Prātimokṣasūtra of the Mahāsāṃghikas

Header

This file is an html transformation of sa_prAtimokSasUtra-of-the-mahAsAMghikas.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu046_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Pratimoksasutram of the Mahasamghikas [Mahasamghikanam pratimoksasutram] (=PrMoSū(Mā))
Based on the ed. by W. Pachow and R. Mishra: The Prātimokṣa-Sūtra of the Mahāsāṅghikās.
Allahabad 1956.

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 46

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

REFERENCE SYSTEM (added):
PrMoSū(Mā)_...

Revisions:


Text

Mahāsāṃghikānāṃ prātimokṣasūtram

namo vai bhagavate vītarāgāya //

PrMoSū(Mā)_1. narendradevendrasuvanditena trilokavidyuṣu viśālakīrtinā /
buddhena lokānucareṇa tāyināmudeśitaṃ prātimokṣaṃ vidunā //

PrMoSū(Mā)_2. taṃ prātimokṣaṃ bhavaduḥkhamokṣaṃ śruttvānudhīrāḥ sugatasya bhāṣitāṃ /
ṣaḍindriyaṃ samvarasamvṛtatvātkaronti jātīmaraṇasya antaṃ //

PrMoSū(Mā)_3. cirasya labdhvā ratanāni trīṇi buddho yodaṃ māyikāñca śuddhāṃ /
dauḥśīlavadyaṃ parivarjjayitvā viśuddhaśīlā bhavathāpramattāḥ //

PrMoSū(Mā)_4. śīlena yukto śramaṇo tireti śīlena yukto brāhmaṇo tireti /
śīlena yukto naradevapūjyo śīlena yuktasya hi prātimokṣaṃ //

PrMoSū(Mā)_5. aneka buddhānumataṃ viśuddhaṃ śīlaṃ pratiṣṭhā dharaṇīvasāntaṃ /
tadāhariṣyāmyahaṃ saṃghamadhye hitāya lokasya sadevakasya //

upodghātaḥ

PrMoSū(Mā)_1. kiñjīvitena teṣāṃ yeṣāmihākuśalamūlajālāni /
pracchādayante hṛdayaṃ gaganamiva samunnatā meghāḥ //

atijīvitaṃ ca teṣāṃ yeṣāmihākuśalamūlajālāni /
vilayaṃ vrajanti kṣipraṃ divasakarahatāndhakāramiva //

PrMoSū(Mā)_2. kiṃ poṣadhena teṣāṃ ye te sāvadyaśīlacaritrāḥ /
jarāmaraṇapaṃjaragatā amaravitarkke hi khādyanti //

kāryaṃ ca poṣadhena teṣāṃ ye te anavadyaśīlacāritrāḥ /
jarāmaraṇāntakarā māriva layamarddanādhīrāḥ //

PrMoSū(Mā)_3. kiṃ poṣadhena teṣāmalarjjināṃ bhinnavṛttaśīlānāṃ /
mithyājīvaratānāmamaraṇamiva vadantānāṃ //

kāryaṃ ca poṣadhena teṣāṃ larjjinām bhinnavṛttaśīlānāṃ /
samyajjīvaratānāmadhyāśayaśuddhaśīlānāṃ //

PrMoSū(Mā)_4. kiṃ poṣadhena teṣāṃ ye te duḥśī layāya karmmāntāḥ /
kuṇapamiva samudrato samutkṣiptāḥ śāstuḥ pravacanāt //

kāryañca poṣadhena teṣāṃ ye te tedhātuke atra prajñiptāḥ /
ākāśe viyaṃ pāṇiśuddhānāṃ vimuktacittānāṃ //

PrMoSū(Mā)_5. kiṃ poṣadhena teṣāṃ ṣaḍindriyaṃ ye hi arakṣitaṃ nityaṃ /
patitānāṃ mārāviṣayesu gocaraṃ varjjayantānāṃ //

kāryaṃ ca poṣadhena teṣāṃ ṣaḍindriyaṃ ye hi surakṣitaṃ nityaṃ /
muktānāṃ śāsturvacane jinavacane śāsanaratānāṃ //

PrMoSū(Mā)_6. kiṃ poṣadhena teṣāṃ mātmaśīle hi ye svayaṃ vadanti /
sabrahmacāriṇaśca śastādevamanuṣyāśca duḥśīlāḥ //

kāryañca poṣadhena teṣāṃ śīle hi nāsti gārhyaṃ /
sarvvatra yoyaṃvadyā vijñānāmvai sadevake loke //

PrMoSū(Mā)_7. kiṃ poṣadhena teṣāṃ virāgitaṃ śāstu śāsanaṃ /
ye hi āsevitā ca ye hi vipattīyo pañca cāpattīḥ //

kāryaṃ ca poṣadhena teṣāṃ yuktānāṃ śāsane daśabalasya /
saṃbuddhasya sarvvadarśinyo maitrīpadā ye hi paricīrṇṇāḥ //

PrMoSū(Mā)_8. yeṣāṃ ca vasati hṛdaye śāstā dharmmo gaṇottamo /
śikṣā uddeśo samvāso saṃtoṣo śāstuno vacanam //

teṣām poṣadho adya parityaktāni ye hi etāni /
paricaryadharmarājanteṣāmasti asaṃskṛtaṃ jñānaṃ //

PrMoSū(Mā)_9. śuddhasya vai sadā hastaḥ sadā śuddhasya poṣadho /
śuddhasya śucikarmmasya sadāsaṃghasya te etaṃ //

PrMoSū(Mā)_10. yāvatsūtraprātimokṣe so gaṇamadhya na bheṣyati /
tāvatsthāsyati saddharmo sāmagrī ca gaṇottame //

PrMoSū(Mā)_11. yāvadduddeśayitāraḥ pratipattāraśca dharmaratanasya /
tāvatsthāsyati saddharmmo hitāya sarvvalokasya //

PrMoSū(Mā)_12. tasmātsamagrāḥ sahitāḥ sagauravā bhavithā /
anyamanyaṃ paricaratha dharmarājamadhigacchatha //

nirvvāṇatā acyutasya damaśokamiti //

PrMoSū(Mā)_Einl. vastu-atikrāntāḥ suvihitāḥ śuddhanipuṇā antasamāpanno upaniṣaṇṇāḥ cāritrāḥ śalākāgaṇitā bhikṣuṇīmāprāptā ettarkajanāḥ / anāgatānāmāyuṣmanto bhikṣuṇācchanda pāriśuddhimārocethe / ārocitañca prativedetha-ko bhikṣu bhikṣuṇīnāṃ chandahārako nāsti cātra kaścidanupasaṃpannā nāsti uṣṇiyukto nāsti mātṛghātī nāsti pitṛghātī nāsti arhantaghātako / nāsti saṃghabhedako / nāsti tathāgatasya duṣtacittarudhiro khādake / nāsti bhikṣuṇī dūṣako / nāsti stainyasamvāsiko / nāsti nānāsamvāsiko nāsti asamvāsiko / nāsti kāyakrāntako (?) nāsti svayaṃ samuddiko / tadevaṃ samanvāharanta bhagavato śrāvakāṇāṃ nityaviśuddhānāṃ pariśuddhaśilānāṃ / śṛṇotu me bhante saṃgho adya saṃghasya cāturddaśiko vā sandhipoṣadho vā viśuddhinakṣatraṃ / ettakaṃ rāttasya niggataṃ / ettamavaśiṣṭaṃ / kiṃ saṃghasya pūrvvakṛtyaṃ / alpakṛtyo bhagavataḥ śrāvako saṃgho so bhavati / śṛṇotu me bhante saṃgho adya saṃghasya pāñcadaśiko poṣadho viśuddhinakṣatraṃ yadi saṃghasya prāptākālaṃ saṃgho imasmin pṛthivīpradeśe yavatakaṃ bhikṣusaṃghenābhigṛhītaṃ samantanavyāmamātraṃ atrāntare pāñcadaśikaṃ poṣadhaṃ kuryātprātimokṣaṃ ca sūtramuddiśeyyā, ovadikātrayājñapteḥ //

PrMoSū(Mā)_Einl. kariṣyate bhante saṃgho imasmin pṛthivīpradeśe yāvatakaṃ bhikṣusaṃghenābhigṛhītaṃ samantana vyāmamātramatrāntare pāñcadaśikaṃ poṣadhaṃ prātimokṣaṃ ca sūtramuddiśiṣyati / kṣamate taṃ saṃghasya yasmāttūṣṇīmevametandhārayāmi / abhimukhaṃ kṣāmati jarāmaraṇaṃ kṣīyati jīvate priyaṃ hāyati saddharmmā astameti / dharmolko nirvvāpanti deśayitāraḥ / parīttā bhavanti pratipattāraḥ / gacchanti kṣaṇalavamuhurttarātrindivasamāsārddhamāsaṛtusamvatsarāḥ / girinadījalacapalacañcalopamā āyuḥ / saṃskārāmuddharttamapi nāvatiṣṭhante / apramādenāyuṣmante hi sampādayitavyam / tatkasya hetoḥ / apramādādhigatānāṃ hi tathāgatānāmarhatāṃ samyaksambuddhānāṃ vaidhiḥ / apramādādhigato cānuttaro upadhi saṃkṣapīti vadāma / tenāpramādenāyuṣmante hi saṃpādayitavyaṃ / daśānvasan sampaśyamānāstathāgatā'rhantaḥ samyak saṃbuddhāḥ // śrāvakāṇāmadhiśīlaṃ śikṣaṃ padaṃ prajñāpayanti / pratimokṣa ca sūtramuddiśanti / katamāndaśa / saṃyyathīdaṃ / saṃghasaṃgrahāya saṃghasuṣṭhutāya / durmatkuṇnāṃ pudgalānānnigrahāya peśalānāñca bhikṣuṇā phāsu vihārāya / aprasannānāṃ pramādāya / prasannānāñca trayobhāvāya dṛṣṭadhārmikāṇāmāśravāṇāṃ nirghātāya samparāyikāṇāmāśravāṇāmāpatyāmananuśravaṇatāya / yathemaṃ syātpra vacanaṃ virakṣitikaṃ vā bhujanyaṃvivṛtaṃ suprakāśitaṃ yāvandevamanuṣyeṣviti / imāndaśāncavasānsaṃpaśyamānāstathāgatā arhantaḥ samyak sambuddhāḥ / śrāvakāṇāmadhiśīlaṃ śikṣapadaṃ prajñāpayanti / pratimokṣañca sutramuddiśanti /

PrMoSū(Mā)_Einl. prātimokṣamāyuṣmānto sūtramuddiśiṣyāmi / tāṃ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣyāmi / paśya vo siyāpattiḥ so'viṣkarottu / asantīye āpattīye tūṣṇī bhavitavyaṃ / tūṣṇīmbhāvena / kho punarāyuṣmanto pariśuddha iti vedayiṣyāmi yathā kho punarāyuṣmanto pratyekaṃ pratyekaṃ pṛcchitasya bhikṣusya vyākaraṇaṃ bhavati / evameva mevaṃ rūpāye bhikṣuparyāye yāvantṛtīyakaṃ samanuśrāvayiṣyati / yo punabhikṣu evaṃ rūpāye bhikṣuparyāye yāvantṛtīyakaṃ samanuśrāviyamāṇo smaramāṇo santī māpattīnnāviṣkaroti / saṃprajñānaṃ mṛṣāvādo me bhavati / saṃprajānamṛṣāvādo kho punarāyuṣmanto antarāyiko dhammo ukto bhagavatā / tasmātsmaramāṇena bhikṣuṇa āpanne viśuddhi prekṣeṇa santī āpattī āviṣkarttavyā / āviṣkṛtvā ca me phāsu bhavati no anāviṣkṛtvā / nidānaṃ //

I. THE FOUR PARAJIKA DHARMAS.

ime kho punarāyuṣmanto catvāraḥ pārājikā dharmā anvarddhamāsaṃ sūtre prātimokṣe uddeśamāgacchanti /

PrMoSū(Mā)_Pār.1. yo punabhikṣu bhikṣuṇā śikṣā sāmīcīsamāpanno śikṣāmāpratyākhyāya daurvvalyamanāviṣkṛtvā maithunaṃ grāmyadharmmaṃ pratiṣeveya antamaśato tiryagyonigatāyamapi sārddhamayaṃ bhikṣuḥ pārājiko bhavatyasaṃvāsyo na labhate bhikṣu hi sārddha saṃvāsaṃ /

PrMoSū(Mā)_idaṃ bhagavatā veśālīyaṃ śikṣāpadaṃ prajñaptaṃ pañcavarṣābhisaṃbuddhena hemante pakṣe pañcame divase dvādaśame pūre bhuktamuttarāmukhaniṣaṇṇena dvyarddhapauruṣāyāṃcchāyāyāṃ āyuṣmantaṃ yaśikakalandakaputramārabhya imasya ca śikṣāpadasya prajñaptirdharmo yathā praṇihitasya ca yā anuvartanatā ayamucyate anudharmo /

PrMoSū(Mā)_Pār.2. yo punabhikṣū grāmādvā araṇyādvā adinnamanyātakaṃ stainyasaṃskāramādiyeya yathārūpeṇādinnādānena jāno gṛhītvā hanyemvā vadhemvā pravrājemvā hambho puruṣa corosi bālosi mūḍhosi stainyosīti vā vadem tathārūpaṃ bhikṣūradinnamādeyamāno ayame bhikṣūḥ pārājiko bhavatyasamvāsyo na labhate bhikṣū hi sārddhasaṃvāsaṃ /

PrMoSū(Mā)_idaṃ bhagavatā rājagṛhe śikṣāpadaṃ prajñaptaṃ ṣaḍvarṣābhisambuddhena hemante pakṣe dvitīvase navame paścādbhuktaṃ purastānmukhaniṣaṇṇena / arddhatīyapauruṣāyāṃ cchāyāyāmāyuṣmantaṃ dhanikaṃ kuṃbhakārajātiyamārabhya rājānañca śreṇīyaṃ bimbasāraṃ pāṃsukulikaṃ ca bhikṣu / imasya ca śikṣāpadasya prajñaptirdharmo yathā praṇihitasya ca yā anuvarttanatā ayamucyate anudharmo /

PrMoSū(Mā)_Pār.3. yo punabhikṣuḥ svahastaṃ manuṣyavigrahaṃ jīvitād vyāparopeya śastrahārakaṃ vāsya paryeyeya maraṇāya cainaṃ samādāpeya maraṇāvaṇṇaṃ vāsya saṃvaṇṇeya hambho puruṣa kinte iminā pāpakena durjjīvitena viśjīvitena mṛtante jīvitācchreyo iti cittamalaṃ cittasaṃkalpamanekaparyāyeṇa maraṇāya cainaṃ samādāpeya maraṇavaṇṇavāsya saṃvaṇṇeya so ca puruṣo tenopakrameṇa kālaṃ kuryānnānyena ayaṃ pi bhikṣūḥ pārājiko bhavatyasaṃvāsyo na labhate bhikṣuhi sārdhasaṃvāsaṃ /

idaṃ bhagavatā veśālīyaṃ śikṣāpadaṃ prajñaptaṃ ṣaḍvarṣo'bhisaṃmbuddhena hemante pakṣe tṛtīye divase daśame paścād bhuktaṃ purastābhimukhāniṣaṇṇena arddhatṛtīyena pauruṣāyāṃcchāyāyāṃ sambahulāna gilānopasthāpakān bhikṣūnārabhya mṛgadaṇḍikaṃ ca parivrajakamimasya ca śikṣāpadasya prajñaptirddharmo yathā praṇihitasya ca yā anuvarttanatā ayamucyate anudharmo /

PrMoSū(Mā)_Pār.4. yo punabhikṣuranabhijānanuparijānannātmopanāyikamuttari manuṣya [dharmaṃ] it / ayaṃ pi bhikṣūḥ dharmmamalamāryajñānadaśanaṃ viśeṣādhiśeṣādhigama pratijāneya iti jānāmi iti paśyāmīti / so tadapareṇa samayena samanugrāhiyamāṇo, vā a[sa] manugrāhiyamāṇo vā āpanno viśuddhiprokṣo evamavaci / ajānannevāhamāyuṣmanto avaci jānāmi / ayaṃ pi paśyāmīti iti tucchaṃ mṛṣāvilāpamanyatrābhimānāt / ayaṃ pi bhikṣūḥ pārājiko bhavatyasaṃvāsyo na labhate bhikṣūhi sārddhaṃsaṃ [vāsaṃ] /

idaṃ bhagavatā śrāvastīyaṃ śikṣāpadaṃ prajñaptaṃ ṣaḍvarṣābhisaṃbuddhena hemante pakṣe catuththe divase trayodaśame pūre bhuktaṃ uttarāmu khaniṣaṇṇena arddhantha pauruṣāyāṃcchāyāyāṃ sambahulān grāmavāsikā bhikṣunārabhya ābhimānikaṃ ca bhikṣu imasya ca śikṣāpadasya prajñaptirddharmo yathāpraṇihitasya ca yā anuvarttanatā ayamucyate anudharmo /

udyānaṃ // [1] maithunaṃ [2] adinnādānaṃ [3] vadho manuṣyavigrahaṃ [4] syātkṛtena cottarimanuṣyadharma pratijānatīti //

uddiṣtāḥ // kho punarāyuṣmano catvāraḥ pārājikā dharmāḥ / yeṣāṃ bhikṣuritonyatarāmāpattimāpadyetvā pārājiko bhavatyasamvāsyo na labhate hi bhikṣuhi sārddhasaṃvāsaṃ / yathāpūrvve tathā paścādyathāpaścāttathā pūrvve pārājiko bhavatyasamvāsyo na labhate bhikṣu hi [sārdhaṃ] saṃvāsaṃ / tatrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ / dvitīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāstṛtīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ pariśuddhātrāyuṣmanto yasmāttūṣṇīmeva metaṃ dhārayāmi /

II. THE THIRTEEN SAMGHATISESA DHARMAS.

ime punarāyuṣmanto trayodaśa saṃghātiśeṣā dharmā anvaddharmāsaṃ sūtre prātimokṣe uddheśamāgacchanti /

PrMoSū(Mā)_SA.1. saṃcetanikā ye śukrasya viśṛṣtīye anyatra svapnāntareṃ saṃghātiśeṣo /

PrMoSū(Mā)_SA.2. yo punabhikṣu otīṇṇā vipariṇatena cittena mātṛgrāmeṇa sārddhaṃ kāyasaṃsaṃggaṃ samāpadyeya saṃyathīdaṃ hastagrahaṇaṃ vā veṇīgrahaṇamvā anyatarānyatarasya vā punaraṅgajātasya prāmodya śaparāsopiṇaṃ śādiyeya saṃghātiśeṣo /

PrMoSū(Mā)_SA.3. yo punabhikṣu otīṇṇā viparītena cittena mātṛgrāmaṃ dusthūlāya vācāya obhāṣeya pāpikāya maithunāya saṃvītāya saṃyathīdaṃ yuvāṃ yuvāṃ yuvatīti saṃghātiśeṣo /

PrMoSū(Mā)_SA.4. yo punabhikṣu otīṇṇo vipariṇatena cittena mātṛgrāmasya antike ātmikāye paricaryāye vaṇṇaṃ bhāṣeya etadagraṃ bhagini paricaryāṇāṃ yā mādṛśaṃ śramaṇaṃ śīlavantaṃ kalyāṇadharmaṃ brahmacāriṃ etena dharmeṇa upasthiheya paricareya yaduta maithunopasaṃhiteneti saṃghātiśeṣo //

PrMoSū(Mā)_SA.5. yo punabhikṣuḥ saṃcaritraṃ samāpadyeya striyāye vā puruṣasyopasaṃhareya puruṣyasya vā sataṃ striyāye upasaṃhareya jāyattanena vā jārttanena vā antamasato bhikṣuṇi kāyāmapi saṃghātiśeṣo //

PrMoSū(Mā)_SA.6. svayaṃ cāyikāya bhikṣuṇā kuṭī kārāpayamāṇena asvābhikātmoddeśikāṃ kuṭīkārāpayitavyā / tatredaṃ pramāṇaṃ dīrdhaso dvādaśavitastīyo sugatavitastinā / tiryaka saptāntaraṃ bhikṣu cānonābhinetavyā vastudeśanāya te hi bhikṣu hi vastu deśayitavyaṃ / anārambhāṃ saparikramaṇaṃ sārambhe ce bhikṣu vastusminnaparikramaṇe svayaṃ yācikāya kuṭīṃ kārāpeyaṃ / asvābhikāmātmoddeśikaṃ bhikṣustānābhineya vastudesanāya / pramāṇaṃ vā atikrameya adeśite vastusminnaparikramaṇe saṃghātiśeṣo /

PrMoSū(Mā)_SA.7. mahālakaṃ bhikṣuṇā vihāraṃ [kārā] pathamāṇena sasvāmikakātmoddeśikaṃ bhikṣuvānenābhinetavyā vastudeśanāya te hi bhikṣū hi vastu deśayitavyaṃ / anārambhaḥ saparikramaṇaṃ sārambhe ce bhikṣūṃ vastusminnaparikramaṇaṃ mahallakaṃ vihāraṃ kārāpeya sasvāmikamātmoddeśikaṃ bhikṣunvā nābhineya vastudeśanā ya adeśite vastusminnaparikramaṇe saṃghātiśeṣo /

PrMoSū(Mā)_SA.8. yo punabhikṣū bhikṣusya duṣto doṣātkupito anāttamano śuddhaṃ bhikṣūmanāpatikamamūlakena pārājikena dharmeṇa anudhvaṃseya appeva nāma imaṃ bhikṣūṃ brahmacaryāto cyāveyanti / so tadapareṇa samayena samanugrāhiyamāṇo vā asamanugrāhiyamāṇo vā amūlakameva tamadhikaraṇaṃ bhavati / amūlakasya ca adhikaraṇasya ca adharmo upādinno bhavati / bhikṣu ca doṣe pratiṣṭhihati / doṣādavacāmīti saṃghātiśeṣo /

PrMoSū(Mā)_SA.9. yo punabhikṣū bhikṣusya duṣto doṣātkupito anāttamano anyabhāgīyasyādhikaraṇasya kiñcideva lesāmātrakaṃ dharmamupādāya aparājikaṃ bhikṣūṃ parājikeṇa dharmeṇa anudhvaṃseya appeva nāma imaṃ bhikṣuṃ brahmacaryāto cyāveyanti / so tadapareṇa samayena samanugrāhiyamāṇo vā asamanugrāhiyamāṇo vā anyabhāgīyameva tamadhikaraṇaṃ bhavati / anyabhāgīyasya cādhikaraṇasya keci [deva] lesāmātrako dharmo upādinno bhavati / bhikṣu ca doṣe pratiṣṭhahati doṣādavacāmīti saṃghātiśeṣo /

PrMoSū(Mā)_SA.10. yo punabhikṣuḥ samagrasya saṃghasya bhedāya parākrameya bhedanasamvarttanīyamvā'dhikaraṇaṃ / samādāya pragṛhya tiṣṭheya so bhikṣu bhikṣuhi evamasya vacanīyo mā āyuṣman samagrasya saṃghasya bhedāya parākramehi / bhedana samvarttanīyamvā adhikaraṇaṃ samādāya pragṛhya tiṣṭhāhi / sametta āyuṣmānsārddhaṃ saṃghena samagrohi saṃgho sahito sammodamāno avivadamāno ekuddeśo kṣīrodakī bhūto śāstuḥ śāsanaṃ dīpayamāno sukhaṃ ca phāsuñca viharati / evaṃ ca sa bhikṣū bhikṣū hi vucyamāno taṃ vastuṃ pratinissareya ityetaṃ kuśalaṃ / so ca pratinissareya so bhikṣū bhikṣū hi yāvantṛtīyakaṃ samanugrāhitavyo samanubhāṣitavyo tasya vastusya pratinissaggāya yāvantṛtīyakaṃ samanugrāhiyamāṇo vā samanubhāṣiyamāṇo vā / taṃ vastuṃ pratinissareya ityetaṃ kuśalaṃ no ca pratinissareya tameva vastusamādāya pragṛhya tiṣṭheya saṃghātiśeṣo /

PrMoSū(Mā)_SA.11. tasya kho punabhikṣusya bhikṣusahāyakā bhonti / eko vā dvau vā trayo vā sambahulā vā vagavādakā anuvattakāḥ samanuṣyāḥ saṃghabhedāya te bhikṣū tānbhikṣūnevaṃ vadeyya mā āyuṣmanto etaṃ bhikṣuṃ kiñcidvadatha / kalyāṇaṃ vā pāpakamvā / dharmmavādī caiṣo bhikṣū vinayavādī caiṣo bhikṣū asmākaṃ caiṣo bhikṣūcchandañca rūciñca samādāya pragṛhya vyavaharati / ya caitasya bhikṣūsya kṣamate ca rocate ca asmākamapi taṃ kṣamate ca rocate ca jānan caiṣo bhikṣu bhāṣate no ajānan / te bhikṣū bhikṣū hi evamasya vacanīyā māyuṣmanto evaṃ vadatha na eṣo bhikṣū dharmavādī na eṣo bhikṣū vinayavādī adharmavādī caiṣo bhikṣū avinayavādī caiṣo bhikṣū ajānan caiṣo bhikṣū bhāṣate no jānan / mā āyuṣmanto saṃghabhedaṃ rocenta saṃghasāmagrīmevāyuṣmanto rocanta / samenta āyuṣmanto sārdhaṃ saṃghena samagro hi saṃgho sahito sammodamāno avivadamāno ekuddeśo kṣīrodakī bhūto śāstuḥ śāsanaṃ dīpayamāno sukhaṃ ca phāsuṃ ca viharati / evañca te bhikṣu bhikṣuhi vucyamānāstamvastuṃ pratinissarea ityetaṃ kuśalaṃ no ca pratinissarea te bhikṣū bhikṣū hi yāvantṛtīyakaṃ samanugrāhitavyāḥ samanubhāṣitavyāḥ / tasya vastusya pratinissaggāya yāvantṛtīyakaṃ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā tamvastuṃ pratinissarea itaṃ kuśalaṃ no ca pratinissareṃsu tameva ca vastuṃ samādāya pragṛhya tiṣṭheya saṃghātiśeṣo /

PrMoSū(Mā)_SA.12. bhikṣuḥ kho punadūrvvacakajātīyo bhoti so uddeśaparyāpanne hi śikṣāpade hi bhikṣu hi śikṣāyāṃ sahadharmeṇa sahavinayena vucya māno ātmānamavacanīyaṃ karoti / so evamāha / mā māṃ āyuṣmanto kiñcidvadatha kalyāṇaṃ vā pāpakaṃ vā / ahamapyāyuṣmantānāṃ na kiñcid pracchomi / kalyāṇaṃ vā pāpakaṃ vā viramanvāyuṣmanto mama vacanāya / so bhikṣū bhikṣū hi evamasya vacanīyo mā āyuṣmannuddeśaparyāpanne hi śikṣāpade hi bhikṣū hi śikṣāyāṃ sahadharmeṇa saha vinayena vucyamāno ātmānamavacanīyaṃ karo hi vacanīyam vāyuṣmānātmānaṃ karottu bhikṣu pi āyuṣmantamvakṣanti śikṣāyāṃ sahadharmeṇa sahavina [yena] āyuṣmānapi bhikṣūnvadantu śikṣayā sahadharmeṇa sahavinayena / evaṃ samvaddhā kho punastasya bhagavato tathāgatasyārhataḥ samyak sambuddhasya yathā yadidamasya manyasya vacanīyā anyo nyāpatti vyutthāpanīyā / evaṃ ca so bhikṣū bhikṣū hi vucyamāno taṃ vastuṃ pratinissareya ityetaṃ kuśalaṃ no ca pratinissareya so bhikṣū bhikṣū hi yāvantṛtīyakaṃ samanugrāhitavyo samanubhāṣitavyo tasya vastusya pratinissaggāya yāvantṛtīyakaṃ samanugrāhiyamāṇo vābhivastuṃ pratinissareya ityetaṃ kuśalaṃ no ca pratinissareya tameva vastuṃ samādāya pragṛhya tiṣṭheya saṃghātiśeṣo /

PrMoSū(Mā)_SA. bhikṣu kho punaranyataraṃ grāmamvā nagaramvā nigamamvā upaniśrāya viharanti / kuladūṣakāḥ pāpasamācārāsteṣānte pāpakāḥ samācārā dṛśyante ca śrūyante ca kulānyapi duṣtāni dṛśyante ca śrūyante ca kuladūṣakāśca punarbhavanti / pāpasamācārāḥ te bhikṣū bhikṣū hi evamasya va canīyāḥ / āyuṣmantānāṃ khalu pāpakāḥ samācārāḥ dṛśyante ca śrūyante ca kulānyapi duṣtāni dṛśyante ca śrūyante ca / kuladūṣakāśca punarāyuṣmantaḥ pāpasamācārāḥ prakramanvāyuṣmanto imasmādāvāsādalamvā iha vāseneti / evaṃ ca te bhikṣū bhikṣū hi vucyamānāste bhikṣū tānbhikṣune vadea cchandagāmī cāyuṣmānto saṃgho doṣagāmī cāyuṣmanto saṃgho mohagāmī cāyuṣmanto saṃgho bhayagāmī cāyuṣmanto saṃgho saṃgho ca tāhi tādṛśikāhi āpattīhi / ekatyān bhikṣūn pravrājeti ekatyānbhikṣunna pravrājeti te bhikṣū bhikṣū hi evaṃmasya vacanīyāḥ / mā āyuṣmanto evaṃ vada na ca bhikṣū na saṃgho cchandagāmī / na saṃgho doṣagāmī na saṃgho mohagāmī / na saṃgho bhayagāmī / na ca saṃgho tāhi tādṛśikāhi āpattīhi / ekatyānbhikṣūn pravrājeti ekatyānbhikṣūnna pravrājeti / āyuṣmantānāmeva khalamāpakaḥ samācārā dṛśyante ca śrūyante ca kulānyapi duṣtāni dṛśyante ca śrūyante ca kuladūṣakāśca punarāyuṣmantaḥ grāmasamācārāḥ prakramanvāyuṣmanto imasmādāvāsādalamvā iha vāseneti evaṃ ca bhikṣū bhikṣū hi vucyamānābhivastupratinissarea ityetaṃ kuśalaṃ no ca pratinissarea te bhikṣū bhikṣū hi yāvantṛtīyakaṃ samanugrāhitavyā samanubhāṣitavyāstasya vastusya pratinissaggāya yāvantṛtīyakaṃ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā taṃ vastuṃ pratinissarea ityetaṃ kuśalaṃ no ca pratinissarea ime ca vastuṃ samādāya pragṛhya tiṣṭhea saṃghātiśeṣo //

PrMoSū(Mā)_SA// uddānaṃ // [1] saṃcetanikā [2] hastagraho [3] obhāṣo [4] paricaryāvvaṇanaṃ [[5] saṃcaritraṃ [6-7] kuṭīvihārodve cā dūtena saṃghasya ca [10] bhedāyopakrāmati tasya [11] cānuvarttakāḥ [12] durvvacako [13] kuladūṣakāśca //

PrMoSū(Mā)_SA// uddiṣtāḥ // kho punarāyuṣmanto trayodaśasaṃghātiśeṣo dharmāstatra nava prathamāpattikāścatvāro yāvantṛtīyakā yeṣāṃ bhikṣu anyatarāmāpattimāpatitvā yāvantakaṃ jānan[prati] cchādeti tāvantakaṃ tena bhikṣuṇā akāmaparivāsaṃ parivasitavyaṃ / parivuttha parivāsena bhikṣuṇā uttariṃ ṣaḍāhaṃ bhikṣusaṃghe mānatvaṃ caritavyaṃ / ciṇṇamānatve bhikṣūḥ kṛtānudharmo āhūyana prativedyeya asyā viṃśatigaṇo bhikṣū saṃgho tatra so bhikṣu āmreyitavyo / eka bhikṣuṇāpi vodūno viṃśatigaṇo bhikṣusaṃgho taṃ bhikṣumāmreya so ca bhikṣū anābhṛto te ca bhikṣū gārhyāḥ iyamatra sāmīcī /

PrMoSū(Mā)_SA tatrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ dvitīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ tṛtīyamapi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ pariśuddhā atrāyuṣmanto yasmāttūṣṇīmevametaṃ dhārayāmi /

III. THE TWO ANIYATA DHARMAS

PrMoSū(Mā)_Aniy.ime kho punarāyuṣmanto duve aniyatā dharmā anvarddhamāsaṃ sūtre prātimokṣe uddeśamāgacchanti /

PrMoSū(Mā)_Aniy.1. yo punabhikṣu mātugrāmeṇa sārddhaṃ praticchannāsane alaṅkarmāṇīye ekoyaraho niṣadyāṃ kalpeya tamena śraddheya vacasā upāsikā dṛṣṭvā trayāṇāṃ dharmāṇāṃ manyatarānyatareṇa dharmeṇa vādeya pārāji kena vā saṃghātiśeṣeṇa vā pācattikena vā niṣadyo bhikṣuḥ pratijānāmāno trayāṇāṃ dharmāṇāmanyatarānyatareṇa dharmeṇa kārāpayitavyo pārājikena vā saṃghātiśeṣeṇa vā pācattikena vā yena yena vā punarasya średdeya vacasā upāsikā dṛṣṭvā dharmeṇa vadeya tena so bhikṣū dharmeṇa kārāpayitavyo ayaṃ dharmo aniyato /

PrMoSū(Mā)_Aniy.2. nāhaiva kho punaḥ praticchannāsanambhavati / nālaṃkarmaṇīyaṃ alaṃ kho puna mātṛgrāmaṃ dusthūlāya vācāya obhāsituṃ / pāpikāya maithunopasaṃhitāya tathārūpeca bhikṣū āsane mātṛgrāmeṇa sārddhaṃmeko ekāya raho niṣadyāṃ kalpeya tamenaṃ śraddheya vacasā upāsikā dṛṣṭvādvinnāndharmāṇāṃ manyatarānyatareṇa dharmeṇa vadeya saṃghātiśeṣeṇa vā // pācatti kena vā niṣadyāsbhikṣuḥ pratijānamāno dvinnāndharmāṇāmanyatarāntareṇa dharmeṇa kārāpayitavyo / saṃghātiśeṣeṇa vā / pācattikena vā / yena yena vā punarasya śraddheya vacasā upāsikā dṛṣṭvā dharmeṇa vadeya tena tena so bhikṣū dharmeṇa kārāpayitavyo ayaṃ pi dharmo aniyato //

udyānaṃ // [1] praticchannāsanaṃ[2] rahoniṣaghāñca //

PrMoSū(Mā)_Aniy.uddiṣtāḥ // kho punarāyuṣmanto duve aniyatā dharmā statrāyuṣmanto pracchāmi kaccittha pariśuddhāḥ dvitīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāstutīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ pariśuddhāḥ atrāyuṣmanto yasmāttūṣṇīmevametaṃ dhārayāmi //

IV. THE THIRTY NIHSARGIKA PACATTIKA DHARMAS.

ime kho punarāyuṣmanto triṃśannissargiṃka pācattikā dharmā anvarddhamāsaṃ sūtre prātimokṣe uddeśamāgacchanti /

PrMoSū(Mā)_NP.1. kṛtacīvare hi bhikṣū hi uddhṛtasminkaṭhine daśāhaparamaṃ bhikṣuṇā atirekacīvarandhārayitavyaṃ / taduttarindhāreya nissargika pācattikaṃ /

PrMoSū(Mā)_NP.2. kṛtacīvare hi bhikṣū hi uddhṛtasminkaṭhine ekarātraṃ pi cetbhikṣu trayāṇāṃ cīvarāṇāṃ manyatarānyatareṇa vipravaseya anyatra saṃghasamutīye nissargika pācattikam //

PrMoSū(Mā)_NP.3. kṛtacīvare bhikṣu hi uddhṛtasminkaṭhine utpadyeya bhikṣusya akālacīvaramākāṃkṣamāṇena bhikṣuṇā pratigṛhṇitavyaṃ pratigṛhṇītvā kṣipra meva taṃ cīvaraṃ kārāpayitavyaṃ / kārāpayato ca tasya bhikṣūsya taṃ cīvaraṃ na paripūreya māsa paramantena bhikṣuṇā taṃ cīvaraṃ nikṣipitavyaṃ / ūnasya pāripūrīye santīye pratyāśāye taduttarinnikṣipeya santīye vā a santīye vā pratyāśāye nissargika pācattikam /

PrMoSū(Mā)_NP.4. yo punabhikṣūranyātikāye bhikṣuṇīye cīvaraṃ pratigṛhṇeya anyatra parivarttakena nissargika pācattikam //

PrMoSū(Mā)_NP.5. yo punabhikṣuranyātikāye bhikṣuṇīye purāṇacīvaradhovāyeya vā raṃjasyeya vā ākothopeya vā nissargika pācattikam /

PrMoSū(Mā)_NP.6. yo punabhikṣuranyātakaṃ gṛhapatiṃ vā gṛhapatiputraṃ vā cīvaraṃ yāceya anyatrasamaye nissargika pācattikam //

tatrāyaṃ samayo acchinnacīvaro bhikṣūṃ bhavati / ayamatrasamayo /

PrMoSū(Mā)_NP.7. acchinnacīvareṇa bhikṣuṇā kṣamate anyātakaṃ gṛhapatimvā gṛhapatiputraṃ vā cīvaraṃ yācituṃ / tamenamabhibhāṣto sammato saṃbahule hi cīvare hi pravāreya tathā pravāritena bhikṣuṇā santarottaraparamaṃ cīvaraṃ sādayitavyaṃ taduttariṃ sādiyeya nissargika pācattikam //

PrMoSū(Mā)_NP.8. bhikṣuṃ kho punaruddiśya anyatareṣāṃ dvinnāṃ gṛhipatikānāṃ cīvare cetāpanānyaḥ anyāni upasaṃskṛtāni bhavanti pratisaṃcetayitāni ime hi vayaṃ cīvaracetāpane hi civaraṃ cetāpayitvā itthannāmaṃ bhikṣuṃ cīvareṇācchādayiṣyāmaḥ / tatra ca bhikṣuḥ pūrvve apravārito upasaṃkramitvā vikalpamāpadyeya sādhu kho puna yūyaṃ māyuṣmanto ime hi cīvaracetāpane hi cīvaraṃ cetāpayitvā itthaṃ nāmaṃ bhikṣuṃ cīvareṇācchādetha / evaṃrūpeṇa ca ubhau pi sahitau ekena kalyāṇakāmatāmupādāya pratiniṣpanne cīvare nisarggika pācattikam //

PrMoSū(Mā)_NP.9. bhikṣuṃ kho punaruddiśya anyatareṣāṃ dvinnāṃ gṛhapatikasya gṛhapatinīye ca pratyeka cīvaracetāpanāni pratisaṃskṛtāni bhavanti pratisaṃcetāpitāni ime hi vayaṃ pratyeka cīvaracetāpane hi pratyekaṃ pratyekaṃ cīvaraṃ cetāpayitvā itthaṃ nāmaṃ bhikṣuṃ pratyekaṃ pratyekaṃ cīvareṇācchādayisyāmaḥ / tatra ca bhikṣuḥ pūrvva apravārito upasaṃkramitvā vikalpamāpadyeya sādhu kho punastamāyuṣman tvaṃ ca bhagini ime hi pratyeka cīvara cetāpanehi pratyekaṃ cīvaraṃ cetāpayitvā ityaṃ nāmaṃ bhiṃ pratyekaṃ cīvareṇācchādetha / evaṃ rūpeṇa vā evaṃ rūpeṇa vā ubhau pi sahitau / ekena kalyāṇakāmatāmupādāya pratiniṣpanne cīvare nissargika pācattikam //

PrMoSū(Mā)_NP.10. bhikṣu kho punaruddiśya anyataro rājā vā rājabhogyo vā dūtena cīvarace tāpanāni preṣeya so bhikṣustenopasaṃkramitvā taṃ bhikṣumevaṃ vadeya imāni khalvāryamuddiśya itthannāmena rājñā ca rājabhojyena vā dūtena cīvaracetāpanāni preṣitāni tāni āryo pratigṛhṇātu / tena bhikṣuṇā so dūto evamasya vacanīyo na kho punarāyuṣman kṣamate bhikṣusya cīvare cetāpanāni pratigṛhṇītuṃ / cīvarantu vayaṃ pratigṛhṇāmaḥ kālena samayena kalpikaṃ dīyamānaṃ / evamukto so dūto taṃ bhikṣumeva vādayanti / punarārya kecidbhikṣuṇāṃ vaiyāpṛtyaṅkaroti / ākāṃkṣāmaṇe na bhikṣuṇā santā vaiyāpṛtyaṃkaraṃ vyapadiśitavyāḥ / ārāmikā vā ete āyuṣman bhikṣuṇā vaiyāpṛtyaṃkarāye bhikṣuṇāṃ vaiyāpṛtyaṃ karonti / evamukto so dūto yena vaiyāpratyaṃkarāstenopasaṃkramitvā tanvaiyāpratyaṃkarānevaṃ vadeya sādhu kho puna yūyamāyuṣmanto vaiyāpratyaṃkarā ime hi cīvaracetāpane hi cīvaraṃ cetāpayitvā itthaṃ nāma bhikṣuṃ cīvareṇācchādetha / kālena samayena kalpikenānavadyena so ca dūto tānvaiyāpṛtyaṃkarān saṃjñāpayitvā yena so bhikṣustenopasaṃkramitvā bhikṣūmeva vadeya ye khalu āryeṇa vaiyāpṛtyaṃkarā vyapadiṣṭāste mayā saṃjñāptāstāmupasaṃkrameyāmi ācchādayiṣyanti / te cīvareṇa kālena samayena kalpikenānavadyo na ākāṃkṣamāṇena bhikṣuṇā cīvarānvikena te vaiyāpṛtyakarāstenopasaṃkramitvā te vaiyāpṛtyaṃkarāḥ / sakṛta dvitthikhutto tritthukhuto yācayitavyā vijñapayitavyāḥ / atho āyuṣmanto bhikṣusya cīvareṇa bhisakṛta dvikkhutto trikkhutto codayanto vijñāpayanto taṃ cīvaramabhiniṣpādeya ityetatkuśalannocedabhiniṣpādeya catukkhutto pañcakhutto ṣaḍkhutto paramantena bhikṣuṇā tūṣṇīṃ bhūtena uddeśe sthātavyaṃ / catukkhutto pañcakkhutto ṣaḍkkhatto paramaṃ tūṣṇībhūto uddeśe tiṣṭhanto taṃ cīvaramabhiniṣpādeya ityetatkuśalaṃ nocedabhiniṣpādeya taṃ duttayanto vācyāyamanto vātaṃ cīvaramabhiniṣpādeya abhiniṣpanne cīvare nissargika pācattikam / no cedabhiniṣpadeya yena setāni rājñā vā rājabhogyena vā itena cīvaracetāpanāni preṣitāni / tatra tena bhikṣuṇā svayaṃ vāganta vyaṃ / ito vā pratirūpo preṣayitavyo yāni kha āyuṣmanta hi itthaṃ nāmaṃ bhikṣūmuddiśya itena cīvaracetāpanāni preṣitāni na kha tāni tasya bhikṣusya kiñcidaththamkaronti / yuñjante yaḥ yathainaṃ sakaṃ dharmmā so vipraṇadhiśiṣyatīti iyamanusāmīcī /

PrMoSū(Mā)_NP.uddānaṃ // [1] daśāhaṃ [2] vipravāso [3] akāle ca [4] pratigraho [5] dhovanā [6] yācanā [7-8] ciravarasāntarottaraṃ dve ca [9] vikalpena [10] rājā ca / prathamo vaggaḥ //

PrMoSū(Mā)_NP.11. yo punabhikṣuḥ śuddhakāṇakānāmeḍakalomānāṃnnavaṃ santhataṃ kārāpeya nissargika pācattikam //

PrMoSū(Mā)_NP.12. navaṃ santhataṃ bhikṣuṇā kārāpayamāṇenaśuddhakāṇakānāmeḍakalomānāṃ dve bhāgā ādayitavyāstṛtīyo odātikānāṃ catuttho gocarikāṇāṃ taduttarimādiyeya nissargika pācattikam /

PrMoSū(Mā)_NP.13. yo punabhikṣūḥ kauśeya miśrāṇāmeḍaka lomānānnavaṃ santhataṃ kārāpeya nisargika pācattikam //

PrMoSū(Mā)_NP.14. navaṃ santhataṃ bhikṣuṇā kārāpayamāṇena prakāmaṃ ṣaḍvarṣāṇi dhārayitavyaṃ / tato ca bhikṣuḥ pratyottareṇa purāṇe santhataṃ visarjjayitvā vā avisarjjayitvā vā anyannavasanthataṃ kārāpeya kalyāṇakāmatāmupādeya anyatra samutīye nissargika pācattikam /

PrMoSū(Mā)_NP.15. navaṃ santhataṃ niṣīdanaṃ bhikṣuṇā kārāpayamāṇena, tato purāṇasanthatāto samantātsugatavitastinā bhāgo ādayitavyo navasya duvvaṇṇīkaraṇātha tato ca bhikṣuranādāya navasaṃtthataṃ niṣīdanaṃ kārāpeya nisarggika pācattikam //

PrMoSū(Mā)_NP.16. bhikṣusya kho punaradhyānamāgge pratipannasya utpadyea eḍakalomāni ākāṃkṣamāṇena bhikṣuṇā pratigṛhṇitavyaṃ hṇipratigṛtvā sāmaṃ triyojanaparamaṃ harttavyamante anyasmihārake taduttariṃ hāreyamante vā amante vā anyasmihārake nisargika pācattikam /

PrMoSū(Mā)_NP.17. yo puna bhikṣuranyātikāye bhikṣuṇīye eḍakalomāni dhovāyeya vā raṃjāyeya vā / vijaṭāpayed vā nissargika pācattikam /

PrMoSū(Mā)_NP.18. yo punabhikṣuḥ svahastaṃ jātarūparajatamudgṛhṇayeya vā udgṛhṇāyeya antamasato iha nikṣipehīti vā vadeya / upanikṣiptaṃ vā sādiyeya niḥssargika pācattikam //

PrMoSū(Mā)_NP.19. yo punabhikṣuranekavidhaṃ kraya vikrayaṃ vyavahāraṃ samāpadyeya saṃyyathīdaṃ imaṃ kriṇa ito kriṇa ettaka settake krīṇāhīti vā vadeya niḥsargika pācattikam //

PrMoSū(Mā)_NP.20. yo punabhikṣuranekavidhaṃ jātarūparajatavikṛtivyavahāraṃ samāpadyeya niḥsargika pācattikam //

PrMoSū(Mā)_NP.uddānaṃ / [11-12] śuddhakālakānāṃ dve bhāgā [13] kaiśeyamiśra [14] ṣaḍvarṣāṇi [15] niṣīdanaṃ [16] adhvānamāgo [17] vijaṭāpeya [18] svahastaṃ [19] krayavikraya [20] vikṛtivyavahāreṇa // dvitīyo vagaḥ //

PrMoSū(Mā)_NP.21. daśāhaparamaṃ bhikṣuṇā atirekapātraṃ dhārayitavyaṃ taduttariṃ dhāreya niḥssargika pācattikam //

PrMoSū(Mā)_NP.22. yo punabhikṣū unapañcavandhanavaddhena pātreṇa anyaṃ navaṃ pātraṃ paryāyeya imātāmupādāya / tena bhikṣuṇā taṃ pātraṃ bhikṣūparyāye niḥsaritavyaṃ / yo tahi bhikṣū paryāye pātraparyanto bhavati / so tasya bhikṣusya anupradātavyo / evaṃ te āyuṣmānpātro bhārayitavyo yāvadbhedana [nissargika] pācattikam /

PrMoSū(Mā)_NP.23. yāni kho punarimāni gilānapratipeṣaṇīyāni bhaiṣajāni bhavanti / saṃyyathīdaṃ sapistailamadhuphāṇitaṃ / evaṃ rūpāṇi gilānena bhikṣuṇāmakṛtyābhigṛhītāni kṣamate / saptāhaṃ sannidhikāraṃ paribhujitaṃ / santaśeṣannissaritavyaṃ / taduttaritavyaṃ taduttariṃ khādeya vā bhuṃjeya vā santaśeṣanna nissareya niḥssargika pācattikam /

PrMoSū(Mā)_NP.24. yo punabhikṣubhikṣusya cīvaraṃ dattvā yathāduṣto doṣātkupito anādamāno ācchāndeya vā ācchāndāpeya vā āhara[ti] bhikṣucīvaraṃ na te dademīti vā vadeya niḥsargika pācattikam //

PrMoSū(Mā)_NP.25. māso śeṣo grīṣmāṇomiti bhikṣuṇā varṣāśāṭikā cīvaraparyeṣitavyaṃ arddhamāso avaśiṣṭoti kṛtvā muṣitavyam // tato ca bhikṣuḥ pratyāṃtareṇa varṣāśāṭikā cīvaraṃ paryepeya kṛtvā vāstāyeya niḥ sargika pācattikam /

PrMoSū(Mā)_NP.26. yo punabhikṣūḥ svayaṃ yācikāya sūtrantantuvāyena cīvaraṃ dhunāyeya nissargika pācattikam //

PrMoSū(Mā)_NP.27. bhikṣūṃ kho punaruddhiśya anyataro gṛhapatirvvā gṛhapatiputro vā tantuvāyena cīvaraṃ dhunāyeya te eva bhikṣūḥ pūvve apravārito upasaṃkramitvā vikalpamāpadyeya sādhu kho punastamāyuṣmannimaṃ cīvaramāyataṃ ca karohi vistṛtaṃ ca karohi suvuttaṃ ca karohi / sutacchitaṃ ca karohi suvilikhitaṃ ca karohi / appeva nāma vayaṃ pi tavakiñcideva mātrāmupasaṃharema / māṣakamvā / māṣakārddhamvā piṇḍapātramvā piṇḍapātrāhimvā / tatra ca so bhikṣurevaṃ vaditvā na kiñcidevamātrāmupasaṃhareya / māṣakamvā / māṣakārddhamvā / piṇḍapātramvā piṇḍapātrāhimvā / abhiniṣpanne cīvare nisargika pācattikam //

PrMoSū(Mā)_NP.28. daśāhānāgataṃ kho punatremāsaṃ kārtikī pauṇṇamāsī utpadyeya bhikṣūsya ātyāyikaṃ cīvaramatyāyikaṃ manyamāno na bhikṣuṇā pratigṛhṇitavyaṃ / pratigṛhṇitvā yāvancīvaradānakālasamayaṃ nikṣipitavyaṃ / taduttariṃ nikṣipeya nisargika pācattikam /

PrMoSū(Mā)_NP.29. upavarṣa kho punaḥ tremāsaṃ kārtikī pauṇṇamāsī bhikṣucāraṇyake śayanāsane viharanti / samaye sapratibhaye / saśaṃka sammate / ākāṃkṣamāṇena bhikṣuṇā trayāṇāṃ cīvarāṇāmanyatarānyataraṃ cīvaraṃ mantaragṛhe nikṣipitavyaṃ / syāttasyā bhikṣūsya kocideva pratyayo tasmāccīvarādvipravāsāya ṣaḍāhaparamantena bhikṣuṇā tasmāccīvarādvipravasitavyaṃ / taduttariṃ vipravaseya anyatra dīghīsamuteye nissarggika pācattikam /

PrMoSū(Mā)_NP.30. yo punabhikṣū jānan sāṃdhikāṃ lābhaṃ saṃghe pariṇatamātmano pariṇāmeya nissargika pācattikam //

PrMoSū(Mā)_NP.uddānaṃ / [21] pātra [22] bandhanaṃ [23] bhaiṣajña [24] mācchedo [25] varṣāśāṣṭikā [26-27] tantuvāyena dve [28] daśāhānāgata [29] mupavarṣa [30] pariṇāmanena tṛtīyo vagaḥ //

PrMoSū(Mā)_NP.uddiṣtāḥ / kho punaḥ rāyuṣmanto triṃśanniḥsarggika pācattikā dharmmāstatrāyuṣmanto pṛcchāmikaccittha pariśuddhāḥ dvitīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ / tṛtiyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ / pariśuddhātrāyuṣmanto yasmāttūṣṇīmevametaṃ dhārayāmi /

V. THE NINETY-TWO PACATTIKA DHARMAS.

ime kho punarāyuṣmanto dvānavatiṃ śuddhapācattikā dharmā anvarddhamāsaṃ sūtre prātimokṣe uddeśamāgacchanti /

PrMoSū(Mā)_Pāc.1. saṃprajānamṛṣāvāde pācattikam /

PrMoSū(Mā)_Pāc.2. omṛṣyavāde pācattikam /

PrMoSū(Mā)_Pāc.3. bhikṣupiśunye pācattikam /

PrMoSū(Mā)_Pāc.4. yo punabhikṣū jānaṃ saṃghasyāghokaraṇāni / dharmmeṇa vinayena vihitāni vyupaśāntāni punaḥ karmmāya ukhoṭeya idaṃ punaḥ karmmakarttavyaṃ bhaviṣyatīti etadeva pratyayaṃ kṛtvā ananyamimantasya bhikṣūsya ukhoṭanaṃ pācattikam /

PrMoSū(Mā)_Pāc.5. yo punabhikṣurakalpiyakāro mātṛgrāmasya dharmadeśeya uttaricchahi pañcāhi vācāhi anyatra vijñapuruṣa pudgalena pācattikam /

PrMoSū(Mā)_Pāc.6. yo punabhikṣūranupasaṃpannaṃ pudgalaṃ padaśo dharmmavāceya pācattikam /

PrMoSū(Mā)_Pāc.7. yo punabhikṣuranupasaṃpannasya pudgalasya santike ātmopanāyikamuttarimanuṣyadharmmamalamāryajñānadalanaṃ dviśeṣādhigamampratijāneya iti jānāmi iti paśyāmīti bhūmi tasmiṃ pācattikam //

PrMoSū(Mā)_Pāc.8. yo punabhikṣūrjjānan bhikṣūsya dūthūllāmāpattimanupasaṃpannasya pudgalasya santike āroceya anyatra kṛtaye prakāśanāsammutīye pācattikam /

PrMoSū(Mā)_Pāc.9. yo punabhikṣurjñānasāṃdhike lābhe bhājīyamāne pūrvve samanujo bhūtvā paścātkhiyā dharmmamāpadyeya yathāsaṃstutamevāyuṣmanto yānaṃ sāṃdhikaṃ lābhaṃ saṃghe pariṇataṃ pudgalo pudgalasya pariṇāmayatīti pācattikam //

PrMoSū(Mā)_Pāc.10. yo punabhikṣūranvarddhamāsaṃ sūtre prātimokṣe uddiśyamāne evaṃ vadeya kiṃ punarāyuṣmanto ime hi kṣudrāśca kṣūdre hi śikṣāpade hi uddiṣte hi yāvadeva bhikṣuṇāṃ kaukṛtyāya vighātāya vilekhāya saṃvarttatīti śikṣāvigarhaṇapācattikam //

PrMoSū(Mā)_Pāc.uddānam / [1] mṛṣā [2] omṛṣya [3] peśunya [4] ukhoṭana [5] dharmmedeśanā [6] padaśo [7] viśeṣaṇa [8] mārocanā [9] yathāsaṃstuta [10] vigarhaṇena / prathamo vaggaḥ //

PrMoSū(Mā)_Pāc.11. bījagrāmabhūtagrāma pātāpanake pācattikam //

PrMoSū(Mā)_Pāc.12. anyavāda vihiṃsanake pācattikam //

PrMoSū(Mā)_Pāc.13. odhyāyana kṣīyanake pācattikam //

PrMoSū(Mā)_Pāc.14. yo punabhikṣūḥ sāṃdhike bhikṣuvihāre adyavakāśe mañcamvā pīṭhamvā viśikaraṃmvā caturagrakaṃ vā kuccamvā bimbohanamvā prajñāyeyatvā vā / prajñāyāyatvā vā tato prakramanto na udvareya vā na udvarāyeya vā anāmantrayitvā vā prakrameya pācattikam //

PrMoSū(Mā)_Pāc.15. yo punabhikṣūḥ sāṃdhike bhikṣuvihāre antośayyāṃ prajñāyetvā prajñayāyetvā [vā] / tato prakramanto na udvareya vā na udvarāyeya vā anāmantrayitvā vā prakrameya pācattikam //

PrMoSū(Mā)_Pāc.16. yo punabhikṣū bhikṣūsya duṣto duṣānkupito anāttamano sāṃdhikā bhikṣuvihārā bhikṣūnnikaḍheya vā nikaḍhḍhāyea vā antamasato nihi bhikṣūti vā vādeya pācattikam //

PrMoSū(Mā)_Pāc.17. yo punabhikṣu sāṃdhike bhikṣūvihāre jānanbhikṣūṇāṃ pūrvvaprajñaptā hi śayyāṃ hi paścādagatvā madhye śayyāṃ prajñāyeya yasyodvahiṣyati so prakramiṣyatīti etadeva pratyayaṃ kṛtvā ananyamimaṃ tasya bhikṣūsya udvāhana pācattikam //

PrMoSū(Mā)_Pāc.18. yo punabhikṣūḥ sāṃdhike bhikṣūvihāropari vaihāyasaṃ kuṭikāye āhatya pādake maṃce vā pīṭhe vā abhiniṣīdeya vā abhinipadyeya vā pācattikam //

PrMoSū(Mā)_Pāc.19. yo punabhikṣūjjānansaprāṇakenodakena tṛṇaṃ vā mṛttikāṃ vā siṃceya vā siṃcāyeya vā pācattikam //

PrMoSū(Mā)_Pāc.20. mahallakaṃ bhikṣuṇā vihāraṃ chādāpayamānena yāvadvārakoṣā agalapratiṣṭhāna mālokasandhiparikarmmamupādāya dve vā trayo vā cchādanaparyāyā adhiṣṭhihitavyāḥ / alpaharite sthitena taduttariṃ adhiṣṭhiheya alpaharite sthitopi pācattikam //

PrMoSū(Mā)_Pāc.uddānaṃ [11] bījaṃ [12] anyavādaṃ [13] udhyāyanaṃ [14] mañca [15] sayyā [16] nikaṭṭanaṃ [17] pūrvvopagataṃ [18] vaihāyasaṃ [19] udaka [20] cchādanena // dvitīyovagaḥ //

PrMoSū(Mā)_Pāc.21. yo punabhikṣū asammato bhikṣuṇīmovadeya pācattikam /

PrMoSū(Mā)_Pāc.22. sammatovāpi bhikṣūḥ bhikṣūṇīmovadeya vikāle astaṃgate sūye anūhate aruṇe pācattikam //

PrMoSū(Mā)_Pāc.23. yo punabhikṣū ovādaprekṣo bhikṣuṇī upāśrayamupasaṃkrāmeya santaṃ bhikṣūmanāmantrayitvā anyatra samaye pācattikam //

tatrāyaṃ samayo gilānābhikṣuṇī ovaditavyāḥ anuśāsitavyāḥ bhavati ayamatrasamayo //

PrMoSū(Mā)_Pāc.24. yo punabhikṣū bhikṣumaivaṃ vadeya āmiṣaheto āyuṣmanbhikṣū bhikṣūṇīṃ ovadatīti pācattikam //

PrMoSū(Mā)_Pāc.25. yo punabhikṣū bhikṣūṇīya sārdhameko ekāeraho niṣadyāṃ kalpeya pācattikam //

PrMoSū(Mā)_Pāc.26. yo punabhikṣū bhikṣūṇīyasārdhaṃ saṃvidhāya adhvānamāgaṃ pratipadyeya antamasato grāmāntaraṃ pi anyatrasamaye pācattikam // tatrāyaṃ samayo māgo bhavati / sabhayo sapratibhayo sāsaṃkasammaṃto ayamatra samayo /

PrMoSū(Mā)_Pāc.27. yo punabhikṣu bhikṣuṇīyasārdhaṃ saṃvidhāya ekanāvāṃ abhiruheya urddhagāminīmvā adhogāminīmvā anyatra tiryāttaraṇāya pācattikam //

PrMoSū(Mā)_Pāc.28. yo punabhikṣū anyātikāye bhikṣuṇīye cīvaraṃ dadyādanyatra patuntakena pācattikam //

PrMoSū(Mā)_Pāc.29. yo punabhikṣuranyātikāye bhikṣuṇīye cīvaraṃ sīveya vā sīvāyeya vā pācattikam //

PrMoSū(Mā)_Pāc.30. yo punabhikṣūrjānanbhikṣuṇī paripācitaṃ pinḍapātraṃ paribhuṃjeya anyatra pūrvvegṛhī samārambhe pācattikam //

udyānaṃ // [21] asammato [22] sammatorapi [23] ovādo [24] āmiṣaṃ [25] niṣadyāca [26] adhvānamārgo [27] nāvā ca [28] deti / [29] sīveti [30] paripācanena // tṛtīyo vargaḥ //

PrMoSū(Mā)_Pāc.31. ekāhaparamaṃ bhikṣuṇā agilānena avasathapinḍapātro paribhuṃñjitavyā taduttariṃ paribhuṃjye pācattikam //

PrMoSū(Mā)_Pāc.32. paramparābhojane anyatra samaye pācattikam /

tatrāyaṃ samayo / gilānasamayo cīvaradānakālasamayo ayamatra samayo /

PrMoSū(Mā)_Pāc.33. yo punabhikṣurbhuñjāvīpravārito utthito āsanāto anatiriktaṃ kṛtaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeya vā bhuṃñjeya vā pācattikam //

PrMoSū(Mā)_Pāc.34. yo punabhikṣujānanbhikṣū bhuktāvipravāritamutthitamāsanāto āsādanāprekṣo anatiriktakṛtena khādanīyena vā bhojanīyena vā upanimantreya ehi bhikṣu khādārhaṃ bhuṃjāhīti vā vadeya bhuktasmiṃ pācattikam //

PrMoSū(Mā)_Pāc.35. yo punabhikṣūradinnamapratigrāhitaṃ mukhadvārikamāhāramāhāreya anyatrodaka dantapoṇe pācattikam //

PrMoSū(Mā)_Pāc.36. vikālābhojane pācattikam /

PrMoSū(Mā)_Pāc.37. sannidhekāra bhojane pācattikam /

PrMoSū(Mā)_Pāc.38. bhikṣuṃ kho punaḥ kūle hi upasaṃkrāntaṃ pravāretsupūvehi vā manthe hi vā tathā pravāritena bhikṣuṇā yāvantripātrapūraparamaṃ tato pratigṛhṇitavyaṃ / pratigṛhṇitvā vahirdvānīharitavyaṃ vahirdvānīharitvā agilānake hi bhikṣū hi sārdhaṃ samvibhajitvā khāditavyaṃ bhuṃjitavyaṃ taduttariṃ pratigṛhṇitvā vahirdvānīharitvā agilānake hi bhikṣū hi sārddhaṃ samvibhajitvā vā asaṃvibhajitvā vā khādeva vā bhuṃjeya vā pācattikam /

PrMoSū(Mā)_Pāc.39. yāni kho punarimāni praṇītasammatāni bhojanāni bhavanti saṃyyathīdaṃ sarpistilaṃ madhuphāṇitaṃ dugdhaṃ dadhi matsyaṃ māsaṃ yo punabhikṣūrevaṃ rūpāṇi praṇītasammatāni bhojanāni ātmātvāya agilāno kūle hi vijñepetvā vā vijñāpayetvā vā khādeya vā bhuṃjeya pācattiṃkam /

PrMoSū(Mā)_Pāc.40. gaṇabhojane anyatrasamaye pācattikaṃ /

tatrāyaṃ samayo gilānasamayo cīvaradānakālasamayo adhvānagamanasamayo nāvābhirohaṇasamayo mahāsamayo śravaṇabhuktaṃ ayamatrasamayo /

udyānaṃ / [31] āvasatho [32] paramparā [33] pravāraṇā [34] āsadanā [35] adinnaṃ [36] vikālaṃ [37] saṃnidhiṃ [38] manthāṃ [39] vijñaptiḥ [40] gaṇabhojanena // caturtho vargaḥ //

PrMoSū(Mā)_Pāc.41. yo punarbhikṣurātmārthāya agilāno kṣobhisminvitāpanā prokto / tṛṇaṃ vā kāṣṭhaṃ vā gomayaṃ vā sakalikāṃvā oṣamvā saṃkāramvā ādapaheya vā ādahāyeya vā anyatra samaye pācattikam /

PrMoSū(Mā)_Pāc.42. yo punarbhikṣuranupasaṃpannena pudgalena sārddhaṃ uttari dvirātraṃ trirātraṃ vā sahagāraśayyāṃ kalpeya pācattikam /

PrMoSū(Mā)_Pāc.43. yo punarbhikṣurbhikṣūṇāṃ karmaṇācchandandatvā paścādduṣṭo doṣānkupito anāttamano evaṃ vadeya adinnaṃ me cchando durddinno me cchando akṛtānyetāni karmāṇi duṣkṛtānyetāni karmāṇi nāhame teṣāṃ karmaṇācchandaṃ demīti vadeya pācattikam //

PrMoSū(Mā)_Pāc.44. yo punabhikṣū bhikṣūmevaṃ vadeya ehi tvaṃ māyuṣmāngrāmaṃ pinḍāya praviśiṣyāmaḥ / ahañca te tatra kiñcidāpayiṣyaṃ / so tatra tasya kiñcidāpayitvā vā adāpayitvā vā paścādudyojanaṃ prakṣo evaṃ vadeya gaccha tvamāyuṣmanname tvayā sārdhaṃ phāsu bhavati kathāya vā niṣadyāya vā / ekasyai ca mama phāsu bhavati / kathāya vā niṣadyāya vā etadeva pratyeyaṃ kṛtvā ananyamimantasya bhikṣusya udyojana pācattikam /

PrMoSū(Mā)_Pāc.45. yo punabhikṣu bhikṣūnevaṃ vadeya tathāhamāyuṣmānto bhagavatā dharmmandeśitamājānāmi yathā ye ime antarāyikā dharmā uktā bhagavatā tānpratisevato vā nālamantarāyāya / so bhikṣū bhikṣū hi evamasya vacanīyo mā āyuṣmannevamvada mā bhagavantam ācakṣa / asatā buddhyāhī tena antarāyikā evamāyuṣma ndharmāḥ samānā antarāyikā dharmā uktā bhagavatā alañca punastān pratisevato antarāyāya / evaṃ ca so bhikṣu bhikṣuhi vucyamāno taṃ vastuṃ pratinissareya ityetaṃ kuśalānno ca pratinissareya / so bhikṣu bhikṣuhi yāvantṛtīyakaṃ samanugrāhitavyo samanubhāṣitavyo tasya vastusya pratinissagāya yāvantṛtīyakaṃ samanugrāhiyamāṇo vā samanubhāṣiyamāṇo vā taṃ vastuṃ pratinissareya ityetaṃ kuśalaṃ no ca pratiniḥsareya so bhikṣūḥ samagreṇa saṃghena ukṣipitavyo imaṃ tasya bhikṣusya ukṣepaṇa pācattikam //

PrMoSū(Mā)_Pāc.46. yo puna bhikṣurjānanbhikṣu tathā ukṣiptaṃ samagreṇa saṃghena dharmeṇa vinayena yathāvādiṃ tathā kāritāṃ pāpikāṃ dṛṣṭiṃ apratinissaraṇaṃ taṃ akṛtānudharmmaṃ sabhuṃjeya vā saṃvaseya vā sahagāraśayyāmvā kalpeya pācattikam /

PrMoSū(Mā)_Pāc.47. śramaṇuddeśopi cedevaṃ vadeyaṃ ta thāhamāyuṣmānto bhagavatā dharmadeśitamājānāmi yathā ye ime antarāyikā kāmā uktā bhagavatā tānpratisevato nālamantarāyāya so śramaṇuddeśo bhikṣūhi evamasya vacanīyo mā āyuṣman śramaṇuddeśa evamvada mā bhagavantamasyācakṣa asatādudgṛhītena antarāyikā evāyuṣmanśramaṇuddeśakāmāḥ / samānā antarāyikāḥ kāmā uktā bhagavatā alaṃ ca punastānpratisevato antarāyāya / evañca so śramaṇuddeśo bhikṣū hi vucyamāno taṃ vastu pratiniḥsareya ityetaṃ kuśalanno ca pratinissareyasto śramaṇuddeśo bhikṣūhi yāvantṛtīyakaṃ samanugrāhitavyo samanubhāṣitavyo tasya vastusya pratiniḥssagāya yāvantṛtīyakaṃ samanugrāhiyamāṇo vā samanubhāṣiyamāṇo vā taṃ vastuṃ pratiniḥsareya ityetaṃ kuśalanno ca pratiniḥsareyaḥ so śramaṇuddeśo bhikṣū hi nāśayitavyo adyadagreṇa te āyuṣman śramaṇuddeśa na caiva so bhagavānastathāgato(?)rhansamyak saṃbuddhe śāstāvyapadiśitavyo yaṃ pi ca dāni labhasi bhikṣūrhi sārdhaṃ dvirātraṃ vā trirātramvā sahagāraśayyāṃ sāyite adyadagreṇa nāsti gacchanasya cala prapalāhi / yo punabhikṣū jānantathārmaśitaṃ śramaṇuddeśaṃ yathāvādīntathā kāritāṃ pāpikāṃ dṛṣṭimapratiniḥsarantaṃ akṛtānudharmma upasthāye vā upalāyeya vā saṃbhuṃjeya vā saṃvaseya vā sahagāraśayyāṃ vā kalpeya pācattikam /

PrMoSū(Mā)_Pāc.48. navacīvaralābhinā bhikṣuṇā trayāṇāmduvarṇīkaraṇānāmanyatarānyataraṃ durvvaṇṇīkaraṇasādayitavyaṃ / nīlamvā kardamamvā kālaśyāmanvā tato ca bhikṣūranādāya navaṃ cīvaraparibhuṃjeya pācattikam /

PrMoSū(Mā)_Pāc.49. yo punarbhikṣūranyatra adhyārāme vā adhyāvasathe vā / ratanamvā ratanasaṃmatamvā udgṛhṇāya vā udgṛhṇāyeya vā pācattikam / ākāṃkṣamāṇena bhikṣuṇā ratanamvā ratanasammatamvā / adhyārāme vā adhyāvasathe vā udgṛhṇītavyaṃ vā udgṛhṇāyayitavyaṃ vā yasya bhaviṣyati so hariṣyatīti etadevapratyayaṃ kṛtvā ananyamiyamatrasāmīcī /

PrMoSū(Mā)_Pāc.50. anvarddhamāsaṃ snānamuktaṃ bhagavatā anyatrasamaye pācattikam /

tatrāyaṃ samayo dvyarddho māso śeṣe grīṣmāṇāmvarṣāṇāṃ ca purimo māso ityete ardhātīya māsaḥ paridāhakālasamayo adhvānagamanakālasamayo gilānasamayo karmasamayo vātasamayo vṛṣṭisamayo ayamatrasamayoḥ /

udyānam // [41] kṣobhiḥ [42] sahagāra [43] cchandam [44] udyojanā [45-46-47] trayo'ntarāyikā [48] akṛtakalpam [49] ratanaṃ [50] snānena // pañcamo vaggaḥ //

PrMoSū(Mā)_Pāc.51. yo punabhikṣu jānia prāṇakamudakaṃ paribhuṃjeya pācattikam /

PrMoSū(Mā)_Pāc.52. yo punabhikṣū avelaka sya vā avelikāya vā parivrājakasya vā parivrājakāye vā svahastaṃ khādanīyamvā bhojanīyamvā dadyātpācattikam //

PrMoSū(Mā)_Pāc.53. yo punabhikṣū jānantaṃ bhojanīye kule anupakhajjāsane niṣadyāṃ kalpeya pācattikam //

PrMoSū(Mā)_Pāc.54. yo punabhikṣu jania bhojanīye kule praticchannāsane niṣadyāṃ kalpeya pācattikam //

PrMoSū(Mā)_Pāc.55. yo punabhikṣurudyaktāṃ se nāmdarśanāya gaccheya pācattikam /

PrMoSū(Mā)_Pāc.56. syāttasya bhikṣusya kvacideva pratyayosanāyāṅgamanāya dvi[rā] tramvā trirātramvā tena bhikṣuṇāsenāyāṃ vasitavyaṃ taducarīṃ vaseya pācattikam //

PrMoSū(Mā)_Pāc.57. tatrāpi ca bhikṣu dvirātramvā trirātramvā senāyāṃ vasamāno āyūhikamvā niyūhikaṃmvā aneka vyūhamvā dhvajāmvā śīrṣamvā darśanāya gaccheya pācattikam //

PrMoSū(Mā)_Pāc.58. yo punabhikṣu bhikṣuṃ prahareya pācattikam /

PrMoSū(Mā)_Pāc.59. yo punabhikṣu bhikṣusya talaśaktikāmāvarjeya pācattikam //

PrMoSū(Mā)_Pāc.60. yo punarbhikṣu jānan bhikṣūsya dusthūlāmāpattiṃ kṛtamavyācīṇṇāṃ cchādeya so na pareṣāmāroceya kinti semāpare jānanneti avadya praticchādane pācattikam /

udyānaṃ // [51] saprāṇakam [52] avelako [53] anupakhajjaṃ / [54] pratichannāsanaṃ [55-56-57] senāyāṃ [58] praharati [59] talaśaktikā [60] praticchādanena // ṣaṣṭho vaggaḥ //

PrMoSū(Mā)_Pāc.61. yo punabhikṣu saṃcintya tiryagyonigataṃ prāṇinaṃ jīvitād vyaparopeya pācattikam /

PrMoSū(Mā)_Pāc.62. yo punabhikṣu bhikṣusya saṃcintya kaukṛtyamupasaṃhareya kintisa muhūrttampi aphāsu bhavediti pācattikam //

PrMoSū(Mā)_Pāc.63. yo punarbhikṣū bhikṣūsya vā bhikṣuṇīye vā śrāmaṇerasye vā śrāmaṇerīye vā śikṣamāṇāye vā cīvaramdatvā apratyuddhareya paribhuṃjeya apratyuddhāraparibhoge pācattikam //

PrMoSū(Mā)_Pāc.64. yo punarbhikṣū bhikṣūsya pātriṃ vā cīvaraṃ vā niṣīdanaṃ vā sūcīvigrahamvā apaniheyamvā apanihāyeya vā antamasato hāsyāñcāpi pācattikam //

PrMoSū(Mā)_Pāc.65. yo punabhikṣū bhikṣūṃ bhīṣeya pācattikam

PrMoSū(Mā)_Pāc.66. udake hastasammardanāt pācattikam //

PrMoSū(Mā)_Pāc.67. aṅgalipracodanāt pācattikam //

PrMoSū(Mā)_Pāc.68. yo punabhikṣū mātṛgrāmeṇa sārddhaṃ saṃvidhāya adhvānamārgaṃ pratipadyet antamasato grāmāntaraṃ pi pācattikam //

PrMoSū(Mā)_Pāc.69. yo punarbhikṣū mātṛgrāmeṇa sārddhaṃ sahagāraśayyāṃ kalpeya pācattikam //

PrMoSū(Mā)_Pāc.70. yo punarbhikṣū mātṛgrāmeṇa sārddhaṃ eko ekāyaraho niṣadyāṃ kalpeya pācattikam //

udyānam / [61] saṃcintya [62] kaukṛtya [63] mapratyuddharitya [64] kāpaniheya [65] bhiṣeya [66] udake [67] aṃgulī [68] saṃvidhāya [69] sahagāra [70] niṣadyāya // saptamo vaggaḥ //

PrMoSū(Mā)_Pāc.71. yo punarbhikṣū jānantaṃ unaviṃśativarṣaṃ pudgalaṃ bhikṣu upasaṃpādeya so ca pudgalo anupasaṃpanno te ca bhikṣū gārhyāṃ imaṃstathā bhikṣuṇāgarhaṇaṃ pācattikam //

PrMoSū(Mā)_Pāc.72. yo punarbhikṣū jānanstainyasārdhena sārdhaṃ saṃvidhāya adhvānamārgaṃ pratipadyeya antamasato grāmāntaraṃ pi pācattikam /

PrMoSū(Mā)_Pāc.73. yo punarbhikṣū svahastapṛthvīm khaneya vā khanāyeya vā antamasato iha khanehīti evaṃ vadeya pācattikam //

PrMoSū(Mā)_Pāc.74. cāturmāsikaṃ bhikṣuṇā pratyeka pravāraṇā sādayitavyā taduttariṃ sādiyeya anyatra punaḥ pravāraṇāye anyatra yāvajjīvikāye pācattikam //

PrMoSū(Mā)_Pāc.75. yo punarbhikṣū bhikṣū hi evaṃ vucyamāno ime hi te āyuṣman pañca hi āpattikāye anadhyāvācāya śikṣā karaṇīyeti / so bhikṣū tāṃ bhikṣunevaṃ vadeya na yāvadahamāyuṣmantānāṃ vacanena śikṣiṣyaṃ yāvadahaṃ na drakṣyāmi svavirānbhikṣūn sūtradharān vinayadharān mātṛkādharān madhyamānbhikṣūn sūtradharānvinayadharān mātṛkādharān navakānbhikṣū sūtradharān vinayadharān mātṛkādharānnatāṃstāvadahamupasaṃkramya paripṛṣṭhiṣyaṃ paripraśnī kariṣyanti pācattikam // śikṣyakāmena bhikṣuṇā ājñātavyamupalakṣitavyamupadhārayitavyam //

PrMoSū(Mā)_Pāc.76. surāmaireya madyapānaṃ pāpacattikam /

PrMoSū(Mā)_Pāc.77. bhikṣunādarye pācattikam /

PrMoSū(Mā)_Pāc.78. yo punarbhikṣū bhikṣū hi kalahajāte hi bhanḍana jāte hi vigrahavivādāpanne hi viharante hi upaśrotrasthāne tiṣṭheya yaṃ ete vadiṣyanti taṃ śrutvā upasaṃhariṣyāmīti / etadeva pratyayaṃ kṛtvā ananyamimantasya bhikṣūsya upaśrotrasthāne pācattikam //

PrMoSū(Mā)_Pāc.79. yo punabhikṣūḥ saṃghe viniścayakathā hi varttamānā hi utthāyāsanātprakrameya santaṃ bhikṣūmanāmantrayitvā anyatra tathārūpe atyāyike karaṇīye pācattikam //

PrMoSū(Mā)_Pāc.80. yo punabhikṣū āraṇyake śayyāsane viharanto vikāle grāmaṃ praviśeya santaṃ bhikṣūmanāmantrayitvā anyatra tathārūpe atyāyike karaṇīye pācattikam //

uddānaṃ // [71] ūnaviṃśati [72] stainyasārdhaṃ [73] pṛthivī [74] pravāraṇā [75] na śikṣiṣyaṃ [76] madyapāna [77] manādaryaṃ [78] mupaśrotra [79] viniścaya [80] āraṇyakena // aṣṭamo vaggaḥ //

PrMoSū(Mā)_Pāc.81. yo puna bhikṣū sabhakto samāno pūve bhaktaṃ paścādbhaktaṃ vā kuleṣu cāritramāpadyeya santaṃ bhikṣumanāmantrayitvā anyatra samaye pācattikam //

tatrāyam samayo cīvaradānakālasamayo ayamatrasamayo //

PrMoSū(Mā)_Pāc.82. yo punabhikṣū rājñāḥ kṣatriyasya mūrdhā abhiṣiktasya janapadasthāmavīryaprāprasya antaḥpuraṃ praviśeyāniṣkrānte rājāne aniṣkrānte antaḥpure aniggate hi ratane hi antamasato indrakīlampi atikrameya pācattikam //

PrMoSū(Mā)_Pāc.83. yo punabhikṣū dantamayamvā asthimayamvā śṛṅgamayamvā suvaṇṇamayamvā rūpyamayamvā ratanamayamvā sūcīvigrahaṃ kārāpeya bhedana pācattikam //

PrMoSū(Mā)_Pāc.84. mañcamvā pīṭhamvā bhikṣuṇā kārāpayamāṇena sugatāṣṭāṅgulapramāṇāḥ pādakāḥ kārāpayitavyāḥ / anyatrāṭṭanīye taduttariṃ kārāpeya cchedana pācattikam //

PrMoSū(Mā)_Pāc.85. yo punabhikṣū tūla saṃstṛte maṃce vā pīṭhe vā abhiniṣīdeya vā abhipadyeya vā uddāla na pācattikam //

PrMoSū(Mā)_Pāc.86. niṣīdanaṃ bhikṣuṇā kārāpayamāṇena prāmāṇikaṃ kārāpayitavyam / tatredaṃ pramāṇaṃ dīrghaśo dve vitastīyo sugatavitastinā tiryag rddhamanyatra daśavitasti kaṃ taduttariṃ kārāpeya cchedana pācattikam //

PrMoSū(Mā)_Pāc.87. kanḍumapraticchādanaṃ bhikṣuṇā kārāpayamāṇena prāmāṇikaṃ kārāpayitavyaṃ / tatredaṃ pramāṇaṃ dīrghaśo catvāri vitastīyo sugatavitastinā tiryagdve taduttariṃ kārāpeya cchedanapācattikam //

PrMoSū(Mā)_Pāc.88. varṣāśāṣṭikā bhikṣuṇā kārāpayamāṇena prāmāṇikā kārāpayitavyā tatredaṃ pramāṇaṃ dīrghaśo ṣaḍvitastīyo sugatavitastinā tiryag rddhatīyaṃ / taduttariṃ kārāpeya cchedana pācattikam //

PrMoSū(Mā)_Pāc.89. yo punabhikṣū sugatacīvarapramāṇaṃ cīvaraṃ kārāpeya kiñcitasya bhagavate tathāgatasyārhataḥ samyak saṃbuddhasya sugatasya sugatacīvarapramāṇaṃ dirghaśo nava vitastīyo sugatavitastinā tiryaka ṣaḍ idantasya bhagavato tathāgatasyārhataḥ samyak saṃbuddhasya sugatasya sugatacīvarapramāṇaṃ tato vā punaruttariṃ kārāpeya cchedana pācattikam //

PrMoSū(Mā)_Pāc.90. yo punabhikṣū bhikṣūsya dusto doṣānkupito anāttano amulakena saṃghātiśeṣeṇa dharmmeṇānudhvaṃseya pācattikam //

PrMoSū(Mā)_Pāc.91. yo punabhikṣū jānan sāṃdhikaṃ lābhaṃ saṃghe pariṇataṃ pudgalo pudgalasya pariṇāmeya pācattikam //

PrMoSū(Mā)_Pāc.92. yo punabhikṣūranvarddhamāsaṃ sūtre prātimokṣe uddiśyamāne evaṃ vadeya adya punarahaṃ jānāmi idānīṃ punarahaṃ jānāmi ayampi dharmo sūtrāgato sūtraparyāpanno anvarddhamāsaṃ sūtre prātimokṣe uddeśamāgacchati yāvadahannajānāmi tāvannāstīthaṃ makṣamāpattirjānea ca te bhikṣū taṃ bhikṣūm sakṛtdvitthikkhutto trikkhutto āgatapūrvvaṃ pi sannidhapūrvvaṃ pi kaḥ punarvvādo bahuśo nāsti kho punastasya bhikṣūsya ajñānena muktiḥ / atha iyāṃpi ca so bhikṣūrāpattimāpanno tu kṣiprameva yathādharmmaṃ yathāvinayaṃ kārāpayitavyo uttariṃ saṃmohamāpādayitavyo tasya te āyuṣman lābhādurlabdhāyastvaṃ anvarddhamāsaṃ sūtre pratimokṣo uddiśyamānenāsthīkṛtvā na manasi kṛtvā na sarvvacetasā samanvāhṛtya avahitaśroto sankṛtya dharmaśṛṇoṣīti imantasya bhikṣūsya sammohanayā pācattikam //

uddānam // [81] sabhakto [82] rājño [83] sūcīgṛhaṃ [84] mañca [85] tūla [86] niṣīdanaṃ [87] kanḍu [88] varṣāśāṣṭikā [89] sugatacīvara [90] mabhyākhyānaṃ [91] pariṇāmana [92] majñānakena // navamo vaggaḥ //

vaggāṇāmuddānaṃ [1] mṛṣā [2] bījaṃ [3] asammato [4] ekāhaparamo [5] kṣobhi [6] saprāṇakaṃ [7] sañcintya [8] unaviṃśati [9] sabhaktakena // navamaḥ uddiṣṭāḥ //

kho punarāyuṣmanto dvānavati śuddhapācattikā dharmmāstatrāyuṣmanto pṛcchāmi kaccittha pariśuddhā dvitīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ / tṛtīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ pariśuddhā atrāyuṣmanto yasmāttūṣṇīṃ mevametandhārayāmi /

VI. THE FOUR PRATIDESANIYA DHARMAS.

ime kho punarāyuṣmanto catvāraḥ pātideśanikā dharmā anvarddhamāsaṃ sūtre prātimokṣe uddeśamāgacchanti /

PrMoSū(Mā)_Pratid.1. yo punabhikṣu āraṇyake śayanāsane viharanto pūrvve apratisamveditaṃ vahidvā apratigṛhītamantevāsa vastusminnagilāno svahastaṃ khādanīyamvā bhojanīyamvā pratigṛhṇitvā khādeya vā bhuñjeya vā bhuktāvinā tena bhikṣuṇā pratideśayitavyaṃ / asaṃpreyamme āyuṣman gārhyamprātideśanikaṃ dharmmamāpanno taṃ dharmapratideśayāmi ayaṃ dharmmo prātideśaniko //

PrMoSū(Mā)_Pratid.2. yo punabhikṣuranyātikāye bhikṣuṇīye antaragṛhaṃ praviṣtāye agilāno svahastaṃ khādanīyaṃ vā bhojanīyamvā pratigṛhṇitvā khāde ya vā bhuñjeya vā bhuktā vinā tena bhikṣuṇā pratideśayitavyaṃ / asaṃpreyamme āyuṣman gārhyampratideśanikaṃ dharmmamāpanno taṃ dharmmaṃ pratideśayāmi / ayaṃ pi dharmmo prātideśaniko /

PrMoSū(Mā)_Pratid.3. bhikṣu kho punarantaragṛhe nimantritakānmuñjanti tatra ca bhikṣuṇī viśvāsamānarūpāsthitā bhavati so evamāha iha odanaṃ dehi iha sūpaṃ dehi iha vyañjanaṃ dehīti vadeya sarvehi te bhikṣū hi sā bhikṣūṇī evamasya vacanīyā / āgamaya tāvattvaṃ bhagini yāvadbhikṣū bhuñjantīti ekabhikṣū pi ca tāṃ bhikṣuṇīnnevaṃ vadeya / āgamaya tāvattvaṃ bhagini yāvadbhikṣū bhuñjantīti bhuktāvīhi te hi bhikṣu hi pratideśayitavyaṃ / asaṃpreyamme āyuṣman gārhyampratideśanikaṃ dharmamāpanno taṃ dharmaṃ pratideśayāmi / ayampi dharmmo pratideśaniko //

PrMoSū(Mā)_Pratid.4. yāni kho punarimāni śikṣasammatā ni kulāni bhavanti / tatra ca bhikṣūḥ pūrvve apravārito upasaṃkramitvā svahastaṃ khādanīyaṃ vā bhojanīyaṃ vā pratigṛhṇitvā khādeya vā bhuṃjeya vā bhuktāvinā tena bhikṣuṇā pratideśayitavyaṃ / asaṃpreyamme āyuṣman gārhyaṃ pratideśanikaṃ dharmamāpanno taṃ dharmaṃ pratideśayāmi / ayaṃ pi dharmo pratideśaniko //

uddānam // [1] āraṇyaka [2] mantaragṛhe [3] bhikṣū ca nimantritakāḥ [4] śaikṣasammatena catvāraḥ uddiṣṭāḥ //

kho punarāyuṣmanto catvāraḥ prātideśanikā dharmāstatrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ / dvitīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ tṛtīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ pariśuddhāḥ atrāyuṣmanto yasmāttūṣṇīmevametaṃ dhārayāmi /

VII. THE SIXTY-SEVEN SAIKSA DHARMAS.

ime kho punarāyuṣmano sātireka pañcāṣaḍ śikṣādharmmā anvarddhamāsaṃ sūtre prātimokṣe uddeśamāga cchanti /

PrMoSū(Mā)_Śai.1. parimaṇḍalannivasanaṃ nivāsayiṣyāmīti śikṣā karaṇīyā / PrMoSū(Mā)_Śai.2. parimaṇḍalaṃ cīvaraṃ prāvariṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.3. svasaṃvṛto antaragṛhamupasaṃkramiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.4. na ukṣiptakṣūrantaragṛhamupasaṃkramiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.5. alpaśabdo antaragṛhamupasaṃkramiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.6. na ujhaggīkāya antaragṛhamupasaṃkramiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.7. na oguṇṭhikāya antaragṛhamupasaṃkramiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.8. na ukṣiptikāya antaragṛhamupasaṃkramiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.9. na ukkuṭṭikāya antaragṛhamupasaṃkramiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.10. na khambhakṛto antaragṛhamupasaṃkramiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.11. na kāyapracālakamantaragṛhamupasaṃkramiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.12. na śīrṣapracālakamantaragṛhamupasaṃ kramiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.13. na bāhuvikṣepakamantaragṛhamupasaṃkramiṣyāmīti śikṣākaraṇīyā /

uddānam [1] nivasanaṃ [2] prāvaraṇaṃ [3] susaṃvṛto [4] cakṣūḥ [5] śabda [6] nojhaggīkā [7] na oguṇṭhikā [8] nokṣiptikā [9] na ukkuṭṭikā [10] na khambha [11] na kāya [12] na śīrṣa [13] na bāhukena / prathamo vaggaḥ /

PrMoSū(Mā)_Śai.14. susaṃvṛto antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.15. na ukṣiptacakṣū antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.16. alpaśabdo antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.17. na ujhaggīkāya antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.18. na oguṇṭhikāya antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.19. na ukṣiptikāya antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.20. na osaktikāya antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.21. na pallatthikāya antaragṛhe niṣī diṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.22. na khambhakṛto antaragṛhe niṣīdiśyāmīti śi[kṣā] karaṇīyā / PrMoSū(Mā)_Śai.23. na antaragṛhe niṣaṇṇo hastaṃ kokṛtyamvā pādakaukṛtyamvā kariṣyāmīti śikṣākaraṇīyā /

uddānaṃ // [14] susaṃvṛto [15] cakṣuḥ [16] śabda [17] nojhaggikā [18] na oguṇṭhikā [19] nokṣiptikā [20] nośaktikā [21] na pallatthikā [22] na khambha [23] na hastapādakaukṛtyena / dvitīyo vaggaḥ //

PrMoSū(Mā)_Śai.24. satkṛtya piṇḍapātraṃ pratigṛhṇiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.25. samasūpaṃ piṇḍapātraṃ paribhuñjiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.26. na stūpakārakaṃ piṇḍapātraṃ paribhuñjiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.27. nāvakīrṇṇakārakaṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.28. nāvagaṇḍakārakaṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.29. na jihvā nicārakaṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.30. nāti mahamte hi kavaḍe hi piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.31. nānāgatekavaḍe mukhadvāraṃ vivariṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.32. na kavaḍotkṣepakaṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.33. na kavaḍacchedakaṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.34. na sakavaḍena mukhena vāca bhāṣiṣyamīti śikṣākaraṇīyā /

uddānaṃ // [24] satkṛtya [25] samasūpa [26] na sūpa [27] nāvakīṇṇa [28] nāvaganḍa [29] na jihvā [30] nātimahāntaṃ [31] nānāgataṃ [32] na kavaḍotkṣepaka [33] na kavaḍacchedaka [34] na sakavaḍena mukhena vācaṃ // tṛtīyo vaggaḥ //

PrMoSū(Mā)_Śai.35. na pātraṃ nirllehakaṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.36. na hastanirllehakaṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.37. nāṃguṃlillehakaṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.38. na cuccūkāraṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.39. na surusurukāraṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.40. na śuluśulukārakaṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.41. na hastanirddhūnakaṃ piṇḍapātraṃ paribhuñjiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.42. na sitthāvakārakaṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.43. nātivelāparasya pātrannidhyāyiṣyāmi odhyāyanakarmatāmupādāyeti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.44. pātrasaṃjñīpiṇḍapātraṃ paridṛśyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.45. na agilāno odanamvā sūpamvā vyañjanamvā ātmātvāya kule hi vijñāpetvā vā vijñāpāyetvā vā piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.46. nadinnadinnāniṣṭhaṃ janāni odanena pracchādayiṣyāmi / bhūyo āgamanakarmatāmupādāyeti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.47. na sasithāmyānodakaṃ pṛthivyānniṣiñciṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.48. na saśitthena pāṇinā pānīyasthālakaṃ pratigṛhṇiṣyāmīti śikṣākaraṇīyā /

uddānam / [35-36-37] trayo nirllehāḥ / [28] cucu [39] surusuru [40] na śuluśulu [41] na hasta [42] na sittha [43] na odhyāyana [44] pātrasaṃjñī [45] rvijñapti [46] cchādayati [47] pātrodaka [48] sasitthena // catutho vagaḥ //

PrMoSū(Mā)_Śai.49. na thito niṣaṇṇasya agilānasya dharmmandeśayiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.50. na niṣaṇṇo niṣadyasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.51. na nīcāsane niṣaṇṇo uccāsane niṣaṇṇo agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.52. na upānahārūḍhasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.53. na pādukārūḍhasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.54. na oguṇṭhikākṛtasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.55. na saṃmukhāveṣṭhitasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.56. na osaktikāya niṣaṇṇasyāgilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.57. na pallatthikāya niṣaṇṇasya agilāna sya dharmandeśayiṣyāmīti śikṣākaraṇīyā /

uddānam // [49] na thito [50] na niṣaṇṇo [51] uccāsana [52] upānaha [53] pādukā [54] oguṇṭhikā [55] na sanmukha [56] na osattikā [57] na pallatthikāya / pañcamo vagaḥ /

PrMoSū(Mā)_Śai.58. na śastrapāṇasya agilānasya dharmadeśayiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.59. nāyudhapāṇisya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.60. na daṇḍapāṇisya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.61. na chatrapāṇisya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.62. na utpathena gacchanto pathena gacchantasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.63. na pṛṣṭhato gacchanto purato gacchantasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.64. na pādena gacchanto yānena gacchantasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.65. na harite tṛṇe ucchāraṃ vā praśrāvaṃ vā kheḍḍaṃ vāsiṃhāṇaṃ vā agilāno kariṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.66. na udake uccāraṃ vā praśrāvaṃ vā kheḍḍaṃ vā siṃhāṇakaṃ vā agilāno kariṣyāmīti śikṣākaraṇīyā / PrMoSū(Mā)_Śai.67. na sthito uccāramvā praśrāvamvā agilāno kariṣyāmīti śikṣākaraṇīyā /

uddānam // [58-59] na śastrāyudha [60] daṇḍa [61] cchatra [62] utpatha [63] pṛṣṭhato [64] yānaṃ [65] haritaṃ[66] udaka [67] sthitena / ṣaṣṭho vargaḥ //

uddiṣtāḥ kho punarāyuṣmanto sātirekapañcāśata śaikṣādharmāḥ / tatrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ / dvitīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ / tṛtīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ / pariśuddhāḥ atrāyuṣmanto yasmāttūṣṇīmevametandhārayāmi /

VIII. THE SEVEN ADHIKARANA SAMATHA DHARMAS.

ime kho punarāyuṣmanto sapta adhikaraṇasamathādharmā anvardhamāsaṃ sūtre prātimokṣe uddeśamāgacchanti /

PrMoSū(Mā)_AŚ.1. ye utpannotpannānāmadhikaraṇānāṃ śamathāya vyapaśamathāya sanvakṛte / saṃyyathīdaṃ saṃmukhavinayo śamatho / PrMoSū(Mā)_AŚ.2. smṛtivinayo śamatho / PrMoSū(Mā)_AŚ.3. amūḍhavinayo śamatho / PrMoSū(Mā)_AŚ.4. pratijñākārako śamatho / PrMoSū(Mā)_AŚ.5. tasya pāpeyasiko śamatho / PrMoSū(Mā)_AŚ.6. yo bhūyasiko śamatho / PrMoSū(Mā)_AŚ.7. tṛṇaprastārako ca śamatho / saptamo /

uddiṣtāḥ kho punarāyuṣmanto sapta adhikaraṇasamathādharmā sūtrā yuṣmanto pṛcchāmi kaccittha pariśuddhāḥ / dvitīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ / tṛtīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ / pariśuddhāḥ atrāyuṣmanto yasmāttūṣṇīmevametaṃ dhārayāmi /

ime kho punarāyuṣmanto duve dharmāḥ / dharmo anudharmaśu anvardhamāsaṃ sūtre prātimokṣe uddeśamāgacchanti /

tatra dharmo nāma yamubhayato vinayo / anudharmo nāma yā atra pratipattiḥ //

uddiṣtāḥ kho punarāyuṣmanto duve dharmāḥ / dharmo anudharmaśu tetrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ / dvitīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ tṛtīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ / pariśuddhāḥ atrāyuṣmanto yasmāttūṣṇīmevametaṃ dhārayāmi /

uddiṣṭaṃ / kho punarāyuṣmanto prātimokṣasya vastu / uddiṣṭaṃ nidānaṃ / uddiṣṭāścatvāraḥ pācattikā dharmāḥ / uddiṣtā trayodaśasaṃghātiśeṣāḥ dharmāḥ / uddiṣtāḥ duve aniyatā dharmāḥ / uddiṣṭā triṃśannisargikapācattikā dharmāḥ / uddiṣtā dvānavati śuddha pacattikā dharmāḥ / uddiṣtāḥ catvāraḥ prātideśanikā dharmāḥ / uddiṣtāḥ sātirekapaścāṣaḍ śaikṣā dharmāḥ / uddiṣtāssaptadhikaraṇaśamathādharmāḥ / uddiṣtā duve dharmāḥ / dharmo anudharmaśu / etakoyaṃ punastasya bhagavato tathāgatasyārhataḥ samyak saṃbuddhasya dharmavinayo prātimokṣasūtrāgato sūtraparyāpanno yo vā anyopi kaściddharmasya anudharmo tatra samagre hi sarvve hi sahite hi saṃmodamāne hi avivadamāne hi ekoddeśe hi kṣīrodakī kṛtehi śāstuḥ śāsanaṃ dīpayamāne hi / sukhañca phāsuñca viharante hi anadhyāvācāya śikṣākaraṇīyā /

PrMoSū(Mā)_Schlußv.1. kṣāntiḥ paramantapo titikṣā nirvvāṇaṃ paramaṃ vadanti buddhāḥ / nahi pravrajitaḥ paropaghātī śravaṇo bhoti parānviheṭhayantaḥ /

idamtasya bhagavato vipaścitasya tathāgatasyārhataḥ samyaksaṃbuddhasva acirābhisaṃbuddhasya nirarbbude bhikṣusaṃghe saṃkṣiptena prātimokṣaṃ subhāṣitam //

PrMoSū(Mā)_Schlußv.2. āropavādī aparopaghātī pratimokṣe ca samvare mātrajñatā ca / bhuktismiṃ prāntañca śayanāsanaṃ adhicitte cāyogo etaṃ buddhānuśāsanaṃ //

idaṃ tasya bhagavato śaikṣisya tathāgatasyārhataḥ samyaksaṃbuddhasya acirābhisaṃbuddhasya nirarbbude bhikṣusaṃghe saṃkṣiptena prātimokṣaṃ subhāṣitam //

PrMoSū(Mā)_Schlußv.3. adhicetasi mā pramādyate munino maunapadeṣuśikṣataḥ /
śokāḥ na bhavanti tāyino upaśāntasya sadāsmṛtīmataḥ //

idaṃ tasya bhagavate viśvabhuvasya tathāgatasyārhataḥ samyak saṃbuddhasya nirarbbude bhikṣusaṃghe saṃkṣiptena pratimokṣaṃ subhāṣitaṃ //

PrMoSū(Mā)_Schlußv.4. sarvva pāpasyākaraṇaṃ kuśalasyopasaṃpadā /
sucitte paryodamanaṃ etad buddhānuśāsanam //

idantasya bhagavato krukrucchandasya tathāgatasyārhataḥ samyak saṃbuddhasya acirābhisaṃbuddhasya nirarbbude bhikṣusaṃghe saṃkṣiptena pratimokṣaṃ subhāṣitaṃ //

PrMoSū(Mā)_Schlußv.5. yathāhi bhramaro puṣpamvaṇṇagandhagaheṇyaṃ paraiti rasamādāya evaṃ grāme muniścaret /

PrMoSū(Mā)_Schlußv.6. na pareṣāṃ vilomāni na pareṣāṃ kṛtākṛtam /
ātmanastu samīkṣet kṛtānyakṛtāni ca //

idantasya bhagavato konākamunisya tathāgatasyārhataḥ samyaksaṃbuddhasya acirābhisaṃbuddhasya nirarbbude bhikṣusaṃghe saṃkṣiptena pratimokṣaṃ subhāṣitam /

PrMoSū(Mā)_Schlußv.7. nāsti dhyānamaprajñasya prajñānāsti adhyāyato /
yasya dhyānañca prajñā ca sa vai nirvāṇasya antike //

tatrāyamādi bhavati / iha prajñasya bhikṣuṇo indriyaiguptiḥ saṃjñaptiḥ prātimokṣe ca saṃvaro //

PrMoSū(Mā)_Schlußv.8. nityaṃ bhajet kalyāṇaṃ śuddhājīvamatandritaṃ /
pratisaṃstaravatti ca acārakuśalosi yā //

tataḥ prāmodya bahulo bhikṣurnirvāṇasyeva antike //

idaṃ tasya bhagavataḥ kāśyapasya tathāgatasyārhataḥ samyaksaṃbuddhasya acirābhisaṃbuddhasya nirarbbude bhikṣusaṃghe saṃkṣiptena prātimokṣaṃ subhāṣitam //

PrMoSū(Mā)_Schlußv.9. cakṣuṣā saṃvaraḥ sādhuḥ sādhuḥ śrotreṇa saṃvaraḥ /
ghrāṇena saṃvaraḥ sādhuḥ sādhujihvāya saṃvaraḥ /
kāyena saṃvaraḥ sādhu manasā sādhu saṃvaraḥ /
sarvatra saṃvṛto bhikṣuḥ sarvaduḥkhātpramucyate //

idantasya bhagavataḥ śākyamuneḥ śākyādhirājasya tathāgatasyārhataḥ samyak sambuddhasya acirābhisaṃbuddhasya nirarbbude bhikṣusaṃghe saṃkṣiptena pratimokṣaṃ subhāṣitam /

etāni pratimokṣāṇi saṃbuddhānāṃ śirīmatāṃ / kirtītāḥ ...................................................maṃ.......................................

[1] vipaśvī ānāyavadyañca [2] śikhī prakāśayati adhicittañca [3] viśvabhuḥ / akaraṇañca pāpānāṃ [4] krukrucchandaḥ / duryāñca [5] konākamuniḥ / [6] dhyānāni ca kāśyapo prakāśayati [7] saṃvaraṃ śākyamuneḥ / ete saptadaśabalā / mahāprajñā amitabuddhī saptānāṃ samyak saṃbuddhānāṃ....nā....śyā....dhipatīnāṃ dharmākhyānāni uktāni / uddistaṃ prātimokṣasūtraṃ / kṛtaṃ saṃghena yo ca dha....āryāḥ....pālayantu / samāptaṃ / prātimokṣasūtraṃ āryamahāsāṃghikānāṃ lokottaravādināṃ mādhyāddeśikānāṃ pāṭhi.... / ye dharmahetuprabhavā taṃ pi tathāgato avadatteṣāñca yonirodhaṃ evaṃ vādī mahāśravaṇaḥ / ye dharmmo yaṃ pravaramahāyāna payiśya śākyabhikṣuloka .... /

śākyabhikṣu śrīvijayabhadralikhitamidam //