Parāśaradharmasaṃhitā (= Parāśarasmṛti)

Contents of ParS

Header

This file is an html transformation of sa_parAzarasmRti-AcAra-prAyazcitta.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Muneo Tokunaga

Contribution: Muneo Tokunaga

Date of this version: 2020-01-21

Sources:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

Completely revised GRETIL version (2002)

Based on BSS 47, BSS 48, BSS 59, BSS 64, partly compared with BI 298.

NOT INCLUDED IN THE PRESENT E-TEXT: Vols. III,1 (BSS 67) and III,2 (BSS 74): Vyavaharakanda [NO MULA TEXT!].


Text

ācārakāṇḍam

cāturvarṇyācāram
IslampurkarI-1, p. 37

athāto himaśailāgre devadāruvanālaye /
vyāsam ekāgram āsīnam apṛcchann ṛṣayaḥ purā // ParS_1.1

atha ato hima-śaila-agre deva-dāru-vana-ālaye / vyāsam eka-agram āsīnam apṛcchann ṛṣayaḥ purā //

mānuṣāṇāṃ hitaṃ dharmaṃ vartamāne kalau yuge /
śaucācāraṃ yathāvac ca vada satyavatīsuta // ParS_1.2

mānuṣāṇāṃ hitaṃ dharmaṃ vartamāne kalau yuge / śauca-ācāraṃ yathāvac ca vada satyavatī-suta //

IslampurkarI-1, p. 65

tac chrutvā ṛṣivākyaṃ tu saśiṣyo 'gnyarkasaṃnibhaḥ /
pratyuvāca mahātejāḥ śrutismṛtiviśāradaḥ // ParS_1.3

tac chrutvā ṛṣi-vākyaṃ tu saśiṣyo 'gny-arka-saṃnibhaḥ / pratyuvāca mahā-tejāḥ śruti-smṛti-viśāradaḥ //

na cāhaṃ sarvatattvajñaḥ kathaṃ dharmaṃ vadāmy ahaṃ /
asmatpitaiva praṣṭavya iti vyāsaḥ suto 'bravīt // ParS_1.4

na ca ahaṃ sarva-tattvajñaḥ kathaṃ dharmaṃ vadāmy ahaṃ / asmat-pita aiva praṣṭavya iti vyāsaḥ suto 'bravīt //

IslampurkarI-1, p. 68

tatas ta ṛṣayaḥ sarve dharmatattvārthakāṅkṣiṇaḥ /
ṛṣiṃ vyāsaṃ puraskṛtya gatā badarikāśramam // ParS_1.5

tatas ta ṛṣayaḥ sarve dharma-tattva-artha-kāṅkṣiṇaḥ / ṛṣiṃ vyāsaṃ puras-kṛtya gatā badarikā-āśramam //

IslampurkarI-1, p. 70

nānāpuṣpalatākīrṇaṃ phalavṛṣkair alaṃkṛtam /
nadīprasravaṇopetaṃ puṇyatīrthopaśobhitaṃ // ParS_1.6

nānā-puṣpa-latā-ākīrṇaṃ phala-vṛṣkair alaṃ-kṛtam / nadī-prasravaṇa-upetaṃ puṇya-tīrtha-upaśobhitaṃ //

mṛgapakṣininādāḍhyaṃ devatāyatanāvṛtam /
yakṣagandharvasiddhaiś ca nṛtyagītair alaṃkṛtam // ParS_1.7

mṛga-pakṣi-nināda-āḍhyaṃ devatā-āyatana-āvṛtam / yakṣa-gandharva-siddhaiś ca nṛtya-gītair alaṃ-kṛtam //

IslampurkarI-1, p. 73

tasminn ṛṣisabhāmadhye śaktiputraṃ parāśaram /
sukhāsīnaṃ mahātejā munimukhyagaṇāvṛtam // ParS_1.8

tasminn ṛṣi-sabhā-madhye śakti-putraṃ parāśaram / sukha-āsīnaṃ mahā-tejā muni-mukhya-gaṇa-āvṛtam //

kṛtāñjalipuṭo bhūtvā vyāsas tu ṛṣibhiḥ saha /
pradakṣiṇābhivādaiś ca stutibhiḥ samapūjayat // ParS_1.9

kṛta-añjali-puṭo bhūtvā vyāsas tu ṛṣibhiḥ saha / pradakṣiṇa-abhivādaiś ca stutibhiḥ samapūjayat //

IslampurkarI-1, p. 75

tataḥ saṃtuṣṭahṛdayaḥ parāśaramahāmuniḥ /
āha susvāgataṃ brūhīty āsīno munipuṅgavaḥ // ParS_1.10

tataḥ saṃtuṣṭa-hṛdayaḥ parāśara-mahā-muniḥ / āha susvāgataṃ brūhi ity āsīno muni-puṅgavaḥ //

IslampurkarI-1, p. 77

kuśalaṃ samyag ity uktvā vyāsaḥ pṛcchaty anantaram /
yadi jānāsi bhaktiṃ me snehād vā bhaktavatsala // ParS_1.11

kuśalaṃ samyag ity uktvā vyāsaḥ pṛcchaty anantaram / yadi jānāsi bhaktiṃ me snehād vā bhakta-vatsala //

IslampurkarI-1, p. 78

dharmaṃ kathaya me tāta anugrāhyo hy ahaṃ tava /
śrutā me mānavā dharmā vāsiṣṭhā kāśyapās tathā // ParS_1.12

dharmaṃ kathaya me tāta anugrāhyo hy ahaṃ tava / śrutā me mānavā dharmā vāsiṣṭhā kāśyapās tathā //

gargeyā gautamīyāś ca tathā cośanasā smṛtāḥ /
atrer viṣṇoś ca saṃvartād dakṣād aṅgirasas tathā // ParS_1.13

gargeyā gautamīyāś ca tathā ca uśanasā smṛtāḥ / atrer viṣṇoś ca saṃvartād dakṣād aṅgirasas tathā //

śātātapāc ca hārītād yājñavalkyāt tathaiva ca /
āpastambakṛtā dharmā śaṅkhasya likhitasya ca // ParS_1.14

śātātapāc ca hārītād yājñavalkyāt tatha eva ca / āpastamba-kṛtā dharmā śaṅkhasya likhitasya ca //

IslampurkarI-1, p. 79

kātyāyanakṛtāś caiva tathā prācetasān muneḥ /
śrutā hy ete bhavatproktāḥ śrutyarthā me na vismṛtāḥ // ParS_1.15

kātyāyana-kṛtāś ca eva tathā prācetasān muneḥ / śrutā hy ete bhavat-proktāḥ śruty-arthā me na vismṛtāḥ //

IslampurkarI-1, p. 80

asmin manvantare dharmāḥ kṛtatretādike yuge /
sarve dharmāḥ kṛte jātāḥ sarve naṣṭāḥ kalau yuge // ParS_1.16

asmin manv-antare dharmāḥ kṛta-tretā-ādike yuge / sarve dharmāḥ kṛte jātāḥ sarve naṣṭāḥ kalau yuge //

IslampurkarI-1, p. 87

cāturvarṇyasamācāraṃ kiṃcit sādhāraṇaṃ vada /
caturṇām api varṇānāṃ kartavyaṃ dharmakovidaiḥ // ParS_1.17

cātur-varṇya-samācāraṃ kiṃcit sādhāraṇaṃ vada / caturṇām api varṇānāṃ kartavyaṃ dharma-kovidaiḥ //

IslampurkarI-1, p. 92

brūhi dharmasvarūpajña sūkṣmaṃ sthūlaṃ ca vistarāt /
vyāsavākyāvasāne tu munimukhyaḥ parāśaraḥ // ParS_1.18

brūhi dharma-svarūpajña sūkṣmaṃ sthūlaṃ ca vistarāt / vyāsa-vākya-avasāne tu muni-mukhyaḥ parāśaraḥ //

IslampurkarI-1, p. 93

dharmasya nirṇayaṃ prāha sūkṣmaṃ sthūlaṃ ca vistarāt /
śṛṇu putra pravakṣyāmi śṛṇvantu munayas tathā // ParS_1.19

dharmasya nirṇayaṃ prāha sūkṣmaṃ sthūlaṃ ca vistarāt / śṛṇu putra pravakṣyāmi śṛṇvantu munayas tathā //

kalpe kalpe kṣayotpattyā brahmaviṣṇumaheśvarāḥ /
śrutismṛtisadācāranirṇetāraś ca sarvadā // ParS_1.20

kalpe kalpe kṣaya-utpattyā brahma-viṣṇu-mahā-īśvarāḥ / śruti-smṛti-sad-ācāranirṇetāraś ca sarvadā //

IslampurkarI-1, p. 112

na kaścid vedakartā ca vedaṃ smṛtvā caturmukhaḥ /
tathaiva dharmān smarati manuḥ kalpāntare 'ntare // ParS_1.21

na kaścid veda-kartā ca vedaṃ smṛtvā catur-mukhaḥ / tatha aiva dharmān smarati manuḥ kalpa-antare 'ntare //

IslampurkarI-1, p. 117

anye kṛtayuge dharmās tretāyāṃ dvāpare yuge /
anye kaliyuge nṝṇāṃ yugarūpānusārataḥ // ParS_1.22

anye kṛta-yuge dharmās tretāyāṃ dvāpare yuge / anye kali-yuge nṝṇāṃ yuga-rūpa-anusārataḥ //

IslampurkarI-1, p. 119

tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate /
dvāpare yajñam evāhuḥ dānam eva kalau yuge // ParS_1.23

tapaḥ paraṃ kṛta-yuge tretāyāṃ jñānam ucyate / dvāpare yajñam evā ahuḥ dānam eva kalau yuge //

IslampurkarI-1, p. 122

kṛte tu mānavā dharmās tretāyāṃ gautamāḥ smṛtāḥ /
dvāpare śāṅkhalikhitāḥ kalau pārāśarāḥ smṛtāḥ // ParS_1.24

kṛte tu mānavā dharmās tretāyāṃ gautamāḥ smṛtāḥ / dvāpare śāṅkha-likhitāḥ kalau pārāśarāḥ smṛtāḥ //

tyajed deśaṃ kṛtayuge tretāyāṃ grāmam utsṛjet /
dvāpare kulam ekaṃ tu kartāraṃ tu kalau yuge // ParS_1.25

tyajed deśaṃ kṛta-yuge tretāyāṃ grāmam utsṛjet / dvāpare kulam ekaṃ tu kartāraṃ tu kalau yuge //

IslampurkarI-1, p. 123

kṛte saṃbhāṣaṇād eva tretāyāṃ sparśanena ca /
dvāpare tv annam ādāya kalau patati karmaṇā // ParS_1.26

kṛte saṃbhāṣaṇād eva tretāyāṃ sparśanena ca / dvāpare tv annam ādāya kalau patati karmaṇā //

kṛte tātkālikaḥ śāpas tretāyāṃ daśabhir dinaiḥ /
dvāpare caikamāsena kalau saṃvatsareṇa tu // ParS_1.27

kṛte tāt-kālikaḥ śāpas tretāyāṃ daśabhir dinaiḥ / dvāpare ca eka-māsena kalau saṃvatsareṇa tu //

abhigamya kṛte dānaṃ tretāsv āhūya dīyate /
dvāpare yācamānāya sevayā dīyate kalau // ParS_1.28

abhigamya kṛte dānaṃ tretāsv āhūya dīyate / dvāpare yācamānāya sevayā dīyate kalau //

IslampurkarI-1, p. 124

abhigamyottamaṃ dānam āhūyaiva tu madhyamam /
adhamaṃ yācamānāya sevādānaṃ tu niṣphalam // ParS_1.29

abhigamya uttamaṃ dānam āhūya eva tu madhyamam / adhamaṃ yācamānāya sevā-dānaṃ tu niṣphalam //

jito dharmo hy adharmeṇa satyaṃ caivānṛtena ca /
jitāś coraiś ca rājānaḥ strībhiś ca puruṣāḥ kalau // ParS_1.30

jito dharmo hy adharmeṇa satyaṃ caiva-anṛtena ca / jitāś coraiś ca rājānaḥ strībhiś ca puruṣāḥ kalau //

IslampurkarI-1, p. 125

sīdanti cāgnihotrāṇi gurupūjā praṇaśyati /
kumāryaś ca prasūyante asmin kaliyuge sadā // ParS_1.31

sīdanti ca agni-hotrāṇi guru-pūjā praṇaśyati / kumāryaś ca prasūyante asmin kali-yuge sadā //

IslampurkarI-1, p. 126

kṛte tv asthigatāḥ prāṇās tretāyāṃ māṃsam āśritāḥ /
dvāpare rudhiraṃ caiva kalau tv annādiṣu sthitāḥ // ParS_1.32

kṛte tv asthi-gatāḥ prāṇās tretāyāṃ māṃsam āśritāḥ / dvāpare rudhiraṃ ca eva kalau tv anna-ādiṣu sthitāḥ //

IslampurkarI-1, p. 128

yuge yuge ca ye dharmās tatra tatra ca ye dvijāḥ /
teṣāṃ nindā na kartavyā yugarūpā hi te dvijāḥ // ParS_1.33

yuge yuge ca ye dharmās tatra tatra ca ye dvijāḥ / teṣāṃ nindā na kartavyā yuga-rūpā hi te dvijāḥ //

IslampurkarI-1, p. 131

yuge yuge tu sāmarthyaṃ śeṣaṃ munivibhāṣitam /
parāśareṇa cāpy uktaṃ prāyaścittaṃ vidhīyate // ParS_1.34

yuge yuge tu sāmarthyaṃ śeṣaṃ muni-vibhāṣitam / parāśareṇa ca apy uktaṃ prāyaś-cittaṃ vidhīyate //

IslampurkarI-1, p. 140

aham adyaiva tat sarvam anusmṛtya bravīmi vaḥ /
cāturvarṇyasamācāraṃ śṛṇvantu ṛṣipuṅgavāḥ // ParS_1.35

aham adya eva tat sarvam anusmṛtya bravīmi vaḥ / cāturvarṇya-samācāraṃ śṛṇvantu ṛṣi-puṅgavāḥ //

IslampurkarI-1, p. 141

parāśaramataṃ puṇyaṃ pavitraṃ pāpanāśanam /
cintitaṃ brāhmaṇārthāya dharmasaṃsthāpanāya ca // ParS_1.36

parāśara-mataṃ puṇyaṃ pavitraṃ pāpa-nāśanam / cintitaṃ brāhmaṇa-arthāya dharma-saṃsthāpanāya ca //

IslampurkarI-1, p. 143

caturṇām api varṇānām ācāro dharmapālakaḥ /
ācārabhraṣṭadehānāṃ bhaved dharmaḥ parāṅmukhaḥ // ParS_1.37

caturṇām api varṇānām ācāro dharma-pālakaḥ / ācāra-bhraṣṭa-dehānāṃ bhaved dharmaḥ parāṅ-mukhaḥ //

IslampurkarI-1, p. 145

ṣaṭkarmābhirato nityaṃ devatātithipūjakaḥ /
hutaśeṣaṃ tu bhuñjāno brāhmaṇo nāvasīdati // ParS_1.38

ṣaṭ-karma-abhirato nityaṃ devatā-atithi-pūjakaḥ / huta-śeṣaṃ tu bhuñjāno brāhmaṇo na avasīdati //

IslampurkarI-1, p. 218

saṃdhyāsnānaṃ japo homo devatātithipūjanam /
ātithyaṃ vaiśvadevaṃ ca ṣaṭkarmāṇi dine dine // ParS_1.39

saṃdhyā-snānaṃ japo homo devatā-atithi-pūjanam / ātithyaṃ vaiśvadevaṃ ca ṣaṭ-karmāṇi dine dine //

IslampurkarI-1, p. 395

iṣṭo vā yadi vā dveṣyo mūrkhaḥ paṇḍita eva vā /
saṃprāpto vaiśvadevānte so 'tithiḥ svargasaṃgramaḥ // ParS_1.40

iṣṭo vā yadi vā dveṣyo mūrkhaḥ paṇḍita eva vā / saṃprāpto vaiśvadeva-ante so 'tithiḥ svarga-saṃgramaḥ //

IslampurkarI-1, p. 396

dūrādhvopagataṃ śrāntaṃ vaiśvadeva upasthitam /
atithiṃ taṃ vijānīyān nātithiḥ pūrvam āgataḥ // ParS_1.41

dūra-adhva-upagataṃ śrāntaṃ vaiśvadeva upasthitam / atithiṃ taṃ vijānīyān na atithiḥ pūrvam āgataḥ //

IslampurkarI-1, p. 398

naikagrāmīṇam atithiṃ saṃgṛhṇīta kadācana /
anityam āgato yasmāt tasmād atithir ucyate // ParS_1.42

naika-grāmīṇam atithiṃ saṃgṛhṇīta kadācana / anityam āgato yasmāt tasmād atithir ucyate //

IslampurkarI-1, p. 399

atithiṃ tatra saṃprāptaṃ pūjayet svāgatādinā /
arghyāsanapradānena pādaprakṣālanena ca // ParS_1.43

atithiṃ tatra saṃprāptaṃ pūjayet svāgata-ādinā / arghya-āsana-pradānena pāda-prakṣālanena ca //

IslampurkarI-1, p. 400

śraddhayā cānnadānena priyapraśnottareṇa ca /
gacchantaṃ cānuyānena prītim utpādayed gṛhī // ParS_1.44

śraddhayā ca anna-dānena priya-praśna-uttareṇa ca / gacchantaṃ ca anuyānena prītim utpādayed gṛhī //

IslampurkarI-1, p. 401

atithir yasya bhagnāśo gṛhāt pratinivartate /
pitaras tasya nāśnanti daśa varṣāṇi pañca ca // ParS_1.45

atithir yasya bhagna-āśo gṛhāt pratinivartate / pitaras tasya na aśnanti daśa varṣāṇi pañca ca //

IslampurkarI-1, p. 402

kāṣṭhabhārasahasreṇa ghṛtakumbhaśatena ca /
atithir yasya bhagnāśas tasya homo nirarthakaḥ // ParS_1.46

kāṣṭha-bhāra-sahasreṇa ghṛta-kumbha-śatena ca / atithir yasya bhagna-āśas tasya homo nirarthakaḥ //

IslampurkarI-1, p. 403

sukṣetre vāpayed bījaṃ supātre nikṣiped dhanam /
sukṣetre ca supātre ca hy uptaṃ dattaṃ na naśyati // ParS_1.47

sukṣetre vāpayed bījaṃ supātre nikṣiped dhanam / sukṣetre ca supātre ca hy uptaṃ dattaṃ na naśyati //

IslampurkarI-1, p. 404

na pṛcched gotracaraṇe na svādhyāyaṃ śrutaṃ tathā /
hṛdaye kalpayed devaṃ sarvadevamayo hi saḥ // ParS_1.48

na pṛcched gotra-caraṇe na svādhyāyaṃ śrutaṃ tathā / hṛdaye kalpayed devaṃ sarva-devamayo hi saḥ //

IslampurkarI-1, p. 406

apūrvaḥ suvratī vipro hy apūrvaś cātitihir yathā /
vedābhyāsarato nityaṃ tāv apūrvau dine dine // ParS_1.49

apūrvaḥ suvratī vipro hy apūrvaś ca atitihir yathā / veda-abhyāsa-rato nityaṃ tāv apūrvau dine dine //

IslampurkarI-1, p. 408

vaiśvadeve tu saṃprāpte bhikṣuke gṛham āgate /
uddhṛtya vaiśvadevārthaṃ bhikṣukaṃ tu visarjayet // ParS_1.50

vaiśvadeve tu saṃprāpte bhikṣuke gṛham āgate / uddhṛtya vaiśvadeva-arthaṃ bhikṣukaṃ tu visarjayet //

yatiś ca brahmacārī ca pakvānnasvāmināv ubhau /
tayor annam adattvā tu bhuktvā cāndrāyaṇaṃ caret // ParS_1.51

yatiś ca brahma-cārī ca pakva-anna-svāmināv ubhau / tayor annam adattvā tu bhuktvā cāndrāyaṇaṃ caret //

IslampurkarI-1, p. 409

dadyāc ca bhikṣātritayaṃ parivrāḍ brahmacāriṇām /
icchayā ca tato dadyād vibhave satyavāritam // ParS_1.52

dadyāc ca bhikṣā-tritayaṃ parivrāḍ brahma-cāriṇām / icchayā ca tato dadyād vibhave satya-vāritam //

yatihaste jalaṃ dadyād bhaikṣaṃ dadyāt punar jalam /
tad bhaikṣyaṃ meruṇā tulyaṃ taj jalaṃ sāgaropamam // ParS_1.53

yati-haste jalaṃ dadyād bhaikṣaṃ dadyāt punar jalam / tad bhaikṣyaṃ meruṇā tulyaṃ taj jalaṃ sāgara-upamam //

IslampurkarI-1, p. 410

yasya chatraṃ hayaś caiva kuñjarāroham ṛddhimat /
aindraṃ sthānam upāsīta tasmāt taṃ na vicārayet // ParS_1.54

yasya chatraṃ hayaś ca eva kuñjara-āroham ṛddhimat / aindraṃ sthānam upāsīta tasmāt taṃ na vicārayet //

IslampurkarI-1, p. 411

vaiśvadevakṛtaṃ pāpaṃ śakto bhikṣur vyapohitum /
na hi bhikṣukṛtān doṣān vaiśvadevo vyapohati // ParS_1.55

vaiśvadeva-kṛtaṃ pāpaṃ śakto bhikṣur vyapohitum / na hi bhikṣu-kṛtān doṣān vaiśvadevo vyapohati //

IslampurkarI-1, p. 412

akṛtvā vaiśvadevaṃ tu bhuñjate ye dvijādhamāḥ /
sarve te niṣphalā jñeyāḥ patanti narake 'śucau // ParS_1.56

akṛtvā vaiśvadevaṃ tu bhuñjate ye dvija-adhamāḥ / sarve te niṣphalā jñeyāḥ patanti narake 'śucau //

vaiśvadevavihīnā ye ātithyena bahiṣkṛtāḥ /
sarve te narakaṃ yānti kākayoniṃ vrajanti ca // ParS_1.57

vaiśvadeva-vihīnā ye ātithyena bahiṣkṛtāḥ / sarve te narakaṃ yānti kāka-yoniṃ vrajanti ca //

pāpo vā yadi caṇḍālo vipraghnaḥ pitṛghātakaḥ /
vaiśvadeve tu saṃprāptaḥ so 'tithiḥ svargasaṃkramaḥ // ParS_1.58

pāpo vā yadi caṇḍālo vipraghnaḥ pitṛ-ghātakaḥ / vaiśvadeve tu saṃprāptaḥ so 'tithiḥ svarga-saṃkramaḥ //

IslampurkarI-1, p. 413

yo veṣṭitaśirā bhuṅkte yo bhuṅkte dakṣiṇāmukhaḥ /
vāmapāde karaṃ nyasya tad vai rakṣāṃsi bhuñjate // ParS_1.59

yo veṣṭita-śirā bhuṅkte yo bhuṅkte dakṣiṇā-mukhaḥ / vāma-pāde karaṃ nyasya tad vai rakṣāṃsi bhuñjate //

IslampurkarI-1, p. 445

avratā hy anadhīyānā yatra bhaikṣacarā dvijāḥ /
taṃ grāmaṃ daṇḍayed rājā corabhaktaprado hi saḥ // ParS_1.60

avratā hy anadhīyānā yatra bhaikṣa-carā dvijāḥ / taṃ grāmaṃ daṇḍayed rājā cora-bhakta-prado hi saḥ //

kṣatriyo hi prajā rakṣañ śastrapāṇiḥ pradaṇḍavān /
nirjitya parasainyāni kṣitiṃ dharmeṇa pālayet // ParS_1.61

kṣatriyo hi prajā rakṣañ śastra-pāṇiḥ pradaṇḍavān / nirjitya para-sainyāni kṣitiṃ dharmeṇa pālayet //

puṣpaṃ puṣpaṃ vicinuyān mūlacchedaṃ na kārayet /
mālākāra ivārāme na yathāṅgārakārakaḥ // ParS_1.62

puṣpaṃ puṣpaṃ vicinuyān mūla-cchedaṃ na kārayet / mālā-kāra ivā arāme na yatha āṅgāra-kārakaḥ //

IslampurkarI-1, p. 476

lābhakarma tathā ratnaṃ gavāṃ ca paripālanam /
kṛṣikarma ca vāṇijyaṃ vaiśyavṛttir udāhṛtā // ParS_1.63

lābha-karma tathā ratnaṃ gavāṃ ca paripālanam / kṛṣi-karma ca vāṇijyaṃ vaiśya-vṛttir udāhṛtā //

IslampurkarI-1, p. 480

śūdrasya dvijaśuśrūṣā paramo dharma ucyate /
anyathā kurute kiṃcit tad bhavet tasya niṣphalam // ParS_1.64

śūdrasya dvija-śuśrūṣā paramo dharma ucyate / anyathā kurute kiṃcit tad bhavet tasya niṣphalam //

IslampurkarI-1, p. 484

lavaṇaṃ madhutailaṃ ca dadhitakraṃ ghṛtaṃ payaḥ /
na duṣyec chūdrajātīnāṃ kuryāt sarveṣu vikrayam // ParS_1.65

lavaṇaṃ madhu-tailaṃ ca dadhi-takraṃ ghṛtaṃ payaḥ / na duṣyec chūdra-jātīnāṃ kuryāt sarveṣu vikrayam //

IslampurkarI-1, p. 486

vikrīṇan madhyamāṃsāni hy abhakṣasya ca bhakṣaṇam /
kurvann agamyā gamanaṃ śūdraḥ patati tatkṣaṇāt // ParS_1.66

vikrīṇan madhya-māṃsāni hy abhakṣasya ca bhakṣaṇam / kurvann agamyā gamanaṃ śūdraḥ patati tat-kṣaṇāt //

kapilākṣīrapānena brāhmaṇīgamanena ca /
vedākṣaravicāreṇa śūdraś cāṇḍālatāṃ vrajet // ParS_1.67

kapilā-kṣīra-pānena brāhmaṇī-gamanena ca / veda-akṣara-vicāreṇa śūdraś cāṇḍālatāṃ vrajet //

IslampurkarI-2, p. 1

ataḥ paraṃ gṛhasthasya karmācāraṃ kalau yuge /
dharmaṃ sādhāraṇaṃ śaktyā cāturvarṇyāśramāgatam // ParS_2.1

ataḥ paraṃ gṛhasthasya karma-ācāraṃ kalau yuge / dharmaṃ sādhāraṇaṃ śaktyā cātur-varṇya-āśrama-āgatam //

IslampurkarI-2, p. 3

taṃ pravakṣyāmy ahaṃ pūrvaṃ parāśaravaco yathā /
ṣaṭkarmasahito vipraḥ kṛṣikarma ca kārayet // ParS_2.2

taṃ pravakṣyāmy ahaṃ pūrvaṃ parāśara-vaco yathā / ṣaṭ-karma-sahito vipraḥ kṛṣi-karma ca kārayet //

IslampurkarI-2, p. 6

kṣudhitaṃ tṛṣitaṃ śrāntaṃ balīvardaṃ na yojayet /
hīnāṅgaṃ vyādhitaṃ klībaṃ vṛṣaṃ vipro na vāhayet // ParS_2.3

kṣudhitaṃ tṛṣitaṃ śrāntaṃ balīvardaṃ na yojayet / hīna-aṅgaṃ vyādhitaṃ klībaṃ vṛṣaṃ vipro na vāhayet //

sthirāṅgaṃ nīrujaṃ tṛptaṃ sunardaṃ ṣaṇḍhavarjitam /
vāhayed divasasyārdhaṃ paścāt snānaṃ samācaret // ParS_2.4

sthira-aṅgaṃ nīrujaṃ tṛptaṃ sunardaṃ ṣaṇḍha-varjitam / vāhayed divasasya ardhaṃ paścāt snānaṃ samācaret //

IslampurkarI-2, p. 8

japyaṃ devārcanaṃ homaṃ svādhyāyaṃ caivam abhyaset /
ekadvitricatur viprān bhojayet snātakān dvijaḥ // ParS_2.5

japyaṃ deva-arcanaṃ homaṃ svādhyāyaṃ ca evam abhyaset / eka-dvi-tri-catur viprān bhojayet snātakān dvijaḥ //

IslampurkarI-2, p. 9

svayaṃkṛṣṭe tathā kṣetre dhānyaiś ca svayamarjitaiḥ /
nirvapet pañca yajñāṃś ca kratudīkṣāṃ ca kārayet // ParS_2.6

svayaṃ-kṛṣṭe tathā kṣetre dhānyaiś ca svayam-arjitaiḥ / nirvapet pañca yajñāṃś ca kratu-dīkṣāṃ ca kārayet //

tilā rasā na vikreyā vikreyā dhānyatatsamāḥ /
viprasyaivaṃvidhā vṛttis tṛṇakāṣṭhādivikrayaḥ // ParS_2.7

tilā rasā na vikreyā vikreyā dhānya-tat-samāḥ / viprasya evaṃ-vidhā vṛttis tṛṇa-kāṣṭha-ādi-vikrayaḥ //

IslampurkarI-2, p. 13

brāhmaṇaś cet kṛṣiṃ kuryāt tanmahādoṣam āpnuyāt /
saṃvatsareṇa yat pāpaṃ matsyaghātī samāpnuyāt // ParS_2.8

brāhmaṇaś cet kṛṣiṃ kuryāt tan-mahā-doṣam āpnuyāt / saṃvatsareṇa yat pāpaṃ matsya-ghātī samāpnuyāt //

ayomukhena kāṣṭhena tad ekāhena lāṅgalī /
pāśako matsyaghātī ca vyādhaḥ śākunikas tathā // ParS_2.9

ayo-mukhena kāṣṭhena tad eka-ahena lāṅgalī / pāśako matsya-ghātī ca vyādhaḥ śākunikas tathā //

adātā karṣakaś caiva sarve te samabhāginaḥ /
vṛkṣaṃ chittvā mahīṃ bhittvā hatvā ca kṛmikīṭakān // ParS_2.10

adātā karṣakaś ca eva sarve te sama-bhāginaḥ / vṛkṣaṃ chittvā mahīṃ bhittvā hatvā ca kṛmi-kīṭakān //

IslampurkarI-2, p. 14

karṣakaḥ khalayajñena sarvapāpaiḥ pramucyate /
yo na dadyād dvijātibhyo rāśimūlam upāgataḥ // ParS_2.11

karṣakaḥ khala-yajñena sarva-pāpaiḥ pramucyate / yo na dadyād dvijātibhyo rāśi-mūlam upāgataḥ //

IslampurkarI-2, p. 15

sa cauraḥ sa ca pāpiṣṭho brahmaghnaṃ taṃ vinirdiśet /
rājñe dattvā tu ṣaḍbhāgaṃ devānāṃ caikaviṃśakam // ParS_2.12

sa cauraḥ sa ca pāpiṣṭho brahmaghnaṃ taṃ vinirdiśet / rājñe dattvā tu ṣaḍ-bhāgaṃ devānāṃ ca eka-viṃśakam //

viprāṇāṃ triṃśakaṃ bhāgaṃ sarvapāpaiḥ pramucyate /
kṣatriyo 'pi kṛṣiṃ kṛtvā devān viprāṃś ca pūjayet // ParS_2.13

viprāṇāṃ triṃśakaṃ bhāgaṃ sarva-pāpaiḥ pramucyate / kṣatriyo 'pi kṛṣiṃ kṛtvā devān viprāṃś ca pūjayet //

IslampurkarI-2, p. 16

vaiśyaḥ śūdras tathā kuryāt kṛṣivāṇijyaśilpakam /
vikarma kurvate śūdrā dvijaśuśrūṣayojjhitāḥ // ParS_2.14

vaiśyaḥ śūdras tathā kuryāt kṛṣi-vāṇijya-śilpakam / vikarma kurvate śūdrā dvija-śuśrūṣayā-ujjhitāḥ //

bhavanty alpāyuṣas te vai nirayaṃ yānty asaṃśayaṃ /
caturṇām api varṇānām eṣa dharmaḥ sanātanaḥ // ParS_2.15

bhavanty alpa-āyuṣas te vai nirayaṃ yānty asaṃśayaṃ / caturṇām api varṇānām eṣa dharmaḥ sanātanaḥ //

IslampurkarI-2, p. 204

ataḥ śuddhiṃ pravakṣyāmi janane maraṇe tathā /
dinatrayeṇa śudhyanti brāhmaṇāḥ pretasūtake // ParS_3.1

ataḥ śuddhiṃ pravakṣyāmi janane maraṇe tathā / dina-trayeṇa śudhyanti brāhmaṇāḥ preta-sūtake //

kṣatriyo dvādaśāhena vaiśyaḥ pañcadaśāhakaiḥ /
śūdraḥ śudhyati māsena parāśaravaco yathā // ParS_3.2

kṣatriyo dvādaśa-ahena vaiśyaḥ pañca-daśa-ahakaiḥ / śūdraḥ śudhyati māsena parāśara-vaco yathā //

IslampurkarI-2, p. 212

upāsane tu viprāṇām aṅgaśuddhiś ca jāyate /
brāhmaṇānāṃ prasūtau tu dehasparśo vidhīyate // ParS_3.3

upāsane tu viprāṇām aṅga-śuddhiś ca jāyate / brāhmaṇānāṃ prasūtau tu deha-sparśo vidhīyate //

IslampurkarI-2, p. 213

jātau vipro daśāhena dvādaśāhena bhūmipaḥ /
vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati // ParS_3.4

jātau vipro daśa-ahena dvādaśa-ahena bhūmipaḥ / vaiśyaḥ pañcadaśa-ahena śūdro māsena śudhyati //

IslampurkarI-2, p. 215

ekāhāc chudhyate vipro yo 'gnivedasamanvitaḥ /
tryahāt kevalavedas tu dvihīno daśabhir dinaiḥ // ParS_3.5

eka-ahāc chudhyate vipro yo 'gni-veda-samanvitaḥ / try-ahāt kevala-vedas tu dvi-hīno daśabhir dinaiḥ //

IslampurkarI-2, p. 217

janmakarmaparibhraṣṭaḥ saṃdhyopāsanavarjitaḥ /
nāmadhārakavipras tu daśāhaṃ sūtakī bhavet // ParS_3.6

janma-karma-paribhraṣṭaḥ saṃdhyā-upāsana-varjitaḥ / nāma-dhāraka-vipras tu daśa-ahaṃ sūtakī bhavet //

IslampurkarI-2, p. 219

ekapiṇḍās tu dāyādāḥ pṛthagdāraniketanāḥ /
janmany api vipattau ca teṣāṃ tat sūtakaṃ bhavet // ParS_3.7

eka-piṇḍās tu dāyādāḥ pṛthag-dāra-niketanāḥ / janmany api vipattau ca teṣāṃ tat sūtakaṃ bhavet //

IslampurkarI-2, p. 221

tāvat tat sūtakaṃ gotre caturthapuruṣeṇa tu /
dāyād vicchedam āpnoti pañcamo vātmavaṃśajaḥ // ParS_3.8

tāvat tat sūtakaṃ gotre caturtha-puruṣeṇa tu / dāyād vicchedam āpnoti pañcamo vā ātma-vaṃśajaḥ //

IslampurkarI-2, p. 222

caturthe daśarātraṃ syāt ṣaṇṇiśāḥ puṃsi pañcame /
ṣaṣṭhe caturahāc chuddhiḥ saptame tu dinatrayāt // ParS_3.9

caturthe daśa-rātraṃ syāt ṣaṇ-ṇiśāḥ puṃsi pañcame / ṣaṣṭhe catur-ahāc chuddhiḥ saptame tu dina-trayāt //

IslampurkarI-2, p. 223

bhṛgvagnimaraṇe caiva deśāntaramṛte tathā /
bāle prete ca saṃnyaste sadyaḥ śaucaṃ vidhīyate // ParS_3.10

bhṛgv-agni-maraṇe ca eva deśa-antara-mṛte tathā / bāle prete ca saṃnyaste sadyaḥ śaucaṃ vidhīyate //

IslampurkarI-2, p. 232

deśāntaramṛtaḥ kaścit sagotraḥ śrūyate yadi /
na trirātram ahorātraṃ sadyaḥ snātvā śucir bhavet // ParS_3.11

deśa-antara-mṛtaḥ kaścit sagotraḥ śrūyate yadi / na tri-rātram aho-rātraṃ sadyaḥ snātvā śucir bhavet //

IslampurkarI-2, p. 236

deśāntaragato vipraḥ prayāsāt kālakāritāt /
dehanāśam anuprāptas tithir na jñāyate yadi // ParS_3.12

deśa-antara-gato vipraḥ prayāsāt kāla-kāritāt / deha-nāśam anuprāptas tithir na jñāyate yadi //

kṛṣṇāṣṭamī tv amāvāsyā kṛṣṇā caikādaśī ca yā /
udakaṃ piṇḍadānaṃ ca tatra śrāddhaṃ ca kārayet // ParS_3.13

kṛṣṇa-aṣṭamī tv amāvāsyā kṛṣṇā ca ekādaśī ca yā / udakaṃ piṇḍa-dānaṃ ca tatra śrāddhaṃ ca kārayet //

IslampurkarI-2, p. 237

ajātadantā ye bālā ye ca garbhād viniḥsṛtāḥ /
na teṣām agnisaṃskāro nāśaucaṃ nodakakriyā // ParS_3.14

ajāta-dantā ye bālā ye ca garbhād viniḥsṛtāḥ / na teṣām agni-saṃskāro nā aśaucaṃ na udaka-kriyā //

IslampurkarI-2, p. 238

yadi garbho vipadyeta sravate vāpi yoṣitaḥ /
yāvanmāsaṃ sthito garbho dinaṃ tāvat tu sūtakam // ParS_3.15

yadi garbho vipadyeta sravate va āpi yoṣitaḥ / yāvan-māsaṃ sthito garbho dinaṃ tāvat tu sūtakam //

IslampurkarI-2, p. 240

ā caturthād bhavet srāvaḥ pātaḥ pañcamaṣaṣṭhayoḥ /
ata ūrdhvaṃ prasūtiḥ syād daśāhaṃ sūtakaṃ bhavet // ParS_3.16

ā caturthād bhavet srāvaḥ pātaḥ pañcama-ṣaṣṭhayoḥ / ata ūrdhvaṃ prasūtiḥ syād daśa-ahaṃ sūtakaṃ bhavet //

IslampurkarI-2, p. 241

dantajāte 'nujāte ca kṛtacūḍe ca saṃsthite /
agnisaṃskaraṇe teṣāṃ trirātram aśucir bhavet // ParS_3.16 [double numbering]

danta-jāte 'nujāte ca kṛta-cūḍe ca saṃsthite / agni-saṃskaraṇe teṣāṃ tri-rātram aśucir bhavet //

IslampurkarI-2, p. 243

ā dantajanmanaḥ sadya ā cūḍān naiṣikī smṛtā /
trirātram ā vratādeśād daśarātram ataḥ param // ParS_3.17

ā danta-janmanaḥ sadya ā cūḍān naiṣikī smṛtā / tri-rātram ā vrata-ādeśād daśa-rātram ataḥ param //

IslampurkarI-2, p. 253

brahmacārī gṛhe yeṣāṃ hūyate ca hutāśanaḥ /
saṃparkaṃ na ca kurvanti na teṣāṃ sūtakaṃ bhavet // ParS_3.18

brahma-cārī gṛhe yeṣāṃ hūyate ca huta-aśanaḥ / saṃparkaṃ na ca kurvanti na teṣāṃ sūtakaṃ bhavet //

IslampurkarI-2, p. 254

saṃparkād duṣyate vipro janane maraṇe tathā /
saṃparkāc ca nivṛttasya na pretaṃ naiva sūtakam // ParS_3.19

saṃparkād duṣyate vipro janane maraṇe tathā / saṃparkāc ca nivṛttasya na pretaṃ na eva sūtakam //

śilpinaḥ kārukā vaidyā dāsīdāsāś ca nāpitāḥ /
rājānaḥ śrotriyāś caiva sadyaḥ śaucāḥ prakīrtitāḥ // ParS_3.20

śilpinaḥ kārukā vaidyā dāsī-dāsāś ca nāpitāḥ / rājānaḥ śrotriyāś ca eva sadyaḥ śaucāḥ prakīrtitāḥ //

IslampurkarI-2, p. 255

savrataḥ satrapūtaś ca āhitāgniś ca yo dvijaḥ /
rājñaś ca sūtakaṃ nāsti yasya cecchati pārthivaḥ // ParS_3.21

savrataḥ satra-pūtaś ca āhita-agniś ca yo dvijaḥ / rājñaś ca sūtakaṃ na asti yasya ca icchati pārthivaḥ //

udyato nidhane dāne ārto vipro nimantritaḥ /
tadaiva ṛṣibhir dṛṣṭaṃ yathā kālena śudhyati // ParS_3.22

udyato nidhane dāne ārto vipro nimantritaḥ / tada eva ṛṣibhir dṛṣṭaṃ yathā kālena śudhyati //

IslampurkarI-2, p. 259

prasave gṛhamedhī tu na kuryāt saṃkaraṃ yadi /
daśāhāc chudhyate mātā tv avagāhya pitā śuciḥ // ParS_3.23

prasave gṛha-medhī tu na kuryāt saṃkaraṃ yadi / daśa-ahāc chudhyate mātā tv avagāhya pitā śuciḥ //

sarveṣāṃ śāvam āśaucaṃ mātā pitros tu sūtakam /
sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ // ParS_3.24

sarveṣāṃ śāvam āśaucaṃ mātā pitros tu sūtakam / sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ //

IslampurkarI-2, p. 260

yadi patnyāṃ prasūtāyāṃ saṃparkaṃ kurute dvijaḥ /
sūtakaṃ tu bhavet tasya yadi vipraḥ ṣaḍaṅgavit // ParS_3.25

yadi patnyāṃ prasūtāyāṃ saṃparkaṃ kurute dvijaḥ / sūtakaṃ tu bhavet tasya yadi vipraḥ ṣaḍ-aṅgavit //

IslampurkarI-2, p. 261

saṃparkāj jāyate doṣo nānyo doṣo 'sti vai dvije /
tasmāt sarvaprayatnena saṃparkaṃ varjayed budhaḥ // ParS_3.26

saṃparkāj jāyate doṣo na anyo doṣo 'sti vai dvije / tasmāt sarva-prayatnena saṃparkaṃ varjayed budhaḥ //

IslampurkarI-2, p. 262

vivāhotsavayajñeṣu tv antarā mṛtasūtake /
pūrvasaṃkalpitaṃ dravyaṃ dīyamānaṃ na duṣyati // ParS_3.27

vivāha-utsava-yajñeṣu tv antarā mṛta-sūtake / pūrva-saṃkalpitaṃ dravyaṃ dīyamānaṃ na duṣyati //

IslampurkarI-2, p. 263

antarā daśāhasya punar maraṇajanmanī /
tāvat syād aśucir vipro yāvat tat syād anirdaśam // ParS_3.28

antarā daśa-ahasya punar maraṇa-janmanī / tāvat syād aśucir vipro yāvat tat syād anirdaśam //

IslampurkarI-2, p. 268

brāhmaṇārthe vipannānāṃ bandigograhaṇe tathā /
āhaveṣu vipannānām ekarātram aśaucakam // ParS_3.29

brāhmaṇa-arthe vipannānāṃ bandi-go-grahaṇe tathā / āhaveṣu vipannānām eka-rātram aśaucakam //

dvāv imau puruṣau loke sūryamaṇḍalabhedinau /
parivrāḍ yogayuktaś ca raṇe cābhimukho hataḥ // ParS_3.30

dvāv imau puruṣau loke sūrya-maṇḍala-bhedinau / parivrāḍ yoga-yuktaś ca raṇe ca abhimukho hataḥ //

IslampurkarI-2, p. 269

yatra yatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ /
akṣayāṃl labhate lokān yadi klībaṃ na bhāṣate // ParS_3.31

yatra yatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ / akṣayāṃl labhate lokān yadi klībaṃ na bhāṣate //

IslampurkarI-2, p. 270

saṃnyastaṃ brāhmaṇaṃ dṛṣṭvā sthānāc calati bhāskaraḥ /
eṣa me maṇḍalaṃ bhittvā paraṃ sthānaṃ prayāsyati // ParS_3.32

saṃnyastaṃ brāhmaṇaṃ dṛṣṭvā sthānāc calati bhāskaraḥ / eṣa me maṇḍalaṃ bhittvā paraṃ sthānaṃ prayāsyati //

IslampurkarI-2, p. 271

yas tu bhagneṣu sainyeṣu vidravatsu samantataḥ /
paritrātā yadā gacchet sa ca kratuphalaṃ labhet // ParS_3.33

yas tu bhagneṣu sainyeṣu vidravatsu samantataḥ / paritrātā yadā gacchet sa ca kratu-phalaṃ labhet //

yasya cchedakṣataṃ gātraṃ śaramudgarayaṣṭibhiḥ /
devakanyās tu taṃ vīraṃ haranti ramayanti ca // ParS_3.34

yasya ccheda-kṣataṃ gātraṃ śara-mudgara-yaṣṭibhiḥ / deva-kanyās tu taṃ vīraṃ haranti ramayanti ca //

IslampurkarI-2, p. 272

devāṅganāsahasrāṇi śūram āyodhane hatam /
tvaramāṇāḥ pradhāvanti mama bhartā mameti ca // ParS_3.35

deva-aṅganā-sahasrāṇi śūram āyodhane hatam / tvaramāṇāḥ pradhāvanti mama bhartā mama iti ca //

yaṃ yajñasaṃghais tapasā ca viprāḥ svargaiṣiṇo vātra yathā yānti /
kṣaṇena yānty eva hi tatra vīrāḥ prāṇān suyuddhena parityajantaḥ // ParS_3.36

yaṃ yajña-saṃghais tapasā ca viprāḥ svarga-eṣiṇo va ātra yathā yānti / kṣaṇena yānty eva hi tatra vīrāḥ prāṇān suyuddhena parityajantaḥ //

IslampurkarI-2, p. 273

jitena labhyate lakṣmīr mṛtenāpi surāṅganāḥ /
kṣaṇadhvaṃsini kāye 'smin kā cintā maraṇe raṇe // ParS_3.37

jitena labhyate lakṣmīr mṛtena api sura-aṅganāḥ / kṣaṇa-dhvaṃsini kāye 'smin kā cintā maraṇe raṇe //

lalāṭadeśe rudhiraṃ sravac ca yasyāhave tu praviśec ca vaktram /
tat somapānena kilāsya tulyaṃ saṃgrāmayajñe vidhivac ca dṛṣṭam // ParS_3.38

lalāṭa-deśe rudhiraṃ sravac ca yasyā ahave tu praviśec ca vaktram / tat soma-pānena kila asya tulyaṃ saṃgrāma-yajñe vidhivac ca dṛṣṭam //

IslampurkarI-2, p. 274

anāthaṃ brāhmaṇaṃ pretaṃ ye vahanti dvijātayaḥ /
pade pade yajñaphalam ānupūrvyāṃl labhanti te // ParS_3.39

anāthaṃ brāhmaṇaṃ pretaṃ ye vahanti dvijātayaḥ / pade pade yajña-phalam ānupūrvyāṃl labhanti te //

na teṣām aśubhaṃ kiṃcit pāpaṃ vā śubhakarmaṇām /
jalāvagāhanāt teṣāṃ sadyaḥśaucaṃ vidhīyate // ParS_3.40

na teṣām aśubhaṃ kiṃcit pāpaṃ vā śubha-karmaṇām / jala-avagāhanāt teṣāṃ sadyaḥ-śaucaṃ vidhīyate //

IslampurkarI-2, p. 275

asagotram abandhuṃ ca pretībhūtaṃ dvijottamam /
vahitvā ca dahitvā ca prāṇāyāmena śudhyati // ParS_3.41

asagotram abandhuṃ ca pretī-bhūtaṃ dvija-uttamam / vahitvā ca dahitvā ca prāṇa-āyāmena śudhyati //

IslampurkarI-2, p. 280

anugamyecchayā pretaṃ jñātim ajñātim eva vā /
snātvā sacailaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati // ParS_3.42

anugamya icchayā pretaṃ jñātim ajñātim eva vā / snātvā sacailaṃ spṛṣṭva āgniṃ ghṛtaṃ prāśya viśudhyati //

IslampurkarI-2, p. 281

kṣatriyaṃ mṛtam ajñānād brāhmaṇo yo 'nugacchati /
ekāham aśucir bhūtvā pañcagavyena śudhyati // ParS_3.43

kṣatriyaṃ mṛtam ajñānād brāhmaṇo yo 'nugacchati / eka-aham aśucir bhūtvā pañca-gavyena śudhyati //

IslampurkarI-2, p. 282

śavaṃ ca vaiśyam ajñānād brāhmaṇo yo 'nugacchati /
kṛtvāśaucaṃ dvirātraṃ ca prāṇāyāmān ṣaḍ ācaret // ParS_3.44

śavaṃ ca vaiśyam ajñānād brāhmaṇo yo 'nugacchati / kṛtvā āśaucaṃ dvi-rātraṃ ca prāṇa-āyāmān ṣaḍ ācaret //

pretībhūtaṃ tu yaḥ śūdraṃ brāhmaṇo jñānadurbalaḥ /
anugacchen nīyamānaṃ trirātram aśucir bhavet // ParS_3.45

pretī-bhūtaṃ tu yaḥ śūdraṃ brāhmaṇo jñāna-durbalaḥ / anugacchen nīyamānaṃ tri-rātram aśucir bhavet //

trirātre tu tataḥ pūrṇe nadīṃ gatvā samudragām /
prāṇāyāmaśataṃ kṛtvā ghṛtaṃ prāśya viśudhyati // ParS_3.46

tri-rātre tu tataḥ pūrṇe nadīṃ gatvā samudragām / prāṇa-āyāma-śataṃ kṛtvā ghṛtaṃ prāśya viśudhyati //

IslampurkarI-2, p. 283

vinirvartya yadā śūdrā udakāntam upasthitāḥ /
dvijais tadānugantavyā eṣa dharmaḥ sanātanaḥ // ParS_3.47

vinirvartya yadā śūdrā udaka-antam upasthitāḥ / dvijais tada ānugantavyā eṣa dharmaḥ sanātanaḥ //

prāyaścittakāṇḍam

IslampurkarII-1, p. 18

atimānād atikrodhāt snehād vā yadi vā bhayāt /
udbadhnīyāt strī pumān vā gatir eṣā vidhīyate // ParS_4.1

atimānād atikrodhāt snehād vā yadi vā bhayāt / udbadhnīyāt strī pumān vā gatir eṣā vidhīyate //

IslampurkarII-1, p. 19

pūyaśoṇitasaṃpūrṇe tv andhe tamasi majjati /
ṣaṣṭhīr varṣasahasrāṇi narakaṃ pratipadyate // ParS_4.2

pūya-śoṇita-saṃpūrṇe tv andhe tamasi majjati / ṣaṣṭhīr varṣa-sahasrāṇi narakaṃ pratipadyate //

IslampurkarII-1, p. 23

nāśaucaṃ nodakaṃ nāgniṃ nāśrupātaṃ ca kārayet /
voḍhāro 'gnipradātāraḥ pāśacchedakarās tathā // ParS_4.3

nā aśaucaṃ na udakaṃ na agniṃ na aśru-pātaṃ ca kārayet / voḍhāro 'gni-pradātāraḥ pāśa-ccheda-karās tathā //

IslampurkarII-1, p. 25

taptakṛcchreṇa śudhyantīty evam āha prajāpatiḥ /
gobhir hataṃ tathodbaddhaṃ brāhmaṇena tu ghātitam // ParS_4.4

tapta-kṛcchreṇa śudhyanti ity evam āha prajā-patiḥ / gobhir hataṃ tatha ūdbaddhaṃ brāhmaṇena tu ghātitam //

saṃspṛśanti tu ye viprā voḍhāraś cāgnidāś ca ye /
anye ye vānugantāraḥ pāśacchedakarāś ca ye // ParS_4.5

saṃspṛśanti tu ye viprā voḍhāraś ca agnidāś ca ye / anye ye va ānugantāraḥ pāśa-ccheda-karāś ca ye //

taptakṛcchreṇa śuddhās te kuryur brāhmaṇabhojanam /
anaḍutsahitāṃ gāṃ ca dadyur viprāya dakṣiṇām // ParS_4.6

tapta-kṛcchreṇa śuddhās te kuryur brāhmaṇa-bhojanam / anaḍut-sahitāṃ gāṃ ca dadyur viprāya dakṣiṇām //

IslampurkarII-1, p. 26

tryaham uṣṇaṃ pibed vāri tryaham uṣṇaṃ payaḥ pibet /
tryaham uṣṇaṃ pibet sarpir vāyubhakṣo dinatrayam // ParS_4.7

try-aham uṣṇaṃ pibed vāri try-aham uṣṇaṃ payaḥ pibet / try-aham uṣṇaṃ pibet sarpir vāyu-bhakṣo dina-trayam //

ṣaṭpalaṃ tu pibed ambhas tripalaṃ tu payaḥ pibet /
palam ekaṃ pibet sarpis taptakṛcchraṃ vidhīyate // ParS_4.8

ṣaṭ-palaṃ tu pibed ambhas tri-palaṃ tu payaḥ pibet / palam ekaṃ pibet sarpis tapta-kṛcchraṃ vidhīyate //

IslampurkarII-1, p. 27

yo vai samācared vipraḥ patitādiṣv akāmataḥ /
pañcāhaṃ vā daśāhaṃ vā dvādaśāham athāpi vā // ParS_4.9

yo vai samācared vipraḥ patita-ādiṣv akāmataḥ / pañca-ahaṃ vā daśa-ahaṃ vā dvādaśa-aham atha api vā //

māsārdhaṃ māsam ekaṃ vā māsadvayam athāpi vā /
abdārdham abdam ekaṃ vā tad ūrdhvaṃ caiva tatsamaḥ // ParS_4.10

māsa-ardhaṃ māsam ekaṃ vā māsa-dvayam atha api vā / abda-ardham abdam ekaṃ vā tad ūrdhvaṃ ca eva tat-samaḥ //

IslampurkarII-1, p. 29

trirātraṃ prathame pakṣe dvitīye kṛcchram ācaret /
tṛtīye caiva pakṣe tu kṛcchraṃ sāṃtapanaṃ caret // ParS_4.11

tri-rātraṃ prathame pakṣe dvitīye kṛcchram ācaret / tṛtīye ca eva pakṣe tu kṛcchraṃ sāṃtapanaṃ caret //

caturthe daśarātraṃ syāt parākaḥ pañcame mataḥ /
kuryāc cāndrāyaṇaṃ ṣaṣṭhe saptame tv aindavadvayam // ParS_4.12

caturthe daśa-rātraṃ syāt parākaḥ pañcame mataḥ / kuryāc cāndrāyaṇaṃ ṣaṣṭhe saptame tv aindava-dvayam //

IslampurkarII-1, p. 30

śuddhyartham aṣṭame caiva ṣaṇ māsān kṛcchram ācaret /
pakṣasaṃkhyāpramāṇena suvarṇāny api dakṣiṇā // ParS_4.13

śuddhy-artham aṣṭame ca eva ṣaṇ māsān kṛcchram ācaret / pakṣa-saṃkhyā-pramāṇena suvarṇāny api dakṣiṇā //

IslampurkarII-1, p. 33

ṛtusnātā tu yā nārī bhartāraṃ nopasarpati /
sā mṛtā narakaṃ yāti vidhavā ca punaḥ punaḥ // ParS_4.14

ṛtu-snātā tu yā nārī bhartāraṃ na upasarpati / sā mṛtā narakaṃ yāti vidhavā ca punaḥ punaḥ //

ṛtusnātāṃ tu yo bhāryāṃ saṃnidhau nopagacchati /
ghorāyāṃ bhrūṇahatyāyāṃ yujyate nātra saṃśayaḥ // ParS_4.15

ṛtu-snātāṃ tu yo bhāryāṃ saṃnidhau na upagacchati / ghorāyāṃ bhrūṇa-hatyāyāṃ yujyate na atra saṃśayaḥ //

daridraṃ vyādhitaṃ mūrkhaṃ bhartāraṃ yāvamanyate /
sā śunī jāyate mṛtvā sūkarī ca punaḥ punaḥ // ParS_4.16

daridraṃ vyādhitaṃ mūrkhaṃ bhartāraṃ ya āvamanyate / sā śunī jāyate mṛtvā sūkarī ca punaḥ punaḥ //

patyau jīvati yā nārī upoṣya vratam ācaret /
āyuṣyaṃ harate bhartuḥ sā nārī narakaṃ vrajet // ParS_4.17

patyau jīvati yā nārī upoṣya vratam ācaret / āyuṣyaṃ harate bhartuḥ sā nārī narakaṃ vrajet //

IslampurkarII-1, p. 34

apṛṣṭvā caiva bhartāraṃ yā nārī kurute vratam /
sarvaṃ tad rākṣasān gacched ity evaṃ manur abravīt // ParS_4.18

apṛṣṭvā ca eva bhartāraṃ yā nārī kurute vratam / sarvaṃ tad rākṣasān gacched ity evaṃ manur abravīt //

bāndhavānāṃ sajātīnāṃ durvṛttaṃ kurute tu yā /
garbhapātaṃ ca yā kuryān na tāṃ saṃbhāṣayet kvacit // ParS_4.19

bāndhavānāṃ sajātīnāṃ durvṛttaṃ kurute tu yā / garbha-pātaṃ ca yā kuryān na tāṃ saṃbhāṣayet kvacit //

yat pāpaṃ brahmahatyāyāṃ dviguṇaṃ garbhapātane /
prāyaścittaṃ na tasyāḥ syāt tasyās tyāgo vidhīyate // ParS_4.20

yat pāpaṃ brahma-hatyāyāṃ dvi-guṇaṃ garbha-pātane / prāyaś-cittaṃ na tasyāḥ syāt tasyās tyāgo vidhīyate //

na kāryam āvasathyena nāgnihotreṇa vā punaḥ /
sa bhavet karmacāṇḍālo yas tu dharmaparāṅmukhaḥ // ParS_4.21

na kāryam āvasathyena na agni-hotreṇa vā punaḥ / sa bhavet karma-cāṇḍālo yas tu dharma-parāṅ-mukhaḥ //

IslampurkarII-1, p. 42

oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati /
sa kṣetrī labhate bījaṃ na bījī bhāgam arhati // ParS_4.22

ogha-vātā-āhṛtaṃ bījaṃ yasya kṣetre prarohati / sa kṣetrī labhate bījaṃ na bījī bhāgam arhati //

tadvat parastriyāḥ putrau dvau smṛtau kuṇḍagolakau /
patyau jīvati kuṇḍaḥ syāt mṛte bhartari golakaḥ // ParS_4.23

tadvat para-striyāḥ putrau dvau smṛtau kuṇḍa-golakau / patyau jīvati kuṇḍaḥ syāt mṛte bhartari golakaḥ //

IslampurkarII-1, p. 48

aurasaḥ kṣetrajaś caiva dattaḥ kṛtrimakaḥ sutaḥ /
dadyān mātā pitā vāpi sa putro dattako bhavet // ParS_4.24

aurasaḥ kṣetrajaś ca eva dattaḥ kṛtrimakaḥ sutaḥ / dadyān mātā pitā va āpi sa putro dattako bhavet //

parivittiḥ parivettā yayā ca parividyate /
sarve te narakaṃ yānti dātṛyājakapañcamāḥ // ParS_4.25

parivittiḥ parivettā yayā ca parividyate / sarve te narakaṃ yānti dātṛ-yājaka-pañcamāḥ //

dvau kṛcchrau parivittes tu kanyāyāḥ kṛcchra eva ca /
kṛcchrātikṛcchrau dātus tu hotā cāndrāyaṇaṃ caret // ParS_4.26

dvau kṛcchrau parivittes tu kanyāyāḥ kṛcchra eva ca / kṛcchra-atikṛcchrau dātus tu hotā cāndrāyaṇaṃ caret //

IslampurkarII-1, p. 51

kubjavāmanaṣaṇḍheṣu gadgadeṣu jaḍeṣu ca /
jātyandhe badhire mūke na doṣaḥ parivedane // ParS_4.27

kubja-vāmana-ṣaṇḍheṣu gadgadeṣu jaḍeṣu ca / jāty-andhe badhire mūke na doṣaḥ parivedane //

IslampurkarII-1, p. 52

pitṛvyaputraḥ sāpatnaḥ paranārīsutas tathā /
dārāgnihotrasamyoge na doṣaḥ parivedane // ParS_4.28

pitṛvya-putraḥ sāpatnaḥ para-nārī-sutas tathā / dārā-agni-hotra-samyoge na doṣaḥ parivedane //

jyeṣṭho bhrātā yadā tiṣṭhed ādhānaṃ naiva kārayet /
anujñātas tu kurvīta śaṅkhasya vacanaṃ yathā // ParS_4.29

jyeṣṭho bhrātā yadā tiṣṭhed ādhānaṃ na eva kārayet / anujñātas tu kurvīta śaṅkhasya vacanaṃ yathā //

IslampurkarII-1, p. 53

naṣṭe mṛte pravrajite klībe ca patite patau /
pañcasv āpatsu nārīṇāṃ patir anyo vidhīyate // ParS_4.30

naṣṭe mṛte pravrajite klībe ca patite patau / pañcasv āpatsu nārīṇāṃ patir anyo vidhīyate //

mṛte bhartari yā nārī brahmacaryavrate sthitā /
sā mṛtā labhate svargaṃ yathā te brahmacāriṇaḥ // ParS_4.31

mṛte bhartari yā nārī brahma-carya-vrate sthitā / sā mṛtā labhate svargaṃ yathā te brahma-cāriṇaḥ //

IslampurkarII-1, p. 54

tisraḥ koṭyo 'rdhakoṭī ca yāni romāṇi mānuṣe /
tāvatkālaṃ vaset svarge bhartāraṃ yānugacchati // ParS_4.32

tisraḥ koṭyo 'rdha-koṭī ca yāni romāṇi mānuṣe / tāvat-kālaṃ vaset svarge bhartāraṃ ya ānugacchati //

IslampurkarII-1, p. 57

vyālagrāhī yathā vyālaṃ balād uddharate bilāt /
evaṃ strī patim uddhṛtya tenaiva saha modate // ParS_4.33

vyāla-grāhī yathā vyālaṃ balād uddharate bilāt / evaṃ strī patim uddhṛtya tena eva saha modate //

IslampurkarII-1, p. 61

vṛkaśvānasṛgālādyair daṣṭo yas tu dvijottamaḥ /
snātvā japet sa gāyatrīṃ pavitrāṃ vedamātaram // ParS_5.1

vṛka-śvāna-sṛgāla-ādyair daṣṭo yas tu dvija-uttamaḥ / snātvā japet sa gāyatrīṃ pavitrāṃ veda-mātaram //

gavāṃ śṛṅgodakaiḥ snānaṃ mahānadyos tu saṃgame /
samudradarśanād vāpi śunā daṣṭaḥ śucir bhavet // ParS_5.2

gavāṃ śṛṅga-udakaiḥ snānaṃ mahā-nadyos tu saṃgame / samudra-darśanād va āpi śunā daṣṭaḥ śucir bhavet //

IslampurkarII-1, p. 62

vedavidyāvratasnātaḥ śunā daṣṭo dvijo yadi /
sa hiraṇyodakaiḥ snātvā ghṛtaṃ prāśya viśudhyati // ParS_5.3

veda-vidyā-vrata-snātaḥ śunā daṣṭo dvijo yadi / sa hiraṇya-udakaiḥ snātvā ghṛtaṃ prāśya viśudhyati //

savratas tu śunā daṣṭo yas trirātram upāvaset /
ghṛtaṃ kuśodakaṃ pītvā vrataśeṣaṃ samāpayet // ParS_5.4

savratas tu śunā daṣṭo yas tri-rātram upāvaset / ghṛtaṃ kuśa-udakaṃ pītvā vrata-śeṣaṃ samāpayet //

avrataḥ savrato vāpi śunā daṣṭo bhaved dvijaḥ /
praṇipatya bhavet pūto vipraiś cakṣurnirīkṣitaḥ // ParS_5.5

avrataḥ savrato va āpi śunā daṣṭo bhaved dvijaḥ / praṇipatya bhavet pūto vipraiś cakṣur-nirīkṣitaḥ //

śunā ghrātāvalīḍhasya nakhair vilikhitasya ca /
adbhiḥ prakṣālanaṃ proktam agninā copacūlanam // ParS_5.6

śunā ghrāta-avalīḍhasya nakhair vilikhitasya ca / adbhiḥ prakṣālanaṃ proktam agninā ca upacūlanam //

śunā tu brāhmaṇī daṣṭā jambukena vṛkeṇa vā /
uditaṃ grahanakṣatraṃ dṛṣṭvā sadyaḥ śucir bhavet // ParS_5.7

śunā tu brāhmaṇī daṣṭā jambukena vṛkeṇa vā / uditaṃ graha-nakṣatraṃ dṛṣṭvā sadyaḥ śucir bhavet //

kṛṣṇapakṣe yadā somo na dṛśyeta kadācana /
yāṃ diśaṃ vrajate somas tāṃ diśaṃ vāvalokayet // ParS_5.8

kṛṣṇa-pakṣe yadā somo na dṛśyeta kadācana / yāṃ diśaṃ vrajate somas tāṃ diśaṃ va āvalokayet //

asadbrāhmaṇake grāme śunā daṣṭo dvijottamaḥ /
vṛṣaṃ pradakṣiṇīkṛtya sadyaḥ snātvā śucir bhavet // ParS_5.9

asad-brāhmaṇake grāme śunā daṣṭo dvija-uttamaḥ / vṛṣaṃ pradakṣiṇī-kṛtya sadyaḥ snātvā śucir bhavet //

IslampurkarII-1, p. 69

caṇḍālena śvapākena gobhir viprair hato yadi /
āhitāgnir mṛto vipro viṣeṇātmahato yadi // ParS_5.10

caṇḍālena śva-pākena gobhir viprair hato yadi / āhita-agnir mṛto vipro viṣeṇā atma-hato yadi //

dahet taṃ brāhmaṇaṃ vipro lokāgnau mantravarjitam /
spṛṣṭvā voḍhvā ca dagdhvā ca sapiṇḍeṣu ca sarvathā // ParS_5.11

dahet taṃ brāhmaṇaṃ vipro loka-agnau mantra-varjitam / spṛṣṭvā voḍhvā ca dagdhvā ca sapiṇḍeṣu ca sarvathā //

IslampurkarII-1, p. 70

prājāpatyaṃ caret paścād viprāṇām anuśāsanāt /
dagdhāsthīni punar gṛhya kṣīraiḥ prakṣālayed dvijaḥ // ParS_5.12

prājāpatyaṃ caret paścād viprāṇām anuśāsanāt / dagdha-asthīni punar gṛhya kṣīraiḥ prakṣālayed dvijaḥ //

IslampurkarII-1, p. 71

punar dahet svāgninā tu svatantreṇa pṛthak pṛthak /
āhitāgnir dvijaḥ kaścit pravasan kālacoditaḥ // ParS_5.13

punar dahet sva-agninā tu svatantreṇa pṛthak pṛthak / āhita-agnir dvijaḥ kaścit pravasan kāla-coditaḥ //

dehanāśam anuprāptas tasyāgnir vasate gṛhe /
pretāgnihotrasaṃskāraḥ śrūyatām ṛṣipuṅgavāḥ // ParS_5.14

deha-nāśam anuprāptas tasya agnir vasate gṛhe / preta-agni-hotra-saṃskāraḥ śrūyatām ṛṣi-puṅgavāḥ //

kṛṣṇājinaṃ samāstīrya kuśais tu puruṣākṛtim /
ṣaṭśatāni śataṃ caiva palāśānāṃ ca vṛntataḥ // ParS_5.15

kṛṣṇa-ajinaṃ samāstīrya kuśais tu puruṣa-ākṛtim / ṣaṭ-śatāni śataṃ ca eva palāśānāṃ ca vṛntataḥ //

IslampurkarII-1, p. 72

catvāriṃśac chire dadyāc chataṃ kaṇṭhe tu vinyaset /
bāhubhyāṃ śatakaṃ dadyād aṅgulīṣu daśaiva tu // ParS_5.16

catvāriṃśac chire dadyāc chataṃ kaṇṭhe tu vinyaset / bāhubhyāṃ śatakaṃ dadyād aṅgulīṣu daśa eva tu //

śataṃ tu jaghane dadyād dviśataṃ tūdare tathā /
dadyād aṣṭau vṛṣaṇayoḥ pañca medhre tu vinyaset // ParS_5.17

śataṃ tu jaghane dadyād dvi-śataṃ tu udare tathā / dadyād aṣṭau vṛṣaṇayoḥ pañca medhre tu vinyaset //

ekaviṃśatim ūrubhyāṃ dviśataṃ jānujaṅghayoḥ /
pādāṅgulīṣu ṣaḍ dadyād yajñapātraṃ tato nyaset // ParS_5.18

eka-viṃśatim ūrubhyāṃ dvi-śataṃ jānu-jaṅghayoḥ / pāda-aṅgulīṣu ṣaḍ dadyād yajña-pātraṃ tato nyaset //

śamyaṃ śiśne viniḥkṣipya araṇīṃ muṣkayor api /
juhūṃ ca dakṣiṇe haste vāme tūpabhṛtaṃ nyaset // ParS_5.19

śamyaṃ śiśne viniḥkṣipya araṇīṃ muṣkayor api / juhūṃ ca dakṣiṇe haste vāme tu upabhṛtaṃ nyaset //

karṇe colūkhalaṃ dadyāt pṛṣṭhe ca musalaṃ nyaset /
urasi kṣipya dṛṣadaṃ taṇḍulājyatilān mukhe // ParS_5.20

karṇe ca ulūkhalaṃ dadyāt pṛṣṭhe ca musalaṃ nyaset / urasi kṣipya dṛṣadaṃ taṇḍulā-ājya-tilān mukhe //

śrotre ca prokṣaṇīṃ dadyād ājyasthalīṃ tu cakṣuṣoḥ /
karṇe netre mukhe ghrāṇe hiraṇyaśakalaṃ nyaset // ParS_5.21

śrotre ca prokṣaṇīṃ dadyād ājya-sthalīṃ tu cakṣuṣoḥ / karṇe netre mukhe ghrāṇe hiraṇya-śakalaṃ nyaset //

IslampurkarII-1, p. 73

agnihotropakaraṇam aśeṣaṃ tatra nikṣipet /
asau svargāya lokāya svāhety ekāhutiṃ sakṛt // ParS_5.22

agni-hotra-upakaraṇam aśeṣaṃ tatra nikṣipet / asau svargāya lokāya svāha īty eka-āhutiṃ sakṛt //

dadyāt putro 'thavā bhrātāpy anyo vāpi ca bāndhavaḥ /
yathā dahanasaṃskāras tathā kāryaṃ vicakṣaṇaiḥ // ParS_5.23

dadyāt putro 'thavā bhrāta āpy anyo va āpi ca bāndhavaḥ / yathā dahana-saṃskāras tathā kāryaṃ vicakṣaṇaiḥ //

IslampurkarII-1, p. 74

īdṛśaṃ tu vidhiṃ kuryād brahmalokagatiḥ smṛtā /
dahanti ye dvijās taṃ tu te yānti paramāṃ gatim // ParS_5.24

īdṛśaṃ tu vidhiṃ kuryād brahma-loka-gatiḥ smṛtā / dahanti ye dvijās taṃ tu te yānti paramāṃ gatim //

anyathā kurvate karma tv ātmabuddhyā pracoditāḥ /
bhavanty alpāyuṣas te vai patanti narake 'śucau // ParS_5.25

anyathā kurvate karma tv ātma-buddhyā pracoditāḥ / bhavanty alpa-āyuṣas te vai patanti narake 'śucau //

IslampurkarII-1, p. 77

ataḥ paraṃ pravakṣyāmi prāṇihatyāsu niṣkṛtim /
parāśarena pūrvoktā manvarthe 'pi ca vistṛtām // ParS_6.1

ataḥ paraṃ pravakṣyāmi prāṇi-hatyāsu niṣkṛtim / parāśarena pūrva-uktā manv-arthe 'pi ca vistṛtām //

IslampurkarII-1, p. 78

krauñcasārasahaṃsāṃś ca cakravākaṃ ca kukkuṭam /
jālapādaṃ ca śarabham ahorātreṇa śudhyati // ParS_6.2

krauñca-sārasa-haṃsāṃś ca cakra-vākaṃ ca kukkuṭam / jāla-pādaṃ ca śarabham aho-rātreṇa śudhyati //

IslampurkarII-1, p. 79

balākāṭiṭṭibhau vāpi śukapārāvatāv api /
ahinakravighātī ca śudhyate naktabhojanāt // ParS_6.3

balākā-ṭiṭṭibhau va āpi śuka-pārāvatāv api / ahi-nakra-vighātī ca śudhyate nakta-bhojanāt //

IslampurkarII-1, p. 80

vṛkakākakapotānāṃ śāritittirighātakaḥ /
antarjala ubhe saṃdhye prāṇāyāmena śudhyati // ParS_6.4

vṛka-kāka-kapotānāṃ śāri-tittiri-ghātakaḥ / antar-jala ubhe saṃdhye prāṇa-āyāmena śudhyati //

IslampurkarII-1, p. 81

gṛdhraśyenaśaśādānām ulūkasya ca ghātakaḥ /
apakvāśī dinaṃ tiṣṭhet trikālaṃ mārutāśanaḥ // ParS_6.5

gṛdhra-śyena-śaśa-adānām ulūkasya ca ghātakaḥ / apakvā aśī dinaṃ tiṣṭhet tri-kālaṃ māruta-aśanaḥ //

IslampurkarII-1, p. 82

valguṇīṭiṭṭibhānāṃ ca kokilākhañjarīṭake /
lāvikāraktapakṣeṣu śudhyate naktabhojanāt // ParS_6.6

valguṇī-ṭiṭṭibhānāṃ ca kokilā-khañjarīṭake / lāvikā-rakta-pakṣeṣu śudhyate nakta-bhojanāt //

IslampurkarII-1, p. 83

kāraṇḍavacakorāṇāṃ piṅgalākurarasya ca /
bhāradvājādikaṃ hatvā śivaṃ pūjya viśudhyati // ParS_6.7

kāraṇḍava-cakorāṇāṃ piṅgalā-kurarasya ca / bhāradvāja-ādikaṃ hatvā śivaṃ pūjya viśudhyati //

bheruṇḍacāṣabhāsāṃś ca pārāvatakapiñjalau /
pakṣiṇāṃ caiva sarveṣām ahorātram abhojanam // ParS_6.8

bheruṇḍa-cāṣa-bhāsāṃś ca pārāvata-kapiñjalau / pakṣiṇāṃ ca eva sarveṣām aho-rātram abhojanam //

IslampurkarII-1, p. 85

hatvā mūṣakamārjārasarpājagaraḍuṇḍubhān /
kṛsaraṃ bhojayed viprān lohadaṇḍaś ca dakṣiṇā // ParS_6.9

hatvā mūṣaka-mārjārasarpa-ajagara-ḍuṇḍubhān / kṛsaraṃ bhojayed viprān loha-daṇḍaś ca dakṣiṇā //

IslampurkarII-1, p. 87

śiśumāraṃ tathā godhāṃ hatvā kūrmaṃ ca śalyakam /
vṛntākaphalabhakṣī cāpy ahorātreṇa śudhyati // ParS_6.10

śiśu-māraṃ tathā godhāṃ hatvā kūrmaṃ ca śalyakam / vṛntāka-phala-bhakṣī ca apy aho-rātreṇa śudhyati //

IslampurkarII-1, p. 89

vṛkajambūkaṛkṣāṇāṃ tarakṣuśvānaghātakaḥ /
tilaprasthaṃ dvije dadyād vāyubhakṣo dinatrayam // ParS_6.11

vṛka-jambūka-ṛkṣāṇāṃ tarakṣu-śvāna-ghātakaḥ / tilaprasthaṃ dvije dadyād vāyu-bhakṣo dina-trayam //

IslampurkarII-1, p. 90

gajasya ca turaṅgasya mahiṣoṣṭranipātane /
prāyaścittam ahorātraṃ trisaṃdhyam avagāhanam // ParS_6.12

gajasya ca turaṅgasya mahiṣa-uṣṭra-nipātane / prāyaś-cittam aho-rātraṃ tri-saṃdhyam avagāhanam //

IslampurkarII-1, p. 91

kuraṅgaṃ vānaraṃ siṃhaṃ citraṃ vyāghraṃ tu ghātayan /
śudhyate sa trirātreṇa viprāṇāṃ tarpaṇena ca // ParS_6.13

kuraṅgaṃ vānaraṃ siṃhaṃ citraṃ vyāghraṃ tu ghātayan / śudhyate sa tri-rātreṇa viprāṇāṃ tarpaṇena ca //

IslampurkarII-1, p. 92

mṛgarohidvarāhāṇām aver bastasya ghātakaḥ /
aphālakṛṣṭam aśnīyād ahorātram upoṣya saḥ // ParS_6.14

mṛga-rohid-varāhāṇām aver bastasya ghātakaḥ / aphāla-kṛṣṭam aśnīyād aho-rātram upoṣya saḥ //

IslampurkarII-1, p. 93

evaṃ catuṣpadānāṃ ca sarveṣāṃ vanacāriṇām /
ahorātroṣitas tiṣṭhej japed vai jātavedasam // ParS_6.15

evaṃ catuṣ-padānāṃ ca sarveṣāṃ vana-cāriṇām / aho-rātra-uṣitas tiṣṭhej japed vai jāta-vedasam //

IslampurkarII-1, p. 94

śilpinaṃ kārukaṃ śūdraṃ striyaṃ vā yas tu ghātayet /
prājāpatyadvayaṃ kṛtvā vṛṣaikādaśadakṣiṇā // ParS_6.16

śilpinaṃ kārukaṃ śūdraṃ striyaṃ vā yas tu ghātayet / prājāpatya-dvayaṃ kṛtvā vṛṣa ekādaśa-dakṣiṇā //

IslampurkarII-1, p. 95

vaiśyaṃ vā kṣatriyaṃ vāpi nirdoṣaṃ yo 'bhighātayet /
so 'pi kṛcchradvayaṃ kuryād goviṃśad dakṣiṇāṃ dadet // ParS_6.17

vaiśyaṃ vā kṣatriyaṃ va āpi nirdoṣaṃ yo 'bhighātayet / so 'pi kṛcchra-dvayaṃ kuryād go-viṃśad dakṣiṇāṃ dadet //

IslampurkarII-1, p. 105

vaiśyaṃ śūdraṃ kriyāsaktaṃ vikarmasthaṃ dvijottamam /
hatvā cāndrāyaṇaṃ tasya triṃśad goś caiva dakṣiṇām // ParS_6.18

vaiśyaṃ śūdraṃ kriyā-āsaktaṃ vikarmasthaṃ dvija-uttamam / hatvā cāndrāyaṇaṃ tasya triṃśad goś ca eva dakṣiṇām //

IslampurkarII-1, p. 106

caṇḍālaṃ hatavān kaścid brāhmaṇe yadi kaṃcana /
prājāpatyaṃ caret kṛcchraṃ godvayaṃ dakṣiṇāṃ dadat // ParS_6.19

caṇḍālaṃ hatavān kaścid brāhmaṇe yadi kaṃcana / prājāpatyaṃ caret kṛcchraṃ go-dvayaṃ dakṣiṇāṃ dadat //

kṣatriyeṇāpi vaiśyena śūdreṇaivetareṇa vā /
caṇḍālasya vadhe prāpte kṛcchrārdhena viśudhyati // ParS_6.20

kṣatriyeṇa api vaiśyena śūdreṇa eva itareṇa vā / caṇḍālasya vadhe prāpte kṛcchra-ardhena viśudhyati //

IslampurkarII-1, p. 107

corau śvapākacaṇḍālau vipreṇābhihatau yadi /
ahorātroṣitaḥ snātvā pañcagavyena śudhyati // ParS_6.21

corau śva-pāka-caṇḍālau vipreṇa abhihatau yadi / aho-rātra-uṣitaḥ snātvā pañca-gavyena śudhyati //

IslampurkarII-1, p. 108

śvapākaṃ vāpi caṇḍālaṃ vipraḥ saṃbhāṣate yadi /
divjasaṃbhāṣaṇaṃ kuryāt sāvitrīṃ tu sakṛj japet // ParS_6.22

śva-pākaṃ va api caṇḍālaṃ vipraḥ saṃbhāṣate yadi / divja-saṃbhāṣaṇaṃ kuryāt sāvitrīṃ tu sakṛj japet //

caṇḍālaiḥ saha suptaṃ tu trirātram upavāsayet /
caṇḍālaikapathaṃ gatvā gāyatrīsmaraṇāc chuciḥ // ParS_6.23

caṇḍālaiḥ saha suptaṃ tu tri-rātram upavāsayet / caṇḍāla-eka-pathaṃ gatvā gāyatrī-smaraṇāc chuciḥ //

IslampurkarII-1, p. 109

caṇḍāladarśane sadya ādityam avalokayet /
caṇḍālasparśane caiva sacailaṃ snānam ācaret // ParS_6.24

caṇḍāla-darśane sadya ādityam avalokayet / caṇḍāla-sparśane ca eva sacailaṃ snānam ācaret //

IslampurkarII-1, p. 111

caṇḍālakhātavāpīṣu pītvā salilam agrajaḥ /
ajñānāc caikabhaktena tv ahorātreṇa śudhyati // ParS_6.25

caṇḍāla-khāta-vāpīṣu pītvā salilam agrajaḥ / ajñānāc ca eka-bhaktena tv aho-rātreṇa śudhyati //

IslampurkarII-1, p. 112

caṇḍālabhāṇḍasaṃspṛṣṭaṃ pītvā kūpagataṃ jalam /
gomūtrayāvakāhāras trirātrāc chuddhim āpnuyāt // ParS_6.26

caṇḍāla-bhāṇḍa-saṃspṛṣṭaṃ pītvā kūpa-gataṃ jalam / go-mūtra-yāvaka-āhāras tri-rātrāc chuddhim āpnuyāt //

caṇḍālaghaṭasaṃsthaṃ tu yat toyaṃ pibati dvijaḥ /
tatkṣaṇāt kṣipate yas tu prājāpatyaṃ samācaret // ParS_6.27

caṇḍāla-ghaṭa-saṃsthaṃ tu yat toyaṃ pibati dvijaḥ / tat-kṣaṇāt kṣipate yas tu prājāpatyaṃ samācaret //

yadi na kṣipate toyaṃ śarīre yasya jīryati /
prājāpatyaṃ na dātavyaṃ kṛcchraṃ sāṃtapanaṃ caret // ParS_6.28

yadi na kṣipate toyaṃ śarīre yasya jīryati / prājāpatyaṃ na dātavyaṃ kṛcchraṃ sāṃtapanaṃ caret //

IslampurkarII-1, p. 113

caret sāṃtapanaṃ vipraḥ prājāpatyam anantaraḥ /
tadardhaṃ tu cared vaiśyaḥ pādaṃ śūdras tad ācaret // ParS_6.29

caret sāṃtapanaṃ vipraḥ prājāpatyam anantaraḥ / tad-ardhaṃ tu cared vaiśyaḥ pādaṃ śūdras tad ācaret //

IslampurkarII-1, p. 114

bhāṇḍastham antyajānāṃ tu jalaṃ dadhi payaḥ pibet /
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś caiva pramādataḥ // ParS_6.30

bhāṇḍastham antyajānāṃ tu jalaṃ dadhi payaḥ pibet / brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ca eva pramādataḥ //

brahmakūrcopavāsena dvijātīnāṃ tu niṣkṛtiḥ /
śūdrasya copavāsena tathā dānena śaktitaḥ // ParS_6.31

brahma-kūrca-upavāsena dvijātīnāṃ tu niṣkṛtiḥ / śūdrasya ca upavāsena tathā dānena śaktitaḥ //

IslampurkarII-1, p. 115

bhuṅkte 'jñānād dvijaśreṣṭhaś caṇḍālānnaṃ kathaṃcana /
gomūtrayāvakāhāro daśarātreṇa śudhyati // ParS_6.32

bhuṅkte 'jñānād dvija-śreṣṭhaś caṇḍāla-annaṃ kathaṃcana / go-mūtra-yāvaka-āhāro daśa-rātreṇa śudhyati //

IslampurkarII-1, p. 116

ekaikaṃ grāsam aśnīyād gomūtrayāvakasya ca /
daśāhaṃ niyamasthasya vrataṃ tat tu vinirdiśet // ParS_6.33

eka-ekaṃ grāsam aśnīyād go-mūtra-yāvakasya ca / daśa-ahaṃ niyamasthasya vrataṃ tat tu vinirdiśet //

IslampurkarII-1, p. 118

avijñātas tu caṇḍālo yatra veśmani tiṣṭhati /
vijñāte tupasannasya dvijāḥ kurvanty anugraham // ParS_6.34

avijñātas tu caṇḍālo yatra veśmani tiṣṭhati / vijñāte tu7pasannasya dvijāḥ kurvanty anugraham //

munivaktrodgatān dharmān gāyanto vedapāragāḥ /
patantam uddhareyus taṃ dharmajñāḥ pāpasaṃkarāt // ParS_6.35

muni-vaktra-udgatān dharmān gāyanto veda-pāragāḥ / patantam uddhareyus taṃ dharmajñāḥ pāpa-saṃkarāt //

IslampurkarII-1, p. 119

dadhnā ca sarpiṣā caiva kṣīragomūtrayāvakam /
bhuñjīta saha sarvaiś ca trisaṃdhyam avagāhanam // ParS_6.36

dadhnā ca sarpiṣā ca eva kṣīra-go-mūtra-yāvakam / bhuñjīta saha sarvaiś ca tri-saṃdhyam avagāhanam //

tryahaṃ bhuñjīta dadhnā ca tryahaṃ bhuñjīta sarpiṣā /
tryahaṃ kṣīreṇa bhuñjīta ekaikena dinatrayam // ParS_6.37

try-ahaṃ bhuñjīta dadhnā ca try-ahaṃ bhuñjīta sarpiṣā / try-ahaṃ kṣīreṇa bhuñjīta eka-ekena dina-trayam //

IslampurkarII-1, p. 120

bhāvaduṣṭaṃ na bhuñjīta nocchiṣṭaṃ kṛmidūṣitam /
dadhikṣīrasya tripalaṃ palaṃ ekaṃ ghṛtasya tu // ParS_6.38

bhāva-duṣṭaṃ na bhuñjīta na ucchiṣṭaṃ kṛmi-dūṣitam / dadhi-kṣīrasya tri-palaṃ palaṃ ekaṃ ghṛtasya tu //

bhasmanā tu bhavec chuddhir ubhayos tāmrakāṃsyayoḥ /
jalaśaucena vastrāṇāṃ parityāgena mṛṇmayam // ParS_6.39

bhasmanā tu bhavec chuddhir ubhayos tāmra-kāṃsyayoḥ / jala-śaucena vastrāṇāṃ parityāgena mṛṇ-mayam //

kusumbhaguḍakārpāsalavaṇaṃ tailasarpiṣī /
dvāre kṛtvā tu dhānyāni dadyād veśmani pāvakam // ParS_6.40

kusumbha-guḍa-kārpāsalavaṇaṃ taila-sarpiṣī / dvāre kṛtvā tu dhānyāni dadyād veśmani pāvakam //

IslampurkarII-1, p. 121

evaṃ śuddhas tataḥ paścāt kuryād brāhmaṇatarpaṇam /
triṃśataṃ govṛṣaṃ caikaṃ dadyād vipreṣu dakṣiṇām // ParS_6.41

evaṃ śuddhas tataḥ paścāt kuryād brāhmaṇa-tarpaṇam / triṃśataṃ go-vṛṣaṃ ca ekaṃ dadyād vipreṣu dakṣiṇām //

punar lepanakhātena homajapyena śudhyati /
ādhāreṇa ca viprāṇāṃ bhūmidoṣo na vidyate // ParS_6.42

punar lepana-khātena homa-japyena śudhyati / ādhāreṇa ca viprāṇāṃ bhūmi-doṣo na vidyate //

IslampurkarII-1, p. 122

caṇḍālaiḥ saha saṃparkaṃ māsaṃ māsārdham eva vā /
gomūtrayāvakāhāro māsārdhena viśudhyati // ParS_6.43

caṇḍālaiḥ saha saṃparkaṃ māsaṃ māsa-ardham eva vā / go-mūtra-yāvaka-āhāro māsa-ardhena viśudhyati //

IslampurkarII-1, p. 123

rajakī carmakārī ca lubdhakī veṇujīvinī /
cāturvarṇyasya ca gṛhe tv avijñātā tu tiṣṭhati // ParS_6.44

rajakī carma-kārī ca lubdhakī veṇu-jīvinī / cātur-varṇyasya ca gṛhe tv avijñātā tu tiṣṭhati //

IslampurkarII-1, p. 124

jñātvā tu niṣkṛtiṃ kuryāt pūrvoktasyārdham eva ca /
gṛhadāhaṃ na kurvīta śeṣaṃ sarvaṃ ca kārayet // ParS_6.45

jñātvā tu niṣkṛtiṃ kuryāt pūrva-uktasya ardham eva ca / gṛha-dāhaṃ na kurvīta śeṣaṃ sarvaṃ ca kārayet //

gṛhasyābhyantaraṃ gacchec caṇḍālo yadi kasyacit /
tam agārād vinirvāsya mṛdbhāṇḍaṃ tu visarjayet // ParS_6.46

gṛhasya abhyantaraṃ gacchec caṇḍālo yadi kasyacit / tam agārād vinirvāsya mṛd-bhāṇḍaṃ tu visarjayet //

rasapūrṇaṃ tu yad bhāṇḍaṃ na tyajet tu kadācana /
gomayena tu saṃmiśrair jalaiḥ prokṣed gṛhaṃ tathā // ParS_6.47

rasa-pūrṇaṃ tu yad bhāṇḍaṃ na tyajet tu kadācana / go-mayena tu saṃmiśrair jalaiḥ prokṣed gṛhaṃ tathā //

IslampurkarII-1, p. 126

brāhmaṇasya vraṇadvāre pūyaśoṇitasaṃbhave /
kṛmir utpadyate yasya prāyaścittaṃ kathaṃ bhavet // ParS_6.48

brāhmaṇasya vraṇa-dvāre pūya-śoṇita-saṃbhave / kṛmir utpadyate yasya prāyaś-cittaṃ kathaṃ bhavet //

gavāṃ mūtrapurīṣeṇa dadhnā kṣīreṇa sarpiṣā /
tryahaṃ snātvā ca pītvā ca kṛmiduṣṭaḥ śucir bhavet // ParS_6.49

gavāṃ mūtra-purīṣeṇa dadhnā kṣīreṇa sarpiṣā / try-ahaṃ snātvā ca pītvā ca kṛmi-duṣṭaḥ śucir bhavet //

kṣatriyo 'pi suvarṇasya pañcamāṣān pradāya tu /
godakṣiṇāṃ tu vaiśyasyāpy upavāsaṃ vinirdiśet // ParS_6.50

kṣatriyo 'pi suvarṇasya pañca-māṣān pradāya tu / go-dakṣiṇāṃ tu vaiśyasya apy upavāsaṃ vinirdiśet //

IslampurkarII-1, p. 127

śūdrāṇāṃ nopavāsaḥ syāc chūdro dānena śudhyati /
acchidram iti yad vākyaṃ vadanti kṣitidevatāḥ // ParS_6.51

śūdrāṇāṃ na upavāsaḥ syāc chūdro dānena śudhyati / acchidram iti yad vākyaṃ vadanti kṣiti-devatāḥ //

IslampurkarII-1, p. 128

praṇamya śirasā grāhyam agniṣṭomaphalaṃ hi tat /
japac chidraṃ tapac chidraṃ yac chidraṃ yajñakarmaṇi // ParS_6.52

praṇamya śirasā grāhyam agniṣṭoma-phalaṃ hi tat / japac chidraṃ tapac chidraṃ yac chidraṃ yajña-karmaṇi //

sarvaṃ bhavati niśchidraṃ brāhmaṇair upapāditam /
vyādhivyasanini.śrānte durbhikṣe ḍāmare tathā // ParS_6.53

sarvaṃ bhavati niśchidraṃ brāhmaṇair upapāditam / vyādhi-vyasanini.śrānte durbhikṣe ḍāmare tathā //

IslampurkarII-1, p. 129

upavāso vrataṃ homo dvijasaṃpāditāni vai /
athavā brāhmaṇās tuṣṭāḥ sarvaṃ kurvanty anugraham // ParS_6.54

upavāso vrataṃ homo dvija-saṃpāditāni vai / athavā brāhmaṇās tuṣṭāḥ sarvaṃ kurvanty anugraham //

IslampurkarII-1, p. 130

sarvān kāmān avāpnoti dvijasaṃpāditair iha /
durbale 'nugrahaḥ proktas tathā vai bālavṛddhayoḥ // ParS_6.55

sarvān kāmān avāpnoti dvija-saṃpāditair iha / durbale 'nugrahaḥ proktas tathā vai bāla-vṛddhayoḥ //

IslampurkarII-1, p. 131

ato 'nyathā bhaved doṣas tasmān nānugrahaḥ smṛtaḥ /
snehād vā yadi vā lobhād bhayād ajñānato 'pi vā // ParS_6.56

ato 'nyathā bhaved doṣas tasmān na anugrahaḥ smṛtaḥ / snehād vā yadi vā lobhād bhayād ajñānato 'pi vā //

IslampurkarII-1, p. 132

kurvanty anugrahaṃ ye tu tat pāpaṃ teṣu gacchati /
śarīrasyātyaye prāpte vadanti niyamaṃ tu ye // ParS_6.57

kurvanty anugrahaṃ ye tu tat pāpaṃ teṣu gacchati / śarīrasya atyaye prāpte vadanti niyamaṃ tu ye //

IslampurkarII-1, p. 133

mahat kāryoparodhena na svasthasya kadācana /
svasthasya mūḍhāḥ kurvanti vadanty aniyamaṃ tu ye // ParS_6.58

mahat kārya-uparodhena na svasthasya kadācana / svasthasya mūḍhāḥ kurvanti vadanty aniyamaṃ tu ye //

te tasya vighnakartāraḥ patanti narake 'śucau /
svayam eva vrataṃ kṛtvā brāhmaṇaṃ yo 'vamanyate // ParS_6.59

te tasya vighna-kartāraḥ patanti narake 'śucau / svayam eva vrataṃ kṛtvā brāhmaṇaṃ yo 'vamanyate //

IslampurkarII-1, p. 134

vṛthā tasyopavāsaḥ syān na sa puṇyena yujyate /
sa eva niyamo grāhyo yady eko 'pi vaded dvijaḥ // ParS_6.60

vṛthā tasya upavāsaḥ syān na sa puṇyena yujyate / sa eva niyamo grāhyo yady eko 'pi vaded dvijaḥ //

kuryād vākyaṃ dvijānāṃ tu anyathā bhrūṇahā bhavet /
brāhmaṇā jaṅgamaṃ tīrthaṃ tīrthabhūtā hi sādhavaḥ // ParS_6.61

kuryād vākyaṃ dvijānāṃ tu anyathā bhrūṇahā bhavet / brāhmaṇā jaṅgamaṃ tīrthaṃ tīrtha-bhūtā hi sādhavaḥ //

IslampurkarII-1, p. 135

tedāṃ vākyodakenaiva śudhyanti malinā janāḥ /
brāhmaṇā yāni bhāṣante manyante tāni devatāḥ // ParS_6.62

tedāṃ vākya-udakena eva śudhyanti malinā janāḥ / brāhmaṇā yāni bhāṣante manyante tāni devatāḥ //

IslampurkarII-1, p. 136

sarvadevamayo vipro na tadvacanam anyathā /
upavāso vrataṃ caiva snānaṃ tīrthaṃ japas tapaḥ // ParS_6.63

sarva-devamayo vipro na tad-vacanam anyathā / upavāso vrataṃ ca eva snānaṃ tīrthaṃ japas tapaḥ //

viprasaṃpāditaṃ yasya saṃpūrṇaṃ tasya tat phalam /
annādye kīṭasamyukte makṣikākeśadūṣite // ParS_6.64

vipra-saṃpāditaṃ yasya saṃpūrṇaṃ tasya tat phalam / anna-ādye kīṭa-samyukte makṣikā-keśa-dūṣite //

tadantarā spṛśec cāpas tad annaṃ bhasmanā spṛśet /
bhuñjānaś caiva yo vipraḥ pādaṃ hastena saṃspṛśet // ParS_6.65

tad-antarā spṛśec ca apas tad annaṃ bhasmanā spṛśet / bhuñjānaś ca eva yo vipraḥ pādaṃ hastena saṃspṛśet //

IslampurkarII-1, p. 138

svam ucchiṣṭam asau bhuṅkte pāṇinā muktabhājane /
pādukāstho na bhuñjīta paryaṅke saṃsthito 'pi vā // ParS_6.66

svam ucchiṣṭam asau bhuṅkte pāṇinā mukta-bhājane / pādukāstho na bhuñjīta paryaṅke saṃsthito 'pi vā //

śvānacaṇḍāladṛṣṭau ca bhojanaṃ parivarjayet /
yad annaṃ pratiṣiddhaṃ syād annaśuddhis tathaiva ca // ParS_6.67

śvāna-caṇḍāla-dṛṣṭau ca bhojanaṃ parivarjayet / yad annaṃ pratiṣiddhaṃ syād anna-śuddhis tatha aiva ca //

IslampurkarII-1, p. 139

yathā parāśareṇoktaṃ tathaivāhaṃ vadāmi vaḥ /
śṛtaṃ droṇāḍhakasyānnaṃ kākaśvānopaghātitam // ParS_6.68

yathā parāśareṇa uktaṃ tathaiva ahaṃ vadāmi vaḥ / śṛtaṃ droṇa-āḍhakasya annaṃ kāka-śvāna-upaghātitam //

IslampurkarII-1, p. 140

kenedaṃ śudhyate ceti brāhmaṇebhyo nivedayet /
kākaśvānāvalīḍhaṃ tu droṇānnaṃ na parityajet // ParS_6.69

kena idaṃ śudhyate ca iti brāhmaṇebhyo nivedayet / kāka-śvāna-avalīḍhaṃ tu droṇa-annaṃ na parityajet //

vedavedāṅgavidviprair dharmaśāstrānupālakaiḥ /
prasthā dvātriṃśatir droṇaḥ smṛto dviprastha āḍhakaḥ // ParS_6.70

veda-veda-aṅgavid-viprair dharma-śāstra-anupālakaiḥ / prasthā dvātriṃśatir droṇaḥ smṛto dviprastha āḍhakaḥ //

IslampurkarII-1, p. 141

tato droṇāḍhakasyānnaṃ śrutismṛtivido viduḥ /
kākaśvānāvalīḍhaṃ tu gavāghrātaṃ khareṇa vā // ParS_6.71

tato droṇa-āḍhakasya annaṃ śruti-smṛtivido viduḥ / kāka-śvāna-avalīḍhaṃ tu gava-āghrātaṃ khareṇa vā //

IslampurkarII-1, p. 142

svalpam annaṃ tyajed vipraḥ śuddhir droṇāḍhake bhavet /
annasyoddhṛtya tan.mātraṃ yac ca lālāhataṃ bhavet // ParS_6.72

svalpam annaṃ tyajed vipraḥ śuddhir droṇa-āḍhake bhavet / annasya uddhṛtya tan.mātraṃ yac ca lālā-hataṃ bhavet //

suvarṇodakam abhyukṣya hutāśenaiva tāpayet /
hutāśanena saṃspṛṣṭaṃ suvarṇasalilena ca // ParS_6.73

suvarṇa-udakam abhyukṣya huta-āśena eva tāpayet / huta-aśanena saṃspṛṣṭaṃ suvarṇa-salilena ca //

IslampurkarII-1, p. 144

viprāṇāṃ brahmaghoṣeṇa bhojyaṃ bhavati tatkṣaṇāt /
sneho vā goraso vāpi tatraśuddhiḥ kathaṃ bhavet // ParS_6.74

viprāṇāṃ brahma-ghoṣeṇa bhojyaṃ bhavati tat-kṣaṇāt / sneho vā go-raso va āpi tatra-śuddhiḥ kathaṃ bhavet //

alpaṃ parityajet tatra snehasyotpavanena ca /
analajvālayā śuddhir gorasasya vidhīyate // ParS_6.75

alpaṃ parityajet tatra snehasya utpavanena ca / anala-jvālayā śuddhir go-rasasya vidhīyate //

dravya-śuddhiḥ

IslampurkarII-1, p. 147

athāto dravyaśuddhis tu parāśaravaco yathā /
dāravāṇāṃ pātrāṇāṃ takṣaṇāc chuddhir iṣyate // ParS_7.1

atha ato dravya-śuddhis tu parāśara-vaco yathā / dāravāṇāṃ pātrāṇāṃ takṣaṇāc chuddhir iṣyate //

IslampurkarII-1, p. 150

bhasmanā śudhyate kāṃsyaṃ tāmramamlena śudhyati /
rajasā śudhyate nārī vikalaṃ yā na gacchati // ParS_7.2

bhasmanā śudhyate kāṃsyaṃ tāmra-mamlena śudhyati / rajasā śudhyate nārī vikalaṃ yā na gacchati //

IslampurkarII-1, p. 153

nadī vegena śudhyeta lopo yadi na dṛśyate /
vāpīkūpataḍāgeṣu dūṣiteṣu kathaṃcana // ParS_7.3

nadī vegena śudhyeta lopo yadi na dṛśyate / vāpī-kūpa-taḍāgeṣu dūṣiteṣu kathaṃcana //

IslampurkarII-1, p. 156

uddhṛtya vai ghaṭaśataṃ pañcagavyena śudhyati /
aṣṭavarṣā bhaved gaurī navavarṣā tu rohiṇī // ParS_7.4

uddhṛtya vai ghaṭa-śataṃ pañca-gavyena śudhyati / aṣṭa-varṣā bhaved gaurī nava-varṣā tu rohiṇī //

IslampurkarII-1, p. 157

daśavarṣā bhavet kanyā ata ūrdhvaṃ rajasvalā /
prāpte tu dvādaśe varṣe yaḥ kanyāṃ na prayacchati // ParS_7.5

daśa-varṣā bhavet kanyā ata ūrdhvaṃ rajasvalā / prāpte tu dvādaśe varṣe yaḥ kanyāṃ na prayacchati //

IslampurkarII-1, p. 158

māsi māsi rajas tasyāḥ pibanti pitaraḥ svayam /
mātā caiva pitā caiva jyeṣṭho bhrātā tathaiva ca // ParS_7.6

māsi māsi rajas tasyāḥ pibanti pitaraḥ svayam / mātā ca eva pitā ca eva jyeṣṭho bhrātā tatha aiva ca //

trayas te narakaṃ yānti dṛṣṭvā kanyāṃ rajasvalām /
yas tāṃ samudvahet kanyāṃ brāhmaṇo madamohitaḥ // ParS_7.7

trayas te narakaṃ yānti dṛṣṭvā kanyāṃ rajasvalām / yas tāṃ samudvahet kanyāṃ brāhmaṇo mada-mohitaḥ //

IslampurkarII-1, p. 159

asaṃbhāṣyo hy apāṅkteyaḥ sa vipro vṛṣalīpatiḥ /
yaḥ karoty ekarātreṇa vṛṣalīsevanaṃ dvijaḥ // ParS_7.8

asaṃbhāṣyo hy apāṅkteyaḥ sa vipro vṛṣalī-patiḥ / yaḥ karoty eka-rātreṇa vṛṣalī-sevanaṃ dvijaḥ //

sa bhaikṣabhuj japan nityaṃ tribhir varṣair viśudhyati /
astaṃgate yadā sūrye caṇḍālaṃ patitaṃ striyam // ParS_7.9

sa bhaikṣa-bhuj japan nityaṃ tribhir varṣair viśudhyati / astaṃ-gate yadā sūrye caṇḍālaṃ patitaṃ striyam //

sūtikāṃ spṛśataś caiva kathaṃ śuddhir vidhīyate /
jātavedaḥ suvarṇaṃ ca somamārgaṃ vilokya ca // ParS_7.10

sūtikāṃ spṛśataś ca eva kathaṃ śuddhir vidhīyate / jāta-vedaḥ suvarṇaṃ ca soma-mārgaṃ vilokya ca //

IslampurkarII-1, p. 160

brāhmaṇānumataś caiva snānaṃ kṛtvā viśudhyati /
spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī brāhmaṇī tathā // ParS_7.11

brāhmaṇa-anumataś ca eva snānaṃ kṛtvā viśudhyati / spṛṣṭvā rajasvala ānyonyaṃ brāhmaṇī brāhmaṇī tathā //

tāvat tiṣṭhen nirāhārā trirātreṇaiva śudhyati /
spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī kṣatriyā tathā // ParS_7.12

tāvat tiṣṭhen nirāhārā tri-rātreṇa eva śudhyati / spṛṣṭvā rajasvala ānyonyaṃ brāhmaṇī kṣatriyā tathā //

ardhakṛcchraṃ caret pūrvā pādam ekam anantarā /
spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī vaiśyajā tathā // ParS_7.13

ardha-kṛcchraṃ caret pūrvā pādam ekam anantarā / spṛṣṭvā rajasvala ānyonyaṃ brāhmaṇī vaiśyajā tathā //

pādahīnaṃ caret pūrvā pādam ekam anantarā /
spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī śūdrajā tathā // ParS_7.14

pāda-hīnaṃ caret pūrvā pādam ekam anantarā / spṛṣṭvā rajasvala ānyonyaṃ brāhmaṇī śūdrajā tathā //

IslampurkarII-1, p. 164

kṛcchreṇa śudhyate pūrvā śūdrā dānena śudhyati /
snātā rajasvalā yā tu caturthe 'hani śudhyati // ParS_7.15

kṛcchreṇa śudhyate pūrvā śūdrā dānena śudhyati / snātā rajasvalā yā tu caturthe 'hani śudhyati //

IslampurkarII-1, p. 165

kuryād rajo nivṛttau tu daivapitryādi karma ca /
rogeṇa yad rajaḥ strīṇām anvahaṃ tu pravartate // ParS_7.16

kuryād rajo nivṛttau tu daiva-pitrya-ādi karma ca / rogeṇa yad rajaḥ strīṇām anvahaṃ tu pravartate //

IslampurkarII-1, p. 168

nāśuciḥ sā tatas tena tat syād vaikālikaṃ matam /
sādhvācārā na tāvat syād rajo yāvat pravartate // ParS_7.17

na aśuciḥ sā tatas tena tat syād vaikālikaṃ matam / sādhv-ācārā na tāvat syād rajo yāvat pravartate //

rajonivṛttau gamyā strī gṛhakarmaṇi caiva hi /
prathame 'hani caṇḍālī dvitīye brahmaghātinī // ParS_7.18

rajo-nivṛttau gamyā strī gṛha-karmaṇi ca eva hi / prathame 'hani caṇḍālī dvitīye brahma-ghātinī //

IslampurkarII-1, p. 169

tṛtīye rajakī proktā caturthe 'hani śudhyati /
āture snānotpanne daśakṛtvo hy anāturaḥ // ParS_7.19

tṛtīye rajakī proktā caturthe 'hani śudhyati / āture snāna utpanne daśa-kṛtvo hy anāturaḥ //

IslampurkarII-1, p. 170

snātvā snātvā spṛśed enaṃ tataḥ śudhyet sa āturaḥ /
ucchiṣṭocchiṣṭasaṃspṛṣṭaḥ śunā śūdreṇa vā dvijaḥ // ParS_7.20

snātvā snātvā spṛśed enaṃ tataḥ śudhyet sa āturaḥ / ucchiṣṭa-ucchiṣṭa-saṃspṛṣṭaḥ śunā śūdreṇa vā dvijaḥ //

IslampurkarII-1, p. 171

upoṣya rajanīm ekāṃ pañcagavyena śudhyati /
anucchiṣṭena śūdreṇa sparśe snānaṃ vidhīyate // ParS_7.21

upoṣya rajanīm ekāṃ pañca-gavyena śudhyati / anucchiṣṭena śūdreṇa sparśe snānaṃ vidhīyate //

IslampurkarII-1, p. 172

tenocchiṣṭena saṃspṛṣṭaḥ prājāpatyaṃ samācaret /
bhasmanā śudhyate kāṃsyaṃ surayā yan na lipyate // ParS_7.22

tena ucchiṣṭena saṃspṛṣṭaḥ prājāpatyaṃ samācaret / bhasmanā śudhyate kāṃsyaṃ surayā yan na lipyate //

IslampurkarII-1, p. 172

surāmātreṇa saṃspṛṣṭaṃ śudhyate 'gnyupalekhanaiḥ /
gavāghrātāni kāṃsyāni śvakākopahatāni ca // ParS_7.23

surā-mātreṇa saṃspṛṣṭaṃ śudhyate 'gny-upalekhanaiḥ / gava-āghrātāni kāṃsyāni śva-kāka-upahatāni ca //

śudhyanti daśabhiḥ kṣāraiḥ śūdrocchiṣṭāni yāni ca /
gaṇḍūṣaṃ pādaśaucaṃ ca kṛtvā vai kāṃsyabhājane // ParS_7.24

śudhyanti daśabhiḥ kṣāraiḥ śūdra-ucchiṣṭāni yāni ca / gaṇḍūṣaṃ pāda-śaucaṃ ca kṛtvā vai kāṃsya-bhājane //

IslampurkarII-1, p. 173

ṣaṇmāsān bhuvi niḥkṣipya uddhṛtya punar āharet /
āyaseṣv āyasānāṃ ca sīsasyāgnau viśodhanam // ParS_7.25

ṣaṇ-māsān bhuvi niḥkṣipya uddhṛtya punar āharet / āyaseṣv āyasānāṃ ca sīsasya agnau viśodhanam //

IslampurkarII-1, p. 174

dantam asthi tathā bhṛṅgaṃ rūpyaṃ sauvarṇabhājanam /
maṇipāṣāṇapātrāṇīty etān prakṣālayej jalaiḥ // ParS_7.26

dantam asthi tathā bhṛṅgaṃ rūpyaṃ sauvarṇa-bhājanam / maṇi-pāṣāṇa-pātrāṇi-ity etān prakṣālayej jalaiḥ //

IslampurkarII-1, p. 176

pāṣāṇe tu punar gharṣaḥ śuddhir evam udāhṛtā /
mṛṇmaye dahanāc chuddhir dhānyānāṃ mārjanād api // ParS_7.27

pāṣāṇe tu punar gharṣaḥ śuddhir evam udāhṛtā / mṛṇ-maye dahanāc chuddhir dhānyānāṃ mārjanād api //

IslampurkarII-1, p. 179

veṇuvalkalacīrāṇāṃ kṣaumakārpāsavāsasām /
aurṇanetrapaṭānāṃ ca prokṣaṇāc chuddhir iṣyate // ParS_7.28

veṇu-valkala-cīrāṇāṃ kṣauma-kārpāsa-vāsasām / aurṇa-netra-paṭānāṃ ca prokṣaṇāc chuddhir iṣyate //

IslampurkarII-1, p. 181

muñjopaskaraśūrpāṇāṃ śaṇasya phalacarmaṇām /
tṛṇakāṣṭhasya rajjūṇām udakābhyukṣaṇaṃ matam // ParS_7.29

muñja-upaskara-śūrpāṇāṃ śaṇasya phala-carmaṇām / tṛṇa-kāṣṭhasya rajjūṇām udaka-abhyukṣaṇaṃ matam //

IslampurkarII-1, p. 184

tūlikādyupadhānāni raktavastrādikāni ca /
śoṣayitvātapenaiva prokṣaṇāc chuddhitām iyuḥ // ParS_7.30

tūlikā-ādy-upadhānāni rakta-vastra-ādikāni ca / śoṣayitvā ātapena eva prokṣaṇāc chuddhitām iyuḥ //

IslampurkarII-1, p. 185

mārjāramakṣikākīṭapataṅgakṛmidardurāḥ /
medhyāmedhyaṃ spṛśanto 'pi nocchiṣṭaṃ manur abravīt // ParS_7.31

mārjāra-makṣikā-kīṭapataṅga-kṛmi-dardurāḥ / medhya-amedhyaṃ spṛśanto 'pi na ucchiṣṭaṃ manur abravīt //

IslampurkarII-1, p. 186

mahīṃ spṛṣṭvāgataṃ toyaṃ yāś cāpy anyonyavipruṣaḥ /
bhuktocchiṣṭaṃ tathā snehaṃ nocchiṣṭaṃ manur abravīt // ParS_7.32

mahīṃ spṛṣṭvā āgataṃ toyaṃ yāś ca apy anyonya-vipruṣaḥ / bhukta-ucchiṣṭaṃ tathā snehaṃ na ucchiṣṭaṃ manur abravīt //

tāmbūlekṣuphale caiva bhuktasnehānulepane /
madhuparke ca some ca nocchiṣṭaṃ dharmato viduḥ // ParS_7.33

tāmbūla-ikṣu-phale ca eva bhukta-sneha-anulepane / madhu-parke ca some ca na ucchiṣṭaṃ dharmato viduḥ //

rathyākardamatoyāni nāvaḥ panthās tṛṇāni ca /
mārutārkeṇa śudhyanti pakveṣṭakacitāni ca // ParS_7.34

rathyā-kardama-toyāni nāvaḥ panthās tṛṇāni ca / māruta-arkeṇa śudhyanti pakva-iṣṭaka-citāni ca //

IslampurkarII-1, p. 188

aduṣṭā saṃtatā dhārā vātoddhūtāś ca reṇavaḥ /
striyo vṛddhāś ca bālāś ca na duṣyanti kadācana // ParS_7.35

aduṣṭā saṃtatā dhārā vāta-uddhūtāś ca reṇavaḥ / striyo vṛddhāś ca bālāś ca na duṣyanti kadācana //

IslampurkarII-1, p. 196

deśabhaṅge pravāse vā vyādhiṣu vyasaneṣv api /
rakṣed eva svadehādipaścād dharmaṃ samācaret // ParS_7.36

deśa-bhaṅge pravāse vā vyādhiṣu vyasaneṣv api / rakṣed eva sva-deha-ādipaścād dharmaṃ samācaret //

IslampurkarII-1, p. 197

yena kena ca dharmeṇa mṛdunā dāruṇena vā /
uddhared dīnam ātmānaṃ samartho dharmam ācaret // ParS_7.37

yena kena ca dharmeṇa mṛdunā dāruṇena vā / uddhared dīnam ātmānaṃ samartho dharmam ācaret //

āpatkāle tu nistīrṇe śaucācāraṃ tu cintayet /
śuddhiṃ samuddharet paścāt svastho dharmaṃ samācaret // ParS_7.38

āpat-kāle tu nistīrṇe śauca-ācāraṃ tu cintayet / śuddhiṃ samuddharet paścāt svastho dharmaṃ samācaret //

IslampurkarII-1, p. 199

gavāṃ bandhanayoktreṣu bhaven mṛtyur akāmataḥ /
akāmakṛtapāpasya prāyaścittaṃ kathaṃ bhavet // ParS_8.1

gavāṃ bandhana-yoktreṣu bhaven mṛtyur akāmataḥ / akāma-kṛta-pāpasya prāyaś-cittaṃ kathaṃ bhavet //

IslampurkarII-1, p. 205

vedavedāṅgaviduṣāṃ dharmaśāstraṃ vijānatām /
svakarmarataviprāṇāṃ svakaṃ pāpaṃ nivedayet // ParS_8.2

veda-veda-aṅga-viduṣāṃ dharma-śāstraṃ vijānatām / sva-karma-rata-viprāṇāṃ svakaṃ pāpaṃ nivedayet //

IslampurkarII-1, p. 207

sāvitryāś cāpi gāyatryāḥ saṃdhyopāstyagnikāryayoḥ /
ajñānāt kṛṣikartāro brāhmaṇā nāmadhārakāḥ // ParS_8.3

sāvitryāś ca api gāyatryāḥ saṃdhyā-upāsty-agni-kāryayoḥ / ajñānāt kṛṣi-kartāro brāhmaṇā nāma-dhārakāḥ //

IslampurkarII-1, p. 209

avratānām amantrāṇāṃ jātimātropajīvinām /
sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate // ParS_8.4

avratānām amantrāṇāṃ jāti-mātra-upajīvinām / sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate //

IslampurkarII-1, p. 210

yad vadanti tamomūḍhā mūrkhā dharmam atadvidaḥ /
tat pāpaṃ śatadhā bhūtvā tadvaktṝn adhigacchati // ParS_8.5

yad vadanti tamo-mūḍhā mūrkhā dharmam a-tad-vidaḥ / tat pāpaṃ śatadhā bhūtvā tad-vaktṝn adhigacchati //

ajñātvā dharmaśāstrāṇi prāyaścittaṃ dadāti yaḥ /
prāyaścittī bhavet pūtaḥ kilbiṣaṃ parṣadi vrajet // ParS_8.6

ajñātvā dharma-śāstrāṇi prāyaś-cittaṃ dadāti yaḥ / prāyaś-cittī bhavet pūtaḥ kilbiṣaṃ parṣadi vrajet //

IslampurkarII-1, p. 212

catvāro vā trayo vāpi yaṃ brūyur vedapāragāḥ /
sa dharmeti vijñeyo netarais tu sahasraśaḥ // ParS_8.7

catvāro vā trayo va āpi yaṃ brūyur veda-pāragāḥ / sa dharma-iti vijñeyo na itarais tu sahasraśaḥ //

pramāṇamārgaṃ mārganto ye dharmaṃ pravadanti vai /
teṣām udvijate pāpaṃ sadbhūtaguṇavādinām // ParS_8.8

pramāṇa-mārgaṃ mārganto ye dharmaṃ pravadanti vai / teṣām udvijate pāpaṃ sad-bhūta-guṇa-vādinām //

IslampurkarII-1, p. 213

yathāśmani sthitaṃ toyaṃ mārutārkeṇa śudhyati /
evaṃ pariṣadādeśān nāśayet tasya duṣkṛtam // ParS_8.9

yatha āśmani sthitaṃ toyaṃ māruta-arkeṇa śudhyati / evaṃ pariṣad-ādeśān nāśayet tasya duṣkṛtam //

IslampurkarII-1, p. 214

naiva gacchati kartāraṃ naiva gacchati parṣadam /
mārutārkādisamyogāt pāpaṃ naśyati toyavat // ParS_8.10

na eva gacchati kartāraṃ na eva gacchati parṣadam / māruta-arka-ādi-samyogāt pāpaṃ naśyati toyavat //

IslampurkarII-1, p. 215

catvāro vā trayo vāpi vedavanto 'gnihotriṇaḥ /
brāhmaṇānāṃ samarthā ye pariṣat sābhidhīyate // ParS_8.11

catvāro vā trayo va āpi vedavanto 'gni-hotriṇaḥ / brāhmaṇānāṃ samarthā ye pariṣat sa ābhidhīyate //

anāhitāgnayo ye 'nye vedavedāṅgapāragāḥ /
pañca trayo vā dharmajñāḥ pariṣat sā prakīrtitā // ParS_8.12

anāhita-agnayo ye 'nye veda-veda-aṅga-pāragāḥ / pañca trayo vā dharmajñāḥ pariṣat sā prakīrtitā //

munīnām ātmavidyānāṃ dvijānāṃ yajñayājinām /
vedavrateṣu snātānām eko 'pi pariṣad bhavet // ParS_8.13

munīnām ātma-vidyānāṃ dvijānāṃ yajña-yājinām / veda-vrateṣu snātānām eko 'pi pariṣad bhavet //

pañca pūrvaṃ mayā proktās teṣāṃ cāsaṃbhave trayaḥ /
svavṛttiparituṣṭo ye pariṣat sā prakīrtitā // ParS_8.14

pañca pūrvaṃ mayā proktās teṣāṃ ca asaṃbhave trayaḥ / sva-vṛtti-parituṣṭo ye pariṣat sā prakīrtitā //

IslampurkarII-1, p. 218

ata ūrdhvaṃ tu ye viprāḥ kevalaṃ nāmadhārakāḥ /
pariṣattvaṃ na teṣv asti sahasraguṇiteṣv api // ParS_8.15

ata ūrdhvaṃ tu ye viprāḥ kevalaṃ nāma-dhārakāḥ / pariṣattvaṃ na teṣv asti sahasra-guṇiteṣv api //

yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
brāhmaṇas tv anadhīyānas trayas te nāmadhārakāḥ // ParS_8.16

yathā kāṣṭha-mayo hastī yathā carma-mayo mṛgaḥ / brāhmaṇas tv anadhīyānas trayas te nāma-dhārakāḥ //

IslampurkarII-1, p. 219

grāmasthānaṃ yathā śūnyaṃ yathā kūpas tu nirjalaḥ /
yathā hutam anagnau ca amantro brāhmaṇas tathā // ParS_8.17

grāma-sthānaṃ yathā śūnyaṃ yathā kūpas tu nirjalaḥ / yathā hutam anagnau ca amantro brāhmaṇas tathā //

IslampurkarII-1, p. 220

yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur ūṣarāphalā /
yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ // ParS_8.18

yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur ūṣara āphalā / yathā ca ajñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ //

IslampurkarII-1, p. 221

citrakarma yathānekair aṅgair unmīlyate śanaiḥ /
brāhmaṇyam api tadvad dhi saṃskārair mantrapurvakaiḥ // ParS_8.19

citra-karma yatha ānekair aṅgair unmīlyate śanaiḥ / brāhmaṇyam api tadvad dhi saṃskārair mantra-purvakaiḥ //

prāyaścittaṃ prayacchanti ye dvijā nāmadhārakāḥ /
te dvijā pāpakarmāṇaḥ sametā narakaṃ yayuḥ // ParS_8.20

prāyaś-cittaṃ prayacchanti ye dvijā nāma-dhārakāḥ / te dvijā pāpa-karmāṇaḥ sametā narakaṃ yayuḥ //

IslampurkarII-1, p. 222

ye paṭhanti dvijā vedaṃ pañcayajñaratāś ca ye /
trailokyaṃ tārayanty ete pañcendriyaratā api // ParS_8.21

ye paṭhanti dvijā vedaṃ pañca-yajña-ratāś ca ye / trailokyaṃ tārayanty ete pañca-indriya-ratā api //

IslampurkarII-1, p. 224

saṃpraṇītaḥ śmaśāneṣu dīpto 'gniḥ sarvabhakṣakaḥ /
evaṃ ca vedavid vipraḥ sarvabhakṣo 'pi daivatam // ParS_8.22

saṃpraṇītaḥ śmaśāneṣu dīpto 'gniḥ sarva-bhakṣakaḥ / evaṃ ca vedavid vipraḥ sarva-bhakṣo 'pi daivatam //

IslampurkarII-1, p. 227

amedhyāni tu sarvāṇi prakṣipyante yathodake /
tathaiva kilbiṣaṃ sarvaṃ prakṣipec ca dvijānale // ParS_8.23

amedhyāni tu sarvāṇi prakṣipyante yatha ūdake / tatha aiva kilbiṣaṃ sarvaṃ prakṣipec ca dvija-anale //

gāyatrīrahito vipraḥ śūdrād apy aśucir bhavet /
gāyatrībrahmatattvajñāḥ saṃpūjyante janair dvijāḥ // ParS_8.24

gāyatrī-rahito vipraḥ śūdrād apy aśucir bhavet / gāyatrī-brahma-tattvajñāḥ saṃpūjyante janair dvijāḥ //

IslampurkarII-1, p. 228

duḥśīlo 'pi dvijaḥ pūjyo na tu śūdro jitendriyaḥ /
kaḥ parityajya gāṃ duṣṭāṃ duhec chīlavatīṃ kharīm // ParS_8.25

duḥśīlo 'pi dvijaḥ pūjyo na tu śūdro jita-indriyaḥ / kaḥ parityajya gāṃ duṣṭāṃ duhec chīlavatīṃ kharīm //

IslampurkarII-1, p. 229

dharmaśāstrarathārūḍhā vedakhaḍgadharā dvijāḥ /
krīḍārtham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ // ParS_8.26

dharma-śāstra-ratha-ārūḍhā veda-khaḍga-dharā dvijāḥ / krīḍa-artham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ //

IslampurkarII-1, p. 230

cāturvedyo vikalpī ca aṅgavid dharmapāṭhakaḥ /
trayaś ca āśramo mukhyāḥ parṣad eṣā daśāvarā // ParS_8.27

cāturvedyo vikalpī ca aṅgavid dharma-pāṭhakaḥ / trayaś ca āśramo mukhyāḥ parṣad eṣā daśa-avarā //

IslampurkarII-1, p. 232

rājñaś cānumate sthitvā prāyaścittam vinirdiśet /
svayam eva na kartavyaṃ kartavyā svalpaniṣkṛtiḥ // ParS_8.28

rājñaś ca anumate sthitvā prāyaś-cittam vinirdiśet / svayam eva na kartavyaṃ kartavyā svalpa-niṣkṛtiḥ //

IslampurkarII-1, p. 233

brāhmaṇāṃs tān atikramya rājā kartuṃ yad icchati /
tat pāpaṃ śatadhā bhūtvā rājānam anugacchati // ParS_8.29

brāhmaṇāṃs tān atikramya rājā kartuṃ yad icchati / tat pāpaṃ śatadhā bhūtvā rājānam anugacchati //

prāyaścittaṃ sadā dadyād devatāyatanāgrataḥ /
ātmakṛcchraṃ tataḥ kṛtvā japed vai vedamātaram // ParS_8.30

prāyaś-cittaṃ sadā dadyād devatā-āyatana-agrataḥ / ātma-kṛcchraṃ tataḥ kṛtvā japed vai veda-mātaram //

IslampurkarII-1, p. 237

saśikhaṃ vapanaṃ kṛtvā trisaṃdhyam avagāhanam /
gavāṃ madhye vased rātrau divā gāś cāpy anuvrajet // ParS_8.31

saśikhaṃ vapanaṃ kṛtvā tri-saṃdhyam avagāhanam / gavāṃ madhye vased rātrau divā gāś ca apy anuvrajet //

IslampurkarII-1, p. 238

uṣṇe varṣati śīte vā mārute vāti vā bhṛśam /
na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ // ParS_8.32

uṣṇe varṣati śīte vā mārute vāti vā bhṛśam / na kurvītā atmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //

ātmano yadi vānyeṣāṃ gṛhe kṣetre khale 'tha vā /
bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam // ParS_8.33

ātmano yadi va ānyeṣāṃ gṛhe kṣetre khale 'tha vā / bhakṣayantīṃ na kathayet pibantaṃ ca eva vatsakam //

IslampurkarII-1, p. 239

pibantīṣu pibet toyaṃ saṃviśantīṣu saṃviśet /
patitāṃ paṅkamagnāṃ vā sarvaprāṇaiḥ samuddharet // ParS_8.34

pibantīṣu pibet toyaṃ saṃviśantīṣu saṃviśet / patitāṃ paṅka-magnāṃ vā sarva-prāṇaiḥ samuddharet //

brāhmaṇārthe gavārthe vā yas tu prāṇān parityajet /
mucyate brahmahatyāyā goptā gor brāhmaṇasya ca // ParS_8.35

brāhmaṇa-arthe gava-arthe vā yas tu prāṇān parityajet / mucyate brahma-hatyāyā goptā gor brāhmaṇasya ca //

IslampurkarII-1, p. 240

govadhasyānurūpeṇa prājāpatyaṃ vinirdiśet /
prājāpatyaṃ tataḥ kṛcchraṃ vibhajet tac caturvidham // ParS_8.36

go-vadhasya anurūpeṇa prājāpatyaṃ vinirdiśet / prājāpatyaṃ tataḥ kṛcchraṃ vibhajet tac catur-vidham //

ekāham ekabhaktāśī ekāhaṃ naktabhojanaḥ /
ayācitāśy ekam ahar ekāhaṃ mārutāśanaḥ // ParS_8.37

eka-aham eka-bhakta-āśī eka-ahaṃ nakta-bhojanaḥ / ayācita-āśy ekam ahar eka-ahaṃ māruta-aśanaḥ //

dinadvayaṃ caikabhakto dvidinaṃ caikabhojanaḥ /
dinadvayam ayācī syād dvidinaṃ mārutāśanaḥ // ParS_8.38

dina-dvayaṃ ca eka-bhakto dvi-dinaṃ ca eka-bhojanaḥ / dina-dvayam ayācī syād dvi-dinaṃ māruta-aśanaḥ //

tridinaṃ caikabhaktāśī tridinaṃ naktabhojanaḥ /
dinatrayam ayācī syāt tridinaṃ mārutāśanaḥ // ParS_8.39

tri-dinaṃ ca eka-bhakta-āśī tri-dinaṃ nakta-bhojanaḥ / dina-trayam ayācī syāt tri-dinaṃ māruta-aśanaḥ //

IslampurkarII-1, p. 241

caturahaṃ caikabhaktāśī caturahaṃ naktabhojanaḥ /
caturdinam ayācī syāc caturahaṃ mārutāśanaḥ // ParS_8.40

catur-ahaṃ ca eka-bhakta-āśī catur-ahaṃ nakta-bhojanaḥ / catur-dinam ayācī syāc catur-ahaṃ māruta-aśanaḥ //

prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
viprāṇāṃ dakṣiṇāṃ dadyāt pavitrāṇi japed dvijaḥ // ParS_8.41

prāyaś-citte tataś cīrṇe kuryād brāhmaṇa-bhojanam / viprāṇāṃ dakṣiṇāṃ dadyāt pavitrāṇi japed dvijaḥ //

brāhmaṇān bhojayitvā tu goghnaḥ śuddho na saṃśayaḥ //

brāhmaṇān bhojayitvā tu goghnaḥ śuddho na saṃśayaḥ // ParS_8.41

prāyaś-citte tataś cīrṇe kuryād brāhmaṇa-bhojanam / viprāṇāṃ dakṣiṇāṃ dadyāt pavitrāṇi japed dvijaḥ //

brāhmaṇān bhojayitvā tu goghnaḥ śuddho na saṃśayaḥ //

IslampurkarII-1, p. 255

gavāṃ saṃrakṣaṇārthāya na duṣyed rodhabandhayoḥ /
tad vadhaṃ tu na taṃ vidyāt kāmākāmakṛtaṃ tathā // ParS_9.1

gavāṃ saṃrakṣaṇa-arthāya na duṣyed rodha-bandhayoḥ / tad vadhaṃ tu na taṃ vidyāt kāma-akāma-kṛtaṃ tathā //

IslampurkarII-1, p. 256

daṇḍād ūrdhvaṃ yad anyena prahārād yadi pātayet /
prāyaścittaṃ tadā proktaṃ dviguṇaṃ govadhe caret // ParS_9.2

daṇḍād ūrdhvaṃ yad anyena prahārād yadi pātayet / prāyaś-cittaṃ tadā proktaṃ dvi-guṇaṃ go-vadhe caret //

IslampurkarII-1, p. 257

rodhabandhanayoktrāṇi ghātaś ceti caturvidham /
ekapādaṃ cared rodhe dvau pādau bandhane caret // ParS_9.3

rodha-bandhana-yoktrāṇi ghātaś ca iti catur-vidham / eka-pādaṃ cared rodhe dvau pādau bandhane caret //

IslampurkarII-1, p. 258

yoktreṣu pādahīnaṃ syāc caret sarvaṃ nipātane /
govāṭe vā gṛhe vāpi durge vāpy asamasthale // ParS_9.4

yoktreṣu pāda-hīnaṃ syāc caret sarvaṃ nipātane / go-vāṭe vā gṛhe va āpi durge va āpy asama-sthale //

IslampurkarII-1, p. 259

nadīṣv atha samudreṣu tv anyeṣu na nadīmukhe /
dagdhadeśe mṛtā gāvaḥ stambhanād rodha ucyate // ParS_9.5

nadīṣv atha samudreṣu tv anyeṣu na nadī-mukhe / dagdha-deśe mṛtā gāvaḥ stambhanād rodha ucyate //

yoktradāmakadoraiś ca kaṇṭhābharaṇabhūṣaṇaiḥ /
gṛhe vāpi vane vāpi baddhā syād gaur mṛtā yadi // ParS_9.6

yoktra-dāmaka-doraiś ca kaṇṭha-ābharaṇa-bhūṣaṇaiḥ / gṛhe va āpi vane va āpi baddhā syād gaur mṛtā yadi //

IslampurkarII-1, p. 260

tad eva bandhanaṃ vidyāt kāmākāmakṛtaṃ ca yat /
hale vā śakaṭe paṅktau pṛṣṭhe vā pīḍito naraiḥ // ParS_9.7

tad eva bandhanaṃ vidyāt kāma-akāma-kṛtaṃ ca yat / hale vā śakaṭe paṅktau pṛṣṭhe vā pīḍito naraiḥ //

IslampurkarII-1, p. 261

gopatir mṛtyum āpnoti yoktro bhavati tadvadhaḥ /
mattaḥ pramatta unmattaś cetano vāpy acetanaḥ // ParS_9.8

go-patir mṛtyum āpnoti yoktro bhavati tad-vadhaḥ / mattaḥ pramatta unmattaś cetano va āpy acetanaḥ //

kāmākāmakṛtakrodho daṇḍair hanyād athopalaiḥ /
prahṛtā vā mṛtā vāpi tad dhi hetur nipātane // ParS_9.9

kāma-akāma-kṛta-krodho daṇḍair hanyād atha upalaiḥ / prahṛtā vā mṛtā va āpi tad dhi hetur nipātane //

IslampurkarII-1, p. 262

aṅguṣṭhamātrasthūlas tu bāhumātraḥ pramāṇataḥ /
ādras tu sapalāśaś ca daṇḍa ity abhidhīyate // ParS_9.10

aṅguṣṭha-mātra-sthūlas tu bāhu-mātraḥ pramāṇataḥ / ādras tu sapalāśaś ca daṇḍa ity abhidhīyate //

mūrchitaḥ patito vāpi daṇḍenābhihitaḥ sa tu /
utthitas tu yadā gacchet pañca sapta daśaiva vā // ParS_9.11

mūrchitaḥ patito va āpi daṇḍena abhihitaḥ sa tu / utthitas tu yadā gacchet pañca sapta daśa eva vā //

IslampurkarII-1, p. 263

grāsaṃ vā yadi gṛhṇīyāt toyaṃ vāpi pibed yadi /
pūrvaṃ vyādhyupasṛṣṭaś cet prāyaścittaṃ na vidyate // ParS_9.12

grāsaṃ vā yadi gṛhṇīyāt toyaṃ va āpi pibed yadi / pūrvaṃ vyādhy-upasṛṣṭaś cet prāyaś-cittaṃ na vidyate //

piṇḍasthe pādam ekaṃ tu dvau pādau garbhasaṃmite /
pādonaṃ vratam uddiṣṭaṃ hatvā garbham acetanam // ParS_9.13

piṇḍasthe pādam ekaṃ tu dvau pādau garbha-saṃmite / pāda-ūnaṃ vratam uddiṣṭaṃ hatvā garbham acetanam //

IslampurkarII-1, p. 264

pāde 'ṅgaromavapanaṃ dvipāde śmaśruṇo 'pi ca /
tripāde tu śikhā varjaṃ saśikhaṃ tu nipātane // ParS_9.14

pāde 'ṅga-roma-vapanaṃ dvi-pāde śmaśruṇo 'pi ca / tri-pāde tu śikhā varjaṃ saśikhaṃ tu nipātane //

pāde vastrayugaṃ caiva dvipāde kāṃsyabhājanam /
tripāde govṛṣaṃ dadyāc caturthe godvayaṃ smṛtam // ParS_9.15

pāde vastra-yugaṃ ca eva dvi-pāde kāṃsya-bhājanam / tri-pāde go-vṛṣaṃ dadyāc caturthe go-dvayaṃ smṛtam //

IslampurkarII-1, p. 265

niṣpannasarvagātras tu dṛśyate vā sacetanaḥ /
aṅgapratyaṅgasaṃpūrṇo dviguṇaṃ govrataṃ caret // ParS_9.16

niṣpanna-sarva-gātras tu dṛśyate vā sacetanaḥ / aṅga-pratyaṅga-saṃpūrṇo dvi-guṇaṃ go-vrataṃ caret //

IslampurkarII-1, p. 266

pāṣāṇenātha daṇḍena gāvo yenābhighātitāḥ /
śṛṅgabhaṅge caret pādaṃ dvau pādau netraghātane // ParS_9.17

pāṣāṇena atha daṇḍena gāvo yena abhighātitāḥ / śṛṅga-bhaṅge caret pādaṃ dvau pādau netra-ghātane //

IslampurkarII-1, p. 267

lāṅgūle pādakṛcchraṃ tu dvau pādāv asthibhañjane /
tripādaṃ caiva karṇe tu caret sarvaṃ nipātane // ParS_9.18

lāṅgūle pāda-kṛcchraṃ tu dvau pādāv asthi-bhañjane / tri-pādaṃ ca eva karṇe tu caret sarvaṃ nipātane //

IslampurkarII-1, p. 268

śṛṅgabhaṅge 'sthibhaṅge ca kaṭibhaṅge tathaiva ca /
yadi jīvati ṣaṇmāsān prāyaścitttaṃ na vidyate // ParS_9.19

śṛṅga-bhaṅge 'sthi-bhaṅge ca kaṭi-bhaṅge tatha aiva ca / yadi jīvati ṣaṇ-māsān prāyaś-citttaṃ na vidyate //

vraṇabhaṅge ca kartavyaḥ snehābhyaṅgas tu pāṇinā /
yavasaś copahartavyo yāvad dṛḍhabalo bhavet // ParS_9.20

vraṇa-bhaṅge ca kartavyaḥ sneha-abhyaṅgas tu pāṇinā / yavasaś ca upahartavyo yāvad dṛḍha-balo bhavet //

IslampurkarII-1, p. 269

yāvat saṃpūrṇasarvāṅgas tāvat taṃ poṣayen naraḥ /
gorūpaṃ brāhmaṇasyāgre namaskṛtvā visarjayet // ParS_9.21

yāvat saṃpūrṇa-sarva-aṅgas tāvat taṃ poṣayen naraḥ / go-rūpaṃ brāhmaṇasya agre namas-kṛtvā visarjayet //

yady asaṃpūrṇasargāṅgo hīnadeho bhavet tadā /
goghātakasya tasyārthaṃ prāyaścittaṃ vinirdiśet // ParS_9.22

yady asaṃpūrṇa-sarga-aṅgo hīna-deho bhavet tadā / go-ghātakasya tasya arthaṃ prāyaś-cittaṃ vinirdiśet //

IslampurkarII-1, p. 270

kāṣṭhaloṣṭakapāṣāṇaiḥ śastreṇaivoddhato balāt /
vyāpādayati yo gāṃ tu tasya śuddhiṃ vinirdiśet // ParS_9.23

kāṣṭha-loṣṭaka-pāṣāṇaiḥ śastreṇa eva uddhato balāt / vyāpādayati yo gāṃ tu tasya śuddhiṃ vinirdiśet //

caret sāṃtapanaṃ kāṣṭhe prājāpatyaṃ tu loṣṭake /
taptakṛcchraṃ tu pāṣāṇe sastre caivātikṛcchrakam // ParS_9.24

caret sāṃtapanaṃ kāṣṭhe prājāpatyaṃ tu loṣṭake / tapta-kṛcchraṃ tu pāṣāṇe sastre ca eva atikṛcchrakam //

pañca saṃtapane gāvaḥ prājāpatye tathā trayaḥ /
taptakṛcchre bhavanty aṣṭāv atikṛcchre trayodaśa // ParS_9.25

pañca saṃtapane gāvaḥ prājāpatye tathā trayaḥ / tapta-kṛcchre bhavanty aṣṭāv atikṛcchre trayo-daśa //

pramāpaṇe prāṇabhṛtāṃ dadyāt tat pratirūpakam /
tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ // ParS_9.26

pramāpaṇe prāṇa-bhṛtāṃ dadyāt tat pratirūpakam / tasya anurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ //

IslampurkarII-1, p. 271

anyatrāṅkanalakṣmabhyāṃ vāhane mocane tathā /
sāyaṃ saṃgopanārthaṃ ca na duṣyed rodhabandhayoḥ // ParS_9.27

anyatra aṅkana-lakṣmabhyāṃ vāhane mocane tathā / sāyaṃ saṃgopana-arthaṃ ca na duṣyed rodha-bandhayoḥ //

IslampurkarII-1, p. 272

atidāhe 'tivāhe ca nāsikābhedane tathā /
nadīparvatasaṃcāre prāyaścittaṃ vinirdiśet // ParS_9.28

atidāhe 'tivāhe ca nāsikā-bhedane tathā / nadī-parvata-saṃcāre prāyaś-cittaṃ vinirdiśet //

atidāhe caret pādaṃ dvau pādau vāhane caret /
nāsikye padahīnaṃ tu caret sarvaṃ nipātane // ParS_9.29

atidāhe caret pādaṃ dvau pādau vāhane caret / nāsikye pada-hīnaṃ tu caret sarvaṃ nipātane //

IslampurkarII-1, p. 273

dahānāt tu vipadyate anaḍvān yoktrayantritaḥ /
uktaṃ parāśareṇaiva hy ekapādaṃ yathāvidhi // ParS_9.30

dahānāt tu vipadyate anaḍvān yoktra-yantritaḥ / uktaṃ parāśareṇa eva hy eka-pādaṃ yathā-vidhi //

rodhanaṃ bandhanaṃ caiva bhāraḥ praharaṇaṃ tathā /
durgapreraṇayoktraṃ ca nimittāni vadhasya ṣaṭ // ParS_9.31

rodhanaṃ bandhanaṃ ca eva bhāraḥ praharaṇaṃ tathā / durga-preraṇa-yoktraṃ ca nimittāni vadhasya ṣaṭ //

IslampurkarII-1, p. 274

bandhapāśasuguptāṅgo mriyate yadi gopaśuḥ /
bhavane tasya pāpī syāt prāyaścittārdham arhati // ParS_9.32

bandha-pāśa-sugupta-aṅgo mriyate yadi go-paśuḥ / bhavane tasya pāpī syāt prāyaś-citta-ardham arhati //

IslampurkarII-1, p. 275

na nārikelair na ca śāṇavālaiḥ na vāpi mauñjair na ca valkaśṛṅkhalaiḥ /
etais tu gāvo na nibandhanīyā baddhvāpi tiṣṭhet paraśuṃ gṛhītvā // ParS_9.33

na nārikelair na ca śāṇa-vālaiḥ na va āpi mauñjair na ca valka-śṛṅkhalaiḥ / etais tu gāvo na nibandhanīyā baddhva āpi tiṣṭhet paraśuṃ gṛhītvā //

IslampurkarII-1, p. 276

kuśaiḥ kāśaiś ca badhnīyād gopaśuṃ dakṣiṇāmukham /
pāśalagnāgnidagdhāsu prāyaścittaṃ na vidyate // ParS_9.34

kuśaiḥ kāśaiś ca badhnīyād go-paśuṃ dakṣiṇā-mukham / pāśa-lagna-agni-dagdhāsu prāyaś-cittaṃ na vidyate //

yadi tatra bhavet kāṣṭhaṃ prāyaścittaṃ kathaṃ bhavet /
japitvā pāvanīṃ devīṃ mucyate tatra kilbiṣāt // ParS_9.35

yadi tatra bhavet kāṣṭhaṃ prāyaś-cittaṃ kathaṃ bhavet / japitvā pāvanīṃ devīṃ mucyate tatra kilbiṣāt //

IslampurkarII-1, p. 277

prerayan kūpavāpīṣu vṛkṣacchedeṣu pātayan /
gavāśaneṣu vikrīṇaṃs tataḥ prāpnoti govadham // ParS_9.36

prerayan kūpa-vāpīṣu vṛkṣa-cchedeṣu pātayan / gava-aśaneṣu vikrīṇaṃs tataḥ prāpnoti go-vadham //

ārādhitas tu yaḥ kaścid bhinnakakṣo yadā bhavet /
śravaṇaṃ hṛdayaṃ bhinnaṃ magno vā kūpasaṃkaṭe // ParS_9.37

ārādhitas tu yaḥ kaścid bhinna-kakṣo yadā bhavet / śravaṇaṃ hṛdayaṃ bhinnaṃ magno vā kūpa-saṃkaṭe //

kūpād utkramaṇe caiva bhagno vā grīvapādayoḥ /
sa eva mriyate tatra trīn pādāṃs tu samācaret // ParS_9.38

kūpād utkramaṇe ca eva bhagno vā grīva-pādayoḥ / sa eva mriyate tatra trīn pādāṃs tu samācaret //

kūpakhāṭe taṭābandhe nadībandhe prapāsu ca /
pānīyeṣu vipannānāṃ prāyaścittaṃ na vidyate // ParS_9.39

kūpa-khāṭe taṭa-ābandhe nadī-bandhe prapāsu ca / pānīyeṣu vipannānāṃ prāyaś-cittaṃ na vidyate //

IslampurkarII-1, p. 279

kūpakhāte taṭākhāte dīrghakhāte tathaiva ca /
anyeṣu dharmakhāteṣu prāyaścittaṃ na vidyate // ParS_9.40

kūpa-khāte taṭā-khāte dīrgha-khāte tatha aiva ca / anyeṣu dharma-khāteṣu prāyaś-cittaṃ na vidyate //

veśmadvāre nivāseṣu yo naraḥ khātam icchati /
svakāryagṛhakhateṣu prāyaścittaṃ vinirdiśet // ParS_9.41

veśma-dvāre nivāseṣu yo naraḥ khātam icchati / sva-kārya-gṛha-khateṣu prāyaś-cittaṃ vinirdiśet //

IslampurkarII-1, p. 280

niśi bandhaniruddheṣu sarpavyāghrahateṣu ca /
agnividyudvipannānāṃ prāyaścittaṃ na vidyate // ParS_9.42

niśi bandha-niruddheṣu sarpa-vyāghra-hateṣu ca / agni-vidyud-vipannānāṃ prāyaś-cittaṃ na vidyate //

IslampurkarII-1, p. 281

grāmaghāte śaraugheṇa veśmabhaṅgān nipātane /
ativṛṣṭihatānāṃ ca prāyaścittaṃ na vidyate // ParS_9.43

grāma-ghāte śara-ogheṇa veśma-bhaṅgān nipātane / ativṛṣṭi-hatānāṃ ca prāyaś-cittaṃ na vidyate //

IslampurkarII-1, p. 282

saṃgrāme prahatānāṃ ca ye dagdhā veśmakeṣu ca /
dāvāgnigrāmaghāteṣu prāyaścittaṃ na vidyāte // ParS_9.44

saṃgrāme prahatānāṃ ca ye dagdhā veśmakeṣu ca / dāva-agni-grāma-ghāteṣu prāyaś-cittaṃ na vidyāte //

yantritā gauś cikitsārthaṃ mūḍhagarbhavimocane /
yatne kṛte vipadyeta prāyaścittaṃ na vidyate // ParS_9.45

yantritā gauś cikitsā-arthaṃ mūḍha-garbha-vimocane / yatne kṛte vipadyeta prāyaś-cittaṃ na vidyate //

IslampurkarII-1, p. 284

vyāpannānāṃ bahūnāṃ ca bandhane rodhane 'pi vā /
bhiṣaṅmithyopacāre ca prāyaścittaṃ vinirdiśet // ParS_9.46

vyāpannānāṃ bahūnāṃ ca bandhane rodhane 'pi vā / bhiṣaṅ-mithyā-upacāre ca prāyaś-cittaṃ vinirdiśet //

IslampurkarII-1, p. 285

govṛṣāṇāṃ vipattau ca yāvantaḥ prekṣakā janāḥ /
anivārayatāṃ teṣāṃ sarveṣāṃ pātakaṃ bhavet // ParS_9.47

go-vṛṣāṇāṃ vipattau ca yāvantaḥ prekṣakā janāḥ / anivārayatāṃ teṣāṃ sarveṣāṃ pātakaṃ bhavet //

IslampurkarII-1, p. 286

eko hato yair bahubhiḥ sametair na jñāyate yasya hato 'bhighātāt /
divyena teṣām upalabhya hantā nivartanīyo nṛpasaṃniyuktaiḥ // ParS_9.48

eko hato yair bahubhiḥ sametair na jñāyate yasya hato 'bhighātāt / divyena teṣām upalabhya hantā nivartanīyo nṛpa-saṃniyuktaiḥ //

ekā ced bahubhiḥ kācid daivād vyāpāditā yadi /
pādaṃ pādaṃ tu hatyāyāś careyus te pṛthak pṛthak // ParS_9.49

ekā ced bahubhiḥ kācid daivād vyāpāditā yadi / pādaṃ pādaṃ tu hatyāyāś careyus te pṛthak pṛthak //

hate tu rudhiraṃ dṛśyaṃ vyādhigrastaḥ kṛśo bhavet /
lālā bhavati daṣṭeṣu evam anveṣaṇaṃ bhavet // ParS_9.50

hate tu rudhiraṃ dṛśyaṃ vyādhi-grastaḥ kṛśo bhavet / lālā bhavati daṣṭeṣu evam anveṣaṇaṃ bhavet //

IslampurkarII-1, p. 288

grāsārthaṃ codito vāpi adhvānaṃ naiva gacchati /
manunā caivam ekena sarvaśāstrāṇi jānatā // ParS_9.51

grāsa-arthaṃ codito va āpi adhvānaṃ na eva gacchati / manunā ca evam ekena sarva-śāstrāṇi jānatā //

IslampurkarII-1, p. 290

prāyaścittaṃ tu tenoktaṃ goghnaś cāndrāyaṇaṃ caret /
keśānāṃ rakṣaṇārthāya dviguṇaṃ vratam ācaret // ParS_9.52

prāyaś-cittaṃ tu tena uktaṃ goghnaś cāndrāyaṇaṃ caret / keśānāṃ rakṣaṇa-arthāya dvi-guṇaṃ vratam ācaret //

dviguṇe vrata ādiṣṭe dviguṇā dakṣiṇā bhavet /
rājā vā rājaputro vā brāhmaṇo vā bahuśrutaḥ // ParS_9.53

dvi-guṇe vrata ādiṣṭe dvi-guṇā dakṣiṇā bhavet / rājā vā rājaputro vā brāhmaṇo vā bahu-śrutaḥ //

IslampurkarII-1, p. 291

akṛtvā vapanaṃ tasya prāyaścittaṃ vinirdiśet /
sarvān keśān samuddhṛtya cchedayed aṅguladvayam // ParS_9.54

akṛtvā vapanaṃ tasya prāyaś-cittaṃ vinirdiśet / sarvān keśān samuddhṛtya cchedayed aṅgula-dvayam //

IslampurkarII-1, p. 292

evaṃ nārīkumārīṇāṃ śiraso muṇḍanaṃ smṛtam /
na striyāḥ keśavapanaṃ na dūre śayanāśanam // ParS_9.55

evaṃ nārī-kumārīṇāṃ śiraso muṇḍanaṃ smṛtam / na striyāḥ keśa-vapanaṃ na dūre śayana-aśanam //

na ca goṣṭhe vased rātrau na divā gā anuvrajet /
nadīṣu saṃgame caiva araṇyeṣu viśeṣataḥ // ParS_9.56

na ca goṣṭhe vased rātrau na divā gā anuvrajet / nadīṣu saṃgame ca eva araṇyeṣu viśeṣataḥ //

IslampurkarII-1, p. 293

na strīṇām ajinaṃ vāso vratam eva samācaret /
trisaṃdhyaṃ snānam ity uktaṃ surāṇām arcanaṃ tathā // ParS_9.57

na strīṇām ajinaṃ vāso vratam eva samācaret / tri-saṃdhyaṃ snānam ity uktaṃ surāṇām arcanaṃ tathā //

bandhumadhye vrataṃ tāsāṃ kṛcchracāndrāyaṇādikam /
gṛheṣu satataṃ tiṣṭhec chucir niyamam ācaret // ParS_9.58

bandhu-madhye vrataṃ tāsāṃ kṛcchra-cāndrāyaṇa-ādikam / gṛheṣu satataṃ tiṣṭhec chucir niyamam ācaret //

IslampurkarII-1, p. 294

iha yo govadhaṃ kṛtvā pracchādayitum icchati /
sa yāti narakaṃ ghoraṃ kālasūtram asaṃśayam // ParS_9.59

iha yo go-vadhaṃ kṛtvā pracchādayitum icchati / sa yāti narakaṃ ghoraṃ kāla-sūtram asaṃśayam //

vimukto narakāt tasmān martyaloke prajāyate /
klībo duḥkhī ca kuṣṭhī ca sapta janmāni vai naraḥ // ParS_9.60

vimukto narakāt tasmān martya-loke prajāyate / klībo duḥkhī ca kuṣṭhī ca sapta janmāni vai naraḥ //

tasmāt prakāśayet pāpaṃ svadharmaṃ satataṃ caret /
strībālabhṛtyagovipreṣv atikopaṃ vivarjayet // ParS_9.61

tasmāt prakāśayet pāpaṃ sva-dharmaṃ satataṃ caret / strī-bāla-bhṛtya-go-vipreṣv atikopaṃ vivarjayet //

IslampurkarII-1, p. 297

cāturvarṇyeṣu sarveṣu hitāṃ vakṣyāmi niṣkṛtim /
agamyā gamane caiva śuddhyai cāndrāyaṇaṃ caret // ParS_10.1

cāturvarṇyeṣu sarveṣu hitāṃ vakṣyāmi niṣkṛtim / agamyā gamane ca eva śuddhyai cāndrāyaṇaṃ caret //

IslampurkarII-1, p. 298

ekaikaṃ hrāsayed grāsaṃ kṛṣṇe śukle ca vardhayet /
amāvāsyāṃ na bhuñjīta hy eṣa cāndrāyaṇo vidhiḥ // ParS_10.2

eka-ekaṃ hrāsayed grāsaṃ kṛṣṇe śukle ca vardhayet / amāvāsyāṃ na bhuñjīta hy eṣa cāndrāyaṇo vidhiḥ //

IslampurkarII-1, p. 304

kukkuṭāṇḍapramāṇaṃ tu grāsaṃ vai parikalpayet /
anyāthā bhāvadoṣeṇa na dharmo na ca śudhyati // ParS_10.3

kukkuṭa-aṇḍa-pramāṇaṃ tu grāsaṃ vai parikalpayet / anyāthā bhāva-doṣeṇa na dharmo na ca śudhyati //

IslampurkarII-1, p. 305

prāyaścitte tataś cīrṇe kuryād brahmaṇabhojanam /
godvayaṃ vastrayugmaṃ ca dadyād vipreṣu dakṣiṇām // ParS_10.4

prāyaś-citte tataś cīrṇe kuryād brahmaṇa-bhojanam / go-dvayaṃ vastra-yugmaṃ ca dadyād vipreṣu dakṣiṇām //

caṇḍālīṃ vā śvapākīṃ vā hy abhigacchati yo dvijaḥ /
trirātram upavāsitvā viprāṇām anuśāsanam // ParS_10.5

caṇḍālīṃ vā śva-pākīṃ vā hy abhigacchati yo dvijaḥ / tri-rātram upavāsitvā viprāṇām anuśāsanam //

IslampurkarII-1, p. 306

saśikhaṃ pavanaṃ kṛtvā prājāpatyadvayaṃ caret /
godvayaṃ dakṣiṇāṃ dadyāc chuddhiṃ pārāśaro 'bravīt // ParS_10.6

saśikhaṃ pavanaṃ kṛtvā prājāpatya-dvayaṃ caret / go-dvayaṃ dakṣiṇāṃ dadyāc chuddhiṃ pārāśaro 'bravīt //

IslampurkarII-1, p. 307

kṣatriyo vātha vaiśyo vā caṇḍālīṃ gacchato yadi /
prājāpatyadvayaṃ kuryād dadyād gomithunadvayam // ParS_10.7

kṣatriyo va ātha vaiśyo vā caṇḍālīṃ gacchato yadi / prājāpatya-dvayaṃ kuryād dadyād go-mithuna-dvayam //

śvapākīṃ vātha caṇḍālīṃ śūdro vā yadi gacchati /
prājāpatyaṃ caret kṛcchraṃ catur gomithunaṃ dadet // ParS_10.8

śva-pākīṃ va ātha caṇḍālīṃ śūdro vā yadi gacchati / prājāpatyaṃ caret kṛcchraṃ catur go-mithunaṃ dadet //

IslampurkarII-1, p. 311

mātaraṃ yadi gacchet tu bhaginīṃ svasutāṃ tathā /
etās tu mohito gatvā trīṇi kṛcchrāṇi saṃcaret // ParS_10.9

mātaraṃ yadi gacchet tu bhaginīṃ sva-sutāṃ tathā / etās tu mohito gatvā trīṇi kṛcchrāṇi saṃcaret //

IslampurkarII-1, p. 316

cāndrāyaṇatrayaṃ kuryāc chiśnacchedena śudhyati /
mātṛṣvasṛgame caivam ātmameḍhranikartanam // ParS_10.10

cāndrāyaṇa-trayaṃ kuryāc chiśna-cchedena śudhyati / mātṛ-ṣvasṛ-game ca evam ātma-meḍhra-nikartanam //

IslampurkarII-1, p. 317

ajñānena tu yo gacchet kuryāc cāndrāyaṇadvayam /
daśa gomithunaṃ dadyāc chuddhiṃ pāraśaro 'bravīt // ParS_10.11

ajñānena tu yo gacchet kuryāc cāndrāyaṇa-dvayam / daśa go-mithunaṃ dadyāc chuddhiṃ pāraśaro 'bravīt //

IslampurkarII-1, p. 319

pitṛdārān samāruhya mātur āptāṃ tu bhrātṛjām /
gurupātnīṃ snuṣāṃ caiva bhrātṛbhāryāṃ tathaiva ca // ParS_10.12

pitṛ-dārān samāruhya mātur āptāṃ tu bhrātṛjām / guru-pātnīṃ snuṣāṃ ca eva bhrātṛ-bhāryāṃ tatha aiva ca //

mātulānīṃ sagotrāṃ ca prājāpatyatrayaṃ caret /
godvayaṃ dakṣiṇāṃ dadyāc chudhyate nātra saṃśayaḥ // ParS_10.13

mātulānīṃ sagotrāṃ ca prājāpatya-trayaṃ caret / go-dvayaṃ dakṣiṇāṃ dadyāc chudhyate na atra saṃśayaḥ //

IslampurkarII-1, p. 339

paśuveṣyādigamane mahiṣyuṣṭrīkapīs tathā /
kharīṃ ca sūkarīṃ gatvā prājāpatyavrataṃ caret // ParS_10.14

paśu-veṣyā-ādi-gamane mahiṣy-uṣṭrī-kapīs tathā / kharīṃ ca sūkarīṃ gatvā prājāpatya-vrataṃ caret //

IslampurkarII-1, p. 342

gogāmī ca trirātreṇa gām ekāṃ brāhmaṇe dadan /
mahiṣyuṣṭrīkharīgāmī tv ahorātreṇa śudhyati // ParS_10.15

go-gāmī ca tri-rātreṇa gām ekāṃ brāhmaṇe dadan / mahiṣy-uṣṭrī-kharī-gāmī tv aho-rātreṇa śudhyati //

ḍāmare samare vāpi durbhikṣe vā janakṣaye /
bandigrāhe bhayārtā vā sadā svastrīṃ nirīkṣayet // ParS_10.16

ḍāmare samare va āpi durbhikṣe vā jana-kṣaye / bandi-grāhe bhaya-ārtā vā sadā svastrīṃ nirīkṣayet //

IslampurkarII-1, p. 343

caṇḍālaiḥ saha saṃparkaṃ yā nārī kurute tataḥ /
viprān daśa varān kṛtvā svakaṃ doṣaṃ prakāśayet // ParS_10.17

caṇḍālaiḥ saha saṃparkaṃ yā nārī kurute tataḥ / viprān daśa varān kṛtvā svakaṃ doṣaṃ prakāśayet //

ākaṇṭhasaṃmite kūpe gomayodakakardame /
tatra sthitvā nirāhārā tv ahorātreṇa niṣkramet // ParS_10.18

ākaṇṭha-saṃmite kūpe gomaya-udaka-kardame / tatra sthitvā nirāhārā tv aho-rātreṇa niṣkramet //

saśikhaṃ vapanaṃ kṛtvā bhuñjīyād yāvakaudanam /
trirātram upavāsitvā tv ekarātraṃ jale vaset // ParS_10.19

saśikhaṃ vapanaṃ kṛtvā bhuñjīyād yāvaka-odanam / tri-rātram upavāsitvā tv eka-rātraṃ jale vaset //

śaṃkhapuṣpīlatāmūlaṃ patraṃ vā kusumaṃ phalam /
suvarṇaṃ pañcagavyaṃ ca kvāthayitvā pibej jalam // ParS_10.20

śaṃkha-puṣpī-latā-mūlaṃ patraṃ vā kusumaṃ phalam / suvarṇaṃ pañca-gavyaṃ ca kvāthayitvā pibej jalam //

IslampurkarII-1, p. 344

ekabhaktaṃ caret paścād yāvat puṣpavatī bhavet /
vrataṃ carati tad yāvat tāvat saṃvasate bahiḥ // ParS_10.21

eka-bhaktaṃ caret paścād yāvat puṣpavatī bhavet / vrataṃ carati tad yāvat tāvat saṃvasate bahiḥ //

IslampurkarII-1, p. 345

prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
godvayaṃ dakṣiṇāṃ dadyac chuddhiṃ pārāśaro 'bravīt // ParS_10.22

prāyaś-citte tataś cīrṇe kuryād brāhmaṇa-bhojanam / go-dvayaṃ dakṣiṇāṃ dadyac chuddhiṃ pārāśaro 'bravīt //

IslampurkarII-1, p. 346

cāturvarṇyasya nārīṇāṃ kṛcchraṃ cāndrāyaṇaṃ vratam /
yathā bhūmis tathā nārī tasmāt tāṃ na tu dūṣayet // ParS_10.23

cātur-varṇyasya nārīṇāṃ kṛcchraṃ cāndrāyaṇaṃ vratam / yathā bhūmis tathā nārī tasmāt tāṃ na tu dūṣayet //

IslampurkarII-1, p. 347

bandigrāheṇa yā bhuktā hatvā baddhvā balād bhayāt /
kṛtvā sāṃtapanaṃ kṛcchraṃ śudhyet pārāśaro 'bravīt // ParS_10.24

bandi-grāheṇa yā bhuktā hatvā baddhvā balād bhayāt / kṛtvā sāṃtapanaṃ kṛcchraṃ śudhyet pārāśaro 'bravīt //

sakṛd bhuktā tu yā nārī necchantī pāpakarmabhiḥ /
prājāpatyena śudhyeta ṛtuprasravaṇena ca // ParS_10.25

sakṛd bhuktā tu yā nārī na icchantī pāpa-karmabhiḥ / prājāpatyena śudhyeta ṛtu-prasravaṇena ca //

IslampurkarII-1, p. 349

pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet /
patitārdhaśarīrasya niṣkṛtir na vidhīyate // ParS_10.26

pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet / patita-ardha-śarīrasya niṣkṛtir na vidhīyate //

IslampurkarII-1, p. 351

gāyatrīṃ japamānas tu kṛcchraṃ sāṃtapanaṃ caret /
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam // ParS_10.27

gāyatrīṃ japamānas tu kṛcchraṃ sāṃtapanaṃ caret / go-mūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśa-udakam //

IslampurkarII-1, p. 352

ekarātropavāsaś ca kṛcchraṃ sāṃtapanaṃ smṛtam /
jāreṇa janayed garbhaṃ mṛte 'vyakte gate patau // ParS_10.28

eka-rātra-upavāsaś ca kṛcchraṃ sāṃtapanaṃ smṛtam / jāreṇa janayed garbhaṃ mṛte 'vyakte gate patau //

IslampurkarII-1, p. 354

tāṃ tyajed apare rāṣṭre patitāṃ pāpakāriṇīm /
brāhmaṇī tu yadā gacchet parapuṃsā samanvitā // ParS_10.29

tāṃ tyajed apare rāṣṭre patitāṃ pāpa-kāriṇīm / brāhmaṇī tu yadā gacchet para-puṃsā samanvitā //

IslampurkarII-1, p. 356

sā tu naṣṭā vinirdiṣṭā na tasyāgamanaṃ punaḥ /
kāmān mohāt tu yā gacchet tyaktvā bandhūn sutān patim // ParS_10.30

sā tu naṣṭā vinirdiṣṭā na tasyā agamanaṃ punaḥ / kāmān mohāt tu yā gacchet tyaktvā bandhūn sutān patim //

sā tu naṣṭā pare loke mānuṣeṣu viśeṣataḥ /
madamohagatā nārī krodhād daṇḍāditāḍitā // ParS_10.31

sā tu naṣṭā pare loke mānuṣeṣu viśeṣataḥ / mada-moha-gatā nārī krodhād daṇḍa-ādi-tāḍitā //

IslampurkarII-1, p. 358

advitīyā gatā caiva punarāgamanaṃ bhavet /
daśame tu dine prāpte prāyaścittaṃ na vidyate // ParS_10.32

advitīyā gatā ca eva punar-āgamanaṃ bhavet / daśame tu dine prāpte prāyaś-cittaṃ na vidyate //

daśāhaṃ na tyajen nārīṃ tyajen naṣṭaśrutāṃ tathā /
bhartā caiva caret kṛcchraṃ kṛcchārdhaṃ caiva bāndhavāḥ // ParS_10.33

daśa-ahaṃ na tyajen nārīṃ tyajen naṣṭa-śrutāṃ tathā / bhartā ca eva caret kṛcchraṃ kṛccha-ardhaṃ ca eva bāndhavāḥ //

IslampurkarII-1, p. 359

teṣāṃ bhuktvā ca pītvā ca ahorātreṇa śudhyati /
brāhmaṇī tu yadā gacchet parapuṃsā vivarjitā // ParS_10.34

teṣāṃ bhuktvā ca pītvā ca aho-rātreṇa śudhyati / brāhmaṇī tu yadā gacchet para-puṃsā vivarjitā //

IslampurkarII-1, p. 360

gatvā puṃsāṃ śataṃ yāti tyajeyus tāṃ tu gotriṇaḥ /
puṃso yadi gṛhe gacchet tad aśuddhaṃ gṛhaṃ bhavet // ParS_10.35

gatvā puṃsāṃ śataṃ yāti tyajeyus tāṃ tu gotriṇaḥ / puṃso yadi gṛhe gacchet tad aśuddhaṃ gṛhaṃ bhavet //

patimātṛgṛhaṃ yac ca jārasyaiva tu tad gṛham /
ullikhya tad gṛhaṃ paścāt pañcagavyena secayet // ParS_10.36

pati-mātṛ-gṛhaṃ yac ca jārasya eva tu tad gṛham / ullikhya tad gṛhaṃ paścāt pañca-gavyena secayet //

tyajec ca mṛṇmayaṃ pātraṃ vastraṃ kāṣṭhaṃ ca śodhayet /
saṃbhārān śodhayet sarvān gobālaiś ca phalodbhavān // ParS_10.37

tyajec ca mṛṇ-mayaṃ pātraṃ vastraṃ kāṣṭhaṃ ca śodhayet / saṃbhārān śodhayet sarvān go-bālaiś ca phala-udbhavān //

tāmrāṇi pañcagavyena kāṃsyāni daśa bhasmabhiḥ /
prāyaścittaṃ cared vipro brāhmaṇair upapāditam // ParS_10.38

tāmrāṇi pañca-gavyena kāṃsyāni daśa bhasmabhiḥ / prāyaś-cittaṃ cared vipro brāhmaṇair upapāditam //

godvayaṃ dakṣiṇāṃ dadyāt prājāpatyadvayaṃ caret /
itareṣām ahorātraṃ pañcagavyaṃ ca śodhanam // ParS_10.39

go-dvayaṃ dakṣiṇāṃ dadyāt prājāpatya-dvayaṃ caret / itareṣām aho-rātraṃ pañca-gavyaṃ ca śodhanam //

IslampurkarII-1, p. 361

upavāsair vrataiḥ puṇyaiḥ snānasaṃdhyārcanādibhiḥ /
japahomadayādānaiḥ śudhyante brāhmaṇādayaḥ // ParS_10.40

upavāsair vrataiḥ puṇyaiḥ snāna-saṃdhyā-arcana-ādibhiḥ / japa-homa-dayā-dānaiḥ śudhyante brāhmaṇa-ādayaḥ //

ākāśaṃ vāyur agniś ca medhyaṃ bhūmigataṃ jalam /
na praduṣyanti darbhāś ca yajñeṣu camasā yathā // ParS_10.41

ākāśaṃ vāyur agniś ca medhyaṃ bhūmi-gataṃ jalam / na praduṣyanti darbhāś ca yajñeṣu camasā yathā //

IslampurkarII-1, p. 364

amedhyareto gomāṃsaṃ caṇḍālānnam athāpi vā /
yadi bhuktaṃ tu vipreṇa kṛcchraṃ cāndrāyaṇaṃ caret // ParS_11.1

amedhya-reto go-māṃsaṃ caṇḍāla-annam atha-api vā / yadi bhuktaṃ tu vipreṇa kṛcchraṃ cāndrāyaṇaṃ caret //

IslampurkarII-1, p. 374

tathaiva kṣatriyo vaiśyo 'py ardhaṃ cāndrāyaṇaṃ caret /
śūdro 'py evaṃ yadā bhuṅkte prājāpatyaṃ samācaret // ParS_11.2

tatha aiva kṣatriyo vaiśyo 'py ardhaṃ cāndrāyaṇaṃ caret / śūdro 'py evaṃ yadā bhuṅkte prājāpatyaṃ samācaret //

pañcagavyaṃ pibec chūdro brahmakūrcaṃ pibed dvijaḥ /
ekadvitricatur gā vā dadyād viprādyanukramāt // ParS_11.3

pañca-gavyaṃ pibec chūdro brahma-kūrcaṃ pibed dvijaḥ / eka-dvi-tri-catur gā vā dadyād vipra-ādy-anukramāt //

IslampurkarII-1, p. 375

śūdrānnaṃ sūtakānnaṃ ca abhojyasyānnam eva ca /
śaṅkitaṃ pratiṣiddhānnaṃ pūrvocchiṣṭaṃ tathaiva ca // ParS_11.4

śūdra-annaṃ sūtaka-annaṃ ca abhojyasya annam eva ca / śaṅkitaṃ pratiṣiddha-annaṃ pūrva-ucchiṣṭaṃ tatha aiva ca //

yadi bhuktaṃ tu vipreṇa ajñānād āpadāpi vā /
jñātvā samācaret kṛcchraṃ brahmakūrcaṃ tu pāvanam // ParS_11.5

yadi bhuktaṃ tu vipreṇa ajñānād āpada āpi vā / jñātvā samācaret kṛcchraṃ brahma-kūrcaṃ tu pāvanam //

IslampurkarII-1, p. 390

bālair nakulamārjārair annam ucchiṣṭitaṃ yadā /
tiladarbhodakaiḥ prokṣya śudhyate nātrasaṃśayaḥ // ParS_11.6

bālair nakula-mārjārair annam ucchiṣṭitaṃ yadā / tila-darbha-udakaiḥ prokṣya śudhyate na atra-saṃśayaḥ //

IslampurkarII-1, p. 398

ekapaṅktyupaviṣṭānāṃ viprāṇāṃ saha bhojane /
yady eko 'pi tyajet pātraṃ śeṣam annaṃ na bhojayet // ParS_11.7

eka-paṅkty-upaviṣṭānāṃ viprāṇāṃ saha bhojane / yady eko 'pi tyajet pātraṃ śeṣam annaṃ na bhojayet //

mohād bhuñjīta yas tatra paṅktāv ucchiṣṭabhojane /
prāyaścittaṃ cared vipraḥ kṛcchraṃ sāṃtapanaṃ tathā // ParS_11.8

mohād bhuñjīta yas tatra paṅktāv ucchiṣṭa-bhojane / prāyaś-cittaṃ cared vipraḥ kṛcchraṃ sāṃtapanaṃ tathā //

IslampurkarII-1, p. 399

pīyūṣaṃ śvetalaśunaṃ vṛntākaphalagṛñjane /
palāṇḍuvṛkṣaniryāsadevasvakavakāni ca // ParS_11.9

pīyūṣaṃ śveta-laśunaṃ vṛntāka-phala-gṛñjane / palāṇḍu-vṛkṣa-niryāsadeva-sva-kavakāni ca //

uṣṭrīkṣīram avikṣīram ajñānād bhuñjate dvijaḥ /
trirātram upavāsena pañcagavyena śudhyati // ParS_11.10

uṣṭrī-kṣīram avi-kṣīram ajñānād bhuñjate dvijaḥ / tri-rātram upavāsena pañca-gavyena śudhyati //

IslampurkarII-1, p. 405

maṇḍūkaṃ bhakṣayitvā tu mūṣikāmāṃsam eva ca /
jñātvā vipras tv ahorātraṃ yāvakānnena śudhyati // ParS_11.11

maṇḍūkaṃ bhakṣayitvā tu mūṣikā-māṃsam eva ca / jñātvā vipras tv aho-rātraṃ yāvaka-annena śudhyati //

IslampurkarII-1, p. 410

kṣatriyaś cāpi vaiśyaś ca kriyāvantau śucivratau /
tadgṛhe tu dvijair bhojyaṃ havyakavyeṣu nityaśaḥ // ParS_11.12

kṣatriyaś ca api vaiśyaś ca kriyāvantau śuci-vratau / tad-gṛhe tu dvijair bhojyaṃ havya-kavyeṣu nityaśaḥ //

IslampurkarII-1, p. 411

ghṛtaṃ tailaṃ tathā kṣīraṃ bhakṣyaṃ snehena pācitam /
gatvā nadītaṭe vipro bhuñjīyāc chūdrabhojanam // ParS_11.13

ghṛtaṃ tailaṃ tathā kṣīraṃ bhakṣyaṃ snehena pācitam / gatvā nadī-taṭe vipro bhuñjīyāc chūdra-bhojanam //

IslampurkarII-1, p. 416

madyamāṃsarataṃ nityaṃ nīcakarmapravartakam /
taṃ śūdraṃ varjayed vipraḥ śvapākam iva dūrataḥ // ParS_11.14

madya-māṃsa-rataṃ nityaṃ nīca-karma-pravartakam / taṃ śūdraṃ varjayed vipraḥ śva-pākam iva dūrataḥ //

dvijaśuśrūṣaṇaratān madyamāṃsavivarjitān /
svakarmaṇi ratān nityaṃ na tān śūdrān tyajed dvijaḥ // ParS_11.15

dvija-śuśrūṣaṇa-ratān madya-māṃsa-vivarjitān / sva-karmaṇi ratān nityaṃ na tān śūdrān tyajed dvijaḥ //

IslampurkarII-1, p. 417

ajñānād bhuñjate viprāḥ sūtake mṛtake 'pi vā /
prāyaścittaṃ kathaṃ teṣāṃ varṇe varṇe vinirdiśet // ParS_11.16

ajñānād bhuñjate viprāḥ sūtake mṛtake 'pi vā / prāyaś-cittaṃ kathaṃ teṣāṃ varṇe varṇe vinirdiśet //

gāyatryaṣṭasahasreṇa śuddhiḥ syāc chūdrasūtake /
vaiśye pañcasahasreṇa trisahasreṇa kṣatriye // ParS_11.17

gāyatry-aṣṭa-sahasreṇa śuddhiḥ syāc chūdra-sūtake / vaiśye pañca-sahasreṇa tri-sahasreṇa kṣatriye //

brāhmaṇasya yadā bhuṅkte dve sahasre tu dāpayet /
athavā vāmadaivyena sāmnaivaikena śudhyati // ParS_11.18

brāhmaṇasya yadā bhuṅkte dve sahasre tu dāpayet / athavā vāma-daivyena sāmna eva ekena śudhyati //

IslampurkarII-1, p. 427

śuṣkānnaṃ gorasaṃ snehaṃ śūdraveśmana āgatam /
pakvaṃ vipragṛhe bhuktaṃ bhojyaṃ tan manur abravīt // ParS_11.19

śuṣka-annaṃ go-rasaṃ snehaṃ śūdra-veśmana āgatam / pakvaṃ vipra-gṛhe bhuktaṃ bhojyaṃ tan manur abravīt //

āpatkāleṣu vipreṇa bhuktaṃ śūdragṛhe yadi /
manastāpena śudhyeta drupadāṃ vā japec chatam // ParS_11.20

āpat-kāleṣu vipreṇa bhuktaṃ śūdra-gṛhe yadi / manas-tāpena śudhyeta drupadāṃ vā japec chatam //

IslampurkarII-1, p. 429

dāsanāpitagopālakulamitrārdhasīliṇaḥ /
ete śūdreṣu bhojyānnā yaś cātmānaṃ nivedayet // ParS_11.21

dāsa-nāpita-gopālakulamitra-ardhasīliṇaḥ / ete śūdreṣu bhojya annā yaś cā atmānaṃ nivedayet //

śūdrakanyāsamutpanno brāhmaṇena tu saṃskṛtaḥ /
saṃskārāt tu bhaved dāsaḥ asaṃskārāt tu nāpitaḥ // ParS_11.22

śūdra-kanyā-samutpanno brāhmaṇena tu saṃskṛtaḥ / saṃskārāt tu bhaved dāsaḥ asaṃskārāt tu nāpitaḥ //

kṣatriyāc chūdrakanyāyāṃ samutpannas tu yaḥ sutaḥ /
sa gopāla iti jñeyo bhojyo viprair na saṃśayaḥ // ParS_11.23

kṣatriyāc chūdra-kanyāyāṃ samutpannas tu yaḥ sutaḥ / sa go-pāla iti jñeyo bhojyo viprair na saṃśayaḥ //

vaiśyakanyāsamutpanno brāhmaṇena tu saṃskṛtaḥ /
sa hy ārdhika iti jñeyo bhojyo viprair na saṃśayaḥ // ParS_11.24

vaiśya-kanyā-samutpanno brāhmaṇena tu saṃskṛtaḥ / sa hy ārdhika iti jñeyo bhojyo viprair na saṃśayaḥ //

IslampurkarII-1, p. 432

bhāṇḍasthitam abhojyeṣu jalaṃ dadhi ghṛtaṃ payaḥ /
akāmatas tu yo bhuṅkte prāyaścittaṃ kathaṃ bhavet // ParS_11.25

bhāṇḍa-sthitam abhojyeṣu jalaṃ dadhi ghṛtaṃ payaḥ / akāmatas tu yo bhuṅkte prāyaś-cittaṃ kathaṃ bhavet //

brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā upasarpati /
brahmakūrcopavāsena yājyavarṇasya niṣkṛtiḥ // ParS_11.26

brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā upasarpati / brahma-kūrca-upavāsena yājya-varṇasya niṣkṛtiḥ //

śūdrāṇāṃ nopavāsaḥ syāc chūdro dānena śudhyati /
brahmakūrcam ahorātraṃ śvapākam api śodhayet // ParS_11.27

śūdrāṇāṃ na upavāsaḥ syāc chūdro dānena śudhyati / brahma-kūrcam aho-rātraṃ śva-pākam api śodhayet //

IslampurkarII-1, p. 433

gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
nirdiṣṭaṃ pañcagavyaṃ tu pavitraṃ pāpaśodhanam // ParS_11.28

go-mūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśa-udakam / nirdiṣṭaṃ pañca-gavyaṃ tu pavitraṃ pāpa-śodhanam //

gomūtraṃ kṛṣṇavarṇāyāḥ śvetāyāś caiva gomayam /
payaś ca tāmravarṇāyā raktāyā gṛhyate dadhi // ParS_11.29

go-mūtraṃ kṛṣṇa-varṇāyāḥ śvetāyāś ca eva gomayam / payaś ca tāmra-varṇāyā raktāyā gṛhyate dadhi //

IslampurkarII-1, p. 434

kapilāyā ghṛtaṃ grāhyaṃ sarvaṃ kāpilam eva vā /
mūtram ekapalaṃ dadyād aṅguṣṭhārdhaṃ tu gomayam // ParS_11.30

kapilāyā ghṛtaṃ grāhyaṃ sarvaṃ kāpilam eva vā / mūtram eka-palaṃ dadyād aṅguṣṭha-ardhaṃ tu go-mayam //

kṣīraṃ saptapalaṃ dadyād dadhi tripalam ucyate /
ghṛtam ekapalaṃ dadyāt palam ekaṃ kuśodakam // ParS_11.31

kṣīraṃ sapta-palaṃ dadyād dadhi tri-palam ucyate / ghṛtam eka-palaṃ dadyāt palam ekaṃ kuśa-udakam //

IslampurkarII-1, p. 435

gāyatryādāya gomūtraṃ gandhadvāreti gomayam /
āpyāyasveti ca kṣīraṃ dadhikrāvṇas tathā dadhi // ParS_11.32

gāyatryā ādāya go-mūtraṃ gandha-dvāra iti go-mayam / āpyāyasva iti ca kṣīraṃ dadhi-krāvṇas tathā dadhi //

tejo 'si śukram ity ājyaṃ devasya tvā kuśodakam /
pañcagavyam ṛcā pūtaṃ sthāpayed agnisaṃnidhau // ParS_11.33

tejo 'si śukram ity ājyaṃ devasya tvā kuśa-udakam / pañca-gavyam ṛcā pūtaṃ sthāpayed agni-saṃnidhau //

IslampurkarII-1, p. 436

āpohiṣṭheti cāloḍya mānastoketi mantrayet /
saptāvarās tu ye darbhā achinnāgrāḥ śukatviṣaḥ // ParS_11.34

āpohiṣṭha iti cā aloḍya mānastoka iti mantrayet / sapta-avarās tu ye darbhā achinna-agrāḥ śuka-tviṣaḥ //

IslampurkarII-1, p. 437

etair uddhṛtya hotavyaṃ pañcagavyaṃ yathāvidhi /
irāvatī idaṃ viṣṇur mānastoketi śaṃvatī // ParS_11.35

etair uddhṛtya hotavyaṃ pañca-gavyaṃ yathā-vidhi / irāvatī idaṃ viṣṇur mānastoka iti śaṃvatī //

IslampurkarII-1, p. 438

etābhiś caiva hotavyaṃ hutaśeṣaṃ pibed dvijaḥ /
āloḍya praṇavenaiva nirmanthya praṇavena tu // ParS_11.36

etābhiś ca eva hotavyaṃ huta-śeṣaṃ pibed dvijaḥ / āloḍya praṇavena eva nirmanthya praṇavena tu //

uddhṛtya praṇavenaiva pibec ca praṇavena tu /
yat tv asthigataṃ pāpaṃ dehe tiṣṭhati dehinām // ParS_11.37

uddhṛtya praṇavena eva pibec ca praṇavena tu / yat tv asthi-gataṃ pāpaṃ dehe tiṣṭhati dehinām //

IslampurkarII-1, p. 439

brahmakūrco dahet sarvaṃ pradīptāgnir ivendhanam /
pavitraṃ triṣu lokeṣu devatābhir adhiṣṭhitam // ParS_11.38

brahma-kūrco dahet sarvaṃ pradīpta-agnir iva indhanam / pavitraṃ triṣu lokeṣu devatābhir adhiṣṭhitam //

varuṇaś caiva gomūtre gomaye havyavāhanaḥ /
dadhni vāyuḥ samuddiṣṭaḥ somaḥ kṣīre ghṛte raviḥ // ParS_11.39

varuṇaś ca eva go-mūtre gomaye havya-vāhanaḥ / dadhni vāyuḥ samuddiṣṭaḥ somaḥ kṣīre ghṛte raviḥ //

IslampurkarII-1, p. 440

pibataḥ patitaṃ toyaṃ bhājane mukhaniḥsṛtam /
apeyaṃ tad vijānīyāt pītvā cāndrāyaṇaṃ caret // ParS_11.40

pibataḥ patitaṃ toyaṃ bhājane mukha-niḥsṛtam / apeyaṃ tad vijānīyāt pītvā cāndrāyaṇaṃ caret //

kūpe ca patitaṃ dṛṣṭvā śvasṛgālau ca markaṭam /
asthicarmādi patitaṃ pītvāmedhyā apo dvijaḥ // ParS_11.41

kūpe ca patitaṃ dṛṣṭvā śva-sṛgālau ca markaṭam / asthi-carma-ādi patitaṃ pītva āmedhyā apo dvijaḥ //

nāraṃ tu kuṇapaṃ kākaṃ viḍvarāhakharoṣṭrakam /
gāvayaṃ saupratīkaṃ ca māyūraṃ khāḍgakaṃ tathā // ParS_11.42

nāraṃ tu kuṇapaṃ kākaṃ viḍ-varāha-khara-uṣṭrakam / gāvayaṃ saupratīkaṃ ca māyūraṃ khāḍgakaṃ tathā //

IslampurkarII-1, p. 441

vaiyāghram ārkṣaṃ saiṃhaṃ vā kūpe yadi nimajjati /
taṭākasyātha duṣṭasya pītaṃ syād udakaṃ yadi // ParS_11.43

vaiyāghram ārkṣaṃ saiṃhaṃ vā kūpe yadi nimajjati / taṭākasya-atha duṣṭasya pītaṃ syād udakaṃ yadi //

prāyaścittaṃ bhavet puṃsaḥ krameṇaitena sarvaśaḥ /
vipraḥ śudhyet trirātreṇa kṣatriyas tu dinadvayāt // ParS_11.44

prāyaś-cittaṃ bhavet puṃsaḥ krameṇa etena sarvaśaḥ / vipraḥ śudhyet tri-rātreṇa kṣatriyas tu dina-dvayāt //

IslampurkarII-1, p. 446

ekāhena tu vaiśyas tu śūdro naktena śudhyati /
parapākanivṛttasya parapākaratasya ca // ParS_11.45

eka-ahena tu vaiśyas tu śūdro naktena śudhyati / para-pāka-nivṛttasya para-pāka-ratasya ca //

apacasya ca bhuktvānnaṃ dvijaś cāndrāyaṇaṃ caret /
apacasya ca yad dānaṃ dātuś cāsya kutaḥ phalam // ParS_11.46

apacasya ca bhuktva ānnaṃ dvijaś cāndrāyaṇaṃ caret / apacasya ca yad dānaṃ dātuś ca asya kutaḥ phalam //

IslampurkarII-1, p. 447

dātā pratigrahītā ca tau dvau nirayagāminau /
gṛhītvāgniṃ samāropya pañcayajñān na nirvapet // ParS_11.47

dātā pratigrahītā ca tau dvau niraya-gāminau / gṛhītva āgniṃ samāropya pañca-yajñān na nirvapet //

parapākanivṛtto 'sau munibhiḥ parikīrtitaḥ /
pañcayajñān svayaṃ kṛtvā parānnenopajīvati // ParS_11.48

para-pāka-nivṛtto 'sau munibhiḥ parikīrtitaḥ / pañca-yajñān svayaṃ kṛtvā para-annena upajīvati //

satataṃ prātar utthāya parapākaratas tu saḥ /
gṛhasthadharmā yo vipro dadāti parivarjitaḥ // ParS_11.49

satataṃ prātar utthāya para-pāka-ratas tu saḥ / gṛhastha-dharmā yo vipro dadāti parivarjitaḥ //

IslampurkarII-1, p. 451

ṛṣibhir dharmatattvajñair apacaḥ parikīrtitaḥ /
yuge yuge tu ye dharmās teṣu teṣu ca ye dvijāḥ // ParS_11.50

ṛṣibhir dharma-tattvajñair apacaḥ parikīrtitaḥ / yuge yuge tu ye dharmās teṣu teṣu ca ye dvijāḥ //

teṣāṃ nindā na kartavyā yugarūpā hi te dvijāḥ /
huṃkāraṃ brāhmaṇasyoktvā tvaṃkāraṃ ca garīyasaḥ // ParS_11.51

teṣāṃ nindā na kartavyā yuga-rūpā hi te dvijāḥ / huṃ-kāraṃ brāhmaṇasya uktvā tvaṃ-kāraṃ ca garīyasaḥ //

snātvā tiṣṭhann ahaḥ śeṣam abhivādya prasādayet /
tāḍayitvā tṛṇenāpi kaṇṭhe baddhvāpi vāsasā // ParS_11.52

snātvā tiṣṭhann ahaḥ śeṣam abhivādya prasādayet / tāḍayitvā tṛṇena api kaṇṭhe baddhva āpi vāsasā //

IslampurkarII-1, p. 455

vivādenāpi nirjitya praṇipatya prasādayet /
avagūrya tv ahorātraṃ trirātraṃ kṣitipātane // ParS_11.53

vivādena api nirjitya praṇipatya prasādayet / avagūrya tv aho-rātraṃ tri-rātraṃ kṣiti-pātane //

IslampurkarII-1, p. 459

atikṛcchraṃ ca rudhire kṛcchro 'bhyantaraśoṇite /
navāham atikṛcchrī syāt pāṇipūrānnabhojanaḥ // ParS_11.54

atikṛcchraṃ ca rudhire kṛcchro 'bhyantara-śoṇite / nava-aham atikṛcchrī syāt pāṇi-pūra-anna-bhojanaḥ //

IslampurkarII-1, p. 460

trirātram upavāsī syād atikṛcchraḥ sa ucyate /
sarveṣām eva pāpānāṃ saṃkare samupasthite // ParS_11.55

tri-rātram upavāsī syād atikṛcchraḥ sa ucyate / sarveṣām eva pāpānāṃ saṃkare samupasthite //

daśasāhasram abhyastā gāyatrī śodhanaṃ paraṃ // ParS_11.56

daśa-sāhasram abhyastā gāyatrī śodhanaṃ paraṃ //

IslampurkarII-2, p. 1

duḥsvapnaṃ yadi paśyet tu vānte tu kṣurakarmaṇi /
maithune pretadhūme ca snānam eva vidhīyate // ParS_12.1

duḥsvapnaṃ yadi paśyet tu vānte tu kṣura-karmaṇi / maithune preta-dhūme ca snānam eva vidhīyate //

IslampurkarII-2, p. 5

ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭam eva ca /
punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ // ParS_12.2

ajñānāt prāśya viṇ-mūtraṃ surā-saṃspṛṣṭam eva ca / punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //

ajinaṃ mekhalā daṇḍo bhaikṣyacaryā vratāni ca /
nivartante dvijātīnāṃ punaḥ saṃskārakarmaṇi // ParS_12.3

ajinaṃ mekhalā daṇḍo bhaikṣya-caryā vratāni ca / nivartante dvijātīnāṃ punaḥ saṃskāra-karmaṇi //

IslampurkarII-2, p. 6

viṇmūtrabhojī śudhyarthaṃ prājāpatyaṃ samācaret /
pañcagavyaṃ ca kurvīta snātvā pītvā śucir bhavet // ParS_12.4

viṇ-mūtra-bhojī śudhy-arthaṃ prājāpatyaṃ samācaret / pañca-gavyaṃ ca kurvīta snātvā pītvā śucir bhavet //

IslampurkarII-2, p. 7

jalāgnipatane caiva pravrajyānāśakeṣu ca /
pratyāvasitavarṇānāṃ kathaṃ śuddhir vidhīyate // ParS_12.5

jala-agni-patane ca eva pravrajya-anāśakeṣu ca / pratyāvasita-varṇānāṃ kathaṃ śuddhir vidhīyate //

prājāpatyadvayenaiva tīrthābhigamanena ca /
vṛṣaikādaśadānena varṇāḥ śudhyanti te trayaḥ // ParS_12.6

prājāpatya-dvayena eva tīrtha-abhigamanena ca / vṛṣa-ekādaśa-dānena varṇāḥ śudhyanti te trayaḥ //

brāhmaṇasya pravakṣyāmi vanaṃ gatvā catuṣpathe /
saśikhaṃ vapanaṃ kṛtvā prājāpatyadvayaṃ caret // ParS_12.7

brāhmaṇasya pravakṣyāmi vanaṃ gatvā catuṣ-pathe / saśikhaṃ vapanaṃ kṛtvā prājāpatya-dvayaṃ caret //

godvayaṃ dakṣiṇāṃ dadyāc chuddhiṃ svāyaṃbhuvo 'bravīt /
mucyate tena pāpena brāhmaṇatvaṃ ca gacchati // ParS_12.8

go-dvayaṃ dakṣiṇāṃ dadyāc chuddhiṃ svāyaṃbhuvo 'bravīt / mucyate tena pāpena brāhmaṇatvaṃ ca gacchati //

IslampurkarII-2, p. 13

snānāni pañca puṇyāni kīrtitāni manīṣibhiḥ /
āgneyaṃ vāruṇaṃ brāhmaṃ vāyavyaṃ divyam eva ca // ParS_12.9

snānāni pañca puṇyāni kīrtitāni manīṣibhiḥ / āgneyaṃ vāruṇaṃ brāhmaṃ vāyavyaṃ divyam eva ca //

āgneyaṃ bhasmanā snānam avagāhya tu vāruṇam /
āpo hi ṣṭheti ca brāhmaṃ vāyavyaṃ gorajaḥ smṛtam // ParS_12.10

āgneyaṃ bhasmanā snānam avagāhya tu vāruṇam / āpo hi ṣṭha iti ca brāhmaṃ vāyavyaṃ go-rajaḥ smṛtam //

yat tu sātapavarṣeṇa tat snānaṃ divyam ucyate /
tatra snātvā tu gaṅgāyāṃ snāto bhavati mānavaḥ // ParS_12.11

yat tu sātapa-varṣeṇa tat snānaṃ divyam ucyate / tatra snātvā tu gaṅgāyāṃ snāto bhavati mānavaḥ //

IslampurkarII-2, p. 17

snātuṃ yāntaṃ dvijaṃ sarve devāḥ pitṛgaṇaiḥ saha /
vāyubhūtās tu gacchanti tṛṣārtāḥ salilārthinaḥ // ParS_12.12

snātuṃ yāntaṃ dvijaṃ sarve devāḥ pitṛ-gaṇaiḥ saha / vāyu-bhūtās tu gacchanti tṛṣā-ārtāḥ salila-arthinaḥ //

nirāśās te nivartante vastraniṣpīḍane kṛte /
tasmān na pīḍayed vastraṃ akṛtvā pitṛtarpaṇam // ParS_12.13

nirāśās te nivartante vastra-niṣpīḍane kṛte / tasmān na pīḍayed vastraṃ akṛtvā pitṛ-tarpaṇam //

IslampurkarII-2, p. 18

romakūpeṣv avasthāpya yas tilair tarpayet pitṝn /
pitaras tarpitās tena rudhireṇa malena ca // ParS_12.14

roma-kūpeṣv avasthāpya yas tilair tarpayet pitṝn / pitaras tarpitās tena rudhireṇa malena ca //

avadhūnoti yaḥ keśān snātvā yas tūtsṛjen malam /
ācāmed vā jalasthe 'pi sa bāhyaḥ pitṛdaivataiḥ // ParS_12.15

avadhūnoti yaḥ keśān snātvā yas tu utsṛjen malam / ācāmed vā jalasthe 'pi sa bāhyaḥ pitṛ-daivataiḥ //

IslampurkarII-2, p. 19

śiraḥ prāvṛttya kaṇṭhaṃ vā muktakacchaśikho 'pi vā /
vinā yajñopavītena ācānto 'py aśucir bhavet // ParS_12.16

śiraḥ prāvṛttya kaṇṭhaṃ vā mukta-kaccha-śikho 'pi vā / vinā yajña-upavītena ācānto 'py aśucir bhavet //

jale sthalastho nācāmej jalasthaś ca bahiḥsthale /
ubhe spṛṣṭvā samācānta ubhayatra śucir bhavet // ParS_12.17

jale sthalastho nā acāmej jalasthaś ca bahiḥ-sthale / ubhe spṛṣṭvā samācānta ubhayatra śucir bhavet //

IslampurkarII-2, p. 20

snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe /
ācāntaḥ punar ācāmed vāso viparidhāya ca // ParS_12.18

snātvā pītvā kṣute supte bhuktvā rathya-upasarpaṇe / ācāntaḥ punar ācāmed vāso viparidhāya ca //

kṣute niṣṭhīvane caiva dantocchiṣṭe tathānṛte /
patitānāṃ ca saṃbhāṣe dakṣiṇaṃ śravaṇaṃ spṛśet // ParS_12.19

kṣute niṣṭhīvane ca eva danta-ucchiṣṭe tatha ānṛte / patitānāṃ ca saṃbhāṣe dakṣiṇaṃ śravaṇaṃ spṛśet //

prabhāsādīni tīrthāni gaṅgādyāḥ saritas tathā /
viprasya dakṣiṇe karṇe santīti manur abravīt // ParS_12.20 [= not in BI]

prabhāsa-ādīni tīrthāni gaṅgā-ādyāḥ saritas tathā / viprasya dakṣiṇe karṇe santi iti manur abravīt //

agnir āpaś ca vedāś ca somasūryānilās tathā /
sarva eva tu viprasya śrotre tiṣṭhanti dakṣiṇe // ParS_12.21 [= BI 12.20]

agnir āpaś ca vedāś ca soma-sūrya-anilās tathā / sarva eva tu viprasya śrotre tiṣṭhanti dakṣiṇe //

IslampurkarII-2, p. 21

bhāskarasya karaiḥ pūtaṃ divā snānaṃ praśasyāte /
apraśastaṃ niśi snānaṃ rāhor anyatra darśanāt // ParS_12.22 [= BI 12.21]

bhāskarasya karaiḥ pūtaṃ divā snānaṃ praśasyāte / apraśastaṃ niśi snānaṃ rāhor anyatra darśanāt //

snānaṃ dānaṃ japo homaḥ kartavyo rāhudarśane /
anyadā tv aśucī rātris tasmāt tāṃ parivarjayet // ParS_12.23 [= BI 12.22]

snānaṃ dānaṃ japo homaḥ kartavyo rāhu-darśane / anyadā tv aśucī rātris tasmāt tāṃ parivarjayet //

IslampurkarII-2, p. 22

maruto vasavo rudrā ādityāś caiva devatāḥ /
sarve some pralīyante tasmād dānaṃ tu tadgrahe // ParS_12.24 [= BI 12.23]

maruto vasavo rudrā ādityāś ca eva devatāḥ / sarve some pralīyante tasmād dānaṃ tu tad-grahe //

khalayajñe vivāhe ca saṃkrāntau grahaṇe tathā /
śarvaryāṃ dānam asty eva nānyatraiva vidhīyate // ParS_12.25 [= BI 12.24]

khala-yajñe vivāhe ca saṃkrāntau grahaṇe tathā / śarvaryāṃ dānam asty eva na anyatra eva vidhīyate //

putrajanmani yajñe ca tathā cātyayakarmaṇi /
rāhoś ca darśane dānaṃ praśastaṃ nānyadā niśi // ParS_12.26 [= BI 12.25]

putra-janmani yajñe ca tathā ca atyaya-karmaṇi / rāhoś ca darśane dānaṃ praśastaṃ na anyadā niśi //

mahāniśā tu vijñeyā madhyasthaṃ praharadvayam /
pradoṣapaścimau yāmau dinavat snānam ācaret // ParS_12.27 [= BI 12.26]

mahā-niśā tu vijñeyā madhyasthaṃ prahara-dvayam / pradoṣa-paścimau yāmau dinavat snānam ācaret //

IslampurkarII-2, p. 24

caityavṛkṣaś citir yūpaś caṇḍālaḥ somavikrayī /
etāṃs tu brāhmaṇaḥ spṛṣṭvā savāsā jalam āviśet // ParS_12.28 [= BI 12.27]

caitya-vṛkṣaś citir yūpaś caṇḍālaḥ soma-vikrayī / etāṃs tu brāhmaṇaḥ spṛṣṭvā savāsā jalam āviśet //

asthisaṃcayanāt pūrvaṃ ruditvā snānam ācaret /
antardaśāhe viprasya hy ūrdhvam ācamanaṃ bhavet // ParS_12.29 [= BI 12.28]

asthi-saṃcayanāt pūrvaṃ ruditvā snānam ācaret / antar-daśa-ahe viprasya hy ūrdhvam ācamanaṃ bhavet //

IslampurkarII-2, p. 25

sarvaṃ gaṅgāsamaṃ toyaṃ rāhugraste divākare /
somagrahe tathaivoktaṃ snānadānādikarmasu // ParS_12.30 [= BI 12.29]

sarvaṃ gaṅgā-samaṃ toyaṃ rāhu-graste divā-kare / soma-grahe tathaiva uktaṃ snāna-dāna-ādi-karmasu //

IslampurkarII-2, p. 26

kuśaiḥ pūtaṃ tu yat snānaṃ kuśenopaspṛśed dvijaḥ /
kuśena coddhṛtaṃ toyaṃ somapānasamaṃ bhavet // ParS_12.31 [= BI 12.30]

kuśaiḥ pūtaṃ tu yat snānaṃ kuśena upaspṛśed dvijaḥ / kuśena ca uddhṛtaṃ toyaṃ soma-pāna-samaṃ bhavet //

agnikāryāt paribhraṣṭāḥ saṃdhyopāsanavarjitāḥ /
vedaṃ caaivānadhīyānāḥ sarve te vṛṣalāḥ smṛtāḥ // ParS_12.32 [= BI 12.31]

agni-kāryāt paribhraṣṭāḥ saṃdhyā-upāsana-varjitāḥ / vedaṃ caa eva anadhīyānāḥ sarve te vṛṣalāḥ smṛtāḥ //

IslampurkarII-2, p. 27

tasmād vṛṣalabhītena brāhmaṇena viśeṣataḥ /
adhyetavyo 'py ekadeśo yadi sarvaṃ na śakyate // ParS_12.33 [= BI 12.32]

tasmād vṛṣala-bhītena brāhmaṇena viśeṣataḥ / adhyetavyo 'py eka-deśo yadi sarvaṃ na śakyate //

śūdrānnarasapuṣṭasyāpy adhīyānasya nityaśaḥ /
japato juhvato vāpi gatir ūrdhvā na vidyate // ParS_12.34 [= BI 12.33]

śūdra-anna-rasa-puṣṭasya apy adhīyānasya nityaśaḥ / japato juhvato va āpi gatir ūrdhvā na vidyate //

IslampurkarII-2, p. 28

śūdrānnaṃ śūdrasaṃparkaḥ śūdreṇa tu sahāsanam /
śūdrāj jñānāgamaś caiva jvalantam api pātayet // ParS_12.35 [= BI 12.34]

śūdra-annaṃ śūdra-saṃparkaḥ śūdreṇa tu sahā asanam / śūdrāj jñāna-āgamaś ca eva jvalantam api pātayet //

IslampurkarII-2, p. 29

yaḥ śūdryā pācayen nityaṃ śūdrī ca gṛhamedhinī /
varjitaḥ pitṛdevebhyo rauravaṃ yāti sa dvijaḥ // ParS_12.36 [= BI 12.35]

yaḥ śūdryā pācayen nityaṃ śūdrī ca gṛha-medhinī / varjitaḥ pitṛ-devebhyo rauravaṃ yāti sa dvijaḥ //

mṛtasūtakapuṣṭāṅgo dvijaḥ śūdrānnabhojanaḥ /
ahaṃ tan na vijānāmi kāṃ kāṃ yoniṃ gamiṣyati // ParS_12.37 [= BI 12.36]

mṛta-sūtaka-puṣṭa-aṅgo dvijaḥ śūdra-anna-bhojanaḥ / ahaṃ tan na vijānāmi kāṃ kāṃ yoniṃ gamiṣyati //

IslampurkarII-2, p. 30

gṛdhro dvādaśajanmāni daśajanmāni sūkaraḥ /
śvayonau saptajanmā syād ity evaṃ manur abravīt // ParS_12.38 [= BI 12.37]

gṛdhro dvādaśa-janmāni daśa-janmāni sūkaraḥ / śva-yonau sapta-janmā syād ity evaṃ manur abravīt //

dakṣiṇārtham tu yo vipraḥ śūdrasya juhuyād dhaviḥ /
brāhmaṇas tu bhavec chūdraḥ śūdras tu brāhmaṇo bhavet // ParS_12.39 [= BI 12.38]

dakṣiṇa-artham tu yo vipraḥ śūdrasya juhuyād dhaviḥ / brāhmaṇas tu bhavec chūdraḥ śūdras tu brāhmaṇo bhavet //

IslampurkarII-2, p. 31

maunavrataṃ samāśritya āsīno na vaded dvijaḥ /
bhuñjāno hi vaded yas tu tad annaṃ parivarjayet // ParS_12.40 [= BI 12.39]

mauna-vrataṃ samāśritya āsīno na vaded dvijaḥ / bhuñjāno hi vaded yas tu tad annaṃ parivarjayet //

ardhe bhukte tu yo vipras tasmin pātre jalaṃ pibet /
hataṃ daivaṃ ca pitryaṃ ca ātmānaṃ copaghātayet // ParS_12.41 [= BI 12.40]

ardhe bhukte tu yo vipras tasmin pātre jalaṃ pibet / hataṃ daivaṃ ca pitryaṃ ca ātmānaṃ ca upaghātayet //

IslampurkarII-2, p. 32

bhuñjāneṣu tu vipreṣu yo 'gre pātraṃ vimuñcati /
sa mūḍhaḥ sa ca pāpiṣṭho brahmaghnaḥ sa khalūcyate // ParS_12.42 [= BI 12.41]

bhuñjāneṣu tu vipreṣu yo 'gre pātraṃ vimuñcati / sa mūḍhaḥ sa ca pāpiṣṭho brahmaghnaḥ sa khalu ucyate //

bhājaneṣu ca tiṣṭhatsu svastikurvanti ye dvijāḥ /
na devās tṛptim āyānti nirāśāḥ pitaras tathā // ParS_12.43 [= BI 12.42]

bhājaneṣu ca tiṣṭhatsu svasti-kurvanti ye dvijāḥ / na devās tṛptim āyānti nirāśāḥ pitaras tathā //

asnātvā naiva bhuñjītā ajaptvāgnim ahūya ca /
parṇapṛṣṭhe na bhuñjīta rātrau dīpaṃ vinā tathā // ParS_12.44 [= BI 12.43]

asnātvā na eva bhuñjītā ajaptva āgnim ahūya ca / parṇa-pṛṣṭhe na bhuñjīta rātrau dīpaṃ vinā tathā //

IslampurkarII-2, p. 33

gṛhasthas tu dayāyukto dharmam evānucintayet /
poṣyavargārthasiddhyarthaṃ nyāyavartī subuddhimān // ParS_12.45 [= BI 12.44]

gṛhasthas tu dayā-yukto dharmam eva anucintayet / poṣya-varga-artha-siddhy-arthaṃ nyāya-vartī subuddhimān //

nyāyopārjitavittena kartavyaṃ hy ātmarakṣaṇam /
anyāyena tu yo jīvet sarvakarmabahiṣkṛtaḥ // ParS_12.46 [= BI 12.45]

nyāya-upārjita-vittena kartavyaṃ hy ātma-rakṣaṇam / anyāyena tu yo jīvet sarva-karma-bahiṣ-kṛtaḥ //

IslampurkarII-2, p. 34

agnicit kapilā satrī rājā bhikṣur mahodadhiḥ /
dṛṣṭamātrāḥ punanty ete tasmāt paśyet tu nityaśaḥ // ParS_12.47 [= BI 12.46]

agnicit kapilā satrī rājā bhikṣur mahā-udadhiḥ / dṛṣṭa-mātrāḥ punanty ete tasmāt paśyet tu nityaśaḥ //

IslampurkarII-2, p. 35

araṇiṃ kṛṣṇamārjāraṃ candanaṃ sumaṇiṃ ghṛtam /
tilān kṛṣṇājinaṃ chāgaṃ gṛhe caitāni rakṣayet // ParS_12.48 [= BI 12.47]

araṇiṃ kṛṣṇa-mārjāraṃ candanaṃ sumaṇiṃ ghṛtam / tilān kṛṣṇa-ajinaṃ chāgaṃ gṛhe ca etāni rakṣayet //

gavāṃ śataṃ saikavṛṣaṃ yatra tiṣṭhaty ayantritam /
tat kṣetraṃ daśagaṇitaṃ gocarmaparikīrtitam // ParS_12.49 [= BI 12.48]

gavāṃ śataṃ sa eka-vṛṣaṃ yatra tiṣṭhaty ayantritam / tat kṣetraṃ daśa-gaṇitaṃ go-carma-parikīrtitam //

IslampurkarII-2, p. 36

brahmahatyādibhir martyo manovākkāyakarmajaiḥ /
etad gocarmadānena mucyate sarvakilbiṣaiḥ // ParS_12.50 [= BI 12.49]

brahma-hatyā-ādibhir martyo mano-vāk-kāya-karmajaiḥ / etad go-carma-dānena mucyate sarva-kilbiṣaiḥ //

IslampurkarII-2, p. 37

kuṭumbine daridrāya śrotriyāya viśeṣataḥ /
yad dānaṃ dīyate tasmai tad dānaṃ śubhakārakam // ParS_12.51 [= BI 12.50]

kuṭumbine daridrāya śrotriyāya viśeṣataḥ / yad dānaṃ dīyate tasmai tad dānaṃ śubha-kārakam //

vāpīkūpataḍāgādyair vājapeyaśatair mukhaiḥ /
gavāṃ koṭipradānena bhūmihartā na śudhyati // ParS_12.52 [= BI 12.51]

vāpī-kūpa-taḍāga-ādyair vāja-peya-śatair mukhaiḥ / gavāṃ koṭi-pradānena bhūmi-hartā na śudhyati //

IslampurkarII-2, p. 38

aṣṭādaśadinād arvāk snānam eva rajasvalā /
ata ūrdhvaṃ trirātraṃ syād uśanā munir abravīt // ParS_12.53 [= BI 12.52]

aṣṭādaśa-dinād arvāk snānam eva rajasvalā / ata ūrdhvaṃ tri-rātraṃ syād uśanā munir abravīt //

yugaṃ yugadvayaṃ caiva triyugaṃ ca caturyugam /
cāṇḍālasūtikodakyāpatitānām adhaḥ kramāt // ParS_12.54 [= BI 12.53]

yugaṃ yuga-dvayaṃ ca eva tri-yugaṃ ca catur-yugam / cāṇḍāla-sūtika-udakyāpatitānām adhaḥ kramāt //

IslampurkarII-2, p. 39

tataḥ saṃnidhimātreṇa sacailaṃ snānam ācaret /
snātvāvalokayet sūryam ajñānāt spṛśate yadi // ParS_12.55 [= BI 12.54]

tataḥ saṃnidhi-mātreṇa sacailaṃ snānam ācaret / snātva āvalokayet sūryam ajñānāt spṛśate yadi //

vidyamāneṣu hasteṣu brāhmaṇo jñānadurbalaḥ /
toyaṃ pibati vaktreṇa śvayonau jāyate dhruvam // ParS_12.56 [= BI 12.55]

vidyamāneṣu hasteṣu brāhmaṇo jñāna-durbalaḥ / toyaṃ pibati vaktreṇa śva-yonau jāyate dhruvam //

IslampurkarII-2, p. 40

yas tu kruddhaḥ pumān brūyāj jāyāyās tu agamyatām /
punar icchati ced enāṃ vipramadhye tu śrāvayet // ParS_12.57 [= BI 12.56]

yas tu kruddhaḥ pumān brūyāj jāyāyās tu agamyatām / punar icchati ced enāṃ vipra-madhye tu śrāvayet //

śrāntaḥ kruddhas tamo'ndho vā kṣutpipāsābhayārditaḥ /
dānaṃ puṇyam akṛtvā tu prāyaścittaṃ dinatrayam // ParS_12.58 [= BI 12.57]

śrāntaḥ kruddhas tamo-'ndho vā kṣut-pipāsā-bhaya-arditaḥ / dānaṃ puṇyam akṛtvā tu prāyaś-cittaṃ dina-trayam //

upaspṛśet triṣavaṇaṃ mahānadyupasaṃgame /
cīrṇānte caiva gāṃ dadyād brāhmaṇān bhojayed daśa // ParS_12.59 [= BI 12.58]

upaspṛśet tri-ṣavaṇaṃ mahā-nady-upasaṃgame / cīrṇa-ante ca eva gāṃ dadyād brāhmaṇān bhojayed daśa //

IslampurkarII-2, p. 45

durācārasya viprasya niṣiddhācaraṇasya ca /
annaṃ bhuktvā dvijaḥ kuryād dinam ekam abhojanam // ParS_12.60 [= BI 12.59]

durācārasya viprasya niṣiddha-ācaraṇasya ca / annaṃ bhuktvā dvijaḥ kuryād dinam ekam abhojanam //

sadācārasya viprasya tathā vedāntavedinaḥ /
bhuktvānnaṃ mucyate pāpād ahorātrāntarān naraḥ // ParS_12.61 [= BI 12.60]

sad-ācārasya viprasya tathā veda-anta-vedinaḥ / bhuktva ānnaṃ mucyate pāpād aho-rātra-antarān naraḥ //

IslampurkarII-2, p. 46

ūrdhvocchiṣṭam adhocchiṣṭam antarikṣam ṛtau tathā /
kṛcchratrayaṃ prakurvīta aśaucamaraṇe tathā // ParS_12.62 [= BI 12.61]

ūrdhva-ucchiṣṭam adhocchiṣṭam antarikṣam ṛtau tathā / kṛcchra-trayaṃ prakurvīta aśauca-maraṇe tathā //

kṛcchraṃ devy ayutaṃ caiva prāṇāyāmaśatadvayam /
puṇyatīrthe 'nārdraśiraḥ snānaṃ dvādaśasaṃkhyayā // ParS_12.63 [= BI 12.62]

kṛcchraṃ devy ayutaṃ ca eva prāṇa-āyāma-śata-dvayam / puṇya-tīrthe 'nārdra-śiraḥ snānaṃ dvādaśa-saṃkhyayā //

IslampurkarII-2, p. 48

dviyojane tīrthayātrā kṛcchram ekaṃ prakalpitam /
gṛhasthaḥ kāmataḥ kuryād retasaḥ skhalanaṃ bhuvi // ParS_12.64 [= BI 12.63]

dvi-yojane tīrtha-yātrā kṛcchram ekaṃ prakalpitam / gṛhasthaḥ kāmataḥ kuryād retasaḥ skhalanaṃ bhuvi //

IslampurkarII-2, p. 50

sahasraṃ tu japed devyāḥ prāṇāyāmais tribhiḥ saha /
caturvidyopapannas tu vidhivad brahmaghātake // ParS_12.65 [= BI 12.64]

sahasraṃ tu japed devyāḥ prāṇa-āyāmais tribhiḥ saha / catur-vidyā-upapannas tu vidhivad brahma-ghātake //

samudrasetugamanaṃ prāyaścittaṃ vinirdiśet /
setubandhapathe bhikṣāṃ cāturvarṇyāt samācaret // ParS_12.66 [= BI 12.65]

samudra-setu-gamanaṃ prāyaś-cittaṃ vinirdiśet / setu-bandha-pathe bhikṣāṃ cāturvarṇyāt samācaret //

IslampurkarII-2, p. 51

varjayitvā vikarmasthāṃś chatropānadvivarjitaḥ /
ahaṃ duṣkṛtakarmā vai mahāpātakakārakaḥ // ParS_12.67 [= BI 12.66]

varjayitvā vikarmasthāṃś chatra-upānad-vivarjitaḥ / ahaṃ duṣkṛta-karmā vai mahā-pātaka-kārakaḥ //

gṛhadvāreṣu tiṣṭhāmi bhikṣārthī brahmaghātakaḥ /
gokuleṣu vasec caiva grāmeṣu nagareṣu vā // ParS_12.68 [= BI 12.67]

gṛha-dvāreṣu tiṣṭhāmi bhikṣa ārthī brahma-ghātakaḥ / go-kuleṣu vasec ca eva grāmeṣu nagareṣu vā //

IslampurkarII-2, p. 52

tapo vaneṣu tīrtheṣu nadīprasravaṇeṣu vā /
eteṣu khyāpayann enaḥ puṇyaṃ gatvā tu sāgaram // ParS_12.69 [= BI 12.68]

tapo vaneṣu tīrtheṣu nadī-prasravaṇeṣu vā / eteṣu khyāpayann enaḥ puṇyaṃ gatvā tu sāgaram //

daśayojanavistīrṇaṃ śatayojanam āyatam /
rāmacandrasamādiṣṭanalasaṃcayasaṃcitam // ParS_12.70 [= BI 12.69]

daśa-yojana-vistīrṇaṃ śata-yojanam āyatam / rāma-candra-samādiṣṭanala-saṃcaya-saṃcitam //

setuṃ dṛṣṭvā samudrasya brahmahatyāṃ vyapohati /
setuṃ dṛṣṭvā viśuddhātmā tv avagāheta sāgaram // ParS_12.71 [= BI 12.70]

setuṃ dṛṣṭvā samudrasya brahma-hatyāṃ vyapohati / setuṃ dṛṣṭvā viśuddha-ātmā tv avagāheta sāgaram //

IslampurkarII-2, p. 54

yajeta vāśvamedhena rājā tu pṛthivīpatiḥ /
punaḥ pratyāgate veśma vāsārtham upasarpati // ParS_12.72 [= BI 12.71]

yajeta va āśva-medhena rājā tu pṛthivī-patiḥ / punaḥ pratyāgate veśma vāsa-artham upasarpati //

saputraḥ saha bhṛtyaiś ca kuryād brāhmaṇabhojanam /
gāś caivaikaśataṃ dadyāc caturvidhyeṣu dakṣiṇām // ParS_12.73 [= BI 12.72]

saputraḥ saha bhṛtyaiś ca kuryād brāhmaṇa-bhojanam / gāś ca eva eka-śataṃ dadyāc catur-vidhyeṣu dakṣiṇām //

IslampurkarII-2, p. 76

brāhmaṇānāṃ prasādena brahmahā tu vimucyate /
savanasthāṃ striyaṃ hatvā brahmahatyāvrataṃ caret // ParS_12.74 [= BI 12.73]

brāhmaṇānāṃ prasādena brahmahā tu vimucyate / savanasthāṃ striyaṃ hatvā brahma-hatyā-vrataṃ caret //

IslampurkarII-2, p. 77

madyapaś ca dvijaḥ kuryān nadīṃ gatvā samudragām /
cāndrāyaṇe tataś cīrṇe kuryād brāhmaṇabhojanam // ParS_12.75 [= BI 12.74]

madyapaś ca dvijaḥ kuryān nadīṃ gatvā samudragām / cāndrāyaṇe tataś cīrṇe kuryād brāhmaṇa-bhojanam //

IslampurkarII-2, p. 80

anaḍutsahitāṃ gāṃ ca dadyād vipreṣu dakṣiṇām /
surāpānaṃ sakṛt kṛtvā agnivarṇaṃ surāṃ pibet // ParS_12.76 [= BI 12.75]

anaḍut-sahitāṃ gāṃ ca dadyād vipreṣu dakṣiṇām / surā-pānaṃ sakṛt kṛtvā agni-varṇaṃ surāṃ pibet //

IslampurkarII-2, p. 84

sa pāvayed athātmānam ihaloke paratra ca /
apahṛtya suvarṇaṃ tu brāhmaṇasya tataḥ svayam // ParS_12.77 [= BI 12.76]

sa pāvayed athā atmānam iha-loke paratra ca / apahṛtya suvarṇaṃ tu brāhmaṇasya tataḥ svayam //

gacchen musalam ādāya rājābhyāśaṃ vadhāya tu /
tataḥ śuddhim avāpnoti rājñāsau mukta eva ca // ParS_12.78 [= BI 12.77]

gacchen musalam ādāya rāja-abhyāśaṃ vadhāya tu / tataḥ śuddhim avāpnoti rājña āsau mukta eva ca //

IslampurkarII-2, p. 90

kāmatas tu kṛtaṃ yat syān nānyathā vadham arhati /
āsanāc chayanād yānāt saṃbhāṣāt saha bhojanāt // ParS_12.79 [= BI 12.78]

kāmatas tu kṛtaṃ yat syān na anyathā vadham arhati / āsanāc chayanād yānāt saṃbhāṣāt saha bhojanāt //

IslampurkarII-2, p. 91

saṃkrāmanti hi pāpāni tailabindur ivāmbhasi /
cāndrāyaṇaṃ yāvakaṃ tu tulāpuruṣa eva ca // ParS_12.80 [= BI 12.79]

saṃkrāmanti hi pāpāni taila-bindur iva ambhasi / cāndrāyaṇaṃ yāvakaṃ tu tulā-puruṣa eva ca //

IslampurkarII-2, p. 287 Tarkalankara-2, p. 534

gavāṃ caivānugamanaṃ sarvapāpapraṇāśanam /
etat pārāśaraṃ śāstraṃ ślokānāṃ śatapañcakaṃ /
dvinavatyā samāyuktaṃ dharmaśāstrasya saṃgrahaḥ // ParS_12.81 [= BI 12.80]

gavāṃ caiva anugamanaṃ sarva-pāpa-praṇāśanam / etat pārāśaraṃ śāstraṃ ślokānāṃ śata-pañcakaṃ / dvi-navatyā samāyuktaṃ dharma-śāstrasya saṃgrahaḥ //

IslampurkarII-2, p. 288

yathādhyayanakarmāṇi dharmaśāstram idaṃ tathā /
adhyetavyaṃ prayatnena niyataṃ svargagāminā // ParS_12.82 [= BI 12.81]

yatha ādhyayana-karmāṇi dharma-śāstram idaṃ tathā / adhyetavyaṃ prayatnena niyataṃ svarga-gāminā //