāraṇena bhāvājñānayuto bhavet // PS_2,1.19 //

nānyatra duḥkhājñānādyaṃ ya(ma)duktaṃ tanmṛṣaiva hi /
tatastapatapa iti viṣṇoreva vaco śṛṇot // PS_2,1.20 //

tato dhyānaṃ jagaddhātuḥ kṛtvā paśyat sasarvagam /
brahmā dadarśa vaikuṇṭhaṃ harerlokaṃ mahādbhutam // PS_2,1.21 //

pūrvoktāśeṣasumahāviśeṣārthaguṇonnatam /
dṛṣṭvā tuṣṭāva natveśaṃ kṛtārthobhūt sakañjajaḥ // PS_2,1.22 //

sarvādhipatyaṃ tasyādāt sarvajñatvaṃ vikuṇṭhapaḥ /
tadvaśobhūt svatantropi bhagavān bhaktavatsalaḥ // PS_2,1.23 //

dvisaptamanubhogārhakālaṃ dhāturaho vyadhāt /
yathā tathā rātrikālaṃ vyabhajadbhagavān vibhuḥ // PS_2,1.24 //

tatrādyarātribhāge tu sāṅgaṃbrahmāṇḍamātanot /
tatrāṇḍanāmako viṣṇuḥ praviśyāntaḥ samedhayat // PS_2,1.25 //

rātridvitīyabhāge tu padmanābhasya nābhitaḥ /
saṃsṛṣṭasyānyabhāgena lokapadmaṃ vyadhāddhariḥ // PS_2,1.26 //

padmāgragaṃ ca brahmāṇaṃ tadajñānabhayādikam /
tacchāntiṃ tasya tadbhaktyudrekaṃ tasya tapasthitim // PS_2,1.27 //

tasminpūrṇānugrahaṃ ca kṛtavān harirūrjitam /
rātri tṛtīyabhāge tu vaikuṇṭhamatisundaram // PS_2,1.28 //

sasarja tallokapatirajasyādarśayaddhariḥ /
sa dṛṣṭvā taṃ vidadhyau muktāmukteśvaraṃ harim // PS_2,1.29 //

caturthāṃśe niśāyāṃśca virāṭsṛṣṭiṃ dadarśa ha /
dṛṣṭvā dvisaptalokeṣu virāṭdehasthitān surān // PS_2,1.30 //

sūkṣmadehasthān pūrvamanirūddhāt sasūkṣmakān /
tathājastatra tatraiva sthūladehayutān vyadhāt // PS_2,1.31 //

aṇḍanirmāṇakāle tu hyasaṃsṛṣṭāni sarvaśaḥ /
tatvānyādāya saṃyojya tatridhāvyabhajaddhariḥ // PS_2,1.32 //

aṇḍaṃ tadāditaścakre dvītīyenābjamātanot /
tṛtīyaṃ tu tridhābhitvā punarekaikaśāstridhā // PS_2,1.33 //

devopadevamartyānāṃ sthūlānyādaistribhirvyadhāt /
dvitīyāṃśaistribhisthūlānyāsurāṇāṃ śrī harīcchayā // PS_2,1.34 //

iti śrī prakāśasaṃhitāyāṃ dvatīyaparicchede prathamo 'dhyāyaḥ

śrīhaṃsaḥ

cakresthūlaśarīrāṇi yaddheśesthāpyayānvirāṭ /
teṣāṃ tadupayuktārthān jaḍāni vividhāni ca // PS_2,2.1 //

sarvasthūlaśarīrāṇi upādānānyajaḥ svayam /
virāṭdattāni saṅgṛhya kramāt kālānusārataḥ // PS_2,2.2 //

tattadguṇakriyājātirūpalakṣaṇasampadaḥ /
vyavahārāśrayācāraveṣabhāṣāsvarūpakān // PS_2,2.3 //

dānamānā(nnapānārha)śanāyāśanārhapūrvānantārthasañcayān /
caturlakṣādhīkāśītilakṣajīvaguṇocitān // PS_2,2.4 //

virāḍuktān virāḍḍantān stadbhāvajñastathākarot /
yathottaratra sthūlopi na dṛṣṭastena tacchrutam // PS_2,2.5 //

tatpūrvaṃ padmanābhottha trivikramapadāmbujāt /
dakṣiṇādyudhṛtā gaṅgā tasyāṅguṣṭhanakhāgrataḥ // PS_2,2.6 //

viśīrṇājāṇḍamadhyordhvarandhrāt kṣmāvaruṇordhvagam /
ambhaḥ prāgagnitatvasthā(sthaṃ) prākṛtāṅghrabhirakṣitam // PS_2,2.7 //

viṣṇoḥ pādāt samudbhūtaṃ tadvāryāṇḍāntarāviśat /
(e)tatmaṇḍulugaṃ kṛtvā brahmā viṣṇvaṅghrimajjanam // PS_2,2.8 //

cakāra tena tadvāri gaṅgākhyā susaradvarā /
ato viṣṇvaṅghrijāṃ brahmakamaṇḍalusamudbhavam // PS_2,2.9 //

vadanti sā suṣumnā hi brahmāṇḍavyāpino hareḥ /
niśāyāḥ pañcamāṃśe tu brahmeśādyākhilāmarān // PS_2,2.10 //

sṛṣṭvā vaikuṇṭhalokasthadurgābhāgagatān vyadhāt /
sevārthaṃ tadgatānantarūpasya śrīhareḥ śriyaḥ // PS_2,2.11 //

teṣāmucitavijñānaṃ hareḥ sevām upādiśat /
ṣaṣṭamāṃśe niśāyāśca punaḥ sarvān surottamān // PS_2,2.12 //

ajo sṛjatsvasevārthaṃ tāṃśca(te ca) pūrvoktarītitaḥ /
saptaprākāra(ke)gān saptalokeśaṃ toṣayatyalam // PS_2,2.13 //

tāvatsatyādhasthalaspṛgvāryaṇḍaparipūritam /
mahogravāyunā śuṣyan maharlokādadhoviśat // PS_2,2.14 //

saptamāṃśe niśīthinyāḥ punardevānajosṛjat /
teṣu pradhānān sarvān manaso dehato 'sṛjat // PS_2,2.15 //

teṣu pradhānān śeṣādīṃ tapolokevyadhādajaḥ /
tatra lokapatiḥ sākṣāt saṅkarṣaṇamanāmayam // PS_2,2.16 //

ārādhayato 'nya surān manasā dehato sṛjat /
indrakāmau janoloke tṛtīyotāvajo vyadhāt // PS_2,2.17 //

pradyumnantāvabhajatāṃ sṛṣṭvā tau svāvarāmarān /
aniruddhādikān dhātā maharlokagatān vyadhāt // PS_2,2.18 //

aniruddhaṃ bhajantastevṛsṛjan svāvarāmarān /
aṣṭamāṃśetriyāmāyā sanakādīn pitāmahaḥ // PS_2,2.19 //

sṛṣṭvā sṛṣṭvaitanniyuktāstadājñānācaran drutam /
tataḥ prakupitāddhātuḥ rudro ekādaśātmakaḥ // PS_2,2.20 //

jātobhūtsapatnī(kṣī)kaḥ sasṛṣṭyarthamajoditaḥ /
tapastaptvāthakālena pīte svargāntavāriṇī(ṇā) // PS_2,2.21 //

ajenāvāpyasasvargabhūtān pretāṃśca rākṣasān /
nandinaṃ mātṛkāḥsapta piśācān lokabhīkarān // PS_2,2.22 //

bhaktān surāṃśānapi durbhāvayuktān digambarān /
krūrasṛṣṭiṃ tato jñātvā brahmā taṃ pratyaṣedhata // PS_2,2.23 //

tatojaḥ svākaṃ deśena nāradaṃ tvasṛjadṛṣīm /
dakṣaṃ dakṣāṅguṣṭatojastanvā bhṛgumacīkḷpat // PS_2,2.24 //

marīcīṃ manasā netreṇātrimāṅgirasaṃ mukhāt /
karṇarandhrāt pulastyaṃ ca pulahaṃ nābhideśataḥ // PS_2,2.25 //

karāt kratuṃ vasiṣṭhaṃ ca prāṇāt kāmāccagādhijam /
chāyayā kardamaṃ budhyāruciṃ vyajanayadvibhuḥ // PS_2,2.26 //

ṛgādi devān padmotthaḥ pūrvādyāsyaiḥ kramādvyadhāt /
bhārataṃ pañcarātrāṇi purāṇāni smṛtistathā // PS_2,2.27 //

pūrvādibhirvyadhādāsyaistathā varṇāśramādikān /
bhṛguṃ manuṃ budhaśanī caturvarṇapravartakān // PS_2,2.28 //

cakāra(rā) kālāvayavān diśastadabhimāninaḥ /
yajñān hṛdāpuṇyadharmo pṛṣṭenādharmavistṛtim // PS_2,2.29 //

tathā pañcavi(dhā)jñānaṃ durgāṃ tadabhimāninīm /
ahorātre pakṣayośca lajjāṃ mūrdhoṣṭatosṛjat // PS_2,2.30 //

adharoṣṭāttato lobhaṃ nāḍibhyo vyasṛjannadīḥ /
asthibhyaḥ parvatān kukṣeḥ sarvasāgaramāninaḥ // PS_2,2.31 //

meghān keśairlomajātairvṛkṣā(ścaiva latādikān)n gulmān latānvitān /
caturlakṣādhikāśītilakṣayoniṣu tātvikān // PS_2,2.32 //

daśasaṃkhyāmitān dhātā vyasṛjaccānya cetanān /
karmadevādikān devāḥ kramājjātāstu kālataḥ // PS_2,2.33 //

śataṃ gandharvāpsarasāṃ triṃśaccāraṇarakṣasām /
śataṃ siddhāstathānyāsu saptatiḥsarvajātiṣu // PS_2,2.34 //

ājānajāḥ kuberotthāstebhya eva niraṃśakāḥ /
devadāsā niraṃśāśca padmakalpādanantaram // PS_2,2.35 //

svayambhuventare bhūmau jātāḥ sarvatra saṅgatāḥ /
kṣaṇadānavame bhāge mahīdāsahayānanau // PS_2,2.36 //

sanatkumāramachākhyāvādiśetāṃ manuṃ vidheḥ /
avatīryākhilān vedān sāraṃ caiva(veda sāraṃ) purāṇakam // PS_2,2.37 //

pañcarātraṃ mahāśāstraṃ śrīmadbhāgavataṃ śubham /
daśame tu niśābhāge padmanābhasya karṇayoḥ // PS_2,2.38 //

kalpitāttāmasādbhūri kīkasādāsatūripū /
tadā kusumanābhasya niśāṃśadaśame śubhe // PS_2,2.39 //

kalpitāttamasādbhūri kīkasādāsatūripū /
madhuśca kaiṭabhaścaiva rākṣasau durmadoddhatau // PS_2,2.40 //

kadāmerurūrdhvadeśasthaṃ pītvā tāvajjalaṃ sthitam /
rūpāntareṇābjabhavaṃ prāpya yuddhāya rākṣasau // PS_2,2.41 //

āhvayāmāsa tu brahmā tāvāhāhaṃ hi durbalaḥ /
ityuktvā sa hariṃ dadhyau hayagrīvāhvayaṃ hariḥ // PS_2,2.42 //

vyakto bhūdbrahmahṛdāsatābhyāṃ ciramayodhanam /
kṛtvā hatvācchādyakuntaṃ medhasā medinīṃ vyadhāt // PS_2,2.43 //

kṣaṇadaikādaśāṃśe tu brahmā merusthitaḥ svayam /
piśācān dānavān daityān niraṃśān sāṃśarūpakān // PS_2,2.44 //

etān viṣṇudviṣo yogyān rākṣasāṃśca kaliṃstathā /
vyasṛjattānadholokavāsinaḥ kālatokarot // PS_2,2.45 //

ajeyatvamavadhyatvavaraṃ teṣāmadādvidhiḥ /
kālena bhārate janma pratimanvantareṣvapi // PS_2,2.46 //

yathāyogyaṃ janmalabdhvā tapastaptvā śivādvaram /
prāpya viprāryagurvādigosuradveṣiṇaḥ sadā // PS_2,2.47 //

bhaviṣyatheti teṣāṃ tu varaṃ prādādathābjajaḥ /
paraśuklatrayaṃ hitvā chinnabhāgavateṣvalam // PS_2,2.48 //

praviśya buddhivyāmohaṃ kalpayitvā kvacit kvacit /
yogyatātikramodbhūtapuṇyaṃ nāśayatheti ca // PS_2,2.49 //

śarīratatvopādānasthitasarvottamān surān /
sarver(va)tattvo(tvā)pacayagā bhavanto bhīṣayantyatha // PS_2,2.50 //

pāpaduḥkhādi sambandho bhavatāṃ ca bhavediti /
viṣṇuvismṛtiyuktānāṃ śarīreṣu sātāmapi // PS_2,2.51 //

asatāṃ miśrabuddhīnām abhimānitvamastuvaḥ /
mithyābhimānino daityāḥ devāstatvābhimāninaḥ // PS_2,2.52 //

sarvatatveṣvatha kalirjīvamānī durāgrahāt /
dehastha devatāḥ pūr(ṇar)vapuṇya(bhujaḥ)saukhyabhujaḥ kramāt // PS_2,2.53 //

pāpaduḥkhabhujaścānye dehamānyubhayātmakāḥ /
antarbahisthajīvānāṃ kiñciduḥkhaṃ bhavatyapi // PS_2,2.54 //

daityāveśānna vāyorhi daityāveśaḥ kadācana /
jīvamānyuttamo brahmā dehastho madhyamaḥ svayam // PS_2,2.55 //

adhamastu kalirjīvamānyeva hi surāsurāḥ /
iti tatvārthavitteṣāṃ brahmādāducitaṃ varam // PS_2,2.56 //

śuddhodasāgarabahirmaharloke tadūrdhvataḥ /
garbhodake tu(ca) daityānām āveśo nāsti sarvathā // PS_2,2.57 //

etadanyatra daityānāṃ sthityai prādādvaraṃ vibhuḥ(dhiḥ) /
dvādaśāṃśe tu(sa)tāmasyāḥ brahmāṇḍasthāmbunirgame // PS_2,2.58 //

cintyatojasya vai ghrāṇāt ghroṇī rūpī babhūva ha /
ghroṇī rūpī varāhātmā haristvavatatāra ca // PS_2,2.59 //

sa tu śvetavarāhākhyaḥ brahmaṇā saṃ(yu)stuto 'sṛjat /
yajñābhimānino yajñān mantratantrārtvigoṣadhīḥ // PS_2,2.60 //

tiladarbhāśvapaśvājyahavīṃṣisamidhaḥ kramāt /
satrāṇi somasadanaṃ rā(ra)mbhabhaiśyādikān vyadhāt // PS_2,2.61 //

yupāgnīn spṛṣadājyaṃ ca phalānyapyasṛjatkiṭiḥ /
tadā hayagrīvanāmā rākṣaso ghoradarśanaḥ // PS_2,2.62 //

ajasya mukha(khya)tovyaktaṃ guruṃ vedābhimāninam /
nigṛhyāgātradā vedāḥ apapāṭhatirohitāḥ // PS_2,2.63 //

tadā prārthito maccharūpī jalamupāviśat /
hatvā hayaśiraskantaṃ vedānuddharadīśvaraḥ // PS_2,2.64 //

tadā dhātrārthitaścādisūkaroṇḍagataṃ jalam /
aśāmayadbhuvamadholokāṃśca vimalān vyadhāt // PS_2,2.65 //

sūryādayo grahāḥ sarve tadādyāḥ saprakāśakāḥ /
tadādi kalpaṃ taṃ prāhuḥ vārāhamiti sajjanāḥ // PS_2,2.66 //

rātrau trayodaśāṃśe tu purīṃ barhiṣmatīṃ vyadhāt /
varāhātmāhyādimanorāvāsārthamaśeṣavit // PS_2,2.67 //

tadaivāṣṭasvayaṃvyaktāḥ purāṇi vividhāni ca /
nadyaśca devakhā(ghā)tāśca vanānyupavanāni ca // PS_2,2.68 //

tadā sarvopayuktāni sarvatra vyasṛjadvidhiḥ /
caturdaśāṃśe rātrestu dikpālān sarvalokagān // PS_2,2.69 //

sarvatrājñāpayaddhikṣu vidikṣu ca yathākramam /
tatprāgeva samutpannā brahmaṇā lokapālakāḥ // PS_2,2.70 //

virāḍdehagatasturyo hyaniruddhā(kṣigo vibhuḥ)bhidho hariḥ /
atalādiṣvayogyānāṃ sūkṣmāṇya(pya)jamadarśayat // PS_2,2.71 //

(saṃ)sa tān padmajasambhūtaḥ(to) merumadhyasthakañjajaḥ /
ūrdhvamudhṛtya ca sthūladehayuktāṃścatān punaḥ // PS_2,2.72 //

tattallokeṣu saṃsthāpya mukhyaprāṇavaśān vyadhāt /
tadā brahmavarodbhūto hiraṇyākṣo hi rākṣasaḥ // PS_2,2.73 //

pañcabhūtāvarāṃ bhūmiṃ gṛhītvātha rasātalam /
viveśa tanmocanāya varāhātmāṇḍajārthitaḥ // PS_2,2.74 //

rasātalaṃ praviśyaiva mocayitvā bhuvaṃ tvaran /
taṃ gadāpāṇinā(mā) kruddhaṃ prāpayitvaiva bhārata // PS_2,2.75 //

yudhvā svaṃ daṃṣṭrāgrahataṃ kṛtvā taṃ narake vyadhāt /
tato merugato dhātā savyātsvāyaṃbhuvaṃ vyadhāt // PS_2,2.76 //

dehāpasavyatastasya śatarūpāṃ satīṃ vyadhāt /
bhugudakṣamarīcyādīn tapase(sa)manumādimam // PS_2,2.77 //

āhūyājaḥ prāhasṛṣṭiṃ bṛṃhaṇāya satāṃ gatiḥ /
śatarūpā patiḥ prāha tapastaptvā sudāruṇam // PS_2,2.78 //

varāhoddhāraṇāptaśca kiyatkālaṃ vicakṣaṇaḥ /
varāddhareśca strīpuṃso yogātsyaiṣvividhīritām // PS_2,2.79 //

stripuṃsayogādbhāvyaṃ ca sṛṣṭimetāṃ vidhīritām /
sṛtvā tasyāmajanayat putrau dvau lokaviśrutau // PS_2,2.80 //

priyavratottānapādau tisraḥ kanyāśca sattamaḥ /
ākūtirdevahūtiśca prasūtiriti viśrutāḥ // PS_2,2.81 //

tatrādyāyāmṛcerjajñe yajñanāmā ramāpatiḥ /
tenaiva saha sambhūtā dakṣiṇā nāmikā ramā // PS_2,2.82 //

ajāvayonijau dvāvaprākṛtadehayutau parau /
putrikāputradharmeṇa yajñamātmasutaṃ manuḥ // PS_2,2.83 //

cakāra dakṣiṇā yajñe dakṣiṇāmāninī ca sā /
tuṣitā nāma tatputrāḥ sambabhūvuḥ surottamāḥ // PS_2,2.84 //

tattvābhimāninaḥ(tairnīcātātvikāḥ) sarve babhūvuḥ navakoṭayaḥ /
ākūterdevahūteśca prasūtiranujātuyā // PS_2,2.85 //

dakṣasyā sasatī tasmātasyāṃ ṣoḍaśakanyakāḥ /
abhavannarkaputrasya dharmasyaiva trayodaśa // PS_2,2.86 //

putryastvekāgnaye dattā tasyāṃ tretā(tatrā)gnayobhavan /
āhvanīyogarhapatyo dakṣiṇāgniriti trayaḥ // PS_2,2.87 //

teṣāmekā dakṣasutā bhāryā(dattā) tasyāṃ tribhiḥ kramāt /
pṛthak pṛthak pañcadaśaputrā agnisvarūpakāḥ // PS_2,2.88 //

āsannādyā yajñabhujo madhyamā havyabhojinaḥ /
antyāḥ kavyabhujaḥ pūrvai pañcāśatsaṃmitāgnayaḥ // PS_2,2.89 //

ekanyūnā dakṣasutā jyeṣṭhā dattā śivasya tu /
dharmān varūtvatī putrān pañcāśanmaruto 'sṛjat // PS_2,2.90 //

viśvedaśāsan viśvāyāṃ vasavauṣṭau vasūdbhavāḥ /
rudrā asaṃsmarudrāṇyāṃ bhūtāyāṃ bhūtanā(ya)makāḥ // PS_2,2.91 //

upadevāśca sādhyāyām anyāsvapi ca dharmataḥ /
upadevāśca devāśca babhūvurhi bahuprajāḥ // PS_2,2.92 //

dharmasya te padasthāśca sarve(sarga)vāsocitā matāḥ /
tadutthitāśca bhāvīnāḥ prāyaśo hyaparokṣiṇaḥ // PS_2,2.93 //

prāguktāstātvikāścaikarūpeṇa bhuvi bhārate /
uṣitvā bhāvisatkarmajñānabhaktyādi kāṅkṣiṇaḥ // PS_2,2.94 //

śubhāśubhaṃ ca prārabdhaṃ bhoktuṃ yogyāstato bhavat /
te ca dvīpādri varṣeṣu bhārate(tā)nyeṣu sarvaśaḥ // PS_2,2.95 //

suprārabdhyaika bhogārhāḥ dharmādharmotthasambhavāḥ /
āsan devāśca pūrvoktā hyaparokṣya naparokṣiṇaḥ // PS_2,2.96 //

satsādhanaṃ bhāratesmin kartumarhāḥ surottamaiḥ /
(tya)vyaktāparokṣibhirjātāḥ sadaivāsan harīcchayā // PS_2,2.97 //

priyavratotthānapādau tayo(po) niṣṭhau babhūvatuḥ /
niśā caturdaśāṃśe tu sṛṣṭireṣā sumerugāḥ // PS_2,2.98 //

iti śrī prakāśasaṃhitāyāṃ dvitīyaparicchede dvitīyo 'dhyāyaḥ

hariḥ oṃ

tadā merau tu sujyeṣṭhaḥ kāmadhukkalpavṛkṣakau /
cintāmaṇiṃ rūpabhedaiḥ svargopasvargagān vyadhāt // PS_2,3.1 //

tadāvidhiḥ sarvajīvabimbarūpāṇyacintayat /
svayaṃ tathā tathābhūtvā sṛjattā(vacha)dṛkśarīriṇaḥ // PS_2,3.2 //

svargasthānāṃ padasthānāṃ sarvamanvantareṣvapi /
bhūmau haryāvatāre tu tadājñāmakarodvidhiḥ // PS_2,3.3 //

duṣprārabdhasya bhogāyāgāmi satsādhanāya ca /
surāṇāṃ harisevārtham avatārāṇyanukramāt // PS_2,3.4 //

punastattanmūlarūpairekībhāvaṃ sa sarvadā /
bhuvaṃ spṛśantviti tathā te ca kurvantyajājñayā // PS_2,3.5 //

edhamānadviḍeṣāṃ hi sarvadā bhāratāsthitim /
nājñāpayadharistena tathā cakre satāṃ(tān) vidhiḥ // PS_2,3.6 //

tato dhātātmadehasthatatvānyuccāvacāni ca /
saṃsṛṣṭāni tadīśāṃśca merusthaḥ savyacintayat // PS_2,3.7 //

dehamadhyetvadhonābhermūlādhāraṃ sa puṣkaram /
caturdalaṃ(śaṃ) svarṇanibhaṃ māyādyādaladevatāḥ // PS_2,3.8 //

aniruddhamudānaṃ ca suṣumnā (di)hi trikāśrayam /
tanmadhyasambhavā nāḍī suṣumnā sūkṣmarūpiṇī // PS_2,3.9 //

ekā śākhādirahitā svarṇavarṇā parāśrayā /
bhūmyā svāyambhavenāpi rakṣitebje samutthitā // PS_2,3.10 //

cchidrānvitā ca sā saptaprāṇādi marudāśrayā /
madhye jvalantī tatpārśvajātayoḥ piṅgalela(ḍa)yoḥ // PS_2,3.11 //

mūrdhāṃ tā nābhikañjādi ṣaṭpadmānāṃ samāśrayā /
ṣaṭdalaṃ nābhikamalaṃ nīlādyāstaddalādhipāḥ // PS_2,3.12 //

iṣannīlopetabhāge gorikāraktimānvite /
sthitaṃ pradyumnanāmānaṃ nāgākhyaprāṇasevitam // PS_2,3.r13 //

marutaḥ pravahādīṃśca saptatadgān vyacintayet /
te dve ūrdhvamukhe hṛdgakañjamāharadhomukham // PS_2,3.14 //

nābhe dvyaṣṭāṅgulordhvastha suṣumnāṣṭadigutthitaiḥ /
dalairadhomukhairudyadbhānuvarṇaisthāṣṭabhiḥ // PS_2,3.15 //

daśāṅgulimitāntar(ga)dgar(bhā)bhāvakośāvahaiḥ śubhaiḥ /
parasparaṃ dṛḍhāśliṣṭasaṃyuktāgrāṅgulaṃ bhavet // PS_2,3.16 //

hṛtkajaṃ tatragīrdevī bhāratyā sahamāninī /
prāṇāḥ kūrmātmakastatra vasavo daladevatāḥ // PS_2,3.17 //

sthāneśo hi tadantastho daśāṅgulamito hariḥ /
tadīya hṛdayākāśamaṇṭapaṃ śrīsvarūpakam // PS_2,3.18 //

durgābhūśrībhāgabhedairbhāgatrayasamanvitā /
durgākandātmikā caiva bhūrmadhye nālarūpiṇī // PS_2,3.19 //

tadūrdhvage tu śrībhāge ramākañjasvarūpiṇī /
vedikā tu tribhāgasthā sārdhāṅguli dṛḍhā matā // PS_2,3.20 //

tanmaṇṭapaṃ maṇimayaṃ caturdvāraṃ śubhāspadam /
sugandhairmaṇidīpaiśca rambhāstambhairmanoramam // PS_2,3.21 //

toraṇaiḥ pūrṇakumbhaiśca patākachatramaṇḍitam /
maṇistambhaimauktahāraiḥ nānā śvetāṅkurairapi // PS_2,3.22 //

śrībhāgaṃ kañjasaṃmānaḥ mūleśākhyo harisvayam /
kañjoparīndusūryāgnimaṇḍalānyuparisphuṭam // PS_2,3.23 //

ramyaiva divyaśayyābhūtkamanīyopabarhaṇā /
tasmin svarūpaśeṣābha harirūrdhvaphaṇonnataḥ // PS_2,3.24 //

tasyopari ramācitrāsanarūpā tadūrdhvagā /
prājñātmā sa tu jīveśo jīvoyadvaśagaḥ sadā // PS_2,3.25 //

cakraśaṅkhagadāpadmahastaḥ sa tu caturbhujaḥ /
kirīṭakuṇḍalalasan nūpurāṅgadabhūṣaṇaḥ // PS_2,3.26 //

hāraśrīvatsakaṇṭhastha kaustubhādairalaṅkṛtaḥ /
ratnāṅgulīyakaṭakakaṭisūtrādi satkṛtaḥ // PS_2,3.27 //

pitāmbaroti sarvāṅgasaundaryasubhagocitaḥ /
sa viśvatomukhopyekamukhavadbhāti nīladṛk // PS_2,3.28 //

sthāneśa mūleśayuktaḥ samupāsyo niraṃśakaiḥ /
maṇṭapādhaḥ pradeśasthaśaktirādhārarūpiṇī // PS_2,3.29 //

kūrmaśeṣaśca bhūḥ kṣauravārdhipādvīparūpiṇī /
śvetāṃ ramāṃ saṃvicintya niraṃśairityacintayat // PS_2,3.30 //

urustālvorbhruvormadhye śirasyūrdhvamukhāni ca /
kañjāni śvetavarṇāni dviṣaḍvyaṣṭadalaistathā // PS_2,3.31 //

dvābhyāṃ sahasradalakairyuktāni daladevatāḥ /
ādityāḥ prathame padme indrādyāstatradevatāḥ // PS_2,3.32 //

devatāstu trṛtīyebje bhāratī ca sarasvatī /
mūrdhnaiko bahurūpeṇa vāyuḥ sarvadalādhipaḥ // PS_2,3.33 //

nārāyaṇo hariḥ kṛṣṇo vāsudevastadīśvaraḥ /
kṛkalo devadattākhyaḥ sūtranāmā marutpatiḥ // PS_2,3.34 //

marutaḥ saptasaptāpi pañcasvapi hadāriṣu /
suṣumnā nālajātāni padmānyetāni sapta ca // PS_2,3.35 //

guṇatrayātmikānāḍī suṣumnā vedapāragaiḥ /
syaikā śākhādi rahitā garbhechidrānvatāpi ca // PS_2,3.36 //

sarasvatī tadantargā nadī vārisvarūpiṇī /
hairaṇmayī vaidhyutīti vajrikā bhāsvatīti sā // PS_2,3.37 //

nāmabhiḥ saṃyutālokāḥ bhūrādyāḥ tatrasaṃsthitāḥ /
bhūrbhuvasvargalokeśā maharādīśvaraḥ(ścarāḥ) kramāt // PS_2,3.38 //

bhūvighneśendrāniruddhakāmaśeṣābjajā matāḥ /
kaṭyūrudvitaye jānujaṅghagulpo bhayāṅghriṣu // PS_2,3.39 //

atalādyāśritādevā dehe deveśa sevakāḥ /
mitrāgnyastrapavārīśamayamandayamāḥ kramāt // PS_2,3.40 //

dehepyevaṃ virāḍdehadhāriṇaṃ tanmitovati /
suṣumnā mūladeśotthe gaṅgāyāmunavārdhare // PS_2,3.41 //

piṅgalele raktanīlavarṇe savyāpasavyage /
garbhachidrānvite ṣaṭtriṃśatsahasraprabhedinī // PS_2,3.42 //

pṛthak pṛthak savyanāḍyo mahattatvātmikā matāḥ /
tridhā vibhaktāḥ pādāntaṃ dviṣaṭsāhasrasaṃmitāḥ // PS_2,3.43 //

dakṣiṇe dakṣapādāntaṃ nāḍyastāvanmitāḥ kramāt /
piṅgalā ūrdhvadeheṣu vyāptāstāvanmitāḥ śubhāḥ // PS_2,3.44 //

adhomadhyordhvagāstāstu saptāsya pathamāśritāḥ /
saptasantyeva vivarāḥ ghrāṇāsya śruti netragāḥ // PS_2,3.45 //

saptāsyapathanāmāno golakāḥ saptakīrtitāḥ /
saptordhvanāḍyo hṛtkañjādhasthalādvāmapārśvagāḥ // PS_2,3.46 //

punarhṛtkaṃ cordhvadeśāt savyamāvṛtya piṅgalāḥ /
saptāsya pathagāḥ tatra(sūryo) vahnyādyā vatsareśvarāḥ // PS_2,3.47 //

uttarāyaṇamāseśāḥ dineśāḥ śuklapakṣapāḥ /
paraśuklatrayaṃ hyasmin hyeta evābhimāninaḥ // PS_2,3.48 //

sūryādi sarvadevānāṃ nāmavācyāstu piṅgalāḥ /
tasyāṃ brahmābhimānī gī ṛjavastvaparokṣiṇaḥ // PS_2,3.49 //

prāṇāpānā vilāyāṃ ca piṅgalāyāṃ ca vartataḥ /
rūpaiḥ ṣaḍviṃśatsahasraistāsu tau bhāratīyutau // PS_2,3.50 //

tathāniruddhapradyumnau dakṣiṇe puṃ svarūpataḥ /
strīsvarūpeṇa vāme tu tāvadrūpaiśca tāsvalam // PS_2,3.51 //

tādṛkpāṇasvarūpasthau brahmarudrādyupāsitau /
dakṣiṇāyanamāseśāḥ rātrīśāścaiva devatāḥ // PS_2,3.52 //

kṛṣṇapakṣeśvarārudravipaśeṣāḥ sabhāryakāḥ /
ahaṅkārātmakelāyāṃ devāḥ sarvebhimāninaḥ // PS_2,3.53 //

ānandavijñānamayau piṅgalelādhipau kramāt /
vyānātmā sarvasandhisthaḥ udānobrahmanāḍigaḥ // PS_2,3.54 //

suṣumnā brahmanāḍīti samānaḥsarvadehagaḥ /
adho madhyordhvagāḥ saptasaptelānāḍikā kramāt // PS_2,3.55 //

saptāśvamārgapathagāḥ ūrdhvelāḥ piṅgalā yathā /
hṛtkañjādhobhāgatastāḥ savyaṃ prāpya tadūrdhvataḥ // PS_2,3.56 //

apasavyaṃ punaḥ prāpyasaptāśvapathagāḥ kramāt /
bhūmyā(dhūmā)di devatāśabdairilāvācyāsamastaśaḥ // PS_2,3.57 //

ṛgvedasūktabhāgeṣu bṛhatīḥṛksahasrayuk /
sūtradvyaṣṭādaśaikonaiḥ pūrṇaruk prabhaviṣyati // PS_2,3.58 //

pādastu navavarṇātmā tādṛkpādacatuṣṭayaiḥ /
ruktatsaṃyuktākṣaretāvarṇādvāsaptatīritāḥ // PS_2,3.59 //

dvāsaptatisahasrāṇi varṇāḥ sarvarugāśritāḥ /
dvāsaptatisahasreṣu piṅgalelāhvayāsu ca // PS_2,3.60 //

nāḍīṣu tattadvargeṣu vācyarūpāṇyacintayet /
suṣumnāyāścaturdikṣu hṛtkañjādhaḥ samāśritam // PS_2,3.61 //

manobuddhirahaṅkāraścittañceti caturvidham /
tatrendrakāmau bhāryau tau tadviśeṣābhimāninau // PS_2,3.62 //

śrotre digdevatāścandrastvakcāhaṃ prāṇanāmakaḥ /
netrayorbhāskaro jihvāmānī varuṇar iritaḥ // PS_2,3.63 //

daśrau ghrāṇāśritāvete tadviśeṣābhimāninaḥ /
vaktre(vāci) vahniḥ karedakṣo jayantaḥ pādayordhvayoḥ // PS_2,3.64 //

mitraḥ svāyaṃbhuvau pāyūpasthayorabhimāninau /
ghrā(prā)ṇo marucchabdamānītvapānaḥ sparśagastataḥ // PS_2,3.65 //

vyānorūpaḥ rasamānī hyudāno gandhasaṃsthitaḥ /
samāna ete mātrāsu viśeṣādabhimāninaḥ // PS_2,3.66 //

bhūdevī māninī pṛthvīḥ abātmā varuṇaḥ smṛtaḥ /
agnistejomayo vāyau pravahaḥ prabhurīśvaraḥ // PS_2,3.67 //

ākāśamānī vighneśaḥ bhūteṣvete viśeṣapāḥ /
keśāli(sthi)tvaṅmāṃsanakharūpā bhūrdehagā matāḥ // PS_2,3.68 //

vāriraktātmakaṃ deha jaṭharāgnistu taijasam /
vāyuḥ śvāsātmakaḥ kāye hyavakāśo nabhastanau // PS_2,3.69 //

pratyakṣasiddhasarveṣāṃ satvaṃ bā(bo)dhyaṃ na hi kvacit /
sudurgandhau ghrāṇavedyau dehe jihvendriyapriyaḥ // PS_2,3.70 //

śubhāśubharaso rūpaṃ cakṣurvedyaṃ kalevare /
śītoṣṇādiḥ tvacāvedyaḥ sparśaḥ śabde(bdaḥ) śrutipriye(yaḥ) // PS_2,3.71 //

mātrādhṛṣīkaviṣayāḥ satyābādhyāna hīritāḥ /
vacanādānagamanotsargabhogādisādhanam // PS_2,3.72 //

karmendriyapañcacārthakriyākāreti(riṇa) (bā)badhyate /
satyaṃ śṛṇotispṛśatipaśyatyatti ca jighrati // PS_2,3.73 //

śretratvaṅnetrarasanāghrāṇastatvāni tānyataḥ /
arthakriyākarāṇyeva vibodhyānīhavedagam // PS_2,3.74 //

manaśca śrutihetutvāt saptaṃ(tyaṃ) ca śarīragāḥ /
ahaṅkārāpādakatvāt piṅgalā mamatāspadā // PS_2,3.75 //

nāḍyo daurbalyasamaye bhāntisavyāpasavyayoḥ /
puṃsāṃstrīṇāmāyādivyañjakāḥ prabhavanti hi // PS_2,3.76 //

ataḥ satyācca(śca) bahuṣu jñānājñānapravartakāḥ /
guṇāḥ satvādi dehasthāḥ satyāstadabhimāninaḥ // PS_2,3.77 //

devāḥ satyāḥ kevalasya jaḍasyasthityayogataḥ /
dehānāṃ ca sadehānāṃ dehabandhamatikṛtām // PS_2,3.78 //

duḥkhāsvadatvāddehāptikāraṇaṃ satyameva hi /
karmāṇi dvividhaṃ vedeṣūktānukramasaccasat // PS_2,3.79 //

sukhaduḥkhapradaṃ tena satyāvedāḥsamastaśaḥ /
deśe kāle kṛtaṅkarma phaladattvena tau vṛtau // PS_2,3.80 //

tatkarmaphalabhoktāro jīvāḥ satyāḥ saliṅgakāḥ /
bhagnaliṅgā vimuktāśca śrutyuktāśca kṛtāḥ smṛtāḥ // PS_2,3.81 //

ihānyatrālpa bahulajñānājñānādi yogibhiḥ /
sadasattāratamyaṃ ca sapta(tya)mete svatantrakāḥ // PS_2,3.82 //

ciccetyarūpā eteṣāṃ dehayogavivarjitāḥ /
niyantā puruṣaśreṣṭhaḥ na ca etat prayujyate // PS_2,3.83 //

tasmāllakṣmīpatirvyāptaḥ svatantraḥ śruticoditaḥ /
nirdeṣo nityasuguṇaḥ sadā nārāyaṇo hariḥ // PS_2,3.84 //

evamādhyātmikaṃ satyam(ptam) adhibhūtaṃ bahisthitam /
sarvāṅkurotpādakatvāt bhūḥsatvā(tyā)khilakāraṇāt // PS_2,3.85 //

abhasmaranādi yogyatvāt pālakaddāhādi sādhanam /
vahniśca śoṣako vāyuravakāśapradāniyat // PS_2,3.86 //

tatkāraṇāni mātrāśca tadgatānīndriyāṇi ca /
satyā(ptā)nyevaṃ samastāni saṃsṛṣṭānyaṇḍagāni ca // PS_2,3.87 //

etanmūlānyasaṃsṛṣṭānyapi satyāni sarvaśaḥ /
saṅgṛhyetadvinirmāyā yāti satyaḥ sahatyajaḥ // PS_2,3.88 //

kecinniraṅgā nirdehā jñānādi guṇavarjitāḥ /
niraṃśo khaṇḍarūpaśca sarvādṛśyonirūpitāḥ // PS_2,3.89 //

anāmarūpo phaladastvanupāsyo vicāritaḥ /
brahmaikantu jaḍaṃ sarve brahmaṇyāropitaṃ mṛṣā // PS_2,3.90 //

śuktau rajatavadrajjau sarpavatpratibhāti ca /
ajñānaṃ kalpitaṃ taddhi śuktijñānāddhi bādhyate // PS_2,3.91 //

vicārite sati hi sā śuktirnarajataṃ bhavet /
ato bodhyaṃ mṛṣābhūtaṃ mithyā tadrajataṃ yathā // PS_2,3.92 //

vastusvarūpaṃ jñānena kalpitatvāccatattathā /
ajñānakalpitaṃ brahmaṇyetadviśvaṃ prakalpitam // PS_2,3.93 //

brahmaṇyāropakṛjjīvo brahmānyo naiva vartate /
niraṃśamapi tadbrahmatvajñānāvṛtamañjasā // PS_2,3.94 //

anantarūpakaṃ bhuṅkte nānāyonisamudbhavam /
tasyajñānamupādhyutthaṃ satyopādhirna vidyate // PS_2,3.95 //

mithyā sājñānajatatvānnājñānaṃ satya(tva)mucyate /
tadājñānena jīvasthaṃ jīvasyābhāvataḥ svataḥ // PS_2,3.96 //

nirviśeṣabrahmaṇi tu jñānājñānena vartataḥ /
ato na brahmaniṣṭaṃ tattajñānatadupādhijam // PS_2,3.97 //

evaṃ mithyābhūtakālakarmadeśāgamādibhiḥ /
bhramadbrahma ca kalpānte brahmamūla svarūpakam // PS_2,3.98 //

jñātvā tatraikyamāpanno na punarjāyate bhuvi /
muktasyāpi na cājñānaṃ nendriyāṇi na kvacit // PS_2,3.99 //

nirviśeṣe parebrahmaṇyaikyametādṛśaṃ khalu /
tadajñānaṃ na sannāsatsadasanna ca tarhikam // PS_2,3.100 //

anirvācyaṃ tannivṛttirmuktirityabhidhīyate /
pūrvāpareṣu kāleṣu sṛṣṭinmetyapi te jaguḥ // PS_2,3.101 //

etaddhi durmataṃ santo nāṅgīkurvantitātvikāḥ // PS_2,3.102 //

iti śrī prakāśasaṃhitāyāṃ dvitīyaparicchede tṛtīyodhyāyaḥ

śrīhaṃsa uvāca

sāṅgajñānātmakatanumanantaguṇapūritam /
sāṅgāsadbhīṣayantvīśaṃ vedyaiḥ śāstrairnirūpitam // PS_2,4.1 //

anantanāmarūpāḍhyaṃ sva sva yogyaphalapradam /
vicāritamupāsyaṃ ca ramā brahmādibhiḥ sadā // PS_2,4.2 //

svabhinnasvāvarānantamuktāmuktāṇujīvakaiḥ /
sevitaṃ śrīpatiṃ vyāptaṃ cetanācetanasya tu // PS_2,4.3 //

satyasya sṛṣṭikartāraṃ hariṃ duḥkhādi bhoginam /
jānanti tasya cājñānaṃ kvacit kvāpi na yujyate // PS_2,4.4 //

mithyābhūtājñānamastītyatra mānaṃ na vidyate /
ajñānā bhavitāstaṣṭhopādhirnivaha yujyate // PS_2,4.5 //

siddhau jñāne tu tajjopādhiḥ siddhai tadanvaye /
sarvasyājñānayogastadabhāvāttadevana // PS_2,4.6 //

ajñānābhāvatojñāsī adhikādhi na vidyate /
ajñānābhāvatastannivṛttirūpaṃ na hi kvacit // PS_2,4.7 //

ajñānakalpitaṃ śāstraṃ naivājñānanikṛntanam /
iti heyaṃ tanmataṃ hi baddhasyeśo vimuktidaḥ // PS_2,4.8 //

viśvaṃ satyaṃ naiva mithyā na bādhyaṃ satyakāraṇam /
pratyakṣādipramāṇyaistu siddhaṃ nāropitaṃ jagat // PS_2,4.9 //

nārthakriyākāri śuktau pratītaṃ rajataṃ jagat /
arthakriyākāri tena taddṛṣṭānto na yujyate // PS_2,4.10 //

dṛṣṭāntarahito yattu jaganmithyātvakāraṇam /
na bhavet tanmate brahma dṛśyatvācca tathā bhavet // PS_2,4.11 //

mitākāśādi vedoktaṃ viṣṇuneti natanmṛṣā /
na ca nyāyoktamithyātve mānaṃ tanmatāpi na // PS_2,4.12 //

śrutirnityāpauruṣeyā durvākyairna ca dūṣyate /
iti jñātvā vidhirviṣṇormāhātmyaṃ jñānabodhayat // PS_2,4.13 //

satyāśeṣajagannāthaḥ satyasatsādhanena ca /
satyairjīvaiḥsadopāsyaḥ satyasatyavimuktidaḥ // PS_2,4.14 //

iti merusthito brahmā niśānte yajñamīśvaram /
abhiṣicya sapatnīkaṃ sarge sampārthya yojayat // PS_2,4.15 //

apīpaladhariḥ svargaṃ sarvadevagaṇeḍitaḥ /
tataḥ svāyaṃbhuvamanuṃ śatarūpā samanvitam // PS_2,4.16 //

abhiṣicya vidhirbhūmau barhiṣmatyāmavāsayat /
bhāvīnaśca padasthāśca upadevāḥ sahasraśaḥ // PS_2,4.17 //

manuṃ paryacaran prītyā te niraṃśāstato bhavan /
vidhistato maya(sū)sutamana(ta)vedhādvalāhvayam // PS_2,4.18 //

sa tu ṣaṇṇavatī (prā)māyāḥ svavijṛmbhaṇatosṛjat /
svairiṇyaścaiva kāminyaḥ puṃścalya iti tridhā // PS_2,4.19 //

tajjātābhisamudbhūtāḥ bhoginyo bahuśo matāḥ /
kṛtvākāmyaṃ bhāratesmin martyādhama purogamāḥ // PS_2,4.20 //

adho lokeṣu viharaḥ etābhiḥ saha durmadāḥ /
anekāḥ dānavopetāḥ balastadadhināyakaḥ // PS_2,4.21 //

tadadhastācca vitale trivṛdbhūtagaṇāvṛtaḥ /
kaiścidrakṣau (gu)gaṇairyuktāḥ bha(vā)vantyāste bhavaḥ kila // PS_2,4.22 //

tayā sadā ramati saḥ tadvīryādhāṭakādibhiḥ /
ḥ nadī tadantagā tatra śuṣmatyapyagnivāyubhiḥ // PS_2,4.23 //

yannadīvāripānena adholokeṣu saṃsthitāḥ /
madoddhatā narānāryaḥ krīḍanti suciraṃ sadā // PS_2,4.24 //

tadadhastācca sutale pratimanvantareṣvapi /
nāmarūpavibhedena prahlādaḥ sānugo 'vasat // PS_2,4.25 //

vaivasvatāntare viṣṇorvāmanāya padatrayam /
yācamānāya putrāya kaśyapasya mahātmanaḥ // PS_2,4.26 //

balirvirocanasuto dadau lokatrayaṃ vibhuḥ /
sopīndrāya padasthāya tasmādādāya dattavān // PS_2,4.27 //

lokatrayaṃ hi devānāmanujo vaṭurūpadṛk /
payovrataprabhāvenyaivāvirbhūtaḥ sa kaśyapāt // PS_2,4.28 //

indra pravāsataḥ khinnamātṛtuṣṭyai jagatpatiḥ /
baliṃ virocanasutaṃ mahābhāgavatottamam // PS_2,4.29 //

sthāpayāmāsa talloke svayaṃ tadvārapālakaḥ /
babhūva vāmanaḥ sarve svarūpāmarasevitaḥ // PS_2,4.30 //

tasya trikoṭilomabhyo vāyustāvatsvarūpakaḥ /
vāṇyā tāvadrūpavatyā vāmanasyārcako(kā) bhavat // PS_2,4.31 //

vindhyāvalī patistatra balistiṣṭhati sānugaḥ /
tadadhasta(tpri)nmayo viṣṇuḥ bhaktopyakhiladānavaiḥ // PS_2,4.32 //

arthito dānavakule jātastakṣā bhavatpurā //

tallokapaḥ sadaityānāṃ tripurāṇi vyacīklapat // PS_2,4.33 //

abhedābhedyarūpāṇi svarṇaraupyāyasāni ca /
sa nirmame purāstisraḥ svarṇaraupyāyasīmayaḥ // PS_2,4.34 //

kāmayā teṣu teṣvete saṃsthitā tripuraukasaḥ /
vihārāntare hyasmin sarvān jantūnapīḍayan // PS_2,4.35 //

surāstatpīḍayā rudraśaraṇaṃ yayurūrjitāḥ /
rudraḥ pṛthvīrathaṃ kṛtvā rathāṅgaṃ śaśibhaskarau // PS_2,4.36 //

devān kṛtvā hayānabjabhavaṃ kṛtvaiva sārathim /
śeṣaṃ maurvyāṃ vidhāyeśo patatraṃ(taṃ) ca khageśvaram // PS_2,4.37 //

kṛtvā viṣṇuṃ bāṇarūpaṃ svayamekakṣaṇe haraḥ /
tripurāṇi dadāheśaḥ sarvalokasya śaṅkaraḥ // PS_2,4.38 //

tripurāsuraputrādyaiḥ sahā vasati tatra hi /
vaivasvatentare dakṣapatnyāḥ kaśyapabhāryakāḥ // PS_2,4.39 //

trayodaśāsaṃ(śāḥ)stapasā tāsu putrānavāpa saḥ /
vivasvān śakravaruṇamitrāḥ pūṣāryamābhagaḥ // PS_2,4.40 //

savitā tvaṣṭrṛparjanyo dhātāyāṃ vāmano vaṭuḥ /
aditestanayādityāṃ hiraṇyākṣahiraṇyakau // PS_2,4.41 //

danau tu dānavā gāvo mahiṣyaḥ surabhīsutāḥ /
tānmāyā pakṣiṇoriṣṭā yātudhānāśca nirṛtiḥ // PS_2,4.42 //

ilāyāṃ bhūsurā āsan śvādayaḥ paramāsutāḥ /
poṣṭāyā caiva betālāḥ kārdraveyā mahāhayaḥ // PS_2,4.43 //

etanmanvantare ṣaṣṭhisahasrāṇi bhujaṅgamāḥ /
kardrujāsteṣu kecittu tātvikāḥ śeṣasevakāḥ // PS_2,4.44 //

apare karmajājāna stulyāstatputrapautrakāḥ /
sastrīkā maṇibhūdhanyāḥ mahātala nivāsinaḥ // PS_2,4.45 //

mahāviṣāḥ mahāgho(dhā)rāḥ kāmarūpadharāḥ khalāḥ /
sarasvatyāṃ sapatnīkaḥ kaśyapastapa ācarat // PS_2,4.46 //

tasyā vidūre patnīnāṃ bhavanāni vyacīkḷpat /
upayuktanatadyuktaṃ tadbhṛtyāsteṣu cāvasan // PS_2,4.47 //

kadācidmahimavatpārśvaṃ viyāhi(vipāhi)pati mātarau /
gatvā dṛṣṭvoccaiśravasaṃ nīlavālamahīprasūḥ // PS_2,4.48 //

prāhasvacchanda vinatākadrute vacanaṃ yadi /
satyaṃ dāsī tavāhaṃsyāmanyathātvaṃ mameti ca // PS_2,4.49 //

adyā sarātriśca prātariti te gṛhamīyatuḥ /
tadbālanailyavarṇye tu sutānāha ca sādhavaḥ // PS_2,4.50 //

naiścantānalapadvaihvau kālānnā śobhavettava /
krūrāhayāstathākṛtvā tā cakrurmātṛ kiṃ karīm // PS_2,4.51 //

śaptāhayaḥ śeṣavākyātsvarucyā(tsvastryākṣa)kṣamamātmanaḥ /
jñātvā dadurjaratkāroḥ sanāmnīṃ bhaginīṃ muneḥ // PS_2,4.52 //

sa viraktopi santaptaiḥ nirāśyairnarakāsthitaiḥ /
pitṛbhiḥ prārthito gṛhṇaṃstadgarbhe tvāstikaṃ vyadhāt // PS_2,4.53 //

tāṃ tyaktumūrau suṣṭāpa sā sandhyārthevyabodhayat /
nidrābhaṅgakarā gacchetyāhu tatyāja tāṃ muniḥ // PS_2,4.54 //

sāgrajaṃ prāpya suṣuve śikhāyajñopavītinam /
sa āpadi smṛto yāmītyuktogānmātulaṃ prati // PS_2,4.55 //

naimiśaṃ vāsukiḥ prāpya sudhāmamṛtamanthane(te) /
śaptā hīnā tātvikāno tenātyanvipa saṃmatāḥ // PS_2,4.56 //

takṣakaḥ śṛṅgiśāpena vyadaśacca parīkṣitam /
śaśāsa pṛthivīṃ tasya sutaḥ sa janamejayaḥ // PS_2,4.57 //

tadodaṅko gālavasya śiṣyaḥ sevā sukhātmanaḥ /
dakṣiṇāmapi dāsyāmītyuktaḥ sa kupito 'diśat // PS_2,4.58 //

asādhya pauṣyabhāryāyāḥ rājñā dehi sukuṇḍale /
ityuktogāt puraṃ tasya mārge gomayabhakṣaṇam // PS_2,4.59 //

kṛtvānācāmya rājānaṃ dṛṣṭvā yācatsva bhāminīm /
yācayetyāha tāṃ gehe henāyasya śaptumārabhat // PS_2,4.60 //

nṛpaṃ na śapa māṃ brahman śuddhaḥ paśyasi bhāminīm /
tata ācamya gatvā tāṃ dṛṣṭvā tāṃ prāpa saṅkuṇḍale // PS_2,4.61 //

sāha pūrve takṣakāyemādāmāyā ca tepi ca /
pativratānasaṃdṛśyā(dhṛṣyā)hantu(ntuṃ)śakrohamādṛ(gamadrṛ)tam // PS_2,4.62 //

yato bhaveti taṃ prāhagurubhaktaṃ na mā spṛśet /
ityuktau yācitaḥ pauṣyādbhuñjan śrāddhānnagaṃ kacam // PS_2,4.63 //

dṛṣṭvā śatbhavāndha(śapadbhāndha)vastvam iti sopyaśapan munim /
apatnī kosīti rājye lokasyāndhopi paśyasi // PS_2,4.64 //

iti datvā varaṃ vipro yayau mārgetha takṣakaḥ /
śiṣyo bhūtvā granthivāhaḥ soviśacca rasātalam // PS_2,4.65 //

muniśca yogasāmarthyāttatrāgānnāgamāyayā /
adhostuvadhi(veści)vantasya gomūtraṃ netrayorvyadhāt // PS_2,4.66 //

tato paśyannāgarājo bhiyādāt kuṇḍaladvayam /
tadādāya gurordatvā kruddhogājjanamejayam // PS_2,4.67 //

taṃ prāhatvaṃ vṛthājāto pitṛmṛtyuṃ na cāvadhīḥ /
ahaṃ mantrapravaktāsmi sambhārān chaṭayāścalam // PS_2,4.68 //

vinā śeṣaṃ sarvalokān nirbhujaṅgān karomyaham /
ityuktvā sarpayāgena bhujaṅgān śatakoṭiśaḥ // PS_2,4.69 //

vyahanacchakramagamaṃstakṣakādyā nacāpatan /
tato ṛṣiḥ sahendrotra takṣakaḥ patatāmiti // PS_2,4.70 //

takṣakāyasahendrāya svāhetyajuhadāhutim /
tadākampatsvarāṇṇāgāḥ asmarannāstikaṃ munim // PS_2,4.71 //

sobhītyā pūjito rājñā hyudakenāpi cāstikaḥ /
svābhipretaṃ tadodakamāyā ca janamejayam // PS_2,4.72 //

dāsyerthitamiti prokte dehi mātulajīvanam /
iti takṣakapūrvān saḥ kālamṛtyorvyamūmucat // PS_2,4.73 //

sācodakaṃ samādhā(dhyā)ya takṣakādīn vadhorvyadhāt /
yajñaprāpya phalaṃ rājñe datvā sarpān athāśapat // PS_2,4.74 //

anāgasaṃ mādaśadhvaṃ nāgasaṃsmaraṇān mama /
anyathā vaḥ śiraḥ śīrṇaṃ bhavediti yayau muniḥ // PS_2,4.75 //

vinatā sevayākhinnā garbhaṃ garbhiṇyatāḍayat /
urupṛṣṭhepurājātānūrupādavivarjitān // PS_2,4.76 //

svāśaktiṃ kālato dāsya prājñāṃrabhagarbhavipam /
proktvā māturyayau yāntā sūryasyāsarathasthitaḥ // PS_2,4.77 //

saudāminyāṃ sutau tasya dvau sampātijaṭāyuṣau /
kālena garuḍo jāto viṣṇorvāho babhūva ha // PS_2,4.78 //

piturvākyādbalaprāptyai babhakṣa gajakacchapau /
gandhamādanago pūrvaṃ gandharvau śāpasambhavau // PS_2,4.79 //

kadrūtamāhātmasutān prati pīyūṣadosicet /
dāsyānmokṣe mātaraṃ ca ityepāstu na cādhikam // PS_2,4.80 //

ityukto 'mṛtamādāya prādāttargādvyamocayat /
dāsyāt svamātaraṃ svargagatavaccaṃ sureśvarāḥ // PS_2,4.81 //

prākṣipatṛṇavataṃ ca vidhūya ca sudhāṃ punaḥ /
śakroyadāpa ca svargaṃ(śakrāyadādāpasakhya) tasya kardrumathāvadat // PS_2,4.82 //

kutomṛtaṃ hṛtamiti pṛṣṭe hi vinatāsutaḥ /
mātā tvayā vañcitā me mayā tvaṃ tena vañcitaḥ // PS_2,4.83 //

dehītyuktā sudhāṃ pāyayeti noktamato(hṛ)dhṛtam /
tadādi garuḍaḥ sarpān vañcakān hantumārabhat // PS_2,4.84 //

kardurhisvottamādrohāt putraśokāturābhavat /
vañcakāste patan yajñe tadanye garuḍāśinaḥ // PS_2,4.85 //

tadutthitāstasya karaṃ datvā jīvanti kṛtsnaśaḥ /
kovā nirāgasānusardhūgṛdhyajīvitumutsahe // PS_2,4.86 //

ihāmutrāpi duḥkhaṃ te yogyā api bhavanti hi /
kimayogyā rākṣasāstu viśanti tama ūrjitam // PS_2,4.87 //

evaṃ śeṣasya sāmīpyasevāyāmṛtapānataḥ /
sakhyāt garutmataḥ śrīśabhaktito gurubhaktitaḥ // PS_2,4.88 //

niṣkāpaṭyādāstikasya varataḥ śakradāsataḥ /
mātuḥ śāpaṃ tṛṇīkṛtya sukhamāpuḥ sa pannagāḥ // PS_2,4.89 //

kimalabhyaṃ jagatyasti viṣṇuvaiṣṇavasevayā /
mahātale tu(ku) sarpāṇāṃ sthānaṃ vipati bibhratam // PS_2,4.90 //

śivasya varatonyeṣu caranto yānti dur(gar)matiḥ // PS_2,4.91 //

iti śrī prakāśasaṃhitāyāṃ dvitīyaparicchede caturtho 'dhyāyaḥ

śrībhagavānuvāca

rasātaledhasthāddānavāḥ śatakoṭiśaḥ /
daityāśca yātudhānāśca paulomāḥ kālakeyakāḥ // PS_2,5.1 //

nivātākavacādhīrāḥ rākṣasāśca surāṇakāḥ /
piśācā antyajāsṛkyāḥ mahākumati(mudi)no jarāḥ // PS_2,5.2 //

vasanti cakrabhayato hareḥ sarvabhayādapi /
ye kecittātvikāstatra saṃvasanti surarṣabhāḥ // PS_2,5.3 //

pratimanvantareṣvete varṣesmin bhāratekhilāḥ /
harīrasurasadvipragoyoṣidaparāśramān // PS_2,5.4 //

dūṣayitvā pātayitvā kecit pūrṇānyathādhiyaḥ /
nitye vasanti narake hatā haryādi daiḥdvagddha // PS_2,5.5 //

nityaduḥsādhanābhūyo rasātalamupāśritāḥ /
bhūmau bhūtvā brahmarudravarairloko(kā)pakāriṇaḥ // PS_2,5.6 //

sarvāvatārai rāmeṇa kṛṣṇenāpi hatāḥ khilāḥ /
vasanti nityanarake kālādyāsyanti vai tamaḥ // PS_2,5.7 //

tasmin hi saramānāmnī śunī brahmavarodbhavā /
sadārtān bhīṣayanti daityān yamasya vaśavartinī // PS_2,5.8 //

kṣīṇāyuṣastatradaityāḥ svapne dṛṣṭvā sudarśanam /
mṛtāyāsyanti narakaṃ tadvaṃśyā(syā)nāṃ sa āśrayaḥ(maḥ) // PS_2,5.9 //

tadadhastāttu pātāle uttare diśi bhāsure /
sahasravadanaḥ śeṣaḥ sarvaistātvikapannagaiḥ // PS_2,5.10 //

samasta nāgakanyābhiḥ pūjito ratnamaṇḍape /
dhyāyannārāyaṇaṃ devaṃ sadāvasati sāmaraḥ // PS_2,5.11 //

sahasrabhānubhādīpyatkirīṭāvalimaṇḍitaḥ /
sampūrṇaśāradaśaśichavikoṭyadhikadyutiḥ // PS_2,5.12 //

nityāmṛtasravacchubhraphaṇāmaṇḍalamaṇḍitaḥ /
sadaikakuṇḍalo bhāsvan musalaḥ sahalaḥ prabhuḥ // PS_2,5.13 //

bhānuprabhāmuṇmūrdhanyamaṇiśrīhṛtasarvaruk /
hāranūpuravalayakaṅkaṇāṅgulikādibhiḥ // PS_2,5.14 //

anekamaṇisadbhāsva(tkaṭi)tkirīṭasūtrādikaḥ prabhuḥ /
surāsurakirīṭastharatnāchāditapādukaḥ // PS_2,5.15 //

gandhamālyādisurabhidhyāyannāste virāṭsvayam /
pātāladakṣiṇe bhāge saṃya(mya)minyāṃ puraḥ prabhuḥ // PS_2,5.16 //

śyāmalāvallabho daṇḍadharo mahiṣavāhanaḥ /
samavartī yamaḥ pretapatiḥ nīlāñjanādriruk // PS_2,5.17 //

sarvābharaṇasampannaḥ dharmarāṭ rāmacintakaḥ /
bhānuputroścātracitracitraguptau sulekhakau // PS_2,5.18 //

yasyājñāyā bhāratotthapuṇyapāpacayasya tu /
tatra dharmaḥ pravaktāraḥ tattanmanvantarasthitāḥ // PS_2,5.19 //

ṛṣayaḥ sarvadevopadevāstatparicārakāḥ /
ūrdhvakeśā virūpākṣāḥ nīlavarṇabhayaṅkarāḥ // PS_2,5.20 //

tadājñākāriṇāstasya kiṅkarāḥ pāśapāṇayaḥ /
niṣṭhurāḥ nirghṛṇāḥ krūrāḥ mahāparighapāṇayaḥ // PS_2,5.21 //

bhāratāt pāpino badhvāhyānīyante yamāntikam /
daśalakṣamatāste tu ghorāstāḍanabharjanaiḥ // PS_2,5.22 //

ghorādhvāne kṛṣantyete nitarāṃ kṛtapāpinaḥ /
sa tānabhyagatān dṛṣṭvā yamadaṇḍaṃ paretarāṭ // PS_2,5.23 //

teṣāṃ mūrdhni sthāpayati yātanā dehināṃ tadā /
puṇyapāpāni te sarve kīrtayanti kṛtāni ca // PS_2,5.24 //

tatra tatvātmikāḥsarve satyamityavadan sthitāḥ /
patreṣu tāni(ḷḥi) likhitānyapi te prapaṭhanti ca // PS_2,5.25 //

sukhaduḥkhātmakaphalaṃ vadanti ṛṣisattamāḥ /
daśalakṣamitāsteṣāṃ yamadūtāstu nārake // PS_2,5.26 //

pātayitvā tāḍayanti yathā pāpānusārataḥ /
viṃśallakṣamitāstatra(sya) sadā rogābhimāninaḥ // PS_2,5.27 //

te vātapittaśleṣmādyāḥ sannipātajvarādayaḥ /
bhagandarātisārāśca vamanārucidurvraṇāḥ // PS_2,5.28 //

hemapīnasabādharyaddhṛ(hṛ)drogādyāstadantike /
vasanti pāpaphaladāḥ kvaciddehakṣayaṅkarāḥ // PS_2,5.29 //

śvāhivṛścikadaṃśāṃśī viṣadurvṛkarūpakāḥ /
viṃśallakṣāstu narake patitānāṃ prabādhakāḥ // PS_2,5.30 //

pātāle saṃvasantyete narakā bahurūpakāḥ /
durgatirnirayaścaiva mahārauravarauravau // PS_2,5.31 //

saṃghātakālasūtrākhyovarcākhyāmanirodhanam /
tailayantrastaptatailo giripātāyasālayau // PS_2,5.32 //

sūcyagnibhūrinirghātau vakrakaṇṭakadānavau /
śvabhojanavratapanau karkaśālimukholbaṇau // PS_2,5.33 //

pūyāsṛṅmūtraviṣṭāśāḥ taptāstroparirambhaṇāḥ /
kālakūṭāgniśakalau sarvaśastrāstrapātanau // PS_2,5.34 //

prāṇarodhamahābhārau krūrāśīviṣavṛścikau /
sarvāṅgachedātmamāṃsau taptavṛkṣābhipātanau // PS_2,5.35 //

śūlārohāpakarṣā dvau durgandhā rākṣasādanaḥ /
bāṇāghāto vaitaraṇī śaṅkamūlakarālakau // PS_2,5.36 //

pipīlikā jalūkādau gṛdhrakaṅkādi bhojane /
āvartanāsphālanau dvau śilāyantraśilādanau // PS_2,5.37 //

karṇavastu pupūrṇār(ṇo) ca dvāra(prakṣe)kṣepaṇabandhanau /
śṛṅkalā taptasikatā sphuliṅgāścāvadhūlayaḥ // PS_2,5.38 //

śiramarmagranthikūṭajalanīrodhanādayaḥ /
santyevāṣṭottaraśatanarakāḥ pātakālayāḥ // PS_2,5.39 //

anityanarakā ete tāmiśrandhatāmiśrakau /
nityau dvau narakau tatra gatāyānti tamaḥ kramāt // PS_2,5.40 //

adho lokeṣu ye devāḥ sarvamanvantareṣvapi /
proktavyāpāraniratāḥ nāmāntaravivarjitāḥ // PS_2,5.41 //

ayogyānāmihaproktanāmarūpāṇi sarvaśaḥ /
ihaiva pūrvamanuṣu(ṣṭu) data evājña(mya)nāmakāḥ // PS_2,5.42 //

ete manulaye sarvetyaktvā sthūlāni sūkṣmataḥ /
svaprājñavaśagā yānti maharlokaṃ tadatyaye // PS_2,5.43 //

prāpyasthūlāni ṛṣibhiḥ svapūrvaṃ pātike(prāntike) kramāt // PS_2,5.44 //

iti śrī prakāśasaṃhitāyāṃ dvitīyaparicchede pañcamo 'dhyāyaḥ

śrībhagavānuvāca

atalādyā saptalokāḥ bile svargāḥ prakīrtitāḥ /
meroradhastātte sarve prāyaśo jñāni saṅkulāḥ // PS_2,6.1 //

eṣāmupari bhūlokaḥ sarvalokatamo mataḥ /
tasmin hi bhārate varṣe barhiṣmattākhyapattane // PS_2,6.2 //

śatarūpāpatiḥ pūrvaṃ manuḥ svāyaṃbhuvo 'bhavat /
devadāsānekakoṭisevitāṅghrisaroruhaḥ // PS_2,6.3 //

śaśāsa medinīm etāṃ prajāḍyorasavatsadā /
devahūtistu tatputrī kvaciddharmyagatā bhavat // PS_2,6.4 //

tāṃ dṛṣṭvā saṃganobhūmau gandharvādhīśvaro 'patat(bhavat) /
rūpayauvanasampannāṃ tāmāropya rathe svayam // PS_2,6.5 //

bhāryayā saha tatrāgāt sarasvatyāṃ taṭaṃ prati /
tatra bindusarastīre tapataḥ kardamasyatām // PS_2,6.6 //

puṇyāśramaṃ pradatvāttu manuḥ kṛchrāt svakaṃ puram /
gate rājani sā devī vastrābharaṇasañcayam // PS_2,6.7 //

nadyāṃ prāsya viraktasya cīrṇaveṇājināmbarā /
vratakṣāmāparyacaratpatiṃ bhaktyā jaṭādharā // PS_2,6.8 //

itthaṃ tayā sevitāṅghrī rājaputrīmabhāṣata /
hitaṃ vadeti sā devī(vavre) taṃ tu yogaprabhāvataḥ // PS_2,6.9 //

saṃyojanāyāmumudyadravirakta(tna)prabhānvitam /
sarvopaskaraṇopetaṃ pakṣivṛkṣajalā(samā)kulam // PS_2,6.10 //

sauvarṇaṃ kālagamataṃ sugandhi sumanoharam /
svayaṃ tadāhṛde snātvā babhau sarvamanoharaḥ // PS_2,6.11 //

sāpi śrīriva saundaryavastrābharaṇabhūṣaṇaiḥ /
tuṣṭvā sa satayā sārdhaṃ remebdaśatakaṃ ṛṣiḥ // PS_2,6.12 //

mervādiṣu caran divyavimānasthaḥ samuktavat /
suśabdasparśasurasarūpagandhamanoharaḥ // PS_2,6.13 //

ninye kālaṃ kṣaṇamiva kusumākaravāyubhiḥ /
ityenaṃ(ratyeta)bindusarasastīra āsannavāṅganāḥ // PS_2,6.14 //

tatputrikānāṃ nāmāni śruṇu me vadataḥ sadā /
kalānasūyā śraddhā ca havirbhūśca gatiḥ kriyā // PS_2,6.15 //

arundhatī ca cittiśca khyātiḥ kardamaputrikāḥ /
kalāṃ marīcaye prādādanusūyāmathā trayī // PS_2,6.16 //

śraddhāmaṅgirase prādāt pulastyāya havirbhuvam(bhuvi) /
pulahāya gatiṃ prādāt kratave sakriyāṃ sutām // PS_2,6.17 //

arundhatīṃ vasiṣṭhāya cittiṃ ca bhṛgaverpayat /
atharvaṇāya ca khyātiṃ datvā hṛṣṭo babhūva ha // PS_2,6.18 //

tataḥ śatābdaṃ cikrīḍya tatosyāṃ kapilaṃ vyadhāt /
sa kardama tapoyogāt sākṣānnārāyaṇo bhavat // PS_2,6.19 //

tyaktvā vimānaṃ bhāryāṃ ca kardamastapase yayau /
autpattibrahmacārī tu tasmin bindusarastaṭe // PS_2,6.20 //

svamātre kapilastatvamuktvāmuktiṃ dadau muniḥ /
tattatvaṃ kapilopākhyaṃ karmagranthinikṛntanam // PS_2,6.21 //

marīceḥ kaśyapo jajñe iha vaivasvatāntare /
punarjātasya dakṣasya trayodaśasutāsu saḥ // PS_2,6.22 //

kaśyapāya pradattāsu dityādityādikāsu ca /
pūrvoktāstanayā āsan pūrvamanvantareṣu saḥ // PS_2,6.23 //

kaśyapo nāma bhedeṣu marīcestanayo bhavat /
anyasyāmapi bhāryāyāṃ dakṣajāḥ ṣaṣṭhikanyakāḥ // PS_2,6.24 //

pratimanvantereṣvāsuḥ kaśyapāya trayodaśa /
dattāsyāsurnāmabhedena tā jātāḥ surāsurāḥ // PS_2,6.25 //

pūrvoktā nāmabhedena svasvavyāpārasādhakāḥ /
asmin kaśyapanāmāsīdbhāryāputrādayodhunā // PS_2,6.26 //

proktavyāpāranāmānaḥ pūrvavadbhāvi kālake /
sa tātvika ṛṣiproktapuṣkarācca śatāvarāḥ // PS_2,6.27 //

ajāsya dakṣatanayāḥ pūrvamanvantareṣu ca /
saptaviṃśati saṃkhyākāḥ indorbhāryā babhūvire // PS_2,6.28 //

aśvinyādyāstārakāste kālacakrapravartakāḥ /
sarohiṇyāṃ pakṣapātādanyāsu viparītadṛk // PS_2,6.29 //

dakṣaśāpādasantānāḥ sarvamanvantareṣvapi /
bhūtāṅgirakṛśāśvebhyo dve dve datte ca bhānujāḥ // PS_2,6.30 //

bhānunāṃ nakṣatrāṇāṃ manujaḥ--------- /
dattāścataśro dakṣāya daśadharmāya tāsu vai // PS_2,6.31 //

babhūvustanayāḥ prāyo jñānabhaktyādimāninaḥ /
atrinetrodbhavaścandraḥ sarvamanvantareṣvapi // PS_2,6.32 //

vṛkṣāṇāmauṣadhīnāṃ ca nakṣatrāṇāṃ ca vallabhaḥ /
niśākaro himakarastapahṛt sukhadaḥsadā(kṛtsadā) // PS_2,6.33 //

(nirāśakaro ?)

amṛtāṃśosadanneśo hyabdijaḥ śrīsahodaraḥ /
edhamāna kalānāthaḥ śaśāṅko lokabāndhavaḥ // PS_2,6.34 //

anasūyāsutāvatre dattadūrvāsasāvubhau /
yogapravartako yogādbrahmaṇyau brahmacāriṇau // PS_2,6.35 //

datto nārāyaṇaḥsākṣāt dūrvāsāḥ śaṅkarāṃśakaḥ /
saṃcaṇḍakopaḥ pṛthayā pūjito manumādiśat // PS_2,6.36 //

tenaiva karṇadharmādīn trīnasūta supūjitā /
sombarīṣādalpaśiṣṭadvādaśyāṃ bhojanerthitaḥ // PS_2,6.37 //

omityuktvā tu kālindyāṃ magno nāgācciraṃ nṛpaḥ /
viprājñayāmbhasā cakre pāraṇaṃ sādhanecchayā // PS_2,6.38 //

tajñātvāthādiśatkṛtyaṃ rājñe sopyasmaradharim /
pūrvamāptaṃ hareścakraṃ kṛtyāṃ hatvā vibhīṣayat // PS_2,6.39 //

sa ṛṣiḥ sarvalokeśaiḥ viṣṇunā ca nirākṛtaḥ /
ambarīśaṃ prāpya tena mocito bhojitobhyagāt // PS_2,6.40 //

sa dūrvāsāḥ rāmakṛṣṇau prāpya kṛṣṇāmayācata /
sadyonnaṃ dīyatāmahyam iti taistuṣṭa āvrajat // PS_2,6.41 //

śraddhayāmaṅgirāḥ prāpa gurumagnimucathyakam /
saṃvartakāgnitanayāḥ prāguktāśca gurorabhūt // PS_2,6.42 //

bhūmāvucathyabhāryāyām antarvartiriraṃsataḥ /
garbhasthadīrghatapasaḥ pādācchannebhage bhuvi // PS_2,6.43 //

patitādretaso jāto muniḥ paramadhārmikaḥ /
bharadvājo marudbhiḥ sa pālitobhūt purā kila // PS_2,6.44 //

vaivasvatentare candravaṃśe bharatanāmake /
niḥsantāne sati tadā marutastasya taṃ daduḥ // PS_2,6.45 //

sa udūsatpracututvantumutthāpya ca visṛjyatān /
punastapocaraddhīrghakālaṃ bharatavaṃśaje // PS_2,6.46 //

śantanau śyāśitajagadgaṅgāyāṃ caratastapaḥ /
bharadvājaskannamūrvaśī darśanādanu // PS_2,6.47 //

reto dadhāra droṇī(ṇe) saḥ tasmādroṇo bhavadguruḥ /
tasmāt kṛpī śaṅkarāṃśamaśvatthāmā samāpa hi // PS_2,6.48 //

bṛhaspatestu tārābhyāṃ kaca āsīt sutaḥ purā /
vaivasvatentare sobhūcchukraśiṣyaḥ taponidhiḥ // PS_2,6.49 //

niṣiddhā tena sā vidyā nasyātta iti śāsayat /
kāmāturāpatirmāstu tāni vetya(ttha ?) śapanmuniḥ // PS_2,6.50 //

mṛtasañjīvinīmāpa tenayātāstataḥ kvacit /
devayānīṃ gurusutāṃ vane tadyogamaicchata // PS_2,6.51 //

saha vidhya(dya ?)stu śiṣyeto bhartātestu dvijetaraḥ /
ityāhāto kaviproktaśiṣyeṣvapyadhikaṃ bhavet // PS_2,6.52 //

devayā(dhā)nī hṛde putryārājñāvedaṣayagharṣaṇaḥ / / nikṣiptā śukraśiṣyasya tayāmbukrīḍanetarā // PS_2,6.53 //

svavastradhāraṇādātmakṣiptayā duḥkhitābhavat /
hrade 'va saddevayānī rājakanyāhṛtāmbarā // PS_2,6.54 //

gatāyāṃ rājanandinyāṃ purataḥ samupāgataḥ /
yayātiścandravaṃśottho mṛgayārthaṃ tadācarat // PS_2,6.55 //

tāṃ vivastrāṃ samudhṛtya svottarīyaṃ dadau nṛpaḥ /
taṃ dhṛtvā sā gṛhaṃ prāparājāgāt svapuraṃ tadā // PS_2,6.56 //

tadarthaṃ kupitaṃ śukraṃ rājānatvā prasādya ca /
guroḥ sutāyai svasutāṃ dāsītve 'kalpayannṛpaḥ // PS_2,6.57 //

śukro yayāti nṛpateḥ kanyāṃ svāṃ pradadau mudā /
dāsyā śarmiṣṭayā yuktāṃ dāsī rājñe bhavet satī // PS_2,6.58 //

yaduḥsuto devayānyāṃ tadvaṃśaḥ kṛtavīryajaḥ /
arjuno yo daśagrīvaṃ nigṛhya punarāpa tat // PS_2,6.59 //

hṛto dattāvitobāhusahasrayugapi sphuṭam /
tadvaṃśajāpsarasutādvasudevādabhūdhariḥ // PS_2,6.60 //

iti śrī prakāśasaṃhitāyāṃ dvitīyaparicchede ṣaṣṭho 'dhyāyaḥ