Poṣadhavastu

Header

This file is an html transformation of sa_poSadhavastu.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vinv02_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Posadhavastu of the Vinayavstvagama of the Mulasarvastivadin (Vastu 2 im Vinayavastu)
Based on the edition by Hai-yan Hu-von Hinüber: Posadhavastu, Vorschriften für die buddhistische Beichtfeier im Vinaya der Mulasarvastivadins, Reinbek 1994 (Studien zur Indologie und Iranistik, Monographie 13). = Poṣ-v

Cf. Gilgit Manuscript, ed. N. Dutt, vol. III: Mulasarvastivadavinayavastu, part IV (Calcutta 1950), pp. 69-116: Posadhavastu
dto.: second edition, Delhi 1984.

GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ō1974 (Sata-Pitaka Series 10). (Some parts of the folios of the Anavaptagathas of the Bhaisajyavastu and some Prajnaparamita texts are not reproduced)

dto.: repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2; the folios 43-53 of the Stein collection [Pravrajyāvastu/Poṣadhavastu] are not reproduced anymore)

Input by K. Wille (Göttingen, Germany)

BOLD for references
ITALICS for restored passages
{...} = emendation
* = virama

Revisions:


Text

Poṣadhavastu

Poṣ-v 256

Poṣ-v 1. (53v = GBM 6.707) piṇḍoddānam* ||

tīrthikā kapphiṇa āvāso bhikṣupeyālapaścimam* || ||

Poṣ-v 2. uddānam* ||

tīrthikāḥ poṣadham āhuḥ kiṃ na poṣadhaḥ kriyate | visaṃkete na niṣīdanti kutra poṣadham uddiśet* || ||

Poṣ-v 3.1. bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe |

Poṣ-v 3.2. tena khalu samayena saṃbahulā rājagṛhīyakā upāsakā divādivaṃ evodyuktā abhūvan bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāyai |

Poṣ-v 3.3. atha saṃbahulānāṃ rājagṛhīyakānām upāsakānām etad abhavat* atiprātas tāvad asmākaṃ bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāyai | pratisaṃlīno bhagavān pratisaṃlīnāś ca manobhāvanīyāś ca bhikṣavo yan nu vayaṃ yenānyatīrthikaparivrājakānām ārāmas tenopasaṃkramema |

Poṣ-v 3.4. atha saṃbahulā rājagṛhīyakā upāsakā yenānyatīrthikaparivrājakānām ārāmas tenopasaṃkrāntā upasaṃkramyānyatīrthikaparivrājakais sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisāryaikānte niṣaṇṇāḥ |

Poṣ-v 258

Poṣ-v 3.5. athānyatamas tīrthyas tīrthyān idam avocat* kin nu bhavanto 'smākam eva niṣadyā kriyā poṣadhaś ca prajñāyate āhosvic chramaṇānām api śākyaputrīyāṇāṃ |

Poṣ-v 3.6. athānyatamas tīrthyas tīrthyān idam avocat* asmākam eva bhavanto niṣadyā kriyā poṣadhaś ca prajñāyate na tv eva śramaṇānāṃ śākyaputrīyāṇāṃ |

Poṣ-v 3.7. atha saṃbahulā rājagṛhīyakā upāsakāḥ saṃbahulānām anyatīrthikaparivrājakānāṃ bhāṣitaṃ nābhinandanti na pratikrośanti anabhinandyāpratikrośya utthāyāsanebhyaḥ prakrāntāḥ |

Poṣ-v 3.8. te yena bhagavāṃs tenopasaṃkrāntāḥ upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇāḥ | ekāntaniṣaṇṇā rājagṛhīyakā upāsakā yāvān evaiṣām abhūt saṃbahulair anyatīrthikaparivrājakais sārdham antarākathāsamudāhāras tat sarvaṃ bhagavato vistareṇārocayanti |

Poṣ-v 3.9. evaṃ cāhur aho bata bhagavān asmākam api niṣadyā kriyā poṣadhaṃ ca prajñapayed anukaṃpām upādāya |

Poṣ-v 3.10. adhivāsayati bhagavān saṃbahulānāṃ rājagṛhīyakānām upāsakānāṃ tūṣṇīṃbhāvena |

Poṣ-v 260

Poṣ-v 3.11. atha saṃbahulā rājagṛhīyakā upāsakā bhagavataḥ tūṣṇīṃbhāvenādhivāsanāṃ viditvā bhagavato bhāṣitam abhinandyānumodya bhagavato 'ntikāt prakrāntaḥ |

Poṣ-v 4. tatra bhagavān bhikṣūn āmantrayate sma | tasmād anujānāmi bhikṣubhir adyāgreṇa niṣadyā kriyā poṣadhaś ca pratijāgartavyaḥ |

Poṣ-v 5.1. uktaṃ bhagavatā adyāgreṇa bhikṣubhir niṣadyā kriyā poṣadhaś ca pratijāgartavya iti | te na jānanti kā niṣadyā kā kriyā kaḥ poṣadha iti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |

Poṣ-v 5.2. bhagavān āha | niṣadyā ucyate yogaḥ | eta yūyaṃ bhikṣava imam eva kāyam ūrdhvaṃ pādatalād adhaḥ keśamastakāt tvakparyantaṃ yathāsthitaṃ yathāpraṇihitaṃ pūrṇaṃ nānāprakārasyāśuceḥ pratyavekṣadhvaṃ | santy asmin kāye keśā romāṇi nakhā dantā rajo malaṃ tvaṅ māṃsam asthi snāyu sirā vṛkkā hṛdayaṃ plīhā klomaka āntrāṇy antraguṇāny āmāśayaḥ pakvāśaya audaryakaṃ yakṛt purīṣam aśru svedaḥ kheṭaś śiṃghāṇako vasā lasīkā majjā medaḥ pittaṃ śleṣmā pūyaḥ śoṇitaṃ mastakaṃ (54r = GBM 6.1058) mastakaluṅgaṃ mūtraṃ ca iti |

Poṣ-v 262

Poṣ-v 6.1. uktaṃ bhagavatā yogo vāhayitavya iti bhikṣavo gocarāya prasṛtā api yogaṃ vāhayanti | te bhrāntena hastinā sārdhaṃ samāgacchanti bhrāntenāśvena bhrāntena padātikena ca sārdhaṃ samāgacchanti nipatanti | aśrāddhā avasphaṇḍayanti | āryāḥ kiṃ na paśyatheti | te kathayanti | yogaṃ vāhayāmaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |

bhagavān āha | na gocarāya prasṛtena yogo vāhayitavyaḥ |

Poṣ-v 6.2. te dvārakoṣṭhake yogaṃ vāhayanti | pracālayanti ca | aśrāddhā avasphaṇḍayanti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |

bhagavān āha | na dvārakoṣṭhake yogo vāhayitavyaḥ |

Poṣ-v 264

Poṣ-v 6.3. te prāsāde vāhayanti | sa evādīnavo bhavati |

bhagavān āha | na bhikṣuṇā prāsāde yogo vāhayitavyaḥ |

Poṣ-v 6.4. te layane vāhayanti | dhyāyināṃ kaṇṭakaśabdena cittaikāgryaṃ na labhante | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |

bhagavān āha | na layane yogo vāhayitavyaḥ |

Poṣ-v 6.5. te araṇye bhāvayanti | coradhūrtasiṃhavyāghradvīpīnāṃ gamyā bhavanti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |

bhagavān āha | nāraṇye yogo bhāvayitavyaḥ |

Poṣ-v 6.6. te grāmasamīpe sagatya bhāvayanti | aśrāddhā avasphaṇḍayanti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |

Poṣ-v 266

bhagavān āha | sa pradeśaḥ śākhābhir vā kiṭakair vā veṣṭayitavyaḥ |

Poṣ-v 6.7. veṣṭito bhavati | aśrāddhā avasphaṇḍayanti | āryāḥ kim iyaṃ vāṭiḥ karkaṭikāyā vā mūlasya vā bhavati | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |

bhagavān āha | sa pradeśaḥ kanthābhir vā parikhābhir vā veṣṭayitavyaḥ |

Poṣ-v 6.8. veṣṭito bhavati | aśrāddhā avasphaṇḍayanti | āryāḥ kim iyaṃ vāṭir mātuluṅgasya vā dāḍimasya vā bhavati | te kathayanti yogaṃ vāhayāmaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |

bhagavān āha | tasmād anujānāmi prahāṇaśālā māpayitavyā |

Poṣ-v 7. uktaṃ bhagavatā prahāṇaśālā māpayitavyeti | te na jānanti kīdṛśā prahāṇaśālā | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |

Poṣ-v 268

bhagavān āha | dve prahāṇaśāle | khuḍḍalikā mahantikā ca | khuḍḍalikā dve layane | madhye suruṃgā | mahantikā daśalayanikā dvādaśalayanikā vā |

Poṣ-v 8.1. bhikṣavo layanaṃ kṛtvā dvāraṃ na yathāgrāhyaṃ muṃcanti |

bhagavān āha | dvāraṃ moktavyaṃ |

Poṣ-v 8.2. bhikṣavo kavāṭikāṃ na dadanti |

bhagavān āha | kavāṭikā dātavyā |

Poṣ-v 8.3. duḥkham udghāṭyate |

bhagavān āha| āyāmapaṭako dātavyaḥ |

Poṣ-v 8.4. śabdaṃ karoti |

bhagavān āha | adhastāc carmakhaṇḍako dātavyaḥ |

Poṣ-v 8.5 duḥkhaṃ badhyate |

bhagavān āha | + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + (54r10)

Poṣ-v 270

Poṣ-v 9.1. andhakāro bhavati |

bhagavān āha | vātāyano moktavyaḥ |

Poṣ-v 9.2. adhastān muṃcanti | coradhūrtasiṃhavyāghrāṇāṃ gamyā bhavanti |

bhagavān āha | nādhastān moktavyaḥ |

Poṣ-v 9.3. upariṣṭān muṃcanti | sa evādīnavo bhavati |

bhagavān āha | nopariṣṭān moktavyaḥ | dvau bhāgau chorayitavyā | chorayitvā tṛtīye (54v = GBM 6.1057) bhāge moktavye |

Poṣ-v 9.4. ta upariṣṭād dvau bhāgau chorayitvā adhastān muṃcanti |

bhagavān āha | adhastād dvau bhāgau cchorayitvā upariṣṭāt tṛtīye bhāge moktavyaḥ |

Poṣ-v 9.5. bhikṣavo bahirvistīrṇam antaḥsaṃvṛtaṃ kurvanti |

bhagavān āha | vātāyanaḥ sāgarākāra iva moktavyaḥ | bahiḥsaṃvṛto antarvistīrṇaḥ |

Poṣ-v 9.6. kākakalantakakapotāḥ praviśanti |

bhagavān āha | jālavātāyanaṃ kartavyaḥ |

Poṣ-v 272

Poṣ-v 9.7. tryaṃbukatrailāṭāḥ praviśanti |

bhagavān āha | kavāṭikā dātavyā |

Poṣ-v 9.8. vātenodghāṭyate |

bhagavān āha | ... dātavyāḥ |

Poṣ-v 9.9. duḥkhaṃ badhyate |

bhagavān āha | ... dātavyaḥ |

Poṣ-v 9.10. duḥkham udghāṭyate |

bhagavān āha | ajapadakadaṇḍakāṃ kṛtvā ... badhayitavyā | ajapadakadaṇḍakair udghāṭayitavyā |

Poṣ-v 10.1. tatrāsanena kāryam* |

bhagavān āha | mṛnmayāny āsanāni kartavyāni |

Poṣ-v 10.2. khakkhaṭā bhavanti |

bhagavān āha | pīṭhikā kartavyā |

Poṣ-v 10.3. uktaṃ bhagavatā pīṭhikā kartavyeti | te na jānanti kīdṛśā pīṭhiketi |

bhagavān āha | + + + + + + + + + + + + + + + kā kartavyā | tataḥ paścād vānair dātavyā |

Poṣ-v 274

Poṣ-v 10.4. te na jānate kati vāṇa iti |

bhagavān āha | paṃca vāṇāḥ | muṃjaśāṇavālvajo paṭaḥ sūkṣṃo vetraḥ |

Poṣ-v 10.5. khakkhaṭā bhavanti |

bhagavān āha | tūlikāḥ prāstārayitavyāḥ |

Poṣ-v 10.6. uktaṃ bhagavatā tulikāḥ prāstārayitavyāḥ | te na jānate kīdṛśā tūliketi |

bhagavān āha | dairghe catvāro hastāḥ tiryag dve | dvipuṭāṃ kṛtvā sīvayitavyāḥ | tataḥ paścāt tūlikena pūrayitavyāḥ |

Poṣ-v 10.7. te na jānate kati tūlikānīti |

bhagavān āha | paṃca tūlikāni | arkakāśikairakābakaśālmalītūlikāni | aparāṇy api paṃca tūlāni | ūrṇā śanaḥ karpāso nantakāni pāṃsutūlāni |

Poṣ-v 10.8. pūritā bhavanti | sarvan tat tūlam ekaṃ pradeśaṃ gacchati |

bhagavān āha | sūtreṇāntarā kākapadakā dātavyā | {Cf. SHT VIII (Erg.) 1033r1: sūtreṇāntarā kākapadakā dātavyā}

Poṣ-v 276

Poṣ-v 11.1. niṣadya pracālayanti |

bhagavān āha | ghaṭir {Cf. SHT VIII (Erg.) 1033r1} dhārayitavyā |

Poṣ-v 11.2. patati |

bhagavān āha | sūtrake baddhvā karṇe paribadhya dhārayitavyā |

Poṣ-v 11.3. tathāpi pracālayanti |

bhagavān āha | yaṣṭiḥ sārayitavyā |

Poṣ-v 11.4. bhikṣavaḥ kalamacchedyā kurvanti | vraṇaṃ karoti |

bhagavān āha | + + chedyā kartavyā |

Poṣ-v 11.5. tathāpi hanti |

bhagavān āha | nantakair veṣṭitvā mandaṃ sārayitavyaṃ |

Poṣ-v 11.6. tathāpi pracālayanti |

bhagavān āha | kandusakaḥ kṣeptavyaḥ |

Poṣ-v 278

Poṣ-v 11.7. bhikṣavo 'ndhakāre kṣipanti | sa na paśyati |

bhagavān āha | sūtrakair baddhvā kṣeptavyaḥ tato 'pi pratikarṣitavyaḥ {Cf. SHT VIII (Erg.) 1033r4: tataḥ paścāt punar ākarṣitavyaḥ} |

Poṣ-v 11.8. tathāpi pracālayanti |

bhagavān āha | puro dīpaḥ sthāpayitavyaḥ |

Poṣ-v 11.9. tathāpi pracālayanti |

bhagavān āha | ekapādo 'vatārayitavyaḥ |

Poṣ-v 11.10. tathāpi pracālayanti |

bhagavān āha | dvitīyaḥ pādo 'vatārayitavyaḥ |

Poṣ-v 11.11. tathāpi pracālayanti |

bhagavān āha | utthāya caṃkramitavyaṃ |

Poṣ-v 12.1. bhikṣavaś ... |{Cf. SHT VIII (Erg.) 1033v1: bhikṣavaḥ caṃkramanti + + + + + kān dhārikāṃ baddhavy.}

bhagavān āha | ... |

Poṣ-v 12.2. hastena dhārayanti | bhagavān āha | ... dhārayantaś caṃkramitavyaṃ |

Poṣ-v 12.3. sopānatkāś caṃkramante | śabdaṃ kurvanti |

bhagavān āha | na sopānatkena caṃkramitavyaṃ |

Poṣ-v 280

Poṣ-v 12.4. pāṃsunā pādau naśyete |

bhagavān āha | kālakuthaḥ prāstārayitavyaḥ |

Poṣ-v 12.5. snigdhaṃ bhavati |

bhagavān āha | prāhāṇikasyāhaṃ bhikṣavo bhikṣor āsamudācārikāṃ dharmāṃ prajñapayiṣyāmi | prāhāṇikena (55r = GBM 6.708) bhikṣuṇā tṛtīye tṛtīye divase pādau prakṣālayitavyau |

prāhāṇiko bhikṣuḥ yathāprajñaptān āsamudācārikāṃ dharmāṃ na samādāya vartate | sātisāro bhavati |

Poṣ-v 13.1. te tatra na māpayanti |

bhagavān āha | upariṣṭād dvitīyaṃ puraṃ kartavyaṃ |

Poṣ-v 13.2. duḥkhaṃ abhirūhyate |

bhagavān āha | sopānapaṅktayaḥ kartavyāḥ |

Poṣ-v 13.3. prapātaṃ bhavati |

bhagavān āha | vedikā parikṣeptavyā |

Poṣ-v 13.4. tat kaṃpate |

bhagavān āha | lohakaṇṭakaiḥ kīlayitavyā |

Poṣ-v 13.5. tathāpi na māpayanti |

bhagavān āha | bahir vā layanapaṅktiḥ kartavyā |

Poṣ-v 282

Poṣ-v 13.6. te 'pi siddhāni dvārāṇi kurvanti | te parasparam abhilokayanti |

bhagavān āha | vyastāni dvārāṇi kartavyāni |

Poṣ-v 14. te tatra pracālayanti |

bhagavān āha | dvāramūle paṭikāṃ vā paṭakaṃ vālaṃbayitvā śayitavyam* nātra kaukṛtyaṃ karaṇīyaṃ |

Poṣ-v 15. te tato gatā bhavanti | na punar āgacchanti |

bhagavān āha | prahāṇapratijāgrako bhikṣus saṃmantavyaḥ |

Poṣ-v 16.1. paṃcabhir dharmaiḥ samanvāgataḥ prahāṇapratijāgrako bhikṣuḥ asaṃmato na saṃmantavyaḥ | saṃmataś cāvakāśayitavyaḥ |

katamaiḥ paṃcabhiḥ | chandād gacchati dveṣān mohād bhayād gacchati | jāgṛtām ajāgṛtāṃ prahāṇaṃ na jānāti |

Poṣ-v 284

ebhiḥ paṃcabhir dharmais samanvāgataḥ prahāṇapratijāgrako bhikṣur asaṃmato na saṃmantavyaḥ | saṃmataś cāvakāśayitavyaḥ |

Poṣ-v 16.2. paṃcabhir dharmais samanvāgataḥ prahāṇapratijāgrako bhikṣuḥ asaṃmatas saṃmantavyaḥ | saṃmataś ca nāvakāśayitavyaḥ |

katamaiḥ paṃcabhiḥ | na cchandād gacchati na dveṣān na mohān na bhayād gacchati | pratijāgṛtām apratijāgṛtāñ ca prahāṇaṃ jānāti |

ebhiḥ paṃcabhir dharmaiḥ samanvāgataḥ prahāṇapratijāgrako bhikṣur asaṃmataḥ saṃmantavyaḥ | saṃmataś ca nāvakāśayitavyaḥ |

Poṣ-v 17.1. evaṃ ca punaḥ saṃmantavyaḥ |

Poṣ-v 17.2. śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūṃ samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatita ekena bhikṣuṇā pṛṣṭavyaṃ |

utsahasi tvam evaṃnāmā saṃghasya prahāṇaṃ pratijāgartuṃ |

tena vaktavyam utsahe |

Poṣ-v 286

Poṣ-v 17.3. tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ |

Poṣ-v 17.4. śṛṇotu bhadantāḥ saṃghaḥ |

ayam evaṃnāmā prahāṇapratijāgrako bhikṣuḥ utsahate saṃghasya prahāṇaṃ pratijāgartuṃ |

sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha evaṃnāmānaṃ prahāṇapratijāgrakaṃ saṃmanyeta | evaṃnāmā prahāṇapratijāgrako bhikṣuḥ saṃghasya prahāṇaṃ pratijāgariṣyati |

eṣā jñaptiḥ |

Poṣ-v 17.5. evaṃ ca karma kartavyaṃ |

śṛṇotu bhadantāḥ saṃghaḥ |

a. evaṃnāmā prahāṇapratijāgrako bhikṣur utsahate saṃghasya prahāṇaṃ pratijāgartuṃ |

b. tat saṃgha evaṃnāmānaṃ prahāṇapratijāgrakaṃ bhikṣuṃ saṃmanyeta | ayam evaṃnāmā prahāṇapratijāgrako bhikṣuḥ saṃghasya prahāṇaṃ pratijāgariṣyati |

Poṣ-v 288

c. yeṣām āyuṣmatāṃ kṣamate evaṃnāmānaṃ prahāṇapratijāgrakaṃ bhikṣuṃ saṃmantuṃ yad evaṃnāmā prahāṇapratijāgrako bhikṣuḥ saṃghasya prahāṇaṃ pratijāgariṣyati sa tūṣṇīṃ | na kṣamate bhāṣatāṃ |

d. saṃmataḥ saṃghena evaṃnāmā prahāṇapratijāgrako bhikṣuḥ | ayam evaṃnāmā prahāṇapratijāgrako bhikṣuḥ saṃghasya prahāṇaṃ pratijāgariṣyati | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam (55v = GBM 6.709) etad dhārayāmi |

Poṣ-v 18. prahāṇapratijāgrakasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayiṣyāmi |

prahāṇapratijāgrakena bhikṣuṇā prahāṇaśālā sektavyā | saṃmārjitavyā | sukumārī gomayakārṣī anupradātavyā | varcakuṭī prasāvakuṭī ca saṃskarayitavyā sektavyā saṃmārjitavyā | sukumārī gomayakārṣī (Poṣ-v 290) anupradātavyā | patravaibhaṅgukā sthāpayitavyā | mṛttikāpānīyaṃ sthāpayitavyaṃ |

Poṣ-v 19.1. sa teṣām ekaikaṃ gatvā śabdāpayati |

bhagavān āha | naikaikaḥ śabdāpayitavyaḥ | gaṇḍī ākoṭayitavyā |

Poṣ-v 19.2. tena vistareṇa gaṇḍī dattā | yāvad + + + + + + + + + + + + + + + + + + sannahyāgatāḥ | āryāḥ kiṃ corāḥ patitāḥ |

te kathayanti | bhavanto na caurāḥ patitā api tu prahāṇaṃ pratijāgarīma |

te kathayanti | āryā viheṭhaṃ pratijāgṛtha | kuto 'tra prahāṇam*

etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |

bhagavān āha | gaṇḍī na vistareṇa dātavyā |

Poṣ-v 19.3. evam atra paṃca gaṇḍyaḥ | sārvasaṃghikā | karmagaṇḍī | aṃsagaṇḍī | prahāṇagaṇḍī | āpadgaṇḍī ca |

Poṣ-v 292

tatra sārvasaṃghikā tidroghumāḥ tisraḥ prahārāḥ | karmagaṇḍī tidroghumā dve prahāre | asagaṇḍī muṇḍikā | prahāṇagaṇḍī khakkharaṃ | āpadgaṇḍī yāvat tuṣṭaṃ |

Poṣ-v 20. te 'vaśiṣṭāyāṃ velāyāṃ yathāsukhaṃ kurvanti |

bhagavān āha | kālaṃ jñātvā yathāsukhaṃ kartavyam* ye saṃghalābhinas te snātvā saṃghe 'vatariṣyaṃti | ye piṇḍapātikās te hastapādau prakṣālya grāmaṃ piṇḍāya pravekṣyanti |

Poṣ-v 21.1 ta evam eva yathāsukhaṃ kurvanti |

bhagavān āha | evam eva yathāsukhaṃ na kartavyaṃ | tṛdaṇḍako bhāṣitavyaḥ |

Poṣ-v 294

Poṣ-v 21.2. atimahāntaṃ bhāṣante |

bhagavān āha | nātimahān bhāṣitavyaḥ |

Poṣ-v 21.3. te tv alpaṃ bhāṣante |

bhagavān āha | nātyalpo bhāṣitavyaḥ | api tu parimaṇḍalo bhāṣitavyaḥ |

Poṣ-v 22.1. dakṣiṇān nādiśanti |

bhagavān āha | dakṣinādeṣṭavyā |

Poṣ-v 296

Poṣ-v 22.2. uktaṃ bhagavatā dakṣiṇādeṣṭavyeti | te na jānate kenādeṣṭavyeti |

bhagavān āha | saṃghasthavireṇa bhikṣuṇā ādeṣṭavyeti |

Poṣ-v 22.3. te mahatīn dakṣiṇām ādiśanti |

bhagavān āha | na mahatī dakṣiṇā ādeṣṭavyā |

Poṣ-v 22.4. atyalpām ādiśanti |

bhagavān āha | nātyalpā dakṣiṇādeṣṭavyā | api tu parimaṇḍalā dakṣiṇā ādeṣṭavyeti |

Poṣ-v 23.1. prahāṇapratijāgrako bhikṣuḥ sarvapṛṣṭhata āgacchati | sarvāgrato gacchati |

bhagavān āha | prahāṇapratijāgrakena bhikṣuṇā sarvapṛṣṭhato gantavyaṃ | sarvāgrata āgantavyaṃ |

Poṣ-v 23.2. sacet tadrūpaḥ pratyayo bhavati tena rahogate pradeśe 'pāvaraṇīṃ gopayitvā vaktavyaṃ |

āyuṣmān amuṣmin pradeśe mayā apāvaraṇī gopitā | udghāṭya pravekṣyase |

Poṣ-v 23.3. prahāṇapratijāgrako bhikṣur yathāprajñaptān āsamudācārikān dharmān asamādāya vartate sātisāro bhavati |

Poṣ-v 24. iyam ucyate niṣadyā |

Poṣ-v 298

Poṣ-v 25. kriyā katamā |

saṃghena jñaptir jñaptidvitīyaṃ jñapticaturthaṃ karma | iyam ucyate kriyā |

Poṣ-v 26. poṣadhaḥ katamaḥ |

yo vo mayā bhikṣavo prātimokṣasūtroddeśa uddiṣṭaḥ sa vo 'dyāgreṇānvardhamāsam uddeṣṭavyaḥ |

Poṣ-v 27. uktaṃ bhagavatā anvardhamāsaṃ prātimokṣasūtroddeśa uddeṣṭavya iti | te na jānate kenoddeṣṭavya iti | (56r = GBM 6.710)

bhagavān āha | saṃghasthavireṇānvardhamāsaṃ prātimokṣasūtroddeśa uddeṣṭavya iti |

Poṣ-v 28.1. uktaṃ bhagavatā saṃghasthavireṇānvardhamāsaṃ prātimokṣasūtroddeśa uddeṣṭavya iti | bhikṣavas tasya layanaṃ gacchanti | te tatra na māpayanti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |

bhagavān āha | na layane uddeṣṭavyaḥ |

Poṣ-v 28.2. te prāsāde uddiśanti | tatrāpi na māpayanti |

bhagavān āha | saṃghasya poṣadhāmukhaṃ saṃmantavyaṃ |

Poṣ-v 29. uktaṃ bhagavatā saṃghasya poṣadhāmukhaṃ saṃmantavyam iti | te na jānate kutra saṃmantavyam iti |

Poṣ-v 300

bhagavān āha | yad vastu sarvākārapariniṣṭhitam antaḥsīmaṃ bahirvyāmopavicāraṃ saṃghasya poṣadhāmukham abhirucitaṃ tat saṃghena saṃmantavyaṃ |

Poṣ-v 30.1. evaṃ ca punaḥ saṃmantavyaṃ |

Poṣ-v 30.2. śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ |

Poṣ-v 30.3. śṛṇotu bhadantāḥ saṃghaḥ |

idaṃ vastu sarvākārapariniṣṭhitam antaḥsīmaṃ bahirvyāmopavicāraṃ saṃghasya poṣadhāmukham abhirucitaṃ |

sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃghaḥ yat saṃgha idaṃ vastu sarvākārapariniṣṭhitam antaḥsīmaṃ bahirvyāmopavicāraṃ saṃghasya poṣadhāmukhaṃ saṃmanyeta |

eṣā jñaptiḥ |

Poṣ-v 30.4. evaṃ ca karma kartavyaṃ |

śṛṇotu bhadantāḥ saṃghaḥ |

a. idaṃ vastu sarvākārapariniṣṭhitam antaḥsīmaṃ bahirvyāmopavicāraṃ saṃghasya poṣadhāmukham abhirucitaṃ |

Poṣ-v 302

b. tat saṃgha idaṃ vastu sarvākārapariniṣṭhitam antaḥsīmaṃ bahirvyāmopavicāraṃ saṃghasya poṣadhāmukhaṃ saṃmanyate |

c. yeṣām āyuṣmatāṃ kṣamate idaṃ vastu sarvākārapariniṣṭhitam antaḥsīmaṃ bahirvyāmopavicāraṃ saṃghasya poṣadhāmukhaṃ saṃmantuṃ sa tūṣṇīṃ | na kṣamate bhāṣatāṃ |

d. saṃmataḥ saṃghena idaṃ vastu sarvākārapariniṣṭhitam antaḥsīmaṃ bahirvyāmopavicāraṃ saṃghasya poṣadhāmukhaṃ | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi |

Poṣ-v 31.1. yatra saṃghena poṣadhāmukhaṃ saṃmataṃ bhavati tatra bhikṣubhir niṣadya poṣadhaḥ kartavyaḥ pravāraṇā jñaptir jñaptidvitīyaṃ jñapticaturthaṃ karma kartavyaṃ |

Poṣ-v 31.2. vyagrāḥ kurvanti sātisārā bhavanti || ||

Poṣ-v 32. uddānam* ||

kapphiṇena kṛtā sīmā cīvaraṃ tatra saṃmataṃ |
abaddhasīme āvāse 'bhinirhāro 'bhisaṃhāraḥ |
karma ca prātimokṣaś ca mukhāṃ paṃca samudditāḥ || ||

Poṣ-v 304

Poṣ-v 33.1. rājagṛhe nidānam* ||

Poṣ-v 33.2. tena khalu samayenāyuṣmān brāhmaṇakapphiṇo rājagṛhe viharati senikāguhāyām ekapoṣadhāvāsasaṃvāsasaṃvṛttyā saṃghasya |

Poṣ-v 33.3 atha saṃbahulā bhikṣavas tad eva poṣadhe paṃcadaśyāṃ poṣadhāmukhe sanniṣaṇṇā sannipatitā yadbhūyasā āyuṣmantaṃ brāhmaṇakapphiṇam āgamayamānāḥ |

Poṣ-v 33.4. athāyuṣmato brāhmaṇakapphiṇasyaitad abhavat*

adya saṃghasya poṣadhaḥ pāṃcadaśikaḥ mamāpi kapphiṇasya bhikṣoḥ poṣadhaḥ pāṃcadaśikaḥ |

kin nu gaccheyaṃ saṃghasya poṣadhāmukham āhosvin na gaccheyaṃ saṃghasya poṣadhāmukhaṃ | (56v = GBM 6.711)

kin nu pratyanubhaveyaṃ saṃghena sārdhaṃ poṣadham āhosvin na pratyanubhaveyaṃ |

kin nu gaccheyaṃ saṃghasya saṃghakṛtyeṣu saṃghakaraṇīyeṣu āhosvin na gaccheyaṃ |

kin nu pratyanubhaveyaṃ saṃghena sārdhaṃ saṃghakṛtyāni saṃghakaraṇīyāny āhosvin na pratyanubhaveyaṃ |

Poṣ-v 306

Poṣ-v 33.5. uktaṃ ca bhagavatā

śuddhasya hi sadā phalgu sadā śuddhasya poṣadhaḥ | śucikarmaṇo hi śuddhasya tasya saṃpadyate vratam || iti |

Poṣ-v 33.6. śuddho 'ham asmi paramayā śuddhyā samanvāgataḥ |

Poṣ-v 34.1. atha bhagavān āyuṣmato brāhmaṇakapphiṇasya cetasā cittam ājñāya veṇuvane 'ntarhitaḥ senikāguhāyāṃ pratyaṣṭhāt* āyuṣmato brāhmaṇakapphiṇasya purata evaṃ cāha |

Poṣ-v 34.2. nanu te kapphiṇa ekākino rahogatasya pratisaṃlīnasyaivaṃ cetasi cetaḥparivitarka udapādi |

adya saṃghasya poṣadhaḥ pāṃcadaśikaḥ mamāpi kapphiṇasya bhikṣoḥ poṣadhaḥ pāṃcadaśikaḥ pūrvavad yāvat* tasya saṃpadyate vratam iti | śuddho 'ham asmi paramayā śuddhyā samanvāgata iti |

evaṃ bhadanta |

Poṣ-v 34.3 tvaṃ tāvat kapphiṇa na gamiṣyasi saṃghasya poṣadhāmukhaṃ ko 'nyo gamiṣyati |

tvaṃ na pratyanubhaviṣyasi saṃghena sārdhaṃ poṣadhaṃ ko 'nyaḥ pratyanubhaviṣyati |

tvaṃ na gamiṣyasi saṃghasya saṃghakṛtyeṣu saṃghakaraṇīyeṣu ko 'nyo gamiṣyati |

tvaṃ na pratyanubhaviṣyasi saṃghena sārdhaṃ saṃghakṛtyāni saṃghakaraṇīyāni ko 'nyaḥ pratyanubhaviṣyati |

Poṣ-v 308

Poṣ-v 34.4. gaccha tvaṃ kapphiṇa saṃghasya poṣadhāmukhaṃ mā na gaccha |

pratyanubhava tvaṃ saṃghena sārdhaṃ poṣadhaṃ mā na pratyanubhava |

gaccha tvaṃ kapphiṇa saṃghasya saṃghakṛtyeṣu saṃghakaraṇīyeṣu mā na gaccha |

pratyanubhava tvaṃ saṃghena sārdhaṃ saṃghakṛtyāni saṃghakaraṇīyāni mā na pratyanubhava |

Poṣ-v 34.5. atha bhagavān āyuṣmantaṃ brāhmaṇakapphiṇa ādāya yena poṣadhāmukhaṃ tenopasaṃkrāntaḥ | upasaṃkramya purastād bhikṣusaṃghasya prajñapta evāsane niṣannaḥ |

Poṣ-v 35. niṣadya bhagavān bhikṣūn āmantrayate sma | tasmāt tarhi bhikṣavo 'nujānāmi bhikṣubhir ekapoṣadhāvāsasaṃvṛtyā{Or ekapoṣadhāvāsasaṃvṛttyā} mahatī sīmā baddhavyā |

Poṣ-v 36.1 uktaṃ bhagavatā ekapoṣadhāvāsasaṃvṛtyā mahatī sīmā baddhavyeti | bhikṣavo na jānate kathaṃ baddhavyeti |

bhagavān āha | pūrvaṃ tāvad āvāsikanaivāsikair bhikṣubhir mahatyā sīmāyāś caturdiśaṃ sthāvaraṇimittāni saṃlakṣayitavyāni |

pūrvasyān diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā |

dakṣiṇasyāṃ paścimāyām uttarasyān diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā |

Poṣ-v 310

Poṣ-v 36.2. tataḥ paścāc chayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite āvāsikanaivāsikair bhikṣubhir mahatyā sīmāyāś caturdiśaṃ sthāvarāṇi nimittāni parikīrtayitavyāni |

pūrvasyāṃ diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā |

dakṣiṇasyān diśi paścimāyām uttarasyāṃ diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā |

Poṣ-v 37.1. tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ |

Poṣ-v 37.2. śṛṇotu (57r = GBM 6.712) bhadantāḥ saṃgho |

'sminn āvāse āvāsikanaivāsikair bhikṣubhir mahatyā sīmāyāś caturdiśaṃ sthāvarāṇi nimittāni parikīrtitāni |

pūrvasyān diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā |

dakṣiṇasyāṃ paścimāyām uttarasyān diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā |

sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha eṣāṃ nimittānāṃ arvāg ekapoṣadhāvāsasaṃvāsasaṃvṛttyā mahatīṃ sīmāṃ (Poṣ-v 312) badhnīyād yāvac cāraṇyaṃ yāvac ca śayanāsanaṃ sthāpayitvā grāmaṃ ca grāmopavicāraṃ ca |

eṣā jñaptiḥ |

Poṣ-v 37.3. evaṃ ca karma kartavyaṃ |

śṛṇotu bhadantāḥ saṃgho |

a. 'sminn āvāse āvāsikanaivāsikair bhikṣubhir mahatyā sīmāyāś caturdiśaṃ sthāvarāṇi nimittāni parikīrtitāni |

pūrvasyān diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā |

dakṣiṇasyāṃ paścimāyām uttarasyān diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā |

Poṣ-v 314

b. tat saṃghas teṣāṃ nimittānām arvāg ekapoṣadhāvāsasaṃvṛttyā mahatī sīmāṃ badhnāti | yāvac cāraṇyaṃ yāvac ca śayanāsanaṃ sthāpayitvā grāmaṃ ca grāmopavicāraṃ ca |

c. yeṣām āyuṣmatāṃ kṣamate eṣāṃ nimittānāṃ arvāg ekapoṣadhāvāsasaṃvṛttyā saṃghasya mahatīṃ sīmāṃ baddhuṃ yāvac cāraṇyaṃ yāvac ca śayanāsanaṃ sthāpayitvā grāmaṃ ca grāmopavicāraṃ ca sa tūṣṇīṃ | na kṣamate bhāṣatāṃ |

d. baddhā saṃghena eṣāṃ nimittānāṃ arvāg ekapoṣadhāvāsasaṃvṛttyā saṃghasya mahatī sīmā yāvac cāraṇyaṃ yāvac ca śayanāsanaṃ sthāpayitvā grāmaṃ ca grāmopavicāraṃ ca | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi |

Poṣ-v 38.1. yatra saṃghena mahatī sīmā baddhā bhavati tatra bhikṣubhir niṣadya poṣadhaḥ kartavyaḥ pravāraṇā jñaptir jñaptidvitīyaṃ jñapticaturthaṃ karma kartavyaṃ |

Poṣ-v 38.2. vyagrāḥ kurvanti sātisārā bhavanti |

Poṣ-v 39. bhikṣavas tricīvaraṃ gṛhītvā divāvihāraṃ gacchanti | khedam āpadyante | etat prakaraṇaṃ bhikṣavo ārocayanti |

bhagavān āha | mahatyā sīmāyā arvāk sarveṣāṃ bhikṣūṇāṃ cīvarakāṇām avipravāsasaṃvṛtir dātavyā |

Poṣ-v 316

Poṣ-v 40.1. evaṃ ca punar dātavyā |

Poṣ-v 40.2. śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ |

Poṣ-v 40.3. śṛṇotu bhadantāḥ saṃgho |

'sminn āvāse samagreṇa saṃghena ekapoṣadhāvāsasaṃvāsasaṃvṛtyā saṃghasya mahatī sīmā baddhā |

sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ mahatyā sīmāyā arvāk sarveṣāṃ bhikṣūṇāṃ cīvarakāṇāṃ avipravāsasaṃvṛtiṃ dadyād iti |

eṣā jñaptiḥ |

Poṣ-v 40.4. evaṃ ca karma kartavyaṃ |

śṛṇotu bhadantāḥ saṃghaḥ |

a. asminn āvāse samagreṇa saṃghenaikapoṣadhāvāsasaṃvāsasaṃvṛttyā saṃghasya mahatī sīmā baddhā |

b. tat saṃgho mahatyāḥ sīmāyāḥ arvāk sarveṣāṃ bhikṣūṇāṃ cīvarakāṇāṃ avipravāsasaṃvṛtiṃ dadāti |

c. yeṣām āyuṣmatāṃ kṣamate mahatyāḥ sīmāyāḥ arvāk sarveṣāṃ bhikṣūṇāṃ cīvarakāṇāṃ avipravāsasaṃvṛtiṃ dātuṃ te tūṣṇīṃ | na kṣamate bhāṣantām*

Poṣ-v 318) (57v = GBM 6.713

d. dattā saṃghena mahatyāḥ sīmāyāḥ arvāk sarveṣāṃ bhikṣūṇāṃ cīvarakāṇām avipravāsasaṃvṛtiḥ | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi |

Poṣ-v 41. yatra saṃghena mahatyā sīmāyā arvāg bhikṣūṇāṃ cīvarakāṇāṃ avipravāsasaṃvṛttir dattā bhavati | tatra bhikṣūṇāṃ sāntarottareṇa gantavyaṃ | nātra kaukṛtyaṃ karaṇīyaṃ |

Poṣ-v 42.1. bhikṣūṇāṃ caturvargakaraṇīyāni karmāṇi bhavanti | paṃcavargakaraṇīyāṇi daśavargakaraṇīyāni karmāṇi bhavanti |

Poṣ-v 42.2. te sarvasaṃghaṃ sannipātayanti | bhikṣūṇāṃ kuśalapakṣaparihāṇir bhavati | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |

bhagavān āha | khuḍḍalikā sīmā baddhavyā | saṃmantavyo maṇḍalaka |

Poṣ-v 320

Poṣ-v 43. evaṃ ca punar baddhavyā |

Poṣ-v 44.1. pūrvaṃ tāvan mahatī sīmā moktavyā |

Poṣ-v 44.2. evaṃ ca punar moktavyā |

Poṣ-v 44.3. śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ |

Poṣ-v 44.4. śṛṇotu bhadantāḥ saṃghaḥ |

yāvad evāsminn āvāse samagreṇa saṃghena ekapoṣadhāvāsasaṃvāsasaṃvṛtyā mahatī sīmā baddhā |

sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ mahatīṃ sīmāṃ muṃcīta {for muṃceta} |

eṣā jñaptiḥ |

Poṣ-v 44.5. evaṃ ca karma kartavyaṃ |

śṛṇotu bhadantāḥ saṃghaḥ |

a. yāvad evāsminn āvāse samagreṇa saṃghena ekapoṣadhāvāsasaṃvāsasaṃvṛtyā mahatī sīmā baddhā |

b. tat saṃgho mahatīṃ sīmāṃ muṃcati |

c. yeṣām āyuṣmatāṃ kṣamate mahatīṃ sīmāṃ moktuṃ te tūṣṇīṃ | na kṣamate bhāṣantāṃ |

d. iyaṃ prathamā karmavācanā dvitīyā tṛtīyā karmavācanā |

e. muktā saṃghena mahatī sīmā | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmaḥ {for dhārayāmi?} |

Poṣ-v 322

Poṣ-v 45.1. tataḥ paścād āvāsikanaivāsikair bhikṣubhiḥ khuḍḍalikāyāḥ sīmāyāś caturdiśaṃ sthāvarāṇi nimittāni saṃlakṣayitavyāni |

pūrvasyāṃ diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā mārṣṭīkā vā kaḍhitavyā śilā vā ucchrepayitavyā kīlako nikhantavyaḥ |

dakṣiṇasyāṃ paścimāyām uttarasyāṃ diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā mārṣṭīkā vā kaḍhitavyā śilā vā ucchrepayitavyā kīlako vā nikhantavyaḥ |

Poṣ-v 45.2. tataḥ paścāc chayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite āvāsikanaivāsikair bhikṣubhiḥ khuḍḍalikāyāḥ sīmāyāś caturdiśaṃ sthāvarāṇi nimittāni parikīrtayitavyāni |

pūrvasyāṃ diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā mārṣṭīkā vā kaḍhitā śilā vā ucchrepitā kīlako nikhātaḥ |

dakṣiṇasyāṃ paścimāyām uttarasyāṃ diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā mārṣṭīkā vā kaḍhitā śilā ucchrepitā kīlako vā nikhātaḥ |

Poṣ-v 46.1. tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ |

Poṣ-v 46.2. śṛṇotu bhadantāḥ saṃghaḥ |

yāvad evāsminn āvāse āvāsikanaivāsikair bhikṣubhiḥ khuḍḍalikāyāḥ (58r = GBM 6.714) sīmāyāḥ caturdiśaṃ sthāvarāṇi nimittāni parikīrtitāni |

pūrvasyān diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā mārṣṭīkā vā kaḍhitā śilā vā ucchrepitā kīlako vā nikhātaḥ |

Poṣ-v 324

dakṣiṇasyāṃ paścimāyām uttarasyāṃ diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā mārṣṭīkā vā kaḍḍhitā śilā vā ucchrepitā kīlako vā nikhātaḥ |

sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha eṣāṃ nimittānāṃ arvāk khuḍḍalikāṃ sīmāṃ badhnīyāt saṃmanyeta maṇḍalakaṃ |

eṣā jñaptiḥ |

Poṣ-v 46.3. evaṃ ca karma kartavyaṃ |

śṛṇotu bhadantāḥ saṃghaḥ |

a. yāvad evāsminn āvāse āvāsikanaivāsikair bhikṣubhiḥ khuḍḍalikāyāḥ sīmāyāś caturdiśaṃ sthāvarāṇi nimittāni parikīrtitāni |

pūrvasyān diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā mārṣṭīkā vā kaḍhitā śilā vā ucchrepitā kīlako vā nikhātaḥ |

dakṣiṇasyāṃ paścimāyām uttarasyān diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā mārṣṭīkā vā kaḍhitā śilā vā ucchrepitā kīlako vā nikhātaḥ |

b. tat saṃgha eṣāṃ nimittānām arvāk khuḍḍālikāṃ sīmāṃ badhnāti | saṃmanyati maṇḍalakaṃ |

c. yeṣām āyuṣmatāṃ kṣamate eṣāṃ nimittānām arvāk khuḍḍalikāṃ sīmāṃ baddhuṃ maṇḍalakaṃ sammantuṃ sa tūṣṇīṃ | na kṣamate bhāṣatāṃ |

Poṣ-v 326

d. baddhā saṃghena eṣā nimittānām arvāk khuḍḍalikā sīmā | saṃmato maṇḍalakaḥ | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi |

Poṣ-v 47.1. tataḥ paścān mahatī sīmā baddhavyā |

Poṣ-v 47.2. evaṃ ca punar baddhavyā |

Poṣ-v 47.3. pūrvaṃ tāvat* mahatyāḥ sīmāyā āvāsikanaivāsikair bhikṣubhiś caturdiśaṃ sthāvarāṇi nimittāni saṃlakṣayitavyāni |

pūrvavad vistareṇa vācyam* |

Poṣ-v 48.1 tataḥ paścān mahatyāḥ sīmāyā arvāg bhikṣūṇāṃ cīvarakāṇām avipravāsasaṃvṛtir dātavyā |

Poṣ-v 48.2. evaṃ ca punar dātavyā |

Poṣ-v 48.3. śayanāsanaprajñaptiṃ kṛtvā pūrvavat* vistareṇa |

Poṣ-v 49.1. āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati |

abaddhasīme bhadantāvāse kā sīmā |

kuḍyāntaram upāliṃ sāmantakena |

Poṣ-v 328

Poṣ-v 49.2. ye kuḍyasyābhyantare bhikṣavaḥ prativasanti tair ekadhye niṣadya poṣadhaḥ kartavyaḥ pravāraṇā jñaptiḥ jñaptidvitīyaṃ jñapticarturthaṃ karma kartavyaṃ |

Poṣ-v 49.3. vyagrāḥ kurvanti sātisārā bhavanti |

Poṣ-v 50.1. āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati |

agrāmake bhadantāraṇyāyatane kā sīmā |

krośam upāliṃ sāmantakena |

Poṣ-v 50.2. ye krośasyābhyantare bhikṣavaḥ prativasanti sarvais tair ekadhye niṣadya poṣadhaḥ pravāraṇā vistareṇa |

Poṣ-v .50.3. vyagrāḥ kurvanti sātisārā bhavanti |

Poṣ-v 330

Poṣ-v 51. āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati |

labhyaṃ bhadanta ekayā jñaptyā ekena karmakārakeṇa ekayā karmavācanayā sāntarbahirmukhīṃ sīmām abhisaṃhartuṃ vā abhinirhartuṃ vā |

labhyaṃ upāliṃ | tatrāyam abhisaṃhāraḥ saṃkocaḥ | tatrāyam abhinirhāraḥ vistāraḥ |

Poṣ-v 52. evaṃ ca punar baddhavyā |

Poṣ-v 53.1. pūrvaṃ tāvan mahatī sīmā moktavyā | khuḍḍalikā sīmā moktavyā | pratiprasraṃbhitavyo maṇḍalakaḥ |

Poṣ-v 332

Poṣ-v 53.2. evaṃ ca punar moktavyā |

Poṣ-v 53.3. śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite ubhayataḥsīmāyāṃ saṃghaṃ sthāpayitvā karmakārakeṇa (58v = GBM 6.715) bhikṣuṇā ubhe sīme kāṣṭhena vā daṇḍena vā kiṭakena vā kiliṃjena vā avaṣṭabhya (Poṣ-v 334) jñaptiṃ kṛtvā karma kartavyaṃ |

Poṣ-v 53.4. śṛṇotu bhadantāḥ saṃghaḥ |

yāvad evāsminn āvāse samagreṇa saṃghena ekapoṣadhāvāsasaṃvāsasaṃvṛtyā mahatī sīmā baddhā | khuḍḍalikā sīmā baddhā | saṃmato maṇḍalakaḥ |

sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃghaḥ yat saṃghaḥ mahatīṃ sīmāṃ muṃcīta {for muṃceta} | khuḍḍalikāṃ sīmāṃ muṃcīta | pratiprasraṃbheta maṇḍalakaṃ |

eṣā jñaptiḥ |

Poṣ-v 53.5. evaṃ ca karma kartavyaṃ |

śṛṇotu bhadantāḥ saṃghaḥ |

a. yāvad evāsminn āvāse samagreṇa saṃghena ekapoṣadhāvāsasaṃvāsasaṃvṛtyā mahatī sīmā baddhā | khuḍḍalikā sīmā baddhā | saṃmato maṇḍalakaḥ |

b. tat saṃghaḥ mahatīṃ sīmāṃ muṃcati | khuḍḍalikāṃ sīmāṃ muṃcati | pratiprasraṃbhayati maṇḍalakaṃ |

c. yeṣām āyuṣmatāṃ kṣamate mahatīṃ sīmāṃ moktuṃ | khuḍḍalikāṃ sīmāṃ moktuṃ | pratiprasrabdhuṃ maṇḍalakaṃ sa tūṣṇīṃ | na kṣamate bhāṣantāṃ |

d. iyaṃ prathamā karmavācanā dvitīyā tṛtīyā karmavācanā |

e. muktā saṃghena mahatī sīmā | muktā khuḍḍalikā sīmā | pratiprasrabdho maṇḍalakaḥ | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi |

Poṣ-v 336

Poṣ-v 54. tatra yadīcchanti vistārayitavyāḥ | nocet saṃkocayitavyāḥ |

Poṣ-v 55.1. tataḥ paścād āvāsikanaivāsikair bhikṣubhiḥ khuḍḍalikāyā sīmāyāś caturdiśaṃ sthāvarāṇi nimittāni saṃlakṣayitavyāni |

pūrvasyāṃ diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā mārṣṭīkā vā kaḍhitavyā śilā vā ucchrepayitavyā kīlako vā nikhantavyaḥ |

yathā pūrvasyāṃ diśy evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ diśi |

Poṣ-v 55.2. tataḥ paścāc chayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite āvāsikanaivāsikair bhikṣubhiḥ khuḍḍalikāyāḥ sīmāyāś caturdiśaṃ sthāvaranimittāni parikīrtayitavyāni |

Poṣ-v 338

pūrvavad yāvat kīlako nikhātaḥ | Poṣ-v 56. mahatyāḥ sīmāyāś caturdiśaṃ sthāvarāṇi nimittāni parikīrtayitavyāni |

pūrvavad yāvat prāgbhāranimittaṃ vā |

Poṣ-v 57.1. tataḥ paścād ubhayataḥsīmāyāṃ saṃghaṃ sthāpayitvā karmakārakeṇa bhikṣuṇā ubhe sīme kāṣṭhena vā daṇḍena vā kiṭakena vā kiliṃjena vā avaṣṭabhya jñaptiṃ kṛtvā karma kartavyaṃ |

Poṣ-v 57.2. śṛṇotu bhadantāḥ saṃghaḥ |

yāvad evāsminn āvāse āvāsikanaivāsikair bhikṣubhiḥ khuḍḍalikāyāḥ sīmāyāś caturdiśaṃ sthāvaranimittāni parikīrtitāni |

pūrvavad yāvat kīlako nikhātaḥ |

mahatyā sīmāyāś caturdiśaṃ sthāvarāṇi nimittāni parikīrtitāni |

pūrvavad yāvat prāgbhāranimittaṃ vā |

sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ eṣām āghaṭanānām arvak khuḍḍalikāṃ sīmāṃ badhnīyāt saṃmanyeta maṇḍalakaṃ | teṣām āghaṭanānām arvāg ekapoṣadhāvāsasaṃvāsasaṃvṛtyā (Poṣ-v 340) mahatī sīmā badhnīyāt* yāvac cāraṇyaṃ yāvac ca śayanāsanaṃ sthāpayitvā grāmaṃ ca grāmopavicāraṃ ca |

eṣā jñaptiḥ | (59r = GBM 6.716)

Poṣ-v 57.3. evaṃ ca karma kartavyaṃ |

śṛṇotu bhadantāḥ saṃghaḥ |

a. yāvad evāsminn āvāse āvāsikanaivāsikair bhikṣubhiḥ khuḍḍalikāyāḥ sīmāyāś caturdiśaṃ sthāvarāṇi nimittāni parikīrtitāni |

pūrvavad yāvat kīlako nikhātaḥ |

mahatyāḥ sīmāyāś caturdiśaṃ sthāvarāṇi nimittāni parikīrtitāni |

rvavad yāvat prāgbhāranimittaṃ vā |

b. tat saṃgha eṣām āghaṭanānām arvāk khuḍḍalikāṃ sīmāṃ badhnāti | saṃmanyate maṇḍalakaṃ | teṣām āghaṭanānām arvāg ekapoṣadhāvāsasaṃvāsasaṃvṛttyā mahatīṃ sīmāṃ badhnāti | yāvac cāraṇyaṃ yāvac ca śayanāsanaṃ sthāpayitvā grāmaṃ ca grāmopavicāraṃ ca |

Poṣ-v 342

c. yeṣām āyuṣmatāṃ kṣamate eṣām āghaṭanānām arvāk khuḍḍalikāṃ sīmāṃ baddhuṃ saṃmatuṃ maṇḍalakaṃ teṣām āghaṭanānām arvāg ekapoṣadhāvāsasaṃvāsasaṃvṛtyā mahatī sīmāṃ baddhuṃ yāvac cāraṇyaṃ yāvac ca śayanāsanaṃ sthāpayitvā grāmaṃ ca grāmopavicāraṃ ca te tūṣṇīṃ | na kṣamate bhāṣantāṃ |

e. baddhā saṃghena eṣām āghaṭanānāṇ arvāk khuḍḍalikā sīmā | saṃmato maṇḍalakaḥ | baddhā teṣām āghaṭanānām arvāg ekapoṣadhāvāsasaṃvāsasaṃvṛtyā mahatī sīmā yāvac cāraṇyaṃ yāvac ca śayanāsanaṃ sthāpayitvā grāmaṃ ca grāmopavicāraṃ ca | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi |

Poṣ-v 58. tataḥ paścāt khuḍḍalikāyāḥ sīmāyā nirgatya mahatyāḥ sīmāyāḥ śayanāsanaprajñaptiṃ kṛtvā bhikṣūṇāṃ cīvarakāṇām avipravāsasaṃvṛtir dātavyā |

pūrvavad yāvat*

Poṣ-v 344

Poṣ-v 59. āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati |

kati bhadanta poṣadhakarmāṇi |

catvāry upāliṃ |

a. adharmeṇa kurvanti vyagrāḥ |

b. adharmeṇa samagrāḥ |

c. dharmeṇa vyagrāḥ |

d. dharmeṇa samagrāḥ |

tatraikaṃ dhārmikaṃ poṣadhakarma yad idaṃ dharmeṇa kurvanti samagrāḥ ||

Poṣ-v 60. āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati |

kati bhadanta prātimokṣasūtroddeśāḥ |

paṃcopāliṃ |

a. jñaptiṃ kṛtvā nidānam uddiśya avaśiṣṭaṃ śrutena śrāvayanti | uddiṣṭaḥ prātimokṣaḥ kṛtaḥ saṃghena poṣadhaḥ |

b. jñaptiṃ kṛtvā nidānam uddiśya catvāraḥ pārājikān dharmān uddiśya avaśiṣṭaṃ śrutena śrāvayanti | uddiṣṭaḥ prātimokṣaḥ kṛtaḥ saṃghena poṣadhaḥ |

Poṣ-v 346

c. jñaptiṃ kṛtvā nidānam uddiśya catvāraḥ pārājikān dharmān uddiśya trayodaśa saṃghāvaśeṣān dharmān uddiśya avaśiṣṭaṃ śrutena śrāvayanti | uddiṣṭaḥ prātimokṣaḥ kṛtaḥ saṃghena poṣadhaḥ |

d. jñaptiṃ kṛtvā nidānam uddiśya catvāraḥ pārājikān dharmān uddiśya trayodaśa saṃghāvaśeṣān dharmān uddiśya dvāv aniyatau dharmāv uddiśya avaśiṣṭaṃ śrutena śrāvayanti | uddiṣṭaḥ prātimokṣaḥ kṛtaḥ saṃghena poṣadhaḥ |

e. vistareṇa prātimokṣasūtroddeśa eva pañcamaḥ || ||

Poṣ-v 61. uddānam |

āvāsavarṣāgantukacārikā kuru poṣadhaṃ | rātriś caivātikrāmati cittotpādena poṣadhaḥ || ||

Poṣ-v 62.1. yathāpi tad anyatarasminn āvāse saṃbahulā bhikṣavaḥ prativasanti |

teṣām evaṃ bhavati | amukasya bhikṣor uddiśyate prātimokṣa amukasya bhikṣor uddiśyate prātimokṣa iti |

teṣāṃ tad eva poṣadhe pañcadaśyāṃ na kasyacid bhikṣor uddiśyate prātimokṣaḥ |

Poṣ-v 348

bhagavān āha | sa tair bhikṣubhiḥ (59v = GBM 6.717) bhikṣuḥ paryeṣitavyaḥ vastuparihāreṇa śayanāsanaparihāreṇa karmaparihāreṇa lābhaparihāreṇopasthāyakaparihāreṇa yasya bhikṣor uddiśyate prātimokṣaḥ |

sacet saṃpadyate ity evaṃ kuśalaṃ | nocet saṃpadyate na tair bhikṣubhis tasminn āvāse anyat poṣadham āgamayitavyaṃ āgamayanti sātisārā bhavanti ||

Poṣ-v 62.2. yathāpi tad anyatarasminn āvāse saṃbahulā bhikṣavaḥ pūrvikāṃ varṣām upagantukāmā bhavanti |

teṣām evaṃ bhavaty | amukasya bhikṣor uddiśyate prātimokṣa amukasya bhikṣor uddiśyate prātimokṣa iti |

Poṣ-v 350

teṣāṃ tad eva poṣadhe pañcadaśyāṃ na kasyacid bhikṣor uddiśyate prātimokṣaḥ |

bhagavān āha | sa tair bhikṣubhir bhikṣuḥ paryeṣitavyo vastuparihāreṇa śayanāsanaparihāreṇa karmaparihāreṇa lābhaparihāreṇa upasthāyakaparihāreṇa yasya bhikṣor uddiśyate prātimokṣaḥ |

sacet saṃpadyate 'ty evaṃ kuśalaṃ | nocet saṃpadyate na tair bhikṣubhis tasminn āvāse pūrvikāṃ varṣām upagantavyaṃ | upagacchanti sātisārā bhavanti ||

Poṣ-v 62.3. yathāpi tad anyatamasminn āvāse saṃbahulā bhikṣavaḥ pūrvikāṃ varṣām upagantukāmā bhavanti |

teṣām evaṃ bhavati | amukasya bhikṣor uddiśyate prātimokṣa amukasya bhikṣor uddiśyate prātimokṣa iti |

teṣāṃ tad eva poṣadhe pañcadaśyāṃ na kasyacid bhikṣor uddiśyate prātimokṣaḥ |

bhagavān āha | sa tair bhikṣubhir bhikṣuḥ paryeṣitavyaḥ vastuparihāreṇa śayanāsanaparihāreṇa karmaparihāreṇa lābhaparihāreṇopasthāyakaparihāreṇa yasya bhikṣor uddiśyate prātimokṣaḥ |

sacet saṃpadyate 'ty evaṃ kuśalaṃ | nocet saṃpadyate na tair bhikṣubhis tasminn āse pūrvikāṃ varṣām vastavyaṃ | vasanti sātisārā bhavanti |

Poṣ-v 352

Poṣ-v 62.4 yathāpi tad anyatamasminn āvāse saṃbahulā bhikṣavaḥ paścimikāṃ varṣām upagantukāmā bhavanti |

teṣām evaṃ bhavaty | amukasya bhikṣor uddiśyate prātimokṣa amukasya bhikṣor uddiśyate prātimokṣa iti |

teṣāṃ tad eva poṣadhe pañcadaśyāṃ na kasyacid bhikṣor uddiśyate prātimokṣaḥ |

bhagavān āha | sa tair bhikṣubhir bhikṣuḥ paryeṣitavyaḥ vastuparihāreṇa śayanāsanaparihāreṇa karmaparihāreṇa lābhaparihāreṇopasthāyakaparihāreṇa yasya bhikṣor uddiśyate prātimokṣaḥ |

sacet saṃpadyate 'ty evaṃ kuśalaṃ | nocet saṃpadyate na tair bhikṣubhis tasminn āvāse paścimikāṃ varṣām upagantavyaṃ | upagacchanti sātisārā bhavanti |

Poṣ-v 62.5 yathāpi tad anyatamasminn āvāse saṃbahulā bhikṣavaḥ paścimikāṃ varṣām upagantā bhavanti |

teṣām evaṃ bhavati | amukasya bhikṣor uddiśyate prātimokṣaḥ amukasya bhikṣor uddiśyate prātimokṣa iti |

teṣā tad eva poṣadhe paṃcadaśyāṃ na kasyacid bhikṣor uddiśyate prātimokṣaḥ |

bhagavān āha | tair bhikṣubhiḥ tasminn āvāse dvau māsau pratisaṃkhyāya vastavyam* dvayor māsayor atyayād bhikṣuḥ paryeṣitavyaḥ vastuparihāreṇa śayanāsanaparihāreṇa karmaparihāreṇa lābhaparihāreṇopasthāyakaparihāreṇa yasya bhikṣor uddiśyate prātimokṣaḥ |

Poṣ-v 354

sacet saṃpadyate ity evaṃ kuśalaṃ | nocet saṃpadyate na tair bhikṣubhir asminn āvāse anyaṃ poṣadhaṃ āgamayitavyaḥ | āgamayanti sātisārā bhavanti || ||

Poṣ-v 63.1 āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati | (60r = GBM 6.718)

yathāpi tad bhadanta naivāsikā bhikṣavaḥ śṛṇvanti āgantukā bhikṣava āgacchanti sūtradharā vinayadharā mātṛkādharā iti | tais teṣāṃ kathaṃ pratipattavyaṃ |

tair upāliṃ bhikṣubhiḥ sūtradharavinayadharamātṛkādharāṇāṃ bhikṣūṇām arthāya ardhatṛtīyāni yojanāni chatradhvajapatākābhiḥ pratyudgantavyaṃ |

sacet saṃpadyate 'ty evaṃ kuśalaṃ | nocet saṃpadyate paṃca krośāni chatradhvajapatākābhiḥ pratyudgantavyaṃ |

sacet saṃpadyate 'ty evaṃ kuśalaṃ | nocet saṃpadyate trīṅ krośān ardhakrośam antataḥ pariṣaṇḍām api chatradhvajapatākābhiḥ pratyudgantavyaṃ |

sacet saṃpadyate 'ty evaṃ kuśalaṃ | nocet saṃpadyate snātraṃ kartavyaṃ saṃghe snehalābhaḥ kartavyaḥ |

Poṣ-v 63.2. teṣāṃ vastuparihāra śayanāsanaparihāraḥ karmaparihāraḥ lābhaparihāra upasthāyakaparihāro dātavyaḥ |

Poṣ-v 356

Poṣ-v 63.3 sacet tatra kaścid evaṃ vadet | sāmānikāyāṃ āyuṣmantaḥ pravrajyāyāṃ kasmād ete bhikṣavo 'rhanti na vayam iti | sa idaṃ syād vacanīyaḥ | atītaśāstrake āyuṣman pravacane eṣa śāstā eṣa pratisaraṇaṃ yad uta sūtravinayamātṛkāś ceti | sa caiṣam āyuṣmatāṃ vistareṇoddiṣṭaḥ pravṛttaś ceti | tasmād ete 'rhanti na tvam iti |

Poṣ-v 64.1. yathāpi tad eva poṣadhe paṃcadaśyāṃ sārdhaṃvihāryantevāsikā bhikṣavo janapadacārikāṃ cartukāmā bhavanti |

teṣām ācāryopādhyāyair na kenacit prakāreṇāvalokanā dātavyā |

Poṣ-v 64.2. sacet tadrūpaḥ pratyayo bhavati vaktavyaḥ |

āyuṣmann amuka āvāsaḥ sasthaviraḥ saprātimokṣaḥ |

sacet tatroktā anyatrāvataranti sātisārā bhavanti |

Poṣ-v 65.1. atha bhagavāṃs tad eva poṣadhe paṃcadaśyāṃ purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavān bhikṣūn āmantrayate sma |

Poṣ-v 358

nirgacchati bhikṣavo rātriḥ | kuruta bhikṣavaḥ poṣadhaṃ |

Poṣ-v 65.2. athānyatamo bhikṣur utthāyāsanād ekāṃsam uttarāsaṃgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantam idam avocat*

anyatamasmiṃ bhadantāvāse bhikṣur ābādhiko duḥkhito bāḍhaglānaḥ | tasyāsmābhiḥ kathaṃ pratipattavyaṃ |

bhagavān āha | pāriśuddhir asyānayitavyā |

Poṣ-v 65.3. uktaṃ bhagavatā pāriśuddhir asyānayitavyeti | bhikṣavo na jānate katham ānayitavyeti |

bhagavān āha | ekasya ekena dvābhyām ekena saṃbahulānāṃ yāvatāṃ vā śaknoti saṃghamadhye nāmānaṃ parikīrtayituṃ |

Poṣ-v 66.1. pāriśuddhidāyakasyāhaṃ bhikṣava bhikṣor āsamudācārikān dharmān prajñapayiṣyāmi |

Poṣ-v 66.2. pāriśuddhidāyakena bhikṣuṇaikāṃsam uttarāsagaṃ kṛtvā upānahāv avamucya yathāvṛddhikayā sāmīcīṃ kṛtvā utkuṇḍakena (Poṣ-v 360) sthitvā añjaliṃ pragṛhya idaṃ syād vacanīyaṃ |

samanvāharāyuṣmann adya saṃghasya poṣadhaḥ pāṃcadaśikaḥ mamāpy evaṃnāmo bhikṣoḥ poṣadhaḥ pāñcadaśikaḥ so 'ham evaṃnāmā bhikṣuḥ pariśuddham antarāyikair dharmair ātmānaṃ vadāmi | poṣadhe me pāriśuddhim ārocayāmy ārocitāṃ ca pravedayāmi |

evaṃ dvir apy evaṃ trir api |

Poṣ-v 66.3. pāriśuddhidāyako bhikṣuḥ sacet kāyavijñaptyā pāriśuddhin dadāti | dattā pāriśuddhir vaktavyā | vāgvijñaptyā (60v = GBM 6.719) dadāti | dattā pāriśuddhir vaktavyā | kāyavijñaptyā ca vāgvijñaptyā ca dadāti | dattā pāriśuddhir vaktavyā |

Poṣ-v 66.4. na kāyavijñaptyā na vāgvijñaptyā dadāti | sarvasaṃghena vā tatra gantavyaṃ | sa vā bhikṣuḥ saṃghamadhye 'vatārayitavyaḥ |

Poṣ-v 66.5. na sarvasaṃghas tatra gacchati | taṃ ca bhikṣuṃ saṃghe nāvatārayiṣyanti | vyagrāḥ kurvanti sātisārā bhavanti |

Poṣ-v 362

Poṣ-v 66.6 pāriśuddhidāyako bhikṣur yathāpraaptān āsamudācārikāṃ dharmāṃ na samādāya vartate sātisāro bhavati |

Poṣ-v 67.1. pāriśuddhigrāhakasyāhaṃ bhikṣava bhikṣor āsamudācārikān dharmān prajñapayiṣyāmi |

Poṣ-v 67.2. pāriśuddhigrāhakeṇa bhikṣuṇā pāriśuddhiṃ gṛhītvā na dhāvitavyaṃ | na dravitavyaṃ | na laghatavyaṃ na + .. laṃghayitavyā | na pariṣaṇḍā laṃghayitavyā | noparivihāyasā sthātavyaṃ | na bahiḥ sīmā gantavyaṃ | naikena pādena dvau niśreṇapadakāv abhiruhitavyau | naikena pādena dvau sopānakaḍevarāv abhiruhitavyau | na svapitavyaṃ | na samāpattavyaṃ |

Poṣ-v 364

Poṣ-v 67.3. svapiti samāpadyate dvābhyāṃ kāraṇābhyāṃ garhyo bhavati yac cālajjitvena yac ca vaitarikatvena |

Poṣ-v 67.4. yadā saṃghasthaviraḥ kathayaty anāgamanāyāyuṣmantaś chandaṃ ca pāriśuddiṃ cārocayata | ārocitāṃ ca pravedayatheti | tenāntarikassa {for tenāntarikasya} bhikṣoḥ purataḥ sthitvā vaktavyaṃ |

samanvāhara āyuṣmann amuṣminn āvāse bhikṣur ābādhiko duḥkhito bāḍhaglānaḥ | adya saṃghasya poṣadhaḥ pāñcadaśikas tasyāpi bhikṣoḥ poṣadhaḥ pāñcadaśikaḥ so 'yam evaṃnāmā bhikṣuḥ pariśuddham antarāyikair dharmair ātmānaṃ vedayati | poṣadhe 'sya pāriśuddhim ārocayāmy ārocitāṃ ca pravedayāmi |

Poṣ-v 366

Poṣ-v 67.5. pāriśuddhigrāhako bhikṣur āsamudācārikān dharmān na samādāya vartate sātisāro bhavati |

Poṣ-v 68.1. āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati |

pāriśuddhigrāhakas tāvad bhadanta bhikṣuḥ pāriśuddhiṃ gṛhītvā tatraivocchidya kālaṃ kuryād ānītā pāriśuddhir vaktavyā | anānītā |

anānītā upāliṃ punar apy ānayitavyā |

Poṣ-v 68.2. āgārikatvaṃ pratijānāti śramaṇoddeśatvaṃ śaṇṭhakatvaṃ paṇḍakatvaṃ bhikṣuṇīdūṣakatvaṃ mātṛghātakatvaṃ pitṛghātakatvam (Poṣ-v 368) arhadghātakatvaṃ saṃghabhedakatvaṃ tathāgatasyāntike duṣṭacittarudhirotpādakatvaṃ tīrthikatvaṃ tīrthikāvakrāntakatvaṃ steyasaṃvāsikatvaṃ nānāsaṃvāsikatvam asaṃvāsikatvaṃ pratijānāti | ānītā pāriśuddhir vaktavyā | anānītā |

anānītā upāliṃ punar apy ānayitavyā |

Poṣ-v 68.3. pāriśuddhigrāhakas tāvad bhadanta bhikṣuḥ pāriśuddhiṃ gṛhītvā saṃghamadhye prāptaḥ kālaṃ kuryād ānītā pāriśuddhir vaktavyā | anānītā |

Poṣ-v 370

anānītā upāliṃ punar apy ānayitavyā |

Poṣ-v 68.4. āgārikatvaṃ pratijānāti pūrvavad yāvad asaṃvāsikatvaṃ pratijānāti | ānītā pāriśuddhir vaktavyā | anānītā |

anānītā upāliṃ punar apy ānayitavyā | ||

Poṣ-v 69.1.a. āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati |

yasmin bhadantāvāse eko bhikṣuḥ prativasati | tena tad eva poṣadhe paṃcadaśyāṃ kathaṃ pratipattavyaṃ |

tenopāliṃ bhikṣuṇā vihāraḥ sektavyaḥ saṃmārjitavyaḥ | sukumārī gomayakārṣī anupradātavyā | siṃhāsanaṃ prajñapayitavyaṃ | āsanaprajñaptiḥ kartavyā | dharmaśravaṇaṃ dātavyaṃ |

tataḥ paścād uccatarake (fol. 61, 62 and 63 are lost)

(Poṣ-v 458) Poṣ-v 85.1.b. (64r = GBM 6.730) sūtroddeśam uddiśanti |

tataḥ paścān naivāsikā bhikṣava āgacchanty alpatarakāḥ | tair yathāgatā niṣadya taiḥ sārdhaṃ poṣadhaḥ kartavyaḥ | prātimokṣasūtroddeśa uddeṣṭavyaḥ |

pūrvakā bhikṣavo na sātisārāḥ |

Poṣ-v 85.2. yathāpi tad tad eva poṣadhe pañcadaśyāṃ naivāsikā bhikṣavaḥ sanniṣaṇṇāḥ sannipatitā bhavanti catvāro vā uttare vā |

teṣāṃ naivaṃ bhavati | santi bhikṣavo ye 'nāgatakā iti | te dharmasaṃjñinaḥ samagrasaṃjñinaḥ jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśanti |

uddiṣṭaḥ prātimokṣaḥ kṛtaḥ saṃghena poṣadhaḥ | avyutthitā sā parṣad aviprakrāntāś ca bhikṣavaḥ |

tataḥ paścān naivāsikā bhikṣava āgacchanty alpatarakāḥ | tais teṣām arthāya punar api jñaptiṃ kṛtvā poṣadhaḥ kartavyaḥ | prātimokṣasūtroddeśa uddeṣṭavyaḥ |

pūrvakā bhikṣavo na sātisāraḥ ||

Poṣ-v 85.3. yathāpi tad tad eva poṣadhe paṃcadaśyāṃ naivāsikā bhikṣavaḥ sanniṣaṇṇāḥ sannipatitāḥ bhavanti catvāro vā uttare vā |

teṣāṃ naivaṃ bhavati | santi bhikṣavo ye 'nāgatakāḥ | te dharmasaṃjñinaḥ samagrasaṃjñinaḥ jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśanti |

uddiṣṭaḥ prātimokṣaḥ kṛtaḥ saṃghena poṣadhaḥ | vyutthitā sā parṣat* ekatyā bhikṣavo viprakrāntāḥ ekatyā aviprakrāntāḥ |

Poṣ-v 460

tataḥ paścān naivāsikā bhikṣava āgacchanty alpatarakāḥ | te yadi tāvat sāmagrīm ārāgayanti punar api tais teṣām arthāya jñaptiṃ kṛtvā poṣadhaḥ kartavyaḥ | prātimokṣasūtroddeśa uddeṣṭavyaḥ | nocet ārāgayanti tair maṇḍalakaṃ gatvā poṣadhaḥ kartavyaḥ | prātimokṣasūtroddeśa uddeṣṭavyaḥ |

pūrvakā bhikṣavo na sātisāraḥ |

Poṣ-v 85.4. yathāpi tad tad eva poṣadhe pañcadaśyāṃ naivāsikā bhikṣavaḥ sanniṣaṇṇāḥ sannipatitāḥ bhavanti catvāro vā uttare vā |

teṣāṃ naivaṃ bhavati | santi bhikṣavo ye 'nāgatakāḥ | te dharmasaṃjñinaḥ samagrasaṃjñinaḥ jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśanti | uddiṣṭaḥ prātimokṣaḥ kṛtaḥ saṃghena poṣadhaḥ | vyutthitā sā parṣat* viprakrāntāś ca bhikṣavaḥ |

tataḥ paścān naivāsikā bhikṣava āgacchanty alpatarakāḥ | tair maṇḍalakaṃ gatvā poṣadhaḥ kartavyaḥ | prātimokṣasūtroddeśa uddeṣṭavyaḥ |

pūrvakā bhikṣavo na sātisāraḥ |

Poṣ-v 86. yathā naivāsikaiḥ sanniṣaṇṇaiḥ sannipatitaiḥ naivāsikā āgacchanty alpāḥ |

evaṃ samakāḥ |

āgantukā āgacchanty alpāḥ | samakāḥ |

āgantukanaivāsikā āgacchanty alpāḥ | samakāḥ |

āgantukaiḥ sanniṣaṇṇaiḥ sannipatitair āgantukā āgacchanty alpāḥ | samakāḥ |

naivāsikā āgacchanty alpāḥ | samakāḥ |

āgantukanaivāsikā āgacchanty alpāḥ | samakāḥ |

āgantukanaivāsikaiḥ sanniṣaṇṇaiḥ sannipatitaiḥ āgantukanaivāsikā āgacchanty alpāḥ | samakāḥ |

naivāsikā āgacchanty alpāḥ | samakāḥ |

āgantukā āgacchaṃty alpāḥ | samakāḥ || ||

Poṣ-v 462

Poṣ-v 87. antaroddānaṃ ||

yathāgantyā ca jñaptiś ca |

sāmagrī maṇḍalakaś ca || ||{MS: piṇḍodānam* || gantṛjñaptiṃ śrīmaṇḍalakaś ca}

Poṣ-v 88.1. yathāpi tad tad eva poṣadhe pañcadaśyāṃ naivāsikā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitāś catvāro vā uttare vā |

teṣāṃ naivaṃ bhavati | santi bhikṣavo ye 'nāgatakāḥ | te dharmasaṃjñinaḥ samagrasaṃjñinaḥ jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśanti |

tataḥ paścān naivāsikā bhikṣava āgacchanty bahutarakāḥ | taiḥ punar api jñaptiṃ kṛtvā poṣadhaḥ kartavyaḥ | prātimokṣasūtroddeśa uddeṣṭavyaḥ |

pūrvakā bhikṣavo na sātisāraḥ |

Poṣ-v 88.2. yathāpi tad tad eva poṣadhe pañcadaśyāṃ naivāsikā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitāś (64r = GBM 6.731) catvāro uttare vā |

teṣāṃ naivaṃ bhavati | santi bhikṣavo ye 'nāgatakā | te dharmasaṃjñinaḥ samagrasaṃjñinaḥ jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśanti |

uddiṣṭaḥ prātimokṣaḥ kṛtaḥ saṃghena poṣadhaḥ | avyutthitā sā parṣad aviprakrāntāś ca bhikṣavaḥ |

tataḥ paścān naivāsikā bhikṣava āgacchanti bahutarakāḥ | taiḥ punar api jñaptiṃ kṛtvā poṣadhaḥ kartavyaḥ | prātimokṣasūtroddeśa uddeṣṭavyaḥ |

pūrvakā bhikṣavo na sātisāraḥ |

Poṣ-v 88.3. yathāpi tad tad eva poṣadhe pañcadaśyāṃ naivāsikā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitāḥ catvāro vā uttare vā |

teṣāṃ naivaṃ bhavati | santi bhikṣavo ye 'nāgatakāḥ | te dharmasaṃjñinaḥ samagrasaṃjñino jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśanti |

uddiṣṭaḥ prātimokṣaḥ kṛtaḥ saṃghena poṣadhaḥ | vyutthitā sā parṣad ekatyā bhikṣavo viprakrāntāḥ ekatyā aviprakrāntāḥ |

Poṣ-v 464

tataḥ paścān naivāsikā bhikṣava āgacchanti bahutarakāḥ | taiḥ punar api jñaptiṃ kṛtvā poṣadhaḥ kartavyaḥ | prātimokṣasūtroddeśa uddeṣṭavyaḥ |

pūrvikā bhikṣavo na sātisāraḥ |

Poṣ-v 88.4. yathāpi tad tad eva poṣadhe pañcadaśyāṃ naivāsikā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitāś catvāro vā uttare vā |

teṣāṃ naivaṃ bhavati | santi bhikṣavo ye 'nāgatakās | te dharmasaṃjñinaḥ samagrasaṃjñinaḥ jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśanti |

uddiṣṭaḥ prātimokṣaḥ kṛtaḥ saṃghena poṣadhaḥ | vyutthitā sā parṣad viprakrāntā bhikṣavaḥ |

tataḥ paścān naivāsikā bhikṣava āgacchanti bahutarakāḥ | punar api jñaptiṃ kṛtvā poṣadhaḥ kartavyaḥ | prātimokṣasūtroddeśa uddeṣṭavyaḥ |

pūrvakā bhikṣavo na sātisārāḥ |

Poṣ-v 89. yathā naivāsikaiḥ sanniṣaṇṇaiḥ sannipatitaiḥ naivāsikā bhikṣava āgacchanti bahutarakāḥ |

evam āgantukā āgacchanti bahutarakāḥ |

āgantukanaivāsikā āgacchanti bahutarakāḥ |

āgantukaiḥ sanniṣaṇṇaiḥ sannipatitair āgantukā āgacchanti bahutarakāḥ |

naivāsikā āgacchanti bahutarakāḥ |

āgantukanaivāsikā āgacchanti bahutarakāḥ |

āgantukanaivāsikaiḥ sanniṣaṇṇai sannipatitaiḥ āgantukanaivāsi āgacchanti bahutarakāḥ |

naivāsikā āgacchanti bahutarakāḥ |

āvāsikā āgacchaṃti bahutarakāḥ |

Poṣ-v 466

Poṣ-v 90.1. naivāsikānāṃ paṃcadaśī āgantukānāṃ caturdaśī vā pratipad vā alpatarakāṇām |

anuvartitavyam āgantukaiḥ naivāsikānāṃ bahutarakāṇāṃ |

Poṣ-v 90.2. naivāsikānāṃ paṃcadaśī āgantukānāṃ caturdaśī vā pratipad vā samakānām |

anuvartitavyam āgantukair naivāsikānāṃ samakānām*

Poṣ-v 90.3. naivāsikānāṃ paṃcadaśy āgantukānāṃ caturdaśī pratipad vā bahutarakāṇāṃ |

anuvartitavyaṃ naivāsikair āgantukānāṃ bahutarakāṇāṃ |

Poṣ-v 90.4. āgantukānāṃ paṃcadaśī naivāsikānāṃ caturdaśī pratipad vā alpatarakāṇām |

anuvartitavyaṃ naivāsikair āgantukānāṃ bahutarakāṇāṃ |

Poṣ-v 90.5. āgantukānāṃ pañcadaśī naivāsikānāṃ caturdaśī vā pratipad vā samakānām |

anuvartitavyaṃ āgantukair naivāsikānāṃ samakānāṃ |

Poṣ-v 90.6. āgantukānāṃ paṃcadaśī naivāsikānāṃ caturdaśī pratipad vā bahutarakāṇām |

anuvartitavyam āgantukair naivāsikānāṃ bahutarakāṇāṃ |

Poṣ-v 468

Poṣ-v 91.1. yathāpi tad tad eva poṣadhe paṃcadaśyāṃ naivāsikā bhikṣavaḥ sanniṣaṇṇāḥ (65r = GBM 6.720) bhavanti sannipatitāḥ catvāro vā uttare vā |

tatra te paśyanti āgantukākārāṇi āgantukaliṅgāny āgantukanimittāni tadyathā anyādakaṃ pātra cīvaraṃ yaṣṭi visikāṃ kuṇḍī tumbaka kholāṃ pūlān upānahau |

teṣām evaṃ bhavati | santi bhikṣavo ye 'nāgatakā iti | ye 'nāgatakā bhikṣavo naśyantu te | ata eva bhavantu hirug | (Poṣ-v 470) bhavantu dūreṇa | pareṇa bhavantu |

te bhedārthino bhedapariṣkārā jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśanti |

tataḥ paścād āgantukā bhikṣava āgacchanty alpatarakāḥ | taiḥ punar api jñaptiṃ kṛtvā poṣadhaḥ kartavyaḥ | prātimokṣasūtroddeśa uddeṣṭavyaḥ |

pūrvikā bhikṣava āpadyante sthūlātyayāṃ bhedasāmantakā |

Poṣ-v 472

Poṣ-v 91.2. yathāpi tad tad eva poṣadhe paṃcadaśyāṃ naivāsikā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitāś catvāro vā uttare vā |

te tatra paśyanti āgantukākārāṇy āgantukaliṃgāny āgantukanimittāni tadyathā anyādakaṃ pātraṃ cīvaraṃ yaṣṭi visikāṃ kuṇḍīṃ tuṃbakaṃ kholā pūlān upānahau |

teṣām evaṃ bhavati | santi bhikṣavo ye 'nāgatakā | bhikṣavo ye 'nāgatakā na kalpayaty asmākaṃ tair vinā jñaptiṃ kṛtvā poṣadhaṃ kartuṃ | prātimokṣasūtroddeśam uddeṣṭuṃ |

te adharmasaṃjñino vyagrasaṃjñinaḥ jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśanti |

tataḥ paścād āgantukā bhikṣava āgacchaṃty alpatarakāḥ | taiḥ punar api jñapti kṛtvā poṣadhaṃ kartavyaḥ | prātimokṣasutroddeśa uddeṣṭavyaḥ |

pūrvikā bhikṣavaḥ sātisārāḥ | vyagrasāmantakā |

Poṣ-v 91.3. yathāpi tad tad eva poṣadhe paṃcadaśyāṃ naivāsikā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitāḥ catvāro vā uttare vā |

te tatra paśyanty āgantukākārāṇy āgantukaliṃgāny āgantukanimittāni tadyathānyānakaṃ {tadyathānyādakaṃ} pātraṃ cīvaraṃ yaṣṭiṃ visikāṃ kuṇḍī tuṃbakaṃ kholā pūlān upānahau |

Poṣ-v 474

teṣām evaṃ bhavati | santi bhikṣavo ye 'nāgatakā iti | ye 'nāgatakā bhikṣavaḥ kalpaty asmākaṃ tair vinā jñaptiṃ kṛtvā poṣadhaṃ kartuṃ | prātimokṣasūtroddeśam uddeṣṭuṃ |

te kalpārthinaḥ kalpapariṣkārā yāvat tāvan mārgitvā jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśaṃti |

tataḥ paścād āgantukā bhikṣava āgacchaṃty alpatarakāḥ | taiḥ punar api jñapti kṛtvā poṣadhaḥ kartavyaḥ | prātimokṣasūtroddeśa uddeṣṭavyaḥ |

pūrvikā bhikṣavaḥ sātisārāḥ | kalpasāmantakāḥ |

Poṣ-v 91.4. yathāpi tad tad eva poṣadhe paṃcadaśyāṃ naivāsikā bhikṣavaḥ sanniṣaṇṇā bhavaṃti sannipatitāś catvāro vā uttare vā |

te tatra paśyaṃty āgantukākārāṇy āgantukaliṃgāny āgantukanimittāni tadyathā anyādakaṃ pātra cīvaraṃ yaṣṭiṃ visikāṃ kuṇḍīṃ tuṃbakaṃ kholā pūlān upānahau |

teṣām evaṃ bhavati | santi bhikṣavo ye 'nāgatakā iti | ye 'nāgatakā bhikṣavo na kalpaty asmākaṃ tair vinā jñaptiṃ kṛtvā poṣadhaṃ kartuṃ | prātimokṣasūtroddeśam uddeṣṭuṃ |

Poṣ-v 476

te tān adhyāśayena mārgayitvā na labhavaṃti | te jñapti kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśaṃti |

tataḥ paścād āgantukā bhikṣava āgacchaṃty alpatarakāḥ | taiḥ punar api jñaptiṃ (65v = GBM 6.721) kṛtvā poṣadhaḥ kartavyaḥ | prātimokṣasūtroddeśa uddeṣṭavyaḥ |

pūrvakā bhikṣavo na sātisārāḥ ||

Poṣ-v 91.5. yathāpi tad tad eva poṣadhe paṃcadaśyāṃ naivāsikā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitāś catvāro vā uttare vā |

te tatra paśyanty āgantukākārāṇy āgantukaliṃgāny āgantukanimittāni tadyathā anyādakaṃ pātraṃ cīvaraṃ yaṣṭiṃ ca visikāṃ kuṇḍī tuṃbakaṃ kholāṃ pūlān upānahau |

teṣām evaṃ bhavati | santi bhikṣavo ye 'nāgatakā iti | ye 'nāgatakā bhikṣavo na kalpaty asmākaṃ tair vinā jñaptiṃ kṛtvā poṣadhaṃ kartuṃ | prātimokṣasūtroddeśam uddeṣṭuṃ |

te tān adhyāśayena mārganti | te tān adhyāśayena mārgitvā labhante | te taiḥ sārdhaṃ niṣadya jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśanti |

pūrvakā bhikṣavo na sātisārāḥ || ||

Poṣ-v 478

Poṣ-v 92.1. yathāpi tad tad eva poṣadhe pañcadaśyāṃ naivāsikā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitā catvāro vā uttare vā |

te tatra śṛṇvanty āgantukākārāṇi āgantukaliṃgāny āgantukanimittāni tadyathā yaṣṭiśabdaṃ padaśabdaṃ utkāsanaśabdaṃ āgantukānāṃ ca bhikṣūṇāṃ svaraguptiṃ |

teṣām evaṃ bhavati | santi bhikṣavo ye 'nāgatakāḥ | ye 'nāgatakā bhikṣavo naśyantu te | ata eva bhavantu hirug | bhavantu dūreṇa | pareṇa bhavantu |

te bhedārthino bhedapariṣkārā jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśanti |

tataḥ paścād āgantukā bhikṣava āgacchanty alpatarakās | taiḥ punar api jñaptiṃ kṛtvā poṣadhaḥ kartavyaḥ | prātimokṣasūtroddeśa uddeṣṭavyaḥ |

pūrvikā bhikṣava āpadyante sthūlātyayām* || bhedasāmantakāḥ |

Poṣ-v 92.2. yathāpi tad tad eva poṣadhe pañcadaśyāṃ naivāsikā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitāś catvāro vā uttare vā |

te tatra śṛṇvanty āgantukākārāṃ pūrvavad yāvat te tān adhyāśayena mārganti labhanti | te taiḥ sārdhaṃ niṣadya jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśanti |

pūrvakā bhikṣavo na sātisārāḥ ||

Poṣ-v 480

Poṣ-v 93. yathā naivāsikaiḥ sanniṣaṇṇaiḥ sannipatitaiḥ āgantukā āgacchanty alpāḥ |

evaṃ samakā | bahutarakāḥ |

Poṣ-v 94.1. yathāpi tad tad eva poṣadhe pañcadaśyāṃ āgantukā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitāś catvāro vā uttare vā |

te tatra paśyanti naivāsikākārāṇi naivāsikaliṃgāny naivāsikanimittāni tadyathā vihāraṃ siktaṃ saṃmṛṣṭaṃ | sukumārī gomayakārṣīm anupradattāṃ | śayanāsanaprajñaptiṃ kṛtāṃ | tailapradyotān ādīptāṃs |

teṣām evaṃ bhavati | santi bhikṣavo ye 'nāgatakāḥ iti | ye 'nāgatakā bhikṣavo naśyantu te | ata eva bhavantu hirug | bhavantu dūreṇa | pareṇa bhavantu |

te bhedārthino bhedapariṣkārā jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśaṃti |

tataḥ paścān naivāsikā bhikṣava āgacchanty alpatarakāḥ | taiḥ punar api jñaptiṃ kṛtvā poṣadhaḥ kartavyaḥ | prātimokṣasūtroddeśa uddeṣṭavyaḥ |

pūrvakā bhikṣava āpadyaṃte sthūlātyayāṃ | te bhedasāmantakā |

Poṣ-v 94.2. yathāpi tad tad eva poṣadhe paṃcadaśyāṃ āgantukā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitāḥ catvāro vā uttare vā |

te tatra paśyaṃti naivāsikākārāṇi naivāsikaliṃgāny naivāsikanimittāni tadyathā vihāraṃ siktaṃ saṃmṛṣṭa| sukumārī gomayakārṣīm (66r = GBM 6.722) anupradattāṃ | śayanāsanaprajñaptiṃ kṛtāṃ | tailapradyotān ādīptāṃ |

Poṣ-v 482

teṣām evaṃ bhavati | santi bhikṣavo ye 'nāgatakāḥ iti | ye 'nāgatakā bhikṣavaḥ na kalpaty asmākaṃ tair vinā jñaptiṃ kṛtvā poṣadhaṃ kartuṃ | prātimokṣasūtroddeśam uddeṣṭuṃ |

te adharmasaṃjñino vyagrasaṃjñinaḥ jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśanti |

tataḥ paścān naivāsikā bhikṣava āgacchaṃty alpatarakāḥ | taiḥ punar api jñaptiṃ kṛtvā poṣadhaḥ kartavyaḥ | prātimokṣasūtroddeśa uddeṣṭavyaḥ |

pūrvakā bhikṣava sātisārā bhavanti | vyagrasāmantakāḥ |

Poṣ-v 94.3. yathāpi tad tad eva poṣadhe paṃcadaśyāṃ āgantukā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitāś catvāro vā uttare vā |

te tatra paśyanti naivāsikākārāṇi naivāsikaliṃgāny naivāsikanimittāni tadyathā vihāraṃ siktaṃ saṃmṛṣṭaṃ | sukumārī gomayakārṣīm anupradattāṃ | śayanāsanaprajñaptiṃ kṛtāṃ | tailapradyotān ādīpitāṃs |

teṣām evaṃ bhavati | santi bhikṣavo ye 'nāgatakāḥ iti | ye 'nāgatakā bhikṣavo kalpaty asmākaṃ tair vinā jñaptiṃ kṛtvā poṣadhaṃ kartuṃ | prātimokṣasūtroddeśam uddeṣṭuṃ |

te kalpārthinaḥ kalpapariṣkārā yāvat tāvan mārgitvā jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśaṃti |

tataḥ paścān naivāsikā bhikṣava āgacchanty alpatarakāḥ | taiḥ punar api jñaptiṃ kṛtvā poṣadhaḥ kartavyaḥ | prātimokṣasūtroddeśa uddeṣṭavyaḥ |

pūrvakā bhikṣava sātisārāḥ kalpasāmantakāḥ |

Poṣ-v 94.4. yathāpi tad tad eva poṣadhe pañcadaśyāṃ āgantukā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitāḥ catvāro vā uttare vā |

te tatra paśyanti naivāsikākārāṇi naivāsikaliṃgāny naivāsikanimittāni tadyathā vihāraṃ siktaṃ saṃmṛṣṭaṃ | sukumārī gomayakārṣīm (Poṣ-v 484) anupradattāṃ | śayanāsanaprajñaptiṃ kṛtāṃ | tailapradyotān āpitāṃs |

teṣām evaṃ bhavati | santi bhikṣavo ye 'nāgatakāḥ iti | ye 'nāgatakā bhikṣavo na kalpaty asmākaṃ tair vinā jñaptiṃ kṛtvā poṣadhaṃ kartuṃ | prātimokṣasūtroddeśam uddeṣṭuṃ |

te tān adhyāśayena mārganti | te tān adhyāśayena mārgitvā na labhanti | te jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśanti |

tataḥ paścān naivāsikā bhikṣava āgacchaṃty alpatarakāḥ | taiḥ punar api jñaptiṃ kṛtvā poṣadhaḥ kartavyaḥ | prātimokṣasūtroddeśa uddeṣṭavyaḥ |

pūrvakā bhikṣavo na sātisārāḥ |

Poṣ-v 94.5. yathāpi tad tad eva poṣadhe pañcadaśyāṃ āgantukā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitāś catvāro vā uttare vā |

te tatra paśyanti naivāsikākārāṇi naivāsikaliṃgāni naivāsikanimittāni tadyathā vihāraṃ siktaṃ saṃmṛṣṭaṃ | sukumārī gomayakārṣīm anupradattāṃ | śayanāsanaprajñaptiṃ kṛtāṃ | tailapradyotān ādīpitāṃs |

teṣām evaṃ bhavati | santi bhikṣavo ye 'nāgatakāḥ iti | ye 'nāgatakā bhikṣavo na kalpaty asmākaṃ tair vinā jñaptiṃ kṛtvā poṣadhaṃ kartuṃ | prātimokṣasūtroddeśam uddeṣṭuṃ |

te tān adhyāśayena mārganti | te tān adhyāśayena mārgitvā labhanti | te taiḥ sārdhaṃ niṣadya jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśanti |

pūrvakā bhikṣavo na sātisārāḥ |

Poṣ-v 486

Poṣ-v 95. (66v = GBM 6.723) yathāpi tad tad eva poṣadhe paṃcadaśyāṃ āgantukā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitāś catvāro vā uttare vā |

te tatra śṛṇvanti naivāsikākārāṇi naivāsikaliṃgāni naivāsikanimittāni tadyathā yaṣṭiśabdaṃ padaśabdaṃ utkāsanaśabdaṃ tāḍakaśabdaṃ kuṃcikāsabdaṃ naivāsikānāṃ ca bhikṣūṇāṃ svaraguptiṃ |

teṣām evaṃ bhavati | santi bhikṣavo ye 'nāgatakāḥ | ye 'nāgatakā bhikṣavo naśyantu te | ata eva bhavantu hirug | bhavantu dūreṇa | pareṇa bhavantu |

te bhedārthino bhedapariṣkārā jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśanti |

pūrvavad yāvat te tān adhyāśayena mārganti | adhyāśayena mārgitvā labhanti | te taiḥ sārdhaṃ niṣadya jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśanti |

pūrvakā bhikṣavo na sātisārāḥ |

Poṣ-v 488

Poṣ-v 96. yathāgantukaiḥ sanniṣaṇṇaiḥ sannipatitair naivāsikā āgacchaṃty alpāḥ |

evaṃ samakāḥ | bahutarakāḥ ||

Poṣ-v 97. antaroddānam* ||

bhedo vimatir vyagraḥ kalpā | na labhanti labhanti ca ||

Poṣ-v 98.1 gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsāt sabhikṣukam āvāsaṃ yatra bkikṣavo bhavanti pariśuddhāḥ samānadṛṣṭayaḥ |

Poṣ-v 98.2. na gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsāt sabhikṣukam āvāsaṃ yatra bkikṣavo bhavanti kalahakārakā bhaṇḍanakārakā vivādakārakā vigrahakārakā ādhikaraṇikāḥ sthāpayitvā āpatsu vā sarvasaṃghena tatra |

Poṣ-v 98.3 gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsāt sabhikṣukam āvāsaṃ anāvāsaṃ yatra bhikṣavo bhavanti pariśuddhāḥ samānadṛṣṭayaḥ |

Poṣ-v 490

Poṣ-v 98.4. na gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsāt sabhikṣukam āvāsaṃ sabhikṣukam anāvasaṃ yatra bkikṣavo bhavanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikāḥ sthāpayitvā āpatsu vā sarvasaṃghena tatra |

Poṣ-v 98.5. gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsād anāvāsāt sabhikṣukam āvāsaṃ sabhikṣukam anāvāsaṃ sabhikṣukam avāsānāvāsaṃ yatra bhikṣavo bhavanti pariśuddhāḥ samānadṛṣṭayaḥ |

Poṣ-v 98.6. na gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsād anāvāsāt sabhikṣukam āvāsaṃ sabhikṣukam anāvasaṃ sabhikṣukam āvāsānāvāsaṃ yatra bkikṣavo bhavanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikāḥ | sthāpayitvā āpadāsu vā sarvasaṃghena tatra ||

Poṣ-v 492

Poṣ-v 98.7. gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsād abhikṣukam āvāsaṃ sabhikṣukam anāvāsaṃ sabhikṣukam āvāsam anāvāsaṃ yatra gatvā sparśo bhavati kāyena vā cittena vā ||

Poṣ-v 98.8. na gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsād abhikṣukam āvāsaṃ sabhikṣukam anāvāsaṃ sabhikṣukam avāsānāvāsaṃ sthāpayitvā āpatsu sarvasaṃghena vā ||

Poṣ-v 98.9. gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsād abhikṣukam anāvāsaṃ sabhikṣukam āvāsānāvāsaṃ yatra gatvā sparśo bhavati kāyena vā cittena vā ||

Poṣ-v 494

Poṣ-v 98.10. na gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsād abhikṣukam āvāsaṃ abhikṣukam anāvāsaṃ abhikṣukam avāsānāvāsaṃ sthāpayitvā āpadāsu vā sarvasaṃghena vā ||

Poṣ-v 98.11. gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsād anāvāsād abhikṣukam āvāsaṃ abhikṣukam āvāsānāvāsaṃ yatra gatvā sparśo bhavati (67r) kāyena vā cittena vā ||

folios 67 and 68 are lost.