Poṣadhasthāpanavastu

Header

This file is an html transformation of sa_poSadhasthApanavastu.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vinv14_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Posadhasthapanavastu of the Vinayavastvagama of the Mulasarvastivadin (= Vastu 14 of the Vinayavastu)
Based on the edition by N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, part 3 (Srinagar 1943), pp. 105-117:
Poṣadhasthāpanavastu (second edition: Delhi 1984).

Input by Klaus Wille, Göttingen

ABBREVIATIONS:
GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ō1974 (Śata-Piṭaka Series 10). (The Vinayavastu manuscript is reproduced in vol. 6) [repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2)]

MSV III = Gilgit Manuscript, ed. N. Dutt, vol. III, part 3, Srinagar 1943.

BOLD for references
ITALICS for restored passages

Revisions:


Text

MSV III 105

poṣadhasthāpanavastu

MSV III 107

poṣadhasthāpanavastūddānam* /

aśuddhapoṣadhād bhikṣur maudgalyāyaṇena nāśitaḥ /
tataḥ śāstrāṇi vigarhitvā saṃghena pṛṣṭaḥ poṣadhaḥ //

eṣā uddānagāthā caṃpāyāṃ poṣadhasūtre vistareṇa /
tac ca poṣadhasūtraṃ madhyamāgame saṃgītanipāte paṭhyate //

uddānam* /

codanāt smāraṇāc caiva avakāśo 'vacanīyataḥ /
avavādaḥ prasthāpanaṃ poṣadhaś ca pravāraṇā //

uktaṃ bhagavatā saṃghasthavireṇa tv ardhamāsaṃ prātimokṣasūtroddeśa uddeṣṭavya iti / upadhivārikaḥ saṃghasthavirasya purastāt sthitvā kathayati / sthavira prātimokṣasūtroddeśam uddiśeti / sa kathayati / āyuṣman na (312r1 = GBM 6.936) śuddhā tāvad bhikṣuparṣat* / ko 'tra sthavireṇāpariśuddho dṛṣṭaḥ / tvam eva tāvat* / katham ahaṃ sthavireṇa dṛṣṭaḥ / divyena cakṣuṣā / hantedānīṃ naṣṭāḥ smaḥ / yatra bhikṣavo divyena cakṣuṣā dṛṣṭvā codayanti smārayanti / ity etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / asaṃvyavahāryaṃ bhikṣavo divyacakṣuḥ / tasmān na bhikṣuṇā divyena cakṣuṣā dṛṣṭvā bhikṣuś codayitavyaḥ smārayitavyaḥ / bhikṣur divyena cakṣuṣā dṛṣṭvā bhikṣuṃ codayati smārayati sātisāro bhavati /

yathā divyena cakṣuṣā evaṃ divyena śrotreṇa /

punar apy asāv upadhivārikaḥ saṃghasthavirasya purastāt sthitvā kathayati / sthavira prātimokṣasūtroddeśam uddiśeti / sa kathayati / (MSV III 108) āyuṣmann apariśuddhā tāvad bhikṣuparṣat* / sthavira ko 'trāpariśuddhaḥ / tvam eva tāvat* / sthavira katham nāma tvayā saṃghamadhye mama śirasi muṣṭir nipātitā / aho batāhaṃ tvayā ekānte coditaḥ syām iti / sa tūṣṇīm avasthitaḥ / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / ekānte codayitavyo na saṃghamadhye / saced ekānte codyamāno na smarati smārayitavyaḥ / smāritaś cet kopam āpadyate / avakāśaḥ kārayitavyaḥ / avakāśaṃ kāryamāṇo 'nyenānyaṃ pratisarati / bhagavān āha / avacanīyaḥ kartavyaḥ / avacanīyaḥ kṛtaḥ / tathāpy anyenānyaṃ pratisarati / bhagavān āha / avavādo 'sya sthāpayitavyaḥ poṣadhaḥ pravāraṇā ca /

ekam adhārmikaṃ poṣadhasthāpanam ekaṃ dhārmikam* / dve adhārmike dve dhārmike / trīṇy adhārmikāṇi trīṇi dhārmikāṇi / catvāry adhārmikāṇi catvāri dhārmikāṇi / paṃcādhārmikāṇi paṃca dhārmikāṇi / ṣaḍ adhārmikāṇi ṣaḍ dhārmikāṇi / saptādhārmikāṇi sapta dhārmikāṇi / aṣṭāv adhārmikāṇi aṣṭau dhārmikāṇi / navādhārmikāṇi nava dhārmikāṇi / daśādhārmikāṇi daśa dhārmikāṇi poṣadhasthāpanāni /

ekam adhārmikaṃ poṣadhasthāpanam ekaṃ dhārmikam* / adhārmikaṃ katarat* / amūlakena kṛtena poṣadhaṃ sthāpayati adhārmikaṃ poṣadhasthāpanam* / dhārmikaṃ poṣadhasthāpanam katarat* / samūlakena kṛtena (MSV III 109) poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanam* / idam ekam adhārmikaṃ poṣadhasthāpanam ekaṃ dhārmikam* /

dve adhārmike poṣadhasthāpane dve dhārmike / katame / amūlakenākṛtenāmūlakena kṛtena poṣadhaṃ sthāpayati adhārmikaṃ poṣadhasthāpanam* / samūlakenākṛtena samūlakena kṛtena poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanam* / ime dve adhārmike poṣadhasthāpane dve dhārmike /

trīṇy adhārmikāṇi trīṇi dhārmikāṇi poṣadhasthāpanāni / katamāni / amūlakena kṛtena amūlakenākṛtena amūlakena kṛtākṛtena poṣadhaṃ sthāpayati adhārmikaṃ poṣadhasthāpanam* / samūlakena kṛtena samūlakenākṛtena samūlakena kṛtākṛtena poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanam* / imāni trīṇy adhārmikāṇi poṣadhasthāpanāni trīṇi dhārmikāṇi /

catvāry adhārmikāṇi catvāri dhārmikāṇi poṣadhasthāpanāni / katamāni / amūlikayā śīlavipattyā dṛṣṭivipattyā ācāravipattyā ājīvavipattyā poṣadhaṃ sthāpayaty adhārmikaṃ poṣadhasthāpanam* / (312v1 = GBM 6.937) samūlikayā śīlavipattyā dṛṣṭivipattyā ācāravipattyā ājīvavipattyā poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanam* / imāni catvāry adhārmikāṇi poṣadhasthāpanāni catvāri dhārmikāṇi /

paṃcādhārmikāṇi paṃca dhārmikāṇi poṣadhasthāpanāni / katamāni / amūlikayā pārājikayā saṃghāvaśeṣayā pāyantikayā pratideśanikayā duṣkṛtayā poṣadhaṃ sthāpayaty adhārmikaṃ poṣadhasthāpanam* / (MSV III 110) samūlikayā pārājikayā saṃghāvaśeṣayā pāyantikayā pratideśanikayā duṣkṛtayā poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanam* / imāni paṃcādhārmikāṇi poṣadhasthāpanāni paṃca dhārmikāṇi /

ṣaḍ adhārmikāṇi poṣadhasthāpanāni ṣaḍ dhārmikāṇi poṣadhasthāpanāni / katamāni / amūlakena kṛtena amūlakenākṛtena amūlakena kṛtākṛtena / amūlakena kṛtena sāvaśeṣeṇa amūlakenākṛtena sāvaśeṣeṇa amūlakena kṛtākṛtena sāvaśeṣeṇa poṣadhaṃ sthāpayaty adhārmikaṃ poṣadhasthāpanam* / samūlakena kṛtena samūlakenākṛtena samūlakena kṛtākṛtena / samūlakena kṛtena sāvaśeṣeṇa samūlakenākṛtena sāvaśeṣeṇa samūlakena kṛtākṛtena sāvaśeṣeṇa poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanam* / imāni ṣaḍ adhārmikāṇi poṣadhasthāpanāni ṣaḍ dhārmikāṇi /

saptādhārmikāṇi poṣadhasthāpanāni sapta dhārmikāṇi poṣadhasthāpanāni / katamāni / amūlikayā śīlavipattyā dṛṣṭivipattyā ācāravipattyā ājīvavipattyā amūlakena dṛṣṭena śrutena pariśaṃkitena poṣadhaṃ sthāpayaty adhārmikaṃ poṣadhasthāpanam* / samūlakikayā śīlavipattyā dṛṣṭivipattyā ācāravipattyā ājīvavipattyā samūlakena dṛṣṭena śrutena pariśaṃkitena poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanam* / imāni saptādhārmikāṇi sapta dhārmikāṇi poṣadhasthāpanāni /

aṣṭāv adhārmikāṇi aṣṭau dhārmikāṇi poṣadhasthāpanāni / katamāni / amūlikayā pārājikayā saṃghāvaśeṣayā pāyantikayā (MSV III 111) pratideśanikayā duṣkṛtayā amūlakena dṛṣṭena śrutena pariśaṃkitena poṣadhaṃ sthāpayaty adhārmikaṃ poṣadhasthāpanam* / samūlikayā pārājikayā saṃghāvaśeṣayā pāyantikayā pratideśanikayā duṣkṛtayā samūlakena dṛṣṭena śrutena pariśaṃkitena poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanam* / imāni aṣṭāv adhārmikāṇi poṣadhasthāpanāni aṣṭau dhārmikāṇi /

navādhārmikāṇi nava dhārmikāṇi poṣadhasthāpanāni / katamāni / amūlakena kṛtena amūlakenākṛtena amūlakena kṛtākṛtena / amūlakena kṛtena sāvaśeṣeṇa amūlakenākṛtena sāvaśeṣeṇa amūlakena kṛtākṛtena sāvaśeṣeṇa / amūlakena kṛtena niravaśeṣeṇa amūlakenākṛtena niravaśeṣeṇa amūlakena kṛtākṛtena niravaśeṣeṇa poṣadhaṃ sthāpayaty adhārmikaṃ poṣadhasthāpanam* / samūlakena kṛtena samūlakenākṛtena samūlakena kṛtākṛtena / samūlakena kṛtena sāvaśeṣeṇa samūlakenākṛtena sāvaśeṣeṇa samūlakena kṛtākṛtena sāvaśeṣeṇa / samūlakena kṛtena niravaśeṣeṇa samūlakenākṛtena niravaśeṣeṇa samūlakena kṛtākṛtena niravaśeṣeṇa poṣadhaṃ sthāpayati (313r1 = GBM 6.938) dhārmikaṃ poṣadhasthāpanam* / imāni navādhārmikāṇi poṣadhasthāpanāni nava dhārmikāṇi /

daśādhārmikāṇi daśa dhārmikāṇi poṣadhasthāpanāni / katamāni / pārājiko na bhavati / pārājikakathā na viprakṛtā bhavati / śikṣā na pratyākhyātā bhavati / śikṣāpratyākhyānakathā na (MSV III 112) na viprakṛtā bhavati / saṃgho na pratyākhyāto bhavati / saṃghapratyākhyānakathā na viprakṛtā bhavati / śīlavipanno na bhavati na dṛṣṭivipanno nācāravipanno nājīvavipannaḥ /

kathaṃ pārājiko na bhavati / yair ākārair yair liṅgair yair nimittaiḥ pārājikām āpattim āpadyate taṃ ca bhikṣuḥ paśyati na tair ākārair na tair liṅgair na tair nimittaiḥ pārājikām āpattim āpadyamānam* / sa cādṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayati / adhārmikaṃ poṣadhasthāpanam* / evaṃ pārājiko na bhavati /

kathaṃ pārājikakathā na viprakṛtā bhavati / yathāpi tat saṃbahulā bhikṣavaḥ saṃniṣaṇṇā bhavanti saṃnipatitāḥ / sā ca kathā na lajjā bhavati na tanmayā na viprakṛtā / te ca bhikṣavaḥ utthāyāsanebhyo nānā viprakrāmanti / sa cādṛṣṭvā aśrutvā apariśaṃkya ca poṣadhaṃ sthāpayati / adhārmikaṃ poṣadhasthāpanam* / evaṃ pārājikakathā na viprakṛtā bhavati /

kathaṃ śikṣā na pratyākhyātā bhavati / yair ākārair yair liṅgair yair nimittaiḥ śikṣāpratyākhyānaṃ kriyate taṃ ca bhikṣuḥ paśyati na tair ākārair na tair liṅgair na tair nimittaiḥ śikṣāpratyākhyānaṃ kurvāṇam* / sa cādṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayati / adhārmikaṃ poṣadhasthāpanam* / evaṃ śikṣā pratyākhyātā na bhavati /

kathaṃ śikṣāpratyākhyānakathā na viprakṛtā bhavati / yathāpi tat saṃbahulā bhikṣavaḥ saṃniṣaṇṇā bhavanti saṃnipatitāḥ / sā ca kathā na lajjā bhavati na tanmayā na viprakṛtā bhavati / (MSV III 113) te ca bhikṣavaḥ utthāyāsanebhyo nānā viprakrāmanti / sa cādṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayati / adhārmikaṃ poṣadhasthāpanam* / evaṃ śikṣāpratyākhyānakathā na viprakṛtā bhavati /

kathaṃ saṃgho na pratyākhyāto bhavati / yair ākārair yair liṅgair yair nimittaiḥ saṃghaḥ pratyākhyāyate taṃ ca bhikṣuḥ paśyati na tair ākārair na tair liṅgair na tair nimittaiḥ saṃghapratyākhyānaṃ kurvantam* / sa cādṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayati / adhārmikaṃ poṣadhasthāpanam* / evaṃ saṃgho na pratyākhyāto na bhavati /

kathaṃ saṃghapratyākhyānakathā na viprakṛtā bhavati / yathāpi tat saṃbahulā bhikṣavaḥ saṃniṣaṇṇā bhavanti saṃnipatitāḥ / sā ca kathā na lajjā bhavati na tanmayā na viprakṛtā bhavati / te ca bhikṣavaḥ utthāyāsanebhyo nānā viprakrāmanti / sa cādṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayati / adhārmikaṃ poṣadhasthāpanam* / evaṃ saṃghapratyākhyānakathā na viprakṛtā bhavati /

kathaṃ na śīlavipanno bhavati / caturṇāṃ pārājikānām anyatamānyatamām āpattim āpanno bhavati / tasya ca bhikṣur adṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayati / adhārmikaṃ poṣadhasthāpanam* / evaṃ na śīlavipanno bhavati /

kathaṃ na dṛṣṭivipanno bhavati / dvāṣaṣṭer dṛṣṭigatānām anyatarānyatarāṃ dṛṣṭim anabhiniviṣṭo bhavati / tasya ca bhikṣur adṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayati / adhārmikaṃ poṣadhasthāpanam* / evaṃ na dṛṣṭivipanno bhavati /

MSV III 114

kathaṃ nācāravipanno bhavati / ānulomikaiḥ śikṣānukūlair (313v1 = GBM 6.939) vacanapathair ucyamānaḥ samyak pratipadyate / tasya ca bhikṣur adṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayati / adhārmikaṃ poṣadhasthāpanam* / evaṃ nācāravipanno bhavati /

kathaṃ nājīvavipanno bhavati / ājīvo 'sya pariśuddho bhavati / tasya ca bhikṣur adṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayati / adhārmikaṃ poṣadhasthāpanam* / evaṃ nājīvavipanno bhavati /

śuklapakṣe pārājiko bhavati / pārājikakathā viprakṛtā bhavati / śikṣā pratyākhyātā bhavati / śikṣāpratyākhyānakathā viprakṛtā bhavati / saṃghaḥ pratyākhyāto bhavati / saṃghapratyākhyānakathā viprakṛtā bhavati / śīlavipanno bhavati dṛṣṭivipanna ācāravipanna ājīvavipannaḥ /

kathaṃ pārājiko bhavati / yair ākārair yair liṅgair yair nimittaiḥ pārājikām āpattim āpadyate / taṃ ca bhikṣuḥ paśyati na tair ākārais tair liṅgais tair nimittaiḥ pārājikām āpattim āpadyamānam* / sa dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati / dhārmikaṃ poṣadhasthāpanam* / evaṃ pārājiko na bhavati /

kathaṃ pārājikakathā viprakṛtā bhavati / yathāpi tat saṃbahulā bhikṣavaḥ saṃniṣaṇṇā bhavanti saṃnipatitāḥ / sā ca kathā lajjā bhavati tanmayā viprakṛtā / te ca bhikṣavas tathā saṃniṣaṇṇā (MSV III 115) eva / sa ca dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati / dhārmikaṃ poṣadhasthāpanam* / evaṃ pārājikakathā viprakṛtā bhavati /

kathaṃ śikṣā pratyākhyātā bhavati / yair ākārair yair liṅgair yair nimittaiḥ śikṣāpratyākhyānaṃ kriyate taṃ ca bhikṣuḥ paśyati tair ākārais tair liṅgais tair nimittaiḥ śikṣāpratyākhyānaṃ kurvāṇam* / sa ca dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati / dhārmikaṃ poṣadhasthāpanam* / evaṃ śikṣā pratyākhyātā bhavati /

kathaṃ śikṣāpratyākhyānakathā viprakṛtā bhavati / yathāpi tat saṃbahulā bhikṣavaḥ saṃniṣaṇṇā bhavanti saṃnipatitāḥ / sā ca kathā lajjā bhavati tanmayā viprakṛtā bhavati / te ca bhikṣavas tathā saṃniṣaṇṇā eva / sa ca dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati / dhārmikaṃ poṣadhasthāpanam* / evaṃ śikṣāpratyākhyānakathā viprakṛtā bhavati /

kathaṃ saṃgho pratyākhyāto bhavati / yair ākārair yair liṅgair yair nimittaiḥ saṃghaḥ pratyākhyāyate taṃ ca bhikṣuḥ paśyati tair ākārais tair liṅgais tair nimittaiḥ saṃghapratyākhyānaṃ kurvāṇam* / sa ca dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati / dhārmikaṃ poṣadhasthāpanam* / evaṃ saṃghaḥ pratyākhyāto bhavati /

kathaṃ saṃghapratyākhyānakathā viprakṛtā bhavati / yathāpi tat saṃbahulā bhikṣavaḥ saṃniṣaṇṇā bhavanti saṃnipatitāḥ / sā ca kathā lajjā bhavati tanmayā viprakṛtā bhavati / te ca bhikṣavas tathā saṃniṣaṇṇā eva / sa ca dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati / dhārmikaṃ poṣadhasthāpanam* / evaṃ saṃghapratyākhyānakathā viprakṛtā bhavati /

MSV III 116

kathaṃ śīlavipanno bhavati / caturṇāṃ pārājikānām anyatamānyatamām āpattim āpanno bhavati / tasya ca bhikṣur dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati / dhārmikaṃ poṣadhasthāpanam* / evaṃ śīlavipanno bhavati /

kathaṃ dṛṣṭivipanno bhavati / dvāṣaṣṭer dṛṣṭigatānām anyatarānyatarāṃ dṛṣṭim abhiniviṣṭo bhavati / tasya ca bhikṣur dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati / dhārmikaṃ poṣadhasthāpanam* / (314r1 = GBM 6.940) evaṃ dṛṣṭivipanno bhavati /

katham ācāravipanno bhavati / ānulomikaiḥ śikṣānukūlair vacanapathair ucyamāno na samyak pratipadyate / tasya ca bhikṣur dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati / dhārmikaṃ poṣadhasthāpanam* / evam ācāravipanno bhavati /

katham ājīvavipanno bhavati / ājīvo 'syāpariśuddho bhavati / tasya ca bhikṣur dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati / dhārmikaṃ poṣadhasthāpanam* / evam ājīvavipanno bhavati /

imāni daśādhārmikāṇi daśa dhārmikāṇi poṣadhasthāpanāni / yathā poṣadhasthāpanam evaṃ pravāraṇāsthāpanam* /

paṃceme bhikṣavaḥ saṃghāḥ / katame paṃca / alajjisaṃghaḥ eḍakasaṃghaḥ gaṇasaṃghaḥ saṃvṛtisaṃghaḥ paramārthasaṃghaś ca /

alajjisaṃghaḥ katamaḥ / yatra sarve bhikṣavo duḥśīlāḥ pāpadharmāṇaḥ / eḍamūkasaṃghaḥ katamaḥ / yatra na sūtradharo na vinayadharo na mātṛkādharaḥ / gaṇasaṃghaḥ katamaḥ / yatra gaṇasaṃbandhena karmāṇi (MSV III 117) kriyante / saṃvṛtisaṃghaḥ katamaḥ / sarve pṛthagjanakalyāṇakāḥ / paramārthasaṃghaḥ katamaḥ / śaikṣāśaikṣā aṣṭau mahāpuruṣapudgalāḥ / tatra ye pūrvakās trayaḥ saṃghāḥ alajjinaḥ saṃghaḥ eḍamūkasaṃghaḥ gaṇasaṃghaś ca labhyam ebhir adharmeṇa karmaṇā kartum* / yo 'yaṃ saṃvṛtisaṃgho labhyam anena dharmasaṃjñinā adharmeṇa karmaṇā kartum* / yas tv ayaṃ paramārthasaṃgho na labhyam anenādharmeṇa karmaṇā kartum* /

poṣadhasthāpanavastu samāptam* //