Pauṣkarasaṃhitā 27-43

Header

This file is an html transformation of sa_pauSkarasaMhitA-27-43.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from ps27-43u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Pauskara-Samhita
Based on the ed. by Prabhakar Pandurang Apte: Pauṣkarasaṃhitā : dvitīyo bhāgaḥ, Tirupati 2006
(Rashtriya Sanskrit Vidyapeetha Series, 120)

Input by members of the Sansknet project
http://117.211.86.204/

ADHYAYAS 27-43

This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.

Revisions:


Text

atha saptaviṃśo 'dhyāyaḥ śrībhagavānuvāca ---

evaṃ kṛtvā yathāśāstraṃ divyamabjaja vai purā /
pitryaṃ tadanu vai kuryāt vidhidṛṣṭena karmaṇā // Paus_27.1 //

pauṣkarauvāca---

jñātum icchāmi bhagavān tvacchāsanasthitaiḥ /
samuddiśya pitṛśrāddhaṃ kāryam ācāryapūrvakaiḥ // Paus_27.2 //

keṣāṃ keṣāṃ ca tat kāryaṃ kasya kasya ca kīdṛśam /
vidadhāti pañca pañcaiva (?kathaṃcaiva)samyaṅnirvartitaṃ hi yat // Paus_27.3 //

śrī bhagavānuvāca ---

kartavyatvena vai kuryāt karmasanyāsināṃ sadā /
nirvāṇadīkṣitānāṃ ca bhaktānām api cābjaja // Paus_27.4 //

anirdiṣṭakramāṇāṃ ca caturthāśramiṇāṃ tu vai /
bhagavad padalipsūnāṃ jñānināṃ ca tathaiva hi // Paus_27.5 //

prītaye manyasiddhānāṃ sādhakānāṃ tu pauṣkara /
śubhajanmāptaye śaśvanmanyasāmukhyasiddhaye // Paus_27.6 //

kāryaṃ tatputrakāṇāṃ tu kṛpayā deśikādikaiḥ /
kuryād vai samayajñānāṃ nityaṃ saddharmavṛddhaye // Paus_27.7 //

bhūyaḥ sujanmalābhāya sadvidhādhigamāya ca /
bāndhavānāmāto 'nyeṣāṃ bhaktānām evam eva hi // Paus_27.8 //

sadyo duṣkṛtaśāntyarthaṃ kṛpayā nityam ācaret /
kartānā (?vā)karmasaṃnyāsī parivṛddho vratāśrayī // Paus_27.9 //

na nivāṇapadaṃnīto dīkṣāyāṃ bhogalālasa /
tīvrabhāvaṃ vinā yastu na siddho manyasevanāt // Paus_27.10 //

niḥ santāno 'pi vai mantrī na yāti siddhigocaram /
nūnam etat dvijaśreṣṭha sanmārgasyaiḥ kriyāparaiḥ // Paus_27.11 //

satkartavyaprakāreṇa tvanugrāhayāḥ sadaiva hi /
samāsādyātra saṃyāti yathā divyaṃ paraṃ padam // Paus_27.12 //

ātastuḥ (?atastu) dīkṣitānāṃ ca sarveṣāṃ sā mayājinām /
avaktavyaṃ ca vaktavyaṃ etat nirvartanāya ca // Paus_27.13 //

śrāddhakāle tu vai muktavā tair apyanyatra padmaja /
mantramudrākriyā dhyānamajñānādikriyāṃ vinā // Paus_27.14 //

nābhyastavyā na yoktavyā bhaktaiḥ sāmayikādibhiḥ /
samāśritya nimittaṃ vai deśakālādiktaṃ dvija // Paus_27.15 //

kriyate yat pitṝṇāṃ ca bhavatyanṛṇavān naraḥ /
prayāti tṛptim atulāṃ tena karmavaśād api // Paus_27.16 //

āgate gatim āyānti śrāddhād āhlādasaṃyutām /
sakṛdvaikaṃ tu bahudhā kālamādehalakṣaṇam // Paus_27.17 //

yuktaṃ tithigaṇena eva vātsarīyeṇa pauṣkāra /
kṣetrāptipūrveṇānnena sannimittagaṇena tu // Paus_27.18 //

saṃsāraduḥkhaśāntyarthaṃ duṣkṛtakṣapaṇāya ca /
.... // Paus_27.19 //

vyakte ca indriyacakrasya duḥkhajaṃ duṣkṛtaṃ hi yat /
save (?yad ) dyanantakalpaṃ ca karmātmā ye?(?saṃ ) yato 'bjajī // Paus_27.20 //

ato bhūtamayaṃ dehaṃ samantaram asya vai /
duḥkhopalambhanaṃ kalpaṃ yasmāt kamalasaṃbhava // Paus_27.21 //

duḥkhena śāmyate duḥkha sanyaskandhagate (?duḥkhamanyaskandhagataṃ ) yathā /
skandhādgurutaraṃ bhāraṃ nṛṇāṃ duṣkṛtakāriṇām // Paus_27.22 //

nidrakrāntasvapiṇḍāt vai yathā nirgatya pauṣkara /
vāsanādeham āśritya nānāceṣṭāṃ karoti ca // Paus_27.23 //

bhūtapiṇḍaṃ vinā tāsāṃ na śāntim anuvindati /
evam annāśritaṃ pūrvaṃ prāṇam indriyasaṃgraham // Paus_27.24 //

vyaktikṛtaṃ na vai deva (?haṃ )dehabhāvena dehinām /
tāvat karmakṣayaṃ teṣāṃ kathameti mahāmate // Paus_27.25 //

antastad upacārārthaṃ jñānapūrveṇa karmaṇā /
saṃpādya yadvaśāt śīghram anantaṃ sukhamedhate // Paus_27.26 //

sāmānyaṃ vaiṣṇavānāṃ ca gurvādīnāṃ viśeṣataḥ /
sādhāraḥ saṃpradhānākhyaḥ sāṃprataṃ vidhiḥ ucyate // Paus_27.27 //

nimantritaṃ vā saṃprāptaṃ nityam aṅgīkṛtaṃ tvatha /
dvijendraṃ pañjakālajñaṃ ṣaṭkarmanirataṃ tu vā // Paus_27.28 //

snānādinā purā kṛtvā prayataḥ saṃviśet punaḥ /
svayam ardhyāmbunā vipra pavitrīkṛtya pāṇinā // Paus_27.29 //

santāya kusumāstreṇa mantrāraścādhiṣṭhitena ca /
samuddharan netramantraṃ mantrārthādhiṣṭhitena ca // Paus_27.30 //

samuccaran netramantram avalokya atha kadviti (?vāstviti ) /
niveśya bhagavatyagre (?to 'gre ) praṇavādhiṣṭhitāsane // Paus_27.31 //

pūjite vitate pūte saṃmukhaṃ vottarānanam /
udakdigkṣamāṇaṃ ca viniveśya tathā ca tat // Paus_27.32 //

yathā mantreśadigraśmiprasareṇa abhividhyate /
mantreṇa ārādhya taṃ dhyātvā brūyāt saṃyatā (?ta ) vāgbhava // Paus_27.33 //

samādhāya jagannāthra hṛtpadmagaganer'kavat /
saptātrasyātha pātrāṇāṃ pātrābhyāṃ vābjasaṃbhava // Paus_27.34 //

evaṃ kṛtvā pratiṣṭhānaṃ prāg yatnenātra karmaṇi /
samuddiśya pitṝn dadyāt dānama (?mā )ntaravedikam // Paus_27.35 //

niveśitaṃ dvijendraṃ yad vṛttistham api mantrarāṭ /
antarvedī tu sā jñeyā tvābhyām abhyantaraṃ hi tat // Paus_27.36 //

saṃpradānaṃ pitṝṇāṃ yat kuryāt satpātrapiṇḍakam /
tad divyam amalaṃ yasmāt caitanyam avalaṃbyate // Paus_27.37 //

tatkālaṃ saṃvibhajyāśca (?tha ) tiṣṭhanti kamalodbhava /
pradātṛsaṅkalpavaśāt dattaṃ puṣkarasaṃbhava // Paus_27.38 //

ekasya vā bahūnāṃ vā pradadyād āsanopari /
punarevāsanaṃ dābhamigranthi bahubhiḥ kuśaiḥ // Paus_27.39 //

vibhoḥ yajñāṅgadehasya lomāni tu kuśāḥ smṛtāḥ /
tā eva nāyaḥ sarvā tasya bhūtaśarīragāḥ // Paus_27.40 //

raśmayo bhūtadehe tu cinmūrteḥ śaktayo 'khilāḥ /
ata eva hi viprendra pitṝṇāṃ tu kuśāsanam // Paus_27.41 //

śrāddhakāle tu vihitam āhūtānāṃ tadūrdhvataḥ /
yat kiṃcid dīyate bhaktayā brahmabhūtaṃ tu tadbhavet // Paus_27.42 //

purā vai hetunānena nṛṇām aviditātmanām /
karmavyatra kuśājālaṃ vihitaṃ kamalodbhava // Paus_27.43 //

yeṣāṃ sarvagataṃ brahman mantrarūpīśvaro 'cyutaḥ /
bhāvasthatatvatastābhisteṣāṃ vai na prayojanam // Paus_27.44 //

athāścaparijaptena bhūtināvātmaśaṅkunā /
masṛṇenāśmacūrṇena parighāsu yathāthavā // Paus_27.45 //

bahistadāsane kāryā tvagre dairghyācchamādhikā /
vaipulyācchamamānaṃ tu prāgvat pāvanatāṃ nayet // Paus_27.46 //

nyaset tatrāpyabhagnāgrān udaṅmūlān kuśān dvija /
yasmād divyam udagbhāgaṃ pitryaṃ dakṣiṇasaṃjñakam // Paus_27.47 //

svakenāmṛtavīryeṇa nityaṃ saṃvardhayanti ca /
darbhamārgacchatenaiva pitṝṇāṃ te 'marān dvija // Paus_27.48 //

vasatyantaḥ pitṛgaṇo bhāgamāśritya dakṣiṇam /
citkalāṃśasvarūpeṇa nṛṇāmevaṃ hi cottare // Paus_27.49 //

kṛtāspadāmalā nityā tvamṛtākhyākṣayā kalā /
ata evaṃ hi yatkiñcid ābrahmaviditaiḥ dvija // Paus_27.50 //

pradīyate pitṝṇāṃ ca tat satyena tu pāṇinā /
ye 'dhikṛtya jagadyoniṃ mantrātmānamajaṃ harim // Paus_27.51 //

prayacchanti pitṝṇāṃ ca toyatarpaṇapūrvakam /
teṣāṃ tadāśrayatvā yaduktaṃ nānakāraṇam // Paus_27.52 //

kartavyasya ca pāramyaṃ prakṛtasya mahāmate /
sphuratyantargataṃ yeṣāṃ mantrārādhanapūrvakam // Paus_27.53 //

tat svottaravaśādyeṣāṃ mantrasāṃmukhyadigvaśāt /
cetasā nirvikalpena kṛtaṃ bhavati cākṣayam // Paus_27.54 //

kintu puṣkarasambhūta durlabhā bhuvi cetanāḥ /
iti cetasi vai yeṣāṃ niścayīkṛtya vartate // Paus_27.55 //

satyatāmupanīye (?te )tvevanyasye kuśācaye /
tilāṃstathāścajaptāśca tadūrdhve vikiret punaḥ // Paus_27.56 //

kuruvindastu darbhāgrairyasmādetad dvayaṃ dvija /
sarvasya bhogajālasya janakaṃ bhuvanatraye // Paus_27.57 //

viśeṣāt pitṛdevasya śraddhāpūtasya vastunaḥ /
agnīṣomasvarūpeṇa śāntyātmā bhagavāna svayam // Paus_27.58 //

vyaktaḥ karmātmaka ( ta ) tvānāṃ mūrtitvenātmasiddhaye /
sa pitryasya ca divyasya vyāpārasyātivaddhaye // Paus_27.59 //

tattejastilabhāvena hlādo vartatyapātmanā /
ata evāprabuddhānāṃ prabuddhānāmapi dvija // Paus_27.60 //

tilodakena bhāvaṃ tu gacchataḥ śrāddhakarmaṇi /
śrāddhasya ca parā rakṣā te dve nityamamārntraṇām // Paus_27.61 //

tatsvarūpavidāṃ cai va viśeṣo mantravedinām /
nyastra strāṇyabhijaprāni tatra pātrāṇi vinyaset // Paus_27.62 //

tatrādyaṃ cakavṛttāni hemādyutthāni ( ?nya ) saṃbhave /
pālāśakadalīpatratamālacchadanānyatha // Paus_27.63 //

purānya strāmbuśaddhāni śubhaparṇamayāni ca /
pādayorapi pādyārthaṃ kaṃ kṣiped dakṣiṇāditaḥ // Paus_27.64 //

āmūrdham arcayet paścād ardhyapuṣpānulepanaiḥ /
vastrastragdhūpadīpaiḥ tu dadhyannaṃ phalavādiṇā // Paus_27.65 //

satāmbūlena vittena yathāśakti mahāmate /
samuddiśya pitṝn sarvān sanābhīyān yathākramam // Paus_27.66 //

śabdabhāvasvarūpāstu jñavṛttisthānavigrahān /
bahutve sati viprāṇāṃ pitṛṇāmevamācaret // Paus_27.67 //

yatra dvijadvayaṃ vipra pitrarthaṃ viniveśitam /
ekāsmin svapitṛṇāṃ tu tadā kāryaśca sannidhiḥ // Paus_27.68 //

dvitīye jananīyānāṃ tatha'nyeṣāṃ tu saṃsthitim /
sarveṣāmekaprāptaṃ tu tṛpraye yadi yojitam // Paus_27.69 //

omādyamasmacchabdaṃ tu pitṛbhyastadanantaram /
idam ardhyam idaṃ pādyaṃ tadante saṃsmaret svadhām // Paus_27.70 //

sarvāsmin upacārānte vaṃ vā saṃsmaran naram /
namaḥ svadhāthavā brūyānnamontāṃ tvathavā svathavā svadhām // Paus_27.71 //

evameva hi yaḥ kuryāt kartavyatvena pauṣkara /
tulyānāṃ ca svakulyānāṃ namastatra ca kevalam // Paus_27.72 //

satyukte vyatyaye nityaṃ vihitaṃ ca svadhā dvija /
svayameva hi sanyāsī dadāti ca phalārthinām // Paus_27.73 //

kāryastena namaskāraḥ svadhānte nityameva hi /
dadāti phalakāmastu yo nityaphalamārthinām // Paus_27.74 //

svadhākārāvasāne tu hitaṃ tasya sadā namaḥ /
evam icchavaśenai va saṃvibhajya pitṝn dvija // Paus_27.75 //

pṛṣṭvā pātramukhenaiva satṛptiṃ ca punaḥ punaḥ /
tato 'mbhaśculakaṃ pāṇau hranmantreṇāmṛtopamam // Paus_27.76 //

dadyāt pūrṇendutulyaṃ taddhyātavyaṃ tatkalāḥ paḍhan /
sānusvāram akārādyairbhinnaṃ ṣoḍaśabhiḥ svaraiḥ // Paus_27.77 //

tvaṅkārananiniṣṭaṃ ca tatra prākasthaḥ satārakam /
ityuktaṃ sakalasyendora vācakaṃ mantramabjaja // Paus_27.78 //

pāṇiprakṣakanāt pūrvaṃ pātavyaṃ tena pūrvavat /
yenāmṛtapurāntastham annavīryam anaśvaram // Paus_27.79 //

bhavatyāpyāyakṛd brahman pitṛdevagaṇasya ca /
māṣacūṇādinā pāṇiṃ prakṣālyāmaṇibandhanāt // Paus_27.80 //

samācamyopasaṃhṛtya ūcchiṣṭaṃ tu yathāvidhi /
pavitrīkṛtya vasudhāṃ pāṇau kṛtvā tilodakam // Paus_27.81 //

prīṇanaṃ bhagavatyagre samutthāyācaret tataḥ /
tavāstu bhagavan pūrvaḥ prītaḥ pitṛgaṇastathā // Paus_27.82 //

śārīro devatāvyūha a ( ā )padā ( dyo )dyā vyavasthitaḥ /
evaṃ suvitate kuryāt karmatvārādhanālaye // Paus_27.83 //

saṅkaṭe punaraanyatra yāyādabhyarcya mantrarāṭ /
sthānaṃ saṃskārasaṃśudhdaṃ kṛtvā prāktānādinā // Paus_27.84 //

vyāptiśaktayāritaṃ bhūtastoyādhāragataṃ smaret /
manyamarcanapūrvaṃ tu tadagra sarvamācaret // Paus_27.85 //

pātrāghrāṇapareṇaiva tatpātrasthena bhāvayet /
mādhuyuktena haviṣā darbhakāṇḍaistilaiḥ saha // Paus_27.86 //

nirdeṣaṃ vahninā kṛtvā hṛdā darbhāgrakeṇa tu /
dhyātvā dhāma drumākāraṃ jñasvabhāvaṃ mahat prabham // Paus_27.87 //

dravyadoṣagaṇa kṛtsnaṃ nirdahantaṃ samantataḥ /
devatānāṃ pitṝṇāṃ yat tṛptaye 'nnaṃ mahāmate // Paus_27.88 //

tat sādhanaṃ ca vihitaṃ saṃskṛtena purānninā /
dvābhyāṃ deśikapūrvābhyāme tad viṣayam abjaja // Paus_27.89 //

pradāpanamato 'nyeṣāṃ tatkālaṃ tasya vai hitam /
sadaiva vidhinānena tadarthaṃ śubhasiddhaye // Paus_27.90 //

ekasyā śrayabījasya nānākarmavaśāt tu vai /
nānātvaṃ bhāvayed buddhayā pitṛkarmavyataḥ purā // Paus_27.91 //

tenaiva tarpaṇīyaṃ tat svayaṃbhūtā tadātmanā /
matpravāhavadantastho bhāvayed annapātragau // Paus_27.92 //

arhaṇāgrahagarbhau tu dvau darbhau tālasammitau /
hranmantramantritau kṛtvā tābhyāṃ saha samuddharet // Paus_27.93 //

rasarūpasvabhāvaṃ tat stha ( sthū )latvenānnatāṃ gatam /
caturaṅgulamātraṃ tu grāsaṃ grāsaṃ mahāmate // Paus_27.94 //

agnīṣomāśrayasthasya pūrvaṃ pitṛgaṇasya ca /
pitṝṇāṃ bījabhūtasya jñasvabhāvasya tattvataḥ // Paus_27.95 //

daghāt piṇḍadvayaṃ cai va tvagnīṣomasamudbhavam /
nāḍīsvarūpau tau darbhau piṇḍena saha tatra vai // Paus_27.96 //

layaṃ nītvā dvitīyena vyavahāradhiyāṃ ( ?yā )tataḥ /
pitṝṇāṃ kalpayet tena piṇḍānyanye ( ? tne )na sāṃpratam // Paus_27.97 //

krameṇa prāgadṛṣṭānāṃ hradā saṃjñāpadena tu /
evaṃ dṛṣṭasvarūpaṃ ca jñātvā teṣāṃ sthitiṃ sphuram // Paus_27.98 //

prāgvat svadhāvasānāghairmantrair oṃkārapūrvakaiḥ /
hranmantrālaṅkṛnairvipra tadā saṃjñāpadānvitaiḥ // Paus_27.99 //

piṇḍaṃ prakalpayāmīti tataḥ pūrvavadācaret /
añjanābhyañjanādyaistu hyupacāraiḥ prapūjanam // Paus_27.100 //

krameṇa tarpaṇaṃ kuryāt satilaiścā mbhasā tataḥ /
śirasā vanate (? tau )kṛtvā jānupādau kṣitau gatau // Paus_27.101 //

pāṇiyugme lālārasthe ekacintaḥ paḍhed imam /
oṃ namo vaḥ pitaro namo vāḥ (? vai )puruṣottama // Paus_27.102 //

namo viṣṇupadasthebhyaḥ svadhā vaḥ pitaro namaḥ /
haraye pitṛnāthāya hyagnīṣomātmane namaḥ // Paus_27.103 //

satsomapātmane viṣṇo namo barhiṣadātmane /
āsaṃsārābhijanakā agniṣvāttā athācyuta // Paus_27.104 //

pitāmahāḥ somapāstvaṃ tvamanye pratitāmahāḥ /
tubhyaṃ namo bhagavate pitṛmūrte 'nyutāya ca // Paus_27.105 //

nārāyaṇāya haṃsāya viṣṇo tripuruṣātmane /
muttavā tvāmeva bhagavan na namāmi arcayāmi ca // Paus_27.106 //

na tarpayāmi sarveśa nānyam āvāhayāmyaham /
stutvā evaṃ hi pitṛvyūhaṃ bhaktayā paramayā punaḥ // Paus_27.107 //

saṃbhave sati sandhānaṃ piṇḍamūrteḥ samācaret /
tadagratopaviṣṭasya kramāt pitṛgaṇasya ca // Paus_27.108 //

anusandhāya vai dvābhyām ekasmin vā dvijottama /
ūṣmāgrāvasthitaṃ dhyātvā pitrayaṃ pitṛgaṇaṃ kramāt // Paus_27.109 //

praṇavena svarūpaṃ tu samutthāya tataḥ svayam /
madhyatiryaksthitau sthitvā hyadūraṃ nā nyadṛksthinaiḥ // Paus_27.110 //

uttarābhimukhaiśca eva dakṣiṇasyāthavā dvija /
taduttarānanavaśād hranmantraṃ hradayān nyaset // Paus_27.111 //

namo 'ntaṃ praṇavādyaṃ tu marudambaravigraham /
piṇḍāgre hyupaviṣṭasya prāṇaśakti ( ? ktera )dvijasya vā // Paus_27.112 //

bahūnāṃ vā prayatnena svātantrān nirgato bahiḥ /
dhyātvā tayā saha kṣipramekībhūtatvamāgatam // Paus_27.113 //

ātmaśaktau layaṃ nītvā yadi hyūṣmākhyalakṣaṇā /
kṛtvaivaṃ prāṇasaṅghaṃ ca pitṝṇāṃ vipravigrahe // Paus_27.114 //

prāgvadāsanasaṃruddha bhojayet pūrvavat tataḥ /
oṃ namatvamṛtāyānnamidaṃ viṣṇupuraḥsarāḥ // Paus_27.115 //

devā nadyastathā gāvaḥ sūryaḥ somo vanaspatiḥ /
oṃ mādhavo 'tha bhagavān mantramūrtimayo mahān // Paus_27.116 //

madhubhāvena vo 'nyasmin sthitvā tṛptiṃ karotu vai /
anujjhitāsanaṃ kuryāt pitṝṇāṃ prīṇanāya ca // Paus_27.117 //

tasminnevāsmi ( ?n )bhūbhāge vastvā tatpiṇḍavikṣitau ( ? vīkṣite ) /
sthitiḥ sarvaṃ pitṝṇāṃ ca sāṃprataṃ kamalāsana // Paus_27.118 //

yāvat prāṇavimuktānāṃ piṇḍānāṃ nopasaṃhṛtiḥ /
socchiṣṭānāṃ kṛtā samyak tadante saṃvrajanti te // Paus_27.119 //

svasthānāmāśiṣaṃ datvā śrāddhakarturdhiyā dvija /
sāmṛtaṃ sodakaṃ sthāne satilaṃ mantratejasā // Paus_27.120 //

viviktaṃ vivṛtaṃ mārgaṃ punarāgamanāya ca /
nārāyaṇākhyasanmantrakarma brahmajavīkṛte // Paus_27.121 //

sve svondriyarathe kṛtvā tṛptā yātācyutāspadam /
prājāpatyamidaṃ proktaṃ saṃpradāyasamanvitam // Paus_27.122 //

saṃpradānaṃ pitṝṇāṃ ca pūrvoktaphalavardhanam /
samācaret sadā vyūhya mantrāṇāṃ mantrakarmaṇā // Paus_27.123 //

nityaṃ bahutve dvitve vā prayogaṃ kamalodbhava /
yadyetadapyanaṅgaṃ ca tadā vai pratikarmaṇi // Paus_27.124 //

hradādyaṅgāṅgato yojyamaṅgi pūrvavadabjaja /
ārādhyānāmamunetrāṇām oṃṅkāraḥ tatkriyāntare // Paus_27.125 //

asminnarthe vikārastu ya ukto mantrapūrvakaḥ /
samayaḥ putrakādīnāmanyeṣāṃ bhāvitātmanām // Paus_27.126 //

gurośca sādhakendrasya mantro mama mahāmate /
pradāne sa viruddhaśca tvato 'nyastvaviruddhakṛt // Paus_27.127 //

samayī putrakādīnāṃ vaiṣṇavānāmapi dvija /
caturṇāṃ maugdalāntānāṃ tathaivāśramiṇā tu vai // Paus_27.128 //

dīkṣayā saṃskṛtānāṃ ca dīkṣitānāṃ mahāmune /
sāmānyastvatha sarvatra sāṅgaḥ siddhaḥ supūjitaḥ // Paus_27.129 //

teṣāṃ yaścopadeṣṭavyo mantravyūho hi taṃ śṛṇu /
sadvādaśākṣaro mantraḥ kavacaṃ brahmaṇe namaḥ // Paus_27.130 //

evaṃ viśvātmane netramastraṃ ca paramātmane /
ete sapraṇavāḥ sarve śūdrāṇāṃ yogyatāvaśāt // Paus_27.131 //

samyagvā dīkṣitānāṃ ca teṣāṃ vai praṇavojjhitāḥ /
vihitāca ( ? śca )yathā strīṇāṃ sadācāravaśāt tu vai // Paus_27.132 //

asamyak pratipannānāṃ śūdrāṇāṃ tu mahāmate /
na khaṇḍayet tu mantrāṇāṃ namaskāro bhavet punaḥ // Paus_27.133 //

sajāterdvādaśārṇasya tadvadaṣṭākṣarasya ca /
ṣaḍakṣarasya vai pūrvaṃ prayojyaṃ pūraṇārthataḥ // Paus_27.134 //

yadā tvabhihito 'ṣṭārṇe tvaṣṭārṇena avatāritaḥ /
mukhyatā dvādaśārṇasya mantrasya vihitā tadā // Paus_27.135 //

ṣaḍakṣarasya mukhyatvaṃ bhavedubhāvavaśād api /
yojyasvaṣṭākṣaro mantro nityameva śikhāvadhau // Paus_27.136 //

praṇavasya ca mukhyatvaṃ dviṣaḍaṣṭaṣaḍakṣarāḥ /
mantrā hṛdayapūrvāstu parijñeyāstataḥ kramāt // Paus_27.137 //

mantrāṇāṃ varmapūrvāṇāṃ vācyatvaṃ yadi kalpyate /
tadātmatā ca vihitā tatsthāne praṇavasya ca // Paus_27.138 //

devo jitaṃtāmantreṇa cittasthaḥ sannidhīkṛtaḥ /
yoktavyaṃ tatra ca aṅgānāṃ mantraṣaṭkaṃ yathā sthitam // Paus_27.139 //

dvādaśākṣarapūrvaṃ tu tṛtīyaṃ yat prakīrtitam /
tṛtīyaṃ brahmapūrvaṃ tu dharmādīnāṃ hi vācakam // Paus_27.140 //

praṇavaḥ sarvamantrāṇāmitaśca āsanakarmaṇi /
dvādaśākṣarapūrvāṇāṃ mantrasāmānyakarmaṇām // Paus_27.141 //

darbhātilodakādīnāṃ dravyāṇāṃ pratikarmaṇi /
jāyate ca visṛṣṭānāmvupaśāntiśca taijasī // Paus_27.142 //

ata evopayuktānāṃ bhogānāṃ kamalodbhava /
viruddhasaṃgraho bhūyastvanyāsmin hi kriyāntare // Paus_27.143 //

gauṇī vyaktiḥ yatasteṣāmāmūlāccidādhiṣṭhitā /
vartate paramāśritya tat kartuḥ phalasiddhaye // Paus_27.144 //

citsāmānyavinirmuktā hyayomyāste śarīravat /
mantrāṇāṃ sthāyino bhāgā yānti vai yogyatāṃ punaḥ // Paus_27.145 //

kadācinmantrasāmarthyāt jñānabhāvanayā dvija / (iti nityaśrāddhavidhiḥ )

- atha naimittikaśrāddhavidhiḥ -

naimittakamataḥ śrāddhavidhānamavadhāraya /
gatipradaṃ pitṝṇāṃ yat karmaṇāṃ siddhibhūridam // Paus_27.146 //

sadyaḥ satpātrasaṃprāptiṃ vinā naiva samācaret /
evamādyairvinirmuktaṃ śrāddhamabjasamudbhava // Paus_27.147 //

tiṣṭhatyanugrahārthaṃ ca yadi saṃprārthitaṃ hi yat /
tadā niyamamātiṣṭhe[dagni]kāṣṭhād anādikam // Paus_27.158 //

mānamātsaryakārpavyakrodhalobhādayo 'khilāḥ /
doṣā dūratare tyājyā hyāniṣpattidināvadhi // Paus_27.149 //

śuddhipūrveṇa vidhinā suprayatnena cetasā /
pradattaṃ phalamūlādyaṃ bhavet tadamṛtādhikam // Paus_27.150 //

deśapātravaśenaiva saṃpatto sati padmaja /
ekāhāt saptarātraṃ tu śraddhayā tat samācaret // Paus_27.151 //

samāśritya śubhaṃ kālamekāhaṃ kamalodbhava /
nirvartya parayā prītyā naiti kālaṃ yathānyathā // Paus_27.152 //

trayamāśritya te śrāddhaṃ sānukampena cetasā /
satvasthena kṛtaṃ śaktyā śuddhena draviṇena ca // Paus_27.153 //

nayatyavaśyamacirāt satyalokaṃ tadarthitam /
deśakālakṛtaṃ tvetat tapolokaṃ dadāti ca // Paus_27.154 //

deśapātrāśritu śrāddhaṃ jana ( no )lokaṃ dadāti ca /
phalaṃ maharlokagati kālapātravaśāt kṛtam // Paus_27.155 //

kevalaṃ deśamāsādya dattaṃ svargaṃ prayacchati /
kṛtaṃ yat kālamaśritya bhuvarlokaṃ (? kā )dvijayāte? // Paus_27.156 //

saumyapātrāśritaṃ śrāddhaṃ tadbhūlokagatipradam /
sāmānyasya ca deśādestritayasya phalaṃ tvidam // Paus_27.157 //

tatra puṣkara puṣṭiṃ hi prasiddhaṃ dehamabjaja /
kālaṃ grāhyoparāgādyaṃ pātraṃ tanmayamabjaja // Paus_27.158 //

tathā niyamavān samyak śrāddhahetorna cānyathā /
yaduktaṃ tritayaṃ śrāddhe saviśeṣaṃ hi tat punaḥ // Paus_27.159 //

bhavatyutārakaṃ nṝṇāṃ savijñānena janmanā /
prasiddhayā vaiṣṇavaṃ deśaṃ pātrastradbhgavanmayā (? yaḥ ) // Paus_27.160 //

dvādaśyākhyo bṛhatkālaḥ saṅkāntyādyaiḥ pariṣkṛtaḥ /
trayametanmahābuddhe saviśeṣataraṃ yadi // Paus_27.161 //

bhavatyuttārakaṃ nūnaṃ dehāntaranivāsinām /
svayaṃvyaktena vibhunā tvekamūrtyādinābjaja // Paus_27.162 //

adhiṣṭhitaṃ hi sargādāvekadeśāt sahāmbunā /
tadviśeṣāntaraṃ deśaṃ siddhikṛt sarvakarmaṇām // Paus_27.163 //

tasmin dvijocite kāle dvādaśyākhye bhavedyadi /
samuhūrtaṃ sanakṣatraṃ vaiṣṇavaṃ tena tadbhavet // Paus_27.164 //

prottārakaṃ pitṝṇāṃ ca savyabāhusamanvitam /
samyaksiddhitrayopetaṃ pañcakālaparāyaṇam // Paus_27.165 //

labdhalakṣaṃ pare tattve pātramekāyanaṃ dvija ( ? jaṃ ) /
saṃyamādyairupetaṃ ca tanmahārthāyanāttu vai // Paus_27.166 //

pitṛṇāṃ sugatiprāptiḥ śaśvadeva hi jāyate /
vetaṃ ( ?gaṃ ) ca taṃ mahāvegāt[tulyavegaṃ hi]jāyate // Paus_27.167 //

deśe śubhe śubhaṃ janma jñānasatkarmaṇā saha /
phalaṃ śubhatarān bhinnān pitṝṇāṃ tritayāt kramāt // Paus_27.168 //

jñātvaivaṃ śrāddhadāne tu deśakālādayo guṇāḥ /
cittaśuddhisametāśca samāsannāḥ prasannataḥ // Paus_27.169 //

etadastrādinā sarvamupakāraṃ hi karmaṇām /
kevalaṃ bhaktipūtānāṃ lokadharmaratātmanām // Paus_27.170 //

jñānakarmaratānāṃ ca dvijānāmadhikāriṇām /
pañcakālaratānāṃ ca svakarmavyabjasaṃbhava // Paus_27.171 //

yānti ?vyāghāramantreṇa parikrāmyena vai tataḥ ? /
prabandhabrahmavarṇatvaṃ ?teṣāṃ tadbhagavān hariḥ // Paus_27.172 //

ṣāḍguṇyavigraho devaḥ prabhavāpyayakṛt svayam /
guṇamuktasamūhena svarūpādacyutena ca // Paus_27.173 //

kālādīnāṃ samutthānaṃ ṣāḍguvyād ata eva hi /
na vindanti paratvena te cānyasyācyutaṃ vinā // Paus_27.174 //

kālādeḥ sūkṣmabhūtasya tvāśrayasyāmalasya ca /
ato 'nayadbhagavadbhaktāstanmantrajñānatatparāḥ // Paus_27.175 //

teṣāṃ kamalasaṃbhūta kālādyamakhilaṃ hi yat /
sarvam antaḥsthitaṃ bhāti tatprabhāvavaśāt sphuṭam // Paus_27.176 //

bahirantaravaścāpi yasmādetadadhīśva[rāt] /
viśvasya cāpi dehatvaṃ purā te saṃprakāśitam // Paus_27.177 //

adhvopadeśadvāreṇa vistareṇa ta[d]eva hi /
dehajñaṃ satkriyāniṣṭhaṃ jñāninaṃ vaiṣṇavaṃ sthiram // Paus_27.178 //

icchantyutārakaṃ śuddhaṃ pitaraḥ svakule pumān /
deśakālādayastvevamaśritya prayataḥ svayam // Paus_27.179 //

nistuṣairujjvalaiḥ śuddhaiḥ sakṣīraid abjasaṃbhava /
savdyañjanasamopetaṃ saṃsādya śraddhayā purā // Paus_27.180 //

hṛdā vā dvādaśārṇena bhāṇḍeṣvabhinaveṣu vai /
vinirgateṣu vā pākād bhūyaḥ snehokṣiteṣvatha // Paus_27.181 //

evaṃ vā sādhanīyaṃ ca putraśiṣyātmanā dvija /
bhaginyā dharmasā ?pantyā ( ?patnyā vā ) suhṛtsambandhavartmanā // Paus_27.182 //

śuklāṃbaradhareṇaiva dakṣeṇa śucinā'tmanā /
śārīravyādhihīnena kṣuttṛṣṇāvigatena ca // Paus_27.183 //

kāsaśvāsa ....... svabhāvātha dṛkśrutihīnakharvaṭaiḥ /
evaṃ vimuktādoṣeṇa bhāvabhaktipareṇa ca // Paus_27.184 //

saṃsādhanīyaṃ śrāddhārthaṃ svajātīyena vai caruḥ /
anulomena vihitaṃ varṇānāṃ carusādhanam // Paus_27.185 //

divye pitraye 'bjasaṃbhūta pratilomaśca doṣakṛt /
tadalābhāt krayakrītamaduṣṭaṃ kārukā ( ?kaṃ )śucim ( ?ci ) // Paus_27.186 //

pūrvoktādośanirmuktaṃ tenāpi kamalodbhava /
apikṣayavidhūnā vā ( ?nānāṃ ) lausyaikaniratātmanām // Paus_27.187 //

rajasvalānāṃ ṣaṇḍānāṃ ṛtvādīnāṃ viśeṣataḥ /
śvānasūkaramārjāramarkaṭānāṃ tathaiva hi // Paus_27.188 //

viḍvarāhaśivāgṛdhrapūrvāṇāṃ tu svacāriṇām /
tasmāt sarvaprayatnena nivātasthagitāmbare // Paus_27.189 //

niḥśasye kuṭṭime bhūyaḥ sulipte dhavalīkṛte /
sthāne mantrārcanaṃ devapitṛdevasya sādhanam // Paus_27.190 //

vihitaṃ caiva sarveṣāṃ saṃbhave sati sarvadā /
annavyañjanabhāṇḍānāṃ sarveṣāṃ kramaśo dvija // Paus_27.191 //

antaścārambhakālo tu madhvājyaiḥ sakuśāstilāḥ /
kṣeptavyā dvādaśārṇena bhūyaḥ siddhena saṃgrahe // Paus_27.192 //

aṣṭārṇenātha vastreṇa sthagayet tān prayatnataḥ /
yathā na bahiranyotthaṃ bāṣpaṃ niryāti padmaja // Paus_27.193 //

ūrdhvapuṇḍre kṛte lipte kṣālite stha ( ?sthā )likācaye /
varmaṇā vāsasā cchanne maryādābhyantarīkṛte // Paus_27.194 //

rakṣapālaṃ ca tatpaṅktau datvā snānādyamācaret /
agnervipramavāsānāṃ ?pūjāsthānasya pauṣkara // Paus_27.195 //

bhāṇḍānāṃ bhāgapūrvāṇāṃ satsahāyagaṇasya ca /
viniyogaṃ purā kṛtvā pūrṇāntaṃ nityamācaret // Paus_27.196 //

apā..................... nāt pratiśāṭakam /
tasyādhaḥ śāṭikāyāṃ tu vidhūyāt tanuveṣṭanam // Paus_27.197 //

adhūtaṃ vimalaṃ svacchaṃ.......[visūtraṃ]valkalīdikam /
nīlāñcitaṃ ca catkiṃcidvidyate cāmbarādikam // Paus_27.198 //

sarvatra viṣayāṃ caiva?tvapāsya bhuvanādbahiḥ /
tato dhiyābhisandhāya mantramūrtigataṃ param // Paus_27.199 //

yajāmyanugrahārthaṃ ca pitṝṇāṃ punareva hi /
niveśya prāgvadāhūya hyāsaneṣu kramād dvijān // Paus_27.200 //

tebhyaḥ prāgānanau pūrvaṃ niveśyau dvau dvijottamau /
dvādaśāro dharo dhāma tritayādhiṣṭhitāsane // Paus_27.201 //

athoktān sarvasāmānyān ṣaḍaṅgā dvijavāsvarāḥ ? /
astramantraśikhāyuktaḥ kramādbi ....... ṣaḍanvitam // Paus_27.202 //

niyojya prāṅmukhasthābhyāṃ dehatādātmyatāptaye /
svavācakena saddhāmno hyekamūrtyādikātmanā // Paus_27.203 //

nyastavyaṃ devatāvyūhaṃ phaḍvauṣaṭkārasaṃyutam /
nṛsiṃhākhyaṃ savārāhaṃ mantramūrtidvayaṃ hi yat // Paus_27.204 //

agnīṣomākhyadaivatyaṃ rakṣārthaṃ sarvadaiva hi /
avīkṣayannudagbhāga ato 'nye viniveśya ca // Paus_27.205 //

tatrādau hṛdayadīnāmadhaḥpaṅktau niveśya ca /
dṛśā sadvarṇajānāṃ tu saṅghānāmevameva hi // Paus_27.206 //

tasya dakṣiṇataścordhve jananīyakulasya ca /
kavacenāparaṃ yojyamekāntaṃ bhagavanmayam // Paus_27.207 //

pitṛnāmnā[dvitīyaṃ]ca .......tasya dakṣiṇatastataḥ /
tṛtīyamāptikārī ? ca caturthaṃ hṛdayena tu // Paus_27.208 //

pitāmahābhidhānena mūrtimantreṇa pañcamam /
pratitāmahanāmnā vai yojyamekāyanaṃ dvija // Paus_27.209 //

janake jīvabhāvena tadatītatrayaṃ kramāt /
niveśanīyaṃ tairmantrairvartate ca dvayaṃ kramāt // Paus_27.210 //

pratitāmahapūrvaṃ tu samatītatrayaṃ nyaset /
sāmānyena ṣaḍaṅgena tvevamuktaṃ svakena vā // Paus_27.211 //

mantreṇa śrāddhadāne tu viniyogaṃ dvijārcane /
caturmūrtādhikāreṇa dvidhāvasthamathocyate // Paus_27.212 //

sabhogamapavargaṃ ca mantraikasmādavāpyate /
kaivalyaṃ kevalaṃ caiva dvitīyādamalekṣaṇa // Paus_27.213 //

sasuhṛnmantravargasya nyasedavyaktamantrarāṭ /
trayāṇāṃ vāsudevāntaṃ pradyumnādyamataḥ kramāt // Paus_27.214 //

na tadvai saviśeṣaṃ ca punareva[ca]me śṛṇu /
suhṛtprapūrvamiśrāṇāmaniruddhaṃ hi vācakam // Paus_27.215 //

pradyumnamantravargasya kāmād dvābhyāṃ dvayaṃ tataḥ /
praṇavena paraṃ brahmasvarūpaṃ pratitāmaham // Paus_27.216 //

maha (tā tanmu ) dāptamukhenaiva tarpaṇaṃ yanmahāmate /
navamūrtyadhikāreṇa triprakāramathocyate // Paus_27.217 //

samitrāṇāṃ ca vātsalyād dvijānāṃ viṣṇunā nyaset /
tato vairājamantreṇa mātṛvargasya pauṣkara // Paus_27.218 //

tribhirnārāyaṇadyaistu pitrādīnāṃ trayaṃ kramāt /
viddhi viddhā (? dyā )khyametaddhi śrāddhajñānaṃ phalapradam // Paus_27.219 //

pitṝṇā yajamānasya dehalābhe ( ? bhān ) vinaiva hi /
vairājamantrādārabhya sāṅkarṣaṇāntamabjaja // Paus_27.220 //

samantrapañcakaṃ viddhi --------------------- /
pratitāmahaniṣṭhānāṃ yatacchrāddhaṃ hi pauṣkara // Paus_27.221 //

prayacchatyātmalābhaṃ tu śrāddhakartuḥ pitṛṣvapi /
ādhārāṇāṃ -------mantrādvai -------------- // Paus_27.222 //

niyojanaṃ dvijendrāṇāṃ pañcānāṃ śrāddhakarmaṇi /
mitravargāt samārabhya parametaddhi vaśvaram // Paus_27.223 //

sāmagrībhiḥ samopetaṃ kartuḥ pitṛgaṇasya ca /
paraṃ yacchati nirvāṇaṃ sakṛtsnaṃ ca kiṃ punaḥ // Paus_27.224 //

kālamājīvitaṃ vipra śraddhāpūtena cetasā /
kṛpayā ca samānānāṃ saṃbhave sati pauṣkara // Paus_27.225 //

kāmye 'smiñśrāddhadāne tu paṅktayā nānyatra yojayet /
samūhamekaṃ pūrvaṃ tu viprāṇāmuttarānanam // Paus_27.226 //

hṛnmantreṇābjasaṃbhūta sarveṣāṃ vinyaset tataḥ /
praṇavena svanāmnā ca jñāta -------hṛdādiṣu // Paus_27.227 //

astrabhūṣaṇahetīśa pūrvamantrān sagocare /
evaṃ vā prāṅmukhaṃ śaktayā cakramantreṇa yojayet // Paus_27.228 //

vipramekamudagvakraṃ ( ?ktraṃ ) mukhyamantreṇa yojayet /
dvayaṃ codaṅmukhaṃ tatra hranmantreṇānusandhya ca // Paus_27.229 //

suhṛmnitraṃ dvivetaṃ (?jetaṃ ) tu ?mātṛvaṃśamathābjaja /
pitṛvaṃśaṃ hi niḥśeṣaṃ smaredaparadehagam // Paus_27.230 //

maṇḍale tvambupātrastha cakraṃ vā nṛhariṃ yajet /
[vipramekamudagvaktraṃ mukhyamantreṇa vinyaset // Paus_27.231 //

tṛptaye pitṛvargasya yathā mātṛkulasya ca /
sarvaṃ janamāto 'nyeṣāṃ prītaye ca svaśaktitaḥ // Paus_27.232 //

gavā grāsaṃ samuddhṛtya dadyād ghṛtamadhuplutam /
darbhaistilodakairmiśraṃ na kṣāraṃ lavaṇotkaṭam // Paus_27.233 //

ātmavaṃśādhikāreṇa karyādevamato 'nyathā /
paurohityena kṛpayā prītyā vānyasya kasya cita // Paus_27.234 //

nirvartane tadīyaṃ hi tatpūrvaṃ vihitaṃ kulam /
āpādājjānuparyantamājānormadhyamasta ( ?bāsti )kam // Paus_27.235 //

āvastimūrdhno hṛdayamāhṛdo masatakāvadhi /
aniruddhādayo mantrāścatvāro viniveśya ca // Paus_27.236 //

sugatiprāptaye vipra pitṝṇāṃ nityameva hi /
tṛptaye vāsudevādyādāmūrdhnastvaṅ ghrigācaram // Paus_27.237 //

catvāraścāniruddhānto yoktavyā vā mahāmate /
praṇavena hṛdi brahman śāntaṃ saṃvinmayaṃ tu vā // Paus_27.238 //

samīśanalatoyakṣmābhūtānāṃ vya ( ?vyā ) pakaṃ kramāt /
nyastavyaṃ vāsudevādyamadhyakṣāntaṃ catuṣṭayam // Paus_27.239 //

apekṣayāniruddhādyaṃ pṛthivyādicaturṣvatha /
rakṣārthaṃ nṛhariṃ nyastvā navamūrteḥ paraṃ dvija // Paus_27.240 //

mūrdhāsyakaṇṭhahṛnnābhiguhyajānudveya tvatha /
pādayoḥ kṣmādharāntaṃ tu nyastavyaṃ tvaṣṭakaṃ kramāt // Paus_27.241 //

hṛdambare tu bhagavān vāsudevo 'pyadhokṣajaḥ /
kṣmāntānāṃ buddhipūrvāṇāṃ kramāt saṅkarṣaṇādikam // Paus_27.242 //

yā ( ?yo )ktavyamathavā vipra pṛthivyādikrameṇa tu /
saptakaṃ bhūdharākhyaṃ tu saṅkarṣaṇāntameva hi // Paus_27.243 //

atha ciddhṛtvadhiṣṭhāne vāsudevaṃ tu bhāvayet /
rasalohitamāṃsānāṃ medomajjāsthiṣu dvija // Paus_27.244 //

krameṇa śukladhātvantaṃ nyaset saṅkarṣaṇādikam /
saptakaṃ ca varāhāntamāśuklād dvārasiddhaye // Paus_27.245 //

varāhamantrādāramya saṅkarṣaṇāntamabjaja /
evaṃ duṣṭanirāsārthaṃ pūrvavat pātrakaṃ nyaset // Paus_27.246 //

vyāpakatvena bhagavān bahirabhyantare svavat /
jīvavat sāṅkarṣaṇaṃ ca bījaṃ hṛtkamalodare // Paus_27.247 //

sṛṣṭisaṃhārayogena saptakaṃ dhātusaptake / pauṣkara uvāca---

sāmānyena svamantreṇa sati sannihitena vai /
kārayo?rvigrahe vṛttau jvālantābhyantare (yathā)tu vā // Paus_27.248 //

nyāsārcanādimuktānāṃ mantrāṇāṃ yujyate katham /
viniyogaṃ caturṇāṃ vā navānāṃ mantrakarmaṇi // Paus_27.249 //

śrībhagavānuvāca---

saṣaḍaṅgo hi sāmānyaḥ sarveṣāṃ vihitaḥ sadā /
sādhakasya hi mantro hi viṣamaḥ syādvirodhakṛt // Paus_27.250 //

anujñātaḥ sasarvasya cāturātmyādikaṃ hi yat /
guroricchā svakīyātra svamantrādau mahāmate // Paus_27.251 //

tatrāpi hi viśeṣāya śrāddhe dvābhyāṃ sa ucyate /
mantragrāme tu vinyaste viprāṇāmicchayā purā // Paus_27.252 //

svamantramupasaṃhṛtya svadhāmnā ca dhiyā satā /
brahmabhāvanayā vyāpta evaṃ kṛtvā'śrayādikam // Paus_27.253 //

yadvipravigrahe vyastaṃ mantravyūhaṃ tadātmani /
athāniyojanīyaṃ ca kṣantu ?tatpāṇipūrvakam // Paus_27.254 //

tatrāyaṃ ( ? tredaṃ ) vihitaṃ vipra viśeṣaṃ tannibodhatu /
vyāpakatvena bhagavān prāk savyetarayostataḥ // Paus_27.255 //

dakṣiṇe karaśākhāsu dvitīyaṃ pañcasunyaset /
tadandvā ( ?dvā ) me tṛtīyaṃ hi tvaṅguṣṭhādikrameṇa tu // Paus_27.256 //

taladvaye dakṣiṇādāvaniruddhamato nyaset /
ekaṃ vā vāsudevāntaṃ nyasedicchāvaśena tu // Paus_27.257 //

yadā navātmā karayostadaṅguṣṭhadvaye 'cyutaḥ /
aṣṭhakaṃ ca varāhantaṃ prāgvadātarjaneḥ kramāt // Paus_27.258 //

vāmatarjana ( ?ni )niṣṭhaṃ tu vāsudevāntameva vā /
svāhāmadhyoditaṃ kṛtvā pūjāsāre ? tathā ( cene )nale // Paus_27.259 //

hutamapyanalaṃ bhūtaṃ prāgvat pāva ( na )katāṃ nayet /
evamicchāvaśenaiva mantrāṇāṃ parivartanam // Paus_27.260 //

svārādhyā navaniṣṭhānāṃ śrāddhakāle 'virodhakṛt /
evaṃ niyojanaṃ kṛtvā śirasābhyarcya sāṃpratam // Paus_27.261 //

sāsanaṃ puṣpapātreṇa samūhaṃ bhagavanmayam /
tanmadhyembhaścalaṃ cittaṃ pañcendriyasamanvitam // Paus_27.262 //

kuryāttāṃma( ?tanma )ntrapīṭhasthaṃ madhye pāre 'thavā hṛdi /
kālamācamanāntarṃ ( thaṃ )tu madanugrahakāmyayā // Paus_27.263 //

sannidhāne dvijānāṃ ca vibhoḥ sajvalanasya ca /
bhāvyaṃ suyantritenaiva sarvajñenāpi jantunā // Paus_27.264 //

evaṃ bhūtaiḥ dvijendraistu ( staiḥ ) buddhayā tu suviśaddhayā /
śraddheyamakhilaṃ tasya sānukampena cetasā // Paus_27.265 //

yasmādabjasamudbhūta mānaṃ yadubhayātmakam /
nāsakṛt sarvabhāvānāṃ viśeṣācchrāddhakarmaṇi // Paus_27.266 //

samaye[tasya]yojyaṃ tat pūraṇa ( ?ṇaṃ ) sarvakarmaṇām /
pāvanaṃ tṛptijananaṃ kiṃ punaḥ pitṛkarmaṇi // Paus_27.267 //

ādāya manasā māntrīmājñāṃ vai śirasā saha /
hārdamāpādya vai śrāddhaṃ dravyotthaṃ yadvaśād dvija // Paus_27.268 //

saphalaṃ syāt pitṝṇāṃ tu jñānamūlaṃ hi tattvataḥ /
anyathā hetunā kena pitṝṇāṃ tadgatipadam // Paus_27.269 //

mūlaṃ vinā kṣmāṃ nābhyeti pādapānāṃ yathā tathā /
jñānamāhlādapūrveṇa phalatyāśu ca vartmanā // Paus_27.270 //

kāraṇaṃ sarvendriyāgrāmaṃ bahirvṛttigataṃ hi yat /
svayamātmani saṃlīnaṃ kṛtvā hṛtkamalāmbare // Paus_27.271 //

svabhāvaśaktyā saṃpūrya samāste sāṃprataṃ tu tat /
svarūpād vandanaṃ kuryādvibhoḥ sarveśvarasya ca // Paus_27.272 //

śāntasaṃvitsvarūpasya spandānandamayātmanaḥ /
tāvacyutaṃ hi cit spandaṃ svayaṃ pariṇataṃ smaret // Paus_27.273 //

sahastraśaśisūryāgniprabhayā projvalaṃ sthiram /
marīcicakrasaṃpūrṇacidgarbhaṃ sarvatomukham // Paus_27.274 //

cidambarāntarāvasthaṃ suśāntaṃ bhagavatpadam /
tacchakti ( taccitra ) jñānanāḍervai vilakṣaṇataraṃ hi yat // Paus_27.275 //

smarenmarīcikoṇasthaṃ svabhāvāhlādapiṇḍakam /
svakaṃ pitṛsamūhaṃ tu sphurantaṃ karmaśāntaye // Paus_27.276 //

mahataḥ pāvakādyadvacchaktirdahanalakṣaṇā /
aṅgārakaṇamāśritya bāhyamāyāti pauṣkara // Paus_27.277 //

tadvadeva hi niryātaḥ kintu saṅkspaniścayāt /
agnīṣomau samāśritya pitaraśceśvarecchayā // Paus_27.278 //

prakāśamantrarāḍbāhyaṃ māyākāśava[śād]dvija /
krameṇa yat tataḥ sveṣāṃ sukhaduḥkhataraṃ tu vā // Paus_27.279 //

mūlāntaḥkaraṇenaiva sendriyeṇa samābjaja /
māyākāśavṛtenaiva hṛnmantraṃ bhrāmayekttataḥ // Paus_27.280 //

tadduḥ (khamu ) khādupaśāntyarthaṃ raśmirandhreṇa kenacit /
jñānatastvaravindākṣa tadākāśāvadheḥ punaḥ // Paus_27.281 //

tatkālaṃ tatkulodbhetamanubhāvavaśād dvija /
agnīṣomāśrayasthaṃ ca citpiṇḍaṃ tattu vai kramāt // Paus_27.282 //

antaḥkaraṇabījaṃ tu mahāmohabalojjhitam /
jñānāntamaṃbarāntasthaṃ susūkṣmaṃ satatoditam // Paus_27.283 //

kṣmāntaṃ nārāyaṇādyaistu hyadhyakṣāntairadhiṣṭhitam /
prāṇabrahmāvasānairvā vāsudevādikaiḥ kramāt // Paus_27.284 //

buddhayā vyāptairyathāvasthaiḥ prabhavasthitilakṣaṇaiḥ /
mantrāṅgairjñasvarūpairvā pañcabhirlocanojjhitaiḥ // Paus_27.285 //

yadvaśāt pratipattirvai karturbhavati susphuṭā /
sanniveśavaśenāto hārde 'smin pitṛtarpaṇe // Paus_27.286 //

svānuṣṭhānavaśenāpi mantrāṇāmmudayān smaran /
amūrtamathavā mūrtamadhidaivavyavasthayā // Paus_27.287 //

cidbījanicayādhāra ( ?raṃ ) bdyātmakaṃ yat puroditam /
-------tābhiḥ saṃpūrṇamantaḥkaraṇaśaktibhiḥ // Paus_27.288 //

abhinnalakṣaṇenaiva praṇavena mahāmate /
dhyāyoccitkarṇikāmadhye bhūmau bījatvamāgatam // Paus_27.289 //

saturyamapṛthagbhūtaiḥ satvādyairanupaplutam /
tasmādvinirgataṃ dhyāyet tritayenābhirañjitam // Paus_27.290 //

pratitāmahasaṃjñaṃ tu caitanyatvena pauṣkara /
suṣuptirūpa (saṃjña ) tāprāptamīṣatkāluṣyamāgatam // Paus_27.291 //

viśrāntaṃ karṇikākāśadeśe cidbhāskarodare /
taduddeśaṃ tatastamāccaitanyānnirgataṃ smaret // Paus_27.292 //

svenāntaḥkaraṇenaiva rañjitaṃ svaṃ pitāmaham /
ekāreṇa svanāmnā ca svapnenāviṣvakṛtasya ca // Paus_27.293 //

saṃsthitiṃ saṃsmarettasya dvayātmanā māśritasya ca /
cidaṃśasya vai kaṇṭhadeśe nābhyantarāmbare // Paus_27.294 //

manobuddhirahaṅkārarañjitaṃ saṃsmarettataḥ /
jāgreṇākūlitenaiva pitā caitanyamabjaja // Paus_27.295 //

brahmanāyantarākāśe brahmarandhrapathāvanau /
vdyātmake jīvakośe tu kāraṇe turyalakṣaṇe // Paus_27.296 //

daivatyaṃ vāsudevaṃ ca sākāraṃ vār'kabimbavat /
tadātmanā ca boddhavyau vibudhau viśvasaṃjñakau // Paus_27.297 //

tanmūlaṃ hi yataḥ sarvaṃ karmiṇāṃ pitṛsaṃgrahaḥ /
pratitāmahasaṃjñaṃ vai tvadhiṣṭhāyāthavā bhavet // Paus_27.298 //

madhyāhnabhāskarākāraṃ mūrtaṃ vā jñānamūrtibhṛt /
paitāmahīyamevaṃ hi caitanyaṃ kamalodbhava // Paus_27.299 //

pradyumnādhiṣṭhitaṃ dhyāyet svasthānena puroditam /
pitā ( ?trā ) dhidevatārūpamaniruddhamataḥ smaret // Paus_27.300 //

mūrdhnaśchidrapraveśe tu amūrtaṃ mūrtameva vā /
ārādhya mantreṇāḍhyaṃ vā sthānaṃ kuryādadhidhiṣṭhitam // Paus_27.301 //

hṛnmantreṇāparaṃ vipra śirasā tat paraṃ tu tat /
śikhādhidaivataṃ dhyāyeccaturthaṃ sarvadaiva hi // Paus_27.302 //

śaktimantreṇa tanutīṃ hṛnmantrānugatāṃ smaret /
śirasā saha cāstrākhyaṃ śikhayā saha locanam // Paus_27.303 //

navamūrteścatuṣkaṃ tu cidrūpaṃ kevalaṃ hṛdi /
sattāmātrasvarūpābhirvibhinnaṃ guṇaśaktibhiḥ // Paus_27.304 //

oṃ tatsaditi caitadvat karṇikāgahanāntare /
vyaktaṃ kaṇṭhāvadhoddeśaṃ kuryādgaruḍagādinā // Paus_27.305 //

brahmarandhragrataṃ dhyāyet khavarāhanṛkesari[ ?m] /
bhinnatve bhedabuddhayā tu yathaikasmin hi jāyate // Paus_27.306 //

svabhāvaśītalaṃ coṣṇaṃ svādu bhinnajaladvayam /
evaṃ bhogāptaye kuryādetasmādvamatyayaṃ hi ye ( ?yaḥ ) // Paus_27.307 //

jñeyaṃ tanmokṣadaṃ vipra nityamevāphalārthinām /
tanutrāstradṛśo mantrāḥ hṛdayānmasatakāvadhi // Paus_27.308 //

nyasyādhidevatātvena śaktitvena hṛdādayaḥ /
jñānādīnāṃ hi vai yasmādbhogyāstrīṇi ( ?strā )balādayaḥ // Paus_27.309 //

te ca ṣaḍ hṛdayādīni nirṇītāni ca vai purā /
evaṃ kāraṇamūlaṃ tu dehe pitṛgaṇaṃ kramāt // Paus_27.310 //

nyastvā manīṣitairanyaiścidrūpaiḥ pitṛbhiḥ saha /
santarpaṇaṃ tataḥ pārśve viśvedevapurassaram // Paus_27.311 //

jalakṣaṇena santarpyau praṇavena tu tau purā /
paramānandagarbheṇa sahastraśaśiraśminā // Paus_27.312 //

hṛdiprāṇakalāmūle proccarat praṇavaṃ smaret /
dugdhabudbudasaṅkāśamamṛtaṃ himaśītalam // Paus_27.313 //

tarasāratayaṃ taṃ ca ( ? tārakāsārabhūtaṃ ca )jñānanāḍīkramaṃ mahat /
yamāśritya ca tiṣṭhanti viśvedevapurassarāḥ // Paus_27.314 //

pitaro bhagavadrūpāḥ sākārā vahnirākṛtiḥ /
brahmarandhrāvadhiṃ yāvadvisarpantaṃ smareta ( ?cca ) tat // Paus_27.315 //

saṃpūrṇendutvamāpannaṃ bhāvayettatra tad dvija /
yat pitryadaivataṃ mantraṃ brahmarandhropari sthitam // Paus_27.316 //

prāṇaśaktirjvaladrūpā tadīyā tacchiropari /
sūryamaṇḍalamadhyasthā yugāntānalavat smaret // Paus_27.317 //

tattejasāvalīnaṃ taddhayāyenmaṇḍalamāmṛtam /
janakīyakarandhreṇa pratistrotīkṛtaṃ punaḥ // Paus_27.318 //

( atra granthapāta iva )

mūlaniṣṭhaṃ kramāddhayāyet cetasā nirmalena tu /
evaṃ gatapipāsārthaḥ prāgvadoṅkāramuccaran // Paus_27.319 //

turyabhūmiṃ tu pitrādilayadhyānadhiyā nayet /
iti bhogāptaye kuryād bhūyo bhūyo dvijottama // Paus_27.320 //

pitṝṇāmamṛtaṃ śrāddhaṃ sarvaduḥkhakṣayapradam /
prakāśāhlādapiṇḍasthaṃ kṛtvā pitṛgaṇaṃ tu vai // Paus_27.321 //

antarmāyāmbarādyantaṃ kṣīṇasaṃskāralakṣaṇam /
āmūlādullasantaṃ ca ūrdhvadehavyapekṣayā // Paus_27.322 //

audayena krameṇaiva sūryabimbamivāmbare /
tat punarvilayīkuryāccandrabhāvanayā yathā // Paus_27.323 //

na rogamāyāti punaḥ karmabhamau sacitphalaḥ /
evaṃ yat pātayet piṇḍaṃ brahmakṣetrasamāścite // Paus_27.324 //

anante vipule pūrṇe cidrūpe tvasphuṭaṃ dvija /
svavaṃśottārakaṃ viddhi jñānakarmaparāyaṇam // Paus_27.325 //

kintvasau durlabho yasya bhāvanaiṣāṃ hi tattvataḥ /
bhagavadbhaktipūtā ( tmā ? )tanmantraika ( ?mantra ) parāyaṇaḥ // Paus_27.326 //

pravartetātha siddhayarthaṃ bāhyataśśrāddhakarmaṇi /
mantreśavahniviprāṇāṃ sannidhāne yathākramam // Paus_27.327 //

abhyarthāsanakarmākhyaṃ mantraṃ yadavatāritam /
bhagavan puṇḍarīkākṣa pitryaṃ vargaṃ hi māmakam // Paus_27.328 //

svayaṃ śrāddhātmanā bhūtvā proddharasva bhavārṇavāt /
bhuṅkṣa tvaṃ śaktiniṣṭhena svayaṃ jñānādikena vai // Paus_27.329 //

karaṇena balādyaṃ hi bhogajālaṃ trilakṣaṇam /
evamabhyarthayitvā ca hyabhisandhāya cetasā // Paus_27.330 //

kramāt pitṛgaṇaṃ sarvamidamuccārya vai tataḥ /
oṃ oṃ oṃ oṃ pitṝṇāṃ ca tṛptaye parameśvara // Paus_27.331 //

uttāraṇārthamapi vai yajāmyomoṃ namo nāmaḥ /
sakṛccaturdhā navadhā tvimuccārya cetasā // Paus_27.332 //

smaran bāhyāmbarāvasthaṃ vinyastaṃ yat parātmani /
tato vibhavataḥ sarvairardhyapādyapurassaraiḥ // Paus_27.333 //

bhogaistāmbūlaparyantairmantranāthaṃ yajed dvija /
tatredaṃ sarvasāmānyaṃ bhogopādānakarmaṇi // Paus_27.334 //

mantramuccāraṇīyaṃ ca śrāddhadāneṣu sarvadā /
oṃ vauṣaḍamṛtābhaṃ tu balavīryamayaṃ tvidam // Paus_27.335 //

tejaḥsvabhāvamamalaṃ bhogaṃ bhuṅkṣvoṃ namo namaḥ /
naivedyaṃ vidyamānaṃ tu prokṣayitvā dṛśā bṛhat // Paus_27.336 //

evaṃ yadabṛhadrūpaṃ pāṇau kṛtvā tu pātragam /
tathā cāvidyamānaṃ yanmanasā vādya dhāraṇā // Paus_27.337 //

pitṝṇāṃ tṛptaye hyevamiṣṭvā mantreśvaraṃ tataḥ /
tatārā ?darbhalope (bhe ) taṃ pradadyāddehamodakam // Paus_27.338 //

oṃ namo 'smaptitṛgaṇāt prīto bhava jaganmaya /
teṣāmastvidamakṣayyaṃ yat kṛtaṃ ca tvayā'tmasāt // Paus_27.339 //

iti kartavyatā sā vai paitraṃ sthānātmanā nayet /
mantreśaromakūpānāmāśayaṃ codayārkavat // Paus_27.340 //

bahirhṛtkamaloddeśe smaret pitṛgaṇaṃ kramāt /
athāntarmānaniṣṭhaṃ tu hyarghyādyaiḥ bhogasaṃcayaiḥ // Paus_27.341 //

dravatpūrṇendudhavalaṃ marīcicayasaṃkulam /
saṃviśantaṃ svaśaktyā vai dhyāyenmantrātmani sthite // Paus_27.342 //

tejomaye pitṛvyūhe pitṛsaṃṅghaṃ hi tat punaḥ /
madhyāhnārkāyutābhaṃ ca saṃsmaredvi (dvi )sphuratprabham // Paus_27.343 //

tadvayāpāre nivṛte 'tha romarandhre śanaiśśanaiḥ /
mantrahṛtpuṣkarākāśamākrāntaṃ taiḥ smaredathā ( ?tha ) // Paus_27.344 //

pīṭhasannihitaṃ mantrādādāyendudhiyā tataḥ /
yāyādagnisamīpaṃ tu dhyāyettatroditaṃ prabhum // Paus_27.345 //

santarpya vidhinā bhaktyā pūrṇāntaṃ mantrarāṭ tataḥ /
tatrāpādya ścaruḥ prāgvat tathā piṇḍārthamodanam // Paus_27.346 //

madhvājyatiladarbhāṇāṃ saṃpuṭe rajatānvite /
abhimāntritamārādhyaistatastaistāḍanādibhiḥ // Paus_27.347 //

nītvā nirdeṣatāṃ paścāt sthagayedambarādinā /
athānusandhānapūrvaṃ sādhāraṃ tvāsanaṃ yajet // Paus_27.348 //

kramāt kuśānāmūrdhve tu yathāsthānavibhāgaśaḥ /
saṃsicya praṇavenātha satilena tu vāriṇā // Paus_27.349 //

hemapūrvāṇi tatrāgre pātrāṇi kramaśo nyaset /
pitrādyanukrameṇaiva tvādāvantye ( ? nte )tadagrataḥ // Paus_27.350 //

mantrapūrveṇa nāmnā taṃ sanamaskena nikṣipet /
tilāstvambukuśāgrāṇi tvidaṃ ter'ghyaṃ paṭhan kramāt // Paus_27.351 //

pratitāmahaparyantāmevaṃ kṛtvārdhyakalpanām /
kāmo 'nyasmin śrāddhadāne hyevamanyeṣvapi dvija // Paus_27.352 //

pūrvavannāmagotre tu hyardhyamāpādya pātragam /
pṛthak pṛthagvā pātrāṇāmāsīnadvijasaṅkhayayā // Paus_27.353 //

prakalpitamatha svaṃ svaṃ nītvā sārdhyaṃ tu bhojanam /
pratitāmahaniṣṭhānāṃ pāṇau dadyāt kuśānvitam // Paus_27.354 //

sāvaśeṣaṃ tathānyeṣāṃ haster'dhyaṃ pratipādya ca /
kuryāt sārdhyodakānāṃ ca sumaryādāsu cāntare // Paus_27.355 //

saṃsthānaṃ sarvapātrasya datte sārdhyodake sati /
viprapāṇighṛtenātha tena cārdhyodakena tu // Paus_27.356 //

visṛjya nayane sve vai pātre 'nyasmiṃstato dvija /
kramādāhṛtya tattoyaṃ prayāyādagnisannidhim // Paus_27.357 //

tatastadagre tatpātraṃ tilāmbuparipūritam /
kṛtvā tasmin dhiyā dhyāyedviṣṭaraṃ parameśvaram // Paus_27.358 //

saṃvibhajya pitṛvyūhaṃ tatroṅkāreṇa bhāvayet /
vimalāmbarasaṃstha tu yathā nakṣatrasañcayam // Paus_27.359 //

tathā kamalasaṃbhata tasmin pātrāntare sthite /
apāvanyacyutākāśe hlādavṛttau vibhāvayet // Paus_27.360 //

antaḥ sarveśvaraṃ devaṃ spandamānaṃ svatejasā /
tator'dhyaiḥ kusumairgandhaiḥ kṛtvā teṣāṃ purārcanam // Paus_27.361 //

madhulipte kuśākāṇḍe tatra dve salile nyaset /
sthagayitvā pareṇaiva pātreṇa ca kajena tu // Paus_27.362 //

dyāvāpṛthivyau te pātre boddhavye dvija pūrite /
nidhāya cāryayitvā tu svottarottaramūlataḥ // Paus_27.363 //

tāsu sūkṣmapitṛvyaktiṃ sāmānyacisvarūpaṃ tu tāraśabdaikatā gatam // Paus_27.364 //

svavṛttimārgeṇāyātāṃ ruddhāṃ kuryāt kuśāsane /
natroditakrameṇaiva prabhāvena vibhāvayet // Paus_27.365 //

kvacicchabdaikavṛttau tu pūrvalakṣaṇalakṣitām /
paṅktībhūtāṃ sthitiṃ paitrīmanumūrti prakāśitām // Paus_27.366 //

tilodakena saṃpūrya ardhyapātrāt karāñjalim /
dhārāṃ santānavaddadyāt kramāttadvai paṭhan dvija // Paus_27.367 //

nāma praṇavaniṣṭhaṃ tu etatte pādyamastviti /
tato 'nyapātramupādya prāgvadagnau samarpayet // Paus_27.368 //

rajātalaṃkṛtenaiva sapavitreṇa pāṇinā /
vyāpakaṃ citsvarūpaṃ tu dhātusaprakamūrtidhṛt // Paus_27.369 //

brahmabhāvanayāntaṃ niścayīkṛtya cetasā /
tīvānāmidamādhāramidamāpyāyanaṃ param // Paus_27.370 //

saṃbhava ca layasthānaṃ paramāndalakṣaṇam /
atastamādau pātrasthamardhyapuṣpānulepanaiḥ // Paus_27.371 //

praṇavenārcanīyaṃ ca tenaivāpāgha vai tataḥ /
paṭhaṃstameva manasā vartayedgolakākṛtim // Paus_27.372 //

sarveśaktyātmakaṃ yasmāt santi

gṛhṇanti niyatā ( ?tāṃ ) mūrtiṃ karmaṇāṃ pratipattaye // Paus_27.373 //

sanābhīyānanugrahyānadhikṛtyākhilān pitṝn /
yathār'dhyapūrvermantreśamiṣṭaṃ bhogaiḥ supuṣkalaiḥ // Paus_27.374 //

tathānnamūrtimāpannāṃstānapi kramaśo yajet /
alakādyaṃ hi vai bhāṇḍaṃ pūritaṃ gālitāmbhasā // Paus_27.375 //

madhudarbhatilopetaṃ kṛtvānnaṃ tatra vai smaret /
mantreśaṃ candrabimbasthamamūrtamamitadyutim // Paus_27.376 //

bahiḥ svasminnullasantaṃ dhyāyettenāṃbhasā saha /
kumbhādutkīryamāṇena nirmalaṃ śītaśīkaram // Paus_27.377 //

ādāyātha karābhyāṃ tu prāktilaṃ madhusaṃplutam /
āpūryāpūrya caikasya śraddhayā parayā dvija // Paus_27.378 //

tilān ---( ?ñjaliṃ )stena bhāgavanāsahitena ca /
pitṝṇāṃ kramaśo dadyāt tṛptayeṃbha (?yeṃjabha )stu mantritān // Paus_27.379 //

atha prāṅmukhapūrvāṇāṃ dvijendrāṇāṃ samācaret /
pūrvavat saviśeṣaṃ hi svaśrāddhe śraddhayānvitam // Paus_27.380 //

sarvāṅgikaṃ kramādvipra āpādānmastakāvadhi /
ardhyāmbumiśritaiḥ puṣpaiścandanādyairvilepanaiḥ // Paus_27.381 //

tataḥ sa (stu )pakṣavyajanaisteṣāmudbodhya mārutam /
nivedya vividhān paścādvastrān dhūpādhivasitān // Paus_27.382 //

tatā ( ?to )'laṃkṛtya vai śaktyā kaṅkaṇādyairvibhūṣitaiḥ /
upavītān sottarīyān dadyātteṣāmanantaram // Paus_27.383 //

śiromālyāni śubhrāṇi tataḥ kaṇṭhastrajāni ca /
divyagandhaṃ tataḥ kṣodaṃ mūrdhni karpūramiśritam // Paus_27.384 //

tato nivedya vai teṣāṃ nayanāñjanamuttamam /
darśayeddarpaṇaṃ paścāt purataḥ kusumān kṣipet // Paus_27.385 //

sugandhadhūpapūtena tatastān dhūpayet kramāt /
suprakāśena dīpena pūjanīyā mahāmate // Paus_27.386 //

upānahau .......teṣāṃ chattrāṇi vividhāni ca /
pādukāḥ pādapīṭhāni āsanāni ca tāni ca // Paus_27.387 //

śayanāni vicitrāṇi śibikāśvādi caiva hi /
kalpanīyāni sarveṣāṃ kṛtvā tadrajatadi ca // Paus_27.388 //

tanmūlamathavā śaktyā sarveṣāṃ vinivedya ( sa )ca /
samavāyaśca sādhāraścetasaḥ parituṣṭaye // Paus_27.389 //

punarardhyodakaṃ pāṇau datvā mantraṃ samuccaran /
kuryāt saṃpūjanaṃ teṣāṃ bhagavadyāgavat kramāt // Paus_27.390 //

madhuparkeṇa cānnena śraddhayā vividhena ca /
bhakṣaiḥ saphalamūlaistu pāvanaiḥ pānakaistataḥ // Paus_27.391 //

rasālābhiḥ sugandhābhiḥ śṛtena payasā saha /
bhakṣitaścāgrataḥ sarvamalpakeṣu puṭeṣu vā // Paus_27.392 //

prītaye 'khilaviprāṇāṃ samaṃ kṛtvā nivedya ca /
prāgvadardhyodakaṃ pāṇau dadyāt saṃprāśanāya ca // Paus_27.393 //

saṃsmaran manasā mantraṃ pratipadya dvijāmbhasā /
japan dhyāyaṃstathāstraṃ ca āste 'gre nānyamānasaḥ // Paus_27.394 //

kalāṃ vai tuṣṭaye teṣāṃ sukhabodhamahāphalam /
tapā ( ?thā ) dhikaṃ ?dharmaśāstraṃ mokṣaśāstramathottamam // Paus_27.395 //

uddhoṣayan guṇāṃsta ( dya ) -------yasyopayujyate /
nivedanīyaṃ tattasya atha tṛpte dvije ------- // Paus_27.396 //

pūrvavaccānusandhāne saṃpanne sati sarvadā /
kuryādudakadānaṃ tu bhūyaḥ santarpayed dvija // Paus_27.397 //

piṇḍadānāvaśiṣṭena annena saha vāriṇā /
madhuparkatilakṣīrairājyasavyañjanena ca // Paus_27.398 //

karāñjaliṃ ca saṃpūrya kṣipet piṇḍaṃ tato bahiḥ /
dvijānāmagrataścāpi saha codakadhārayā // Paus_27.399 //

kṣiped uttaradigbhāgān ninayed antakāspadam /
pavitrakaṃ ( ?ka )parityāgaṃ kṛtvātha pratiśāṭakam // Paus_27.400 //

tadvāsaḥ parivartyātha ūrdhvaṃ vā saṃsmaran hṛdi /
svamantreṇācamet paścād hṛnmantreṇāmalātmanā // Paus_27.401 //

saṃpannamastu bhoḥ sarvaṃ codayed āsanasthitān /
dvijān saṃpatacitāṃstu dadyāt pūrṇāhutiṃ tataḥ // Paus_27.402 //

atha pūrvavad abdānām ācartavyaṃ yathākramam /
prāṅmukhābhyāṃ vinā sarvair ācartavyam ataḥ sthitaiḥ // Paus_27.403 //

dadyāt tābhyāṃ tadante 'tha sarvamuddhṛtya codanam /
pātre saphalamūlaṃ ca madhvājyatilabhāvitam // Paus_27.404 //

dvija ( ?jā )nāṃ codanaṃ kuryād bhuktaśeṣasya sāṃpratam /
ucyatāṃ viniyogaṃ bhoḥ prabrūyuste hyanākulāḥ // Paus_27.405 //

uddhṛtaṃ tvasmadīyaṃ vai bhāṇḍasthaṃ vibhavecchayā /
atha paitāmahīyaṃ yat pūjitaṃ cānnagolakam // Paus_27.406 //

tasmin kiṃgehamānīyaṃ pṛthak kṛtya sphuliṅgavat /
svadehāddrecakenaiva tvanusandhāya vai tataḥ // Paus_27.407 //

dhyātvāamṛtapuṭāntastham amṛtāṃśusamaṃ hṛdā /
kṛtvā dviṣaṭkajaptaṃ tu praṇatāyā dvijecchayā // Paus_27.408 //

pratipādya svajāyāyāḥ śeṣaṃ brāhmaṇakāmyayā /
viniyujyopasaṃhṛtya goṣvāpasvā ( ?paḥ su )dvijānale // Paus_27.409 //

aṃṣaṭ ( ?ucchiṣṭa )bhojanapātrāṇāṃ kṛtvā prāgjvalanaṃ tataḥ /
tatra vā bhagavatyagre satilaṃ codakāla ( ?tma )kam // Paus_27.410 //

sahiraṇyaṃ kramād dadyāt pitṛbhyaḥ prīṇanāya ca /
rakṣayecca sṛgālebhyaḥ sāṃprataṃ kamalodbhava // Paus_27.411 //

pitṛkarmaṇi mā ( ?pā ) tre 'siman samyak sthāna kriyātmake /
kriyānnaiḥ prāpaṇīpaiṇḍī nirvartyā bhojanād anu // Paus_27.412 //

nākṣayyāṃ vācayet prītim uddiṣṭe 'pyudakakriyām /
na pūrṇāhutidānaṃ ca na codak parivartanam // Paus_27.413 //

paitryaṃ pātram athoddhāṭya svamantraṃ hṛtkuśeśayāt /
virecya devāyānnena kalpāntārkānaladyuti // Paus_27.414 //

tatpātraṃ gaganoddeśe tad dūre ( ca )dviṣaḍaṅgulāt /
dvādaśāntaṃ hi tatpitryaṃ pātrād aikyaṃ yathākramam // Paus_27.415 //

saṃpaśyetāṃśca mantreśān dhyāyed dhyānadhiyā pitṝn /
pātaṃ ( ?traṃ ) hi sāba ( ?na ) laṃ tadvanniśi dīptānalācalaṃ // Paus_27.416 //

evam ekatvam āpannāḥ saha mantreṇa tena te ( tāḥ ) /
śaśāṅkaśatasaṅkāśam atha mantreśvaraṃ harim // Paus_27.417 //

nirastāvayavaṃ dhyātvā śaktayastatatra vaiṣṭarāḥ /
pitṛvyūhavad ālīnaṃ kṛtvā tadanu mantrarāṭ // Paus_27.418 //

ātmasāt pitṛmārgeṇa tatra tenodakena ca /
visṛ ( ?mṛ ) jya nayane bhūyaḥ sapatnīko dṛśābjaja // Paus_27.419 //

jalāyaiva ca nikṣipya prāgdattaṃ saha vāriṇā /
kṣā ( ? śā ) ntānalagataṃ devaṃ samāsādyārcanālayam // Paus_27.420 //

mantreśam arcayitvā ca pūrvavat prīṇayed dvija /
tatastadupahāra ( ?raṃ ) kṛtvā bhojanam ācaret // Paus_27.421 //

bāndhavaiḥ saha mantreśaṃ dhyāyan hṛtpuṣkarodare /
yatavāg amṛtaprakhyairgrāsaiḥ tadanu pauṣkara // Paus_27.422 //

nirucchiṣṭe tu bhūbhāge kṛte saṃkṣālane tataḥ /
so ( ?sau )danaṃ vyañjanīyaṃ yadduḥkhā-------(?yad darbhāpūtaṃ ca pāṇinā ) // Paus_27.423 //

tamāhṛtyāparasmin vai pātre darbhatilānvite /
kṣiped dīpadvitīyaṃ tadbahirvai dakṣiṇena ca // Paus_27.424 //

smaranmantraṃ śucau deśe datvā darbhāstaraṃ tataḥ /
nayed dharmakathābhistu yogya ( ? gābhyāsena vāniśām ) // Paus_27.425 //

ityevaṃ vidhināṃ śrāddhaṃ pitṝṇāṃ vihitaṃ dvija /
saṃsāraduḥkhaśamanam acirād apavargadam // Paus_27.426 //

kṛtam ekaprakāraṃ ca śraddhayā cobhayātmakam /
datvā jñānakriyānata ? ( ?yāṃ )yācopayujyate // Paus_27.427 //

lokadharmasthitā sā saṃpūraṇe yāti vāsanām /
tasmāccitraprasādaṃ vai jāyate yena karmaṇā // Paus_27.428 //

ācartavyaṃ prayatnena mantrajairvitatāptaye /
atha-------mana[saḥ]saṃskāraṃ saṃpannānāṃ samācaret // Paus_27.429 //

aurdhvadehikasaṃjñaṃ tu vyāpāraṃ samanantaram /
pūrvoktaphalasiddhayarthaṃ tanme nigadataḥ śṛṇu // Paus_27.430 //

taccāpi dviguṇaṃ viddhi dvividhaṃ (prathamaṃ ) kamalodbhava /
sā ( ḥsu )dīkṣitānāṃ sarveṣāṃ muktānāmamṛtādikai // Paus_27.431 //

vyaktādivṛttisthāneṣu hitaṃ nityaṃ tameva hi /
prāgvad ārādhite mantre śraddhayā saṃpradattavat // Paus_27.432 //

ātṛpteḥ bhagavatprītiparyantam amalekṣaṇa /
dvitīyam amalāgre tu mantreśe sannidhīkṛte // Paus_27.433 //

odanenātmakenaiva bhojanaṃ kriyayojjhitam /
āhṛṣṭer alpasatvānāṃ sarveṣāṃ sarvadā hitam // Paus_27.434 //

jvaladavyaktabījāntaṃ niviṣṭhaṃ vartate tataḥ /
saumyavṛtti sasūkṣmaṃśca prāṇaśaktiparaṃśca san // Paus_27.435 //

tad daśāṃśaṃ hi vai kālaṃ bāhyaṃ ca dinalakṣaṇam /
samāśritya krameṇaiva kartā tadanukalpavān // Paus_27.436 //

tatprāṇāṃśānuviddhā ( ?ddhaṃ ca ) ---vyaktam indriyalakṣaṇam /
āpādayati cāvyaktād annamūrticchalena tu // Paus_27.437 //

śrotrendriyādikāścaiva upasthendriyapaścimāḥ /
yamāśritya labhetāśu samatīte daśāhike // Paus_27.438 //

ekādaśe 'hni viprendra asmin śaktitvameva hi /
trayāstriṃśāhikenaiva brahman vyaktareṇa tu // Paus_27.439 //

vināḍi satyapūrveṇa tatprāṇāṃśena vai punaḥ /
dviṣaṭkalakṣaṇenaiva śeṣaṃ tattvagaṇaṃ dvija // Paus_27.440 //

buddhitatvāndhakāraṃ tu vyañjanīyaṃ yathākramam /
prāk saṃvatsare buddhi dvitīyena tato dvija // Paus_27.441 //

tatastvāśabdatanmātrāt pañcabhiḥ pañcakaṃ tu vai /
tanmātrāṇāṃ vyañjanīyamākāśādyam ataḥ param // Paus_27.442 //

māsānāṃ pañcakenaiva kṣmāntaṃ vai bhūtapañcakam /
tataḥ sacele saṃpanne sthā ( ? snā )bhuktojjhitaṃ tathā // Paus_27.443 //

dantakāṣṭhe hṛdā pīte pañcagavyena te punaḥ /
mantre tu vidhivat sthāne prāvṛte cāmbare tathā // Paus_27.444 //

samācamya hṛdā nyasya mūlaṃ pāṇitale tataḥ /
āmūrdhayātha ( ?mūrdhno 'tha ) tenaiva sakapalīkṛtya vigraham // Paus_27.445 //

saṃkṣepeṇa niraṅgeṇa tato hṛnmantramantritāḥ /
sagotravihitaṃ vipra pretānugrahakāmyayā // Paus_27.446 //

toyāñjaliṃtrayaṃ dadyāt tannāmnā satilaṃ dvija /
darbhā rājatasammiśram amunā tasya vai tataḥ // Paus_27.447 //

śuddhaye śubhaśāntyarthaṃ japed aṣṭādhikaṃ śatam /
svamantrād astramantraṃ vā sāmānyaṃ dvādaśākṣaram // Paus_27.448 //

navātmabījasaṅghātam ekaṃ vā bhāvanāvaśāt /
pravartetātha vidhivat pūrvoddiṣṭe tu karmaṇi // Paus_27.449 //

tīrthoddeśe nadītare gṛhe bā'yatane śabhe /
atīva śreyasaṃ dvābhyāṃ pretaśrāddhaṃ yate ( ?je ) t dvija // Paus_27.450 //

vighnavyūhatamorūpaṃ samāsādyā ?sphurādikam /
vyavasāyavighātaṃ ca nyūnaṃ kuryācca karmaṇām // Paus_27.451 //

tasmāt saṃrakṣaṇīyaṃ ca brahmamanbra ( ?ntra ) balena tu /
bhāsvareṇa tamorūpam āmūlād vai svakaṃ balam // Paus_27.452 //

tiladarbhādikaṃ sarvaṃ mantreṇārādhya vai purā /
etannirasyānyaḥ ?kā ( ?syānyakāryaṃ ) prāṅmukhaścotthitastataḥ // Paus_27.453 //

sāṃprataṃ sarvasāmānyaṃ kuryāt sthānaparigraham /
brahmabhāvanayā mūlamantraṃ sarvagataṃ smaret // Paus_27.454 //

vasudhāgaganābhyāṃ tu aṣṭadikṣvantare smaret /
prabhākaravad ābhāsā mūrtirddṛnmantramabjaja // Paus_27.455 //

dhyāyedgaganamāntrātam akhilaṃ śirasā tataḥ /
stambhabhūtaṃ śivaṃ madhye madhye saṃsāramārgavat // Paus_27.456 //

brahmanāḍīsvarūpaṃ tu dhyātavyam amalaṃ mahat /
kalpanālakṣaṇe bāhye vartma sadvastu vinyaset // Paus_27.457 //

saṃśāntakarmabrahmabhyām anyonyasya tu vedane (nam ) /
gavākṣavat smaret tatra dvārabhūtaṃ tu locanam // Paus_27.458 //

bhramad vahni sphulliṅgo (rmi ) sahastraparirājitam /
rājahaṃsapadāntaṃ ca tato dhyāyet suvighnaham // Paus_27.459 //

evam āyatanaṃ mantramūrtimantraṃ mayoditam /
ādhārāsanapūrvāṇāṃ mantrāṇāṃ sarvakarmaṇām // Paus_27.460 //

haṃsoparamaniṣṭhānāṃ siddhaye bhāvitātmanām /
na tatrāntaṃ sthitiṃ ? ( ?nta saṃsthitaṃ ) kuryānmantranyāsaṃ yathāvidhi // Paus_27.461 //

upaviśyāsane dārbhe praṇavavyāptibhāvite /
mūlamantreṇa niṣpādya prāṇāyāmaṃ trilakṣaṇam // Paus_27.462 //

dhāraṇādvitayenātha dehasaṃskāram ācaret /
mantranyāsaṃ tataḥ kuryāt pūrvavat karadehayoḥ // Paus_27.463 //

arghyaṃ pādyaṃ samāsādya prokṣayet ca tadambhasā /
sarvamantreṇa santāya darbhakāṇḍagatena ca // Paus_27.464 //

nirīkṣya proccarestatra dagdhaṃ tattejasā smaret /
mūlena ravibhākāntim āpannam atha bhāvayet // Paus_27.465 //

sānalāṃ sendhanāṃ cullīṃ prokṣayed astravāriṇā /
jvālayen netramantreṇa tataścodbodhya varmaṇā // Paus_27.466 //

prakṣālyāstrāmbhasā sthālīṃ tāḍayet tadanantaram /
kṛtvāmbudarbhamūlena sthagayed atha varmaṇā // Paus_27.467 //

taṇḍulān astramantreṇa kṣālayitvā punaḥ punaḥ /
madhvājyatilagokṣīrayuktaṃ mūlena nikṣipet // Paus_27.468 //

darvyārastramantranyastāyā śrapayed hṛdayena tu /
siddham uttārayet paścānmūlamantreṇa mantravit // Paus_27.469 //

prakṣālyālipya netreṇa śikhāmantreṇa vai tataḥ /
dikṣūrdhvapuṇḍrīkṛtya prāk kavacenāvakuṇṭhya ca // Paus_27.470 //

praṇavādhiṣṭhite kuryāt saṃsthitaṃ ca kuśāstare /
sūpalipte tu bhūbhāge tilākṣatasamanvite // Paus_27.471 //

pidhāya ca astramantreṇa tvevaṃ niṣpādya vai carum /
taṃ susādhanakāle tu brahmāstaraṇakarmaṇām // Paus_27.472 //

hṛnmantraṃ saṃprayoktavyaṃ mantramārge japan dhiyā /
pretakāryaṃ tataḥ kuryāt ? ---vā tena ( ?tridhā vyāptena ) laukikam // Paus_27.473 //

tatra divye purā mantraṃ pūrvavat saṃprapūjya ca /
vidhivat pretamuddiśya bhogaiḥ pūrvoktalakṣaṇaiḥ // Paus_27.474 //

puruṣāśanamātreṇa pātrasā ( t ? ) cakrajaṃ hi yat /
sarvānnena samāpūrya abhyaktādyena vai hṛdā // Paus_27.475 //

dṛśāgninā tu saṃspṛśya kṛtvā savyañjanaṃ tu vai /
vinivedya vibhoḥ proktaṃ tadanugrahakāmyayā // Paus_27.476 //

svaśabdamūrtiṃ suvyaktāmoṅkāreṇāthavāmbarāt /
pretaṃ svanāmnā tvāhṛtya kṛtvā hṛdvayomni taṃtu ?tat // Paus_27.477 //

īṣan nirvāṇaśeṣāgnikaṇabhūtaṃ vicintya ca /
kiñcitprāṇakalāyuktaṃ karmāṇir ( ?maṇā )ca vaśīkṛtam // Paus_27.478 //

viśeṣasattāmātraṃ ca śanaiścānalavartmanā /
bahirnivedya svasthāne mantradṛk viṣaye sthite // Paus_27.479 //

bhāvayet praṇavenātha tattvaśaktigaṇānvitam /
annavīryāśritaṃ brahman prāṇākhyam avinaśvaram // Paus_27.480 //

tatastadūṣmamārgeṇa hṛnmantreṇa tu saṃsmaran /
pretaṃ śrotrendriyacchannaprāṇavattvād vinirgatam // Paus_27.481 //

īṣadbhāvasvarūpaṃ tu viddhi jñānānurañjitam /
pretena saha caikatvaṃ samāpannaṃ ca tattvataḥ // Paus_27.482 //

cintayet tena taṃ vipra kiṃcid hṛdigataṃ kramāt /
evaṃ śrotrendriyairvyaktaprāṇaikai ( ?re ) katvamāgataiḥ // Paus_27.483 //

sāṃprataṃ kamalodbhūta samūlamakhilaṃ hitam /
līnamannotthite prāṇe smartavyaṃ vai yathānilam // Paus_27.484 //

nighātavadamūrtaṃ tu prāṇaśaktyā dvijeritam /
tadindriyamavadhyāyed hṛdā hṛnmantratāṃ gatam // Paus_27.485 //

āsīnā ( ?n )māsane tvāṃ te ( ?śānte ) pūrvavadvayāptibhāvite /
yajenmantreśavat paścāt śaśvadarghyādibhiḥ śubhaiḥ // Paus_27.486 //

puṣpānulepanaiv dhūpair mātrāntaiḥ kamalodbhava /
dadyāt tilodakaṃ paścānnāmnā gotreṇa vai hṛdā // Paus_27.487 //

athānalāśrayāntasthaṃ hṛnmūrtiṃ tu tam indriyam /
tarpayitvā yathānyāyaṃ pūrvoktena krameṇa tu // Paus_27.488 //

samāhūya tataḥ pātraṃ pūrvoktaṃ bhagavanmayam /
niveśya bhagavatyagre tvāsane pūrvavat smṛte // Paus_27.489 //

nyastamantraṃ hṛdā kṛtvā tvarghyādyair arcayet tataḥ /
yāyād ārādhanoddeśam upaviśya yathāsukham // Paus_27.490 //

hṛdā tam indriye dhyāyet svaśaktyā mūrtatāṃ gatam /
rasātmanānnaśaktau tu -------vibhāgena ca sthitam // Paus_27.491 //

dhyātavyaṃ pūrvavat pretaṃ smartavyaṃ praṇavena tu /
annādhiṣṭhātṛbhāvena nītvā ca pratipadya ca // Paus_27.492 //

dvijendrasya ca mantrāntaṃ saha cārghyodakena tu /
atha tatprāṇaśaktau tu hṛdā vaikātmatāṃ gatam // Paus_27.493 //

naivedyaṃ ga ?narantastaṃ ?( ?gaganāntastaṃ ) pretaṃ kamalasambhava /
tatastad hṛdayākāśaṃ prāṇena saha vai kramāt // Paus_27.494 //

vyaktaye śrautravṛttau tu prayātam anubhāvayet /
evaṃ labdhātmakaṃ kṛtvā pretaṃ prāgvipravigrahe // Paus_27.495 //

dadyāt tadodakaṃ pāṇau pūrvavat prāśanāya ca /
saṃpravṛttasya vai tasya bhojane saṃśayasya ca // Paus_27.496 //

dhyāyan dhiyāgratastiṣṭhed annavīryādbalena tu /
hṛdā śrotrendriyāt tasya tathārthatvam upāgatam // Paus_27.497 //

niṣpannabhojanasyaiva dvijendrasya dvijottama /
svadehāt praṇavaṃ śabdaṃrecya dakṣiṇavartmanā // Paus_27.498 //

vipra hṛtkamalākāśe pretam ākṛṣya tena vai /
yathāmṛtena svahṛdā śrotre sattāsamanvitam // Paus_27.499 //

apanīte tvathocchiṣṭe prīṇanaṃ pūrvavad vibhoḥ /
vihitaṃ vipraśārdūla kartātha kṛtabhojanaḥ // Paus_27.500 //

astraṃ vighnādiśāntyarthaṃ japed aṣṭādhikaṃ śatam /
sāṅgam ārādhanasthānaṃ kuryānmantreśamā (tma ) vān // Paus_27.501 //

saṃhṛtya sārghyapuṣpādyaṃ svarāntam akhilaṃ hi yat /
jalāśaye vinikṣitya kuryātsvāya ------- // Paus_27.502 //

tato mantrasamādhānaṃ sa japaṃ tu niśāgame /
evaṃ (?śrotraṃ )cakṣū ?rasānāṃ (?sanā )ca ghrāṇasaṃjñaṃ catuṣṭayam // Paus_27.503 //

catuṣkeṇa dinānāṃ tu vyañjanīyaṃ mahāmate /
pañcakaṃ tvathā vāgādyaṃ krameṇa śirasā tataḥ // Paus_27.504 //

pretaśreyāptaye kuryāt labdhasatta?dvijottama /
ekādaśe 'tha divase saṃprāpte sādhayet yarum // Paus_27.505 //

sabhakṣavyañnopetaṃ śraddhayā ca susaṃyutam /
prakṣālitāṃghriṃ svācāntaṃ tāḍitaṃ cāvalokitam // Paus_27.506 //

acchāmbupūtapraṇataṃ bhagavattattvabhāvitam /
niveśyāsanavāre ca pūjite vyāptibhāvite // Paus_27.507 //

samālabhya tato bhaktyā candanādyairvilepanaiḥ /
sadvastraveṣṭitaṃ kṛtvā yathāśaktyā vibhūṣayet // Paus_27.508 //

hemakaṅkaṇapūrvaistu saratnairbhūṣaṇottamaiḥ /
mālyairyajñopavītādyaiḥ śirovastraiḥ sapāvanaiḥ // Paus_27.509 //

bhakṣyavyañjanahastaṃ tat kṛtvā mantreśam aryayet /
śraddhayā parayā viprapretānugrahakāmyayā // Paus_27.510 //

kṛtvā bhavanaparyantaṃ pūrvam ārādhanaṃ prabhoḥ /
samācarettato mantranyāsaṃ vipravarasya ca // Paus_27.511 //

ubhe haste tato mūlam aṅgulīṣu hṛdādayaḥ /
netraṃ sarvanakhāgrāṇāṃ dehe tvāmastakāttataḥ // Paus_27.512 //

nyastvā pādāvasāne ca svasthāneṣu hṛdādayaḥ /
dhyātvā mantrasvarūpaṃ ca tadā tadabhimānayuk // Paus_27.513 //

pitṛsaṃjñāsametena natinā praṇavena ca /
pūjayitvārghyapuṣpādyaiḥ saviśeṣaistu pūrvavat // Paus_27.514 //

pratipādyākhilaṃ tasya mṛ ( pre )topakaraṇaṃ hi yat /
gobhūhemāvasānaṃ ca toṣameti ca yena tat // Paus_27.515 //

jāyate nirṛṇaṃ pretaṃ[samyukta]paraṃ padam /
yathāvadbhojanenāthatarpaṇīyaṃ ca pūrvavat // Paus_27.516 //

vyāpāraṃ hṛdayaṃ prāgvanmūlamantreṇa bhāvayet /
kintvindriyagaṇāntasthaṃ samāyālakṣaṇaṃ hi tat // Paus_27.517 //

praṇavaṃ mūlamantreṇa pretaṃ sarvatra saṃsmaret /
evaṃ prāptāsmitaṃ samyagyuktam indriyaśaktibhiḥ // Paus_27.518 //

buddhipūrvairdharāntaistu kṛtvaitam anurañjayet /
budhyārtham ācaret tatra śikhāmantreṇa cālikhet // Paus_27.519 //

vyaktaye manasaścaiva kavacaṃ vihitaṃ dvija /
tanmātrāṇāṃ vyaktaye 'tha pañcānāmatha vai kramāt // Paus_27.520 //

bhūtānām astrāmantraṃ tu vāditāṃ ? santataṃ hi nam /
māsadvādaśakenaiva daśaikādaśakena tu // Paus_27.521 //

pretam āpādya vai piṇḍaṃ prāpte māse trayodaśe /
yojanā pitṛmārge tu kāryāsya bhagavanmaye // Paus_27.522 //

yathā tathābjasaṃbhūta śṛṇu me gadataḥ sphaṭam /
snānaṃ pūrve samākhyātaṃ paścāttadanu sādhayet // Paus_27.523 //

śrāddhārthaṃ śraddhayānaṃ tu prabhūtaṃ ca susaṃskṛtam /
svācāntānatha dhautāṅghrīn dvijendrān upaveśayet // Paus_27.524 //

putrakān samayajñān vā sādhakānatha deśikān /
gṛhasthān brahmacārīn vā vanasthānathavā yatīn // Paus_27.525 //

sammukhān mantranāthasya catvāro vāpyudaṅmukhan /
evaṃ pūrvānane dve tu viniveśya dvijottama // Paus_27.526 //

tayorekasya cāstreṇa sakalīkaraṇaṃ hi yat /
varmaṇātha dvitīyasya nyāsakarma vidhīyate // Paus_27.527 //

udaṅmukhebhyastvādyasya nyāsakarmaṇi locanam /
tasmāduparisaṃsthāsya ( ?pya )śirasā vihitaṃ dvija // Paus_27.528 //

hṛnmantreṇa dvitīyasya mūlamantreṇa vai tataḥ /
ācartavyaṃ caturthasya hastanyāsādikaṃ hi yat // Paus_27.529 //

ṣaṇṇām atha śikhāmantraṃ svā dyakhātapa (?khādyasvānta ) (?pra )vinyaset /
tato 'gnibhavanāntaṃ tu kṛtvā bhagavadarcanam // Paus_27.530 //

pūjayet saviśeṣaṃ tu kṛtvaivaṃ hi yathoditam /
astranyastaṃ tato 'streṇa pūjanīyaṃ dvijottama // Paus_27.531 //

varmaṇā varmamūrtiṃ ca nāmagotradvayaṃ vinā /
tataḥ svanāmnā gotreṇa kuryād anyeṣu cārcanam // Paus_27.532 //

svena svena tu mantreṇa tatra pretaṃ dvijaṃ hi yat /
netramantrakṛtanyāsaṃ tattenaiva samarcayet // Paus_27.533 //

tasyoparyupaviṣṭaṃ tu saṃsthitaṃ pitṛlakṣaṇam /
pūjane vihitaṃ tasya śiromantraṃ svakaṃ dvija // Paus_27.534 //

vipra hṛnmantram abhyarcya yattadviddhi pitāmaham /
pretaṃ tasyārcanaṃ kuryānnāmnā gotreṇa vai hṛdā // Paus_27.535 //

mūlamantrakṛtanyāsaṃ tadviddhi pratitāmaham /
mānanīyaṃ hi tenaiva nāmnā gotreṇa vai saha // Paus_27.536 //

teṣāṃ vai hṛdgataṃ vipra pūjitānāṃ ca sāṃpratam /
pretādipitṛkḷptasya kāryā cāntasthayojanā // Paus_27.537 //

yathā tatpadmasaṃbhūta mattaḥ samavadhāraya /
naivedyanāśaṃ kramaśaḥ prāgvadannarasātmanām // Paus_27.538 //

svayaṃ devagaṇaṃ cintyaṃ samaṃ dhyāyed dhiyā tataḥ /
ajahan svāśrayaṃ bhaktyā pūrṇendvā ?sakulyatām // Paus_27.539 //

sāmā ?paitre 'nnamātraṃ tu netramantraṃ vicintya ca /
evameva śiromantramupayātaṃ dhiyā smaret // Paus_27.540 //

saha locanaśaktyā tu pātre hṛnmantrabhāvite /
dve śaktī netramūrdhvākhye samādāyātha hṛnmayīm // Paus_27.541 //

śaktiṃ vai mūlamantrīyairnaivedyāntargatāṃ smaret /
mantraśakticchalenaiva sānnena praṇavātmanā // Paus_27.542 //

mantrabrahmaṇi caikatvaṃ kuryādvā tasya pauṣkara /
pratipādyātha vai svasmin nītvā naivedyabhājanam // Paus_27.543 //

dvijānām upaviṣṭānāṃ bhakṣyabhojyādikaiḥ saha /
gokṣīramātraparyante dadyātpāṇau tato (?tho )dakam // Paus_27.544 //

bhojane saṃpravṛttānāṃ yasya yaccopayujyate /
pṛṣṭvā pṛṣṭvā ca dadyādvai pitṝṇāṃ tṛptaye dvija // Paus_27.545 //

svāhāntānāṃ tatasteṣāṃ tatra sthānaṃ samācaret /
ekatvaṃ tviti śaktīnāṃ vidhinānena pauṣkara // Paus_27.546 //

tattvaśaktiguṇopetaṃ pradīptamiva bhāskaran /
sāṃprataṃ pūrvavatpretaṃ āhṛtya dvidvivigrahāt // Paus_27.547 //

recya hṛtkamale mantratejasā tena tatpunaḥ /
kuryādyuktataraṃ caiva tasmādākṛṣya vai hṛdi // Paus_27.548 //

paitāmahe virecyātha hṛtpadmopari vṛddhaye /
tasmāduddhṛtya saṃtṛptaṃ hṛdā kuryācca vai hṛdi // Paus_27.549 //

pratitāmahahṛtpadmagocarau viniveśya ca /
mantrabrahmakalādīptaṃ kṛtvā tatrānayet hṛdi // Paus_27.550 //

vilāpya praṇavenātha śāntabhāvanayātmani /
evaṃ kṛtvānusandhānaṃ tataḥ prabhṛti tasya vai // Paus_27.551 //

pitṛtvaṃ vātsare śrāddhe kāla[diṣṭe]viśeṣataḥ /
(---?----bhrātretareṣāṃ )mṛtānāṃ ca vihitā vatsare gate // Paus_27.552 //

nānyeṣāṃ dvijaśārdūla pitṝṇāṃ śrāddhakāṅkṣiṇām /
pretatvamupaśānta vai jantorvāgrasthitasya ca // Paus_27.553 //

pitṛtvaṃ labdha[ ?saṃskāraṃ]saṃsthitaṃ cottarottaram /
evamuktaṃ hi sāṅgena mantreṇa kamalodbhava // Paus_27.557 //

aurdhvadaihikasaṃjñaṃ tu vidhānaṃ bhāvināmatha /
caturbhiścāturātmīyairmantraistadvinibodha me // Paus_27.555 //

śrotrādyupasthaparyantam indriyāṇāṃ dvipañcakam /
āpādya vāsudevākhyaṃ mantreṇa daśabhirdinaiḥ // Paus_27.556 //

asmin vyaktimataḥ kuryāt sāṅkarṣaṇena pauṣkara /
buddhitattve tṛtīyena vā vyañjayenmanasā saha // Paus_27.557 //

kṣmāntam ākāśatanmātrād aniruddhena pauṣkara /
pūrvavad vyañjanīyaṃ ca evaṃ saṃvatsare gate // Paus_27.558 //

sapiṇḍīkaraṇaṃ kuryād aniruddhāditaḥ kramāt /
caturbhirvāsudevāntairmantrairmantravidāṃ vara // Paus_27.559 //

evam icchennavātmajñaḥ samūrtinavakena yat /
saṃvidhānaṃ dvijaśreṣṭha bāndhavānāṃ śubhāptaye // Paus_27.560 //

tadidānīṃ samāsena ekāgram avadhāraya /
śrotrādīnām indriyāṇāṃ tṛptaye kṣmādharaṃ smṛtam // Paus_27.561 //

bhūgā ( ?myā ) dīnāṃ nṛsiṃhaṃ tu asmin śaktau khagāsane /
vyaktaye brahmatattvaṃ tu buddhe samanasāṃ ?hitam // Paus_27.562 //

tanmātrāṇāṃ sabhūtānāṃ mantrāṇāṃ dhāraṇātmakam /
evaṃ tattvakalāyuktaṃ japaṃ kṛtvā mahāmate // Paus_27.563 //

pañcabhistu varāhādyaiḥ tataḥ saṃvatsare gate /
caturbhir aniruddhādyaiḥ pitṛbhāvanam ānayet // Paus_27.564 //

pūrvoktena vidhānena jñānadhyānānvitena ca /
divyenānaśvareṇaiva karmaṇānekasādhanam // Paus_27.565 //

saṃvidhānaṃ dvitīyaṃ tatproktaṃ saṃsūcitaṃ mayā /
tanme sphuṭataraṃ kṛsvā gadataścāvadhāraya // Paus_27.566 //

sarvaṃ pūrvoditaṃ kṛtvā vidhānaṃ sādhane caroḥ /
prajvālya pāvakaṃ kuryāt prāgvatsaṃskārasaṃskṛtam // Paus_27.567 //

dhyātvā tadantarmantreśaṃ samidbhiktarpayet kramāt /
tadagrato dakṣiṇāgrān kuśān āstīrya pūrvavat // Paus_27.568 //

savāsam āsanaṃ dhyātvā tadūrdhve kamalāsanam /
yuktam ādyādikaiḥ prāgvad vinyased annagolakam // Paus_27.569 //

tasmin pūrvoditaṃ sarvam āpādya tadanantaram /
pretanāmnā tadagre 'tha satilānudakāñjalīn // Paus_27.570 //

dattvātha copasaṃhṛtya vinikṣapya jalāntare /
kṛtvātha saha mantreṇa ātmasādasanaṃ ( ?dadanaṃ )dvija // Paus_27.571 //

jale 'khilaṃ samāhṛtya vinikṣipyānalaṃ vinā /
daśāhamevaṃ niṣpādya prāgvadekādaśe 'hani // Paus_27.572 //

śrāddhaṃ kuryād vidhānajñaḥ piṇḍadānapurassaram /
saṃvatsare 'tha niṣpanne pitṛtvāpādanāya ca // Paus_27.573 //

dhyānaṃ samantraṃ pūrvoktaṃ[?tatpitṛ]tvādhikaṃ bhavet /
bhāsvajjvalanasaṃkāśaṃ samarthaikatvamāgatam // Paus_27.574 //

tadadhyakṣatvabhūtaṃ yanmantramadhyātmalakṣaṇam /
adhibhūtam athāpannaṃ piṇḍaṃ nirgatya saṃsmaret // Paus_27.575 //

tadūrdhvadeśe nabhasi vyāpāraṃ sannirīkṣayet /
evam annātpṛthaṅnīte viprete kamalodbhava // Paus_27.576 //

tanmantreṇa ca tatpiṇḍād adhibhūtamayād atha /
samādāyannamuṣṭiṃ ca tatra tat khaṇḍitaṃ ca yat // Paus_27.577 //

smaretpariṇataṃ samyam vyāpakatvena sāṃpratam /
athādibhūtaṃ cādhyātmam adhidaivam athābjaja // Paus_27.578 //

tadannaṃ pitṛpiṇḍe tu tadūrdhve 'tha sthitaṃ nayet /
evam ekatvam āpanne prete citpratinā saha // Paus_27.579 //

pretapiṇḍavad abjottha vācartavyaṃ hi cākhilam /
vyāpāramatha tasyātha tasmātpaitāmahe tataḥ // Paus_27.580 //

tasmāt tadapi -----------------tatprāgvatparatāṃ nayet /
yathokte 'smin dvijaśreṣṭha prājāpatye tu karmaṇi // Paus_27.581 //

āde kādaśādyāvat pitṛtvāpādane dinam /
tāvatpūrvoditaṃ śeṣaṃ yattatpūrvaṃ samācaret // Paus_27.582 //

kintu bhojanabhūmau tu dvijaptairāsanasthitaiḥ /
vacanīyaṃ hi cākṣayyaṃ tilamiśreṇa vāriṇā // Paus_27.583 //

etāvatāsya tātparyaṃ yathāvatsaṃprakāśitam /
aurdhvadaihikasaṃjñasya vyā -------sātvikam // Paus_27.584 //

āsṛṣṭe sati rāgau ca?yathā spharati vai hṛdi /
pratyayāvayavau caiva -----------------pauṣkara // Paus_27.585 //

balyarthaṃ vihitaṃ teṣām annaṃ piṇḍaṃ tu sodakam /
pretakriyāvidhau caiva svaṃ svaṃ kāla kulocitaṃ // Paus_27.586 //

cāturmānaniṣedhaṃ ca vihitaṃ sūtakādike /
pratiṣedhaṃ gṛhīturvai ābhūtād abjasaṃbhava // Paus_27.587 //

dvijendrāṇāṃ tu sanyeṣāṃ cāturātmyaikayājinām /
ārādhyānāṃ prabha (?bhā )vācca nāstīti dvijasattama // Paus_27.588 //

ata evādhikāraṃ tu mṛtake sūtake tu vā /
pratigrahe pradāne ca tatkālaṃ saṅkaraṃ vinā // Paus_27.589 //

sahajā pratipattirvai ityeṣāmarayājinām /
bhagavadyājināṃ caiva nissandigdhā parasparam // Paus_27.590 //

mārgam icchati yastvevam anusartṛṃ hi cācyutam /
āśaucaṃ samatītaṃ cettataḥ kuryād daśāhikam // Paus_27.591 //

ityuktam abjasaṃbhūta sara[?hasyaṃ]yathā sthitam /
saṃpradānādikaṃ śaśvat śrāddhāvaraṇam uttamam // Paus_27.592 //

atha kāmya śrāddhavidhiḥ ---

vidhyantaram atho bhūyaḥ prasaṅgād avadhāraya /
svargāpavargaphaladaṃ bhaktānāṃ bhāvitātmanām // Paus_27.593 //

vyavahārapadasthaṃ yadvicchinnā śastra ? bandhubhiḥ (?śāstrabuddhibhiḥ ) /
svayam icchati vaikastu dvādaśāhādvijākhilam // Paus_27.594 //

tadidānīṃ samāsena yathāvatkathayāmyaham /
purā saṃbhatasaṃbhāraḥ susahāyaiḥ samāvṛtaḥ // Paus_27.595 //

manaḥ prasādajanakam evaṃ vā bahavo dvijāḥ (?vibhavāddvijān) /
puraskṛtya dine śubhre pitṛpakṣāttu vai purā // Paus_27.596 //

prāvṛṭkāle tu vācyatra śaratkāle tu mādhave /
yāyād āyātanaṃ viṣṇoḥ puṣpadhūpajanākulam // Paus_27.597 //

kūlaṃ nadanadīnāṃ vā sānvādyaṃ sodakaṃ gireḥ /
nirātaṅkam asaṅkīrṇaṃ śvapākaśabarādikaiḥ // Paus_27.598 //

tamāsādya tapaḥ kuryād yāgaṃ ca vidhipūrvakam /
gaṇe ca nāgasthāne ca bhūtānāṃ ca vanaspateḥ // Paus_27.599 //

kṣetravāsimukhenaiva yathāśaktyā sadakṣiṇām /
apare 'hani vai kuryāt svamantrārādhanaṃ tu vai // Paus_27.600 //

[viṣṇorā]yatanasthaṃ ca mantram ajñātalakṣaṇam /
vyaktaṃ vāpyarcanīyaṃ ca prārthayetta ( ma ) danantaram // Paus_27.601 //

vibhoḥ praṇamate (?to ' )dhyakṣaṃ svacid bījānvitasya ca /
vyaktāvyaktā[dya]saṃjñasya piṇḍam indriya[saṃjñitam] // Paus_27.602 //

sthāpayāmi satattvāṃśaiḥ saṃdhayitvā yathāvidhi /
bhedarūpam abhinnaṃ ca[kā]yātmāṃśucayasya ca // Paus_27.603 //

sukṛtasya ca bhogārtham anyathā parameśvara /
samutkrāntasya me dehāt sthitaṃ mārutalakṣaṇam // Paus_27.604 //

saduḥkhāyā (?sukhaduḥkhā )bhilāṣā ca dhanena ca samāvṛtā /
jāyate saṃbhramopetā dīrghakālavadakṣayā // Paus_27.605 //

niṣkriyā ca tathā jantorvaśā[?pyavaśā]sya ca /
dehāntareṇa cāptena śaśvatkālāntareṇa vā // Paus_27.606 //

sā sthitā dussahā ghora tattvato yāti saṃkṣayam /
tvatprasādād ato nātha śīghram annaṃ jalena tu // Paus_27.607 //

piṇḍam indriyasaṃjñaṃ yanniṣpādyaṃ tannirāmayam /
niḥsantānastvasaṃdehaṃ nirāśaḥ karmajālagaḥ // Paus_27.608 //

adhikṛtya tvamevādya karoti (?ṣi )trāṇam ātmanā /
patitānāṃ nirāśānāṃ nārakāṇāṃ parā gatiḥ // Paus_27.609 //

tvameva luptapiṇḍānāṃ śaśvad uddharaṇakṣamaḥ /
yatastvame (va )tat śaśvad[nā]rabhya (?mbha )sanātana // Paus_27.610 //

niṣpattidinaparyantaṃ vighnajālaṃ savāsanam /
mama māyātu bhagavan karmasiddhirmamāstu vai // Paus_27.611 //

evam abhyarthayitvājaṃ karamāpūrya vāriṇā /
kuryāt tat śeṣapūrṇaṃ tu āsamāpti tu saṃyamam // Paus_27.612 //

laukikaṃ vyavahāraṃ yaddharmakāmārthalakṣaṇam /
nirasya pūrvavatsarvaṃ sāvadhānaṃ tato bhavet // Paus_27.613 //

tato 'bhimatavṛttau tu kṛtvā devārcanaṃ tu vai /
tadagrato dakṣiṇe vā calayiṣye śi ?tarpaṇam // Paus_27.614 //

dvijendraṃ sanniveśyātha sarvaṃ kṛtvā yathāvidhi /
nirviśaṅkena manasā tadvadeva dhiyā tataḥ // Paus_27.615 //

svagṛhaṃ[ca]svacaitanyaṃ dhyāyet sānnidhyam āgatam /
smared ekaṃ ca niṣpāpaṃ praṇavenāptakālavat // Paus_27.616 //

gatāvasaṃ ?yatsaṃskāraṃ yathā śāstroditaṃ mahat /
kṛtabhikṣastu vihitam uktadīkṣaṃ tu vā caret // Paus_27.617 //

asthisañcayaṃ tu evaṃ kṛtvā yathāvidhi /
samācaret tataḥ snānaṃ māntram abjaja tatra vai // Paus_27.618 //

dvijendraiḥ kṛtadīkṣaistu ṛgyajuḥ sāmasaṃgataiḥ /
pradhānamantrairabliṅgairupasnāto bhaved atha // Paus_27.619 //

dvādaśākṣarapūrvebhyo madhyātprāguktalakṣaṇam /
japed ekatamaṃ mantraṃ dīkṣitasvekameva hi // Paus_27.620 //

svamantrād astramantrairvā evaṃ snāne kṛte punaḥ /
svamantraṃ dvādaśārṇaṃ vā dhyāyan hṛtkamalāntare // Paus_27.621 //

taptakāñcanavarṇām amuktamūrtiṃ[ta]meva vā /
muhūrtārdhaṃ muhūrtaṃ vā japannāste hyananyadhīḥ // Paus_27.622 //

tena kalpāgnikaṃ vipra āśaucaṃ svakulodbhavam /
kṣayametyabhisandhānān narāṇām adhikāriṇām // Paus_27.623 //

tattvaṃ mānasam anyebhyaḥ saṃbhūtānāṃ yathākramam /
na punaḥ sarvaśaktervai saṃbhūtānāṃ sukhānale // Paus_27.624 //

taddhā (?dyāyināṃ )nāṃ ca tajjñānāṃ dvijānām adhikāriṇām /
evaṃ saṃśuddhadehastu annaṃ saṃsādya pūrvavat // Paus_27.625 //

sabhakṣyaṃ vyañjanopetaṃ vibhoryāgārthameva ca /
tarpaṇārthaṃ hi vai vahneḥ piṇḍanirvāpaṇāya ca // Paus_27.626 //

yathāpivāhikaṃ dehaṃ dvitīyaṃ bhūtavigraham /
karmaṇā nāśam abhyeti dīkṣādyena ca mokṣiṇām // Paus_27.627 //

svayaṃ saṃprati datvaivam ādaśāhādikena yat /
purastād upakārāya karmaṇāṃ dehameti tat // Paus_27.628 //

[?dharmeṇānyacci]reṇaiva bhāvināṃ kamalodbhava /
dīrghābhyāsena kālena saha karmacayaṃ mahat // Paus_27.629 //

śamam āyāti vai nūnaṃ mantreśānāṃ prasādataḥ /
pitṛtvāpādanaṃ tena karmaṇā vimalena ca // Paus_27.630 //

asmādgurutaraṃ caiva svayaṃ saṃpāditaṃ tu vā /
ādaśāhādikaṃ puṃsām upakārāya vai bhavet // Paus_27.631 //

nityamante nivṛtte tu svārādhyaṃ saṃyajet tataḥ /
abhisandhāya manasā svayaṃ gurumukhena vā // Paus_27.632 //

karmādhāraṃ hi vai bhāvi dehaṃ śrāddhacchalena tu /
sandhām īśvaratattvāṃgairdehabhāvāt pṛthaksthitaiḥ // Paus_27.633 //

prāgvadiṣṭvātha mantreśaṃ bhogaiḥ saṃpūrṇalakṣaṇaiḥ /
satilāñjalidānāntairvidhivat kamalodbhava // Paus_27.634 //

pūrvoktena vidhānena bhaktyā saśraddhayā tataḥ /
ekāhaṃ bahavo viprāḥ pañcakālaparāyaṇāḥ // Paus_27.635 //

santarpya bhagavad yāgādyo hi vāñchati sampadam /
tasmād uttaraṇe heturjīvitasya mṛtasya vā // Paus_27.636 //

na paśyāmi ṛte yāgādetasmānmantrapūrvakāt /
prabhavātyayatattvajñā vyāmiśrārādhanojjhitāḥ // Paus_27.637 //

te 'tra pātrāstrayo ?nityaṃ jñānakarmaparāyaṇāḥ /
mantrapratiparāsaktā itikartavyācyutiḥ // Paus_27.638 //

bhaktiśraddhāsamopetā paramuttāraṇaplavaḥ /
āstāṃ tāvad apāpānām upāyatvena pauṣkara // Paus_27.639 //

yāgaṃ brahmamayaṃ śuddhaṃ pratiṣiddhaṃ parairapi /
patitatvāttu vai teṣāṃ piṇḍadānaṃ tilodakam // Paus_27.640 //

nāmasaṃkīrtanaṃ caite prayānti paramāṃ gatim /
ekamuktaṃ samutkṛṣṭam avyāpāraṃ parākramaḥ (?mam ) // Paus_27.641 //

(?ā )adhārādhanapūrvaṃ vā prājāpatyaṃ samācaret /
sapiṇḍīkaraṇāntaṃ tu ādaśāhād dvijottama // Paus_27.642 //

agnāvagre tadantasthe mantreśe tarpite sati /
piṇḍanirvāpaṇaṃ kuryāt pūrvoktavidhinā tataḥ // Paus_27.643 //

viniveśyāsane vipram ekaṃ śaktyā bahūnapi /
tarpaṇīyāni vidhivat tattvasandhānasiddhaye // Paus_27.644 //

bhojane phalamūlaistu bhakṣyairuccāvacaistathā /
pāvanairvividhaiḥ pānairlehyaiḥ peyaiśca coṣyakaiḥ // Paus_27.645 //

dakṣiṇābhistu tāmbūlairvārikumbhasamanvitaiḥ /
chatropānahayānaistu dānaiḥ kāmyairyathocitaiḥ // Paus_27.646 //

dmītim abhyeti vai yena samūhaṃ bhagavanmayam /
jñātvā vā vyavasāyaṃ yad deśakālabalābalam // Paus_27.647 //

saha satpātralobhena śīghraṃ yatkartum icchati /
śrāddhaṃ daśāhapūrvaṃ vā pitṛtvāpādanāntikam // Paus_27.648 //

anekadivasotthaṃ tu siddhānnena vinā dvija /
yathāvad arcanaṃ kṛtvā patrapuṣpādikairvibhaḥ // Paus_27.649 //

vahnitarpaṇaniṣṭhaṃ tu svārtham uddiśya vai pitṝn /
pātraṃ madhvājyasiktaistu saṃpūrṇaṃ śālitaṇḍulaiḥ // Paus_27.650 //

upariṣṭādrasairmūrteḥ phalamūlairvibhūṣitam /
sottarīyopavītāḍhyaṃ sarar ?-------yutam // Paus_27.651 //

sasya ?ekasamopetaṃ vārikumbhasamanvitam /
dhūpadīpādikairyuktaṃ pūjayitvā nivedya ca // Paus_27.652 //

pitrarthaṃ tu dvijātmārthaṃ tato dadyāt tilodakam /
ekamevaṃ hi cai[kāryaṃ vahyarthaṃ]bahavastu vā // Paus_27.653 //

siddhānnaṃ sadvijendrāṇāṃ pūjita -------------- /
pratipādya krameṇaiva pūjanīyaṃ hi vai vibhoḥ // Paus_27.654 //

piṇḍaṃ madhvājyasiktairvā prāgvad āpādya taṇḍulaiḥ /
agnigarbhagatasyāgre vibhordarbhasu ------- // Paus_27.655 //

-----------------------ta yathoktaṃ tu sa /
---ti prāṇendriyāṇāṃ tu yathāvasaram atra ca // Paus_27.656 //

gandhānāṃ pūrvavat kuryāt budhyā ca suviśuddhayā /
pretoddiṣṭena vidhinā[yathāvadā]tmanātmanā // Paus_27.657 //

vidhinā mantrapūrveṇa vatsaraṃ saṃprapūrya ca /
pratisaṃvatsaraṃ śrāddhaṃ yāvajjīvaṃ samācaret // Paus_27.658 //

nānādānasamopetaṃ bhāvaścāddhavibhūṣitam /
yathoddiṣṭena mārgeṇa kintu gotrasamanvitāḥ // Paus_27.659 //

mantrānte viniyoktavyāḥ samaśabdapurassarāḥ /
svayaṃ jñānābhimānākhyaṃ mūrtiṃ dhyāyet svakaṃ dvija // Paus_27.660 //

ataḥśuddhāṃ jvaladrūpāṃ kvacid ākṛtilakṣaṇām /
kvacidgolakarūpāṃ ca madhyāhnādityasannibhāt // Paus_27.661 //

kvacinmandatarābhāṃ ca tad vyāpāravaśena tu /
evaṃ samāpya vidhivat bhagavadyāgapūrvakam // Paus_27.662 //

vipratarpaṇaparyantam akhilaṃ pūrvacoditam /
prā[go]dana[sya]piṇḍādyairvahnyante copasaṃhṛtaiḥ // Paus_27.663 //

bandhubhiḥ saha cākṣīyād dattaśiṣṭaṃ dvijottama /
prājāpatyaṃ tu vai divye aurdhvadaihipūrvake // Paus_27.664 //

vyāpāre 'smin samantre tu siddhirasti ?vidātmanām /
svayamātmani kartṝṇāṃ bhāvānmantrāṃśca sā[dhitān] // Paus_27.665 //

yena coparatasyāśu yathārthatvaṃ prayāti ca /
tatra[śrāddhavidhiṃ]kuryānmantranyastena cākhilam // Paus_27.666 //

āpaṅktisādhanātkāri ?tṛptyantam amalekṣaṇa /
ācared vacasā sarvaṃ mantroccāraṇapūrvakam // Paus_27.667 //

gṛhāṇānaya saṃyaccha tvevamādyaṃ hi yaddvija /
manasā bhojanāntaṃ tu vyāpāram akhilaṃ smaret // Paus_27.668 //

praṇavenārkacandrāgnisamūhadyutisannibham /
saṃviśantaṃ svayaṃ mantramagnau tadrūpalakṣaṇe // Paus_27.669 //

paramātmani vā bhinne cāturātmyaṃ tu viddhi tat /
kadambakusumākāraṃ sarvaśaktimalepakam // Paus_27.670 //

itīdam uktam abjākṣa jīvabhāvasthitasya ca /
pāratrikaṃ vidhānaṃ tu mukhakalpasamaṃ mahat // Paus_27.671 //

atra pūrvoditaṃ vipra uktānuktaṃ tu cākhilam /
bhagavatprītiparyantaṃ vijñātavyaṃ samāhitaḥ // Paus_27.672 //

vidhinānena yatkuryāt pitṛpretamayaṃ mahat /
prītaye paratastasya śubhāṃ yacchanti santatim // Paus_27.673 //

bhāvamantrakriyādravyairasaṃpūrṇastu yogavat /
paṭhan vai śrāddhabhoktṝṇāṃ śrāddhādhyāyam idaṃ dvija // Paus_27.674 //

samastaṃ hyagrato bhaktyā pitṝṇām anṛṇo bhavet /
kiṃ punarbrahmasanmantraṃ mantrakarma mahāmate // Paus_27.675 //

pauṣkara uvāca ---

va -------puvyena bhagavan brahma -------------- //

---------------------- me mūrtaṃ atrāsti saṃśayaḥ // Paus_27.676 //

śrībhagavānuvāca ---

na teṣāṃ vrata[cayahiḥ]sūryabimbaṃ yathā vinā /
tathā bhagavato viṣṇormūrtaṣāḍguvyavigrahān // Paus_27.677 //

prakāśa -------ta pūrva -------ndarmāgrā ------- /
mā ---------------------------------- // Paus_27.678 //

vyañjanti kamalodbhūta tvadanyenaiva sarvadā /
bheda evaṃ hi ?vibhoścaturmūrteḥ parasya ca // Paus_27.679 //

yattatpiṇḍār[thaṃ]kṛtānāṃ ca rasānāṃ bhinnarūpiṇām /
-------paraspara ------- dvayāpakatve sthitaṃ dvija // Paus_27.680 //

vibhoḥ sarveśvarasyaiva sarvaḥ sarvāsu śaktiṣu /
vartante ca yathā ---------------------- // Paus_27.681 //

(atra granthapātaḥ )

---------------------------- parupacaryate /
viśvātmā bhagavān vipra vāsudevaḥ sanātanaḥ // Paus_27.682 //

ciddhanārutāḥ punaḥ samyagupakārāya karmaṇi /
---------------------syarūpu vyañjayanti ca // Paus_27.683 //

-------bhāvānāṃ bhāti saṃpūrṇalakṣaṇam /
pūrṇātmani punaḥ sar ( ver )vāḥ tathātvena ca saṃsthitāḥ // Paus_27.684 //

kintu kurvanti tāḥ kṛtyāḥ kartā pa -------rā /
prakāśaśaktyā yāṃ śakti -------sya ca // Paus_27.685 //

svacitā raśmijālena yanmadhyādekam abjaja /
prakaṭīkṛtam ātmanam āditattvena vai saha // Paus_27.686 //

samādhisaṃvidhānaṃ ca lābhe vā dhyānakarmaṇi /
paramātmā sasudbhūta -------------- vibhuḥ // Paus_27.687 //

svaprakāśāṃśamātreṇa ata evānumīyate /
evam āhlādaśaktervai lavamātraṃ hi candramāḥ // Paus_27.688 //

jñātavyam aravindākṣa prītasya nidhi ? maṃ ( ?nikhilu )param /
-------kti ( ?cicchaktiḥ )parijñeyā tadvadeva hi pāvakaḥ // Paus_27.689 //

jagatyasmin hi ye bhāvā anye tad anukāriṇaḥ /
jñānādayo 'pi labhyante tena śaktija ( ca )yāṃśajāḥ // Paus_27.690 //

sarvatra bhagavānevaṃ sāmānyatvena vartate /
nedaṃ māyātmakaṃ rūpaṃ jaḍaśaktiguṇairyutam // Paus_27.691 //

bhagavatyabjasaṃbhūta tvantallīnaṃ hi vidyate /
yato vicāryamāṇaṃ hi nityam acyutabhāvinām // Paus_27.692 //

abhāvabhūmim āyāti svapnadṛṣṭam iveśvaram /
mantrāḥ śrāddhe samā ye ca ye ca dīkṣādiṣūditāḥ // Paus_27.693 //

vyāpāreṣvapi cānyeṣu te 'pyevaṃ mahimānvitam /
budhyaivaṃ mantrapūrvaṃ ca sa ( vyā )pāraṃ śāstracoditam // Paus_27.694 //

kṛtiṃ ( taṃ )jñānātmanābhyeti hyacirādeva karmaṇām /
śrotriyāṇāṃ dvijendrāṇāṃ tvadarthāśramavartinām // Paus_27.695 //

yadvadbhuktāddha ?va ( viḥ)śśūdrāt na doṣo jñānagauravāt /
evaṃ svabhāvadīptānāṃ nirmalānāṃ sadaiva hi // Paus_27.696 //

navairjātaṃ ?na ( ?manair ) malyaṃ bhavecchūdraparigrahāt /
yathaitadeva śūdrāṇāṃ[na doṣo]jñānagauravāt // Paus_27.697 //

avirodho 'sti sarvatra mantrāṇāṃ samayaiḥ saha /
--------------------sarveṣāmata eva hi // Paus_27.698 //

trayīmayānāṃmantrāṇāṃ pravṛttiphaladāyinām /
asti ----------------------ṣmāntadvijagraham // Paus_27.699 //

anisargādvijaśreṣṭha brahmatejovibhāsitam /
---------------------nāmavasthitam // Paus_27.700 //

aniṣekaṃ ca saṃbuddhaṃ bodhyaṃ teṣāṃ sa vartate /
apakāratvam evāsti -------parasparam // Paus_27.701 //

dvijendrāṇāmṛgādīnāṃ mantrāṇāṃ kamalodbhava /
eka---natarantaṃ tu viśrā -------kramāt kramāt // Paus_27.702 //

saṃsthitaṃ ca caturthasya śūdrasaṃjñasya pauṣkara /
prabhākaraṃ ca vāhaṃ ca ?taikṣya ( ?kṣvya )madhvavaśāttu vai // Paus_27.703 //

nivartante tathā brahman tejovarṇatrayaṃ tathā /
pratiṣiddhaṃ yadarthaṃ vai --------------------- // Paus_27.704 //

ādhārastadṛgādīnāṃ mantrāṇāṃ mana eva hi /
pavitratā ca yā teṣāṃ viddhi sarveśvarī hi sā // Paus_27.705 //

nivṛttacakra ?kāstu vai mantrāstannivṛttiphalapradāḥ /
saṃśayāviṣkṛtānāṃ ca svāhā vauṣaḍvaṣaṭ tathā // Paus_27.706 //

pratiṣiddhaṃ yadarthaṃ vai mayā te kathitaṃ purā /
pūraṇairbhagavanmantrāḥ praṇava --------------------- // Paus_27.707 //

sarvajñapācakāste vai sāmānyā yadyapi dvija /
mukhatvena ca tatrāpi vartanate masvakarmaṇi // Paus_27.708 //

yena dīptikāratvaṃ ca nodvahanti mahāmate /
ādidevena vibhunā --------------------- // Paus_27.709 //

trividhe śabdarāśau tu trividhā vikṛto janaḥ /
ananyayājino viprā mantrasaṅghe 'ñcalādikeḥ ? // Paus_27.710 //

ṛgyajussāma --------------vyāmiśrayājakāḥ /
catvāro ---------------------bījapiṇḍapadādike // Paus_27.711 //

mantravyūhe suśuddhe ca rajomohānvayojjhite /
rājasānāṃ hi mantrāṇāṃ tāmasānāṃ ------- // Paus_27.712 //

[vidhinā]dhikṛtāḥ sarve ātmalābhārthameva hi /
suyantritena vai nityaṃ bhaktena ca viśeṣataḥ // Paus_27.713 //

mantrajñena trayāṇāṃ ca bhāvyaṃ śūdreṇa sarvadā /
-------gādbalādīnāṃ mantrāṇāṃ paramātmanām // Paus_27.714 //

----------kāriṇāṃ phalakaivalyam abjaja /
ṛgyajuḥ sāmasaṃjñānāṃ prayuktānāṃ hi karmaṇi // Paus_27.715 //

svarganiṣṭhaṃ hi cotkṛṣṭaṃ saphalaṃ sāṅgasāṃ ?tathā /
siddhasarvajñamantrāṇām aṇimā ---------- // Paus_27.716 //

saṃyuktam apavargeṇāprārthitaṃ sarvadaiva hi /
ata eva hi sāmagrī niḥ śeṣārādhakasya ca // Paus_27.717 //

apayujyati tatsidhyai phalaṃ yasyāṇimādayaḥ /
bhāgena maha sāmaggryā ------- pauṣkara // Paus_27.718 //

sākṣātkaraṃ hi yattasya kaivalyaṃ śāśvataṃ phalam /
rājasānāṃ hi mantrāṇāṃ tāmasānāṃ mahāmate // Paus_27.719 //

īṣad dṛṣṭaphalopetam ātmasaṃskārameva hi /
janmotkarṣasametaṃ ca cittotkarṣaphalapradam // Paus_27.720 //

eṣāṃ pradhānabhūtaṃ yatphalam uktavyapekṣayā /
sātvikānāṃ hi mantrāṇām ekadeśāśritaṃ hi yat // Paus_27.721 //

pratyayārthaṃ hi mokṣasya siddhaye saṃprakīrtitam /
maśanāmākaronmantrāḥ ?tatsiddhistatkriyāvaśāt // Paus_27.722 //

kriyādhigamyate śāstrāt --------------------- /
-------saṃśuddhisantoṣabhaktipūrvāttu saṃyamāt // Paus_27.723 //

bhavettatsādhusaṃparkāt --------------------- bhot ? /
sanmantrāṇāṃ dvijendrāṇāṃ śāśvatasya ca karmaṇaḥ // Paus_27.724 //

kvacittrayasya saṃyoga ---------------phalam /
kvacinmahattā mantrāṇāṃ phalaniṣṭhā kriyā dvija // Paus_27.725 //

mukhasvarūpā ---------------------ṇān sthitān /
adhikāraṃ kvacitkartuṃ sthitaṃ mantravaśāt dvija // Paus_27.726 //

janmotkarṣakriyā ---------- jāyante pratyayaiḥ saha /
jātvaivaṃ yojanaṃ kāryaṃ bhaktānāṃ sarvadaiva hi // Paus_27.727 //

mantravyūhe tu vividhe brahman bhogāpavargade /
iti śrīpāñcarātre śrīpauṣkarasaṃhitāyāṃ śrāddhākhyāno nāma saptaviṃśo 'dhyāyaḥ //

atha aṣṭāviṃśo 'dhyāyaḥ

-(atra granthapāta śva )- śrī bhagavānuvāca ---

na vedapāṭhasaktānāṃ na mokṣakratuyājinām /
na tapo 'bhiratānāṃ ca dānadharmaikasevinām // Paus_28.1 //

agnihotraparāṇāṃ ca sarveṣāṃ caiva pauṣkara /

mahata cāgnihotreṇa tvevamuktā garīyasī /
tathā kathaṃ na saṃsāraduḥkhaśāntirbhavennṛṇām // Paus_28.3 //

-(atra bhūyān granthapātaḥ )

śrī bhagavānuvāca ---

svargamārgapradaṃ caiva tathātkṛṣṭaphalapradam /
kevalaṃ cāgnihotraṃ tu viprāṇāṃ vedavādinām // Paus_28.4 //

ye punastu tato brahman sthitā taddharmadharmiṇi /
ta[pār]cane samādhau tu japakarmaṇi castu tau ? // Paus_28.5 //

teṣāmunnatacittānāṃ bhagavatkarmavedinām /
santapa[d]bhavanaṃ (?bhavināṃ )sacchāstrapariśodhinām // Paus_28.6//

guggulvādyādikairdravyaiḥ saṃpūrṇāhutibhiḥ saha /
kṛtaṃ rahasyamantraistu bhavāduttārakaṃ bhavet // Paus_28.7 //

dhiṣṇyā vaikaṅkatī ....... vaistu sādhanaiḥ /
dhanena dharmalabdhena bhaktyā ca śraddhayāpi ca // Paus_28.8 //

yathāvadāhṛte vahnau nānāyonyudbhave tu vai /
purā te vidhinā samyakkuṇḍaṃ saṃ[?sthāpya caiva tu] // Paus_28.9 //

avatārya ca tanmadhye nānāyonyutthitaṃ tu tat /

-(atra granthapātaḥ )-

pauṣkara uvāca ---

yonayo bhagavaṃścāgneḥ jñāna[?tumicchāmi sāṃpratam ] /
-------yathā ----------tvatprasādādhitakāmyayā // Paus_28.10//

śrībhagavānuvāca ---

yau (?yo )niragnerdvidhā sauriprabhavā ratnalakṣaṇā /
tatkarādarśasaṃyogād dvitīyā kamalodbhava // Paus_28.11 //

vividhāraṇiyonistattai....... naikalakṣaṇā // Paus_28.12 //

yā manthanakrameṇaiva jagatyasmin vyavasthitā /
[vividhāraṇiyogād]vai parasparanidharṣaṇāt // Paus_28.13 //

kadācit[sthāttadudbhūtiḥ]kaicakī yatjavarjitā // Paus_28.14 //

triprakārāṃ tu pāṣāṇī tatraiṣā kevalābjaja /
yā samagreśubhe ge vai (?grāve )parasparanigharṣaṇāt // Paus_28.15 //

[dīptānāmana]lānāṃ tu prajvālayati parvatān /
salohaghātakī caiva tarjanyā bhraṃśalakṣaṇā // Paus_28.16 //

tṛtīyāvartayoḥ samyak tāmanaṃ ca parasparam /
lohapāṣāṇayonīnāṃ[tāmanaṃ syāt ta]thaiva ca // Paus_28.17 //

aṣṭama .......pi saṃkṣiptamekamanthānalakṣaṇam // Paus_28.18 //

santāḍanaṃ ca ............................ nna paraṃ hi tam /
yadratnata ....... kutrāpi kamalodbhava // Paus_28.19 //

(...)

prakṛṣṭamapi boddhavyaṃ kāla...................... / jvālāgrāttu kacālācca tadbhūtimasta ....... / āsāṃ pañcavidhaṃ sthānaṃ .......ntaṃ brāhmaṇākim /

sadeva nānādevaistu vyaktiyuktā mahāmate /
śaktirgaṇaśa raiḥ pūrṇā sāmānyavyāpa[kābhavetu] // Paus_28.24 //

śaktibhāvena vai tasmādahartavyaṃ ca pāvakam /
yathā gṛhī tathā[nṛbhyāṃ]virodhe nopapadyate // Paus_28.25 //

tasmātsarvapadārthānāmādeśā (?śāt )śaktirabjaja /
śa (?viśe )ṣaṇaṃ tu vai vahnervahnikārye hyupasthite // Paus_28.26 //

catuṣprakārāgṣaiva gīyate saptadhā punaḥ /
kathā kamalasaṃbhūta tavedānīṃ nigadyate // Paus_28.27 //

yākṣī ca pārthivī saurī śaikhī bhrāṣṭrī tathaiva ca /
kāpālī kamalodbhūta svatantrāgni (gne )śca taṃ (?tāṃ )vinā // Paus_28.28 //

sthitirāsāṃ dvidhā vipra punareva nigadyate /
nirbījākhyā sabījā ca nirbījā tāvaducyate // Paus_28.29 //

bhavanī dviprakārā ca tatsthānākhyaca vai (kai )cakī /
salo[hā]caiva pātrāṇi (?)kevalāśmamayī tathā // Paus_28.30 //

nirbījeyaṃ samākhyātā sabījā ca nigadyate /
śaikhī bhrāṣṭrī ca kāpālī svatantrānalalakṣaṇā // Paus_28.31 //

hotrā saṃyojanī caiva yaduktaṃ te mayābjaja /
aviśeṣā susāmānyā sarveṣāṃ caiva sarvadā // Paus_28.32 //

yadyapyabjasamudbheta tathāvaga[mitaṃ]śruṇu /
[viśeṣayo]nīnāmāśramāṇāṃ sthitaṃ kramāt // Paus_28.33 //

vihitā brahmacārīṇāṃ lohapāṣāṇalakṣaṇā /
ādhānākhyā gṛhasthānāṃ kaicakī vanavāsinām // Paus_28.34 //

sāvitrī ca yatīnāṃ vai tvārādhana[ratātmanām] /
[yukta]ṣaṭkarmasaktānāṃ bākīmanyānalakṣaṇā (?nyānalalakṣaṇā ) // Paus_28.35 //

vihitā nayane vahneraraṇīnāṃ parasya ca /
nṛpasya tadanujñātā sāmānyānnābhasī dvidhā // Paus_28.36 //

tad dvayaṃ tadanujñānaṃ (?taṃ )tritaya ------- /
sīmanta vaiśyajāter vai trayametacca rā // Paus_28.37 //

śūdrasya kramasiddhyarthaṃ viśeṣāttadanujñayā /
dvijendrasya dvije ------- -------------- // Paus_28.38 //

------- ---------------daśāstu vai /
dvitīyā caiva śūdrasya sa -------danyasya pauṣkara // Paus_28.39 //

āpatkāle tu nānyasya yacchecchūdrasya vānya ------- /
-------------------------------------------- // Paus_28.40 //

--- (atra kośacatuṣṭaye 'pi granthapātaḥ)---

------- ------- -------co virodhakṛt /
-------tathāna -------metanmukhyamataḥ param // Paus_28.41 //

tammukhya ----------vyutkramaṃ cālpasiddhidam /
phalabhedena sarveṣāṃ vihitā yonayo ' khilāḥ // Paus_28.42 //

ekādaśābjasaṃbhūta yathā tadavadhāraya /
ratnajā bhūmikāmānāṃ kāṃsī tejo 'rtbhināṃ tu vai // Paus_28.43 //

gopa --------------------yacchatyaraṇilakṣaṇā /
vijeyā kaicakī yoniḥ sukhasaubhāgyapuṣṭidā // Paus_28.44 //

buddhivīryapradā bhūmiḥ -------khyā śatrunāśinī /
kirtitā lohapāṣāṇaśobhinī yonirabjaja // Paus_28.45 //

dharmā -------śaikhī bhrāṣṭrī bhūmipradā tu vai /
saṃvedayoniḥ kāpālī sthānavṛddhikarābjaja // Paus_28.46 //

rogopaśāntikāmānāṃ yonirbhūtakarī śubhā /
caturṇāmāśramāṇāṃ ca manukalpe[pu roditā] // Paus_28.47 //

aṇḍabhā ?nnavirodho 'sti tvanyonyaharaṇe sati /
sarveṣāṃ yonayaḥ sarvā icchākāle hyupasthitau (te ) // Paus_28.48 //

mantrārādhanasaktānāmaviruddhāḥ sadaiva hi /
yāva -------vādhikaṃ kāle mābhūtaṃ yatpurā dvija // Paus_28.49 //

pramādānupaśāntaśce dyoniranyāharet punaḥ /
na balāduparodhācca saṃgrahasthasya nārcanāt // Paus_28.50 //

saṃgṛhītasya vai bhuyaḥ prāyaścittaṃ samācaret /
saviśeṣaṃ prakāśe tu hyaprakāśau tu cānyathā // Paus_28.51 //

iti śrīpañcarātre pauṣkarasaṃhitāyāṃ hutāśanayonivibhāgo nāma aṣṭāviṃśo 'dhyāyāḥ ||

atha ekonatriṃśo 'dhyāyaḥ

śrībhagavānuvāca ---

prājāpatye daiśikīye śaiṣotthakarasaṃmite /
kṣetraṃ kramān nayed vṛddhiṃ tāvad ekaikam aṅgulam // Paus_29.1 //

yāvad aṣṭakaraṃ kṣetraṃ dhiṣṇyārtham upajāyate /
evaṃ syānmānabhāvena tvekāśītyadhikaṃ śatam // Paus_29.2 //

kuṇḍānāṃ sarva ----------------------- /
jāyate 'ṣṭaguṇaṃ saṃkhyā tvaṣṭadiksaṃsthitā śubhā // Paus_29.3 //

caturaśrādibhedotthā kāmyānāṃ karmaṇāṃ dvija /
-------prakāreṇa kṣetrasāmyena vai sati // Paus_29.4 //

sadratnamālāśrīvatsamukuṭāṅgadalakṣaṇāḥ /
śaṅkhacakragadāpadmaśārṅganānāśaropamāḥ // Paus_29.5 //

sarve sapīṭhā vihitāścatustridvayekamekhalāḥ /
cakrapadmagadāśaṅkhasamastavyastalāñchitāḥ // Paus_29.6 //

tathāṣṭayoninirvāhaiḥ svairaṅgairucirotthitāḥ /
pratyekasvasvakavyāsadvidvidvādaśasaṃkhyayā // Paus_29.7 //

bhāgaṃ tam aṅgulaṃ viddhi sarvāvayavasiddhaye /
nānāsvātavaśāt caiva sarveṣāṃ punareva hi // Paus_29.8 //

aprakāśaprakāśākhyaṃ bhedaṃ tu vividhaṃ smṛtam /
sadbhogalakṣaṇaṃ bandham anantaphalam arthinām // Paus_29.9 //

----------vyāsasvātāḥ samā hi yā /
saṃprayacchati kāmānāṃ saṃpadaṃ parameśvara // Paus_29.10 //

prakāśilakṣaṇanyāye teṣāṃ svāto mahāmate /
------------------------------kṣayā // Paus_29.11 //

ādvādaśāṅgulāḥ kuṇḍāḥ karānte ye trayodaśa /
sarvākṛtidharāścaiva jaṅgamā mekhalojjhitāḥ // Paus_29.12 //

anukalpe tu vihitā jaṅgamā mantratarpaṇe /
evaṃ dvihastaparyantāḥ mahālakṣaṇalakṣitāḥ // Paus_29.13 //

bhūmāvullikhya saṃpūrya dhānyairbījairmṛdā tu vā /
sāmagrīvirahād vāpi śaśvatkarmasamāptaye // Paus_29.14 //

anukalpānukalpe tu nityam evāvirodhakṛt /
tvaganvitaiḥ samaiḥ pūrṇaiḥ sarasaiḥ saralaiḥ sthiraiḥ // Paus_29.15 //

dalīkṛtaistu --------------------- /
-------kāṣṭaiḥ -------kāryātra vai purī // Paus_29.16 //

dvādaśāṅgulapūrvāṇāṃ dhātūtthānām api dvija /
vidheyā havyapūritve calānām evameva hi // Paus_29.17 //

nākuṇḍaṃ havanaṃ yasmātsiddhikṛnmantrājinām /
tasmātkuṇḍaṃ sadā kāryaṃ sautraṃ vā jaṅgamaṃ sthiram // Paus_29.18 //

havyabhūmerviśeṣācca pīte tu dviguṇocchrite /
tat tad dvicaturaśraṃ tu vyaṣṭāśraṃ parimaṇḍalam // Paus_29.19 //

-------ṣaṣṭhāṃśadviṣaṭkāṃśena connatam /
āpādya svātamānaṃ prāgyathābhimatam ucchritam // Paus_29.20 //

iṣṭakābhiv apakvābhiḥ pakvābhirvā yathāruci /
------------------------------hitam anyadā // Paus_29.21 //

kuryādvātha samāstulyā teṣvaṃśaṃ -------syataḥ kṣitaḥ /
dvayaṅgulenādhikaṃ jātaṃ vāsād vāsāṃ yathā bhavet // Paus_29.22 //

prāṅmekhalānanāt deśāt tattadvā pattadu ------- /
--------------dupremā -------vaneḥ purā // Paus_29.23 //

tribhāgonam athārdhaṃ ca nemimānasitātmanā /
kuṇḍānāṃ tattvato mānād avasthānaṃ dvādaśānāṃ mahāmate // Paus_29.24 //

dvādaśāṅgulaniṣṭhānāṃ dvādaśānāṃ kadācana /
saṃvibhajya caturdhātra tridhā vāmalalocana // Paus_29.25 //

tanmānam atha nemīnām ucchritā vistṛterapi /
tatsamā sarvadā yone[ḥkār]yeṇa pṛṣṭataḥkṛteḥ // Paus_29.26 //

kintu vdyaṅgulamānena pronnatā pṛṣṭhato 'vadheḥ /
hlāsayed anupātena tvaṃtu nemya -------kramāt // Paus_29.27 //

svāṅgulāṃśca tṛtīyāṃśādulbaṇatvena sarvadā /
vistṛtā mekhalāmānāt pādonāt kamalodbhava // Paus_29.28 //

vidheyātha tribhāgena tadagraṃ saṃprasārya ca /
-----------------------------dya mekhalā // Paus_29.29 //

------------------------bimbaprāṇapraṇālavat /
taṃ yoniṃ vṛddhinirvāhaṃ koṣṭhāniṣṭhāvidhiṃ kramāt // Paus_29.30 //

samāpādyānupātena samaṃ ślakṣṇaṃ gajoṣṭhavat /
samāśritya svakaṃ ?mūrtiṃ vicitrāṃ guṇalakṣaṇām // Paus_29.31 //

nirvahanti niśaṃ bodhapravāhenā ----------nādinā /
puṃsamudre tvagādhe tu sa ----------kṣālanāśraye // Paus_29.32 //

niśamya yoniṃ ----------vyomni raja ------- /
dvābhyāṃ guṇābhyāṃ tamaso dvinemivinittatāt // Paus_29.33 //

guṇasyābhibhavādeva ----------kaṃ vatsatvamekhalam /
yadamūrtaṃ paraṃ brahma tad viddhi nabhaso gatam // Paus_29.34 //

sacaturmekhale dhiṣṇye mekhalāsaṃ catasṛṣu /
caturātmānam avyaktaṃ tatra prāk paridheḥ svayam // Paus_29.35 //

samaḥ saṃpūrṇamūrtīnāṃ mamā-------mokṣajam /
guṇadvayadvayātmānam acyutādyaṃ kramāt trayam // Paus_29.36 //

---------------------sā yoniḥ sarvakarmaṇām /
yatpravāhāśritaṃ karma brahmaṇyekātmatāṃ vrajet // Paus_29.37 //

vistīrṇānantayonīnāṃ dūrato vana?mūrtinām /
kuṇḍanāmitimārī ?----------pūvravat // Paus_29.38 //

vidheyā vitatāścāṅgī-------susthiravartirā /
palvastanagarbheṇa tamūrdhakṣaṇam āsapātayet ? // Paus_29.39 //

yoniścalasto 'nyeṣām udyatānāṃ ------- /
--------------vitatā kāryā susthitā darpaṇodarā // Paus_29.40 //

MS. ka reads after 38ab: --kuṇḍalānāmami ---------------pūrvavat / vidheyā vitatāṅgī susthiravarti ------- / -------darbheṇa ---------------------- / yoniścalarato 'nyeṣāmudyatānā ------- / --------------vitatā kāryā susthitā darpaṇodarā / saṃkocaḥ kuṇḍanemīnāmanukāle tvataḥ śṛṇu / caturbhāgā tuṣā ?viprahyuttamādivyapekṣayā / karā ---------------------hyaṅgulaiḥ pañcabhirvinā / satatapyāsamānānāṃ nānākāravadātmanām / vistārāyāmatulyāṃ ca -------------- / --------------mekaikamaṅgulānana ? / bandhayedvikalānyeti sākṣi --------------- / tuṅgadva -------------------------- / dvihastamūrghato 'nyeṣāṃ tatsamaṃ tu bhavecchatam / evaṃ vicārya ca purā deśakālavaśādikam / svasāmarthyaṃ tato vyūhasūtrapātaṃ sa ------- / -------samakṣaṃ ca ci -------yādiṣṭakādikaiḥ / ---------------pīḍhānāmūrdhvato 'bjaja / khāto 'ṣṭamekhalānāṃ ca coniḥ pīḍhasya pauṣkara /

saṃkocaḥ kuṇḍanebhīnām anukāle tvataḥ śṛṇu /
caturbhāgā tu ṣā (?sā )vipra hyuttamādivyapekṣayā // Paus_29.41 //

karāyassa (?ntaḥ sa )mitaṃ mānam ekaikānāṅgulena vā /
vardhayet dvikarā --------------nyeti sākṣitaḥ // Paus_29.42 //

sarvadik karamānāścāpyaṅgulaiḥ pañcabhirvinā /
satatavyāsamānānāṃ nānākāravad ātmanām // Paus_29.43 //

vistārāyām atulyānāṃ dhiṣṇyānāṃ mekhalāsu ca /
-------satuṅgadva----------sarvamūrdhe navonnati // Paus_29.44 //

dvihastā mūrdhato 'nyeṣāṃ tatsamaṃ tu bhavecchatam /
evaṃ vicārya ca purā deśakālavaśādikam // Paus_29.45 //

svasāmarthyaṃ tato vyūhastatra pātaṃ sasiri ?--- /
-------śilpisamakṣaṃ ca cinva (?nu )yād iṣṭakādikaiḥ // Paus_29.46 //

savṛttāṣṭāśraturyāntrī (?śri )pīṭhānām ūrdhvato 'bjaja /
khāto 'ṣṭamekhalānāṃ ca coniḥ pīṭhasya pauṣkara // Paus_29.47 //

kṣayavṛddha -------pratyāyya drumanasvayam /
vilāpyanta -------jñānasaṃśuddhayā dhiyā // Paus_29.48 //

dviśobhātmanā sve -------tuṣṭyarthaṃ sāṃprataṃ nayet /
bhagavad vahniśaktervai jvālādyā prakṛtiḥ parā // Paus_29.49 //

aparā prakṛtadhiṣṇyānāṃ nānākāraṃ yathānalāt /
etad evāgnirūpā(?paṃ )vai kuṇḍabhāvānni (?gāgni )karmaṇi // Paus_29.50 //

kā --------------vihitā vibhorviprānanasya ca /
havyaṃ yat patite kuṇḍe dīyamānaṃ hi deśikāt // Paus_29.51 //

sarvaṃ siddhidam agnervai hutaṃ yad dahate 'khilam /
purastāt -------samyak kramāllabdhaṃ balaṃ svayam // Paus_29.52 //

koṭilakṣāyutaguṇaṃ dravyaṃ yad vihitaṃ hutam /
vidhūme lelihāne 'gnau sve -------svaśayāśrite // Paus_29.53 //

sahastraśatasaṃkhyaṃ ca juhuyād dravyasaṃgraham /
daṇḍakṛd dvikapakṣaṃ ca[yan]nirvāhakam akṣayam // Paus_29.54 //

dhārāvāhi tato 'nyeṣā -------------- /
putra yuktyāmbarasthaṃ ca mantrabrahmāmbujopari // Paus_29.55 //

mukhyakalpo vilupte tu -------yuktam athābjaja /
kuṇḍānāṃ vitatānāṃ ca vaṃśavīryādikaṃ ca yat // Paus_29.56 //

---------------------------tatonnatiḥ /
kamalālayagarbhaṃ tu tāmram āyasajaṃ tu vā // Paus_29.57 //

dharmānyo(?nto )dvahanaṃ yena na sveva (?sve na )yati bhūtalam /
saṃskārasaṃskṛtaṃ kuryāt kuṇḍaṃ tadanu tannyaset // Paus_29.58 //

--------------------tatrāgniṃ janayitvāvatārya ca /
ājyadohaistu bahubhiḥ mantrasantarpaṇāya ca // Paus_29.59 //

vahnevo (?ro )ṅkāravegena rasatā sūpari dvija /
pātayed ājyadohaṃ drāk madhye mantrātmano vibhoḥ // Paus_29.60 //

mokṣabhogāptaye caivaṃ brahmarandhramukhe kramāt /
yathāgandhavanopetaṃ saṃpūrṇaṃ ca samaprabham // Paus_29.61 //

kṛtvā tu mantranāthasya brahman arcanasaṃyutam /
savyūhavyāṅgasaṃyuktaṃ lāñchanasyāvṛtasya ca // Paus_29.62 //

kuryāllabdhādhikāro 'tha sevārtham ayutādikam /
japam ārabdhamantrasya brahmapūrvam atandritaḥ // Paus_29.63 //

niyataṃ hi ya (thā śa ?)kti prabhāte 'staṃ gate ravau /
rātriyā (?rātrervā )madhyabhāge tu yathāśāstranibandhanam // Paus_29.64 //

pūrvasevāvidherūrdhvaṃ prītyarthaṃ pūjitasya ca /
lakṣajāpādike siddhe -------brahmadine ------- // Paus_29.65 //

samāpte tatsame home -------vihito 'thavābjaja /
aṅgenam aṅgatulyaṃ vā dhānyairbījaistilaiḥ phalaiḥ // Paus_29.66 //

hariṇānananārācamudrayā jalajākhyayā /
--------------samatvāt juhuyāt tadanantaram // Paus_29.67 //

ṣaṇmāsasamamānena dviguṇenātha pauṣkara /
caturguṇena vā śaktyā hyantarāntarayogataḥ // Paus_29.68 //

śakta --------------śatānte ca dvicatuṣparipūrite /
-------ve sājye tricatuṣkaikarātriṇām // Paus_29.69 //

---------------------bhūricātma samānayet /
sami ------------------------------------- // Paus_29.70 //

-------nakhilamantrestu saha mantrī ca saṃhitām /
samuccaran dhiyā samyak svaśaktyā vā pṛthak pṛthak // Paus_29.71 //

bhinnamantragaṇaṃ sarvam ājyadohairmudaṃ nayet /
dhruvāccārcitayā ?--------------ttu vai // Paus_29.72 //

tallakṣaṇam atho vakṣye mānameyasamanvitam /
prasiddhayajñavṛkṣotthaṃ na doṣairdṛḍhamavraṇa (ta )m // Paus_29.73 //

suspaṣṭaṃ kāṣṭham ādāya davāgnitrāsavarjitam /
nirasaṃjirakā ?--------------paryuṣitaṃ śubham // Paus_29.74 //

madhyamāṅ[gu]liparyantaṃ bāhnorāmaṇibandhataḥ /
tamaṅguṣṭhodarairbhūyo --------------naguṇya ca // Paus_29.75 //

aṣṭāvaṣṭau tyajan yāyāt śeṣāstvekādhikāhi --- /
ācāraste vai parijñeyā dhvajādya(nya )ṣṭau yathākramāt // Paus_29.76 //

tatraivam avaśeṣaṃ yacchubhaṃ ca śubhanaḥ smṛtaḥ /
yūyaṃ (?thaṃ )yugmāvaśeṣācca tṛtīyācca mṛgādhipaḥ // Paus_29.77 //

catuṣṭaya sva (?śva )vṛddhiṃ ca pañcakā vṛṣabhaḥ smṛtaḥ /
karaṣmakā (?kareṇukā )ca śeṣācca gajā vai saptakāt tu vai // Paus_29.78 //

ekākhyaḥ saptakāḥ śuddhestatrāmī śubhadāḥ smṛtāḥ /
gajendrasiṃhavṛṣabhadhvajādyā ye śubhapradāḥ // Paus_29.79 //

aśubhāya(?ye )vighātārthaṃ svaśubhāya(?ye )vivṛddhaye /
aṅgulaṃ vāṅgulayutaṃ yuktidairdhyaṃ vinikṣipet // Paus_29.80 //

tad dīrghaṃ pañcadhā kuryāt tad virutāraṃ dalena tu /
siddhaye madhyadeśasya vidheyā yatra pauṣkara // Paus_29.81 //

ādyakauśādayaśvāgoḥ tad uddeśāt krameṇa tu /
patrakesaracakrāṅgaṃ bhūmīnāṃ hrāsamācaret // Paus_29.82 //

-------vaniparyantam unnatāstātkṣipet punaḥ /
nirvartyāḥ karṇacihnāstu cakrābjābhyāṃ tu sāntarāt // Paus_29.83 //

pañcamāṃśena dairdhyaṃ tu tad vistārasamena tu /
dvibhāgasaṃhataṃ caiva śākhādeśāgrato bhavet // Paus_29.84 //

-------cetarākāravedī kāryā vasundharā /
ārāpraṇālamadhyastā nānākarmavirājitā // Paus_29.85 //

svaṃ svaṃ saṃveditaṃ kuryāt tena cāvedikaṃ śubham /
kṣitimaṇḍalamadhyasthabhāgenādyena vai tataḥ // Paus_29.86 //

kamalaṃ lakṣaṇopetaṃ kevalaṃ ṣoḍaśacchadam /
sanālam abhinirvartya kesarālaṃ sakarṇikam // Paus_29.87 //

nibījaṃ karṇikākośam īṣatparivibhūṣitam /
yathoktalakṣaṇāḍhyena hetīśenāvṛtaṃ tu vā // Paus_29.88 //

cakradhārāvaniṃ kuryāt koṇeṣūbhayato 'ṅkitām /
kaustubhaiḥ svastikairvātha śaṅkhādyairmaṇḍala ?maṇḍitam // Paus_29.89 //

tārāttā (e )gaṇāḍhyaṃ vā -------------- /
--------------kuryāccāstraṃ cograyāvadāsacet // Paus_29.90 //

ataścāntānupātārtham aṣṭāṃśaṃ pakṣagaṃ punaḥ /
tyaktvā samācareddhrāsaṃ yathā syād gajapāṇivat // Paus_29.91 //

antaraṃ vasudhābhyāṃ --------------ṣṭāṃśasaṃmitam /
kāryaṃ ṣaḍaṃśatulyaṃ vā vistṛtaiḥ śubhalakṣaṇam // Paus_29.92 //

tad vistāraṃ dvidhā kṛtvā pañcadhā vā samaiḥ padaiḥ /
----------------------------madhyabhāgasya--- // Paus_29.93 //

-------bhāgam abhāgaṃ ca pakṣayorvā dvayaṃ dvayam /
agrataścānupātārthaṃ vibhajyaiva yathecchayā // Paus_29.94 //

skandhāntaraṃ ca --------------------- /
matsyavallāṃñchana --------------yathākramam // Paus_29.95 //

pārśvābhyām antaraṃ bāhyāt śeṣaṃ kaṇṭhātmanā nayet /
yathā syād gomukhe bhāsa -------kaṇṭhaṃ maharddhidam // Paus_29.96 //

nirmuktavedikānāṃ tu śaṅkhādīnāṃ yadanta------- /
-------paṭṭena yuktaṃ --------------padmadvayena vā // Paus_29.97 //

vedikāvāsudhāṃśā (bhyāṃ )tvanupātena śātayet /
skandhakaṇṭhāt samārabhyatrayo grīvā yathecchayā // Paus_29.98 //

vidhāya bhāgaṃ prāgukta ---------------------tam /
vedikāvidhihīnasya śaṅkhasya vacanaṃ hi yat // Paus_29.99 //

sapādabhāgasametaṃ kuryāt pañcāṅgasaṃmitam /
vistṛter vādhikaṃ kiñcit nyūnaṃ vā rājate yathā // Paus_29.100 //

kumbhabhāgatrayaṃ sadmadvayaṃ saṃśātayet kramāt /
pṛthūdarasya śaṅkhasya pañcamāṃśena śātayet // Paus_29.101 //

kukṣideśaṃ dvidhā caiva stragādyair arcayet tataḥ /
vartate mūlam āśritya dairdhyād bhāgatrayaṃ hi yat // Paus_29.102 //

tanmadhyāt kaṇṭhadeśe prāgākṣipyāṅgaṃ yathoditam /
śeṣaṃ tu daśadhā kṛtvā tataḥ saptāṅgasaṃmitam // Paus_29.103 //

daṇḍaṃ kuryād gadākāraṃ kaṇṭhavistāravistṛtam /
dviprakāraṃ yathoddiṣṭamate-------lavaṇānvitam // Paus_29.104 //

aṃśakatritayenaiva tatra nirmāṇam ucyate /
vedikopagataṃ kuryād ekabhāgasamāśritam // Paus_29.105 //

svāstikaṃ lakṣaṇopetaṃ madhyataḥ kamalāṅkitam /
karṇikā nicayaśścāntaṃ ?pratyaṃśaṃ racayet tataḥ // Paus_29.106 //

aṅgaṇe -------petaiḥ susamair antarīkṛtaiḥ / (...)

dhārācanavidhānaivaṃ ?dviṣaṭkapariniṣṭhite /
vartulaṃ caturaśraṃ tu --------------cayamadhyagam // Paus_29.108 //

karagrahavatīṃ muṣṭi--------------marodayalakṣaṇām /
īṣā (?ṣan )mānādhikaṃ daṇḍaṃ bāhyam āpūrayet tathā // Paus_29.109 //

śatapatram adhovaktraṃ pṛthulaṃ cordhvakarṇikam /
muṣṭiniṣṭhāyudhau (?vadhau )kuryāt bahuparṇaṃ sakesaram // Paus_29.110 //

athavedikṣipet ?pīṭhalakṣaṇaṃ cāparaṃ śṛṇu /
vihitaṃ cārdhakalpeyaṃ ?devapīṭhopamaṃ śubham // Paus_29.111 //

uṣṇīvapadaparyantam ācāgreḥ sa ?vibhajya ca /
sa (mair )bhāgaiḥ purātra syu-------dvāda---diṣṭamucyate // Paus_29.112 //

padmaṃ cakrāravindaṃ vā -------lakṣaṇalakṣitam /
kiṃtu mānaṃ vibhāgaṃ ca bhūyaḥ kṣetravaśāt śṛṇu // Paus_29.113 //

brahmasthānāvadheḥ kṣetraṃ kṛtvā ṣaṅbhāgabhājitam /
dvau bhāgau bhūṣayenmadhye karṇikāpadasiddhaye // Paus_29.114 //

paridhiścārdhabhāgena tvardhena kesarāvalim /
sārdhena patranicayaṃ vyoma cārdhena tad bahiḥ // Paus_29.115 //

pārthivaṃ puram aṃśena vicitraracanānvitam /
sāntarāṇi samāsādya kṣetrāṇyetāni pauṣkara // Paus_29.116 //

kiñcit kiñcit samādāya pro[nnate]ṣvavayaveṣu ca /
ākhyātapari[to] brahman dalapādānikaṃ kramāt // Paus_29.117 //

nimnatāṃ ca nayed īṣat kṣetrāt kṣetraṃ yathoditam /
śeṣa eva sacakramya [pari]māryacānyathā // Paus_29.118 //

khātātmakesarakṣetramānam atra yathoditam /
dalajālaṃ samāpādya savyoma cāṃśakena tu // Paus_29.119 //

sacakranemivṛttaṃ tu sārdhenāṃśena tad bahiḥ /
bhāga-------kṣetraṃ kuryāt prāguktalakṣaṇam // Paus_29.120 //

pṛṣṭhatasva --------------kuryāt sapadmaṃ kaivalaṃ tu vā /
kamalaṃ dalajālaṃ ca mukha --------------------- // Paus_29.121 //

etat pramāṇanirmāṇapari --------------------- /
tadā prameyam asyāṃ vai jñātavyaṃ karmasiddhaye // Paus_29.122 //

śatapatrātmanānanto muṣṭistenantavātra ?dhṛk /
antarbījātmabhāvena sthitvā cotthamukhaḥ punaḥ // Paus_29.123 //

pataskandhaṃ yadaryātmabhūtaprāṇamarunmahat /
preritaṃ brahmarandhreṇa tat tad icchāvaśāt punaḥ // Paus_29.124 //

saptapātālanālaṃ ca tvagamakṣātmanāmbujam ? /
yadāśritya svavāhe tu hyamṛtaṃ jalavat sthitam // Paus_29.125 //

sacakraracanājāle sthitaste satramūrtidhṛk /
śaṅkhavigrahadhṛgvāyurājyakośaṃ ca khaṃ tataḥ // Paus_29.126 //

nirbījam ajam akṣobhyam ādyaṃ stragdevatasyādhidaivatam ? /
satyabhūtam ameyaṃ ca prameyam idam acyutam // Paus_29.127 //

saṃskārakāle tvāropya nityaṃ saṃmantrya tarpaṇe /
dairghyam eva tam ujjhitya vedivistārameva ca // Paus_29.128 //

yathoktāṃśaṃ ----------------------- /
-------saṃhataṃ gadādaṇḍaṃ sukhiraṃ sudṛḍhaṃ tu vā // Paus_29.129 //

nātisthūlaṃ nātikṛśaṃ yuktam ṛjugaṇena tu /
evaṃ dravyamayaṃ kuryāt śubhadāramayaṃ ?tu vā // Paus_29.130 //

stratukstruvānāṃ ca homārthaṃ tallakṣaṇam athocyate /
āyaśuddhaṃ samādāya prāguktagaṇalakṣitam // Paus_29.131 //

trayeṃśonaṃ strucā dairdhyād aṣṭadhā cocchritaṃ bhajet /
tena bhāgapramāṇena tad vistāraṃ vidhīyate // Paus_29.132 //

saṃvibhajya samāṃśaistat sūtraiḥ spaṣṭairyathākramam /
kalaśaṃ kḷptayenmūlād aṣṭāṃśaṃ caturaśrakam // Paus_29.133 //

varjayitvātha bāhulyaṃ vistārārdhena kalpya vai /
kuryād ādhāraviśrāntaṃ kamalaṃ racitānvitam // Paus_29.134 //

taṃ śaṃkhaṃ vitatāsyaṃ tu nandyāvartaṃ sulakṣaṇam /
pārśvabhāgadvayaṃ tyaktavā caturaṃśa -------smṛtam // Paus_29.135 //

pāśavadgrathitaṃ madhye suvibhaktaṃ ca vartulam /
caturbhāgānanaṃ daṇḍaṃ nirgataṃ kalaśānanāt // Paus_29.136 //

vitānaṃ śaṅkhavaktrād vā -------tritayasaṃyutam /
dhārānāladvayaṃ kuryāt --------------ṣṭāṅgasaṃmitān // Paus_29.137 //

pīṭhavat kaṇṭhapīṭhaṃ tu caturaśraṃ samāpya ca /
tasmin paṅkajam ullikhya cakravṛttāntarīkṛtam // Paus_29.138 //

muktājālasamaṃ sūtraṃ śaṅkhakoṇacatuṣṭaye /
ekāṃśenonnatā grīvā vistāravdyaṅgasaṃmitā // Paus_29.139 //

īṣad vaktrā na sāṣṭāṃśād ūrdhve bhāgasamujjhitām /
padmavaccottamāṅgaṃ ca grīvānālaṃ sakarṇikam // Paus_29.140 //

anantakesaraprāntairāvṛtaṃ karṇikānanam /
tad bahiḥ patrajālaṃ tu kesarocchrāyasaṃmitam // Paus_29.141 //

avibhāga --------------pṛṣṭhatastiryagānanam /
kuryācca karrṇikāmadhye golakenaiva mudritam // Paus_29.142 //

kaustubhenāṅkitaṃ caiva saurabhīyāśriṇāthavā /
sārdhahomapramāṇena dravyajājyāhuteḥ kṣamam // Paus_29.143 //

pramāṇope --------------lakṣaṇaṃ samudāhṛtam /
smṛtaṃ sadājyahomārthaṃ śeṣam anayannibodhatu // Paus_29.144 //

sākṣād amṛtamūrtirvai varuṇaḥ kamalātmanā /
nālātmanā tadastraṃ ca saṃsthitaṃ vighnabhītikṛtṛ // Paus_29.145 //

jagadāpyāyakṛt candraḥ padmatcenāgradeśa ------- /
ānandākhyaṃ hi sāmarthyaṃ jñeyaṃ tat parameśvaram // Paus_29.146 //

deśikastu tadānyāsasādhakaḥ saṃyatastu vā /
daivīyam abhimānaṃ ca samāśritya -------te // Paus_29.147 //

arcane sāgnikārye tu yathopakaraṇākhilāḥ /
sannārya svakaraṇānāṃ tu hyekasmin svāśraye sthitāḥ // Paus_29.148 //

-------sarva -------dehenānena tvardhyapātra ------- /
----------------------------śaṅkhacakrādikairyutāḥ // Paus_29.149 //

-------kāryā --------------tvam abhimatāptaye /
tasmād anadhikārye 'tha hyannadevaparastathā // Paus_29.150 //

damaho ----------------------------saṃśrayet /
niṣiddha ---------------------dehāpaharaṇaṃ śubham // Paus_29.151 //

saṃpādya padavīṃ yāti yo 'dhikārapade sthitaḥ /
dadāti anujñājuṣṭānāṃ tvad bhaktānāṃ ca tatprati // Paus_29.152 //

ājyasthālī bṛhad brahmalakṣaṇe ------- /
kuryāt kamalagarbhaṃ tu yāmyayātrātmato ?śubhāḥ // Paus_29.153 //

gṛhītvātmāmṛtaḥ samyak saṃstutvaṃ labhate 'gninā //

dhruvaṃ pramāṇanālaṃ ca tanmūle śubhalakṣaṇam // Paus_29.154 //

kuryād amalasāraṃ ca --------------bjaja /
tatsamarthaṃ ca tannālasaṃjñitāḥ śrīniṣevitāḥ // Paus_29.155 //

saṃpādya nalinīṃ divyāṃ praphullair ardhapuṣpitaiḥ /
tathā mukulitaiḥ padmaiḥ sapadmair antarīkṛtaiḥ // Paus_29.156 //

-------dikpālitāścaiva dakṣiṇottarayostu vā /
caturvistāravaktrāṃ ca phullapadmāntarāṇi (?rīkṛ )tām ? // Paus_29.157 //

cakravyomatribhāgena nimnā vātadalena tu /
mūlayed galadeśa (stā )ḥsyād anyamanyaṃ samāpya vai // Paus_29.158 //

uṣṇīṣaṃ cātpalopetaṃ saṃsiddhā surabhīravaiḥ /
sanālā nalinī teṣāṃ tatpātraṃ pārameśvaram // Paus_29.159 //

śayanāsanasaṃjñaṃ ca satataṃ cāmṛtārṇavam /
--------------dyāvāpṛthivyā ------- // Paus_29.160 //

straggaṃdhava ---teraste -------sapuṣpe copaladvaye /
praṇītādīni pātrāṇi tūpayogyāni yānyapi // Paus_29.161 //

tāni śaṅkhābjahetīśasaṃyuktānyakhilāni ca /
vicitraṃ racanā -------dhātudārvamayāni vā // Paus_29.162 //

yathābhimatamānāni kuryāt padmevatāni ?ca /
mantrārādhanapūrvāṇāṃ karmaṇāṃ kamalodbhava // Paus_29.163 //

sarvaṃ salāñchanaṃ kuryā-------padaṃtra ?kalaśādi ------- /
-------tvāsanādīni svātmopakaraṇāni ca // Paus_29.164 //

muktāṅgulīyakaṃ caiva bhūṣakaṃ (ṇaṃ )kaṭakādikam /
uttamāṅgodvahaṃ sarvaṃ śiroṣṇīṣādīkaṃ tu vai // Paus_29.165 //

iti śrīpāñcarātre mahopaniṣadi pauṣkarasaṃhitāyāṃ kuṇḍalakṣaṇaṃ nāma ekonatriṃśo 'dhyāyaḥ ||

atha triṃśo 'dhyāyaḥ

pauṣkara uvāca ---

saṃjāte bhagavan lope bhaktānāṃ mantrasevinām /
jñānādiyoganiṣṭhasya sadvyāpārasya cācyuta // Paus_30.1 //

pātatrāṇamupāyaṃ vai śrotumicchāmi sāṃpratam /
kṛtena yena bhaktānāṃ jāyate kṛtakṛtyatā // Paus_30.2 //

śrībhagavānuvāca ---

kathaṃ saṃvatsarādvipra karmaṇābhimataṃ phalam /
prāpnuyācca kriyāsaktaḥ pavitrārohaṇaṃ vinā // Paus_30.3 //

yathāśvamedhaṃ viprāṇāṃ sarvecchāparipūrakam /
rājasūyaṃ nṛpāṇāṃ ca bhaktānāṃ bhūṣaṇaṃ tathā // Paus_30.4 //

bhūṣaṇānāṃ yathā madhye kaustubhaṃ varabhūṣaṇam /
jñeyaṃ pavitrakaṃ tadvadbhogajālasya cāntare // Paus_30.5 //

yatpūrayati bhaktānāṃ vyāpāraṃ pārameśvaram /
bhogamokṣāptaye śaśvadbhogastasmāstu ko 'dhikaḥ // Paus_30.6 //

bhaktānāṃ satataṃ bhaktyā sālokyaṃ vidadhāti vai /
sāmīpyaṃ sādhakānāṃ ca nānāsiddhisamanvitam // Paus_30.7 //

sāyujyaṃ sādhakendrāṇāṃ svamantrātmani yacchati /
taduttarāyaṇe 'tīte cāturmāsasya madhyataḥ // Paus_30.8 //

ādāvante 'thavā kuryād dvādaśīṣvakhilāsu ca /
saṃkrāntiṣu ca sarvāsu paurṇamāsiṣu cābjaja // Paus_30.9 //

amāvāsyāsvaśeṣāsu tṛtīyāsu tathaiva ca /
vaiṣṇaveṣvatha ṛkṣeṣu tatkṣaṇeṣvakhileṣu ca // Paus_30.10 //

cāturmāsyasya kālasya tūtthāna dvādaśī tu yā /
ṣaḍaśītimukhā divyā tasyāmāropayettu yaḥ // Paus_30.11 //

pavitrakaṃ jagadyoneḥ sapavitrīkaroti ca /
atītāṃ vartamānāṃ ca eṣyāṃ svakulasantātim // Paus_30.12 //

tatra sannihitaḥ sākṣānnānānirmāṇavigrahaḥ /
bhaktānāṃ bhagavān prītaḥ paramātmācyuto hariḥ // Paus_30.13 //

yadyapyabjasamudbhūta bhaktānāṃ nityameva hi /
nārāyaṇastu mantrātmā sthitaḥ sannihitaḥ svayam // Paus_30.14 //

tathāpi balavattā vai tattithestatra karmaṇi /
sannidhi bhajate yena mantriṇāṃ mantrarāṭ prabhuḥ // Paus_30.15 //

grīṣmakālaṃ samāsādya yathārkastīkṣṇatā vrajet /
svarūpamajahanneva sannidhānataraṃ vibhoḥ // Paus_30.16 //

saptātradeśakālānām āsṛṣṭeḥ sthitaye tu vai /
ataḥ pavitrakaṃ tasyāmanasyāṃ tadasaṃbhavāt // Paus_30.17 //

kāryaṃ kriyāparairbhaktyā sākhaṇḍā yena jāyate /
akhaṇḍakārī puruṣo jñānakarmaparāyaṇaḥ // Paus_30.18 //

bhaktiśraddhātathotsāhayukto yogabalairyuktaḥ /
brahmavyekātmatāṃ yāti acirādeva pauṣkara // Paus_30.19 //

sarvabhāvena bhaktānāṃ yatpālayati sarvadā /
manovākcittajaṃ kutsnaṃ vyāpāraṃ śubhalakṣaṇam // Paus_30.20 //

parijñerāyatastasmāt svarūpaṃ tasya yādṛśam /
phalameti ca vai yena bhaktānāṃ tatsamāpanāt // Paus_30.21 //

yadacchinnaṃ jagadhoneranantaprasaraṃ sitam /
vicchedamakṛtajñānāmeti nānātmanā svayam // Paus_30.22 //

jagatsūtraṃ tu tadviddhi hemasūtrādinā tu vai /
bāḍguvyamabhimānaṃ yaddhatte pratisarātmanā // Paus_30.23 //

jñānarāgoparaktaṃ ca yuktaṃ kāryaistu vīryajeḥ /
taijasairāvṛttaṃ mantrairbalenāvalitaṃ param // Paus_30.24 //

aiśvaryamupacāre tu saṃprāpte śaktito 'vyayam /
evaṃ pavitrakaṃ tāvatparijñātaṃ na tat prabhoḥ // Paus_30.25 //

brahmavyadhipatau viṣṇau tadākāre pratiṣṭhite /
bhaktyā ca vidhivaddattaṃ dadāti bhagavatpadam // Paus_30.26 //

sthūlasya vyatiriktasya vyavahārapadasthitaiḥ /
padārthaiḥ kalpanīyā ca yathā tadavadhārasya // Paus_30.27 //

sūkṣmaṃ dṛḍhaṃ sitaṃ ślakṣṇaṃ sūtraṃ brahmaprasūtayā /
vinirmitaṃ kumāryā vā vṛddhayā vā vinītayā // Paus_30.28 //

viśuddhayā vidhavayā saṃpāditamathāpi vā /
yathālabdhaṃ tu cādāya kuryādastraviśodhitam // Paus_30.29 //

avalokya smaranmūlaṃ viniṣpādya caturguṇam /
cāturātmyavyapekṣāyāmathavāṣṭagūṇaṃ dvija // Paus_30.30 //

bhagavanmūrtibhede tu bhedabhinnopalakṣitam /
keśavādiṣvadhiṣṭhātṛbhāvena tricaturguṇam // Paus_30.31 //

tantubhirviṣamaiviṣṇoḥ samasya parivarjayet /
pavitrikī kriyā yasmādviṣamā sā na kasyacit // Paus_30.32 //

pavitrakāṇi kāryāṇi tantubhistaiḥ sutānitaiḥ /
mantrāstrakumbhayoḥ pūrvaṃ nānāmantrālayasya ca // Paus_30.33 //

maṇḍalākhyapradhānasya tadgatastayākhilasya ca /
karṇikāsthasya ca vibhoḥ kesaracchadagasya ca // Paus_30.34 //

vibhavavyūharūpasya lāñchanā stradvayasya ca /
mūrdhni kaṇṭhe 'sayoḥ puṣpapūjāyāmupari kṣitau // Paus_30.35 //

pramāṇena jagannāthapratimāyāṃ catuṣṭayam /
dvayaṃ hi kuṇḍānalayoḥ śāstrapīṭhasya ca dvayam // Paus_30.36 //

lipervāktattvabhūtasya śabdatattvasya ca prabhoḥ /
ghaṇṭākṣasūtrapūrvāṇāṃ kriyāṅgānāṃ mahātmānām // Paus_30.37 //

jāyāyāṃ bhaktinamrāyāṃ raktāyāmarcane hareḥ /
saṃbandhināṃ ca mitrāṇāṃ bhagavaddharmasevinām // Paus_30.38 //

taduttarasahāyānāṃ cāturātmyābhilāṣiṇām /
bhṛtyānāṃ svānukūlānāṃ puruṣottamayājinām // Paus_30.39 //

vṛddhaye yoṣitā caiva pavitrīkaraṇāya ca /
pavitrīkaraṇaṃ ramyaṃ racanīyaṃ yathākramam // Paus_30.40 //

ṣaḍadhvapīṭhasaṃsthasya nānāprantrāspadasya ca /
jñānādiguṇabhedasya catuḥsthānārcanāya ca // Paus_30.41 //

mukhyamantrasya ca vibhoḥ śatenāṣṭādhikena ca /
tantunā bhūṣaṇaṃ kuryādardhenāṃśena vābjaja // Paus_30.42 //

japahomadikā saṃkhyā pūrṇā riktā tadātmanā /
samīkaroti bhaktānāṃ mantrāṇāmata eva hi // Paus_30.43 //

hemasadratnakarpūramālayakṣodakuṅkumaiḥ /
sarvauṣadhisamopetaistvagelādivimiśritaiḥ // Paus_30.44 //

pāvanairvividhairdravyairnirvyājapicunā saha /
kuryāttadbharbharacanāṃ sūtrasaṃkhyopalakṣitām // Paus_30.45 //

bījapūravadabjākṣa ārdrāmalakaśaṅkhavat /
tadantarālāni punastvavicchinnena tu tantunā // Paus_30.46 //

vibhāgapratipatyarthaṃ granthanīyānyadūrataḥ /
yathecchayā tato 'nyeṣo yājyānāṃ parikalpya ca // Paus_30.47 //

sūtrabhramasamopetairgabhairbhūṣaṇasaṃcayam /
ārādhakasya ca guroḥ sagarbhaṃ bhūṣaṇadvayam // Paus_30.48 //

vihitaṃ bhagavanmantranyāsāttādātmyabhāvanāt /
ato 'nyeṣāmagarbhaṃca racanīyaṃ pavitrakam // Paus_30.49 //

antarālagataṃ garbhaṃ kuryādbāhlīkarañjitam /
alaṃkṛtyaṃ ca sauvarṇerūpariṣṭācca rūpakaiḥ // Paus_30.50 //

patracchedasamatthaistu jātarūpamayaistu vā /
śaṅkhacakragadāpadmamālāśrīvatsakaustubhaiḥ // Paus_30.51 //

khageśatālamusalanandakajyāhalādikaiḥ /
mandārakusumākāraiḥ pārijātadrumopamaiḥ // Paus_30.52 //

śrīvṛkṣācalanāgendrasvastikaiścāmarairghaṭaiḥ /
vedhānalārciṣāḍhyā ca vyañjanairātapatrakaiḥ // Paus_30.53 //

saritsamudravṛṣabhabhaugajālaistu sārasaiḥ /
ekasyaiva bahunāṃ vā yathāsthānānurūpataḥ // Paus_30.54 //

dhātuje pittale bhāṇḍe vastracchanne nidhāya ca /
dhādayedupariṣṭācca dhūpitenāhatena ca // Paus_30.55 //

kṛtāhniko 'dhivāsārthaṃ daśabhyāṃ prayataḥ śuciḥ /
deśikendradvitīyastu kartārdhyakusumodyataḥ // Paus_30.56 //

saha sadbrahmaghoṣeṇa stutimaṅgalapāḍhakaiḥ /
śaśāṅkodayavelāyāṃ kṛtvā dvāsthārcanaṃ viśan // Paus_30.57 //

vairājabhuvanākāraṃ maṇḍapaṃ maṇḍanāṅkitam /
upaviśya yathānyāyamanataryāgānatamārabhet // Paus_30.58 //

nyāsapūrvamaśeṣaṃ tu ardhyāmbuparikalpanam /
gaṇeśābhyarcanaṃ kṛtvā nirvighnaphalasiddhaye // Paus_30.59 //

kalpayedbrahmakūrcaṃ tu śodhayedvasudhāṃ tataḥ /
sthāpanaṃ toraṇādīnāmarcanaṃ kuṇḍasaṃskṛtiḥ // Paus_30.60 //

mantrāstrakumbharacanā tayormantrāvatāraṇam /
tadarcanādikaṃ sarvaṃ kuryāddīkṣāvidheḥ samam // Paus_30.61 //

vyāpāramācareddivyaṃ kumbhakena smaran vibhum /
nāniśaṃ yujyate yasmāttasmādeṣā pratikriyā // Paus_30.62 //

vibhāvyā mantriṇā kaiṃbhī āstrī rakṣārthameva hi /
tato 'vatārya bhagavān(?vantaṃ )sthaṇḍile 'bhyarcya cāsanam // Paus_30.63 //

japāntamakhilaṃ kṛtvā prayāyādbimbasannidhim /
aṣṭāṅgena namaskṛtya yadyādardhyaṃ tu mūrdhani // Paus_30.64 //

anulepanasaṃyuktaṃ tataḥ puṣpāñjaliṃ śubham /
sāṅgaṃ sāvaraṇaṃ bhaktyā dhapūyet puruṣottamam // Paus_30.65 //

puṣpapūjādikaṃ sarvaṃ madhyāhne yadvinirmitam /
apāsyādāya śirasā abhivandya samarcya ca // Paus_30.66 //

viṣvaksenasya cāstreṇa nirmalīkṛtya vāriṇā /
sapīṭhaṃ bhagavadbiṃbaṃ prāsādaṃ śodhayettataḥ // Paus_30.67 //

snāpayeddevadeveśaṃ vidhidṛṣṭena karmaṇā /
brahmakūrcādikaiḥ snānairmantrādānaprakalpitaiḥ // Paus_30.68 //

padārthasaṃmitaiḥ śaktyā yathāvadadhivāsitaiḥ /
phalai ratnādikopetaiḥ pūjayedvidhinā tataḥ // Paus_30.69 //

bhaktyā kramopadiṣṭaistu bhogaiḥ kṛtsnairakṛtrimaiḥ /
sarvaṃ kṛtvā praṇāmāntaṃ yāyādhomaniketanam // Paus_30.70 //

tatrānalaṃ ca saṃskṛsya kuryādvai mantratarpaṇam /
kalaśa sthārcabaimbīya saṃskṛtenātha vahninā // Paus_30.71 //

caruṃ saṃśrapayecculyāṃ hṛdā kṣīrājyataṇḍulaiḥ /
samuddhṛtyājyapūtaṃ taṃ vinivedya yathākramam // Paus_30.72 //

kalaśasthalavṛttīnāmekāṃśaṃ juhuyāttataḥ /
dadyātpūrṇāhutiṃ paścādbalibhiḥ sarvamantaram // Paus_30.73 //

tarpayitvāmbusiktābhiḥ krameṇa juhuyāttataḥ /
tadvadājyaṃ supūrṇaṃ taṃ (?tad )mudrābandhādikaṃ tu vai // Paus_30.74 //

kṛtvā praṇāmaparyantaṃ sthalastasyāgrato vibhoḥ /
astramantreṇa saṃprokṣya kṛtsnadravyagaṇa tataḥ // Paus_30.75 //

niveśya vāyudigbhāge sarvaṃ sūtrapuraḥsaram /
sitavastrānvitenaiva tvakṣetenaiva varmaṇā // Paus_30.76 //

arcayitvāstramantreṇa sthagayet kavacena caṃ /
bahiḥ pakṣasamopetaṃ sarvamiṣvaṣṭakaṃ tataḥ // Paus_30.77 //

digvidikṣvastrajaptaṃ tu dattvājyamanalālaye /
pañcaraṅgeṇa sūtreṇa dṛḍheṇa susitena vā // Paus_30.78 //

prādakṣiṇacatuṣkaṃ tu smaran varma samāpayet /
grāsādasyāntarādbāhyādveṣṭayettadvadeva hi // Paus_30.79 //

prāṅmukhastvāsanārūḍho gurupāṇiparicyutam /
brahmakarcaṃ pibet paścāccaruśeṣaṃ tu bhakṣayet // Paus_30.80 //

pibeddhṝdayasaṃjaptaṃ hemaratnakuśodakam /
adyāttadanu tāmbūlaṃ dantakāṣṭhasamanvitam // Paus_30.81 //

kutape kambalopete sthitvā ca sakuśāstare /
japenmantravaraṃ sāṅgaṃ paṭhan stotravarān śubhān // Paus_30.82 //

kathāṃ sarveśvarīṃ puṇyāṃ kurvanniṣpādha maṇḍalam /
karmaśeṣaṃ tadāpādya bhūṣaṇānāṃ yathoditam // Paus_30.83 //

ekādaśyāṃ prabhāte tu snānapūrvaṃ tu pūjanam /
sampūrṇāhutidānāntaṃ hutvā samyagyathāvidhi // Paus_30.84 //

āsādya kalaśoddeśaṃ vinivedanamācaret /
tato viśeṣabhogānāṃ prabhorāmantraṇāya ca // Paus_30.85 //

dantakāṣṭhaṃ satāmbūlaṃ mukhavāsāṃsi darpaṇam /
candanādīni gandhāni jātipūgaphalāni ca // Paus_30.86 //

viniveśya nidhāyāgre dakṣiṇe 'tha jaga tprabhoḥ /
guggulaṃ mṛṣṭadhūpaṃ ca prakāśaṃ tāmrapātragatam // Paus_30.87 //

dṛkprabhāmaṇḍanaṃ caiva hemasūtraṃ sakaṅkaṇam /
madhvājyapūrite pātre taijase rocanāñjanam // Paus_30.88 //

rasaṣaṭkaṃ mahāmūrternetravastre sitāruṇe /
paścime 'tha vibhordadyāt puvyanadyudakaṃ tathā // Paus_30.89 //

tīrthatoyānnābhogārthaṃ nagamṛt śrīphalādi yat /
śāḍvalaṃ nīladarbhāṃśca tāmrapātre tu vāyase // Paus_30.90 //

uttare 'tha vibhordadyāddevadevasya puṣkara /
mālyānyoṣadhayaḥ sapta bījāni ca phalāni ca // Paus_30.91 //

tilataṇḍulapātrāṇi kṣīraṃ dadhirasaṃ ghṛtam /
gandhavṛndatvagelādyaṃ dhātavo gairikādayaḥ // Paus_30.92 //

saphalaṃ nārikelaṃ ca vikārastvaikṣavo 'khilaḥ /
sarājate kāṃsyapātre saṃbhave sati padṛmaja // Paus_30.93 //

yajñaparṇapuṭe vāpi vinivedyamasaṃbhave /
sakuśodakamanyeṣāṃ tāmbūlaṃ dantadhāvanam // Paus_30.94 //

sitāni sottarīyāṇi upavītāni candanam /
kuṅkumāgurukarpūraśrīkhaṇḍairadhivāsitam // Paus_30.95 //

catuḥ sthānāvatīrṇasya dadyādtrandhapavitrakam /
tator'dhyapuṣpadhūpaṃ ca mudrābandhaṃ samācaret // Paus_30.96 //

ādimadhyāvasāne tu samyāgacchidraśāntaye /
japenmantravaraṃ sāṅgaṃ paścādvaddhāñjaliḥ paṭhet // Paus_30.97 //

praṇavadavidyayādyaṃ (?dvayādyaṃ )tu strotramantraṃ nivedayet /
sarvamantramayānanta nityasaṃnihitāvyaya // Paus_30.98 //

guṇapradhāna yogeśa bhāvanābhogavigraha /
nārāyaṇaṃ paraṃ brahma prāṇeśa caturākṛte // Paus_30.99 //

sarvagācyuta sanmūrte sarvajña puraṣottama /
asmātkālalavādyāvadvisarjanadināvadhi // Paus_30.100 //

nānāmantragaṇopetaḥ sannidhiṃ bhaja me prabho /
devabimbe tu tanmūrtau kalaśe maṇḍalakṣitau // Paus_30.101 //

saṃkhyāsūtre 'kṣasūtre ca pāvake guruvigrahe /
ghaṇṭāyāṃ śāstrapīṭhe ca yāgopakaraṇeṣu ca // Paus_30.102 //

sruk-sruvādyeṣvaśeṣeṣu ekāntidvijamūrtiṣu /
viṣṇu pāṣadabhedeṣu janmakarmarateṣu ca // Paus_30.103 //

śraddhāpūteṣu dakṣeṣu tvadekaśaraṇeṣu ca /
atīta vātsarīyāṇāṃ snānādīnāṃ hi karmaṇām // Paus_30.104 //

naimittikānāṃ nityānāmapūrṇānāṃ hi śāntaye /
tvatprītaye yathāśāstramadya nirvartayāmyaham // Paus_30.105 //

pāvitrakaṃ vidhānaṃ ca sarvakarmaprapūraṇam /
atoyaṃ mukhavāsādyamupacāraṃ hi carcitam // Paus_30.106 //

homāntamadhivāsīyaṃ kuru sarvaṃ hi cātmasāt /
tvāmarcayāmyahaṃ bhaktyā suptyatīte tu jāgare // Paus_30.107 //

yathāvadbrahmasūtrāntaibhogairbhogāpavargada /
vijñaptosīha bhagavan vetsi sarvaṃ hṛdi sthitam // Paus_30.108 //

bhaktasya mama vātsalyāt prāptaḥ kāryastvanugrahaḥ /
evaṃ nimantrayitvājamaṣṭāṅgena namet kṣitau // Paus_30.109 //

catuḥ pradakṣiṇīkṛtya hṛdi mantramanusmaran /
gītānṛttādikaiḥ stotrairvedapāṭhasamanvitaiḥ // Paus_30.110 //

jayaśabdasametaistu jāgareṇa nayenniśām /
snātvā brāhmamūhūrte 'tha kṛtakautukamaṅgalaḥ // Paus_30.111 //

mahatā vibhavena prāk dvārayāgaṃ samācaret /
yathāvadbhagavadyāgaṃ kuryāttadanu pauṣkara // Paus_30.112 //

sāṃsparśikai rāsanādyairvividhairaupacārikaiḥ /
hṛdayaṅgamasaṃjñaistu bahubhedavinirmitaiḥ // Paus_30.113 //

bhakṣyairbhojyaistathā lehyaiścoṣyainānāvidhairapi /
ṣaḍṛtuprabhavaiḥ sarvaiḥ śākairmūlaiḥ phalaiḥ śubhaiḥ // Paus_30.114 //

pāvanaiḥ pāvakasvinnairupadaṃśādikānvitaiḥ /
gosaṃbhavaiḥ sthiraiḥ kāṃsyapātrairmadhvājyapūritaiḥ // Paus_30.115 //

rasālakṣīrasaṃpūrṇairdiksthitaistu samudravat /
mātrāvittaiḥ satāmbūlairantarmānairyathocitaiḥ // Paus_30.116 //

varaśayyāsametaistu pāvanairātmavallabhaiḥ /
svadeśaparadeśotthaiḥ krīḍābhogairakṛttimaiḥ // Paus_30.117 //

jātarūpamayaiḥ pātrairgandhamālyādyalaṅkṛtaiḥ /
japamudrāvasānāntamevaṃ maṇḍalasannidhau // Paus_30.118 //

kṛtvā tu bhagavadyāgaṃ viśeṣāddevamandire /
atha bhūṣaṇapātraṃ tu ādāyoddhāṭyapūjya ca // Paus_30.119 //

pavitrakaṃ samādāya yāyātkalaśasaṃnidhim /
ārādhanāṅganicayamavyaktaṃ tāttvikaṃ hi yat // Paus_30.120 //

tṛtīyamubhayātmaṃ vai adhyātmaditrayaṃ tathā /
anusandhāya vai tasmin saṃsmaran hṛdayāddhiyā // Paus_30.121 //

tatrāṣṭāṣṭakasaṃkhyaṃ tu avyaktaṃ bhogasaṃgraham /
mantramudrāsamūhaṃ tu tāttvikaṃ parikīrtitam // Paus_30.122 //

svādhyāyagītavādyāni vratāni niyamāni ca /
dānānyutsavapūrvāṇi nānānaimittikāni ca // Paus_30.123 //

etānyubhayarūpāṇi puruṣārthapradāni ca /
prītidāni jagadhānau mantramūrtau janārdane // Paus_30.124 //

bhāsvaraṃ cinmayaṃ śuddhaṃ yadeṣāṃ rūpamakṣayam /
tadbharbheṣvanusandheyaṃ sūkṣmaṃ tadanu pauṣkara // Paus_30.125 //

sūryenduvahnisaṃkāśam iyattā parikalpitam /
tadgranthigaṇadeśeṣu bhāvanīyaṃ mahāmate // Paus_30.126 //

susthūlaṃ vyāvahāryaṃ ca tṛtīyaṃ sārvalaukikam /
tattantunicayoddeśe bhāvanīyaṃ sadaiva hi // Paus_30.127 //

evamādhyātmikī vyaptiṃ lakṣayitvā tu pauṣkara /
cintayeddhidevākhyāṃ vyāptiṃ māntrīmmanaśvarīm // Paus_30.128 //

caturṇāmavinābhāvi yadrūpamamṛtopamam /
nānābhāsagaṇākīrṇaṃ mūrtāmūrtamanaśvaram // Paus_30.129 //

kirīṭamālāśrīvatsakaustubhānāṃ mahāmate /
sannidhiṃ bhāvayennityāmmadhidevātmanā trayam // Paus_30.130 //

pṛkhyaptejo 'nilākāśapañcānāṃ samudāyiyat /
ramaṇīyaṃ śubhaṃ rūpaṃ bhaktānāṃ paritoṣakṛt // Paus_30.131 //

tadasya cādhibhūtatvaṃ mantavyaṃ yojanāvidhau /
dhyātvaivaṃ mūlamantrānte samudīryābjasaṃbhava // Paus_30.132 //

praṇavālaṃkṛtaṃ mantraṃ tamudyatakaraḥ paṭhet /
tvatprāptisādhanaṃ deva jñānaṃ yadamalaṃ param // Paus_30.133 //

bhaktiśraddhāsamopetā satkriyā svatprakāśikī /
akhaṇḍasiddhaye tasyā hyupāyaḥ kathitastvaya // Paus_30.134 //

jñānakarmaprasaktānāṃ bhaktānāṃ bhāvitātmanām /
pavitrākhyaṃ yathāśaktyā tvatprasādānmayā kṛtam // Paus_30.135 //

yathocitamidānīṃ tāṃ dhyāyasva parameśvarīm /
tasmācchubhataraṃ karma vijñānamamalaṃ hi yat // Paus_30.136 //

vidhyantaraṃ mantragaṇād dravyasaṅghastvameva hi /
prāptiḥ pūrayitā pūrṇamapūrṇānāṃ hi karmaṇām // Paus_30.137 //

taśyenānena bhagavan bhavabhaṅgārditasya ca /
aśaṭhasya kriyākāṇḍamakhaṇḍaṃ sarvamastu te // Paus_30.138 //

vijñapto 'sīha bhagavan arthitā me parā tvayi /
vinā tvatparitoṣeṇa samyak jñānapradena ca // Paus_30.139 //

āpatkāle tu saṃprāpte buddhipūrvaṃ mayācyuta /
na santyājyaṃ kriyājñānaṃ tvaṃ sarvaṃ vetsi tattvataḥ // Paus_30.140 //

yathākālaṃ yathāvacca bhogairdeva yathocitaiḥ /
nārcito 'si yathā samyak khedaścetasi tena me // Paus_30.141 //

pūjanaṃ bhogasaṃbhogairājyadohaistu tarpaṇam /
tvayyetatkṛtakṛtyānāṃ na kiñcidupayujyate // Paus_30.142 //

sukṣetravāpitaṃ hyetadakhilārthasya mai'khilam /
phaliṣyatyamṛtatvena jñātvaivaṃ hi purā mayā // Paus_30.143 //

aṅgīkṛtaṃ gurumukhāt kintu sarveśvara prabho /
parisphurati me buddhau na nirvyūḍhaṃ yathāsthitam // Paus_30.144 //

manovākkāyakarmaistu āprabhātāmṛniśāvadhi /
asvātantryādasāmarthyānmanasaścānavasthite // Paus_30.145 //

śītoṣṇavātavarṣādyairantarāyairjvarādikaiḥ /
asampatteḥ kriyāṅgānāṃ deva tvadunarūpiṇām // Paus_30.146 //

āpravṛtteḥ parānandaprāptiniṣṭhaṃ yathāhnikam /
yathoktamamarāṇāṃ tu yasmānna ghaṭate tvataḥ // Paus_30.147 //

tasya saṃpūraṇārthaṃ tu pradhānataramarcanam /
pavitrakākhyamādiṣṭaṃ vatsaraṃ prati yattvayā // Paus_30.148 //

tanmayā kṛtamadhyakṣamarcitaṃ yadanirmalam /
kriyāyogādasaṃpūrṇaṃ tanme nirmalatāṃ naya // Paus_30.149 //

jñānato ' jñānato vāpi yathoktaṃ na tu tanmayā /
tatsarvaṃ pūrṇamevāstu sutṛpto bhava sarvadā // Paus_30.150 //

omacyuta jagannātha mantramūrte sanātana /
rakṣa māṃ puṇḍarīkākṣa kṣamasvāja prasīda om // Paus_30.151 //

uktavaivaṃ mūlamantraṃ tu hṛdādyairlāñchanaiḥ saha /
samuddiśya tato dadyānmūrdhni mantrātmano vibhoḥ // Paus_30.152 //

sarvajñānakriyābhogaśubhasaṃkalpavigraham /
maṇḍalāntargatasyaivaṃ prāsādāntaḥsthitasya ca // Paus_30.153 //

vahnimadhyagatasyāpi samāropya mahāmate /
arcanena puṭīkṛtya pāvanaṃ ca pavitrakam // Paus_30.154 //

yāgopakaraṇānāṃ ca dattvā śāstrātmanastataḥ /
deśikasya hṛdāropya pūjitasya ca devavat // Paus_30.155 //

parituṣṭena tenātha tasya sarvārthasiddhaye /
sāśiṣaṃ hi sadārabhya saṃsthitasyāgnisannidhau // Paus_30.156 //

havanānter'canānte vā hyanyeṣāṃ kramaśastu vai /
tataḥ prāvaraṇairdānairyathāsaṃpatti saṃbhṛtaiḥ // Paus_30.157 //

sopavītottarīyaiśca chattropānatsamāyutaiḥ /
vividhairbhojanairvipra dhūpaiścālabhanādikaiḥ // Paus_30.158 //

pūjayedbrāhmaṇān sarvān susūpāyāṃstathā yatīn /
trirātrādatha saptāhādupasaṃhṛtya pauṣkara // Paus_30.159 //

mahadarcanapūrvaṃ tu kṛtvā pūrṇāvasānikam /
kramaśaścopasaṃhṛtya svayaṃ gurvātmanāthavā // Paus_30.160 //

ādāya pūjite pātre arcayitvā yathāvidhi /
jānu nī bhūgate kṛtvā praṇipatya ca deśikam // Paus_30.161 //

mānayitvārdhyapuṣpādyaiḥ praṇipatya svayaṃ purā /
vinivedya ca tatpātraṃ prasādaḥ kriyātāṃ vibho // Paus_30.162 //

sāśiṣaṃ bhagavatprītirvācyācāryeṇa tasya tu /
yathāgamaṃ yathāśāstraṃ prasādāccaturātmanaḥ // Paus_30.163 //

tvayi sāṃvatsaraṃ vipra susaṃpūrṇaṃ tadastu te /
samutkīrtayatastasya āsanasthasya mūrdhani // Paus_30.164 //

kalaśadvitayaṃ mantraṃ rakṣāsaubhāgyamokṣadam /
visarjanaṃ vibhoḥ kuryāt pūjāpūrvaṃ yathākramam // Paus_30.165 //

viṣvaksenaṃ yajet sāṅgaṃ tarpayettadanantaram /
samāhṛtyākhilaṃ paścāt kṛte vai tadvisarjane // Paus_30.166 //

prakalpya pūrvavatsomapānamacchidrasiddhaye /
rukmarājatasadratnaghaṭite vā vibhūṣite // Paus_30.167 //

cakrādhāre tu kalaśe vitate kamalodare /
pāñcajanyavalīgrīve śatapatraśubhānane // Paus_30.168 //

ūdhvārdhaḥ kaumudīmālāmaṇḍalālaṃkṛte 'bjaja /
makarānanaśeṣābhiramṛtāmbupravāhake // Paus_30.169 //

nadī samudraśrīvṛkṣamīnamālyaiḥ pariṣkṛte /
evaṃ lakṣaṇasaṃyuktā (?kte )vibhorārādhanāya ca // Paus_30.170 //

pādyārdhyācamanasnānadāne sāvatsarotsave /
tathā sahasrakalaśairabhiṣekavidhāvapi // Paus_30.171 //

ityuktamaravindākṣa pavitrāropaṇaṃ param /
ūnātiriktādyadyati bhuvi bhaktajanaṃ sadā // Paus_30.172 //

tasya nirvartanādmaktyā brāhmaṇo vedavidyavet /
śrīmānatyugraśaśaktirvai kṣattiyo 'cchinnasantatiḥ // Paus_30.173 //

dhanadhānyayuto vaiśyaḥ śudrastu sukhavān bhavet /
gobhūsuvarṇadānānāmanantānāṃ hi yatphalam // Paus_30.174 //

yāvajjīvaṃ pradatrānāṃ pratyahaṃ tu samāḥ śatam /
paramāyuṣi saṃpūrṇe tatphalaṃ prāpanuyānnaraḥ // Paus_30.175 //

prāptakālaḥ svabudhyā tu āsādyāyatanaṃ hareḥ /
smaranmantreśvaraṃ samyak samyak sṛjati vigraham // Paus_30.176 //

yānaiścandra pratīkāśairdivyastrījanasaṃyutaiḥ /
vījyamāno divaṃ yāti pūjyamānastathāmaraiḥ // Paus_30.177 //

bhuktvā bhogāṃstu vipulān sarvalokāntarodbhavān /
kālena mahatā sādya mānuṣyaṃ punareva hi // Paus_30.178 //

śubhe kāle śubhe deśe jāyate ca śubhe kule /
nivṛtte bālyabhāve tu vyakte karaṇasaṃgrahe // Paus_30.179 //

buddhitattve prabuddhe tu janmābhyāsavaśāttu vai /
karmaṇā manasā vācā nārāyaṇaparo bhavet // Paus_30.180 //

nityaṃ kriyāparo dhīmān brahmaṇyaḥ satyavikramaḥ /
ananyathā viśuddhātmā duṣṭasaṅgavivarjitaḥ // Paus_30.181 //

vyādhiśokavinirmuktaḥ putradārādikairyutaḥ /
apamṛtyuvinirmukto jñānamāsādya nirmalam // Paus_30.182 //

śvetadvīpaṃ samāyāti surāṇāṃ yatsudurlabham /
jñānināmapi cānyeṣāṃ tatra dṛṣṭvā jagatpatim // Paus_30.183 //

paraṃ brahmatvamāyāti tatkarmaparamaḥ pumān /
paśyantyāropyamāṇaṃ ye brahmasūtraṃ jagatprabhoḥ // Paus_30.184 //

tathānumodayantyanye yānti te 'pyamarāvatīm /
śruṇvanti ye vidhānaṃ tu pavitraṃ pāpanāśanam // Paus_30.185 //

prāpnuvanti ca te puvyamiṣṭāpūrtādikaṃ hi yat /
nārīhyananyaśaraṇā patinā paricoditā // Paus_30.186 //

tadbhaktā sā satī sādhvī karmaṇā manasā girā /
nityaṃ bhartari cādrohā prayatā sāṅgatena vai // Paus_30.187 //

pavittakaṃ jagadyonerāropayaticābjaja /
sātulaṃ caiva saubhāgyaṃ prāpnuyādacireṇa tu // Paus_30.188 //

dehānte devanārīṇāṃ devānāṃ yāti pūjyatām /
sātvarundhatipūrvāṇāmavā (?vī )k samabhivīkṣate // Paus_30.189 //

jñānamāsādayatyante yena yāntya (tya )ttyutaṃ padam /
prottārayati bandhūnāṃ duṣkṛtebhyo 'bjasaṃbhava // Paus_30.190 //

pitṝṇāṃ janakādīnāṃ nāmnā snehapurastu yaḥ /
dadāti bhūṣaṇaṃ vipra mantrī mantrātmano vibhoḥ // Paus_30.191 //

durgateḥ sugatiṃ yāti dyusindhorasthirā naraḥ /
yathā surāṇāmamṛtaṃ nṛṇāṃ gāṅgaṃ jalaṃ yathā // Paus_30.192 //

svadhā yathā pitṝṇāṃ ca karmiṇāṃ tadvadabjaja /
pavitrakaṃ kriyāḍhyānāṃ pāvanaṃ bhūtivardhanam // Paus_30.193 //

sarvadoṣabhayaghnaṃ ca sarvopadravanāśanam /
sarvasaukhyapradaṃ caiva sarvaguhyaprakāśakam // Paus_30.194 //

yaḥ samyagbhagavadbhaktaḥ kṛtamantraparigrahaḥ /
evamave pravṛttau vā janmābhyāsātsadārcane // Paus_30.195 //

ananyatvena vai viṣṇoḥ parasya paramātmanaḥ /
prayatnenārthanīyaṃ ca mahatānena deśikaḥ // Paus_30.196 //

asannidhānāt svagurorabhāvāttasya cābjaja /
pravartanīyamanyena guruṇābhyarthitena ca // Paus_30.197 //

karmaṇā manasā vācā netarasyādhamasya ca /
nānyadarśanasaṃsthastu madbhaktaistatparāyaṇaiḥ // Paus_30.198 //

pavitrārohaṇādīnāmarthanīyo hi deśikaḥ /
māmatipratipannaṃ ca antastho vetti yadyapi // Paus_30.199 //

kṛtārthamatibhaktatvādamuṃ manye tadā gurum /
prāptamuttārakaṃ śiṣyo manye bhaktivaśād gurum // Paus_30.200 //

yatraiva cittavṛttīnāṃ sāmyamasti trayasya ca /
śiṣyadeśikamantrāṇāṃ tantramokṣaśca siddhayaḥ // Paus_30.201 //

jñātvaivaṃ yastu bhaktānāmabhaktaḥ saṃpravartate /
mantradāne ca śiṣyāṇāṃ saṃ yāti narake 'dhamaḥ // Paus_30.202 //

pratyakṣameti bhaktānāṃ bhaktiḥ prāgarjitā śanaiḥ /
tatsamparkasamācārān mantradaivatanindanāt // Paus_30.203 //

tasmādviṣayasaṃbhūtaṃ yasya yadviṣayaṃ sphuṭam /
pareṣāmātmanaścāpi tasya tatsiddhidaṃ smṛtam // Paus_30.204 //

yatrāsti deśikānāṃ ca bhaktiravyabhicāriṇī /
tatraiva yadi śiṣyāṇāmabhilāṣo 'sti pūjane // Paus_30.205 //

tadā mantravaraḥ prītaḥ sannidhiṃ kuruta'bjaja /
siddhasya samabuddher vai niṣkriyasya tu yā kriyā // Paus_30.206 //

ato 'nyasya kriyāṃ viddhi bhaktipūrvā tu sā smṛtā /
yā ca tadviṣayā bhaktiḥ pativṛttisamocitā // Paus_30.207 //

aṣṭāṅgalakṣaṇā pūrṇā śraddhāpūtā ca mokṣadā /
ato 'nyā siddhidā siddhirvyabhicāraphalapradā // Paus_30.208 //

sarvasyāhaṃ taṭastho 'hamāśayaṃ vedmi tattvataḥ /
bhaktirmā prati vai tābhyāṃ yadā hyavyabhicāriṇī // Paus_30.209 //

mantrātmanānugṛhṇāmi śiṣya gurumukhena tu /
nābhaktena tvato bhakto dīkṣaṇīyaḥ kadācana // Paus_30.210 //

nābhaktastvatibhaktena yojanīyastvadarcane /
guroraṃabhaktādbhaktānāṃ bhaktirabhyeti tāpanam // Paus_30.211 //

śārīraṃ mānasaṃ duḥkhaṃ vardhate ca kṣaṇāt kṣaṇam /
bhāvamāsuratāmeti yena yātyadhamāṃ gatim // Paus_30.212 //

guroraananyaśaraṇādbhaktānāṃ kamalodbhava /
dvividhaṃ trividhaṃ doṣamacirāt kṣayameti ca // Paus_30.213 //

anugrāhyādabhaktācca sāvalepāt kriyojjhitāt /
gurorakīrtiṃ mahatīṃ vidveṣaṃ sahate na vai // Paus_30.214 //

sāṃmukhyaṃ duḥsahānāṃ ca doṣāṇāṃ dikṣitasya ca /
tasmātsarvaprayatnena adṛṣṭaphalasiddhaye // Paus_30.215 //

vihitaṃ yacca tatkāryaṃ śiṣyeṇa guruṇāpi ca /
nābhaktaḥ saṃvidāpnoti nābhakto dhyānamāpnuyāt // Paus_30.216 //

lābhaktaḥ saṃtkriyāṃ vetti nābhaktaḥ śāstravidbhavet /
nābhaktamarcāṃ yāgaṃ ca vahnimarcāpayettathā // Paus_30.217 //

bandhāpayennamudrāṃ ca śrāvayetsamayānna hi /
yo 'parādhena vā lobhādabhaktānāṃ jagadgurau // Paus_30.218 //

viparyayārthavetṝṇāmapahārasaratātmanām /
abhigacchāpayenmohātsa yāti narakaṃ guruḥ // Paus_30.219 //

prāyaścittaṃ hi pūrvoktaṃ tāpārto nācaredyadi /
ityuktamaravindottha yattvayā paricoditam // Paus_30.220 //

bhaktānāmupakārātha pavitrārohaṇaṃ śubham /
prāvṛṭkāle pravṛtte tu trelīkyodaravartinām // Paus_30.221 //

manuṣyāmarasiddhānāṃ vaktavyaṃ cānuvartinām /
pravartanti hi vegena śraddhayā vatsaraṃ prati // Paus_30.222 //

mahatyasmin mahābuddhe vyāpāre pārameśvare /
vibhoḥ śayanasaṃsthasya kāle puṣphalākule // Paus_30.223 //

gagane laṅghayamāne tu sabalākairvalāhakaiḥ /
kumudotpalakahlārairbhūṣite vasudhātale // Paus_30.224 //

vanopavanaudyāne haritaiḥ śādvalādikaiḥ /
śālisasyādikairyukte palvalodakaśobhite // Paus_30.225 //

pavitrakaṃ kṛtaṃ viṣṇorantaḥ sthasyātitu ṣṭidam /
tasya prāgvihitā vipra satataṃ śayanakriyā // Paus_30.226 //

athoktadivase tābhyāṃ brahmannirvartite sati /
rakṣaṇīyamavaśyaṃ vai karmayāgaṃ kriyāparaiḥ // Paus_30.227 //

iti śrīpāñcarātte mahopaniṣadi pauṣkarasaṃhitāyāṃ pavitrārohaṇaṃ nāma triṃśo 'dhyāyaḥ ||

atha ekatriṃśo 'dhyāyaḥ

śrībhagavānuvāca ---

pavitrārohaṇaṃ kṛtvā cāturmāsyaṃ mahāmate /
nirvahaṇīyaṃ niyamairvividhairlokapūjitaiḥ // Paus_31.1 //

śayanaṃ devadevīyam arcayet tad vidhiṃ śṛṇu /
hemādiratnaravacite sarvāṅgapariśobhite // Paus_31.2 //

bhagavatyanurūpe ca śayane śaśivāsite /
sitātapatracamarakiṅkiṇīvaramaṇḍite // Paus_31.3 //

vaijayantīgaṇopete hemadaṇḍāṅghribhūṣite /
vitānakena divyena kuṅkumādyairvibhūṣite // Paus_31.4 //

śobhite copariṣṭāttu tiryagūrdhvapaṭāvṛte /
jātīphalādikairlājasarvabījādipūrite // Paus_31.5 //

vidik citrapaṭairyukte satpuṣpaprakarīkṛte /
ratnadīpasamāyukta ityasmin śayane smaret // Paus_31.6 //

śrīrodārṇavamadhyasthaṃ sahastraphaṇamaulinam /
himakundendudhavalaṃ nāganāthaṃ mahāmate // Paus_31.7 //

praṇavena svanāmnā ca varṇāntena sabindunā /
dhyātvārcayitvā stutvā ca namaskṛtya prasādya ca // Paus_31.8 //

niveśya tasmin karmārcāṃ hārakeyūrabhūṣitam /
śrīkhaṇḍaśāśibāhlīkaviliptāṃ puṣpaveṣṭitām // Paus_31.9 //

prāvṛtāṃ netravastreṇa mṛṣṭarūpaiḥ sudhūpitām /
svabījaṃ mantravarṇaṃ tu oṃ lakṣmīpataye namaḥ // Paus_31.10 //

samudīrya dhiyā cārdhyam aṅgopāṅgakrameṇa tu /
dvādaśākṣaravarṇaistu svanāmapadasaṃyutaiḥ // Paus_31.11 //

karmārcāyā abhāvāttu darbhamañjarijaṃ śubham /
yathoktena vidhānena viṣṭare viniveśya ca // Paus_31.12 //

tasmin mantravaraṃ nyasya svapadmagaganodarāt /
nilīnākhila gaṇḍādiśaktipañjaramadhyagam // Paus_31.13 //

vyaktīnāṃ mūrtidānena nītvā dhyānānvitena ca /
devāṅgamahitaṃ vastram abhuktam amalātmakam // Paus_31.14 //

kṣtvopari samabhyarcya puṣpadhūpavilepanaiḥ /
sarvatatrvopasaṃhāraṃ citaḥ śaktiṃ tu vinyaset // Paus_31.15 //

dakṣiṇe tvabhimānākhyāṃ mūrtiṃ tu camarodyatām /
evaṃ jñānaniśāṃ vāme tālavṛntakarodyatām // Paus_31.16 //

uttamāṃ bhāvayen nidrāṃ karasaṃvāhane ratām /
pādāravindadeśasthāṃ lālayantīṃ karāmbujaiḥ // Paus_31.17 //

ādāya caraṇe divye sākṣāchrīḥ sannidhisthitā /
ānandaṃ brahmaṇo rūpaṃ tasyai devādhidevatā // Paus_31.18 //

tadantaḥ smaraṇānandajātavismayalocanāḥ /
svanāmapadamantraistāḥ saṃpūjyāḥ praṇavādibhiḥ // Paus_31.19 //

evaṃ hi devadevīyaṃ śayanaṃ kamalodbhava /
yathoktaṃ saṃpratiṣṭhāpya cāturmāsyaparairnaraiḥ // Paus_31.20 //

kāryātra pratyahaṃ pūjā mārjanaṃ copalepanam /
mṛdā dhātuvikārairvā sugandhaiścandanādikaiḥ // Paus_31.21 //

pradānaṃ dhūpadīpānāṃ vyajanenānilotthitaḥ /
śaśicandanasaṃyuktaśītalodaka satkriyāḥ // Paus_31.22 //

kadalīdalakahlāraiḥ padmotpalavimiśritaiḥ /
svedaśāntiṃ samāpādya paunaḥpunyena pūjanam // Paus_31.23 //

veṇuvīṇāsamopetāṃ gītiṃ ca madhurasvarām /
evaṃ māsadvaye yāte jāte megharave 'mbarāt // Paus_31.24 //

brahman bhādrapade māsi dvādaśyāṃ hi niśāmukhe /
īṣat prabodham āśritya devadevo hyadhokṣajaḥ // Paus_31.25 //

sthityartham amarāṇāṃ ca parivartanam ācaret /
dakṣiṇenāṅgasaṅghena tyaktvā cottānaśāyikām // Paus_31.26 //

yoganidrāṃ samāśritya prakurvan prabhavāpyayau /
maruccakrākṣasaṃsthasya viśvabījasya pauṣkara // Paus_31.27 //

mūlendumaṇḍalāccātha apāsyācchādanāmbaram /
āste tvāśvayuje tveṣa dvādaśyāṃ parameśvaraḥ // Paus_31.28 //

saṃtyajecchayanaṃ divyaṃ niśāyāṃ kārtikasya (tu )ca /
utthāyāmaranāthaśca samākramya patatrirāṭ // Paus_31.29 //

niḥśeṣabhuvanagrāmavīthīnāṃ doṣaśāntaye /
vicaratyaprameyātmā nandayaṃstān surādikān // Paus_31.30 //

āvīkṣayañjagatyasmin svakṛtaṃ dharmapaddhatim /
evaṃ bhaktajanaiḥ kāryaṃ tasya tacceṣṭitaṃ maham // Paus_31.31 //

vividhairutsavairdānajapajāgaraṇaiḥ śubhaiḥ /
nṛtragītasamopetairvilāsairhāsyasaṃyutaiḥ // Paus_31.32 //

krīḍamānaiḥ sumanasaiḥ prayataiḥ praṇataiḥ prabhoḥ /
ekadeśasthitairvipra ananyamānasaiḥ sadā // Paus_31.33 //

māsaśeṣaṃ taponiṣṭhaiḥ samarthaiḥ punareva hi /
svāśrame vāmarakṣetre rakṣaṇīyaṃ mahājanaiḥ // Paus_31.34 //

brahman dvādaśarātreṇa ṣaḍrātreṇa śubhena ca (vā ) /
asāmarthyaṃ trirātreṇa ahorātreṇa vābjaja // Paus_31.35 //

nayen naktāśanenātha catvāryete śubhavratāḥ /
māsopavāsaniratairnaraiḥ paramavaiṣṇavaiḥ // Paus_31.36 //

ante tridvayekarātraṃ vā kāryam acyutajāgaram /
puṇyākhyānakathābhistu stotrapūrvaistu gītakaiḥ // Paus_31.37 //

savādyairmadhurairnṛttairapahāsaiḥ tu irṣadaiḥ /
jayaśabdairnamaskāraiḥ karatālasamanvitaiḥ // Paus_31.38 //

samarcayecchrīnivāsaṃ juhvān dhyāyan japannapi /
bhogaiḥ ṣaḍrasapūrvaistu sūpūrṇaiśaipacārikaiḥ // Paus_31.39 //

ardhyairvilepanairmālyairmṛṣṭadhūpasamanvitaiḥ /
brāhme muhūrte dvāśyāṃ mantramūrtiṃ yajeddharim // Paus_31.40 //

śaṅkhadhvānasamopetairdundubhīpaṭahasvanaiḥ /
vandivṛndotthitoccābhirnānāvāgbhirmahāmate // Paus_31.41 //

mahājayajayārāvaiḥ punaḥpunarudīritaiḥ /
prabodhalakṣaṇaistotrairutthāpya śayanāttataḥ // Paus_31.42 //

mahatā vibhavenātha maṇḍalādau yajetkramāt /
mahatsnapanapūrvaistu bhogaiḥ pūṇairyathoditaiḥ // Paus_31.43 //

mahādīpaiḥ prabhūtaistu sāṅkuraiḥ pālikāgaṇaiḥ /
phalaiḥ panasapūrvaistu madhvājyatilacarcitaiḥ // Paus_31.44 //

puṣpārdhyacandanādyanatairbrahmasūtravibhūṣitaiḥ /
mālatīmallikāpūrvasamutthairmañjarīgaṇaiḥ // Paus_31.45 //

kadambacūtaśrīvṛkṣaṛjuśākhāsamanvitaiḥ /
taraṇḍaiḥ sūtrasambadhaiḥ kuṅkumādyaiḥsupūjitaiḥ // Paus_31.46 //

gobhūhemādikaidānaiścitraiḥ prāvaraṇaiḥ śubhaiḥ /
evamiṣṭvā tu homāntaṃ grāmaṃ vā nagaraṃ gṛham // Paus_31.47 //

sapavitreṇa yānena sacakreṇa śubhena vā /
mantrāstrakumbhayuktena tadbimbodarakeṇa vā // Paus_31.48 //

brahmaghoṣasametena gītavādyānvitena ca /
gaṇikābhagavadbhaktāḥ sahanāgarikairjanaiḥ // Paus_31.49 //

parivrāḍbrahmacārībhirjapastutiparāyaṇaiḥ /
mahatā ketuyuktena sitacchattrāvṛtena tu // Paus_31.50 //

pradahan surabhiṃ dhūpaṃ pṛthak sāmyaṃ ca gugulum /
yānamevaṃ paribhramya draviṇaṃ cārthiṣu kṣipet // Paus_31.51 //

tataḥ pradakṣiṇīkṛtya caturdhāṃ praṇipatya ca /
sarvāṅgairdaṇḍavad bhūmau bhaktyā tu puruṣotramam // Paus_31.52 //

rathasthaṃ ālayasthaṃ tu cetasā saṃstuvan japan /
prakṣipan cārdhyapuṣpe tu lājān siddhārthakān phalān // Paus_31.53 //

dṛṣṭaṃ yadeva digdevaṃ bhāvayet sarvadik tathā /
caṅkramedbhavanaṃ kṛtsnaṃ sthitiṃ badhnāti yena vai // Paus_31.54 //

bhaktānāṃ bhagavān bhaktau dikkālādyair anāhataḥ /
etatpradakṣiṇaṃ nāma sāmānyaṃ sarvadehinām // Paus_31.55 //

samabhyastaṃ parijñātaṃ dadāti padamācyutam /
jānubhyāṃ sahapāṇibhyāṃ jānubhyāṃ vā samācaret // Paus_31.56 //

sakṛt saṃvatsarasyānte trisandhyādvādaśīṣu vā /
ekameva tathejyānte śirasāvanatena tu // Paus_31.57 //

samabhyarcya tato bhāvam acirād eva karmiṇām /
phalaṃ yacchati dehānte kramāllokāstu vaibhavāḥ // Paus_31.58 //

kṛtejyaḥ parayā bhaktayā praṇamyaivam adhokṣajam /
pradakṣiṇair arcanīyaṃ praṇipātasamanvitaiḥ // Paus_31.59 //

sarvakṣetrābhigamanāt sarvatīrthāṭanāt tu vai /
phalaṃ dadāti bhagavān bhaktasya caraṇārcitam // Paus_31.60 //

pradakṣiṇīkṛtā yena mūrtirmantrātmano hareḥ /
doṣaiḥ pradakṣiṇīkṛtya tyaktaḥ saṃbhavagairnareḥ // Paus_31.61 //

bhagavat karmadīkṣāṇāṃ bhaktānāṃ bhāvitātmanām /
prakṛṣṭam etad vyāpāraṃ dakṣiṇaṃ śubhavartmani // Paus_31.62 //

jñānagolakatulyatvāt cakravad bhramaṇāt tu vai /
pradadāti śubhaṃ nityaṃ kṣiṇoti kleśasaṃcayam // Paus_31.63 //

bhagavat karmaniṣṭhānāṃ devāyatanavāsinām /
bhaktānām api vānyeṣāṃ karmavāg indriyātmakam // Paus_31.64 //

antargarbhagṛhe viṣṇorgarbhād vā ānanamaṇḍape /
praṇipātagaṇaṃ kuryāt pradakṣiṇagaṇaṃ vinā // Paus_31.65 //

vahnisthasya vibhoryasmāt pāṇipṛṣṭhasya darśanam /
doṣakṛnmantramūrtīnām evaṃ deham asiddhikṛt // Paus_31.66 //

jānupradakṣiṇaṃ kṛtvā antaḥ sannikaṭe vibhoḥ /
viruddham aparaṃ vipra bhaktānāṃ caraṇabhramaḥ // Paus_31.67 //

upānat pādukārūḍhacchatroṣṇīṣadharāstathā /
yānāśvaśibikāsaṃsthaḥ tāmbūlādyaṃ hi carvayan // Paus_31.68 //

krīḍāpakṣihilādaṇḍadarpaṇaṃ vyañjanaṃ vahan /
prahasannathavāmodam ucchvasan pralapan bahu // Paus_31.69 //

vilāsakelikrīḍāṃ ca kurvan kupitamānasaḥ /
tvarāviṣṭaḥ śubhārthī yo labhen nātra bhraman phalam // Paus_31.70 //

ananyabuddhinā tasmāt tagdatenāntarātmanā /
kāryaṃ śubhepsunā nityaṃ gṛhāyatanayānage // Paus_31.71 //

yasmād vai bhūriphaladam alpakleśaṃ mahāmate /
ekaberam anantaṃ ca mahāmokṣakaraṃ param // Paus_31.72 //

evaṃ pradakṣiṇīkṛtya kṛtvā puṣpāñjaliṃ tataḥ /
avatārya rathānmāntraṃ cakrādhiṣṭhānapūrvakam // Paus_31.73 //

pūjanīyaṃ punarapi mudrābaddhāñjaliṃ tataḥ /
tarpaṇīyamathājyādyairdadyāt pūrṇāhutiṃ śubhām // Paus_31.74 //

ardhyadhūpapradānādyaiḥ kṣamayet puruṣottamam /
yānapātraṃ tathā cchatraṃ pratipādya sadakṣiṇam // Paus_31.75 //

śayanaṃ svagurorvipra dvijānāṃ tadasannidhau /
kṛtvā jānudvayaṃ bhūmau baddhāñjaliridaṃ paṭhet // Paus_31.76 //

deva sarveśvarānāde karmaṇānena cākhilām /
śubhāṃ gatiṃ jano yātu prītiṃ tvaṃ paramāṃ bhaja // Paus_31.77 //

bhojayed brāhmaṇān paścād vividhaiḥ pānabhojanaiḥ /
śraddhayā dakṣiṇāntaiśca tṛptyarthaṃ pitṛsantateḥ // Paus_31.78 //

anuyāgaṃ tataḥ kuryād bandhubhṛtyasamānvitaḥ /
vibhave sati vābjottha kāryamevamanākulaiḥ // Paus_31.79 //

draṣṭavyam amarairdevaṃ kṣetre brahmarathe sthitam /
grāmīye nāgare sthāne vimāne vā sthitaṃ prabhum // Paus_31.80 //

ityevamuktaṃ bhaktānāṃ vidhānaṃ kaumudīyakam /
yasya sālokyatāpūrvaṃ phalaṃ bhāvavaśāt sthitam // Paus_31.81 //

pavitrārohaṇādyaṃ ca bhaktānāṃ bhāvitātmanām /
yudaktamevam akhilaṃ yathākamalasaṃbhava // Paus_31.82 //

asvātantrād asāmarthyād vittābhāvāttu vā dvija /
dvādaśīṣvakhilāsvevaṃ kuryātsaṃvatsarāntare // Paus_31.83 //

vārite 'pi niśāyāṃ tu cāturmāsye tu saṃyame /
bhaktairnirvahaṇīyaṃ ca tulābhāgāvasānikam // Paus_31.84 //

prāk bhavetrulabho (gāttu )gastu ?dvādaśyāṃ vigataṃ yadi /
niśāyām ācaret kṛtsnaṃ pāramyaṃ tat titheryataḥ // Paus_31.85 //

kuryādvratavaraṃ caiva pañcāhamubhayorapi /
ekādaśīpūrṇimānte tulādvai vṛścikāvadhi // Paus_31.86 //

madhumāṃsaparityāgaṃ madirāstrīniṣevaṇam /
māraṇaṃ mṛgajātīnāṃ drumavicchedanaṃ tathā // Paus_31.87 //

vanadāhaṃ ca vasudhāsvātaṃ kuddālakādinā /
tānaṃ gopaśūnāṃ ca vadhabandhādikaṃ nṛṇām // Paus_31.88 //

niśāṭanam avarṇānāṃ vyavahāraṃ tu taiḥ saha /
mṛṣṭodanaṃ tu sābhyaṅgaṃ sarvaṃ yatnād vivarjayet // Paus_31.89 //

upasaṃhāradivasād apare 'hani padmaja /
bhaktānām āstikānāṃ ca vihitaṃ vatsaraṃ prati // Paus_31.90 //

kartavyam abhiṣekaṃ ca svastiśāntiśubhāptaye /
tasmād anugrahadhiyā kartācāryavareṇa tu // Paus_31.91 //

jananyā janakenātha ṛtvigbhirvā vayo 'dhikaiḥ /
gurorasannidhānācca sādhakaḥ sādhakaistu vā // Paus_31.92 //

bhadrāsane samāropya sāmbuje svastikāṅkite /
sūtrite navanābhe tu padme vāṣṭadale tataḥ // Paus_31.93 //

kuṅkumādyairvilikhite kusumairvā supūrite /
netravastraiḥ paricchanne yathoktarajasā kṛte // Paus_31.94 //

ghaṇṭāvidhānapūrṇaistu prāksthitairvā naṣairyute /
jātabījaśarāvaistu śubhapūrṇayavāṅkitaiḥ // Paus_31.95 //

dadhidarpaṇasacchatrapuṣpaiḥ sanmāṅgalīyakaiḥ /
sarvabījādikaitsarvaiḥ sugandhaiḥ śrīphalādikaiḥ // Paus_31.96 //

maṅgalyagītibhirvādyairbrahmaghoṣasamānvitaiḥ /
ācāryaiḥ pañcarātrajñairjapadhyānaparāyaṇaiḥ // Paus_31.97 //

prabhavāpyayasadbrahmasadāgamamatasthitaiḥ /
alābuvīṇājalajairvaṃśaghaṇṭāravaiḥ saha // Paus_31.98 //

jvālāsumanasaḥ pūrṇakumbhasadvṛkṣamañjarīḥ /
sākāravividhākanyālaṃkṛtaṃ yajñamandire // Paus_31.99 //

dūrvādīnapi carvadbhirgovṛṣairbālavatsakaiḥ /
paritaścāvṛte gobhirvandivṛndasamākule // Paus_31.100 //

vṛddhaye tu parāṃ lakṣmī sarvaśaktisamanvitām /
prāptaye tvācyutaṃ satyaṃ śāśvataṃ padamavyayam // Paus_31.101 //

bhaktānāṃ vihitaṃ snānavidhinānena pauṣkara /
pūrvoddiṣṭena vidhinā adhivāsya yathākramam // Paus_31.102 //

hemādyaṃ ratnakhacitaṃ prāguktaracanānvitam /
navakaṃ kalaśānāṃ tu nyastavyamudakodaram // Paus_31.103 //

sarveṣāṃ varuṇaṃ tāvaddhayeyaṃ phaṇirathasthitam /
varadābhayahastaṃ ca progdirantaṃ sudhārasam // Paus_31.104 //

svādvākhyaṃ kṣīrasaṃjñaṃ ca (tu )ekabhāvatvam āgatam /
vicitramakarārūḍhaṃ ratnapātrakarodyatam // Paus_31.105 //

varapāṇiṃ samudraṃ ca dhyeyaṃ sarvatra cāmbuvat /
nārāyaṇāṅghrisaṃbhūtāṃ pūrve janaghaṭodvahām // Paus_31.106 //

āgneye kacchapārūḍhāṃ yamunāṃ devapūjitām /
maṇḍūkāmbujasaṃsthāṃ ca dakṣiṇe tu sarasvatīm // Paus_31.107 //

śanaiḥ pravāhasaṃjñāṃ ca pāśabandhavimokṣaṇīm /
nairṛte vṛṣabhasthāṃ ca paścime siṃhavaktrakām // Paus_31.108 //

airāvatīṃ tu vāyavye kalaśe tu gajasthitām /
īśānapadmamadhye 'tra vitastāṃ mīnagāṃ ghaṭe // Paus_31.109 //

narmadāṃ mahiṣārūḍhāṃ samāṅgāṃ devapūjitām /
vṛ (dṛ )ṣadvatīṃ devikāṃ ca paroṣṇīṃ baḍabāhvayām // Paus_31.110 //

sindhuḥ kakupsu sarvāsu aṣṭāsu paritaḥ kramāt /
upakumbheṣu vābjasthāḥ sarvāstoyaghaṭodyatāḥ // Paus_31.111 //

kusumaiḥstabakairyuktā jalamugdīryamānasāḥ /
vāsudevādimūrtiśaiḥ śatāṣṭaparimantritaiḥ // Paus_31.112 //

pūjitairabhiṣekaṃ ca dadyāt sarvaphalāptaye /
dhyātvādhāre tu hemādye evaṃ cakragate 'mbuje // Paus_31.113 //

nadīsamudravaruṇayathokte pūrvanirmite /
utkṛṣṭamuktāratnādaye svastikādyairvibhūṣite // Paus_31.114 //

dvādaśārāsu māsekeśavādyairadhiṣṭite /
sarvāṅgadevatopete mantramanyaste pratiṣṭhite // Paus_31.115 //

tadambunā tu vā kuryāt snānaṃ cāvabhṛthaṃ śubham /
pratyahaṃ tajjalaṃ mūrdhni dhāraṇād abhivādanāt // Paus_31.116 //

mucyate sarvadoṣebhyo maṅgalyaṃ vṛddhimeva ca /
tīrthebhyastvāsamudrebhyo gaṅgādisarito gaṇāt // Paus_31.117 //

snānotthaṃ phalamāpnoti bhāvitātmācyutāśrayī /
kṛte cāvabhṛthasnāne parituṣṭo 'tha sādhakaḥ // Paus_31.118 //

bhagavatpadasidyarthaṃ gurupādāmbunā svayam /
dakṣiṇena kareṇaiva svamantraṃ manasā smaran // Paus_31.119 //

mūrdhni saṃsicya śaṅkhākhyamudrayā cordhvavaktrayā /
ambusikte 'mbare 'pāsya paridhāyāpare tataḥ // Paus_31.120 //

prāgvaduṣṇīṣapūrvaistu puṣpairgandhaistu bhūṣaṇaiḥ /
śarīram abhyalaṃkṛtya upaviśyāsane tataḥ // Paus_31.121 //

yathoditaṃ purāstreṇa kuryānnirbhartsanaṃ tataḥ /
abhinandya kṛtanyāso maṅgalārdhyapurassarān // Paus_31.122 //

nṛpopakaraṇān sarvān chatracāmarapaścimān /
deśikendrakarāt prāpya samutthāyāsanāt tataḥ // Paus_31.123 //

namaskṛtya jagannāthaṃ parameśvaram acyutam /
analālayam āsādya deśikendreṇa vai saha // Paus_31.124 //

puṣpastraggandhadhūpaiśca phalairbījaistu vā (cā )ñjalim /
pūrayitvārcanaṃ kṛtvā vibhorvahnigṛhāntare // Paus_31.125 //

saṃsmaran hṛdi mantreśam upaviśyāgnisaṃmukham /
tato mantrābhijaptena sāmbunā viṣṭareṇa tu // Paus_31.126 //

prāgvadāmastakāt sarvaṃ spṛśeddhayānadhiyā śuci /
kuryād vinyastadehaṃ tu dhyātvā mantraṃ karodare // Paus_31.127 //

gandhapuṣpārdhyayuktaṃ tad dadyānmūrdhni śirohṛdi / sautraṃ vā kusumaṃ dārbhā (?bhaṃ )

sve 'mbare mekhalāsūtre upavīte 'tha kūrpare /
kṛtvā samyam niviṣṭaṃ prāk dadyāt śiṣyakarāmbuje // Paus_31.128 //

(...)

evam aikyaṃ samāpādya saguṇenānalena vai /
āmokṣāt sarvasiddhīnāṃ tasya sāṃmukhyasiddhaye // Paus_31.130 //

guruḥ samācareddhomaṃ pūrṇāntaṃ punareva hi /
miśrībhūtaiḥ samiddravyaiḥ saptabhiḥ śarkarānvitaiḥ // Paus_31.131 //

madhyasthaṃ mantramūrtervai sāṣṭakaṃ juhuyāt śatam /
sahastraṃ vāyutaṃ vipra dadyāt pūrṇāhutiṃ tataḥ // Paus_31.132 //

saviṣṭaram adhovaktraṃ strucām upari vinyaset /
strucam abhyarcya puṣpādyairājyapūrṇāṃ strucaṃ tataḥ // Paus_31.133 //

kuryāt pūjāṃ sugandhāktaiḥ puṣpaiḥ sārdhyairnirambubhiḥ /
uktasaṃkhyaṃ tvatastvājyaṃ tadardham atha homayet // Paus_31.134 //

pūjānte pātayet pūrṇāṃ punareva yathoditām /
śatāt sahastrād ayutāllakṣād vāmalalocana // Paus_31.135 //

jñānātmā pūrvamūrtīnāṃ caturthāṃśa pṛthak pṛthak /
tatsamaṃ hṛdayādīnām athordhvam akhilāsu ca // Paus_31.136 //

parameśvarakāntāsu tadardhena tu pauṣkara /
lāñchanābharaṇādīni sarvāṇi juhuyāt kramāt // Paus_31.137 //

sādhārāsanamantrāṇāṃ ṣaṇṇāṃ kālātmarūpiṇām /
gurvādīnāṃ ca vihitamardhaṃ lāñchanatarpaṇam // Paus_31.138 //

sārastrāṇāṃ lokapālānāṃ dvārsthānāṃ kamalodbhava /
gurupūrvakramād hutvā ardham ardhaṃ yathākramam // Paus_31.139 //

kāryā caikādhikā saṃkhyā viṣamārdhasya cāhuteḥ /
ājyahomasya viprendra tadvad eva ambujādiṣu // Paus_31.140 //

brahmayajñadrumodbhūtāḥ pūjajñānadrumotthitāḥ /
evaṃ kṣīratarubhyo vai samidhastrimadhuplutāḥ // Paus_31.141 //

juhuyād vidhivanmantrī nayanmantragaṇaṃ kramāt /
tṛptiṃ pūrṇapradānaistu aṃśāṃśahavanaiḥ kṛtaiḥ // Paus_31.142 //

svabuddhisaṃkhyāhomena svāṅgaṃ vai viśvavighnajit /
tarpaṇīyaśca pūrṇāntam evam ante 'nalo dvija // Paus_31.143 //

pūrṇāntena nayetrṛptiṃ mantravyūhe kṛte hṛdi /
iti saṃpādite home dadyāt puṣpāñjaliṃ tataḥ // Paus_31.144 //

tilakaṃ cordhvapuṇḍraṃ vā kuryād vai bhūtinā śiśoḥ /
svasthāneṣu hṛdā varma śiromantreṇa ca kramāt // Paus_31.145 //

hṛnmantreṇa prayoktavyaṃ sarvadā sarvakarmasu /
tasya sarvāṇi karmāṇi sadā tena samācaret // Paus_31.146 //

sarvamantrākhyabhūtasya vidhimevaṃ samācaret /
kṛte cāstravaṇe vāribindavaḥ struṅmukhāt cyutāḥ // Paus_31.147 //

dadyāt kareṇa śirasi praṇītābhājanāt tataḥ /
homametanmumukṣorvai niṣkāmasya puroditam // Paus_31.148 //

sakāmasya mumukṣorvai kuryāt sālaṃkṛtasya ca /
kāṅkṣitaṃ nānujānāti sarvajño hṛdaye sthitaḥ // Paus_31.149 //

aprārthito 'pi svargaṃ tu bhaktānāṃ yo dadāti ca /
kimadeyaṃ hi tasyāsti tasmād abhyarthanāṃ tyajet // Paus_31.150 //

etāvadarthanīyaṃ ca parameśvaram acyutam /
jantunā kṛtapūjena nityameva mahāmate // Paus_31.151 //

mama yaccha parāṃ bhaktiṃ yayā tvaṃ me prasīdasi /
tvayi prasanne deveśa kiṃ na prāptaṃ mayā bhuvi // Paus_31.152 //

ityuktastvaravindākṣa ābhiṣecaniko vidhiḥ /
samāpya bhagavat śāstraśravaṇe 'dhikṛto bhavet // Paus_31.153 //

adhikārapadaṃ divyam āsādayati vaiṣṇavam /
yenātibhaktaḥ saṃsārādutrārayati saṃkaṭāt // Paus_31.154 //

kṛte kalaśadāne 'tha saktunā palalādinā /
maṇḍalādbāhyato dadyāt prādakṣiṇyena pauṣkara // Paus_31.155 //

sarvadigbhagavanbhūta ?baliṃ datrvā sahāmbunā /
satilodakam adhvājyagandhapuṣpānvitena ca // Paus_31.156 //

kāryā pitṛkriyā prāgvadodanenānalāgrataḥ /
bahirmaṇḍalavat kuṇḍād balidāne kṛte sati // Paus_31.157 //

ācamya pūjayitvājaṃ kumbhātkuṇḍācca maṇḍalāt /
kṣāntyātha bhuktaṃ pūjārthaṃ mānanīyo yathāvidhi // Paus_31.158 //

sāṅgaṃ saparivāraṃ ca dhūpayitvā yathākramam /
tat kṣāntiprārthanāṃ kṛtvā nirambukusumādikaiḥ // Paus_31.159 //

vahnipūjāṃ samāpādya namaskṛtya yathāvidhi /
tacchaktim ātmasāt kṛtvā hṛdā saṃhāramudrayā // Paus_31.160 //

visṛjya strukstruve kuryāt pariṣecanam ambunā /
yajñabhūmeḥ svaśirasi praṇītottham athodakam // Paus_31.161 //

atha dvābhyāṃ ca saṃhṛtya hṛdi tatsthitam acyutam /
staropasaṃhṛtiṃ kṛtvā madhukṣīrāmbunā tataḥ // Paus_31.162 //

saṃprāpya yarūvasudhāmānalīmapi padmaja /
sarvam ambhasi nikṣipya samāhṛtyārdhyapūrvakam // Paus_31.163 //

anugrahārthaṃ śiṣyasya anuyāgaṃ samācaret /
bhagavadyāgavatkāryaṃ yāgaṃ tenāpi vai guroḥ // Paus_31.164 //

dattvā śiṣyaṃ tato yāyād ātmayāge kṛte sati /
yathāvad adyaprabhṛti mantrārādhanam ācaret // Paus_31.165 //

mohālasyādikairdeṣairbuddhipūrveṇa cetasā /
nācartavyaṃ vibhoḥ putra parityāgaṃ hi pūjane // Paus_31.166 //

jape tathāgnibhavane snāne dāne yathodite /
stutipāṭhe yathā śāstracintane śravaṇe 'pi ca // Paus_31.167 //

vyākhyāne bhavyabuddhīnāṃ nārāyaṇaratātmanām /
śirasā dadhatām ājñāṃ kṛtvā pādābhivandanam // Paus_31.168 //

prāṇayātrāṃ tataḥ kuryāt naivedyaprāśanādikām /
kṛtopavāsā ye 'śranti prāpaṇaṃ pārameśvaram // Paus_31.169 //

saṃpradānāvaśiṣṭaṃ ca pūtadehā narāstu te /
vandanīyā narāṇāṃ ca mānyā vai siddhisantateḥ // Paus_31.170 //

anvātmatatrvaṃ vijñeyaṃ vihitaṃ tasya sarvadā /
ātmanaivātmasiddhyarthaṃ yāgamannena tena ca // Paus_31.171 //

sahayajñāvaśiṣṭena sāmbunā ca phalādinā /
anuyāgaṃ ca taṃ viddhiṃ ātmanātmani yatkṛtam // Paus_31.172 //

kurvanti bhojanāt pūrvaṃ pratyahaṃ prāśanaṃ tu ye /
tacchakrigrahaṇaṃ prāṇe prayojanavaśāt tu vā // Paus_31.173 //

bhāvabhaktisamāyuktāḥ sanmārgasthā dṛḍhavratāḥ /
aprayatnena te yānti dehānte padamācyutam // Paus_31.174 //

yeṣāṃ vratamidaṃ divyaṃ narāṇāṃ puṇyakarmaṇām /
te sarvavratināṃ mūrdhni tiṣṭhanti makhayājinām // Paus_31.175 //

mantrabrahmātmanoviṣṇoḥ samyagvidhiniveditam /
śubhaṃ tasya parijñeyaṃ matvā vāpamidaṃ punaḥ // Paus_31.176 //

idaṃ tadamṛtaṃ brahma idam āyuranaśvaram /
idaṃ jñānamidaṃ vīryamidaṃ tejastu vaiṣṇavam // Paus_31.177 //

idamindurakhaṇḍaṃ ca sthitam annātmanā svayam /
parjanyadasya bhagavān vyañjanasthitasiddhaye // Paus_31.178 //

hārdānalātmanā bhuṅkte adhyakṣaḥ parameśvaraḥ /
tacchaktyānugṛhītatvāt so 'haṃ prakṛtigaḥ pumān // Paus_31.179 //

evamannadamannādaṃ jñeyam annaṃ puraḥ sthitam /
bāhyataḥ svāñyadānena saṃbodham upayāti ca // Paus_31.180 //

yathā tathāmbunābhyeti dehastho hutabhuk prabhuḥ /
kāraṇaṃ rasam annasya ṣaḍguṇaṃ ṣaḍvidhasya ca // Paus_31.181 //

ātmabrahmā tataḥ tasmād īṣat kāraṇena tu /
sāṃmukhyam ātmanāṃ nītvā tato 'nnaṃ juhuyāt śanaiḥ // Paus_31.182 //

prāntaparvaiścaturdhā prāk cāturātmyavyapekṣayā /
turyāpekṣāvaśenaiva juhuyād vāhutitrayam // Paus_31.183 //

sahṛdā mūlamantreṇa bhuñjīyāt kavalaistataḥ /
prayatāsyakaraścānte pibenmantrābhimāntritam // Paus_31.184 //

toyaṃ taddhyānapādābjaparistrutamathāpi vā /
pratiṣṭitasya vā pūrvaṃ tadākṛtidharasya ca // Paus_31.185 //

yataḥ tatsarvam āpannaṃ sarvadoṣakṣayaṅkaram /
sarvopatāpaśamanaṃ sarvasaukhyapradaṃ sadā // Paus_31.186 //

pāvanaṃ sarvatīrthebhyo mantrebhyaḥ padmasaṃbhava /
atastu bhojanānte vai hārdāgnestarpaṇaṃ parā // Paus_31.187 //

bhāvabhaktiparo nityaṃ kaṃ pibed ājyadohavat /
brahmatīrthe tadā pāne dviḥ paṭhedvā catuḥ kramāt // Paus_31.188 //

datraśiṣṭasya cānnasya prāpaṇākhyasya vai tadā /
māhātmyam evam atulaṃ parijñeyaṃ yathoditam // Paus_31.189 //

yāgāvasāne yogyānāṃ bhaktānāṃ parameśvare /
pitṝṇāṃ tarpayen nityaṃ dayādvai prītaye vibhoḥ // Paus_31.190 //

yo vettyevaṃ mahattāṃ ca naivedyasyācyutasya ca /
vidhipūrvaṃ samaśrāti sayātyacyutasāmyatām // Paus_31.191 //

vratajñena jagadyonerbhaktena ca viśeṣataḥ /
prāṇavad rakṣaṇīyaśca prāṇebhyo nityameva hi // Paus_31.192 //

annadānādinā samyagvidhinānena śaktitaḥ /
parāṃ prītiṃ samabhyeti tasya vai parameśvaraḥ // Paus_31.193 //

mūrtamannaṃ paraṃ brahma pūjitaṃ pradadāti yaḥ /
bhagavat tatrvavetṝṇāṃ dattaṃ tenākhilaṃ bhavet // Paus_31.194 //

vrataparyantakāle tu sthāneṣvāyatanādiṣu /
puṇyeṣu sanmuddūrteṣu tithilagnāśriteṣu ca // Paus_31.195 //

kṛtvākṣayaṃ bhagavato datram akṣayyam eti ca /
satpātrāṇāṃ tadagre tu yena tuṣyatyadhokṣajaḥ // Paus_31.196 //

apātrāṇām abhaktānāṃ nāstikānāṃ durātmanām /
varjanīyaṃ prayatnena svānuṣṭhānapareṇa tu // Paus_31.197 //

strīśūdrāṇāṃ paśūnāṃ ca bhṛktānāṃ viśeṣataḥ /
sakāmo vātha niṣkāmo mantrajñaḥ sadvratasthitaḥ // Paus_31.198 //

mantrapūtaṃ hi naivedyaṃ niṣiddhānāṃ dadāti yaḥ /
siddho 'pi yāti pātivyamārurukṣustu kiṃ punaḥ // Paus_31.199 //

pauṣkara uvāca ---

jñātumicchāmi deveśa tattat saṃkṣepato yathā /
laukikaṃ yatrvayoddiṣṭaṃ bhagavaddharmasaṃgraham // Paus_31.200 //

śrībhagavānuvāca ---

dhanena dharmalabdhena bhūriṇālpena vā punaḥ /
adhikṛtyācyutaṃ devaṃ yadi vāpyaśubhaṃ śubham // Paus_31.201 //

bhagavatprītaye tviṣṭaṃ sadasyaiḥ tanmayaiḥ saha /
kratuvat svalphaladā svargadā yadyapi smṛtāḥ // Paus_31.202 //

sakāmānāṃ hi tatrāpi tena tatphaladāstu vai /
akāmānāṃ tu bhaktānāṃ nūnam acyutalokadāḥ // Paus_31.203 //

kṛcchracāndrāyaṇādīni tapāṃsi vividhāni ca /
kṛtāni bhagavatprītyai yathābhimatadāni ca // Paus_31.204 //

yāvajjīvādhikāraṃ tu yadebhyo 'bhimataṃ hi yat /
prītyarthaṃ parameśāya aṅgīkṛtam asvedadam // Paus_31.205 //

tatphalatyācireṇaiva divyajñānātmanā tu vai /
puṇyam āsādya vai kṣetraṃ tatra cāgatamavyayam // Paus_31.206 //

sthale vā patrapuṣpādyairyor'cayatyaniśaṃ vratī /
bhaktyā hyananyacittasatu dehānte tasya dehinaḥ // Paus_31.207 //

prasādād devadevasya sthitiḥ syāt sārvalaukikī /
pūjāṃ viṣṇuvad āpnoti yāvad jīvāvadhiṃ tu saḥ // Paus_31.208 //

dehāvasānasamaye śvetadvīpaṃ prayāti ca /
bhaktiśraddhāparo vidvān nārāyaṇaparāyaṇaḥ // Paus_31.209 //

tairvimānaiśca mārgeṇa hyacirādyān mahāmate /
suprasiddhaiḥ sugandhaistu hṛdyaiḥ puṣphalaiḥ śubhaiḥ // Paus_31.210 //

"arcirādyān mahāmate"ityantaṃ prathamo rāśiḥ ḥ-- paścāt "vibhavavyūha"ityupakramya"depādāmbupūrvaṃ tu tilasatphalacarvaṇam" ityantā ardhanyūnā ślokaviṃśatiḥ dvitīyo rāśiḥ-- atha ca "suprasiddhaiḥ"ityupastutya"tadbhūta darśite naiva mārgeṇa mahatā mune" ityantā ślokadvāviṃśatiḥ tṛtīyo rāśiḥ, ata ūrdhvaṃ"kṛtvā cāghrāya" ityupakramya ācādhyāyasamākṣi"caturtho rāśiḥ dvitīyakośavarge yathā--- prathama, dvitīya, tṛtīyarāśayaḥ yathāpūrva likhitāḥ caturthasya ārambhastu midyate yathā --- tṛtīyarāśeranantaraṃ punarapi dvitīyarāśim āntaṃ likhitvā tṛtīyarāśiṃ parityajya turīyarāśiranusyūtatayā samagrā likhitā vartate kośavargadvaye 'pi dvitīyatṛtīyarāśayoḥ vyutkrameṇa lekhanameva viparyāse hetuḥ-- atraivaṃ samādhiḥ---dvitīyaturīyarāśyoranālakṣitasandhibandhatayā sthitiḥ granthasya paripāṭī anusīvyati, na viśleṣayati ca, yaḥ punarantarā--- patitaḥ tṛtīyo rāśiḥ sa tu turīyeṇa rāśinā sākaṃ kathaṃcidapi nānvetuṃ śaknoti | pratyuta prathamena rāśinā samaṃ sughaṭitasundhānaḥ prāptāvasaraśca saṃpadyate | asmāt paraṃ dvitīyarāśiḥ sādhūpakramaḥ granthānupūrvīṃ puṣṇāti | ataḥ darśitānusāreṇa granthaparipāṭī saṃniveśitā | paramataḥ sudhiyaḥ pramāṇam |

yo'rcayatyacyutaṃ bhaktyā vane vā parvatāntare /
bahavo 'bhimatān kāmān prāpnotyaprārthitāṃstu vai // Paus_31.211 //

dehānte vāsavādīnāṃ saṃpūjyo bhagavāniva /
vaiṣṇavāyatane divye saiddhe vā pauruṣe tu yat // Paus_31.212 //

kuryāt karma dhiyā bhaktyā snānaṃ kṣīrādinā mahat /
śrīkhaṇḍāgurukarpūrabāhlikenānulepanam // Paus_31.213 //

sitapītāruṇairdivyairduttulairveṣṭhanaṃ ?tu vai /
śubhena sottarīyeṇa upavītena tu dvija // Paus_31.214 //

vibhave satyalaṃkāraiḥ sauvarṇai ratnarñjitaiḥ /
maṇḍayet ca tataḥ puṣpaiḥ snagvaraiścaraṇāvadhi // Paus_31.215 //

dhūpayed ājyasiktena guggulena śubhena ca /
prabhūtaiśca mahādīpaistilatailājyapūritaiḥ // Paus_31.216 //

abhuktāhatasuśvetarāñjitairvyativeṣṭanaiḥ /
garbhīkṛtatvagelādyaiḥ pūjayet tadanantaram // Paus_31.217 //

tato madhvājyayuktena dadhnābhyarcitam īśvaram /
naivedyairvividhaiḥ pūtairbhakṣyaiḥ saphalamūlakaiḥ // Paus_31.218 //

pānakaiḥ pāvanaiḥ svacchaiḥ śītalairmadhurādikaiḥ /
tvagelādyanviptairdhṛṣṭairdhūpakarpūravāsitaiḥ // Paus_31.219 //

nālikerodakopetaistarpaṇīyamanantaram /
naivedyācamanārthaṃ tu gandhodakamanuttamam // Paus_31.220 //

abhuktamahataṃ śuklamatha niṣpusanāmbaram /
atha cūrṇitakarpūraghṛṣṭaśrīkhaṇḍabhāvitam // Paus_31.221 //

sapūgaphalamutkṛṣṭaṃ tāmbūlaṃ vinivedya ca /
śālayaḥ śimbadhānyāditilāḥ siddhārthakāni ca // Paus_31.222 //

rocanā śrīphalaṃ puṣpaṃ dūrvā dhātrīphalaṃ dadhi /
dukūlamahataṃ śvetaṃ dakṣiṇāvartam ambujam // Paus_31.223 //

tamālādidalacchanne dhātūtthe vaidale 'pi vā /
pātre kṛtvārdhyapuṣpāḍhaye tatra madhye niveśya ca // Paus_31.224 //

hemamānaṃ hiraṇyaṃ ca svaśaktyā vātinirmalam /
jānunī bhūgate kṛtvā śirasāvanatena tu // Paus_31.225 //

ādāyottānapāṇibhyāṃ vinivedya jagatprabhoḥ /
saṃpūraṇārthaṃ sarveṣāṃ bhogānāṃ dvijasattama // Paus_31.226 //

yenāptiḥ sarvakāmānāṃ bhāvināṃ satphalārthinām /
paramātmani saṃyojyam akāmānāṃ hi yena vai // Paus_31.227 //

cāmakhyajanādīni bhogānyanyāni yāni ca /
śayanāsananiṣṭhāni tantrīvādyāni yāni ca // Paus_31.228 //

bhedīmṛdaṅgasatsaṅgaparyantāni mahānti ca /
tat prekṣya svadhiyā samyam cittānandapradāni ca // Paus_31.229 //

saṃbhave sati sarvāṇi manasā tadasaṃbhave /
śraddhābhaktivaśāccaiva yo yajavyamarājitaiḥ // Paus_31.230 //

svargādisatyaniṣṭhānāṃ bhuktvā bhogān yathecchayā /
tataḥ kālāntareṇaiva devīyecchāvaśena tu // Paus_31.231 //

tadbhūtadarśitenaiva mārgeva mahatā mune /
vibhavavyūhalokānāmāste kalpaśatān bahūn // Paus_31.232 //

jñānam āsādya tatraiva hyavatīryātha bhūtale /
layaṃ ca sahasā yāti bhagavatyamitātmani // Paus_31.233 //

śretrāyatanasattīrthavaśenācyutam arcanam /
uktam uddeśataḥ kiñcit bhaktānāṃ bhavaśāntaye // Paus_31.234 //

idānīṃ kā (la )ma ?māśritya harerārādhanaṃ śṛṇu /
bhaktānāṃ bhavanāśārthaṃ viṣṇvekaniratātmanām // Paus_31.235 //

prabhūtaiḥ pāvanairbhogairnyāyopāyasamārjitaiḥ /
yaṣṭavyaṃ śraddhayā bhaktyā puṇyeṣu divaseṣvatha // Paus_31.236 //

naimittikeṣu kāleṣu nityameva nirākulaiḥ /
divyāntarikṣabhaumākhyaśubhalagnakṣaṇeṣvapi // Paus_31.237 //

dvādaśīṣu viśeṣeṇa pakṣayorubhayorapi /
dineṣu deśarūḍheṣu vijñāteṣu āgamāntarāt // Paus_31.238 //

satkriyeṣu aviruddheṣu devatāntarapūjanāt /
payomūlaphalādyairvā parividdhādyavāsare // Paus_31.239 //

koṣṭhasaṃkṣālanārthaṃ tu pañcagavyaṃ tataḥ pibet /
bhagavadbimbapādāmbubhāvitaṃ parṇapātragam // Paus_31.240 //

suvarṇadarbhasadratnakṣālitenāmbhasā saha /
evaṃ kṛtopavāsaśca prāgvadārādhya keśavam // Paus_31.241 //

hiraṇyānnāmbugobhūmidānaiḥ kṛṣṇājinādikaiḥ /
niveditaiśca saṃtoṣya puṇḍarīkākṣam acyutam // Paus_31.242 //

tadājñāṃ śirasādāya yo yacchet tanmayasya ca /
bhaktyā phalārthino nūnaṃ labhettu bhagavatpadam // Paus_31.243 //

phalārthino 'sya ca punaḥ kalpakoṭiśatān bajūn /
divyabhāvaphalatvena phalavyāśu mahāmate // Paus_31.244 //

āyurārogyasadbhṛtyaputrapadārānvitasya ca /
lāgnaṃ (yāgaṃ )mauhūrtikaṃ karma taiyyaṃ yadapi vismṛtam // Paus_31.245 //

saśeṣaṃ prāk samāpādya sāvadhānena cetasā /
prāptāyāṃ puṇyavelāyāṃ karmaśeṣaṃ samāpayet // Paus_31.246 //

pūrṇāntam ardhyapuṣpādyairdattairhemagavādikaiḥ /
dvivāsaramaharvātra tridinaṃ ṣaḍahaṃ hi yat // Paus_31.247 //

dvādaśāhaṃ dvipakṣaṃ yat (ca )kṣapayitvā yathāvidhi /
vratāntavāsarātpūrvaṃ sahajāgaraṇādinā // Paus_31.248 //

japahomārcacadhyāna praṇāmaiḥ sapradakṣiṇaiḥ /
kathānakaistavaiḥ puṇyaiḥ kṣapaṇīyamatandritaiḥ // Paus_31.249 //

tataḥ prabhātasamaye rātrau vā puṇyavāsare /
prāṇāgnihavanāntaṃ ca snānapūrvaṃ samācaret // Paus_31.250 //

sūryodayaṃ vinā rātrau viruddhamaniśaṃ ( ?śanaṃ )dvija /
siddhānnaṃ kalpayitvā tu dvijānām udakānvitam // Paus_31.251 //

dadyācca bhagavatyagre susiddhaṃ haviṣā yutam /
devapādāmbupūrvaṃ tu tilasatphalaṃcarvaṇam // Paus_31.252 //

kṛtvā cāghrāya naivedyaṃ spṛśet punareva hi /
bhojanāt prāk samaśrīyād aśubhadhvaṃsanāya vai // Paus_31.253 //

vandanīyaṃ sadānandasukhasaubhāgyasiddhaye /
eṣad dinodayaṃ hyevaṃ vratajñairbhagavanmayaiḥ // Paus_31.254 //

vratādyadivasaṃ kāryamevaṃ vratadinasya ca /
varjanīyaṃ prayatnena prajāsadgatikāṅkṣiṇā // Paus_31.255 //

parapīḍadinaṃ śuddhamupādeyaṃ hi sarvadā /
purovartidināṃśena yuktaṃ gurutaraṃ tu tat // Paus_31.256 //

īṣadādyadinopetam upavāsadinaṃ yadi /
loke labdhapratiṣṭhaṃ ca tathātvena tu sarvadā // Paus_31.257 //

upavāsaparāṇāṃ tu na tad doṣapradaṃ bhavet /
niṣkāmānāṃ hi bhaktānāṃ vrataṃ vrataparāyaṇaḥ // Paus_31.258 //

phalārthināṃ tadbhavināṃ karmatantraratātmanām /
pratiṣiddhaṃ ca siddhatvād upavāse 'śane 'pi ca // Paus_31.259 //

tato 'ṅbhāvaṃ bhaktānāṃ natārthaṃ tatprayānti ca /
manaso yena kāluṣyaṃ na bhavatyacyutārcane // Paus_31.260 //

upavāsepyaśaktānāṃ karmabrahmaratātmanām /
parapīḍasamaṃviddhi sadānaṃ sarvamācaret // Paus_31.261 //

sopavāsavadavyasmin divase bhagavanmayaḥ /
itikartavyatāśaktaḥ prāptādevaṃ guruṃ yajet // Paus_31.262 //

santoṣpābhyarthyaṃ vai kṣāntiṃ vṛttyarthaṃ hi jagadguroḥ /
divasārdhasamānena tadūnenādhikena vā // Paus_31.263 //

yuktāmādyadinenaivaṃ purovartica vāsaram /
kṛtvā naktāśanaṃ nityaṃ yadi saṃkalpamācaret // Paus_31.264 //

phalaṃ sātiśayaṃ tasya upavāsāt tu jāyate /
sarvadānāvasānāntam āpādya vratavāsare // Paus_31.265 //

tasminnevātmayāgaṃ tu vidheyamupavāsinā /
tadvāsarakṣayācchaśvad viśveśe pūjanādinā // Paus_31.266 //

śiṣṭaṃ dine 'parasmin vai kṛtaṃ tadabhavaṃ bhavet /
virodhamanyathā si (vi )ddhi kṛtakṛtyasya dehinaḥ // Paus_31.267 //

akṣīṇasya parityāgāt prabhāvādagrahasya ca /
parapīḍatithiṣvevaṃ heyopādeyatāṃ purā // Paus_31.268 //

jñātvā tithīśanāthātmā vāsudevo 'cyutaḥ prabhuḥ /
pūjanīyo hi parvādau sopavāsaiḥ krameṇa tu // Paus_31.269 //

pakṣayorubhayoścaiva sitapakṣe tu vecchayā /
pitāmahātmā bhagavān tatrādya'hani padmaja // Paus_31.270 //

vidhivatpūjanīyaśca bhaktiyuktena cetasā /
evamabja dvipakṣeṇa ekapakṣārcane na vā // Paus_31.271 //

kṣapayitvā yathānyāyaṃ dānairhaimaiḥ svaśaktitaḥ /
vidhātrātmā dvitīyāyāṃ tṛtīyāyāṃ svayaṃ hariḥ // Paus_31.272 //

tataḥ saṃyamanātmāhaṃ (naṃ ?)caturthe ha(ri )ni mānayet /
pañcam amṛtātmānaṃ śaktiśaṃ ṣaṣṭhavāsare // Paus_31.273 //

saptamyāṃ jñānamūrtiṃ vai viśvātmā tadanantaram /
navamyām atha siddhātmā dharmātmā bhagavāṃsatataḥ // Paus_31.274 //

īśānātmātha deveśaḥ sūryātmā dikprakāśakṛt /
kāmātmātha trayodaśyāṃ kalātmātha mahāmate // Paus_31.275 //

bhagavān pitṛsaṃjñātmā bhedāstvete jagatprabhoḥ /
kāmyakarmādhikāreṇa nityaṃ cābhimatāptaye // Paus_31.276 //

pūjanīyor'dhyapuṣpādyairupahāraiḥ kriyānvitaiḥ /
pūjārtham ādyadivase brāhma (brahmā )ṇaṃ vatsaraṃ yajet // Paus_31.277 //

evaṃ hi vāgvibhūtyarthī devaṃ dhātāramavyayam /
mokṣavighnavināśārthaṃ hariṃ tatsiddhaye 'pi ca // Paus_31.278 //

adharmaśāntaye caiva yamaṃ saṃyamatāṃ tataḥ /
āyurārogyavṛddhyarthaṃ pañcamyām amṛteśvaram // Paus_31.279 //

yajecchakriprabhāvārthaṃ ṣaṣṭhyāṃ śaktīśam acyutam /
svasaṃvidāptaye samyak taddineśamathārcayet // Paus_31.280 //

prabhūtaye tu viśvātmā trividhāsvatha siddhiṣu /
prāptyathraṃ navamīnāthaṃ sadharmāvāptikṛttataḥ // Paus_31.281 //

daśamyāmarcanīyaṃ ca taddineśaṃ mahāmate /
ekādeśe 'hni vidyārthī vidyānāthamaheśvaram // Paus_31.282 //

mahattejaḥ prabhāvārthaṃ tadīśaṃ dvādaśe 'hani /
nānāstrīratnalābhārthaṃ trayodaśyāṃ ca tatpatim // Paus_31.283 //

kālātmā kālamṛtyūnāṃ vijaye 'tha yajetsadā /
śāntaye trividhasyātha ṛṇasya parameśvaram // Paus_31.284 //

evaṃ pañcadaśāheśo mānanīyaḥ sa sarvadā /
yadyapyuktaṃ tithīśānāmarcanaṃ tithiṣu dvija // Paus_31.285 //

naikāntināṃ tadvihitaṃ dvijānāmaphalārthinām /
ekādaśyāṃ hi vai teṣāṃ pakṣayorubhayorapi // Paus_31.286 //

parapīḍaṃ ca vihitaṃ tānniṣṭaṃ vā parāvṛtam /
tithīśvaradvayenaiva yadyapyuktaṃ tithidvayam // Paus_31.287 //

ekādaśyādikaṃ caivaṃ tathāpi dvijasattama /
gauṇam etanna mukhyaṃ ca mukhyatvena tadācyutam // Paus_31.288 //

na kevalaṃ hi tadyāvad vastujālaṃ hi cāparamṛ /
manavaścopadeṣṭāraḥ prapañcāsyāsya pauṣkara // Paus_31.289 //

evaṃ pravartitaṃ sarvaṃ bhaktānugrahakāmyayā /
pūrṇabhāveśvarapadāt supūrṇamaya (?mida )mudīritam // Paus_31.290 //

vratārtham upavāsānāṃ yena saṃvatsarasya ca /
saṃkalpamudakakṣepapūrvaṃ kṛtam akṛtrimam // Paus_31.291 //

tasya dvādaśame māse anuyāgāvasānikam /
dvādaśyāṃ vihitaṃ sarvam anayathā vātsaraṃ phalam // Paus_31.292 //

viphalaṃ nūnamāyāti trayodaśyāṃ samarcanāt /
icchayābhimatāyāṃ vai ekādaśyāṃ samācaret // Paus_31.293 //

trivargaphalasiddhyarthaṃ bhaktyā tāvatphalaṃ vinā /
ekarātrādikaṃ vipra vrataṃ vrataparāyaṇaḥ // Paus_31.294 //

sarvabhāveṣvasaktatvānnadoṣastasya jāyate /
yajane cātmayāge ca trayodaśyāṃ vinodayāt // Paus_31.295 //

pūrvapraharaparyantakālād vā dharmamiśritam /
ūnādhikaṃ tu praharaṃ dvādaśākhyaṃ yadā dvija // Paus_31.296 //

aṅgabhāvaṃ trayodaśyām upayātaṃ mahāmate /
anudyamenecchayā tu parihṛtya viśeṣataḥ // Paus_31.297 //

svabudhyā ca trayodaśyām itikartavyatāṃ caret /
pratyavāyo mahāṃstasya vihitaṃ vaiṣṇavasya ca // Paus_31.298 //

amantrajñasya devānām adhikaṃ dvijatarpaṇam /
mantrajñasyārcanaṃ homaṃ japadāne svaśaktitaḥ // Paus_31.299 //

prītaḥ samācaredyatnaṃ vratavāṃśca kriyā paraḥ /
saṃpadyate 'khilo yena mukhyakalpavidhiḥ sadā // Paus_31.300 //

bhaktyā saṃpratipannānāṃ vinā śāṭhyena māyayā /
vratināṃ mukhyataḥ samyaganukalayaṃ samaṃ smṛtam // Paus_31.301 //

sarvasya hṛdayastho vai devaḥ sarveśvaro hariḥ /
satyārthaṃ vetti vai bhāvaṃ phalaṃ yacchati tatsamam // Paus_31.302 //

suvarṇaṃ ratnamudakaṃ ṣaḍrasāni tilāni ca /
ājyopavītātapatramupānadvastragomahīḥ // Paus_31.303 //

straggandhadīpadhānayaṃ ca satphalaṃ kāmikāstvamī /
pradāya samudāyena kāmadāste bhavanti ca // Paus_31.304 //

kāmadhenughaṭaistasmād budhaśravaṇavāsare /
dvādaśyāṃ prīṇanīyaśca nimnasāgararakṣitau // Paus_31.305 //

sarvakāmāpraye devaḥ sarvasatvahitāya ca /
sarvadvandvavināśārthī pitṝṇāṃ tṛpataye ghaṭam // Paus_31.306 //

kāmadhenvākhyadānena anena parameśvaraḥ /
prayoti paramāṃ prītiṃ jagaduddharaṇodyataḥ // Paus_31.307 //

avekṣya deśakālādīn gṛhe vāyatane 'cyutam /
śraddhayābhyarcitaṃ taṃ tu pradattaṃ syād yathāvidhi // Paus_31.308 //

na cet kintvaṅgabhāvaṃ tu bhāvaśaktivaśāt tu vai /
dvijalaṃ yatra vā tīrthaṃ gaṅgāyamunasaṅgame // Paus_31.309 //

iti śrīpāñcarātre mahopaniṣadi pauṣkarasuhitāyāṃ

lokadharmo nāma ekatriṃśo 'dhyāyaḥ ||

|| śrī ||

atha dvātriṃśo 'dhyāyaḥ |

pauṣkara uvāca ---

bhagavan bhūtabhavyeśa nṛṇāṃ san mantrayājinām /
tadarcana parikhyāgād buddhipūrvāt tu kiṃ bhavet // Paus_32.1 //

śrībhagavānuvāca ---

mantrapūrvaṃ hi saṃkalpaṃ kṛtvā mantrasamarcane /
anirvedānmahābuddhe yāvadāyuṣa (ṣya )meva ca // Paus_32.2 //

saṃdiṣṭadevatānāṃ ca karmaṇā manasā girā /
yatnāt nirvahaṇīyaṃ tat śaktyāsvavibhavena ca // Paus_32.3 //

asvātantryād asāmarthyāt jāte vai sūtakādike /
vidhivat prārthanāpūrvaṃ gurum arcāpayet tadā // Paus_32.4 //

saṃyataṃ guruputraṃ vā bhrātaraṃ sahadīkṣitam /
kaniṣṭham athavā jyeṣṭham anyathā kamalodbhava // Paus_32.5 //

prāyaścittaṃ bhaved ghoraṃ prāksaṃkalpaparīkṣayā /
tadarbham itareṣāṃ vai mantramudrādikaṃ svakam // Paus_32.6 //

nākhyeyamatyaye prāpte samyaksiddhiparairnaraiḥ /
prakāśayati yo mohānmantramudrādikaṃ svakam // Paus_32.7 //

itareṣāmabhaktānāṃ tantra (bha )mantreśvaro dvija /
sahasiddhagaṇenaiva samabhyeti parāṅmukham // Paus_32.8 //

dattvā caiva mahāduḥkhaṃ tasmāt yatnena yājakaiḥ /
svamantraṃ gopanīyaṃ ca itikartavyatānvitam // Paus_32.9 //

muktvā guruṃ sutaṃ jāyāṃ tatśiṣyaṃ cāpyakṛtrimam /
nānyeṣāṃ sannidhau kuryān mantrasantarpaṇārcane // Paus_32.10 //

tatrāti kamalodbhūta itikartavyatāparaṃ (raḥ ) /
proccarenmanasā mantraṃ mantradhyānaṃ tu gopayet // Paus_32.11 //

nmudrākṣasūtraṃ ca yathā vai siddhibhāga bhavat /
evameva hi vai yena vinā mantraparigrahāt // Paus_32.12 //

devārcāṃ svagṛhe bhaktyā saṃskṛtya viniveśitām /
tasyārcane niyoktavyaḥ svasāmarthyādike sati // Paus_32.13 //

dvijendraḥ paṃcakālajñaḥ ṣaṭkarmaniratastu vā /
saṃbhave sati caitasya vṛttiṃ kuryāt ca śāśvatīm // Paus_32.14 //

śāśvataṃ bhavato yena aihikāmuṣmikaṃ phalam /
anyathā parodhena na bhayena na māyayā // Paus_32.15 //

devam arcāpayet prājño nitye 'pyākasmike 'pi vā /
susaṃpūrṇaphalaprāpteḥ sadvṛttyamlekṣaṇa // Paus_32.16 //

tadarthamarcanaṃ yena nityamaṅgīkṛtaṃ purā /
pratyavāyaṃ hi tallopāt tasya tat phalabhāga bhavet // Paus_32.17 //

nā vaktavyamatastasmād vṛttilopaṃ śubhepsunā /
kādācitketu vā nitye niyuktānāṃ hi vārcane // Paus_32.18 //

bahiḥ pratiṣṭhitānāṃ ca sthāpitānāṃ tu vā gṛhe /
vṛttiṃ bhuṅkte tu yāṃ yasya yannimittaṃ mahāmate // Paus_32.19 //

tannimitāt phalaṃ tasya saphalpādeva cākhilam /
tasmān na lopayed vṛttim ārādhanaparāyaṇaḥ // Paus_32.20 //

manasā mantramūrter vai arthināṃ gṛhamedhinām /
jñātvā hṛdayasadbhāva dvābhyāṃ vai devatā dvija // Paus_32.21 //

vidadhāti phalaṃ samyak pratyavāyaṃ karoti vā /
evaṃ jñātvā prayatnena śāstrasadbhāvam abjaja // Paus_32.22 //

nopekṣyā buddhipūrvā ca sāvalepena cetasā /
yā kācit cāturātmīyā mūrtirvā vaibhavī vibhoḥ // Paus_32.23 //

sā arcā tu śailakāṣṭhotthā paṭe kuḍaye ca citritā /
ātmaśaktyanusāreṇa sūtakādau sadārcane // Paus_32.24 //

lopaḥ sarakṣaṇīyaśca jñātvā kālaṃ kulotthi (?ci )tam /
kṛtvā svasvanivṛttiṃ ca śraddhāpūtena cetasā // Paus_32.25 //

tāvad arcāpayet yāvat - kālam abhyeti nirmalam /
kṣāntyartham arcanaṃ bhūyaḥ snānapūrvaṃ samācaret // Paus_32.26 //

hutvāgniṃ vidhivat bhaktyā gurvādīnāṃ ca dakṣiṇā /
prāyaścito 'nyathā viprabhaved ārādhakasya vai // Paus_32.27 //

anarcanāt tu devānāṃ kalitānāṃ gṛhāntare /
yasmād vyaktigatānāṃ ca devānām arcanaṃ nṛṇām // Paus_32.28 //

śubhapradaṃ hyevameva kiṃ punaḥ kamalodbhava /
vidhipūrvaṃ tu niḥśeṣaṃ sāmagrībhiḥ samanvitam // Paus_32.29 //

saha vai bhogasaṃpatyā bhaktyā saśraddhayā dvija /
nīti mārgagatenaiva buddhyā tu suviśuddhayā // Paus_32.30 //

mantra - mudrāsana - dhyānair devatānāṃ yadarcanam /
tadartha - siddhikṛt śaśvad yājakānāṃ yathāsthitaiḥ // Paus_32.31 //

evaṃ jñātvā nāvalepaḥ kāryaḥ saṃsāra - bhīruṇā /
anarcane tu devānāṃ kāmye naimittike 'bjaja // Paus_32.32 //

pratyahaṃ ca viśeṣeṇa tava (?)vighnaṃ yathā bhavet /
viprādīnāṃ ca bhaktānāṃ viprayogā dikāt tu vai // Paus_32.33 //

divyapitryocitaṃ snānaṃ kṛtvā tadanu pauṣkara /
prāṇāyāmaṃ japāntaṃ ca prādhānyenābhivartinām // Paus_32.34 //

mantrāṇāṃ ca mahat teṣāṃ siddhāntākhyāgamasya ca /
prāpyate tadanuṣṭhānāt sarvotkṛṣṭhataraṃ phalam // Paus_32.35 //

tathā ca kamalodbhūta jagatyasmin hi dṛśyate /
devāsura - manuṣyāṇāṃ vyavahāraṃ svabhāvajam // Paus_32.36 //

jātyuktaiḥ svapraṇair yuktā (?)varṇādyāśramiṇo 'khilāḥ /
purāṇa - smṛtipārajñā veda vedānta vedinaḥ // Paus_32.37 //

svakarmadharmaniratā munayo 'pi mahāmate /
na yānti paramāṃ siddhiṃ vinā mantra piragrahāt // Paus_32.38 //

saidhdāntikād anuṣṭhānāt tadvidhānāṃ ca sevanāt /
kiṃ punar lobha mohārthaṃ mānavā mandabuddhayaḥ // Paus_32.39 //

jñātvaiva yatnamātiṣṭhen mantrārādhana karmaṇi /
prasādane gurūṇāṃ ca siddhāntādyavagāhane // Paus_32.40 //

tanniṣṭhānāṃ yataḥ samyak kaivalyam amalekṣaṇa /
aparokṣam ato 'nyeṣāṃ śuṣkatarkaratātmanām // Paus_32.41 //

jñāna - karmaratānāṃ ca siddhayo vividhāstviha /
sarvathā yānti kaivalyaṃ śaśvad dehaparīkṣayā // Paus_32.42 //

pauṣkara uvāca---

nāthar (?tha )jñānānuviddhasya jñātumicchāmi sāṃpratam /
karmaṇo 'haṃ svarūpaṃ ca mantriṇāṃ yanmaharddhidam // Paus_32.43 //

śrībhagavānuvāca---

vācakāntāniviṣṭaṃ tu mantrakṛvyādikaṃ hi yat /
prayāti cāṅgabhāvaṃ tu bhogajāle hi mantriṇām // Paus_32.44 //

tat tadādau parijñeyaṃ nityamārādhakena tu /
śuddha - saṃvit - svarūpaṃ ca prasphurantaṃ svatejasā // Paus_32.45 //

viṣayendriyabhūtākhye nānā karaṇaśaktibhiḥ /
susaṃpūrṇaṃ prabuddhābhidnyagbhūtābhiḥ parasparam // Paus_32.46 //

yaccābhimānike rūpe bhoge vyaktiṃ vrajanti ca /
tat punar bhogakaivalya siddhaye svayameva hi // Paus_32.47 //

prasiddhaṃ lakṣaṇenaiva vapuṣā mantrayājinām /
samāyātyaṅgabhāvaṃ ca evaṃ nityaṃ sthitā sthitiḥ // Paus_32.48 //

sāṃprataṃ ca prabuddhaistu sā padmadalalocana /
kṣeptavyā bhāvanāpekṣo (?kṣā )vastu taccāsato na hi // Paus_32.49 //

satvaṃ syād bhāva mantreṇa sadbhāvaṃ kintu sādhanam /
āptavākya pradhānānām āgamaika ratātmanām // Paus_32.50 //

samyagacyuta bhaktyā vai nirmalīkṛta cetasām /
yathā jalatvaṃ vai vahner yuktibhir nopapadyate // Paus_32.51 //

evaṃ jalasya vahnitvaṃ na kadācit prajāyate /
yatra vā mantriṇā tābhyāṃ viparyāso 'bhidṛśyate // Paus_32.52 //

tadindrajālaṃ vai māntraṃ bhaktānāṃ śubhavartmani /
prerakaṃ kamalodbhūta nānā pratyayalakṣaṇam // Paus_32.43 //

jñānamūrtistu bhagavān bhaktānugrahakāmyayā /
bhuktvā bhogātmanāṃśena bhunakti svayameva hi // Paus_32.54 //

muktye yājakānāṃ tu dvividhaṃ vastusaṃgraham /
dvividhena tu bhedena tasmān nityaṃ samabhyaset // Paus_32.55 //

jñānayuktaṃ hi vai kartṛ karmaivaṃ suvilakṣaṇam /
yat prāptam āptavaktrt tu āgamānniścayīkṛtam // Paus_32.56 //

abhyarthanādinā mantraṃ yatkramāt samupāgatam /
mudrānvitaṃ mahābuddhe hyastitvenāpyalaṅkṛtam // Paus_32.57 //

tat pramādād abuddhānām anyakarmaratātmanām /
varṇādyaiḥ vyatyayībhūtaṃ viluptaṃ vā svarādinā // Paus_32.58 //

adhikaṃ vābjasaṃbhūta tat karotyāśubhaṃ sadā /
mantriṇām acirādeva tatrāpi kamalodbhava // Paus_32.59 //

atibhaktiprabhāvena vācasyānekarūpaṇiḥ /
saṃmukhīkaraṇādīnāṃ karmaṇā saṃprayojitam // Paus_32.60 //

tadanugrahasāmarthyāt vāñchitaṃ saṃprayacchati /
yasmāt sadbhakti bhūtānāṃ prapannānāṃ kramaṃ vinā // Paus_32.61 //

prasādameti mantreśastvacirād bhāvitātmanām /
kiṃ punar vai kriyā jñānasaṃpūrṇānāṃ tu pauṣkara // Paus_32.62 //

bhaktiśraddhāparāṇāṃ ca bodhitānāṃ ca deśikaiḥ /
vinā garvoktibhiḥ caiva vākyaiścittānurañjakaiḥ // Paus_32.63 //

samudrāṇāṃ ca mantrāṇāṃ upāyaṃ prāgyato mahat /
paraṃparāgataṃ caiva śāśvataṃ hi gurukramam // Paus_32.64 //

tataḥ sadāstikatvaṃ ca tat parigrāhiṇo dvija /
saṃyamaṃ bhaktipūrvaṃ tu sakriyaṃ tadanantaram // Paus_32.65 //

tataścaivāgamārthaṃ tu paścāt saṃvedanaṃ svakam /
buddhvaiva bhaktipūrvaṃ tu hyupāyair vividhaiḥ punaḥ // Paus_32.66 //

āptaḥ sadāgamajñaśca sevanīyaḥ sadaiva hi /
nityaṃ mantrapareṇaiva dṛṣṭādṛṣṭa phalārthinā // Paus_32.67 //

saṃbhave sati samyak ca pratyahaṃ tasya pauṣkara /
yogakṣemādikaṃ sarvaṃ cintanīyaṃ svaśaktitaḥ // Paus_32.68 //

yasmād asmin hi saṃsāre gurutvena pravartitam /
īśvarecchāvaśāt caivam acyutaṃ parameśvaram // Paus_32.69 //

tanmukhena mahābuddhe yaḥ prasarpitum icchati /
svamantraṃ bhaktimatyarthaṃ tadādau tasya[pauṣkara] // Paus_32.70 //

tat putrasya athavā bhaktyā anuyāgavidhau sadā /
nivedanīyaṃ pākāgraṃ parituṣṭhena cetasā // Paus_32.71 //

āstāṃ tāvan mahābuddhe svaguruṃ tatsutaṃ tuvā /
kramaviccāgamajño 'nya ekāntī vā trayīmayaḥ // Paus_32.72 //

kṛtāhnikaḥ susaṃtuṣṭaḥ śāntacinto hyanākulaḥ /
abhyarthito 'tibhakto vai cirakālaṃ mahāmate // Paus_32.73 //

svamantrasādhanākhyaṃ vā dvi ṣaḍaṣṭaṣaḍakṣaram /
jitantasaṃjñaṃ praṇavam ādyaṃ cāntaṃ sabījakam // Paus_32.74 //

evam ekatra saṃyojyam ūrdhvam aṅgārakṭavat /
sāṅgaṃ pāṇitale nyasya tadvijñānādināṃ tanau // Paus_32.75 //

tad ahaṅkāram ālambya yasya sānugrahaṃ gṛhe /
bhunakti tad anantaṃ vai jāyete tasya tatkṣaṇāt // Paus_32.76 //

maṇḍalādau tu mantreśo bhogair iṣṭastathākhilaiḥ /
tarpitaścāvnimadhye tu ājyādyairna tathābjaja // Paus_32.77 //

samabhyeti parāṃ prītiṃ yathācāryaśarīragam /
tasmān nimittam āśritya pratipakṣasya cāntare // Paus_32.78 //

tathā māsasya cābdasya māsaṣaṭkasya vā abjaja /
madhye 'bhyarcyaṃ viśeṣeṇa svamantraṃ gurusannidhau // Paus_32.79 //

pitṝṇāṃ prītaye paścād bhūtaye 'pi hi cātmanaḥ /
prapūjya deśikendraṃtu kālaṃ rātrikṣayāvadhi // Paus_32.80 //

pādasaṃvāhanāntaistu bhogaiḥ pādyārdhya - pūrvakaiḥ /
prasādya ca yathāśaktyā mātravittaṃ nivedya ca // Paus_32.81 //

anuvrajya mahābuddhe vrajantaṃ svagṛhādikam /
evaṃ saṃpratipannā ye mantrārādhana - karmaṇi // Paus_32.82 //

varṇā dvijendrapūrvāstu brahnacāri - puraḥsarā /
bhaikṣukāntāstu vai sarve siddhiṃ samupayānti ca // Paus_32.83 //

pauṣkara uvāca ---

purā yasyajagannātha mantramūrtir gṛhāntare /
ekā vā nekaṃ bhedotthā vidyate bimbalakṣaṇā // Paus_32.84 //

bhaktyā parigṛhītā prāk svayaṃ vā pūrvajair dvija /
niveśitā mantrapūrvaṃ nikṣiptā vā pareṇa tu // Paus_32.85 //

dhanenāptāthavānyasmād ayogyāt taskarādikāna /
sāṃprataṃ svaguror labdhā dṛṣṭādṛṣṭa prasiddhaye // Paus_32.86 //

cittaprasāda janako mantraḥ saṃsāraduḥkhahṛt /
sa ca tadviniyuktastu sāṅgaḥ saparivārakaḥ // Paus_32.87 //

ārādhakasya bhagavan vihitaṃ vā navādiśā /

śrībhagavānuvāca---

svayaṃ vyaktaṃ hi yad vipra tathā maragaṇair dvija /
sthāpitaṃ mantrasiddhestu ākāraṃ bhagavanmayaiḥ // Paus_32.88 //

tadadhiṣṭhita - mantrāṇāṃ saha tasya ca yojanā /
vihitā kamalodbhūta nṛṇāṃ sannidhisiddhaye // Paus_32.89 //

evaṃ saparivāraṃ ca na svamantraḥ sadā gṛhe /
mantrākṛtau tu cānyasmin yojanīyaḥ padādiṣapha // Paus_32.90 //

pūjanīyaṃ svamantreṇa lāñchanāṅgānvitena ca /
bimbasaṃruddha - mantraṃ ca tadvimuktamapi dvija // Paus_32.91 //

sarvā caiva svayaṃvyaktapūrṇānāṃ hi mahāmate /
niveśanaṃ hi mantrāṇām anyonyānāṃ guṇāvaham // Paus_32.92 //

nityaṃ yo yatacittastu mantrārādhana - karmaṇi /
dehasthaṃ kṣapayet śeṣaṃ karmabandham aśāśvatam // Paus_32.93 //

samaḥ sarveṣu bhūteṣu mantreṣu ca viśeṣataḥ /
niṣiddhaṃ tadvinā nyeṣāṃ svamantrasya niyojanam // Paus_32.94 //

kasyacit kutracit samyak yasmān manyākṛtau dvija /
prasīdati svamātmānaṃ śudhdajñānodayaṃ vinā // Paus_32.95 //

na niṣiddhaṃ svamantreṇa kvacid anyatra pūjanam /
prādhānyena svamārgā cca gṛhe vā nyatra maṇḍale // Paus_32.96 //

samāhṛtāṃ ca pūjārthaṃ mantratantrārcane sati /
svamantreṇa na doṣo 'sti tadvad āyataneṣu ca // Paus_32.97 //

mantreṇa bhinnamārgā cca pratimā maṇḍalaṃ tu vā /
adhiṣṭhitaṃ yadā tatra vihitaṃ darśanaṃ tu vai // Paus_32.98 //

puṣpadānaṃ svamantreṇa vyāpakena malātmanā /
cinmātratā - svarūpeṇa mantrāṇāṃ hi yato 'bjaja // Paus_32.99 //

aviśeṣaṃ hi sāmānyaṃ śabdabrahmamayaṃ vapuḥ /
dhyāna - nyāsādikaiḥ teṣo viśeṣastu parasparam // Paus_32.100 //

jāyate śabalaṃ bhīmam abhicāraphalapradam /
anugrahaparaṃ mantraṃ śabdabrahmamayaṃ svakam // Paus_32.101 //

yājya - yājakabhāvena samabhpeti tathābjaja /
saṃruddham api yat tūtra vyaktiśakti - dhiyā vinā // Paus_32.102 //

śabdabrahmātmanā tvāste tadaikyāt ca balaṃ kutaḥ /
paṭavyakti - dvayenaiva vinā aikyaṃ namaso yathā // Paus_32.103 //

dvābhyāṃ śabdasvarūpābhyām evam aikyam anugrahāt /
sujanma caivaṃ kṣobhasya viśeṣayajanaṃ vinā // Paus_32.104 //

svagṛhe maṇḍale yāge divyādyāyatane 'pi ca /

pauṣkara uvāca---

paraṃ mārgaṃ na paśyāmi jagatyasmin jaganmaya /
vāsudevātmakaṃ yasmāt sarvaṃ sthāvarajaṅgamam // Paus_32.105 //

śrībhagavānuvāca---

satyam etanmahābuddhe yathā saṃyoditaṃ tvayā /
kintu kriyāpravṛttasya jantor bhaktiparasya ca // Paus_32.106 //

hṛdayāvarjako (go )yatra viśrāmaḥ paramārthataḥ /
tat sanmārgo yāñakasya vaiṣṇavaḥ sa hi sātvikaḥ // Paus_32.107 //

svayameva pravṛttasya lokānugrahakāmyayā /
vibhavavyūhabhāvena svacchasat ṣaṅguṇātmanā // Paus_32.108 //

tasyopacaryate yena āgamenātha karmaṇā /
sanmārgaṃ viddhi taṃ vipra śaśvad brahma vibhūtidam // Paus_32.109 //

vibhurvibhavabhāvastha icchayā vitanoti yat //

prākṛtaṃ kṣetramāśritya tadguṇaṃ devatātmakam // Paus_32.110 //

tanmāyīyaṃ ca niḥśeṣajñānādyaiśchuritaṃ guṇaiḥ /
guṇātmakaṃ tu taṃ viddhi śabalaṃ nātinirmalam // Paus_32.111 //

tad vyañjakaṃ hi yat śāstram itikartavyatā ca vai /
asanmārgaṃ tu taṃ vipra viddhi pūrvavyapekṣayā // Paus_32.112 //

tasmāt parapadaprāpteḥ kāraṇaṃ paramaṃ smṛtam /
vibhavavyūhasaṃjñaṃ tu śāśvataṃ rūpam ācyutam // Paus_32.113 //

kṣiprameva prapannānāṃ jñānapūrveṇa karmaṇā /
dadāti satpadaprāptiṃ kartiṇāṃ bhāvitātmanām // Paus_32.114 //

kāmyānāṃ karmaṇāṃ prāptau hi acireṇaiva padmaja /
upāyaṃ nāparaṃ manye nityaṃ bhogābhilāṣiṇām // Paus_32.115 //

susūkṣma - nyūhavibhavaṃ muktvā sadbrahna - yājinām /
sāṃsārikaṃ phalaṃ heyaṃ svargādi - prāptilakṣaṇam // Paus_32.116 //

prārthyamānaṃ hi yajñādyaiḥ śaśvat tasmān na cāvyate /
ataeva hi māyīye nārādhyo devatāgaṇaḥ // Paus_32.117 //

samyam saṃpratipannaistu sanmārge paricodite /
tasmāt kamalasaṃbhūta prayatnena sadaiva hi // Paus_32.118 //

kuryād ārādhanaṃ bhaktyā mantrāṇāṃ hi yathākṣaṇam /
eṣām anugrahād duḥkhaṃ trividhaṃ kṣayameti ca // Paus_32.119 //

adhibhautikam ādhyātmam adhidevīyam abjaja /

pauṣkara uvāca ---

ārādhakānāṃ bhagavan mantrāṇāṃ śaśvad arcane /
sarvadā patrapuṣpādyaiḥ bhogaiḥ kiṃ phalamarcanāt // Paus_32.120 //

vistareṇārcanāt teṣāṃ bahubhiḥ kusumādikaiḥ /
kiṃ phalaṃ yājakānāṃ tu atra me saṃśayo mahān // Paus_32.121 //

śrībhagavānuvāca ---

phalasāmyaṃ dvijaśreṣṭha bhāvabhaktivaśāt sthitam /
daridrāṇāṃ ca bhaktānāṃ phalapuṣpādinā vinā // Paus_32.122 //

yatphalaṃ tad dvijāḍhyānāṃ nirannānāṃ tu cārcanāt /
sadāḍhyānāṃ ca bhaktānāṃ homādyair arcanāt phalam // Paus_32.123 //

yat tad viddhi daridraṇāṃ bhaktānāṃ kusumādikaiḥ /
kṣaṇasya ca samaṃ jñeyaṃ sadā horātralakṣaṇam // Paus_32.124 //

nṛpāṇāṃ ca daridrāṇāṃ kālaṃ yat tat kriyaśritam /
tatrāpi kamalodbhūta bhūtārtham avadhāraya // Paus_32.125 //

yathālabdhena śuddhena bhogajālena vai saha /
kartavyā dhāraṇā dhyānaṃ mantrāṇāṃ yatra pauṣkara // Paus_32.126 //

samudrāṇāṃ ca yogasya vistarāt nityameva hi /
tad yājakānāṃ yajanam acirād bhuktimuktidam // Paus_32.127 //

saṃkṣiptaṃ dhāraṇādyair yat tat kṛtam cāpyabhogadam /
saṃbhogair dhāraṇādyair yat saṃkaṭaṃ tat cireṇa tu // Paus_32.128 //

vidadhāti ca bhaktānāṃ bhogahīnaṃ paraṃ padam /
tasmāt śreyo 'rthināṃ nityaṃ bhuktimukti - phalāptaye // Paus_32.129 //

nirvyākudhilayā bhaktyā kālāṃśam avalabmya vai /
vimuktamanyair vyāpārair vidhivad ghaṭate yathā // Paus_32.130 //

susaṃpūrṇaṃ tu yajanaṃ dhāraṇādyaiḥ suvistṛtaiḥ /
bhogair yadyapi saṃpūrṇaiḥ saṃpattiḥ saha vai nṛṇām // Paus_32.131 //

tathāpi karmaniṣṭhānāṃ ādhikyaṃ cāsti pauṣkara /
bhogāpavargahṛt śāṭhyāt tannirāsāt kṛte sphuṭe // Paus_32.132 //

jāyete yājakānāṃ tu nāto (?tro )tsāhaṃ parityajet /
dravyasaṃpadvinā nityaṃ mantrārādhana - karmaṇi // Paus_32.133 //

paraṃ hi yasya vā bhāvo bhogavṛndasya pauṣkara /
bhogāpti phalaniṣṭhasya prathamaṃ cākṛtātmanaḥ // Paus_32.134 //

na punarmokṣaniṣṭhasya karmaṇaḥ śāśvatasya ca /
puruṣārthapradasyāśu khaṇḍanaṃ sadvivekinām // Paus_32.135 //

pauṣkara uvāca---

saṃsāriṇāṃ hi bhaktānāṃ nānākarmaratātmanām /
putradārādibharaṇe nityaṃ vyākulacetasām // Paus_32.136 //

vistareṇārcane teṣāṃ kathaṃ saṃpadyate 'cyuta /
anarcanāt tvayoddiṣṭa - phalaṃ vaikalyam uttamam // Paus_32.137 //

śrībhagavānuvāca ---

kramayuktaṃ hi yat karma tacca śreyaskaraṃ nṛṇām /
tasmāt tat na parityājyaṃ saṃkṣiptamatha vistṛtam // Paus_32.138 //

mukhyakalpaṃ hi vistāram anukalpam ataḥ param /
samatva ghaṭate kena hetunā kamalodbhava // Paus_32.139 //

tatrāpi cā śaṭhānāṃ ca bhaktānāṃ bhāvitātmanām /
vihitaṃ patrapuṣpādyaiḥ sabhogaiḥ vāgbhir arcanam // Paus_32.140 //

karmaṇām anusaṃdhānaṃ vinā kālāntareṇa tu /
kṣmā - jalānalavāyvākhyaṃ nābhasīyaṃ mahāmate // Paus_32.141 //

dhāraṇāpañcakāt caiva saṃkṣiptaṃ vihitaṃ dvayam /
dahanāpyāyanākhyaṃ yad ādehāt sarvaśuddhaye // Paus_32.142 //

parāpara - svarūpāt ca dhyānāt ekaṃ paraṃ mahat /
hṛnmantraṃ sarvamantrayāṇām upacārakriyāvidhau // Paus_32.143 //

karmaṇā samanaskaṃ ca praṇavādyaṃ mahāmate /
ekā hi ārādhyamudrā vai yogamantrasya sā smṛtā // Paus_32.144 //

smaraṇānnetrayormadhye svoccāraṃ niṣkalasya tu /
nati - praṇavagarbhābhiḥ svasaṃjñābhiryadarcanam // Paus_32.145 //

vidhivan mantramūrtīnāṃ tatparaṃ kṣiprasaṃjñitam /
bījair viśeṣitābhiḥ tad dvitīyaṃ sūkṣmalakṣaṇam // Paus_32.146 //

yallakṣaṇāmṛtaiḥ piṇḍaiḥ saha saṃjñābhir abjaja /
japāntam akhilaṃ karma mantrāṇāṃ tad bṛhat smṛtam // Paus_32.147 //

kṣipramādyāt ca kaivalyaṃ kiṃcit kālāntareṇa tu /
dvitīyād abjasaṃbhūta buddhipūrvakrameṇa tu // Paus_32.148 //

jñānādi guṇaṣaṭkaṃ ce ihaivādyaṃ prayacchati /
aṇimādi aṣṭakaṃ caiva dvitīyam amalekṣaṇa // Paus_32.149 //

samastabhuvanaiśvaryaṃ tṛtīyam acirāt tu vai /
sāmyaṃ niḥśreyasāvāpteḥ sarveṣāṃ kintu pauṣkara // Paus_32.150 //

kṣipraṃ lakṣaṇapūrveṇa kālena trividhena tu /
mahattaiva hi mantrasya svasaṃjñākhyasya yadyapi // Paus_32.151 //

tathāpi kamalodbhūta kṣiprapūrvādiker'cane /
bījaṃ vā piṇḍamantraṃ ca praṇavād anusaṃsmaret // Paus_32.152 //

ārādhyaṃ mantranāthasya hṛdādīnāṃ tathaiva ca /
anyeṣām antaraṅgākhyaṃ mantrāṇāṃ kamalodbhava // Paus_32.153 //

pradhānalakṣaṇānāṃ ca kamalāsanavartinām /
na virodhasti ataḥ anyeṣāṃ bījaiḥ piṇḍairvinā abjaja // Paus_32.154 //

vajraḷāñchana lokeśatadastrādhārartinām /
tathāsanākhya vighneśa pūrvāṇāṃ dvāravāsināma // Paus_32.155 //

brahmacāri - gṛhasthasya svatantrasya yaterapi /
kiṃ punastu gṛhasthasya vyāpāraniratasya cā // Paus_32.156 //

etad vai naiṣṭhikānāṃ tu taccittaniratātmanām /
sādhakānāṃ savittānāṃ hitam ekāntavāsinām // Paus_32.157 //

bhaktiśraddhāparaḥ samyaggṛhītvā yaḥ samācaret /
dadāti tatra manyātmā pūrvoktaṃ dvividhaṃ phalam // Paus_32.158 //

saha sādhakasiddhībhira nirvighnena mahāmate // Paus_32.159 //

iti śrīpāñcarātre sahopaniṣadi pauṣkara -
saṃhitāyām ārādhanalopavicāraḥ nāma
dvātriṃśo 'dhyāyaḥ ||

atha trayastriṃśo 'dhyāyaḥ

pauṣkara uvāca ---

navamūrteḥ parijñātaṃ pūrvaṃm ārādhanaṃ mayā /
nānātvenāpavargārthaṃ na jñātaṃ caturātmanaḥ // Paus_33.1 //

śrībhagavānuvāca ---

anujjhitasvarūpasya devasya caturātmanaḥ /
kevalasyārcanāt mokṣaṃ bhavete tad dvidhārcanāt // Paus_33.2 //

nānāphalāptaye brahmannānārūpadharasya ca /
nānātvenārcanaṃ bhūyaḥ śṛṇu samyagyathāsthitam // Paus_33.3//

vyāpakaṃ paramātmānam ādidevam adhokṣajam /
prāg arcanīyaṃ sarvatra pūjānte cāpi madhyataḥ // Paus_33.4 //

tataḥ prabhavayogena prākpatrādi samarcayet /
catuṣkaṃ saṃkarṣaṇādyaṃ kramānnārāyaṇāntima(ka )m // Paus_33.5 //

punarapyayayogena vandhyādhīrāpadāvadhi ? /
nārāyaṇādyaṃ yaṣṭavyaṃ saṃkarṣaṇāntameva hi // Paus_33.6 //

evam āgneyapadme tu pradyumnādyaṃ catuṣṭayam /
śabdabrahmādidevāntam arcanīyaṃ sadaiva hi // Paus_33.7 //

dakṣiṇe tu aniruddhādyaṃ garuḍāsanapaścimam /
vihitaṃ caiva vinyāsaṃ prabhavāpyayalakṣaṇam // Paus_33.8 //

nārāyaṇanṛsiṃhāntaṃ rakṣaḥpadmer'cayet tataḥ /
pratyag diksaṃsthite padme brahmādyaṃ kṣmādharāntimam // Paus_33.9 //

saṃkarṣaṇāvasānāntaṃ viṣṇvādyaṃ mārute 'mbuje

nṛkesariṃ varāhaṃ ca jñānādyodakṛdyudak ? // Paus_33.10 //

trayaṃ saṃkaṣaṇādyaṃ yat īśāne kṣmādharādikam /
prabhavenāpi ayenaiva mānanīyam ataḥ kramāt // Paus_33.11 //

navasaṃkhyam idaṃ vipra prathamaṃ yatprakīrtitam /
tadīyaṃ jāyate tasya prabhāvaṃ tat kamārcanāt // Paus_33.12 //

---------------------navamūrtimayaṃ mahat /
cāturātmyacaturvargaphaladaṃ bhāvitātmanām // Paus_33.13 //

nānāphalāpitara ācirāt jāyate ca phalārthinām /
svātantryeṇārcanāt nityam eteṣāṃ caturātmanām // Paus_33.14 //

yasya yasya caturmūrteḥ prathamaṃ yat prakīrtitam /
tadīyaṃ jāyate tasya prabhāvaṃ tatkramārcamāt // Paus_33.15 //

etāvad uktaṃ hi phalaṃ sanniveśavaśāt tu vai /
yataḥ pratihataṃ vīryam aiśvaryaṃ prabhavāpyaye // Paus_33.16 //

taṃ vipraṃ mantramūrtīnāṃ mantram apratimaprabham /
anantaṃ svaprakāśatvam anaupamyaṃ jagatprabhoḥ // Paus_33.17 //

parameśvaramūrtīnāṃ parijñānavaśāt sati /
anādinidhano 'nantaḥ karmiṇāṃ pratipattaye // Paus_33.18 //

taduttāraṇasidhyarthaṃ vyūhatām āgataḥ svayam /
prāṇecchāśabdakālakhyacaturātmatayā nava // Paus_33.19 //

aviśeṣasvarūpasya devasyaiva mahātmanaḥ /
nityasannihitāśeṣaśakternityoditasya ca // Paus_33.20 //

śabdavitsaṃbhavānandaviśeṣairgamitasya ca /
idaṃ uktaṃ mayā yogaṃ bhavināṃ bhavaśāntaye // Paus_33.21 //

aheyam api abhinnaṃ ca prapañcaṃ paramātmanaḥ /
satyarūpasya vai samyak kṣobhaṃ niśreyasapradam // Paus_33.22 //

yasya sāṃsārikī māyācakramicchāvaśāt punaḥ /
nirgatā yatra muhyanti ṛṣayaḥ sāmarā narāḥ // Paus_33.23 //

yāvannānugṛhītā vai deśikavyaktigena ca /
ṣāḍguṇyamūrtinānena pareṇa caturātmanā (naḥ ) // Paus_33.24 //

asyārādhanakāle tu bahirvā hṛdayāmbare /
kadambapuṣpavad vyaktiṃ saṃsmaret ṣaḍguṇojjvalām // Paus_33.25 //

bahvātmanā cārcakena caturvarṇamayena ca /
svareṇa vākṣareṇaiva kevalena sabindunā // Paus_33.26 //

bāhyopacāranāmnā tu suprasiddhena kenacit /
mukhyenābhimatenaiva manasaḥ tuṣṭidena ca // Paus_33.27 //

nyasyāṅgāni svakānyasya prāk saṃpūrṇaguṇāni ca /
svamantrairarcanenaiva sthānabhedaṃ vinābjaja // Paus_33.28 //

tasmin kadambakusumasadṛśe mantragolake /
dvādaśākṣaramantreṇa tvabhinnena tu sāṃpratam // Paus_33.29 //

vyaktim āpādya vai tasyāṃ punarvarṇakrameṇa tu /
aṅgopāṅgasthitiṃ kuryāt sthāneṣu hṛdayādiṣu // Paus_33.30 //

hṛdi mūrdhni śikhāyāṃ ca skandhyoḥ karamadhyataḥ /
netrayoḥ udare pṛṣṭhe deśe bāhudvaye tataḥ // Paus_33.31 //

urubhyāṃ jānuyugme ca pādayoḥtadanantaram /
tatra praṇavapūrvaṃ tu ṣaḍvarṇāstvāḍgikā matāḥ // Paus_33.32 //

ṣaḍupāṅgābhidhāstvanye eteṣāṃ lakṣaṇaṃ śṛṇu /
yat supratiṣṭhitaṃ śuddhaṃ sāmānyaṃ yad anāvṛtam // Paus_33.33 //

prabuddhaṃ bhāsvaraṃ nityaṃ jñānaṃ sākṣāt tad ācyutam /
svasya śaktisamūhasya balādyasyākhilasya ca // Paus_33.34 //

udayasthitisaṃhārakāraṇe 'ṅgātmanā punaḥ /
viśeṣatāṃ samāyāti svarūpam api cātyajan // Paus_33.35 //

mantreśāmāntraśaktīnām anantānāṃ tu tadvija /
nānāsāmarthyavargānāṃ hṛdayaṃ ratnadīpavat // Paus_33.36 //

ātmaprakāśakaṃ caiva balādīnāṃ tathā ca tat /
sarvātiśāyi caiśvaryaṃ yadguṇaṃ pārameśvaram // Paus_33.37 //

tacchiraḥ sarvamantrāṇāṃ śrīmad bhogāpavargadam /
yā bhūriśaktibhiḥ pūrṇā śaktirvai pārameśvarī // Paus_33.38 //

ūrdhvatejovahā śuddhā viddhi māntrī śikhā tu sā /
dhairyaṃ yannāparaṃ prāṇād ācyutaṃ dhṛtilakṣaṇāt // Paus_33.39 //

tad eva kavacaṃ viddhi mantrāṇāṃ hi balātmakam /
yad apratihataṃ vīryam aiśvaryaṃ prabhavāpyayam // Paus_33.40 //

tad vipra mantramūrtīnām astram apratimaprabham /
yadanantaprakāśatvam anaupamyaṃ jagatprabhoḥ // Paus_33.41 //

tannetraṃ tatparijñānāt dhāma cālakṣyate param /
hṛdā saha pralīnaṃ ca tatkeṣāṃcinmahāmate // Paus_33.42 //

svakaṃ ujjhitya vai kṣetraṃ jñānam uddīpayed sthitam /
mantrāṇāṃ netramantraṃ tu īśvarecchāvaśād dvija // Paus_33.43 //

kvacid aṅgacatuṣkasya antasthā (ñja )janavatprabhā /
vartate mūrdhapūrvasya ratneṣviva upāśrayam // Paus_33.44 //

vācakena vinā tasmāt tadīyājñāmayaprabhā /
bhagavatkarmakuśalaiḥ parijñeyārcanā ---tāḥ // Paus_33.45 //

ityāṅgikī sthitistāvat sarvatra nyāsakarmaṇi /
prakāśitābjasaṃbhūta tvaupāṅgaṃ niścayaṃ śṛṇu // Paus_33.46 //

kroḍīkaroti vai yena jñānadharmeṇa sarvadā /
vahirvā viṣayaṃ svalpam upāṅgam udaram ca tat // Paus_33.47 //

saṃsiddham upacarād vai anye 'pyevaṃ mahāmate /
upāyadharmavad yastu siddhimokṣavaśāt punaḥ // Paus_33.48 //

pṛṣṭhataḥ sarvadāne ca aiśvaryasya phalātmanaḥ /
pṛṣṭhasaṃjñām upāṅgaṃ tad dvitīyam amalekṣaṇa // Paus_33.49 //

dvyātmakaṃ hi yad ullāsaṃ vibhoḥ śaktyātmano dvija /
sutīkṣṇam atisaumyaṃ ca tad upāṅgaṃ bhujābhidham // Paus_33.50 //

vibhūtiśaktervyaktasya nānābījasya yanmahat /
rasaṃ vīryamayaṃ kṣetram ūrusaṃjñaṃ tadātmakam // Paus_33.51 //

yatsarvajñasya śaktervai vidyāvidyātmakaṃ vapuḥ /
jānvākhyaṃ tad upāṅgaṃ vai pañcamaṃ parikīrtitam // Paus_33.52 //

ācyutasthitiśaktiryat svaguṇaṃ hi vilakṣaṇam /
saṃdhārakatvam abjākṣa tat pādāhvam udāhṛnam // Paus_33.53 //

sṛṣṭisaṃsthitisaṃhāranyāse svātmani vā prabhoḥ /
dvādaśākṣarapūrvāṇāṃ pūrvāṅgopāṅgakalpanā // Paus_33.54 //

sā punaḥ svalpavarṇānām adhikākṣaravartinām /
hīnātiriktarūpāpi tad aṅgāḥ parameśvara // Paus_33.55 //

evaṃ bhajanti māṃ nityaṃ prakriyārthaṃ tu vai punaḥ /
svakṣetreṣu arcayen nāmnā natinā praṇavena tu // Paus_33.56 //

varṇādhikānāṃ mantrāṇām upāṅgeṣvidamācaret /
saha dvādaśamānaiva varṇena samudīraṇā // Paus_33.57 //

sāmānyaśabdabhāvena syād eva hṛnmayī sthitā /
akārādisvareṇaiva kādinā vā sabindunā // Paus_33.58 //

svakhyañjanamiśreṇa piṇḍībhūtena pāṇinā /
yatra dvijendra vihitaṃ vyaktidānaṃ purāṇiṣu // Paus_33.59 //

aṅgopāṅgamayī vyāptiḥ smartavyā vānyalakṣaṇā /
jñānāṅgopāṅganirmuktā mantrajñānaprabhātmikā // Paus_33.60 //

yā parā prakṛtirvāṇī cidrūpā nirmalāṃ parā /
pūritādhyakṣabhāvena niṣkalena mahātmanā // Paus_33.61 //

śarīram iva jīvena sthūlasūkṣmād vilakṣaṇam /
sthūlaṃ bhūtamatha tatra sūkṣmaṃ puryaṣṭakābhidham // Paus_33.62 //

dehastham ātmatattvaṃ tu bhogaṃ viṣayajaṃ yathā /
bhunakti tadvad ādatte pūrṇavyaktigataḥ prabhuḥ // Paus_33.63 //

sarvathā tu svamantreṇa mantreśaṃ mūrtisaṃsthitam /
bhogairjapaiḥ tathā stotrairvividhairvahnitarpaṇaiḥ // Paus_33.64 //

dānairviśeṣayāgaistu pitṛtarpaṇapaścimaiḥ /
netavyam atulāṃ prītiṃ prayogaiḥ prativācakaiḥ // Paus_33.65 //

mantreśasyārcanaṃ kuryāt kramāttadanu pauṣkara /
tanmūrtivācakādīnāṃ mantreśānāṃ hi mānanām // Paus_33.66 //

antaraṅgāṅgayuktānāṃ lāñchanānāmapi dvija /
bhogabhūmau tu tanmūrtau kintu bhogāvanestu te // Paus_33.67 //

yathoktalakṣaṇāḥ sarve dhyātavyāstu yathākramam /
mantramūrtau sadehe ca prasphuratkiraṇojjvalāḥ // Paus_33.68 //

yā parā prakṛtirmāntrī vaiśvarūpyāttu sā punaḥ /
nānānāmākṣaratvena nānāmūrtitvam eva ca // Paus_33.69 //

ato na vihitaṃ vitra mūrtidānaṃ pṛthak pṛthak /
mūlamantravad anyeṣāṃ mantrāṇāṃ pṛthag akṣaraiḥ // Paus_33.70 //

kāraṇānirgatāḥ kecidvacaktiśaktiguṇairyutāḥ /
pṛthak vyaktimayāḥ cānye mantranāthāstadicchayā // Paus_33.71 //

ekaḥ sarveśvaro 'nanto jīvānām anukaṃpayā /
nānāmantrasvarūpeṇa saṃsthitiṃ svecchayā yathā // Paus_33.72 //

prakṛtyekā tathā bahvī hyādheyānāṃ mahātmanām /
lokanāthecchayā vipra bahudhā saṃvyavasthitā // Paus_33.73 //

yā parā prakṛtirmāntrī vāsudevākhyalakṣaṇā /
ṣāḍguṇyavigrahā sarvaśaktitattvaguṇānvitā // Paus_33.74 //

kośabhūtatvam āpannā svayam ānandalakṣaṇā /
prakāśaikasvabhāve tu sūkṣme sve mantravigrahe // Paus_33.75 //

japāt saṃsmaraṇād yasya svavyaktisthasya pūjanāt /
tad abhinnaṃ paraṃ śāntaṃ param āpnoti tad vratī // Paus_33.76 //

evam ekatvam āpannaṃ yor'cayati acyutaṃ vibhum /
nityākṛtadha(?na )rastasya bhogamokṣau karasthitau // Paus_33.77 //

śuddhasaṃvitsvabhāvānāṃ jñānādiguṇināṃ tu vai /
svamantraśaktivyūhānāṃ vyaktaye parameśvaraḥ // Paus_33.78 //

svecchayā śabdaśaktiṃ svām anabhivyaktalakṣaṇām /
prakāśya cābjasaṃbhūta yasyāṃ mantramayaṃ vapuḥ // Paus_33.79 //

te sarvajñaguṇaiścātha mantraiḥ saṃproktalakṣaṇāḥ /
anugrahārthaṃ bhavināṃ nibadhnanti sthitiṃ sthirām // Paus_33.80 //

lipivyūhe tu vividhairbīja(?jaiḥ )piṇḍavad ātmike /
kevale 'pi ca saṃmiśre bhūrisaṃkhye japātmike // Paus_33.81 //

jñaśuddhiḥ cid adhiṣṭhātṛvaśād amarapūjitā /
yasyopacāramantratvam āmūlād upayānti ca // Paus_33.82 //

śabdadehāḥ punaḥ tu ete mantrā mananadharmiṇaḥ /
aparicyutarūpāśca nānātvam upayānti ca // Paus_33.83 //

nānākāravaśāccaiva nānāsattvavaśād api /
śraddhābhaktivaśānnānā nānāphalavaśāt punaḥ // Paus_33.84 //

nānājātivaśāccāpi nānādeśavaśāt punaḥ /
nānākālavaśād brahman nānāsādhanasaṃbhramaiḥ // Paus_33.85 //

mokṣaikaniratānāṃ ca narāṇām ātmasiddhaye /
viṣayākṣiptacittānāṃ bhūtaye bhavinām api // Paus_33.86 //

pauṣkara uvāca ---

tvayoktaṃ bhagavad yāgaṃ śuddhasattvasya karmiṇaḥ /
jitondriyasya bhaktasya mantrasiddhasya cācyuta // Paus_33.87 //

yogaṃ tattvajayārthaṃ vai jñātum icchāmi ahaṃ punaḥ /
vidhivad yat parijñānaṃ mantrajño labhate sthitam /
nivātācaladīpābhe samādhau pārameśvare // Paus_33.88 //

śrībhagavān uvāca ---

pradhānayogam uktaṃ te karmayogād anantaram /
tad gārhasthasya ca munervihitaṃ nānyayājinaḥ // Paus_33.89 //

tathā paramahaṃsasya lokabāhyasthitasya ca /
tattvayogaṃ ato vakṣye bhūmikābhinnalakṣaṇam // Paus_33.90 //

śuddhaye 'khilatattvānāṃ kṛtadīkṣasya pauṣkara /
śaśvat sākṣtāt tu karaṇe nānāsiddhivyapekṣayā // Paus_33.91 //

apavargāptaye caiva jñānāvaraṇaśāntaye /
śuddhasaṃvit svabhāvena paramātmani tiṣṭhati // Paus_33.92 //

citprakāśasvarūpeṇa mantrātmani mahāmate /
vibhavavyūhayogena karmaṇācchādya saṃsthitaḥ // Paus_33.93 //

vyāptaḥ pareṇa vibhunā sarvaśaktyātmakena tu /
yam ācchādya sthitaḥ samyag bodhyaṃ taṃ sarvadābjaja // Paus_33.94 //

asaṅkīrṇam asaṃkhyaṃ ca vāsanāśatavāsitam /
guruṇā anugṛhītasya mantraikaniratasya ca // Paus_33.95 //

samagraṃ tattvajālaṃ tad vinivartati nānyathā /
atastu labdhalakṣeṇa karmatantraratena ca // Paus_33.96 //

nityaṃ tattvajayaṃ kāryaṃ svarūpaprāptaye tu vai /
vyāpakaḥ sarvaśaktyātmā samārādhya vibhāvya ca // Paus_33.97 //

tattvādhiṣṭhātṛbhāvena āpādān mastakāvadhi /
jñātavyaṃ sthānabhedena dīkṣāyāṃ kathitaṃ yathā // Paus_33.98 //

kadalīpuṭhavaccātha tato modakavad dvija /
tajjāyārtha samabhyasya yogam evam tridhā amalam // Paus_33.99 //

kintu cābhyā (bhyaḥ?)samānasya ?moham āyā(?ye )ti sāṃpratam /
nidrālasyaśramaśvāsaśūnyadṛṣṭitvam abjaja // Paus_33.100 //

ṣaṭkośalakṣaṇaṃ viddhi savighnaṃ te tadātmanā /
niścayāt tad jayed etad astradhyānād japād api // Paus_33.101 //

prāṇādīnāṃ tu vāyūnāṃ kṛtvā tu vijayaṃ purā /
sukhāsanopaviṣṭastu gurvaṅghriṃ vandayed dhiyā // Paus_33.102 //

vyāpakatvena cārādhya nyastvākāraśarīragam /
tataḥ tādātmyam ālambya cittaṃ bāhyastham ācaret // Paus_33.103 //

hṛtpuṇḍarīkamadhye tu tridhāma bhuvanodare /
praṇavenāparaṃ brahma sarvaśaktimayaṃ dvija // Paus_33.104 //

abhyasyābhyāsayogena prathamaṃ bhāvayet tataḥ /
kuryāt tattvajayābhyāsaṃ vidhinānena vai dvijaḥ // Paus_33.105 //

praṇavādyantaruddhena hṛdā saṃjñāpareṇa vā /
sahasraraśmiṃ dhyāyed vai tattvajālaṃ pṛthak pṛthak // Paus_33.106 //

japād vilayam āyāti tattvajñānaṃ śanaiḥ śanaiḥ /
ādhāraṃ praṇavaṃ śabdaṃ hṛnmantraḥ tanmaye tataḥ // Paus_33.107 //

tattvato bhavahṛt śabdaṃ tatsaṃjñaṃ praṇavodare /
svātmānaṃ praṇavaṃ śabdam ātmānandamaye harau // Paus_33.108 //

evaṃ krameṇa kṣmādīnāṃ tanmantrāṇāṃ jayaṃ dvija /
kuryāt svakaraṇānāṃ ca indriyāṇāṃ parājayam // Paus_33.109 //

iti tridaśakaṃ jitvā tattvānāṃ cāvyayena tu /
tato manaḥ tu ahaṃkāraṃ buddhiṃ guṇagaṇaṃ kramāt // Paus_33.110 //

tamo rajaḥ sattvasaṃjñaṃ dhyātvā japtvā parityajet /
sūkṣmaṃ saṃdhātasaṃjñaṃ tu svaguṇebhyo vilakṣaṇam // Paus_33.111 //

sākṣātkṛtvātha saṃtyajya avyaktaṃ ca jayet tataḥ /
kāraṇaṃ yat prapañcasya asyoktasyāparasya ca // Paus_33.112 //

nānāmatiniviṣṭasya svavikalpotthitasya ca /
kālatattvam ataḥ cintyaṃ bhūtabhavyabhavātmakam // Paus_33.113 //

suddhikṛd yad anantasya sadasad-lakṣaṇasya ca /
prapañcasya mahābuddhe dhyātvā evaṃ tritayaṃ tyajet // Paus_33.114 //

upāyalakṣaṇaṃ dharmaṃ catuḥ saṃkhyaṃ hi lakṣaṇam /
jñānakriyecchātrāṇākhyaśaktisaṃjñaṃ hi śāśvatam // Paus_33.115 //

sākṣāt kuryād japād dhyānād yogābhyāsād athordhvataḥ /
upādeyam ato brahman samūhaṃ vyāpakaṃ dhruvam // Paus_33.116 //

saptasaṃjñaṃ padaṃ divyaṃ dhyātavyaṃ karmaśāntaye /
śabdabrahmāvasānaṃ ca jñātavyaṃ ca sadoditam // Paus_33.117 //

śabdabrahmasvarūpasya parasya paramātmanaḥ /
amūrtasya ca tanmūrteḥ sthitiḥ sā ṣaḍguṇātmikā // Paus_33.118 //

śabdabrahmana samabhyasya guṇaṣaṭkād anantaram /
anuccāryaṃm avarṇaṃ taṃ nirāvaraṇam asvaram // Paus_33.119 //

sadbrahmavācakaṃ tad vai vāṅmayātītam acyutam /
svakhyañjanarūpāśca sarveṣāṃ mūrtivācakāḥ // Paus_33.120 //

svaviśeṣācca bahavo daśūlakṣaṇalakṣitāḥ /
akṣarasvaravarṇākhyaghoṣa(ṣo?)rāgasvarātmakāḥ // Paus_33.121 //

dhvaniḥ kūṭastathā sphoṭavisargāntā mahāmate /
ebhyaḥ saṃkīrṇarūpābhyo yatne vākyatarātmanā // Paus_33.122 //

āmokṣāt sarvasiddhīnāṃ pradātā siddhibhāg bhavet /
dhyātā tasmin hi niṣṇātaḥ paraṃ brahmādhigacchati // Paus_33.123 //

samyagvetti tadābhyāsāt svārādhyenānurañjanāt /
vilakṣaṇaṃ ca tad dhyānaṃ dhyānādhyātmakam abjaja // Paus_33.124 //

prakāśānandarūpe ca nānābhūtaṃ hi yad bahiḥ /
te dve sacchabdanāthasya ūrmiḥ sūkṣmatamā amalā // Paus_33.125 //

yathā saha samaṃ yāti tattvajñastu avyaye pade /
ātmalābham ataḥ prāpya parasmāt parameśvarāt // Paus_33.126 //

jñānakarmaratānāṃ ca śraddhāsaṃyamasevinām /
āstikānāṃ jitākṣāṇāṃ sadbhaktānāṃ sadā bhavet // Paus_33.127 //

na etad vācyaṃ abhaktāya nāstikāya kadācana /
na kutarkaṃ atiṣṭhāya karmabrahmojjhitāya ca // Paus_33.128 //

ā prabhātāt niśāntaṃ ca vyāpāraṃ pārameśvaram /
lokātītāstu ye viprāḥ teṣāṃ tad hṛdayaṃgamam // Paus_33.129 //

laukikavyavahārasthā bahavo 'nye ca neśvarāḥ /
śūnyabrahmaikaniṣṭhāya vākprapañcadhiyānvitāḥ // Paus_33.130 //

pauṣkara uvāca ---

tattvagrāmasya bhedaiśca heyopādeyalakṣaṇam /
jñātum icchāmi vidhivat tan mamā cakṣva śāśvata // Paus_33.131 //

śrī bhagavān uvāca ---

yathā kṣīrasya vai snehaṃ bhedena na tu vartate /
evaṃ hi viddhi sarveṣāṃ tattvānāṃ parameśvaraḥ // Paus_33.132 //

ekatvena pṛthaktvena samādhau proktam abhyaset /
kevalaṃ hi yathāpūrvam udviṣṭaṃ ca tadāptaye // Paus_33.133 //

ākṣiteḥ karaṇagrāmam indriyākhyagaṇānvitam /
uttamavyaktaparyantaṃ prapañcaṃ tad anaśvaram // Paus_33.134 //

nānāmūrtisamākhyaṃ ca bhogakṣetraṃ hi karmiṇām /
sukhaduḥkhaguṇopetaṃ mohamāyāmayaṃ dṛḍham // Paus_33.135 //

ajñānaṃ tu tadāsaktervardhane tu kṣaṇāt kṣaṇam /
jñānād vilayam āyāti tasmāt nityaṃ hi tad dvija // Paus_33.136 //

heyabhāvanayā cintyam upāyaṃ yadyapi sphuṭam /
siddhīnām ātmalābhe tu tatrāpyasthiram eva tat // Paus_33.137 //

sāram ādāya vai tasmātsādhanaṃ yogasiddhaye /
manobuddhirahaṅkāraḥ sattvaṃ sattvavatāṃ vara // Paus_33.138 //

catuṣkam udaṃ avyaktaṃ brahmaprāptyā nivartate /
athopakaraṇaṃ divyaṃ pañcaśaktyopalakṣitam // Paus_33.139 //

kālajñānakriyākhyecchāprāṇasaṃjñaṃ mahāmate /
aheyam aparaṃ nityaṃ karmaṇyānāṃ ca siddhikṛt // Paus_33.140 //

tattvavṛndasya vijaye guṇaṣaṭkopalabdhaye /
cāturātmyaparijñāne śabdabrahmāptaye tu vai // Paus_33.141 //

prakāśānandalābhe tu nirvikalpapadāptaye /
navaprakāreṇānena prākprāptena gurormukhāt // Paus_33.142 //

prākṛtenācyutīyena sādhyasādhanavastunā /
tad nāsti yad na ca āpnoti sākṣātkārāttu sādhakaḥ // Paus_33.143 //

siddhadhyāna jayāt svaṃ svaṃ phalaṃ yacchati vai sadā /
etasmāt kāraṇāt sādhyaṃ sādhyasyānyasya sādhanam // Paus_33.144 //

tacca jñānādikaṃ ṣaṭkaṃ brahmatattvavilakṣaṇam /
aṇimādyaṣṭakaṃ caivam ato 'nyaṃ rocate hi yat // Paus_33.145 //

prabhavaḥ pralayaśvaiva aiśvaryaṃ sarvatomukham /
ādhyātmam ādhidaivatyam ādhibhūtātmanā dvija // Paus_33.146 //

tattvābhyāsasamādhau tu jñātavyaṃ tattvacintakaiḥ /
śabdabrahmapadād eva kṣityante tattvasaṃgrahe // Paus_33.147 //

adhyātmaṃ paramaṃ brahma sāmānyaṃ viddhi sarvadā /
jñātavyam adhidaivaṃ ca seśvaraṃ praṇavaṃ tathā // Paus_33.148 //

svaṃ svaṃ svabhāvaṃ sarvasya sthūlasūkṣmaparātmakam /
vijñeyam adhibhūtatvaṃ sākṣātkamalalocana // Paus_33.149 //

sāmānyam etat sarvatra dhyeyam adhyātmapūrvakam /
saviśeṣam ayo vakṣye śruṇuṣvaikāgramānasaḥ // Paus_33.150 //

nistaraṅgaṃ paraṃ brahma śabdabrahmaṇi akṛtrime /
adhyātmaṃ dvija boddhavyaṃ mantrakoṭyā hyanekaśaḥ // Paus_33.151 //

adhidaivatyabhāvena tasminneva sadā sthitāḥ /
adhibhūtaṃ tu boddhavyaṃ tad vāktttvacayaṃ tu yat // Paus_33.152 //

adhyātmaguṇaṣaṭkākhyaṃ śabdabrahma yathoditam /
cāturātmyaṃ parijñeyam adhidaivam anākṛti // Paus_33.153 //

śaktivyūham asaṃkhyaṃ yad guṇebhyaḥ pravadanti tu /
tadviśeṣasvarūpaṃ ca ādhibhūtaṃ tu viddhi tat // Paus_33.154 //

prāṇaśaktestu cādhyātmaṃ ṣāḍguṇyam akhilaṃ hi yat /
adhidaivatam abjākṣo vāsudevaḥ sanātanaḥ // Paus_33.155 //

adhibhūtam apānādyā vāyavo viśvadhārakāḥ /
icchāśakteḥ paratvena sthitaṃ jñānabaladvayam // Paus_33.156 //

jñeyaṃ tad adhidaivaṃ ca paraḥ saṃkarṣaṇaḥ prabhuḥ /
sāmarthyam adhibhūtaṃ ca sarvatattvāśritaṃ hi yat // Paus_33.157 //

dvayam aiśvaryavīryākhyam adhyātmaṃ viddhi pauṣkara /
kriyāśaktestu daivatyaṃ pradyumnaḥ parameśvaraḥ // Paus_33.158 //

mahatprakāśaprasaram adhibhūtaṃ sadoditam /
tejaḥ śaktirdvijādhyātmam avyaktam amalekṣaṇa // Paus_33.159 //

arkenduvahnitritayaṃ daivataṃ parikīrtitam /
guṇatrayam asaṅkīrṇam adhibhūtaṃ mahāmate // Paus_33.160 //

guṇatrayasya cādhyātmaṃ saṅghātakaraṇaṃ svakam /
sattvasya daivataṃ vahnī rajasaḥ tvaṃ amṛtātpa(?spa)dam // Paus_33.161 //

tamasastapano viṣṇuḥ satva (?tve )[jñānā]dhibhūtatā /
rajasyarāgo vijñeyam adhibhūtaṃ mahāmate // Paus_33.162 //

mahāmohaṃ hi tamasastvadhibhūtaṃ prakīrtitam /
adhyātmaṃ cetano buddherdharmaṃ sadadhidevatā // Paus_33.163 //

sa vai rāgaṃ ?dvijaiśvaryam adhibhūtaṃ tadātmakam /
ahaṅkārākhyatattvasya buddhiḥ adhyātmam abjaja // Paus_33.164 //

adhidaivaṃ parijñeyaṃ kālavaiśvānaro mahān /
mahattvam adhibhūtaṃ ca manaso 'tha nirucyate // Paus_33.165 //

adhyātmaṃ tu ahaṅkāro nṛvarāhaḥ prajāpatiḥ /
vijñeyam adhidaivaṃ ca saṃkalpaṃm adhibhūtatā // Paus_33.166 //

pañcānām indriyāṇāṃ tu adhyātmaṃ ca manaḥ smṛtam /
kālātmadaivataṃ viddhi adhibhūtaṃ sukhādikam // Paus_33.167 //

vāgādīnāṃ dvijādhyātmaṃ vyūhaṃm indriyakaṃ tu yat /
adhidaivaṃ tu boddhavyaṃ viśvarūpākhyam acyutam // Paus_33.168 //

vyāpāram adhibhūtaṃ ca aṣṭayonyātmakaṃ hi yat /
tanmātrāṇāṃ sabhūtānāṃm adhyātmam amalekṣaṇa // Paus_33.169 //

sūsūkṣmaṃ karaṇavyūham adhidaivaṃ nibodhatu /
vaibhavaṃ bhagavadvyūhaṃ vicitraṃ viddhi padmaja // Paus_33.170 //

boddhavyaṃm adhibhūtaṃ ca tattvabhūmijayaiṣiṇām /
uktam adhyātmapūrvaṃ yat tritayaṃ yogasiddhaye // Paus_33.171 //

prabhāvena krameṇaiva tatpunaḥ caturānana /
āpyayena krameṇaiva abhyastaiḥ sarvayoginām // Paus_33.172 //

ā (kṣiteḥ?)sarvaśaktyātmā padaparyantaṃ ācyutam /
tattvabuddhanirāsārthaṃ yogābhyāsaṃm idaṃ smṛtam // Paus_33.173 //

bhavet tattvajayād bhinnaṃ phalaṃ tattvaṃ phalarthinām /

iti śrīpāñcarātre mahopaniṣadi

pauṣkarasaṃhitāyāṃ tattvasamākhyānaṃ nāma

trayastriṃ'dhyāyaḥ ||

atha catustriṃśodhyāyaḥ

śrībhagavānuvāca ---

kṣetre vāyatane divye tīrthoddeśena saṃkutne /
kṣudradmāṇivimukte ca vane tūpavane śubhe // Paus_34.1 //

bhūgṛhe vā gireḥ śṛṅge gupte devagṛhāntare /
svāsthyaṃ matvaikadeśe vā goṣṭhe dvijaparigrahe // Paus_34.2 //

ardharātrād atikrānte kāle kamattrasaṃbhava /
khamantrasyāgratastveva tattvābhyāsaṃ samācaret // Paus_34.3 //

tatra śrramajaye ttrabdhe dattvārdhyaṃ mantramūrdhani /
ghaṇṭāśabdasamopetaṃ dhūpaṃ dattvā mahāmate // Paus_34.4 //

stutvā pradakṣiṇīkṛtya śucisthāne tu sāstare /
kṛṣṇājinapraticchanne kutape kambale tu vā // Paus_34.5 //

nidrāṃ santyajya vai brahman pāvane śayane sthitaḥ /
brāhme muhūrte cotthāya pañcāṅgaṃ snānam ācaret // Paus_34.6 //

plavane vāpsu madhye vā sandhyāṃ kṛtvā yathāvidhi /
tasyāgrataścopaviśya nirmalaṃ darpaṇaṃ dvija // Paus_34.7 //

darśayitvopasaṃhṛtya mantraṃ hṛtkamalodare /
pratiṣṭhitaṃ nitya mantraṃ vinā sthala jalātmakān // Paus_34.8 //

mantrān kriyāṅgasaṃruddhān saṃhṛtya tadanantaram /
śeṣamardhyādikaṃ sarvaṃ bhuktapūrveṇa vai saha // Paus_34.9 //

pāṇinā toyapūrṇena viṣvaksenāya cārpya ca /
prāgvad abhyasi nikṣipya samāhṛtya tadākhilam // Paus_34.10 //

svadehādupasaṃhāramantrāṇāmapi cācaret /
manasātmani viprendra kuryād bhogārjanaṃ tataḥ // Paus_34.11 //

bhagavadyāgasidhyarthaṃ śuddhena draviṇena ca /
yācayitvā ca pātrebhyo vaiṣṇavebhyo hi nānyathā // Paus_34.12 //

pauṣkara uvāca ---

atyarthena jagannātha bhūyobhūyaḥ praśaṃsasi /
bhogebhyo dhūpadānaṃ ca ghaṇṭādhvanisamanvitam // Paus_34.13 //

mahattāṃ jñātumicchāmi pramāṇaṃ lakṣaṇaṃ tathā /
yathāvad dhūpaghaṇṭābhyāṃ dhūpāgnerdhārakasya ca // Paus_34.14 //

svarūpaṃ dhūpadhūmasya lakṣaṇaṃ pratyudīryatām /

śrībhagavānuvāca ---

śabdabrahmaikadehāyāḥ lakṣaṇaṃ kamalodbhava /
pramāṇamatiśuddhaṃ ca saprameyaṃ nibodhatu // Paus_34.15 //

samamardhasamaṃ jyeṣṭham āyāma(dhama?)m atha madhyamam /
tattribhāgasamaṃ viddhi caturthāśaṃ tu kanyasam // Paus_34.16 //

tribhāgena taducchrāyād dvā daśāṃśānvitena tu /
pramāṇena tu vistāraṃ trividhaṃ tu vidhīyate // Paus_34.17 //

kṛtvā sūtraparicchinnaṃ prākpratyagdakṣiṇottaram /
caturaśrāyataṃ kṣetram evamāpādya vai purā // Paus_34.18 //

tiryagūrdhvagataissūtrai bhaṅktvā saṃpūryate ?tataḥ /
tatra pañcordhvasūtrāṇi dadyād ekādaśāni ca // Paus_34.19 //

bhujākhyāni ca vai yāni vibhāgam atha me śṛṇu /
sārdhaistu pañcabhirbhāgaiḥ śabdakṣetraṃ vidhīyate // Paus_34.20 //

tatra cakraṃ ca kamalaṃ sarvadaśyaṃ prakalpya ca /
śaṅkhaṃ kamalasaṃbhūtaṃ muktāhārādikaṃ kramāt // Paus_34.21 //

valayatritayāntasthaṃ muktāhāraṃ suvartulam /
bhāgārdhenāgrataḥ kuryāt tyaktvārdhār dhaṃ tadūrdhvataḥ // Paus_34.22 //

śiṣṭenāṃśena mahatā bhāgārdhena tadūrdhvataḥ /
nābhikṣetrānvitaṃ cakraṃ dvādaśāraṃ vidhīyate // Paus_34.23 //

kevalaṃ kartarībhirvā miśraṃ kṣmāmiśritairvaśāt /
ṣoḍaśāraṃ tu vā vipra śataśṛṅgaṃ manoharam // Paus_34.24 //

sāṃśenāthordhvabhāgena karṇikākesarānvitam /
caturviṃśaddalaṃ padmam āpādya kamalodbhava // Paus_34.25 //

cakranābherdalāgrāṇāṃ varjayitvāntaraṃ dhiyā /
yathābhimatamānaṃ ca suślakṣṇaracanojjhitam // Paus_34.26 //

dalamadhyaniviṣṭaṃ va kiñjalkanicayaṃ śubham /
kuryād vā karṇikālagnam ucchritaṃ ca susaṃhatam // Paus_34.27 //

ūrdhve mārgadvayenātha bhāgena śubhalakṣaṇam /
karṇikāvaniviśrāntam ardhadvaśyaṃ ca śaṅkharāṭ // Paus_34.28 //

bhuvanāvattriyogena valībhūtena bhūṣitam /
oṅkārāvartarūpeṇa kumbhaṃ tasyāṃśasaṃmitam // Paus_34.29 //

kumbhoparyatha cārdhena bhāgena tu śanaiḥ śanaiḥ /
kalaśaṃ ku (ku)śatāṃ ?nītvā cchidradeśāvadheḥ kramāt // Paus_34.30 //

śaṅkhakumbhāvadhervipra śātanīyaṃ ca digdvayāt /
matsyavallāñchanaṃ caiva ardham ardhaṃ padadvayāt // Paus_34.31 //

caturaṃśārdhavistīrṇā prathamā bhuvanāvalī /
dvitīyā viratā cānyā tṛtīyā bhāgasaṃmitā // Paus_34.32 //

ā agrāt svadhiyā tvīṣadūrdhvāntaṃ kamalodbhava /
anupātavaśānmadhyaṃ kṣāmaṃ kṣetraṃ vidhīyate // Paus_34.33 //

śaṅkhopari yathā kāryaṃ tathā tadavadhāraya /
sārdhabhāgacatuṣkeṇa taducchrāya mahāmate // Paus_34.34 //

vistāraṃ sārdhabhāgena gadāyāṃ vihitaṃ tu vai /
muṣṭisaṃjñaṃ tu yatpīṭhaṃ kuryād bhāgonnataṃ dvija // Paus_34.35 //

caturaśraṃ tu vā ślakṣaṇaṃ citrakarmavibhūṣitam /
vṛttāyāṃ caturaśraṃ tu turyāśraṃ vartule smṛtam // Paus_34.36 //

tulyarūpaṃ hi vā brahman karagrāhaṃ ca tatra yat /
tattvaṣṭāgraṃ (śraṃ)tu vā vṛttaṃ sāmānyaṃ sarvataḥ smṛtam // Paus_34.37 //

muṣṭerūrdhvagataṃ kuryād gadāstambhaṃ ca pūrvavat /
viddhi taṃ saptaparvaṃ tu granthikā śuktibhiryutam // Paus_34.38 //

muktāvaligaṇopetaṃ tīkṣṇāśraṃ(graṃ)caturaśrakam /
valayākṛtirūpeṇa yuktaṃ tārāgaṇena ca // Paus_34.39 //

śuktivṛndasametena vartulaṃ vā samāpya ca /
racanārahitaṃ ślakṣṇaṃ kevalaṃ caturaśrakam // Paus_34.40 //

aṣṭāśraṃ ca suvṛttaṃ vā svapramāṇena lakṣitam /
kuryād evaṃ gadāstambham atha tanmastakopari // Paus_34.41 //

bhāgadvayonnataṃ kuryād dvibhujaṃ vā caturbhujam /
prāguktaṃ pravibhaktāṅgaṃ pakṣamaṇḍalamaṇḍitam // Paus_34.42 //

tatpakṣavistṛtaṃ kuryāccaturbhāgasamaṃ dvija /
tribhāgavitataṃ cātha pucchapakṣadvayaṃ hi tat // Paus_34.43 //

tatsamaṃ vitataṃ caiva mukhyapāṇiyugaṃ tu vai /
vidheyaṃ kamattrodbhūta tasya saṃpuṭavadyathā // Paus_34.44 //

pakṣavatprasṛtaṃ svasthaṃ vedādhyayanacihnitam /
mantrajātarataṃ caiva vidheyaṃ vā savistaram // Paus_34.45 //

prastāryaṃ vidhinānena svayaṃ kṣititattre tataḥ /
śilpinaścaiva draṣṭavyaṃ pramāṇenākṛtaiḥ (?teḥ)saha // Paus_34.46 //

nyūnatvam atiriktaṃ vā ato hetostadagrataḥ /
pūrayedghṛdayenaiva svadhiyā karmaṇā svayam // Paus_34.47 //

calantaṃ garbhamānena tīkṣṇalohena nirmitam /
bhāgārdhenādhikaṃ kṣetrāt śabdavyañjakamabjaja // Paus_34.48 //

etāvad ādyaṃ vihitaṃ nirmāṇaṃ taijasaṃ mahat /
vyaktaṃ yatrāśritaṃ kāttraṃ nābhisthaṃ kamalodbhava // Paus_34.49 //

tatra cākramarāvṛndaṃ svakaṃ dvādaśakaṃ smṛtam /
tadeva ṣoḍaśāraṃ ca varṇaiḥ saha napuṃsakaiḥ // Paus_34.50 //

varṇānāṃ trividhaṃ rūpaṃ sarveṣāṃ kamalodbhava /
saṃsthitaṃ vaikharīniṣṭhaṃ paśyantī pūrvamabjaja // Paus_34.51 //

arāśritadviṣaṭkāre vāksvarūpaṃ paraṃ hi yat /
tatraiva ṣoḍaśāre ca tatrevākartarīṣu ca // Paus_34.52 //

madhyamākhyasvarūpeṇa nityameva hi vartate /
ata ūrdhvaṃ caturviṃśatsaṃkhyaṃ varṇaguṇaṃ hi yat // Paus_34.53 //

dalajālaṃ hi yatpadmaṃ parijñeyaṃ mahāmate /
makārasaṃjñaṃ yadvarṇaṃ viddhi sā padmakarṇikā // Paus_34.54 //

śaṅkhaṃ yakāravarṇaṃ samuṣṭīke gadāgrahe /
rādayaḥsapta ye varṇā hāntāḥ parvagadātmakāḥ // Paus_34.55 //

kṣāntaṃ patatrirāṅviddhi evaṃ kamalasaṃbhava /
śabdabrahmasvarūpaṃ ca ghaṇṭāvigrahalakṣaṇā // Paus_34.56 //

vijñeyā bhagavacchaktiḥ ṣāṅguṇyāntargatā hi sā /
tejogaṇasamopetā tejastad dravyarūpadhṛk // Paus_34.57 //

ghaṇṭākhyameta dvai viddhi adhyakṣīyaṃ guṇadvayam /
śabdabrahmatvaheyaṃ yad hṛdayākāśamadhyagam // Paus_34.58 //

nityoditamanaupamyaṃ manasā (syā)dagocaram /
upadeṣṭum ato 'nyeṣām abhaktānāṃ na yujyate // Paus_34.59 //

parasvarūpamantrāṇām etallakṣaṇam abjaja /
daśaprakāre yacchabde visargānte ' kṣarādike // Paus_34.60 //

nānāmantrasvarūpe ca vartate varṇavigrahe /
bhogamokṣaprade mantre ya āptaḥ sadgurormukhāt // Paus_34.61 //

pañcasthānagataṃ jñeyaṃ bhaktairdivyakriyāparaiḥ /
bahisthaṃ pratimādau tu jihvāgre hṛtkuśeśaye // Paus_34.62 //

dhūpadhūmaśikhāyāṃ ca ghaṇṭāśabde sulakṣaṇe /
svarūpaṃ jyotireṣāṃ tat bhāsayatsaṃsthitaṃ hṛdi // Paus_34.63 //

madhyamena svarūpeṇa abhyucchinnaṃ mahāmate /
dhūpadhūmāśritaṃ viddhi vaikharīvigrahaṃ punaḥ // Paus_34.64 //

ghaṇṭāyāṃ cālyamānāyām acchinnam anubhūtaye(yate) /
asyām āśritya ye saṃsthā jñātavyāstu sadaiva hi // Paus_34.65 //

nityam arcanakāle tu sādhakaiḥ siddhilālasaiḥ /
kālavaikhānaropetam anantaṃ śabdacodake // Paus_34.66 //

muktāhārāśritaṃ śaṅkhaṃ ghaṇṭāyā vadane sthitam /
saṃsthitaṃ ca mahābuddhe tadūrdhve gaganāśritam // Paus_34.67 //

cakraṃ yasminnaroddeśe dvādaśātmā sthito raviḥ /
māsātmanā punaḥ saiva kartarīṣvavatiṣṭhati (?te ) // Paus_34.68 //

ṣoḍaśātmakalātmā vai kalādehastu candramāḥ /
sarveṣu vṛttakṣetreṣu varuṇaḥ svayameva hi // Paus_34.69 //

tattvasaṃvalitāvyaktapadmapatrāśritastu vai /
jīvaḥ kamalakiñjalke karṇikāśrita īśvaraḥ // Paus_34.70 //

śaṅkhāhitaśca praṇavo vidyāṃ viddhi gadāśritam /
prāṇādhidaivaṃ garuḍam ityevaṃ devatāgaṇam // Paus_34.71 //

dhyātvābhyarcya purārdhyāyaiḥ dhūpayitvā yathāvidhi /
pīṭhapratiṣṭhitāṃ kṛtvā kāleṣu kamalodbhava // Paus_34.72 //

saṃcālanīyā vaidheṣu tāni me gadataḥ gṛṇu /
gaṇeśapīṭhamadhyasthadevānām arcane tataḥ // Paus_34.73 //

āhutīkālamantrāṇāṃ dhūpadāne viśeṣataḥ /
japastutyavasānābhyāṃ pravṛtte cāgnitarpaṇe // Paus_34.74 //

pūrṇāhutipradāne ca mantrāṇāṃ ca visarjane /
viṣvakasenārcanākāle tatpūjāpratipādane // Paus_34.75 //

nāto 'nyathā syāt vihitaṃ cālanaṃ siddhimicchatā /
pramāṇaṃ lakṣaṇopetaṃ saprameyaṃ sadaivatam // Paus_34.76 //

yathāvad aravindottha mukhyam ityudinaṃ sphuṭam /
mukhyābhāsāni cānyāni rūpāṇyasya nibodhame // Paus_34.77 //

yathoktaṃ trividhaṃ mānaṃ vistārāyām asaṃjñitam /
cakrādigarūḍāntena pañcasaṃkhyoditenatu // Paus_34.78 //

saṃcālyābhimatenaiva yogyasthānāśritena ca /
pādanīracanāṃ vipra sarvāsāṃ ca vidhīyate // Paus_34.79 //

padmaṃ kuryāt tadūrdhve tu praphullaṃ cordhvakarṇikam /
vitataṃ dīrghapatraṃ tu kiñjalkanicayānvitam // Paus_34.80 //

tatkarṇikāśritaṃ kuryāt śaṅkhādyaṃ tritayaṃ hi yat /
vaktrasūtrasamīpe tu cakraṃ vā kevalaṃ dvija // Paus_34.81 //

kṛtvā padmānvitaṃ paścāt śakhaṃ pūrvaṃ hi tat trayam /
yathoditaṃ ca saṃpādya sarvaṃ garuḍapaścimam // Paus_34.82 //

vimuktacakrapadmasya kṣetrasyopari padmaja /
śaṅkhaṃ gadāṃ khagendraṃ ca saṃpādya caturānana // Paus_34.83 //

kavāṭopari padmaṃ tu dīrghacchadam adhomukham /
śaṅkhacihna vinirmuktaṃ gadanālakhagānvitam // Paus_34.84 //

samānena sabhūmervai śaṅkhaṃ kṛtvā yathoditam /
gadā kāryā tadūrdhve tu pannāgārisamanvitā // Paus_34.85 //

kuryād vā garuḍoddeśe ūrdhvavaktraṃ ca hetikam /
kamalaṃ vā khavaktraṃ tu taduddeśe vidhīyate // Paus_34.86 //

śaṅkhaṃ ca dakṣiṇāvartaṃ valitritayabhūṣitam /
ekaikam evam āpādya śaṅkhacakrāmbujojjhite // Paus_34.87 //

suślakṣṇavartule kṣetre muktātāragaṇānane /
nirmuktalāñchanā ghaṇṭā vighnānām āśrayā bhavet // Paus_34.88 //

lāñchitenānvitā vipra vighnavidrāviṇī hi sā /
ataḥ salāñchanā kāryā nūnaṃ bhartṛphalāptaye // Paus_34.89 //

iti śrīpāñcarātre mahopaniṣadi pauṣkarasaṃhitāyāṃ dhūpaghaṇṭālakṣaṇaṃ nāma catustriṃśodhyāyaḥ ||

atha pañcatriṃśodhyāyaḥ

śrībhagavānuvāca ---

ityuktaṃ dhūpaghaṇṭāyā lakṣaṇaṃ lakṣmivardhanam /
yasyāṃ sañcālyamānāyāṃ dhūpadānāvadhau dvija // Paus_35.1 //

sannidhiṃ bhajate śaśvanmantra ārādhakasya ca /
athāṅgulaiḥ svakaiḥ kuryād adhvamānamayaistu vā // Paus_35.2 //

caturviśatibhirbrahman dhūpaṃ dāhakam uttamam /
āyāmenātha śilpīyairāyaśuddhaistu pūrvavat // Paus_35.3 //

svacaturthāṃśamānena tadvaktram analāśtreyam /
caturaśraṃ samāpādya vṛttaṃ vāṣṭāśram abjaja // Paus_35.4 //

asyāṣṭāśrasya vai madhye kuryāccakraṃ tu sāmbujam /
kamalaṃ vā sahetīśaṃ svastikaṃ vā nalagṛham // Paus_35.5 //

yuktamuṣṇīṣapaṭṭena niṣṭhoddeśāttu kambunā /
caturaśrasya vṛttasya taccakrasyātha me śṛṇu // Paus_35.6 //

lakṣaṇaṃ hi yathāvasthaṃ saviśeṣaṃ mahāmate /
caturatraṃ samāpādya kṣetraṃ vā vartulaṃ samam // Paus_35.7 //

tadantare 'bjam abjotthanalinīnālarājitam /
kevalaṃ tu sacakraṃ vā vidhivad bhogabhājitam // Paus_35.8 //

āmadhyād aṣṭadhā taṃ vai kṛtvā vai susamaiḥ purā /
bhramaṃ dadyāt ṣaḍaṃśena karṇikākoṭarāt tataḥ // Paus_35.9 //

bhramantaṃ karṇikākhātaṃ nimnatāṃ ca nayed dvija /
tanmānaṃ golakārdhena jānīyānmudritaṃ yathā // Paus_35.10 //

tṛtīyāṃśena ṣaḍbhāgāt paritaḥ karṇikocchritiḥ /
kiñjalkaistu susaṃvītaṃ tanmānenopalakṣitaiḥ // Paus_35.11 //

saptamāṃśāttu yacchiṣṭaṃ bahiḥ kesarasantateḥ /
bhāgadvayaṃ tu vai yena dalajālaṃ samāpya ca // Paus_35.12 //

yathābhimatasaṃkhyaṃ ca evaṃ bhāgena tadbahiḥ /
muktājālasamopetaṃ cakramāpādya pūrvavat // Paus_35.13 //

aṣṭamāṃśāccaturthāṃśaṃ bhāgam ādāya vai dvija /
kṣetrasya coktamānasya vedyartham anuyojya ca // Paus_35.14 //

vedyāḥ koṇacatuṣke tu (ca)kuryācchaṅkhacatuṣṭayam /
caturaśrasya yā proktā vedikā śaṅkhabhūṣitā // Paus_35.15 //

sthitirnaiṣā ca vihitā vṛttakṣetrasya padmaja /
padmapṛṣṭhād viniṣkrāntaṃ yathābhimatavartulam // Paus_35.16 //

vedikāvaniparyantaṃ cakranemyavadhiṃ tu vā /
vaktrākāraṃ suvṛttaṃ vā taduddeśāt tu taṃ punaḥ // Paus_35.17 //

vedisaṃdhāraṇārthaṃ tu procchritaṃ paṅkajadvayam /
tanmadhye lakṣaṇopetaṃ sthitaṃ padmāsanādinā // Paus_35.18 //

kuryād āgneyam ākāraṃ tatpādayugalaṃ tu vai /
prasāritaṃ khavaktraṃ ca procchritaṃ śrotredaśagam // Paus_35.19 //

nālāvasāne saṃpādya karṇikākamale dvija /
ardhaprakullai racitaiḥ padmapatraistathāgataiḥ // Paus_35.20 //

tanmūle sādhikā kuryāt tadvistārāṃ mahāmate /
kṣmākṣetraṃ svastikopetaṃ suṣiraṃ sudṛḍhaṃ tu vā // Paus_35.21 //

pṛṣṭhadeśe 'tha padmasya marutkṣetraṃ sabindukam /
kuryād ādhārabhūtaṃ ca kṣmākṣetrasyonnateḥ samam // Paus_35.22 //

sārdhaṃ kṣmāvyāsavistāraṃ tatsamaṃ dviguṇaṃ tu vā /
cakranemyāśritaṃ caiva pralīnaṃ tacca susvanam // Paus_35.23 //

ādyaṃ vā kiṅkiṇījālaṃ vighnavidrāvaṇaṃ param /
ityevaṃ saviśeṣaṃ hi lakṣaṇaṃ samudāhṛtam // Paus_35.24 //

māntrasya dhūpamātrasya sāmānyam atha me śṛṇu /
vṛttasyābhyantare padmaṃ karṇikākesarānvitam // Paus_35.25 //

aṣṭapatraṃ samāpādya vyomaktṛvibhūṣitam /
muktāsūtrānvitaṃ vātha evameva savedikam // Paus_35.26 //

antarā dvādaśāreṇa sāmbujenātha vā[hitam] /
vicitrapatravitataṃ kuryāt pṛṣṭhāvadhestataḥ // Paus_35.27 //

praphullapatrasthāne tu uṣṇīṣāṃśukabhūṣitam /
vaktraviśrāmabhūtaṃ ca ādhāravalayānvitam // Paus_35.28 //

śuddhaṃ suślakṣṇanālaṃ ca nalinīracanojjhitam /
evam abhyūhyamākāraṃ mānenābhimatena tu // Paus_35.29 //

sarvalohaiḥ svaśaktyā tu kṛtaṃ yacchati vai sukham /
mantriṇāṃ sūgahasthānāṃ bhaktānāṃ kamalodbhava // Paus_35.30 //

vakṣye samudgarākhyasya lakṣaṇaṃ taṃ nibodhatu /
vistāroddiṣṭamānena suṣiraṃ vṛttasaṃpuṭam // Paus_35.31 //

susamaṃ prāksamāpādya samudgakamivābjaja /
sanālaṃ ca tayorekam upariṣṭācca madhyataḥ // Paus_35.32 //

prakullakamalenaiva adhovaktreṇa padmaja /
dvitīyam ūrdhvavaktreṇa sthagitaṃ paṅkajena tu // Paus_35.33 //

sacchidraṃ bījasaṅghena yuktam ūrdhvasthitaṃ hi yata /
nālam āpādya mūlādvai vinatena gajāṅghriṇā // Paus_35.34 //

nāladeśagalād dvābhyāṃ sthityarthaṃ viniyojya ca /
evaṃ praphullarūpāṇāṃ lakṣaṇaṃ samudāhṛtam // Paus_35.35 //

protthitānām idānīṃ vai lakṣma śṛṇu yathāgatam /
prāgāyāmāccaturthāṃśaṃ vaitatyena mahāmate // Paus_35.36 //

caturaśrāyataṃ kṣetraṃ nikṣipya vasudhātale /
aṣṭadhātha tamāyāmaṃ susamaṃ saṃvibhajya ca // Paus_35.37 //

caturdhā vistṛteścaiva kuryāttadanu padmaja /
aṣṭabhāgonnataṃ pīṭhaṃ prāguktaracanānvitam // Paus_35.38 //

pādādyuṣṇīṣaparyantaṃ yathāvistāravistṛtam /
pīṭhārdhena ucchritaṃ caiva vistārāt tryaṃśasaṃmitam // Paus_35.39 //

kamalaṃ pīṭhamadhye tu kuryād dvitayakarṇikam /
aṣṭapatraṃ sakiñjalkaṃ vyomavṛttavibhūṣitam // Paus_35.40 //

vistārāccārdhabhāgena pṛthulaṃ connateḥ punaḥ /
sārdhabhāgacatuṣkena aṣṭāśraṃ vā suvartulam // Paus_35.41 //

catusśraṃ tu vā ramyaṃ tadeva racanānvitam /
stambham āpādyam evaṃ hi yathābhimatam abjaja // Paus_35.42 //

yebhyo yadvartulaṃ tadvai vicitraracanānvitam /
stambhamarutakaviśrāntaṃ bāhulyenāṃśasaṃmitam // Paus_35.43 //

pīṭhatulyaṃ tu vistārāddvādaśāravibhūṣitam /
nābhinemiprathīyuktaṃ muktāhārādyalaṃkṛtam // Paus_35.44 //

prāgvat sakiṅkiṇīkaṃ ca cakram āpādya padmaja /
tadakṣamadhyasaṃrūḍhaṃ sārdhāṃśenonnataṃ tu vai // Paus_35.45 //

agrāt pīṭhasamaṃ caiva bāhulyāccakrasaṃmitam /
vistārād ardhabhāgena aṣṭoddeśācca saṃkaṭam // Paus_35.46 //

kramaśaścānupātena tadvistāraṃ vidhīyate /
mukham evaṃ samāpādya sadhūmasya analasya ca // Paus_35.47 //

sadāśravaṃ sadākālaṃ vibhorarcanakarmaṇi /
jalajaiḥ sthalajaiścaiva prāṇibhir nākajaistataiḥ // Paus_35.48 //

patravallīvitānaiśca saśaṅkhaiḥ svastikaiḥ kajaiḥ /
kusumastabakaiḥ svacchaiḥ siddhavidyādharādikaiḥ // Paus_35.49 //

devāṅganāsametaiśca dikṣu veśo bhavedbahiḥ /
etat prāsādayuktasya vṛttapīṭhānanasya ca // Paus_35.50 //

yathāvad upadekṣyāmi sanniveśamatobjaja /
valitritayasaṃyuktaṃ śaṅkhānanamivāsanam // Paus_35.51 //

padmamānonnotaṃ kuryād āsanopari padmaja /
stambhādhāraṃ vicitraṃ ca dvivyam āmalasārakam // Paus_35.52 //

racanāracitaṃ stambhaṃ raktapūrvam athocchritam /
valayāvalitulyaṃ vā stambhanālasya tūpari // Paus_35.53 //

cakravat kamalaṃ kurcāt sakiñjalkaṃ dviṣaṭpadam /
vistīrṇakarṇikaṃ vipra prāgvad vaktraṃ tadūrdhvagam // Paus_35.54 //

yathoktaracanopetaṃ paritaḥ kintu vartulam /
muktāsūtrānvitaṃ caiva kiṅkiṇījālalāmbitam // Paus_35.55 //

ebhyaścoktam athaikaṃ vai savidhānaṃ tadabjaja /
jalajasthalajā yātmyaracanā(?vyomya )racitā mayā // Paus_35.56 //

samabhyūhya ca sā kāryā sarveṣāṃ sarvadābjaja /
sphuṭāvasya -------?yasmin vai kṛtāṅge ?tyantarājate // Paus_35.57 //

idamuktaṃ samāsena lakṣaṇaṃ ca savistṛtam /
dhūpadāhakriyāṅgasya nānākṛtidharasya ca // Paus_35.58 //

saṃpādyaivaṃ ca saṃskṛtya nītvā satyantatā ?punaḥ /
svamantrādhiṣṭhitaṃ kṛtvā pūjyam ādhārasaṃsthitam // Paus_35.59 //

mūlataḥ svastikāsthāne kṣmātattvaṃ pañcalakṣaṇam /
salilaṃ kamalaṃ viddhi cakram agniṃ mahatprabham // Paus_35.60 //

kiṅkiṇījālamanilam ākāśaṃ karṇikodare /
ityevaṃ sādhibhūtādhidaivatānugataṃ hi vai // Paus_35.61 //

prāk proktaṃ bhāvanīyaṃ ca siddhaye 'khilakarmaṇām /
cakrasya sakalaṃ rūpaṃ nābhyarānemisapradhi // Paus_35.62 //

niṣkalaṃ hi suvṛttaṃ yat vyomavṛtteti gīyate /
evaṃ lakṣaṇasaṃyuktaṃ dhūpapātraṃ samarcayet // Paus_35.63 //

saṃskṛtya ca yathānyāyaṃ svavaṃśasya ca kīrtayet /
svanāmacihnitaṃ kṛtvā pratipādya mahāmate // Paus_35.64 //

harerāyatane divye surasiddhaniṣevite /
trekālyaṃ balidānena dhūpadhūmena vai saha // Paus_35.65 //

vādayet susvanāṃ ghaṇṭāṃ bherīśabdādikairyutām /
stotreḥ pradakṣiṇīkuryād bahudhā divyam ālayam // Paus_35.66 //

siddhasaṃghaṃ ca tatrasthaṃ śabdabrahmaikam āsanam /
śrutvā ghaṇṭāravaṃ bāhyāt paritoṣaṃ mahāmate // Paus_35.67 //

kasyedam acirādyāti amivyaktim anāhatam /
bhavyānām upadeśārthaṃ yenedaṃ vyañjitaṃ bahiḥ // Paus_35.68 //

iti śrīpāñcarātre mahopaniṣadi

pauṣkarasaṃhitāyāṃ dhūpādhāralakṣaṇo nāma

pañcatriṃśo 'dhyāyaḥ ||

oṃ

atha ṣaṭtriṃśo 'dhyāyaḥ |

pauṣkara uvāca ---

bhagavan jñātum icchāmi tvayā yat samudīritam /
mahātmano 'nuvidhdaṃ ca lakṣaṇenopalakṣitam // Paus_36.1 //

yad yad āyatanaṃ divyaṃ sidhdāyatanam eva ca /
nṛṇām upāyabhūtaṃ yad ajñānāṃ jñāninām api // Paus_36.2 //

yatrārādhanapūrvaṃ hi māntram abhyeti mantriṇām /
śaśvat prasannatā deva tathā tattvajayo mahān // Paus_36.3 //

nirvighnena bhavatyāśu snātakabrahmacāriṇām /
yatīnāṃ muktasaṅgānāṃ viratānāṃ gṛhāśramāt // Paus_36.4 //

śrībhagavānuvāca ---

ākṣiter bhedabhinnaṃ vai māyāmayam idaṃ jagat /
kṣetrāravyair bhagavattattvaiḥ kṣetranāthasamanvitaiḥ // Paus_36.5 //

nānāvibhavarūpaistu vyāptavyūhātmapūrvakaiḥ /
nityanirmalaṣāḍguṇyavigrahaistaiḥ svayaṃ punaḥ // Paus_36.6 //

anugrahārthaṃ bhavinām akṛtajñālpamedhasām /
bhaktānām apyabhaktānāṃ nāstikānāṃ tathaiva ca // Paus_36.7 //

bhūcakrākṣaṃ gate dvīpe hyanādiprathitaṃ hi yat /
kṣetraṃ svakarmaphaladaṃ puṇyaṃ parimitaṃ tu vai // Paus_36.8 //

nṛṇām anugrahārthaṃ tu sthānabhedair adhiṣṭhitam /
amūrtestu svasaṃjñābhiḥ kāruṇyāt kṣetrasattamaiḥ // Paus_36.9 //

tathā kṣetrādhipaiḥ kintu mūrtair yuktā navābjaja ? /
bījabhāvena bhūmau vā sthitiṃ kṛtvā sthitāṃ(rāṃ)tataḥ // Paus_36.10 //

jñānādyair vāṇimādyaiḥ tu avyaktaiḥ kṣmānalādikaiḥ /
tattvabījakalārūpair brahmasattāsamanvitaiḥ // Paus_36.11 //

sahāvatīrya cāsṛṣṭeḥ prāg vyaktiṃ yānti vai tataḥ /
svayam evātmabhāvena sarvānugrahakāmyayā // Paus_36.12 //

kṣmāmaṇḍalopasaṃhārakālaṃ kṣetravaraiḥ saha /
vaśitvāvaradehāṃstu pradhānamunivigrahān // Paus_36.13 //

svāsmin svasmin hi yugapat kṣetre kṣemagatiprade /
svakāmanaikabhūtāṃ ca mūrtiṃ caivābhimānikīm // Paus_36.14 //

kṛtvā vai vyaktibhāvaṃ ca pramāṇair uttamādikaiḥ /
yathākālānurūpaiśca vāsudhenopalātmanā // Paus_36.15 //

ataḥ tadrūpanāmnā vai khyātā kṣetreśvarā bhuvi /
prakhyātāḥ tulyanāmnānye devāḥ sāyatanāstu vai // Paus_36.16 //

evaṃ kṣetreśvaraiḥ kṣetraiḥ karmabhūmir adhiṣṭhitā /
kṣetrair amūrtaiścidrūpair mūrtaiḥ kṣaitrādhipaiḥ tathā // Paus_36.17 //

iti yuktyāvatīrṇā ye kṣetrāṇāṃ kṣaitranāyakāḥ /
te 'pi kālāntareṇaiva svayaṃ doṣaṃ śilāmayam // Paus_36.18 //

budhvāntardhānam āyānti deśabhaṃgādikair dvija /
vicāraiḥ pracuraiḥ bhūyaḥ prāgvad vyaktiṃ vrajanti ca // Paus_36.19 //

svayaṃvāvanimadhyāt tu svasāmarthyena codayet /
kurvannanambunidher yadvad ambudaugham acoditam // Paus_36.20 //

iti matpratipannānāṃ svapne pratyakṣato 'pi vā /
vadanti yogakṣemādyaṃ svayaṃ vā tanmayātmanām // Paus_36.21 //

tattattvato 'tibhaktanāṃ satyārthaṃ sarvadā bhavet /
asatyārthamato 'nyeṣāṃ kintu puṣkarasaṃbhava // Paus_36.22 //

ityutkarṣaṃ bhavatyeṣām astitvena samanvitam /
nirāsārtham abhaktānām nāstikatvena vāsatā // Paus_36.23 //

tuṣṭaye hyāstikānāṃ tu tīrthādīnāṃ hi siddhaye /
kṣetreśā vāsudevāste sthitāścopalakukṣiṣu // Paus_36.24 //

kvacit sākṣāt tathā cakraśaṃkhapadmagadātmanā /
viśeṣeṇa trikūṭe tu girau raivatake tu vai // Paus_36.25 //

sālagrāme tu sahayādrau tathā viṣṇupade dvija /
vyāvarte caiva kṛṣṇāśve kukṣau tu tuhinācale // Paus_36.26 //

mahendre malaye vindhye pāriyātre 'thavārbude /
satyavratasthe hastyadrau vikaṭe parvatottame // Paus_36.27 //

siṃhācale mama kṣetre puṇye vā sumanohare /
evaṃ kamalasaṃbhūta vāsudevair adhiṣṭhite // Paus_36.28 //

anekākṛtibhedasthair anekaikena kena cit /
ayatnāt kalpite kṣetre svanudhyā tu vrajanti ye // Paus_36.29 //

āśritya kṣetranāthaṃ tu vipadyante ca tatra ye /
avasāne tu vā cā cānye dharāṃśe madhyame tu vā // Paus_36.30 //

ādye vā devadṛg dṛṣṭe te prayānti krameṇa tu /
tasya vai kṣetratāthasya satyattvakṣmāgatasya ca // Paus_36.31 //

tat sālokyaṃ tu sāmīpyaṃ sāyujyam amalekṣaṇa /
parigrahavihīnaṃ ca vivekarāhitaṃ janam // Paus_36.32 //

śaraṇāgatabhūtaṃ tu api cennāstikaṃ purā /
tathāntikaṃ śraddhadhānaṃ niśceṣṭaṃ cāpi pauṣkara // Paus_36.33 //

visaṃjñaṃ bandhubhir nītaṃ kārūṇyāt kamalodbhava /
trāhityuktvā jagannāthaṃ kṣiptvā strībālapūrvakaiḥ // Paus_36.34 //

jñātvā vimuktadehaṃ taṃ saha puryaṣṭakena tu /
mahatā tūryaghoṣeṇa kṛtvā rathavare tu vai // Paus_36.35 //

jitvāntakabhaṭān raudrān balāt kṣetreśakiṃkaraiḥ /
nṛsiṃhakapilakroḍavāmanāśvaśiromukhaiḥ // Paus_36.36 //

sasaumyavadanaiḥ padmaśaṃkhacakragadādharaiḥ /
sīranandakadhṛga vajrapāśāṅkuśa dhanurdharaiḥ // Paus_36.37 //

musalāditathādaṇḍahastaiśca garūḍānanai /
ānīya kṣetranāthasya tvabhigacchāpayanti ca // Paus_36.38 //

devakṣetre tvadīye 'sya vimuktaṃ pāñcabhautikam /
śarīram adyānāthasya kurūśaśvad yathocitam // Paus_36.39 //

kṣaitranāthastu tad vākyaṃ samākarṇyāñca gaṇeritam /
karūṇānugatenaiva taṃ nirīkṣya tu cakṣuṣā // Paus_36.40 //

kṛtaṃ vigatapāpaṃ tu tasminnāyatane purā /
saṃprāptasya svake sthāne doṣaśeṣaṃ hi vai punaḥ // Paus_36.41 //

saṃsargeṇa layaṃ nītvā kramāt kālāntareṇa vai /
dvābhyām evaṃ prakāreṇa yad anyaccātmasāt kṛtam // Paus_36.42 //

tatsthaṃ liṅgavaśātkṛṣya svaśaktyā ca svavigrahāt /
saṃskārayogyatāṃ jñātvā samyajjñānāptaye tu vai // Paus_36.43 //

dadāti karmabhūmau tu janma satkarmiṇāṃ kule /
sava kṣetrai vā parakṣetre tatra sālokanaṃ hi yat // Paus_36.44 //

kālāt prāptādhikāraśca kṛtvā vyāptāṃ samāsataḥ /
yathocitam anuṣṭhānaṃ trayodaśavi[dhaṃ] śubham // Paus_36.45 //

tat tena kṛtakṛtyaṃ syāt tadardhena tu cāparam /
tṛtīyaṃm abjasaṃbhūta samyajjñānena yujyate // Paus_36.46 //

jñā(na)tamātraṃ hi vai kālād indriyavyaktilakṣa(ṇaṃ)ṇāt /
svayaṃ cīrṇavrataṃ prāgvat tat kṣetre budhdipūrvakam // Paus_36.47 //

tīvrabhāvena vai paścāddehatyāgaṃ vratādinā /
kuryāt kṣetrādhipasyāgre tad vattaṃ gatakalmaṣam // Paus_36.48 //

pṛthagdehāraṇīṃ kṛtvā jñānaṃ yada (dharma) malaṃ śubham /
sa tasyopadaudiśatyājyaṃ ? tatrai (ve) va kamalekṣaṇa // Paus_36.49 //

yatprāpya paramaṃ dhāma vāsudevākhyam eva ca /
yogināṃ tīrthapuṇyāni brahmannāpatitāni ca // Paus_36.50 //

sadāvyādhārabhāvena hayaṃgabhāvaṃ vrajanti vai /
yogotkṛṣṭaprakṛṣṭaṃ ca prāpyanti jñānino 'pi ye // Paus_36.51 //

śaśvajjñānasamākīrṇaṃ nirvighnenāpnuvanti ca /
evamāyā (?ya) tanād brahmannupāyaṃ bhavināṃ param // Paus_36.52 //

yato 'sti ca ato hetoḥ sevanīyaṃ sadaiva hi /
abhijātasya bījasya yathāmalamarīcayaḥ // Paus_36.53 //

prārohajananīṃ śaktiṃ santāpān dhvaṃsayanti ca /
vinā svarūpahāner vai sāṃ hyevameva hi // Paus_36.54 //

svaprabhāvena vai samyak svaśaktikiraṇaiḥ śubhaiḥ /
prakṣīṇakalpamaṣaṃ kṛtvā kṣetre vai kṣetravāsinām // Paus_36.55 //

kurvantyanugrahaṃ paścāt kṣīṇapāpasya tasya ca /
mṛdambuhutabhug vātapātair gaganalakṣaṇaiḥ // Paus_36.56 //

prasiddhayaṃtritaṃ hyatra asidhdaṃ tadvayaṃ śruṇu /
yad annāmbu parityāgādvātaṃ tad vāta saṃjñitam // Paus_36.57 //

sarvadvāroparodhena yad annābhāsamuttamam /
kālaṃ vā deha pātīyaṃ sanyag jñātvātra pauṣkara // Paus_36.58 //

kāryam ārādane yatnāt tatra bhaktyā śubhaiṣiṇā /
yadi na prāpnuyāt caiva janmābhyāsādavāpyate // Paus_36.59 //

vilayaṃ yānti vai yena trāhi (?nāghāni) janmani janmani /
kṛtabudhder manuṣyasya pāpenātibalīyasā // Paus_36.60 //

na sañjātā ca tat prāptir yadyapyabjasamudbhava /
na śāsanasya ghorasya cāntakasya sa bhājanam // Paus_36.61 //

mānyo yamabhaṭānāṃ ca yajñayājī yathā pumān /
āstāṃ hi tāvanmanujā niyamādyair alaṃkṛtāḥ // Paus_36.62 //

bhāvabhaktiviśeṣāḍhyāḥ prāṇino 'nyepi tatra ye /
prāksaṃskāravaśājjātāḥ te 'pi jātyantaraṃ punaḥ // Paus_36.63 //

nāpnuvanti mṛtā vipra sadvivekavivarjitāḥ /
mama bhaktāya(?tanā)nāṃ ca ityeṣāṃ yastu vindati // Paus_36.64 //

nṛṇāṃ madhye sa dhanyo vai duṣkṛtair nātibādhyate /
karmaṇāṃ vai hyabhuktānāṃ na nāśosti ca yadyapi // Paus_36.65 //

tānavaṃ kṣetramāhātmyaprabhāvāt saṃprayānti te /
janmābhyāsavaśenaiva nūnaṃ karmakṣayo bhavet // Paus_36.66 //

sāmarthyāt kṣetranāthānāṃ sakṣetrāṇāṃ mahāmate /
kṣetreṣvevaṃ prakāreṣu dānaṃ yacchanti ye 'rthinām // Paus_36.67 //

vibhorārādhanārthaṃ tu bhaktyā kurvanti vā tapaḥ /
sādhayanti ca mantreśaṃ tarpayanti tilādibhiḥ // Paus_36.68 //

yajanti makhair devān labhante te 'khilaṃ phalam /
dvādaśākṣarapūrveḥ tu prasidhdaiḥ kamalodbhava // Paus_36.69 //

mantrair jitantā matrāntaiḥ prāptairvātha guror mukhāt /
svakena mantremukhyena vidhivat parameśvaram // Paus_36.70 //

ārādhyāyatanasthaṃ ca yat yatkiñcid adhikāriṇām /
dvijendra dvijamukhyānāṃ dīyate pāñcakālinām // Paus_36.71 //

tad akṣayaṃ parijñeyaṃ bhavabhogābhilāṣiṇām /
dānānnivṛttarāgāṇāṃ tat punar mokṣasiddhaye // Paus_36.72 //

grāma maṇḍaladeśāntarmaryādāyatanavāsinām /
dattam ātmasamaiḥ ? bhūtyai bahubhir nirūjo 'śnute // Paus_36.73 //

saṃpūrṇāsu svaśaktyā ca nityaṃ janmani janmani /
anantabhavikaṃ vidhdi tat divyāyatanāt punaḥ // Paus_36.74 //

ajñeyaṃ lakṣabhavikaṃ tat sidhdāyatanāt tu vai /
sahasrabhavikaṃ vipra viprapravarakalpitāt // Paus_36.75 //

daśāṅgabhavikaṃ tadvai kṛtaṃ yat kṣatriyena tu /
tadardhabhavikaṃ viddhi sadvaiśyaparikalpitāt // Paus_36.76 //

satśūdra kalpite vipra dattam āyatane tu vai /
dviṣaṭak bhavanaṃ tadvai dānaṃ jñeyaṃ dvijottama // Paus_36.77 //

ananyaśaraṇebhyo vai varṇebhyaḥ parikalpite /
dvijendrāyatane dattaṃ phalaṃ tat punareva hi ? // Paus_36.78 //

vyāmiśrayājibhir varṇair nirmitāyatanāstu ye /
pūrvoktebhyaḥ prayacchanti tadardhabhavikaṃ kramāt // Paus_36.79 //

phalakāmaphale psūnāṃ niṣkāmānāṃ hi pauṣkara /
sarvāyatanago devaḥ sarvamūrtiṣvavasthitaḥ // Paus_36.80 //

mūrtyantaragataścāpi prādurbhāvagatastvapi /
prādurbhāvānta (rā) yā ? vṛttiṃ dadāti paramaṃ padam // Paus_36.81 //

ācartavyam ataḥ tasmādyatnena mahatā dvija /
mantrārādhanapūrveṇa karmaṇā cidvilakṣaṇam // Paus_36.82 //

tasmādvimuktarāgāṇāṃ nṛṇām acyutayājinām /
vyajyate svātmavṛttisthaṃ vāsudevam ajaṃ vibhum // Paus_36.83 //

tadadhiṣṭhitacittastu yatra yatra yajet bahiḥ /
tatra tatra tadā teṣāṃ vyajyate brahma śāśvatam // Paus_36.84 //

pauṣkara uvāca ---

devāyatanajātānāṃ nṛṇām aśubhakāriṇām /
mṛtānāṃ tatra vāhya (?nya) tra jñātum icchāmyahaṃ gatim // Paus_36.85 //

śrībhagavān uvāca ---

kenacit prāktanenaiva karmaṇāvimalena ca /
ācarantyabjasaṃbhūta matervai duṣkṛtaṃ punaḥ // Paus_36.76 //

jñātvāpi kṣetramāhātmyaṃ vivaśāt tu balāt tu vai /
taṃ mriyantaṃ ca tatrāsthe (?nte) janmābhyāsavaśena tu // Paus_36.87 //

kṣetre ca pāpataḥ teṣāṃ saṃkṣipatyantakasya ca /
śaśvadduṣkṛta śānyarthaṃ upāyair nātiśāsanaiḥ (?śvataiḥ) // Paus_36.88 //

tvam eva teṣāṃ kurūṣe bhuktaśeṣaṃ hi kalmaṣam /
śamayatyacirādeva ācaranti yathāśubham // Paus_36.89 //

bhūyaḥ prāptena dehe (?bhoge) na asmadīye parigrahe /
sa cājñāṃ śirasā tāṃ vai kṛtvā caiva mahāmate // Paus_36.90 //

karūṇānugatenaiva saṃśodhayati cetasā /
evaṃ vigatadoṣāḥ te yānti kālāntareṇa tu // Paus_36.91 //

sā[hacaryāc]ca sākalyāt satsaṃparkādviśeṣataḥ /
prakṣīṇakalmaṣā nūnaṃ punarāyānti vaidikīm // Paus_36.92 //

samācaranti tadvastu sāyujyaṃ yānti yena vai /

pauṣkara uvāca ---

tadutpannā vipadyanti pāpiṣṭhā hyatra vai yadi /
kā gatir bhavate teṣāṃ narāṇām atipāpinām // Paus_36.93 //

śrībhagavānuvāca ---

śodhayatyantakaḥ teṣāṃ duṣkṛtiṃ nātiśāsanaiḥ /
gatadoṣāḥ samāyānti mānuṣyaṃ hi tadā punaḥ // Paus_36.94 //

matir dehavipattyarthā tīvreṇa manasābjaja /
prayāti pūrvavacchuddhiṃ yathā duṣkṛtino narāḥ // Paus_36.95 //

tatra jātāśca nirdeṣā ye 'nyatra vilayaṃ gatāḥ /
prayānti sāṃprataṃ te vai vimānair antakāspadam // Paus_36.96 //

saṃpūjayatyasau teṣāṃ brūyādbaddhāñjalistataḥ /
sthānam āyatanaṃ[yeṣāṃ] bhagavantaṃ vrajantu vai // Paus_36.97 //

sālokyasaṃjñaṃ vimalaṃ bhavabandhakṣayaṃkaram /
madīyadarśitenaiva mārgeṇānena sādhunā // Paus_36.98 //

bhavatāṃ saṃprayātānāṃ śubhaṃ tatra bhaviṣyati /
tadvāsināṃ yathānyeṣāṃ bhagavat tattvavedinām // Paus_36.99 //

evaṃ abjasamudbhūta phalam āyatanāt bhavet /
narāṇāṃ nirvivekānāṃ tadanyeṣāṃ tu kiṃ punaḥ // Paus_36.100 //

kṣitiḥ pādau ca khaṃ nābhirdyaiḥ śiraḥ śaśibhāskarau /
netre lokā mahatpūrvā vibhoryasya śirorūhāḥ // Paus_36.101 //

diśaḥ śrotre bhujāścaiva vidiśaḥ sarva eva hi /
ādhāraśaktiparyantaṃ yasya pātālasaṃtatiḥ // Paus_36.102 //

sthitiḥ pādataloddeśe nityākṛtidharasya ca /
vibhor vai rājamānyasya sarvagasya mahātmanaḥ // Paus_36.103 //

sarvaṃ padātmakaṃ yasmād bhaktānām ata eva hi /
nahyanāyatanaṃ deśam āstikānāṃ dvijāsti vai // Paus_36.104 //

carācaram idaṃ sarvaṃ nāstikānāṃ tamomayam /
suprasiddhaṃ tu vai sthānamāstāṃ tāvanmahāmate // Paus_36.105 //

bhaktyāvasthāpitā yatra sthāne vipravarādikaiḥ /
acalā vā calā ramyā citramṛtkāṣṭhaśailajā // Paus_36.106 //

hemādidhātulohotthā yā kācit pratimā hareḥ /
nṛṇāṃ tatra vipannānāṃ tanmāhātmyavaśāt tu vai // Paus_36.107 //

sthitiḥ triviṣṭape teṣām anatyutkṛṣṭalakṣaṇā /
ante paricyute janma yeṣām āyataneṣu ca // Paus_36.108 //

yathākramaṃ (karma) mahābuddhe parijñeyaṃ hi matparaiḥ /
sākṣādvṛttir dvijendrīyā kṣetrakṣetreṣu jāyate // Paus_36.109 //

kṣatriyāyatanādvi (dvṛ)ddhi janmāmaravinirmite /
sadvaiśyakalitoddeśe janma puṣkarasaṃbhava // Paus_36.110 //

munibhir nirmitasthāne acyutāyatane 'bjaja /
mā janma maudgalīyācca prāpnotyārādhanānnaraḥ // Paus_36.111 //

kalpitaṃ mantrasiddhena nareṇāyatanam mahat /
bhogotkarṣaṃ hi vai nṝṇāṃ tathā kālāntareṇa ca // Paus_36.112 //

mantrajñaiḥ kalpitāntaṃ ca yāvad āyatanam dvija /
śaśvat pāpakṣayaṃ cānyat kṣatriyaṃ tadanantaram // Paus_36.113 //

krameṇa savitānaṃ ca nātidīrdheṇa pauṣkara /
kālāntareṇa vai teṣāṃ doṣāṇāṃ tu parikṣayam // Paus_36.114 //

avatīrya kṣitiṃ paścād bhuktaśeṣaṃ hi padmaja /
kṣapayatyāśu tatraiva niyamaiḥ pūrvaduṣkṛtam // Paus_36.115 //

prāgvat smṛtāḥ krameṇeva te yānti paramaṃ padam /
pātā ye vihitāścātra dehatyāgavighau śubhe // Paus_36.116 //

vivekināṃ na vihitāḥ prāyaścittasthameva hi /
ājanma sañcitānāṃ ca duṣkṛtānāṃ kṣayāya vai // Paus_36.117 //

labhante taistu nirdagdhair dehānte padam ācyutam /
tasmāt kṣetraṃ samāsādya prāyaścittaṃ samācaret // Paus_36.118 //

svayaṃ pāpaphalaṃ jñātvā sattvam āśritya śāśvatam /
virūddhacittabuddhistu yena yāti śubhāṃ sthitim // Paus_36.119 //

balavā nya(?vadya)dapi kṣetraṃ nṝṇāṃ śubhagatipradam /
tadvivekaṃ dvitīyaṃ vai svasāmarthyaṃ tu nojjñati // Paus_36.120 //

mano buddhīndriyagaṇaṃ karaṇagrāmasaṃyutam /
āmlādyasya saṃśuddhamante vā tapasā mahat // Paus_36.121 //

kurvantyanugrahaṃ tasya śaśvadāyatanādayaḥ /
jīva bhāvasthito jantuḥ paralokaṃ gatastu vā // Paus_36.122 //

bhūguṇā api cādeyāḥ sarvatra vidhigauravāt /
yathā mahānubhāvānām purūṣāṇāṃ tu yācakāḥ // Paus_36.123 //

saṃhṛṣṭam annapānārthaṃ guṇajñam aguṇaṃ tu vai /
tyajantyaguṇatāṃścaiva saguṇaṃ vāpi cānyathā // Paus_36.124 //

jñātvaivaṃ kṣetramāhātmyaṃ tapodhyānajapādikaiḥ /
karmavākcittasaṃtoṣādupaśobhāṃ nayet parām // Paus_36.125 //

śrībhagavānuvāca ---

caturbhir vāsudevādyair mūrtibhiḥ prāgudīritaiḥ /
keśavādyair dvādaśabhir matsyādyair daśabhiḥ tataḥ // Paus_36.126 //

kṣmāntaṃ ṣaḍviṃśasaṃkhyaṃ yat tattvavṛndaṃ puroditam vyāptam īśvarapūrvaṃ vai dvādaśānām saha sthitam // Paus_36.127 //

susthūlenānurūpeṇa daśakaṃ tena cāvṛtam /
tattvaṃ tattvaṃ samāsādya vāsudevādinā saha // Paus_36.128 //

sthitir evaṃ hi sarveṣāṃ devānāṃ bhavaśāntaye /
guṇaṣaṭkasamopetaṃ vaiśvarūpyaṃ mahāmate // Paus_36.129 //

svavyāpāravaśenaiva vyañjayanti sadaiva hi /
anugrahavaśenaiva vibhoricchāvaśena tu // Paus_36.130 //

sarvaiḥ kṣititalaṃ vyāptaṃ nānākāradharaiḥ sadā /
ekaikā vaibhave mūrtir anantenātmatāṃ yathā // Paus_36.131 //

yānti nānātmanām evaṃ vāhanāyudhalāñchanaiḥ /
ataścellokanārthāyaicchātaḥ prābhavena tu // Paus_36.132 //

sthitir nānāprakārā vai sarveṣāṃ ca svabhūtiṣu /
niyataḥ sāyudhānāṃ ca lāñchanānāṃ ca yadyapi // Paus_36.133 //

tathāpi sarvamūtīnāṃ sarve sādhāraṇāḥ smṛtāḥ /
yadyapyevaṃ hi vai vipra tatrāpi vinibodha me // Paus_36.134 //

na ca anyabhrāntiśāntyarthaṃ viśeṣaṃ lāñchanair dhvajaiḥ /
prādurbhāvāḥ tu vijñeyāḥ svavyāpāravaśāttu vai // Paus_36.135 //

prādurbhāvāntarāstadvadaṃśasya tu vaśādapi /
ādyakā rakṣakādhārāḥ ? kecit tu dhvajalāñchanaiḥ // Paus_36.136 //

tulyam evaṃ trayāṇāṃ tu prādurbhāvagaṇaṃ param /
apare keśavādīnāṃ tulyam udvahati (?nti) dvija // Paus_36.137 //

ākārair lāchanaiḥ sārdhaṃ tad viśeṣeṇa vai saha /

pauṣkara uvāca ---

śrotum icchāmi bhagavan sarveṣāṃ lāñchanādikam /
viśeṣo yaḥ layoddiṣṭo bhavināṃ bhavaśāntaye // Paus_36.138 //

śrībhagavānuvāca ---

śṛṇu lāñchanavinyāsam ādidevāditaḥ kramāt /
matto nigadataḥ samyak yathāvad amalekṣaṇa // Paus_36.139 //

ādyaḥ pāṇiḥ caturṇā vai dakṣiṇe tvabhayapradaḥ /
varaprado vā bhaktānāṃ dhātavyamamalekṣaṇa // Paus_36.140 //

vāmo śaṅkhodvahaṃ viddhi nānāsthityā caturṣvapi /
ādyasya paścimābhyāṃ tu vāmadakṣiṇayoḥ punaḥ // Paus_36.141 //

kālacakraṃ gadāṃ gurvīm acyutasyāvadhāraya /
lāṅgalaṃ musalopetaṃ vāmahaste sadakṣiṇe // Paus_36.142 //

paścime bhujayugme 'sya saṃhate ca dhanuḥ śare /
kheṭakaṃ nandakopetam anirūddhasya pauṣkara // Paus_36.143 //

dvābhyāṃ paścimapāṇibhyāṃ madhyahastāditaḥ tu vai /
ityevaṃ hi caturmūrter etanmūrtyantareṣu ca // Paus_36.144 //

śaṃkhacakragadāpadmalāṃchanānāṃ sthitiṃ śruṇu /
ādidevīyadevānāṃ trayāṇāṃ tāvaducyate // Paus_36.145 //

vāme paścimage cakraṃ viddhi śaṅkhaṃ tu dakṣiṇe /
dakṣiṇe mukhyahaste 'bjaṃ gadā tadapare tu vai // Paus_36.146 //

evaṃ hi bhagavān dhatte keśavaḥ kamalādikam /
savyāpasavya hastābhyāṃ mukhyābhyāṃ tu gadāmbuje // Paus_36.147 //

vāmādau śaṅkhacakrau tu sa dhatte paścimadvaye /
nārāyaṇākhyo bhagavān mādhavākhyo nibodhatu // Paus_36.148 //

mukhye savyāpasavpaye tu śaṅkhaṃ dhatte gadāṃ prabhuḥ /
paścime padmacakre tu sarvapūrve bhujadvaye // Paus_36.149 //

mūrtitrayam idaṃ divyaṃ kundendusphaṭikaprabham /
bhagavadvāsudevena sahāsya caturātmanā // Paus_36.150 //

tritayasya parijñeyā mokṣadā bhavabhogadā /
kāmapālīyadevānāṃ trayāṇāṃ kamalodbhava // Paus_36.151 //

padmaṃ mukhyakare vāme gadānyasmin hi dakṣiṇe /
vibhorgovindasaṃjñasya ityevaṃ samudāhṛtam // Paus_36.152 //

vinyāsaṃ lāñchanānāṃ ca viṣṇoratha nibodhatu /
vāmadakṣiṇapāṇibhyām agrataḥ śaṃkha paṅkaje // Paus_36.153 //

evaṃ paścimahastābhyāṃ cakraṃ kaumodakīdvayam /
madhusūdanasaṃjñasya saṃniveśam ataḥ śṛṇu // Paus_36.154 //

padmaṃ mukhyakare vāme pāñcajanyaṃ tu dakṣiṇe /
gadā paścimataḥ savye cakraṃ dakṣiṇataḥ pare // Paus_36.155 //

trayam evaṃ hi devānāṃ saha vai jñānamūrtinām /
cāturātmyād dvitīyāṃ tu padmarāgojjvaladyutim // Paus_36.156 //

atha pradyumnadevānāṃ trayāṇāṃ krama ucyate /
varṇabhedena saha vai lāñchanagrahaṇaṃ śṛṇu // Paus_36.157 //

agrato vāmapāṇau ca cakram anyakare gadā /
vāme tu paścime śaṅkhaṃ padmaṃ tadapare smṛtam // Paus_36.158 //

vibhoḥ trivikramākhyasya vāmanasyāvadhāraya /
gadāgravāmahaste tu cakraṃ mukhye tu dakṣiṇe // Paus_36.159 //

vāme tu paścime padmaṃ śaṅkhaṃ tat dakṣiṇe kare /
śrīdharasya gadā vāme mukhyahaste prakīrtitā // Paus_36.160 //

cakram agre 'pasavyākhye śaṅkhaṃ vāme tu paścime /
tadānyasmin pare padmaṃ cakraṃ koṭisamaprabham // Paus_36.161 //

mūrtitritayam ete(?tad) vai saha ca svāminā dvija /
hemadhāmaprabhaṃ jñeyaṃ cāturātmyatayā sthitam // Paus_36.162 //

ato 'nirūddhamūrtīnāṃ tritayaṃ cāvadhāraya /
lāñchanodvahanaṃ caiva varṇabhedena vai saha // Paus_36.163 //

padmaṃ agrakare vāme tat dvitīye tu hetirāṭ /
savyāpasavyahastābhyāṃ paścimābhyāṃ krameṇa tu // Paus_36.164 //

padmakośaṃ gadāṃ gurvīṃ padmanābhe nibodhatu /
agrage cakrarākhyapadmaṃ muḍvāmekare pare // Paus_36.165 //

vāme gadāṃ paścimage tadanyasmiṃśca śaṅkharāṭ /
dhatte dāmodaro vāme gadāṃ cāgrasthite śubhām // Paus_36.166 //

apasavye 'grage śaṅkhaṃ vāme cakraṃ tu paścime /
paścime tvapasavye tu kamalaṃ sūryavarcasam // Paus_36.167 //

atasīpuṣpasaṅkāśam idaṃ mūrtigaṇaṃ smṛtam /
sahānirūddhadevena asyāpi caturātmatā // Paus_36.168 //

viśveśvarasya vai viṣṇoḥ sthitaye 'smin jagattraye /
amūrtānāṃ ca mūrtānām āyudhānāṃ sthitiṃ śṛṇu // Paus_36.169 //

pāṇidvayena cākrāntau pārśvadvaye pṛthak sthitau /
tanmukhaṃ ca nirīkṣantau gadācakrau mahāmate // Paus_36.170 //

śaṅkhapāṇiṃ ca śaṅkheśaṃ yugmam anyena hetinā /
dvayādikaṃ karajālaṃ yat tannānābhisamanvitam // Paus_36.171 //

pāṃśāṃṅkuśāsipadmādyair yuktaṃ cānyair varāyudhaiḥ /
mūrtyantarāṇāṃ mūrtīnāṃ ṣoḍaśānām ataḥ śṛṇu // Paus_36.172 //

mukhyahaste caturṇāṃ tu pāñcajanyaṃ nirākṛtim /
sarvadehaṃ hi sañcintya gadācakre dvijottama // Paus_36.173 //

hastadvayena cākrāntau sākāraṃ ca vibhor mukham /
pibantam iva mṛtpātre ? smartavyaṃ tatparāyaṇaiḥ // Paus_36.174 //

amūrtamantrasaṃsthānam idānīm avadhāraya /
tam icchayā ca smartavyaṃ śobhālīlāvaśād api // Paus_36.175 //

nānādeśajanasthityā āsṛṣṭeḥ saṃsthitaṃ yathā /
āmūrteḥ sahamūrtānāṃ saṃdhāraṇam athocyate // Paus_36.176 //

paścimābhyāṃ bhujābhyāṃ tu yasya yadvihitaṃ dvayam /
mūrdhadeśāt samākrāntaṃ nirīkṣantaṃ vibhor mukham // Paus_36.177 //

ājñāpratīkṣakaṃ caiva haste taṃ(?tad)vyajanādikam /
kakṣāntar gatahastaṃ vā atha vismayamudrayā // Paus_36.178 //

yuktaṃ sampuṭasaṃjñākhyaṃ mudrayā vābjasaṃbhava /
caturvadanapādā vai dhāna(?dhyāna)rūpaṃ tu saṃsthitiḥ // Paus_36.179 //

sarveṣāṃ vihitā vipra prayojanavaśena tu /
sādhakecchāvaśāccaiva tathā kālavaśāt tu vai // Paus_36.180 //

prārthinaścopaviṃṣṭāstu bhogaśayyāgatāstvatha /
cakrāmburūhapīṭhasthā hṛhi dhāmatrayānvitam // Paus_36.181 //

dvādaśākṣarapūrvaistu vācakaiḥ prāgudīritaiḥ /
sāmānyair dvijamantrair vā ṣaḍbhiḥṣāḍguṇyalakṣaṇaiḥ // Paus_36.182 //

yor'cayet bhaktipūrvaṃ tu svaśaktyā vibhavena vā /
sa muktadoṣa abhyeti tat tat padam anāmayam // Paus_36.183 //

vyaktaṃ kṣetravaśe yasmin svayaṃ bāhaye 'vatāritam /
siddher viśeṣanāmnā ca tatra sidhyanti sādhakāḥ // Paus_36.184 //

svamantrajapino bhaktā nityaśuddhāḥ kriyāparāḥ /
atha mūrtyantarāṇāṃ ca devānāṃ kamalo dbhava // Paus_36.185 //

dhvajādyaṃ ya cca saṃketaṃ tanme nigadataḥ śṛṇu /
trayaṃ vadāmi devīyaṃ keśavādyaṃ prakīrtitam // Paus_36.186 //

bhūṣitaṃ prapatākena mahad garūḍaketunā /
mahatā tālavṛkṣeṇa lāṅgalīyena pauṣkara // Paus_36.187 //

govindādyaṃ trayaṃ yadvai vijñeyam upaśobhitam /
dhvajena makarākhyena pradyumnaṃ yena ca dvija // Paus_36.188 //

trivikramādyaṃ tritayaṃ nityam eva vibhūṣitam /
kuraṅgalāchanenaiva anirūddhena lāñchitam // Paus_36.189 //

trayaṃ dāmodarāntaṃ ca hṛṣīkeśādikam hi yat /
viśveśvarasya ca vibhor icchārūpadharasya ca // Paus_36.190 //

vihitāḥ sarva evaite rūpaiśvaryeṇa vai saha /
varāhanārasiṃhādyair devaistribhuvaneśvaraiḥ // Paus_36.191 //

prādurbhāvāntaropetaiḥ[devaiḥ] sarvaguṇojvalaiḥ /
yathocitaiścāturātmyaiḥ keśavādyaistato 'bjaja // Paus_36.192 //

haṃsamatsyahayaiḥ kūrmasiṃhasūkarasaṃjñakaiḥ /
yathoktalakṣaṇair brahman śaktitaḥ pratipattijaiḥ // Paus_36.193 //

vṛttitvena jagatyasmin arcanādhyānakarmaṇi /
yatīnāṃ muktasaṅgānāṃ siddhānāṃ kṣetravāsinām // Paus_36.194 //

evaṃ yathoktavadanair nṛśarīrair mahābhujaiḥ /
nṛvarāhanṛsiṃhākhyair nṛvājivadanābhidhaiḥ // Paus_36.195 //

anugṛhadhiyā vyāptaṃ bhūbhāgam amalekṣaṇa /
tathā vāmananāthena kharvamūtidhareṇa ca // Paus_36.196 //

snātakabrahmacārī ca lāñchanair bhūṣitena ca /
tasya rūpāntareṇaiva sukhānāṃ sukhadena ca // Paus_36.197 //

trivikramākhyasaṃjñena trailokyākrāntamūrtinā /
rāmasaṃjñena vibhunā jvalat paraśupāṇinā // Paus_36.198 //

bhārāvataraṇaṃ yena pṛthivyāṃ bahuśaḥ kṛtam /
etair anyair dvijaśreṣṭha vakṣyamāṇasamanvitaiḥ // Paus_36.199 //

sabāhayābhyaṃtaraṃ vyāptaṃ brahmāṇḍanicayaṃ hi yat /
prādurmāvāntaraiḥ sārdhaṃ prādurbhāvair dvijākhilaiḥ // Paus_36.200 //

apyayaiḥ prabhavākhyaistu gauṇamukhyaiḥ sureśvaraiḥ /
svabhāvam ajahacchaśvad ākārāntaram ākṛteḥ // Paus_36.201 //

yat tattvam aṃśasaṃbhūtaṃ prādurbhāvāntaraṃ tu tat /
prādurbhāvāntaropetaṃ prādurbhāvagaṇaṃ param // Paus_36.202 //

śṛṇu me gadataḥ samyak yair vyāptam akhilaṃ jagat /
rāmo 'paraḥ kṣatrajanmā bhrātrā(?tṛ)bhedaiḥ stribhiḥ saha // Paus_36.203 //

nihantā rākṣasānāṃ yo manuṣyo 'ham iti smaran /
kṛtakṛtyastu yo vettā svabhāvaṃ divyam uttamam // Paus_36.204 //

aparaḥ sīrapāṇir vai rāmaḥ kṛṣṇātmanā saha /
śiśubhāvaṃ samāśritya yo mahaddivyakarmakṛt // Paus_36.205 //

kālkiśca viṣṇur bhagavān naṣṭadharmāvatārakṛt /
urvyāṃ mleṃchagaṇaṃ hatvā viddhi tam yat kalau yuge // Paus_36.206 //

dharmātmā bhagavān viṣṇuḥ prādurbhāvaṃ ca śāśvatam /
prādurbhūtaṃ hi vai yasmānnarādyaṃ kṛṣṇapaścimam // Paus_36.207 //

sapañcakālaṣaṭkarmama (?sva) svadharmaiḥ samanvitam /
japadhyānasamopetam evaṃ yaḥ pāti sarvadā // Paus_36.208 //

caturmūrtimayaṃ vipra naro nārāyaṇo hariḥ /
kṛṣṇasaṃjñaśca bhagavān prādurbhāvottaram vibhoḥ // Paus_36.209 //

prakāśitaṃ caturdhā te ato 'nyam avadhāraya /
viśvarūpaḥ sa bhagavāna bahuvigrahalakṣaṇam // Paus_36.210 //

tatraikam antarākhyaṃ hi kṛṣṇanāthasya pauṣkara /
mānuṣyatve 'vatīrṇasya trayam ādyam anaśvaram // Paus_36.211 //

sahasravadanaḥ śrīmān sahasrāṅghrikarastathā /
mūrtāmūrtaṃ ca yo dhatte gotreṣvamarasaṃgraham // Paus_36.212 //

jalāravindanābhaśca prādurbhāveśvaro mahān /
prabhavāpyayakṛdyogair bahubhedairūpāsitaiḥ // Paus_36.213 //

madhukaiṭabhamāthī ca prādurbhāveśvarasya ca /
prādurbhāvāntaraṃ viddhi padmanābhasya tadvibhoḥ // Paus_36.214 //

mandarotpātakṛddeva vastvatvamṛtāharaṇa stathā /
sudhākalaśadhṛk caiva vanitākṛtivigrahaḥ // Paus_36.215 //

bhūyo rūpāntaraṃ tasya rāhościccheda mastakam /
evaṃ caturdhā bhagavāneṣa eva mahāmate // Paus_36.216 //

prādurbhāvāntaropetaṃ prādurbhāvottamottamam /
samastasaubhāgyanidhir lakṣmīnāthaḥ paraḥ prabhuḥ // Paus_36.217 //

na dvitīyaḥ prasannātmā nṛṇāṃ bhogāpavargadaḥ /
lakṣmīrūpāntarair yuktaḥ caturbhir garūḍāsanaḥ // Paus_36.218 //

punaḥ tadāsanaṃ cānyad adaṣṭabhedaiḥśriyānvitaḥ /
devādīnāṃ manovṛttipūrako bhogapūrvakam // Paus_36.219 //

bhogavān kālanemighnaḥ pakṣīndravaravāhanaḥ /
sahasrārakaraḥśrīmān śrīvatsāṃṅkitalakṣaṇaḥ // Paus_36.220 //

kālavaiśvānaraḥ śālinātha (ḥ) pāthonivāsinaḥ ? /
ādhāraśaktijñaṃsya ā (?a) mūrtasya ca vai vibhoḥ // Paus_36.221 //

abhimānatanuryo vai nānābhedaiśca vartate /
gajendragrāhamokṣī ca saṃsārādrasalakṣaṇāt // Paus_36.222 //

jñānopadeṣṭā bhagavān kapilākṣastvadhokṣajaḥ /
vidyāmūrtiścaturvaktro brahmā vai lokapūjitaḥ // Paus_36.223 //

tamaṃśabhūtaṃ vai samyak viśvavyañjanalakṣaṇam /
yugāvasāne saṃhāraṃ yaḥ karoti ca sarvadā // Paus_36.224 //

śaṅkarākhyo mahārūdraḥ prādurbhāvāntaraṃ hi tat /
devasyānalaśāler vai sarvādhaḥ saṃsthitasya ca // Paus_36.225 //

lokeśvaraḥ śāntatanurbaudhdaṃ yasmāparaṃ viduḥ /
nirya (?ya) ntā buddhidharmāṇāṃ hiṃsādoṣasya dūṣakaḥ // Paus_36.226 //

agnīṣomātmasaṃjñasya devasya paramātmanaḥ /
sūryācandramasau viddhi sākārau locaneśvarau // Paus_36.227 //

tadvaktraṃ daivataṃ cānyaddhutabhuk parameśvaraḥ /
mantrapūtaṃ sadādāya hutamājyapurassaram // Paus_36.228 //

brahmāṇḍabhuvanaṃ sarvaṃ santarpayati sarvadā /
viśveśaprāṇaśakter vai vāyvākhyam adhidaivatam // Paus_36.229 //

jagatsandhārakaṃ caiva nānāskandhātmanā tu vai /
ete bhagavadākārāstiṣṭhantyasmijagattraye // Paus_36.230 //

nānāveśasvarūpaiśca nānāsaṃsthānalakṣaṇaiḥ /
nānākāryavaśenaiva nānākāravaśena tu // Paus_36.231 //

evaṃ kṛtakaśabdādyair bhagavāṃstatkṣaṇena ca /
ārādhyākṛtitulyena tajjapadhyānasevinām // Paus_36.232 //

yathābhimatarūpeṇa guṇaṣaṭkānvitena ca /
jñasvabhāvena nityena svarūpeṇāmalātmanā // Paus_36.233 //

viśvamāpūritaṃ sarvaṃ sarvānugrahakāmyayā /
sarvatra yāsti sarveṣāṃ yathoktānāṃ mahāmate // Paus_36.234 //

vāsudevādimūrtīnāṃ vaiśvarūpyam anaśvaram /
yogaiśvaryaprabhāvena acyutecchāvaśādapi // Paus_36.235 //

jñātvaivam abjasaṃbhūta na kāryo hṛdi vismayaḥ /
sphuṭe[śvabhrasva]rūpeṇa nānānāmānvitena vai // Paus_36.236 //

dṛṣṭo(?ṣṭe)bhagavadākāre svayaṃ vyaktādikena ca /
kṣitimadhye 'vatīrṇe ca pūrvoddiṣṭena vartmanā // Paus_36.237 //

tīrthoddeśeṣu sarveṣu kṣetreṣu vividheṣu ca /
giriśṛṅgeṣu ramyeṣu tanmadhyeṣu guhāsu ca // Paus_36.238 //

vaneṣūpavanāḍhayeṣu pātālatalabhūmiṣu /
lokontareṣūrdhvageṣu devair gandharvasattamaiḥ // Paus_36.239 //

nāstikā bhinnamaryādā mohamāyāmalānvitāḥ /
vikalpadoṣairāviṣṭāḥ bhrāntabuddhijaḍīkṛtāḥ // Paus_36.240 //

caraṇāmbujanālaṃ tu parāmṛśyanti ye 'dhamā /
majjanti narake ghore pitṛbhiḥsahitāścirāt // Paus_36.241 //

sadāyatanadevānāṃ mūlaṃ ye cānviṣanti vai /
mūrdhnaśchedo bhavetteṣāṃ bhāvopahatacetasām // Paus_36.242 //

dhṛtiśaktimayaṃ mūlaṃ devānāmapi durdṛśam /
tatkathaṃ lakṣyate mūḍhairyanmūrtadravyatāṃ gatam // Paus_36.243 //

mānameyaiḥsvatantraṃ ca yathā tatparama[dbhu]tama /
yairetanmadhyaṣaṭkaṃ tu kṣetreśāṅghrikajaissthitaiḥ(?tam) // Paus_36.244 //

guṇairdivyayaguṇopetairūrjitaiḥ prākṛtairguṇaiḥ /
svayamevaṃ jayannāthair avatīrya ca yā sthitiḥ // Paus_36.245 //

gṛhītā susthirā caiva susiddhaiścāpi kalpitā /
doṣaisadigvibhāgādyair anyadātvena yānti ca // Paus_36.246 //

nityasannidhimāhātmyāt kālaṃ kalpakṣayāvadhi /
uttarottaratā caiva jagatyasmin hi vartate // Paus_36.247 //

duṣṭopaśāntidā śaktyā siddhidā yā ca vai saha /
paurūṣāyatanānāṃ ca siddhākhyānāṃ mahāmate // Paus_36.248 //

svayamevāvatīrṇānāṃ tattveśānāmapi kṣitau /
ataḥsaṃsārabhītaiśca bhaktaiḥsarveśvarasya ca // Paus_36.249 //

gamyaiśca ter'canīyāśca kālaṃ vai jīvitāvādhi /
nityaṃ tūpāsitavyāśca tatrasthairāśramānvitaiḥ // Paus_36.250 //

prāptādhikārair dīkṣāntasamayajñādikairnaraiḥ /
yadaiva kṛtadīkṣāṇām adhikārasamanvitam // Paus_36.251 //

acyutārādhanārthaṃ tu niḥśreyasapadāptaye /
tadaiva pratiṣiddhaṃ ca devatāntarapūjanam // Paus_36.252 //

parametaddhi samayam aprameyaratātmanām /
sā prasiddhā tu vai vyaktād ākārāt parameśvarāt // Paus_36.253 //

vyūhād vā vibhavākhyācca ṛte nānyat puroditāt /
samarcanīyam ākāraṃ na budhairvasudhāgatam // Paus_36.254 //

kvacidbhagavadaṃśaistu prādurbhāvair adhiṣṭhitāḥ /
dṛśyante pārthivā liṅgāḥ śrūyante ca dvijottama // Paus_36.255 //

yadyapyevaṃ mahābuddhe vaiṣṇavānāṃ tathāpi hi /
viruddhatvād anarcyāste nopādhir vaiṣṇavī hi sā // Paus_36.256 //

svayaṃmuvāpi ye kecit surasiddhāvatāritāḥ /
skandarudramahendrādyāḥ pratiṣiddhāstu ter'cane // Paus_36.257 //

antaryāmī ca sarveṣāṃ devānāṃ puruṣottamaḥ /
yadyapyavyaktarūpe ca vyaktau siddhiḥsvakā svakā // Paus_36.258 //

bhāvabhaktivaśād vipra svakri (kī) yādhigamādapi /
jñātvaivaṃ bhaktisāṃkaryaṃ na kuryādevameva hi // Paus_36.257 //

varjanīyaṃ prayatnena ya icched uttamāṃ gatim /
viprā ekāyanākhyā ye te bhaktāstattvato 'cyute // Paus_36.260 //

ekāntinaḥsutattvasthā dehāntānnānyānyayājinaḥ /
kartavyatvena ye viṣṇuṃ saṃyajanti phalaṃ vinā // Paus_36.261 //

prāpnuvanti ca dehānte vāsudevatvam abjaja /
vyāmiśrayājinaścānye bhaktābhāsāḥ tu te smṛtāḥ // Paus_36.262 //

parijñeyāḥ tu te viprā nānāmārgagaṇārcanāt /
tasmāt saṃsiddhadehastu dīkṣākhyena tu karmaṇā // Paus_36.263 //

yāvajjapādhikāraṃ tu nārāyaṇaparo bhavet /
japahomakriyāsaktaḥ samāste stutitatparaḥ // Paus_36.264 //

dehānte vaiṣṇavaṃ lokaṃ prāpnuyāt punareva hi /
janma cāsādya cotkṛṣṭam ābālyād dvijasattama // Paus_36.265 //

bhagavatkarmaniṣṇātaḥ tatparastanmayo bhavet /
nābhisandhāya ca phalam āpatkālagato 'pi vai // Paus_36.266 //

tyaktvā dehaṃ punarjanma nāpnuyādiha pauṣkara /

pauṣkara ucāca ---

bhagavan bhūtabhavyeśa kṣetraiḥ kṣetravaraissaha /
pāramyena ca yairvyāptaṃ kṣityantaṃ tattvasaṃgraham // Paus_36.267 //

vāsudevākhyasadbrahmatatvād ārabhya vai kramāt /
vaktumarhasi me śaśvat sarvānugrahakāmyayā // Paus_36.268 //

śrībhagavānuvāca ---

ṣāḍguṇyadehasaṃjñena svasthena caturātmanā /
svargāntaṃ svapadā vyāptam adhidevātmanā dvija // Paus_36.269 //

yā vai sarveśvarī śaktir īśvarākhyā viśāmanī /
jñānādibhedabhinnena ādyena caturātmanā // Paus_36.270 //

vyāptā cāvyaktaliṅgena bhārūpeṇa mahātmanā /
yā parā prakṛtirdaivī satvaikaguṇalakṣaṇā // Paus_36.271 //

pūrṇā śaktisamūhena vaibhavīyena padmaja /
saha mūrtyantareṇaiva prādurbhāvāntarastathā // Paus_36.272 //

prādurbhāvamayairbījaiḥ samūhe caturātmanā /
jīvakṣetrajñakātmanāmadheyam anaśvaram // Paus_36.273 //

vartate vai samāsādya nityaṃ saiveśvarecchayā /
traiguṇyasāmyam ādhāram avyaktākhyaṃ ca śāśvatam // Paus_36.274 //

tatrastham abhimānākhyarūpeṇa parameśvara m /
sphuṭam avyaktabhedaṃ ca cāturātmyaṃ jagatprabhum // Paus_36.275 //

dvibhujaṃ purūṣākārayuktam ādityasannibhaiḥ (?bham) /
dhvajair ābharaṇaiścihnaiḥśaṅkhacakrādisaṃjñitaiḥ // Paus_36.276 //

avyakte buddhitattve ca sthitaṃ vyaktataraṃ vibhum /
caturmūrtiṃ caturvaktraṃ caturbāhuṃ caturgatim // Paus_36.277 //

lāñchanair dhvajaparyantair vyaktairyuktamanaśvaraiḥ /
ahaṅkāraṃ samāśritya avyaktaṃ kamalodbhava // Paus_36.278 //

sthitā mūrtyantarāḥsarve keśavādyāstu vai smṛtāḥ /
haṃsādyāḥṣaṇmayoktā ye yathāsaṃsiddhilakṣaṇāḥ // Paus_36.279 //

manastattvaṃ samāsādya samyak jñānaguṇānvitāḥ /
buddhīndriyaguṇaṃ vipra ṣaḍete punaranyathā // Paus_36.280 //

paurūṣaṃ dehamāsādya saṃsthitāḥ parameśvarāḥ /
kalkiniṣṭhā ṣaḍbhujāśca vāmanādyā dvijeśvarāḥ // Paus_36.281 //

karmendriyasamūhaṃ tu tiṣṭhantyāśritya sarvadā /
dharmādyā viśvarūpāntā ye ca sarvaguṇairyutāḥ // Paus_36.282 //

tanmātrāpañcakaṃ khādyaṃ samāśritya ca saṃsthitāḥ /
ākāśādyaṃ samūhaṃ yadbhūtānāmabjasaṃbhava // Paus_36.283 //

saṃsthitā vai samāśritya prāguktā vibudhottamāḥ /
uktaśeṣair mahābuddhe prādurbhāvāntaraiḥ saha // Paus_36.284 //

uparāgaṃ yathāsādya lokatrayasamanvitam /
ekadeśaṃ samāyāti tīrthasaṃṅgaṃ kurūkṣitau // Paus_36.285 //

anugrahadhiyā caiva parayā kṛpayā dvija /
antakāle tu buddhānāṃ devairvyāptam anusmaran // Paus_36.286 //

adhyakṣo daivataṃ kṣmāntaṃ vigrahaṃ tattvasaṃgraham /
vācyavācakayuktāstu te 'pi yānti parāṃ gatim // Paus_36.287 //

yasmādvai bhagavacchaktyā tvanukampākhyayā dvija /
āviśya bāndhavaiḥsnigdhaṃ jantoḥ saṅgatisiddhaye // Paus_36.288 //

tattasyānena vidhinā āpādayati vai śubham /
tīrthe vāyatane kṣetre visaṃjñasya mahāmate // Paus_36.289 //

pauṣkara uvāca ---

kṣetraiḥ kṣaitreśvaropetair bhūtānām iha yatprabho /
anugrahārtham ākrāntaṃ tamādiśatu sāmpratam // Paus_36.290 //

śrībhagavānuvāca ---

karmabhūmau manuṣyāṇāṃ bhavyāḥ kṣetrāḥ tathā hi ye /
agamyāḥ tvapi teṣāṃ ye surasiddhagaṇaṃ vinā // Paus_36.291 //

sāmprataṃ me ca te śaśvadekāgram avadhāraya /
āryāvarte tu bhūbhāge pṛthivyāṃ puṇyasaṃjñake // Paus_36.292 //

madhyadeśasamopete caturdikpariniṣṭhite /
sāmudrajalalekhāyāṃ tatparyante mahāntare // Paus_36.293 //

āsṛṣṭeravatīrṇā yeḥ svādhiṣṭhānaiḥsahākhilāḥ /
ādidevādayo devā vyaktivigrahalakṣaṇāḥ // Paus_36.294 //

yatra yatra ca bhūbhāge yo yassārveśvaraṃ vapuḥ /
yasmādyasmāttu vai tasmād āsṛṣṭeretya saṃsthitāḥ // Paus_36.295 //

kṣetraśenānvitāścaiva tīrtheśena tathaiva hi /
yasmāddevālayodeśāt dhmātasya jalajasya ca // Paus_36.296 //

bhavecchabdāttavedhaśca tāvat kṣetraṃ taducyate /
divyādyāyatanādīnām antaraṃ yadanaśvaram // Paus_36.297 //

krośādhikasamaṃ nyūnaṃ mānenānena yena tu /
antarvedī ca sā jñeyā nārāyaṇaratātmanām // Paus_36.298 //

yajane śrāddhakaraṇe dāne votkramaṇer'cane /
japadhyāne tapoyajñe agnisantarpaṇena(?'pi) ca // Paus_36.299 //

sthitaṃ yadekadeśe tu dīpāloko dvijottama /
ābhāsayati bhūbhāgaṃ paratastadvadeva hi // Paus_36.300 //

svakṣetraṃ kṣetranāthaṃ ca samāsādya ca vartate /
aihikāmuṣmikī caiva siddhir bhavati dehinām // Paus_36.301 //

tatra tāvaccaturmūrter mūrtyantaragaṇasya ca /
sanniveśaṃ pṛthivyāṃ vai sāmprataṃ tvavadhāraya // Paus_36.302 //

puṣkaraṃ kṣetramāśritya puṇḍarīkākṣasaṃjñayā /
vāsudevastu bhagavānnityasannihitaḥsthitaḥ // Paus_36.303 //

evaṃ kṣetravaraiḥ sarvametya viśveśvaraḥsvayam /
caturmūrtidvijādyaṃ vai āsṛṣṭeḥsaṃsthitiṃ kratau // Paus_36.304 //

caturṇāṃ mūrtibhedaṃ yad dviṣaṭkaparisaṃkhyayā /
kṣetraiḥ tīrthānvitaisteṣāṃ saṃsthānam avadhāraya // Paus_36.305 //

keśavaḥ kleśahā loke vai (?dvai) rūpyeṇa kṣitau sthitaḥ /
abhivyaktena rūpeṇa govindaḥ purūṣottamaḥ // Paus_36.306 //

bhūbhāgapadamāśritya saṃsthito nagasāhṛye // Paus_36.307 //

sthāne vṛndāvanākhye 'pi dvidhaiva kamalodbhava /
viṣṇurlo[kāgha] he vipra sthito viṣṇupadena ca // Paus_36.308 //

mandarākhyagiriṃ caiva āsādya madhusūdanaḥ /
bhūtānām anukampārtham avatīrya ca saṃsthitaḥ // Paus_36.309 //

yāmunaṃ jalamāśritya devadevastrivikramaḥ /
sthitaḥ kamalasaṃbhūta nṛṇāṃ ca sugatipradaḥ // Paus_36.310 //

mūrtyantaraṃ vāmanākhyaṃ sahayādrau kamalodbhava /
svatattvādetya viśrāntaṃ bhavināṃ śokaśāntaye // Paus_36.311 //

narmadākhyaṃ hi cākramya jalaṃ pāpakṣayaṅkaram /
śrīdharaḥ saṃsthito devaḥ kauṇḍale ca śriyā saha // Paus_36.312 //

hṛṣīkeśastu bhagavān saṃsthito 'pyātmanā bhuvi /
dharādhare dhvajākhye tu kṣetre kubjāmrake 'bjaja // Paus_36.313 //

padmanābhastu mādhyeśastvavatīrya ca saṃsthitaḥ /
dākṣiṇāṃ diśam āśritya samīpe jaladhikṣitau // Paus_36.314 //

girau revatake vipra svatattvādetya vartate /
dāmodarastu bhagavān hitārthaṃ bhāvitātmanām // Paus_36.315 //

ebhir mūrtyantaraiḥ sārdhaṃ mūrtibhiḥ viśvamandiram /
samāsādya dvijaśreṣṭha ato 'nyeṣāṃ ca saṃsthitim // Paus_36.326 //

nibodhatu mahābuddhe sāvadhānena cetasā /
siddhāmarārcitaṃ viddhi śvetadvīpe tu haṃsarāṭ // Paus_36.327 //

matsyātmā bhagavānapsu aśvātmā baḍabāmukhe /
rasātale tu kūrmātmā vindhyāraṇye tu pauṣkara // Paus_36.318 //

vijñātavyo mṛgendrātmā pāpahā sarvadehinām /
saukarīyena rūpeṇa kṣetre tatsaṃjñake tu vai // Paus_36.319 //

gāṅge śubhajale kūle surasiddhaniṣevite /
hemottamāṅgadṛgdevo hemaśailamahāntare // Paus_36.320 //

naubandhanagirāveva mīnavaktraḥ sthitaḥ prabhuḥ /
kṛṣṇāśve 'śvaśiro devo kṣitikṣetre kṣamārcite // Paus_36.321 //

lavaṇodadhiparyante bhūbhāge siddhasevite /
kūrmavaktraśca bhagavān saṃsthitaḥ śaṅkhacakradhṛk // Paus_36.322 //

nṛhariḥ kṛtaśauce tu ujjayinyām api dvija /
viśākhamūlasaṃjñe tu sthāne tvevaṃ sthitastridhā // Paus_36.323 //

kokāmukhe varāhastu vārāhe tu nagottame /
kandamāle vivai(?ce)taste kulakukṣau himācale // Paus_36.324 //

vāmanaṃ kharvamūrtiṃ ca vaiśvarūpyeṇa saṃsthitam ? /
madhyadeśe tu gaṅgāyāḥ kurūkṣetre tu pauṣkara // Paus_36.325 //

yāmunaṃ kulamāsādya prādurbhāvāntaraṃ mahat /
sthitaṃ trivikramākhyaṃ yastrailokyākrāntāvigrahaḥ // Paus_36.326 //

nagottame mahendrākhye paraśvathakaro dvija /
rāmasaṃjñaśca bhagavān saṃsthitaḥ kṣatriyāntakaḥ // Paus_36.327 //

dharādhare citrakūṭe rakṣaḥkṣayakaro mahān /
saṃsthitaścāparo rāmaḥ padmapatrāyatekṣaṇaḥ // Paus_36.328 //

rāmo 'nyaḥsīrapāṇir vai yāmunaṃ bhrāmayañjalam /
saṃsthito mānuṣīyeṣu bhūbhāgeṣu śubheṣu ca // Paus_36.329 //

sāmudre 'pi tato dvīpe dvārakākhye 'marārcite /
vartate bhagavān kṛṣṇaḥ sarvātmā parameśvaraḥ // Paus_36.330 //

kalkī viṣṇuśca bhagavān stūyamāno dvijaiḥ sthitaḥ /
samāsādya vipāśāṃ ca nadīṃ niyatamānasaḥ // Paus_36.331 //

dharmamūrtir mahātmā vai dharmāraṇye surārcite /
anugrahaparastvāste lokānāṃ lokapūjitaḥ // Paus_36.332 //

narasaṃjñaṃ jagannāthaṃ siddhaiḥ saṃpūjiteṣu ca /
bhūbhāgeṣu ca ramyeṣu nityasannihitaḥ sthitaḥ // Paus_36.333 //

girau govardhanākhye tu devaḥ sarveśvaro hariḥ /
saṃsthitaḥ pūjite sthāne gavāṃ niṣkramaṇeṣu ca // Paus_36.334 //

sāligrāme ca bhagavān rājendrākhye vane dvija /
tathaiva vasudhāṃśena sthito devavratābhidhe // Paus_36.335 //

kṛṣṇo 'paraścaturmūrtir avatīrya dharātale /
sthitaḥpiṇḍārake vipra mocayanduṣkṛtājjanān // Paus_36.336 //

śvetadvīpe kurūkṣetre himavantācale 'bjaja /
vedikāyāmapi nare viśvarūpaḥsthitaḥ prabhuḥ // Paus_36.337 //

kṣīrodadhau padmanābhaḥśeṣāhiśayanopari /
sthito nābhyabjasaṃbhūto yasmāccaiva pitāmahaḥ // Paus_36.338 //

caturdhā rūpamāśritya viśve 'smin saiva vartate ? /
hitāya sarvalokānāṃ yathāvad avadhāraya // Paus_36.339 //

āsādya śayanaṃ brahman pātālatalasaṃsthitaḥ /
[rūpa]mādāya cāgneyaṃ yo 'nte saṃharate jagat // Paus_36.340 //

vaṭamūlaṃ samāśritya prayāge surapūjite /
jagadekārṇavaṃ kṛtvā divyam āsādya pādapam // Paus_36.341 //

santiṣṭhate sa bhagavāṃstasmiṃstīre kṣitau dvija /
nyagrodhaśāyinaṃ caiva dhyoyeddivyagatipradam // Paus_36.342 //

himācalaikadeśe tu tuṅge vai bhṛgusaṃjñake /
madhukaiṭabhamāthī ca saṃsthitaḥ so 'vanītale // Paus_36.343 //

kṣīrodakakṣitikṣetre surāsuraniṣevite /
mandrarādrikaro devo vartate devapūjitaḥ // Paus_36.344 //

tatraivāmṛtajiddevaḥ saṃsthitaḥ siddhasevitaḥ /
kāntārūpadharaścaiva sudhākalaśadhṛk tathā // Paus_36.345 //

siddhānāṃ ca munīnāṃ ca devānāṃ mṛtyujit sthitaḥ /
dvidhā kartā gaṇopetaṃ devaṃ garūḍavāhanam // Paus_36.346 //

sālavṛkṣabhujoddeśe sāligrāme sthito vibhuḥ /
trikūṭagiripṛṣṭhe tu gamye gaganacāriṇām // Paus_36.347 //

gajoddhṛticchalenaiva aprameyākhyayā sthitaḥ /
śvetadvīpapatir deva avatīrya ca saṃsthitaḥ // Paus_36.348 //

gaṃgāsamudrasaṃyoge kṣityudeśe manorame /
yajñabhug bhagavān devo naimiśe siddhapūjite // Paus_36.349 //

saindhavāraṇyam āśritya ananto bhagavāṃssthitaḥ /
śārṅgapāṇistu deveśo daṇḍakāraṇyasaṃjñake // Paus_36.350 //

rakṣogaṇakulaṃ caiva saṃsthitaḥ tajjayaiṣiṇām /
utpalāvartake deśe śaurisaṃjño 'cyutaḥsa ca // Paus_36.351 //

kṣitau samudrasindhvorabdheḥ saṅgame siddhasevite /
jñānopadeṣṭā bhagavān saṃsthito duḥkhaśāntaye // Paus_36.352 //

āsādya sūkarakṣetraṃ devo garūḍavāhanaḥ /
saṃsthito garūḍārūḍhaḥ pārijātakarāṅkitaḥ // Paus_36.353 //

siddhaiḥ suragaṇaiḥ sārdhaṃ gagane cāpi pauṣkara /
devadeveśanāmnātha hastiparvatamastake // Paus_36.354 //

ekadeśaṃ samāsādya sarvasya varadaḥ sthitaḥ /
mālyodapāṇir vaikuṣṭho magadhāyāṃ mahāmate // Paus_36.355 //

oḍḍīnye puṇyabhūbhāge saṃsthitaḥ purūṣottamaḥ /
acintyātmātha bhagavān parvate gandhamādane // Paus_36.356 //

śipiviṣṭākhyayā devaḥ śipiviṣṭavrate sthitaḥ /
prāksamudrāpayāne tu bhūbhāge śubhalakṣaṇe // Paus_36.357 //

kāpilaṃ mūrtim āsādya vāsudevaḥ sthita prabhuḥ /
avatīrya svatattvācca brahmasaṃjñaḥ prajāpatiḥ // Paus_36.358 //

maṇibandhaṃ samāsādya nityaṃ sannihitaḥ sthitaḥ /
magadhāmaṇḍale vipra mahābodhadharāśritaḥ // Paus_36.359 //

saṃsthito lokanāthātmā devadevo janārdanaḥ /
devadakṣiṇagākṣṇor vai yo 'bhimānatanur dvijaḥ // Paus_36.360 //

sūryasaṃjñastu bhagavān hemaśailopari sthitaḥ /
acyuto vāmanetre tu yo 'bhimānatanur vibhuḥ // Paus_36.361 //

bhagavān somasaṃjñaḥ tu somatīrthāśrame 'pi ca /
agnisvarūpamajitaṃ saṃsthitaṃ baḍabānale // Paus_36.362 //

vasvātmā gagane vipra bhāsate tvasurāntakṛt /
viṣṇunāmnā punar devaḥ tvanekāyudhamaṇḍitaḥ // Paus_36.363 //

jayākhyayojjayinyāṃ vai sthitaḥ pāpajaye nṛṇām /
kāśmīramaṇḍale puṇye kṣetre cakradharābhidhe // Paus_36.364 //

cakrapāṇistu bhagavān bhaktānāṃ mokṣadaḥ sthitaḥ /
surottamābhidhānaśca gadāpāṇistu pauṣkara // Paus_36.365 //

sadā sannihitaṃ viddhi gaṅgādvāre suraiḥ saha /
caturbhujaścaturmūrtiścaturvaktraścaturgatiḥ // Paus_36.366 //

sthitaḥ piṇḍārake devo viṣvaksenaḥ sanātanaḥ /
śubham āsādya bhūbhāgaṃ prāgjyotiṣapure tathā // Paus_36.367 //

devaṃ viśveśvarākhyaṃ ca sthitametya svagocarāt /
sātatranābhidhakṣetre siddhavidyādharānvite // Paus_36.368 //

svāmisaṃjño jagannāthaḥ sthito mandākinītaṭe /
bhallātake mahāyoge dhyāyinām apavargadaḥ // Paus_36.369 //

rasātale nṛsiṃhākhye devikāyā stataṭāśrite /
ripukṣayākhyayā vipra devaḥ sarveśvaraḥ sthitaḥ // Paus_36.370 //

śaṅkarākhye tu bhūbhāge sarvadevaniṣevite /
jñānamūrtir jagannāthaḥ saṃsthitaḥśubhakṛnnṛṇām // Paus_36.371 //

pṛthivyāṃ tu pitṛkṣetre mocayantānṛṇatrayāt /
janārdanākhyayā brahman viśvātmā bhagavān sthitaḥ // Paus_36.372 //

ete 'vatārāḥ kathitā leśataḥ kamalodbhava /
ebhiḥ kṣititalaṃ vyāptaṃ paunaḥpunyena ca svayam // Paus_36.373 //

saṃsāriṇāṃ janānāṃ tu anugrahadhiyābjaja /
saṅkīrtanam agamyānāṃ trisandhyaṃ nityam ācaret // Paus_36.374 //

matiṃ cakre(? kuryācca) gamyānāṃ sevane darśane 'pi ca /
mlecchānāṃ teṣu deśeṣu kṣitau kṣetrādayo hi ye // Paus_36.375 //

sāṅkaryaparihāreṇa draṣṭavyāste sadaiva hi /
ṛṣibhiḥ sāmaraiḥ siddhaiḥ svāśrameṣu mahatsu ca // Paus_36.376 //

jalāśayeṣu puṇyeṣu pṛthivyāṃ vividheṣu ca /
sarve bhagavādākārā vibhavavyūhalakṣaṇāḥ // Paus_36.377 //

u (?mu) ktā gatāśca ye cānye samutprekṣya dhiyāsvayam /
pratiṣṭhitāśca vidhivat samantrāḥ satyavikramāḥ // Paus_36.378 //

sthityā nānāprakārā ye bhūtabhavyādikākhyayā /
saumyāgneyobhayākhyena sanniveśavaśena vai // Paus_36.379 //

līlārūcimayenaiva cittasaukhyapradena ca /
bhujādyāyudhasandhānaketubhedena vai saha // Paus_36.380 //

alaṃkṛtaśca bhūbhāgo manujaistvevameva hi /
bhaktair anugrahītaiśca siddhādyaiśca yathoditam // Paus_36.381 //

ādidevādayaścaite tattveśāḥ samudīritāḥ /
parasmin bhagavattatve tattvabhedena vyavasthitāḥ // Paus_36.382 //

sūryasya raśmayo yadvadvahnercirgaṇaṃ yathā /
jaladherūrmayo yadvat tadvadevābjasaṃbhava // Paus_36.383 //

citsāmānyāni(nni)tyaśuddhā vyāpakāḥ parameśvarāḥ /
tattvasattāṃ samāśritya jñānādyaiḥ samalaṃkṛtāḥ // Paus_36.384 //

aṇimādyaṣṭakopetāḥ saṃsthitāḥ svātmanā tu vai /
adhvāvaniṣu sarvāsu nityaṃ kurvanti sannidhim // Paus_36.385 //

muktaye sarvabhūtānāṃ viśeṣeṇa tu vai bhuvi /
āviśvaprabhavāt kālādārabhya pralayāvadhi // Paus_36.386 //

kṣetreṣu tīrthatīreṣu śabdabrahmayātmanā /
sāmānyenāpi mantreṇa tadvivartena bhātmanā // Paus_36.387 //

tato vyaktetaraṃ rūpam āśrayanti ca pārthivam /
hitārthaṃ sarvalokānām avatīrṇam anaśvaram // Paus_36.388 //

jagatyāyatanākhyāyām atra sidhyanti yoginaḥ /
kālāntareṇa vyaktīnāṃ majjanaṃ jāyate yadi // Paus_36.389 //

sannidhiṃ śaktibhāvena nityaṃ kurvanti tatra ca /
yogeśvarāmarāḥ siddhāḥ smṛtvākāraṃ tadātmakam // Paus_36.390 //

śailamuddārūdhātūtthāṃ vyaktiṃ saṃsthāpayanti ca /
yatrānuvedhaṃ kurūr(?va)te mantraśaktidharā stu ye // Paus_36.391 //

yenācyutīyanāmnā vai yadyatsvānāntaraṃ smṛtam /
sannidhisthasya vai rūpaṃ śabdamūrtidharasya ca // Paus_36.392 //

bhinnātmanāṃ svayaṃvyaktirūpeṣvavyaktakeṣu ca /
sannirūddheṣu mantreṣu icchāvṛttigateṣu ca // Paus_36.393 //

ākārāḥ saṃnniveśācca pārameśvaram anyathā /
anyathā vai jagatyasmin khyātākhyātaṃ ca śāśvatam // Paus_36.394 //

evam āyatanānāṃ ca nityatvaṃ saṃprakāśitam /
anāditvam asaṃkhyaṃ ca mahattvam api pauṣkara // Paus_36.395 //

jātā ye māṃ prasiddhir vai sati vyaktivaśād dvija /
vinā vyaktisvarūpeṇa śabdenāpyakṣayātmanā // Paus_36.396 //

vdyātmanāpi hi cānyatra śabdavyāktimayātmanā /
anye munivarā vipra dṛṣṭvā sthānaṃ manoramam // Paus_36.397 //

nirdeṣaṃ salilaṃ śuddhaṃ pādapauṣadhisaṃkulam /
sthitiṃ kṛtvā sthirāṃ tatra karmaṇā manasā tataḥ // Paus_36.398 //

sulakṣaṇaṃ tu pāṣāṇaṃ dṛṣṭvā cānyatra vāhṛtam /
viśvakarmakulodbhūtaṃ samājñāpya tu śilpinam // Paus_36.399 //

upale 'smijjagadyonerviṣṇoḥ sarveśvarasya ca /
pādāravindamudrāṃ ca sampādya ca manoharām // Paus_36.400 //

evam anye tu munayaḥ svasthāneṣu mahāmate /
śaṅkhacakragadāpadmapūrvā ye harilāñchanāḥ // Paus_36.401 //

niveśaṃ tatra kṛtvā vai bhaktipūtena karmaṇā /
apare tu dvijaśreṣṭhā bhaktibṛṃhitamānasāḥ // Paus_36.402 //

kurvanti sanniveśaṃ ca bhaktānāṃ hitakāmyayā /
pūvokteṣu ca deśeṣu siddhādyai raciteṣu ca // Paus_36.403 //

mudriteṣu sahasrārapūrvamudrāgaṇeṣu ca /
pāṣāṇairvā mahābuddherāsṛṣṭeḥ pūjaneṣu ca // Paus_36.404 //

kṛtvā saṃskārarūpaṃ tu nyāsaṃ yatrocitaṃ hi yat /
kurvanti vidhipūrvaṃ tu nityaṃ traikālyam arcanam // Paus_36.405 //

ṛksāmapūrvaiḥ sanmantrairdviṣaṭkārṇasamanvitaiḥ /
bhagavatpadasidhyarthaṃ śiṣyādīnāṃ śubhāptaye // Paus_36.406 //

evaṃ puṣkarasaṃbhūta grāmāśca viṣayākhilāḥ /
nagarāḥsapurā rājñāṃ prakhyātā ye kṣitau śubhāḥ // Paus_36.407 //

ṛṣibhir manujaiḥśuddhaiḥ svayaṃ sarveśvareṇa tu /
bhaktānāṃ anukampārthaṃ nītāḥ puṇyapadātmatām // Paus_36.408 //

vibhavavyūhabhedena sthitā cānugrahecchayā /
taskarādyupaghāte tu antarbhāvagate dvija // Paus_36.409 //

pūrvamantrādayo mantrāḥ tatra ye prāṅnirodhitāḥ /
bimbam ujjhitya tiṣṭhanti tadbrahmavivarāmbare // Paus_36.410 //

saṃskāraṃ na kṛtaṃ yāvat pūrvaṃ tat sthāvaroditam /
vardhate ca mahādoṣo dinārdhaṃ dinam anyathā // Paus_36.411 //

taddeśajānāṃ sarveṣāṃ sādhakānāṃ nṛpasya ca /
dvijendrādyair atasmād vaṇigbhirvā kuṭugbibhiḥ // Paus_36.412 //

deśikair naranāthena kāryaṃ ca bhayanārānam /
sarveṣāṃ pāpaśamane kṛtamantragaṇaṃ hi yat // Paus_36.413 //

prātimaṃ vigrahaṃ śaśvatsarveṣāṃ śreyase tu vai /
nirjanāyatanānāṃ tu dharmārthaṃ yaḥ samācaret // Paus_36.414 //

doṣopaśamanaṃ tasya sarvaduḥkhakṣayo bhavet /
bhavinām āptapūrṇānāṃ mahāmohakṣaya ca // Paus_36.415 //

brahmaṇyadhipatitvena ākāraṃ cācyutaṃ hi yat /
saviśeṣaiḥ samopetaṃ vibhūtyaṃśaiḥ samanvitam // Paus_36.416 //

prajāpatiḥ tam āsādya saṃkrāntaṃ buddhidarpaṇe /
tena karṇapathaṃ nītaṃ śilpinaḥ svātmajasya ca // Paus_36.417 //

saṃpannasya ca homādyair deśikaiḥ saṃskṛtasya ca /
saṃkrāman hyacirāttatra gauṇam ākāramaiśvaram // Paus_36.418 //

saha vinyāsakāle tu vācakena mahātmanā /
evamevam anāditvaṃ dravyajāsvākṛtīṣu ca // Paus_36.419 //

saṃsiddhabhūtidṛṣṭir vai tulyakālaṃ tu bhūtale /
viśvavadvismṛtiṃ naiti śilpibuddhisamāśritam // Paus_36.420 //

sa hi yacchati bhaktānāṃ kṛtvākāraṃ sulakṣaṇam /
yasya cābhimatastādṛk bhāvabhaktivaśāt tu vai // Paus_36.421 //

dṛṣṭā svayaṃvyaktimato bhuvi bimbaṃ tu vai budhaḥ /
brahmarudraikasūryākhyam ācyutaṃ viddhi tanmahat // Paus_36.422 //

yad uktaṃ vyūhabhedasthaṃ mūrtibhedaiḥ samanvitam /
tathaiva hi samārādhyaṃ budhyā kamalalocana // Paus_36.423 //

ārādhane samādhau vā upaviṣṭāstu cotthitāḥ /
saṃsthitāḥsthānakaiścānye tamo(?po)mūrtiṣvanuṣṭhitaiḥ // Paus_36.424 //

dhārayatyadbhūtaṃ caiva lācchanadvayam icchayā /
dvayaṃ karadvayenaiva lambamānacatuṣṭayāt // Paus_36.425 //

śaṅkhacakragadāpadmapūrvādyāyudhasaṃgrahāt /
yathoddiṣṭakrameṇeva lokeśādiṣu vai purā // Paus_36.426 //

jyādayaścecchayā (vā) cānye karaistiryak prasāritaiḥ /
sūcayantyatibhaktānām udbhujatvena saṃpadam // Paus_36.427 //

mandabhaktibharāṇāṃ tu tiryak saṃsthānasaṃsthitaiḥ /
mahadātmapadaṃ divyaṃ yad [antasthaṃ hi saṃpadāt] // Paus_36.428 //

yeṣāmantaritā bhaktirnṝṇāṃ vyābhiśrayājinām /
prāptistriviṣṭape teṣāṃ bhujavṛndādayo mukhāt // Paus_36.429 //

samaḥ sarveṣu bhūteṣu brahman yadyapyahaṃ sadā /
upadekṣyāmi yuktyā vai madbhaktā yānti saṃpadam // Paus_36.430 //

aparair aṣṭabhedasthair varṇair vā brāhmaṇādikaiḥ /
prasthāpitāśca vidhivat pratimā yā nṛpottamaiḥ // Paus_36.431 //

pratibimbamayīṃ vyaktiṃ svayamevācyutena vā /
jīrṇadoṣaṃ vinā caiva cālanaṃ yad aśāntikam // Paus_36.432 //

kṣatam utpātapūrvaistu doṣaistu nṛpanāśakṛt /
tadastamitamantrāṇāṃ bhūyaḥ saṃsthāpane kṛte // Paus_36.433 //

udayaṃ jāyate śaśvacchāntaye kintu pauṣkara /
deśikendrair yathādhyātāḥ sūryendvanalasaṃnibhāḥ // Paus_36.434 //

praviśanti ca mantreśāḥ praṇavadhvanisādhitāḥ /
karṣayanti vibhūtiṃ svāṃ kiñcitkālāntareṇa tu // Paus_36.435 //

kṛtā vai dhvastadoṣāśca nirvidhnaṃ nirmalāḥ punaḥ /
niveśitāḥ susiddhādyaistīrthaiḥ kṣetravaneṣu ca // Paus_36.436 //

nivārayanti ye mohād vibhavavyūhamūrtiṣu /
saṃsthānamānam ākāraṃ doṣaṃ kālāntare sthitam // Paus_36.437 //

te cāntakāle majjanti ghore tamasi duḥsahe /
svalpavittair ataḥ tasmād alpabodhasamanvitaiḥ // Paus_36.438 //

varjanīyaṃ vinānena devaṃ śreyo 'bhivāñchitaiḥ /
svayam eva jagannāthastvavatīrya yathāsthitaḥ // Paus_36.439 //

gṛhītaḥsusthirastvevam asiddhaiścāpi kalpitaḥ /
doṣaiḥ sadigvibhaṅgādyair anyathātvaṃ na yāti ca // Paus_36.440 //

nityasannidhimāhātmyāt kālaṃ kalpakṣayāvadhi /
uttarottaratāṃ caiva jagatyasmin hi vartate // Paus_36.441 //

bhūtyā kāntyā ca kīrtyā ca kriyayā cāprameyayā /
duṣṭopaśāntidā śaktyā siddhidā yā ca vai saha // Paus_36.442 //

pauruṣāyatanānāṃ ca siddhākhyānāṃ mahāmate /
svayamevāvatīrṇānāṃ tattveśānām iha kṣitau // Paus_36.443 //

evaṃ kṣetreśvarāṇāṃ tu sakṣetrāṇāṃ mayābjaja /
prakāśitaṃ rahasyaṃ ca muktaye bhavināṃ mayā // Paus_36.444 //

phalārthināṃ ca bhavināṃ kṣetre kṣetreśasevinām /
yathābhimatasaṃprāptim ihaivāyāntyanaśvarīm // Paus_36.445 //

atha bhūmitale jātā pralayākhye mahānti te /
kṣetre kṣetreśvarāṇāṃ tu rahasyam avadhāraya // Paus_36.446 //

jñānādyaiḥ sāṇimādyaistu avyaktaiḥ kṣmāvasānikaiḥ /
tattvabījair upādeyair brahmasattāsamanvitaiḥ // Paus_36.447 //

sahāvatīrya vā sṛṣṭeḥ prāgvyaktiṃ yānti vai tataḥ /
svayamevārthabhāvena sarvānugrahakāmyayā // Paus_36.448 //

kṣmāmaṇḍalopasaṃhārakālaṃ kṣetradharaiḥ saha /
sthitim īśvaratattve tu kurvanti ca tadicchayā // Paus_36.449 //

saviśvavyaktisamaye prāgvyaktiṃ pravadanti ca /
jātijanmatathādeśaduḥkhair dehotthitaiḥ saha // Paus_36.450 //

ādhivyādhiprapūrvaistu mānasair duḥsahaistathā /
ityevamādibhirdeṣair mucyate [tvāpṛte] katham // Paus_36.451 //

samyagjñānaṃ vijānanto (?ntaṃ) kṣetrīyānugraheṇa vā /
āviṣkṛtā bhaved bhaktistīvrabhaktādyanugrahāt // Paus_36.452 //

jāyate ca matirnṝṇām ante kṣetre dvijācyute /
necchanti savikalpāsu abhaktā nāstikottamāḥ // Paus_36.453 //

vivekaḥ puruṣādīnām āyātaṃ ca (?taśca) phalādvibhoḥ /
puruṣārthaparityāgaṃ na kāryaṃ bodhitena vai // Paus_36.454 //

jīvanaṃ ca jagatyasmin viprakarmasamanvitam /
īśvarastannirāse tu śakto bahuvidhair makhaiḥ // Paus_36.455 //

tadastitvaṃ gurumukhāt tatsaṃvedanasaṃyutam /
śraddadhānāśca bhaktāśca labhante ca narottamāḥ // Paus_36.456 //

jñātavyam ātmanātmānaṃ tataḥ sarvajñam īśvaram /
abhimānam anādyaṃ yat prākṛtaṃ satvajaṃ tvatha // Paus_36.457 //

asmitālakṣaṇaṃ ghoraṃ sarvadāvāñchitapradam /
vijñeyam ātmanātmānaṃ tāvad yāvannibodhitam // Paus_36.458 //

bījānāṃ hi yathākālaṃ vyā(?vyu)ptānāṃ phalam alpadā(?dam) /
evaṃ vyāpānā(?dā)nācca kṣetreṣvāyataneṣu ca // Paus_36.459 //

janmābhyāsavaśāccāpi nūnaṃ karmakṣayo bhavet /
iti śrīpāñcarātre mahopaniṣadi pauṣkarasaṃhitāyāṃ āyatanavicāro nāma ṣaṭtriṃśo 'dhyāyaḥ ||

(samudita ślokasaṃkhyā 461)

atha saptatriṃśo 'dhyāyaḥ

pauṣkara uvāca ---

pādamudrāṅkitānāṃ ca upalānāṃ jagatprabho /
cakrapadmāṅkitānāṃ ca nyāsaṃ saṃskārapūrvakam // Paus_37.1 //

ādhārāṇāṃ tathānyeṣāṃ jñātum icchāmi sāṃpratam /
evaṃ cānādisiddhānāṃ pāṣāṇānāṃ jagatpate // Paus_37.2 //

śaṅkhādyair aṅkitānāṃ ca lāñchanaiḥ pārameśvaraiḥ /
prāptaiḥ saṃpūjanārthaṃ tu gṛhasthairvā vanasthitaiḥ // Paus_37.3 //

anyeṣāṃ caivamādīnāṃ yāganiṣpattaye tu vai /
calānām acalānāṃ ca saṃvidhānaṃ mamādiśa // Paus_37.4 //

śrībhagavān uvāca ---

āpāditaṃ purā dravyaṃ śilpinā ca yatātmanā /
kṛtvā saṃskārasaṃśuddhaṃ dravyaiḥ prāṅ mantraprabhāvitaiḥ // Paus_37.5 //

yatra yatrānurūpaṃ ca tatra tannyāsam ācaret /
tadānugrahaśaktyantam ākṣiteḥ kamalodbhava // Paus_37.6 //

mantrāṇāṃ sannidhiḥ kāryaścalapīṭhe tu kevale /
tātkālikaṃ tu vihitaṃ nirodhaṃ tatra cārcanam // Paus_37.7 //

ādhāraśakter ārabhya mantragrāmasya pauṣkara /
susthire sannirodhaṃ ca sarveṣāṃ vihitaṃ sadā // Paus_37.8 //

tatrāvāhya yajen mantram iṣṭvā cotthāpayet punaḥ /
na hitaṃ pūjyamantrasya pūjākālaṃ vinābjaja // Paus_37.9 //

sādhanāt sannimittatvāt jñānenātra nirodhanam /
puṣpādyāharaṇe kāle pratyahaṃ parameśvaraḥ // Paus_37.10 //

anugrahaparastvāste sa tatraiva khaśabdavat /
calabimbena saha vai ekībhāvagatasya vā (vai) // Paus_37.11 //

pīṭhasya mantravinyāsaṃ vihitaṃ calapīṭhavat /
susthirasyaikayonervā viyoge susthirasya ca // Paus_37.12 //

mantrāṇāṃ vihitaṃ nyāsaṃ sthirapīṭhoditaṃ tu vai /
āpādād brahmarandhrāntaṃ calabimbasya pauṣkara // Paus_37.13 //

prākṛtānāṃ tu tattvānāṃ kuryād vai sanniveśanam /
kṣityādikānāṃ pādāntam avyaktād vā dharāntimam // Paus_37.14 //

sarvatattvamayaṃ mantraṃ tasya vā kevalaṃ hṛdi /
prādhānikaṃ yojanīyam abhinnaṃ tattvakāraṇam // Paus_37.15 //

athejyāvasare prāpte mantratantre niyojayet /
jaḍatvavinivṛtyartham tattvamantragaṇasya ca // Paus_37.16 //

jīvabhūtaṃ tu taṃ vipra nityaṃ śuddhaṃ sadoditam /
sāṅgam āvāhya mantraṃ ca lāñchanādyaiḥ pariṣkṛtam // Paus_37.17 //

upasaṃhṛtya tatrasthaṃ niṣpanne vārcane sati /
vinyāsam upasaṃhāraṃ māntraṃ yatsamudīritam // Paus_37.18 //

tīrthakṣetradharāṇāṃ ca vihitaṃ tatpravāsanam /
nityapratiṣṭhite bimbe prāsāde svagṛhe 'pi vā // Paus_37.19 //

anyatra vāṅkaṇādau tu tasya kuryāt nirodhanam /
ādhārapīṭhamantraistu lāñchanīyaiḥ svakaiḥ saha // Paus_37.20 //

asthirāṇāṃ pratiṣṭhānāṃ viśeṣam idam ācaret /
yathodite tu saṃpanne sthāpite parameśvare // Paus_37.21 //

kuryāt tato 'nuvedhaṃ ca ādhārācca śikhā vi(?va)dhi /
sāmarthyaśaktasūtreṇa īśvareṇākṣayena ca // Paus_37.22 //

sati yena viluptasya vimbādyair anvitasya ca /
na jahāti mantraughastasya kālāntareṇa ca // Paus_37.23 //

aprabuddhaḥ prabuddho vā tasminnāyatane pumān /
niveśayati yo bimbam aparaṃ dravyajaṃ tu vā // Paus_37.24 //

tadvijñānānuviddhaṃ ca jāyate samanantaram /
evaṃvidhasya jñānasya trailokye 'smin hi padmaja // Paus_37.25 //

pratītyāyatanatvena bhavatyācandratārakī /
sanniveśaṃ jagaddhātur yatra yatsiddhasevitam // Paus_37.26 //

tad asiddhairna netavyam anyathātvaṃ malīmase /
[ṭa yastajjñastattvavid bhaktaḥ śraddadhānaḥ sadāstikaḥ // Paus_37.27 //

budhvāvaniviparyāsamekaṃ kālāntarodbhavam /
prayatnaiḥ sucikitsyaṃ yat tad aṃtardhānaśaṅkayā // Paus_37.28 //

prasannādyaiḥ samādāya tadājñāṃ vratapūrvikām /
praṇavena mahāyogaṃ(?yāga)pūrvaṃ pūrṇāntam arcanam // Paus_37.29 //

samāpādya sadānaṃ ca sanniveśyāsane 'pare /
parameśvaram anyathā jāyate tasmin sade(?ha) // Paus_37.30 //

vyādhitaskaradurbhikṣaṃrāṣṭrabhaṅgapuraḥsaram /
āgāmi vartamānaṃ ca deśaṅgādyupaplavaiḥ // Paus_37.31 //

cālanaṃ vidhipūrvaṃ tu tu kṛtaṃ nāniṣṭadaṃ bhavet /
punaranyatra vā tasmin sthāne kuryācca yojanam // Paus_37.32 //

yathāśāstroktavidhinā samyagutsavapūrvakam /
kintu prabodhayenmantraṃ tantraṃ yatsakriyāṃ vinā // Paus_37.33 //

sthitaṃ śāntasamānau (?dhau) tu āśraye cākṣaye sati /
cālanād vidhinirmuktād doṣaḥ saṃcālakasya yat // Paus_37.34 //

taddhomārcanadāne tu sthāpanāt prāk samaṃ nayet /
susthiraṃ vācalaṃ bimbaṃ tatra kṛtvā niveśya ca // Paus_37.35 //

gobhūsuvarṇadānaṃ ca yathāśaktyā samācaret /
dhātumṛcchailadārūtthaṃ vastrādiṣvatāritam // Paus_37.36 //

akasmād bhagavad bimbaṃ dhatte vai mlānatāṃ yadi /
vyatyayāt tatkriyālopād akālaparipūjanāt // Paus_37.37 //

mahadbhayaṃ sarāṣṭrasya pūjakasya janasya ca /
tasmānmantravaraṃ sāṅgaṃ tantrasaṃśodhitaṃ ca yat // Paus_37.38 //

kalaśe maṇḍale 'gnau tu saptāhaṃ tarpayet kramāt /
hemantaśaiśire kāle daivīm arcām tu śailajām // Paus_37.39 //

snāpayitvārcayitvā ca vidhidṛṣṭena karmaṇā /
suvastraveṣṭitāṃ kṛtvā gavyena haviṣā tataḥ // Paus_37.40 //

āpīṭhāt piṇḍatāṃ nītvā rañjayeccandanādinā /
patracchedamayaiḥ puṣpaiḥ sitādyair api (?picu) nirmitaiḥ // Paus_37.41 //

nānādeśodbhavaiścānyaiḥ sitaiḥ pītādikaiḥ śubhaiḥ /
chāyāmārutasaṃśuṣkaiḥ haritairbhedasaṃyutaiḥ // Paus_37.42 //

pūjāṃ yathoditāṃ kṛtvā bhūṣaṇairvividhaiḥ saha /
vāsasā sthūlaśuklena kārpāsenāvakuṇṭhya ca // Paus_37.43 //

kuṅkumenāmaleṃnaiva kambalenāvikena vā /
sitena sughanenaiva abhuktenāhatena ca // Paus_37.44 //

śītakāle hyatīte tu apanīyājyakambalam /
pāvanārthaṃ dvijendrāṇāṃ nṛpāṇāṃ bhāvitātmanām // Paus_37.45 //

bhaktānāṃ nāgarādīnāṃ yacchet saṃprārthitaṃ kramāt /
bhūtaye 'śubhaśāntyarthaṃ rakṣārthaṃ prārthanaṃ kramāt // Paus_37.46 //

vijayenāpamṛtyūnāṃ vyādhīnām upaśāntaye /
prāpte nidāghakāle tu pratyahaṃ śītavāriṇā // Paus_37.47 //

yathoktena vidhānena kuryāt snānam adhikramāt /
masūramāṣacūrṇena rajanīśālijena ca // Paus_37.48 //

samudvartya ca saṃkṣāṣya haviṣābhyañjanādinā /
vāsasā nirmalaṃ kṛtvāṃ candanena sitena ca // Paus_37.49 //

śītakenodakenātha kṣālanīyaṃ tadālayam /
saṃmārjya gomayenaiva kṛtvā bāhyopalepanam // Paus_37.50 //

vikīrya patrapuṣpāṇi kumudotpalapaṅkajān /
jalārdraistālavṛntaistu vījayet bimbam ācyutam // Paus_37.51 //

stutvā ca vividhaiḥ stotraiḥ svareṇoccatareṇa tu /
tataḥ pradakṣiṇīkṛtya dvicatuḥsaṃkhyayābjaja // Paus_37.52 //

naikaṃ tripañcasaṃkhyaṃ ca gaṇanāviṣamaṃ ca yat /
yataḥ samo hi bhagavān devaḥ sarvasya vai hariḥ // Paus_37.53 //

saṃnyāsī daṇḍavatkuryāt praṇipātaṃ ca sarvadik /
pradakṣiṇasamopetaṃ bahudhotthāya cāgrataḥ // Paus_37.54 //

vihitaṃ snātakādīnām anyeṣām evam eva hi /
sahāntaḥkaraṇenaiva bhaktiyuktena cetasā // Paus_37.55 //

natapṛṣṭhaśirojānulalāṭataṭahṛtkaraḥ /
gṛhastha ācarennityaṃ praṇāmaṃ sapradakṣiṇam // Paus_37.56 //

smarannaṣṭākṣaraṃ buddhyā asakṛt vitate kṣitau /
saṅkaṭe sati bhūbhāge bhagavatyagrataḥ sthitaḥ // Paus_37.57 //

yathā tu bhaktitaḥ kuryāt baddhvā tu karasaṃpuṭam /
hṛddeśe mūrdhni kampaistu saha sarveśvaraṃ smaret // Paus_37.58 //

kṛtenānena vidhinā svaśaktyā valitena vā /
yatheṣṭaṃ phalam āpnoti pumān bhaktikriyāparaḥ // Paus_37.59 //

niṣkāmaḥ śāśvataṃ sthānaṃ prāpnuyāt surapūjitam /
bhaktaiḥ saṃpūjitaṃ bhaktyā ye paśyanti jagatprabhum // Paus_37.60 //

śraddhayā cānumodante te 'pi tatphalabhāginaḥ /
saṃsārakṣayam akṣayyaṃ karmir(?ma)ṇāṃ kṣayam eti ca // Paus_37.61 //

dvividhena hyupāyena nānyathā tu kathañcana /
samantrācca kriyākāṇḍāt saṃpūrṇāt pañcalakṣaṇāt // Paus_37.62 //

samyagbodhaparijñānāt bhagavad bhaktirañjanāt /
karmaṇā manasā vācā yo nityaṃ bhagavanmayaḥ // Paus_37.63 //

śāsane tvadhikārīṇām avatiṣṭhettu tattvataḥ /
pāramyaṃ vetti śāstrasya mokṣadasyācyutasya ca // Paus_37.64 //

so 'cirācchuddhim āpnoti duṣkṛtāt pūrvasañcitām /
iti śrīpāñcarātre mahopaniṣadi pauṣkarasaṃhitāyāṃ āyatanavicāro nāma saptatriṃśo 'dhyāyaḥ ||

(samuditaślokasaṃkhyā 64)

atha aṣṭātriṃśo 'dhyāyaḥ

pauṣkara uvāca ---

ākārāṇām anantānāṃ kṣitau kṣetreṣu vartinām /
kālenāntarhitānāṃ ca teṣāṃ bhūyo niveśanam // Paus_38.1 //

kurvanti vibudhāḥ siddhāḥ smṛtvā smṛtvā tadākṛtim /
asatyair martyadharmasthaiḥ kathaṃ kāryaṃ niveśanam // Paus_38.2 //

svakuloddharaṇārthaṃ ca kīrtyarthamapi cātmanaḥ /

śrībhagavānuvāca ---

sāṅgenārādhya mantreṇa jñānadhyānānvitena ca /
bhavanārcanayuktena sajapena tu pauṣkara // Paus_38.3 //

niveśanaṃ ca mantrāṇāṃ dravyajāsvākṛtīṣu yat /
vihitā sā pratiṣṭhā vai mantriṇām āptalakṣaṇā // Paus_38.4 //

mantrasiddhipradaṃ śaśvadante mantraṃ padaṃ dvija /
mantrajñānām asāmarthyāt mṛtānām atha pauṣkara // Paus_38.5 //

anugrahadhiyā cāryapreritaistatsutādibhiḥ /
yathoditena vidhinā tanmantreṇa mahāmate // Paus_38.6 //

saha ṛksāmasaṃjñaistu mantraiḥ svavyāptisaṃyutaiḥ /
cetasā sāvadhānena vyavahārayutena ca // Paus_38.7 //

kriyate madhyamā sā vai pratiṣṭhā svalpabhogadā /
padamātraṃ ca dehānte saṃyacchatyamalaṃ śubham // Paus_38.8 //

kevalaiḥ śrutimantraistu yathāvasaralakṣaṇaiḥ /
dhāraṇā bhagavaddhyānamantranyāsena vai saha // Paus_38.9 //

deśikendreṇa vai kāryā bhaktānāṃ parameśvare /
sāmānyā tu parijñeyā yajñavat svargabhogadā // Paus_38.10 //

aihikāmuṣmikaṃ māntraṃ phalaṃ yatkamalodbhava /
vijñeyaṃ deśikādhīnaṃ loke 'smin lokapūjita // Paus_38.11 //

tasmād yastattvavijñānī śāstrajñaḥ satkriyāparaḥ /
ṣaḍadhvavid asaṃkīrṇaḥ sarvabhāvena pauṣkara // Paus_38.12 //

tena pratiṣṭhito devaścalo vā susthiro bṛhat /
tatra saṃrodhito mantraḥ samyag abjadalekṣaṇa // Paus_38.13 //

calastharavibhāgena bhavet sannihitaḥ tadā /

pauṣkara uvāca ---

deva kālāntareṇaiva dravyam eti kṣayātmatām /
apratyakṣo hi mantrātmā lokānāṃ lokapūjita (ḥ) // Paus_38.14 //

pratīkṣyate kiṃ tattvajñair atra me saṃśayo mahān /

śrībhagavānuvāca ---

karmabandhāt pṛthakkṛtya devo deśikamūrtikaḥ /
nānābhaktiprapannānāṃ tathā nānāphalārthinām // Paus_38.15 //

karmiṇāṃ kīrtiśaktiryā viśvamandirapūrakī /
nirastadoṣā mahatī tām ākramya mahāmate // Paus_38.16 //

divyamantrasvarūpeṇa vṛttidravyamayeṣu ca /
upāyeṣvanuviddhā sudhṛtyā śaktimarīcibhiḥ // Paus_38.17 //

tiṣṭhatyanugrahārthaṃ ca sā pratiṣṭheti kīrtitā /
evaṃ dravyamayo yatra sanniveśo 'bjasaṃbhava // Paus_38.18 //

ubhayānugrahaṃ nityaṃ karuṇābhaktilakṣaṇam /
pratiṣṭhākhyaṃ hi tatkarma śuktimuktiphalapradam // Paus_38.99 //

tacca sad brahmaniṣṭhānāṃ dvijānām ātmasiddhaye /
kartavyatvena vai nityaṃ niṣiddham amalekṣaṇa // Paus_38.20 //

tad doṣācca yatasteṣāṃ nistāro hi na vidyate /
dehāpātād ṛte nānyastatpātastvatidoṣakṛt // Paus_38.21 //

ādāveva hi tat tasmānnācartavyaṃ kṛtātmabhiḥ /
tatkarmapratipannānāṃ caturṇām api taiḥ sadā // Paus_38.22 //

kāryaṃ samyak pratiṣṭhānām anugrahadhiyā sadā /
noparodhasvabhāvena na lobhena na mānataḥ // Paus_38.23 //

prāpte tvākasmike doṣe hyaṅgabhaṅgādike 'bjaja /
bhaktānām anukampārthaṃ divyairmantrairbalādikaiḥ // Paus_38.24 //

dvādaśākṣarapūrvaistu mokṣaikaphalalakṣaṇaiḥ /
saṃpūjitaiḥ hutaiḥ japtaiḥ kurute niṣkṛtiṃ sadā // Paus_38.25 //

tasmāt sarvaprayatnena kartavye 'smin dvijottama /
traividyaiḥ kṣatriyairvaiśyaiḥ śūrdrairvā bhagavanmayaiḥ // Paus_38.26 //

sakāmair atha niṣkāmaiḥ mantrārādhanatatparaiḥ /
snātakaiḥ bhagavadbimbasthāpanārthaṃ sadaiva hi // Paus_38.27 //

purā prasādanīyaṃ (? yaśca) prārthanāpūrvakaṃ tu vai /
adhikārapadasthaṃ (? sthaśca) dvijendraḥ pāñcarātrikaḥ // Paus_38.28 //

vettā yo vyūhapūrvasya vyaktasya paramātmanaḥ /
so 'nyeṣāṃ bhagavadbimbasthāpane 'dhikṛtaḥ sadā // Paus_38.29 //

anugrahapratiṣṭhā cāpyadhikāranirūpaṇā /
ananyair upapannānāṃ bhaktānāṃ kāryamucyate // Paus_38.30 //

ananyāḥ pañcakālajñāḥ vyatiriktā na ye purā /
prāksṛṣṭestanmukhodbhūtā dviṣaṭkādhyātmacintakāḥ // Paus_38.31 //

caturvyūhaparatvena yeṣāṃ vai prabhavāpyaye /
karmaṇām api saṃnyāsaṃ kurvantyadhyakṣataḥ kramāt // Paus_38.32 //

ato 'nyo durlabhataraḥ pāramyaṃ yasya taṃ prati /
prameyaniṣṭhā śuddhā ca sphuṭā tatkarmaṇi sthitiḥ // Paus_38.33 //

paratvam anyamārgasthā necchanti ca parasparam /
ya icchanti vibhosteṣāṃ sthitirnāsti tadākṛteḥ // Paus_38.34 //

muktādhikāriṇaṃ taṃ vai labdhalakṣyam akṛtrimam /
pañcakālarataṃ śuddhaṃ tantrasiddhāntapāragam // Paus_38.35 //

tena vai śrutimantrāṇāṃ trayāṇām api codanā /
pratikarmaṇi vai kāryā yathāvasaralakṣaṇā // Paus_38.36 //

yasmāt abjasamudbhūta maṇḍalādiṣu vṛttiṣu /
svārthato vā parārthena sadārādhanakarmaṇi // Paus_38.37 //

nityasiddhe tadākāre tatparatve 'pi pauṣkara /
yasyāsti sattā hṛdaye tasyāsau sannidhiṃ bhajet // Paus_38.38 //

mantrarūpī jagannāthaḥ paramātmācyutaḥ prabhuḥ /
atyautsukyaṃ vinā vipra manasaḥ prītaye tvapi // Paus_38.39 //

kāmāptaye tā kīrtyarthaṃ tasya tadvihitaṃ dvija /
sādhanena pratiṣṭhānāṃ prāsāde svagṛhe tu vā // Paus_38.40 //

iti samyak samākhyātaṃ mukhyakalpam ataḥ param /
anukalpaṃ yadatrānyat tatsamāsānnibodhatu // Paus_38.41 //

prākprāptadīkṣaiḥ vidhivat trayīdharmasthitair dvijaiḥ /
nityārādhanasaktaistu bhaktair bhāgavatair vibhoḥ // Paus_38.42 //

dhāraṇādhyānapūrvaistu labdhalakṣyaistu karmaṇām /
mantramaṇḍalakuṇḍāstramudrādīnāṃ kṛtaśramaiḥ // Paus_38.43 //

ṣaḍadhvavyāptiniṣṭhaistu tyāgaśīlair amatsaraiḥ /
anujjhitakramair dakṣaiḥ svakarmaparipālakaiḥ // Paus_38.44 //

satkīrtiprathitaiḥ loke tathākīrtibahiṣkṛtaiḥ /
pratiṣṭhāṃ labhate kartā taiḥ pratiṣṭhāpane kṛte // Paus_38.45 //

niṣidvam aravindākṣa ato 'nyeṣāṃ hi sarvadā /
mahāmahaṃ pratiṣṭhākhyaṃ tathānyaṃ miśrayājinām // Paus_38.46 //

pauṣkara uvāca ---

deva vyāmiśrayājitvaṃ pratiṣiddhaṃ punaḥpunaḥ /
prāguktānāṃ ca yāgānāṃ draṣṭum aṅgīkṛtaṃ ca yat // Paus_38.47 //

tanmātrasaṃśayaṃ jātaṃ chettum arhasi sāṃpratam /

śrībhagavānuvāca ---

satyametanmahābuddhe yathā saṃcoditaṃ tvayā /
kintu kriyāntare prāpte na doṣastvadhikāriṇām // Paus_38.48 //

yasmātsarvaparatvaṃ hi teṣām astyacyutaṃ prati /
tadāśritatvād devānām anyeṣāṃ pūjanāt tu vai // Paus_38.49 //

na doṣo hi yathā loke bhrātṛbhṛtyagaṇasya ca /
mānanād dharmapatnīnāṃ samakṣādvā parokṣataḥ // Paus_38.50 //

ye punarlokadharmasthāḥ samabuddhipadojjhitāḥ /
bhagavatyaviśeṣajñā nityaṃ kāryavaśena tu // Paus_38.51 //

vāṅmātreṇa paratvaṃ vai sarveṣāṃ pravadanti hi /
adhikāraṃ vinā ye 'tra preritā devatārcane // Paus_38.52 //

evaṃ mārgasthiterlobhāt parijñāya tadāśayam /
vyāmiśrayājinaste vai pātityapadasaṃsthitāḥ // Paus_38.53 //

nayanti narakaṃ nūnam evam eva pravartinaḥ /
na tu sadbhaktipūtānāṃ vāsudevaratātmanām // Paus_38.54 //

kadācit tatkṛtaṃ doṣaṃ vidadhāti ca khaṇḍanām /
āstāṃ tāvanmahābuddhe kartavyaṃ bhaktipūrvakam // Paus_38.55 //

bhaktyā vai mantraniṣṭhānāṃ tanmantro japakarmaṇi /
varṇavyatyayam āpanno luptastena svareṇa vā // Paus_38.56 //

svarādinādhikaṃ caiva mantraikārthapradaḥ sadā /
acirāt tatprayoktṝṇāṃ tathāpi kamalodbhava // Paus_38.57 //

atibhaktiprabhāvācca vāñchitaṃ saṃprayacchati /
yasmāt sadbhaktipūtānāṃ prapannānāṃ kramaṃ vinā // Paus_38.58 //

prasādam eti mantreśastvacirād bhāvitātmanām /
kiṃ punarvai kriyājñānasaṃpūrṇānāṃ tu pauṣkara // Paus_38.49 //

śraddhābhaktiparāṇāṃ ca bodhitānāṃ ca deśikaiḥ /
tasmāt samyak prasannānāṃ śāsane 'smin mahāmate // Paus_38.60 //

kāryaṃ dīkṣādikaṃ sarvaṃ bhaktānāṃ bhaktavatsalaiḥ /
mām asaṃpratipanno yo matprāptyarthaṃ karoti ca // Paus_38.61 //

mandamadhyamabhaktānāṃ kāmabhogaratātmanām /
bhavināṃ māmakī dīkṣā mohād vā sthāpanādikam // Paus_38.62 //

sa (? sā) nayatyacirāt tasya bhaktibījena vai saha /
svakarma karmatantraṃ ca siddhayaśca parāṅmukhāḥ // Paus_38.63 //

ihaiva śīghram abjākṣa dehānte gatasadgatiḥ /
ghoraṃ prayāti narakaṃ bhuktvaivaṃ duṣkṛtaṃ mahat // Paus_38.64 //

bhagavanmantramāhātmyāt tadvyāpāravaśāt tu vai /
saṃsargottham aghaṃ yāti prāksaṃskāravaśāt punaḥ // Paus_38.65 //

cīrṇaduścarito bhūyaḥ prāpnuyānmānuṣīṃ tanum /
prayatnam ācarecchubhraṃ yena śāntim avāpnuyāt // Paus_38.66 //

sāhaṅkāraṃ tam ācāryam abhaktaṃ nādhikāriṇam /
prāpnoti nūnaṃ sa labhet sakāmaṃ nārakīṃ sthitim // Paus_38.67 //

sarvagastvapi mantrātmā sarvānugrahakṛ [dṭa dvija /
yadyapyevaṃ hi tatrāpi na bhajet tatra sannidhim // Paus_38.68 //

pratimām arcya dehāntaṃ nūnaṃ māṃ na viśatyuta /
tatkṣaṇād bhūtavetālāḥ kurvantyarthādikakṣayam // Paus_38.69 //

anyadarśanasaṃsthā ye nānugrāhyā ato 'bjaja /
nāpāsyo hi tathā'cāryaḥ saṃsārabhayabhīruṇā // Paus_38.70 //

samyagbhaktipareṇaiva ḍambharāgojjhitena ca /
ata eva mahābuddhe pratiṣṭhākhyaṃ makhottamam // Paus_38.71 //

nirvartanīyam āmūlāt vaiṣṇavānāṃ hi vaiṣṇavaiḥ /

pauṣkara uvāca ---

caturṇāṃ brāhmaṇādīnāṃ bhagavadbhāvināṃ vibho /
hitārthaṃ jñātum icchāmi bimbāpādanameva ca // Paus_38.72 //

śrībhagavānuvāca ---

devārthaṃ vanayātrārthaṃ kuryād rakṣādike śubhe /
prāpte vanabhuvo deśe kṛte tad devatārcane // Paus_38.73 //

śāśvataṃ vanaparyante pāṣāṇaṃ vā hareddrumam /
cetasā suviśuddhena bhagavadyāgapūrvakam // Paus_38.74 //

saha tatpañcarātrajñaistathā ṛksāmapūrvakaiḥ /
bhaktaiḥ kriyāparaiḥ svacchairvinītaiḥ śilpibhiḥ saha // Paus_38.75 //

saṃyatair dīkṣitaiścāpi vṛkṣādyaṃ prāk samāharet /
pāṣāṇaṃ dhātavo mṛdvā mṛdu(?d)garbhāṃstu secayet // Paus_38.76 //

vanabhūmivanotthānāṃ dhātūnāṃ mṛtsvarūpiṇām /
saṃgrahaṃ vihitaṃ svalpaṃ melanīyaṃ ca tad dvije // Paus_38.77 //

pratimāpādanārthaṃ ca mahāmṛtsaṃcaye śubhe /
dhātudravyamayānāṃ ca mṛdgarbhāṇāṃ hṛdā saha // Paus_38.78 //

tārahāṭakatāmrotthareṇūnāṃ kamalodbhava /
vihitā yojanā nityaṃ mantramṛddāhaśāntaye // Paus_38.79 //

aṅgārakāṣṭhaparyantaṃ vanāntād upayujyate /
tatsarvaṃ vidhipūrvaṃ tu siddhikṛt syāt samāhṛtam // Paus_38.80 //

evam ādāya tu purā vṛkṣapūrvaṃ vanāvaneḥ /
tatra vā svagṛhoddeśe bimbāpādanam ācaret // Paus_38.81 //

vidhivat karmaśālāyām ājñaptaṃ guruṇā yajet /
śilpisvāmisvakaṃ paścāt svotthitena krameṇa tu // Paus_38.82 //

buddhimān yajamāno vā ārambhādeva santyajet /
sarvottame 'smin vyāpāre bhāvaṃ rājasatāmasam // Paus_38.83 //

nūnaṃ kaluṣabuddhīnāṃ na tatsaṃpadyate 'bjaja /
yadyeva paripūrṇaṃ vā vighnadoṣaśatākulam // Paus_38.84 //

karmaṇā prāktanenaiva sāttvikasyāpi padmaja /
ghaṭamāne 'ṅgavaikalyaṃ jāyate daurmanasyakṛt // Paus_38.85 //

atha tatra vidhānaṃ yad vihitaṃ tannibodha me /
varṇakaiścitrabimbasya gālitenāmbhasādinā // Paus_38.86 //

vihitāvayavānāṃ ca yojanā gandhabhāvitaiḥ /
sitaraktādikai rāgaiḥ pāvanair astramantritaiḥ // Paus_38.87 //

mṛdā mṛnmayabimbānāṃ madhvājyakṣīramiśrayā /
kauśayacūrṇayutayā suvarṇodakasiktayā // Paus_38.88 //

dārujasya tu saṃjāte bhede bhaṅge tu vābjaja /
yojanā vastrāśastrabhyāṃ vihitā śāntipūrvikā // Paus_38.89 //

sarvadā vihitaṃ tyāgam aśmajānāṃ bṛhatkṣate /
kṣate hīṣatkṣate jāte sati ratnaśalākayā // Paus_38.90 //

sahemayā ca vihitaṃ ghṛṣṭaśāṇasya gharṣaṇam /
kṣatasāmye kṛte caiva pratimā syād guṇāvahā // Paus_38.91 //

sthāpanaṃ sakṣatānāṃ ca karoti maraṇaṃ dhruvam /
gurośca (?ssa) yajamānasya śilpiśreṣṭhasya deśinām // Paus_38.92 //

kṣatam indriyacakrasthaṃ karturbhavati doṣadam /
ākarṇān nābhiparyantam agrasthaṃ putramṛtyakṛt // Paus_38.93 //

paścāddvaye tu jāyāyāḥ praṣṭhāṅgaṃ bhrātṛhānidam /
ākaṭeḥ pāyuparyantaṃ bhaginīnāṃ kṣayo bhavet // Paus_38.94 //

ūrumūlācca jānvantaṃ yatra yatra bhavet kṣatam /
dhanadhānyapaśūnāṃ ca kṣayakṛccācireṇa tu // Paus_38.95 //

jānoḥ pādatalāntaṃ ca bhṛtyavargasya doṣadam /
sarveṣām anukampārtham ātmanaścāpi kīrtayet // Paus_38.96 //

kartā kamalasaṃbhūta kṣatam akṣatatāṃ nayet /
kriyamāṇasya bimbasya madhūcchiṣṭojjhitasya ca // Paus_38.97 //

jāte 'vayavavaikalye hyanukalpam idaṃ śṛṇu /
vigrahārambhe kṣatadoṣaḥ bhagavatpratipattau tu jātāyāṃ sati tatra ca /
tattyāgaṃ ca vināśaṃ ca viruddhaṃ hyuttarottaram // Paus_38.98 //

bṛhad bimbādyapekṣāyāṃ dravyatyāgaṃ hi nocitam /
hemādīnāṃ tu dhātūnām utkṛṣṭānāṃ viśeṣataḥ // Paus_38.99 //

jāte 'vayavavaikalye śāntyarthaṃ yāgam ācaret /
bhūyaḥ saṃpūrya tasyāṅgaṃ viśeṣavidhinābjaja // Paus_38.100 //

kevalaṃ hema haimasya yathālābhaṃ kṣate kṣipet /
sarvaṃ ratnamayaṃ cūrṇaṃ dvādaśākṣaramantritam // Paus_38.101 //

etatpūrvaṃ tathā cānyadhātūtthānāṃ mahāmate /
īṣatsuvarṇamiśreṇa pūrayetsvena dhātunā // Paus_38.102 //

yadi vai vidhinānena kriyamāṇena pauṣkara /
na bhaveccittanairmalyam ācartavyaṃ kriyāntaram // Paus_38.103 //

saṃmatena guruṇāṃ ca prāgvad arcanapūrvakam /
āvīkṣayanti vai sākṣāt nayeccāmūrtatāṃ punaḥ // Paus_38.104 //

āpādyam aparaṃ tena bimbadravyeṇa cākṣatam /
sarvāvayavasaṃpūrṇaṃ manohāri vilakṣaṇam // Paus_38.105 //

saṃbhave sati tacchaśvad vinā kālāntareṇa tu /
yasmāt kamalasaṃbhūta saṃkalpād eva śāśvatam // Paus_38.106 //

sthānam āsādayantyāhustasya pūrvapitāmahāḥ /
prapitāmahapūrvāstu vivadanti parasparam // Paus_38.107 //

prāyaśo muktadoṣāstu santānena kṛtā vayam /
yāsyāmo vāsudevatvaṃ yadi cecchati tatpunaḥ // Paus_38.108 //

tataḥ śīghrataraṃ kāryaṃ pratiṣṭhākhyaṃ makhaṃ mahat /
prītaye cāturātmyānām anūnāṃ (?mīṣāṃ) tattvavedinām // Paus_38.109 //

ṛṣīṇāṃ vibudhānāṃ ca pitṛṇāṃ padmasaṃbhava /
mānavānāṃ ca bhūtānāṃ trailokyodaravartinām // Paus_38.110 //

bhinnāgamotthitād bhagnabimbād dhātumayād dvija /
kṛtabimbāntaraṃ kuryād evam āmuṣmikādikam // Paus_38.111 //

atastadeva vihitaṃ tad bhedaṃ vā tad anvayāt /
lokadvayodbhavaṃ yena kartāpnoti śubhaṃ mahat // Paus_38.112 //

saṃsthitānāṃ svadeśe ca vihitānāṃ dhanādinā /
dravyapramāṇaṃ kartavyaṃ pūrvair bhedair vibhājitam // Paus_38.113 //

yor'the vai bāndhavādīnāṃ kuryādvai pratimāṃ vibhoḥ /
sarvadoṣavinirmukto viṣṇulokaṃ sa gacchati // Paus_38.114 //

svayaṃvyaktaṃ tathā saiddhaṃ vibudhaiśca pratiṣṭhitam /
ṛte viprādikairvipra devabimbaṃ niveśitam // Paus_38.115 //

vinyastaṃ tatra yanmantram aṅgamantraiḥ salāñchanaiḥ /
saha prayāti svaṃ sthānaṃ bimbaṃ tyaktvā kriyāṃ vinā // Paus_38.116 //

śaptvācāryaṃ tathā kartrā yadarthaṃ ca pratiṣṭhitam /
piśācabhūtavetālāḥ sayakṣāścaiva rākṣasāḥ // Paus_38.117 //

sthānaṃ ca pīṭhaṃ bimbaṃ ca dhvajāntaṃ saṃśrayanti ca /
evaṃ jñātvā mahābuddhe tathā kāryaṃ śubhepsunā // Paus_38.118 //

pratiṣṭhitasya bimbasya yathā saṃpadyate śubham /
pūjāhomapradānaiśca vāditraiḥ saha gītakaiḥ // Paus_38.119 //

svagṛhe calabimbasya puṣpadhūpādikīṃ sthitim /
sarvakālaṃ yathāśaktyā bhaktaiḥ kāryā śubhāptaye // Paus_38.120 //

yāvajjīvāvadhiḥ kālaṃ tattvamantrair adhiṣṭhite /
traikālyaṃ calabimbe tu mantraṃ mantrī svakaṃ yajet // Paus_38.121 //

dvādaśākṣarapūrvaṃ vā sāmānyaṃ guruṇāṃ purā /
nyastaṃ saṃpratipannānāṃ bhaktānāṃ hitakāmyayā // Paus_38.122 //

saṃhṛtyaivaṃ yathāśāstraṃ bhaktyā bhogaphalāptaye /
nivedya mātrāsahitaṃ svagurorbhavaśāntaye // Paus_38.123 //

tadaṅghrigau karau kṛtvā vijñāpya natamastakaḥ /
tvayā dehaparityāgakāle yogyasya vā mama // Paus_38.124 //

nyastavyaṃ vaiṣṇavaiḥ pūrṇaṃ madanugrahakāmyayā /
dehasaṃnyāsakāle tu svaśiṣyasyānukampayā // Paus_38.125 //

evaṃ hi guruṇā kāryā yogyasyānyasya codanā /
tenāpyanyasya dehānte saṃyatasya mahāmate // Paus_38.126 //

satkriyasya ca bhaktasya tad abhāvānmahāmate /
sthitirvāyatane vipra vidheyā gṛhamedhinā // Paus_38.127 //

asaṃpattestu bhogānām annādyaṃ saṃparityajet /
vibhorārādhanārthāya śuciḥ snātaḥ prasannadhīḥ // Paus_38.128 //

mūrdhni dattvāmbunārghyaṃ prāk sapuṣpaṃ kevalaṃ tu vā /
ambupūjeyamādyā vai bhogānāṃ mūlameva hi // Paus_38.129 //

yato rasamayāḥ sarve tadrasaḥ parameśvaraḥ /
nārāyaṇākhyo bhagavāṃstadarghyaṃ cottamaṃ smṛtam // Paus_38.130 //

pādayostatpunardadyāt bhogajālaṃ yato 'khilam /
svakāraṇapuṭāntastham ānantyam upayāti ca // Paus_38.131 //

acirād eva bhaktānāṃ mantriṇāṃ mantrayājinām /
kṣmānalāmbaravāyavyavibhavenāpi yadyapi // Paus_38.132 //

puṣpadhūpādayo bhogā mantrāntāḥ parikīrtitāḥ /
tatrāpi rasamūlā vai vyaktisteṣāṃ tadātmikā // Paus_38.133 //

sthitamānandabhāvena khādīnāṃ caiva tadrasam /
sarvaḥ sarvatra vai yena rasiko dṛśyate 'bjaja // Paus_38.134 //

ityevaṃ mānavīyānām arcanāṃ kamalodbhava /
calānām acalānāṃ ca saṃsthānaṃ samudāhṛtam // Paus_38.135 //

muktvā dvijendrakarmārcām anyāṃ vai vaiṣṇavīṃ calām /
nārkarudrendrasaṃsthānāṃ saṃsthānaṃ bhagavadgṛhe // Paus_38.136 //

vihitaṃ pratimānāṃ ca pramādajanakaṃ ca tat /
na mūrtyantaradevānāṃ mūrtayo vyūhalakṣaṇāḥ // Paus_38.137 //

bhuvanāntargatāḥ kāryā vidhinā susthireṇa tu /
prādurbhāvāntarāṇāṃ ca prādurbhāvāstathaiva ca // Paus_38.138 //

niṣiddhaṃ bhittigeheṣu uccastheṣu niveśanam /
devānāṃ bhavanādvāme ucchrāyā[?yā]masamaṃ vinā // Paus_38.139 //

yathoktaṃ mukhyakalpād vai hetvapekṣāvaśād bhuvaḥ /
vyatyayaṃ kartumicchedyaḥ śraddhābhaktipuraḥsaram // Paus_38.140 //

pūjāhavanapūrvaṃ ca ājñām ādāya daiśikīm /
tathaiva ca samūhotthāṃ bhuvanāntaravartinām // Paus_38.141 //

surāṇām arcitānāṃ ca kadācinna virodhakṛt /
anyathā kṣmāmarāṇāṃ ca bhaktibhāgānuvartinām // Paus_38.142 //

ādṛṣṭavigrahāṇāṃ ca pīṭhānām aśubhaṃ bhavet /
evam āyatanasthānāṃ gṛhītāntaravartinām // Paus_38.143 //

vibhavavyūhamūrtīnāṃ mantramūrter'cane sati /
vihitaṃ vaiṣṇavānāṃ ca viprādīnām upārjanam // Paus_38.144 //

ārādhanārtham ādau tu mantrāntam akhilaṃ tu vai /
mukhyatvenānukalpe hi yadanyasthaṇḍilādikaiḥ // Paus_38.145 //

ūnam aṣṭāṣṭakāccāpi bhogajālād asaṃbhave /
sarveṣām eva bhogānāṃ karmaṇāṃ kamalo 'dbhava // Paus_38.146 //

ūnādhikaviśālārthā bhagavadyāgalakṣaṇā /
vidheyā paramā śāntiḥ satataṃ ca śubhārthinā // Paus_38.147 //

pauṣkara uvāca ---

sarvadoṣapraśamanī yathā kāryātha deśikaiḥ /
śāntirmāntrī parā devī tām ādiśa jagatpate // Paus_38.148 //

śrībhagavānuvāca ---

sarvadoṣapraśamanaṃ bhaktānāṃ bhāvitātmanām /
hitaṃ pūrvoditaṃ cakraṃ paṅkajaṃ veśmavarjitam // Paus_38.149 //

yasmādvā sthāpya pīṭhaṃ ca viṣvaksenāntam arcanam /
nopuyajyati vai tatra ṛte sarveśvarārcanāt // Paus_38.150 //

vyatiriktā nirāśānām ambarasthāmbareṣu ca /
vidhijñena sthitiḥ kāryā ṛgvidarcāpayet tataḥ // Paus_38.151 //

pīṭham aśrānvitaṃ kṛtvā puraṃ tvācaraṇānvitam /
tatra pūrvoditanyāsaṃ kuryād ādhārapūrvakam // Paus_38.152 //

svadehavat tamālakṣya smṛtvādhyakṣaprakāśitam /
tad vācakena mūrtestu citsāmānyena sāṃpratam // Paus_38.153 //

yatheha ca savedyādi smṛtvā yuktasvavigrahe /
na hi sāṃkaryadoṣo 'sti adhyakṣādhiṣṭhite sati // Paus_38.154 //

tathaivādhāraśaktyādi viṣvaksenāntam arcanam /
nirdeṣaṃ maṇḍale kintu bhagavacchabdapūrvakam // Paus_38.155 //

sarvasya nāma coccārya tadante tvātmane namaḥ /
evam āsanadevānāṃ dharmādīnāṃ samarcanam // Paus_38.156 //

sthānabhedasthitānāṃ ca kṛtvā tadanu pauṣkara /
maṇḍale mantramūrtīnām āhūtānāṃ samarcanam // Paus_38.157 //

saṃpūrṇaṃ śāntaye tatsyād asaṃpūrṇam aśāntaye /
ataḥ svaśaktyā śāntyarthe sadānaṃ vahnitarpaṇam // Paus_38.158 //

bhagavadyāgapūrvaṃ tu sarvatra vihitaṃ sadā /
tacca jñānānuviddhena karmaṇārghyādikaiḥ saha // Paus_38.159 //

samyaktato da (?ra)yīṃ jñātvā sadravyaṃ saṃsthitaṃ śubham /
yathā bījāṅkurābhyāṃ tu ananyatvamanādimat // Paus_38.160 //

phalāptaye phalepsūnāṃ jagatyasmiṃstathābjaja /
anyonyānugatatvaṃ hi saṃsthitaṃ jñānakarmaṇoḥ // Paus_38.161 //

jñātavyam avivekācca budhyā tu suviśuddhayā /
bhagavadvāsudevākhyaparasya paramātmanaḥ // Paus_38.162 //

anugrahārtham ullāsaṃ jñānakarmasamanvitam /
mantramudrāsametaṃ ca karmiṇām anukampayā // Paus_38.163 //

tattvaśaktisamopetaṃ jñānādyairanvitaṃ guṇaiḥ /
aṇimādyaṣṭakenāpi siddhibījena vai saha // Paus_38.164 //

śāntaye sarvadoṣāṇāṃ śaśvat parapadāptaye /
parameśvarollāsaḥ (1) pārameśvaram ullāsam ityabhinnaṃ dvijottama /
parijñeyaṃ yathā vahnernirdhūmasyārciṣaḥ śubhāḥ // Paus_38.165 //

samudrasyormayo yadvad raśmayo bhāskarasya ca /
saṃkalpād bhaktipūrvāt tu sūryavaddhṛdayāmbuje // Paus_38.166 //

karoti nityam udayaṃ bhavyabuddheḥ mahāmahe /
saṃkalpalakṣaṇair bhogair makhairiṣṭvā tu pūrvavat // Paus_38.167 //

bahiḥ śubhataraiḥ paścāt bhogair ājyādikaistataḥ /
tarpitaścānalādhāre yathoktavidhinābjaja // Paus_38.168 //

deśikadvijamūrtiśca sānnapānadhanādinā /
paritoṣaṃ paraṃ nītaṃ śāntiṃ yacchati vai para(?rā)m // Paus_38.169 //

pauṣkara uvāca ---

karmaṇāṃ śāntikādīnām ādhāre maṇḍalādike /
dhyātam asya jagaddhātur jñātum icchāmyahaṃ prabho // Paus_38.170 //

śrībhagavānuvāca ---

vyaktiḥ saṃpūjyate yā yā jñānādyaiḥ sā guṇair yutā /
jñātavyā kamalodbhūta nityā sarvātmanā vibhoḥ // Paus_38.171 //

saṃsāraduḥkhaśāntyarthaṃ tajjā vā sā suśāntaye /
saṃyajed gocarīkṛtya bhaktyā suśraddhayā tu vai // Paus_38.172 //

vācakair dvādaśārṇādyaiḥ śaśvaccābhimatāptaye /
vicitrākṛtir astrāṅgavastrasragbhūṣaṇādikaiḥ // Paus_38.173 //

śaktipūtaiḥ susaṃpūrṇā tathānyaiḥ sādhanaiḥ svakaiḥ /
śuddhasaṃvinmayaṃ tvevaṃ vyaktavigraham ācyutam // Paus_38.174 //

pauruṣeṇa tu rūpeṇa smartavyaṃ satpadāptaye /
vapuṣā sundareṇaiva divyenāvikṛtena ca // Paus_38.175 //

muñcantam aniśaṃ dehād ālokaṃ jñānalakṣaṇam /
prayatnena vinā jñānaṃ nyāsakṛd dhyāyināṃ mahat // Paus_38.176 //

sragvastrābharaṇair yuktaṃ svānurūpair anūpamaiḥ /
cinmayaiḥ svaprakāśaistu anyonyarucirañjitaiḥ // Paus_38.177 //

pūrvakarmānalārtānāṃdhyāyināṃ svedaśāntaye /
svadattenducayotthena hlādeyad gogaṇena tu // Paus_38.178 //

vidyākalābhidhe śaktī saṃdhatte śaṅkhacakravat /
jñānakriyātmake viddhi icchāsaṃvalite 'bjaja // Paus_38.179 //

anantaśaktir bhagavāṃstam anantaguṇaṃ smṛtam /
dṛśyadṛṣṭāntasūryenduvahnitattvair vilakṣaṇam // Paus_38.180 //

svabodhapratyayenaiva iyattāsya vidhīyate /
sarvam evaiṣa bhagavān kimu sarvam ataḥ param // Paus_38.181 //

dhyeyam asya yadā bhāti sā vidyā svātmani sthitā /
bhaktyā yathocitadhyānād etasmād eva śāntaye // Paus_38.182 //

evam asya paraṃ rūpaṃ paramaṃ vinibodhatu /
dhyāyināṃ bhavyabuddhīnāṃ paramānandadaṃ hi yat // Paus_38.183 //

dhanukuñcitanīlāliga (?da) litāñjanasannibhaiḥ /
karpūradhūsarairdivyaiḥ puṣpasaṃvalitāntaraiḥ // Paus_38.184 //

kirīṭamakuṭākrāntaiḥ śobhitaṃ suśiroruhaiḥ /
sthalābjakāśasaṃkāśapadmarāgaruciprabhaiḥ // Paus_38.185 //

pāṇipādatalai raktairvadanair adharādikaiḥ /
nāsāśravaṇarandhrāntair muktābhāsādikair dvijaiḥ // Paus_38.186 //

īṣadāraktagokṣīraśuddhanīlābjalocanaiḥ /
evaṃ hṛtpuṇḍarīke prāk puṇḍarīkākṣam acyutam // Paus_38.187 //

nānāmantraprabhākāntidhyānam icchāpradaṃ bhavet /
bahirvai maṇḍale dhyānaṃ bhavaduḥkhaṃ nayet kṣayam // Paus_38.188 //

parasmād bhagavattattvād ananyatvena vartate /
atra sthitaṃ bahirjñeyaṃ mantravyūhaṃ sadoditam // Paus_38.189 //

nānāvyaktisvarūpeṇa bhavināṃ mokṣadaṃ hi yat /
tatra tāvat parijñeyā kramaśo vai puroditāḥ // Paus_38.190 //

nirdiṣṭalakṣaṇā brahman varāhādyāstu śaktayaḥ /
tāsāṃ vyaktaṃ kramād dhyānaṃ yathāvat prāk prakāśitam // Paus_38.191 //

parasya brahmaṇastvevaṃ nityā vā vyāpakāmalā /
mūrtirvai vāsudevākhyā tvabhedena sthitābjaja // Paus_38.192 //

jvālā jyotstnā prabhā yadvat vahner indor vivasvataḥ /
svecchayā yo 'bhimānākhyarūpaṃ dhatte yathoditam // Paus_38.193 //

anugrahārtham evaṃ vai bhagavanmantraśaktayaḥ /
vyayañjayanti svakaṃ rūpam ābhimānikam uttamam // Paus_38.194 //

yamālambyācireṇaiva japād dhyānāt samarcanāt /
sarvam āpnoti mantrajñaḥ tava bhaktipradaḥ sthitaḥ // Paus_38.195 //

sāhajaṃ prākṛtaṃ karmabandhaṃ karmātmajaṃ hi yat /
saṃsthitaṃ hi yathā tāmraṃ dhātorabjaja kālikam // Paus_38.196 //

bhūtvā sarvajñaśaktiḥ sā svayaṃ mantratarātmanā /
kramāt karmātmatattvānām anuvedhaṃ karoti ca // Paus_38.197 //

bhaktiyuktam asaṃbādhaṃ śaśvad ye cāpnuvanti te /
pibanti paramaṃ brahma īśaṃ mantrātmanāptaye // Paus_38.198 //

labdhādhikārāḥ kramaśaḥ saṃprāpya sveśvare pade /
prayānti mantrasāmarthyād yasmānnāyānti te punaḥ // Paus_38.199 //

jñātvaivaṃ kamalodbhūta dhyeyāḥ pūjyāstathaiva hi /
ye pradhānatarā mantrā mūrtayo 'pi jagatprabhoḥ // Paus_38.200 //

ārādhanājjapād dhyānāt parijñānācca te śubham /
yacchanti padam ātmīyaṃ tat tad akṣayam ācyutam // Paus_38.201 //

dahanti vahnivat karmajālaṃ karmātmanāṃ mahat /
evaṃ jñātvābjasaṃbhūta suprasiddhaistu vācakaiḥ // Paus_38.202 //

dvādaśākṣarapūrvaistu ṣaḍaṣṭākṣarapaścimaiḥ /
svasaṃjñākhyaiḥ svabījairvā saṃprāptair deśikānanāt // Paus_38.203 //

smartavyā vāsudevākhyā dvibhedāḥ parameśvarāḥ /
catvāraścāniruddhāntāścaturvyūhavyavasthayā // Paus_38.204 //

evam anye varāhādyāścaturvyūhena vai saha /
tathaiva keśavādyā ye dvādaśāḥ (?śa) saṃprakīrtitāḥ // Paus_38.205 //

anujjhitasvarūpasya nānāmūrtiyutasya ca /
nānāvyatyayasaṃsthasya yajanaṃ caturātmanaḥ // Paus_38.206 //

yat tu nānārthasiddhyarthaṃ tathā ruciguṇāptaye /
samyag jñātvā tu ṣāḍguṇyaṃ mahimā śāntatā parā // Paus_38.207 //

prāptum icchati yacchīghraṃ dhīmatā tena pauṣkara /
pūjanīyaṃ yathāvastham adhyakṣāntaṃ hi kevalam // Paus_38.208 //

prāgvadvibhavamūrtīnāṃ pañca vyūhādyapekṣayā /
aiśvaryapūrvaṣāḍguṇyaṃ cāturātmyādyam icchati // Paus_38.209 //

sapradyumnācyutādhyakṣavāsudevādyam arcayet /
yaḥ punarmūrtipūrvaṃ tu icched guṇagaṇaṃ mahat // Paus_38.210 //

saṃkalpasiddhayaḥ sarvā vividhāścāṇimādayaḥ /
sarveśvaro 'nugantavya adhyakṣāntaṃ tu sācyutam // Paus_38.211 //

pradyumnāntaṃ tu satataṃ samādhāvarcane hitam /
mukhyatvena tu vai yasya calādyaṃ guṇasaṃgraham // Paus_38.212 //

pratibhāti gurorvaktraṃ dhīraṃ tasyārcane punaḥ /
vāsudevācyutādhyakṣakramaṃ pradyumnapaścimam // Paus_38.213 //

ṣaṭkaṃ tu vīryapūrvaṃ vai icchatyārādhanāttu yaḥ /
apradyumnaṃ tam adhyakṣamacyutaṃ saṃyajettadā // Paus_38.214 //

tejaḥpūrvaṃ tu ṣāḍguṇyaṃ yor'canād abhivāñchati /
tasyārcane tu vihitaṃ bhūyo 'dhyakṣādikaṃ trayam // Paus_38.215 //

prāgarcanāttu mūrtīnāṃ kevalād arcanāt tu vā /
kaivalyaṃ bhagavattattvaṃ mantrajñaḥ samavāpnuyāt // Paus_38.216 //

mūrtitrayaṃ tadante yat sarvagaṃ yadyapi sthitam /
tathāpi viśvavibhavaṃ yatsatyaṃ tvātmanā prabhuḥ // Paus_38.217 //

jñātvaivam arcanīyaṃ tu tameva samanantaram /
jāgrad īśvaram adhyakṣaṃ tvayā nāthātmanā saha // Paus_38.218 //

trayāṇām acyutādīnāṃ prāthamyena tu pūjanāt /
tatpadeṣvādidevasya kramād ārādhayet trayam // Paus_38.219 //

cāturātmīyayogena guṇānām evam arcanam /
kuryād vai vidhivanmantrī yathā tadavadhāraya // Paus_38.220 //

jñānaṃ balamathaiśvaryaṃ vīryaṃ ca tadanantaram /
catuṣṭayam idaṃ bhinnaṃ yajanāt siddhikṛt sakṛt // Paus_38.221 //

balam aiśvaryavīrye ca tejoniṣṭhaṃ catuṣṭayam /
yaṃ ya icchatyabhimataṃ parijñānād avāpnuyāt // Paus_38.222 //

tejaḥ śaktistathā jñānaṃ balaṃ vīryāntam eva hi /
iṣṭaṃ catuṣṭayaṃ dadyāt mantriṇām idam abjaja // Paus_38.223 //

jñānātmane samuccārya praṇavādyaṃ padaṃ śubham /
yathā jñānaguṇasyoktaṃ sarveṣām evameva hi // Paus_38.224 //

anujjhitakrameṇaiva vyatyayenoditena ca /
mokṣabhogāptaye tvevam arcanaṃ vividhaṃ smṛtam // Paus_38.225 //

bhedabhinnaṃ jagadyoner abhedena yajet punaḥ /
dvādaśāre mahācakre tathāsaṃkhyacchadodare // Paus_38.226 //

guṇātītastu bhagavān pūrvavat kaṇikāntare /
dvādaśākṣaramantreṇa patragaṃ hi tadakṣaraiḥ // Paus_38.227 //

namaḥ praṇavasaṃruddhaiḥ prādakṣiṇyena prāk padāt /
prāptaye guṇabhūtānāṃ ṣaṭkayuktaṃ hi yacca te // Paus_38.228 //

divyānāṃ cāturātmyānāṃ trayaṃ saṃcaritaṃ hi yat /
trayaṃ guṇamayaṃ cānyat cākārāṇāṃ kramād yajet // Paus_38.229 //

upāyaistaiḥ phalaprāptyai tasmād yaṣṭavyam icchayā /
bhaktiśraddhāsametena jñānapūrveṇa karmaṇā // Paus_38.230 //

svavarṇāśramadharmeṇa saha samyak samādhinā /
ā anugrahakālācca yāvajjīvāvadhi dvija // Paus_38.231 //

tīvraprabhāvaśāntācca jñānam ārādhanena ca /
dehenānena tenaiva hyanenānyatareṇa vā // Paus_38.232 //

mandamandavaśād bhāvavaśād amarapūjitaḥ /
evaṃ yad adhikāreṇa kuryād ārādhanaṃ hi yaḥ // Paus_38.233 //

bhogairyathoditaiḥ śuddhaiḥ kriyābhirvividhaistataḥ /
niṣpattau tu kriyāṅgānāṃ hṛdāstrārghyaṃ svamantrarāṭ // Paus_38.234 //

nānarcitaṃ vibhorbhogaṃ kalpitaṃ vinivedya ca /
praṇavādyantakenaiva sanamaskapadena tu // Paus_38.235 //

kalpayāmīti nāmnā tad bhogānāṃ vidhyupārjanam /
dhiyā nivedanaṃ teṣāṃ śirasāvanatena yat // Paus_38.236 //

samarpaṇe yad vijñeyaṃ vācakena hṛdeśvarāt /
pūrakeṇa hṛtānāṃ prāk bahiḥsthānāṃ krameṇa tu // Paus_38.237 //

hṛdayaṅgamasaṃjñaṃ yat pañcakaṃ tvarhaṇādikam /
kṛtam añjalimudrāyāṃ śraddhāpūtena cetasā // Paus_38.238 //

nivedanīyaṃ bahudhā yathāsaṃbhavameva vā /
paramāśritya vai yattu indriyaiḥ saṃyataiḥ saha // Paus_38.239 //

vadanaṃ nāsikārandhre sthagayitvāmbareṇa tu /
svaśvāsopahataṃ caiva na bhavet tad yathābjaja // Paus_38.240 //

subharjitānāṃ bījānāṃ prasavaṃ na punaryathā /
kriyāphalānāṃ ca tathā prathamaṃ cācyutārcanāt // Paus_38.241 //

āstāṃ tāvanmahābuddhe karmasaṃjñaṃ hitāccayutam /
phalahīnaṃ hi cāmūlād bhavakṣayakaraṃ param // Paus_38.242 //

aśvamedhādayo yajñā nūnaṃ karmaphalapradāḥ /
te 'pi sanmantrabhaktānāṃ na yacchanti phalaṃ svakam // Paus_38.243 //

jñasvabhāvāstu vai yajñāḥ samyagbudhvā parāśayam /
yachanti paramāṃ śāntiṃ bhagavattattvavedinām // Paus_38.244 //

svargādyaṃ phalamanyeṣāṃ martyabhogaṃ tu vepsitam /
phalam āmuṣmikaṃ caiva aihikaṃ vābjasaṃbhava // Paus_38.245 //

kṛtvā buddhiniviṣṭaṃ tu japādīn śraddhayā caret /
bhaktipūtena viprendra tātparyeṇa tu vai saha // Paus_38.246 //

sāṅgaṃ saparivāraṃ ca iṣṭvaivam ajam avyayam /
śaktivyaktivibhedena ādimūrtikramāttu vai // Paus_38.247 //

ṛṅmayenātha yajuṣā pūjanīyaṃ tameva hi /
acirākhye pade mantre tantrair abhimatāptaye // Paus_38.248 //

paraṃ brahma paraṃ dhāma pavitraṃ paramaiśvaram /
sāmarthyād acyutaṃ netrā nāmnā yatsamudāhṛtam // Paus_38.249 //

vyaktam asya parabrahma kvacinnayanalakṣaṇam /
antarnigūḍhamantrāṇāṃ vartate 'nyatra vai bahiḥ // Paus_38.250 //

ata eva ṣaḍaṅgāni pañcāṅgāni mahāmate /
vācakāni tu vācyāni yuktānyārādhanāttu vai // Paus_38.251 //

netrākhyaṃ bhagavattattvaṃ yadaṅgebhyo 'tiricyate /
śiro 'mbare tu mantrāṇāṃ pradhānetaravartinām // Paus_38.252 //

svabījaṃ viniyoktavyaṃ sthityarthaṃ prāk prabhātmakam /
parāvarasvarūpeṇa smaret tatsthaṃ digīśvaram // Paus_38.253 //

audayena tu yogena mantrāṇi ca parāt padāt /
yathākramasthānyāhūya arcanāvasaraṃ prati // Paus_38.254 //

niveśya ca yathāśāstram astrāvaraṇapaścimam /
saṃpanne vidhivad yāge punaḥ sarveśvare harau // Paus_38.255 //

kramāt pravilayaṃ kuryāt sādhakaḥ siddhim icchatām /
evaṃ niyantṛśaktir vai netrākhyā pārameśvarī // Paus_38.256 //

prabhā (?bha) vatvena mantrāṇām apyayatvena vartate /
bahirvā kamale hārde smartavyā sāmalāntare // Paus_38.257 //

niṣedhākhyena bījena sānusvāreṇa svenaṃ ca /
sahasrānalasūryenduvarāhāyutabhāsvarā // Paus_38.258 //

vācyavācakayogena mānanīyaṃ sadaiva hi /
sahasṛṣṭisvareṇaiva sṛṣṭau sarvaṃ yad īpsitam // Paus_38.259 //

bhogabījam akhaṇḍaṃ ca pratīpaṃ mantriṇāṃ punaḥ /
śaśvad ajñānānusiddhaṃ ca saṃprayacchati pūjanāt // Paus_38.260 //

nityamantropasaṃhāravelāyām udaye 'pi ca /
yathāvad ādau boddhavyaṃ kramān mantraṃ yathāsthitam // Paus_38.261 //

bījaṃ piṇḍaṃ padākhyaṃ ca tathā mantraṃ salakṣaṇam /
bhedam etaddhi mantrāṇāṃ phalaṃ bhedena cānvitam // Paus_38.262 //

nānāvācyasvarūpeṇa yataḥ sarveśvaraḥ sthitaḥ /
catuṣprakārair amalairvācakair upacaryate // Paus_38.263 //

vācakānāṃ hi vācyānām evamasti parasparam /
āpekṣikaṃ vaiśvarūpyaṃ saṃsiddhe niyame sati // Paus_38.264 //

vinā piṇḍākṣarairbrahman saṃjñākhyaiḥ padalakṣaṇaiḥ /
svakairbījākṣaraiḥ kuryād vācyasya parikalpanam // Paus_38.265 //

sopāṅgānāṃ tu cāṅgānāṃ dvādaśānāṃ svasaṃjñayā /
kevalānāṃ tu ṣaṇṇāṃ vai pañcānām api cecchayā // Paus_38.266 //

te 'nusvārayutāḥ sarve kāryāḥ praṇavamadhyagāḥ /
nyāsātmavān manomūrteḥ sāmānyārādhane param // Paus_38.267 //

karmānurūpamante tu namaskārādikaṃ nyaset /
tathā phalābhisandhāne namaskāraḥ prakīrtitaḥ // Paus_38.268 //

saṃprāptau tvaṇimādīnāṃ svāhākāram udīrayet /
āpyāyane tu vai vauṣaṭ sarvatra kamalodbhava // Paus_38.269 //

vaśyārthe cāpi vidveṣe duṣṭoccāṭanakarmaṇi /
huṃphaṭkāraṃ ca vihitam anyonyaprītaye vaṣaṭ // Paus_38.270 //

tṛptyarthe balidāne ca tejaso hyabhivṛddhaye /
ṛte sapraṇavād vipra namaskārapadāt tu vai // Paus_38.271 //

mantrāṇāṃ karmasaṃnyāsakartṝṇāṃ jātayo 'parāḥ /
niṣiddhāstatphalopetāstathā siddhāntināṃ nṛṇām // Paus_38.272 //

mantrasiddhāntavetṝṇāṃ mantrajñānāṃ viśeṣataḥ /
tathā tantrāntarajñānāṃ mantriṇāṃ kamalodbhava // Paus_38.273 //

saha jātigaṇenaiva vidhinā mantrasiddhayaḥ /
phalārthinām anujñātāḥ kāmabhogaratātmanām // Paus_38.274 //

prakṛtipratyayādhīnā mālāmantrādikāstu ye /
śrutimantraiḥ samopetāstutimantrāśca ye smṛtāḥ // Paus_38.275 //

āvarjayanti tajjñānāṃ satataṃ cittam abjaja /
natinaḥ praṇavādyā ye tyāgapiṇḍaṃ tathābjaja // Paus_38.276 //

mantrāṇāṃ vividhārthānāṃ teṣāṃ vai pārameśvarī /
śaktirnityoditā sūkṣmā sattākhyā jñānalakṣaṇā // Paus_38.277 //

āviśvasādhanaṃ kāryā teṣām icchā kriyābjaja /
vikāsayati sad vipra pradāne muktaye 'pi ca // Paus_38.278 //

bhaktikriyāparāṇāṃ ca hitārthaṃ nityasevinām /
vidvān yathoktanītyā tu oṣadhyo mūlam ūrdhvagāḥ // Paus_38.279 //

dagdhāgnināpi kurvanti samyagjñātakriye bhuvi /
kiṃ punastvāgamajñaistu bhaktyā tu vidhipūrvakam // Paus_38.280 //

upadeṣṭā prabuddhānāṃ kurvanti ca manohitam /
teṣāṃ gantā rahaḥ sarvaṃ baddhādyaṃ śabdaḍambaram // Paus_38.281 //

hitaṃ yat padamantrāṇāṃ samāśrityānupūrvakam /

pauṣkara uvāca ---

jñātum icchāmi bhagavan kālabhedena vai saha /
svarūpaṃ mantrasiddhānām āgamānāṃ yathāsthitam // Paus_38.282 //

kālabhedaḥ ---

śrībhagavānuvāca ---

kālam ekaṃ dvijaśreṣṭha tad vyāpāravaśāt punaḥ /
bhinnamābhāti kartṝṇāṃ bhagavadbhāvināṃ tu vai // Paus_38.283 //

nāḍikākalitaṃ yad vai ahorātraṃ tu ṣaḍṛtu /
pañcadhā viṣamāṃśaistad āprabhātād vibhajya ca // Paus_38.284 //

brāhmaṃ muhūrtam āsādya mantrajñaḥ prayataḥ śuciḥ /
śodhayitvā svakaṃ deham āyāmādyair yathoditaiḥ // Paus_38.285 //

mantravinyastadehotthaṃ kuryān mantrārcanaṃ tataḥ /
japastotrāvasānaṃ ca yāvad ādityadarśanam // Paus_38.286 //

kuryād bhogārcanaṃ paścāt puṣpamūlaphalādikam /
gate dināṣṭame bhāge snānapūrvaṃ samācaret // Paus_38.287 //

prāgvadārādhanaṃ mantraṃ tṛtīyapraharāvadhi /
tataścaturthaprahare śāstrādhyayanam ācaret // Paus_38.288 //

cintanaṃ śravaṇopetaṃ vyākhyānaṃ svadhiyecchayā /
astaṃgate dinakare āsādyārādhanālayam // Paus_38.289 //

kuryānmantrārcanaṃ samyagjapadhyānasamanvitam /
āsādya śayanaṃ paścāt smarenmantreśvaraṃ hṛdi // Paus_38.290 //

kṣapayitvā niśāṃśaṃ tu utthāya śayanāt tataḥ /
yogaṃ yuñjīta vai māntraṃ prāgvaddhṛtkamalodare // Paus_38.291 //

talpam āsādya vai bhūyaḥ prabuddhaḥ kamalodbhava /
utthāya śayanaṃ tyaktvā tataḥ pūrvoktam ācaret // Paus_38.292 //

kālabhedam imaṃ viddhi śāstrabhedam athocyate /
kartavyatvena vai yatra cāturātmyam upāsyate // Paus_38.293 //

kramāgataiḥ svasaṃjñābhibrāhmaṇair āgamaṃ tu tat /
viddhi siddhāntasaṃjñaṃ ca tatpūrvam atha pauṣkara // Paus_38.294 //

nānāvyūhasametaṃ ca mūrtidvādaśakaṃ hi yat /
tathā mūrtyantarayutaṃ prādurbhāvagaṇaṃ tu vai // Paus_38.295 //

prādurbhāvāntarayutaṃ dhṛ (vṛ) taṃ hṛtpadmapūrvakam /
lakṣmyādiśaṅkhacakrākhyagārutmyasadigīśvaraiḥ // Paus_38.296 //

sagaṇair astraniṣṭhaistu taṃ viddhi kamalodbhava /
mantrasiddhāntasaṃjñaṃ ca śāstraṃ sarvaphalapradam // Paus_38.297 //

vinā mūrticatuṣkeṇa yatrānyad upacaryate /
mantreṇa bhagavad rūpaṃ kevalaṃ yāgasaṃyutam // Paus_38.298 //

yuktaṃ śriyādikenaiva kāntāvyūhena pauṣkara /
bhinnair ābharaṇair astrair āvṛtaṃ ca savigrahaiḥ // Paus_38.299 //

tantrasiddhāntasaṃjñaṃ tacchāstraṃ bhogāpavargadam /
mukhyānuvṛttibhedena yatra siṃhādayastu vai // Paus_38.300 //

catustridvayādikenaiva yogenābhyarcite tu vai (?na tu) /
saṃvṛtāḥ parivāreṇa svena svenānvitāstu vā // Paus_38.301 //

yacchaktyārādhitaṃ sarvaṃ viddhi tantrāntaraṃ tu tat /
evaṃ nānāgamānāṃ ca sāmānyaṃ viddhi sarvadā // Paus_38.302 //

nāmadvayaṃ ca siddhāntaṃ pañcarātreti pauṣkara /
ekaikaṃ bahubhirbhedair āmūlādeva saṃsthitam // Paus_38.303 //

nānāśayavaśenaiva siddhādyaiḥ prakaṭīkṛtam /
saṃkṣiptaṃ saprapañcaṃ ca tṛtīyam ubhayātmakam // Paus_38.304 //

setihāsapurāṇaistu vedair vedāntasaṃyutaiḥ /
ye janmakoṭibhiḥ siddhāsteṣām anto 'tra vai smṛtaḥ // Paus_38.305 //

(ya) tasmāt samyak paraṃ brahma vāsudevākhyam avyayam /
etasmāt prāpyate śāstrād jñānapūrveṇa karmaṇā // Paus_38.306 //

siddhāntasaṃjñā viprāsya sārthakā ata eva hi /
purāṇaṃ vedavedāntaṃ tathānyatsāṅkhyayogajam // Paus_38.307 //

pañcaprakāraṃ vijñeyaṃ yatra rātryāyate 'bjaja /
phalotkarṣavaśenaiva pañcarātramiti smṛtam // Paus_38.308 //

sadāgamākhyaṃ mūlaṃ tu parabrahmaprakāśakam /
divyasiddhipradaṃ caiva śāntikṛd vighnakarmaṇām // Paus_38.309 //

iti śrīpāñcarātre mahopaniṣadi pauṣkarasaṃhitāyāṃ adhikāranirūpaṇaṃ nāma aṣṭātriṃśo 'dhyāyaḥ ||

(samuditaślokasaṃkhyā 313)

atha ekonacatvāriṃśo 'dhyāyaḥ

pauṣkara uvāca ---

pramāṇam āgamānāṃ ca sasaṃjñaṃ parameśvara /
jñātumicchāmyahaṃ śaśvat saṃbandhaṃ vibudhādikam // Paus_39.1 //

śrībhagavānuvāca ---

saṃkṣiptaṃ triprakāraṃ ca kanīyomadhyamottamam /
anuṣṭup chandobandhena baddhaṃ ślokaśatāt tu yat // Paus_39.2 //

pādasaṃjñaṃ hi tacchāstraṃ mūlākhyaṃ dviguṇaṃ ca tat /
yat sārdhaṃ śatasaṃkhyaṃ tu taduddhāram iti smṛtam // Paus_39.3 //

nyūnabhedāstrayastvete ūnādhikyena vai saha /
bahudhā cāpi sarveṣāṃ na saṃjñā calate punaḥ // Paus_39.4 //

sārdhaṃ śatadvayaṃ yad vai parijñeyaṃ taduttaram /
bṛhaduttarasaṃjñaṃ ca yad etad dviguṇaṃ bhavet // Paus_39.5 //

sārdhaṃ sahasrasaṃkhyaṃ tu kalpaṃ tat samudāhṛtam /
trayasyāsya parijñeyam ūnādhikyaṃ punaḥ śataiḥ // Paus_39.6 //

evaṃ saṃjñāntarāstvanye āgamāḥ santyanekaśaḥ /
kalpaikadeśāste sarve parijñeyāstathābjaja // Paus_39.7 //

ā sahasratrayāt sārdhāt ṣaṭsahastraṃ hi sottaram /
dviṣaṭsahasraparyantaṃ saṃhitākhyaṃ tadāgamam // Paus_39.8 //

ye cānye cāntarālaṃ vai śāstrārthenādhikaiḥ śataiḥ /
sarveṣāṃ saṃhitāsaṃjñā boddhavyā kamalodbhava // Paus_39.9 //

sapādalakṣaparyantā ye ca śāstrāṇyatordhvataḥ /
sahasraśatamānena ādhikyena prakāśitāḥ // Paus_39.10 //

kalpaskandhāt tu te sarve parijñeyāḥ krameṇa tu /
lakṣādhikaistu bahubhiḥ sahasraistu śatānvitaiḥ // Paus_39.11 //

sārdhakoṭitrayāntaṃ ca tacca tantrākhyam āgamam /
navaprakāramityetad bhedamuktaṃ trayasya ca // Paus_39.12 //

yatrāntarālasaṃkhyānām asaṃkhyeyaṃ pravartate /
yugānusārabodhena traiguṇyavalitena ca // Paus_39.13 //

divyādyavāntarāntena saṃbandhena ca bhūriṇā /
aprameyābhidhānaṃ ca ata ūrdhvaṃ samāgamaḥ // Paus_39.14 //

kālena saha niryāntam asaṃkhyaṃ parameśvarāt /
tad vai viditavedyānāṃ siddhānāṃ saṃsthitaṃ hṛdi // Paus_39.15 //

yaiḥ svabodhapramāṇena koṭisaṃkhyaṃ prakāśitam /
pādāntā yasya vai bhedāḥ kramaśaḥ samudāhṛtāḥ // Paus_39.16 //

yatra yatrecchayā jātaṃ matabhedena vai saha /
kriyāntarāśca bahavaḥ śuddhā rājasa-tāmasāḥ // Paus_39.17 //

ādyaṃ sarvāgamānāṃ ca pārameśvaram āgamam /
pramāṇapariśuddhaṃ ca hitam abjaja sātvatam // Paus_39.18 //

siddhānte bhagavat tattvavedinaḥ paramārthataḥ /
kramāgataśca taiḥ prāptaṃ muktaye bhavināṃ tu vai // Paus_39.19 //

pauṣkara uvāca ---

vibhoḥ sarveśvarādyena svīkṛtaṃ pārameśvaram /
aprameyaṃ mahat śāstram anantaṃ gaganopamam // Paus_39.20 //

śrībhagavānuvāca ---

sarveśvarasya ca vibhor avyayasyācyutasya ca /
vācyasya vāsudevasya aprameyākhyam āgamam // Paus_39.21 //

apṛthaglakṣaṇaṃ viddhi svasya śabdaṃ yathā dvija /
jñānātmasaṃjñam ātmānaṃ nītaṃ vai svecchayā dvija // Paus_39.22 //

svabhāvamāptakāmasya tasyaitat svavaśasya ca /
jñānāṃśenābhimānākhyaṃ guṇaśaktimayaṃ mahat // Paus_39.23 //

gṛhītasvayam ātmānam atīndriyam anaśvaram /
śabdamūrtiḥ sa bhagavān svecchayā svayametya ca // Paus_39.24 //

viśrāntaṃ jñānamūrtau tu sa ca saṃkarṣaṇo vibhuḥ /
svayaṃ vīryam anantaṃ ca mūrchitaṃ jñānamūrtinā // Paus_39.25 //

guṇaṃ śaktimayaṃ yasya prakāśākhyaṃ tu vigraham /
ābhimānikam akṣobhyaṃ pradyumnākhyaṃ tu śāśvatam // Paus_39.26 //

mahatā tena bhūtena śāstraṃ vidyutprabhojvalam /
śvasitaṃ vīryamūrtistu praviṣṭaḥ svayameva hi // Paus_39.27 //

atha vīryātmanā vipra prasaraṃ taijasaṃ mahat /
janitaṃ cāniruddheti dhatte yo 'naśvaraṃ vapuḥ // Paus_39.28 //

guṇaśaktiguṇopetam aparājitam akṣayam /
tyaktam udgāravat śāstraṃ pradyumnena mahātmanā // Paus_39.29 //

ādāya vidhṛtaṃ tad vai aniruddhātmanā hṛdi /
guṇavyaktimayaṃ devaṃ vāgīśam asṛjat prabhuḥ // Paus_39.30 //

aniruddho 'vyayātmā ca arthayugmaṃ tadāgamam /
anuddhṛtam asandigdhaṃ gataṃ cāvyayatāṃ tataḥ // Paus_39.31 //

yadaṃśād viditaṃ tad vai jñānamūrte svavigrahe /
avyayīkṛtamādye tu svarūpaṃ jñānamūrtinā // Paus_39.32 //

nītaṃ samarasatvaṃ ca pratiśāstre prakāśite /
vāgīśvarācca siddhānāṃ tairuddhṛtya yathoditam // Paus_39.33 //

samyak samuccayīkṛtya navanītaṃ yatho(?thā)dadheḥ /
vibhorvidyādhidevasya brahmaṇo 'sya prakāśitam // Paus_39.34 //

rudrādityendrapūrvāṇāṃ devānāṃ coditairdvija /
svāṃśotthānāṃ ca rudrādyaiḥ svāṃśotthairarthināmapi // Paus_39.35 //

brahmaṇā nāradādīnāṃ svasutānāṃ prakāśitam /
tebhyo lokatrayāntasthaṛṣīṇāṃ bhāvitātmanām // Paus_39.36 //

svābhiprāyavaśenaiva nānākālavaśād api /
nānādeśavaśāccaiva nānājātivaśād api // Paus_39.37 //

ityetat śāstrasaṃbandhaṃ kathitaṃ te yathāsthitam /
sarahasyaṃ mahābuddhe boddhavyaṃ hi yathārthataḥ // Paus_39.38 //

iti śrīpāñcarātre mahopaniṣadi pauṣkarasaṃhitāyāṃ āgamanirṇayo nāma ekonacatvāriṃśo 'dhyāyaḥ ||

(samudita ślokasaṃkhyā 38)

atha catvāriṃśo 'dhyāyaḥ

pauṣkara uvāca ---

parijñātaṃ mayā deva doṣopaśamanaṃ mahat /
śāntikaṃ paramaṃ yad vai vyatyayāt saumanasyakṛt // Paus_40.1 //

śāstrasaṃbandhaparyantaṃ prasaṅgāt tvadanugrahāt /
nānādharmapratiṣṭhā ca bhavināṃ svargadā ca yā // Paus_40.2 //

idānīṃ jñātum icchāmi tvattaḥ saṃkṣepatastataḥ /
sarahasyaṃ jagadyoneḥ pratimālakṣaṇādikam // Paus_40.3 //

saṃvidhānaṃ pratiṣṭhākhyam aśeṣaṃ pūrvacoditam /
kṣatadoṣāstu yer'cānāṃ madhūcchiṣṭoditāḥ kriyāḥ // Paus_40.4 //

tāstvayoktāḥ purā deva mānonmānādikairvinā /
āmūrdhadeśakeśīyaṃ caraṇāntaṃ hi lakṣaṇam // Paus_40.5 //

mayā yathāvanna jñātaṃ naipuṇyena jagatpate /

śrībhagavānuvāca ---

nānādharmapratiṣṭhānaṃ purā kṛtvā tu pauṣkara /
mokṣārtham ācarecchuddhāṃ pratiṣṭhām ācyutīṃ parām // Paus_40.6 //

sulakṣaṇe tu bhūbhāge gavyair bhaktena vai purā /
prāgdiksiddhisametaṃ tu vasudhālakṣaṇaṃ ca te // Paus_40.7 //

sphuṭam uktaṃ pratiṣṭhārthaṃ vijñātavyaṃ tad eva hi /
jalāśrayādikā yā bhūrvividhaiśca vibhūṣitā // Paus_40.8 //

vanaughavanasaṃyuktair grāmaiḥ saha purādikaiḥ /
pratigrahaṃ pratiṣṭhārthaṃ pūrvavad vidhipūrvakam // Paus_40.9 //

saṃpādya kusumārāmaparyantaṃ ca suvistaram /
uttamaṃ vanayātrāntaṃ tataḥ kuryāt sadeśikaḥ // Paus_40.10 //

horādyena ca lagnena muhūrtenārcitena ca /
śakune gāgane bhaume cittasaukhyaprade śubhe // Paus_40.11 //

kiñcid adhvāvaśiṣṭe tu vastavyaṃ ca vanād bahiḥ /
śubhe grahe 'nukūle ca nakṣatre vāsare 'pi ca // Paus_40.12 //

kuryād vanapraveśaṃ ca tatreṣṭā vanadevatāḥ /
ādāya lakṣaṇopetam upalaṃ vai sitādikam // Paus_40.13 //

susnigdhaṃ susvanaṃ śuddhaṃ doṣairhīnaṃ sphuṭādikaiḥ /
vṛkṣaṃ vā lakṣaṇopetam akṣataṃ saralaṃ dṛḍham // Paus_40.14 //

phalaṃ (?la) puṣpapradaṃ sthūlaṃ sakṣīraṃ vā tadujjhitam /
nānājāti ca karmaṇyaṃ yajñāṅgānāṃ guṇāvaham // Paus_40.15 //

sattvādyaṃ tad adhiṣṭhātṛbalidānapuraḥsaram /
kṛtvā visarjanaṃ caiva madhvājyāktena deśikaḥ // Paus_40.16 //

śastreṇa praharaṃ dadyācchetavyaṃ śilpinā tataḥ /
candanaṃ syandanaṃ tatra tathā surabhicandanam // Paus_40.17 //

agaru karṇikāraṃ ca kāśmaryaṃ raktacandanam /
bilvāmalakacūtāśca tālavarṇakasiṃhakāḥ // Paus_40.18 //

śrīparṇī nālikeraṃ ca nāgamātṛkapīnakam /
gavyaṃ kapitthaṃ ca tathā hima-tālatamālakam // Paus_40.19 //

badaraṃ khadiraṃ phalgu madhūkaṃ kiṃśukadrumam /
phālavetaṃ ca kharjūraṃ nīpanāraṅgaśiśupam // Paus_40.20 //

pippalaṃ vṛkṣam aśvatthaṃ pippalīviṭapaṃ mahat /
suradāru harītakyaṃ bakulaṃ cāpyudumbaram // Paus_40.21 //

kālākhyaṃ puṣpakūlaṃ ca vairaṃ cānyat phaladrumam /
phālāsyaṃ bhūrjavṛkṣaṃ ca palāśaṃ kṛtamardakam // Paus_40.22 //

tindukaṃ bījasāraṃ ca mātuluṅgadrumaṃ mahat /
rājavṛkṣaṃ kohitakaṃ sunābhikuṭakārjunam // Paus_40.23 //

saralaṃ kuṭajaḥ śākaḥ śamīśrīveṣṭaketakāḥ /
asanaspandanākhyaṃ ca stabachastabaketi ca // Paus_40.24 //

sāravanto makhīyā ye susiddhā lokapūjitāḥ /
grāhyāstarūttamāḥ sarve karmaṇi sthāpanādike // Paus_40.25 //

ekaikatālavṛddhyā tu dvādaśāntakarāvadhi /
dviraṣṭakaṃ tu bimbānām evaṃ syād aparaṃ tu vai // Paus_40.26 //

prayojanavaśenaiva taravo bimbakarmaṇi /
vihitāḥ kramaśastvete svalpānām ādināṃ mahat // Paus_40.27 //

kecit phalavaśenaiva vihitāśca phalārthinām /
niṣkāmānāṃ ca vihitāḥ sarve sarvaphalapradāḥ // Paus_40.28 //

etaiḥ pūrvoditāḥ kāryāḥ saptāṅgaistoraṇāḥ śubhāḥ /
agnikāryopayogyāni sruvādīnyuditāni vai // Paus_40.29 //

agnāvindhanakāṣṭhāni samitparidhayastathā /
ārādhanārthaṃ mantrāṇāṃ bhadrapīṭhāni puṣkara // Paus_40.30 //

mantrabimbānyaśeṣāṇi tatpīṭhāni tathaiva ca /
prāsādādīni citrāṇi prākārasahitāni ca // Paus_40.31 //

śayanānyāsanādīni devopakaraṇāni ca /
rathādirathayātrārthaṃ vaiṣṇaveṣūtsaveṣu ca // Paus_40.32 //

ketudaṇḍāni dīrghāṇi śikharāṇāṃ śiropari /
āhareta yathāśāstraṃ chāyāśuṣkakṛtāni ca // Paus_40.33 //

bhaṅgabhedakrimicchidrasiṃhaṛkṣanakhakṣataiḥ /
doṣair aśanipātādyair nāhared dūṣitāni vai // Paus_40.34 //

pauṣkara uvāca ---

bhagavan bhadrapīṭhānāṃ pratimānāṃ ca lakṣaṇam /
devīyapiṇḍikānāṃ ca prāsādānāṃ tathaiva ca // Paus_40.35 //

yathāvad jñātum icchāmi rathādīnāṃ ca saṃsthitim /
pramāṇaṃ dhvajadaṇḍānāṃ maṇḍapān maṇḍayanti ye // Paus_40.36 //

śrībhagavānuvāca ---

svānukūladine śuddhe gurūṇāṃ saṃmatena ca /
mānam ādau tu sarvatra cintayet saha śilpinā // Paus_40.37 //

suniveśena saha vai sarvam āpādayet tataḥ /
yānyuktāni purā brahman vyaktisthānāni vai vibhoḥ // Paus_40.38 //

dvayaṃ tebhyaḥ śubhataraṃ bhadrapīṭham akṛtrimam /
mānonmānapramāṇāḍhyaṃ divyam ākāram abjaja // Paus_40.39 //

tatra tāvat suvarṇādyair lohaiḥ śubhataraiḥ smṛtaḥ /
śubhā bhagavadākārāḥ śailajāḥ samanantaram // Paus_40.40 //

kāṣṭhaṃ lepaṃ tathālekhyam iṣṭaṃ bhūtivyapekṣayā /
tatrāptānāṃ dvijārcāsu sthitirmokṣāptaye smṛtā // Paus_40.41 //

sevāparāṇāṃ āptānāṃ bhūtaye 'marayājinām /
makhahomaparāṇāṃ tu divi devāsanāptaye // Paus_40.42 //

yatīnāṃ muktasaṅgānāṃ hṛdi sarveśvare harau /
ehi (? hīti) śreṣṭhataraṃ vipra arcādeśaṃ sulakṣaṇam // Paus_40.43 //

cittaprasādam atulaṃ yatrābhyeti samarcanāt /
yatnena ca samāpādya mantraiḥ saṃskṛtya vaidikaiḥ // Paus_40.44 //

mṛdbhūtitīrthatoyādyair mūladravyaiḥ supāvanaiḥ /
saṃsmarecca maṇisvarṇatāratāmramayairvinā // Paus_40.45 //

svadehavad upādeyair nāḍīvyūhaiḥ savāyavaiḥ /
dhātubhiḥ somasūryāgnisahajñānādikairguṇaiḥ // Paus_40.46 //

guṇakāraṇataḥ kṣmāntaṃ yad anyattattvasaṃgraham /
dravyam āśritya vai baimbaṃ vartate yad idaṃ mahat // Paus_40.47 //

tatra hṛtkamalākāśe mantraratnaprabhojjvalam /
brahmabhāvanayā nyastaṃ yacchati prātimaṃ phalam // Paus_40.48 //

śraddhāparāṇāṃ kartṝṇāṃ phalatābhyeti ca sthiram /
pratipattiṃ parāṃ brāhmīm ākāraṃ prati sarvadā // Paus_40.49 //

prāpnoti sadvaśād ante jñānam ātmaprakāśakam /
pratimānām ato mānaṃ sāṃprataṃ cāvadhāraya // Paus_40.50 //

tālapramāṇād ekaikaṃ hrāsayet aṅgulaṃ kramāt /
caturaṅgulaparyantaṃ yāvanmānaṃ punastataḥ // Paus_40.51 //

ekaikaṃ vardhayed vipra śamaparyantam aṅgulam /
tāladvayonnatiṃ yāvaccalārcānām atordhvataḥ // Paus_40.52 //

acalānāṃ dvijārcānāṃ vdyaṅgulaṃ vdyaṅgulaṃ kramāt /
catuḥśamāvadhiṃ yāvad atordhvaṃ tu samācaret // Paus_40.53 //

ekaikaṃ tālavṛddhayā tu dvādaśāntakarāvadhi /
vardhayed ata ūrdhvaṃ tu sapādaṃ tālameva ca // Paus_40.54 //

ādhikyena dvijārcānāṃ jāyate 'nyaccatuṣṭayam /
dadyāt tadunnater bhūyo vṛddhyarthaṃ dvādaśāṅgulāt // Paus_40.55 //

tṛtīyāṃśaṃ tṛtīyāṃśāt pratimātritayasya ca /
bhūyastadunnater dadyāt tālārdhaṃ tālam eva vā // Paus_40.56 //

dvitīyapratimānāṃ tu ucchrāyeṇa varaṃ bhavet /
śamam ekaṃ tatordhvaṃ tu unmānārthaṃ tu vardhayet // Paus_40.57 //

ekaivārcā bhaved anyā vardhayed ata ūrdhvataḥ /
kramācchatāvadhiṃ yāvat sāṃśāt tālādvijottama // Paus_40.58 //

yathābhimata ucchrāyasiddhaye 'bhimatāptaye /
bhūyo bhūyonnatiṃ kuryāt prādurbhāvākṛtervaśāt // Paus_40.59 //

prayojanavaśāccāpi mahattvaṃ bimbakarmaṇi /
vihitaṃ kramaśaścaiva svasvamānādinā saha // Paus_40.60 //

tathā phalavaśāccaiva vijñeyaṃ hi phalārthinā /
niṣkāmānāṃ ca kathitaṃ sarvaṃ sarvaphalāptaye // Paus_40.61 //

mānato bahudhā proktam ityevaṃ pratimāgaṇam /
dhātumṛcchailadārūtthaṃ yathāsaṃpattito dvija // Paus_40.62 //

adhirudhya svavṛkṣotthabhinnair avayavasthitiḥ /
varṇakaiḥ samavetā(?tai)śca baddhaiḥ śastrāmbarādikaiḥ // Paus_40.63 //

bhinnaiḥ snāyvasthimāṃsādyairjīvānāṃ vigrahaṃ yathā /
mantrāṇām evam abjottha vyaktirdhātvādikī smṛtā // Paus_40.64 //

aprabuddhaiḥ prabuddhairyā caturvargaphalāptaye /
pūjyate vividhairbhogair antaḥ saṃpūjanād bahiḥ // Paus_40.65 //

citraśailamayīṃ muktvā pratimāṃ mahatīṃ ca yām /
mṛddhātudārujaṃ vipra ghaṭate katham anyathā // Paus_40.66 //

pramāṇapariśuddhaistu bhinnair avayavair vinā /
etāvat pratimāṃ vipra mānamātram udāhṛtam // Paus_40.67 //

bhaktiśraddhāparāṇāṃ ca pūjārthaṃ hi calācalam /
tatrāyatanatīrthānāṃ yātrāyāṃ gamane calā // Paus_40.68 //

pratimāprayatānāṃ ca dadyād doṣadikaṃ vinā /
pūjitāmuṣmikīṃ siddhim aihikīṃ ca prayacchati // Paus_40.69 //

ato bhinnāsanārūḍhā svāśrame svāśramāntare /
tasmāccalānām arcānāṃ bhinnaṃ pīṭhaṃ śubhapradam // Paus_40.70 //

calasthiravibhāgena vihitaṃ sarvam eva hi /
mṛṇmayā leśataḥ proktāḥ prāntapīṭhāstu kevalāḥ // Paus_40.71 //

idānīṃ saviśeṣeṇa vakṣye bhaṅgāsanāttu vai /
sāṃprataṃ bhadrapīṭhānāṃ dārujānāṃ ca lakṣaṇam // Paus_40.72 //

vyāpakaṃ hi yad anyeṣāṃ śailahemādikātmanām /
dviṣaṭkāṅgulamānācca dvihastāntaṃ mahāmate // Paus_40.73 //

kuryād aṅgulavṛddhyā tu bhadrapīṭhagaṇaṃ śubham /
trividhair aṅgulaiḥ prāgvad yathābhimatalakṣaṇaiḥ // Paus_40.74 //

dvidaśāṅgulaparyantāḥ sarve saṃkṣiptalakṣaṇāḥ /
sarvaikahastaniṣṭhāstu madhyamānāḥ prakīrtitāḥ // Paus_40.75 //

ata ūrdhvaṃ dvihastāntā mānato vitatāḥ smṛtāḥ /
ādyārcā kramaśo viddhi prādhānyaṃ cottarottaram // Paus_40.76 //

phalādhikyena saha vai arghyapuṣpādinārcanāt /
sapraṇālāścatuṣpādāḥ sarve sadracanānvitāḥ // Paus_40.77 //

ekapādāmbarasthā ye boddhavyāḥ pārthivairvinā /
pranālarahitāste vai pādagātravibhūṣitāḥ // Paus_40.78 //

darpaṇodaravat kāryāḥ pariśiṣṭā mahāmate /
muktāmālāsamopetair ardhacandraiḥ sadarpaṇaiḥ // Paus_40.79 //

karṇikāvitatopetaiḥ karṇikākamalacchadaiḥ /
haṃsairvidyādharaiścāpi saṃyuktair antarāntarā // Paus_40.80 //

yathā śobhānurūpeṇa evaṃ saṃpādya sāṃpratam /
bāhulyaṃ bhadrapīṭhīyaṃ praṇālenopaśobhitam // Paus_40.81 //

tadārādhyasya vai kuryād uttareṇa tu sarvadā /
svātmano dakṣiṇe bhāge tallakṣaṇam athocyate // Paus_40.82 //

vistṛte bhadrapīṭhasya tṛtīyāṃśena madhyataḥ /
pūrvoddiṣṭena dairghyeṇa ślakṣṇaṃ vā racanānvitam // Paus_40.83 //

prollasantaṃ yathā bhāti snānābhaṃ (?mbhaḥ) nikhanet tataḥ /
samāṃśenāgrato bhāgairvibhajya susamaistribhiḥ // Paus_40.84 //

mūlataḥ kaṇṭhadeśād dvau bhāgau bāhyād viśodhya ca /
tridhāgraṃ mūlataḥ kṛtvā madhyamaṃ vrajanirgatam // Paus_40.85 //

jalopabhogakānto 'pi viddhi bhāgadvayopari /
racanoparyududdiṣṭā kāryā karmāṇinī ? ca sā // Paus_40.86 //

makarānanarūpā sā tyājyā kāpilalakṣaṇā /
tṛtīyāṃśena vistārād bhūgataḥ sāṅghrisantatiḥ // Paus_40.87 //

samudgatā na vai kuryād bāhulyaracanānvitā /
sarvato bhadrabimbaiva madhyato gātrakānvitā // Paus_40.88 //

bhūṣayed gātradeśebhyaḥ puṣpaiḥ patraistu sāṅkuraiḥ /
bhavecchaśikalākāralāñchanaiḥ svadhiyāthavā // Paus_40.87 //

kuryāt taduttare padmaṃ sacakraṃ kevalaṃ tu vā /
ānataṃ taṃ bahiḥ kuryād ābhogaṃ vānanaṃ mahat // Paus_40.90 //

tadānanaṃ tatheśānye bhāgāntena susaṃyutam /
vidheyaṃ ca tathābhogaṃ dakṣiṇāvartalakṣaṇam // Paus_40.91 //

saṃniveśama (?na) taḥsvāṅgaṃ gātra[madhyāntaṭagaiḥ saha /
na ca prāsādabhadraṃ ca ekāgram avadhāraya // Paus_40.92 //

ardhenārdhyācca pīṭhāt tu vistīrṇaṃ pṛṣṭhadeśataḥ /
vidheyaṃ caturaśraṃ tu suvṛttaṃ vāmabhāgataḥ // Paus_40.93 //

bāhulyavantaṃ bāhulyāt tasmiṃ[ścaiva] śiro nyaset /
stambhaṃ suvṛttaṃ vihitaṃ ślakṣṇaṃ vā caturaśrakam // Paus_40.94 //

aṣṭāśram athavā ramyaracanāracitaṃ tu vā /
bāhulyāt triguṇād dīrghaṃ vihitaṃ stambhaveṣṭanam // Paus_40.95 //

latāvitānapatrāḍhyair vanair upavanaiḥ saha /
dhyānāsaktairmunīndraistu vedādhyayanatatparaiḥ // Paus_40.96 //

śaṅkhacakragadāpadmamūrtāmūrtairmahāmate /
sākṣasūtrakarairvāpi siddhestu bhagavanmayaiḥ // Paus_40.97 //

ityeṣāṃ racanāṃ kuryād aparāṃ vābjasaṃbhava /
praphullapadmairāpūrāt karṇikākesarānvitaiḥ // Paus_40.98 //

uparyupari saṃmūḍhaiḥ karmabhistvevameva vā /
sragdaṇḍavad vidheyaṃ vā nālaṃ bhadrāsanīyakam // Paus_40.99 //

pṛṣṭhadeśe tu yad bhaktaṃ vṛttādyaṃ parikalpitam /
cakrādhārasvabhāvena ūrdhvavaktrāmbujātmanā // Paus_40.100 //

nītvā tad bāhyataḥ kuryāccakraṃ sarvāṅgacihnitam /
caturbhiḥ kūrmavat kuryāt staṃmbham ādhāram uttamam // Paus_40.101 //

samatvenāsanīyasya vistārasya mahāmate /
vistāraṃ tasya tenaiva sārdhena vihitastu vai // Paus_40.102 //

māhendramaṇḍalākāraṃ vṛttaṃ vā vasudhāvane /
samaṃ vā mastakoddeśād anupātena saṃkaṭam // Paus_40.103 //

tribhāgaṃ samatulyaṃ vā budhnadeśācca vistṛteḥ /
samāpādyaiva saṃskṛtya prāgvad vai bhavanānvitam // Paus_40.104 //

saṃnidhīkṛtya mantreśaṃ mantraṃ mokṣāptaye tu vai /
yaṣṭavyaṃ parayā bhaktyā svaśaktyā vā phalāptaye // Paus_40.105 //

mahatā vibhavenaiva sādhakaiḥ svagṛhasthitaiḥ /
ete bhedāsya vihitā aṣṭāśrāḥ kamalodbhava // Paus_40.106 //

ṣaḍaśrā vartulāścāpi caturasrā athāpi vā /
svadalena samopetaṃ caturaśrasya kalpayet // Paus_40.107 //

tadāsya sattvasiddhyarthaṃ sarvadaivaṃ mahāmate /
vibhavānuguṇenaiva proktamānāt tu sādhitam // Paus_40.108 //

racanāsaṃniveśena samabhyūhya samāpya vai /
iti śrīpāñcarātre mahopaniṣadi pauṣkarasaṃhitāyāṃ bhadrapīṭhalakṣaṇaṃ nāma catvāriṃśo 'dhyāyaḥ ||

(samuditaślokasaṃkhyā 109)

atha ekacatvāriṃśo 'dhyāyaḥ

pauṣkara uvāca ---

uktamārgeṇa coddiṣṭaṃ māntraṃ saṃsthāpanaṃ tu vai /
yathāvad uktaṃ tad ahaṃ jñātum icchāmi sāṃpratam // Paus_41.1 //

śrībhagavānuvāca ---

nṛṇām ārādhakānāṃ tu mantraikaniratātmanām /
mantrākṛteḥ prabuddhasya guptaṃ kṛtvārcanaṃ hitam // Paus_41.2 //

atha dārvādikānāṃ tu dhātūtthānāṃ samāhitaḥ /
racanāsaṃniveśaṃ ca sastaṃbhānāṃ nibodhatu // Paus_41.3 //

tathā staṃbhavimuktānāṃ bhūbhāgāṅghriniveśinām /
bāhulyaṃ ca svavistārāt tṛtīyāṃśasamaṃ smṛtam // Paus_41.4 //

praṇālaṃ tatsamaṃ dairghyād vistṛtervārdhasaṃmitam /
vibhajya susamair bhāgair adhamaṃ balavatpurā // Paus_41.5 //

svalpā dvādaśasaṃkhyaistu madhyamāstu dvisaptakaiḥ /
dvir aṣṭasaṃkhyair vitatāstatrādyānāṃ tu madhyataḥ // Paus_41.6 //

vidheyaṃ ṣaḍbhir aṃśaistu pīṭhaṃ ślakṣṇaṃ samaṃ śubham /
suvṛttaṃ caturaśraṃ vā svapadmaṃ kevalaṃ tvatha // Paus_41.7 //

cakrāmburuhayuktaṃ vā taducchrāyaṃ vidhīyate /
ardhabhāgena bāhulyāt tatsārdhaṃ sakajasya ca // Paus_41.8 //

samaṃ sacakrapadmasya tayoḥ pūrvoktalakṣaṇam /
vihitaṃ kintu viprendra caturaśrasya kalpayet // Paus_41.9 //

koṇeṣu śaṅkhanirmāṇaṃ śaṅkhādyaṃ vā catuṣṭayam /
vartulasya na te kāryāstathaiva kamalodbhava // Paus_41.10 //

cakrapadmaviyuktasya caturāśrāśrayasya ca /
yaduktaṃ cakrapadmābhyām ardhe tuṅgatvam abjaja // Paus_41.11 //

na kevalasya vihitaṃ mantrāspadasya ca /
tad abjaṃ nikhanenmadhyād dvyaṃśaṃ dvyaṃśaṃ samantataḥ // Paus_41.12 //

khātaṃ bhāgaṃ samaṃ caiva sārdhaṃ dairghyād vidhīyate /
jalāśrayaṃ tu paritaḥ khātād bhaṅgasamaṃ bahiḥ // Paus_41.13 //

sopavītaṃ ca vihitam antarekhāśrayasthite /
dvādaśāṃśakṛtānāṃ ca ityeṣām aṃśakalpanā // Paus_41.14 //

vihitā kāṣṭhavargāṇāṃ śailajānām api dvija /
bhaṅgād vibhaktibhirbhāgairmātraṃ yatkalpitaṃ purā // Paus_41.15 //

tanmadhye munibhirbhāgaiḥ sarvaṃ pūrvoktam ācaret /
bhāgadvayaṃ dvayaṃ caiva parito nikhanet kramāt // Paus_41.16 //

janmāśrayaṃ tu bhāgena sārdhena paritaḥ smṛtam /
tatordhvam uktamānaṃ yat tatra tad vihitaṃ tu vai // Paus_41.17 //

vibhajya tat ṣoḍaśadhā madhye bhāgāṣṭakena vai /
vidheyam akhilaṃ prāgvad bhāgāt pādena vai saha // Paus_41.18 //

parito nikhaned droṇīṃ brahman bhāgadvayena tu /
jalāśrayaṃ tu vihitaṃ pādonena dvayena vā // Paus_41.19 //

āpādya cakraṃ prāguktaṃ kamalādyaṃ yathoditam /
navapadmamayīṃ kuryāt saṃsthitiṃ cārcane vibhoḥ // Paus_41.20 //

yathāyathā ca vistāraṃ samabhyūhya tathātathā /
ādāya khātapūrvebhyo madhyadeśe tu yojayet // Paus_41.21 //

vibhaktaṃ bhavate yena kṣetraṃ ced ambujasya ca /
navānām api padmānām atha mantravarāśritam // Paus_41.22 //

padmaṃ sādhāraṇājjālaṃ yujyate 'bhyarcitaṃ yathā /
iti vistīrṇabhāgānāṃ vibhāgaṃ hi yathoditam // Paus_41.23 //

kṛtvātha racayed yatnād bāhulyaṃ mekhalādikaiḥ /
jalāśrayasamenādau tad uddeśāt krameṇa tu // Paus_41.24 //

śodhayitvānupādena bāhulyaṃ dikcatuṣṭayāt /
tricatuḥ pañca vā ṣaḍ vā tataḥ pucchāśriter bhajet // Paus_41.25 //

tridhā vibhaktaṃ soṣṇīṣaṃ sapadmaṃ mekhalātrayam /
catur vibhaktenoṣṇīṣaṃ mekhalāṣaṭkamadhyagam // Paus_41.26 //

kuryād vai kiṅkiṇījāladvayena nalinīṃ śubhām /
munibhakte tu bāhulye ṣoḍhā kamalasaṃbhava // Paus_41.27 //

bhāgenoṣṇīṣavargaṃ tu ślathagātrāgravad bhavet /
tadadhaḥ śuktikākāraṃ sūtraṃ chinnaṃ vidhīyate // Paus_41.28 //

adhastācchuktibhāgasya vṛttaṃ kuryāt sakarṇikam /
vṛttāsanaṃ ca vihitaṃ caturaśraṃ samantataḥ // Paus_41.29 //

tadadhastritayaṃ kuryānmekhalānāṃ sulakṣaṇam /
sapādāścoktapādebhyaḥ kiñcitkiñcid yathākramam // Paus_41.30 //

sthitirantarasūtrīyā vibhāgajananī hitā /
santyajyoṣṇīṣapīṭhāṃśaṃ garuḍaṃ ca kṛtāñjalim // Paus_41.31 //

svavaktreṇāpareṇaiva yuktaṃ pāṇidvayena tu /
kuryāt pūrvāparābhyāṃ vā manye bhadrāsanasya ca // Paus_41.32 //

gaṃgāyamunayor madhye varuṇaṃ yādasāṃ patim /
madhyatastad udagbhāge bhadrapīṭhasya kalpayet // Paus_41.33 //

pārśvadvaye pramāṇasya samudraṃ ratnapātradhṛt /
vidheyaṃ saumyamūrtiṃ ca divyair jalacaraiḥ saha // Paus_41.34 //

dikcatuṣkam ataḥ śeṣam āpūryaṃ kiṅkiṇīgaṇaiḥ /
dravyaje calabimbe vā aṅgulaiḥ parinirmite // Paus_41.35 //

athordhvaṃ tu nṛpādīnāṃ hitaṃ nānāniveśanam /
mahādhanānāṃ cānyeṣāṃ śubhepsūnāṃ ca kīrtaye // Paus_41.36 //

nānādharmapratiṣṭhānaṃ tatra tāvat samācaret /
rājā vā sādhakaścānyo lokadaṃ svargadaṃ hi yat // Paus_41.37 //

vṛṣotsargaphalenāśu nivṛttiṃ tasya karmaṇaḥ /
kṛtvā tadanu vai kuryād hareḥ saṃsthāpanaṃ punaḥ // Paus_41.38 //

viśeṣakarmanicayaṃ pratyastama (? me) ti yatra vai /
saṃkalpād eva nādharmamājīvam abhivindati // Paus_41.39 //

samyak samāpto yenaiva tenānyasmin hi janmani /
vivekajaṃ paraṃ jñānam āpnuyānmokṣasiddhidam // Paus_41.40 //

nānyena karmaṇā yasmād viṣakīrṇena karmaṇā /
jāyate parayā śāntirdharmavaśyo 'kṣayapradaḥ // Paus_41.41 //

pauṣkara uvāca ---

nānādharmapratiṣṭhānaṃ lokānāṃ hitakāmyayā /
jñātum icchāmi bhagavan tvattaḥ saṃdehaśāntaye // Paus_41.42 //

śrībhagavānuvāca ---

pañcāyatanūparvaṃ prāk kṛtvā devālayaṃ śubham /
kāmanārahitenaiva cetasā vimalena tu // Paus_41.43 //

dharmārtham āśritaṃ tasmin puraṃ kuryād dvijāspadam /
sarvalokeṣu sāmānyaṃ sarvadoṣakṣayaṅkaram // Paus_41.44 //

sarvadharmottamaṃ caiva sarvadā sarvakāmadam /
pravaraṃ pañcakālajñasamūhaṃ bhagavanmayam // Paus_41.45 //

ṣaṭkarmanirataṃ cāpi trayīdharmaparāyaṇam /
jñātiśuddhaṃ parijñāya nirdvandvaṃ ca parasparam // Paus_41.46 //

dāśāgnihotrasaṃyuktaṃ vedādhyayanatatparam /
nadīśailavanopete duṣṭaprāṇivivarjite // Paus_41.47 //

sasyaśāliphalāḍhye tu snigdhaśaṣpasamākule /
svādutoyaprade deśe suprākāravibhūṣite // Paus_41.48 //

tam āsādya śubhaṃ tatra pūjayitvā jagatprabhum /
tataḥ snātvānuliptaṃ ca vastrālaṃkārabhūṣitam // Paus_41.49 //

tāmraśāsanapūrvaṃ tu brāhmaṇaṃ viniveśya ca /
āsaneṣu samūhantaṃ pādyārdhyakusumair yajet // Paus_41.50 //

taṃ ca dhūpaiḥ sugandhaiśca tāmbūlena mahāmate /
yathākramopadiṣṭeṣu dadyāt pāṇau kuśodakam // Paus_41.51 //

dvādaśākṣaramantreṇa pramādyam iti pāṭhayet /
pratiṣṭhāsīti vai sāma kuryād vai prārthanāṃ tataḥ // Paus_41.52 //

yathāvad arcanīyaśca madanugrahakāmyayā /
svagṛhe puṇḍarīkākṣa svakulotthena karmaṇā // Paus_41.53 //

sahasaddharmacāriṇyā vyaktavedyāṃ yathāgamam /
samidādīni cāgnīnām agnervā śaktyapekṣayā // Paus_41.54 //

traikālyamā ca kartavyaṃ svadharmaḥ paripālyatām /
praveśaṃ na samāpannā dā (? d dā) tavyaṃ pāpakarmaṇām // Paus_41.55 //

saṃskāryā svasutāḥ kanyā bhṛtyāmātyāḥ svavaṃśajāḥ /
vaiṣṇavena vidhānena kāryāste bhagavanmayāḥ // Paus_41.56 //

ā muhūrtāt tu vai brāhmād yāvadādityadarśanam /
snānapūjājapastotrapāṭhaiḥ saṃdhyāṃ samācaret // Paus_41.57 //

yāgasādhanabhogānām upārjanam anantaram /
tataḥ snānaṃ tu vidhivad yathoktaṃ vidhinā hitam // Paus_41.58 //

sāyam ābhūtaśuddhiṃ ca antaryāgam anantaram /
yathoktavidhinā cātha kuryād ārādhanaṃ bahiḥ // Paus_41.59 //

tato 'gnihavanaṃ caiva kriyāṃ paitrīm anantaram /
balidānaṃ ca bhūtānām atithīnām athārcanam // Paus_41.60 //

bandhubhṛtyasamopetam ātmayāgam anantaram /
ṛksāmapūrvaṃ svādhyāyam itihāsādicintanam // Paus_41.61 //

ācartavyaṃ samādhānaṃ svahṛtpadmāntare tataḥ /
trayodaśāṅgam ityuktam āhnikaṃ bhagavanmayam // Paus_41.62 //

kāryaṃ vai pratyahaṃ bhaktyā kṣīyamāṇe kṣapāgame /
saṃnyāsam ācared bhūyaḥ kuryādgrahaṇam asya vai // Paus_41.63 //

deśikendramukhenaivam ājñātuṃ gṛhamedhinām /
dattvā nirgatya vai tatra kartā kuryāt pradakṣiṇam // Paus_41.64 //

iti brahmapratiṣṭhānaṃ vidhānaṃ kathitaṃ ca te /
vaiṣṇavīyaiḥ pālanīyaṃ nṛpendraiśca svasiddhaye // Paus_41.65 //

svasiddhāntapratiṣṭhānam athedānīṃ nibodhatu /
maṭham āyatane kṛtvā vṛttipūrvam akṛtrimam // Paus_41.66 //

vaṇikkuṭumbabhṛtakairyuktaṃ dāsagaṇena tu /
vāpyo gharaṭṭajā[liṭanyaḥ saha vātāyanaiḥ sthitāḥ // Paus_41.67 //

tatrānnaṃ vyañjanopetaṃ bhakṣyakānnādikaṃ bahu /
vividhaṃ sādhayitvāṃ prāk snātvā tu guruṇā saha // Paus_41.68 //

dvādaśākṣarapūrvaistu mantrair nyastatanuḥ sudhīḥ /
arcayitvā jagannāthaṃ parameśvaram acyutam // Paus_41.69 //

abhyāgatān samāhūya brāhyaṇān vedapāragān /
idaṃ tad amṛtaṃ cānnam idamāyuḥ prajāpatiḥ // Paus_41.70 //

idaṃ viṣṇuridaṃ prāṇam idaṃ jīvam idaṃ param /
sarvasattvahitārthaṃ ca anuyāgaṃ pratiṣṭhitam // Paus_41.71 //

pañcabhūtajagadyoner annamūrte janārdana /
ā bhūtasaṃplavaṃ kālaṃ bhava sannihitastviha // Paus_41.72 //

codayed ṛṅmayān prāgvat sāmajñād dve pare śrutī /
gurur abhyarthanīyaśca sakuṭumbena vai purā // Paus_41.73 //

abhyāgatagaṇenāpi saha cānyaiḥ pareṇa tu /
yoktavyaṃ pālanīyaṃ ca madanugrāhyayā dhiyā // Paus_41.74 //

tarpayeta tato 'nnena annād arcārcitena tu /
samūham upaviṣṭaṃ tu ucchiṣṭaṃ śodhayet tataḥ // Paus_41.75 //

yāyāt pradakṣiṇīkṛtya abhyāgatagaṇaṃ tatam /
idam annapratiṣṭhānam uktam acyutabhāvinām // Paus_41.76 //

jñānapratiṣṭhānam (77-143)

param uddharaṇopāyaṃ tathākhilasukhapradam /
atha jñānapratiṣṭhānam idānīm avadhāraya /
yatkṛtvā jāyate jñānaṃ vivekasahitaṃ hi yat // Paus_41.77 //

pariśuddhān samuccitya pañcarātrīyasañcayān /
sadāgamādikān kṛtsnān vedevadāṅgasaṃyutān // Paus_41.78 //

smṛtismṛtyantaropetān itihāsasamanvitān /
ānvīkṣakībhir vidyābhiḥ saśabdākhyābhisaṃvṛtān // Paus_41.79 //

nadī (? ndi) nāgarakairvarṇaivividhān varṇasaṃcayān /
pūrayitvā vinikṣipya saṃpuṭeṣvakṣayeṣu ca // Paus_41.80 //

grathayitvāsitādyena sūtreṇa sudṛḍhena tu /
susthire suprasiddhe ca nṛpanāgarasevite // Paus_41.81 //

dvijoṣitebhyaḥ saṃkīrṇe satsamūhena pālite /
samīpe 'śmamayaṃ veśma lohayantrasamanvitam // Paus_41.82 //

sakavāṭārgalopetaṃ sudhādhavalitaṃ śubham /
kañjasthayā vāgīśvaryā bhūṣitaṃ citrabhūṣayā // Paus_41.83 //

śaṅkhacakragadāpadmakaraprodyatayā tayā /
prodvahantyākṣamālāṃ tu śāstrasañcayahastayā // Paus_41.84 //

varadābhayadāyinyā siddhādyairvāntayā paraiḥ /
tataḥ prāgvat kṛtanyāsaḥ śuklāmbaradharaḥ śuciḥ // Paus_41.85 //

lohayantrāyane tasmin praṇavādhiṣṭhite 'rcite /
yathākramaṃ samāropya śāstrasaṃgrahapustakān // Paus_41.86 //

pūjitāṃstu samālabdhānnetravastraistu veṣṭitān /
dvādaśākṣaramantreṇa pūjayitvā paṭhed idam // Paus_41.87 //

viśuddhajñānadehāya viṣṇave paramātmane /
supratiṣṭhitam akṣayyaṃ tiṣṭha śāstrātmaneha vai // Paus_41.88 //

ajñānām upakārārthaṃ prabodhajananāya ca /
muktvā tvāmevam akṣayyaṃ kṣayavanto 'marādayaḥ // Paus_41.89 //

uktvaivam arcayed bhūyo vedavedāntavigraham /
sadāgamādyairbhagavatpurāṇādyair alaṃkṛtam // Paus_41.90 //

pratyahaṃ parayā bhaktyā vidyāpīṭhasya cāgrataḥ /
śabdabrahmamayaṃ pīṭhaṃ bhadrapīṭhe purodite // Paus_41.91 //

niyuktaṃ cārcane kuryād apramattaṃ dvijottama /
tataḥ pradakṣiṇīkṛtya dhūpaṃ dattvā kṣamāpeyat // Paus_41.92 //

sañcāradāne 'rthināṃ ca saṃcayaṃ tatra saṃcayet /
śāsanāvanibandhāṃ ca tasya vṛttiṃ supuṣkalām // Paus_41.93 //

kṛtvā tacchāsanaṃ dadyād jñānakośānupālane /
tasmin devagṛhe paścād brahmacārīṃstu pāṭhayet // Paus_41.94 //

mantradvayaṃ puroddiṣṭaṃ svayaṃ baddhāñjaliḥ paṭhet /
ajñānatimirāndhānāṃ janānām avivekinām // Paus_41.95 //

śāstrapīṭhapratiṣṭhānāt jñānam eti ca nirmalam /
etasmād utthitenaiva phalena mahatā hariḥ // Paus_41.96 //

prītim āyātu paramāṃ phalaṃ me nopayujyate /
vidyāpīṭhapratiṣṭhānam idaṃ samyak prakāśitam // Paus_41.97 //

phalārthināṃ jñānaniṣṭhaṃ phalaṃ yacchati cepsitam /
vāpīkūpataṭākānām ārāmāṇāṃ ca mokṣaṇam // Paus_41.98 //

pratiṣṭhāpanapūrvaṃ ca svargadaṃ hi phalārthinām /
karmasanyāsināṃ viṣṇostatpunastatpadapradam // Paus_41.99 //

kāraṇaṃ jagatām īśo bhūtaḥ sarveśvaro 'cyutaḥ /
śabdātmikām amūrtāṃ ca jñānakarmātmalakṣaṇām // Paus_41.100 //

samāsādya svarūpeṇa jagatyām avatiṣṭhate /
tanmayaṃ deham āśritya yatsatyāhlādam uttamam // Paus_41.101 //

sāmarāṇām ṛṣīṇāṃ ca manuṣyāṇāṃ mahāmate /
evaṃ nānārasamayīṃ śaktiṃ viṭapavigrahām // Paus_41.102 //

dāvānalasthasa (?pra) karīṃ nānāvyaktamayaiḥ svaraiḥ /
pravālapatrakusumamārutāmbuvimiśritaiḥ // Paus_41.103 //

ajaṅgamāṃ pādapākhyāṃ patrapuṣphalapradām /
mūrtiṃ devopavaraṇīṃ bhūmiṃ vai prathamāṃśakām // Paus_41.104 //

aparāṃ jaṅgamāṃ mūrtiṃ saurabhaṃ saṃśritāspadām /
tatastad utthitaistāvat pañcaupaniṣadātmakaiḥ // Paus_41.105 //

mantritaiḥ pañcabhirmantrairgomayādyair yathākramam /
saha ṛksāmapūrvaistu kuśodakasamanvitaiḥ // Paus_41.106 //

śuddhaye 'pi ca tatkhātaṃ paryukṣya paritaḥ purā /
nayet pāvanatāṃ paścād ambunā paripūritām // Paus_41.107 //

kṣmāgatenāthavādye(?pye)na ko (? kau) penālpena vā dvija /
akṣāreṇa sutoyena sāṃprataṃ śītalena ca // Paus_41.108 //

saṃbhave sati he(?hai)mena deśakālavaśād api /
krītena tāṭakīyena pallave(?ṣvane)noddhṛtena vā // Paus_41.109 //

gobrāhmaṇānāṃ sāṃmūlyaṃ (? mukhyaṃ) gatvā śatapadādikam /
khātamadhye vinikṣipya sa khāto vitato mahān // Paus_41.110 //

bahukāle jalasthāyī yathābhimatavistṛtaḥ /
kāryo vai sarvadiksevyo 'navasthā jāyate yathā // Paus_41.111 //

kulastrījanavṛddhānāṃ sneham āharatāṃ bhṛśam /
dhanurdvayasamaṃ kuryānnimnatvena tu sarvadā // Paus_41.112 //

sārdhakārmukatulyaṃ vā ekajyāniṣṭhameva vā /
dhanurdvayāt samārabhya yāvad dhanuḥśataṃ tu vai // Paus_41.113 //

vihite khātavistāre hyata ūrdhvaṃ yathā ca te /
tatpārthivaṃ ca vāyavyaṃ saumyam āgneyameva ca // Paus_41.114 //

caturaśrāyataṃ caiva āpādya śubhalakṣaṇam /
samūbhāgavaśāccaiva padavīgaṇabhūṣitam // Paus_41.115 //

vṛkṣavallīgaṇopetaṃ śāḍvalasthalabhūṣitam /
pāthikāvāsakairyuktaṃ tathā viśrāmatoraṇaiḥ // Paus_41.116 //

evaṃ kṛtvā yathoddiṣṭaṃ yatra govigrahakṣitau /
avadhārya ca sandhārya khātahrāsaṃ ca kurvatī // Paus_41.117 //

kālaṃ pravṛttiparyantaṃ tarpayantī ca tajjalam /
evaṃ saṃskṛtya ca tataḥ prāgbhāgam api vīkṣayan // Paus_41.118 //

pratyagbhāgasthitaḥ kartā guruṇā brāhmaṇaiḥ saha /
taduddhṛtenāmbhasātha athavānyena sāṃpratam // Paus_41.119 //

mṛdā gomayayutayā tatkālaṃ lepayet sthalam /
dvādaśārṇena gāyatryā sāmnā vai vāsudhena tu // Paus_41.120 //

pūrvadakṣiṇasaumyānāṃ digbhāgānāṃ yathākramam /
homārtham ṛgyajuḥsāmapāṭhakān viniveśya ca // Paus_41.121 //

sthaleṣu vālakīyeṣu kuṇḍeṣu suśubheṣu vā /
dvādaśākṣaramantreṇa kṛtanyāsasvakena vā // Paus_41.122 //

mṛtpiṇḍam ekam ādāya svātamadhyāt tu pātrakam /
kauśeyakusumopete āsane viniveśya ca // Paus_41.123 //

toyapūrṇaṃ tadūrdhve tu kalaśaṃ kāñcanodaram /
vastreṇa veṣṭitaṃ samyak kuṅkumādyair vilepitam // Paus_41.124 //

puṣpasraṅmañjarīdūrvādarbhabījaphalodakam /
sitopavītam āśubhraṃ netram uṣṇīṣabhṛnnyaset // Paus_41.125 //

pārthivena ca śūnyena jīvayuktena bhāvayet /
sabindunāmaye(?le)nātha sāmṛtenācyutaṃ vibhum // Paus_41.126 //

nārāyaṇaṃ parāṃ mūrtim utthitāṃ madhuradhvaneḥ /
padmamante niyoktavyam asya bījatrayasya ca // Paus_41.127 //

nārāyaṇāya bhagavaṃstato bhūtātmane namaḥ /
snānapūrvaṃ pratiṣṭhānam ācartavyaṃ yathāvidhi // Paus_41.128 //

dvādaśākṣaramantreṇa athavāṣṭākṣareṇa tu /
ṣaḍakṣareṇa saṃpādya pūrṇāntā havanakriyā // Paus_41.129 //

arcayitvā yathāśakti gurupūrvān dvijottamān /
samādāyātha kalaśaṃ pūrṇaṃ palvalajaṃ hi yat // Paus_41.130 //

kartā vinikṣipet pūrvaṃ mṛtpiṇḍaṃ puṣkarodare /
kalaśodakam utkīrya imaṃ mantram udīrayet // Paus_41.131 //

āmūrte bhagavan nātha vāsudevāmṛtātmane /
ācandratārakaṃ kālaṃ tiṣṭha tvaṃ supratiṣṭhitam // Paus_41.132 //

māmakasyāñjasā trāṇaṃ nātha sānugasaṃyutān /
devān pitṝn sasādhyāṃśca bhūtānyāpyāyitā sadā // Paus_41.133 //

phalena tu ihotthena yātu prītiṃ parāṃ bhavān /
tṛptirbhavatu bhūtānāṃ trailokyodaravartinām // Paus_41.134 //

ityuktvā pāṭhayet sāma dhruvādyau ṛṅmayāṃstataḥ /
pratiṣṭhāsīti vai sāma sāmajñān brāhmaṇottamān // Paus_41.135 //

pūjanair vividhaiḥ paścāt tadutthena tu sāmbhasam /
tarpayed brāhmaṇān sarvān khātakartṝna tathākhilān // Paus_41.136 //

prasādya dānapūrveṇa deśikān vibhave sati /
dīnānāthāṃstathā bhṛtyānanantaphalasiddhaye // Paus_41.137 //

suvarṇavasudhādānaṃ yathāśaktyā samācaret /
kanyādānaṃ vṛṣotsargaṃ pitṛśrāddhapuraḥsaram // Paus_41.138 //

vadhabandhotthitaṃ doṣaṃ dhanadaṇḍotthitaṃ ca yat /
vicāraṇīyaṃ lokānām arthayitvā nareśvaram // Paus_41.139 //

kintu vī (?vi) dhyantaram idaṃ vihitaṃ sati saṃbhave /
pradhānaphalavṛkṣaṃ tu aśvatthaviṭapaṃ tu vā // Paus_41.140 //

ārāmasaṃpratiṣṭhāyāṃ saṃskṛtya snānakarmaṇām /
samālabhya svalaṃkṛtya upavetya yathāvidhi // Paus_41.141 //

vāsasā veṣṭitaṃ kṛtvā puṣpasrakparibhūṣitam /
homāntam akhilaṃ prāgvat samantraṃ tatsamācaret // Paus_41.142 //

tena yāti paraṃ kartā pāraṃ saṃsāravāridheḥ / phalamūlānnādipratiṣṭhā (143-219)

phalamūlānnapratiṣṭhāṃ śṛṇu vakṣye phalārthinām /
nānnadānāt paraṃ dānaṃ triṣu lokeṣu vidyate // Paus_41.143 //

sadyaḥprītikaraṃ hṛdyaṃ prāṇadaṃ prāṇināmapi /
utpattāvapi saṃskāre rasam annasya kīrtitam // Paus_41.144 //

annād bhavanti bhūtāni tasmāt sarvaṃ pratiṣṭhitam /
tacca pratiṣṭhitaṃ yena tena sarvaṃ pratiṣṭhitam // Paus_41.145 //

ātmanā saha loke 'smin svarloke brahmasaṃjñite /
yāvajjīvaṃ ca nīrogo vased duḥkhavivarjitaḥ // Paus_41.146 //

putradāradhanair annair vṛddhiṃ yāti kṣaṇāt kṣaṇam /
prāpnoti paramāṃ pūjām utkṛṣṭebhyo mahattarām // Paus_41.147 //

devatā ṛṣayaḥ siddhāstasya saṃcintayanti ca /
nityam eva parāṃ vṛddhimāyuṣaḥ saha connatām // Paus_41.148 //

hṛṣṭaḥ puṣṭastato bhūtvā tṛpto bhavati sarvadā /
bhuktvā bhogān suvipulānante nārāyaṇālayam // Paus_41.149 //

yāti candrapratīkāśairvimānairdevanirmitaiḥ /
svargādau sarvaloke tu sthitvā kalpaśatān bahūn // Paus_41.150 //

kālāt punar ihāyāti deśe sarvottame śubhe /
satāṃ kule samāsādya janma jātyuttamaṃ mahat // Paus_41.151 //

jāyate rūpavān vāgmī vidyājñānaparāyaṇaḥ /
dviṣatām api sarveṣāṃ pūjyaḥ priyataraḥ sadā // Paus_41.152 //

śīlavāñ śauryasaṃpanno dhṛtyutsāhasamanvitaḥ /
dvijadevaparo nityaṃ dātā bhūtahite rataḥ // Paus_41.153 //

ekāntī dharmavettā vai nārāyaṇaparāyaṇaḥ /
trivargam akhilaṃ bhuktvā yathābhimatalakṣaṇaḥ // Paus_41.154 //

janmābhyastaṃ śubhaṃ karma kṛtvānantaguṇaṃ punaḥ /
jñānam āsādyate yena prayāti paramaṃ padam // Paus_41.155 //

na hi vai kūpavāpīnāṃ surabhīṇāṃ ca pūjanam /
dadyācchuddhaṃ hi tādātmyaṃ vidhānaṃ sarvam ācaret // Paus_41.156 //

nītvāṅgabhāvam asmiṃśca gogaṇaṃ bhagavadgṛhe /
snānopabhogapūrvāṇāṃ vibhor analatarpaṇāt // Paus_41.157 //

prītyarthaṃ surabhīṇāṃ tu pratipādyaṃ tu śāsanam /
tam agniṃ govrajopetaṃ dhṛtadīpasamanvitam // Paus_41.158 //

devavat pālanīyaṃ ca yāvad ācandratārakam /
aniśaṃ jvalamānaṃ ca vaset karmakaraiḥ saha // Paus_41.159 //

ṣaḍaśītimukhādyaṃ vai kālam āsādya puṇyadam /
kuṇḍaṃ sulakṣaṇaṃ kṛtvā divyādyairveṣṇavairgṛhe // Paus_41.160 //

svayaṃ pratiṣṭhite vāpi dharmaskandheṣu vai purā /
dvādaśākṣaramantrādyaiḥ śubhaiḥ sūktaistu vaiṣṇavaiḥ // Paus_41.161 //

ṛgyajuḥsahasāmaistu devadevapraśaṃsakaiḥ /
evaṃ hotā śanaiścāpi saṃpaṭhecchāntike kṛte // Paus_41.162 //

ghṛtādyair akṣataiḥ pītaiḥ sitakṛṣṇānvitaistilaiḥ /
saṃskṛtya cānalaṃ kuṇḍaṃ prājāpatyena karmaṇā // Paus_41.163 //

āhutīnāṃ tu juhuyāt sahasrād ayutāvadhi /
śatādyaṃ ca sahasrāntaṃ tāmrajena sruveṇa tu // Paus_41.164 //

pālīyenāṣṭamāṃśena dhṛtaṃ tu juhuyāt tataḥ /
akāmo vā sakāmo vā dadyāt pūrṇāhutiṃ tataḥ // Paus_41.165 //

nārāyaṇastu vedātmā sahavedamukhena tu /
dadātyabhimatān kāmān upāyaṃ naiṣṭhikaṃ tu vai // Paus_41.166 //

evaṃ kṛte tu saṃpādyād badhnīyād dhiṣaṇopari /
saptāhaṃ vasudhārāṃ ca trirātram athavā śubham // Paus_41.167 //

ekāhaṃ vā svaśaktyā tu tad vidhānam athocyate /
nirdhūme vitate kuṇḍe dṛḍhaiḥ kāṣṭhaistu yājñikaiḥ // Paus_41.168 //

kṛtvāgniṃ mekhalābhūmer adhikaṃ śibikopamam /
dhanurdvayocchrite vātha tadūrdhve tāmrajaṃ tatam // Paus_41.169 //

kaṭāhakaṃ yojanīyaṃ kāṣṭhaje valaye dṛḍhe /
sthiravaṃśacatuṣpāde padavīsahanakṣame // Paus_41.170 //

aṅgulair atha mānīyaiścatuḥsaṃkhyaistu connatam /
haimīṃ suvarṇamānotthāṃ śalākāṃ sarvataḥ samām // Paus_41.171 //

tatpramāṇasamopetaṃ madhyame tu kaṭāhake /
vedhaṃ kuryācca lohena vastrāpūtam athāharet // Paus_41.172 //

vyājahīnaṃ ghṛtaṃ havyaṃ sugandhi śubhalakṣaṇam /
kaṭāhake samutkīrya yatna [pūrva]parikṣaya(?ṣkṛta)m // Paus_41.173 //

pravahaṃ dinarātrīyaṃ kālaṃ yat trividhaṃ smṛtam ? /
etāvad uktam ārabhya devam ātmānaṃ akṣamam // Paus_41.174 //

āprabhātā[ntama]thavādyaṃ vāharayet praharaṃ ghṛtam /
praharadvitayaṃ vātha praharatrayam eva vā // Paus_41.175 //

praharāṇāṃ catuṣkaṃ vā svasāmarthyādyapekṣayā /
ādau ṣaṭprasthamānāt tu catuḥprasthāntameva hi // Paus_41.176 //

pravāham āharecchaktyā pālikaṃ tu ghṛtasya vā /
adhibhūtādhidevāḍhyaṃ stṛtvādhyātmatayā ghṛtam // Paus_41.177 //

pavitram amṛtaṃ brahma ājyam adhyātmameva hi /
adhidevaṃ paraṃ vahnir adhibhūtaṃ ca gogaṇam // Paus_41.178 //

smṛtam uktaṃ mamaivaṃ hi vasu matvā svarūpadhṛk /
tadvāraparimāṇena vidhitvena ca vartate // Paus_41.179 //

svadaridram imaṃ lokaṃ kṛtsnaṃ vai yatprabhāvataḥ /
vitatena tu pātreṇa sthagayitvā kaṭāhakam // Paus_41.180 //

daivatvenārcanīyaṃ ca bhagavān puruṣottamaḥ /
sāṃprataṃ cārghyapuṣpādyair vasugarbhakaṭāhake // Paus_41.181 //

anugrahakarastvāste svayaṃ śraddhāvatāṃ nṛṇām /
ārambhād eva niṣpattiparyantaṃ śubhakarmaṇām // Paus_41.182 //

arcayitvā namaskṛtya dvādaśārṇena cācyutam /
tato 'nulepanaṃ dadyāt puṣpasragdhūpam eva hi // Paus_41.183 //

naivedyaṃ madhuparkādyaṃ sabhakṣyaṃ saphalaṃ mahat /
atha sarveśvaraṃ bhaktyā vibhum āyatanasthitam // Paus_41.184 //

mahatā vibhavenaiva snānapūrveṇa karmaṇā /
pūjayitvā yathānyāyaṃ satsūktaiḥ samyaguttamaiḥ // Paus_41.185 //

rahasyamantrapūvaistu sāṣṭārṇadvādaśākṣaraiḥ /
jānubhyām avaniṃ kṛtvā natamūrdhāgrato bhavet // Paus_41.186 //

tadekakṣema pūrvaṃ tu viniveśya idaṃ paṭhet /
paraṃ vasu ghṛtā ṛktvaṃ sarvaṃ saṃpūritaṃ tvayā // Paus_41.187 //

tāreyaṃ paramā śaktisvamiyā(?svāmitvā)deva pūjitaḥ(?tā) /
vāsādyānanam āgneyatulyaṃ yajñasya vai phalam // Paus_41.188 //

sumahadgokulopetaṃ grāmaṃ yad viṣayoditam /
tatpālakānāṃ viprāṇāṃ śāsanena samāpya ca // Paus_41.187 //

yathā nocchidyate caiva kīrtidharmaparaṃ mahat /
nṛpeṇaitat tathā kāryaṃ yaśodharmavivṛddhaye // Paus_41.190 //

ṣaṭkād yad adhikaṃ caiva saśubhaṃ kīrtitaṃ trayam /
goṣṭham agniṃ ca dīpaṃ ca aṅgam āyataneṣu tat // Paus_41.191 //

dharmajñaiḥ pālanīyaṃ ca vicchedo na bhaved yathā /
yasmād vahnimukhenaiva trayastriṃśattu koṭayaḥ // Paus_41.192 //

pratyahaṃ tṛptim atulāṃ vibudhānāṃ prayānti ca /
dadhikṣīrājyapūrvaistu vividhairgosamutthitaiḥ // Paus_41.193 //

prītim abhyeti bhagavān upahāraistu sāttvikaiḥ /
paramādityavat sarvam ābhāsayati tejasā // Paus_41.194 //

prabhāvāccaiva dīpasya nityaṃ sannihitasya ca /
yo 'dhikṛtya jagannāthaṃ ṣaḍaśītimukhāsu ca // Paus_41.195 //

tithiṣvarcyastu bhagavān kalaśe maṇḍane 'nale /
sopavāsaḥ śuciḥ snātaḥ kṛtakautukamaṅgalaḥ // Paus_41.196 //

praṇavādinamontena mantreṇānena bhaktitaḥ /
prīyatāṃ mama deveśo dharmādhyakṣo vṛṣākapiḥ // Paus_41.197 //

gohito gopatirgoptā sarvamāvṛtya ca sthitaḥ /
tato 'nulipte bhūbhāge kutapaḥ kevalaṃ tu vā // Paus_41.198 //

abhuktamahataṃ śuddhaṃ prastīryaṃ satilākṣatam /
samastabījaṃ sakuśaṃ siddhārthakasamanvitam // Paus_41.199 //

tad bahistejasaṃ dadyāt pūrṇaṃ prāgāditaḥ kramāt /
pātrāṣṭakaṃ payaḥ śālidadhyakṣatarasaistilaiḥ // Paus_41.200 //

ghṛtena sarvabījaistu vastrairyavanikā bahiḥ /
iṣubhiḥ saha sūtraistu barhipakṣaiḥ suviṣṭaraiḥ // Paus_41.201 //

jātabījaśarāvāśca pūrṇakumbhamukhasthitāḥ /
pūrṇaśākhāsametāśca taruśākhābhyalaṃkṛtāḥ // Paus_41.202 //

dikṣu prajvalitair dīpaiḥ saha nyasya ṛgādikaiḥ /
tato 'vatārya tanmadhye surabhiṃ kṛtamaṇḍanām // Paus_41.203 //

sālaṃkṛtāṃ savastrāṃ ca ghaṇṭācāmarabhūṣitām /
saratnahemakumudāṃ tacchṛṅgaparibhūṣitām // Paus_41.204 //

muktāpravālalāṅgūlāṃ rajatāṅghrim abhipriyām /
lalāṭadarpaṇāṃ śrīmatsraguṣṇīṣabalāṃ mahat // Paus_41.205 //

evam evātha vīryadhvaṃ surabhiṃ kṛtamaṇḍanām /
yauvanasthāmadhṛṣṭāṃ ca vāmabhāge vṛṣasya ca // Paus_41.206 //

kāṃsyopadohasaṃyuktāṃ pūrvedyur adhivāsitām /
nandāsunandāsurabhiśītalākhyapadānvitām // Paus_41.207 //

catvāro dhenavaḥ sthāpyāḥ prāgādau tatra saṃmukham /
suśaktivibhavopetā dugdhadohapradakṣamāḥ // Paus_41.208 //

sagarbhāśca savatsāśca prasūtāśca sakṛt sakṛt /
iṣṭadevam athoddiśya digbhāgān sāṃprataṃ tu vai // Paus_41.209 //

hetinā ca tadīyena candanenātvacotsṛjet /
vṛṣṇikṣetrasametaṃ ca tasya cāsaṃbhavāt tu vai // Paus_41.210 //

ānuguṇyaṃ yathāśaktyā tanmūlyaṃ tu na kalpya ca /
caturṇām agnihotrāṇāṃ bahiḥsthāḥ pratipādya ca // Paus_41.211 //

vastrālaṃkaraṇopetaṃ mūlyaṃ ca surabhīyakam /
vasudhāṃ vasudhārthaṃ vā vṛṣopakaraṇaṃ hi yat // Paus_41.212 //

praṇipādya gurorbhaktyā vṛṣabhaṃ surabhiṃ tyajet /
dakṣiṇe skandhadeśe ca hetinābhimatena ca // Paus_41.213 //

lohenānalataptena mudraṇīyaṃ kṣaṇena ca /
evaṃ kṛtvā vṛṣatyāgaṃ taduddeśena vai punaḥ // Paus_41.214 //

prabhūtam annadānaṃ ca dadyāccaiva sadakṣiṇam /
samantranātham uddiśya hyātmanor'the parasya vā // Paus_41.215 //

vṛṣotsargaṃ hi yaḥ kuryād brahmalokaṃ vrajatyasau /
vṛṣo hi bhagavān dharmo loke kāmārthabandhataḥ // Paus_41.216 //

tena tyaktena saṃtyaktaṃ janmaduḥkhaṃ hi śāśvatam /
prakṛtyā saha vai śaśvat surabhī savinaśvarā // Paus_41.217 //

tad viśeṣācca tisro yāḥ śaktayo madanātmikāḥ /
buddhir asmīti pūrvā ca pañcendriyam athāparā // Paus_41.218 //

vinivartanti sarvāstā gotvamāśritya ye sthitāḥ /
nānādharmapratiṣṭhānaṃ vṛṣotsargeṇa vai saha // Paus_41.219 //

uktam abjasamudbhūta idānīm avadhāraya /
apavargapradaṃ divyaṃ sūcitaṃ yat punaḥ punaḥ // Paus_41.220 //

pratiṣṭhāpanam abjākṣa ācyutaṃ bhuktimuktidam /

iti śrī pauṣkarasaṃhitāyāṃ nānādharmapratiṣṭhānaṃ nāma ekacatvāriṃśo 'dhyāyaḥ

atha dvicatvāriṃśo 'dhyāyaḥ

śrībhagavānuvāca ---

dvādaśākṣarapūrvaistu mantraiḥ sarveśvaraḥ purā // Paus_42.1 //

ārādhyo bhagavān bhaktyā vedyāṃ vā kalaśe sthale /
santarpyājyādikair bhaktyā mantraiḥ śrutimayaistataḥ // Paus_42.2 //

bhagavān viśvakarmātmā sagaṇeśaṃ tu yājayet /
vividhair upacāraistu puṣpadhūpānulepanaiḥ // Paus_42.3 //

visarjane kṛte viṣṇau sānale kamalodbhava /
śilpino yatra ye dakṣā mānyāsti tadanantaram // Paus_42.4 //

yathāprasannabuddhyā tu śaśvannirvartayanti ca /
tair api prayataiḥ snātaiḥ tarpaṇīyaḥ svakaḥ patiḥ // Paus_42.5 //

tataḥ parigṛhītavyaṃ kṣetraṃ tvabhimataṃ dvija /
abhuktam athavā bhuktaṃ vasudhāguṇalakṣitam // Paus_42.6 //

niḥśalyam anukūlaṃ ca sthapatīnāṃ ca saṃmatam /
samādāya pratiṣṭhārthaṃ yathābhimatavistṛtam // Paus_42.7 //

mahendro 'pāṃpatirvāyurvirttapeśānadikṣu ca /
padam āsādya vai kuryād divyād āyatanāśritam // Paus_42.8 //

pañcāyatanapūrvaṃ tu śubhaṃ devagṛhaṃ mahat /
siddhaye tatsvamārgāt tu vimārgāt tadasiddhaye // Paus_42.9 //

etāvad arthanānmuktaṃ ato 'nyeṣāṃ tu doṣakṛt /
svamārgaṃ paramārgaṃ vā yeṣāṃ sarvagato hariḥ // Paus_42.10 //

sphuratyavirataṃ buddhau guruṃ taṃ śāstrataḥ svayam /
śubhe 'nukūle nakṣatre namaskṛtyācyutaṃ vibhum // Paus_42.11 //

nirvartya nityaṃ vighnena pūrvam arcāpayed dvija /
saha ekāyanaiścānyai ṛgyajuḥ sāmapāṭhakaiḥ // Paus_42.12 //

sāṃlaṃkāraiśva soṣṇīṣaiḥ sitāṃbaradharaistathā /
samālabhanamālyaiśca bhūṣitaiḥ sāṅgulīyakaiḥ // Paus_42.13 //

śaṅkhavāditranirghoṣair gītibhir māṅgalīyakaiḥ /
phalapuṣpākṣatakaro jālasiddhārthakādikam // Paus_42.14 //

samādāya śuciḥ kartā deśikena saha dvija /
sthānam āsādya sarveṣāṃ vāsudevaṃ hṛdi smaran // Paus_42.15 //

puṇyāhaṃ vācayitvā ca gāyatrītritayādikam /
uddhoṣya śākunaṃ sūktaṃ śivasaṃkalpameva ca // Paus_42.16 //

śrīsūktena samopetaṃ bhadraśrīsāmam uttamam /
karmārambheṇa saha vai svasti bho ityayaṃ paṭhet // Paus_42.17 //

camaṣaṭkāṃstatodīrya śāntādyāstadanantaram /
japannaṣṭākṣaraṃ tiṣṭhan kartāste deśikastataḥ // Paus_42.18 //

bahiḥ kṣetrasya caiśānyāṃ prācyāṃ vā kamalodbhava /
tatāṃ parṇakuṭīṃ kṛtvā vātavṛṣṭikṣamāṃ śubhām // Paus_42.19 //

tatra puṣpārghyadhūpādyaṃ kṛtvā vai bhadrapīṭhagam /
pañcagavyaṃ samāpādya sārdhaṃ mantrairvilakṣaṇaiḥ // Paus_42.20 //

nārāyaṇam apāṃ mūrtiṃ hemādye kutape śubhe /
sannidhīkṛtya saṃpūjya sarit tīrthāmbupūjite // Paus_42.21 //

hemasarvauṣadhīratra darbhavargasraganvite /
mantrāstrakalaśābhyāṃ tu saṃpādya racanāṃ tataḥ // Paus_42.22 //

sādhāram āsanaṃ tābhyāṃ jñātvā kuryāt tadarcanam /
hṛdi mantreśvaraṃ sāstraṃ pūjayitvā yathāvidhi // Paus_42.23 //

nyastavyam āsane kaumbhe prāṇavanmanasā saha /
saumyanāḍīpathā caiva tato hyastraṃ samantrarāṭ // Paus_42.24 //

dakṣiṇena tu mārgeṇa tvapasavyaghaṭe vibhoḥ /
avatārya jvaladrūpaṃ dahantaṃ vighnasaṃcayam // Paus_42.25 //

mantratrayaṃ tu sāmānyaṃ sarvatra vihitaṃ dvija /
ṣaḍaṣṭākṣaramantraṃ yat tathā vai dvādaśākṣaram // Paus_42.26 //

hetīśaṃ yat sahasrāraṃ parijñeyaṃ tadāyudham /
kṛtadīkṣeṇa yallabdhaṃ suprasannācca vai guroḥ // Paus_42.27 //

astraṃ tadaṅgam āpādyaṃ saviśeṣam idaṃ śubham /
sāṅgaṃ samarcayitvā tu bhogair mātrāvasānikaiḥ // Paus_42.28 //

satsūktair yajubhiḥ sāmair yathāvasaralakṣaṇaiḥ /
vyañjakair atha sarveśam atha homaṃ samācaret // Paus_42.29 //

sahasraśatasaṃkhyaṃ yat pūrṇāntaiḥ sākṣataistilaiḥ /
kuṇḍamantrāstradṛkpūtairevaṃ kuryāt tu deśikaḥ // Paus_42.30 //

sthaleṣu vālukādyeṣu prāgādau viniveśya ca /
catvāraścāturātmīyā mantrajñāḥ kṛtamaṇḍanāḥ // Paus_42.31 //

ṛgvedādyāścatasro ye īśād vāyupathāvadhi /
bhaktyā kriyāparā yājyā homārthaṃ kṣetrasaṃgrahe // Paus_42.32 //

hotavyaṃ bhramiliṅgaistair mantrair ājyādikaṃ bahu /
caturbhiścāturātmīyair dviṣaṭkārṇapurassaraiḥ // Paus_42.33 //

hotavyam aparair vipraiḥ smaran sarveśvaraṃ harim /
upadraṣṭā catuṣkoṇe ekaikaṃ viniyojya ca // Paus_42.34 //

homārthaṃ sarvakuṇḍeṣu mantravinyastavigraham /
śucayaḥ saṃyatā dakṣā vāstuśāstrakṛtaśramān // Paus_42.35 //

viśvakarmakulodbhūtān āhūyāgre niveśya ca /
pañcagavyādinābhyukṣya sitāmbaradharāṃstu vai // Paus_42.36 //

mālyacandanasoṣṇīṣair bhūṣitāṅgulikādikān /
saṃvīkṣya pāvanīkṛtya hyādāya ghaṭikānvitam // Paus_42.37 //

kārpāsaṃ sudṛḍhaṃ sūtraṃ sahasrārābhimāntritam /
sthapatīnāṃ kare dadyāt saha caikaśalākayā // Paus_42.38 //

prokṣitān pañcagavyena sahasrārābhimantritān /
vikīrya lājasaṃmiśrān bījān siddhārthakānvitān // Paus_42.39 //

japannastraṃ sacakraṃ ca tridhā kuryāt pradakṣiṇam /
prākpadāt tatpadaṃ yāvat saha ghaṇṭāravaiḥ śubhaiḥ // Paus_42.40 //

kṣetramānam athādāya karair abhimataistataḥ /
śiṣyadeśikakartṛsthair viśvakarmāṃśakaistu vā // Paus_42.41 //

īśakoṇādi tatsūtraṃ caturdikṣu prasārya ca /
śaṅkubhiryajñadārūtthair mudrayecca diśāṣṭakam // Paus_42.42 //

tato bhūtabaliṃ dadyāt prādakṣiṇyena buddhimān /
tilapiṣṭaṃ niśācūrṇaṃ salājadadhisaktukam // Paus_42.43 //

bhūtakrūram iti proktaṃ tena bhūtabaliṃ haret /
bhūtāni rākṣasā vāpi ye 'traṃ tiṣṭhanti kecana // Paus_42.44 //

te sarve 'dyāpagacchantu sthānaṃ kuryāmimaṃ hareḥ /
śaravetralatācarmapuñjādyair grathitān drumān // Paus_42.45 //

mṛdaṅgordhvasamākārān pāṇḍumṛdgrahaṇakṣamān /
nacāṅgahomāsyustīkṣṇān kuddālākhyakhanitrakān // Paus_42.46 //

sudṛḍhān yajñakāṣṭhotthān hastipādāṃśca pūjayet /
kṣetrabrahmapade sthitvā yathābhimatadiṅmukhaḥ // Paus_42.47 //

saṃsmṛtya dvādaśārṇena bhagavān bhūtabhāvanaḥ /
adhibhūtādhidevākhyaṃ smared adhyātmalakṣaṇam // Paus_42.48 //

saptadvīpavatīṃ tatra samudrādisamanvitām /
saptapātālasahitāṃ bhūtairyuktaṃ carādikaiḥ // Paus_42.49 //

śaktibhiḥ śabdaniṣṭhābhiḥ sarvabhābhiḥ samāvṛtām /
brahmabījasametena lakāreṇa sabindunā // Paus_42.50 //

svasaṃjñānātiyuktena mānayitvā purā tataḥ /
bhāvayitvādhibhūtatvam ādhidaivamataḥ smaret // Paus_42.51 //

sāmarthyaṃ yad bhagavato viṣṇoḥ sarveśvarasya ca /
param adhyātmarūpaṃ ca vārāhaṃ vaiṣṇavaṃ mahat // Paus_42.52 //

etāvad uktaṃ sāmānyaṃ dhyānaṃ kṣitiparigrahe /
devālayavaśād anyad viśeṣaṃ cātra saṃsmaret // Paus_42.53 //

caturaśre caturmūrtivyaktivyūhaṃ vicintya ca /
caturaśrāyate dhyāyed divyaṃ vidyāgamaṃnvidam // Paus_42.54 //

vṛttaśāntoditaṃ cakraṃ saṃvṛtāvayavaṃ smaret /
anantaśayanaṃ devaṃ dhyāyed vṛttāyate gṛhe // Paus_42.55 //

puryaṣṭakaṃ yad amalaṃ kālapuṣkaradehabhṛt /
nābhirandhrodbhavaṃ viṣṇoḥ sthitam aṣṭadigātmanām // Paus_42.56 //

devālaye dvijāṣṭāśre smartavyaṃ vasudhāgṛham /
dhyātvaivaṃ dvādaśārṇena mantreṇa ca punaḥ punaḥ // Paus_42.57 //

ṣaḍakṣareṇa saṃrodhya mudrāṃ baddhā dvijācyutam /
adhidhyānasamādhānād yāvat kalaśasannidhim // Paus_42.58 //

prāgvad vilakṣaṇair bhogair athāṣṭārṇena pūjayet /
saha vipraiḥ svayaṃ dadyād agnau pūrṇāhutiṃ punaḥ // Paus_42.59 //

sarvakarmasamādhyarthaṃ kṣetre kṣetrīkṛte sati /
kuryāt pādapratiṣṭhāṃ vai suśubhe divase pare // Paus_42.60 //

atha karmakarā dakṣā niyoktavyāḥ krameṇa tu /
saṃtoṣya cānnapānādyaistoṣam āyānti vai (yathā) // Paus_42.61 //

śrībhagavānuvāca ---

evaṃ parigṛhīte tu kṣmāṃśe śalyojjhite sati /
ādhṛṣṭe sopalā bālā vasudhā vasubhūmidā // Paus_42.62 //

śuddhiṃ sopekṣate kiñcit kṛtrimām udapāsara ? /
yāvannopavanastāṃtu ? cirarūḍhair mahādrumaiḥ // Paus_42.63 //

saṃkīrṇā tat prasūtaiśca mūlairvyāptā nirantaraiḥ /
jñātaṃ tasyāpi bālatvaṃ śuddhirvai bhāvinī smṛtā // Paus_42.64 //

tyaktā saritpravāhair na nagaragrāmadeśikāḥ /
mahāntaṃ prekṣate śuddhiṃ bhaṅktvāśā bahuśo yataḥ // Paus_42.65 //

svātvā vai bhāvam uddhṛtya dādyād abhyeti mṛcchubhām /
sitāmaśarkarāṃ snigdhāṃ (jalāntarnikhaneta vā ) // Paus_42.66 //

dṛṣṭvā jalaṃ samabhyarcya tarpayedyādasāṃpatim /
nāganāthasamopetaṃ surasaṅghamatasthitam // Paus_42.67 //

sthityartham upalaiḥ sarvaiḥ saha saṃpūryate mṛdā /
mṛdopalaiśca saṃpūrya jātiṣu snigdhayā tayā // Paus_42.68 //

ākoṭaya paunaḥ punyena bālād vai vāparisecanā (t) /
samīkṛtyopalipyātha gogaṇāṃstatra vāsayet // Paus_42.69 //

bālavatsasametaṃ ca vṛṣendragaṇasaṃyutam /
satoyāḥ śālayaścaiva prabhūtatṛṇasaṃcayam // Paus_42.70 //

vikīrya satilaṃ tatra santyakte gomayādikaiḥ /
apāsya gogaṇaṃ paścād upalipya punarmahīm // Paus_42.71 //

samarcayitvā sūryātmā prāgvad diksiddhim ācaret /
prāsādaṃ bhagavad rūpasametaṃ kamalodbhava // Paus_42.72 //

yathābhimatadigvaktraṃ niścayīkṛtya vai purā /
bhūbhāge sati vai kuryāt tadagre yāgamaṇḍapam // Paus_42.73 //

diktraye tadalābhe tu saumyayāmyadigāyatam /
ānuguṇyāya śuddhiṃ ca sukhaṃ nirbādhamiśritam // Paus_42.74 //

śaraiḥ kāśaiḥ śaraiḥ kūrcair acchinnaṃ vā paraistu vā /
sāntaraṃ vihitaṃ tatra pārthivaṃ pīṭhapañcakam // Paus_42.75 //

saptaṣaṭpañcahastaṃ ca vibhavānuguṇaṃ tataḥ /
caturhastaṃ tu vai sārdhaṃ caturhastam athāpi vā // Paus_42.76 //

suvistṛtai (te) ṣṣaḍaṃśena sarveṣāṃ parivarjya ca /
antarālāni viprendra tad ucchrāyam athācaret // Paus_42.77 //

caturviṃśatimāṃśena svena svena mahāmate /
tad vistārocchrite sarve koṇastambheṣu bhūṣayet // Paus_42.78 //

tanmānena samāropya stambhānāṃ śirasopari /
racanāracitāścānye daṇḍāstiryakprasāritāḥ // Paus_42.79 //

sarve sthūlābjasaṃbhūtāścaturdiktoraṇānvitāḥ /
tṛtīyāṃśena vai pīṭhāt toraṇāvistṛtirbhavet // Paus_42.80 //

suvistṛtaistribhāgena sarveṣāṃ unnatiḥ smṛtā /
sacakragaruḍāḥ sarve tricatuḥpañcasaṃkhyayā // Paus_42.81 //

sāntarālapramāṇena sastaṃbhāstoraṇākhilāḥ /
viniveśyāḥ kṣitau kṛtvā sarve caiva sulakṣaṇāḥ // Paus_42.82 //

caturaśrāstvatho deśā hyaṣṭāśrā madhyato dvija /
vartulācordhvabhāgāśca samāṃśena vibhājitāḥ // Paus_42.83 //

vīthī prākpaścimā bhāgā ubhayoḥ pīṭhasaṃmitā /
sottaraṃ dakṣiṇaṃ bhāgam ekaikaṃ pīṭhavartakam // Paus_42.84 //

kṛtvaivaṃ bhagavad yāgamaṇḍapaṃ sarvakarmaṇā /
udagdikpīṭhataścordhve dhiṣṇyaṃ kuryāt kajaṅkitam // Paus_42.85 //

vartulaṃ caturaśraṃ vā prakāśākhyaṃ sulakṣaṇam /
śaṅkhacakragadāpadmaiścihnite mekhalāvanau // Paus_42.86 //

dravyāṇām adhivāsārthaṃ tatsamīpasthitāṃ mahīm /
madhyame maṇḍalaṃ pīṭhe mantrāstrakalaśārcanam // Paus_42.87 //

catuṣkaṃ snānakuṃbhānāṃ soṣadhīnāṃ niveśane /
anyatra śayanaṃ tasmin snānapīṭhe tu vinyaset // Paus_42.88 //

snānakuṃbhasamīpaṃ tu snānadravyasamanvitam /
pīṭhaṃ tatpañcamaṃ viddhi vālukābhiḥ supūjitam // Paus_42.87 //

sadvāraṃ sagavākṣaṃ ca sakavāṭaṃ hi sārgalam /
kṛtvaivaṃ adhivāsārthaṃ prākāravalayaṃ mahat // Paus_42.90 //

prāsādakṣetramānaṃ ca santyajya paritaḥ sthitam /
samekhalaṃ sapīṭhaṃ tat dikṣu kuṇḍāṣṭakaṃ likhet // Paus_42.91 //

anukalpe tu vai kuryāt prācyāṃ diṅmaṇḍalādbahiḥ /
tatpāścātye tu vā bhāge ekapīṭhāḥ satoraṇāḥ // Paus_42.92 //

stambhā vā pṛthakpīṭhā viviktāśca parasparam /
prāgbhāge cakrapadmākhyaṃ dakṣiṇe kevaleśvarī // Paus_42.93 //

caturaśraṃ tu vā kalpyaṃ gadāmekhalam abjaja /
padmād uttaradigbhāge śaṅkhaṃ koṇacatuṣṭaye // Paus_42.94 //

eṣa pādapratiṣṭhāyāṃ kuṇḍānāṃ saṃsthitiḥ smṛtā /
cāturātmyādidevānāṃ brahman sthāpanakarmaṇi // Paus_42.95 //

saṃsthitiṃ śṛṇu kuṇḍānāṃ vividhā digvidikṣu ca /
mahavibhavasaubhāgyaāyurārogyavṛddhaye // Paus_42. 96 //

siddhaye sarvakarmāṇāṃ vighnānāṃ vinivṛttaye /
vyatyayācca phalaṃ viddhi muktaye samatānasau // Paus_42.97 //

gadādvandvadvayopetaṃ prāgdikturyāśrameva ca /
cakradakṣiṇadigvipra śaṅkhaṃ pratyaggate tataḥ // Paus_42.98 //

padmam uttaradigbhāge yathābhimatapallavam /
āgneyaṃ tu samāpādya kuṇḍam aśvatthapatravat // Paus_42.99 //

vimuktakamalaṃ kuryāt trikoṇaṃ pūrvavartulam /
homārthaṃ yātudikkuṇḍam aṣṭāśraṃ vāyave pade // Paus_42.100 //

dhiṣṇyaṃ śrīvatsasaṃjñaṃ yat prāgvad ardhendulakṣaṇam /
aiśānyāṃ tu samālikhya lakṣaṇenopalakṣitam // Paus_42.101 //

ato 'paraṃ saṃniveśam ekāgram avadhāraya /
dhiṣṇyaṃ pūrvapade vṛttam āgneyyāṃ kaustubhākṛtim // Paus_42.102 //

cakraṃ dakṣiṇadigbhāge śārṅgākāraṃ tu yātudik /
āpyaṃ gadākṛtiṃ prāgvanamālākhyā vāyave pade // Paus_42.103 //

udagdikkamalākāraṃ śrīvatsākāranīśagam /
vistārasamamānaṃ tu sarveṣāṃ vihitaṃ tu vai // Paus_42.104 //

prāgvad dvādaśamāṃśaṃ tu oṣṭhārdhaṃ parimṛjya ca /
susamaṃ mekhalābandhaṃ kuryāt tadvistṛteḥ samam // Paus_42.105 //

samekhalā vai viṣamāḥ sarveṣāṃ pūrvavad dvija /
yathoktalakṣaṇā kāryā yoniḥ pippalapatravat // Paus_42.106 //

madhyadeśe suvṛttaṃ ca turyaṃ śrīvatsalakṣaṇam /
prāsādakṣetrabhūmer vā tamevaiśapade bahiḥ // Paus_42.107 //

saṃpādya mānayuktaṃ vā tarpaṇe sarvakarmaṇām /
vāstvaṅgavibudhānāṃ ca lokeśānāṃ mahāmate // Paus_42.108 //

vighneśadvārapālānāṃ kṣetreśasya tathā kṣiteḥ /
saṃpādyam evam abjottha sakuṇḍaṃ yāgamandiram // Paus_42.109 //

tato 'ntarāt sabāhyaṃ ca ūrjanaṃ paribhūṣayet /
suvicitrair dhvajai ramyairvaijayantīgaṇaiśca taiḥ // Paus_42.110 //

procchritaiḥ kadalīrūpair drumāṅgaiḥ pāvanair dṛḍhaiḥ /
savastraiḥ pūrṇasughaṭaiḥ puṣpairvai mañjarīgaṇaiḥ // Paus_42.111 //

vitānaivividhākārair vinānalagṛhaṃ tu vai /
saśarairbarhipakṣaistu sūtrairbhūtādhidaivataiḥ // Paus_42.112 //

prāk prāptair lokanāthādyair dvāḥsthaiḥ kṣetralatāgṛhaiḥ /
darpaṇaiścāmaraiścitrair ghaṇṭāvṛndaiḥ svarānvitaiḥ // Paus_42.113 //

madhvājyadadhisakṣīrasupūrṇaiḥ kāṃsyabhājānaiḥ /
upakuṃbhānanasthaiśca haritaiḥ pālikāgaṇaiḥ // Paus_42.114 //

śālitaṇḍulapātraistu sahiraṇyaiḥ phalodvahaiḥ /
lājasiddhārthakair bījabhājanaiḥ ṣaḍrasānvitaiḥ // Paus_42.115 //

satsugandhaistvagelādyaiḥ pātraiḥ pūgaphalaistataḥ /
madhūkabadarīlākṣā3subhistriphalaiḥ phalaiḥ // Paus_42.116 //

yathā tatprabhavaiḥ puṣpaiḥ bahubhiḥ prakarīyakaiḥ /
ityevamādyair vividhair bhogapūgaistu pāvanaiḥ // Paus_42.117 //

bhūmayaḥ pīṭhabāhyāstu sarvadikparivārya ca /
saṃpraveśyākhilaṃ tatra saṃbhāraṃ bhūrisaṃbhṛtam // Paus_42.118 //

śubhe grahe 'nukūle ca nakṣatre susthire tataḥ /
lagne sthire sthirāṃśe ca pariśuddhe guṇānvite // Paus_42.119 //

prāsādāṅghripratiṣṭhārthaṃ kartā vai bhagavanmayaḥ /
kṛtāhniko dvijendrādyair deśikena samanvitaḥ // Paus_42.120 //

bherīpaṭahavāditraśaṅkhaśabdādikaiḥ saha /
ṛgyajuḥ sāmapūrvāṃśca praśastāḥ saṃpaṭhan śrutīḥ // Paus_42.121 //

dvārapālārcanaṃ kṛtvā yāgāgāraṃ praviśya ca /
saṃsmṛtya svāsane vyāptim arcayitvopaviśya ca // Paus_42.122 //

madhyapīṭhasamīpe tu prāṅmukhaṃ paścime pade /
prāgdikpratyaṅmukhaṃ yojyamṛṅmayāścāsaneṣu ca // Paus_42.123 //

udagdakṣiṇadigyantraṃ yajurvedāṃstu yojayet /
prāṅmukhaṃ paścime bhāge sāmajñānviniyojya ca // Paus_42.124 //

saha caikāyanair viprair mūrtisaṃjñopalakṣitaiḥ /
diguttarasyāṃ ca tato nityakarmaparāyaṇān // Paus_42.125 //

niveśyātharvavedāṃśca sarve dvidvikasaṃkhyayā /
pṛṣṭhataḥ susahāyādyaiḥ samyagjñānapratīkṣakaḥ // Paus_42.126 //

upadeṣṭā ca mantrāṇāṃ dvijādīnāṃ samarcane /
dakṣiṇe svātmanaḥ kuryād ekacitraṃ samāhitam // Paus_42.127 //

tataḥ samācaret nyāsaṃ dvādaśākṣaramūrtinā /
mantrābhimānaśaktiṃ vai samālambya dhiyā tataḥ // Paus_42.128 //

athāṣṭākṣarapūrvaistu mantraiḥ śrutimayaistataḥ /
prākproktavidhinā pādyaṃ bhṛṅgārakamalaṃ purā // Paus_42.129 //

pādyārghyaiḥ pañcagavyaṃ ca kṛtvābhyarcya dvijātaye /
samālaṃbhanapuṣpādyaiḥ savastrair aṅgulīyakaiḥ // Paus_42.130 //

sapavitrakaistu hemāḍhyair dhūpayitvā yathākramam /
prayataḥ sasahāyaśca sthapatiścopaveśayet // Paus_42.131 //

dattvājñāṃyarjamānasya karmabhūmau sthitāni ca /
suvarṇarājatotthāni navatāmramayāni vā // Paus_42.132 //

śailajānyanukalpe tu mṛtkumbhānyathavābjaja /
tatra madhyamakumbhaṃ yat caturviṃśāṅgulena ca // Paus_42.133 //

vistṛte madhyatastacca dvyaṅguladvyaṅgulonnatam /
vaktram aṅgulaṣaṭkena tatrāsyaṃ tryaṅgulaṃ smṛtam // Paus_42.134 //

mekhaloparito jñeyā tryaṅgulā kamalodbhava /
ye tu dikkamalānyevaitad ardhenonnataiḥ samāḥ // Paus_42.135 //

phalaiśca vividhaiścaiva saha saṃpūrya vai mṛdā /
ākoṭya khādiraiḥ kāṣṭhaiḥ prabalair ambusañcitāḥ // Paus_42.136 //

pūraṇārtham aśeṣāt tu kṛtvā khātaṃ tu sādhakam /
samīkṛtyopalipyātha prāgvad diksiddhim ācaret // Paus_42.137 //

bhūṣayecca dhvajair anyair vaijayantīḥ samutkṣipet /
śobhayet kadalīpūrvair drumāṅgaiḥ pāvanair dṛḍhaiḥ // Paus_42.138 //

vastraiḥ pūrṇaghaṭaiḥ puṣpaiḥ kauśeyair mañjarīgaṇaiḥ /
śubhe grahe 'nukūle tu nakṣatre śubhadarśane // Paus_42.139 //

lagne sthire sthirāṃśe ca pariśuddhe guṇānvite /
prāsādāṅghripratiṣṭhārthaṃ kartā vai bhagavanmayaḥ // Paus_42.140 //

kṛtāhniko dvijendrādyair deśikena samanvitaḥ /
bherīpaṭahavāditrasarvaśabdādikaiḥ śubhaiḥ // Paus_42.141 //

vandivṛndasamopetair gīyamānaiśca maṅgalaiḥ /
sāmaṛgyajupūrvāstu praśastāḥ pāṭhayecchrutīḥ // Paus_42.142 //

sahasaṃbhṛtasaṃbhārakṣmākṛtaṃ kṣmāmalaṃ viśet /
samācamya kṛtanyāso dvādaśākṣaramūrtinā // Paus_42.143 //

athāṣṭākṣarapūrvaistu mantraiḥ śrutimayaiḥ saha /
pādārghyapañcagavyaṃ tu kṛtvābhyarcya dvijottamam // Paus_42.144 //

sthapatiścārghyapuṣpādyaiḥ pravarteta sukarmaṇi /
oṃkārapūrvāṃ gāyatrīm ekaikaṃ pāṭhayed dvija // Paus_42.145 //

gāyatrīsāmapūrvaṃ ca kanikrandam udīrya ca /
evam oṅkārapūrvaṃ ca karmākarambham anantaram // Paus_42.146 //

paṭhed ekāyanaṃ paścāt śivasaṃkalpam eva ca /
ṛgvedajño yajurjño 'tha bhadronaṃ samudīryaṃ ca // Paus_42.147 //

bhadraśrīsāma sāmajñaḥ śatādyau kṛtyadharmavit /
vibhajya pūrvavat kṣetraṃ pavitrīkṛtya sāṃpratam // Paus_42.148 //

pavitramantrair akhilair vaidikaiḥ pāñcarātrikaiḥ /
kanyāṃ ca saumyadigbhāge aiśānyāṃ vālayāvane // Paus_42.149 //

maṇḍalaṃ pārthive pīṭhe vinivartya catuḥ same /
aśubhaṃ sarvatobhadraṃ vaśyāgāradvayānvitam // Paus_42.150 //

bhadrapīṭhāsanasthaṃ ca sodakaṃ ca ghaṭadvayam /
stragādyair bhūṣitaṃ kṛtvā ekasmin sādhanaṃ yajet // Paus_42.151 //

dvādaśākṣaramantreṇa bhagavān puruṣottamaḥ /
śrutyuktair mantramukhyaistu tadastraparake ghaṭe // Paus_42.152 //

mantrair hetīśaliṅgaistu caturvedasamutthitaiḥ /
maṇḍapāgramathāsādya hārdam āpādyam arcanam // Paus_42.153 //

avatārya bahiḥ kuryāt pūjanaṃ prāgyathoditam /
pūrṇāhutiṃ vināgnau tu tarpayitvā yathāvidhi // Paus_42.154 //

yajed vāstu narādyaṃ vai surasaṅghaṃ tadaṅgakam /
śataṃ śatārdhaṃ pādaṃ vā āhutīnāṃ samāpayet // Paus_42.155 //

tilānām ājyasiktānām ājyasya tadanantaram /
sāmarair vāstuliṅgaistu mantrair devavratādikaiḥ // Paus_42.156 //

susamaṃ kalaśānāṃ tu navakaṃ tvatha dhātujam /
yathāśaktipramāṇaṃ tu nālpaṃ vai dvādaśāṅgulam // Paus_42.157 //

śailajaṃ mṛnmayotthaṃ vā supakvaṃ sudṛḍhaṃ śumam /
bhṛṅgāratulyam aṣṭāśraṃ śaṅkhākāraṃ tu vocchritam // Paus_42.158 //

valihīnaṃ viraktāsyaṃ dravyāṇāṃ grahalakṣaṇam /
śuddhyartham atha sarveṣāṃ snānakarma samācaret // Paus_42.159 //

adhivāsyāmbaracchannān sadyo vānye 'hani dvija /
kramaśaḥ pūrayed dravyaistalliṅgaiḥ śrutisaṃpaṭhaiḥ // Paus_42.160 //

gāyatryāṣṭākṣareṇaiva dvādaśākṣaravidyayā /
suvarṇasikatābhistu ratnair muktāphalādikaiḥ // Paus_42.161 //

dhātubhiścākhilair dhānyair athānyaiḥ pāratādikaiḥ /
siddhārthakānvitair bījair dhānyair nīvārapūrvakaiḥ // Paus_42.162 //

karpūramalayakṣodakuṅkumāgarumiśritaiḥ /
paṭṭastrakcandanādyaistu bāhyataścopaśobhayet // Paus_42.163 //

evaṃ saṃpūjya saṃskṛtya caturṇāṃ madhyato nyaset /
padmāsanagatāṃ lakṣmīṃ nidhibhiḥ parivāritām // Paus_42.164 //

caturṇām atha cānyeṣāṃ ratnarāṭ kaustubhābhidhaḥ /
samantreṇa svanāmnā ca nidhināthaiḥ samanvitām // Paus_42.165 //

bhagavān sarvaśaktyātmā ekasmin paricintayet /
ṣaḍakṣareṇa mantreṇa niṣkalaṃ śabdavigraham // Paus_42.166 //

brāhmaṃ catuṣpadaṃ kṣetraṃ nayed aṣṭacchadātmanā /
nyasya sārveśvaraṃ kumbhaṃ madhyataḥ karṇikodare // Paus_42.167 //

ratnakuṃbhacatuṣkaṃ tu dikcakreṣvaṣṭadikṣu ca /
prādakṣivyena prāgbhāgān mantrān vā laukikān dvija // Paus_42.168 //

lakṣyaṃ kumbhacatuṣkaṃ yad īśād vāyupadāvadhi /
evaṃ nyastvā tataḥ kuryād arcanaṃ madhyagasya ca // Paus_42.169 //

catuṣkaṃ hṛdayādyaṃ vai ratnakuṃbhagataṃ yajet /
caturṇāṃ mantram ekaṃ tu śrīkumbhānāṃ tu pūjayet // Paus_42.170 //

purato netramantraistu madhyakumbhe ca tasya ca /
kṛtvaivaṃ niṣkalaṃ nyāsaṃ sarveṣāṃ sāṃprataṃ tataḥ // Paus_42.171 //

vidhānanavakaṃ dadyāt tāmraṃ vā śailajaṃ samam /
suvṛttaṃ caturaśraṃ vā sudhanaṃ dvādaśāṅgulam // Paus_42.172 //

catuśśaktiniruddhaṃ ca tatra madhyagate dhaṭe /
śaktirvā yā parā devī viśvasandhāraṇakṣamā // Paus_42.173 //

prabhāsā vaiśvarī dikṣu jñānaśaktyāmṛtā ca sā /
vidigghaṭasamūhe tu smared ānandalakṣaṇā // Paus_42.174 //

kriyākhyā yācyutī śaktiḥ śuddhā śaktasya janmadā /
nyastvaivam arcanaṃ kuryāt śriyādīnāṃ svasaṃjñayā // Paus_42.175 //

nidhīnāṃ nidhināthānāṃ mantraṃ sāṅgaṃ yajet tataḥ /
mudrāṃ pradarśayet māntrīṃ sarvasāmarthyalakṣaṇām // Paus_42.176 //

dvādaśākṣaramantreṇa japtavyaṃ ca samācaret /
sannirodhaṃ dviṣaṭkārṇe .......na sannidhim // Paus_42.177 //

yajurjñaṃ tvatha sañcodya yujyateti ca yadyajuḥ /
ṛcaṃ ca pauruṣaṃ sūktaṃ sāmajño viṣṇusaṃhitām // Paus_42.178 //

atharvāyeti ṣaṭpādya dvijam ekāyanaṃ tataḥ /
ātmavyūhādikaṃ kuryāt saṃjñāmantracatuṣṭayam // Paus_42.179 //

namaskārasamopetaṃ tataḥ sāma rathantaram /
āhutvā (hā) harṣapūrvaṃ vai ṛnvedaṃ samudīrayet // Paus_42.180 //

pratiṣṭhāsīti vai sāma sāmajño 'tha udīrayet /
ato 'ntaraṃ tu kumbhānāṃ.................... // Paus_42.181 //

āpādyam atha sarveṣāṃ sudhālepena caiva hi /
digaṣṭakaṃ mudraṇīyaṃ kṣetraṃ śaktyaṣṭakena tu // Paus_42.182 //

śilāntaḥ sannirodhena śilānāmasamāstu vā /
kāryā ūrdhvasamāḥ sarvāḥ sarvatobhadralakṣaṇāḥ // Paus_42.183 //

snānādyaiḥ saṃskṛtaṃ pūrvaṃ vāsastragvarṇabhūṣitā /
ratnāṣṭakāsanasthā ca aṣṭānāṃ ca suvinyaset // Paus_42.184 //

mantram akṣarabhedena praṇavādyantaṇaṃ tu vai /
prāgādāvīśadiṅniṣṭham aṣṭakaṃ vyaktigaṃ nyaset // Paus_42.185 //

praṇavena svanāmnā ca namo 'ntena mahāmate /
balavīryavatī nityā anantākhyā sthirā dhruvā // Paus_42.186 //

sandhyākhyā dhṛtisaṃjñā ca sthitirnāmnā dvijāṣṭamī /
vedādyantaṃ samuddhoṣya yajurvedavrataiḥ saha // Paus_42.187 //

haye ca vidyā ṛksūktā brūyād ekāyanaṃ tataḥ /
yadivāyo savetyādiva hutvaivaṃ kamalodbhava // Paus_42.188 //

dattvā pūrṇāhutiṃ brūyāt mantram āśrāvikaṃ hi yat /
kartā ca deśikendro 'tha saṃsmaran mantrasaṃhitām // Paus_42.189 //

nyastaśriyādikair nāmamantraiḥ sarvaiḥ samanvitam /
eṣāṃ buddhiḥ saptadheti mantram ekāyanaṃ paṭhan // Paus_42.190 //

dadyād āhutikaṃ sarvaṃ karmaṇāṃ pūraṇāya ca /
etāvad uktam abjākṣa mukhyakalpaṃ mayā ca te // Paus_42.191 //

anukalpamato vakṣye sarveṣāṃ ca hitāvaham /
etasmin kalaśe sarvam anyakṣetragaṇārcitam // Paus_42.192 //

mantravyūhaṃ yathoktaṃ ca sthalagopalagaṃ nyaset /
sarvaśaktimayīm ekāṃ śaktiṃ vai pārameśvarīm // Paus_42.193 //

niveśya madhyatastasmin dadyāt kośaṃ sudhādikam /
varṇakaiḥ kuṃkumādyaistu tatrordhve 'bjaṃ likhet tataḥ // Paus_42.194 //

bhūbhāgaṃ khātaśeṣaṃ yat samantāt samatāṃ nayet /
prāgvadākoṭṭanādyena sarvāṅgairipubhistataḥ // Paus_42.195 //

pañcaraṅgeṇa sūtreṇa śaṅkubhir yājñikair dṛḍhaiḥ /
astramantreṇa mantrajño jīmūtam atha saṃpaṭhet // Paus_42.196 //

catuḥ strakcandanopetāṃ baliṃ vai sācca kāmikīm /
dadyāt pūrvoditāṃ dikṣu samācamya praṇamya ca // Paus_42.197 //

dvādaśākṣaramantreṇa tristhānasthaṃ ca mantrarāṭ /
kṣāntvā tadopasaṃhṛtya prāgvadarcanapūrvakam // Paus_42.198 //

sāṃsārīnāṃ bahiryāvad ācaret sthapatiṃ punaḥ /
viśvakarmā puraskṛtya anyeṣāṃ piśitāśinām // Paus_42.199 //

dadyād dvijendrapūrvāṇām aśanaṃ dakṣiṇādikam /
anyeṣām arthinām annaṃ dhanadānaṃ svaśaktitaḥ // Paus_42.200 //

nānādeśavaśāccaiva kuryād evaṃ gṛhāsanam /
vibhāgena samāyuktam ālayaṃ vividhaṃ tathā // Paus_42.201 //

dhvajāsanāvasānaṃ ca vibhajya svadhiyā tataḥ /

iti śrīpāñcarātre mahopaniṣadi pauṣkarasaṃhitāyāṃ prāsādasya pādapratiṣṭhā nāma dvicatvāriṃśo 'dhyāyaḥ ||

(samudita ślokasaṃkhyā 201)

atha tricatvāriṃśo 'dhyāyaḥ

śrībhagavānuvāca ---

prāsādāvāsataḥ koṇe samārabhya yathāruci /
prāṅkaṇaṃ sarvadikkṛtvā prākāraṃ parikalpayet // Paus_43.1 //

grahikāsapratolīkaṃ kevalaṃ vāmarānvitam /
prāsāde tu catudvāre caturmūrtir alaṃkṛte // Paus_43.2 //

dvidvikaṃ tu pratolīnāṃ dikṣu prākāragaṃ hitam /
catuṣkaṃ ? prāṣṭakaṃ kuryāt prāsādānāṃ mahāmate // Paus_43.3 //

ekarūpaṃ hi vā nānālakṣaṇaṃ bhagavadvaśāt /
yathābhimatamānaṃ ca prāsādābhāsamātrakam // Paus_43.4 //

pakveṣṭhakāśmadārutthaṃ tatra koṇacatuṣṭaye /
catuṣkaṃ vihitaṃ vipra aṣṭakaṃ kalpayed yadi // Paus_43.5 //

parasparamukhaṃ kuryād dvāroddeśadvaye tataḥ /
sāntaraṃ diktraye kuryāt prāsādānāṃ dvikaṃ dvikam // Paus_43.6 //

sapīṭhād devamānācca dvārocchrāyam udāhṛtam /
pramāṇenonnatānāṃ ca devānāṃ ca mahāmate // Paus_43.7 //

nānāhṛsvapramāṇānāṃ pīṭhenonnatimānayet /
vaitatyenonnatattvena lakṣaṇāniyamojjhitam // Paus_43.8 //

dvāraṃ sukhapraveśaṃ ca saṃkaṭānāṃ guṇāvaham /
kṛtāyāṃ śuddhavihitaṃ ṛkṣeṇānugataṃ tu vai // Paus_43.9 //

vistārāyāmayoścaiva ādāyāṅgulasantatim /
śubhāya ṛkṣalābhārthaṃ guṇayecca parasparam // Paus_43.10 //

śodhayed vātha lābhārthaṃ muṣṭibhiścāṅgulisthitiḥ /
ekatripañca vai sapta śeṣāḥ sarve śubhāḥ smṛtāḥ // Paus_43.11 //

dhvajaśārdūlavṛṣabhagajendrāḥ kramaśo hi te /
evaṃ nakṣatralābhārthaṃ śobhayet tāṃ sthitiṃ punaḥ // Paus_43.12 //

ādekāt saptaviṃśāntaṃ śeṣāntaṃ hṛṣṭam ācaret /
varayed aṅgulaṃ caikaṃ pādayorvā prayatnataḥ // Paus_43.13 //

nūnam aṅgularāśair vai śubhaṛkṣāya siddhaye /
vicāryaivaṃ purā samyak kuryād bhūmisurālayam // Paus_43.14 //

śayanāsana āsīnaḥ suparṇasthasya vā vibhoḥ /
diktraye 'bhimate caiva evaṃ vā diktraye trayaḥ // Paus_43.15 //

upaviṣṭaṃ tu yāmyāyāṃ paścime yā digutthitam /
udagdigdakṣiṇadvāre prāsāde garuḍāsanam // Paus_43.16 //

catuṣṭayaṃ caturṇāṃ tu koṇānāṃ yat prakīrtitam /
tatrānale dignyastham udagdvāre tu prākcaram // Paus_43.17 //

svabodhaparimāṇena sattvenābhimatena ca /
kalāsaktā iyattākhyāḥ paricchedavaśāt smṛtam // Paus_43.18 //

tam āsthāpanasaṃjñaṃ ca viśeṣaṃ kamalodbhava /
saṃpanne brahmapāṣāṇasaṃskāre paiṭhike 'pi ca // Paus_43.19 //

udvartanābhyañjanena mṛdbhūtigomayādinā /
śilpidoṣopaśamane snānamātre kṛte sati // Paus_43.20 //

niṣpanne netradāne tu snāne saṃpādite pare /
utthāpya mūrtipālaistu gurvādīn bahubhirbalāt // Paus_43.21 //

niveśanena mantraṃ yad vividhaṃ sāṃprataṃ kṛtam /
tritaye caikatāṃ prāpte vajralepena pauṣkara // Paus_43.22 //

prokte lagnodaye mantranyāsam ācaraṇāt tu vai /
yacchakter anusandhānāt tat sthitisthāpane tathā // Paus_43.23 //

prāsādāntarabhittīnāṃ likhitaṃ vāmbarādike /
sidhyarthaṃ sādhakendraistu siddhikālāvadhiṃ tu vai // Paus_43.24 //

calabimbasya yanmantraṃ nyāsaṃ vai sāsanasya ca /
nityam ārādhanārthaṃ tu karmārcāyām api dvija // Paus_43.25 //

taṃ vipra calanākhyaṃ tu sthitisthāpanam eva ca /
kṣmābhaṅgair jalapūrvaistu doṣairyā cātidūṣitā // Paus_43.26 //

uddhṛtya yojanānyatra sthāne tu śubhalakṣaṇe /
samyak saṃsthāpanād bhūyaḥ saṃsthāpanam udāhṛtam // Paus_43.27 //

vidyutprapātapūrvaistu doṣairyā cābhidūṣitā /
tadutthānakṛte śaśvannirdeṣe cāsane sthitim // Paus_43.28 //

tatsamā lakṣaṇāḍhyā ca pratimānyā mahāmate (he) /
anyasmin vā neva pīṭhe bimba (va?) tpariyojitā // Paus_43.29 //

boddhavyaṃ tad viśeṣaṃ ca sthāpanotthāpanaṃ tu vai /
jñānasaṅghojjhitatvācca ekadiksamamīkṣaṇāt // Paus_43.30 //

prādhānyenātha dikcakraṃ svagātrair iha vāsanāt /
śayanāsanasaṃsthānacalācalavaśād api // Paus_43.31 //

pratiṣṭhākhyaviśeṣāśca bahavaḥ sarvasiddhidāḥ /
sāmānyasanniveśācca tad viśeṣaguṇāt tu vai // Paus_43.32 //

sthitaṃ cākṣarayā śuddhyā sāmānyārccā phalārthinām /
phalasāmyaṃ parijñeyaṃ kiṃ tvanyasmin hi janmani // Paus_43.33 //

cāturātmyapratiṣṭhā ca jñānaṃ yacchati śāśvatam /
yatprāpya na punarjanma punarevāpnuyānnaraḥ // Paus_43.34 //

phalakāmastu yaḥ kuryāccaturmūrtiniveśanam /
śraddhayā parayā bhaktyā saṃkalpād eva padmaja // Paus_43.35 //

paitṛkaṃ mātṛkaṃ caiva jāyākhyaṃ saptasaṃkhyakam /
kulam uddharate tasmin janmaprāptau kṣitau punaḥ // Paus_43.36 //

dharmopetāṃ harer bhaktim āśraya (tya?) ntyabjasaṃbhava /
jātajanmā tṛtīyā tu ? prāpnuyāt sadvivekavat // Paus_43.37 //

samuttarati vai yena ghorāt saṃsārasaṃkaṭāt /
rūpam ādyapratiṣṭhāyā ityuktaṃ dvijasattama // Paus_43.38 //

viśeṣasanniveśebhyastvidānīm avadhāraya /
manīṣitaṃ phalaṃ bhuktvā divyeṣu bhuvaneṣu ca // Paus_43.39 //

janmāsādya samutkṛṣṭam ācaret punareva hi /
daivī brahmapratiṣṭhādyā yā parasmin hi janmani // Paus_43.40 //

prāgvad yacchati vijñānaṃ parameśapadāptigam /
etāvad uktaṃ vaiṣamyaṃ sati sāmyaṃ mahāmate // Paus_43.41 //

yajñottamasya divyasya saphalasyābjasaṃbhava /
acyutasyāvināśasya bhavakṣayakarasya ca // Paus_43.42 //

bhedaṃ yad vastumātreṇa sthitaṃ tad avadhāraya /
varṇā nāṃ brāhmaṇādīnāṃ gṛhāśramaratātmanām // Paus_43.43 //

ādīkṣitānāṃ prāgvipra bhītānāṃ maraṇādike /
vyavahārasthitānāṃ ca pratiṣṭhādyā mahāmate // Paus_43.44 //

nirvarjitāḥ prayacchanti phalamuktaṃ hi yanmayā /
nirvāṇadīkṣitānāṃ ca guruṇācyutavedinām // Paus_43.45 //

bhaktyā prāptādhikārāṇāṃ nityaṃ ārādhanaṃ prati /
samyaksamādhiniṣṭhānām iha janmaikaśeṣiṇām // Paus_43.46 //

vikalpakṣīṇacittānāṃ pratiṣṭhā vihitābjaja /
trāṇārthaṃ svakulādīnām anantānāṃ ca saṃbhavāt // Paus_43.47 //

yāvajjīvāvadhiṃ kālaṃ teṣām āsthāpanaṃ tu vai /
vihitaṃ paritoṣārthaṃ buddher buddhimatāṃ vara // Paus_43.48 //

jñātvaivaṃ dharmalabdhena dhanena ca balena ca /
ākṣipan grahaṇāt sarvaṃ dhvajāntaṃ vai samāpyaya ca // Paus_43.49 //

viśvāvāsapadāvāsaṃ dakṣiṇānanam āsthitam /
pīṭhastham upaviṣṭaṃ ca prāgdvāre nirṛte gṛhe // Paus_43.50 //

evaṃ khageśapṛṣṭhasthaṃ vāyudiṅmandire hitam /
divyabhogaphalāvāptiṃ saha diktalpagāt tu vai // Paus_43.51 //

prajāpatitvam āpannā uktadigviniveśanāt /
sthitiṃ triviṣṭapādīnām upariṣṭāt tu śāśvatīm // Paus_43.52 //

vihāyasagatiṃ divyāṃ yānagāt prāpyate pumān /
bhaktānāṃ phalalipsūnāṃ sthānasthalaphalādikam // Paus_43.53 //

phaladiksaṃsthitāḥ sarve nagarāṇāṃ phalārthinām /
utkṛṣṭajanmūparvaṃ tu janma cātmaprakāśakam // Paus_43.54 //

tad viddhi bhavaśāntyartham acirād eva padmaja /
yathoddiṣṭakrameṇaiva diktraye viniveśya ca // Paus_43.55 //

nṛsiṃhakapilakroḍamūrtayo vā mahāmate /
prāgvadvidikcatuṣkeṣu caturṇāṃ vihitaṃ kramāt // Paus_43.56 //

vājivaktraṃ tu muktānāṃ siṃhādīnāṃ niveśanam /
diktraye kacchapādīnāṃ kuryāt saṃsthāpanaṃ tu vā // Paus_43.57 //

mīnavāmananāthānāṃ devānāṃ prākphalāptaye /
vidikṣu viniyoktavyaṃ yathoddiṣṭakrameṇa tu // Paus_43.58 //

trivitramakuṭhārāstrakaraṃ kāntāvapurdharam /
sarvadevamayaṃ viśvarūpaṃ tu parameśvaram // Paus_43.59 //

etāvad uktaniyamam ato 'nye ye 'khilāstu vai /
prādurbhāvāntarāścaiva prādurbhāvābjasaṃbhava // Paus_43.60 //

gurūṇāṃ saṃmatenaiṣa yoktavyaṃ nānyayājakaiḥ /
sadevāṃ hi kuṭīṃ ramyām āpādyābhimatāṃ tataḥ // Paus_43.61 //

dvārāgre maṇḍapābhāsaṃ sopānapadavīyutam /
vedīvibhūṣitaṃ kuryāt sthitam ārādhanāśrayam // Paus_43.62 //

bhogānāṃ sthitaye 'nyeṣāṃ vātavṛṣṭikṣamaṃ śubham /
prāsādāṅghripratiṣṭhārtham āpādyābjaja vai tataḥ // Paus_43.63 //

pañcānāṃ vā navānāṃ ca ekasmin vā ghaṭodake /
sarvaratnamayopete nyastaṃ yatparameśvaram // Paus_43.64 //

āṅgaṃ salāñchanaṃ māntraṃ parivārasamanvitam /
svaśaktikhacitaṃ caiva pratyahaṃ pūjayecca tam // Paus_43.65 //

mantrabimbapratiṣṭhārthaṃ kālavighnopaśāntaye /
anyathā jāyate vighnam anivāryaṃ mahāmate // Paus_43.66 //

gacchanti sannidhiṃ mantrā nityaṃ traikālyam arcanāt /
yacchantyanarcanācchokaṃ rodhitaṃ yatra yatra ca // Paus_43.67 //

padāni prāṅkaṇe caiva devānāṃ viniveśane /
uktāni padmasaṃbhūta idānīm avadhāraya // Paus_43.68 //

madhyadeśe tu tadbhūmeḥ prāsāde 'bhimate tate /
sanniveśavaśenaiva nānāsaṃjñāvasaṃsthitaḥ // Paus_43.69 //

pīṭhabrahmavaśāsthānasta (mbha) mba ? sya ? caturātmanaḥ /
caturdigvīkṣamāṇasya yānusandhānalakṣaṇā // Paus_43.70 //

boddhavyaṃ sā pratiṣṭhā ca digvyūhaparipūrakī /
dhṛtiśaktisvarūpeṇa amūrtenātyayātmanā // Paus_43.71 //

sthitaye prakriyārthaṃ ca brahmapāṣāṇatāmratā /
sarvaṃ brahmaśilāniṣṭham ākṣiteḥ kamalodbhava // Paus_43.72 //

vyāptamāmūlataścaiva tenāmūrtena vai punaḥ /
dravyamūrtim amūrtāṃ ca gṛhītastamba ? lakṣaṇam // Paus_43.73 //

ekasyācyutabījasya bhinneṣu prativastuṣu /
saṃsthitā sthitir acchinnā sā pratiṣṭhita eva hi // Paus_43.74 //

bhinnānāṃ vyūhamūrtīnāṃ kevalā (dya) khilasya ca /
prādurbhāvasamūhasya vdyādikasya tu yad dvija // Paus_43.75 //

ekasmin viśvapīṭhe tu sthitirekasya cecchayā /
pratiṣṭhākhyaṃ viśeṣaṃ tat sthāpanaṃ samudāhṛtam // Paus_43.76 //

cicchaktim anuviddhaṃ ca avyaktaṃ tattvasaṃgraham /
dravyamūrtau calākhye ca nītam ekātmanā dhiyā // Paus_43.77 //

bimbasaṃskārakāle tu adhivāsābhidhe dvija /
acalatvena sanmantraṃ calabhāvanayā punaḥ // Paus_43.78 //

sāṅgaṃ salāñchanaṃ caiva kṛtvā abhimataṃ tu vai /
ārādhanārthaṃ hṛdayanyastaṃ taddhṛdaye punaḥ // Paus_43.79 //

samāharet kṛtārthatvānnityaṃ kālāntareṇa vā /
sadākhyam aparaṃ tattva .................... // Paus_43.80 //

nānāsaṃjñaṃ tathā nānāpramāṇaṃ tadvadeva hi /
racanābhistathā nānāvividhābhistu rañjitam // Paus_43.81 //

bahvībhirbhūmikābhistu citritābhir alaṃkṛtam /
āpādabhūmeraṇḍāntam anurūpaṃ ca yattrayam // Paus_43.82 //

uttarottarataḥ kuryād bhūrbhuvasvādikotthitaiḥ /
sthāvarair jaṃgamaiḥ siddhair vividhair mañjarīgaṇaiḥ // Paus_43.83 //

nagaindrair nāgarājaistu suśubhair nalinīvanaiḥ /
murajaśṛṅkhalābaddhair divyair nānālatāgṛhaiḥ // Paus_43.84 //

purujādyair jalodbhūtaiḥ prāṇijālaistathaiva hi /
vanajair nagajaiścānyair mṛgarāṅgaṇapūrvakaiḥ // Paus_43.85 //

vāraṇāḥ śabarāścaiva haṃsapadmasamāśritaiḥ /
śaṅkhasvastikakahlārapūrvair anyaistu vārijaiḥ // Paus_43.86 //

nandikaiḥ kesarai ramyaiḥ śatapatravad utthitaiḥ /
sakiṅkiṇīkaiścamarairātapatrair dhvajādikaiḥ // Paus_43.87 //

bhūmigābhūmigaiḥ sarvaiḥ samudraiḥ saritānvitaiḥ /
navopakaraṇair devaiścandrārkajvalanādikaiḥ // Paus_43.88 //

prādurbhāvāntarair dvivyaiḥ prādurbhāvasamanvitaiḥ /
dvīpair dvīpāntaropetaiḥ pātālaistajja ? nānvitaiḥ // Paus_43.89 //

maharjanastapaḥsatyalokanāthair mahāprabhaiḥ /
dhyānamaunaparair brahman vahnidevayutair dvijaiḥ // Paus_43.90 //

ityevam ādikaiścānyair jaṅghāstambhavatīḥ śubhāḥ /
bhūṣayet kamalodbhūta sarvadiṅnāsikaiḥ saha // Paus_43.91 //

garbhagṛhāmbaramadhyāt kuryāccakrāmbujāṅkitam /
pitāmahādyair vibudhaiḥ siddhavidyādharaiḥ saha // Paus_43.92 //

puṣpajapamālādharaiḥ prahvaiścāmarair vyajanoddhataiḥ /
vanamālāgadāśaṅkhacakrapadmaśriyādikaiḥ // Paus_43.93 //

khageśavedavedāṅgair akṣasūtrakarāṅkitaiḥ /
āvāryāvarakatvena cakrapadmādbahiḥ sthitaiḥ // Paus_43.94 //

antarbhittigaṇaṃ sarvadevadaityādikairgaṇaiḥ /
nṛttagī (ta) paraiścānyair nāradādyairvibhūṣayet // Paus_43.95 //

praṇavena svanāmnā ca natiniṣṭhena tatra vai /
sannirodhya ca tanmantraṃ bhūlokaṃ pādamākṣiti // Paus_43.96 //

evaṃ prāsādapīṭhe tu bhuvarlokaṃ yathāsthitam /
jaṅghāyāṃ svargalokaṃ ca mahacchikharabhūmigam // Paus_43.97 //

stambhaṃ ca talapaṃ caiva caraṇaṃ jaṅghameva ca /
sthānaṃ sthūṇaṃ ca pādaṃ ca paryāyavacanāstvime // Paus_43.98 //

janarlokaṃ ca tad vedyāṃtastapaḥsaṃjñaṃ ? ca daṇḍakam /
satyasaṃjñaśca tallokaṃ tacchikhāyāṃ surālaye // Paus_43.99 //

bhāvayecca parāṃ vyāptimeva vai sāptalaukikīm /
bhuvanordhvamayīṃ vipra prāsāde 'bhimate tu vai // Paus_43.100 //

anuviddhaṃ pādapādyair anyaisvattāsvarūpakaiḥ /
parasparaṃ hi sarvatra vyāpakaiḥ paralakṣaṇaiḥ // Paus_43.101 //

bhūrlokāṃśaṃ vinā brahmaṃstathānyair ujjhitaṃ hi tat /
rajastamomahattvācca īṣat sattvaguṇāt tu vai // Paus_43.102 //

sattvaikaguṇarūpāṇām anyeṣām ata eva hi /
bhūrlokaṃ ca pṛthaksaṃsthaṃ padādyadhvagaṇasya ca // Paus_43.103 //

kūrmabrahmātmasaṃjñāyāṃ śikhāyāṃ ca padatrayam /
nyastavyaṃ jāgradādyaṃ yad ratnanyāse kṛte sati // Paus_43.104 //

turyabrahmapadopetaṃ mantrādhvapratimāsane /
tābhyāṃ taṃ pādato 'nyasya tattveyaṃ kamalodbhava // Paus_43.105 //

ānābhemūrdhaparyantaṃ kalādhvaṃ bhāvayet tataḥ /
tad brahmarandhrakamale mantrabrahmatalakṣitau // Paus_43.106 //

karṇikāyāṃ paraṃ brahma sāmānyaṃ śāśvataṃ vibhum /
dīkṣākāle yathoddiṣṭā mayā te 'dhvamayī sthitiḥ // Paus_43.107 //

prāsādānāṃ tu sā siddhiḥ śikhāntānāṃ mahāmate /
pratimānāṃ sapīṭhānāṃ sādhibhūtādilakṣaṇam // Paus_43.108 //

tatrādhyātmaṃ hi bhagavān mūrtaṃ śāntaṃ mama ācyutam /
sa eva hi virāḍātmā hyadhidaivatamavyayam // Paus_43.109 //

adhibhūtaṃ dvijāvyaktaṃ sarvatattvamayaṃ hi tat /
vidyākalādikaiścānyaiḥ parārthaira (khi) laiḥ saha // Paus_43.110 //

sabīje vilaye yadvat susūkṣmādyair vyavasthitaḥ /
tattvāḥ śabdādayaścaiva buddhiniṣṭhā mahāmate // Paus_43.111 //

tadvatprāsādadehe tu te devādhiṣṭhite smṛtāḥ /
sarvaśaktimaye vipra śuddhaṃ satsattvalakṣaṇaiḥ // Paus_43.112 //

yathopacād vihitaṃ mantraṃ sarveśvarād vibhoḥ /
sarvajñaṃ sarvagaṃ caiva sarvakartāram īśvaram // Paus_43.113 //

mantramūrtestathā viddhi upacārāt tu tadgṛham /
saṃskṛtasya tvato yatnāt sapīṭhasya yathāvidhi // Paus_43.114 //

devavat sthāpanaṃ tasya vihitaṃ sattvajasya ca /
sopānapadavī yuktā jagatī yā sulakṣaṇā // Paus_43.115 //

prāsādasya ca pīṭhaṃ tat parijñeyaṃ yadātmakam /
ekībhūtatvam āpannaṃ sudhālepaistu sāyasaiḥ // Paus_43.116 //

pakveṣṭakāsametaiśca sthiramṛccopalaistathā /
pramāṇalakṣaṇopetaṃ viśvavid racanānvitam // Paus_43.117 //

rañjitaṃ rāgajālena phalaṃ yacchati śāśvatam /
jīrṇatvācca kṛtaṃ bhūyaḥ svayaṃvyaktādibhirdvija // Paus_43.118 //

ākāreṣvācyutīyeṣu vividheṣvarciteṣu ca /
phalaṃ sahastraguṇitaṃ kartāpnoti mahāmate // Paus_43.119 //

toyāśayeśayā vṛkṣā kṣetraṃ puṣkaramādiyat /
paunaḥpunyena sadbhaktaiḥ kṛtaduṣkṛtaśāntaye // Paus_43.120 //

anādyajñānasaṃsargāt kālahrāsavaśād api /
naṣṭaṃ narendranāthā ye pālayantyarcanādikaiḥ // Paus_43.121 //

dehānte yānti te svargaṃ rājyadoṣair anāvṛtāḥ /
kālenetya punaḥ svargāt jñānam āsādya nirmalam // Paus_43.122 //

yena sāṃsārikaṃ duḥkhaṃ duḥsahaṃ nāśameti ca /
phalam etāvad uktaṃ hi devālayasamāpanāt // Paus_43.123 //

savittānāṃ ca bhaktānāṃ nṛpāṇām api padmaja /
sarvādhvabhāvanopetam āstāṃ tāvat surālayam // Paus_43.124 //

bhuvanādhvamayīṃ vyāptim āpādayati kevalāt /
anugrahecchayācāryo bhaktānāṃ saṃpradarśayet // Paus_43.125 //

lakṣmyā lakṣaṇayuktasya sthapateraśaṭhasya ca /
prāguktaṃ labhate kartā susaṃpūrṇaphalaṃ dvija // Paus_43.126 //

prāsādānāmamantraṃ tu svayaṃ śilpikarāt tu vai /
yatphalaṃ labhate kartā hemakṣmānnādikaṃ hi tat // Paus_43.127 //

phalaṃ sarvasvadānād vā labhate vidhipūrvakāt /
mṛdā dārviṣṭakādyaistu svalpaṃ vā madhyamaṃ mahat // Paus_43.128 //

pramāṇalakṣaṇopetaṃ surākīrṇaṃ surālayam /
yathoditair guṇair yuktaṃ grāmyaṃ vā kuṭisaṃjñitam // Paus_43.129 //

digvidiksāntarād bāhyād yuktaṃ prasthāpitaiḥ paraiḥ /
vibhavavyūhasaṃjñaistu prādurbhāvāntarāstu vā // Paus_43.130 //

avanīcalanādyaistu doṣaiḥ saṃcālitaṃ yadi /
dīrghakālavaśenāpi snātānāṃ dhanakarmaṇām // Paus_43.131 //

kuryād yathāvad uddhāraṃ gurūṇāṃ saṃmatena tu /
rājā vā tad amātyo 'nyaḥ sadbhaktaśca nṛpājñanayā // Paus_43.132 //

vratārcanādikāryāṇāṃ labdhvānujñāṃ parāṃ vibhoḥ /
anantaśayane dārbhe uttānasthaṃ smared vibhum // Paus_43.133 //

dvādaśākṣaramantreṇa svargeśaṃ bhagavān hariḥ /
ayutaṃ tvayutārdhaṃ ca śatam ardhādhikaṃ tu vā // Paus_43.134 //

athānukūle nakṣatre nṛpasya nagarasya ca /
śāntyarthaṃ jīvabhūtaṃ yanmantreśaguṇamūrtibhṛt // Paus_43.135 //

traiguṇyaṃ yacchate hastam arcayitvā yathāvidhi /
tarpayitvā ca dehānte samidbhirbahubhiḥ kramāt // Paus_43.136 //

bhuvanādhvamayaṃ śaktirvyaktisaṅghaṃ yathoditam /
tathā varṇādhvapadasaṅghaṃ sattābhūtaṃ hi pañcakam // Paus_43.137 //

tarpayitvārcayitvā ca sādhibhūtādhikaṃ tu vai /
bhūtaśaktigaṇaṃ tadvat susūkṣmam aparaṃ hi yat // Paus_43.138 //

devapīṭhālayaṃ vipra ruddhaṃ kuryād yathākramam /
udayārkasamaṃ jñātvā saṃjñāmantrapadaiḥ svakaiḥ // Paus_43.139 //

praṇavādyair namo 'ntaiśca vyaktisthaṃ punareva hi /
prātimaṃ rakṣa bhagavan mantravṛndaṃ hi cādhvajam // Paus_43.140 //

udumbarārdhamānasthaṃ digvidigbhūmikaṃ hi yat /
buddhidharmasthitair darbhair vyāptāmā baimbalakṣaṇe // Paus_43.141 //

samyak tadaparijñānād anusandhānam ācaret /
tad utthāpanakāle tu kṛtanyāsastu sāṃpratam // Paus_43.142 //

upoddharaṇaliṅgaiśca sāṣṭāṅgair vedikaistathā /
ekaikam ātmasākṛtvā pūrakeṇārkabimbavat // Paus_43.143 //

susaṃmate 'rcite kuṃbhe hemādyair mūrtike tu vā /
nirodhyodakasaṃpūrṇe pūjayet pratyahaṃ tataḥ // Paus_43.144 //

saṃpannotpattaye samyagavatārya yathoddhṛtāt /
saṃskṛtasya pratiṣṭhānam ācartavyaṃ hi vai punaḥ // Paus_43.145 //

nṛpendrarāṣṭrasthānānāṃ godvijānāṃ ca vṛddhaye /
yatpadaprāptaye śaśvat sakhilasyākhilasya ca // Paus_43.146 //

prāsādapratimānāṃ ca evam utthāpanaṃ dvija /
gobhūhemādikānāṃ ca rāṣṭrasya sanṛpasya ca // Paus_43.147 //

jāyate śubhaśāntyartham ihaloke paratra ca /
ato 'nyathā mahān doṣo bhaved vai padmasaṃbhava // Paus_43.148 //

prāsādagrāhikānāṃ ca bahiścābhyantare tu vā /
bimbānāṃ cālyamānānāṃ mantrair aṣṭākṣarādikaiḥ // Paus_43.149 //

prāgvannyastasvamantrāṇāṃ samāharaṇam ācaret /
maṇinā sūryakāntena ādityād analaṃ yathā // Paus_43.150 //

samāhṛteṣu mantreṣu cālyamāneṣu pauṣkara /
bhaṅge karmavaśājjāte pratimāsu pramādataḥ // Paus_43.151 //

prāktanenaiva pāpena prāyaścittaṃ caret tadā /
cittaprasādajanakaṃ kīrtiśarmakaraṃ tu vai // Paus_43.152 //

tatraikarātrapūrvaṃ tu trirātraṃ ṣaḍahantu vai /
vrataṃ dvādaśarātraṃ ca svaśaktyā tu samācaret // Paus_43.153 //

snānādihavanāntena karmaṇāvahitena (tu) ca /
tilāni sahiraṇyāni dānaṃ sarajatāni ca // Paus_43.154 //

śāntipūrvaṃ dvijendrāṇāṃ sājyakṣīrodanādikam /
bhojanaṃ tu yathāśakti bahūnāṃ vai mahāmate // Paus_43.155 //

sadānamevaṃ nirvartya vrataṃ vai deśikādijam /
vased āśritya vai kṣetraṃ prasiddhaṃ siddhasevitam // Paus_43.156 //

suprasiddhaṃ tu vā tīrtham ekāhaṃ vā dinatrayam /
āvartayan mahāmantramasakṛd dvādaśākṣaram // Paus_43.157 //

kālaṃ muhūrtasaṃjñaṃ yat pratisandhyātrayaṃ tu vai /
pūrṇam āyatane kuryād divye vā siddhasaṃjñake // Paus_43.158 //

sati vai bhaktisāmye tu prāyaścittam idaṃ smṛtam /
sāmānyaṃ sarvavarṇānāṃ manasaḥ prakaṭe tu vai // Paus_43.159 //

uttarottaram ādhikyaṃ japakarmaṇi vai smṛtam /
śūdraviṭkṣatraviprāṇāṃ bhaktānāṃ nānyayājinām // Paus_43.160 //

uktaṃ hyetat prakāśe tu atha yāvatprasannatām /
tāvatkālaṃ japenmantraṃ bhakṣayet pāvanaṃ matam // Paus_43.161 //

yāvatprasādam āyāti svabuddhir manasā saha /
aprakāśe dviṣaṭkārṇaṃ mantram aṣṭākṣaraṃ hi yat // Paus_43.162 //

ṣaḍakṣaraṃ dvijaśreṣṭha kramāt sandhyātrayaṃ tu vai /
snānaṃ yathoditaṃ kuryājjaped antarjale sthitaḥ // Paus_43.163 //

trimantrasahitāṃ śaktyā snānakāle tvananyadhīḥ /
aṣṭārṇamuktasaṃkhyaṃ tu prātarmadhye dinakṣaye // Paus_43.164 //

deśakālaṃ tu vai kuryāt pratisnānaṃ tu vai sakṛt /
pañcāṅgam abhiṣekaṃ ca śeṣaṃ sandhyādvaye hitam // Paus_43.165 //

jaghanāntamadhaḥkāyaṃ saṃprakṣālyāmṛtāmbhasā /
adhovāsaḥ parityajya śubham ādāya cāmbaram // Paus_43.166 //

dinatrayaṃ ca ṣaḍahamaṣṭāho dvādaśāhvikam /
śūdrādīnāṃ dvijāntānāṃ hitaṃ cottaratottaram // Paus_43.167 //

kramam etanmahābuddhe manasaḥ śuddhikāraṇam /
phalenānugataṃ bhūyo vidhyantaram athocyate // Paus_43.168 //

saṃkṣiptaṃ sarvasāmānyaṃ yathābhimatabhūmikam /
caturhastadviṣaṭkāntaṃ kṣetraṃ kṣetra .......kam // Paus_43.169 //

uttarottarapūrvābhyāṃ nyūnaṃ nyūnatarāvadhi /
bhāgaistridaśaparyantair bhaktaiḥ pañcaśatādikaiḥ // Paus_43.170 //

bhittayoṃ'śadvayenaiva pañcāṅgād antaraṃ tu hi /
garbhaṃ sārdhatrayenāto bhittayor'dhadvayena ca // Paus_43.171 //

viddhi ṣaṭkaramānasya bhūbhāgasya ca kalpanā /
aṣṭamāṃśojjhitair bhāgair garbhaṃ saptapadaṃ tu vai // Paus_43.172 //

parijñeyaṃ caturbhirvai tacchiṣṭair bhittayoṃ'śakaiḥ /
caturbhir aṣṭabhāgaistu sārdhair aṣṭakarāgraham // Paus_43.173 //

bhāgatrayena sārdhena bhittivyūhaṃ samāpayet /
sāṅgaṃ pañcakaraṃ garbhakṣetraṃ navapadāt tu vai // Paus_43.174 //

śeṣeṇa karasaṅghena bhittayaḥ parikīrtitāḥ /
ṣaṭkaraṃ daśahastasya garbhakṣetrasya vistṛtam // Paus_43.175 //

karadvidvitayenaiva bhittisaṅghaṃ vidhīyate /
ekādaśakarakṣetrāt garbhaṃ sārdhaṃ ca ṣaṭkaram // Paus_43.176 //

sārdhaṃ catuḥkaraṃ caiva bhittimānam udāhṛtam /
kṣetradvādaśabhāgāt tu pādonaṃ samasaptakam // Paus_43.177 //

devālayaṃ parijñeyaṃ pādonaikaṃ catuṣkaraiḥ /
vidheyā bhittayaścaiva vibhajyaivaṃ tameva hi // Paus_43.178 //

kṛtvā trayodaśāṃśaistu phaladībhittayoṃ'śakaiḥ /
navāṃśe vabhabhiḥ pūrṇe vidheyaṃ bhagavad gṛham // Paus_43.179 //

śubhāpacaya siddhim āpādya vdyaṅgulenāṅgulena vā /
eṣāṃ prasādagarbhāṃśabhittibhyāṃ pātayenmanaḥ // Paus_43.180 //

mānādhikaṃ vinikṣepya kṣetrāṇāṃ ca nipātayet /
paramāṇusamaṃ mānaṃ kiṃ punaścāṅgulādikam // Paus_43.181 //

matā vṛddhikarī nṝṇāṃ vṛddhipātam aśobhanam /
samānīyaṃ hi yatnena mahatā tacca pauṣkara // Paus_43.182 //

racanābhirūpetaṃ ca vihitaṃ ca caturmukham /
cāturātmyavyapekṣāyāmekadvāra.......thā // Paus_43.183 //

yathābhimatadigvaktraṃ nānāsiddhiphalāptaye /
cirāyuṣārthī prāgvaktraṃ yaśor'thī dakṣiṇāmukham // Paus_43.184 //

kuryāt pratyaṅmukhaṃ caiva vṛttyarthaṃ ca svatantrake /
udaṅmukhaṃ ca prāsādaṃ dhanadhānyaṃ prayacchati // Paus_43.185 //

etāvat uktaṃ hi phalamaihalaukikam uttamam /
nānābhogasamopetaṃ sarvāsāṃ viddhi pauṣkara // Paus_43.186 //

svakṣetre vitate ramye svatantraṃ svāṅkanakṣitau /
saha pūrvapratiṣṭhāyām athavāyatane hareḥ // Paus_43.187 //

svāyambhuve vā siddhākhye mukhyakalpam idaṃ smṛtam /
anukalpamato 'nyatra boddhavyaṃ vibudhāṅkaṇe // Paus_43.188 //

prākprāsādadhvajacchāyāviniyukte tate pade /
iṣṭakāṃ ca sudhācūrṇaṃ doṣaiśca pariśodhite // Paus_43.189 //

tadantare pratiṣṭhāpya homādyuktaṃ hi sonnatam /
prāsādadvāramānaistu sapīṭhaṃ viśvam ācyutam // Paus_43.190 //

saṃpūrṇaṃ lakṣaṇaiḥ sarvairārṇavāntarakīrtaye /
ṣyātītasya vaṃśasya svakasyoddharaṇāya ca // Paus_43.191 //

yadaivaitatkṛtā buddhiḥ pratiṣṭhāṃ pādayāmyaham /
tatkṣaṇād eva tatkīrtiḥ pratiṣṭhāṃ labhate 'cyutām // Paus_43.192 //

bhūlokādyakhilānāṃ ca sthānānām api kiṃ punaḥ /
vibhavena jagadyoneḥ pratiṣṭhāṃ yaḥ samācaret // Paus_43.193 //

pitrāsū (dī?) nāṃ gatāsūnām anyeṣāṃ vā karoti yaḥ /
vaiṣṇavaṃ ca pratiṣṭhānaṃ svaśaktyā vibhavena vā // Paus_43.194 //

acirādeva te yānti śaśvadevāntakāspadam /
vaiṣṇavaṃ ca paraṃ sthānaṃ tataḥ kālāntareṇa tu // Paus_43.195 //

kṣityaṃśaṃ śubham āsādya kulaśīlādikaiḥ saha /
ācaranti śubhaṃ yena prāpnuvanti punarbhavam // Paus_43.196 //

kṛpayā.......nantu pratiṣṭhāṃ yaḥ samācaret /
jātīnāmathavānyeṣāṃ tadutthaṃ ca phalaṃ....... // Paus_43.197 //

praviśanti ca mantreśāḥ praṇavadhvanisādhitāḥ /
karṣayanti vibhūtiṃ svāṃ kiñcitkālāntareṇa tu // Paus_43.198 //

kṛtā vai dhvastadoṣāśca nirvighnam amalāṃ punaḥ /
niveśitāḥ susiddhādyaistīrthaiḥ kṣetrāvaneṣu ca // Paus_43.199 //

nivārayanti ye mohād vibhavavyūhamūrtiṣu /
saṃsthānamānam ākāraṃ na doṣaṃ kālāntarotthitam // Paus_43.200 //

smartavyā vāsudevādyā dvibhedāḥ pārameśvarāḥ /
catvāraścāniruddhāntāścaturvyūhavyavasthayā // Paus_43.201 //

evamanye va rāhādyāścaturvyūhena vai saha /
tathaiva keśavādyā ye anyenānyatareṇa vā // Paus_43.202 //

mandamandatarād bhāvavaśād amarapūjita /
evaṃ yad adhikāreṇa kuryād ārādhanaṃ hi yaḥ // Paus_43.203 //

bhogair yathoditaiḥ śuddhaiḥ kriyābhirvividhaistataḥ /
niṣpattau tu kriyāṅgānāṃ hṛdāstrārghyaṃ samantrarāṭ // Paus_43.204 //

nānarcitaṃ vibhorbhogaṃ kalpitaṃ vinivedya ca /
praṇavādyantagenaiva ..................... // Paus_43.205 //