Pāṇini: Aṣṭādhyāyī

Header

This file is an html transformation of sa_pANini-aSTAdhyAyI-alt.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: W. P. Lehmann

Contribution: W. P. Lehmann

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from panini_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Panini:
Astadhyayi

% From{\em TeX Users Group Eighth Annual: Conference Proceedings}
% Meeting, Seattle, August 24-26, 1987, TeXniques n.o 5, (Providence, 1988),
% .p 11.

Intermediate version with TeX encoding converted to CSX+ by Stefan Baums.

The transliteration of the present version has been simplified
for easier reference. All accents and additional diacritics have
been dropped. However, capital letters for technical terms, and
analytic hyphens have been retained.

Revisions:


Text

1.01.001 vṛd-dhir āT=aiC 1.01.002 aT=eṄ guṇaḥ 1.01.003 iKo guṇa-vṛd-dhī 1.01.004 na dhātulope=ārdhadhātuke 1.01.005 K-Ṅ-ITi ca 1.01.006 dīdhī-vevī=iṬām 1.01.007 haLaḥ=anantarāḥ saṃyogaḥ 1.01.008 mukha-nāsikā-vacanaḥ=anunāsikaḥ 1.01.009 tulya=āsya-prayatnam savarṇam 1.01.010 na=aC=haLau 1.01.011 īT=ūT-eT=dvivacanam pragṛhyam 1.01.012 adaso māt 1.01.013 Śe 1.01.014 nipāta eka=aC=an-āṄ 1.01.015 oT 1.01.016 sambuddhau śākalyasya itau=an-ārṣe 1.01.017 uÑaḥ 1.01.018 oṃ 1.01.019 īT=ūT-au ca saptamy-arthe 1.01.020 dā-dhā GHU=a-dāP 1.01.021 ādy-antavat=ekasmin 1.01.022 taraP-tamaPau GHAḥ 1.01.023 bahu-gaṇa-vatU-Ḍati saṃkhyā 1.01.024 ṣ-ṇa=antā ṢAṬ 1.01.025 Ḍati ca 1.01.026 Kta-KtavatŪ niṣṭhā 1.01.027 sarva-ādīni sarvanāmāni 1.01.028 vibhāṣā dik-samāse bahuvrīhau 1.01.029 na bahuvrīhau 1.01.030 tṛtīyā-samāse 1.01.031 dvaṃdve ca 1.01.032 vibhāṣa Jasi 1.01.033 prathama-carama-taya=alpa=ardha-katipaya-nemāś ca 1.01.034 pūrva-para=avara=dakṣiṇa=uttara=apara=adharāṇi vyavasthāyām a-saṃjñāyām 1.01.035 svam a-jñāti-dhana=ākhyāyām 1.01.036 antaram bahiryoga=upasaṃvyānayoḥ 1.01.037 svar-ādi-nipātam avyayam 1.01.038 taddhitaś ca a-sarva-vibhaktiḥ 1.01.039 kṛt=m=eC=antaḥ 1.01.040 Ktvā-tosuN-KasuNāḥ 1.01.041 avayībhāvas=ca 1.01.042 Śi sarvanāma-sthānam 1.01.043 sUṬ a-napuṃsakasya 1.01.044 na vā=iti vibhāṣā 1.01.045 iK=yaṆaḥ samprasāraṇam 1.01.046 ādy-antau Ṭa-K-ITau 1.01.047 M-IT=aCaḥ=antyāt paraḥ 1.01.048 eCa iK=hrasva=ādeśe 1.01.049 ṣaṣṭhī sthāne-yogā 1.01.050 sthāne=antara-tamaḥ 1.01.051 ur aṆ rA~-paraḥ 1.01.052 aLaḥ=antyasya 1.01.053 Ṅ-ITca 1.01.054 ādeḥ parasya 1.01.055 aneka=aL ŚIT sarvasya 1.01.056 sthānivad ādeśaḥ=an-aL-vidhau 1.01.057 aCaḥ parasmin pūrva-vidhau 1.01.058 na pada=anta-dvir-vacana-vare-ya-lopa-svara-savarṇa=anusvāra-dīrgha-jaS=caR-vidhiṣu 1.01.059 dvir-vacane=aCi 1.01.060 a-darśanaṃ lopaḥ 1.01.061 pratyayasya luK-Ślu-luPaḥ 1.01.062 pratyaya-lope pratyaya-lakṣaṇam 1.01.063 na lumatā=aṛgasya 1.01.064 aCaḥ=antya=ādi ṬI 1.01.065 aLaḥ=antyāt pūrva upadhā 1.01.066 tasmin=iti nirdiṣṭe pūrvasya 1.01.067 tasmād ity uttarasya 1.01.068 svaṃ rūpaṃ śabdasya=a-śabda-saṃjñā 1.01.069 aṆ uT=it savarṇasya ca=a-pratyayaḥ 1.01.070 Ta-paras tat-kālasya 1.01.071 ādir antyena saha=ITā 1.01.072 yena vidhis tad-antasya 1.01.073 vṛd-dhi-r yasya=aCām ādis tad vṛd-dham 1.01.074 tyad-ādīni ca 1.01.075 eṄ prācām deśe 1.02.001 gāṄ-kuṭādibhyaḥ=a-Ñ-Ṇ-IT=Ṅ-IT 1.02.002 vija iṬ 1.02.003 vibhāṣā=ūrṇoḥ 1.02.004 sārvadhātukam a-P-IT 1.02.005 a-saṃyogāt=lIṬ K-IT 1.02.006 indhi-bhavatibhyāṃ ca 1.02.007 mṛḍḥ-mṛdḥ-gudhḥ-kuṣḥ-kliśA-vadḥ-vasaḥ Krvā 1.02.008 ruda-vidḥ-muṣḥ-grahi-svapi-pracchaḥ saN=ca 1.02.009 iKo jhaL 1.02.010 haL-antāt=ca 1.02.011 lIṄ-siCau=ātmanepadeṣu 1.02.012 us ca 1.02.013 vā gamaḥ 1.02.014 hanaḥ siC 1.02.015 yamo gandhane 1.02.016 vibhāṣā=upayamane 1.02.017 sthā-GHVor iT=ca 1.02.018 na Ktvā sa=iṬ 1.02.019 niṣṭhā śīṄ-svidi-midi-kṣvidi-dhṛṣaḥ 1.02.020 mṛṣas titikṣāyām 1.02.021 uT=upadhāt=bhāva=ādikarmaṇor anyatarasyām 1.02.022 pūṄaḥ Ktvā ca 1.02.023 na=upadhāt tha-pha=antāt=vā 1.02.024 vanci=lunci=ṛtas ca 1.02.025 tṛṣi-mṛṣi-kṛśeḥ kāśyapasya 1.02.026 raLo u=i=upadhāt=haL-ādeḥ saN=ca 1.02.027 ū-kālaḥ=aC=hrasva-dīrgha-plutaḥ 1.02.028 aCaś ca 1.02.029 uccair udāttaḥ 1.02.030 nīcair anudāttaḥ 1.02.031 samāhāraḥ svaritaḥ 1.02.032 tasya=ādita udāttam ardha-hrasvam 1.02.033 eka-śruti dūrāt sambuddhau 1.02.034 yajña-karmaṇi=a-japa-nyūṛkha-sāmasu 1.02.035 uccaistarāṃ vā vaṣaṭkāraḥ 1.02.036 vibhāṣā chandasi 1.02.037 na subrahmaṇyāyām svaritasya tu=udāttaḥ 1.02.038 deva-brahmaṇor anudāttaḥ 1.02.039 svaritāt saṃhitāyām anudāttānām 1.02.040 udātta-svarita-parasya sannataraḥ 1.02.041 apṛkta eka=aL pratyayaḥ 1.02.042 tatpuruṣaḥ samāna=adhikaraṇaḥ karmadhārayaḥ 1.02.043 prathamā-nirdiṣṭaṃ samāsa upasarjanam 1.02.044 eka-vibhakti ca=a-ūrva-nipāte 1.02.045 arthavad a-dhātur a-pratyayaḥ prātipadikam 1.02.046 kṛt-taddhita-samāsāś ca 1.02.047 hrasvo napuṃsake prātipadikasya 1.02.048 go-striyor upasarjanasya 1.02.049 luK taddhita-luKi 1.02.050 iT=goṇyāḥ 1.02.051 luPi yuktavat=vyakti-vacane 1.02.052 viśeṣaṇānāṃ ca=a-jāteḥ 1.02.053 tad aśiṣyaṃ saṃjñā-pramāṇatvāt 1.02.054 lup=yoga=a-prakhyānāt 1.02.055 yoga-pramāṇe ca tad-abhāve=a-darśanaṃ syāt 1.02.056 pradhāna-pratyaya=artha-vacanam arthasya=anya-pramāṇatvāt 1.02.057 kāla=upasarjane ca tulyam 1.02.058 jāty-ākhyāyām ekasmin bahuvacanam anyatarasyām 1.02.059 asmado dvāyoś ca 1.02.060 phalgunī-proṣṭhapadānāṃ ca nakṣatre 1.02.061 chandasi punarvasvor ekavacanam 1.02.062 visākhayos ca 1.02.063 tiṣya-punarvasvor nakṣatra-dvaṃdve bahuvacanasya dvivacanam nityam 1.02.064 sarūpāṇām ekaśeṣa eka-vibhaktau 1.02.065 vṛddho yūnā tad=lakṣaṇaś ced-eva viśeṣaḥ 1.02.066 strī puṃvat=ca 1.02.067 pumān striyā 1.02.068 bhrātṛ-putrau svasṛ-duhitṛbhyām 1.02.069 napuṃsakam a-napuṃsakena=ekavat=a=asya=nyatarasyām 1.02.070 pitā mātrā 1.02.071 śvaśuraḥ śvaśrvā 1.02.072 tyad-ādīni sarvair nityam 1.02.073 grāmya-paśu-saṃgheṣu=a-taruṇeṣu strī 1.03.001 bhūvādayo dhātavaḥ 1.03.002 upadeśe=aC=anunāsika IT 1.03.003 haL antyam 1.03.004 na vibhaktau tU-s-māḥ 1.03.005 ādir ÑI-ṬU-ḌAV-aḥ 1.03.006 ṣaḥ pratyayasya 1.03.007 cU-ṭŪ 1.03.008 la-śa-kU=a-taddhite 1.03.009 tasya lopaḥ 1.03.010 yathā-saṃkhyam anudeśaḥ samānām 1.03.011 svaritena=adhikāraḥ 1.03.012 anudātta-Ṅ-ITa ātmanepadam 1.03.013 bhāva-karmaṇoḥ 1.03.014 kartari karma-vyatiare 1.03.015 na gati-hiṃsā=arthebhyaḥ 1.03.016 itaretara=anyonya=upapadāt=ca 1.03.017 ner viśaḥ 1.03.018 pari-vi=avebhyaḥ kriyaḥ 1.03.019 vi-parā-bhyāṃ je-ḥ 1.03.020 āṄo daḥ=an-āsya-viharaṇe 1.03.021 krīḍaḥ=anu-sam-paribhyaś ca 1.03.022 sam=ava-pra-vibhyaḥ shtaḥ 1.03.023 prakāśana=stheya=ākhyayoḥ 1.03.024 udaḥ=an-ūrdhva-karmaṇi 1.03.025 upāt=mantra-karaṇe 1.03.026 a-karmakāt=ca 1.03.027 ud-vibhyām tapaḥ 1.03.028 āṄo yama-hanaḥ 1.03.029 samo gami=ṛcchi-pracchi-svarati=arti-śru-vidibhyaḥ 1.03.030 ni-sam-upa-vihhyo hvaḥ 1.03.031 spardhāyām āṄaḥ 1.03.032 gandhana=avakṣepaṇa-sevana-sāhasikya-pratiyatna-prakathana=upayogeṣu kṛÑaḥ 1.03.033 adheḥ prasahane 1.03.034 veḥ śabda-karmaṇaḥ 1.03.035 akarmakāt=ca 1.03.036 sammānana=utsañjana=ācāryakaraṇa-jñāna-bhṛti-vigaṇana-vyayeṣu niyaḥ 1.03.037 kartṛsthe ca=a-śarīre karmaṇi 1.03.038 vṛtti-sarga-tātyaneṣu kramaḥ 1.03.039 upa-parābhyām 1.03.040 āṄa udgamane 1.03.041 veḥ pāda-viharaṇe 1.03.042 pra=upābhyām sam-arthā-bhyām 1.03.043 an-upasargād vā 1.03.044 apahnave jñaḥ 1.03.045 a-karmakā=ca 1.03.046 sam-pratibhyām an-ā-dhyāne 1.03.047 bhāsana=upasambhāṣā-jñāna-yatna-vimati-upamantraṇeṣu vadaḥ 1.03.048 vyaktavācām samuccāraṇe 1.03.049 anor a-karmakāt 1.03.050 vibhāṣā vi-pra-lāpe 1.03.051 avād graḥ 1.03.052 samaḥ pratijñāne 1.03.053 udaś caraḥ sa-karmakāt 1.03.054 samas tṛtīyā-yuktāt 1.03.055 dāṆas ca sā cet=caturty-arthe 1.03.056 upād yamaḥ sva-karaṇe 1.03.057 jñā-śru-smṛ-dṛśām saNaḥ 1.03.058 na=anor jñaḥ 1.03.059 prati=āṄbhyām śruvaḥ 1.03.060 śadeḥ Ś-IT-aḥ 1.03.061 mriyater lUṄ-lIṄoś ca 1.03.062 pūrvavat saNaḥ 1.03.063 ām-pratyayavat kṛÑaḥ=anuprayogasya 1.03.064 pra=upābhyāṃ yujer a-yajña-pātreṣu 1.03.065 samaḥ kṣṇuvaḥ 1.03.066 bhujaḥ=an-avane 1.03.067 Ṇer aṆau yat karma Ṇau cet sa kartā anādhyāne 1.03.068 bhī-smyor hetu-bhaye 1.03.069 gṛdhi-vancyoh pralambhane 1.03.070 liyaḥ sam-mānana-śālinī-karaṇayoś ca 1.03.071 mithyopapadāt kṛÑaḥ=abhyāse 1.03.072 svarita-Ñ-ITaḥ kartr=abhiprāye kriyā-phale 1.03.073 apād vadaḥ 1.03.074 ṆiCaś ca 1.03.075 sam-ud=āṄbhyah=amaḥ=a-granthe 1.03.076 an-upasargāt=jñaḥ 1.03.077 vibhāṣā=upapadena pratīyamāne 1.03.078 śeṣāt kartari parasmaipadam 1.03.079 anu-parābhyāṃ kṛÑaḥ 1.03.080 abhi-prati=atibhyaḥ kṣipaḥ 1.03.081 prād vahaḥ 1.03.082 parer mṛṣaḥ 1.03.083 vi-āṄ-paribhyaḥ=ramaḥ 1.03.084 upāt=ca 1.03.085 vibhāṣā=a-karmakāt 1.03.086 budhḥ-yudhA-naśḥ-jana-iṄ-pru-dru-srubhyo Ṇeḥ 1.03.087 nigaraṇa-calana=arthebhyaḥ 1.03.088 aṆau=a-karmakāt=cittavat-kartṛkāt 1.03.089 na pā-dami=āṄ-yamA-āṄ-yasa-pari-muha-ruci-nṛti-vadA-vasaḥ 1.03.090 vā KyaṢaḥ 1.03.091 dyudbhyo lUṄi 1.03.092 vṛdbhyaḥ sya-saNoḥ 1.03.093 lUṬi ca kḷp-aḥ 1.04.001 ā kaḍārāt=ekā saṃjñā 1.04.002 vipratiṣedhe param kāryam 1.04.003 yū strī=akhyau nadī 1.04.004 na=iyaṄ=uvaṄ-sthānau=a-strī 1.04.005 vā=āmi 1.04.006 ṄIT-i hrasvaś ca 1.04.007 śeṣo GHI=a-sakhi 1.04.008 patiḥ samāse=eva 1.04.009 ṣaṣṭhī-yuktaś chandasi vā 1.04.010 hrasvam laghu 1.04.011 saṃyoge guru 1.04.012 dīrghaṃ ca 1.04.013 yasmāt pratyaya-vidhis tad-ādi pratyaye=aṛgam 1.04.014 sUP-tiṄ=antam padam 1.04.015 naḥ Kye 1.04.016 S-IT-i ca 1.04.017 sḥ=ādiṣu=a-sarvanamasthāne 1.04.018 y-aCi BHAm 1.04.019 ta-sau matU=arthe 1.04.020 ayasmaya=ādīni chandasi 1.04.021 bahuṣu bahu-vacanam 1.04.022 dvi=ekayor dvi-vacana=eka-vacane 1.04.023 kārake 1.04.024 dhruvam apāye=apādānam 1.04.025 bhī-trā-arthānām bhaya-hetuḥ 1.04.026 parā-jer a-soḍhaḥ 1.04.027 vāraṇa=arthānām īpsitaḥ 1.04.028 antardhau yena a-darśanam icchati 1.04.029 ākhyātā=upayoge 1.04.030 jani-kartuḥ prakṛtiḥ 1.04.031 bhuvaḥ prabhavaḥ 1.04.032 karmaṇā yam abhi-praiti sa sampradānam 1.04.033 ruci=arthānām prīyamāṇaḥ 1.04.034 ślāgha-hnuṄ-sthā-śapām jñīpsyamānaḥ 1.04.035 dhārer uttamarṇaḥ 1.04.036 spṛher īpsitaḥ 1.04.037 krudhḥ-druhḥ-īrṣyḥ=asūyān ām 1.04.038 krudhḥ-druhor upasṛṣṭayoḥ karma 1.04.039 rādh-īkṣyor yasya vipraśnaḥ 1.04.040 prati=āṄbhyāṃ śruvaḥ pūrvasya kartā 1.04.041 anu-prati-gṛṇaś ca 1.04.042 sādhakatamam karaṇam 1.04.043 divaḥ karma ca 1.04.044 pari-krayaṇe sampradānan anyatarasyām 1.04.045 ādhāraḥ=adhikaraṇam 1.04.046 adhi-śīṄ-sthā=āsāṃ karma 1.04.047 abhi-ni-viśaś ca 1.04.048 upa=anu=adhi-āṄ-asaḥ 1.04.049 kartur īpsitatamam karma 1.04.050 tathā-yuktaṃ ca=an-ipsītam 1.04.051 a-kathitaṃ ca 1.04.052 gati-buddhi-pratyavasāna=artha-śabda-karma=a-karmakāṇām aṆi kartā sa Ṇau 1.04.053 hṛ-kror anyatarasyām 1.04.054 svatantraḥ kartā 1.04.055 tat-prayojako hetuś ca 1.04.056 prāk=iśvarāt=nipā taḥ 1.04.057 ca=ādayo=a-sattve 1.04.058 pra=ādayaḥ 1.04.059 upasargāḥ kriyā-yoge 1.04.060 gatiś ca 1.04.061 ūrī=ādi-Cvi-ḌāCaś ca 1.04.062 anukaraṇam ca=an=iti-param 1.04.063 ādara=an-ādarayoḥ sat-asat-ī 1.04.064 bhūṣaṇe=alam 1.04.065 antar a-parigrahe 1.04.066 kaṇe-manas-ī śraddhā-pratīghāte 1.04.067 puras=avyayam 1.04.068 astaṃ ca 1.04.069 accha gati=artha-vadeṣu 1.04.070 adaḥ=an-upa-deśe 1.04.071 tiraḥ=antardhau 1.04.072 vibhāṣā kṛÑ-i 1.04.073 upāje=anvāje 1.04.074 sākṣāt-prabhṛtīni ca 1.04.075 an-atyādhāne=urasi-manasī 1.04.076 madhye-pade-nivacane ca 1.04.077 nityaṃ haste pāṇau=upayamane 1.04.078 prādhvam bandhane 1.04.079 jīvikā-upaniṣadau=aupamye 1.04.080 te prāg dhātoh 1.04.081 chandasi pare=api 1.04.082 vyavahitāś ca 1.04.083 karma-pravacanīyāḥ 1.04.084 anur lakṣaṇe 1.04.085 tṛtīyā=arthe 1.04.086 hīne 1.04.087 upaḥ=adhike ca 1.04.088 apa-parī varjane 1.04.089 āṄ maryādā-vacane 1.04.090 lakṣaṇa=ittham-bhūta=ākhyāna-bhāga-vīpsāsu prati-pari-anavaḥ 1.04.091 abhir a-bhāge 1.04.092 pratiḥ pratinidhi-pratidānayoḥ 1.04.093 adhi-parī anarthakau 1.04.094 suḥ pūjāyām 1.04.095 atir atikramaṇe ca 1.04.096 apiḥ padārtha-sambhāvana=anvavasarga-garhā-samuccayeṣu 1.04.097 adhir īśvare 1.04.098 vibhāṣā kṛÑ-i 1.04.099 laḥ parasmaipadam 1.04.100 taṄ-āmau=ātmanepadam 1.04.101 tiṄas trīṇi trīṇi prathama-madhyama=uttamāḥ 1.04.102 tāni=ekavacana-dvivacana-bahuvacanāni ekaśaḥ 1.04.103 sUpaḥ 1.04.104 vibhaktiś ca 1.04.105 yuṣmadi=upapade samāna=dhikaraṇe sthāniny=api madhyamaḥ 1.04.106 prahāse ca manya=upapade manyater uttama ekavat=ca 1.04.107 asmady uttamaḥ 1.04.108 śeṣe prathamaḥ 1.04.109 paraḥ saṃnikarṣaḥ saṃhitā 1.04.110 virāmaḥ avasānam

2.01.001 samarthaḥ pada-vidhiḥ 2.01.002 sUP āmantrite para=aṛgavat svare 2.01.003 prāk kaḍārāt samāsaḥ 2.01.004 saha sUP-ā 2.01.005 avyayī-bhāvaḥ 2.01.006 avyayam vibhakti-samīpa-samṛddhi-vy-ṛddhi-artha=abhāva=atyaya-a-samprati-śabda-prādurbhāva-paścāt=yathā=ānupūrvya-yaugapadya-sādṛśya-sampatti-sākalya=antavacaneṣu 2.01.007 yathā=a-sādṛye 2.01.008 yāvad avadhāraṇe 2.01.009 sUP pratinā mātrā=arthe 2.01.010 akṣa-śalākā-saṃkhyāḥ pariṇā 2.01.011 vibhāṣā 2.01.012 apa-pari-bahis=añcavaḥ pañcamyā 2.01.013 āṄ maryādāabhividhyoḥ 2.01.014 lakṣaṇena=abhi-pratī=ābhimukhye 2.01.015 anur yat-samayā 2.01.016 yasya ca=āyāmaḥ 2.01.017 tiṣṭhad-gu-prabhṛtīni ca 2.01.018 pāre madhye ṣaṣṭhyā vā 2.01.019 saṃkhyā vaṃśyena 2.01.020 nadībhiś ca 2.01.021 anya-padārthe ca saṃjñāyām 2.01.022 tatpuruṣaḥ 2.01.023 dviguś ca 2.01.024 dvitīyā śrita=atīta=patita-gata=atyasta-prāpta=āpannaiḥ 2.01.025 svayaṃ Ktena 2.01.026 khaṭvā kṣepe 2.01.027 sāmi 2.01.028 kālāḥ 2.01.029 atyanta-saṃyoge ca 2.01.030 tṛtīyā tat-kṛta=arthena guṇa-vacanena 2.01.031 pūrva-sadṛśa-sama=ūna=artha-kalaha-nipuṇa-miśra-ślakṣṇaiḥ 2.01.032 kartṛ-karaṇe kṛtā bahulam 2.01.033 kṛtyair adhika=ārtha-vacane 2.01.034 annena vyañjanam 2.01.035 bhakśyeṇa miśrīkaraṇam 2.01.036 caturthī tad-artha=artha-bali-hita-sukha-rakṣitaiḥ 2.01.037 pañcamī bhayena 2.01.038 apeta=apoḍha-mukta-patita=apatrastair alpaśaḥ 2.01.039 stoka=antika-dūra=artha-kṛcchrāṇi Ktena 2.01.040 saptamī śauṇḍaiḥ 2.01.041 siddha-śuṣka-pakva-bandhaiś ca 2.01.042 dhvāṛkṣeṇa kṣepe 2.01.043 kṛtyair ṛṇe 2.01.044 saṃjñāyām 2.01.045 Ktena=aho-rātra=avayavāḥ 2.01.046 tatra 2.01.047 kṣepe 2.01.048 pātre-samita=ādayas=ca 2.01.049 pūrva-kāla=eka-sarva-jarat-purāṇa-nava-kevalāḥ samāna=dhikaraṇena 2.01.050 dik-saṃkhye saṃjñāyām 2.01.051 taddhita=artha-uttara-pada-samāhāre ca 2.01.052 saṃkhyā-pūrvo dviguḥ 2.01.053 kutsitānai kutsanaiḥ 2.01.054 pāpa=aṇake kutsitaiḥ 2.01.055 upamānāni sāmānaya-vacanaiḥ 2.01.056 upamitam vyāghra=ābibhiḥ sāmānya=a-prayoge 2.01.057 viśeṣaṇam viśeṣyeṇa bahulam 2.01.058 pūrva=apara-prathama-carama-jaghanya-samāna-madhya-madhyama-vīrāś ca 2.01.059 śreṇi=ādayaḥ kṛta=ādibhiḥ 2.01.060 Ktena naÑ-viśiṣṭena=a-naÑ 2.01.061 sat=mahat-parama=uttama=utkrṣṭāḥ pūjyamanaiḥ 2.01.062 vṛndāraka-nāga-kuñjaraiḥ pūjyamānam 2.01.063 katara-katamau jāti-pari-praśne 2.01.064 kiṃ kṣepe 2.01.065 poṭā-yuvati-stoka-katipaya-gṛṣṭi-dhenu-vaśā-vehat-baṣkayaṇī-pravaktṛ-śrotriya=adhyāpaka-dhūrtair jātiḥ 2.01.066 praśaṃsā-vacanaiś ca 2.01.067 yuvā khalati-palita-valina-jaratībhiḥ 2.01.068 kṛtya-tulya=ākhyā a-jātyā 2.01.069 varṇo varṇena 2.01.070 kumāraḥ śramaṇā=ādibhiḥ 2.01.071 catuṣpādo garbhiṇyā 2.01.072 mayūra-vyaṃsaka=ādayaś ca 2.02.001 pūrva=apara=adh ara=uttaram ekadeśinā=ka=dhikaraṇe 2.02.002 ardham napuṃsakam 2.02.003 dvitīya-tṛtīya-caturtha-turyāṇi anyatarasyām 2.02.004 prāpta=āpanne ca dvitīyayā 2.02.005 kālāḥ partimāṇinā 2.02.006 naÑ 2.02.007 īṣat=a-kṛt-ā 2.02.008 ṣaṣṭhī 2.02.009 yājaka=ādibhiś ca 2.02.010 na nirdhāraṇe 2.02.011 pūraṇa-guṇa-suhita=artha-SAT=avyaya-tavya-samāna=dhikaraṇena 2.02.012 Ktena ca pūjāyām 2.02.013 adhikaraṇa-vācinā ca 2.02.014 karmaṇi ca 2.02.015 tṛC=akābhyām kartari 2.02.016 kartari ca 2.02.017 nityaṃ krīḍā-jīvikayoḥ 2.02.018 ku-gati-pra=ādayaḥ 2.02.019 upapadam a-tiṄ 2.02.020 amā=eva=avyayena 2.02.021 tṛtīyā-prabhṛtīni=anyatarasyām 2.02.022 Ktvā ca 2.02.023 śeṣo bahuvrīhiḥ 2.02.024 anekam anya-pada=arthe 2.02.025 saṃkhyayā=avyaya=āsanna=adūra=adhika-saṃkhyāḥ saṃkhyeye 2.02.026 diṛ-nāmāny antarāle 2.02.027 tatra tena=idam iti sarūpe 2.02.028 tena saha=iti tulya-yoge 2.02.029 ca=arthe dvaṃdvaḥ 2.02.030 upasarjanam pūrvam 2.02.031 rāja-danta=ādiṣu param 2.02.032 dvaṃdve GHI 2.02.033 aC=adi=aT=antam 2.02.034 alpa=aC-taram 2.02.035 saptamī-viśeṣaṇe bahvrīhau 2.02.036 niṣṭhā 2.02.037 vā=āhita=agni=ādiṣ u 2.02.038 kaḍārāḥ karmadharāye 2.03.001 anabhihite 2.03.002 karmaṇi dvitīyā 2.03.003 tṛtīyā ca hos chandasi 2.03.004 antarā=antareṇa yukte 2.03.005 kāla=adhvanor atyanta-saṃyoge 2.03.006 apavarge tṛtīyā 2.03.007 saptamī-pañcamyau kāraka-madhye 2.03.008 karmapravacanīya-yukte dvitīyā 2.03.009 yasmād adhikam yasya ca=īśvara-vacanam tatra saptamī 2.03.010 pañcamī=apa-āṄ-pari-bhiḥ 2.03.011 pratinidhi-pratidāne ca yasmāt 2.03.012 gaty-artha-karmaṇi dvitīyā-caturthyau ceṣṭāyām an-adhvani 2.03.013 caturthī sampradāne 2.03.014 kriyā=arthā=upapadasya ca karmaṇi stāninaḥ 2.03.015 tum-arthāt=ca bhāva-vacanāt 2.03.016 namas-svasti-svāhā-svadhā=alam=vaṣaṭ=ogāt=ca 2.03.017 manya-karmaṇi=an-ādare vibhāṣā=a-prāṇiṣu 2.03.018 kartṛ-karaṇayos tṛtīyā 2.03.019 saha-yukte=a-pradhāne 2.03.020 yena=aṛga-vikāraḥ 2.03.021 ittham-bhūta-laksaṇe 2.03.022 saṃ-jñaḥ=anyatarasyām karmaṇi 2.03.023 hetau 2.03.024 a-kartari=ṛṇe pañcamī 2.03.025 vibhāṣā guṇe=a-striyām 2.03.026 ṣaṣṭhī hetu-prayoge 2.03.027 sarvanāmnas tṛtīyā ca 2.03.028 apādāne pañcamī 2.03.029 anya=ārat=itara=ṛte-dik-śabda=ancḥ=uttarapada=āC=āhi-ukte 2.03.030 ṣaṣṭhī=atas-artha-pratyayena 2.03.031 enaPā dvitīyā 2.03.032 pṛthak-vinā-nānā-ūbhis tṛtīyā=nyatarasyām 2.03.033 karaṇe ca stoka=alpa-kṛcchra-atipayasya a-sattva-vacanasya 2.03.034 dūra=antika=arthaiḥ ṣaṣṭhī=nyatarasyām 2.03.035 dūra=antika=arthebhyo dvitīyā ca 2.03.036 saptamī=adhikaraṇe 2.03.037 yasya ca bhāvena bhāva-lakṣaṇam 2.03.038 ṣaṣṭhī ca=an-ādare 2.03.039 svāmi(n)=īśvara=adhipati-dāyāda-sākṣi(n)-pratibhū-prasutaiś ca 2.03.040 āyukta-kuśalābhyām ca=āsevāyām 2.03.041 yatas ca nirdhāraṇam 2.03.042 pañcamī vibhakte 2.03.043 sādhu-nipuṇābhyām arcāyāṃ saptamī a-prateḥ 2.03.044 prasita=utsukābhyām tṛtīyā ca 2.03.045 nakṣatre ca luPi 2.03.046 prātipadika=artha-liṛga-parimāṇa-vacana-mātre prathamā 2.03.047 sambodhane ca 2.03.048 sā=āmantritam 2.03.049 ekavacanam saṃbuddhiḥ 2.03.050 ṣaṣṭhī śeṣe 2.03.051 jnaḥ=a-vid-arthasya karaṇe 2.03.052 adhi=iK=artha-dayA=īśām karmaṇi 2.03.053 kṛÑaḥ pratiyatne 2.03.054 rujā=arthānām bhāva-vacanānām a-jvareḥ 2.03.055 āśiṣi nāthaḥ 2.03.056 jāsi-ni-pra-haṇḥ-nāṭa-krātha-piṣāṃ hiṃsāyām 2.03.057 vy-ava-hṛ-paṇoḥ sam-arthayoḥ 2.03.058 divas tad-arthasya 2.03.059 vibhāṣā=upasarge 2.03.060 dvitīyā brāhmaṇe 2.03.061 preṣya-bruvor haviṣo devatā-sampradāne 2.03.062 caturthy-arthe bahulam chandasi 2.03.063 yajeś ca karaṇe 2.03.064 kṛtvas=artha-prayoge kāle=adhikaraṇe 2.03.065 kartṛ-karmaṇoḥ kṛt-i 2.03.066 ubhaya-prāptau karmaṇi 2.03.067 Ktasya ca vartamāne 2.03.068 adhikarana-vācinaś ca 2.03.069 na la=u=uka-avyaya-niṣṭhā-KHaL-rtha-tṚNām 2.03.070 aka=inor bhaviṣyad=ādhamarṇyayoḥ 2.03.071 kṛtyānāṃ kartari vā 2.03.072 tulya=arthair a-tulā=upamābhyāṃ tṛtīyā=anyatarasyām 2.03.073 caturthī ca=āśiṣi=āyuṣya-madra-bhadra-kuśala-sukha=artha-hitaiḥ 2.04.001 dvigur ekavacanam 2.04.002 dvaṃdvaś ca prāṇi(n)-tūrya-senā=ṛgānām 2.04.003 anuvāde caraṇānām 2.04.004 adhvaryu-kratur a-napuṃsakam 2.04.005 adhyayanataḥ=a-vi-pra-kṛṣṭa=ākhyānām 2.04.006 jātir a-prāṇinām 2.04.007 viśiṣṭa-liṛgo nadī deśaḥ=a-grāmāḥ 2.04.008 kṣudra-jantavaḥ 2.04.009 yeṣāṃ ca virodhaḥ śāśvatikaḥ 2.04.010 śūdrāṇām anirvasitānām 2.04.011 gavāśva-prabhṛtīni ca 2.04.012 vibhāṣā vṛkṣa-mṛga-tṛṇa-dhānya-vyañjana-paśu-śakuni-aśva-vaḍava-pūrvāpara=adharottarāṇām 2.04.013 vipratiṣiddhaṃ ca=an-adhi-karaṇa-vāci 2.04.014 na dadhi-paya=ādīni 2.04.015 adhikaraṇa=etāvattve ca 2.04.016 vibhāṣā samīpe 2.04.017 sa napuṃsakam 2.04.018 avyayībhāvaś ca 2.04.019 tatpurusaḥ=a-naÑ-karmadhārayaḥ 2.04.020 saṃjñāyāṃ kanthā=uśīnareṣu 2.04.021 upajñā=upakramaṃ tad-ādi=ācikhyāsāyām 2.04.022 chāyā bāhulye 2.04.023 sabhā rāja(n)=a-manuṣya-pūrvā 2.04.024 a-śālā ca 2.04.025 vibhāṣā senā-surā-chāyā-sālā-nisānām 2.04.026 paravat=liṛgam dvaṃdva-tatpuruṣayoḥ 2.03.027 pūrvavat=aśva-vaḍavau 2.04.028 hemanta-śiśirau=aho-rātre ca=chandasi 2.04.029 rātra=ahna=ahāḥ puṃsi 2.04.030 apathaṃ napuṃsaksm 2.04.031 ardharcāḥ puṃsi ca 2.04.032 idamaḥ=anvādeśe=aŚ=anudāttas tṛtīyā=ādau 2.04.033 etadas tra-tasos tra-tasau ca=anudāttau 2.04.034 dvitīyā-Tā=os-su=enaḥ 2.04.035 ārdha-dhātuke 2.04.036 ado jagdhir LyaP ti K-IT-i 2.04.037 lUṄ-saNor ghasḶ 2.04.038 GHaÑ-aPoś ca 2.04.039 bahulam Chandasi 2.04.040 lIṬy anyatarasyām 2.04.041 veÑo vayiḥ 2.04.042 hano vadha lIṄ-i 2.04.043 lUṄ-i ca 2.04.044 ātmanepadeṣu=anyatarasyām 2.04.045 iṆo gā lUṄ-i 2.04.046 Ṇau gamir a-bodhane 2.04.047 saN-i ca 2.04.048 iṄ-aś ca 2.04.049 gāṄ lIṬ-i 2.04.050 vibhāṣā lUṄ-lṚṄ-oḥ 2.04.051 Ṇau ca saN=CaṄ-oḥ 2.04.052 aster bhūḥ 2.04.053 bruvo vaci-ḥ 2.04.054 cakṣiṄaḥ khyāÑ 2.04.055 vā lIṬ-i 2.04.056 ajer vī=a-GHaÑ-aP-oḥ 2.04.057 vā yau 2.04.058 Ṇya-kṣatriya-ārṣa-Ñ-IT-o yūni luK=aṆ-iÑ-oḥ 2.04.059 paila=ādibhyas=ca 2.04.060 iÑ-aḥ prāc-ām 2.04.061 na taulvali-bhyaḥ 2.04.062 tad-rājasya bahuṣu tena=eva=astriyām 2.04.063 yaska=ādibhyo gotre 2.04.064 yaÑ-aÑ-oś ca 2.04.065 atri-bhṛgu-kutsa-vasiṣṭha-gotama=aṛgirobhyaś ca 2.04.066 bahu=aCaḥ=iÑ-aḥ prācya-bharateṣu 2.04.067 na gopav-ana=ādibhyah 2.04.068 tika-kitava=ādibhyo dvaṃdve 2.04.069 upaka=ādibhyaḥ=anyatarasyām a-dvaṃdve 2.04.070 āgastya-kauṇḍinyay-or agasti-kuṇḍinaC 2.04.071 suPo dhātu-prātipadikay-oḥ 2.04.072 adi-prabhṛtibhyaḥ ŚaP-aḥ 2.04.073 bahulam chandasi 2.04.074 yaṄ-aḥ=aCi ca 2.04.075 ju-ho-ti=ādibhyaḥ Śluḥ 2.04.076 bahulaṃ chandasi 2.04.077 gāti-sthā-GHU-pā-bhū-yaḥ siC-aḥ parasmaipadeṣu 2.04.078 vibhāṣā ghrā-dheṬ-śā=chā-saḥ 2.04.079 tan=ādibhyaḥ=ta-thās-oḥ 2.04.080 mantre ghasa-hvara-ṇaśḥ-vṛ-dahḥ=āT-vṛc-kṛ-gami-jani-bhyo lEḥ 2.04.081 āmaḥ 2.04.082 avyayāt=āP-sUP-aḥ 2.04.083 na=avyayībhāvāt=aTaḥ=am tu=a-pañcamyāḥ 2.04.084 tṛtīyā-saptamyor bahulam 2.04.085 lUṬ-aḥ prathama-sya Ḍā-rau-ras-aḥ

3.01.001 pratyayaḥ 3.01.002 paraś ca 3.01.003 ādy=udāttas ca 3.01.004 anudattau sUP-P-IT-au 3.01.005 gup-tij-kit=bhyaḥ saN 3.01.006 mān-badhA-dān-śān-bhyo dīrghaś ca=abhyāsasya 3.01.007 dhātoḥ karmaṇ-aḥ samāna-kartṛk-āt icchāyām vā 3.01.008 sUPaḥ=ātman-aḥ KyaC 3.01.009 kāmyaC ca 3.01.010 upamānāt=ācāre 3.01.011 kart-uḥ KyaṄ sā-lopaś=ca 3.01.012 bhṛśa=ādibhyaḥ=bhuvi=a-Cveḥ lopaś ca haL-aḥ 3.01.013 lohita=ādi-ḌāC=bhyaḥ KyaṢ 3.01.014 kaṣṭā-ya kramaṇe 3.01.015 karmaṇ-aḥ=romantha-tapo-bhyāṃ varti-car-oḥ 3.01.016 bāṣpa=ūṣmā-bhyām ud-vamane 3.01.017 śabda-vaira-kalaha=abhra-kaṇva-meghe-hyaḥ karaṇe 3.01.018 sukha=ādibhyaḥ kartṛ-vedanāyām 3.01.019 namas=varivas=citraṄ-aḥ KyaC 3.01.020 puccha-bhāṇḍa-cīvarāt=ṆiṄ 3.01.021 muṇḍa-miśra-slakṣṇa-lavaṇa-vrata-vastra-hala-kala-kṛta-tūstebhyaḥ=ṆiC 3.01.022 dhātor eka=aCaḥ=haL-ādeḥ kriyā-sam-bhi-hāre yaṄ 3.01.023 nityaṃ kauṭilye gatau 3.01.024 lupa-sada-carḥ-japḥ-jabhA-dahḥ-daśḥ-gṝ-bhyo bhāva-garhāyām 3.01.025 satyāpa-pāśa-rūpa-vīṇā-tūla-śloka-senā-loma(n)=tvaca=varma(n)=varṇa-cūrṇa-cur=ādibhyo ṆiC 3.01.026 hetumat-i ca 3.01.027 kaṇḍū=ādibhyo yaK 3.01.028 gupŪ-dhūpḥ-vicchi-paṇi-pani-bhya āyaḥ 3.01.029 ṛter īyaṄ 3.01.030 kamer ṆiṄ 3.01.031 āya=ādayaḥ=ārdhad hātuke vā 3.01.032 saN=ādi=antāḥ=dhātav-aḥ 3.01.033 sya-tāsī lṚ-lḥṬ-oḥ 3.01.034 siP=bahulaṃ lEṬ-i 3.01.035 kās-pratyayāt=ām=a-mantre lIṬ-i 3.01.036 iC=ādeś ca gurumataḥ=an-ṛcch-aḥ 3.01.037 dayḥ=ayA=ās -aś ca 3.01.038 uṣḥ-vidḥ-jāgṛ-bhyaḥ=nyatarasyām 3.01.039 bhī-hrī-bhṛ-huv-āṃ Ślu-vat=ca 3.01.040 kṛÑ ca=anu-pra-yuj-ya-te lIṬ-i 3.01.041 vid-āṃ=kur-v-antu=iti=anyatarasyām 3.01.042 abhy-ut-sād-ay-ām=pra-jan-ay-ām-ci-kay-ām-ram-ay-ām+akaḥpāv-ay-āṃ+kri-yāt-vid-ām+akrann iti=chandssi 3.01.043 Cli lUṄ-i 3.01.044 Cleḥ siC 3.01.045 śaL-aḥ=iK=upadh-āt=an-iṬ-aḥ Ksa-ḥ 3.01.046 śliṣ-aḥ=ā-liṛgane 3.01.047 na dṛś-aḥ 3.01.048 Ṇi-śri-dru-sru-bhyaḥ kartari CaṄ 3.01.049 vibhāṣā dheṬ-śvy-oḥ 3.01.050 gupeś chandasi 3.01.051 na=ūn-ay-a-ti-dhvan-ay-a-ti=el-ay-a-ti=ard-ay-a-ti-bhyaḥ 3.01.052 asyati-vakti-khyāti-bhyaḥ=aṄ 3.01.053 lipi-sici-hv-aś ca 3.01.054 ātmanepadeṣu=anyatarasyām 3.01.055 puṣ=ādi-dyut-ādi=ḷT=IT-aḥ parasmaipadeṣu 3.01.056 sar-ti-śās-ti-ar-ti-bhyaś ca 3.01.057 IR=IT-o vā 3.01.058 jṝ-stanbhU-mrucḥ-mlucḥ-grucḥ-glucḥ-gluncḥ-śvi-bhyaś ca 3.01.059 kṛ-mṛ-dṛ-ruhi-bhyaś chandasi 3.01.060 CiṆ te pad-aḥ 3.01.061 dīpa-jana-budhA-pūri-tāyi-pyāyi-hyaḥ=nyatarasyām 3.01.062 aC-aḥ karma-kartar-i 3.01.063 duh-aś ca 3.01.064 na rudh-aḥ 3.01.065 tapaḥ=anutāpe ca 3.01.066 CiṆ bhāva-karmaṇ-oḥ 3.01.067 sārvadhātuke yak 3.01.068 kartar-i ŚaP 3.01.069 div-ādibhyaḥ ŚyaN 3.01.070 vā bhrāśa-bhlāśa-bhramḥ-kramḥ-klamḥ-trasi-truṭi-laṣ-aḥ 3.01.071 yas-aḥ=an-upasargāt 3.01.072 saṃ-yas-aś ca 3.01.073 su=ādibhyah Śnuḥ 3.01.074 śruv-aḥ śṛ ca 3.01.075 akṣ-aḥ=anyatarasyām 3.01.076 tanū-karaṇe takṣ-aḥ 3.01.077 tud-ādibhyaḥ Śa-ḥ 3.01.078 rudh-ādibhyaḥ ŚnaM 3.01.079 tan-ādi-kṛÑ-bhyaḥ=u-ḥ 3.01.080 dhinvi=kṛṇvy-or a ca 3.01.081 krī-ādibhyaḥ Śnā 3.01.082 stanbhḥ-stunbhḥ-skanbhḥ-skunbhḥ-skuÑ-bhyaḥ Śnuś ca 3.01.083 haL-aḥ Śn-aḥ ŚānaC=hau 3.01.084 chandas-i ŚāyaC=api 3.01.085 vyatyayo bahulam 3.01.086 lIṄ-i=āśiṣ-i=aṄ 3.01.087 karmavat karmaṇ-ā tulya-kriyaḥ 3.01.088 tap-as tapaḥ-karmakasya=eva 3.01.089 na duhḥ-snu-namām yaK-CiṆ-au 3.01.090 kuṣi-raj-oḥ prācām ŚyaN parasmaipadaṃ ca 3.01.091 dhāto-ḥ 3.01.092 ta-tra=upapadam saptamī-stham 3.01.093 kṛt=a-tiṄ 3.01.094 vā=a-sarūpa-ḥ=a-striyām 3.01.095 kṛtyāḥ prāṛ ṆvuL-aḥ 3.01.096 tavyaT-tavya=anīyaR-aḥ 3.01.097 aC-aḥ=yaT 3.01.098 pOr aT=upadhāt 3.01.099 śaki-śah-oś ca 3.01.100 gadA-mada-carḥ-yamaś ca=an-upa-sarge 3.01.101 avadya-paṇya-varyāḥ garhya-paṇitavya=a-nirodheṣu 3.01.102 vahyam karaṇam 3.01.103 arya-ḥ svāmi(n)=vaiśyayoḥ 3.01.104 upa-saryā kālyā pra-jane 3.01.105 a-jar-yam saṃ-gatam 3.01.106 vad-aḥ sUP-i KyaP ca 3.01.107 bhuv-o bhāve 3.01.108 han-as ta ca 3.01.109 eti-stu-sās=vṛ-dṛ-juṣ-aḥ KyaP 3.01.110 ṛT=upadh-āt=ca=a-kḷpi-cṛte-ḥ 3.01.111 ī ca khan-aḥ 3.01.112 bhṛÑ-aḥ=a-saṃjñāyām 3.01.113 mṛje-r vibhāṣā 3.01.114 rājasūya-sūrya-mṛṣodya-rucya-kupya-kṛṣṭapacya=avyathyāḥ 3.01.115 bhid-ya=uddh-yau nade 3.01.116 puṣ-ya-sidh-yau nakṣatre 3.01.117 vipūya-vinīya-jityāḥ muñja-kalka-haliṣu 3.01.118 prati=api-bhyām graheś chandas-i 3.01.119 pada=asvairi(n)-bāhyā-paksyeṣu ca 3.01.120 vibhāṣā kṛ-vṛṣoḥ 3.01.121 yug-yam ca pattre 3.01.122 amāvasyaT=anyatarasyām 3.01.123 chandas-i niṣṭarkya-devahūya-praṇīya=unnīya=ucchiṣya-marya-staryā-dhvarya-khanya-khānya-devayajyā-āpṛcchya-pratiṣīvya-brahmavādya-bhāvya-stāvya=upacāyya-pṛḍāni 3.01.124 ṛ-haL-or ṆyaT 3.01.125 o-r āvaśyake 3.01.126 ā-su-yu-vapi-rapi-lapi-trapi-camaś ca 3.01.127 ānāyyaḥ=a-nitye 3.01.128 praṇāyyaḥ=a-saṃ-matau 3.01.129 pāyya-sāṃ-nāyya-ni-kāyya-dhāyyāḥ māna-havis=nivāsa-sāmidhenī-ṣu 3.01.130 kratau kuṇḍa-pāy-ya-saṃ-cāyyau 3.01.131 agnau pari-cāy-ya=upa-cāy-ya-samūhyāḥ 3.01.132 cit-ya=agni-cit-ye ca 3.01.133 ṆvuL-tṛC-au 3.01.134 nandi-grahi-paca=ādibhyaḥ Lyu-Ṇini-aC-aḥ 3.01.135 iK=upadha=jñā-prī-kir-aḥ Ka-ḥ 3.01.136 āT-aś ca=upasarge 3.01.137 pā-ghrā-dhmā-dheṬ-dṛś-aḥ Śaḥ 3.01.138 an-upasargāt=limpA-vinda-dhār-i-pār-i-vedi-ud-ej-i-cet-i-sāt-i-sāh-i-hyaś ca 3.01.139 da-dā-ti=da-dhā-ty-or vibhāṣā 3.01.140 jval-iti=kas-antebhyaḥ=Ṇaḥ 3.01.141 śyā-āT=vyadhḥ=ā-sru-saṃ-sru-ati-iṆ=ava-sā=ava-hṛ-lihḥ-śliṣḥ-śvas-aś ca 3.01.142 du-ny-or an-upasarge 3.01.143 vibhāṣā graheḥ 3.01.144 gehe Kaḥ 3.01.145 śilpin-i ṢvuN 3.01.146 gas thakaN 3.01.147 ṆyuṬ ca 3.01.148 haś ca vrīhi-kālayoḥ 3.01.149 pru-sṛ-lv-aḥ sam-abhi-hāre vuN 3.01.150 āśiṣ-i ca 3.02.001 karmaṇ-i=aṆ 3.02.002 hvā-vā-amaś ca 3.02.003 āTaḥ=an-upa-sarge Kaḥ 3.02.004 sUP-i sthaḥ 3.02.005 tunda-śokay-oḥ pari-mṛja=apa-nud-oḥ 3.02.006 pre dā-jñ-aḥ 3.02.007 sam-i khyaḥ 3.02.008 gāpoḥ=ṬaK 3.02.009 har-a-ter an-ud-yamane=aC 3.02.010 vayas-i ca 3.02.011 āṄ-i tāc-chīlye 3.02.012 arh-aḥ 3.02.013 stamba-karṇay-oḥ rami-jap-oḥ 3.02.014 śam-i dhāt-oḥ saṃjñā-y-ām 3.02.015 adhikaraṇe śeteḥ 3.02.016 careś Ṭaḥ 3.02.017 bhikṣā-śenā=ādāye-ṣu ca 3.02.018 puras=agratas=agre-ṣu sart-eḥ 3.02.019 pūrv-e kartar-i 3.02.020 kṛÑ-aḥ=hetu-tācchīlya-ānulomye-ṣu 3.02.021 divā-vibbhā-niśā-prabhā-bhās-kāra=anta=an-anta=ādi-bahu-nāndī-kim-lipi-libi-bali-bhakti-kartṛ-citra-kṣetra-saṃkhyā-jaṛghā-bāhu-ahan=yad=tad= dhanus=aruṣ-ṣu 3.02.022 karmaṇ-i bhṛt-au 3.02.023 na śabda-sloka-kalaha-gāthā-vaira-cāṭu-sūtra-mantra-pade-ṣu 3.02.024 stamba-śakṛt-or iN 3.02.025 harateḥ=dṛti-nāthay-oḥ paśau 3.02.026 phale-grah-ir-ātmam-bhariś ca 3.02.027 chandas-i vanḥ-sanḥ-rakṣi-math-ām 3.02.028 ejeḥ KHaŚ 3.02.029 nāsikā-stanay-oḥ=dhmā-dheṬ-oḥ 3.02.030 nāḍī-muṣṭy-oś ca 3.02.031 ud-i kūl-e ruji-vah-oḥ 3.02.032 vaha=abhr-e lih-aḥ 3.02.033 parimāṇ-e pac-aḥ 3.02.034 mita-nakh-e ca 3.02.035 vidhu=aruṣ-oḥ=tud-aḥ 3.02.036 a-sūrya-lalāṭay-oḥ-dṛśi-tap-oḥ 3.02.037 ugra-m-paśy-a=ira-m-mad-a-pāṇi-ṃ-dhamāḥ 3.02.038 priya-vaś-e vad-aḥ KHaC 3.02.039 dviṣatt-paray-os=tāpeḥ 3.02.040 vāc-i yama-ḥ=vrat-e 3.02.041 pur=sarvay-oḥ dār-i-sah-oḥ 3.02.042 sarva-kūla=abhra-karīṣe-ṣu kaṣ-aḥ 3.02.043 megha=ṛti-bhaye-ṣu kṛÑ-aḥ 3.02.044 kṣema-priya-madre-e aṆ ca 3.02.045 āśit-e bhuv-aḥ karaṇa-bhāvay-oḥ 3.02.046 saṃjñā yām bhṛ-tṝ=vṛ-ji-dhār-i-śahi-tapi-dam-aḥ 3.02.047 gam-aś ca 3.02.048 anta=aty-anta=adhva(n)-dūra-pāra-sarva-an-ante-ṣu Ḍa-ḥ 3.02.049 āśiṣ-i han-aḥ 3.02.050 ap-e kleśa-tamas-oḥ 3.02.051 kumāra-śīrṣay-oh=Ṇini-ḥ 3.02.052 lakṣaṇ-e jāyā-paty-oḥ=ṬaK- 3.02.053 a-manuṣya-kartṛk-e ca 3.02.054 śakt-au hasti(n)=kapāṭay-oḥ 3.02.055 pāṇi-gh-a-tāḍa-gh-au śilpin-i 3.02.056 āḍhya-subhaga-sthūla-palita-nagna=andha-priye-ṣu Cvi=rthe-ṣu=a-Cvau kṛÑ-aḥ karaṇ-e KHyuN 3.02.057 kartar-i bhuv-aḥ KHiṣṇuC-KHukaÑ-au 3.02.058 spṛś-aḥ=an-udak-e KviN 3.02.059 ṛtv-ij=dadhṛṣ=sraj=diś=uṣṇih=añcU=yuji-kruñc-āṃ ca 3.02.060 tyad-ādi-ṣu dṛś-aḥ=an-ālocane KaÑ ca 3.02.061 sad=sū-dviṣḥ-druhḥ-duhḥ-yujA-vidḥ-bhida-chida-ji-nī-rāj-ām upasarge=api KviP 3.02.062 bhaj-aḥ=Ṇvi-ḥ 3.02.063 chandas-i sah-aḥ 3.02.064 vah-aś ca 3.02.065 kavya-purīṣa-purīṣye-ṣu ÑyuṬ 3.02.066 havy-e=an-antaḥ-pādam 3.02.067 janA-sanḥ-khana-krama-gam-o viṬ 3.02.068 ad-aḥ=an=anne 3.02.069 kravy-e ca 3.02.070 duh-aḥ KaP=gha-ś ca 3.02.071 mantre śveta-vah-a-uktha-śas=puro-ḍāś-o ṆviN 3.02.072 av-e yaj-aḥ 3.02.073 viC=up-e chandas-i 3.02.074 āT-aḥ maniN=KvaniP-vaniP-aś ca 3.02.075 anye-bhyaḥ=api dṛś-yante 3.02.076 KviP ca 3.02.077 sth-aḥ Ka ca 3.02.078 sUPy a-jāt-au Ṇini-s tācchily-e 3.02.079 kartar-i=upa-mān-e 3.02.080 vrat-e 3.02.081 bahulam ābhīkṣṇy-e 3.02.082 man-aḥ 3.02.083 ātma-mān-e KHaŚ=ca 3.02.084 bhūt-e 3.02.085 karaṇ-e yaj-aḥ 3.02.086 karmaṇ-i han-aḥ 3.02.087 brahm(n)-bhrūṇa-vṛtre-ṣu KviP 3.02.088 bahulam chandas-i 3.02.089 su-karma(n)-pāpa-mantra-puṇye-su kṛÑaḥ 3.02.090 som-e suÑ-aḥ 3.02.091 agn-au ce-ḥ 3.02.092 karmaṇ-i=agni=ākhyā-yām 3.02.093 karmaṇ-i=iniḥ=vi-kriy-aḥ 3.02.094 dṛśe-ḥ KvaniP 3.02.095 rājan-i yudh-i-kṛÑ-aḥ 3.02.096 sah-e ca 3.02.097 saptamy-ām jane-r Ḍaḥ 3.02.098 pañcamy-ām a-jāt-au 3.02.099 upa-sarg-e ca saṃjñā-yām 3.02.100 an-au karmaṇ-i 3.02.101 anye-ṣu=api dṛś-ya-te 3.02.102 niṣṭhā 3.02.103 su-yaj-or ṄvaniP 3.02.104 jīr-ya-te-r atṚN 3.02.105 chandas-i lIṬ 3.02.106 lIṬ-aḥ KānaC=vā 3.02.107 KvasU-s=ca 3.02.108 bhāṣā-yām sada-vasḥ-śruv-aḥ 3.02.109 upey-i-vān=anāś-vān=anūcānas-s=ca 3.02.110 lUṄ 3.02.111 an-adya-tane lAṄ 3.02.112 abhijñā-vacane lṚṬ 3.02.113 na yad-i 3.02.114 vibhāṣā sākāṛkṣ-e 3.02.115 parokṣ-e lIṬ 3.02.116 ha-śaśvat-or lAṄ ca 3.02.117 praśn-e ca=ā-sanna-kāl-e 3.02.118 lAṬ sm-e 3.02.119 a-parokṣ-e ca 3.02.120 nan-au pṛṣṭa-prati-vacan-e 3.02.121 na-nv-or vibhāṣā 3.02.122 pur-i lUṄ ca=a-sm-e 3.02.123 vartamān-e lAṬ 3.02.124 lAṬ-aḥ ŚatṚ-ŚanaC-au=a-rathamā-amāna=dhi-araṇ-e 3.02.125 sam-bodhan-e ca 3.02.126 lakṣaṇa-hetv-oḥ kriyā-yāḥ 3.02.127 t-au SAT 3.02.128 pūṄ-yaj-oḥ ŚānaN 3.02.129 tācchīlya-vayovacana-śakti-ṣu CānaŚ 3.02.130 iṄ=dhāry-oḥ ŚatṚ=ṛcchriṇ-i 3.02.131 dviṣ-aḥ=a-mitr-e 3.02.132 suÑ-aḥ=yajña-saṃ-yog-e 3.02.133 arh-aḥ pūjā-yām 3.02.134 ā-kve-ḥ tac-chīla-tad-dharma-tat-sādhu-kāri-ṣu 3.02.135 tṛN 3.02.136 alaṃ-kṛÑ-nir-ā-kṛÑ-pra-jana=ut-pacA=ut-pata=un-mada-ruci-apa-trapa-vṛtU-vṛdhU-sahA-carḥ iṣṇuC 3.02.137 Ṇe-ś chandas-i 3.02.138 bhuv-aś ca 3.02.139 glā-ji-sthaś ca Ksnu-ḥ 3.02.140 trasi-gṛdhi-dhṛṣi-kṣip-eḥ Knu-ḥ 3.02.141 śam-iti=aṣṭā-bhyaḥ GHinuṆ 3.02.142 saṃ-pṛca=anu-rudha=āṄ-yamḥ=āṄ-yasa-pari-sṛ-saṃ-sṛjḥ-pari-devi-saṃ-jvarḥ=pari-kṣipḥ-pari-vadḥ-pari-dahḥ-pari-muhḥ-duṣḥ-dviṣḥ-druhḥ-duhḥ-yuja-ā-krīḍa-vi-vica-tyajḥ-rajḥ-bhajḥ=ati-carḥ=apa-carḥ=ā-muṣḥ=abhy-ā-han-aś ca 3.02.143 v-au kaṣḥ-lasḥ-katthA-srambh-aḥ 3.02.144 ap-e ca laṣ-aḥ 3.02.145 pr-e lapḥ-sṛ-dru-matha-vadḥ-vas-aḥ 3.02.146 ninda-hiṃsa-kliśA-khāda-vi-nāśa-pari-kliśḥ-pari-raṭḥ-pari-vād-i-vyā-bhāṣA=asūy-aḥ vUÑ 3.02.147 dev-i-kruś-os=ca=upasarge 3.02.148 calana-śabda=rth-āt=a-karmak-āt=uC 3.02.149 anudātta=IT-as=ca haL-āde-ḥ 3.02.150 ju-caṛ-kram-ya-dan-dram-ya-sṛ-gṛdhi-jvalḥ-śucḥ-laṣA-pata-pad-aḥ 3.02.151 krudhḥ-maṇḍa=arthe-bhyas=ca 3.02.152 na y-aḥ 3.02.153 sūdA-dīpa-dīkṣ-as=ca 3.02.154 laṣA-pata-padA-sthā-bhū-vṛṣa-hanḥ-kama-gama-śṝ-bhyaḥ=ukaÑ 3.02.155 jalpḥ-bhikṣA-kuṭṭḥ-luṇṭḥ-vṛṄ-hyḥ=ṢākaN 3.02.156 pra-jo-r ini-ḥ 3.02.157 ji-dṛ-kṣi-vi-śri=iṆ-vamḥ=a-vyathA=abhḥ-amA-pari-bhū-pra-sū-bhyas=ca 3.02.158 spṛh-i-gṛh-i-pat-i-dayi-ni-drā-tandrā-śrad-dhā-bhyaḥ=āluC 3.02.159 dā-dheṬ-si-śada-sad-aḥ=u-ḥ 3.02.160 sṛ-ghasi=ad-aḥ KmaraC 3.02.161 bhanja-bhāsa-mid-aḥ=GHuraC 3.02.162 vidi-bhidi-cchide-ḥ KuraC 3.02.163 iṆ-naś-ji-sar-ti-bhyaḥ KvaraP 3.02.164 ga-t-vara-s=ca 3.02.165 jāgu-r ūka-ḥ 3.02.166 yajḥ-japḥ-daś-ām yaṄ-aḥ 3.02.167 nami-kampi-smi=a-jasa-kama-hiṃsa-dīp-aḥ=ra-ḥ 3.02.168 saN=ā-śaṃsa-bhikṣ-aḥ=u-ḥ 3.02.169 vind-u-r icch-u-ḥ 3.02.170 Kyāt=chandas-i 3.02.171 āṭ=ṛ-gama-hanḥ-jan-aḥ Ki-Kin-au=lIṬ ca 3.02.172 svapi-tṛṣ-oḥ=najiṄ 3.02.173 śṝ-vandy-or āru-ḥ 3.02.174 bhiy-aḥ Kru-KlukaN-au 3.02.175 sthā-īśA-bhāsA-pisa-kas-aḥ=varaC 3.02.176 y-as=ca yaṄ-aḥ 3.02.177 bhrāja-bhāsa-dhurvi-dyutA=ūrji-pṝ-ju-grāva-stuv-aḥ KviP 3.02.178 anye-bhyaḥ=api dṛś-ya-te 3.02.179 bhuv-aḥ saṃjñā=antaray-oḥ 3.02.180 vi-pra-sam-bhyaḥ=Ḍu=a-saṃjñā-yām 3.02.181 dh-aḥ karmaṇ-i ṢṭraN 3.02.182 dāP-nī-śasa-yu-yuja-stu-tudḥ-si-sicA-mihḥ-pata-daśḥ-nah-aḥ karaṇe 3.02.183 hala-sūkaray-oḥ puv-aḥ 3.02.184 ar-ti-lū-dhū-sū-khana-śahA-car-aḥ=itra-ḥ 3.02.185 puv-aḥ saṃjñā-yām 3.02.186 kartar-i ca=ṛṣi-devatay-oḥ 3.02.187 ÑI=IT-aḥ Kta-ḥ 3.02.188 mati-buddhi-pūjā=arthe-bhyas=ca 3.03.001 uṆ=āday-aḥ=bahulam 3.03.002 bhūt-e=api dṛś-yante 3.03.003 bhaviṣyat-i gami(n)=āday-aḥ 3.03.004 yāvat-purā-nipātay-oḥ=lAṬ 3.03.005 vibhāṣā kadā-karhy-oḥ 3.03.006 kiṃ-vṛtt-e lipsā-yām 3.03.007 lip-sya-m-āna-siddh-au ca 3.03.008 lOṬ=artha-lakṣaṇ-e ca 3.03.009 lIṄ ca=ūrdhva-mauhūrtik-e 3.03.010 tumuN=ṆvuL-au kriyā-yām kriyā-arthā-yām 3.03.011 bhāva-vacanāś ca 3.03.012 aṆ karmaṇ-i ca 3.03.013 lṚṬ śeṣ-e ca 3.03.014 lṚṬ-aḥ SAT=vā 3.03.015 an-adya-tan-e lUṬ 3.03.016 padA-ruja-viśḥ-spṛś-aḥ=GHaÑ 3.03.017 sṛ sthir-e 3.03.018 bhāv-e 3.03.019 a-kartar-i ca kārak-e saṃjñā-yām 3.03.020 parimaṇa=ākhyā-yām sarve-bhyaḥ 3.03.021 iṄ-as=ca 3.03.022 upasarg-e ruv-aḥ 3.03.023 sam-i yu-dru-duv-aḥ 3.03.024 śri-ṇī-bhuv-aḥ=anyatara-syām 3.03.025 v-au kṣu-sruv-aḥ 3.03.026 ava=ud-or niy-aḥ 3.03.027 pr-e dru-stu-sruv-aḥ 3.03.028 nis=abhy-oḥ pū-lv-oḥ 3.03.029 ud=ny-or gr-aḥ 3.03.030 kṝ dhāny-e 3.03.031 yajñ-e sam-i stuv-aḥ 3.03.032 pr-e str-aḥ=a-yajñ-e 3.03.033 prathan-e v-au=a-śabd-e 3.03.034 chando-nāmn-i ca 3.03.035 ud-i grah-aḥ 3.03.036 sam-i muṣṭ-au 3.03.037 pari-ny-or nī-iṆ-or dyūta-abhreṣa-yoḥ 3.03.038 par-au=an-upa=atyay-e=iṆ-aḥ 3.03.039 vi=upay-oḥ śete-ḥ pary-āy-e 3.03.040 hasta=ā-dān-e ce-r a-stey-e 3.03.041 nivāsa-citi-śarīra-upa-sam-ā-dhāne-ṣu ādes=ca ka-ḥ 3.03.042 saṃgh-e ca=an-auttarādhary-e 3.03.043 karma-vy-ati-hār-e ṆaC striy-ām 3.03.044 abhi-vidh-au bhāv-e=inuṆ 3.03.045 ā-kroś-e=ava-ny-or grah-aḥ 3.03.046 pr-e lipsā-yām 3.03.047 par-au yajñ-e 3.03.048 n-au vṛ dhāny-e 3.03.049 ud-i śray-a-ti-yau-ti-pū-druv-aḥ 3.03.050 vibhāṣā=āṄ-i ru-pluv-oḥ 3.03.051 av-e grah-aḥ=varṣa-prati-bandh-e 3.03.052 pr-e vaṇij-ām 3.03.053 raśm-au ca 3.03.054 vṛ-ṇo-te-r ā-cchādan-e 3.03.055 par-au bhuv-aḥ=ava-jñān-e 3.03.056 e-r aC 3.03.057 ṝd-o-r aP 3.03.058 grahḥ-vṛ-dṛ-nis=ci-gam-aḥ=ca 3.03.059 upasarg-e ad-aḥ 3.03.060 n-au Ṇa ca 3.03.061 vyadhḥ-jap-or an-upasarg-e 3.03.062 svanḥ-has-or vā 3.03.063 yam-aḥ sam-upa-ni-vi-ṣu 3.03.064 n-au gadḥ-nadḥ-paṭhḥ-svan-aḥ 3.03.065 kvaṇ-aḥ=vīṇā-yāṃ=ca 3.03.066 nityam paṇ-aḥ pari-māṇ-e 3.03.067 mad-aḥ=an=upasarg-e 3.03.068 pra-mad-a-sam-mad-au harṣ-e 3.03.069 sam-ud-or aj-aḥ paśu-ṣu 3.03.070 akṣe-ṣu glah-aḥ 3.03.071 pra-jan-e sar-te-ḥ 3.03.072 hv-aḥ sam-pra-sāraṇaṃ ca ni=abhi=upa-vi-ṣu 3.03.073 āṄ-i yuddh-e 3.03.074 ni-pān-am ā-hāv-a-ḥ 3.03.075 bhāv-e=an-upa-sarga-sya 3.03.076 han-as=ca vadh-a-ḥ 3.03.077 mūrt-au ghana-ḥ 3.03.078 antar-ghan-a-ḥ=deś-e 3.03.079 agāra=eka-deś-e pra-ghaṇ-a=pra-ghāṇ-au ca 3.03.080 ud-ghan-a-ḥ aty-ā-dhāna-m 3.03.081 apa-ghan-a-ḥ=aṛga-m 3.03.082 karaṇ-e ayas=vi-dru-ṣu 3.03.083 stamb-e Ka ca 3.03.084 par-au gha-ḥ 3.03.085 upa-ghn-a-ḥ ā-śray-e 3.03.086 saṃ-gh-a=ud-gh-au gaṇa-pra-śaṃsay-oḥ 3.03.087 ni-gh-a-ḥ=niimita-m 3.03.088 ḌU=IT=aḥ=Ktri-ḥ 3.03.089 ṬU-IT-aḥ=athuC 3.03.090 yajA-yāca-yata-vichḥ-prachḥ-rakṣ-aḥ=naṄ 3.03.091 svap-aḥ=naN 3.03.092 upa-sarg-e GHO-ḥ Ki-ḥ 3.03.093 karmaṇ-i=adhi-karaṇ-e ca 3.03.094 striy-ām KtiN 3.03.095 sthā-gā-pā-pac-ām bhāv-e 3.03.096 mantr-e vṛṣa=iṣA-pacA-manA-vidḥ-bhū-vī-rā-ḥ udātta-ḥ 3.03.097 ū-ti-yū-ti-jū-ti-sā-ti-he-ti-kīr-tay-as=ca 3.03.098 vrajḥ-yaj-or bhāv-e KyaP 3.03.099 saṃjñā-yām sam-ajḥ-ni-ṣada-ni-pata-manA-vidḥ-ṣuÑ-śīṄ-bhṛÑ=iṆ-aḥ 3.03.100 kṛÑ-aḥ Śa ca 3.03.101 icch-ā 3.03.102 a praty-ay-āt 3.03.103 guro-s=ca haL-aḥ 3.03.104 Ṣ-IT=bhid-ā=ādi-bhyaḥ=aṄ 3.03.105 cint-i-pūj-i-kath-i-kumb-i-carc-as=ca 3.03.106 āT=as=ca=upa-sarg-e 3.03.107 Ṇi=āsA-sranth-aḥ=yuC 3.03.108 roga=ākhyā-yāṃ ṆvuL bahulam 3.03.109 saṃjñā-yām 3.03.110 vibhāṣā=ākhyāna-pari-praśna-yor iÑ ca 3.03.111 pary-āya=arha=ṛṇa=ut-patti-ṣu ṆvuC 3.03.112 ā-kroś-e naÑ-i=ani-ḥ 3.03.113 kṛtya-Lyuṭ-aḥ=bahulam 3.03.114 napuṃsak-e bhāv-e Kta-ḥ 3.03.115 LyuṬ ca 3.03.116 karmaṇ-i ca y-ena saṃ-spraś-āt kart-uḥ śarīra-sukha-m 3.03.117 karaṇa-adhi-karaṇay-os=ca 3.03.118 puṃs-i saṃjñā-yām GHa-ḥ prāy-eṇa 3.03.119 go-cara-saṃ-cara-vaha-vraja=vyaj-a=ā-paṇ-a-ni-gamās=ca 3.03.120 av-e tṝ-str-or GHaÑ 3.03.121 haL-as=ca 3.03.122 adhy-āy-a-ny-āy-a-ud-yāv-a-saṃ-hār-a=ā-dhār-a=ā-vayās=ca 3.03.123 ud-aṛk-a-ḥ=an-udak-e 3.03.124 jāl-am ā-nāy-a-ḥ 3.03.125 khan-aḥ=GHa ca 3.03.126 īṣad-dus-su-ṣu kṛcchra=akṛcchra=artheṣu KHaL 3.03.127 kartṛ-karmaṇ-os=ca bhū-kṛÑ-oḥ 3.03.128 āT-aḥ=yuC 3.03.129 chandas-i gaty-arthe-bhyaḥ 3.03.130 anye-bhyaḥ=api dṛś-ya-te 3.03.131 vartamāna-sāmīpy-e vartamāna-at=vā 3.03.132 ā-śaṃsā-yām bhūta-vat=ca 3.03.133 kṣipra-vacan-e lṚṬ 3.03.134 ā-śaṃsā-vacan-e lIṄ 3.03.135 na=an-adya-tana-vat kriyā-prabandha-sāmīpyay-oḥ 3.03.136 bhav-i-ṣyat-i maryādā-acan-e=avara-smin 3.03.137 kāla-vi-bhāg-e ca=an-aho-rātrā-ṇām 3.03.138 para-smin vibhāṣā 3.03.139 lIṄ-nimitt-e lṚṄ kriyā=ati-patt-au 3.03.140 bhūt-e ca 3.03.141 vā=ā=uta=apy-oḥ 3.03.142 garhā-yām lAṬ=api-jātv-oḥ 3.03.143 vibhāṣā katham-i lIṄ ca 3.03.144 kiṃ-vṛtt-e lIṄ-lṚṬ-au 3.03.145 an-ava-kḷpti=a-marṣay-or a-kiṃ-vṛtt-e=api 3.03.146 kiṃ=kila=asti=arthe-ṣu lṚṬ 3.03.147 jātu-yad-or lIṄ 3.03.148 yat=ca-yatray-oḥ 3.03.149 garhā-yāṃ ca 3.03.150 citrī-karaṇ-e ca 3.03.151 śeṣ-e lṚṬ=a-yad-au 3.03.152 uta-apy-oḥ sam-arthay-oḥ=lIṄ 3.03.153 kāma-pra-vedan-e=a-kaccit-i 3.03.154 sam-bhavān-e=alam iti cet siddha=a-prayog-e 3.03.155 vibhāṣā dhāt-au sam-bhāvana-acan-e=a-yadi 3.03.156 hetu-hetu-mat-or lIṄ 3.03.157 icchā=arthe-ṣu lIṄ-lOṬ-au 3.03.158 samāna-kartṛke-ṣu tumuN 3.03.159 lIṄ ca 3.03.160 icchā-arthe-bhyaḥ=vibhāṣā vart-a-m-ān-e 3.03.161 vidhi-ni-mantr-aṇa-ā-mantr-aṇa=adhi=iṣṭa-sam-praś-na-pra=arth-ane-ṣu lIṄ 3.03.162 lOṬ ca 3.03.163 praiṣa=ati-sarga-prāpta-kāle-ṣu kṛtyās=ca 3.03.164 lIṄ ca=ūrdhva-mauhurtik-e 3.03.165 sm-e lOṬ 3.03.166 adhīṣṭ-e ca 3.03.167 kāla-samaya-velā-su tumuN 3.03.168 lIṄ yad-i 3.03.169 arh-e kṛtya-tṛC-as=ca 3.03.170 āvaśyaka=ādhamarṇyay-oḥ=Ṇini-ḥ 3.03.171 kṛtyās=ca 3.03.172 śak-i lIṄ ca 3.03.173 āśiṣ-i lIṄ-lOṬ-au 3.03.174 KtiC=Kt-au ca saṃjñā-yām 3.03.175 māṄ-i lUṄ 3.03.176 sma=uttar-e lAṄ ca 3.04.001 dhātu-sam-bandh-e praty-ayāḥ 3.04.002 kriyā-sam-abhi-hār-e lOṬ, lOṬ-aḥ=hi-sv-au vā ca ta-dhvam-oḥ 3.04.003 sam-uc-cay-e=anya-tara-syām 3.04.004 yathā-vidhi=anu-pra-yog-a-ḥ pūrva-smin 3.04.005 sam=ut=cay-e sāmānya-vacana-sya 3.04.006 chandas-i lUṄ-lAṄ-lIṬ-aḥ 3.04.007 lIṄ=arth-e lEṬ 3.04.008 upa-saṃ-vāda=ā-śaṛkay-os=ca 3.04.009 tum=arth-e se-seN-ase=aseN-Kse-KaseN+adhyai=adhyaiN-Kadhyai-KadhyaiN-Śadhyai-ŚadhyaiN-tavai-taveṄ-taveN-aḥ 3.04.010 prayai rohiṣyai a-vyathiṣyai 3.04.011 dṛśe vikhye ca 3.04.012 śak-i ṆamuL-KamuL-au 3.04.013 īśvar-e tosuN-KasuN-au 3.04.014 kṛtya=arth-e tavai-Ken-Kenya-tvaN-aḥ 3.04.015 ava-cakṣ-e ca 3.04.016 bhāva-laksaṇ-e sthā=iṆ-kṛ-vadi-cari-hu-tami-jani-bhyas tosuN 3.04.017 sṛpi-tṛd-oḥ KasuN 3.04.018 alam=khalv-oḥ prati-ṣedhay-oḥ prācām Ktvā 3.04.019 udīc-ām māṄ-aḥ=vy-atīhār-e 3.04.020 para=avara-yog-e ca 3.04.021 samāna-kartṛkay-oḥ pūrva-kāl-e 3.04.022 ābhīkṣṇy-e ṆamuL ca 3.04.023 na yad-i=an-ā-kāṛkṣ-e 3.04.024 vibhāṣā=agr-e=prathama-pūrve-ṣu 3.04.025 karmaṇ-i=ā-kroś-e kṛÑ-aḥ KHamuÑ 3.04.026 svādum-i ṆamuL 3.04.027 anyathā=evam=katham=ittham-su siddha=a=rayoga-s=cet 3.04.028 yathā-tathay-or asūyā-prati-vacan-e 3.04.029 karman-i dṛśi-vid-oḥ sākaly-e 3.04.030 yā-vat-i vinda-jīv-oḥ 3.04.031 carma(n)=udaray-oḥ pūr-e-ḥ 3.04.032 varṣa-pra-māṇ-e=ū-lpa-s=ca=sya=nyatarāsyam 3.04.033 cel-e knop-e-ḥ 3.04.034 ni-mūla-sa-mūlay-oḥ kaṣ-aḥ 3.04.035 śuṣ-ka-cūrṇa-rūkṣe-ṣu piṣ-aḥ 3.04.036 sa-mūla=a-kṛta-jīve-ṣu han-kṛÑ-grah-ḥ 3.04.037 kar-aṇ-e han-aḥ 3.04.038 sneh-an-e piṣ-aḥ 3.04.039 hast-e vart-i-grah-oḥ 3.04.040 sv-e puṣ-aḥ 3.04.041 adhi-kar-aṇ-e bandh-aḥ 3.04.042 saṃjñā-yām 3.04.043 kartr-or jīva-puruṣay-or naśi-vah-oḥ 3.04.044 ūrdhv-e śuṣi-pūr-oḥ 3.04.045 upa-mān-e karmaṇ-i ca 3.04.046 kaṣ-ādi-ṣu yathā-vidhi=nu-pra-yoga-ḥ 3.04.047 upa-daṃś-as tṛtīyā-yām 3.04.048 hiṃsā=arthānāṃ ca sa-māna-artṛkā-ṇām 3.04.049 saptamy-ām ca=upa-pīḍA-rudha-karṣ-aḥ 3.04.050 sam-ā-satt-au 3.04.051 pra-māṇ-e ca 3.04.052 apa=ā-dān-e parīpsā-yām 3.04.053 dvitīyā-yāṃ ca 3.04.054 sva=aṛg-e=a-dhruv-e 3.04.055 pari-kliś-ya-m-ān-e ca 3.04.056 viśi-pati-padi-skand-āṃ vy-āp-ya-m-āna-ā-sev-ya-m-ānay-oḥ 3.04.057 as-ya-ti-tṛṣ-aḥ kriyā=antar-e kāle-ṣu 3.04.058 nāmn-i=ā-diśi-grah-oḥ 3.04.059 avyay-e=a-yathābhipreta=ākhyān-e kṛÑ-aḥ Ktvā-ṆamuL-au 3.04.060 tiryac-i=apa-varg-e 3.04.061 sva=aṛg-e tas-pratyay-e kṛ-bhv-oḥ 3.04.062 nā-dhā-artha-pratyay-e Cvi=arth-e 3.04.063 tūṣṇīm-i bhuv-aḥ 3.04.064 anv-ac-i ānu-lomy-e 3.04.065 śaka-dhṛṣḥ-jñā-glāghaṭA-rabhA-labhA-krama-sahA-arhḥ-asti=arthe-ṣu tumuN 3.04.066 pary-āp-ti-vacane-ṣu=alam-arthe-ṣu 3.04.067 kartar-i kṛt 3.04.068 bhav-ya-ge-ya-pra-vac-anīya=upa-sthān-īya-jan-ya=āplāv-ya=ā-pāt-yā vā 3.04.069 l-aḥ karmaṇ-i ca bhāv-e ca=a-karmake-bhyaḥ 3.04.070 tay-or eva kṛtya-Kta-KHaL-arthāḥ 3.04.071 adi-karmaṇ-i Kta-ḥ kartar-i ca 3.04.072 gaty=arthaa-karma-ka=śliṣḥ-śīṄ=shthā=āsA-vasḥ-jana-ruhḥ-jīr-ya-ti-bhyaḥ 3.04.073 dāśa-goghn-au sam-pra-dā-e 3.04.075 tā-bhyām anya-tra=uṆ=āday-aḥ 3.04.076 Kta-ḥ=adhi-kar-aṇ-e ca dhrauvya-gati-prati=ava-sāna=rthe-bhyaḥ 3.04.077 la-sya 3.04.078 tiP-tas-jhi=siP-thas-tha=miP-vas-mas=ta=ātām=jha=thās-āthām-dhvam=iṬ-vahi-mahiṄ 3.04.079 Ṭ-IT-aḥ=ātmanepadā-nām ṬE-r e 3.04.080 thā-aḥ=se 3.04.081 lIṬ-as ta-jhay-or eŚ-ireC 3.04.082 parsmaipadā-nām ṆaL-atus-us-thaL-athus-a-ṆaL-va-māḥ 3.04.083 vid-aḥ=lAṬ-aḥ=vā 3.04.084 bruv-aḥ pañcā-nām ādi-taḥ=āha-ḥ=bruv-aḥ 3.04.085 lOṬ-aḥ=lAṄ-vat 3.04.086 e-r u-ḥ 3.04.087 se-r hi=a-P-IT=ca 3.04.088 vā chandas-i 3.04.089 me-r ni-ḥ 3.04.090 ām eT-aḥ 3.04.091 sa-vā-bhyām va=am-au 3.04.092 āṬ=uttama-sya P-IT=ca 3.04.093 eT-aḥ=ai 3.04.094 lEṬ-aḥ aṬ-āṬ-au 3.04.095 āT-aḥ=ai 3.04.096 vā=eT-aḥ=anya-tra 3.04.097 iT-as=ca lopa-ḥ parasmaipade-ṣu 3.04.098 s-aḥ=uttama-sya 3.04.099 nityaṃ Ṅ-IT-aḥ 3.04.100 iT-as=ca 3.04.101 tas-thas-tha-miP-ām tām-tam-ta=am-aḥ 3.04.102 lIṄ-aḥ sīyuṬ 3.04.103 yāsuṬ parasipade-ṣu=dātta-ḥ=Ṅ-IT=ca 3.04.104 K-IT=āśiṣ-i 3.04.105 jha-sya raN 3.04.106 iṬ-aḥ=aT 3.04.107 suṬ ti-th-oḥ 3.04.108 jhe-r Jus 3.04.109 sīC=abhyasta-vidi-bhyas=ca 3.04.110 āT-aḥ 3.04.111 lAṄ-aḥ śākaṭāyana-sya=eva 3.04.112 dviṣ-as=ca 3.04.113 tiṄ-Ś-IT sārvadhātukam 3.04.114 ārdhadhātuka-m śeṣa-ḥ 3.04.115 lIṬ ca 3.04.116 lIṄ āśiṣ-i

4.01.001 Nī-āP-prātipadik-āt 4.01.002 sU=au-Jas=am-auṬ=Śas=Ṭā-bhyām-bhis=Ṅe-bhyām-bhyas=ṄasI-bhyām-bhyas-Ṅas-os-ām=Ṅi-os-suP 4.01.003 striy-ām 4.01.004 aja=ādi=aTas=ṬāP 4.01.005 ṛT=ne-bhyaḥ=ṄīP 4.01.006 uK=IT-as=ca 4.01.007 van-aḥ=ra ca 4.01.008 pād-aḥ=anya-tara-syām 4.01.009 ṬāP=ṛc-i 4.01.010 na ṣaṭ-svasṛ=ādi-bhyaḥ 4.01.011 man-aḥ 4.01.012 an-aḥ=bahuvrīhe-ḥ 4.01.013 ḌāP=ubhā-bhyām anya-tara-syām 4.01.014 an-upa-sarjan-āt 4.01.015 Ṭ-IT=ḍha=aṆ= aÑ=dvayasaC=daghnaC-mātraC=tayaP--ṭhaÑ-kaÑ-KvaraP-aḥ 4.01.016 yaÑ=as=ca 4.01.017 prāc-ām Ṣpha taddhita-ḥ 4.01.018 sarvatra lohita=ādi=kata=ante-bhyaḥ 4.01.019 kauravya-māṇḍūkā-bhyāṃ ca 4.01.020 vayas-i pratham-e 4.01.021 dvigo-ḥ 4.01.022 a-pari-māṇa-bista=ā-cita-kambalye-bhya-ḥ na taddhita-luK-i 4.01.023 kāṇḍa=ant-āt kṣetr-e 4.01.024 puruṣ-āt pra-māṇ-e=anya-tara-syām 4.01.025 bahuvrīhe-r ūdhas-aḥ=ṄīṢ 4.01.026 saṃkhyā=avyaya=ād e-r ṄīP 4.01.027 dāma(n)=hāyana=ant-āt=ca 4.01.028 an-aḥ=upadhā-opin-aḥ=nya-ara-yām 4.01.029 nityam saṃjñā-chandas-oḥ 4.01.030 kevala-māmaka-bhāga-dheya-pāpa=apara-samāna=ārya-kṛta-su-maṛgala-bheṣaj-āt=ca 4.01.031 rātre-s=ca a-Jas-au 4.01.032 antar-vat-pativat-or nuK 4.01.033 patyu-r na-ḥ=yajña-saṃ-yog-e 4.01.034 vibhāṣā sa-pūrva-sya 4.01.035 nitya-ṃ sa-patnī=ādi-ṣu 4.01.036 pūta-krato-r ai ca 4.01.037 vṛṣā-kapi=agni-kusita-kusīdā-nām udātta-ḥ 4.01.038 manor au vā 4.01.039 varṇ-āt=anudātt-āt ta=upadh-āt t-aḥ na-ḥ 4.01.040 anya-taḥ=ṄīṢ 4.01.041 Ṣ-IT=gaura=ādi-bhyaḥ 4.01.042 jānapada-kuṇḍa-goṇa-sthala-bhāja-nāga-kāla-nīla-kuśa-kāmuka-kabar-āt vṛtti=amatra=ā-vapana=a-kṛtrimā-śrāṇā-sthaulya-varṇa=an-ā-cchādana=ayo-vikāra-maithuna=icchā-keśa-veśe-ṣu 4.01.043 śoṇ-āt prā-ām 4.01.044 vā=uT-aḥ=guṇa-vacan-āt 4.01.045 bahu=ādi-bhyas=ca 4.01.046 nitya-ṃ chandas-i 4.01.047 bhuv-as=ca 4.01.048 puṃ-yog-āt=ākhyā-yām 4.01.049 indra-varuṇa-bhava-śarva-rudra-mṛḍa-hima=araṇya-yava-yavana-mātula-ācāryā-ṇām ānuK 4.01.050 krī-t-āt karaṇa-pūrv-āt 4.01.051 Kt-āt alpa=ākhyā-yām 4.01.052 bahuvrīhe-s=ca=anta=udātt-āt 4.01.053 a-svāṛga-pūrva-pad-āt=vā 4.01.054 svāṛg-āt=ca=upa-sarj-an-āt=a-aṃyoga=padh-āt 4.01.055 nāsikā=udara=oṣṭha-jaṛghā-danta-karṇa-śṛṛg-āt=ca 4.01.056 na kroḍa=ādi-bahv-aC-aḥ 4.01.057 saha-naÑ-vid-ya-m-āna-pūrv-āt 4.01.058 nakha-mukh-āt saṃjñā-yām 4.01.059 dīrgha-jihv-ī ca=chandas-i 4.01.060 dik-pūrva-pad-āt ṄīP 4.01.061 vāh-aḥ 4.01.062 sakhī=a-śiśv-ī=iti bhāṣā-yām 4.01.063 jāte-r a-strī-viṣay-āt=a-ya=upadh-āt 4.01.064 pāka-karṇa-parṇa-puṣpa-phala-mūla-vāla=uttara-pad-āt=ca 4.01.065 iT-aḥ=manuṣya-jāte-ḥ 4.01.066 ūṄ uT-aḥ 4.01.067 bāhu=ant-āt saṃjñā-yām 4.01.068 paṛgo-s=ca 4.01.069 ūru-uttara-pad-āt=aupamy-e 4.01.070 saṃ-hita-śapha-lakṣaṇa-vāma=āde-s=ca 4.01.071 kadru-kamaṇḍalv-os=chandas-i 4.01.072 saṃjñā-yām 4.01.073 śārṛgarava=ādi=aÑ-aḥ=ṄīN 4.01.074 yaṄ-as=CāP 4.01.075 āvaṭy-āt=ca 4.01.076 taddhit-āḥ 4.01.077 yūn-as ti-h 4.01.078 aṆ-iÑ-or an-ārṣay-or guru=pottamay-os=ṢyaṄ gotr-e 4.01.079 gotra=avayav-āt 4.01.080 krauḍi=ādi-bhyas=ca 4.01.081 daiva-yajñi-śauci-vṛkṣi-sātya-m-ugri-kāṇṭhe-viddhi-bhyaḥ=nya-tara-syām 4.01.082 samarthā-nām pratham-āt=vā 4.01.083 prāg dīvyat-aḥ=aṆ 4.01.084 aśva-pati=ādi-bhyas=ca 4.01.085 diti=aditi-āditya-pati=uttara-pad-āt Ṇya-ḥ 4.01.086 utsa-ādi-bhyaḥ=aÑ 4.01.087 strī-puṃsā-bhyām naÑ-snaÑ-au bhavan-āt 4.01.088 dvigo-r luK=an-apaty-e 4.01.089 gotr-e=a-luK=aC-i 4.01.090 yūn-i luK 4.01.091 phaK-phiÑ-or anya-tara-syām 4.01.092 ta-sya=apatya-m 4.01.093 eka-ḥ=gotr-e 4.01.094 gotr-āt=yūn-i=a-striy-ām 4.01.095 aT-aḥ=iÑ 4.01.096 bāhu=ādi-bhyas=ca 4.01.097 su-dhātu-r akaṄ ca 4.01.098 gotr-e kuñja=ādi-bhyas=CphaÑ 4.01.099 naḍa=ādi-bhyaḥ phaK 4.01.100 harita=ādibhyaḥ=aÑ-aḥ 4.01.101 yaÑ=iÑ-os=ca 4.01.102 śarad-vat-śunaka-darbh-āt bhṛgu-vatsa=āgrāyaṇe-ṣu 4.01.103 droṇa-parvata-jīvant-āt=nya-ara-yām 4.01.104 an-ṛṣi=ānantary-e bida=ādibhyaḥ=aÑ 4.01.105 garga=ādibhyaḥ=yaÑ 4.01.106 madhu-babhrv-or brāhmaṇa-kauśike-ṣu 4.01.107 kapi-bodh-āt=āṛgiras-e 4.01.108 vataṇḍ-āt=ca 4.01.109 luK striy-ām 4.01.110 aśva=ādibhyaḥ phaK 4.01.111 bharg-āt traigart-e 4.01.112 śiva=ādibhyaḥ=aṆ 4.01.113 a-vṛddhā-bhyaḥ=nadī-mānuṣī-hyaḥ=an-āmikā-hyaḥ 4.01.114 ṛṣi=andhaka-vṛṣṇi-kuru-bhyas=ca 4.01.115 mātu-r uT saṃkhyā-sam=bhadra-pūrvā-yāḥ 4.01.116 kanyā-yāḥ kanīna ca 4.01.117 vikarṇa-śuṛga-chagal-āt vatsa-bharadvāja=atri-ṣu 4.01.118 pīlā-yāḥ=vā 4.01.119 ḍhaK ca maṇḍūk-āt 4.01.120 strī-bhyaḥ=ḍhaK 4.01.121 dvy-aC-aḥ 4.01.122 iT=as=ca=an-iÑ=aḥ 4.01.123 śubhra=ādi-bhyas=ca 4.01.124 vikarṇa-kuśītak-āt kāśyap-e 4.01.125 bhruv-aḥ=vuK ca 4.01.126 kalyāṇī=ādī-nām inaṄ 4.01.127 kulaṭā-yāḥ=vā 4.01.128 caṭakāyāḥ=airaK 4.01.129 godhā-yāḥ=ḍhraK 4.01.130 āraK udīc-ām 4.01.131 kṣudrā-bhyaḥ=vā 4.01.132 pitṛ-ṣva-us=chaṆ 4.01.133 ḍhaK-i lopa-ḥ 4.01.134 mātṛ-ṣvas-us=ca 4.01.135 catuṣ-pād-bhyaḥ=ḍhaÑ 4.01.136 gṛṣṭi=ādi-bhyas=ca 4.01.137 rāja(n)-śvasur-āt=yaT 4.01.138 kṣatr-āt gha-ḥ 4.01.139 kul-āt kha-ḥ 4.01.140 a-pūrva-pad-āt=anya-tara-syām yḥt=ḍhakaÑ-au 4.01.141 mahā-kul-āt=aÑ-khaÑ-au 4.01.142 duṣ-kul-āt ḍhaK 4.01.143 svas-us=cha-ḥ 4.01.144 bhrāt-ur vyaT=ca 4.01.145 vyaN sapatn-e 4.01.146 revatī=ādi-bhyaḥ=ṭhaK 4.01.147 gotra-striy-āḥ kutsan-e Ṇa ca 4.01.148 vṛddh-āt=ṭhaK sauvīre-ṣu bahulam 4.01.149 phe-s=cha ca 4.01.150 phāṇṭāhṛti-mimatā-bhyām Ṇa-phiÑ-au 4.01.151 kuru=ādi-bhyaḥ=Ṇya-ḥ 4.01.152 senā=anta-lakṣaṇa-kāri-bhyas=ca 4.01.153 udīc-ām iÑ 4.01.154 tika=ādi-bhyaḥ phiÑ 4.01.155 kausalya-kārmāryā-bhyāṃ ca 4.01.156 aṆ-aḥ=dvy-aC-aḥ 4.01.157 udīc-ām vṛddh-āt=a-gotr-āt 4.01.158 vākina=ādī-nām kuK ca 4.01.159 putra=ant-āt=anya-tara-syām 4.01.160 prāc-ām a-vṛddh-āt phiN bahulam 4.01.161 mano-r jāt-au aÑ-yaT-au ṣuK ca 4.01.162 apatyam pautra-prabhṛti gotram 4.01.163 jīvat-i tu vaṃśy-e yuvā 4.01.164 bhrātar-i ca jyāyas-i 4.01.165 vā=anya-smin sa-piṇḍ-e sthavira-tare jīvat-i 4.01.166 vṛddha-sya ca pūjā-yām 4.01.167 yūn-as=ca kutsā-yām 4.01.168 jana-pada-śabd-āt kṣatriy-āt=aÑ 4.01.169 sālveya-gāndhāri-bhyāṃ ca 4.01.170 dvi=aC-magadha-kaliṛga-sūramas-āt=aṆ 4.01.171 vṛddha=iT-kosala=ajād-āt=ÑyaṄ 4.01.172 kuru-n-ādi-bhyaḥ=Ṇya-ḥ 4.01.173 sālva=avayava-pratyagratha-kalakūṭa=aśmak-āt=iÑ 4.01.174 te tad-rāj-āḥ 4.01.175 kamboj-āt=luK 4.01.176 striy-ām avanti-kunti-kuru-bhyas=ca 4.01.177 aT-as=ca 4.01.178 na prācya-bharga=ādi-yaudheya-ādi-hyas=a 4.02.001 t-ena ra-kt-aṃ rāg-āt 4.02.002 lākṣā-rocanā-(śakala-kardam-)āt ṭhaK 4.02.003 nakṣatr-eṇa yuk-ta-ḥ kāla-ḥ 4.02.004 luP=a-viśeṣ-e 4.02.005 saṃjñā-yām śravaṇa-aśvatthā-bhyām 4.02.006 dvaṃdv-āt=cha-ḥ 4.02.007 dṛṣ-ṭa-ṃ sāma 4.02.008 kale-r ḍhaK 4.02.009 vāmadev-āt=ḌyaT=Ḍy-au 4.02.010 pari-vṛ-ta-ḥ=ratha-ḥ 4.02.011 pāṇḍu-kambalāt=ini-ḥ 4.02.012 dvaipa-vaiyāghr-āt=aÑ 4.02.013 kaumār-a=a-pūrva-vacan-e 4.02.014 ta-tra=ud-dhṛ-ta-m amatre-bhyaḥ 4.02.015 sthaṇḍil-āt śayitar-i vrat-e 4.02.016 saṃ-s-kṛ-ta-m bhakṣ-āḥ 4.02.017 śūla=ukh-āt=yaT 4.02.018 dadhn-aḥ=ṭhaK 4.02.019 udaśvit-aḥ=anya-tara-syām 4.02.020 kṣīr-āt=ḍhaÑ 4.02.021 sā=a-smin paurṇamāsī=iti (saṃjñā-yām) 4.02.022 āgrahāyaṇī=aśvatth-āt=ṭhaK 4.02.023 vibhāṣā phālgunī-sravaṇā-kārttikī-caitrī-bhyaḥ 4.02.024 sā=a-sya deva-tā 4.02.025 ka-sya iT 4.02.026 śukr-āt=ghaN 4.02.027 apo-naptṛ=apāṃ-naptṛ-bhyāṃ gha-ḥ 4.02.028 cha ca 4.02.029 mahendr-āt=gha=aṆ-au ca 4.02.030 som-āt=ṬyaṆ 4.02.031 vāyu=ṛtu-pitṛ=uṣas-aḥ=yaT 4.02.032 dyāvā-pṛthivī-śunāsīra-marutvat=agnī-ṣoma-vāstoṣ-pati-gṛha-medh-āt=cha ca 4.02.033 agne-r ḍhaK 4.02.034 kāle-bhyaḥ=bhava-vat 4.02.035 mahā-rāja-proṣṭha-pad-āt=ṭhaÑ 4.02.036 pitṛvya-mātula-mātāmaha-pitāmah-āḥ 4.02.037 ta-sya sam-ūha-ḥ 4.02.038 bhikṣā=ādi-bhyaḥ=aṆ 4.02.039 gotra=ukṣa(n)=uṣṭra=urabhra-rājan-rājanya-rāja-putra-vatsa-manuṣya=aj-āt=vuÑ 4.02.040 kedār-āt=yaÑ=ca 4.02.041 ṭhaÑ kavacin-as=ca 4.02.042 brāhmaṇa-māṇava-vāḍav-āt=yaN 4.02.043 grāma-jana-bandhu-sahāye-bhyas=taL 4.02.044 an-udātt-āde-r aÑ 4.02.045 khaṇḍika=ādi-bhyas=ca 4.02.046 caraṇe-bhyaḥ=dharma-vat 4.02.047 a-citta-hasti(n)-dheno-s=ṭhaK 4.02.048 keśa=aśvā-bhyāṃ yaÑ=ch-au=anya-tara-syām 4.02.049 pāśa=ādi-bhyaḥ=ya-ḥ 4.02.050 khala-go-rath-āt 4.02.051 ini-tra-kaṭyaC-as=ca 4.02.052 viṣaya-ḥ=deś-e 4.02.053 rājanya=ādi-bhyaḥ=vuÑ 4.02.054 bhauriki=ādi-aiṣukāri=ādi-bhyaḥ vidhaL=bhaktaL-au 4.02.055 sa-ḥ=a-sya=ādi-r iti=chandas-aḥ pragāthe-ṣu 4.02.056 saṃ-grām-e pra-yoj-ana-yod-dhṛ-bhyaḥ 4.02.057 tad a-syām pra-har-aṇa-m iti krīḍā-yām Ṇa-ḥ 4.02.058 GHaÑ-aḥ sā=a-syām kriyā=iti Ña-ḥ 4.02.059 tad adhīte tad veda 4.02.060 kratu=uktha=ādi-sūtra=nt-āt=ṭhaK 4.02.061 krama=ādi-bhyaḥ=vuN 4.02.062 anu-brāhmaṇ-āt=inī-ḥ 4.02.063 vasanta=ādi-bhyaḥ=ṭhaK 4.02.064 proktāt=luK 4.02.065 sūtr-āt=ca ka=upadh-āt 4.02.066 chandas=brāhmaṇā-n-i ca tad-viṣayā-ṇi 4.02.067 tad a-smin as-ti=iti deś-e tan-nāmn-i 4.02.068 t-ena nir-vṛt-ta-m 4.02.069 ta-sya ni-vās-a-ḥ 4.02.070 a-dūra-bhava-s=ca 4.02.071 o-r aÑ 4.02.072 matO-s=ca bahu=aC=aṛg-āt 4.02.073 bahu=aC-aḥ kūpe-ṣu 4.02.074 udak ca vipāś-aḥ 4.02.075 saṃ-kala=ādi-bhyas=ca 4.02.076 strīṣu sauvīra-sālva-prāk-ṣu 4.02.077 suvāstu=ādi-bhyaḥ=aṆ 4.02.078 roṇī 4.02.079 kA=upadh-āt=ca 4.02.080 vuÑ-chaṆ-ka-ṭhaC=ila-sa-ini-ra-ḍhaÑ-Ṇya-ya-phaK-phiÑ-iÑ-Ñya-kaK-ṭhaK-aḥ arīhaṇa-kṛśāśva=ṛśya-kumuda-kāśa-tṛṇa-prekṣā-aśma(n)-sakhi-saṃ-kāśa-bala-pakṣa-karṇa-sutaṃ-gama-pragadin-varāha-kumuda=ādi-bhyaḥ 4.02.081 janapad-e luP 4.02.082 varaṇā=ādi-bhyas=ca 4.02.083 śarkarā-yāḥ=vā 4.02.084 ṭhaK-ch-au ca 4.02.085 nady-ām matUP 4.02.086 madhu=ādi-bhyas=ca 4.02.087 kumuda-naḍa-vetase-hyaḥ=ḌmatUP 4.02.088 naḍa-śād-āt=ḌvalaC 4.02.089 śikhā-yāḥ=valaC 4.02.090 utkara=ādi-bhyas=cha-ḥ 4.02.091 naḍa=ādī-nāṃ kuK ca 4.02.092 śeṣ-e 4.02.093 rāṣṭra=avāra-pār-āt=gha=kh-au 4.02.094 grām-āt=ya-khaÑ-au 4.02.095 kattri=ādi-bhyas=ḍhakaÑ 4.02.096 kula-kukṣi-grīvā-hyas=śva(n)=asi= alaṃ-āre-ṣu 4.02.097 nadī=ādi-bhyas=ḍhaK 4.02.098 dakṣiṇā-paścāt-puras-as=tyaK 4.02.099 kāpiśy-ās=ṢphaK 4.02.100 ranko-r a-manuṣye=aṆ ca 4.02.101 dyu-prāc=apāc=u dac-pratīc-aḥ=yaT 4.02.102 kanthā-yās=ṭhaK 4.02.103 varṇ-au vuK 4.02.104 avyay-āt tyaP 4.02.105 aiṣamas=hyas=śvas-aḥ=nya-ara-yām 4.02.106 tīra-rūpya=uttarapad-āt aÑ-Ñ-au 4.02.107 dik-pūrva-pad-āt=a-saṃjñā-yam Ña-ḥ 4.02.108 madre-bhyaḥ=aÑ 4.02.109 udīcya-grām-āt=ca bahu=aC-aḥ=anta=udātt-āt 4.02.110 prastha=uttara-pada=paladī=ādi-ka=padh-āt=aṆ 4.02.111 kaṇva=ādi-bhyaḥ=gotr-e 4.02.112 iÑ-as=ca 4.02.113 na dvi=aC-aḥ prācya-bharate-ṣu 4.02.114 vṛddh-āt=cha-ḥ 4.02.115 bhavat-as=ṭhaK=chaS-au 4.02.116 kāśi=ādi-bhyas=ṭhaÑ-Ñiṭh-au 4.02.117 vāhīka-grāme-bhyas=ca 4.02.118 vibhāṣā=uśīnare-ṣu 4.02.119 o-r deś-e ṭhaÑ 4.02.120 vṛddh-āt prāc-ām 4.02.121 dhanva(n)=ya=upadh-at=vuÑ 4.02.122 prastha-pura-vaha=nt-āt=ca 4.02.123 ra=upadha=īT-oḥ prāc-ām 4.02.124 janapada-tad-avadhy-os=ca 4.02.125 a-vṛddh-āt=api bahu-vacana-viṣay-āt 4.02.126 kaccha=agni-vaktra-vartta=ttara-pad-āt 4.02.127 dhūma=ādi-bhyas=ca 4.02.128 nagar-āt kutsana-prāvīṇyay-oḥ 4.02.129 araṇy-āt=manuṣy-e 4.02.130 vibhāṣā kuru-yugandharā-bhyām 4.02.131 madra=vṛjy-oḥ kaN 4.02.132 ka=upadh-āt=aṆ 4.02.133 kaccha=ādi-bhyas=ca 4.02.134 manuṣya-tat-sthay-or vuÑ 4.02.135 a-padāt-au sālv-āt 4.02.136 go-yavāgv-os=ca 4.02.137 garta=uttara-pad-āt=cha-ḥ 4.02.138 gaha=ādi-bhyas=ca 4.02.139 prāc-āṃ kaṭa=āde-ḥ 4.02.140 rājñ-aḥ ka ca 4.02.141 vṛddh-āt=aka=ika=ant -āt kha=upadh-āt 4.02.142 kanthā-palada-nagara-grāma-hrada=uttara-pad-āt 4.02.143 parvat-āt=ca 4.02.144 vibhāṣā=a-manuṣy-e 4.02.145 kṛkaṇa--parṇ-āt bharadvāj-e 4.03.001 yuṣmad-asmad-or anya-tara-syām khaÑ=ca 4.03.002 ta-smin=aṆ-i ca yuṣmāka=asmāk=au 4.03.003 tavaka-mamak-au=eka-vacan-e 4.03.004 ardh-āt=yaT 4.03.005 para=avara=adhama=uttama-pūrv-āt=ca 4.03.006 dik-pūrva-pad-āt=ṭhaÑ=ca 4.03.007 grāma-janapada=eka-deś-āt=aÑ-ṭhaÑ-u 4.03.008 madhy-āt ma-ḥ 4.03.009 a sām-prati-k-e 4.03.010 dvīp-āt=anu-samudr-am yaÑ 4.03.011 kāl-āt=ṭhaÑ 4.03.012 śrāddh-e śarad-aḥ 4.03.013 vibhāṣā roga-ātapay-oḥ 4.03.014 niśā-pradoṣā-bhyāṃ ca 4.03.015 śvas-as tuṬ ca 4.03.016 saṃ-dhi+velā=ādi=ṛtu-nakṣatre-hyaḥ=aṆ 4.03.017 prāvṛṣ-aḥ=eṇya-ḥ 4.03.018 varṣā-bhyas=ṭhaK 4.03.019 chandas-i ṭhaÑ 4.03.020 vasant-āt=ca 4.03.021 hemant-āt=ca 4.03.022 sarva-tra=aṆ ca ta-lopa-s=ca 4.03.023 sāyam=ciram=prāhṇ-e=prage=avyaye-hyaḥ Ṭyu-ṬyuL-au tu-Ṭ ca 4.03.024 vibhāṣā pūrvāhṇa=aparāhṇā-bhyām 4.03.025 ta-tra jā-ta-ḥ 4.03.026 prāvṛṣ-as=ṭhaP 4.03.027 saṃjñā-y-āṃ śarad-aḥ=vuÑ 4.03.028 pūrvāhṇa=aparāhṇa=ārdrā=mūla-pradoṣa=avaskar-āt=vuN 4.03.029 path-aḥ pantha ca 4.03.030 amāvāsyā-y-āḥ=vā 4.03.031 a ca 4.03.032 sindhu=apakarā-bhyām kaN 4.03.033 aṆ=aÑ-au ca 4.03.034 śraviṣṭhā-phalgunī=anurādhā=svāti-tiṣya-punarvasu-hasta-viśākhā=aṣāḍhā-bahul-āt=luK 4.03.035 sthāna=anta-go-śāla-khara-śāl-āt=ca 4.03.036 vatsa-śālā=abhijit=aśva-yuj=śata-hiṣaj-aḥ=vā 4.03.037 nakṣatre-bhyaḥ=bahulam 4.03.038 kṛ-ta-lab-dha-krī-ta-kuśal-āḥ 4.03.039 prāya-bhava-ḥ 4.03.040 upa-jānu=upa-karṇa=upa-nīve-s=ṭhaK 4.03.041 saṃ-bhū-t-e 4.03.042 koś-āt=ḍhaÑ 4.03.043 kāl-āt sādhu-puṣpyat-pacya-m-āne-ṣu 4.03.044 up-t-e ca 4.03.045 āśva-yujy-āḥ=vuÑ 4.03.046 grīṣma-vasant-āt=anya-tara-syām 4.03.047 deya-m ṛṇ-e 4.03.048 kalāpi(n)=aśvattha=yava -bus-āt=uN 4.03.049 grīṣma=avara-sam-āt=vuÑ 4.03.050 saṃvatsara=āgra-hāyaṇī-bhyām ṭhaÑ=ca 4.03.051 vy-ā-har-a-ti mṛga-ḥ 4.03.052 tad a-sya soḍha-m 4.03.053 ta-tra bhava-ḥ 4.03.054 diś=ādi-bhyaḥ=yaT 4.03.055 śarīra=avayav-āt=ca 4.03.056 dṛti-kukṣi-kalaśi-vasti=asti=aher ḍhaÑ 4.03.057 grīvā-bhyaḥ=aṆ ca 4.03.058 gambhīr-āt=Ñya-ḥ 4.03.059 avyayī-bhāv=āt=ca 4.03.060 antaḥ-pūrva-pad-āt=ṭhaÑ 4.03.061 grām-āt pari=anu-pūrv-āt 4.03.062 jihvā-mūla=aṛgule-s=cha-ḥ 4.03.063 varga=ant-āt=ca 4.03.064 a-śabd-e yaT-kh-au=nya-tara-syām 4.03.065 karṇa-lalāṭ-āt kaN alaṃ-kār-e 4.03.066 ta-sya vy-ā-khyān-e=iti ca vy-ā-khyā-avya-āmn-aḥ 4.03.067 bahu=aC=aḥ=anta=udā tt-āt=ṭhaÑ 4.03.068 kratu-yajñe-bhyas=ca 4.03.069 adhy-āye-ṣu=eva=ṛṣe-ḥ 4.03.070 pauroḍāśa-puroḍāś-āt=ṢṭhaN 4.03.071 chandas-aḥ=yaT=aṆ-au 4.03.072 dvy-aC=ṛT=brāhmaṇa=ṛc-prathama=adhvara-puraṣ-caraṇa-nāmākhyāt-āt ṭhaK 4.03.073 aṆ ṛg-ayana=ādi-bhyaḥ 4.03.074 ta-taḥ=ā-ga-ta-ḥ 4.03.075 ṭhaK=āya-sthāne-bhyaḥ 4.03.076 śuṇḍika=ādi-bhyaḥ=aṆ 4.03.077 vidyā-yoni-saṃ-bandhe-bhyaḥ=vuÑ 4.03.078 ṛT=as=ṭhaÑ 4.03.079 pitur yaT=ca 4.03.080 gotr-āt=aṛka-vat 4.03.081 hetu-manuṣye-bhyaḥ=anya-tara-syām rūpya-ḥ 4.03.082 mayaṬ=ca 4.03.083 pra-bhav-a-ti 4.03.084 vidūr-āt=Ñya-ḥ 4.03.085 tad gacch-a-ti pathi(n)-dūtay-oḥ 4.03.086 abhi-niṣ-krām-a-ti dvār-am 4.03.087 adhi-kṛ-t-ya kṛ-t-e granth-e 4.03.088 śiśu-kranda-yama-sabha-dvaṃdva=indra-janana=ādi-bhyas=cha-ḥ 4.03.089 sa-ḥ=a-sya ni-vāsa-ḥ 4.03.090 abhi-jana-s=ca 4.03.091 āyudha-jīvi-bhyas=cha-ḥ parvat-e 4.03.092 śaṇḍika=ādi-bhyaḥ=Ñya-ḥ 4.03.093 sindhu-takṣa-śilā=ādi-hyaḥ=aṆ=aÑ-u 4.03.094 tūdī-śalātura-varmatī-kūcavār-āt ḍhaK-chaṆ-ḍhaÑ-yaK-aḥ 4.03.095 bhak-ti-ḥ 4.03.096 a-citt-āt a-deśa-kāl-āt=ṭhaK 4.03.097 mahārāj-āt=ṭhaÑ 4.03.098 vāsudeva= arjunā-bhyām vuN 4.03.099 gotra-kṣatriya=ākhye-hyaḥ=ahulam vuÑ 4.03.100 jana-padin-āṃ jana-pada-vat sarvaṃ jana-pad-ena samāna-śabdā-nām bahu-vacan-e 4.03.101 t-ena prokta-m 4.03.102 tittiri-vara-tantu-khaṇḍika=ukh-āt=cha-Ṇ 4.03.103 kāśyapa-kauśikā-bhyām ṛṣi-bhyām Ṇini-ḥ 4.03.104 kalāpi(n)=vaisampāyana=nte-āsi-hyas=ca 4.03.105 purāṇa-pro-kteṣu brāhmaṇa-alpe-ṣu 4.03.106 śaunaka=ādi-bhyas=chandas-i 4.03.107 kaṭha-carak-āt=luK 4.03.108 kalāpin-aḥ=aṆ 4.03.109 chagalin-aḥ=ḍhinuK 4.03.110 pārāśarya-śilāli-bhyām bhikṣu-naṭa-sūtray-oḥ 4.03.111 karmanda-kṛśāśv-āt=ini-ḥ 4.03.112 t-ena=eka-dik 4.03.113 tasi-s=ca 4.03.114 uras-aḥ=yaT=ca 4.03.115 upa-jñā-t-e 4.03.116 kṛ-t-e granth-e 4.03.117 saṃjña-y-ām 4.03.118 kulāla=ādi-bhyaḥ=vuÑ 4.03.119 kṣudrā-bhramara-vaṭara-pādap-āt=aÑ 4.03.120 ta-sya=idam 4.03.121 rath-āt=yaT 4.03.122 pattra-pūrv-āt=aÑ 4.03.123 pattra=adhvaryu-pariṣad-as=ca 4.03.124 hala-sīr-āt=ṭhaK 4.03.125 dvaṃdv-āt=vuN vaira-maithunikay-oḥ 4.03.126 gotra-caraṇ-āt=vuÑ 4.03.127 saṃgha=aṛka-lakṣaṇe-ṣu=aÑ-yaÑ-iÑ-ām aṆ 4.03.128 śākal-āt=vā 4.03.129 chandoga=aukthika-yājñika-bahv-ṛca-naṭ-āt=Ñya-ḥ 4.03.130 na daṇḍa-māṇava=ante-vāsi-ṣu 4.03.131 raivatika=ādi-bhyas=cha-ḥ 4.03.132 kaupiñjala-hāsti-pad-āt=aṆ 4.03.133 ātharvaṇika-sya=ika-lopas=ca 4.03.134 ta-sya vi-kār-a-ḥ 4.03.136 bilva=ādi=bhyyaḥ=aṆ 4.03.137 ka=upadhāt=ca 4.03.138 trapu-jatu-n-oḥ ṣuK 4.03.139 o-r aÑ 4.03.140 an-udātta=ādes=ca 4.03.141 palāśa=ādi-bhyaḥ=vā 4.03.142 śamy-ā-s=ṬlaÑ 4.03.143 mayaṬ=vā=etay-or bhāṣā-y-ām a-bhakṣya=ācchādanay-oḥ 4.03.144 nityam vṛddha-śara=ādi-bhyaḥ 4.03.145 go-s=ca pūrīṣ-e 4.03.146 piṣṭ-āt=ca 4.03.147 saṃjñā-y-āṃ kaN 4.03.148 vrīhe-ḥ puroḍāś-e 4.03.149 a-saṃjña-y-ām tila-yavā-bhyām 4.03.150 dvy-aC-as=chandas-i 4.03.151 na=uT-vat=vardhra-bilv-āt 4.03.152 tāla=ādi-bhyaḥ=aṆ 4.03.153 jāta-rūpe-bhyaḥ pari-māṇ-e 4.03.155 Ñ-IT-as=ca tat-pratyay-āt 4.03.156 krīta-vat parimāṇ-āt 4.03.157 uṣṭr-āt=vuÑ 4.03.158 umā=ūrṇay-or vā 4.03.159 eṇy-āḥ=ḍhaÑ 4.03.160 go-payas-or yaT 4.03.161 dro-s=ca 4.03.162 mān-e vaya-ḥ 4.03.163 phal-e luK 4.03.164 plakṣa=ādi-bhyaḥ=aṆ 4.03.165 jambv-āḥ=vā 4.03.166 luP ca 4.03.167 harītakī=ādi-bhyas=ca 4.03.168 kaṃsīya-paraśavyay-or yaÑ=aÑ=au luK ca 4.04.001 prāk=vahate-s=ṭhaK 4.04.002 t-ena dīv-ya-ti khan-a-ti jay-a-ti ji-ta-m 4.04.003 saṃ-s-kṛ-ta-m 4.04.004 kulattha-ka=upadh-āt=aṆ 4.04.005 tar-a-ti 4.04.006 go-pucch-āt=ṭhaÑ 4.04.007 nau-dvy-aC-as=ṭhaN 4.04.008 car-a-ti 4.04.009 ā-karṣ-āt=ṢṭhaL 4.04.010 parpa=ādi-bhyas=ṢṭhaN 4.04.011 śva-gaṇ-āt=ṭhaÑ=ca 4.04.012 vetana=ādi-bhyaḥ=jīv-a-ti 4.04.013 vasna-kraya-vikray-āt=ṭhaN 4.04.014 ā-yudh-āt=cha ca 4.04.015 har-a-ti=ut-saṛga=ādi-bhyaḥ 4.04.016 bhastrā=ādi-bhyas=ṢṭhaN 4.04.017 vibhāṣā vivadha-vīvadh-āt 4.04.018 aṆ kūṭilikā-y-āḥ 4.04.019 nir-vṛt-t-e=akṣa-dyūta=ādi-bhyaḥ 4.04.020 Ktre-r maP=nitya-m 4.04.021 apa-mi-t-ya-yācitā-bhyāṃ kaK= kaNau 4.04.022 saṃ-sṛṣ-ṭ-e 4.04.023 cūrṇ-āt=ini-ḥ 4.04.024 lavaṇ-āt=luK 4.04.025 mudg-āt=aṆ 4.04.026 vy-añjan-air upa-sik-t-e 4.04.027 ojas=sahas=ambhas-ā vart-a-te 4.04.029 pari-mukha-ṃ=ca 4.04.030 pra-yacch-a-ti garhya-m 4.04.031 kusīda-daśa=ekādaś-āt ṢṭhaN=ṢṭhaC-au 4.04.032 uñch-a-ti 4.04.033 rakṣ-a-ti 4.04.034 śabda-dardura-ṃ kar-o-ti 4.04.036 pari-pantha-ṃ=ca tiṣṭh-a-ti 4.04.037 mātha=uttara-pada-padavī=anupada-ṃ dhāv-a-ti 4.04.038 ā-krand-āt=thaÑ ca 4.04.039 pada=uttara-pada-ṃ gṛh-ṇā-ti 4.04.040 prati-kaṇṭha=artha=lalāma-ṃ ca 4.04.041 dharma-ṃ car-a-ti 4.04.042 prati-path-am e-ti ṭhaN=ca 4.04.043 samavāyā-n sam-a-vaiti 4.04.044 pari-ṣad-aḥ=Ṇya-ḥ 4.04.045 senā-y-āḥ=vā 4.04.046 saṃjñā-y-āṃ lalāṭa-kukkuṭy-au paśy-a-ti 4.04.047 ta-sya dharm-ya-m 4.04.048 aṆ mahiṣī=ādi-bhyaḥ 4.04.049 ṛT-aḥ=aÑ 4.04.050 ava-kray-a-ḥ 4.04.051 tad a-sya paṇya-m 4.04.052 lavaṇ-āt=ṭhaÑ 4.04.053 kiśara=ādi-bhyas=ṢṭhaN 4.04.054 śalālu-n-aḥ=anya-taras-syām 4.04.055 śilpa-m- 4.04.056 maḍḍuka-jharjar-āt=aṆ=nya-tara-syām 4.04.057 pra-har-aṇa-m 4.04.058 paraśvadh-āt=ṭhaÑ ca 4.04.059 śakti-yaṣṭy-or īkaK 4.04.060 asti-nāsti-diṣṭa-m mati-ḥ 4.04.061 śīla-m 4.04.062 chattra=ādi-bhyaḥ=Ṇa-ḥ 4.04.063 karma=adhy-ayan-e vṛt-ta-m 4.04.064 bahu=aC-pūrva-pad-āt=ṭhaC 4.04.065 hi-ta-m bhakṣā-ḥ 4.04.066 tad a-smai dī-ya-te ni-yuk-ta-m 4.04.067 śrāṇā-māṃsa=odan-āt=ṬiṭhaN 4.04.068 bhak-t-āt=aṆ=anya-tara-syām 4.04.069 ta-tra ni-yuk-ta-ḥ 4.04.070 agāra=ant-āt=ṭhaN 4.04.071 adhy-āy-in-i=a-deśa-kāl-āt 4.04.072 kaṭhina=anta-pra-stār-a-saṃ-thāne-ṣu vy-ava-ar-a-ti 4.04.073 ni-kaṭ-e vas-a-ti 4.04.074 ā-vas-ath-āt=ṢṭhaL 4.04.075 prāk=hi-t-āt=yaT 4.04.076 tad vah-a-ti ratha-yuga-prāsaṛga-m 4.04.077 dhur-aḥ=yaT= ḍhaK-au 4.04.078 kha-ḥ sarva-dhur-āt 4.04.079 eka-dhur-āt=luK ca 4.04.080 śakaṭ-āt=aṆ 4.04.081 hala-sīr-āt=ṭhaK 4.04.082 saṃjñā-y-āṃ jany-āḥ 4.04.083 vidh-ya-ti=a-dhanuṣ-ā 4.04.084 dhana-gaṇa-m lab-dhā 4.04.085 ann-āt=Ṇa-ḥ 4.04.086 vaśa-ṃ ga-ta-ḥ 4.04.087 pada-m a-smin dṛś-ya-m 4.04.088 mūla-m a-sya=ā-barhi 4.04.089 saṃjñā-y-ām dhenuṣyā 4.04.090 gṛha-pati-nā saṃ-yuk-t-e Ñya-ḥ 4.04.091 nau-vayas=dharma-visa-mūla-mūla-sītā-tulā-bhyas=tār-ya-tul-ya-prāp-ya-vadh-ya=ā-nām-ya-sama-sa-mita-sam-mi-te-ṣu 4.04.093 chandas-o nir-mi-t-e 4.04.094 urasa-aḥ=aṆ ca 4.04.095 hṛdaya-sya priy-a-ḥ 4.04.096 bandh-an=e ca=ṛṣ-au 4.04.097 mata-jana-hal-āt karaṇa-jalpa-karṣe-su 4.04.098 ta-tra sādhū-ḥ 4.04.099 pratijana=ādi-bhyḥ khaÑ 4.04.100 bhak-t-āt=Ṇa-ḥ 4.04.101 pari-ṣad-aḥ=Ṇya-ḥ 4.04.102 kathā-ādi-bhyas=ṭhaK 4.04.103 guḍa=ādi-bhyas=ṭhaÑ 4.04.105 sabhā-y-āḥ=ya-ḥ 4.04.106 ḍha-s=chandas-i 4.04.107 sa-mān-a-tīrth-e vās-ī 4.04.108 sa-māna=udar-e śay-ita-s=o ca=udātta-ḥ 4.04.109 sodar-āt=ya-ḥ 4.04.110 bhav-e chandas-i 4.04.111 pāthas=nadī-bhyām ḌyaṆ 4.04.112 veśanta-himavad-bhyām aṆ 4.04.113 srotas-aḥ=vibhāṣā ḌyaT=Ḍy-aū 4.04.114 sa-garbha-sa-yūtha-sa-nu-t-āt=yaN 4.04.115 tugr-āt=ghaN 4.04.116 agr-āt=yaT 4.04.117 gha=ch-au ca 4.04.118 samudra=abhr-āt=gha-ḥ 4.04.119 barhiṣ-i dat-ta-m 4.04.120 dūta-syabhāga-karman-ī 4.04.121 rakṣas=yātū-n-āṃ han-an-ī 4.04.122 revatī-jagatī-haviṣyā-bhyaḥ pra-śas-y-e 4.04.123 asura-sya sva-m 4.04.124 māyā-y-ām aṆ 4.04.125 tad-vān ā-sām upa-dhā-n-o mantra=iti iṣṭakā-su luK ca matO-ḥ 4.04.126 aśvi-mān aṆ 4.04.127 vayasyā-su mūrdh-n-o matUP 4.04.128 matU=arth-e māsa-tanv-oḥ 4.04.129 madho-r Ña ca 4.04.130 ojas-aḥ=ahan-i yaT-kh-au 4.04.132 kha ca 4.04.133 pūrv-aiḥ kṛ-ta-m ini-y-au ca 4.04.134 ad-bhiḥ saṃ-s-kṛ-ta-m 4.04.135 sahasr-eṇa saṃ-mit-aū gha-ḥ 4.04.136 mat-AU ca 4.04.137 soma-m arh-a-ti ya-ḥ 4.04.138 may-e ca 4.04.139 madho-ḥ 4.04.140 vaso-ḥ sam-ūh-e ca 4.04.141 nakṣatr-āt=gha-ḥ 4.04.142 sarva-dev-āt tātiL 4.04.143 śiva-śam=ariṣṭa-ya kar-e 4.04.144 bhāv-e ca

5.01.001 prāk=krīt-āt=cha-ḥ 5.01.002 u-gav=ādi-hyaḥ=aT 5.01.003 kambal-āt=ca saṃjñā-y-ām 5.01.004 vibhāṣā havis=apūpa=ādi-hyaḥ 5.01.005 ta-smai hi-tam 5.01.006 śarīra=avayav=āt=yaT 5.01.007 khala-yava-māṣa-tilavṛṣa-brahmaṇ-s=ca 5.01.008 aja=avi-bhyām thyaN 5.01.009 ātman=viśva-jana-bhoga=ttara-ad-āt kha-ḥ 5.01.010 sarva-puruṣā-hyām Ṇa-ḍhaÑ-au 5.01.011 māṇava-carakā-bhyām khaÑ 5.01.012 tad-artha-ṃ vi-kṛ-te-ḥ pra-kṛ-t-au 5.01.013 chadis=upa-dhi-bale-ḥ=ḍhaÑ 5.01.014 ṛṣabha-upānah-or Ñya-ḥ 5.01.015 carmaṇ-aḥ=aÑ 5.01.016 tad a-sya tad a-smin s-yāt=iti 5.01.017 parikhā-y-āḥ=ḍhaÑ 5.01.018 prāk=vate-s=ṭhaÑ 5.01.019 ā=arh-āt=a-go-puccha-saṃkhyā-pari-āṇ-āt=ṭhaK 5.01.020 a-sam-ās-e niṣka=ādi-bhyaḥ 5.01.021 śat-āt=ca ṭhaN-yaT-u=a-śat-e 5.01.022 saṃkhyā-y-āḥ=a-ti-śat=ntā-y-āḥ kaN 5.01.023 vatO-r iṬ=vā 5.01.024 viṃśati-triṃśat=hyām ḌvuN a-aṃjñā--ām 5.01.025 kaṃs-āt=ṬiṭhaN 5.01.026 śūrp-ād aÑ anya-tara-syām 5.01.027 śata-māna-viṃśatika-sahasra-vasan-āt=aṆ 5.01.028 adhi=ardha-pūrva-dvigo-r luK a-aṃjñā--ām 5.01.029 vibhāsā kārṣāpaṇa-sahasrā-bhyām 5.01.030 dvi-tri-pūrv-āt niṣk-āt 5.01.031 bist-āt=ca 5.01.032 viṃśatik-āt kha-ḥ 5.01.033 khāry-āḥ=īkaN 5.01.034 paṇa-pāda-māṣa-śat-āt=aT 5.01.035 śāṇ-āt=vā 5.01.036 dvi-tri-pūrv-āt=aṆ ca 5.01.037 t-ena krī-ta-m 5.01.038 ta-sya nimitta-m saṃ-yoga=ut-āt-au 5.01.039 go-dvy-aC-aḥ=a-saṃkhyā-pari-āṇa=aśva=de-r yaT 5.01.040 putr-āt=cha=ca 5.01.041 sarva-bhūmi-pṛthivī bhyām aṆaÑ-au 5.01.042 ta-sya=īś-vara-ḥ 5.01.043 ta-tra vid-i-ta iti ca 5.01.044 loka-sarva-lok-āt=ṭhaÑ 5.01.045 ta-sya vāp-a-ḥ 5.01.046 pātr-āt=ṢṭhaN 5.01.047 tad a-smin vṛd-dhi=āya-lābha-śulka=upa-dā dī-a-te 5.01.048 pūraṇa=ardh-āt=ṭhaN 5.01.049 bhāg-āt=yaT=ca 5.01.050 tad=har-a-ti-vah-a-ti=ā-vah-a-ti bhār-āt=vaṃśa=ādi-bhyaḥ 5.01.051 vasna-dravyā-bhyāṃ ṭhaN-kaN-au 5.01.052 sam-bhav-a-ti=ava-har-a-ti-pac-a-i 5.01.053 āḍhaka=ācita-pātr-āt kha-ḥ=nya-tara-yām 5.01.054 dvigo-s=ṢṭhaN=ca 5.01.055 kulij-āt=luK-kh-au ca 5.01.056 sa-ḥ=a-sya=aṃśa-vasna-bhṛtay-ḥ 5.01.057 tad a-sya pari-māṇa-m 5.01.058 samkhyā-y-āḥ saṃjñā-saṃgha-sūtra-adhy-ay-ne-ṣu 5.01.059 paṛkti-viṃśati-triṃśat-catvāriṃśat-pañcāśat-ṣaṣṭi-saptati=aśīti-navati-śata-m 5.01.060 pañcat=daśat-au varg-e vā 5.01.061 saptan-aḥ=aÑ chandas-i 5.01.062 triṃśat=catvāriṃśat-or brāhmaṇ-e saṃjñā--ām ḌaṆ 5.01.063 tad arh-a-ti 5.01.064 cheda=ādi-bhyaḥ nityam 5.01.065 śīrṣa-cched-āt=yaT=ca 5.01.066 daṇḍa=ādi-bhyaḥ 5.01.067 chandas-i ca 5.01.068 pātr-āt=ghaN=ca 5.01.069 kaḍaṛkara-dakṣiṇ-āt=cha ca 5.01.070 sthālī-bil-āt 5.01.071 yajña=ṛtv-ig-bhyāṃ gha-khaÑ-au 5.01.072 pārāyaṇa-turāyaṇa-cāndrāyaṇa-ṃ vart-ay-a-ti 5.01.073 saṃ-śay-am ā-panna-ḥ 5.01.074 yojana-ṃ gacch-a-ti 5.01.075 path-aḥ=ṢkaN 5.01.076 panth-o Ṇa nitya-m 5.01.077 ut-tara-path-ena=ā-hṛ-ta-ṃ ca 5.01.078 kāl-āt 5.01.079 t-ena nir-vṛt-ta-m 5.01.080 tam adhīṣṭa-ḥ bhṛ-ta-ḥ=hū-ta-ḥ=hāvī 5.01.081 mās-āt=vayas-i yaT-kh-au 5.01.082 dvigo-r yaP 5.01.083 ṣaṇ-mās-āt=ṆyaT=ca 5.01.084 a-vayas-i ṭhaN=ca 5.01.085 samā-y-āḥ kha-ḥ 5.01.086 dvigo-r vā 5.01.088 varṣ-āt=luK ca 5.01.089 citta-vat-i nitya-m 5.01.090 ṣaṣṭi-k-āḥ ṣaṣṭi-rātr-eṇa pac-y-ante 5.01.091 vatsara=ant=āt=cha-s=chandas-i 5.01.092 sam-pari-ūrv-āt kha ca 5.01.093 t-ena pari-jay-ya-labh-ya-kār-ya-su-ar-am 5.01.094 tad a-sya brahma-car-ya-m 5.01.095 ta-sya ca dakṣiṇā yajña=ākhye-bhyaḥ 5.01.096 ta-tra ca dī-ya-te kār-ya-m bhav-a-vat 5.01.097 vy-uṣṭa=ādi-bhyaḥ=aṆ 5.01.098 t-enayathā-kathā-ca-hastā-hyāṃ Ṇa-yaT-au 5.01.099 sam-pād-in-i 5.01.101 ta-smai pra-bhav-a-ti saṃ-tāpa=ādi-bhyaḥ 5.01.102 yog-āt=yaT=ca 5.01.103 karmaṇ-aḥ=ukaÑ 5.01.104 samaya-s tad a-sya prā-p-ta-m 5.01.105 ṛto-r aṆ 5.01.106 chandas-i ghaS 5.01.107 kāl-āt=yaT 5.01.108 pra-kṛṣ-ṭ-e ṭhaÑ 5.01.109 pra-yoj-ana-m 5.01.110 vi-śākhā=aṣāḍh-āt aṆ mantha-daṇḍay-ḥ 5.01.111 anu-pra-vac-ana=ādi-bhyaḥ=cha-ḥ 5.01.112 sam-āp-an-āt sa-pūrva-pad-āt 5.01.113 aikāgārikaṬ caur-e 5.01.114 ā-kāl-ika-Ṭ=ādy-anta-vac-an-e 5.01.115 t-ena tul-ya-ṃ kriyā ced vati-ḥ 5.01.116 ta-tra ta-sya=iva 5.01.117 tad arh-a-m 5.01.118 upa-sarg-āt=chandas-i dhātv-arth-e 5.01.119 ta-sya bhāv-a-ḥ=tva-taL-u 5.01.120 ā ca tv-āt 5.01.121 na naÑ-pūrv-āt tatpuruṣ-āt=a-catura-saṃ-gata-lavaṇa-vaṭa-yudha-kata-rasa-lase-bhyaḥ 5.01.122 pṛthu=ādi-bhyaḥ=maniC=ā 5.01.123 varṇa-dṛḍha-ādi-hyaḥ ṢyaÑ ca 5.01.124 guṇa-vac-ana-brāhmaṇa=ādihyaḥ karmaṇ-i ca 5.01.125 sten-āt=yaT=na-lopa-s=ca 5.01.126 sakhy-ur ya-ḥ 5.01.127 kapi-jñāty-or ḍhaK 5.01.128 pati=anta-puro-hita=ādi-hyaḥ=aK 5.01.129 prāṇa-bhṛt=jāti-vayo-vac-ana=ud-gā-tṛ=ādi-hyaḥ=aÑ 5.01.131 iK=ant-āt=ca laghu-pūrv-āt 5.01.132 ya=upadh-āt=guru=pottam-āt=uÑ 5.01.133 dvaṃdva-mano-jña=ādi-hyas=a 5.01.134 go-tra-caraṇ-āt ślāghā=aty-ā-kāra-tad-ve-te-ṣu 5.01.135 hotrā-bhyas=cha-ḥ 5.01.136 brahmaṇ-as tva-ḥ 5.02.001 dhānyā-n-ām bhav-an-e kṣetr-e khaÑ 5.02.002 vrīhiśāly-or ḍhaK 5.02.003 yava-yava-ka-ṣaṣṭi--āt=aT 5.02.004 vibhāṣā tila-māṣa=umā-bhaṛgā-aṇu=hyaḥ 5.02.005 sarva-carmaṇ-aḥ kṛ-ta-ḥ kha-khaÑ-au 5.02.006 yathā-mukha- saṃ-mukha-sya darś-ana-ḥ kha-ḥ 5.02.008 ā-pra-pada-m pr-āp-no-ti 5.02.009 anu-pada-sarva-anna=aya=an-ay-am baddhā-bhakṣ-ay-a-ti-neye-ṣu 5.02.010 parovara-param-para-putra-pautra-m anu-bhav-a-ti 5.02.011 avāra-pāra=aty-anta=anu-āma-m gām-ī 5.02.012 samā-ṃ-samā-m vi-jā-ya-te 5.02.013 adya-śv-īn-ā ava-ṣṭab-dh-e 5.02.014 ā-gav-īna-ḥ 5.02.015 anu-gu=alaṃ-gām-ī 5.02.016 adhvan-aḥ=yaT-kh-au 5.02.017 abhy-a-mitr-āt=cha ca 5.02.018 goṣṭh-āt khaÑ bhū-ta-pūrv-e 5.02.019 aśva-sya=eka=aha=gama-ḥ 5.02.020 śāl-īna-kaup-īn-e a-hṛṣ-ṭa-a-āryay-oḥ 5.02.021 vrāt-ena jīv-a-ti 5.02.022 sāpta-pad-īna-ṃ sakh-ya-m 5.02.023 haiyaṃ-gav-īna-ṃ saṃjñā-y-ā 5.02.024 ta-sya pāka-mūl-e pīlu=adi-karṇa=ādi-hyaḥ kuṇaP=jāhaC-au 5.02.025 pakṣ-āt ti-ḥ 5.02.026 t-ena vit-ta-ḥ cuñcuP-caṇaP-au 5.02.027 vi-naÑ-bhyām nā-nāÑ-au na-saha 5.02.028 ve-ḥ śālaC-śaṛkaṭaC-au 5.02.029 sam-pra=ud-as=ca kaṭaC 5.02.030 av-āt kuṭāraC ca 5.02.031 na-t-e nāsikā-y-āḥ saṃjñā--āṃ ṭīṭaC-nāṭaC-bhrāṭaC-ḥ 5.02.032 ne-r biḍaC-birīsaC-au 5.02.033 inaC-piṭaC-cika-ci ca 5.02.034 upa=adhi-bhyām tyakaN ā-san-na=ā-ū-ḍhay-oḥ 5.02.035 karmaṇ-i ghaṭa-ḥ=aṭhaC 5.02.036 tad a-sya saṃ-jā-ta-ṃ-tārakā=ādibhyaḥ itaC 5.02.037 pra-māṇ-e dvayasaC-daghnaC-mātraC-aḥ 5.02.038 puruṣa-hasti-bhyām aṆ ca 5.02.039 yad=tad=ete-hyaḥ pari-āṇ-e vatUP 5.02.040 kim=idam-bhyām v-aḥ gha-ḥ 5.02.041 kim-aḥ saṃkhyā-pari-māṇ-e Ḍati ca 5.02.042 saṃkhyā-y-āḥ=ava-yav-e tayaP 5.02.043 dvi-tri-bhyām taya-ya=yaC=vā 5.02.044 ubh-āt udāttaḥ nitya-m 5.02.045 tad a-sminn adhi-ka-m iti daśa=nt-āt Ḍa-ḥ 5.02.046 śat=anta=viṃśate-=ca 5.02.047 saṃkhyā-y-āḥ=guṇa-sya ni-mān-e mayaṬ 5.02.048 ta-sya pūr-aṇ-e ḌaṬ 5.02.049 na=ant-āt=a-saṃkhyā=āde-r maṬ 5.02.050 thaṬ ca chandas-i 5.02.051 ṣaṭ-kati-katipaya-catur-āṃ thuK 5.02.052 bahu-pūga-gaṇa-saṃgha-sya tithuK 5.02.054 dve-s tīya-ḥ 5.02.055 tre-ḥ sam-pra-sār-aṇa-m 5.02.056 viṃ-śati=ādi-bhyaḥ tamaṬ=anya-tara-syām 5.02.057 nitya-ṃ śata=ādi-māsa=ardha-māsa-saṃ-atsar-āt=ca 5.02.058 ṣaṣṭi-āde-s=ca=a-saṃkhyā-āde-ḥ 5.02.059 matAU cha-ḥ sūkta-sāmn-ḥ 5.02.060 adhy-āya-anu-vākay-or luK 5.02.061 vi-muk-ta=ādi-bhyaḥ=aṆ 5.02.062 go-ṣad=ādi-bhyaḥ vuN 5.02.063 ta-tra kuśala-ḥ path-aḥ 5.02.064 ā-karṣa=ādi-bhyaḥ kaN 5.02.065 dhana-hiraṇy-āt kām-e 5.02.066 sva=aṛge-bhyaḥ pra-si-t-e 5.02.067 udar-āt=ṭhaK=ā-dyū-n-e 5.02.068 sasy-ena pari-jā-ta-ḥ 5.02.069 aṃśa-ṃ hār-ī 5.02.070 tantr-āt=a-cira=apa-hṛ-t-e 5.02.071 brāhmaṇa-ka=uṣṇi-k-e saṃjñā--ām 5.02.072 śīta=uṣṇa-bhyām kāriṇ-i 5.02.073 adhi-ka-m 5.02.074 anu-ka=abhi-ka=abhī-a-ḥ kam-i-ā 5.02.075 pārśv-ena=anv-icch-a-ti 5.02.076 ayaḥ-śūla-daṇḍa=jinā-hyāṃ ṭhaK-ṭhaÑ-au 5.02.077 tāva-titha-ṃ grah-aṇa-m iti luK=vā 5.02.078 sa e-ṣām grāma-ṇī-ḥ 5.02.079 śṛṛkhala-m a-sya bandh-ana-ṃ karabh-e 5.02.080 ut-ka-ḥ un-manāḥ 5.02.081 kāla-pra-yoj-an-āt=og-e 5.02.082 tad a-sminn anna-m prāy-e saṃjñā-y-ām 5.02.083 kulmāṣ-āt=aÑ 5.02.084 śrotriyaN=chandaḥ=adhī-te 5.02.085 śrāddha-m an-ena bhuk-ta-m ini-ṭhaN-au 5.02.086 pūrv-āt=ini-ḥ 5.02.087 sa-pūrv-āt=ca 5.02.088 iṣ-ṭa=ādi-bhyas=ca 5.02.090 anu-pad-ī=anv-eṣ-ṭā 5.02.091 sākṣ-āt draṣṭar-i saṃjñā-y-ām 5.02.092 kṣetr-iyaC para-kṣetr-e cikit-s-ya-ḥ 5.02.093 indr-iya-m=indra-linga-m=indra-dṛṣ-ṭa-m-indra-ṛṣ-ṭa-m-indra-uṣ-ṭa-m-indra-at-ta-m iti vā 5.02.094 tad a-sya=as-ti=a-smin=iti matUP 5.02.095 rasa=ādi-bhyas=ca 5.02.096 prāṇi-sth-āt=āTo laC=anya-tara-syām 5.02.097 sidhma=ādi-bhyas=ca 5.02.098 vatsa=aṃsā-bhyām kāma-bal-e 5.02.099 phen-āt=ilaC ca 5.02.101 pra-jñā-śrad-dhā=arc-ā-vṛtti-hyaḥ Ṇa-ḥ 5.02.102 tapas-sahasrā-bhyām vini=ini 5.02.103 aṆ ca 5.02.104 sikatā-śarkara-hyām=a 5.02.105 deś-e luP=ilaC=au ca 5.02.106 danta un-na-ta uraC 5.02.107 ūṣa-suṣi-muṣka-madho-ḥ ra-ḥ 5.02.108 dyu-dru-bhyām ma-ḥ 5.02.109 keś-āt=va-ḥ=anya-tara-syām 5.02.110 gāṇḍī=ajag-āt saṃjñā-y-ām 5.02.111 kāṇḍa=āṇḍ-āt īraN=īraC-au 5.02.112 rajas=kṛṣi=ā-uti-pari-ṣad-aḥ valaC 5.02.113 danta-śikh-āt saṃjñā-y-ām 5.02.114 jyotsnā-tamisrā-śṛṛg-ṇa-ūrjas-in=ūrjas-ala-go-min-malina-malīmas-āḥ 5.02.115 aT-aḥ=ini-ṭhaN-au 5.02.116 vrīhi=ādi-bhyas=ca 5.02.117 tunda=ādi-bhyaḥ=ilaC ca 5.02.118 eka-go-pūrv-āt=ṭhaÑ nitya-m 5.02.119 śata-sahasra=ant-āt=a niṣk-āt 5.02.120 rūp-at=ā-ha-ta-pra-śaṃsay-ḥ=aP 5.02.121 as-māyā-medhā-sraj-aḥ=ini-ḥ 5.02.122 bahula-ṃ chandas-i 5.02.123 ūrṇā-y-āḥ=yuS 5.02.124 vāc-o gmini-ḥ 5.02.125 ālaC=āṭaC-au bahu-hāṣ-iṇ-i 5.02.126 sv-ām-in=aiśvar-y-e 5.02.127 arś-as=ādi-bhyaḥ=aC 5.02.128 dvaṃdva=upa-tāp-a-garh-y-āt prāṇi-th-āt ini-ḥ 5.02.129 vāta=atī-sār-ā-bhyām kuK ca 5.02.130 vayas-i pūr-aṇ-āt 5.02.131 sukha=ādi-bhyas=ca 5.02.132 dharma-śīla-varṇa=nt-āt=a 5.02.133 hast-āt=jāt-au 5.02.134 varṇ-āt=brahma-cār-iṇ-i 5.02.135 puṣkara=ādi=bhyaḥ=deś-e 5.02.136 bala=ādi-bhyaḥ matUP=nya-ara-yām 5.02.137 saṃjñā-y-ām man-mā-hyām 5.02.138 kam=śam=hyāṃ ba-bha-yuS=ti-tu-ta-yaS-aḥ 5.02.139 tundi-vali-vaṭe-r bha-ḥ 5.02.140 aham=subham-or yuS 5.03.001 prāk=diś-aḥ=vi-bhak-ti-ḥ 5.03.003 idam-aḥ=iŚ 5.03.004 eta=it-au ra-th-oḥ 5.03.005 etad-aḥ=an 5.03.006 sarva-sya sa-ḥ=anya-tara-syām d-i 5.03.007 pañcamy-ās=tasiL 5.03.008 tase-s=ca 5.03.009 pari=abhi-hyām=a 5.03.010 saptamy-ās=traL 5.03.011 idam-aḥ=ha-ḥ 5.03.012 kim-aḥ=aT 5.03.013 vā ha ca=chandas-i 5.03.014 itarā-bhyaḥ=api dṛś-y-ante 5.03.015 sarva=eka=anya=kim-yad=tad-aḥ kāl-e dā 5.03.016 idam-aḥ=rhiL 5.03.017 adhunā 5.03.018 dānīm ca 5.03.019 tad-aḥ=dā ca 5.03.020 tayor dā-rhiL-au ca=chandas-i 5.03.021 an-adya-tan-e rhiL anya-tara-syām 5.03.022 sadyas=parut-parāri-aiṣamas=pare-dyav-i=adya=pūrve-dyus=anye-dyus=anya-tar-e-dyus=itar-e-dyus=apar-e-dyus=adhar-e-dyus=ubhay-e-dyus=uttar-e-dyuḥ 5.03.023 pra-kār-a-vac-an-e thāL 5.03.024 idam-as thamu-ḥ 5.03.025 kim-as=ca 5.03.026 thā het-au ca=chandas-i 5.03.027 dik=śabde-bhyaḥ sapta-mī-pañca-mī-prathamā-hyaḥ=diś-deśa-kāle-ṣu=astāti-ḥ 5.03.028 dakṣiṇa=uttarā-bhyām atasuC 5.03.029 vibhāṣā para=avarā-bhyā 5.03.030 añce-r luK 5.03.031 upari=upariṣṭāt 5.03.032 paścāt 5.03.033 paśca-paścā ca=chandas-i 5.03.034 uttara=adhara=dakṣiṇ-āt=āti-ḥ 5.03.035 enaP=anya-tara-syām a-dūre=a-añcamy-āḥ 5.03.036 dakṣiṇ-āt āC 5.03.037 āhi ca dūr-e 5.03.038 uttar-āt=ca 5.03.039 pūrva=adhara=av arā-n-ām asi pur=adh=av-as=ca=e-ṣām 5.03.040 astāt-i ca 5.03.041 vibhāṣā=avara-sya 5.03.042 saṃkhyā-y-āḥ=-vidhā=arth-e dhā 5.03.043 adhi-kar-aṇa-vi-cāl-e ca 5.03.044 ek-āt=dh-aḥ=dhyamuÑ=nya-ara-yām 5.03.045 dvi-try-os=ca dhamuÑ 5.03.046 edhāC ca 5.03.047 yāp-y-e pāśaP 5.03.048 pūraṇāt=bhāg-e tīy-āt=aN 5.03.049 prāk=ekā-daśa-bhyaḥ=a-cchandas-i 5.03.050 ṣaṣṭha=aṣṭa-ā-hyām Ña ca 5.03.051 māna-paśu=ṛge-hyaḥ kaN-luK-au ca 5.03.052 ek-āt=ākiniC ca=a-sahāy-e 5.03.053 bhū-ta-pūrv-e caraṬ 5.03.054 ṣaṣṭhy-ā rūpya ca 5.03.055 ati-śāy-an-e tamaP=iṣṭhaN-au 5.03.056 tiṄ-as=ca 5.03.057 dvi-vac-ana-vi-bhaj-ya=pa-pad-e taraP=īyasuN-au 5.03.058 aC=ād-ī guṇa-vac-an-āt=eva 5.03.059 tu-s=chandas-i 5.03.060 pra-śas-ya-sya śra-ḥ 5.03.061 jya ca 5.03.062 vṛddha-sya ca 5.03.063 antika-bāḍhay-or neda-sādh-au 5.03.065 vin-matOr luK 5.03.066 pra-śaṃs-ā-y-ām rūpaP 5.03.067 īṣad-a-sam-āp-t-au kalpaP-deśya-deśīyaR-aḥ 5.03.068 vibhāṣā sUP-aḥ=bahuC pur-astāt tu 5.03.069 pra-kār-a-vac-an-e jātīyaR 5.03.070 prāk=iv-āt ka-ḥ 5.03.071 avyaya-sarva-nāmn-ām akaC prāk ṬE-ḥ 5.03.072 ka-sya ca da-ḥ 5.03.073 a-jña-t-e 5.03.074 kuts-i-t-e 5.03.075 saṃjñā-y-āṃ kaN 5.03.076 anu-kamp-ā-y-ām 5.03.077 nī-t-au ca tad-yuk-t-āt 5.03.078 bahv-aC-aḥ manuṣya-nāmn=aḥ ṭhaC=vā 5.03.079 ghaN-ilaC-au ca 5.03.080 prāc-ām upa=āde-r aḍaC=vuC-au ca 5.03.081 jāti-nāmn-aḥ kaN 5.03.082 ajina=anta-sya=uttara-ada-opas=ca 5.03.083 ṭha=aC=ād-au=ūrdhva-ṃ dvi-īy-āt=C-aḥ 5.03.084 śevala-supari-viśāla-varuṇa-aryaman=ādī-n-āṃ tṛ-tīy-āt 5.03.085 alp-e 5.03.086 hrasv-e 5.03.087 saṃjñā-y-ām kaN 5.03.088 kuṭī-śamī-śuṇḍā-hyaḥ ra-ḥ 5.03.089 kutv-āḥ ḌupaC 5.03.090 kāsū-goṇī-bhyāṃ ṢṭaraC 5.03.092 kim=yad-tad-aḥ nir-hār-aṇ-e dvay-or eka-sya ḌataraC 5.03.093 vā bahū-n-āṃ jāti-pari-praśn-e ḌatamaC 5.03.094 ek-āt=ca prāc-ām 5.03.095 ava-kṣep-aṇ-e kaN 5.03.096 iv-e prati-kṛ-t-au 5.03.097 saṃjñā-y-āṃ ca 5.03.098 lup=manuṣy-e 5.03.099 jīvikā=arth-e ca-a-paṇ-y-e 5.03.100 deva-patha=ādi-bhyas=ca 5.03.101 vaste-r ḍhaÑ 5.03.102 śilā-y-āḥ ḍha-ḥ 5.03.103 śākhā=ādi-bhyaḥ yaT 5.03.104 drav-ya-ṃ ca bhav-y-e 5.03.105 kuśa=agr-at=cha-ḥ 5.03.106 sam=ās=āt=ca tad-vi-ṣay-āt 5.03.107 śarkarā=ādi-bhyaḥ=aṆ 5.03.108 aṛguli=ādi-bhyas=ṭhaK 5.03.109 eka-śālā-yā-s=ṭhaC=anya-tara-syām 5.03.110 karka-lohit-āt=īkaK 5.03.111 pratna-pūrva-viśva-im-āt thāL chandas-i 5.03.112 pūg-āt=Ñya-ḥ=a-grāmaṇī-pūrv-āt 5.03.113 vrāta-CphaÑ-r a-striy-ām 5.03.114 ā-yudh-a=jīv-i-saṃ-gh-āt-ÑyaṬ=āhīke-ṣu a-brāhmaṇa-rājan-y-āt 5.03.115 vṛk-āt=ṬeṇyaṆ 5.03.116 dāmani=ādi-tri-garta-ṣaṣṭh-āt=ha-ḥ 5.03.117 parśu=ādi-yaudheya=ādi-hyām aṆ=aÑ-au 5.03.118 abhi-jit=vida-bhṛt-śālā-vat=śikhā-vat=śamī-vat=ūrṇā-vat=śru-mat=aṆ-aḥ yaÑ 5.03.119 Ñya-āday-as tad-rājā-ḥ 5.04.001 pāda-śata-sya saṃkhyā=āde-r vīpsā-y-ām vuN lopa-s=ca 5.04.002 daṇḍa-vy-ava-sarg-ay-os=ca 5.04.003 sthūla=ādi-bhyaḥ pra-kār-a-vac-an-e kaN 5.04.004 an-aty-anta-ga-t-au Kt-āt 5.04.005 na sāmi-vac-an-e 5.04.006 bṛhaty-ā ā-cchād-an-e 5.04.007 a-ṣaḍ-aks-a=āś-i-ta-ṃ-gu=alaṃ-karman=alam-puruṣa=adhy-uttara-pad-āt kha-ḥ 5.04.008 vibhāṣā=añce-r a-dik-striy-ām 5.04.009 jāti=ant-āt=cha bandhu-n-i 5.04.010 sthāna=ant-āt=vibhāṣā sa-sthān-ena=iti cet 5.04.011 kim=eT=tiṄ=avyaya=GH-ĀT=āmu=a-ravya-ra-arṣ-e 5.04.012 amu ca=chandas-i 5.04.013 anu-gād-in-as=ṭhaK 5.04.014 ṆaC-as striy-ām aÑ 5.04.015 aṆ inuṆ-aḥ 5.04.016 vi-sār-iṇ-aḥ matsy-e 5.04.017 saṃ-khyā-y-āḥ kriyā=bhy-ā-ṛt-ti-gaṇ-an-e kṛtvasuC 5.04.018 dvi-tri-catur-bhyām suC 5.04.019 eka-sya sakṛt=ca 5.04.020 vibhāṣā baho-r dhā=-vi-pra-ṛṣ-ṭa-kāl-e 5.04.021 tat pra-kṛ-ta-vac-an-e mayaṬ 5.04.022 sam-ūha-vat=ca bahu-ṣu 5.04.023 an-anta=ā-vas-atha=itiha=bheṣaj-āt=Ñyaḥ 5.04.024 devata=ant-āt tād-arth-y-e yaT 5.04.025 pāda=arghā-bhyāṃ ca 5.04.026 atithe-r Ñya-ḥ 5.04.027 dev-āt taL 5.04.028 ave-ḥ ka-ḥ 5.04.029 yāva=ādi-bhyaḥ kaN 5.04.030 lohit-āt=maṇ-au 5.04.031 varṇ-e ca=a-nity-e 5.04.032 rak-t-e 5.04.033 kāl-āt=ca 5.04.034 vi-nay-a=ādi-bhyas=ṭhaK 5.04.035 vāc-aḥ vy-ā-hṛ-ta=arthā-y-ām 5.04.036 tad-yuk-t-āt karmaṇ-aḥ=aṆ 5.04.037 oṣadhe-r a-jā-t-au 5.04.038 pra-jña=ādi-bhyas=ca 5.04.039 mṛd-as tikaN 5.04.040 sa-sn-au pra-śaṃs-ā-y-ām 5.04.041 vṛka-jyeṣṭhā-hyāṃ tiL-tātiL-au ca=chandas-i 5.04.042 bahu=alpa=arth-āt=śas kārak-ād anya-ara-yām 5.04.043 saṃkhyā=ekavacan-āt=a vīpsā-y-ām 5.04.044 prati-yog-e pañcamy-ās tasi-ḥ 5.04.045 apa=ā-dān-e ca=a-hīya-ruh-ḥ 5.04.046 ati-grah-a=a-vyath-ana=kṣepe-ṣu a-kar-tar-i tṛ-tīyā-y-āḥ 5.04.047 hī-ya-m-āna-pāpa-yog-āt=ca 5.04.048 ṣaṣ-ṭhy-ā vy-ā-śray-e 5.04.049 rog-āt=ca=apa-nay-an-e 5.04.050 kṛ=bhū=as-ti-yog-e sam-pad-ya-ar-tar-i Cviḥ 5.04.051 arus=manas=cakṣus=cetas=rahas=rajas-āṃ lopa-s=ca 5.04.052 vibhāṣā sāti kārt-sn-y-e 5.04.053 abhi-vi-dh-au sam-pad-ā ca 5.04.054 tad-adh-īna-vac-an-e 5.04.055 de-y-e trā ca 5.04.056 deva-manuṣya-puruṣa-puru-martye-hyaḥ dvi-tīy-ā-apta-y-or bahulam 5.04.057 a-vy-ak-ta-anu-kar-aṇ-āt=vi-aC=vara=ardh-āt an-it-au ḌāC 5.04.058 kṛñ-aḥ dvi-tīya-tṛ-tīya-śamba-bīj-āt kṛṣ-au 5.04.059 saṃkhyā-y-aḥ guṇa=anta-y-āḥ 5.04.060 sam-ay-āt=ca yāp-anā-y-ām 5.04.061 sa-pat-tra-niṣ-pat-r-āt=ti-yath-n-e 5.04.062 niṣ-kul-āt=niṣ-koṣ-aṇ-e 5.04.063 sukha-pri-y-āt ānu-lom-y-e 5.04.064 duḥ-kh-āt prāti-lom-y-e 5.04.065 śūl-āt pāk-e 5.04.066 sat-y-āt a-śap-ath-e 5.04.067 mad-r-āt pari-vā-p-an-e 5.04.068 sam-āsa=ant-āḥ 5.04.069 na pūj-an-āt 5.04.070 kim-aḥ kṣep-e 5.04.071 naÑ-as tatpuruṣ-āt 5.04.072 path-aḥ=vibhāṣā 5.04.073 bahvrīh-au saṃkhy-ey-e ḌaC a-bahu-gaṇ-āt 5.04.074 ṛc=pur=ap=dhur-path-ām a=an-akṣ-e 5.04.076 akṣṇ-aḥ=a-darś-an-āt 5.04.077 a-catur-a=vi-catur-a-su-catur-a-strī-uṃs-a-dhenv-naḍuh-a=ṛk-ām-a=vāṛ-anas-a=akṣibhruv-a=dāra-gav-a=ūrv-ṣṭhīv-a-pad-aṣṭhīv-a-nakta-ṃ-iv-a-ratri-ṃ-div-a=ahar-div-a-sa-rajas-a-niḥ-śreyas-a-puruṣāyus-a-dvy-āyuṣ-a-try-āyuṣ-a=ṛg-ajuṣ-a-jātokṣ-a-mahokṣ-a-vṛddhokṣ-a=upa-śun-a-goṣṭha-śv-āḥ 5.04.079 ava-sam-andhe-hyas tamas-aḥ 5.04.080 śvas-aḥ vasīyas=śreyas-ḥ 5.04.081 anu=ava-tap-t-āt rahas-aḥ 5.04.082 prate-r ur-as-aḥ sapta-mī-sth-āt 5.04.083 anu-gav-a-m ā-yām-e 5.04.084 dvi-stāvā tri-stāvā vedi-ḥ 5.04.085 upa-sarg-āt adhvan-aḥ 5.04.086 tatpuruṣa-sya=ṛgule-ḥ saṃkhyā-avyaya-āde-ḥ 5.04.087 ahan=sarva=eka-deśa-saṃ-khyā-ta-puṇy-āt=ca rātre-ḥ 5.04.088 ahn-aḥ ahna-ḥ=ete-bhyaḥ 5.04.089 na saṃkhyā=āde-ḥ sam-ā-hār-e 5.04.090 ut-tama=ekā-bhyāṃ ca 5.04.092 go-r a-taddhita-luK-i 5.04.093 agra=ā-khyā-y-ām uras-aḥ 5.04.095 grāma-kauṭā-hyāṃ ca takṣṇ-aḥ 5.04.096 at-eḥ śuun-aḥ 5.04.097 upa-mā-n-āt a-prāṇi-ṣu 5.04.098 ut-tara=mṛga-ūrv-āt=ca sakth-n-aḥ 5.04.099 nāv-aḥ=dvigo-ḥ 5.04.100 ardh-āt=ca 5.04.101 khāry-āḥ prāc-ām 5.04.102 dvi-tri-hyām añjale-ḥ 5.04.103 an-as-ant-āt napuṃsak-āt=chandas-i 5.04.104 brahmaṇ-aḥ jāna-pada=ākhyā-y-ām 5.04.105 ku-mahat=bhyām anya-ara-yām 5.04.106 dvaṃdv-āt cU-da-ṣa=ha-nt-āt sam-ā-ār-e 5.04.107 avyayībhāv-e śarad=ra-bhṛti-bhyaḥ 5.04.108 an-as=ca 5.04.109 napuṃsak-āt=any-tara-syām 5.04.110 nadī-paurṇa-māsī-āgra-āy-aṇī-hyaḥ 5.04.111 jhaY-aḥ 5.04.112 gire-s=ca senaka-sya 5.04.113 bahuvrīh-au sakthi=akṣṇo-ḥ sva=ṛg-āt ṢaC 5.04.114 aṛgule-r dāru-ṇ-i 5.04.115 dvi-tri-bhyāṃ Ṣa mūrdhn-aḥ 5.04.116 aP pūr-aṇ-ī-pra-māṇy-oḥ 5.04.117 antar-bahir-bhyāṃ ca lomn-aḥ 5.04.118 aC=nāsikā-y-āḥ saṃjñā-y-āṃ nas-aṃ ca a-sthū-l-e 5.04.119 upa-sarg-āt=ca 5.04.120 su-prāt-a-su-śv-a-su-div-a-śāri-kukṣ-a-catur-aśr-a=eṇī-pad-a=aja-pad-a-proṣṭha-ad-ā-ḥ 5.04.121 naÑ-dus-su-hyaḥ hali-sakthy-or anya-tara-yām 5.04.122 nitya-m asiC prajā-medhay-oḥ 5.04.123 bahu-prajās=chandas-i 5.04.124 dharm-āt=aniC keval-āt 5.04.125 jambhā su-har-i-ta-tṛṇa-some-hyaḥ 5.04.126 dakṣiṇermā lub-dha-yog-e 5.04.127 iC karma-vy-ati-hār-e 5.04.128 dvi-daṇḍ-i=ādi-bhyas=ca 5.04.129 pra-sam-bhyāṃ jānu-n-or jñu-ḥ 5.04.130 ūrdhv-āt vibhāṣā 5.04.131 ūdhas-aḥ=anaṄ 5.04.132 dhanuṣ-as=ca 5.04.133 vā saṃjñā-y-ām 5.04.134 jāyā-y-āḥ niṄ 5.04.135 gandha-sya iT ud=pūti-su-surabhi-hyaḥ 5.04.136 alpa=ā-khyā-y-ām 5.04.137 upa-mān-āt=ca 5.04.139 kumbha-pad-ī-ṣu ca 5.04.140 saṃ-khyā-su-pūrva-sya 5.04.141 vayas-i danta-sya datṚ 5.04.142 chandas-i ca 5.04.143 striy-āṃ saṃjñā-y-ām 5.04.144 vibhāṣā śyāva=arokā-bhyām 5.04.145 agra=anta-śuddha-śubhra-vṛṣa-varāhe-hyas=a 5.04.146 kakuda-sya=ava-sthā-y-āṃ lopa-ḥ 5.04.147 tri-kakud=parvat-e 5.04.148 ud=vi-bhyām kākuda-sya 5.04.149 pūrṇ-āt vibhāṣā 5.04.150 su-hṛd=dur-hṛd-au mitra=a-mitray-oḥ 5.04.151 uras=pra-bhṛ-ti-bhyaḥ kaP 5.04.152 in-aḥ striy-ām 5.04.153 nadī=ṛT-as=ca 5.04.154 śeṣ-āt vibhāṣā 5.04.155 na saṃjñā-y-ām 5.04.156 īyas-as=ca 5.04.157 vand-i-t-e bhrātu-ḥ 5.04.158 ṛT-as=chandas-i 5.04.159 nāḍī-tantry-oḥ sva=aṛg-e 5.04.160 niṣ-pra-vāṇi-s=ca

6.01.001 eka=aC-aḥ=dv-e prathama-sya 6.01.002 aC=āde-r dvi-tīya-sya 6.01.003 na=n-d-r-āḥ saṃ-yog-a=āday-aḥ 6.01.004 pūrva-ḥ abhy-ās-a-ḥ 6.01.005 ubh-e abhy-as-ta-m 6.01.006 jakṣ-i-ti=āday-aḥ ṣaṭ 6.01.007 tuj-ādī-nāṃ dīrgha-ḥ=abhy-ās-a-sya 6.01.008 lIṬ-i dhātor an-abhy-ās-a-sya 6.01.009 saN-yaṄ-oḥ 6.01.010 Śl-au 6.01.011 CaṄ-i 6.01.012 dāś-vān sāh-vān mīḍh-vān=ca 6.01.013 ṢyaṄ-aḥ sam-pra-sār-aṇa-m putra-paty-os tatpuruṣ-e 6.01.014 bandhu-n-i bahuvrīh-au 6.01.015 vaci-svapi-yajA=ādi-n-āṃ K-IT-i 6.01.016 grahi-jyā-vayi-vyadhi-vaṣ-ṭi-vic-a-ti-vṛśc-a-ti-pṛchh-a-ti-bhṛjj-a-tī-n-ām Ṅ-IT-i ca 6.01.017 lIṬ-i=abhy-ās-a-sya=ubhaye-ṣām 6.01.018 svāp-e-s=CaṄ-i 6.01.019 svapi-syami-vyeÑ-ām yaṄ-i 6.01.020 na vaś-aḥ 6.01.021 cāy-aḥ kī 6.01.022 sphsāy-aḥ sphī niṣṭhā-y-ām 6.01.023 sty-aḥ pra-pūrva-sya 6.01.024 drava-mūrti-sparśay-oḥ śy-aḥ 6.01.025 prates=ca 6.01.026 vibhāṣā abhi=ava-pūrva-sya 6.01.027 śṛ-ta-m pāk-e 6.01.028 pyāy-aḥ pī 6.01.029 lIṬ=yaṄ-os=ca 6.01.030 vibhāṣā śve-ḥ 6.01.031 Ṇ-au ca saN=CaṄ-oḥ 6.01.032 hv-aḥ samprasāraṇam 6.01.033 abhy-as-ta-sya ca 6.01.034 bahula-m chandas-i 6.01.035 cāy-aḥ kī 6.01.036 apa-spṛdh-e-thām=ān-ṛc-us=ān-ṛh-us-ci-cyu-ṣe-ti-tyāj-a-śrātā-ḥ-śri-tam=āśīr-taḥ 6.01.037 na sam-pra-sār-aṇ-e sam-pra-sār-aṇa-m 6.01.038 lIṬ-i vay-o y-aḥ 6.01.039 va-s=ca=a-sya=anya-tara-syām K-IT-i 6.01.040 veÑ-aḥ 6.01.041 LyaP-i ca 6.01.042 jy-as=ca 6.01.043 vy-as=ca 6.01.044 vibhāṣā pare-ḥ 6.01.045 āT=eC-aḥ=upa-deś-e=aŚ-IT-i 6.01.046 na vy-aḥ=lIṬ-i 6.01.047 sphur-a-ti-sphul-a-ty-or GHaÑ-i 6.01.048 krī-iṄ-jī-n-ām Ṇ-au 6.01.049 sidh-ya-te-r a-pāra-laukik-e 6.01.050 mī-nā-ti-mi-no-ti-dīṄ-āṃ LyaP-i ca 6.01.051 vibhāṣā lī-ya-te-ḥ 6.01.052 khide-s=chandas-i 6.01.053 apa-gur-o ṆamuL-i 6.01.054 ci-sphur-or Ṇ-au 6.01.055 pra-jan-e vī-ya-te-ḥ 6.01.056 bi-bhe-te-r hetu-bhay-e 6.01.057 nitya-ṃ smay-a-te-ḥ 6.01.058 sṛji-dṛś-or jhaL-i=aM=a-K-IT-i 6.01.059 anudātta-sya ca=ṛT=padha-sya=nya-tara-syām 6.01.060 śīrṣan=chandas-i 6.01.061 y-e ca taddhit-e 6.01.062 aC-i śīrṣa-ḥ 6.01.063 pad-dat=nas=mās=hṛd=niś=asan=yūṣan=doṣan=yakan=śakan-udan=āsan Śas-pra-bhṛ-ti-ṣu 6.01.064 dhātv=ādeḥ ṣ-aḥ sa-ḥ 6.01.065 ṇ-aḥ na-ḥ 6.01.066 lopo v-y-or vaL-i 6.01.067 ve-r a-pṛk-ta-sya 6.01.068 haL=Ṅī=āP=bh yaḥ dīrgh-āt sU-ti-si=a-pṛk-ta-m haL 6.01.069 eṄ=hrasv-āt sam-bud-dhe-ḥ 6.01.070 Śe-s=chandas-i bahula-m 6.01.071 hrasva-sya P-IT-i kṛt-i tuK 6.01.072 saṃ-hitā-y-ām 6.01.073 ch-e ca 6.01.074 āṄ-māṄ-os=ca 6.01.075 dīrgh-āt 6.01.076 pada=ant-āt=vā 6.01.077 iK-aḥ yaṆ aC-i 6.01.078 eC-aḥ=ay-av-āy-āv-aḥ 6.01.079 va=anta-ḥ y-i praty-ay-e 6.01.080 dhāto-s tan-nimitta-sya=eva 6.01.081 kṣay-ya-jay-ya-au śakya=arth-e 6.01.082 kray-ya-s tad-arth-e 6.01.083 bhay-ya- pra-vay-y-e ca=chandas-i 6.01.084 eka-ḥ pūrva-paray-oḥ 6.01.085 anta=ādi-vat=ca 6.01.086 ṣa-tva-tuK-or a-sid-dha-ḥ 6.01.087 āt=guṇa-ḥ 6.01.088 vṛd-dhi-r eC-i 6.01.089 e-ti=edh-a-ti=ūṬH-su 6.01.090 āṬ-as=ca 6.01.091 upa-sarg-āt ṛT-i dhāt-au 6.01.092 vā sUP-y āpiśale-ḥ 6.01.093 ā=oT-aḥ=am-Śas-oḥ 6.01.094 eṄ-i para-rūpa-m 6.01.095 om=āṄ-os=ca 6.01.096 us-i a-pada=ant-āt 6.01.097 aT-aḥ=guṇ-e 6.01.098 a-vyak-ta=anu-kar-aṇa-sya=at-aḥ it-au 6.01.099 na=ā-mreḍ-i-ta-sya=ant-ya-sya tu vā 6.01.100 nitya-m ā-mreḍ-i-t-e ḌāC-i 6.01.101 aK-aḥ sa-varṇ-e dīrgha-ḥ 6.01.102 prathamay-oḥ pūrva-savarṇa-ḥ 6.01.103 ta-smāt=Śas-aḥ=na-ḥ puṃs-i 6.01.104 na=āt=iC-i 6.01.105 dīrgh-āt=Jas-i ca 6.01.106 vā chandas-i 6.01.107 am-i pūrva-ḥ 6.01.108 sam-pra-sār-aṇ-āt=ca 6.01.109 eṄ-aḥ pada=ant-āt=aT-i 6.01.110 ṄasI-Ṅas-os=ca 6.01.111 ṛT-aḥ=uT 6.01.112 khya-ty-āt para-sya 6.01.113 aT-aḥ=rO-ḥ=a-plut-āt=a-plut-e 6.01.114 haŚ-i ca 6.01.115 pra-kṛ-ty-ā=antaḥ-pāda-m a-v-y-a-par-e 6.01.116 avyāt=avadyāt=ava-kramus=a-vrata=ayam=avantu=av as-yu-ṣu 6.01.117 yajuṣ-i=uraḥ 6.01.118 āpo=jusāṇo=vṛṣṇo=varṣ-iṣṭhe=ambe=ambāle=ambike-pūrv-e 6.01.119 aṛga ity-ād-au ca 6.01.120 anu-dātt-e ca kU-dha-par-e 6.01.121 a-vap-a-thās-i ca 6.01.122 sarva-tra vibhāṣā go-ḥ 6.01.123 avaṄ sphoṭāyana-sya 6.01.124 indr-e (nitya-m*) 6.01.125 plu-ta=pra-gṛh-y-ā-ḥ aC-i nitya-m 6.01.126 āṄ-aḥ=anu-nās-ika-s=chandas-i 6.01.127 iK-aḥ=a-sa-varṇ-e śākalya-sya hrasvaśs=ca 6.01.128 ṛT-y aK-aḥ 6.01.129 a-plu-ta-vat=upa-sthi-t-e 6.01.130 ī3 cākra-varmaṇ-a-sya 6.01.131 div-aḥ=uT 6.01.132 etad=tad-oḥ sU-lopa-ḥ=a-k-oḥ a-naÑ-sam-ās-e haL-i 6.01.133 sya-ś chandas-i bahula-m 6.01.134 s-aḥ=aC-i lop-e cet pāda-pūr-aṇa-m 6.01.135 suṬ k-at pūrva-ḥ 6.01.136 aṬ=abhyāsa-vy-av-āy-e=api 6.01.137 sam-pari=upe-bhyḥ kar-o-t-au bhūṣ-aṇ-e 6.01.138 sam-av-āy-e ca 6.01.139 up-āt prati-yat-na-vai-kṛ-ta-vākya=dhy-ā-hār-e-ṣu 6.01.140 kir-a-t-au lav-an-e 6.01.141 hiṃsā-y-ām prate-s=ca 6.01.142 ap-āt=catuṣ-pād=śakuni-ṣu=ā-lekh-an-e 6.01.143 ku-s-tumburū-ṇ-i jā-ti-ḥ 6.01.144 a-para-s-par-ā-ḥ kriy-ā-sātat-y-e 6.01.145 go-ṣ-pada-m sevita=a-sevita-pramāṇe-ṣu 6.01.146 ā-s-pada-m prati-ṣṭhā-y-ām 6.01.147 ā-ś-car-ya-m a-ni-ty-e 6.01.148 varc-as-k-e=ava-s-kar-a-ḥ 6.01.149 apa-s-kar-o ratha=aṛga-m 6.01.150 vi-ṣ-kir-a-ḥ śakuni-r vā 6.01.151 hrasv-āt=candra=ut-tara-pad-e mantr-e 6.01.152 prati-ṣ-kaśa-s=ca kaśe-ḥ 6.01.153 pra-s-kaṇva-hari-s-candr-au=ṛṣ-ī 6.01.154 ma-s-kar-a-ma-s-kar-iṇ-au veṇu-pari-vrāj-akay-oḥ 6.01.155 kā-s-tīra=aja-s-tund-e nagar-e 6.01.156 kār-a-s-kar-o vṛkṣa-ḥ 6.01.157 pāra-s-kar-a=pra-bhṛ-tī-n-i ca saṃjñā-y-ām 6.01.158 an-udatta-m pada-m eka-varja-m 6.01.159 karṣ-a=āT-vat-aḥ GHaÑ-aḥ=anta=dātta-ḥ 6.01.160 uñch-a=ādī-n-āṃ ca 6.01.161 an-udātta-sya ca yatra=udātta-lopa-ḥ 6.01.162 dhāto-ḥ 6.01.163 C-IT=aḥ 6.01.164 taddhita-sya 6.01.165 K-IT-aḥ 6.01.166 tisṛ-bhyaḥ Jas-aḥ 6.01.167 catur-aḥ Śas-i 6.01.168 s-au eka=aC-as=tṛ-tīyā=ādir vi-bhak-ti-ḥ 6.01.169 anta=datt-āt=ittara-pad-āt=nya-tara-yām a-nitya-am-ās-e 6.01.170 añce-s=chandas-i=a-sarva-āma-sthā-ne 6.01.171 ūṬH=idam=pad-ādi=ap-pum-rai-dyu-bhyaḥ 6.01.172 aṣṭan-o dīrgh-āt 6.01.173 Śatu-r a-nuM-aḥ nadī=aC=ādī 6.01.174 udātta-yaṆ-aḥ haL-pūrv-āt 6.01.175 na=ūṄ-dhātv-oḥ 6.01.176 hrasva-nuṬ=bhyām matUP 6.01.177 n-ām anya-tara-syām 6.01.178 Ṅy-ās=chandas-i bahula-m 6.01.179 ṣaṣ-tri-catur-bhyaḥ haL=ādi-ḥ 6.01.180 jhaL-i upottama-m 6.01.181 vibhāṣā bhāṣā-y-ām 6.01.182 na go-śvan-sAU=a-varṇa=rāj=aṛ=kruṛ=kṛd-bhyaḥ 6.01.183 div-o jhaL 6.01.184 nṛ ca=anya-tara-syām 6.01.185 T=IT svar-i-ta-m 6.01.186 tāsi=an-udātta=IT=ṄIT=aT=upa-deś-āt la-sārvadhātuka-m anu-dāttam a-hnu=iṄ-oḥ 6.01.187 ādi-ḥ siC-aḥ=anya-tara-syām 6.01.188 svap=ādi=hiṃs-ām aC-i=an-iṬ-i 6.01.189 abhy-as-tā-n-ām ādi-ḥ 6.01.190 an-udātt-e ca 6.01.191 sarva-sya sUP-i 6.01.192 bhī-hrī-bhṛ-hu-mada-janA-dhanA-daridrā-jāgar-ām pūrva-m P-IT-i 6.01.193 L-IT-i 6.01.194 ādi-r ṆamuL-i=anya-tara-syām 6.01.195 aC-aḥ kar-tṛ-yaK-i 6.01.196 thaL-i ca sa-iṬ-i=iṬ=anta-ḥ=vā 6.01.197 Ñ-N-IT-y ādi-r nitya-m 6.01.198 ā-mantr-ita-sya ca 6.01.199 pathi-math-oḥ sarvanāmasthān-e 6.01.200 antas=ca tavai yugapat 6.01.201 kṣay-a-ḥ ni-vās-e 6.01.202 jay-a-ḥ kar-aṇa-m 6.01.203 vṛṣa=ādī-n-āṃ ca 6.01.204 saṃjñā-y-ām upa-mā-na-m 6.01.205 niṣṭhā ca dvy-aC an-āT 6.01.206 śuṣ-ka=dhṛṣ-ṭ-au 6.01.207 āś-i-ta-ḥ kar-tā 6.01.208 rik-t-e vibhāṣā 6.01.209 juṣ-ṭa=ar-p-i-t-e ca=chandas-i 6.01.210 nitya-ṃ mantr-e 6.01.211 yuṣmad=asmad-or Ṅas-i 6.01.212 Ṅay-i ca 6.01.213 yaT-aḥ=a-nāv-aḥ 6.01.214 īḍA-vanda-vṛ-śaṃsa-duh-āṃ ṆyaT-aḥ 6.01.215 vibhāṣā veṇu=indhānay-oḥ 6.01.216 tyāg-a-rāg-a=hās-a-kuh-a-śvaṭh-a-krath-ā-n-ām 6.01.217 upa=ut-tama-m R-IT-i 6.01.218 CaṄ-i=anya-tara-syām 6.01.219 matO-ḥ pūrva-m āT saṃjñā-y-āṃ striy-ām 6.01.220 anta-ḥ=avaty-āḥ 6.01.221 ī-vaty-āḥ 6.01.222 c-au 6.01.223 sam-ās-a-sya 6.02.001 bahu-vrīh-au pra-kṛ-ty-ā pūrva-pada-m 6.02.002 tatpuruṣ-e tulya=artha-tṛ-tīyā-saptamī-upamāna=avyaya-dvi-tīyā-kṛtyā-ḥ 6.02.003 varṇa-ḥ varṇe-ṣu=an-et-e 6.02.004 gādha-lavaṇay-oḥ pra-mā-ṇ-e 6.02.005 dāyād-ya-ṃ dāy-ā-d-e 6.02.006 prati-bandh-i cira-kṛcchray-oḥ 6.02.007 pad-e=apa-deś-e 6.02.008 ni-vāt-e vāta-trā-ṇ-e 6.02.009 śārad-e an-ārtav-e 6.02.010 adhvaryu-kaṣāyay-or jā-t-au 6.02.011 sa-dṛś-a-prati-rūpay-oḥ sādṛśy-e 6.02.012 dvig-au pra-mā-ṇ-e 6.02.013 gan-tavya-paṇ-ya-ṃ vāṇij-e 6.02.014 mātrā=upa-jñā=upa-kram-a=chāy-e na-puṃs-ak-e 6.02.015 sukha-priyay-or hi-t-e 6.02.016 prī-t-au ca 6.02.017 sva-m svāmin-i 6.02.018 paty-au=aiś-var-y-e 6.02.019 na bhū-vāc=cit=didhiṣu 6.02.020 vā bhuv-ana-m 6.02.021 ā-śaṛka=ā-bādha-ned-īyas-su sam-bhāv-an-e 6.02.022 pūrv-e bhū-ta-pūrv-e 6.02.023 sa-vidha-sa-nīḍa-sa-mar-yāda-sa-veśa-sa-deśe-ṣu sāmīp-y-e 6.02.024 vi-spaṣ-ṭa=ādī-n-i guṇa-vac-ane-ṣu 6.02.025 śra-jya=avama-kan-pāpa-vat-su bhāv-e karma-dhār-ay-e 6.02.026 kumāra-s=ca 6.02.027 ādi-ḥ praty-enas-i 6.02.028 pūge-ṣu=anya-tara-syām 6.02.029 iK=anta=kāla-kapāla-bhagāla-śarāve-ṣu dvig-au 6.02.030 bahu=anya-tara-syām 6.02.031 diṣ-ṭi-vi-tas-ty-os=ca 6.02.032 sapta-m-ī sid-dha-śuṣ-ka-pak-va-bandhe-ṣu=a-kāl-āt 6.02.033 pari-prati=upa=ap-ā-ḥ varj-ya-m-āna=aho-rātra=va-yave-ṣu 6.02.034 rājan-ya-bahu-vac-ana-dvaṃdv-e andhaka-vṛṣṇi-ṣu 6.02.035 saṃ-khy-ā 6.02.036 ā-cār-ya=upa-sarj-anas=ca=nte-vās-ī 6.02.037 kārta-kaujapa=āday-aḥ 6.02.038 mahān vrīhi=apar-ā-hṇa=gṛṣṭi=iṣv-āsa-jābāla-bhāra-bhārata-hailihila-raurava-pra-vṛd-dhe-ṣu 6.02.039 kṣullaka-s=ca vaiśva-dev-e 6.02.040 uṣṭra-ḥ sādi-vāmy-oḥ 6.02.041 gau-ḥ sād-a-sād-i-sārathi-ṣu 6.02.042 kuru-gārha-pat-a-rik-ta-guru=a-sū-ta-jar-at-ī=a-ślī-la-dṛ-ḍha-rūp-ā-pāre-vaḍavā-taittila-kadrū-ḥ-paṇya=ambala-ḥ=āsī-bhārā-ṇ-āṃ ca 6.02.043 caturthī tad-arthe 6.02.044 arth-e 6.02.045 Kt-e ca 6.02.046 karma-dhāray-e=a-niṣṭhā 6.02.047 a-hī-n-e dvi-tīyā 6.02.048 tṛ-tīyā kar-maṇ-i 6.02.049 ga-ti-r an-antara-ḥ 6.02.050 ta=ād-au ca N-IT-i kṛt-i=a-t-au 6.02.051 tavai ca=anta-s=ca yugapat 6.02.052 an-iK=anta-ḥ=añc-a-t-au va-praty-ay-e 6.02.053 ni=adh-ī ca 6.02.054 īṣat=anya-tara-syām 6.02.055 hiraṇya-pari-mā-ṇa-ṃ dhan-e 6.02.056 prathama-ḥ=a-cira=pa-am-at-t-au 6.02.057 k-atara- k-atam-au karmadhāray-e 6.02.058 ārya-ḥ brāhmaṇa-kumāray-oḥ 6.02.059 rājā ca 6.02.060 ṣaṣṭhī praty-enas-i 6.02.061 Kt-e nitya=arth-e 6.02.062 grāma-ḥ śilpin-i 6.02.063 rājā ca pra-śaṃsā-y-ām 6.02.064 ādi-r udātta-ḥ 6.02.065 saptamī-hār-iṇ-au dharm-y-e=a-har-aṇ-e 6.02.066 yuk-t-e ca 6.02.067 vibhāṣā=adhy-akṣ-e 6.02.068 pāpa-ṃ ca śilp-in-i 6.02.069 gotra=antevāsi(n)=māṇava-brāhmaṇe-ṣu kṣep-e 6.02.070 aṛgā-n-i mair-ey-e 6.02.071 bhak-ta=ā-khy-ās tad-arthe-ṣu 6.02.072 go-biḍāla-siṃha-saindhave-ṣu upa-mā-n-e 6.02.073 ak-e jīv-ik-ā=arth-e 6.02.074 prāc-āṃ krīḍā-y-ām 6.02.075 aṆ-i ni-yuk-t-e 6.02.076 śilp-in-i ca a-kṛÑ-aḥ 6.02.077 saṃjñā-y-āṃ ca 6.02.078 go-tanti-yava-m pāl-e 6.02.079 Ṇin-i 6.02.080 upa-mā-nam śabda=rtha-pra-kṛ-t-au=va 6.02.081 yuk-ta=ā=roh-i(n)=āday-as=ca 6.02.082 dīrgha-kāśa-tuṣa-bhrāṣṭra-vaṭa-m j-e 6.02.083 ant-y-āt pūrva-m bahv-aC-aḥ 6.02.084 grām-e a-ni-vas-ant-aḥ 6.02.085 ghoṣa=ādi-ṣu 6.02.086 chāttri=āday-as śālā-y-ām 6.02.087 pra-sth-e=a-vṛd-dha-m a-karkī=ādī-n-ām 6.02.088 mālā=ādī-n-āṃ ca 6.02.089 a-mahat=nava-ṃ nagar-e=an-udīc-ām 6.02.090 arm-e ca a-varṇa-m dvy-aC try-aC 6.02.091 na bhū-ta=adhi-ka-saṃ-jīva-madra=aśma(n)=kajjala-m 6.02.092 anta-ḥ 6.02.093 sarva-ṃ guṇa-kārtsn-y-e 6.02.094 saṃjñā-y-āṃ giri-ni-kāyay-oḥ 6.02.095 kumāry-āṃ vayas-i 6.02.096 udak-e=Ac(a)-keval-e 6.02.097 dvig-au krat-au 6.02.098 sabhā-y-āṃ napuṃsak-e 6.02.099 pur-e prāc-ām 6.02.100 a-riṣ-ṭa-gauḍa-pūrv-e ca 6.02.101 na hāstina-phala-ka-mārdey-ā-ḥ 6.02.102 kusūla-kūpa-kumbha-śāla-m bil-e 6.02.103 dik=śabd-ā-ḥ grāma-jana-pada=ā-khyā-na-cānarāṭe-ṣu 6.02.104 ā-cār-ya=upa-sarj-anas=ca=nte-vāsī 6.02.105 ut-tara-pada-vṛd-dh-au sarva-ṃ ca 6.02.106 bahu-vrīh-au viśva-ṃ saṃjña-yām 6.02.107 udara=aśva=iṣu-ṣu 6.02.108 kṣep-e 6.02.109 nadī bandhu-n-i 6.02.110 niṣṭhā=upa-sarg-a-pūrva-m anya-tara-syām 6.02.111 uttara-pada=ādiḥ 6.02.112 karṇa-ḥ varṇa-lakṣaṇ-āt 6.02.113 saṃjñā=aupam-yay-os=ca 6.02.114 kaṇṭha-pṛṣṭha-grīvā-jangha-ṃ ca 6.02.115 śṛṛga-m ava-sthā-y-āṃ ca 6.02.116 naÑ-aḥ=jar-a-mar-a-mi-tra-mṛ-t-ā-ḥ 6.02.117 so-r man-as-ī=a-loma(n)=uṣas-ī 6.02.118 kratu=āday-aḥ 6.02.119 ādi=udāttaṃ dvy-aC chandas-i 6.02.120 vīra-vīr-y-au ca 6.02.121 kūla-tīra-tūla-mūla-śālā=akṣa-sama-m avyayī-bhāv-e 6.02.122 kaṃsa-mantha-śūrpa-pāyya-kāṇḍa-ṃ dvig-au 6.02.123 tatpuruṣ-e śālā-y-āṃ na-puṃs-ak-e 6.02.124 kanthā ca 6.02.125 ādi-s=cihaṇa=ādī-n-ām 6.02.126 cela-kheṭa-kaṭuka-kāṇḍa-ṃ garhā-y-ām 6.02.127 cīra-m upa-mā-na-m 6.02.128 palala-sūpa-śāka-m miśr-e 6.02.129 kūla-sūda-sthala-karṣ-ā-ḥ saṃjñā-y-ām 6.02.130 a-karmadhāray-e rāj-ya-m 6.02.131 vargya=āday-as=ca 6.02.132 put-ra-ḥ puṃ-bhyaḥ 6.02.133 na=ā-cār-ya-rāja(n)=ṛtv-ij-saṃ-yuk-ta-jñā-ti=ā-khyā-y-ām 6.02.134 cūrṇa-ādī-n-i=a-prāṇi-ṣaṣṭhy-āḥ 6.02.135 ṣaṭ ca kāṇḍa-ādī-n-i 6.02.136 kuṇḍa-ṃ vana-m 6.02.137 pra-kṛ-ty-ā bhagāla-m 6.02.138 śite-r nitya=a=bah-v=C=ahuvrīh-au=a-bhasat 6.02.139 ga-ti-kār-aka=upa-pad-āt kṛt 6.02.140 ubh-e vanas-pati-ādi-ṣu yugapat 6.02.141 deva-tā-dvaṃdv-e ca 6.02.142 na=uttara-pad-e=anudātta=ād-au=a-pṛthivī-rudra-pūṣa(n)=manthi-ṣu 6.02.143 anta-ḥ 6.02.144 tha=atha-GHaÑ-Kta=aC=aP=itra-Kā-ṇ-ām 6.02.145 su=upa-mā-n-āt Kta-ḥ 6.02.146 saṃjñā-y-ām an-ā-ci-ta=ādī-n-ām 6.02.147 pra-vṛd-dha-ādī-n-āṃ ca 6.02.148 kārak-āt=datta=śru-tay-or eva āśiṣ-i 6.02.149 ittham-bhūt-ena kṛ-ta-m iti ca 6.02.150 ana-ḥ bhāva-karma-vac-ana-ḥ 6.02.151 man-KtiN=vyā-khyā-na-śay-ana=ās-ana-sthā-na-yāj-aka=ādi-krī-t-ā-ḥ 6.02.152 saptamy-āḥ puṇya-m 6.02.153 ūna=artha-kalaha-m tṛ-tīya-y-āḥ 6.02.154 miśra-ṃ ca=an-upa-sarga-m a-saṃ-dh-au 6.02.155 naÑ-aḥ guṇa-prati-ṣedh-e sam-pād-i(n)=arha-hi-ta=alam-arth-ā-s taddhit-ā-ḥ 6.02.156 ya-yaT-os=ca a-tad-arth-e 6.02.157 aC=K-au=a-śak-t-e 6.02.158 ā-kroś-e ca 6.02.159 saṃ-jñā-y-ām 6.02.160 kṛt-ya=uka=iṣṇuC-cāru=āday-aḥ 6.02.161 vibhāṣā tṛN=anna-tīkṣ-ṇa-śuci-ṣu 6.02.162 bahuvrīh-au=idam=etad=tad-hyaḥ prathama-pūr-aṇay-oḥ kriyā-gaṇ-an-e 6.02.163 saṃ-khyā-y-āḥ stana-ḥ 6.02.164 vibhāṣā chandas-i 6.02.165 saṃjñā-y-ām mitra=ajinay-oḥ 6.02.166 vy-av-ā-y-in-aḥ=antaram 6.02.167 mukha-ṃ sva=aṛga-m 6.02.168 na=a-vy-aya=dik=śabda-go-mahat-sthū-la-muṣṭi-pṛthu-vatse-bhyaḥ 6.02.169 niṣṭhā=upa-mā-n-āt=nya-tara-syām 6.02.170 jā-ti-kāla-sukha=ādi-bhyaḥ=an-ā-cchād-an-āt Kta-ḥ=a-kṛ-ta-mi-ta-prati-pan-n-ā-ḥ 6.02.171 vā jā-t-e 6.02.172 naN-subhyām 6.02.173 kaP-i pūrva-m 6.02.174 hrasva=ant-e ant-y-āt pūrva-m 6.02.175 baho-r naÑ-vat=t-tara-pada-hūmn-i 6.02.176 na guṇa=āday-aḥ=ava-yav-āḥ 6.02.177 upa-sarg-āt sva=aṛgam dhruva-m a-parśu 6.02.178 vana-ṃ sam-ās-e 6.02.179 antaḥ 6.02.180 anta-s=ca 6.02.181 na ni-vi-bhyām 6.02.182 pare-r abhito-bhāv-i-maṇḍala-m 6.02.183 pr-ā-t=a-sva=aṛga-ṃ saṃjñā-y-ām 6.02.184 nir-udaka=ādī-n-i ca 6.02.185 abhe-r mukha-m 6.02.186 ap-āt=ca 6.02.187 sphiga-pū-ta-vīṇā-añjas=adhva(n)=kukṣi-sīra-nāma-nāma ca 6.02.188 adhe-r upari-stha-m 6.02.189 ano-r a-pra-dhā-na-kan-īyas-ī 6.02.190 puruṣas=ca anv=ā-diṣ-ṭa-ḥ 6.02.191 ate-r a-kṛt-pad-e 6.02.192 ne-r a-ni-dhā-n-e 6.02.193 prate-r aṃśu=āday-as tatpuruṣ-e 6.02.194 up-āt dvy-aC=ajina-m a-gaura-āday-aḥ 6.02.195 so-r ava-kṣep-a-ṇ-e 6.02.196 vibhāṣā=ut-pucch-e 6.02.197 dvi-tri-bhyām pad-dat=mūrdha-su bahuvrīh-au 6.02.198 saktha-ṃ ca=a-kra=ant-āt 6.02.199 para=ādi-s=chandas-i bahula-m 6.03.001 a-luK=udttara-pad-e 6.03.002 pañcamy-āḥ stoka=ādi-bhyaḥ 6.03.003 ojas=sahas=ambhas=tamas-as tṛ-tīya-y-āḥ 6.03.004 man-as-as=saṃjñā-y-ām 6.03.005 ā-jñā-y-in-i ca 6.03.006 āt-man-as=ca pūr-aṇ-e 6.03.007 vai-y-ā-kar-aṇa=ā-khyā-y-ām caturthy-āḥ 6.03.008 para-sya ca 6.03.009 haL=aT=ant-āt saptamy-āḥ saṃjñā-y-ām 6.03.010 kāra-nāmn-i ca prāc-āṃ haL=ād-au 6.03.011 madhy-ād gur-au 6.03.012 a-mūrdha(n)=mastak-āt sva=aṛg-āt a-kām-e 6.03.013 bandh-e ca vibhāṣā 6.03.014 tatpuruṣ-e kṛt-i bahula-m 6.03.015 prā-vṛṣ=śarad-kāla-div-āṃ j-e 6.03.016 vibhaṣa varṣa-kṣara-śara-var-āt 6.03.017 GHA-kāla-tane-ṣu kāla-nāmn-aḥ 6.03.018 śaya-vāsa-vāsi-ṣu=a-kāl-āt 6.03.019 na=in=sid-dha-badh-nā-ti-ṣu 6.03.020 sth-e ca bhāṣā-y-ām 6.03.021 ṣaṣṭhy-āḥ=ā-kroś-e 6.03.022 putr-e anya-tara-syām 6.03.023 ṛT-o vid-y-ā-yoni-sam-bandhe-hyaḥ 6.03.024 vibhāṣā svasṛ=paty-oḥ 6.03.025 ānaṄ ṛT-aḥ=dvaṃdv-e 6.03.026 deva-tā-dvaṃdv-e ca 6.03.027 īT=agne-ḥ soma-varuṇay-oḥ 6.03.028 iT=vṛd-dh-au 6.03.029 div-aḥ=dyāvā 6.03.030 divasa-s=ca pṛthivy-ām 6.03.031 uṣāsā=uṣas-aḥ 6.03.032 mātara-pitar-au udīc-ām 6.03.033 pitarā-mātarā ca=chandas-i 6.03.034 striy-āḥ puṃ-vat=hāṣ-i-ta-puṃsk-āt an-ūṄ sa-mā-na=adhi-kar-aṇ-e striy-ām a-pūr-aṇī-priyā=ādi-ṣu 6.03.035 tasiL=ādi-ṣu ā kṛtvasuC-aḥ 6.03.036 KyaṄ=mān-in-os=ca 6.03.037 na ka=upa-dhā-y-āḥ 6.03.038 saṃjñā-pūraṇy-os=ca 6.03.039 vṛd-dhi-ni-mit-ta-sya ca taddhita-sya a-rak-ta-vi-kār-e 6.03.040 sva=aṛg-āt=ca īT-aḥ=a-mān-in-i 6.03.041 jāte-s=ca 6.03.042 puṃ-vat karma-dhāraya-jātīya-deśīye-ṣu 6.03.043 GHA-rūpa-kalpa-celaṬ-bruva-gotra-mata-hate-ṣu Ṅyaḥ=an-eka=aC-aḥ hrasva-ḥ 6.03.044 nady-āḥ śeṣa-sya=anya-tara-syām 6.03.045 uK=IT-as=ca 6.03.046 āT=mahat-aḥ sa-mā-na=adhi-kar-aṇa-jatīyay-oḥ 6.03.047 dvy-aṣṭan-aḥ saṃkhyā-y-ām a-bahuvrīhi=aśīty-oḥ 6.03.048 tre-s trayaḥ 6.03.049 vibhāṣā catvāriṃśat-pra-bhṛ-t-au sarve-ṣām 6.03.050 hṛdaya-sya hṛd=lekha-yaT=aṆ-lāse-ṣu 6.03.051 vā śoka-ṢyaÑ-roge-ṣu 6.03.052 pāda-sya pada=āji=āti=ga-upa-ha-te-ṣu 6.03.053 pad yaT-i=a-tad-arth-e 6.03.054 hima-kāṣi-ha-ti-ṣu ca 6.03.055 ṛc-aḥ ś-e 6.03.056 vā ghoṣa-miśra-śabde-ṣu 6.03.057 udaka-sya uda-ḥ saṃjñā-y-ām 6.03.058 peṣam-vās-a-vāh-ana-dhi-ṣu 6.03.059 eka-haL=ād-au pūr-ay-i-tavye=nya-ara-yām 6.03.060 mantha=odana-saktu-bindu-vajra-bhāra-hār-a-vīvadha-gāhe-ṣu ca 6.03.061 iK-aḥ=hrasva-ḥ=a-Ṅy-aḥ gālava-sya 6.03.062 eka taddhit-e ca 6.03.063 Ṅī=āP-oḥ saṃjñā-chandas-oḥ=ahula-m 6.03.064 tv-e ca 6.03.065 iṣṭa-kā=iṣī-kā-mālā-n-āṃ cita-tūla-bhār-i-ṣu 6.03.066 KH-IT-i=an-a-vy-aya-sya 6.03.067 arus=dviṣat=aC=nta=sya muM 6.03.068 iC-aḥ=eka=aC-aḥ=m-ratyaya-at=a 6.03.069 vāca-ṃ-yam-a-pura-ṃ-dar-au 6.03.070 kār-e sat-ya=agadasya 6.03.071 śyena-tila-sya pāt-e Ñ-e 6.03.072 rātre-ḥ kṛt-i vibhāṣā 6.03.073 na-lop-aḥ naÑ-aḥ 6.03.074 ta-smāt=nuṬ=aCi 6.03.075 na-bhrāj=na-pāt=na-vedas=nā-satyā-na-muc-i-na-kula-na-kha-na-puṃs-aka-na-kṣatra-na-kra-nā-ke-ṣu pra-kṛ-ty-ā 6.03.076 eka=ādi-s=ca=eka-sya ca=āduK 6.03.077 na-ga-ḥ=a-prāṇi-ṣu=nya-ara-yām 6.03.078 saha-sya sa-ḥ saṃjñā-y-ām 6.03.079 grantha=anta=adhi-k-e ca 6.03.080 dvi-tīy-e ca=an-upa=aty-ay-e 6.03.081 avyayī-bhāv-e ca=a-kāl-e 6.03.082 vā=upa-sarj-ana-sya 6.03.083 pra-kṛ-ty-ā āśiṣ-i=-go-vatsa-hale-ṣu 6.03.084 samāna-sya chandas-i a-mūrdha(n)=pra-bhṛ-ti=udarke-ṣu 6.03.085 jyotis-janapada-rātri-nābhi-nāma(n)=gotra-rūpa-sthāna-varṇa-vayas-vac-ana-bandhu-ṣu 6.03.086 car-aṇ-e brahma-cār-iṇ-i 6.03.087 tīrth-e y-e 6.03.088 vibhāṣā=udar-e 6.03.089 dṛś=dṛśa=vatU-ṣu 6.03.090 idam-kim-or īŚ-kī 6.03.091 ā sarva-nāmn-aḥ 6.03.092 viṣva(ñ)c-devay-os=ca ṬE-r adri=añc-a-tau va-praty-ay-e 6.03.093 sam-aḥ sami 6.03.094 tiras-as tiri=a-lop-e 6.03.095 saha-sya sadhri-ḥ 6.03.096 sadha māda-sthay-os=handas-i 6.03.097 dvi=antar=upa-sarg-e-hyaḥ ap-aḥ īT 6.03.098 ūT=an-or deś-e 6.03.099 a-ṣaṣṭhī=a-tṛ-tīya-sthasya=nya-sya duKāśis=āśā=ā-sthā=ā-sthi-ta=ut-su-ka=ūti-kār-aka-rāga=che-ṣu 6.03.100 arth-e vibhāṣā 6.03.101 ko-ḥ kat tatpuruṣ-e=aC-i 6.03.102 ratha-vaday-os=ca 6.03.103 tṛṇ-e ca jā-t-au 6.03.104 kā pathi(n)=akṣay-oḥ 6.03.105 īṣad-arth-e 6.03.106 vibhāṣā puruṣ-e 6.03.107 kava-ṃ ca=uṣ-ṇ-e 6.03.108 path-i ca=chandas-i 6.03.109 pṛṣ-o-dara=ādī-n-i yath-o-pa-diṣ-ta-m 6.03.110 saṃ-khyā-vi-sāy-a=ūrva-sya ahna-sya ahan anya-tara-syāṃ Ṅ-au 6.03.111 ḍh-ra-lop-e pūrva-sya dīrgha-ḥ=Ṇ-aḥ 6.03.112 sahi-vah-or oT=a-varṇa-sya 6.03.113 sā-ḍhyai sā-ḍvhvā sā-ḍha=iti ni-gam-e 6.03.114 saṃ-hi-t-ā-y-ām 6.03.115 karṇ-e lakṣana-sya a-viṣ-ṭa-aṣṭa(n)-pañca(n)=maṇi-bhin-na-chin-na-chid-ra-sruva-svasti-ka-sya 6.03.116 nahi-vṛti-vṛṣi-vyadhi-ruci-sahi-tani-ṣu Kv-au 6.03.117 vana-giry-oḥ saṃjñā-y-āṃ koṭara-kiṃśulaka=ādī-n-ām 6.03.118 val-e 6.03.119 mat-AU bahv-aC-aḥ=an-ajira=ādī-n-ām 6.03.120 śara=ādī-n-āṃ ca 6.03.121 iK-aḥ=vah-e=a-pīl-oḥ 6.03.122 upa-sarg-a-sya GHaÑ-i=a-manuṣy-e bahula-m 6.03.123 iK-aḥ kāś-e 6.03.124 d-as t-i 6.03.125 aṣṭan-aḥ saṃjñā-y-ām 6.03.126 chandas-i ca 6.03.127 cite-ḥ kaP-i 6.03.128 viśva-sya vasu-rāṭ-oḥ 6.03.129 nar-e saṃjñā-y-ām 6.03.130 mitr-e ca=ṛṣ-au 6.03.131 mantr-e soma=aśva=indriya=viśva-evya-ya mat-AU 6.03.132 oṣsadhe-s=ca vi-bhak-t-au=a-prathamā--ām 6.03.133 ṛc-i tu-nu-gha-makṣu-taṄ-ku-tra=uruṣ-yā-ṇ-ām 6.03.134 iK-aḥ suÑ-i 6.03.135 dvy-aC-aḥ=aT-as tiṄ-aḥ 6.03.136 ni-pāt-a-sya ca 6.03.137 anye-ṣām api dṛś-ya-te 6.03.138 c-au 6.03.139 sam-pra-sār-aṇa-sya 6.04.001 aṛga-sya 6.04.002 haL-aḥ 6.04.003 nām-i 6.04.004 na tisṛ-catasṛ 6.04.005 chandas-i ubhaya-thā 6.04.006 nṛ ca 6.04.007 na=upa-dhā-y-āḥ 6.04.008 sarva-nāma-sthān-e ca=a-sam-bud-dh-au 6.04.009 vā ṣa-pūrva-sya ni-gam-e 6.04.010 sa=anta-mahat-aḥ saṃ-yog-a-sya 6.04.011 ap-tṛN-tṛC-svasṛ-nap-tṛ-neṣ-ṭṛ-tvaṣ-ṭṛ-kṣat-tṛ=ho-tṛ-po-tṛ-pra-śās-t ṝ-ṇ-ām 6.04.012 in-han-pūṣa(n)=arya-mṇ-āṃ Ś-au 6.04.013 s-AU ca 6.04.014 atU=as-anta-sya ca=a-dhāto-ḥ 6.04.015 anu-nās-ika-sya Kvi-jhaL-oḥ K-Ṅ-IT-i 6.04.016 aC=hanḥ-gam-āṃ saN-i 6.04.017 tan-o-te-r vibhāṣā 6.04.018 kram-as=ca Ktv-i 6.04.019 c-ch-v-oḥ ś-ūṬH=anu-nās-ik-e ca 6.04.020 jvarḥ-tvara-srivi=avi-mav-ām upa-hā-y-ās=ca 6.04.021 r-āt=lopa-ḥ 6.04.022 a-sid-ha-vat=a-tra=ā bh-āt 6.04.023 Śn-āt=na-lopa-ḥ 6.04.024 an-iT=IT-ām haL-aḥ=upa-dhā-y-āḥ K-Ṅ-ITi 6.04.025 danśḥ-sanjḥ-svanj-ām Śap-i 6.04.026 ranje-s=ca 6.04.027 GHaÑ-i ca bhāv-a-kar-aṇay-oḥ 6.04.028 syada-ḥ jav-e 6.04.029 av-o-d-a=edh-a=od-ma(n)-pra-śrath-a-hima-śrath-āḥ 6.04.030 na=ance-ḥ pūjā-y-ām 6.04.031 Ktv-i skandi-syandy-oḥ 6.04.032 ja=anta-naś-ām vibhāṣā 6.04.033 bhanjes=ca CiṆ-i 6.04.034 śās-aḥ=iT=aṄ-haL-oḥ 6.04.035 śā h-au 6.04.036 han-te-r ja-ḥ 6.04.037 an-udātta=upa-deś-a-van-a-ti-tan-o-ti=ādī-n-ām anu-ās-ka-opa-ḥ jhaL-i K-Ṅ-IT-i 6.04.038 vā LyaP-i 6.04.039 na KtiC-i dīrgha-s=ca 6.04.040 gam-aḥ Kv-au 6.04.041 viṬ=van-or anu-nās-ika-sya=āT 6.04.042 janḥ-sanḥ-khan-āṃ saN=jhaL-oḥ 6.04.043 y-e vibhāṣā 6.04.044 tan-o-te-r yaK-i 6.04.045 san-aḥ KtiC-i lopa-s=ca asya=nya-ara-yām 6.04.046 ārdha-dhātu-k-e 6.04.047 bhrasj-aḥ ra=upa-dhay-oḥ raM anya-ara-yām 6.04.048 aT-aḥ lopa-ḥ 6.04.049 ya-sya haL-aḥ 6.04.050 Kya-sya vibhāṣā 6.04.051 Ṇe-r an-iṬ-i 6.04.052 niṣṭhā-y-āṃ s-e-Ṭ-i 6.04.053 jan-i-tā mantr-e 6.04.054 śam-i-tā yajñ-e 6.04.055 ay ām=anta=ālu =āyya=itnu=iṣṇu-ṣu 6.04.056 LyaP-i laghu-pūrv-āt 6.04.057 vibhāṣā āp-aḥ 6.04.058 yu-pluv-or dīrgha-s=chandas-i 6.04.059 kṣiy-aḥ 6.04.060 niṣṭhā-y-ām a-ṆyaT=arth-e 6.04.061 vā ā-kroś-a-dai-n-yay-oḥ 6.04.062 sya-siC-sīyuṬ-tāsi-su bhāv-a-kar-maṇ-oḥ upa-deś-e aC=hanḥ-grahA-dṛś-āṃ CiṆ-vat=iṬ ca 6.04.063 dīṄ-aḥ yuṬ=aC-i K-Ṅ-IT-i 6.04.064 āT-aḥ lopa-ḥ iṬ-i ca 6.04.065 īT=yaT-i 6.04.066 GHU-mā-sthā-gā-pā-ja-hā-ti-s-āṃ haL-i 6.04.067 e-r lIṄ-i 6.04.068 vā anya-sya saṃ-yog-a=āde-ḥ 6.04.069 na LyaP-i 6.04.070 may-a-te-r iT=anya-tara-syām 6.04.071 lUṄ-lIṄ=lṚṄ-k-ṣu=aṬ=udātta-ḥ 6.04.072 āṬ aC=ādī-n-ām 6.04.073 chandas-i=api dṛś-ya-te 6.04.074 na māṄ-yog-e 6.04.075 bahula-ṃ chandas-y a-māṄ-yog-e=api 6.04.076 iray-aḥ re 6.04.077 aC-i Śnu-dhātu-bhruv-ām y-v-or iyaṄ=unaṄ-au 6.04.078 abhy-ās-a-sya=a-sa-varṇ-e 6.04.079 striy-āḥ 6.04.080 vā am-Śas-oḥ 6.04.081 iṆ-aḥ yaṆ 6.04.082 e-ḥ an-eka=aC-aḥ=a-saṃ-og-a-ūrva-sya 6.04.083 o-ḥ sUP-i 6.04.084 varṣā-bhv-as=ca 6.04.085 na bhū-su-dhiy-oḥ 6.04.086 chandas-i ubha-ya-thā 6.04.087 hu-Śnuv-oḥ sārva-dhātu-k-e 6.04.088 bhuv-aḥ vuK lUṄ-lIṬ-oḥ 6.04.089 ūT=upa-dhā-y-āḥ goh-aḥ 6.04.090 doṣ-aḥ Ṇ-au 6.04.091 vā cit-ta-vi-rāg-e 6.04.092 M-IT-āṃ hrasva-ḥ 6.04.093 CiṆ- ṆamuL-or dīrgha-ḥ=anya-tara-syām 6.04.094 KHaC-i hrasva-ḥ 6.04.095 hlād-aḥ niṣṭhā-y-ām 6.04.096 chād-e-r GHe a-dvi=upa-sarg-a-sya 6.04.097 is-man-traN-kvi-ṣu ca 6.04.098 gama-hanḥ-jana-khana-ghas-āṃ lopa-ḥ K-Ṅ-IT-i an-aṄ-i 6.04.099 tani-paty-os=chandas-i 6.04.100 ghasi-bhas-or haL-i ca 6.04.101 hu-jhaL-bhyaḥ=he-r dhi-ḥ 6.04.102 śru-śṛ-ṇu-pṝ-kṛ-vṛ-bhyas=chandas-i 6.04.103 a-Ṅ-IT=as=ca 6.04.104 CiṆ-aḥ luK 6.04.105 aT-aḥ he-ḥ 6.04.106 uT-as=ca praty-ay-āt=a-saṃyog-a-ūrv-āt 6.04.107 lopa-s=ca=a-sya=anya-tara-syām m-v-oḥ 6.04.108 nitya-ṃ kar-o-te-ḥ 6.04.109 y-e ca 6.04.110 aT-aḥ uT sārva-dhātu-k-e 6.04.111 Śna=as-or aT=lopa-ḥ 6.04.112 Śnā=abhy-as-tay-or āT-aḥ 6.04.113 ī haL-i=a-GHO-ḥ 6.04.114 iT=daridra-sya 6.04.115 bhiy-aḥ=anya-tara-syām 6.04.116 ja-hā-te-s=ca 6.04.117 ā ca h-au 6.04.118 lopa-ḥ=y-i 6.04.119 GHU=as-or eT=h-au=bhy-ās-a-opa-s=ca 6.04.120 aT-aḥ eka-haL-madhy-e=an-ādeśa=āde-r lIṬ-i 6.04.121 thaL-i ca sa=iṬ-i 6.04.122 tṝ-phalḥ-bhajḥ-trap-as=ca 6.04.123 rādh-aḥ hiṃsā-y-ām 6.04.124 vā jṝ-bhramḥ-tras-ām 6.04.125 phaṇ-āṃ ca saptā-n-ām 6.04.126 na śasa-dadA-v=ādi-guṇā-ṇ-ām 6.04.127 arvaṇ-as tṚ=a-sAU=a-naÑ-aḥ 6.04.128 maghavā bahula-m 6.04.129 BHA-sya 6.04.130 pād-aḥ pad- 6.04.131 vasO-ḥ sam-pra-sār-aṇa-m 6.04.132 vāh-aḥ ūṬH 6.04.133 śva(n)=yuva(n)=maghon-ām a-taddhit-e 6.04.134 aT=lupa-ḥ an-aḥ 6.04.135 ṣa-pūrva-han-dhṛ-ta-rājñ-ām aṆ-i 6.04.136 vibhāṣā Ṅi-Śy-oḥ 6.04.137 na saṃ-yog-āt=va=m=ant-āt 6.04.138 ac-aḥ 6.04.139 ud-aḥ īT 6.04.140 āT-aḥ dhāto-ḥ 6.04.141 mantre-ṣu āṄ-i āde-r ātman-aḥ 6.04.142 ti viṃśate-r Ḍ-IT-i 6.04.143 ṬE-ḥ 6.04.144 n-as taddhit-e 6.04.145 ahn-as=Ṭa-kh-or eva 6.04.146 o-r guṇa-ḥ 6.04.147 ḍh-e lopa-ḥ a-kadrv-āḥ 6.04.148 y-a-sya īT-i ca 6.04.149 sūrya-tiṣya-agastya-matsyā-n-āṃ y-aḥ upa-dhā-y-āḥ 6.04.150 haL-as taddhita-sya 6.04.151 āpat-ya-sya ca taddhit-e=an-āT-i 6.04.152 Kya-Cvy-os=ca 6.04.153 bilva-ka=ādi-bhyas=cha-sya luK 6.04.154 tu-r iṣṭha(N)=ima(niC)-īyas-su 6.04.155 ṬE-ḥ 6.04.156 sthūla-dūra-yuva(n)=hrasva-kṣip-ra-kṣudrā-ṇ-āṃ yaṆ=ādi param pūrva-sya ca guṇa-ḥ 6.04.157 priy-a-sthi-ra-sphi-ra-uru-bahu-la-guru-vṛd-dha-tṛp-ra-dīrgha-vṛndārakā-ṇ-ām pra-stha-spha-var-baṃhi-gar-varṣi-trap-drāghi-vṛnd-ā-ḥ 6.04.158 baho-r lopa-ḥ=bhū ca baho-ḥ 6.04.159 iṣṭha-sya yiṬ ca 6.04.160 jy-āt=āt=īyas-aḥ 6.04.161 ra ṛT=aḥ=haL-āde-r lagho-ḥ 6.04.162 vibhāṣā=ṛj-os=chandas-i 6.04.163 pra-kṛ-ty-ā eka=aC 6.04.164 in aṆ-i=an-apaty-e 6.04.165 gāth-i(n)=vidath-i(n)=keś-i(n)-gaṇ-i(n)=paṇ-in-as=ca 6.04.166 saṃ-yog-a=ādi-s=ca 6.04.167 an 6.04.168 y-e ca a-bhāva-kar-maṇ-oḥ 6.04.169 ātma(n)=adh-vān-au kh-e 6.04.170 na ma-pūrva-ḥ=apaty-e=a-var-maṇ-aḥ 6.04.171 brāhm-a-ḥ=a-jā-t-au 6.04.172 kārm-a-ḥ tāc-chīl-y-e 6.04.173 aukṣ-a-m an-apty-e 6.04.174 dāṇḍin-āyana-hāstin-āyana-ātharvaṇ-ika-jaihmāśin-eya-vāsin-eyani-bhrauṇa-hat-ya-dhai-vat-ya-sārava-aikṣvāka-maitreya-hiraṇ-mayā-n-i 6.04.175 ṛtv-ya-vāstv-ya=vāstv-a-mādhv-ī-hiraṇya-yā-n-i chandas-i

7.01.001 yu-vo-r ana-ak-au 7.01.002 āyan-ey-īn-īy-iy-aḥ pha-ḍha-kha-cha-gh-ām praty-ay-a=ādī-n-ām 7.01.003 jh-aḥ=anta-ḥ 7.01.004 at=abhy-as-t-āt 7.01.005 ātmane-pade-ṣu=an-aT-aḥ 7.01.006 śīṄ-aḥ=ruṬ 7.01.007 vet-te-r vibhāṣā 7.01.008 bahu-laṃ chandas-i 7.01.009 aT-aḥ=bhis-aḥ=ais 7.01.010 bahu-la-ṃ chandas-i 7.01.011 na=idam=adas-or a-k-oḥ 7.01.012 Ṭā-ṄasI-Ṅas-ām ina=āt=sy-āḥ 7.01.013 Ṅe-r ya-ḥ 7.01.014 sarva-nāmn-aḥ smai 7.01.015 ṄasI-Ṅy-oḥ smāt-smin-au 7.01.016 pūrva=ādi-bhyaḥ=nava-hyaḥ=ā 7.01.017 Jas-aḥ Śī 7.01.018 auṄ-aḥ āP-aḥ 7.01.019 na-puṃs-ak-āt=ca 7.01.020 Jas=Śas-oḥ Śi-ḥ 7.01.021 aṣṭā-bhyaḥ=auŚ 7.01.022 ṣaḍ-bhyaḥ=luK 7.01.023 sU=am-or na-puṃs-ak-āt 7.01.024 aT-aḥ=am 7.01.025 adḌ Ḍatara=ādi-bhyaḥ pañca-bhyaḥ 7.01.026 na=itar-āt=chandas-i 7.01.027 yuṣmad=asmad-bhyām Ṅas-aḥ=aŚ 7.01.028 Ṅe-prathamay-or am 7.01.029 Śas-aḥ na 7.01.030 bhyas-aḥ=bhyam 7.01.031 pañcamy-āḥ=at 7.01.032 eka-vac-ana-sya ca 7.01.033 sām-aḥ=ākam 7.01.034 āT-aḥ au ṆaL-aḥ 7.01.035 tu-hy-os tātaṄ āśiṣ-i=nya-ara-yām 7.01.036 vide-ḥ Śatu-r vasU-ḥ 7.01.037 sam-ās-e a-naÑ-pūrv-e Ktv-aḥ=LyaP 7.01.038 Ktvā=api chandas-i 7.01.039 sUP-āṃ sU-luK-pūrva-savarṇa=ā-āt=Śe-yā-Ḍā-Ḍyā-yāC=āL-aḥ 7.01.040 am-aḥ maŚ 7.01.041 lopa-s t-aḥ ātmane-pade-ṣu 7.01.042 dhvam-aḥ dhvāt 7.01.043 yaj-a-dhvainam iti ca 7.01.044 ta-sya tāt 7.01.045 taP-tanaP-tana-than-ā-s=ca 7.01.046 iT=anta-ḥ masi 7.01.047 Ktv-aḥ yaK 7.01.048 iṣ-ṭv-īnam iti ca 7.01.049 snā-tvī=āday-as=ca 7.01.050 āt=Jase-r asuK 7.01.051 aśva-kṣīra-vṛṣa-lavaṇā-n-ām ātma-prī-t-au KyaC-i 7.01.052 ām-i sarva-nāmn-aḥ suṬ 7.01.053 tre-s traya-ḥ 7.01.054 hrasva-nadī=āP-aḥ nuṬ 7.01.055 ṣaṭ-catur-bhyas=ca 7.01.056 śrī-grāma-ṇy-os=chandas-i 7.01.057 go-ḥ pāda=ant-e 7.01.058 iT=IT-aḥ nuM dhāto-ḥ 7.01.059 Ś-e muc-ādī-n-ām 7.01.060 masji-naś-or jhaL-i 7.01.061 radhi-jabh-or aC-i 7.01.062 na=iṬ-i=a-lIṬ-i radhe-ḥ 7.01.063 rabhe-r a-ŚaP=lIṬ-oḥ 7.01.064 labhe-s=ca 7.01.065 āṄ-aḥ y-i 7.01.066 up-āt pra-śamśā-y-ām 7.01.067 upa-sarg-āt KHaL-GHaÑ-oḥ 7.01.068 na su-dur-bhyāṃ kevalā-bhyām 7.01.069 vibhāṣā CiṆ-ṆamuL-oḥ 7.01.070 uK=IT-ac-āṃ sarva-nāma-sthān-e=a-dhāt-oḥ 7.01.071 yuje-r a-sam-ās-e 7.01.072 na-puṃs-aka-sya jhaL=aC-aḥ 7.01.073 iK-aḥ=aC-i vi-bhak-t-au 7.01.074 tṛ-tīyā=ādi-ṣu bhāṣ-i-ta-puṃs-k-āt puṃ-vat=ālava-sya 7.01.075 asthi-dadhi-sakthi=akṣ-ṇ-ām anaṄ udātta-ḥ 7.01.076 chandas-i=api dṛś-ya-te 7.01.077 ī ca dvi-vac-an-e 7.01.078 na=abhy-as-t-āt=Śatuḥ 7.01.079 vā na-puṃs-aka-sya 7.01.080 ā-t Śī-nady-or nuM 7.01.081 ŚaP-ŚyaN-or nitya-m 7.01.082 s-AU anaḍuh-aḥ 7.01.083 dṛś=sv-avas=sva-tavas-āṃ chandas-i 7.01.084 div-aḥ=auT 7.01.085 pathi(n)mathi(n)=ṛbhukṣ-ām āT 7.01.086 iT-aḥ=aT sarva-nāma-sthān-e 7.01.087 th-aḥ nth-aḥ 7.01.088 bha-sya ṬE-r lopa-ḥ 7.01.089 puṃs-aḥ=asUṄ 7.01.090 go-taḥ=Ṇ-IT 7.01.091 ṆaL uttama-ḥ vā 7.01.092 sakhy-ur a-sam-bud-dh-au 7.01.093 anaṄ s-AU 7.01.094 ṛT=uśanas=puru-daṃś-as=an-eh-as-āṃ ca 7.01.095 tṛC=vat kroṣ-ṭu-ḥ 7.01.096 striy-āṃ ca 7.01.097 vibhāṣā tṛ-tīyā-ādi-ṣu=aC-i 7.01.098 catur-anaḍ-uh-or āM udātta-ḥ 7.01.099 aM sam-bud-dh-au 7.01.100 ṝT-aḥ iT=dhāto-ḥ 7.01.101 upa-dhā-y-ās=ca 7.01.102 uT oṣṭh-ya-pūrva-sya 7.01.103 bahula-ṃ chandas-i 7.02.001 siC-i vṛd-dhi-ḥ parasmai-pade-ṣu 7.02.002 aT-aḥ r-la=anta-sya 7.02.003 vadḥ-vrajḥ-haL-anta-sya aC-aḥ 7.02.004 na=iṬ-i 7.02.005 h-m-y=anta=kṣaṇa-śvasḥ-jāgṛ-Ṇi-śvi=eT=IT-ām 7.02.006 ūrṇ-o-te-r vibhāṣā 7.02.007 aT-aḥ haL-āde-r lagho-ḥ 7.02.008 na=iṬ vaŚ-i kṛt-i 7.02.009 ti-tu-tra-ta-tha-si-su-sara-ka-se-ṣu ca 7.02.010 eka=aC-aḥ upa-deś-e=an-udātt-āt 7.02.011 śri=uK-aḥ K-IT-i 7.02.012 saN-i grahḥ-guh-os=ca 7.02.013 kṛ-sṛ-bhṛ-vṛ-stu-dru-sru-śruv-aḥ lIṬ-i 7.02.014 śvi=īT=IT -aḥ niṣṭhā-y-ām 7.02.015 ya-sya vibhāṣā 7.02.016 āT=IT=as=ca 7.02.017 vibhāṣā bhāva=ādi-kar-maṇ-oḥ 7.02.018 kṣub-dha-svān-ta-dhvān-ta-lag-na-mliṣ-ṭa-vi-rib-dha-phāṇ-ṭa-bā-ḍhā-n-i mantha-manas=tamas=sakta=a-vi-spaṣ-ṭa-svara=an-ā-yās-a-bhṛśe-ṣu 7.02.019 dhṛsi-śas-ī vaiyāt-y-e 7.02.020 dṛ-ḍha-ḥ sthū-la-bal-ay-oḥ 7.02.021 pra-bh-au pari-vṛ-ḍha-ḥ 7.02.022 kṛcch-ra=gah-anay-oḥ kaṣ-aḥ 7.02.023 ghuṣḥR a-vi-śabd-an-e 7.02.024 ard-e-ḥ sam=ni-vi-bhyaḥ 7.02.025 abhe-s=ca ā-vi-dūr-y-e 7.02.026 Ṇe-r adhy-ay-an-e vṛt-ta-m 7.02.027 vā dān-ta-śān-ta-pūr-ṇa-das-ta-spaṣ-ṭa-chan-na-jña-p-tā-ḥ 7.02.028 ruṣi=amḥ-tvara-saṃ-ghuṣa=ā-svan-ām 7.02.029 hṛṣe-r loma-su 7.02.030 apa-ci-ta-s=ca 7.02.031 hru hvare-s=chandas-i 7.02.032 a-pari-hvṛ-ta-s ca 7.02.033 som-e hva-r-ita-ḥ 7.02.034 gras-i-ta-skabh-i-ta-stabh-i-ta=ut-tabh-i-ta=cat-ta-vi-kas-ta-vi-śas-tṛ-śaṃs-tṛ-śās-tṛ-taru-tṛ-tarū-tṛ-varutṛ-varū-tṛ-varu-trī-r=uj-jval-i-ti-kṣar-i-ti-kṣam-i-ti-vam-i-ti=am-i-ti=itica 7.02.035 ārdha-dhātuka-sya iṬ=vaL-āde-ḥ 7.02.036 snu-kramo-r an-ātmane-pada-ni-mit-t-e 7.02.037 grah-aḥ=a-lIṬ-i dīrgha-ḥ 7.02.038 vṛ=ṝT-aḥ vā 7.02.039 na lIṄ-i 7.02.040 siC-i ca parasmai-pade-ṣu 7.02.041 iṬ saN-i vā 7.02.042 lIṄ-siC-or ātmane-pade-ṣu 7.02.043 ṛT-as=ca saṃ-yog-a=āde-ḥ 7.02.044 svar-a-ti-sū-ti-sū-ya-ti-dhūÑ=ūT=IT-aḥ vā 7.02.045 radhḥ=ādi-bhyas=ca 7.02.046 nir-aḥ kuṣ-aḥ 7.02.047 iṬ niṣṭhā-y-ām 7.02.048 ti=iṣḥ-sahA-lubhḥ-ruṣA-riṣ-aḥ 7.02.049 saN-i iv=anta=ṛdha-bhrasjA-danbhU-śri-svṛ-yu=ūrṇu-bhara-jñapi-san-ām 7.02.050 kliś-aḥ Ktvā-niṣṭhay-oḥ 7.02.051 pūṄ-as=ca 7.02.052 vas-a-ti=kṣudh-or iṬ 7.02.053 ance-ḥ pūjā-y-ām 7.02.054 lubh-aḥ vi-moc-an-e 7.02.055 jṝ-vraścy-oḥ Ktv-i 7.02.056 uT=IT-aḥ vā 7.02.057 se=a-siC-i kṛta-cṛta-chṛda-tṛda-nṛt-aḥ 7.02.058 game-r iṬ parasmaipade-ṣu 7.02.059 na vṛt=bhyaś catur-bhyaḥ 7.02.060 tās-i ca kḷp-aḥ 7.02.061 aC-as tas-vat thaL-i=an-iṬ-aḥ=nitya-m 7.02.062 upa-deś-e aT=vat-aḥ 7.02.063 ṛT-aḥ bhāradvāja-sya 7.02.064 ba-bhū-tha=ā-ta-tan-tha-ja-gṛbh-ma-va-var-tha=ti ni-gam-e 7.02.065 vibhāṣā sṛji-dṛṣ-oḥ 7.02.066 iṬ at-ti=ar-ti=vyay-a-ti-n-ām 7.02.067 vasU eka=aC=āT=ghas-ām 7.02.068 vibhāṣā gama-hanḥ-vidḥ-viś-ām 7.02.069 saniṃ-sa-san-i-vāṃs-am 7.02.070 ṛT=han-oḥ sy-e 7.02.071 anje-ḥ siC-i 7.02.072 stu-su-dhūÑ-bhyaḥ parasmai-pade-ṣu 7.02.073 yamḥ-ramA-namḥ=āT-ām saK ca 7.02.074 smi-pūṄ=ṛ=anjŪ=aś-ām saN-i 7.02.075 kir-as=ca pañca-bhyaḥ 7.02.076 rud-ādi-bhyaḥ sārvadhatuk-e 7.02.077 īś-aḥ se 7.02.078 īḍA=jan-or dhve ca 7.02.079 lIṄ-aḥ sa-lopa-ḥ=an-ant-ya-sya 7.02.080 aT-aḥ yā=iya-ḥ 7.02.081 āT-aḥ Ṅ-IT-aḥ 7.02.082 ān-e muK 7.02.083 īT ās-aḥ 7.02.084 aṣtan-aḥ ā vi-bhak-t-au 7.02.085 rāy-aḥ=haL-i 7.02.086 yuṣmad=asmad-or an-ā-deś-e 7.02.087 dvi-tīyā-y-āṃ ca 7.02.088 prathamā-y-ās=ca dvi-vac-an-e bhāṣā-y-ām 7.02.089 ya-ḥ=aC-i 7.02.090 śeṣ-e lopa-ḥ 7.02.091 ma-pary-anta-sya 7.02.092 yuva=āv-au dvi-vac-an-e 7.02.093 yūva-vay-au Jas-i 7.02.094 tva=ah-au s-AU 7.02.095 tubhya-mahy-au Ṅay-i 7.02.096 tava-mam-au Ṅas-i 7.02.097 tva-m-au eka-vac-an-e 7.02.098 prat-ay-a=uttara-paday-os=ca 7.02.099 tri-catur-oḥ striy-ām tisṛ-catsṛ 7.02.100 aC-i ra ṛT-aḥ 7.02.101 jarā-y-āḥ jaras anya-tara-syām 7.02.102 tyad-ādī-n-ām a-ḥ 7.02.103 kim-aḥ ka-ḥ 7.02.104 ku ti-h-oḥ 7.02.105 kva aT-i 7.02.106 ta-d-oḥ sa-ḥ s-AU an-antyay-oḥ 7.02.107 adas-aḥ au sU-lopa-s=ca 7.02.108 idam-aḥ ma-ḥ 7.02.109 d-as=ca 7.02.110 y-aḥ s-AU 7.02.111 id-aḥ=ay puṃs-i 7.02.112 ana=āP-i a-k-aḥ 7.02.113 haL-i lopa-ḥ 7.02.114 mṛje-r vṛd-dhi-ḥ 7.02.115 aC-aḥ=Ñ-Ṇ-IT-i 7.02.116 aT-aḥ upa-dhā-y-āḥ 7.02.117 taddhite-ṣu aC-ām āde-ḥ 7.02.118 K-IT-i ca 7.03.001 devikā-śiṃśapā-ditya-vāh-dīrgha-sattra-śreyas-ām āT 7.03.002 kekaya-mitray-u-pra-layā-n-āṃ ya=āde-r iy-aḥ 7.03.003 na y-vā-bhyām pada=antā-bhyām pūrv-au tu tā-bhyām aiC 7.03.004 dvāra=ādī-n-āṃ ca 7.03.005 ny-ag-rodha-sya ca kevala-sya 7.03.006 na karma-vy-ati-hār-e 7.03.007 su=ā-ga-ta=ādī-n-āṃ ca 7.03.008 śva(n)=āde-r iÑ-i 7.03.009 pada=anta-sya anya-tara-syām 7.03.010 uttara-pada-sya 7.03.011 ava-yav-āt ṛto-ḥ 7.03.012 su-sarva=ardh-āt jana-pada-sya 7.03.013 diś-aḥ=a-madrā-ṇ-ām 7.03.014 prāc-āṃ grāma-nagarā-ṇ-ām 7.03.015 saṃ-khyā-y-āḥ saṃ-vatsara-saṃkhya-sya ca 7.03.016 varṣa-sya=a-bhav-i-ṣy-at-i 7.03.017 pari-māṇa=anta-sya a-saṃjñā-śāṇay-oḥ 7.03.018 j-e proṣṭha-padā-n-ām 7.03.019 hṛd-bhaga-sindhu=ante pūrva-ada-ya ca 7.03.020 anu-śat-ika=ādī-nāṃ ca 7.03.021 deva-tā-dvaṃdv-e ca 7.03.022 na indra-sya parasya 7.03.023 dīrgh-āt=ca varuṇa-sya 7.03.024 prāc-āṃ nagara=ant-e 7.03.025 jaṛgala-dhenu-vala-ja=anta-sya vibhāṣitam uttaram 7.03.026 ardh-āt pari-mā-ṇa-sya pīrva-sya tu vā 7.03.027 na=aT-aḥ para-sya 7.03.028 pra-vāhaṇa-sya ḍh-e 7.03.029 tat-praty-ay-a-sya ca 7.03.030 naÑ-aḥ śuc-i=īś-vara-kṣe-tra-jña-kuśa-la-nipuṇā-n-ām 7.03.031 yathā-tatha-yathā-puray-oḥ pary-āy-e 7.03.032 han-as ta-ḥ a-CiṆ-ṆaL-oḥ 7.03.033 āT-aḥ yuK CiṆ-kṛt-oḥ 7.03.034 na=udātta=upa-deś-a-sya ma=nta-ya an-ā-ame-ḥ 7.03.035 jani-vadhyo-s=ca 7.03.036 ar-ti-hrī-vlī-rī-knūyī-ksmāyī=āT-ām puK=Ṇ-au 7.03.037 śā-chā-sā-hvā-vyā-ve-p-āṃ yuK 7.03.038 v-aḥ vi-dhū-n-ane juK 7.03.039 lī-l-or nuK=luK-au=nya-ara-yām sneha-ipātane 7.03.040 bhiy-aḥ hetu-bhay-e ṣuK 7.03.041 sphāy-aḥ va-ḥ 7.03.042 śade-r a-ga-t-au ta-ḥ 7.03.043 ruh-aḥ pa-ḥ anya-tara-syām 7.03.044 praty-ay-a-sth-āt k-āt pūrva-sya=T-aḥ iT āP-i a-sUP-aḥ 7.03.045 na yā-say-oḥ 7.03.046 udīc-ām āT-aḥ sthān-e ya-ka-pūrvā-y-āḥ 7.03.047 bhastrā=eṣā=ajā-jñā-dvā-svā naÑ-ūrvā-ṇ-ām api 7.03.048 a-bhāṣ-i-ta-puṃs-k-āt=ca 7.03.049 āT=ācāryā-ṇ-ām 7.03.050 ṭha-sya ika-ḥ 7.03.051 is=us=uK-ta=ant-āt ka-ḥ 7.03.052 ca-j-oḥ kU GHIT=ṆyaT-oḥ 7.03.053 ny-aṛku=ādī-n-āṃ ca 7.03.054 h-aḥ han-te-r Ñ-Ṇ-IT-ne-ṣu 7.03.055 abhy-ās-āt=ca 7.03.056 he-r a-CaṄ-i 7.03.057 saN-lIṬ-or je-ḥ 7.03.058 vibhāṣā ce-ḥ 7.03.059 na kU=āde-ḥ 7.03.060 aji-vṛjy-os=ca 7.03.061 bhuj-a-ny-ubj-au pāṇi=upa-tāp-ay-oḥ 7.03.062 pra-yāj-a=anu-yāj-au yajña=ṛg-e 7.03.063 vance-r ga-t-au 7.03.064 oka-ḥ=uc-aḥ K-e 7.03.065 Ṇy-e ā-vaś-ya-k-e 7.03.066 yajA-yāca-rucA-pra-vacḥ=ṛc-as=ca 7.03.067 vac-aḥ a-śabda-saṃjnā-y-ām 7.03.068 pra-yoj-ya-ni-yoj-y-au śak-ya=arth-e 7.03.069 bhoj-ya-m bhakṣ-y-e 7.03.070 GHO-r lopa-ḥ lEṬ-i vā 7.03.071 oT-aḥ ŚyaN-i 7.03.072 Ksa-sya aC-i 7.03.073 luK=vā duhA-dihA-lihA-guh-ām ātman-e-ad-e dant-y-e 7.03.074 śam-ām aṣṭā-n-āṃ dīrgha-ḥ ŚyaN-i 7.03.075 ṣṭhivḥ-klami-ā-cam-āṃ Ś-IT-i 7.03.076 kram-aḥ parasma-pade-ṣu 7.03.077 iṣḥ-gami-yam-āṃ cha-ḥ 7.03.078 pā-ghrā-dhmā-sthā-mnā-dāṆ-dṛśi=arti-sarti-śada-sad-ām piba-jighra-dhama-tiṣtha-mana-yaccha-paśya-ṛccha-dhau-śīya-sīd-ā-ḥ 7.03.079 jñā-jan-or jā 7.03.080 pū-ādī-n-ām hrasva-ḥ 7.03.081 mī-nā-te-r ni-gam-e 7.03.082 mid-er guṇa-ḥ 7.03.083 Jus-i ca 7.03.084 sārva-dhātu-ka=ārdha-hātu-ay-ḥ 7.03.085 jāgr-aḥ a-vi-CiṆ-ṆaL-Ṅ-IT-su 7.03.086 puK=anta-laghu=upa-dha-sya ca 7.03.087 na=abhy-asta-sya=aC-i P-IT-i sārvadhātuk-e 7.03.088 bhū-suv-os tiṄ-i 7.03.089 uT-aḥ vṛd-dhi-r luK-i haL-i 7.03.090 ūrṇ-o-te-r vibhāṣā 7.03.091 guṇa-ḥ a-pṛk-t-e 7.03.092 tṛṇah-aḥ iM 7.03.093 bruv-aḥ īṬ 7.03.094 yaṄ-aḥ vā 7.03.095 tu-ru-stu-śami=am-aḥ sārvadhātuk-e 7.03.096 as-ti-siC-aḥ=a-pṛk-t-e 7.03.097 bahula-ṃ chandas-i 7.03.098 rud-as ca pañca-bhyaḥ 7.03.099 aṬ gārg-ya-gālavay-oḥ 7.03.100 ad-aḥ sarve-ṣām 7.03.101 aT-aḥ dīrgha-ḥ yaÑ-i 7.03.102 sUP-i ca 7.03.103 bahu-vacan-e jhaL-i eT 7.03.104 os-i ca 7.03.105 āṄ-i ca=āP-aḥ 7.03.106 sam-bud-dh-au ca 7.03.107 ambā=artha-nady-or hrasva-ḥ 7.03.108 hrasva-sya guṇa-ḥ 7.03.109 Jas-i ca 7.03.110 ṛT-aḥ Ṅi-sarvanāmasthānay-oḥ 7.03.111 GHE-r Ṅ-IT-i 7.03.112 āṬ=nady-āḥ 7.03.113 yāṬ āP-aḥ 7.03.114 sarva-nāmn-aḥ syāṬ hrasva-s=h ca 7.03.115 vibhāṣā dvi-tīyā-tṛ-īyā-hyām 7.03.116 Ṅe-r ām nadī=āP=nī-bhyaḥ 7.03.117 iT=uT=bhyām 7.03.118 auT 7.03.119 aT=ca GHE-ḥ 7.03.120 āṄ-aḥ nā a-striy-ām 7.04.001 Ṇ-au CaṄ-i upa-dhā-y-āḥ hrasva-ḥ 7.04.002 na aC=lopi(n)=śāsḥ=ṛT=IT-ām 7.04.003 bhrāja-bhāsa-bhāṣA-dīpa-jīvḥ-mīlḥ-pīḍ-ām anya-ara-yām 7.04.004 lopa-ḥ pib-a-te-r īT=ca abhy-ās-a-sya 7.04.005 ti-ṣṭh-a-te-r iT 7.04.006 ji-ghr-a-te-r vā 7.04.007 ur ṛT 7.04.008 nitya-ṃ chandas-i 7.04.009 day-a-te-r digi lIṬ-i 7.04.010 ṛT-as ca saṃ-yoga=āde-r guṇa-ḥ 7.04.011 ṛcch-a-ti=ṛ=ṝT-ām 7.04.012 śṝ-dṝ-pṝ-āṃ hrasva-ḥ vā 7.04.013 k-e=aṆ-aḥ 7.04.014 na kaP-i 7.04.015 āP-aḥ anya-tara-syām 7.04.016 ṛ-dṛś-aḥ aṄ-i guṇa-ḥ 7.04.017 as-ya-te-s thuK 7.04.018 śvay-a-te-r a-ḥ 7.04.019 pat-aḥ puM 7.04.020 vac-aḥ uM 7.04.021 śīṄ-aḥ sārva-dhdātu-ke guṇa-ḥ 7.04.022 ayaṄ y-i K-Ṅ-IT-i 7.04.023 upa-sarg-āt hrasva-ḥ ūh-a-te-ḥ 7.04.024 e-te-r lIṄ-i 7.04.025 a-kṛt-sārva-dhātu-kay-oḥ dīrgha-ḥ 7.04.026 Cv-AU ca 7.04.027 rīṄ ṛT-aḥ 7.04.028 riṄ Śsa-yaK-lIṄ-k-ṣu 7.04.029 guṇa-ḥ arti-saṃ-yog-a-ādy-oḥ 7.04.030 yaṄ-i ca 7.04.031 ī ghrā-dhm-oḥ 7.04.032 a-sya Cv-au 7.04.033 KhaC-i ca 7.04.034 aśanā-ya=udan-ya-dhdanā-y-āḥ bu-bhk-ṣā-pi-pā-sā-gardhe-ṣu 7.04.035 na=chandas-i a-putra-sya 7.04.036 duras-y-u-r-draviṇas-y-u-r=vṛṣaṇ-ya-ti-riṣaṇ-ya-ti 7.04.037 aśva=agha-sya āT 7.04.038 deva-sumnay-or yajuṣ-i kāṭhak-e 7.04.039 kavi=adhvara-pṛtana-sya=ṛc-i lopa-ḥ 7.04.040 dya-ti-sya-ti-mā-sth-ām iT t-i K-IT-i 7.04.041 śā-ch-or anya-tara-syām 7.04.042 da-dhā-te-r hi-ḥ 7.04.043 ja-hā-te-ś ca Ktv-i 7.04.044 vibhāṣā chandas-i 7.04.045 su-dhi-ta-vasu-dhi-ta-nema-dhi-ta-dhi-ṣva-dhi-ṣīy-a ca 7.04.046 d-aḥ dad GHO-ḥ 7.04.047 aC-aḥ upa-sarg-āt ta-ḥ 7.04.048 ap-aḥ bh-i 7.04.049 s-aḥ s-i ārdha-dhātu-k-e 7.04.050 tās=as-ty-or lopa-ḥ 7.04.051 r-i ca 7.04.052 ha eT-i 7.04.053 y-i=i-varṇay-or dīdhī-vevy-oḥ 7.04.054 saN-i mī-mā-GHU-rabhA-labhA-śaka-pata-pad-ām aC-aḥ is 7.04.055 āp-jñapi=ṛdh-ām īT 7.04.056 dambh-aḥ iT=ca 7.04.057 muc-aḥ a-karma-ka-sya guṇa-ḥ=vā 7.04.058 a-tra lopa-ḥ abhy-ās-a-sya 7.04.059 hrasva-ḥ 7.04.060 haL-ādi-ḥ śeṣa-ḥ 7.04.061 śaR-pūrv-ā-ḥ khaY-aḥ 7.04.062 kU-h-os=cU-ḥ 7.04.063 na kav-a-te-r yaṄ-i 7.04.064 kṛṣe-ś chandas-i 7.04.065 dā-dhar-ti-dar-dhar-ti-dar-dhar-ṣi-bo-bhū-tu-te-tik-te=al-ar-ṣi-ā-paṇī-phaṇ-at-saṃ-sani-ṣyad-at-kari-kr-at-kani-krad-at-bhari-bhr-at-davi-dhv-at-aḥ=davi-dyut-at-tari-tr-at-aḥ=sarī-sṛp-at-am-varī-vṛj-at-mar-mṛjy-a=ā-ganī-gan-ti iti ca 7.04.066 u-r aT 7.04.067 dyuti-svāpy-oḥ sam-pra-sār-aṇa-m 7.04.068 vyath-aḥ lIṬ-i 7.04.069 dīrgha-ḥ iṆ-aḥ K-IT-i 7.04.070 aT-aḥ āde-ḥ 7.04.071 ta-smāt nuṬ dvi-haL-aḥ 7.04.072 aś-no-te-s=ca 7.04.073 bhav-a-te-r a-ḥ 7.04.074 sa-sūv-a iti nigam-e 7.04.075 nij-āṃ trayā-ṇ-āṃ guṇa-ḥ Śl-au 7.04.076 bhṛÑ-ām iT 7.04.077 arti-pi-par-ty-oś ca 7.04.078 bahula-ṃ chandas-i 7.04.079 saN-i aT-aḥ 7.04.080 o-ḥ pU-yaṆ=j-i=a-par-e 7.04.081 srav-a-ti-śṛ-ṇo-ti-drav-a-ti-prav-a-ti-plav-a-ticyav-a-tī-n-āṃ vā 7.04.082 guṇa-ḥ yaṄ-luK-oḥ 7.04.083 dīrgha-ḥ a-K-IT-aḥ 7.04.084 nīK vancU-sransU-dhvansU-bhranśU-kasḥ-pata-padA-skand-ām 7.04.085 nuK aT-aḥ anu-nāsika=nta-sya 7.04.086 japḥ-jabhḥ-dahḥ-daśḥ-bhanja-paś-sāṃ ca 7.04.087 carḥ-phal-os=ca 7.04.088 uT para-sya aT-aḥ 7.04.089 t-i ca 7.04.090 rīK ṛT=upa-dha-sya ca 7.04.091 ruK=riK-au ca luK-i 7.04.092 ṛT-as ca 7.04.093 saN-vat laghu-n-i CaṄpare an-aC=lop-e 7.04.094 dīrgha-ḥ lagho-ḥ 7.04.095 aT smṛ-d ṝ-tvara-prathA-mradA-st ṝ-spaś-ām 7.04.096 vibhāṣā veṣṭi-ceṣṭy-oḥ 7.04.097 ī ca gaṇ-aḥ

8.01.001 sarva-sya dv-e 8.01.002 ta-sya para-m ā-mreḍ-i-ta-m 8.01.003 anudattā-ṃ ca 8.01.004 nit-ya-vīpsa-y-oḥ 8.01.005 pare-r varj-an-e 8.01.006 pra-sam=upa=ud-aḥ pāda-pūr-aṇ-e 8.01.007 upari-adhi-adhas-aḥ sām-ī-py-e 8.01.008 vāk-ya=āde-r ā-mantr-i-ta-sya asūyā-sam-ma-ti-kop-a-kuts-ana-bharts-an-e-ṣu 8.01.009 eka-m bahuvrīhi-vat 8.01.010 ā-bādh-e ca 8.01.011 karma-dhār-aya-vat uttare-ṣu 8.01.012 pra-kār-e guṇa-vac-ana-sya 8.01.013 a-kṛcchr-e priy-a-sukhay-or anya-tara-syām 8.01.014 ya-thā-sv-e ya-thā-ya-tha-m 8.01.015 dvaṃ-dva-m rahas-ya-maryādā-acana-vy-ut-kram-aṇa-yajña-pātra-ra-yog-a=abhi-vyak-ti-ṣu 8.01.016 pada-sya 8.01.017 pad-āt 8.01.018 anudātta-ṃ sarva-m a-pada-ād-au 8.01.019 ā-mantr-i-ta-sya ca 8.01.020 yuṣmad-asmad-oḥ ṣaṣṭhī-caturthī-dvi-tīyā-sthāy-or vām-nāv-au 8.01.021 bahu-vac-an-e vas-nas-su 8.01.022 te-may-au=eka-vac-ana-sya 8.01.023 tvā-m-au dvi-tīyā-y-āḥ 8.01.024 na ca-vā-ha=aha=eva-yuk-t-e 8.01.025 paśya=arth-ais=ca=an-ā-loc-an-e 8.01.026 sa-pūrvā-y-āḥ prathamā-y-āḥ vibhāṣā 8.01.027 tiṄ-aḥ gotra-ādī-n-i kuts-ana=ābhīkṣṇ-yay-oḥ 8.01.028 tiṄ a-tiṄ-aḥ 8.01.029 na lUṬ 8.01.030 ni-pāt-air yad-yadi-hanta-kuvid-ned-ced-caṆ-kaccid-ya-tra-yuk-ta-m 8.01.031 naha praty-ā-rambh-e 8.01.032 satya-m praśn-e 8.01.033 aṛga a-prāti-lom-y-e 8.01.034 hi ca 8.01.035 chandas-i an-eka-m api sa=ā-kāṛkṣ-am 8.01.036 yā-vad-ya-thā-bhyām 8.01.037 pūjā-y-āṃ na=an-antara-m 8.01.038 upa-sarg-a-vy-ap-e-taṃ ca 8.01.039 tu-paśya-paśya-ta=ah-aiḥ pūjā-y-ām 8.01.040 aho ca 8.01.041 śeṣ-e vibhāṣā 8.01.042 purā ca par-ī-psā-y-ām 8.01.043 nanu iti anu-jñā=eṣ-aṇā-y-ām 8.01.044 kiṃ kriyā-praś-n-e an-upa-sarg-am a-prati-ṣid-dha-m 8.01.045 lop-e vibhāṣā 8.01.046 e-hi-man-y-e pra-hās-e lṚṬ 8.01.047 jātu a-pūrva-m 8.01.048 kim-vṛt-ta-ṃ ca cid-ut-tara-m 8.01.049 āho=utāho ca=an-antara-m 8.01.050 śeṣ-e vibhāṣā 8.01.051 gaty-artha-lOṬ-ā lṚṬ na cet kār-aka-ṃ sarva=nyat 8.01.052 lOṬ ca 8.01.053 vi-bhāṣ-i-taṃ sa=upa-sarg-am an-uttama-m 8.01.054 hanta ca 8.01.055 ām-aḥ eka=antara-m ā-mantr-i-tam an-antik-e 8.01.056 yad=hi-tu-para-ṃ chandas-i 8.01.057 cana-cid=iva-go-tra=ādi-taddhita=ā-mreḍ-i-te-ṣu=a-gate-ḥ 8.01.058 ca=ādi-ṣu ca 8.01.059 ca-vā-yog-e prathamā 8.01.060 ha=iti kṣi-yā-y-ām 8.01.061 aha iti vi-ni-yog-e ca 8.01.062 ca=aha-lop-e eva iti ava-dhār-aṇa-m 8.01.063 ca=ādi-lop-e vibhāṣā 8.01.064 vai-vāva iti ca=chandas-i 8.01.065 eka=anyā-bhyāṃ sam-arthā-bhyām 8.01.066 yad-vṛt-t-āt nitya-m 8.01.067 pūj-an-āt pūj-i-ta-m anudāttam (kāṣṭha=ādi-bhyaḥ) 8.01.068 sa-ga-ti-r api tiṄ 8.01.069 kuts-an-e ca sUPi=a-go-tra-ād-au 8.01.070 ga-ti-r ga-t-au 8.01.071 tiṄ-i ca udātta-vat-i 8.01.072 ā-mantr-ita-m pūrva-m a-vid-ya-āna-vat 8.01.073 na ā-mantr-it-e sa-māna=dhi-kar-aṇ-e (sā-mān-ya-vac-ana-m) 8.01.074 (sāmānya-vac-ana-ṃ) vi-bhāṣ-i-ta-ṃ vi-śeṣ-a-vac-an-e (bahu-vac-an-e) 8.02.001 pūrva-tra=a-sid-dha-m 8.02.002 na-lopa-ḥ sUP-svara-saṃ-jñā-tuK=i-dhi-ṣu kṛt-i 8.02.003 na mu n-e 8.02.004 udātta-svar-itay-or yaṆ-aḥ svar-i-ta-ḥ anudātta-sya 8.02.005 eka=ā-deś-a-ḥ udātt-ena udātta-ḥ 8.02.006 svar-i-ta-ḥ vā anudātt-e pada=ād-au 8.02.007 na-lop-a-ḥ prāti-pad-ika=anta-sya 8.02.008 na Ṅi-sam-bud-dhy-oḥ 8.02.009 m-āt=pa-dhā-y-āś ca mat-Or va-ḥ a-yava=ādi-bhyaḥ 8.02.010 jhaY-aḥ 8.02.011 saṃ-jñā-y-ām 8.02.012 āsandī-vat=aṣṭhī-vat-cakrī-vat-kakṣī-vat=rumaṇ-vat=carmaṇ-vatī 8.02.013 udan-vān uda-dh-au ca 8.02.014 rājan-vān sau-rāj-y-e 8.02.015 chandas-i i-r-aḥ 8.02.016 an-aḥ nuṬ 8.02.017 n-āt GHA-sya 8.02.018 kṛp-aḥ r-aḥ la-ḥ 8.02.019 upa-sarg-a-sya ay-a-t-au 8.02.020 gr-aḥ yaṄ-i 8.02.021 aC-i vibhāṣā 8.02.022 pare-ś ca gha=aṛkay-oḥ 8.02.023 saṃ-yog-a=anta-sya lopa-ḥ 8.02.024 r-aāt sa-sya 8.02.025 dh-i ca 8.02.026 jhaL-aḥ jhaL-i 8.02.027 hrasv-ād aṛg-āt 8.02.028 iṬ-aḥ īṬ-i 8.02.029 s-k-oḥ saṃ-yog-a=ādy-oḥ ant-e ca 8.02.030 cO-ḥ kU-ḥ 8.02.031 h-aḥ ḍha-ḥ 8.02.032 d-āde-r dhāto-r gha-ḥ 8.02.033 vā druhḥ-muhḥ-ṣṇuhḥ-ṣṇih-ām 8.02.034 nah-aḥ dha-ḥ 8.02.035 āh-as tha-ḥ 8.02.036 vraśca-bhrasjA-sṛjḥ-mṛjḥ-yajA-rāja-bhrāja=cha-ś-ām ṣa-ḥ 8.02.037 eka=aC-aḥ baŚ-aḥ bhaṢ jhaṢ-anta-sya s-dhv-oḥ 8.02.038 dadh-as ta-th-oś ca 8.02.039 jhaL-āṃ jaŚ-aḥ ant-e 8.02.040 jhaṢ-as ta-th-or dha-ḥ a-dh-aḥ 8.02.041 ṣa-ḍh-oḥ ka-ḥ s-i 8.02.042 ra-dā-bhyāṃ niṣṭhā-t-aḥ na-ḥ pūrva-sya tu d-aḥ 8.02.043 saṃ-yog-a=āde-r āT-aḥ dhāto-r yaṆ-vat-aḥ 8.02.044 lū=ādi-bhyaḥ 8.02.045 oT=IT-aś ca 8.02.046 kṣiy-aḥ dīrgh-āt 8.02.047 śy-aḥ a-sparś-e 8.02.048 anc-aḥ an-ap-ā-dā-n-e 8.02.049 div-aḥ a-v-ji-gī-ṣā-y-ām 8.02.050 nir-vā-ṇaḥ a-vā-t-e 8.02.051 śuṣ-aḥ ka-ḥ 8.02.052 pac-aḥ va-ḥ 8.02.053 kṣāy-aḥ ma-ḥ 8.02.054 pra-sty-aḥ anya-tara-syām 8.02.055 an-upa-sarg-āt phul-la-kṣīb-a-kṛś-a-ul-lāgh-ā-ḥ 8.02.056 nudḥ-vidA=unda-trā-ghrā-hrī-bhyaḥ anya-ara-yām 8.02.057 na dhyā-khyā-pṝ-mūrchi-mad-ām 8.02.058 vit-ta-ḥ bhog-a-praty-ayay-oḥ 8.02.059 bhit-ta-ṃ śakala-m 8.02.060 ṛ-ṇa-m ādhamarṇ-y-e 8.02.061 na-sat-ta-ni-ṣat-ta=a-nut-ta-pra-tūr-ta-sūr-ta-gūrtā-n-i chandas-i 8.02.062 KviN-praty-aya-sya kU-ḥ 8.02.063 naśe-r vā 8.02.064 m-aḥ na-ḥ dhāto-ḥ 8.02.065 m-v-oś ca 8.02.066 sa-sajuṣ-oḥ rU-ḥ 8.02.067 ava-yāḥ=śveta-vāḥ=uro-ḍāś ca 8.02.068 ahan 8.02.069 ra-ḥ a-sUP-i 8.02.070 amnas=ūdhas=ava s=ity ubhayathā chandas-i 8.02.071 bhuvas=ca mahā-vy-ā-hṛ-te-ḥ 8.02.072 vasU-sraṃsU-dhvaṃsU=anaḍuh-ām da-ḥ 8.02.073 tiP-i an-as-te-ḥ 8.02.074 siP-i dhāto-r=rU-ḥ=vā 8.02.075 d-as=ca 8.02.076 r-v-oḥ upa-dhā-y-āḥ dīrgha-ḥ iK-aḥ 8.02.077 haL-i ca 8.02.078 upa-dhā-y-āṃ ca 8.02.079 na BHA-kur-chur-ām 8.02.080 adas-aḥ=a-se-r d-āt=u d-aḥ=ma-ḥ 8.02.081 eT-aḥ=īT bahu-vac-an-e 8.02.082 vāk-ya-sya ṬE-ḥ plu-ta-ḥ=udātta-ḥ 8.02.083 praty-abhi-vād-e=a-śūdr-e 8.02.084 dūr-āt=hū-t-e ca 8.02.085 hai-he-pra-yog-e hai-hay-oḥ 8.02.086 guro-r an-ṛT-aḥ an-anty-ya-sya=api ekaika-ya prāc-ām 8.02.087 om abhy-ā-dā-n-e 8.02.088 y-e yaj-ña-kar-maṇ-i 8.02.089 pra-ṇav-a-ṣ ṬE-ḥ 8.02.090 yāj-yā=anta-ḥ 8.02.091 brū-hi-pr-e-sya-śrauṣaṭ-vauṣaṭ-ā-vahā-nām āde-ḥ 8.02.092 agn-ī-dh=pr-e-ṣ-aṇe para-sya ca 8.02.093 vibhāṣā pṛṣ-ṭa-prati-vac-an-e he-ḥ 8.02.094 ni-gṛh-ya=anu-yog-e ca 8.02.095 ā-mreḍ-i-ta-m bharts-an-e 8.02.096 aṛga-yuk-ta-ṃ tiṄ ā-kāṛkṣ-a-m 8.02.097 vi-cār-ya-m-āṇā-n-ām 8.02.098 pūrva-ṃ tu bhāṣā-y-ām 8.02.099 prati-śrav-aṇ-e ca 8.02.100 an-udāttam praś-na=anta=abhi-pūj-i-tay-oḥ 8.02.101 cid iti ca upa-mā=arth-e pra-yuj-ya-m-ān-e 8.02.102 upari-svid ās-ī3-t=iti ca 8.02.103 svar-i-tam ā-mreḍ-i-t-e asūyā=sam-ma-ti-kopa-kuts-ane-ṣu 8.02.104 kṣiyā=āśis-praiṣe-ṣu tiṄ ā-kāṛkṣ-a-m 8.02.105 an-ant-ya-sya=api praśna=ā-khyānay-oḥ 8.02.106 plu-t-au aiC-aḥ iT=uT-au 8.02.107 eC-aḥ a-pra-gṛh-ya-sya=a-dūr-āt=ū-t-e pūrva-sya ardha-sya=āT=uttara-sya iT=uT-au 8.02.108 tay-or y-v-au aC-i saṃ-hi-tā-y-ām 8.03.001 matU-vasO-ḥ rU sam-bud-dh-au chandas-i 8.03.002 a-tra anu-nāsika-ḥ pūrva-sya tu vā 8.03.003 āT-aḥ=aṬ-i nitya-m 8.03.004 anu-nāsik-āt para-ḥ anu-svār-a-ḥ 8.03.005 sam-aḥ suṬ-i 8.03.006 pum-aḥ khaY-i=aM-par-e 8.03.007 n-as=chaV-i a-pra-śān 8.03.008 ubha-ya-thā ṛk-ṣu 8.03.009 dīrgh-āt aṬ-i sa-māna-pad-e 8.03.010 nṝ-n p-e 8.03.011 svatavān pāy-au 8.03.012 kān āmreḍit-e 8.03.013 ḍh-aḥ ḍh-e lop-a-ḥ 8.03.014 r-aḥ r-i 8.03.015 khaR=ava-sā-nayo-r vi-sarj-anīya-ḥ 8.03.016 rO-ḥ suP-i 8.03.017 bho=bhago=agho=a-pūrva-sya ya-ḥ aŚ-i 8.03.018 v-y-or laghu-pra-yat-na-tara-ḥ śākaṭāyana-sya 8.03.019 lop-a-ḥ śākalya-sya 8.03.020 oT-aḥ gārg-ya-sya 8.03.021 uÑ-i ca pad-e 8.03.022 haL-i sarve-ṣām 8.03.023 m-aḥ anu-svār-a-ḥ 8.03.024 n-aś ca a-pada=anta-sya jhaL-i 8.03.025 ma-ḥ rāj-i sam-aḥ Kv-au 8.03.026 h-e ma-par-e vā 8.03.027 na-par-e na-ḥ 8.03.028 ṛ-ṇ-oḥ kuK-ṭuK śaR-i 8.03.029 ḍ-aḥ s-i dhuṬ 8.03.030 n-aś ca 8.03.031 ś-i tuK 8.03.032 ṛaM-aḥ=hrasv-āt aC-i ṛaMuṬ nitya-m 8.03.033 maY-aḥ uÑ-aḥ va-ḥ vā 8.03.034 vi-sarj-anīya-sya sa-ḥ 8.03.035 śaR-par-e vi-sarj-anīya-ḥ 8.03.036 vā śaR-i 8.03.037 kU-pV-oḥ Xk-Xp-au ca 8.03.038 sa-ḥ a-pada-ād-au 8.03.039 iṆ-aḥ ṣa-ḥ 8.03.040 namas-puras-or gaty-oḥ 8.03.041 iT=uT=upa-dha-sya ca a-praty-ay-a-sya 8.03.042 tiras-aḥ anya-tara-syām 8.03.043 dvis-tris-catur iti kṛtvas=arth-e 8.03.044 is=us-oḥ sāmarth-y-e 8.03.045 nitya-ṃ sam-ās-e an-uttara-ada-tha-ya 8.03.046 aT-aḥ kṛ-kami-kaṃsa-kumbha-pātra-kuśā-karṇī-ṣu an-a-vy-ay-a-sya 8.03.047 adhas=śiras-ī pad-e 8.03.048 kas-ka=ādi-ṣu ca 8.03.049 chandas-i vā apra=āmreḍitay-oḥ 8.03.050 ka-ḥ-kar-a-t-kar-a-ti-kṛ-dhi-kṛ-te-ṣu an-adite-ḥ 8.03.051 pañcamy-āḥ par-au adhy-arth-e 8.03.052 pā-t-au ca bahula-m 8.03.053 ṣaṣthy-āḥ pati-putra-pṛṣṭha-pāra-pada-payas-poṣe-ṣu 8.03.054 iḍā-y-āḥ vā 8.03.055 a-pada=anta-sya mūrdhan-ya-ḥ 8.03.056 sahe-ḥ sāḍ-aḥ s-aḥ 8.03.057 iṆ-kO-ḥ 8.03.058 nuM-vi-sarj-anīya-śaR-vy-av-āy-e=api 8.03.059 ā-deś-a-praty-ayay-oḥ 8.03.060 śāsi-vasi-ghasī-n-āṃ ca 8.03.061 stau-ti-Ṇy-or eva ṣaṆ-i abhy-ās-āt 8.03.062 sa-ḥ svidi-svadi-sahī-n-āṃ ca 8.03.063 prāk sit-āt aṬ=vy-av-āy-e api 8.03.064 sthā=ādi-ṣu abhy-ās-ena ca abhy-ās-a-ya 8.03.065 upa-sarg-āt su-no-ti-suv-a-ti-s-ya-ti-stau-ti-stobh-a-ti-sthā-sen-ay-a-sedha-sicA-sanjA-svanj-ām 8.03.066 sadi-r a-prate-ḥ 8.03.067 stanbhe-ḥ 8.03.068 av-āt ca ā-lamb-ana-ā-vi-dūr-yaya-oḥ 8.03.069 ve-ś ca svan-aḥ bhoj-an-e 8.03.070 pari-ni-vi-bhyah sevasi-ta-say-a-sivḥ-sahA-suṬ-stu-sanj-ām 8.03.071 siv-ādī-n-āṃ vā aṬ=vy-av-āy-e api 8.03.072 anu-vi-pari-abhi-ni-bhyaḥ syand-a-te-r a-prāṇi-ṣu 8.03.073 ve-ḥ skande-r a-niṣṭhā-y-ām 8.03.074 pare-ś ca 8.03.075 pari-skand-a-ḥ prāc-ya-bharate-ṣu 8.03.076 sphur-a-ti-sphul-a-ty-or nir-ni-vi-bhyaḥ 8.03.077 ve-ḥ skabh-nā-te-r nitya-m 8.03.078 iṆ-aḥ ṣī-dhvam-lUṄ-lIṬ-āṃ dh-aḥ aṛg-āt 8.03.079 vibhāṣā iṬ-aḥ 8.03.080 sam-ās-e aṛgule-ḥ saṛga-ḥ 8.03.081 bhīro-ḥ sthāna-m 8.03.082 agne-ḥ stu-t-stoma-som-ā-ḥ 8.03.083 jyotis=āyus-aḥ stoma-ḥ 8.03.084 mātṛ-pitṛ-bhyāṃ svasuḥ 8.03.085 mātur=pitur-bhyām anya-ara-yām 8.03.086 abhi+nis-aḥ stan-aḥ śabda-aṃjñā-y-ām 8.03.087 upa-sarg-a-prādur-bhyām as-ti-r y-aC-ara-ḥ 8.03.088 su-vi-nis-dur-bhyaḥ supi-sū-ti-sam-ā-ḥ 8.03.089 ni-nadī-bhyāṃ snā-te-ḥ kauśal-e 8.03.090 sūtra-m prati-ṣṇā-ta-m 8.03.091 kapi-ṣṭhala-ḥ gotr-e 8.03.092 pra-ṣṭha-ḥ agra-gām-in-i 8.03.093 vṛkṣa=ās-anay-or vi-ṣṭar-a-ḥ 8.03.094 chandaḥ-nāmn-i ca 8.03.095 gav-i-yudh-i-bhyāṃ sthi-ra-ḥ 8.03.096 vi-ku-śami-pari-bhyaḥ sthal-a-m 8.03.097 amba-āmba-go-bhūmi-savya-apa-dvi-tri-kuśe-ku-śaṛku-aṛgu-mañji-puñji-param-e-barhis=div-i=agni-bhyaḥ sta-ḥ 8.03.098 su-ṣāma(n)=ādi-ṣu ca 8.03.099 eT-i saṃjñā-y-ām a-g-āt 8.03.100 nakṣatr-āt vā 8.03.101 hrasv-āt t-ād-au taddhit-e 8.03.102 nis-as tap-a-t-au an-ā-sev-an-e 8.03.103 yuṣmad=tad=tatakṣuḥ-ṣu antaḥ-āda-m 8.03.104 yajuṣ-i eke-ṣām 8.03.105 stu-ta-stomay-oś chandas-i 8.03.106 pūrva-pad-āt 8.03.107 suÑ-aḥ 8.03.108 san-o-te-r a-n-aḥ 8.03.109 sahe-ḥ pṛtanā=ṛ-tā-bhyāṃ ca 8.03.110 na ra-para-sṛpi-sṛji-spṛsi-spṛhi-sav-ana=ādī-n-ām 8.03.111 sāt-pada=ādy-oḥ 8.03.112 sic-aḥ yaṄ-i 8.03.113 sedh-a-ter ga-t-au 8.03.114 prati-stab-dha- ni-stab-dh-au ca 8.03.115 soḍh-aḥ 8.03.116 stanbhU-śivḥ-sah-āṃ CaṄ-i 8.03.117 su-no-te-ḥ sya-saN-oḥ 8.03.118 sadi-svanj-oḥ para-sya lIṬ-i 8.03.119 ni-vi=abhi-bhyaḥ aṬ=y-āv-ay-e vā chandas-i 8.04.001 ra-ṣā-bhyām n-aḥ ṇa-ḥ samāna-ad-e 8.04.002 aṬ-kU-pU=āṄ-nuM-vy-av-āy-e api 8.04.003 pūrva-pad-āt saṃ-jñā-y-ām a-g-aḥ 8.04.004 vana-m puragā-miśrakā-sidhrakā-śārikā-koṭara=agre-bhyaḥ 8.04.005 pra-nir=antar-śara=ikṣu-plakṣa-āmra-kārṣ-ya-khadira-piyūkṣā-bhyaḥ a-saṃ-ñā-y-ām api 8.04.006 vibhāṣā oṣadhi-vanas-pati-bhyaḥ 8.04.007 ahna-ḥ aT=ant-āt 8.04.008 vāh-ana-m ā-hi-t-āt 8.04.009 pāna-ṃ deś-e 8.04.010 vā bhāv-a-kar-aṇay-oḥ 8.04.011 prāti-pad-ika=anta-nuM-vi-hak-ti-ṣu ca 8.04.012 eka=aC=uttara-pad-e ṇa-ḥ 8.04.013 kU-mat-i ca 8.04.014 upa-sarg-āt a-sam-ās-e api ṇa=pa-eś-a-ya 8.04.015 hi-nu=mī-nā 8.04.016 āni lOṬ 8.04.017 ne-rgadḥ-nadḥ-pata-padA-GHU-mā-sya-ti-han-ti-yā-ti-vā-ti-drā-ti-psā-ti-vap-a-ti-vah-a-ti-śām-ya-ti-ci-no-ti-deg-dhi-ṣu ca 8.04.018 śeṣ-e vibhāṣā a-ka-kha=ād-au-a-ṣa-nt-e=pa-deś-e 8.04.019 an-i-te-ḥ 8.04.020 anta-ḥ 8.04.021 ubh-au sa=abhy-ās-a-sya 8.04.022 han-te-r aT-pūrva-sya 8.04.023 va-m-or vā 8.04.024 antar a-deś-e 8.04.025 ay-ana-ṃ ca 8.04.026 chandas-i ṛT=ava-grah-āt 8.04.027 nas=ca dhātu-stha=uru-ṣu-hyaḥ 8.04.028 upa-sarg-āt an-oT-para=ḥ 8.04.029 kṛt-i=aC-aḥ 8.04.030 Ṇe-r vibhāṣā 8.04.031 haL-aś ca iC=upa=dh-āt 8.04.032 iC=āde-ḥ sa-nuM-aḥ 8.04.033 vā niṃsa-nikṣA-nind-ām 8.04.034 na bhā-bhū-pū-kami-gami-pyāyĪ-vep-ām 8.04.035 ṣ-āt pada=ant-āt 8.04.036 naś-eḥ ṣa-anta-sya 8.04.037 pada=anta-sya 8.04.038 pada-vy-av-āy-e api 8.04.039 kṣubh-nā=ādi-su ca 8.04.040 s-tO-ḥ ś-cU-nā ś-cU-ḥ 8.04.041 ṣ-ṭU-nā ṣ-ṭU-ḥ 8.04.042 na pada=ant-āt=ṭO-r a-n-ām 8.04.043 tO-ḥ ṣ-i 8.04.044 ś-āt 8.04.045 yaR-aḥ anu-nāsik-e anu-nāskika-ḥ vā 8.04.046 aC-aḥ ra-hā-bhyām dv-e 8.04.047 an-aC-i ca 8.04.048 na=ād-in-ī=ā-kroś-e putra-sya 8.04.049 śaR-aḥ aC-i 8.04.050 tri-pra-bhṛ-ti-ṣu śākaṭ-āyana-sya 8.04.051 sarva-tra śākal-ya-sya 8.04.052 dīrgh-āt ā-cār-yā-ṇ-ām 8.04.053 jhaL-āṃ jaŚ jhaŚ-i 8.04.054 abhy-ās-e caR ca 8.04.055 khaR-i ca 8.04.056 vā ava-s-ā-n-e 8.04.057 aṆ-aḥ a-pra-gṛh-ya-sya anu-āsika-ḥ 8.04.058 anu-svār-a-sya yāY-i para-sa-arṇa-ḥ 8.04.059 vā pada=anta-sya 8.04.060 tO-r l-i 8.04.061 ud-aḥ sthā-stanbhO-ḥ pūrva-sya 8.04.062 jhaY-aḥ ha-ḥ anya-tara-syām 8.04.063 ś-as cha-ḥ aṬ-i 8.04.064 haL-aḥ yaM-ām yaM-i lopa-ḥ 8.04.065 jhaR-aḥ jhaR-i sa-varṇ-e 8.04.066 udātt-āt anudātta-sya svarita-ḥ 8.04.067 na=udātta-svarita=udayam a-gārgya-kāśyapa-gālava-n-ām 8.04.068 a a iti