Narasiṃhapurāṇa

Header

This file is an html transformation of sa_narasiMhapurANa.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Peter Schreiner

Contribution: Peter Schreiner

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from narsipau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Narasimha-Purana
Based on the ed. by Siddheswar Jena: The Narasiṃha Purāṇam.
Delhi: Nag Publ. 1987.

Input by Peter Schreiner
(revised version, 25.2.2014)

CONTRIBUTOR'S NOTE:
This transliteration of the Narasiṃhapurāṇa was begun while the Tübingen Purāṇa Project was still operative.
I dedicate it gratefully to Heinrich von Stietencron, who let it happen.

NOTE:
For other formats and further documentation see
http://www.aoi.uzh.ch/indologie/teaching/textarchive.html

TEXT WITH PADA MARKERS

STRUCTURE OF REFERENCES:
NsP_nn.nn = NarasiṃhaP_adhyāya.verse

/ = daṇḍa in metric parts
| = daṇḍa in prose parts
...: = interlocutor

Revisions:


Text

śrīlakṣmīnṛsiṃhāya namaḥ |

śrīvedavyāsāya namaḥ |

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
devīṃ sarasvatīṃ caiva tato jayam udīrayet // NsP_1.1

taptahāṭakakeśānta jvalatpāvakalocana
vajrādhikanakhasparśa divyasiṃha namo 'stu te // NsP_1.2

pāntu vo narasiṃhasya nakhalāṅgūlakoṭayaḥ
hiraṇyakaśipor vakṣaḥkṣetrāsṛkkardamāruṇāḥ // NsP_1.3

himavadvāsiṇaḥ sarve munayo vedapāragāḥ
trikālajñā mahātmāno naimiṣāraṇyavāsinaḥ // NsP_1.4

ye 'rbudāraṇyaniratāḥ puṣkarāraṇyavāsinaḥ
mahendrādriratā ye ca ye ca vindhyanivāsinaḥ // NsP_1.5

dharmāraṇyaratā ye ca daṇḍakāraṇyavāsinaḥ
śrīśailaniratā ye ca kurukṣetranivāsinaḥ // NsP_1.6

kaumāraparvate ye ca ye ca pampānivāsinaḥ
ete cānye ca bahavaḥ saśiṣyā munayo 'malāḥ // NsP_1.7

māghamāse prayāgaṃ tu snātuṃ tīrthaṃ samāgatāḥ
tatra snātvā yathānyāyaṃ kṛtvā karma japādikam // NsP_1.8

natvā tu mādhavaṃ devaṃ kṛtvā ca pitṛtarpaṇam
dṛṣṭvā tatra bharadvājaṃ puṇyatīrthanivāsinam // NsP_1.9

taṃ pūjayitvā vidhivat tenaiva ca supūjitāḥ
āsaneṣu vicitreṣu vṛṣyādiṣu yathākramam // NsP_1.10

bharadvājena datteṣu āsīnās te tapodhanāḥ
kṛṣṇāśritāḥ kathāḥ sarve parasparam athābruvan // NsP_1.11

kathānteṣu tatas teṣāṃ munīnāṃ bhāvitātmanām
ājagāma mahātejās tatra sūto mahāmatiḥ // NsP_1.12

vyāsaśiṣyaḥ purāṇajño lomaharṣaṇasaṃjñakaḥ
tān praṇamya yathānyāyaṃ sa ca taiś cābhipūjitaḥ // NsP_1.13

upaviṣṭo yathāyogyaṃ bharadvājamatena saḥ
vyāsaśiṣyaṃ sukhāsīnaṃ tatas taṃ lomaharṣaṇam
sa papraccha bharadvājo munīnām agratas tadā // NsP_1.14

bharadvāja uvāca:

śaunakasya mahāsattre vārāhākhyā tu saṃhitā
tvattaḥ śrutā purā sūta etair asmābhir eva ca // NsP_1.15

sāṃprataṃ nārasiṃhākhyāṃ tvattaḥ paurāṇasaṃhitām
śrotum icchāmy ahaṃ sūta śrotukāmā ime sthitāḥ // NsP_1.16

atas tvāṃ paripṛcchāmi praśnam etaṃ mahāmune
ṛṣīṇām agrataḥ sūta prātar hy eṣāṃ mahātmanām // NsP_1.17

kuta etat samutpannaṃ kena vā paripālyate
kasmin vā layam abhyeti jagad etac carācaram // NsP_1.18

kiṃ pramāṇaṃ ca vai bhūmer nṛsiṃhaḥ kena tuṣyati
karmaṇā tu mahābhāga tan me brūhi mahāmate // NsP_1.19

kathaṃ ca sṛṣṭer ādiḥ syād avasānaṃ kathaṃ bhavet
kathaṃ yugasya gaṇanā kiṃ vā syāt tu caturyugam // NsP_1.20

ko vā viśeṣas teṣv atra kā vāvasthā kalau yuge
katham ārādhyate devo narasiṃho 'py amānuṣaiḥ // NsP_1.21

kṣetrāṇi kāni puṇyāni ke ca puṇyāḥ śiloccayāḥ
nadyaś ca kāḥ parāḥ puṇyā nṛṇāṃ pāpaharāḥ śubhāḥ // NsP_1.22

devādīnāṃ kathaṃ sṛṣṭiḥ manor manvantarasya tu
tathā vidyādharādīnāṃ sṛṣṭir ādau kathaṃ bhavet // NsP_1.23

yajvānaḥ ke ca rājānaḥ ke ca siddhiṃ parāṃ gatāḥ
etat sarvaṃ mahābhāga kathayasva yathākramam // NsP_1.24

sūta uvāca:

vyāsaprasādāj jānāmi purāṇāni tapodhanāḥ
taṃ praṇamya pravakṣyāmi purāṇaṃ nārasiṃhakam // NsP_1.25

pārāśaryaṃ paramapuruṣaṃ viśvadevaikayoniṃ vidyāvantaṃ vipulamatidaṃ vedavedāṅgavedyam
śaśvacchāntaṃ śamitaviṣayaṃ śuddhatejo viśālam vedavyāsaṃ vigataśamalaṃ sarvadāhaṃ namāmi // NsP_1.26

namo bhagavate tasmai vyāsāyāmitatejase
yasya prasādād vakṣyāmi vāsudevakathām imām // NsP_1.27

sunirṇīto mahān praśnas tvayā yaḥ parikīrtitaḥ
viṣṇuprasādena vinā vaktuṃ kenāpi śakyate // NsP_1.28

tathāpi narasiṃhasya prasādād eva te 'dhunā
pravakṣyāmi mahāpunyaṃ bhāradvāja śṛṇuṣva me // NsP_1.29

śṛṇvantu munayaḥ sarve saśiṣyās tv atra ye sthitāḥ
purāṇaṃ narasiṃhasya pravakṣyāmi yathātathā // NsP_1.30

nārāyaṇād idaṃ sarvaṃ samutpannaṃ carācaram
tenaiva pālyate sarvaṃ narasiṃhādimūrtibhiḥ // NsP_1.31

tathaiva līyate cānte harau jyotiḥsvarūpiṇi
yathaiva devaḥ sṛjati tathā vakṣyāmi tac chṛṇu // NsP_1.32

purāṇānāṃ hi sarveṣām ayaṃ sādhāraṇaḥ smṛtaḥ
śloko yas taṃ mune śrutvā niḥśeṣaṃ tvaṃ tataḥ śṛṇu // NsP_1.33

sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca
vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam // NsP_1.34

ādisargo 'nusargaś ca vaṃśo manvantarāṇi ca
vaṃśānucaritaṃ caiva vakṣyāmy anusamāsataḥ // NsP_1.35

ādisargo mahāṃs tāvat kathayiṣyāmi vai dvijāḥ
yasmād ārabhya devānāṃ rājñāṃ caritam eva ca // NsP_1.36

jñāyate sarahasyaṃ ca paramātmā sanātanaḥ
prāk sṛṣṭeḥ pralayād ūrdhvaṃ nāsīt kiṃcid dvijottama // NsP_1.37

brahmasaṃjñam abhūd ekaṃ jyotiṣmat sarvakāraṇam
nityaṃ nirañjanaṃ śāntaṃ nirguṇaṃ nityanirmalam // NsP_1.38

ānandasāgaraṃ svacchaṃ yaṃ kāṅkṣanti mumukṣavaḥ
sarvajñaṃ jñānarūpatvād anantam ajam avyayam // NsP_1.39

sargakāle tu saṃprāpte jñātvāsau jñātṛnāyakaḥ
antarlīnaṃ vikāraṃ ca tat sraṣṭum upacakrame // NsP_1.40

tasmāt pradhānam udbhūtaṃ tataś cāpi mahān abhūt
sāttviko rājasaś caiva tāmasaś ca tridhā mahān // NsP_1.41

vaikārikas taijasaś ca bhūtādiś caiva tāmasaḥ
trividho 'yam ahaṃkāro mahattattvād ajāyata // NsP_1.42

yathā pradhānaṃ hi mahān mahatā sa tathāvṛtaḥ
bhūtādis tu vikurvāṇaḥ śabdatanmātrakaṃ tataḥ // NsP_1.43

sasarja śabdatanmātrād ākāśaṃ śabdalakṣaṇam
śabdamātraṃ tathākāśaṃ bhūtādiḥ sa samāvṛṇot // NsP_1.44

ākāśas tu vikurvāṇaḥ sparśamātraṃ sasarja ha
balavān abhavad vāyus tasya sparśo guṇo mataḥ // NsP_1.45

ākāśaṃ śabdatanmātraṃ sparśamātraṃ tathāvṛṇot
tato vāyur vikurvāṇo rūpamātraṃ sasarja ha // NsP_1.46

jyotir utpadyate vāyos tad rūpaguṇam ucyate
sparśamātraṃ tu vai vāyū rūpamātraṃ samāvṛṇot // NsP_1.47

jyotiś cāpi vikurvāṇaṃ rasamātraṃ sasarja ha
saṃbhavanti tato 'mbhāṃsi rasādhārāṇi tāni tu // NsP_1.48

rasamātrāṇi cāmbhāṃsi rūpamātraṃ samāvṛṇot
vikurvāṇāni cāmbhāṃsi gandhamātraṃ sasarjire // NsP_1.49

tasmāj jātā mahī ceyaṃ sarvabhūtaguṇādhikā
saṃghāto jāyate tasmāt tasya gandhaguṇo mataḥ // NsP_1.50

tasmiṃs tasmiṃs tu tanmātrā tena tanmātratā smṛtā
tanmātrāṇy aviśeṣāṇi viśeṣāḥ karmaśo 'parāḥ // NsP_1.51

bhūtatanmātrasargo 'yam ahaṃkārāt tu tāmasāt
kīrtitas te samāsena bharadvāja mayā tava // NsP_1.52

taijasānīndriyāṇy āhur devā vaikārikā daśa
ekādaśaṃ manaś cātra kīrtitaṃ tatra cintakaiḥ // NsP_1.53

buddhīndriyāṇi pañcātra pañca karmendriyāṇi ca
tāni vakṣyāmi teṣāṃ ca karmāṇi kulapāvana // NsP_1.54

śravaṇe ca dṛśau jihvā nāsikā tvak ca pañcamī
śabdādijñānasiddhyarthaṃ buddhiyuktāni pañca vai // NsP_1.55

pāyūpasthe hastapādau vāg bharadvāja pañcamī
visargānandaśilpī ca gatyuktī karma tat smṛtam // NsP_1.56

ākāśavāyutejāṃsi salilaṃ pṛthivī tathā
śabdādibhir guṇair vipra saṃyuktāny uttarottaraiḥ // NsP_1.57

nānāvīryāḥ pṛthagbhūtās tatas te saṃhatiṃ vinā
nāśaknuvan prajāṃ sraṣṭum asamāgamya kṛtsnaśaḥ // NsP_1.58

sametyānyonyasaṃyogaṃ parasparasamāśrayāt
ekasaṃghātalakṣyāś ca saṃprāpyaikyam aśeṣataḥ // NsP_1.59

puruṣādhiṣṭhitatvāc ca pradhānānugraheṇa ca
mahadādyā viśeṣāntās tv aṇḍam utpādayanti te // NsP_1.60

tat krameṇa vivṛddhaṃ tu jalabudbudavat sthitam
bhūtebhyo 'ṇḍaṃ mahābuddhe bṛhat tad udakeśayam // NsP_1.61

prākṛtaṃ brahmarūpasya viṣṇoḥ sthānam anuttamam
tatrāvyaktasvarūpo 'sau viṣṇur viśveśvaraḥ prabhuḥ // NsP_1.62

brahmasvarūpam āsthāya svayam eva vyavasthitaḥ
merur ulbam abhūt tasya jarāyuś ca mahīdharāḥ
garbhodakaṃ samudrāś ca tasyābhūvan mahātmanaḥ // NsP_1.63

adridvīpasamudrāś ca sajyotir lokasaṃgrahaḥ
tasminn aṇḍe 'bhavat sarvaṃ sadevāsuramānuṣam // NsP_1.64

rajoguṇayuto devaḥ svayam eva hariḥ paraḥ
brahmarūpaṃ samāsthāya jagatsṛṣṭau pravartate // NsP_1.65

sṛṣṭaṃ ca pāty anuyugaṃ yāvat kalpavikalpanā
narasiṃhādirūpeṇa rudrarūpeṇa saṃharet // NsP_1.66

brāhmeṇa rūpeṇa sṛjaty ananto jagat samastaṃ paripātum icchan
rāmādirūpaṃ sa tu gṛhya pāti bhūtvātha rudraḥ prakaroti nāśam // NsP_1.67

|| iti śrīnarasiṃhapurāṇe sarganirūpaṇaṃ nāma prathamo 'dhyāyaḥ || NarP 1 ||

sūta uvāca:

brahmā bhūtvā jagatsṛṣṭau narasiṃhaḥ pravartate
yathā te kathayiṣyāmi bharadvāja nibodha me // NsP_2.1

nārāyaṇākhyo bhagavān brahmā lokapitāmahaḥ
utpannaḥ procyate vidvan nityo 'sāv upacārataḥ // NsP_2.2

nijena tasya mānena āyur varṣaśataṃ smṛtam
tat parākhyaṃ tadardhaṃ ca parārdham abhidhīyate // NsP_2.3

kālasvarūpaṃ viṣṇoś ca yan mayoktaṃ tavānagha
tena tasya nibodha tvaṃ parimāṇopapādanam // NsP_2.4

anyeṣāṃ caiva bhūtānaṃ carāṇām acarāś ca ye
bhūbhūbhṛtsāgarādīnām aśeṣāṇāṃ ca sattama // NsP_2.5

saṃkhyājñānaṃ ca te vacmi manuṣyāṇaṃ nibodha me
aṣṭādaśa nimeṣās tu kāṣṭhaikā parikīrtitā // NsP_2.6

kāṣṭhās triṃśat kalā jñeyā kalās triṃśan muhūrtakam
triṃśatsaṃkhyair ahorātraṃ muhūrtair mānuṣaṃ smṛtam // NsP_2.7

ahorātrāṇi tāvanti māsapakṣadvayātmakaḥ
taiḥ ṣaḍbhir ayanaṃ māsair dve 'yane dakṣiṇottare // NsP_2.8

ayanaṃ dakṣiṇaṃ rātrir devānām uttaraṃ dinam
ayanadvitayaṃ varṣaṃ martyānām iha kīrtitam // NsP_2.9

nṛṇāṃ māsaḥ pitṛṇāṃ tu ahorātram udāhṛtam
vasvādīnām ahorātram mānuṣo vatsaraḥ smṛtaḥ // NsP_2.10

divyair varṣasahasrais tu yugaṃ tretādisaṃjñitam
caturyugaṃ dvādaśabhis tadvibhāgaṃ nibodha me // NsP_2.11

catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam
divyābdānāṃ sahasrāṇi yugeṣv āhuḥ purāvidaḥ // NsP_2.12

tatpramāṇaiḥ śataiḥ saṃdhyā pūrvā tatra vidhīyate
saṃdhyāṃśakaś ca tattulyo yugasyānantaro hi saḥ // NsP_2.13

saṃdhyāsaṃdhyāṃśayor madhye yaḥ kālo vartate dvija
yugākhyaḥ sa tu vijñeyaḥ kṛtatretādisaṃjñakaḥ // NsP_2.14

kṛtaṃ tretā dvāparaś ca kaliś ceti caturyugam
procyate tatsahasraṃ tu brahmaṇo divasaṃ dvija // NsP_2.15

brahmaṇo divase brahman manavas tu caturdaśa
bhavanti parimāṇaṃ ca teṣāṃ kālakṛtaṃ śṛṇu // NsP_2.16

saptarṣayas tu śakro 'tha manus tatsūnavo 'pi ye
ekakālaṃ hi sṛjyante saṃhriyante ca pūrvavat // NsP_2.17

caturyugānāṃ saṃkhyā ca sādhikā hy ekasaptatiḥ
manvantaraṃ manoḥ kālaḥ śakrādīnām api dvija // NsP_2.18

aṣṭau śatasahasrāṇi divyayā saṃkhyayā smṛtaḥ
dvipañcāśat tathānyāni sahasrāṇy adhikāni tu // NsP_2.19

triṃśat koṭyas tu saṃpūrṇāḥ saṃkhyātāḥ saṃkhyayā dvija
saptaṣaṣṭis tathānyāni niyutāni mahāmune // NsP_2.20

viṃśatiś ca sahasrāṇi kālo 'yam adhikaṃ vinā
manvantarasya saṃkhyeyaṃ mānuṣair vatsarair dvija // NsP_2.21

caturdaśaguṇo hy eṣa kālo brāhmam ahaḥ smṛtam
viśvasyādau sumanasā sṛṣṭvā devāṃs tathā pitṛn // NsP_2.22

gandharvān rākṣasān yakṣān piśācān guhyakāṃs tathā
ṛṣīn vidyādharāṃś caiva manuṣyāṃś ca paśūṃs tathā // NsP_2.23

pakṣiṇaḥ sthāvarāṃś caiva pipīlikabhujaṃgamān
cāturvarṇyaṃ tathā sṛṣṭvā niyujyādhvarakarmaṇi // NsP_2.24

punar dinānte trailokyam upasaṃhṛtya sa prabhuḥ
śete cānantaśayane tāvantīṃ rātrim avyayaḥ // NsP_2.25

tasyānte 'bhūn mahān kalpo brāhma ity abhiviśrutaḥ
yasmin matsyāvatāro 'bhūn mathanaṃ ca mahodadheḥ // NsP_2.26

tadvad varāhakalpaś ca tṛtīyaḥ parikalpitaḥ
yatra viṣṇuḥ svayaṃ prītyā vārāhaṃ vapur āśritaḥ
uddhartuṃ vasudhāṃ devīṃ stūyamāno maharṣibhiḥ // NsP_2.27

sṛṣṭvā jagad vyomacarāprameyaḥ prajāś ca sṛṣṭvā sakalās tatheśaḥ
naimittikākhye pralaye samastaṃ saṃhṛtya śete harir ādidevaḥ // NsP_2.28

|| iti śrinarasiṃhapurāṇe sargaracanāyāṃ dvitīyo 'dhyāyaḥ || NarP 2 ||

sūta uvāca:

tatra suptasya devasya nābhau padmam abhūn mahat
tasmin padme mahābhāga vedavedāṅgapāragaḥ // NsP_3.1

brahmotpannaḥ sa tenoktaḥ prajāṃ sṛja mahāmate
evam uktvā tirobhāvaṃ gato nārāyaṇaḥ prabhuḥ // NsP_3.2

tathety uktvā sa taṃ devaṃ viṣṇuṃ brahmātha cintayan
āste kiṃcij jagadbījaṃ nādhyagacchata kiṃcana // NsP_3.3

tāvat tasya mahān roṣo brahmaṇo 'bhūn mahātmanaḥ
tato bālaḥ samutpannas tasyāṅke roṣasaṃbhavaḥ // NsP_3.4

sa rudan vāritas tena brahmaṇā vyaktamūrtinā
nāma me dehi cetyuktas tasya rudrety asau dadau // NsP_3.5

tenāsau visṛjasveti prokto lokam imaṃ punaḥ
aśaktas tatra salile mamajja tapasādṛtaḥ // NsP_3.6

tasmin salilamagne tu punar anyaṃ prajāpatiḥ
brahmā sasarja bhūteśo dakṣiṇāṅguṣṭhato 'param // NsP_3.7

dakṣaṃ vāme tato 'ṅguṣṭhe tasya patnī vyajāyata
sa tasyāṃ janayām_asa manuṃ svāyaṃbhuvaṃ prabhuḥ // NsP_3.8

tasmāt saṃbhāvitā sṛṣṭiḥ prajānāṃ brahmaṇā tadā
ity evaṃ kathitā sṛṣṭir mayā te munisattama
sṛjato jagatīṃ tasya kiṃ bhūyaḥ śrotum icchasi // NsP_3.9

bharadvāja uvāca:

saṃkṣepeṇa tadākhyātaṃ tvayā me lomaharṣaṇa
vistareṇa punar brūhi ādisargaṃ mahāmate // NsP_3.10

sūta uvāca:

tathaiva kalpāvasāne niśāsuptotthitaḥ prabhuḥ
sattvodriktas tadā brahmā śūnyaṃ lokam avaikṣata // NsP_3.11

nārāyaṇaḥ paro 'cintyaḥ pūrveṣām api pūrvajaḥ
brahmasvarūpī bhagavān anādiḥ sarvasaṃbhavaḥ // NsP_3.12

imaṃ codāharanty atra ślokaṃ nārāyaṇaṃ prati
brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavātmakam // NsP_3.13

āpo nārā iti proktā āpo vai narasūnavaḥ
ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇa smṛtaḥ // NsP_3.14

sṛṣṭiṃ cintayatas tasya kalpādiṣu yathā purā
abuddhipūrvakaṃ tasya prādurbhūtaṃ tamas tadā // NsP_3.15

tamo moho mahāmohas tāmisro hy andhasaṃjñitaḥ
avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ // NsP_3.16

pañcadhādhiṣṭhitaḥ sargo dhyāyato 'pratibodhavān
bahir anto 'prakāśaś ca saṃvṛtātmā nagātmakaḥ
mukhyasargaḥ sa vijñeyaḥ sargasiddhivicakṣaṇaiḥ // NsP_3.17

yat punar dhyāyatas tasya brahmaṇaḥ samapadyata
tiryaksrotas tatas tasmāt tiryagyonis tataḥ smṛtaḥ // NsP_3.18

paśvādayas te vikhyātā utpathagrāhiṇaś ca ye
tam apy asādhakaṃ matvā tiryagyoni caturmukhaḥ // NsP_3.19

ūrdhvasrotās tṛtīyas tu sāttvikaḥ samavartata
tadā tuṣṭo 'nyasargaṃ ca cintayām_asa vai prabhuḥ // NsP_3.20

tataś cintayatas tasya sargavṛddhiṃ prajāpateḥ
arvāksrotāḥ samutpannā manuṣyāḥ sādhakā matāḥ // NsP_3.21

te ca prakāśabahulās tamoyuktā rajodhikāḥ
tasmāt te duḥkhabahulā bhūyo bhūyaś ca kāriṇaḥ // NsP_3.22

ete te kathitāḥ sargā bahavo munisattama
prathamo mahataḥ sargas tanmātrāṇāṃ dvitīyakaḥ // NsP_3.23

vaikārikas tṛtīyas tu sarga aindriyakaḥ smṛtaḥ
mukhyasargaś caturthas tu mukhyā vai sthāvarāḥ smṛtāḥ // NsP_3.24

tiryaksrotāś ca yaḥ proktas tiryagyoniḥ sa ucyate
tatoūrdhvasrotasāṃ ṣaṣṭho devasargas tu sa smṛtaḥ // NsP_3.25

tato 'rvāksrotasāṃ sargaḥ saptamo mānuṣaḥ smṛtaḥ
aṣṭamo 'nugrahaḥ sargaḥ sāttviko ya udāhṛtaḥ // NsP_3.26

navamo rudrasargas tu nava sargāḥ prajāpateḥ
pañcaite vaikṛtāḥ sargāḥ prākṛtās te trayaḥ smṛtāḥ
prākṛto vaikṛtaś caiva kaumāro navamaḥ smṛtaḥ // NsP_3.27

prākṛtā vaikṛtāś caiva jagato mūlahetavaḥ
sṛjato brahmaṇaḥ sṛṣṭim utpannā ye mayeritā // NsP_3.28

taṃ taṃ vikāraṃ ca paraṃ pareśo māyām adhiṣṭhāya sṛjaty anantaḥ
avyaktarūpī paramātmasaṃjñaḥ saṃpreryamāṇo nikhilātmavedyaḥ // NsP_3.29

|| iti śrīnarasiṃhapurāṇe sṛṣṭiracanāprakāro nāma tṛtīyo 'dhyāyaḥ || NarP 3 ||

bharadvāja uvāca:

navadhā sṛṣṭir utpannā brahmaṇo 'vyaktajanmanaḥ
kathaṃ sā vavṛdhe sūta etat kathaya me 'dhunā // NsP_4.1

sūta uvāca:

prathamaṃ brahmaṇā sṛṣṭā marīcyādaya eva ca
marīcir atriś ca tathā aṅgirāḥ pulahaḥ kratuḥ // NsP_4.2

pulastyaś ca mahātejāḥ pracetā bhṛgur eva ca
nārado daśamaś caiva vasiṣṭhaś ca mahāmatiḥ // NsP_4.3

sanakādayo nivṛttākhye te ca dharme niyojitāḥ
pravṛttākhye marīcyādyā muktvaikaṃ nāradaṃ munim // NsP_4.4

yo 'sau prajāpatis tv anyo dakṣanāmāṅgasaṃbhavaḥ
tasya dauhitravaṃśena jagad etac carācaram // NsP_4.5

devāś ca dānavāś caiva gandharvoragapakṣiṇaḥ
sarve dakṣasya kanyāsu jātāḥ paramadhārmikāḥ // NsP_4.6

caturvidhāni bhūtāni hy acarāni carāṇi ca
vṛddhiṃ gatāni tāny evam anusargodbhavāni tu // NsP_4.7

anusargasya kartāro marīcyādyā maharṣayaḥ
vasiṣṭhāntā mahābhāga brahmaṇo mānasodbhavāḥ // NsP_4.8

sarge tu bhutāni dhiyaś ca khāni khyātāni sarvaṃ sṛjate mahātmā
sa eva paścāc caturāsyarūpī munisvarūpī ca sṛjaty anantaḥ // NsP_4.9

|| iti śrīnarasiṃhapurāṇe caturtho 'dhyāyaḥ || NarP 4 ||

bharadvāja uvāca:

rudrasargaṃ tu me brūhi vistareṇa mahāmate
punaḥ sarve marīcyādyāḥ sasṛjus te kathaṃ punaḥ // NsP_5.1

mitrāvaruṇaputratvaṃ vasiṣṭhasya kathaṃ bhavet
brahmaṇo manasaḥ pūrvam utpannasya mahāmate // NsP_5.2

rudrasṛṣṭiṃ pravakṣyāmi tatsargāś caiva sattama
pratisargaṃ munīnāṃ tu vistarād vadataḥ śṛṇu // NsP_5.3

kalpādāv ātmanas tulyaṃ sutaṃ pradhyāyatas tataḥ
prādurāsīt prabhor aṅke kumāro nīlalohitaḥ // NsP_5.4

ardhanārīnaravapuḥ pracaṇḍo 'tiśarīravān
tejasā bhāsayan sarvā diśaś ca pradiśaś ca saḥ // NsP_5.5

taṃ dṛṣṭvā tejasā dīptaṃ pratyuvāca prajāpatiḥ
vibhajātmānam adya tvaṃ mama vākyān mahāmate // NsP_5.6

ityukto brahmaṇā vipra rudras tena pratāpavān
strībhāvaṃ puruṣatvaṃ ca pṛthak pṛthag athākarot // NsP_5.7

bibheda puruṣatvaṃ ca daśadhā caikadhā ca saḥ
teṣāṃ nāmāni vakṣyāmi śṛṇu me dvijasattama // NsP_5.8

ajaikapād ahirbudhnyaḥ kapālī rudra eva ca
haraś ca bahurūpaś ca tryambakaś cāparājitaḥ // NsP_5.9

vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā
ekādaśaite kathitā rudrās tribhuvaneśvarāḥ // NsP_5.10

strītvaṃ caiva tathā rudro bibheda daśadhaikadhā
umaiva bahurūpeṇa patnī saiva vyavasthitā // NsP_5.11

tapaḥ kṛtvā jale ghoram uttīrṇaḥ sa yadā purā
tadā sa sṛṣṭavān devo rudras tatra pratāpavān // NsP_5.12

tapobalena viprendra bhūtāni vividhāni ca
piśācān rākṣasāṃś caiva siṃhoṣṭramakarānanān // NsP_5.13

vetālapramukhān bhūtān anyāṃś caiva sahasraśaḥ
vināyakānām ugrāṇāṃ triṃśatkoṭy ardham eva ca // NsP_5.14

anyakāryaṃ samuddiśya sṛṣṭavān skandam eva ca
evaṃprakāro rudro 'sau mayā te kīrtitaḥ prabhuḥ // NsP_5.15

anusargaṃ marīcyādeḥ kathayāmi niboddha me
devādisthāvarāntāś ca prajāḥ sṛṣṭāḥ svayaṃbhuvā // NsP_5.16

yadāsya ca prajāḥ sarvā na vyavardhanta dhīmataḥ
tadā mānasaputrān sa sadṛśān ātmano 'sṛjat // NsP_5.17

marīcim atryaṅgirasaṃ pulastyaṃ pulahaṃ kratum
pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ caiva mahāmatim // NsP_5.18

nava brahmāṇa ity ete purāṇe niścayaṃ gatāḥ
agniś ca pitaraś caiva brahmaputrau tu mānasau // NsP_5.19

sṛṣṭikāle mahābhāgau brahman svāyaṃbhuvodgatau
śatarūpāṃ ca sṛṣṭvā tu kanyāṃ sa manave dadau // NsP_5.20

tasmāc ca puruṣād devī śatarūpā vyajāyata
priyavratottānapādau prasūtiṃ caiva kanyakām // NsP_5.21

dadau prasūtiṃ dakṣāya manuḥ svāyaṃbhuvaḥ sutām
prasūtyāṃ ca tadā dakṣaś caturviṃśatikaṃ tathā // NsP_5.22

sasarja kanyakās tāsāṃ śṛṇu nāmāni me 'dhunā
śraddhā lakṣmīr dhṛtis tuṣṭiḥ puṣṭir medhā tathā kriyā // NsP_5.23

buddhir lajjā vapuḥ śāntiḥ siddhiḥ kīrtis trayodaśī
apatyārthaṃ prajagrāha dharmo dākṣāyaṇīḥ prabhuḥ // NsP_5.24

śraddhādīnāṃ tu patnīnāṃ jātāḥ kāmādayaḥ sutāḥ
dharmasya putrapautrādyair dharmavaṃśo vivardhitaḥ // NsP_5.25

tābhyaḥ śiṣṭā yavīyasyas tāsāṃ nāmāni kīrtaye
saṃbhūtiś cānasūyā ca smṛtiḥ prītiḥ kṣamāḥ tathā // NsP_5.26

saṃnatiś cātha satyā ca ūrjā khyātir dvijottama
tadvat putrau mahābhāgau mātariśvātha satyavān // NsP_5.27

svāhātha daśamī jñeyā svadhā caikādaśī smṛtā
etāś ca dattā dakṣeṇa ṛṣīṇāṃ bhāvitātmanām // NsP_5.28

marīcyādīnāṃ tu ye putrās tān ahaṃ kathayāmi te
patnī marīceḥ saṃbhūtir jajñe sā kaśyapaṃ munim // NsP_5.29

smṛtiś cāṅgirasaḥ patnī prasūtā kanyakās tathā
sinīvālī kuhūs caiva rākā cānumatis tathā // NsP_5.30

anasūyā tathā cātrer jajñe putrān akalmaṣān
somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam // NsP_5.31

yo 'sāv agner abhīmānī brahmaṇas tanayo 'grajaḥ
tasmāt svāhā sutāṃl lebhe trīn udāraujaso dvija // NsP_5.32

pāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinam
teṣāṃ tu saṃtatāv anye catvāriṃśac ca pañca ca // NsP_5.33

kathayante vahnayaś caite pitā putratrayaṃ ca yat
evam ekonapañcāśad vahnayaḥ parikīrtitāḥ // NsP_5.34

pitaro brahmaṇā sṛṣṭā vyākhyātā ye mayā tava
tebhyaḥ svadhā sute jajñe menāṃ vai dhāriṇīṃ tathā // NsP_5.35

prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā
yathā sasarja bhūtāni tathā me śṛṇu sattama // NsP_5.36

manasaiva hi bhūtāni pūrvaṃ dakṣo 'sṛjan muniḥ
devān ṛṣīṃś ca gandharvān asurān pannagāṃs tathā // NsP_5.37

yadāsya manasā jātā nābhyavardhanta te dvija
tadā saṃcintya sa muniḥ sṛṣṭihetoḥ prajāpatiḥ // NsP_5.38

maithunenaiva dharmeṇa sisṛkṣur vividhāḥ prajāḥ
asiknīm udvahan kanyāṃ vīraṇasya prajāpateḥ // NsP_5.39

ṣaṣṭiṃ dakṣo 'sṛjat kanyā vīraṇyām iti naḥ śrutam
dadau sa daśa dharmāya kaśyapāya trayodaśa // NsP_5.40

saptaviṃśati somāya catasro 'riṣṭanemine
dve caiva bahuputrāya dve caivāṅgirase tathā // NsP_5.41

dve kṛśāśvāya viduṣe tadapatyāni me śṛṇu
viśvedevāṃs tu viśvā yā sādhyā sādhyān asūyata // NsP_5.42

marutvatyāṃ marutvanto vasos tu vasavaḥ smṛtāḥ
bhānos tu bhānavo devā muhūrtāyāṃ muhūrtajāḥ // NsP_5.43

lambāyāś caiva ghoṣākhyo nāgavīthiś ca jāmijā
pṛthivīviṣayaṃ sarvam arundhatyām ajāyata // NsP_5.44

saṃkalpāyāś ca saṃkalpaḥ putro jajñe mahāmate
ye tv anekavasuprāṇā devā jyotiḥpurogamāḥ // NsP_5.45

vasavo 'ṣṭau samākhyātās teṣāṃ nāmāni me śṛṇu
āpo dhruvaś ca somaś ca dharmaś caivānilo 'nalaḥ // NsP_5.46

pratyūṣaś ca prabhāsaś ca vasavo 'ṣṭau prakīrtitāḥ
teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśā // NsP_5.47

sādhyāś ca bahavaḥ proktās tatputrāś ca sahasraśaḥ
kaśyapasya tu bhāryāṃ yās tāsāṃ nāmāni me śṛṇu
aditir ditir danuś caiva ariṣṭā surasā khasā // NsP_5.48

surabhir vinatā caiva tāmrā krodhavaśā irā
kadrur muniś ca dharmajña tadapatyāni me śṛṇu // NsP_5.49

adityāṃ kaśyapāj jātāḥ putrā dvādaśa śobhanāḥ
tān ahaṃ nāmato vakṣye śṛṇuṣva gadato mama // NsP_5.50

bhargo 'ṃśuś cāryamā caiva mitro 'tha varuṇas tathā
savitā caiva dhātā ca vivasvāṃś ca mahāmate // NsP_5.51

tvaṣṭā pūṣā tathā cendro dvādaśo viṣṇur ucyate
dityāḥ putradvayaṃ jajñe kaśyapād iti naḥ śrutaṃ // NsP_5.52

hiraṇyākṣo mahākāyo vārāheṇa tu yo hataḥ
hiraṇyakaśipuś caiva narasiṃhena yo hataḥ // NsP_5.53

anye ca bahavo daityā danuputrāś ca dānavāḥ
ariṣṭāyāṃ tu gandharvā jajñire kaśyapāt tathā // NsP_5.54

surasāyām athotpannā vidyādharagaṇā bahu
gā vai sa janayām_asa surabhyāṃ kaśyapo muniḥ // NsP_5.55

vinatāyāṃ tu dvau putrau prakhyātau garuḍāruṇau
garuḍo devadevasya viṣṇor amitatejasaḥ // NsP_5.56

vāhanatvam iyāt prītyā aruṇaḥ sūryasārathiḥ
tāmrāyāṃ kaśyapāj jātāḥ ṣaṭ putrās tān nibodha me // NsP_5.57

aśvā uṣṭrā gardabhāś ca hastino gavayā mṛgāḥ
krodhāyāṃ jajñire tadvad ye bhūmyāṃ duṣṭajātayaḥ // NsP_5.58

irā vṛkṣalatāvallīśaṇajātīś ca jajñire
khasā tu yakṣarakṣāṃsi munir apsarasas tathā // NsP_5.59

kadruputrā mahānāgā daṃdaśūkā viṣolbaṇāḥ
saptaviṃśati yāḥ proktāḥ somapatnyo 'tha savratāḥ // NsP_5.60

tāsāṃ putrā mahāsattvā budhādyās tv abhavan dvija
ariṣṭanemipatnīnām apatyānīha ṣoḍaśa // NsP_5.61

bahuputrasya viduṣaś catasro vidyutaḥ smṛtāḥ
pratyaṅgirassutāḥ śreṣṭhā ṛṣayaś carṣisatkṛtāḥ // NsP_5.62

kṛśāśvasya tu devarṣer devāś ca ṛṣayaḥ sutāḥ
ete yugasahasrānte jāyante punar eva hi // NsP_5.63

ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ
sthitau sthitasya devasya narasiṃhasya dharmataḥ // NsP_5.64

etā vibhūtayo vipra mayā te parikīrtitāḥ
kathitā dakṣakanyānāṃ mayā te 'patyasaṃtatiḥ // NsP_5.65

śraddhāvān saṃsmared etāṃ sa susaṃtānavān bhavet // NsP_5.66

sargānusargau kathitau mayā te samāsataḥ sṛṣṭivivṛddhihetoḥ
paṭhanti ye viṣṇuparāḥ sadā narā idaṃ dvijās te vimalā bhavanti // NsP_5.67

|| iti śrīnarasiṃhapurāṇe sṛṣṭikathane pañcamo 'dhyāyaḥ || NarP 5 ||

sūta uvāca:

sṛṣṭis te kathitā viṣṇor mayāsya jagato dvija
devadānavayakṣādyā yathotpannā mahātmanaḥ // NsP_6.1

yam uddiśya tvayā pṛṣṭaḥ purāham ṛṣisaṃnidhau
mitrāvaruṇaputratvaṃ vasiṣṭhasya kathaṃ tv iti // NsP_6.2

tad idaṃ kathayiṣyāmi puṇyākhyānaṃ purātanam
śṛṇuṣvaikāgramanasā bharadvāja viśeṣataḥ // NsP_6.3

sarvadharmārthatattvajñaḥ sarvavedavidāṃ varaḥ
pāragaḥ sarvavidyānāṃ dakṣo nāma prajāpatiḥ // NsP_6.4

tena dattāḥ śubhāḥ kanyāḥ sarvāḥ kamalalocanāḥ
sarvalakṣaṇasaṃpūrṇāḥ kaśyapāya trayodaśa // NsP_6.5

tāsāṃ nāmāni vakṣyāmi nibodhata mamādhunā
aditir ditir danuḥ kālā muhūrtā siṃhikā muniḥ // NsP_6.6

irā krodhā ca surabhir vinatā surasā khasā
kadrū saramā caiva yā tu devaśunī smṛtā // NsP_6.7

dakṣasyaitā duhitaras tāḥ prādāt kaśyapāya saḥ
tāsāṃ jyeṣṭhā variṣṭhā ca aditir nāmato dvija // NsP_6.8

aditiḥ suṣuve putrān dvādaśāgnisamaprabhān
teṣāṃ nāmāni vakṣyāmi śṛṇuṣva gadato mama // NsP_6.9

yair idaṃ vāsaraṃ naktaṃ vartate kramaśaḥ sadā
bhago 'ṃśus tv aryamā caiva mitro 'tha varuṇas tathā // NsP_6.10

savitā caiva dhātā ca vivasvāṃś ca mahāmate
tvaṣṭā pūṣā tathaivendro viṣṇur dvādaśamaḥ smṛtaḥ // NsP_6.11

ete ca dvādaśādityās tapante varṣayanti ca
tasyāś ca madhyamaḥ putro varuṇo nāma nāmataḥ // NsP_6.12

lokapāla iti khyāto vāruṇyāṃ diśi śabdyate
paścimasya samudrasya pratīcyāṃ diśi rājate // NsP_6.13

jātarūpamayaḥ śrīmān āste nāma śiloccayaḥ
sarvaratnamayaiḥ śṛṅgair dhātuprasravaṇānvitaiḥ // NsP_6.14

saṃyukto bhāti śaileśo nānāratnamayaḥ śubhaḥ
mahādarīguhābhiś ca siṃhaśārdūlanāditaḥ // NsP_6.15

nānāviviktabhūmīṣu siddhagandharvasevitaḥ
yasmin gate dinakare tamasāpūryate jagat // NsP_6.16

tasya śṛṅge mahādivyā jāmbūnadamayī śubhā
ramyā maṇimayaiḥ stambhair vihitā viśvakarmaṇā // NsP_6.17

purī viśvāvatī nāma samṛddhā bhogasādhanaiḥ
tasyāṃ varuṇa ādityo dīpyamānaḥ svatejasā // NsP_6.18

pāti sarvān imāṃl lokān niyukto brahmaṇā svayam
upāsyamāno gandharvais tathaivāpsarasāṃ gaṇaiḥ // NsP_6.19

divyagandhānuliptāṅgo divyābharaṇabhūṣitaḥ
kadācid varuṇo yāto mitreṇa sahito vanam // NsP_6.20

kurukṣetre śubhe ramye sadā brahmarṣisevite
nānāpuṣpaphalopete nānātīrthasamākule // NsP_6.21

āśramā yatra dṛśyante munīnām ūrdhvaretasām
tasmiṃs tīrthe samāśritya bahupuṣpaphalodake // NsP_6.22

cīrakṛṣṇājinadharau carantau tapa uttamam
tatraikasmin vanoddeśe vimalodo hradaḥ śubhaḥ // NsP_6.23

bahugulmalatākīrṇo nānāpakṣiniṣevitaḥ
nānātaruvanacchanno nalinyā copaśobhitaḥ // NsP_6.24

pauṇḍarīka iti khyāto mīnakacchapasevitaḥ
tatas tu mitrāvaruṇau bhrātarau vanacāriṇau
taṃ tu deśaṃ gatau devau vicarantau yadṛcchayā // NsP_6.25

tābhyāṃ tatra tadā dṛṣṭā urvaśī tu varāpsarāḥ
snāyantī sahitānyābhiḥ sakhībhiḥ sā varānanā
gāyantī ca hasantī ca viśvastā nirjane vane // NsP_6.26

gaurī kamalagarbhābhā snigdhakṛṣṇaśiroruhā
padmapatraviśālākṣī raktauṣṭhī mṛdubhāṣiṇī // NsP_6.27

śaṅkhakundendudhavalair dantair aviralaiḥ samaiḥ
subhrūḥ sunāsā sumukhī sulalāṭā manasvinī // NsP_6.28

siṃhavatsūkṣmamadhyāṅgī pīnorujaghanastanī
madhurālāpacaturā sumadhyā cāruhāsinī // NsP_6.29

raktotpalakarā tanvī supadī vinayānvitā
pūrṇacandranibhā bālā mattadviradagāminī // NsP_6.30

dṛṣṭvā tasyās tu tad rūpaṃ tau devau vismayaṃ gatau
tasyā hāsyena lāsyena smitena lalitena ca // NsP_6.31

mṛdunā vāyunā caiva śītānilasugandhinā
mattabhramaragītena puṃskokilarutena ca // NsP_6.32

susvareṇa hi gītena urvaśyā madhureṇa ca
īkṣito ca kaṭākṣeṇa skandatus tāv ubhāv api
nimeḥ śāpād athotkramya svadehān munisattama // NsP_6.33

vasiṣṭha mitrāvaruṇātmajo 'sīty athocur āgatya hi viśvadevāḥ
retas tribhāgaṃ kamale 'carat tad vasiṣṭha evaṃ tu pitāmahokteḥ // NsP_6.34

tridhā samabhavad retaḥ kamale 'tha sthale jale
aravinde vasiṣṭhas tu jātaḥ sa munisattamaḥ
sthale tv agastyaḥ saṃbhūto jale matsyo mahādyutiḥ // NsP_6.35

sa tatra jāto matimān vasiṣṭhaḥ kumbhe tv agastyaḥ salile 'tha matsyaḥ
sthānatraye tat patitaṃ samānaṃ mitrasya yasmād varuṇasya retaḥ // NsP_6.36

etasminn eva kāle tu gatā sā urvasī divam
upetya tān ṛṣīn devau gatau bhūyaḥ svam āśramam
yamāv api tu tapyete punar ugraṃ paraṃ tapaḥ // NsP_6.37

tapasā prāptukāmau tau paraṃ jyotiḥ sanātanam
tapasyantau suraśreṣṭhau brahmāgatyedam abravīt // NsP_6.38

mitrāvaruṇakau devau putravantau mahādyutī
siddhir bhaviṣyati yathā yuvayor vaiṣṇavī punaḥ // NsP_6.39

svādhikāreṇa sthīyetām adhunā lokasākṣikau
ity uktvāntardadhe brahmā tau sthitau svādhikārakau // NsP_6.40

evaṃ te kathitaṃ vipra vasiṣṭhasya mahātmanaḥ
mitrāvaruṇaputratvam agastyasya ca dhīmataḥ // NsP_6.41

idaṃ puṃsīyam ākhyānaṃ vāruṇaṃ pāpanāśanam
putrakāmās tu ye kecic *chṛṇvantīdaṃ śucivratāḥ
acirād eva putrāṃs te labhante nātra saṃśayaḥ // NsP_6.42

yaś caitat paṭhate nityaṃ havyakavye dvijottamaḥ
devāś ca pitaras tasya tṛptā yānti paraṃ sukham // NsP_6.43

yaś caitac chṛṇuyān nityaṃ prātar utthāya mānavaḥ
nandate sa sukhaṃ bhūmau viṣṇulokaṃ sa gacchati // NsP_6.44

ity etad ākhyānam idaṃ mayeritaṃ purātanaṃ vedavidair udīritam
paṭhiṣyate yas tu śṛṇoti sarvadā sa yāti śuddho harilokam añjasā // NsP_6.45

|| iti śrinarasiṃhapurāṇe puṃsavanākhyānaṃ nāma ṣaṣṭho 'dhyāyaḥ || NarP 6 ||

śrībharadvāja uvāca:

mārkaṇḍeyena muninā kathaṃ mṛtyuḥ parājitaḥ
etad ākhyāhi me sūta tvayaitat sūcitaṃ purā // NsP_7.1

sūta uvāca:

idaṃ tu mahad ākhyānaṃ bharadvāja śṛṇuṣva me
śṛṇvantu ṛṣayaś ceme purāvṛttaṃ bravīmy aham // NsP_7.2

kurukṣetre mahāpuṇye vyāsapīṭhe varāśrame
tatrāsīnaṃ munivaraṃ kṛṣṇadvaipāyanaṃ munim // NsP_7.3

kṛtasnānaṃ kṛtajapaṃ muniśiṣyaiḥ samāvṛtam
vedavedārthatattvajñaṃ sarvaśāstraviśāradam // NsP_7.4

praṇipatya yathānyāyaṃ śukaḥ paramadhārmikaḥ
imam evārtham uddiśya taṃ papraccha kṛtāñjaliḥ // NsP_7.5

yam uddiśya vayaṃ pṛṣṭās tvayātra munisaṃnidhau
narasiṃhasya bhaktena kṛtatīrthanivāsinā // NsP_7.6

śrīśuka uvāca:

mārkaṇḍeyena muninā kathaṃ mṛtyuḥ parājitaḥ
etad ākhyāhi me tāta śrotum icchāmi te 'dhunā // NsP_7.7

vyāsa uvāca:

mārkaṇḍeyena muninā yathā mṛtyuḥ parājitaḥ
tathā te kathayiṣyāmi śṛṇu vatsa mahāmate // NsP_7.8

śṛṇvantu munayaś ceme kathyamānaṃ mayādhunā
macchiṣyāś caiva śṛṇvantu mahad ākhyānam uttamam // NsP_7.9

bhṛgoḥ khyātyāṃ samutpanno mṛkaṇḍur nāma vai sutaḥ
sumitrā nāma vai patnī mṛkaṇḍos tu mahātmanaḥ // NsP_7.10

dharmajñā dharmaniratā patiśuśrūṣaṇe ratā
tasyāṃ tasya suto jāto mārkaṇḍeyo mahāmatiḥ // NsP_7.11

bhṛgupautro mahābhāgo bālatve 'pi mahāmatiḥ
vavṛdhe vallabho bālaḥ pitrā tatra kṛtakriyaḥ // NsP_7.12

tasmin vai jātamātre tu āgamī kaścid abravīt
varṣe dvādaśame pūrṇe mṛtyur asya bhaviṣyati // NsP_7.13

śrutvā tanmātṛpitarau duḥkhitau tau babhūvatuḥ
vidūyamānahṛdayau taṃ nirīkṣya mahāmate // NsP_7.14

tathāpi tatpitā tasya yatnāt kāle kriyāṃ tataḥ
cakāra sarvāṃ medhāvī upanīto guror gṛhe // NsP_7.15

vedān evābhyasann āste guruśuśrūṣaṇodyataḥ
svīkṛtya vedaśāstrāṇi sa punar gṛham āgataḥ // NsP_7.16

mātāpitṛn namaskṛtya pādayor vinayānvitaḥ
tasthau tatra gṛhe dhīmān mārkaṇḍeyo mahāmuniḥ // NsP_7.17

taṃ nirīkṣya mahātmānaṃ satprajñaṃ ca vicakṣaṇam
duḥkhitau tau bhṛśaṃ tatra tanmātāpitarau śucā // NsP_7.18

tau dṛṣṭvā duḥkham āpannau mārkaṇḍeyo mahāmatiḥ
uvāca vacanaṃ tatra kimarthaṃ duḥkham īdṛśam // NsP_7.19

sadaitat kuruṣe mātas tātena saha dhīmatā
vaktum arhasi duḥkhasya kāraṇaṃ mama pṛcchataḥ // NsP_7.20

ityuktā tena putreṇa mātā tasya mahātmanaḥ
kathayām_asa tat sarvam āgamī yad uvāca ha // NsP_7.21

tac chrutvāsau muniḥ prāha mātaraṃ pitaraṃ punaḥ
pitrā sārdhaṃ tvayā mātar na kāryaṃ duḥkham aṇv api // NsP_7.22

apaneṣyāmi bho mṛtyuṃ tapasā nātra saṃśayaḥ
yathā cāhaṃ cirāyuḥ syāṃ tathā kuryām ahaṃ tapaḥ // NsP_7.23

ity uktvā tau samāśvāsya pitarau vanam abhyagāt
vallīvaṭaṃ nāma vanaṃ nānāṛṣiniṣevitam // NsP_7.24

tatrāsau munibhiḥ sārdham āsīnaṃ svapitāmaham
bhṛguṃ dadarśa dharmajñaṃ mārkaṇḍeyo mahāmatiḥ // NsP_7.25

abhivādya yathānyāyaṃ munīṃś caiva sa dhārmikaḥ
kṛtāñjalipuṭo bhūtvā tasthau tatpurato damī // NsP_7.26

gatāyuṣaṃ tato dṛṣṭvā pautraṃ bālaṃ mahāmatiḥ
bhṛgur āha mahābhāgaṃ mārkaṇḍeyaṃ tadā śiśum // NsP_7.27

kimāgato 'si putrātra pitus te kuśalaṃ punaḥ
mātuś ca bāndhavānāṃ ca kim āgamanakāraṇam // NsP_7.28

ity evam ukto bhṛguṇā mārkaṇḍeyo mahāmatiḥ
uvāca sakalaṃ tasmai ādeśivacanaṃ tadā // NsP_7.29

pautrasya vacanaṃ śrutvā bhṛgus tu punar abravīt
evaṃ sati mahābuddhe kiṃ tvaṃ karma cikīrṣasi // NsP_7.30

mārkaṇḍeya uvāca:

bhūtāpahāriṇaṃ mṛtyuṃ jetum icchāmi sāṃpratam
śaraṇaṃ tvāṃ prapanno 'smi tatropāyaṃ vadasva naḥ // NsP_7.31

bhṛgur uvāca:

nārāyaṇam anārādhya tapasā mahatā suta
ko jetuṃ śaknuyān mṛtyuṃ tasmāt taṃ tapasārcaya // NsP_7.32

tam anantam ajaṃ viṣṇum acyutaṃ puruṣottamam
bhaktapriyaṃ suraśreṣṭhaṃ bhaktyā tvaṃ śaraṇaṃ vraja // NsP_7.33

tam eva śaraṇaṃ pūrvaṃ gatavān nārado muniḥ
tapasā mahatā vatsa nārāyaṇam anāmayam // NsP_7.34

tatprasādān mahābhāga nārado brahmaṇaḥ sutaḥ
jarāṃ mṛtyuṃ vijityāśu dīrghāyur vardhate sukham // NsP_7.35

tam ṛte puṇḍarīkākṣaṃ nārasiṃhaṃ janārdanam
kaḥ kuryān mānavo vatsa mṛtyusattānivāraṇam // NsP_7.36

tam anantam ajaṃ viṣṇuṃ kṛṣṇaṃ jiṣṇuṃ śriyaḥ patim
govindaṃ gopatiṃ devaṃ satataṃ śaraṇaṃ vraja // NsP_7.37

narasiṃhaṃ mahādevaṃ yadi pūjayase sadā
vatsa jetāsi mṛtyuṃ tvaṃ satataṃ nātra saṃśayaḥ // NsP_7.38

vyāsa uvāca:

uktaḥ pitāmahenaivaṃ bhṛguṇā punar abravīt
mārkaṇḍeyo mahātejā vinayāt svapitāmaham // NsP_7.39

mārkaṇḍeya uvāca:

ārādhyaḥ kathitas tāta viṣṇur viśveśvaraḥ prabhuḥ
kathaṃ kutra mayā kāryam acyutārādhanaṃ guro
yenāsau mama tuṣṭas tu mṛtyuṃ sadyo 'paneṣyati // NsP_7.40

bhṛgur uvāca:

tuṅgabhadreti vikhyātā yā nadī sahyaparvate
tatra bhadravaṭe vatsa tvaṃ pratiṣṭhāpya keśavam // NsP_7.41

ārādhaya jagannāthaṃ gandhapuṣpādibhiḥ kramāt
hṛdi kṛtvendriyagrāmaṃ manaḥ saṃyamya tattvataḥ // NsP_7.42

hṛtpuṇḍarīke deveśaṃ śaṅkhacakragadādharam
dhyāyann ekamanā vatsa dvādaśākṣaram abhyasan // NsP_7.43

oṃ namo bhagavate vāsudevāya |

imaṃ mantraṃ hi japato devadevasya śārṅgiṇaḥ
prīto bhavati viśvātmā mṛtyuṃ yenāpaneṣyati // NsP_7.44

vyāsa uvāca:

ityuktas taṃ praṇamyātha sa jagāma tapovanam // NsP_7.45

sahyapādodbhavāyās tu bhadrāyās taṭam uttamam
nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam // NsP_7.46

gulmaveṇulatākīrṇaṃ nānāmunijanākulam
tatra viṣṇuṃ pratiṣṭhāpya gandhadhūpādibhiḥ kramāt // NsP_7.47

pūjayām_asa deveśaṃ mārkaṇḍeyo mahāmuniḥ
pūjayitvā hariṃ tatra tapas tepe suduṣkaram // NsP_7.48

nirāhāro munis tatra varṣam ekam atandritaḥ
mātroktakāle tv āsanne dine tatra mahāmatiḥ // NsP_7.49

snātvā yathoktavidhinā kṛtvā viṣṇos tathārcanam
hṛdi kṛtvendriyagrāmaṃ viśuddhenāntarātmanā // NsP_7.50

āsanaṃ svastikaṃ baddhvā kṛtvāsau prāṇasaṃyamam
oṃkāroccāraṇād dhīmān hṛtpadmaṃ sa vikāsayan // NsP_7.51

tanmadhye ravisomāgnimaṇḍalāni yathākramam
kalpayitvā hareḥ pīṭhaṃ tasmin deśe sanātanam // NsP_7.52

pītāmbaradharaṃ kṛṣṇaṃ śaṅkhacakragadādharam
bhāvapuṣpaiḥ samabhyarcya manas tasmin niveśya ca // NsP_7.53

brahmarūpaṃ hariṃ dhyāyaṃs tato mantram udīrayat
oṃ namo bhagavate vāsudevāya // NsP_7.54

vyāsa uvāca:

ity evaṃ dhyāyatas tasya mārkaṇḍeyasya dhīmataḥ
manas tatraiva saṃlagnaṃ devadeve jagatpatau // NsP_7.55

tato yamājñayā tatra āgatā yamakiṃkarāḥ
pāśahastās tu taṃ netuṃ viṣṇudūtais tu te hatāḥ // NsP_7.56

śūlaiḥ prahanyamānās tu dvijaṃ muktvā yayus tadā
vayaṃ nivartya gacchāmo mṛtyur evāgamiṣyati // NsP_7.57

viṣṇudūtā ūcuḥ:

yatra naḥ svāmino nāma lokanāthasya śārṅgiṇaḥ
ko yamas tatra mṛtyur vā kālaḥ kalayatāṃ varaḥ // NsP_7.58

vyāsa uvāca:

āgatya svayam evāha mṛtyuḥ pārśvaṃ mahātmanaḥ
mārkaṇḍeyasya babhrāma viṣṇukiṃkaraśaṅkayā // NsP_7.59

te 'py udyamyāśu muśalān āyasān viṣṇukiṃkarāḥ
viṣṇvājñayā haniṣyāmo mṛtyum adyeti saṃsthitāḥ // NsP_7.60

tato viṣṇvarpitamanā mārkaṇḍeyo mahāmatiḥ
tuṣṭāva praṇato bhūtvā devadevaṃ janārdanam // NsP_7.61

viṣṇunaivoditaṃ yat tat stotraṃ karṇe mahātmanaḥ
subhāṣitena manasā tena tuṣṭāva mādhavam // NsP_7.62

mārkaṇḍeya uvāca:

nārāyaṇaṃ sahasrākṣaṃ padmanābhaṃ purātanam
praṇato 'smi hṛṣīkeśaṃ kiṃ me mṛtyuḥ kariṣyati // NsP_7.63

govindaṃ puṇḍarīkākṣam anantam ajam avyayam
keśavaṃ ca prapanno 'smi kiṃ me mṛtyuḥ kariṣyati // NsP_7.64

vāsudevaṃ jagadyoniṃ bhānuvarṇam atīndriyam
dāmodaraṃ prapanno 'smi kiṃ me mṛtyuḥ kariṣyati // NsP_7.65

śaṅkhacakradharaṃ devaṃ channarūpiṇam avyayam
adhokṣajaṃ prapanno 'smi kiṃ me mṛtyuḥ kariṣyati // NsP_7.66

vārāhaṃ vāmanaṃ viṣṇuṃ narasiṃhaṃ janārdanam
mādhavaṃ ca prapanno 'smi kiṃ me mṛtyuḥ kariṣyati // NsP_7.67

puruṣaṃ puṣkaraṃ puṇyaṃ kṣemabījaṃ jagatpatim
lokanāthaṃ prapanno 'smi kiṃ me mṛtyuḥ kariṣyati // NsP_7.68

bhūtātmānaṃ mahātmānaṃ jagadyonim ayonijam
viśvarūpaṃ prapanno 'smi kiṃ me mṛtyuḥ kariṣyati // NsP_7.69

sahasraśirasaṃ devaṃ vyaktāvyaktaṃ sanātanam
mahāyogaṃ prapanno 'smi kiṃ me mṛtyuḥ kariṣyati // NsP_7.70

ity udīritam ākarṇya stotraṃ tasya mahātmanaḥ
apayātas tato mṛtyur viṣṇudūtaiś ca pīḍitaḥ // NsP_7.71

iti tena jito mṛtyur mārkaṇḍeyena dhīmatā
prasanne puṇḍarīkākṣe nṛsiṃhe nāsti durlabham // NsP_7.72

mṛtyuṃjayam idaṃ puṇyaṃ mṛtyupraśamanaṃ śubham
mārkaṇḍeyahitārthāya svayaṃ viṣṇur uvāca ha // NsP_7.73

ya idaṃ paṭhete bhaktyā trikālaṃ niyataḥ śuciḥ
nākāle tasya mṛtyuḥ syān narasyācyutacetasaḥ // NsP_7.74

hṛtpadmamadhye puruṣaṃ purāṇaṃ nārāyaṇaṃ śāśvatam ādidevam
saṃcintya sūryād api rājamānaṃ mṛtyuṃ sa yogī jitavāṃs tadaiva // NsP_7.75

|| iti śrīnarasiṃhapurāṇe mārkaṇḍeyamṛtyuṃjayo nāma saptamo 'dhyāyaḥ || NarP 7 ||

śrīvyāsa uvāca:

mṛtyuś ca kiṃkarāś caiva viṣṇudūtaiḥ prapīḍitāḥ
svarājñas te 'nu nirveśaṃ gatvā te cukruśur bhṛśam // NsP_8.1

mṛtyukiṃkarā ūcuḥ:

śṛṇu rājan vaco 'smākaṃ tavāgre yad bravīmahe
tvadādeśād vayaṃ gatvā mṛtyuṃ saṃsthāpya dūrataḥ // NsP_8.2

brāhmaṇasya samīpaṃ ca bhṛgoḥ pautrasya sattama
taṃ dhyāyamānaṃ kamapi devam ekāgramānasam // NsP_8.3

gantuṃ na śaktās tatpārśvaṃ vayaṃ sarve mahāmate
yāvat tāvan mahākāyaiḥ puruṣair muśalair hatāḥ // NsP_8.4

vayaṃ nivṛttās tad vīkṣya mṛtyus tatra gataḥ punaḥ
asmān nirbhartsya tatrāyaṃ tair narair muśalair hataḥ // NsP_8.5

evam atra tam ānetuṃ brāhmaṇaṃ tapasi sthitam
aśaktā vayam evātra mṛtyunā saha vai prabho // NsP_8.6

tad bravīhi mahābhāga yad brahma brāhmaṇasya tu
devaṃ kaṃ dhyāyate vipraḥ ke vā te yair hatā vayam // NsP_8.7

vyāsa uvāca:

ityuktaḥ kiṃkaraiḥ sarvair mṛtyunā ca mahāmate
dhyātvā kṣaṇaṃ mahābuddhiḥ prāha vaivasvato yamaḥ // NsP_8.8

yama uvāca:

śṛṇvantu kiṃkarāḥ sarve mṛtyuś cānye ca me vacaḥ
satyam etat pravakṣyāmi jñānaṃ yad yogamārgataḥ // NsP_8.9

bhṛgoḥ pautro mahābhāgo mārkaṇḍeyo mahāmatiḥ
sa jñātvādyātmanaḥ kālaṃ gato mṛtyujigīṣayā // NsP_8.10

bhṛguṇoktena mārgeṇa sa tepe paramaṃ tapaḥ
harim ārādhya medhāvī japan vai dvādaśākṣaram // NsP_8.11

ekāgreṇaiva manasā dhyāyate hṛdi keśavam
satataṃ yogayuktas tu sa munis tatra kiṃkarāḥ // NsP_8.12

haridhyānamahādīkṣābalaṃ tasya mahāmuneḥ
nānyad vai prāptakālasya balaṃ paśyāmi kiṃkarāḥ // NsP_8.13

hṛdisthe puṇḍarīkākṣe satataṃ bhaktavatsale
paśyan taṃ viṣṇubhūtaṃ nu ko hi syāt keśavāśrayam // NsP_8.14

te 'pi vai puruṣā viṣṇor yair yūyaṃ tāḍitā bhṛśam
ata ūrdhvaṃ na gantavyaṃ yatra vai vaiṣṇavāḥ sthitāḥ // NsP_8.15

na citraṃ tāḍanaṃ tatra ahaṃ manye mahātmabhiḥ
bhavatāṃ jīvanaṃ citraṃ yakṣair dattaṃ kṛpālubhiḥ // NsP_8.16

nārāyaṇaparaṃ vipraṃ kas taṃ vīkṣitum utsahet
yuṣmābhiś ca mahāpāpair mārkaṇḍeyaṃ haripriyam
samānetuṃ kṛto yatnaḥ samīcīnaṃ na tat kṛtam // NsP_8.17

narasiṃhaṃ mahādevaṃ ye narāḥ paryupāsate
teṣāṃ pārśve na gantavyaṃ yuṣmābhir mama śāsanāt // NsP_8.18

śrīvyāsa uvāca:

sa evaṃ kiṃkarān uktvā mṛtyuṃ ca purataḥ sthitam
yamo nirīkṣya ca janaṃ narakasthaṃ prapīḍitam // NsP_8.19

kṛpayā parayā yukto viṣṇubhaktyā viśeṣataḥ
janasyānugrahārthāya tenoktāś ca giraḥ śṛṇu // NsP_8.20

narake pacyamānasya yamena paribhāṣitam
kiṃ tvayā nārcito devaḥ keśavaḥ kleśanāśanaḥ // NsP_8.21

udakenāpy alābhe tu dravyāṇāṃ pūjitaḥ prabhuḥ
yo dadāti svakaṃ lokaṃ sa tvayā kiṃ na pūjitaḥ // NsP_8.22

narasiṃho hṛṣīkeśaḥ puṇḍarīkanibhekṣaṇaḥ
smaraṇān muktido nṛṇāṃ sa tvayā kiṃ na pūjitaḥ // NsP_8.23

ity uktvā nārakān sarvān punar āha sa kiṃkarān
vaivasvato yamaḥ sākṣād viṣṇubhaktisamanvitaḥ // NsP_8.24

nāradāya sa viśvātmā prāhaivaṃ viṣṇur avyayaḥ
anyebhyo vaiṣṇavebhyaś ca siddhebhyaḥ satataṃ śrutam // NsP_8.25

tad vaḥ prītyā pravakṣyāmi harivākyam anuttamam
śikṣārthaṃ kiṃkarāḥ sarve śṛṇuta praṇatā hareḥ // NsP_8.26

he kṛṣṇa kṛṣṇa kṛṣṇeti yo māṃ smarati nityaśaḥ
jalaṃ bhittvā yathā padmaṃ narakād uddharāmy aham // NsP_8.27

puṇḍarīkākṣa deveśa narasiṃha trivikrama
tvām ahaṃ śaraṇaṃ prāpta iti yas taṃ samuddhare // NsP_8.28

tvāṃ prapanno 'smi śaraṇaṃ devadeva janārdana
iti yaḥ śaraṇaṃ prāptas taṃ kleśād uddharāmy aham // NsP_8.29

vyāsa uvāca:

ity udīritam ākarṇya harivākyaṃ yamena ca
nārakāḥ kṛṣṇa kṛṣṇeti nārasiṃheti cukruśuḥ // NsP_8.30

yathā yathā harer nāma kīrtayanty atra nārakāḥ
tathā tathā harer bhaktim udvahanto 'bruvann idam // NsP_8.31

nārakā ūcuḥ:

oṃ namo bhagavate tasmai keśavāya mahātmane
yannāmakīrtanāt sadyo narakāgniḥ praśāmyati // NsP_8.32

bhaktapriyāya devāya rakṣāya haraye namaḥ
lokanāthāya śāntāya yajñeśāyādimūrtaye // NsP_8.33

anantāyāprameyāya narasiṃhāya te namaḥ
nārāyaṇāya gurave śaṅkhacakragadābhṛte // NsP_8.34

vedapriyāya mahate vikramāya namo namaḥ
vārāhāyāpratarkyāya vedāṅgāya mahībhṛte // NsP_8.35

namo dyutimate nityaṃ brāhmaṇāya namo namaḥ
vāmanāya bahujñāya vedavedāṅgadhāriṇe // NsP_8.36

balibandhanadakṣāya vedapālāya te namaḥ
viṣṇave suranāthāya vyāpine paramātmane // NsP_8.37

caturbhujāya śuddhāya śuddhadravyāya te namaḥ
jāmadagnyāya rāmāya duṣṭakṣatrāntakāriṇe // NsP_8.38

rāmāya rāvaṇāntāya namas tubhyaṃ mahātmane
asmān uddhara govinda pūtigandhān namo 'stu te // NsP_8.39

vyāsa uvāca:

iti saṃkīrtite viṣṇau nārakair bhaktipūrvakam
tadā sā nārakī pīḍā gatā teṣāṃ mahātmanām // NsP_8.40

kṛṣṇarūpadharāḥ sarve divyavastravibhūṣitāḥ
divyagandhānuliptāṅgā divyābharaṇabhūṣitāḥ // NsP_8.41

tān āropya vimāneṣu divyeṣu haripūruṣāḥ
tarjayitvā yamabhaṭān nītās te keśavālayam // NsP_8.42

nārakeṣu ca sarveṣu nīteṣu haripūruṣaiḥ
viṣṇulokaṃ yamo bhūyo namaś cakre tadā harim // NsP_8.43

yannāmakīrtanād yātā nārakāḥ keśavālayam
taṃ namāmi sadā devaṃ narasiṃham ahaṃ gurum // NsP_8.44

tasya vai narasiṃhasya viṣṇor amitatejasaḥ
praṇāmaṃ ye 'pi kurvanti tebhyo 'pīha namo namaḥ // NsP_8.45

dṛṣṭvā praśāntaṃ narakāgnim ugraṃ yantrādi sarvaṃ viparītam atra
punaḥ sa śikṣārtham athātmadūtān yamo hi vaktuṃ kṛtavān manaḥ svayam // NsP_8.46

|| iti śrīnarasiṃhapurāṇe yamagītā nāmāṣṭamo 'dhyāyaḥ || NarP 8 ||

śrīvyāsa uvāca:

svapuruṣam abhivīkṣya pāśahastaṃ vadati yamaḥ kila tasya karṇamūle
parihara madhusūdanaprapannān prabhur aham anyanṛṇāṃ na vaiṣṇavānām // NsP_9.1

aham amaragaṇārcitena dhātrā yama iti lokahitāhite niyuktaḥ
hariguruvimukhān praśāsmi martyān haricaraṇapraṇatān namas karomi // NsP_9.2

sugatim abhilaṣāmi vāsudevād aham api bhāgavate sthitāntarātmā
madhuvadhavaśago 'smi na svatantraḥ prabhavati saṃyamane mamāpi kṛṣṇaḥ // NsP_9.3

bhagavati vimukhasya nāsti siddhir viṣam amṛtaṃ bhavatīti nedam asti
varṣaśatam apīha pacyamānaṃ vrajati na kāñcanatām ayaḥ kadācit // NsP_9.4

na hi śaśikaluṣacchaviḥ kadācid viramati no ravitām upaiti candraḥ
bhagavati ca harāv ananyacetā bhṛśamalino 'pi virājate manuṣyaḥ // NsP_9.5

mahad api suvicārya lokatattvaṃ bhagavadupāstim ṛte na siddhir asti
suragurusudṛḍhaprasādadau tau haricaraṇau smaratāpavargahetoḥ // NsP_9.6

śubham idam upalabhya mānuṣatvaṃ sukṛtaśatena vṛthendriyārthahetoḥ
ramayati kurute na mokṣamārgaṃ dahayati candanam āśu bhasmahetoḥ // NsP_9.7

mukulitakarakuḍmalaiḥ surendraiḥ satatanamaskṛtapādapaṅkajo yaḥ
avihatagataye sanātanāya jagati janiṃ harate namo 'grajāya // NsP_9.8

yamāṣṭakam idaṃ puṇyaṃ paṭhate yaḥ śṛṇoti vā
mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati // NsP_9.9

itīdam uktaṃ yamavākyam uttamaṃ mayādhunā te haribhaktivardhanam
punaḥ pravakṣyāmi purātanīṃ kathāṃ bhṛgos tu pautreṇa ca yā purā kṛtā // NsP_9.10

|| iti śrīnarasiṃhapurāṇe navamo 'dhyāyaḥ || NarP 9 ||

śrivyāsa uvāca:

jitvaivam ātmano mṛtyuṃ tapasā śaṃsitavrataḥ
sa jagāma pitur gehaṃ mārkaṇḍeyo mahāmatiḥ // NsP_10.1

kṛtvā vivāhaṃ dharmeṇa bhṛgor vākyaviśeṣataḥ
sa vedaśirasaṃ putram utpādya ca vidhānataḥ // NsP_10.2

iṣṭvā yajñais tu deveśaṃ nārāyaṇam anāmayam
śrāddhena tu pitṛn iṣṭvā annadānena cātithīn // NsP_10.3

prayāgam āsādya punaḥ snātvā tīrthe garīyasi
mārkaṇḍeyo mahātejās tepe vaṭatale tapaḥ // NsP_10.4

yasya prasādena purā jitavān mṛtyum ātmanaḥ
taṃ devaṃ draṣṭum icchan yaḥ sa tepe paramaṃ tapaḥ // NsP_10.5

vāyubhakṣaś ciraṃ kālaṃ tapasā śoṣayaṃs tanum
ekadā tu mahātejā mārkaṇḍeyo mahāmatiḥ // NsP_10.6

ārādhya mādhavaṃ devaṃ gandhapuṣpādibhiḥ śubhaiḥ
agre vyagramanāḥ sthitvā hṛdaye tam anusmaran
śaṅkhacakragadāpāṇiṃ tuṣṭāva garuḍadhvajam // NsP_10.7

mārkaṇḍeya uvāca:

naraṃ nṛsiṃhaṃ naranātham acyutaṃ pralambabāhuṃ kamalāyatekṣaṇam
kṣitīśvarair arcitapādapaṅkajaṃ namāmi viṣṇuṃ puruṣaṃ purātanam // NsP_10.8

jagatpatiṃ kṣīrasamudramandiraṃ taṃ śārṅgapāṇiṃ munivṛndavanditam
śriyaḥ patiṃ śrīdharam īśam īśvaraṃ namāmi govindam anantavarcasam // NsP_10.9

ajaṃ vareṇyaṃ janaduḥkhanāśanaṃ guruṃ purāṇaṃ puruṣottamaṃ prabhum
sahasrasūryadyutimantam acyutaṃ namāmi bhaktyā harim ādyamādhavam // NsP_10.10

puraskṛtaṃ puṇyavatāṃ parāṃ gatiṃ kṣitīśvaraṃ lokapatim prajāpatim
paraṃ parāṇām api kāraṇaṃ hariṃ namāmi lokatrayakarmasākṣiṇam // NsP_10.11

bhoge tv anantasya payodadhau suraḥ purā hi śete bhagavān anādikṛt
kṣīrodavīcīkaṇikāmbunokṣitaṃ taṃ śrīnivāsaṃ praṇato 'smi keśavam // NsP_10.12

yo nārasiṃhaṃ vapur āsthito mahān suro murārir madhukaiṭabhāntakṛt
samastalokārtiharaṃ hiraṇyakaṃ namāmi viṣṇuṃ satataṃ namāmi tam // NsP_10.13

anantam avyaktam atīndriyaṃ vibhuṃ sve sve hi rūpe svayam eva saṃsthitam
yogeśvarair eva sadā namaskṛtaṃ namāmi bhaktyā satataṃ janārdanam // NsP_10.14

ānandam ekaṃ virajaṃ vidātmakaṃ vṛndālayaṃ yogibhir eva pūjitam
aṇor aṇīyāṃsam avṛddhim akṣayaṃ namāmi bhaktapriyam īśvaraṃ harim // NsP_10.15

śrīvyāsa uvāca:

iti stotrāvasāne taṃ vāg uvācāśarīriṇī
mārkaṇḍeyaṃ mahābhāgaṃ tīrthe 'nu tapasi sthitam // NsP_10.16

kimarthaṃ kliśyate brahmaṃs tvayā yo naiva dṛśyate
mādhavaḥ sarvatīrtheṣu yāvan na snānam ācareḥ // NsP_10.17

ityuktaḥ sarvatīrtheṣu snātvovāca mahāmatiḥ
kṛtvā kṛtvā sarvatīrthe snānaṃ caiva kṛtaṃ bhavet
tad vada tvaṃ mama prītyā yo 'si so 'si namo 'stu te // NsP_10.18

vāg uvāca:

stotreṇānena viprendra stuhi nārāyaṇaṃ prabhum
nānyathā sarvatīrthānāṃ phalaṃ prāpsyasi suvrata // NsP_10.19

mārkaṇḍeya uvāca:

tad evākhyāhi bhagavan stotraṃ tīrthaphalapradam
yena japtena sakalaṃ tīrthasnānaphalaṃ labhet // NsP_10.20

vāg uvāca:

jaya jaya devadeva jaya mādhava keśava
jaya padmapalāśākṣa jaya govinda gopate // NsP_10.21

jaya jaya padmanābha jaya vaikuṇṭha vāmana
jaya padma hṛṣīkeśa jaya dāmodarācyuta // NsP_10.22

jaya padmeśvarānanta jaya lokaguro jaya
jaya śaṅkhagadāpāṇe jaya bhūdharasūkara // NsP_10.23

jaya yajñeśa vārāha jaya bhūdhara bhūmipa
jaya yogeśa yogajña jaya yogapravarttaka // NsP_10.24

jaya yogapravarttaka jaya dharmapravarttaka
kṛtapriya jaya jaya yajñeśa yajñāṅga jaya // NsP_10.24

jaya vandita saddvija jaya nāradasiddhida
jaya puṇyavatāṃ geha jaya vaidikabhājana // NsP_10.26

jaya jaya caturbhuja jayadeva jaya daityabhayāvaha
jaya sarvajña sarvātman jaya śaṃkara śāśvata // NsP_10.27

jaya viṣṇo mahādeva jaya nityam adhokṣaja
prasādaṃ kuru deveśa darśayādya svakāṃ tanum // NsP_10.28

vyāsa uvāca:

ity evaṃ kīrtite tena mārkaṇḍeyena dhīmatā
prādur babhūva bhagavān pītavāsā janārdanaḥ // NsP_10.29

śaṅkhacakragadāpāṇiḥ sarvābharaṇabhūṣitaḥ
tejasā dyotayan sarvā diśo viṣṇuḥ sanātanaḥ // NsP_10.30

taṃ dṛṣṭvā sahasā bhūmau ciraprārthitadarśanam
prayātaḥ śirasā vaśyo bhaktyā sa bhṛgunandanaḥ // NsP_10.31

nipatyotpatya ca punaḥ punaḥ sāṅgaṃ mahāmanāḥ
prabaddhasaṃpuṭakaro govindaṃ purataḥ stuvan // NsP_10.32

mārkaṇḍeya uvāca:

namo 'stu te devadeva mahācitta mahākāya mahāprājña mahādeva mahākīrte brahmendracandrarudrārcitapādayugala śrīpadmahasta saṃmarditadaityadeha || (NsP_10.33)

anantabhogaśayanārpitasarvāṅga sanakasanandanasanatkumārādyair yogibhir nāsāgranyastalocanair anavaratam abhicintitamokṣatattva | gandharvavidyādharayakṣakiṃnarakiṃpuruṣair aharaho gīyamānadivyayaśaḥ || (NsP_10.34)

nṛsiṃha nārāyaṇa padmanābha govinda govardhanaguhānivāsa yogīśvara deveśvara jaleśvara maheśvara || (NsP_10.35)

yogadhara mahāmāyādhara vidyādhara yaśodhara kīrtidhara triguṇanivāsa tritattvadhara tretāgnidhara || (NsP_10.36)

trivedabhāk triniketa trisuparṇa tridaṇḍadhara || (NsP_10.37)

snigdhameghābhārcitadyutivirājita pītāmbaradhara kirīṭakaṭakakeyūrahāramaṇiratnāṃśudīptividyotitasarvadiśa || (NsP_10.38)

kanakamaṇikuṇḍalamaṇḍitagaṇḍasthala madhusūdana viśvamūrte || (NsP_10.39)

lokanātha yajñeśvara yajñapriya tejomaya bhaktipriya vāsudeva duritāpahārārādhya puruṣottama namo 'stu te || (NsP_10.40)

vyāsa uvāca:

ity udīritam ākarṇya bhagavāṃs tu janārdanaḥ
devadevaḥ prasannātmā mārkaṇḍeyam uvāca ha // NsP_10.41

śrībhagavān uvāca:

tuṣṭo 'smi bhavato vatsa tapasā mahatā punaḥ
stotrair api mahābuddhe naṣṭapāpo 'si sāṃpratam // NsP_10.42

varaṃ varaya viprendra varado 'haṃ tavāgrataḥ
nātaptatapasā brahman draṣṭuṃ sādhyo 'ham añjasā // NsP_10.43

mārkaṇḍeya uvāca:

kṛtakṛtyo 'smi deveśa sāṃprataṃ tava darśanāt
tvadbhaktim acalām ekāṃ mama dehi jagatpate // NsP_10.44

yadi prasanno bhagavan mama mādhava śrīpate
cirāyuṣyaṃ hṛṣīkeśa yena tvāṃ ciram arcaye // NsP_10.45

śrībhagavān uvāca:

mṛtyus te nirjitaḥ pūrve cirāyus tvaṃ ca labdhavān
bhaktir astv acalā te me vaiṣṇavī muktidāyinī // NsP_10.46

idaṃ tīrthaṃ mahābhāga tvannāmnā khyātim eṣyati
punas tvaṃ drakṣyase māṃ vai kṣīrābdhau yogaśāyinam // NsP_10.47

vyāsa uvāca:

ity uktvā puṇḍarīkākṣas tatraivāntar adhīyata
mārkaṇḍeyo 'pi dharmātmā cintayan madhusūdanam // NsP_10.48

arcayan devadeveśaṃ japan śuddhaṃ namann api
vedaśāstrāṇi puṇyāni purāṇāny akhilāni ca // NsP_10.49

munīnāṃ bhāvayām āsa gāthāś caiva tapodhanaḥ
itihāsāni puṇyāni pitṛtattvaṃ ca sattamaḥ // NsP_10.50

tataḥ kadācit puruṣottamoktaṃ vacaḥ smaran śāstravidāṃ variṣṭhaḥ
bhraman samudraṃ sa jagāma draṣṭuṃ hariṃ sureśaṃ munir ugratejāḥ // NsP_10.51

śrameṇa yuktaś cirakālasaṃbhramād bhṛgoḥ sa pautro haribhaktim udvahan
kṣīrābdhim āsādya hariṃ sureśaṃ nāgendrabhoge kṛtanidram aikṣata // NsP_10.52

|| iti śrīnarasiṃhapurāṇe mārkaṇḍeyacaritre daśamo 'dhyāya || NarP 10 ||

vyāsa uvāca:

praṇipatya jagannāthaṃ carācaraguruṃ harim
mārkaṇḍeyo 'bhituṣṭāva bhogaparyaṅkaśāyinam // NsP_11.1

mārkaṇḍeya uvāca:

prasīda bhagavan viṣṇo prasīda puruṣottama
prasīda devadeveśa prasīda garuḍadhvaja // NsP_11.2

prasīda viṣṇo lakṣmīśa prasīda dharaṇīdhara
prasīda lokanāthādya prasīda parameśvara // NsP_11.3

prasīda sarvadeveśa prasīda kamalekṣaṇa
prasīda mandaradhara prasīda madhusūdana // NsP_11.4

prasīda subhagākānta prasīda bhuvanādhipa
prasīdādya mahādeva prasīda mama keśava // NsP_11.5

jaya kṛṣṇa jayācintya jaya viṣṇo jayāvyaya
jaya viśva jayāvyakta jaya viṣṇo namo 'stu te // NsP_11.6

jaya deva jayājeya jaya satya jayākṣara
jaya kāla jayeśāna jaya sarva namo 'stu te // NsP_11.7

jaya yajñapate nātha jaya viśvapate vibho
jaya bhūtapate nātha jaya sarvapate vibho // NsP_11.8

jaya viśvapate nātha jaya dakṣa namo 'stu te
jaya pāpaharānanta jaya janmajarāpaha // NsP_11.9

jaya bhadrātibhadreśa jaya bhadra namo 'stu te
jaya kāmada kākutstha jaya mānada mādhava // NsP_11.10

jaya śaṃkara deveśa jaya śrīśa namo 'stu te
jaya kuṅkumaraktābha jaya paṅkajalocana // NsP_11.11

jaya candanaliptāṅga jaya rāma namo 'stu te
jaya deva jagannātha jaya devakinandana // NsP_11.12

jaya sarvaguro jñeya jaya śaṃbho namo 'stu te
jaya sundara padmābha jaya sundarivallabha
jaya sundarasarvāṅga jaya vandya namo 'stu te // NsP_11.13

jaya sarvada sarveśa jaya śarmada śāśvata
jaya kāmada bhaktānāṃ prabhaviṣṇo namo 'stu te // NsP_11.14

namaḥ kamalanābhāya namaḥ kamalamāline
lokanātha namas te 'stu vīrabhadra namo 'stu te // NsP_11.15

namas trailokyanāthāya caturmūrte jagatpate
namo devādhidevāya namo nārāyaṇāya te // NsP_11.16

namas te vāsudevāya namas te pītavāsase
namas te narasiṃhāya namas te śārṅgadhāriṇe // NsP_11.17

namaḥ kṛṣṇāya rāmāya namaś cakrāyudhāya ca
namaḥ śivāya devāya namas te bhuvaneśvara // NsP_11.18

namo vedāntavedyāya namo 'nantāya viṣṇave
namas te sakalādhyakṣa namas te śrīdharāacyuta // NsP_11.19

lokādhyakṣa jagatpūjya paramātman namo 'stu te
tvaṃ mātā sarvalokānāṃ tvam eva jagataḥ pitā // NsP_11.20

tvam ārtānāṃ suhṛn mitraṃ priyas tvaṃ prapitāmahaḥ
tvaṃ gurus tvaṃ gatiḥ sākṣī tvaṃ patis tvaṃ parāyaṇaḥ // NsP_11.21

tvaṃ dhruvas tvaṃ vaṣaṭkartā tvaṃ havis tvaṃ hutāśanaḥ
tvaṃ śivas tvaṃ vasur dhātā tvaṃ brahmā tvaṃ sureśvaraḥ // NsP_11.22

tvaṃ yamas tvaṃ ravir vāyus tvaṃ jalaṃ tvaṃ dhaneśvaraḥ
tvaṃ manus tvam ahorātraṃ tvaṃ niśā tvaṃ niśākaraḥ
tvaṃ dhṛtis tvaṃ śriyaḥ kāntis tvaṃ kṣamā tvaṃ dharādharaḥ // NsP_11.23

tvaṃ kartā jagatām īśas tvaṃ hantā madhusūdana
tvam eva goptā sarvasya jagatas tvaṃ carācara // NsP_11.24

karaṇaṃ kāraṇaṃ kartā tvam eva parameśvaraḥ
śaṅkhacakragadāpāṇe bho samuddhara mādhava // NsP_11.25

priya padmapalāśākṣa śeṣaparyaṅkaśāyinam
tvām eva bhaktyā satataṃ namāmi puruṣottamam // NsP_11.26

śrīvatsāṅka jagadbījaṃ śyāmalaṃ kamalekṣaṇam
namāmi te vapur deva kalikalmaṣanāśanam // NsP_11.27

lakṣmīdharam udārāṅgaṃ divyamālāvibhūṣitam
cārupṛṣṭhaṃ mahābāhuṃ cārubhūṣaṇabhūṣitam // NsP_11.28

padmanābhaṃ viśālākṣaṃ padmapattranibhekṣaṇam
dīrghatuṅgamahāghrāṇaṃ nīlajīmūtasaṃnibham // NsP_11.29

dīrghabāhuṃ suguptāṅgaṃ ratnahārojjvalorasam
subhrūlalāṭamukuṭaṃ snigdhadantaṃ sulocanam // NsP_11.30

cārubāhuṃ sutāmrauṣṭhaṃ ratnojjvalitakuṇḍalam
vṛttakaṇṭhaṃ supīnāṃsaṃ sarasaṃ śrīdharaṃ harim // NsP_11.31

sukumāram ajaṃ nityaṃ nīlakuñcitamūrdhajam
unnatāṃsaṃ mahoraskaṃ karṇāntāyatalocanam // NsP_11.32

hemāravindavadanam indirāyanam īśvaram
sarvalokavidhātāraṃ sarvapāpaharaṃ harim // NsP_11.33

sarvalakṣaṇasaṃpannaṃ sarvasattvamanoramam
viṣṇum acyutam īśānam anantaṃ puruṣottamam // NsP_11.34

nato 'smi manasā nityaṃ nārāyaṇam anāmayam
varadaṃ kāmadaṃ kāntam anantaṃ sūnṛtaṃ śivam // NsP_11.35

namāmi śirasā viṣṇo sadā tvāṃ bhaktavatsala
asminn ekārṇave ghore vāyuskambhitacañcale // NsP_11.36

anantabhogaśayane sahasraphaṇaśobhite
vicitraśayane ramye sevite mandavāyunā // NsP_11.37

bhujapañcarasaṃsaktakamalālayasevitam
iha tvāṃ manasā sarvam idānīṃ dṛṣṭavān aham // NsP_11.38

idānīṃ tu suduḥkhārto māyayā tava mohitaḥ
ekodake nirālambe naṣṭasthāvarajaṅgame // NsP_11.39

śūnye tamasi duṣpāre duḥkhapaṅke nirāmaye
śītātapajarārogaśokatṛṣṇādibhiḥ sadā // NsP_11.40

pīḍito 'smi bhṛśaṃ tāta suciraṃ kālam acyuta
śokamohagrahagrasto vicaran bhavasāgare // NsP_11.41

ihādya vidhinā prāptas tava pādābjasaṃnidhau
ekārṇave mahāghore dustare duḥkhapīḍitaḥ // NsP_11.42

cirabhramapariśrāntas tvām adya śaraṇaṃ gataḥ
prasīda sumahāmāya viṣṇo rājīvalocana // NsP_11.43

viśvayone viśālākṣa viśvātman viśvasaṃbhava
ananyaśaraṇaṃ prāptam ato 'tra kulanandana // NsP_11.44

trāhi māṃ kṛpayā kṛṣṇa śaraṇāgatam āturam
namas te puṇḍarīkākṣa purāṇapuruṣottama // NsP_11.45

añjanābha hṛṣīkeśa māyāmaya namo 'stu te
mām uddhara mahābāho magne saṃsārasāgare // NsP_11.46

gahvare dustare duḥkhakliṣṭe kleśamahāgrahaiḥ
anāthaṃ kṛpaṇaṃ dīnaṃ patitaṃ bhavasāgare
māṃ samuddhara govinda varadeśa namo 'stu te // NsP_11.47

namas trailokyanāthāya haraye bhūdharāya ca
devadeva namas te 'stu śrīvallabha namo 'stu te // NsP_11.48

kṛṣṇa kṛṣṇa kṛpālus tvam agatīnāṃ gatir bhavān
saṃsārārṇavamagnānāṃ prasīda madhusūdana // NsP_11.49

tvām ekam ādyaṃ puruṣaṃ purāṇaṃ jagatpatiṃ kāraṇam acyutaṃ prabhum
janārdanaṃ janmajarārtināśanaṃ sureśvaraṃ sundaram indirāpatim // NsP_11.50

bṛhadbhujaṃ śyāmalakomalaṃ śubhaṃ varānanaṃ vārijapattranetram
taraṃgabhaṅgāyatakuntalaṃ hariṃ sukāntam īśaṃ praṇato 'smi śāśvatam // NsP_11.51

sā jihvā yā hariṃ stauti tac cittaṃ yat tvadarpitam
tāv eva kevalau ślāghyau yau tvatpūjākarau karau // NsP_11.52

janmāntarasahasreṣu yan mayā pātakaṃ kṛtam
tan me hara tvaṃ govinda vāsudeveti kīrtanāt // NsP_11.53

vyāsa uvāca:

iti stutas tato viṣṇur mārkaṇḍeyena dhīmatā
saṃtuṣṭaḥ prāha viśvātmā taṃ muniṃ garuḍadhvajaḥ // NsP_11.54

śrībhagavān uvāca:

prīto 'smi tapasā vipra stutyā ca bhṛgunandana
varaṃ vṛṇīṣva bhadraṃ te prārthitaṃ dadmi te varam // NsP_11.55

mārkaṇḍeya uvāca:

tvatpādapadme deveśa bhaktiṃ me dehi sarvadā
yadi tuṣṭo mamādya tvam anyad ekaṃ vṛṇomy aham // NsP_11.56

stotreṇānena deveśa yas tvāṃ stoṣyati nityaśaḥ
svarlokavasatiṃ tasya dehi deva jagatpate // NsP_11.57

dīrghāyuṣṭvaṃ tu yad dattaṃ tvayā me tapyataḥ purā
tat sarvaṃ saphalaṃ jātam idānīṃ tava darśanāt // NsP_11.58

vastum icchāmi deveśa tava pādābjam arcayan
atraiva bhagavan nityaṃ janmamṛtyuvivarjitaḥ // NsP_11.59

śrībhagavān uvāca:

mayy astu te bhṛguśreṣṭha bhaktir avyabhicāriṇī
bhaktyā muktir bhavaty eva tava kālena sattama // NsP_11.60

yas tv idaṃ paṭhate stotraṃ sāyaṃ prātas taveritam
mayi bhaktiṃ dṛḍhāṃ kṛtvā mama loke sa modate // NsP_11.61

yatra yatra bhṛguśreṣṭha sthitas tvaṃ māṃ smariṣyasi
tatra tatra sameṣyāmi dānto bhaktavaśo 'smi bhoḥ // NsP_11.62

vyāsa uvāca:

ity uktvā taṃ muniśreṣṭhaṃ mārkaṇḍeyaṃ sa mādhavaḥ
virarāma sa sarvatra paśyan viṣṇuṃ yatas tataḥ // NsP_11.63

iti te kathitaṃ vipra caritaṃ tasya dhīmataḥ
mārkaṇḍeyasya ca munes tenaivoktaṃ purā mama // NsP_11.64

ye viṣṇubhaktyā caritaṃ purāṇaṃ bhṛgos tu pautrasya paṭhanti nityam
te muktapāpā narasiṃhaloke vasanti bhaktair abhipūjyamānāḥ // NsP_11.65

|| iti śrīnarasiṃhapurāṇe mārkaṇḍeyacaritaṃ nāma ekādaśo 'dhyāya || NarP 11 ||

sūta uvāca:

śrutvemām amṛtāṃ puṇyāṃ sarvapāpapraṇāśinīm
avitṛptaḥ sa dharmātmā śuko vyāsam abhāṣata // NsP_12.1

śrīśuka uvāca:

aho 'tīva tapaścaryā mārkaṇḍeyasya dhīmataḥ
yena dṛṣṭo hariḥ sākṣād yena mṛtyuḥ parājitaḥ // NsP_12.2

na tṛptir asti me tāta śrutvemāṃ vaiṣṇavīṃ kathām
puṇyāṃ pāpaharāṃ tāta tasmād anyat tu me vada // NsP_12.3

narāṇāṃ dṛḍhacittānām akāryaṃ neha kurvatām
yat puṇyam ṛṣibhiḥ proktaṃ tan me vada mahāmate // NsP_12.4

vyāsa uvāca:

narāṇāṃ dṛḍhacittānām iha loke paratra ca
puṇyaṃ yat syān muniśreṣṭha tan me nigadataḥ śṛṇu // NsP_12.5

atraivodāharantīmām itihāsaṃ purātanam
yamyā ca saha saṃvādaṃ yamasya ca mahātmanaḥ // NsP_12.6

vivasvān aditeḥ putras tasya putrau suvarcasau
jajñāte sa yamaś caiva yamī cāpi yavīyasī // NsP_12.7

tau tatra saṃvivardhete pitur bhavana uttame
krīḍamānau svabhāvena svacchandagamanāv ubhau // NsP_12.8

yamī yamaṃ samāsādya svasā bhrātaram abravīt // NsP_12.9

na bhrātā bhaginīṃ yogyāṃ kāmayantīṃ ca kāmayet
bhrātṛbhūtena kiṃ tasya svasur yo na patir bhavet // NsP_12.10

abhūta iva sa jñeyo na tu bhūtaḥ kathaṃcana
anāthāṃ nātham icchantīṃ svasāraṃ yo na nāthati // NsP_12.11

kāṅkṣantīṃ bhrātaraṃ nāthaṃ bhartāraṃ yas tu necchati
bhrāteti nocyate loke sa pumān munisattamaḥ // NsP_12.12

syād vānyatanayā tasya bharyā bhavati kiṃ tayā
īkṣatas tu svasā bhrātuḥ kāmena paridahyate // NsP_12.13

yat kāryam aham icchāmi tvam eveccha tad eva hi
anyathāhaṃ mariṣyāmi tvām icchantī vicetanā // NsP_12.14

kāmaduḥkham asahyaṃ nu bhrātaḥ kiṃ tvaṃ na cecchasi
kāmāgninā bhṛśaṃ taptā pralīyāmy aṅga mā ciram // NsP_12.15

kāmārtāyāḥ striyāḥ kānta vaśago bhava mā ciram
svena kāyena me kāyaṃ saṃyojayitum arhasi // NsP_12.16

yama uvāca:

kim idaṃ lokavidviṣṭaṃ dharmaṃ bhagini bhāṣase
akāryam iha kaḥ kuryāt pumān bhadre sucetanaḥ // NsP_12.17

na te saṃyojayiṣyāmi kāyaṃ kāyena bhāmini
na bhrātā madanārtāyāḥ svasuḥ kāmaṃ prayacchati // NsP_12.18

mahāpātakam ity āhuḥ svasāraṃ yo 'dhigacchati
paśūnām eṣa dharmaḥ syāt tiryagyonivatāṃ śubhe // NsP_12.19

yamy uvāca:

ekasthāne yathā pūrvaṃ saṃyogo nau na duṣyati
mātṛgarbhe tathaivāyaṃ saṃyogo nau na duṣyati // NsP_12.20

kiṃ bhrātar apy anāthāṃ tvaṃ mā necchasi śobhanam
svasāraṃ nirṛtī rakṣaḥ saṃgacchati ca nityaśaḥ // NsP_12.21

yama uvāca:

svayaṃbhuvāpi nindyeta lokavṛttaṃ jugupsitam
pradhānapuruṣācīrṇaṃ loko 'yam anuvartate // NsP_12.22

tasmād aninditaṃ dharmaṃ pradhānapuruṣaś caret
ninditaṃ varjayed yatnād etad dharmasya lakṣaṇam // NsP_12.23

yad yad ācarati śreṣṭhas tat tad evetaro janaḥ
sa yat pramāṇaṃ kurute lokas tad anuvartate // NsP_12.24

atipāpam ahaṃ manye subhage vacanaṃ tava
viruddhaṃ sarvadharmeṣu lokeṣu ca viśeṣataḥ // NsP_12.25

matto 'nyo yo bhaved yo vai viśiṣṭo rūpaśīlataḥ
tena sārdhaṃ pramodasva na te bhartā bhavāmy aham // NsP_12.26

nāhaṃ spṛśāmi tanvā te tanuṃ bhadre dṛḍhavrataḥ
munayaḥ pāpam āhus taṃ yaḥ svasāraṃ nigṛhṇati // NsP_12.27

yamy uvāca:

durlabhaṃ caiva paśyāmi loke rūpam ihedṛśam
yatra rūpaṃ vayaś caiva pṛthivyāṃ kva pratiṣṭhitam // NsP_12.28

na vijānāmi te cittaṃ kuta etat pratiṣṭhitam
ātmarūpaguṇopetāṃ na kāmayasi mohitām // NsP_12.29

lateva pādape lagnā kāmaṃ tvaccharaṇaṃ gatā
bāhubhyāṃ saṃpariṣvajya nivasāmi śucismitā // NsP_12.30

yama uvāca:

anyaṃ śrayasva suśroṇi devaṃ devy asitekṣaṇe
yas tu te kāmamohena cetasā vibhramaṃ gataḥ
tasya devasya devī tvaṃ bhavethā varavarṇini // NsP_12.31

īpsitāṃ sarvabhūtānāṃ varyāṃ śaṃsanti mānavāḥ
subhadrāṃ cārusarvāṅgīṃ saṃskṛtāṃ paricakṣate // NsP_12.32

tatkṛte 'pi suvidvāṃso na kariṣyanti dūṣaṇam
paritāpaṃ mahāprājñe na kariṣye dṛḍhavrataḥ // NsP_12.33

cittaṃ me nirmalaṃ bhadre viṣṇau rudre ca saṃsthitam
ataḥ pāpaṃ nu necchāmi dharmacitto dṛḍhavrataḥ // NsP_12.34

vyāsa uvāca:

asakṛt procyamāno 'pi tayā caivaṃ dṛḍhavrataḥ
kṛtavān na yamaḥ kāryaṃ tena devatvam āptavān // NsP_12.35

narāṇāṃ dṛḍhacittānām evaṃ pāpam akurvatām
anantaṃ phalam ity āhus teṣāṃ svargaphalaṃ bhavet // NsP_12.36

etat tu yamyupākhyānaṃ pūrvavṛttaṃ sanātanam
sarvapāpaharaṃ puṇyaṃ śrotavyam anasūyayā // NsP_12.37

yaś caitat paṭhate nityaṃ havyakavyeṣu brāhmaṇaḥ
saṃtṛptāḥ pitaras tasya na viśanti yamālayam // NsP_12.38

yaś caitat paṭhate nityaṃ pitṝṇām anṛṇo bhavet
vaivasvatībhyas tīvrābhyo yātanābhyaḥ pramucyate // NsP_12.39

putraitad ākhyānam anuttamaṃ mayā tavoditaṃ vedapadārthaniścitam
purātanaṃ pāpaharaṃ sadā nṛṇāṃ kim anyad adyaiva vadāmi śaṃsa me // NsP_12.40

|| iti śrīnarasiṃhapurāṇe yamīyamasaṃvādo nāma dvādaśo 'dhyāya || NarP 12 ||

śrīśuka uvāca:

vicitreyaṃ kathā tāta vaidikī me tvayeritā
anyāḥ puṇyāś ca me brūhi kathāḥ pāpapraṇāśinīḥ // NsP_13.1

ahaṃ te kathayiṣyāmi purāvṛttam anuttamam
pativratāyāḥ saṃvādaṃ kasyacid brahmacāriṇaḥ // NsP_13.2

kaśyapo nītimān nāma brāhmaṇo vedapāragaḥ
sarvaśāstrārthatattvajño vyākhyāne pariniṣṭhitaḥ // NsP_13.3

svadharmakāryanirataḥ paradharmaparāṅmukhaḥ
ṛtukālābhigāmī ca agnihotraparāyaṇaḥ // NsP_13.4

sāyaṃprātar mahābhāga hutvāgniṃ tarpayan dvijān
atithīn āgatān gehaṃ narasiṃhaṃ ca pujayat // NsP_13.5

tasya patnī mahābhāgā sāvitrī nāma nāmataḥ
pativratā mahābhāgā patyuḥ priyahite ratā // NsP_13.6

bhartuḥ śuśrūṣaṇenaiva dīrghakālam aninditā
parokṣajñānam āpannā kalyāṇī guṇasaṃmatā // NsP_13.7

tayā saha sa dharmātmā madhyadeśe mahāmatiḥ
nandigrāme vasan dhīmān svānuṣṭhānaparāyaṇaḥ // NsP_13.8

atha kauśaliko vipro yajñaśarmā mahāmatiḥ
tasya bhāryābhavat sādhvī rohiṇī nāma nāmataḥ // NsP_13.9

sarvalakṣaṇasaṃpannā patiśuśrūṣaṇe ratā
sā prasūtā sutaṃ tv ekaṃ tasmād bhartur aninditā // NsP_13.10

sa yāyāvaravṛttis tu putre jāte vicakṣaṇaḥ
jātakarma tadā cakre snātvā putrasya mantrataḥ // NsP_13.11

dvādaśe 'hani tasyaiva devaśarmeti buddhimān
puṇyāhaṃ vācayitvā tu nāma cakre yathāvidhi // NsP_13.12

upaniṣkramaṇaṃ caiva caturthe māsi yatnataḥ
tathānnaprāśanaṃ ṣaṣṭhe māsi cakre yathāvidhi // NsP_13.13

saṃvatsare tataḥ pūrṇe cūḍākarma ca dharmavit
kṛtvā garbhāṣṭame varṣe vratabandhaṃ cakāra saḥ // NsP_13.14

sopanīto yathānyāyaṃ pitrā vedam adhītavān
svīkṛte tv ekavede tu pitā svarlokam āsthitaḥ // NsP_13.15

mātrā sahāsa duḥkhī sa pitary uparate sutaḥ
dhairyam āsthāya medhāvī sādhubhiḥ preritaḥ punaḥ // NsP_13.16

pretakāryāṇi kṛtvā tu devaśarmā gataḥ sutaḥ
gaṅgādiṣu sutīrtheṣu snānaṃ kṛtvā yathāvidhi // NsP_13.17

tam eva prāptavān grāmaṃ yatrāste sā pativratā
saṃprāpya viśrutaḥ so 'tha brahmacārī mahāmate // NsP_13.18

bhikṣāṭanaṃ tu kṛtvāsau japan vedam atandritaḥ
kurvann evāgnikāryaṃ tu nandigrāme ca tasthivān // NsP_13.19

mṛte bhartari tanmātā putre pravrajite tu sā
duḥkhād duḥkham anuprāptā niyataṃ rakṣakaṃ vinā // NsP_13.20

atha snātvā tu nadyāṃ vai brahmacārī svakarpaṭam
kṣitau prasārya śoṣārthaṃ japann āsīta vāgyataḥ // NsP_13.21

kāko balākā tad vastraṃ parigṛhyāśu jagmatuḥ
tau dṛṣṭvā bhartsayām_asa devaśarmā tato dvijaḥ // NsP_13.22

viṣṭhām utsṛjya vastre tu jagmatus tasya bhartsanāt
roṣeṇa vīkṣayām_asa khe yāntau pakṣiṇau tu saḥ // NsP_13.23

tadroṣavahninā dagdhau bhūmyāṃ nipatitau khagau
sa dṛṣṭvā tau kṣitiṃ yātau pakṣiṇau vismayaṃ gataḥ // NsP_13.24

tapasā na mayā kaścit sadṛśo 'sti mahītale
iti matvā gato bhikṣām aṭituṃ grāmam añjasā // NsP_13.25

aṭan brāhmaṇageheṣu brahmacārī tapaḥsmayī
praviṣṭas tad gṛhaṃ vatsa gṛhe yatra pativratā // NsP_13.26

taṃ dṛṣṭvā yācyamānāpi tena bhikṣāṃ pativratā
vāgyatā pūrvaṃ vijñāya bhartuḥ kṛtvānuśāsanam // NsP_13.27

kṣālayām_asa tatpādau bhūya uṣṇena vārinā
āśvāsya svapatiṃ sā tu bhikṣāṃ dātuṃ pracakrame // NsP_13.28

tataḥ krodhena raktākṣo brahmacārī pativratām
dagdhukāmas tapovīryāt punaḥ punar udaikṣata
sāvitrī tu nirīkṣyaivaṃ hasantī sā tam abravīt // NsP_13.29

na kāko na balākāhaṃ tvatkrodhena tu yau mṛtau
nadītīre 'dya kopātman bhikṣāṃ matto yadīcchasi // NsP_13.30

tayaivam uktaḥ sāvitryā bhikṣām ādāya so 'grataḥ
cintayan manasā tasyāḥ śaktiṃ dūrārthavedinīm // NsP_13.31

etyāśrame maṭhe sthāpya bhikṣāpātraṃ prayatnataḥ
pativratāyāṃ bhuktāyāṃ gṛhasthe nirgate patau // NsP_13.32

punar āgamya tadgehaṃ tām uvāca pativratām // NsP_13.33ab

brahmacāry uvāca:

prabrūhy etan mahābhāge pṛcchato me yathārthataḥ // NsP_13.33cd

viprakṛṣṭārthavijñānaṃ katham āśu tavābhavat
ityuktā tena sā sādhvī sāvitrī tu pativratā // NsP_13.34

taṃ brahmacāriṇaṃ prāha pṛcchantaṃ gṛham etya vai
śṛṇuṣvāvahito brahman yan māṃ tvaṃ paripṛcchasi // NsP_13.35

tat te 'haṃ saṃpravakṣyāmi svadharmaparibṛṃhitam
strīṇāṃ tu patiśuśrūṣā dharma eṣa paristhitaḥ // NsP_13.36

tam evāhaṃ sadā kuryāṃ nānyam asmi mahāmate
divārātram asaṃdigdhaṃ śraddhayā paritoṣaṇam // NsP_13.37

kurvantyā mama saṃbhūtaṃ viprakṛṣṭārthadarśanam
anyac ca te pravakṣyāmi nibodha tvaṃ yadīcchasi // NsP_13.38

pitā yāyāvaraḥ śuddhas tasmād vedam adhītya vai
mṛte pitari kṛtvā tu pretakāryam ihāgataḥ // NsP_13.39

utsṛjya mātaraṃ draṣṭuṃ vṛddhāṃ dīnāṃ tapasvinīm
anāthāṃ vidhavām atra nityaṃ svodaraposakaḥ // NsP_13.40

yayā garbhe dhṛtaḥ pūrvaṃ pālito lālitas tathā
tāṃ tyaktvā vipine dharmaṃ caran vipra na lajjase // NsP_13.41

yayā tava kṛtaṃ brahman bālye malanikṛntanam
duḥkhitāṃ tāṃ gṛhe tyaktvā kiṃ bhaved vipine 'ṭataḥ // NsP_13.42

mātṛduḥkhena te vaktraṃ pūtigandham idaṃ bhavet
pitraiva saṃskṛto yasmāt tasmāc chaktir abhūd iyam // NsP_13.43

pakṣī dagdhaḥ sudurbuddhe pāpātman sāṃprataṃ vṛthā
vṛthā snānaṃ vṛthā tīrthaṃ vṛthā japtaṃ vṛthā hutam // NsP_13.44

sa jīvati vṛthā brahman yasya mātā suduḥkhitā
yo rakṣet satataṃ bhaktyā mātaraṃ mātṛvatsalaḥ // NsP_13.45

tasyehānuṣṭhitaṃ sarvaṃ phalaṃ cāmutra ceha hi
mātuś ca vacanaṃ brahman pālitaṃ yair narottamaiḥ // NsP_13.46

te mānyās te namaskāryā iha loke paratra ca
atas tvaṃ tatra gatvādya yatra mātā vyavasthitā // NsP_13.47

tāṃ tvaṃ rakṣaya jīvantīṃ tadrakṣā te paraṃ tapaḥ
krodhaṃ parityajainaṃ tvaṃ dṛṣṭādṛṣṭavighātakam // NsP_13.48

tayoḥ kuru vadhe śuddhiṃ pakṣiṇor ātmaśuddhaye
yāthātathyena kathitam etat sarvaṃ mayā tava // NsP_13.49

brahmacārin kuruṣva tvaṃ yadīcchasi satāṃ gatim
ity uktvā virarāmātha dvijaputraṃ pativratā // NsP_13.50

so 'pi tām āha bhūyo 'pi sāvitrīṃ tu kṣamāpayan
ajñānāt kṛtapāpasya kṣamasva varavarṇini // NsP_13.51

mayā tavāhitaṃ yac ca kṛtaṃ krodhanirīkṣaṇam
tat kṣamasva mahābhāge hitam uktaṃ pativrate // NsP_13.52

tatra gatvā mayā yāni karmāṇi tu śubhavrate
kāryāṇi tāni me brūhi yathā me sugatir bhavet // NsP_13.53

tenaivaṃ uktā sāpy āha taṃ pṛcchantaṃ pativratā
yāni kāryāṇi vakṣyāmi tvayā karmāṇi me śṛṇu // NsP_13.54

poṣyā mātā tvayā tatra niścayaṃ bhaikṣavṛttinā
atra vā tatra vā brahman prāyaścittaṃ ca pakṣiṇoḥ // NsP_13.55

yajñaśarmasutā kanyā bhāryā tava bhaviṣyati
tāṃ gṛhṇīṣva ca dharmeṇa gate tvayi sa dāsyati // NsP_13.56

putras te bhavitā tasyām ekaḥ saṃtativardhanaḥ
yāyāvaradhanād vṛttiḥ pitṛvat te bhaviṣyati // NsP_13.57

punar mṛtāyāṃ bhāryāyāṃ bhavitā tvaṃ tridaṇḍakaḥ
sa yatyāśramadharmeṇa yathoktyānuṣṭhitena ca
narasiṃhaprasādena vaiṣṇavaṃ padam āpsyasi // NsP_13.58

bhāvyam etat tu kathitaṃ mayā tava hi pṛcchataḥ
manyase nānṛtaṃ tv etat kuru sarvaṃ hi me vacaḥ // NsP_13.59

brāhmaṇa uvāca:

gacchāmi mātṛrakṣārtham adyaivāhaṃ pativrate
kariṣye tvadvacaḥ sarvaṃ tatra gatvā śubhekṣaṇe // NsP_13.60

ity uktvā gatavān brahman devaśarmā tatas tvaran
saṃrakṣya mātaraṃ yatnāt krodhamohavivarjitaḥ // NsP_13.61

kṛtvā vivāham utpādya putraṃ vaṃśakaraṃ śubham
mṛtabhāryaś ca saṃnyasya samaloṣṭāśmakāñcanaḥ
narasiṃhaprasādena parāṃ siddhim avāptavān // NsP_13.62

pativratāśaktir iyaṃ taveritā dharmaś ca mātuḥ parirakṣaṇaṃ param
saṃsāravṛkṣaṃ ca nihatya bandhanaṃ chitvā ca viṣṇoḥ padam eti mānavaḥ // NsP_13.63

|| iti śrīnarasiṃhapurāṇe brahmacārisaṃvādo nāma trayodaśo 'dhyāya || NarP 13 ||

vyāsa uvāca:

śṛṇu vatsa mahābuddhe śiṣyāś caitāṃ parāṃ kathām
mayocyamānāṃ śṛṇvantu sarvapāpapraṇāśinīm // NsP_14.1

purā dvijavaraḥ kaścid vedaśāstraviśāradaḥ
mṛtabhāryo gatas tīrthaṃ cakre snānaṃ yathāvidhi // NsP_14.2

tapaḥ sutaptaṃ vijane niḥspṛho dārakarmaṇi
bhikṣāhāraḥ pravasito japasnānaparāyaṇaḥ // NsP_14.3

snātvā sa gaṅgāṃ yamunāṃ sarasvatīṃ puṇyāṃ vitastām atha gomatīṃ ca
gayāṃ samāsādya pitṛn pitāmahān saṃtarpayan san gatavān mahendram // NsP_14.4

tatrāpi kuṇḍeṣu girau mahāmatiḥ snātvā nu dṛṣṭvā bhṛgunandanottamam
kṛtvā pitṛbhyas tu tathaiva tṛptiṃ vrajan vanaṃ pāpaharaṃ praviṣṭaḥ // NsP_14.5

dhārāṃ patantīṃ mahatīṃ śiloccayāt saṃdhārya bhaktyā tv anu nārasiṃhe
śirasy aśeṣāghavināśinīṃ tadā viśuddhadehaḥ sa babhūva vipraḥ // NsP_14.6

vindhyācale saktam anantam acyutaṃ bhaktair munīndrair api pūjitaṃ sadā
ārādhya puṣpair girisaṃbhavair śubhais tatraiva siddhiṃ tv abhikāṅkṣya saṃsthitaḥ // NsP_14.7

sa nārasiṃho bahukālapūjayā tuṣṭaḥ sunidrāgatam āha bhaktam
anāśramitvaṃ gṛhabhaṅgakāraṇaṃ hy ato gṛhāṇāśramam uttamaṃ dvija // NsP_14.8

anāśramīti dvija vedapāragān api tv ahaṃ nānugṛhṇāmi cātra
tathāpi niṣṭhāṃ tava vīkṣya sattama tvayi prasannena mayety udīritam // NsP_14.9

tenaivam uktaḥ parameśvareṇa dvijo 'pi buddhyā pravicintya vākyam
harer alaṅghyaṃ narasiṃhamūrter bhādhaṃ ca kṛtvā sa yatir babhūva // NsP_14.10

tridaṇḍavṛkṣākṣapavitrapāṇir āplutya toye tv aghahāriṇi sthitaḥ
japan sadā mantram apāstadoṣaṃ sāvitryam īśaṃ hṛdaye smaran harim // NsP_14.11

yathākathaṃcit pratilabhya śākaṃ bhaikṣyābhituṣṭo vanavāsavāsī
abhyarcya viṣṇuṃ narasiṃhamūrtiṃ dhyātvā ca nityaṃ hṛdi śuddham ādyam // NsP_14.12

viviktadeśe vipule kuśāsane niveśya sarvaṃ hṛdaye 'sya sarvam
bāhyaṃ samastaṃ guṇam indriyāṇāṃ vilīya bhedaṃ bhagavaty anante // NsP_14.13

vijñeyam ānandam ajaṃ viśālaṃ satyātmakaṃ kṣemapadaṃ vareṇyam
saṃcintya tasmin pravihāya dehaṃ babhūva muktaḥ paramātmarūpī // NsP_14.14

imāṃ kathāṃ muktiparāṃ yathoktāṃ paṭhanti ye nārasiṃhaṃ smarantaḥ
prayāgatīrthaplavane tu yat phalaṃ tat prāpya te yānti hareḥ padaṃ mahat // NsP_14.15

ity etad uktaṃ tava putra pṛcchataḥ purātanaṃ puṇyatamaṃ pavitrakam
saṃsāravṛkṣasya vināśanaṃ paraṃ punaḥ kam icchasy abhivāñchitaṃ vada // NsP_14.16

|| iti śrīnarasiṃhapurāṇe caturdaśo 'dhyāya || NarP 14 ||

śrīśuka uvāca:

śrotum icchāmy ahaṃ tāta sāṃprataṃ munibhiḥ saha
saṃsāravṛkṣaṃ sakalaṃ yenedaṃ parivartate // NsP_15.1

vaktum arhasi me tāta tvayaitat sūcitaṃ purā
nānyo vetti mahābhāga saṃsāroccāralakṣaṇam // NsP_15.2

sūta uvāca:

sa putreṇaivam uktas tu śiṣyāṇāṃ madhyagena ca
kṛṣṇadvaipāyanaḥ prāha saṃsāratarulakṣaṇam // NsP_15.3

vyāsa uvāca:

śṛṇvantu śiṣyāḥ sakalā vatsa tvaṃ śṛṇu bhāvitaḥ
saṃsāravṛkṣaṃ vakṣyāmi yena cedaṃ samāvṛtam // NsP_15.4

avyaktamūlaprabhavas tasmād agre tathotthitaḥ
buddhiskandhamayaś caiva indriyāṅkarakoṭaraḥ // NsP_15.5

mahābhūtaviśākhaś ca viśeṣaiḥ pattraśākhavān
dharmādharmasupuṣpaś ca sukhaduḥkhaphalodayaḥ // NsP_15.6

ājīvyaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ
etad brahma paraṃ caiva brahma vṛkṣasya tasya tat // NsP_15.7

ity evaṃ kathitaṃ vatsa saṃsāravṛkṣalakṣaṇam
vṛkṣaṃ enaṃ samārūḍhā moham āyānti dehinaḥ // NsP_15.8

saṃsarantīha satataṃ sukhaduḥkhasamanvitāḥ
prāyeṇa prākṛtā martyā brahmajñānaparāṅmukhāḥ // NsP_15.9

chittvainaṃ kṛtino yānti no yānti brahmajñāninaḥ
karmakriye mahāprājña nainaṃ chindanti duṣkṛtāḥ // NsP_15.10

enaṃ chittvā ca bhittvā ca jñānena paramāsinā
tato 'maratvaṃ te yānti yasmān nāvartate punaḥ // NsP_15.11

dehadāramayaiḥ pāśair dṛḍhaṃ baddho 'pi mucyate
jñānam eva paraṃ puṃsāṃ śreyasām abhivāñchitam
toṣaṇaṃ narasiṃhasya jñānahīnaḥ paśuḥ pumān // NsP_15.12

āhāranidrābhayamaithunāni samānam etat paśubhir narāṇām
jñānaṃ narāṇām adhikaṃ hi loke jñānena hīnāḥ paśubhiḥ samānāḥ // NsP_15.13

|| iti śrīnarasiṃhapurāṇe pañcadaśo 'dhyāya || NarP 15 ||

śrīśuka uvāca:

saṃsāravṛkṣam āruhya dvaṃdvapāśaśatair dṛḍhaiḥ
badhyamānaḥ sutaiśvaryaiḥ patito yonisāgare // NsP_16.1

yaḥ kāmakrodhalobhais tu viṣayaiḥ paripīḍitaḥ
baddhaḥ svakarmabhir gauṇaiḥ putradāraiṣaṇādibhiḥ // NsP_16.2

sa kena nistaraty āśu dustaraṃ bhavasāgaram
pṛcchām ākhyāhi me tāta tasya muktiṃ kathaṃ bhavet // NsP_16.3

śrīvyāsa uvāca:

śṛṇu vatsa mahāprājña yaj jñātvā muktim āpnuyāt
tac ca vakṣyāmi te divyaṃ nāradena śrutaṃ purā // NsP_16.4

narake raurave ghore dharmajñānavivarjitāḥ
svakarmabhir mahāduḥkhaṃ prāptā yatra yamālaye // NsP_16.5

mahāpāpakṛtaṃ ghoraṃ saṃprāptāḥ pāpakṛjjanāḥ
ālokya nāradaḥ śīghraṃ gatvā yatra trilocanaḥ // NsP_16.6

gaṅgādharaṃ mahādevaṃ śaṃkaraṃ śūlapāṇinam
praṇamya vidhivad devaṃ nāradaḥ paripṛcchati // NsP_16.7

nārada uvāca:

yaḥ saṃsāre mahādvaṃdvaiḥ kāmabhogaiḥ śubhāśubhaiḥ
śabdādiviṣayair baddhaḥ pīḍyamānaḥ ṣaḍūrmibhiḥ // NsP_16.8

kathaṃ nu mucyate kṣipraṃ mṛtyusaṃsārasāgarāt
bhagavan brūhi me tattvaṃ śrotum icchāmi śaṃkara // NsP_16.9

tasya tad vacanaṃ śrutvā nāradasya trilocanaḥ
uvāca tam ṛṣiṃ śaṃbhuḥ prasannavadano haraḥ // NsP_16.10

maheśvara uvāca:

jñānāmṛtaṃ ca guhyaṃ ca rahasyam ṛṣisattama
vakṣyāmi śṛṇu duḥkhaghnaṃ sarvabandhabhayāpaham // NsP_16.11

tṛṇādi caturāsyāntaṃ bhūtagrāmaṃ caturvidham
carācaraṃ jagat sarvaṃ prasuptaṃ yasya māyayā // NsP_16.12

tasya viṣṇoḥ prasādena yadi kaścit prabudhyate
sa nistarati saṃsāraṃ devānām api dustaram // NsP_16.13

bhogaiśvaryamadonmattas tattvajñānaparāṅmukhaḥ
saṃsārasumahāpaṅke jīrṇā gaur iva majjati // NsP_16.14

yas tv ātmānaṃ nibadhnāti karmabhiḥ kośakāravat
tasya muktiṃ na paśyāmi janmakoṭiśatair api // NsP_16.15

tasmān nārada sarveśaṃ devānāṃ devam avyayam
ārādhayet sadā saṃyag dhyāyed viṣṇuṃ samāhitaḥ // NsP_16.16

yas taṃ viśvam anādyantam ādyaṃ svātmani saṃsthitam
sarvajñam amalaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.17

nirvikalpaṃ nirākāśaṃ niṣprapañcaṃ nirāmayam
vāsudevam ajaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.18

nirañjanaṃ paraṃ śāntam acyutaṃ bhūtabhāvanam
devagarbhaṃ vibhuṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.19

sarvapāpavinirmuktam aprameyam alakṣaṇam
nirvāṇam anaghaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.20

amṛtaṃ paramānandaṃ sarvapāpavivarjitam
brahmaṇyaṃ śaṃkaraṃ viṣṇuṃ sadā saṃkīrtya mucyate // NsP_16.21

yogeśvaraṃ purāṇākhyam aśarīraṃ guhāśayam
amātram avyayaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.22

śubhāśubhavinirmuktam ūrmiṣaṭkaparaṃ vibhum
acintyam amalaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.23

sarvadvaṃdvavinirmuktaṃ sarvaduḥkhavivarjitam
apratarkyam ajaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.24

anāmagotram advaitaṃ caturthaṃ paramaṃ padam
taṃ sarvahṛdgataṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.25

arūpaṃ satyasaṃkalpaṃ śuddham ākāśavat param
ekāgramanasā viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.26

sarvātmakaṃ svabhāvastham ātmacaitanyarūpakam
śubhram ekākṣaraṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.27

anirvācyam avijñeyam akṣarādim asaṃbhavam
ekaṃ nūtnaṃ sadā viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.28

viśvādyaṃ viśvagoptāraṃ viśvādaṃ sarvakāmadam
sthānatrayātigaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.29

sarvaduḥkhakṣayakaraṃ sarvaśāntikaraṃ harim
sarvapāpaharaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.30

brahmādidevagandharvair munibhiḥ siddhacāraṇaiḥ
yogibhiḥ sevitaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.31

viṣṇau pratiṣṭhitaṃ viśvaṃ viṣṇur viśve pratiṣṭhitaḥ
viśveśvaram ajaṃ viṣṇuṃ kīrtayann eva mucyate // NsP_16.32

saṃsārabandhanān muktim icchan kāmam aśeṣataḥ
bhaktyaiva varadaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.33

vyāsa uvāca:

nāradena purā pṛṣṭa evaṃ sa vṛṣabhadhvajaḥ
yad uvāca tadā tasmai tan mayā kathitaṃ tava // NsP_16.34

tam eva satataṃ dhyāhi nirbījaṃ brahma kevalam
avāpsyasi dhruvaṃ tāta śāśvataṃ padam avyayam // NsP_16.35

śrutvā suraṛṣiviṣṇoḥ prādhānyam idam īśvarāt
sa viṣṇuṃ saṃyag ārādhya parāṃ siddhim avāptavān // NsP_16.36

yaś cainaṃ paṭhate caiva nṛsiṃhakṛtamānasaḥ
śatajanmakṛtaṃ pāpam api tasya praṇaśyati // NsP_16.37

viṣṇoḥ stavam idaṃ puṇyaṃ mahādevena kīrtitam
prātaḥ snātvā paṭhen nityam amṛtatvaṃ sa gacchati // NsP_16.38

dhyāyanti ye nityam anantam acyutaṃ hṛtpadmamadhyeṣv atha kīrtayanti ye
upāsakānāṃ prabhum īśvaraṃ paraṃ te yānti siddhiṃ paramāṃ tu vaiṣṇavīm // NsP_16.39

|| iti śrīnarasiṃhapurāṇe viṣṇoḥ stavarājanirūpaṇe ṣoḍaśo 'dhyāya || NarP 16 ||

śrīśuka uvāca:

kiṃ japan mucyate tāta satataṃ viṣṇutatparaḥ
saṃsāraduḥkhāt sarveṣāṃ hitāya vada me pitaḥ // NsP_17.1

vyāsa uvāca:

aṣṭākṣaraṃ pravakṣyāmi mantrāṇāṃ mantram uttamam
yaṃ japan mucyate martyo janmasaṃsārabandhanāt // NsP_17.2

hṛtpuṇḍarīkamadhyasthaṃ śaṅkhacakragadādharam
ekāgramanasā dhyātvā viṣṇuṃ kuryāj japaṃ dvijaḥ // NsP_17.3

ekānte nirjanasthāne viṣṇvagre vā jalāntike
japed aṣṭākṣaraṃ mantraṃ citte viṣṇuṃ nidhāya vai // NsP_17.4

aṣṭākṣarasya mantrasya ṛṣir nārāyaṇaḥ svayam
chandaś ca daivī gāyatrī paramātmā ca devatā // NsP_17.5

śuklavarṇaṃ ca oṃkāraṃ nakāraṃ raktam ucyate
mokāraṃ varṇataḥ kṛṣṇaṃ nākāraṃ raktam ucyate // NsP_17.6

rākāraṃ kuṅkumābhaṃ tu yakāraṃ pītam ucyate
ṇākāram añjanābhaṃ tu yakāraṃ bahuvarṇakam // NsP_17.7

oṃ namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ
bhaktānāṃ japatāṃ tāta svargamokṣaphalapradaḥ
vedānāṃ praṇayenaiṣa siddho mantraḥ sanātanaḥ // NsP_17.8

sarvapāpaharaḥ śrīmān sarvamantreṣu cottamaḥ
enam aṣṭākṣaraṃ mantraṃ japan nārāyaṇaṃ smaret // NsP_17.9

saṃdhyāvasāne satataṃ sarvapāpaiḥ pramucyate
eṣa eva paro mantra eṣa eva paraṃ tapaḥ // NsP_17.10

eṣa eva paro mokṣa eṣa svarga udāhṛtaḥ
sarvavedarahasyebhyaḥ sāra eṣa samuddhṛtaḥ // NsP_17.11

viṣṇunā vaiṣṇavānāṃ hi hitāya manujāṃ purā
evaṃ jñātvā tato vipro hy aṣṭākṣaram imaṃ smaret // NsP_17.12

snātvā śuciḥ śucau deśe japet pāpaviśuddhaye
jape dāne ca home ca gamane dhyānaparvasu // NsP_17.13

japen nārāyaṇaṃ mantraṃ karmapūrve pare tathā
japet sahasraṃ niyutaṃ śucir bhūtvā samāhitaḥ // NsP_17.14

māsi māsi tu dvādaśyāṃ viṣṇubhakto dvijottamaḥ
snātvā śucir japed yas tu namo nārāyaṇaṃ śatam // NsP_17.15

sa gacchet paramaṃ devaṃ nārāyaṇam anāmayam
gandhapuṣpādibhir viṣṇum anenārādhya yo japet // NsP_17.16

mahāpātakayukto 'pi mucyate nātra saṃśayaḥ
hṛdi kṛtvā hariṃ devaṃ mantram enaṃ tu yo japet // NsP_17.17

sarvapāpaviśuddhātmā sa gacchet paramāṃ gatim
prathamena tu lakṣeṇa ātmaśuddhir bhaviṣyati // NsP_17.18

dvitīyena tu lakṣeṇa manusiddhim avāpnuyāt
tṛtīyena tu lakṣeṇa svargalokam avāpnuyāt // NsP_17.19

caturthena tu lakṣeṇa hareḥ sāmipyam āpnuyāt
pañcamena tu lakṣeṇa nirmalaṃ jñānam āpnuyāt // NsP_17.20

tathā ṣaṣṭhena lakṣeṇa bhaved viṣṇau sthirā matiḥ
saptamena tu lakṣeṇa svarūpaṃ pratipadyate // NsP_17.21

aṣṭamena tu lakṣeṇa nirvāṇam adhigacchati
svasvadharmasamāyuktaṃ japaṃ kuryād dvijottamaḥ // NsP_17.22

etat siddhikaraṃ mantram aṣṭākṣaram atandritaḥ
duḥsvapnāsurapaiśācā uragā brahmarākṣasāḥ // NsP_17.23

jāpinaṃ nopasarpanti caurakṣudrādhayas tathā
ekāgramanasāvyāgro viṣṇubhakto dṛḍhavrataḥ // NsP_17.24

japen nārāyaṇaṃ mantram etan mṛtyubhayāpaham
mantrāṇāṃ paramo mantro devatānāṃ ca daivatam // NsP_17.25

guhyānāṃ paramaṃ guhyam oṃkārādyakṣarāṣṭakam
āyuṣyaṃ dhanaputrāṃś ca paśūn vidyāṃ mahad yaśaḥ // NsP_17.26

dharmārthakāmamokṣāṃś ca labhate ca japan naraḥ
etat satyaṃ ca dharmyaṃ ca vedaśrutinidarśanāt // NsP_17.27

etat siddhikaraṃ nṝṇāṃ mantrarūpaṃ na saṃśayaḥ
ṛṣayaḥ pitaro devāḥ siddhās tv asurarākṣasāḥ // NsP_17.28

etad eva paraṃ japtvā parāṃ siddhim ito gatāḥ
jñātvā yas tv ātmanaḥ kālaṃ śāstrāntaravidhānataḥ
antakāle japann eti tad viṣṇoḥ paramaṃ padam // NsP_17.29

nārāyaṇāya nama ity ayam eva satyaṃ saṃsāraghoraviṣasaṃharaṇāya mantraḥ
śṛṇvantu bhavyamatayo muditās tvarāgā uccais tarām upadiśāmy aham ūrdhvabāhuḥ // NsP_17.30

bhūtvordhvabāhur adyāhaṃ satyapūrvaṃ bravīmy aham
he putra śiṣyāḥ śṛṇuta na mantro 'ṣṭākṣarāt paraḥ // NsP_17.31

satyaṃ satyaṃ punaḥ satyam utkṣipya bhujam ucyate
vedāc chāstraṃ paraṃ nāsti na devaḥ keśavāt paraḥ // NsP_17.32

ālocya sarvaśāstrāṇi vicārya ca punaḥ punaḥ
idam ekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā // NsP_17.33

ity etat sakalaṃ proktaṃ śiṣyāṇāṃ tava puṇyadam
kathāś ca vividhāḥ proktā mayā bhaja janārdanam // NsP_17.34

aṣṭākṣaram imaṃ mantraṃ sarvaduḥkhavināśanam
japa putra mahābuddhe yadi siddhim abhīpsasi // NsP_17.35

idaṃ stavaṃ vyāsamukhāt tu nissṛtaṃ saṃdhyātraye ye puruṣāḥ paṭhanti
te dhautapāṇḍurapaṭā iva rājahaṃsāḥ saṃsārasāgaram apetabhayās taranti // NsP_17.36

|| iti śrīnarasiṃhapurāṇe aṣṭākṣaramantramāhātmyaṃ nāma saptadaśo 'dhyāya || NarP 17 ||

sūta uvāca:

iti śrutvā kathāḥ puṇyāḥ sarvapāpapraṇāśinīḥ
nānāvidhā muniśreṣṭhāḥ kṛṣṇadvaipāyanāt punaḥ // NsP_18.1

śukaḥ pūrvaṃ mahābhāgo bharadvājo mahāmate
siddhair anyaiś ca sahito nārāyaṇaparo 'bhavat // NsP_18.2

evaṃ te kathitā vipra mārkaṇḍeyādikāḥ kathāḥ
mayā vicitrāḥ pāpaghnyaḥ kiṃ bhūyaḥ śrotum icchasi // NsP_18.3

bharadvāja uvāca:

vasvādīnāṃ tathā proktā mama sṛṣṭis tvayā purā
aśvinor marutāṃ caiva noktotpattis tu tāṃ vada // NsP_18.4

sūta uvāca:

marutāṃ vistareṇoktā vaiṣṇavākhye mahāmate
purāṇe śaktiputreṇa purotpatiś ca vāyunā // NsP_18.5

aśvinor devayoś caiva sṛṣṭir uktā suvistarāt
saṃkṣepāt tava vakṣyāmi sṛṣṭim etāṃ śṛṇuṣva me // NsP_18.6

ḥdakṣakanyāditiḥ |
ḥaditer ādityaḥ putraḥ |
ḥtasmai tvaṣṭā duhitaraṃ saṃjñāṃ nāma kanyāṃ dattavān || NsP_18.7

so 'pi tvāṣṭrīṃ rūpavatīṃ manojñāṃ prāpya tayā saha reme | sā katipayāt kālāt svabhartur ādityasya tāpam asahantī pitur gṛhaṃ jagāma || (NsP_18.8)

tām avalokya sutāṃ pitovāca kiṃ putri tava bhartā savitā snehāt tvāṃ rakṣaty uta paruṣa iti || (NsP_18.9)

evaṃ pitur vacanaṃ śrutvā saṃjñā taṃ pratyuvāca | dagdhāhaṃ bhartuḥ pracaṇḍatāpād iti || (NsP_18.10)

evaṃ śrutvā tām āha pitā gaccha putri bhartur gṛham iti || (NsP_18.11)

yuvatīstrīṇāṃ bhartuḥ śuśrūṣaṇam eva dharmaḥ śreyān | aham api katipayadivasād āgatyādityasyoṣṇatāṃ jāmātur uddhariṣyāmi || (NsP_18.12)

ityuktā sā ca punar bhartur gṛhaṃ prāpya katipayadivasān manuṃ yamīṃ yamaṃ cāpatyatrayam ādityāt prāsūta | punas taduṣṇatām asahantī chāyāṃ bhartur apabhogāya svaprajñābalenotpādya tatra saṃsthāpya gatvottarakurūn adhiṣṭhāyāśvī bhūtvā vicacāra || (NsP_18.13)

ādityo 'pi saṃjñeyam iti matvā tasyāṃ jāyāṃ punar apatyatrayam utpādayām_asa || (NsP_18.14)

manuṃ śanaiścaraṃ tapatīṃ ca | sveṣv apatyeṣu pakṣapātena vartatīṃ chāyāṃ dṛṣṭvā yamaḥ svapitaram āha neyam asmanmāteti || (NsP_18.15)

pitāpi tac chrutvā bhāryāṃ prāha | sarveṣv apatyeṣu samam eva vartatām iti || (NsP_18.16)

punar api sveṣv apatyeṣu snehāt pravartatīṃ chāyāṃ dṛṣṭvā yamo yamī ca tāṃ bahuvidham apīttham uvāca | ādityasaṃnidhānāt tūṣṇīṃ babhūvataḥ || (NsP_18.17)

tataś chāyā tayoḥ śāpaṃ dattavatī | yama tvaṃ pretarājo bhava yami tvaṃ yamunā nāma nadī bhavet || (NsP_18.18)

tataḥ krodhād ādityo 'pi chāyāputrayoḥ śāpaṃ dattavān he putra śanaiścara tvaṃ graho bhava krūradṛṣṭir mandagāmī ca pāpagrahas tvaṃ ca || (NsP_18.19)

putri tapatī nāma nadī bhaveti athādityo dhyānam āsthāya saṃjñā kva sthiteti vicārayām_asa || (NsP_18.20)

sa dṛṣṭavān uttarakuruṣu dhyānacakṣuṣāśvībhūya vicarantī | svayaṃ cāśvarūpeṇa tatra gatvā tayā saha saṃparkaṃ kṛtavān || (NsP_18.21)

tasyām evādityād aśvināv utpannau tayor atiśayavapuṣoḥ sākṣāt prajāpatir āgatya devatvaṃ yajñabhāgatvaṃ mukhyaṃ ca devānāṃ bhiṣajatvaṃ dattvā jagāma | ādityaś cāśvarūpaṃ vihāya svabhāryāṃ saṃjñāṃ tvāṣṭrīṃ svarūpadhāriṇīṃ nītvā svarūpam āsthāya divaṃ jagāma || (NsP_18.22)

viśvakarmā cāgatya ādityaṃ nāmabhiḥ stutvā tadatiśayoṣṇatāṃśatām apaśātayām_asa || (NsP_18.23)

evaṃ vaḥ kathitā viprā aśvinautpattir uttamā
puṇyā pavitrā pāpaghnī bharadvāja mahāmate // NsP_18.24

ādityaputrau bhiṣajau surāṇāṃ divyena rūpeṇa virājamānau
śrutvā tayor janma naraḥ pṛthivyāṃ bhavet surūpo divi modate ca // NsP_18.25

|| iti śrīnarasiṃhapurāṇe aśvinor utpattir nāma aṣṭādaśo 'dhyāya || NarP 18 ||

bharadvāja uvāca:

yaiḥ stuto nāmabhis tena savitā viśvakarmaṇā
tāny ahaṃ śrotum icchāmi vada sūta vivasvataḥ // NsP_19.1

sūta uvāca:

tāni me śṛṇu nāmāni yaiḥ stuto viśvakarmaṇā
savitā tāni vakṣyāmi sarvapapaharāṇi te // NsP_19.2

ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān
timironmathanaḥ śaṃbhus tvaṣṭā mārtaṇḍa āśugaḥ // NsP_19.3

hiraṇyagarbhaḥ kapilas tapano bhāskaro raviḥ
agnigarbho 'diteḥ putraḥ śaṃbhus timiranāśanaḥ // NsP_19.4

aṃśumān aṃśumālī ca tamoghnas tejasāṃ nidhiḥ
ātapī maṇḍalī mṛtyuḥ kapilaḥ sarvatāpanaḥ // NsP_19.5

harir viśvo mahātejāḥ sarvaratnaprabhākaraḥ
aṃśumālī timirahā ṛgyajussāmabhāvitaḥ // NsP_19.6

prāṇāviṣkaraṇo mitraḥ supradīpo manojavaḥ
yajñeśo gopatiḥ śrīmān bhūtajñaḥ kleśanāśanaḥ // NsP_19.7

amitrahā śivo haṃso nāyakaḥ priyadarśanaḥ
śuddho virocanaḥ keśī sahasrāṃśuḥ pratardanaḥ // NsP_19.8

dharmaraśmiḥ pataṅgaś ca viśālo viśvasaṃstutaḥ
durvijñeyagatiḥ śūras tejorāśir mahāyaśāḥ // NsP_19.9

bhrājiṣṇur jyotiṣām īśo vijiṣṇur viśvabhāvanaḥ
prabhaviṣṇuḥ prakāśātmā jñānarāśiḥ prabhākaraḥ // NsP_19.10

ādityo viśvadṛg yajñakartā netā yaśaskaraḥ
vimalo vīryavān īśo yogajño yogabhāvanaḥ // NsP_19.11

amṛtātmā śivo nityo vareṇyo varadaḥ prabhuḥ
dhanadaḥ prāṇadaḥ śreṣṭhaḥ kāmadaḥ kāmarūpadhṛk // NsP_19.12

taraṇiḥ śāśvataḥ śāstā śāstrajñas tapanaḥ śayaḥ
vedagarbho vibhur vīraḥ śāntaḥ sāvitrivallabhaḥ // NsP_19.13

dhyeyo viśveśvaro bhartā lokanātho maheśvaraḥ
mahendro varuṇo dhātā viṣṇur agnir divākaraḥ // NsP_19.14

etais tu nāmabhiḥ sūryaḥ stutas tena mahātmanā
uvāca viśvakarmāṇaṃ prasanno bhagavān raviḥ // NsP_19.15

bhramim āropya mām atra maṇḍalaṃ mama śātaya
tvadbuddhisthaṃ mayā jñātam evam auṣṇyaṃ śamaṃ vrajet // NsP_19.16

ityukto viśvakarmā ca tathā sa kṛtavān dvija
śāntoṣṇaḥ savitā tasya duhitur viśvakarmaṇaḥ // NsP_19.17

saṃjñāyāś cābhavad vipra bhānus tvaṣṭāram abravīt
tvayā yasmāt stuto 'haṃ vai nāmnām aṣṭaśatena ca // NsP_19.18

varaṃ vṛṇīṣva tasmāt tvaṃ varado 'haṃ tavānagha
ityukto bhānunā so 'tha viśvakarmābravīd idam // NsP_19.19

varado yadi me deva varam etaṃ prayaccha me
etais tu nāmabhis yas tvāṃ naraḥ stoṣyati nityaśaḥ // NsP_19.20

tasya pāpakṣayaṃ deva kuru bhaktasya bhāskara // NsP_19.21

tenaivam ukto dinakṛt tatheti tvaṣṭāram uktvā virarāma bhāskaraḥ
saṃjñāṃ viśaṅkāṃ ravimaṇḍalasthitāṃ kṛtvā jagāmātha raviṃ prasādya // NsP_19.22

|| iti śrīnarasiṃhapurāṇe ekonaviṃśo 'dhyāya || NarP 19 ||

sāṃprataṃ mārutotpattiṃ vakṣyāmi dvijasattama
purā devāsure yuddhe devair indrādibhir diteḥ // NsP_20.1

putrāḥ parābhūtā ditiś ca vinaṣṭaputrā mahendradarpaharaṃ putram icchantī kaśyapam ṛṣiṃ svapatim ārādhayām_asa || (NsP_20.2)

sa ca tapasā saṃtuṣṭo garbhādhānaṃ cakāra tasyām | punas tām evam uktavān || (NsP_20.3)

yadi tvaṃ śuciḥ satī śaracchatam imaṃ garbhaṃ dhārayiṣyasi tataś ca mahendradarpahantā putro bhaviṣyati | ity evam uktā sā ca taṃ garbhaṃ dhārayām_asa || (NsP_20.4)

indro 'pi taj jñātvā vṛddhabrāhmaṇarūpeṇāgatya ditipārśvaṃ sthitavān | kiṃcid ūnapūrṇe varṣaśate pādaśaucam akṛtvā ditiḥ śayanam āruhya nidrāṃ gatā || (NsP_20.5)

so 'pi labdhāvasaro vajrapāṇis tatkukṣiṃ praviśya vajreṇa taṃ garbhaṃ saptadhā ciccheda | so 'pi tena pracchidyamāno ruroda || (NsP_20.6)

mā rodīr iti vadann indras tān saptadhaikaikaṃ ciccheda || (NsP_20.7)

saptadhā te sarve maruto yato jātamātrān mā rodīr ity uktavān | mahendrasya sahāyā amī maruto nāma devā babhūvuḥ || (NsP_20.8)

evaṃ mune sṛṣṭir iyaṃ taveritā devāsurāṇāṃ naranāgarakṣasām
viyanmukhānām api yaḥ paṭhed idaṃ śṛṇvaṃś ca bhaktyā harilokam eti saḥ // NsP_20.9

|| iti śrīnarasiṃhapurāṇe viṃśatitamo 'dhyāya || NarP 20 ||

bharadvāja uvāca:

anusargaś ca sargaś ca tvayā citrā katheritā
vaṃśamanvantare brūhi vaṃśānucaritaṃ ca me // NsP_21.1

sūta uvāca:

rājñāṃ vaṃśaḥ purāṇeṣu vistareṇa prakīrtitaḥ
saṃkṣepāt kathayiṣyāmi vaṃśamanvantarāṇi te // NsP_21.2

vaṃśānucaritaṃ caiva śṛṇu vipra mahāmate
śṛṇvantu munayaś ceme śrotum āgatya ye sthitāḥ // NsP_21.3

ādau tāvad brahmā brahmaṇo marīciḥ | marīceḥ kaśyapaḥ kaśyapād ādityaḥ || (NsP_21.4)

ḥādityān manuḥ |
ḥmanor ikṣvākuḥ ikṣvākor vikukṣiḥ |
ḥvikukṣer dyotaḥ dyotād veno venāt pṛthuḥ pṛthoḥ pṛthāśvaḥ || NsP_21.5

pṛthāśvād asaṃkhyātāśvaḥ | asaṃkhyātāśvān māndhātā || (NsP_21.6)

māndhātuḥ purukutsaḥ purukutsād dṛṣado dṛṣadād abhiśaṃbhuḥ || (NsP_21.7)

abhiśaṃbhor dāruṇo dāruṇāt sagaraḥ || (NsP_21.8)

sagarād dharyaśvo haryaśvād dhārītaḥ || (NsP_21.9)

hārītād rohitāśvo rohitāśvād aṃśumān | aṃśumato bhagīrathaḥ || (NsP_21.10)

bhagīrathāt saudāsaḥ saudāsāc chatruṃdamaḥ || (NsP_21.11)

śatruṃdamād anaraṇyaḥ anaraṇyād dīrghabāhuḥ dīrghabāhor ajaḥ || (NsP_21.12)

ajād daśarathaḥ | daśarathād rāmaḥ rāmāl lavaḥ lavāt padmaḥ || (NsP_21.13)

padmād anuparṇaḥ | anuparṇād vastrapāṇiḥ || (NsP_21.14)

ḥvastrapāṇeḥ śuddhodanaḥ |
ḥśuddhodanād budhaḥ |
ḥbudhād ādityavaṃśo nivartate || NsP_21.15

sūryavaṃśabhavās te prādhānyena prakīrtitāḥ /* yair iyaṃ pṛthivī bhuktā dharmataḥ kṣatriyaiḥ purā // (NsP_21.16)

sūryasya vaṃśaḥ kathito mayā mune samudgatā yatra nareśvarāḥ purā
mayocyamānāñ chaśinaḥ samāhitaḥ śṛṇuṣva vaṃśe 'tha nṛpān anuttamān // NsP_21.17

|| iti śrīnarasiṃhapurāṇe sūryavaṃśakathanaṃ nāmaikaviṃśo 'dhyāya || NarP 21 ||

sūta uvāca:

somavaṃśaṃ śṛṇuṣvātha bharadvāja mahāmune
purāṇe vistareṇoktaṃ saṃkṣepāt kathaye 'dhunā // NsP_22.1

ādau tāvad brahmā | brahmaṇo mānasaḥ putro marīcir marīcer dākṣāyaṇyāṃ dākṣāyiṇyāṃ kaśyapaḥ || (NsP_22.2)

kaśyapād aditer ādityaḥ | ādityāt suvarṇalāyāṃ manuḥ || (NsP_22.3)

ḥmanor surūpāyāṃ somaḥ |
ḥsomād rohiṇyāṃ budhaḥ |
ḥbudhād ilāyāṃ purūravāḥ || NsP_22.4

purūravasa āyuḥ | āyo rūpavatyāṃ nahuṣaḥ || (NsP_22.5)

nahuṣāt pitṛvatyāṃ yayātiḥ | yayāteḥ śarmiṣṭhāyāṃ pūruḥ || (NsP_22.6)

ḥpūror vaṃśadāyāṃ saṃpātiḥ |
ḥsaṃpāter bhānudattāyāṃ sārvabhaumaḥ |
ḥsārvabhaumasya vaidehyāṃ bhojaḥ || NsP_22.7

bhojasya liṅgāyāṃ duṣyantaḥ | duṣyantasya śakuntalāyāṃ bharataḥ || (NsP_22.8)

bharatasya nandāyām ajamīḍhaḥ | ajamīḍhasya sudevyāṃ pṛśniḥ | pṛśner ugrasenāyāṃ prasaraḥ |

ḥprasarasya bahurūpāyāṃ śaṃtanuḥ |
ḥśaṃtanor yojanagandhāyāṃ vicitravīryaḥ |
ḥvicitravīryasyāmbikāyāṃ pāṇḍuḥ || NsP_22.9

pāṇḍoḥ kuntidevyām arjunaḥ | arjunāt subhadrāyām abhimanyuḥ || (NsP_22.10)

ḥabhimanyor uttarāyāṃ parīkṣitaḥ |
ḥparīkṣitasya mātṛvatyāṃ janamejayaḥ |
ḥjanamejayasya puṇyavatyāṃ śatānīkaḥ || NsP_22.11

ḥśatānīkasya puṣpavatyāṃ sahasrānīkaḥ |
ḥsahasrānīkasya mṛgavatyām udayanaḥ |
ḥtasya vāsavadattāyāṃ naravāhanaḥ || NsP_22.12

naravāhanasyāśvamedhāyāṃ kṣemakaḥ | kṣemakāntāḥ pāṇḍavāḥ somavaṃśo nivartate || (NsP_22.13)

ya idaṃ śṛṇuyān nityaṃ rājavaṃśam anuttamam
sarvapāpaviśuddhātmā viṣṇulokaṃ sa gacchati // NsP_22.14

yaś cedaṃ paṭhate nityaṃ śrāddhe vā śrāvayet pitṝn
vaṃśānukīrtanaṃ puṇyaṃ pitṝṇāṃ dattam akṣayam // NsP_22.15

rājñāṃ hi somasya mayā taveritā vaṃśānukīrtir dvija pāpanāśanī
śṛṇuṣva viprendra mayocyamānaṃ manvantaraṃ cāpi caturdaśākhyam // NsP_22.16

|| iti śrīnarasiṃhapurāṇe somavaṃśānukīrtanaṃ nāma dvāviṃśo 'dhyāyaḥ || NarP 22 ||

sūta uvāca:

prathamaṃ tāvat svāyaṃbhuvaṃ manvantaraṃ tatsvarūpaṃ kathitam | sargādau svārociṣo nāma dvitīyo manuḥ || (NsP_23.1)

tasmin svārociṣe manvantare vipaścin nāma devendraḥ | pārāvatāḥ satuṣitā devāḥ || (NsP_23.2)

ūrjastambaḥ suprāṇo danto nirṛṣabho varīyān īśvaraḥ somaḥ saptarṣayaś caivaṃ kiṃpuruṣādyāḥ svārociṣasya manoḥ putrā rājāno bhavanti || (NsP_23.3)

ḥtṛtīya uttamo nāma manuḥ |
ḥsudhāmānaḥ satyāḥ śivāḥ pratardanā vaṃśavartinaś ca devāḥ |
ḥpañcaite dvādaśagaṇāḥ || NsP_23.4

teṣāṃ suśāntir indraḥ || (NsP_23.5)

vandyāḥ saptarṣayo 'bhavan | atra paraśucitrādyā manoḥ sutāḥ || (NsP_23.6)

caturthas tāmaso nāma manuḥ | tatra manvantare surāḥ parāḥ satyā sudhiyaś ca saptaviṃśatikā gaṇāḥ || (NsP_23.7)

tatra bhṛśuṇḍī nāma devendraḥ | hiraṇyaromā devaśrīr ūrdhvabāhur devabāhuḥ sudhāmā ha parjanyo munir ity ete saptarṣayaḥ || (NsP_23.8)

jyotirdhāmā pṛthuḥ kāśyo 'gnir dhanaka ity ete tāmasasya manoḥ putrā rājānaḥ || (NsP_23.9)

pañcamo nāma raivato manuḥ |

ḥtasyāntare 'mitā niratā vaikuṇṭhāḥ sumedhasa ity ete devagaṇāś caturdaśakā gaṇāḥ |
ḥasurāntako nāma devendraḥ |
ḥsaptakādyā manoḥ sutā rājāno vai babhūvuḥ || NsP_23.10

śāntaḥ śāntabhayo vidvāṃs tapasvī medhāvī sutapāḥ saptarṣayo 'bhavan || (NsP_23.11)

ḥṣaṣṭhaś cākṣuṣo nāma manuḥ |
ḥpuruśatadyumnapramukhās tasya sutā rājānaḥ |
ḥsuśāntā āpyāḥ prasūtā bhavyāḥ prathitāś ca mahānubhāvāḥ lekhādyāḥ pañcaite hy aṣṭakā gaṇās tatra devāḥ || NsP_23.12

teṣām indro manojavaḥ | medhāḥ sumedhā virajā haviṣmān uttamo matimān nāmnā sahiṣṇuś caite saptarṣayaḥ || (NsP_23.13)

saptamo vaivasvato manuḥ sāṃprataṃ vartate | tasya putrā ikṣvākuprabhṛtayaḥ kṣatriyā bhūbhujaḥ || (NsP_23.14)

ādityaviśvavasurudrādyā devāḥ puraṃdaro 'tra devendraḥ || (NsP_23.15)

vaśiṣṭhaḥ kaśyapo 'trir jamadagnir gautamaviśvāmitrabharadvājāḥ saptarṣayo bhavanti || (NsP_23.16)

ḥbhaviṣyāṇi manvantarāṇi kathyante |
ḥtad yathā ādityāt saṃjñāyāṃ jāto yo manuḥ pūrvoktaś chāyāyām utpanno manur dvitīyaḥ sa tu |
ḥpūrvajasya sāvarṇasya manvantaraṃ sāvarṇikam aṣṭamaṃ śṛṇu || NsP_23.17

manuḥ sāvarṇo aṣṭamo bhavitā tatra sutapādyā devagaṇās teṣāṃ balir indro bhavitā || (NsP_23.18)

dīptimān gālavo nāma kṛpadrauṇivyāsarṣyaśṛṅgāś ca saptarṣayo bhavitāraḥ | virājorvarīyanirmokādyāḥ sāvarṇasya manoḥ sutā rājāno bhaviṣyanti || (NsP_23.19)

navamo dakṣasāvarṇir manur bhavitā | dhṛtiḥ kīrtir dīptiḥ ketuḥ pañcahasto nirāmayaḥ pṛthuśravādyā dakṣasāvarṇā rājāno 'sya manoḥ putrāḥ || (NsP_23.20)

marīcigarbhāḥ sudharmāṇo haviṣmantas tatra devatāḥ | teṣāṃ indro 'dbhutaḥ || (NsP_23.21)

savanaḥ kṛtimān havyo vasumedhātithir jyotiṣmān ity ete saptarṣayaḥ || (NsP_23.22)

daśamo brahmasāvarṇir manur bhavitā |

ḥviruddhādayas tatra devāḥ |
ḥteṣāṃ śāntir indraḥ |
ḥhaviṣmān sukṛtiḥ satyas tapomūrtir nābhāgaḥ pratimokaḥ saptaketur ity ete saptarṣayaḥ || NsP_23.23

sukṣetra uttamo bhūriṣeṇādayo brahmasāvarṇiputrā rājāno bhaviṣyanti || (NsP_23.24)

ekādaśe manvantare dharmasāvarṇiko manuḥ || (NsP_23.25)

siṃhasavanādayo devagaṇāḥ | teṣāṃ divaspatir indraḥ || (NsP_23.26)

nirmohas tattvadarśī nikaṃpo nirutsāho dhṛtimān rucya ity ete saptarṣayaḥ | citrasenavicitrādyā dharmasāvarṇiputrā bhūbhṛto bhaviṣyanti || (NsP_23.27)

rudrasāvarṇir bhavitā dvādaśo manuḥ || (NsP_23.28)

kṛtadhāmā tatrendro haritā rohitāḥ sumanasaḥ sukarmāṇaḥ sutapāś ca devāḥ || (NsP_23.29)

tapasvī cārutapās tapomūrtis taporatis tapodhṛtir jyotis tapa ity ete saptarṣayaḥ || (NsP_23.30)

devavān devaśreṣṭhādyās tasya manoḥ sutā bhūpālā bhaviṣyanti || (NsP_23.31)

ḥtrayodaśo rucir nāma manuḥ |
ḥsragvī bāṇaḥ sudharmā prabhṛtayo devagaṇāḥ |
ḥteṣām indra ṛṣabho nāma bhavitā || NsP_23.32

niścito 'gnitejā vapuṣmān dhṛṣṭo vāruṇir haviṣmān nahuṣo bhavya iti saptarṣayaḥ | sudharmā devānīkādayas tasya manoḥ putrāḥ pṛthvīśvarā bhaviṣyanti || (NsP_23.33)

ḥbhaumaś caturdaśo manur bhavitā |
ḥsurucis tatrendraḥ |
ḥcakṣuṣmantaḥ pavitrāḥ kaniṣṭhābhā devagaṇāḥ || NsP_23.34

agnibāhuśuciśukramādhavaśivābhīmajitaśvāsā ity ete saptarṣayaḥ | urugaṃbhīrabrahmādyās tasya manoḥ sutāḥ rājanaḥ || (NsP_23.35)

evaṃ te caturdaśa manvantarāṇi kathitāni | rājānaś ca yair iyaṃ vasudhā pālyate || (NsP_23.36)

manuḥ saptarṣayo devā bhūpālāś ca manoḥ sutāḥ
manvantare bhavanty ete śakrāś caivādhikāriṇaḥ // NsP_23.37

caturdaśabhir etais tu gatair manvantarair dvija
sahasrayugaparyantaḥ kālo gacchati vāsaraḥ // NsP_23.38

tāvatpramāṇā ca niśā tato bhavati sattama
brahmarūpadharaḥ śete sarvātmā nṛhariḥ svayam // NsP_23.39

trailokyam akhilaṃ grastā bhagavān ādikṛd vibhuḥ
svamāyām āsthito vipra sarvarūpī janārdanaḥ // NsP_23.40

atha prabuddho bhagavān yathā pūrvaṃ tathā punaḥ
yugavyavasthāṃ kurute sṛṣṭiṃ ca puruṣottamaḥ // NsP_23.41

ete tavoktā manavo 'marāś ca putrāś ca bhūpā munayaś ca sarve
vibhūtayas tasya sthitau sthitasya tasyaiva sarvaṃ tvam avehi vipra // NsP_23.42

|| iti śrīnarasiṃhapurāṇe trayoviṃśo 'dhyāya || NarP 23 ||

śrīsūta uvāca:

ataḥ paraṃ pravakṣyāmi vaṃśānucaritaṃ śubham
śṛṇvatām api pāpaghnaṃ sūryasomanṛpātmakam // NsP_24.1

sūryavaṃśodbhavo yo vai manuputraḥ puroditaḥ
ikṣvākur nāma bhūpālaś caritaṃ tasya me śṛṇu // NsP_24.2

āsīd bhūmau mahābhāga purī divyā suśobhanā
sarayūtīram āsādya ayodhyā nāma nāmataḥ // NsP_24.3

amarāvatyatiśayā triṃśadyojanajālinī
hastyaśvarathapattyoghair drumaiḥ kalpadrumaprabhaiḥ // NsP_24.4

prākārāṭṭapratolībhis toraṇaiḥ kāñcanaprabhaiḥ
virājamānā sarvatra suvibhaktacatuṣpathā // NsP_24.5

anekabhūmiprāsādā bahubhāṇḍasuvikrayā
padmotpalaśubhais toyair vāpībhir upaśobhitā // NsP_24.6

devatāyatanair divyair vedaghoṣaiś ca śobhitā
vīṇāveṇumṛdaṅgaiś ca śabdair utkṛṣṭakair yutā // NsP_24.7

śālais tālair nālikeraiḥ panasāmalajambukaiḥ
tathaivāmrakapitthādyair aśokair upaśobhitā // NsP_24.8

ārāmair vividhair yuktā sarvatra phalapādapaiḥ
mallikāmālatījātipāṭalānāgacampakaḥ // NsP_24.9

karavīraiḥ karṇikāraiḥ ketakībhir alaṃkṛtā
kadalīlavalījātimātuluṅgamahāphalaiḥ
kvacic candanagandhādyair nāraṅgaiś ca suśobhitā // NsP_24.10

nityotsavapramuditā gītavādyavicakṣaṇaiḥ
naranārībhir āḍhyābhī rūpadraviṇaprekṣaṇaiḥ // NsP_24.11

nānājanapadākīrṇā patākādhvajaśobhitā
devatulyaprabhāyuktair nṛpaputraiś ca saṃyutā // NsP_24.12

sarūpābhir varastrībhir devastrībhir ivāvṛtā
vipraiḥ satkavibhir yuktā bṛhaspatisamaprabhaiḥ // NsP_24.13

vaṇigjanais tathā pauraiḥ kalpavṛkṣavarair yutā
aśvair uccaiḥśravastulyair dantibhir diggajair iva // NsP_24.14

iti nānāvidhair bhāvair ayodhyendrapurīsamā
tāṃ dṛṣṭvā nāradaḥ ślokaṃ sabhāmadhye puroktavān // NsP_24.15

svargaṃ vai sṛjamānasya vyarthaṃ syāt padmajanmanaḥ
jātāyodhyādhikā svargāt kāmabhogasamanvitā // NsP_24.16

tām āvasad ayodhyāṃ tu svabhiṣikto mahīpatiḥ
jitavān sarvabhūpālān dharmeṇa sa mahābalaḥ // NsP_24.17

māṇikyamukuṭair yuktai rājabhir maṇḍalādhipaiḥ
namadbhir bhaktibhītibhyāṃ pādau tasya kiṇīkṛtau // NsP_24.18

ikṣvākur akṣatabalaḥ sarvaśāstraviśāradaḥ
tejasendreṇa sadṛśo manoḥ sūnuḥ pratāpavan // NsP_24.19

dharmato nyāyataś caiva vedajñair brāhmaṇair yutaḥ
pālayām_asa dharmātmā āsamudrāṃ mahīm imām // NsP_24.20

astrair jigāya sakalān saṃyuge bhūpatīn balī
avajitya sutīkṣṇais tu tanmaṇḍalam athāharat // NsP_24.21

jitavān paralokāṃś ca kratubhir bhūridakṣiṇaiḥ
dānaiś ca vividhair brahman rājekṣvākuḥ pratāpavān // NsP_24.22

bāhudvayena vasudhāṃ jihvāgreṇa sarasvatīm
babhāra padmām urasā bhaktiṃ cittena mādhave // NsP_24.23

saṃtiṣṭhato hare rūpam upaviṣṭaṃ ca mādhavam
śayānam apy anantaṃ tu kārayitvā paṭe 'malam // NsP_24.24

trikālaṃ trayam ārādhya rūpaṃ viṣṇor mahātmanaḥ
gandhapuṣpādibhir nityaṃ reme dṛṣṭvā paṭe harim // NsP_24.25

kṛṣṇaṃ taṃ kṛṣṇameghābhaṃ bhujagendranivāsinam
padmākṣaṃ pītavāsaṃ ca svapneṣv api sa dṛṣṭavān // NsP_24.26

cakāra meghe tadvarṇe bahumānamatiṃ nṛpaḥ
pakṣapātaṃ ca tannāmni mṛge padme ca tādṛśe // NsP_24.27

divyākṛtiṃ hareḥ sākṣād draṣṭuṃ tasya mahībhṛtaḥ
atīva tṛṣṇā saṃjātā apūrvaiva hi sattama // NsP_24.28

tṛṣṇāyāṃ tu prabuddhāyāṃ manasaiva hi pārthivaḥ
cintayām_asa matimān rājyabhogam asāravat // NsP_24.29

veśmadārasutakṣetraṃ saṃyastaṃ yena duḥkhadam
vairāgyajñānapūrveṇa loke 'smin nāsti tatsamaḥ // NsP_24.30

ity evaṃ cintayitvā tu tapasy āsaktacetanaḥ
vasiṣṭhaṃ paripapraccha tatropāyaṃ purohitam // NsP_24.31

tapobalena deveśaṃ nārāyaṇam ajaṃ mune
draṣṭum icchāmy ahaṃ tatra upāyaṃ taṃ vadasva me // NsP_24.32

ityuktaḥ prāha rājānāṃ tapasy āsaktamānasam
vasiṣṭhaḥ sarvadharmajñaḥ sadā tasya hite rataḥ // NsP_24.33

yadīcchasi mahārāja draṣṭuṃ nārāyaṇaṃ param
tapasā sukṛteneha ārādhaya janārdanam // NsP_24.34

kenāpy ataptatapasā devadevo janārdanaḥ
draṣṭuṃ na śakyate jātu tasmāt taṃ tapasārcaya // NsP_24.35

pūrvadakṣiṇadigbhāge sarayūtīrage nṛpa
gālavapramukhānāṃ ca ṛṣīṇām asti cāśramaḥ // NsP_24.36

pañcayojanam adhvānaṃ sthānam asmāt tu pāvanam
nānādrumalatākīrṇaṃ nānāpuṣpasamākulam // NsP_24.37

svamantriṇi mahāprājñe nītimaty arjune nṛpa
svarājyabhāraṃ vinyasya karmakāṇḍam api dvija // NsP_24.38

stutvārādhya gaṇādhyakṣam ito vraja vināyakam
tapaḥsiddhyartham anvicchaṃs tasmāt tatra tapaḥ kuru // NsP_24.39

tāpasaṃ veṣam āsthāya śākamūlaphalāśanaḥ
dhyāyan nārāyaṇaṃ devam imaṃ mantraṃ sadā japa // NsP_24.40

oṃ namo bhagavate vāsudevāya |

eṣa siddhikaro mantro dvādaśākṣarasaṃjñitaḥ
japtvainaṃ munayaḥ siddhiṃ parāṃ prāptāḥ purātanāḥ // NsP_24.41

gatvā gatvā nivartante candrasūryādayo grahāḥ
adyāpi na nivartante dvādaśākṣaracintakāḥ // NsP_24.42

bāhyendriyaṃ hṛdi sthāpya manaḥ sūkṣme parātmani
nṛpa saṃjapa tan mantraṃ draṣṭavyo madhusūdanaḥ // NsP_24.43

iti te kathitopāyo hariprāptes tapaḥkṛtau
pṛcchataḥ sāṃprataṃ bhūyo yadīcchasi kuruṣva tat // NsP_24.44

ity evam ukto muninā sa rājā rājyaṃ bhuvo mantrivare samarpya
stutvā gaṇeśaṃ sumanobhir arcya gataḥ purāt svāt tapase dhṛtātmā // NsP_24.45

|| iti śrīnarasiṃhapurāṇe ikṣvākucaritraṃ caturviṃśo 'dhyāyaḥ || NarP 24 ||

bharadvāja uvāca:

kathaṃ stuto gaṇādhyakṣas tena rājñā mahātmanā
yathā tena tapas taptaṃ tan me vada mahāmate // NsP_25.1

sūta uvāca:

caturthīdivase rājā snātvā triṣavaṇaṃ dvija
raktāmbaradharo bhūtvā raktagandhānulepanaḥ // NsP_25.2

suraktakusumair hṛdyair vināyakam athārcayat
raktacandanatoyena snānapūrvaṃ yathāvidhi // NsP_25.3

vilipya raktagandhena raktapuṣpaiḥ prapūjayat
tato 'sau dattavān dhūpam ājyayuktaṃ sacandanam
naivedyaṃ caiva hāridraṃ guḍakhaṇḍaghṛtaplutam // NsP_25.4

evaṃ suvidhinā pūjya vināyakam athāstavīt // NsP_25.5ab

ikṣvākur uvāca:

namaskṛtya mahādevaṃ stoṣye 'ham taṃ vināyakam // NsP_25.5cd

mahāgaṇapatiṃ śūram ajitaṃ jñānavardhanam
ekadantaṃ dvidantaṃ ca caturdantaṃ caturbhujam // NsP_25.6

tryakṣaṃ triśūlahastaṃ ca raktanetraṃ varapradam
āmbikeyaṃ śūrpakarṇaṃ pracaṇḍaṃ ca vināyakam // NsP_25.7

āraktaṃ daṇḍinaṃ caivam vahnivaktraṃ hutapriyam
anarcito vighnakaraḥ sarvakāryeṣu yo nṛṇām // NsP_25.8

taṃ namāmi gaṇādhyakṣaṃ bhīmam ugram umāsutam
madamattaṃ virūpākṣaṃ bhaktavighnanivārakam // NsP_25.9

sūryakoṭipratīkāśaṃ bhinnāñjanasamaprabham
baddhaṃ sunirmalaṃ śāntaṃ namasyāmi vināyakam // NsP_25.10

namo 'stu gajavaktrāya gaṇānāṃ pataye namaḥ
merumandararūpāya namaḥ kailāsavāsine // NsP_25.11

virūpāya namas te 'stu namas te brahmacāriṇe
bhaktastutāya devāya namas tubhyaṃ vināyaka // NsP_25.12

tvayā purāṇa pūrveṣāṃ devānāṃ kāryasiddhaye
gajarūpaṃ samāsthāya trāsitāḥ sarvadānavāḥ // NsP_25.13

ṛṣīṇāṃ devatānāṃ ca nāyakatvaṃ prakāśitam
yatas tataḥ surair agre pūjyase tvaṃ bhavātmaja // NsP_25.14

tvām ārādhya gaṇādhyakṣaṃ sarvajñaṃ kāmarūpiṇam
kāryārthaṃ raktakusumai raktacandanavāribhiḥ // NsP_25.15

raktāmbaradharo bhūtvā caturthyām arcayej japet
trikālaṃ ekakālaṃ vā pūjayen niyatāśanaḥ // NsP_25.16

rājānaṃ rājaputraṃ vā rājamantriṇam eva vā
rājyaṃ ca sarvavighneśa vaśaṃ kuryāt sarāṣṭrakam // NsP_25.17

avighnaṃ tapaso mahyaṃ kuru naumi vināyaka
mayetthaṃ saṃstuto bhaktyā pūjitaś ca viśeṣataḥ // NsP_25.18

yat phalaṃ sarvatīrtheṣu sarvayajñeṣu yat phalam
tat phalaṃ pūrṇam āpnoti stutvā devaṃ vināyakam // NsP_25.19

viṣamaṃ na bhavet tasya na ca gacchet parābhavam
na ca vighno bhavet tasya jāto jātismaro bhavet // NsP_25.20

ya idaṃ paṭhate stotraṃ ṣaḍbhir māsair varaṃ labhet
saṃvatsareṇa siddhiṃ ca labhate nātra saṃśayaḥ // NsP_25.21

sūta uvāca:

evaṃ stutvā purā rājā gaṇādhyakṣaṃ dvijottama
tāpasaṃ veṣam āsthāya tapaś cartum gato vanam // NsP_25.22

utsṛjya vastraṃ nāgatvaksadṛśaṃ bahumūlyakam
kaṭhināṃ tu tvacaṃ vārkṣīṃ kaṭyāṃ dhatte nṛpottamaḥ // NsP_25.23

tathā ratnāni divyāni valayāni nirasya tu
akṣasūtram alaṃkāraṃ phalaiḥ padmasya śobhanam // NsP_25.24

tathottamāṅge mukuṭaṃ ratnahāṭakaśobhitam
tyaktvā jaṭākalāpaṃ tu taporthe bibhṛyān nṛpaḥ // NsP_25.25

kṛtvetthaṃ sa tapoveṣaṃ vasiṣṭhoktaṃ tapovanam
praviśya ca tapas tepe śākamūlaphalāśanaḥ // NsP_25.26

grīṣme pañcāgnimadhyastho 'tapat kāle mahātapāḥ
varṣākāle nirālambo hemante ca sarojale // NsP_25.27

indriyāṇi samastāni niyamya hṛdaye punaḥ
mano viṣṇau samāveśya mantraṃ vai dvādaśākṣaram // NsP_25.28

japato vāyubhakṣasya tasya rājño mahātmanaḥ
āvir babhūva bhagavān brahmā lokapitāmahaḥ // NsP_25.29

tam āgatam athālokya padmayoniṃ caturmukham
praṇamya bhaktibhāvena stutyā ca paryatoṣayat // NsP_25.30

namo hiraṇyagarbhāya jagatsraṣṭre mahātmane
vedaśāstrārthaviduṣe caturvaktrāya te namaḥ // NsP_25.31

iti stuto jagatsraṣṭā brahmā prāha nṛpottamam // NsP_25.32ab

tapasy abhirataṃ śāntaṃ tyaktarājyaṃ mahāsukham // NsP_25.32cd

brahmovāca:

lokaprakāśako rājan sūryas tava pitāmahaḥ // NsP_25.32ef

munīnām api sarveṣāṃ sadā mānyo manuḥ pitā
kṛtavantau tapaḥ pūrvaṃ tīvraṃ pitṛpitāmahau // NsP_25.33

kimarthaṃ rājyabhogaṃ tu tyaktvā sarvaṃ nṛpottama
tapaḥ karoṣi ghoraṃ tvaṃ samācakṣva mahāmate // NsP_25.34

ityukto brahmaṇā rājā taṃ praṇamyābravīd vacaḥ
dṛṣṭum icchaṃs tapaścaryābalena madhusūdanam // NsP_25.35

karomy evaṃ tapo brahman śaṅkhacakragadādharam
ityuktaḥ prāha rājānaṃ padmajanmā hasann iva // NsP_25.36

na śakyas tapasā draṣṭuṃ tvayā nārāyaṇo vibhuḥ
mādṛśair api no dṛśyaḥ keśavaḥ kleśanāśanaḥ // NsP_25.37

purātanīṃ puṇyakathāṃ kathayāmi nibodha me
niśānte pralaye lokān ninīya kamalekṣaṇaḥ // NsP_25.38

anantabhogaśayane yoganidrāṃ gato hariḥ
sanandanādyair munibhiḥ stūyamāno mahāmate // NsP_25.39

tasya suptasya nābhau tu mahat padmam ajāyata
tasmin padme śubhe rājan jāto 'haṃ vedavit purā // NsP_25.40

tato bhūtvā tv adhodṛṣṭir dṛṣṭavān kamalekṣaṇam
anantabhogaparyaṅke bhinnāñjananibhaṃ harim // NsP_25.41

atasīkusumābhāsaṃ śayānaṃ pītavāsasam
divyaratnavicitrāṅgaṃ mukuṭena virājitam // NsP_25.42

kundendusadṛśākāram anantaṃ ca mahāmate
sahasraphaṇamadhyasthair maṇibhir dīptimattaram // NsP_25.43

kṣaṇamātraṃ tu taṃ dṛṣṭvā punas tatra na dṛṣṭavān
duḥkhena mahatāviṣṭo babhūvāhaṃ nṛpottama // NsP_25.44

tato nv avātaraṃ tasmāt padmanālaṃ samāśritaḥ
kautūhalena taṃ draṣṭuṃ nārāyaṇam anāmayam // NsP_25.45

tatas tv anviṣya rājendra salilānte na dṛṣṭavān
śrīśaṃ punas tam evāhaṃ padmam āśritya cintayan // NsP_25.46

tad rūpaṃ vāsudevasya draṣṭuṃ tepe mahat tapaḥ
tato mām antarikṣasthā vāg uvācāśarīriṇī // NsP_25.47

vṛthā kiṃ kliśyate brahman sāṃprataṃ kuru me vacaḥ
na dṛśyo bhagavān viṣṇus tapasā mahatāpi te // NsP_25.48

sṛṣṭiṃ kuru tadājñapto yadi draṣṭum ihecchasi
śuddhasphaṭikasaṃkāśanāgaparyaṅkaśāyinam // NsP_25.49

yad dṛṣṭaṃ śārṅgiṇo rūpaṃ bhinnāñjanasamaprabham
pratibhāniyataṃ rūpaṃ vimānasthaṃ mahāmate // NsP_25.50

bhaja nityam anālasyas tato drakṣyasi mādhavam
tayetthaṃ codito rājaṃs tyaktvā taptam anukṣaṇam // NsP_25.51

sṛṣṭavān lokabhūtānāṃ sṛṣṭiṃ sṛṣṭvā sthitasya ca
āvir babhūva manasi viśvakarmā prajāpatiḥ // NsP_25.52

anantakṛṣṇayos tena dve rūpe nirmite śubhe
vimānastho yathāpūrvaṃ mayā dṛṣṭo jale nṛpa // NsP_25.53

tathaiva taṃ tato bhaktyā saṃpūjyāhaṃ hariṃ sthitaḥ
tatprasādāt tapaḥ śreṣṭhaṃ mayā jñānam anuttamam // NsP_25.54

labdhvā muktiṃ ca paśyāmi avikārakriyāsukham
tad ahaṃ te pravakṣyāmi hitaṃ nṛpavareśvara // NsP_25.55

visṛjyaitat tapo ghoraṃ purīṃ vraja nijāṃ nṛpa
prajānāṃ pālanaṃ dharmas tapaś caiva mahībhṛtām // NsP_25.56

vimānaṃ preṣayiṣyāmi siddhadvijagaṇānvitam
tatrārādhaya deveśaṃ bāhyārthair akhilaiḥ śubhaiḥ // NsP_25.57

nārāyaṇam anantākhye śayānaṃ kratubhir yajan
niṣkāmo nṛpaśārdūla prajā dharmeṇa pālaya // NsP_25.58

prasādād vāsudevasya muktis te bhavitā nṛpa
ity uktvā taṃ jagāmātha brahmalokaṃ pitāmahaḥ // NsP_25.59

ikṣvākuś cintayann āste padmayonivaco dvija
āvir babhūva purato vimānaṃ tan mahībhṛtaḥ // NsP_25.60

brahmadattaṃ dvijayutaṃ mādhavānantayoḥ śubham
taṃ dṛṣṭvā parayā bhaktyā natvā ca puruṣottamam // NsP_25.61

ṛṣīn praṇamya viprāṃś ca tad ādāya yayau purīm
paurair janaiś ca nārībhir dṛṣṭaḥ śobhāsamanvitaiḥ // NsP_25.62

lājā vinikṣipadbhiś ca nīto rājā svakaṃ gṛham
svamandire viśāle tu vimānaṃ vaiṣṇavaṃ śubham // NsP_25.63

saṃsthāpyārādhayām_asa tair dvijair arcitaṃ harim
mahiṣyaḥ śobhanā yās tu piṣṭvā tu haricandanam // NsP_25.64

mālāṃ kṛtvā sugandhāḍhyāṃ prītis tasya vavardha ha
paurāḥ karpūraṃ śrīkhaṇḍaṃ kuṅkumādy aguruṃ tathā // NsP_25.65

kṛtsnaṃ viśeṣato vastraṃ mahiṣākhyaṃ ca guggulam
puṣpāṇi viṣṇuyogyāni dadur ānīya bhūpateḥ // NsP_25.66

vimānasthaṃ hariṃ pūjya gandhapuṣpādibhiḥ kramāt
trisaṃdhyaṃ parayā bhaktyā japaiḥ stotraiś ca vaiṣṇavaiḥ // NsP_25.67

gītaiḥ kolāhalaiḥ śabdaiḥ śaṅkhavāditranāditaiḥ
prekṣaṇair api śāstroktaiḥ prītaiś ca niśi jāgaraiḥ // NsP_25.68

kārayām_asa suciram utsavaṃ paramaṃ hareḥ
yāgaiś ca toṣayitvā taṃ sarvadevamayaṃ harim // NsP_25.69

niṣkāmo dānadharmaiś ca paraṃ jñānam avāptavān
yajan yajñaṃ mahīṃ rakṣan sa kurvan keśavārcanam // NsP_25.70

utpādya putrān pitrarthaṃ dhyānāt tyaktvā kalevaram
dhyāyan vai kevalaṃ brahma prāptavān vaiṣṇavaṃ padam // NsP_25.71

ajaṃ viśokaṃ vimalaṃ viśuddhaṃ śāntaṃ sadānandacidātmakaṃ tataḥ
vihāya saṃsāram anantaduḥkhaṃ jagāma tad viṣṇupadaṃ hi rājā // NsP_25.72

|| iti śrīnarasiṃhapurāṇe ikṣvākucarite pañcaviṃśo 'dhyāyaḥ || NarP 25 ||

śrīsūta uvāca:

ikṣvākor vikukṣināmaputraḥ | (NsP_26.2)

sa tu siddhe pitari maharṣibhir abhiṣikto dharmeṇa pṛthivīṃ pālayan vimānastham anantabhogaśāyinam acyutam ārādhya yāgair api devān iṣṭvā svaputraṃ rājye subāhum abhiṣicya divam āruroha | subāhor bhrājamānād udyoto 'bhigīyate | sa tu saptadvīpāṃ pṛthvīṃ dharmeṇa pālayitvā bhaktiṃ parāṃ nārāyaṇe pitāmahavat kṛtvā kratubhir bhūridakṣiṇair yajñeśvaraṃ niṣkāmena manaseṣṭvā nityaṃ nirañjanaṃ nirvikalpaṃ paraṃ jyotir amṛtākṣaraṃ paramātmarūpaṃ dhyātvā harim anantaṃ ca param ārādhya svargalokaṃ gataḥ || tasya yuvanāśvo yuvanāśvasya ca māndhātā putro 'bhavat | sa cābhiṣikto maharṣibhir nisargād eva viṣṇubhakto 'nantaśayanam acyutaṃ bhaktyārādhayan yāgaiś ca vividhair iṣṭvā saptadvīpavatīṃ pṛthivīṃ paripālya divaṃ gataḥ || (NsP_26.1)

yasyaiṣa śloko gīyate |

yāvat sūrya udeti sma yāvac ca pratitiṣṭhati
sarvaṃ tad yauvanāśvasya māndhātuḥ kṣetram ucyate // NsP_26.3

tasya purukuśyo 'bhavad yena devā brāhmaṇāś ca yāgadānaiḥ saṃtuṣṭāḥ || (NsP_26.4)

purukuśyād dṛṣado dṛṣadād abhiśaṃbhuḥ | abhiśaṃbhor dāruṇo dāruṇāt sagaraḥ || (NsP_26.5)

sagarād dharyaśvo haryaśvād dhārīto hārītād rohitāśvaḥ | rohitāśvād aṃśumān || (NsP_26.6)

aṃśumato bhagīrathaḥ |

ḥyena mahatā tapasā purā divo gaṅgā aśeṣakalmaṣanāśinī caturvidhapuruṣārthadāyinī bhuvam ānītā |
ḥasthiśarkarābhūtāḥ kapilamaharṣinirdagdhāś ca guravaḥ sagarākhyā gaṅgātoyasaṃspṛṣṭā divam āropitāḥ |
ḥbhagīrathāt saudāsaḥ saudāsāt satrasavaḥ || NsP_26.7

satrasavād anaraṇyo 'naraṇyād dīrghabāhuḥ || (NsP_26.8)

dīrghabāhor ajo 'jād daśarathaḥ | tasya gṛhe rāvaṇavināśārthaṃ sākṣān nārāyaṇo 'vatīrṇo rāmaḥ || (NsP_26.9)

ḥsa tu pitṛvacanād bhrātṛbhāryāsahito daṇḍakāraṇyaṃ prāpya tapaś cacāra |
ḥvane rāvaṇāpahṛtabhāryo bhrātrā saha duḥkhito 'nekakoṭivānaranāyakasugrīvasahāyo mahodadhau setuṃ nibadhya tair gatvā laṅkāṃ rāvaṇaṃ devakaṇṭakaṃ sabāndhavaṃ hatvā sītām ādāya punar ayodhyāṃ prāpya bharatābhiṣikto vibhīṣaṇāya laṅkārājyaṃ vimānaṃ vā dattvā taṃ preṣayām_asa |
ḥsa tu parameśvaro vimānastho vibhīṣaṇena nīyamāno laṅkāyām api rākṣasapuryāṃ vastum anicchan puṇyāraṇyaṃ tatra sthāpitavān || NsP_26.10

tan nirīkṣya tatraiva mahāhibhogaśayane bhagavān śete | so 'pi vibhīṣaṇas tatas tadvimānaṃ netum asamarthaḥ tadvacanāt svāṃ purīṃ jagāma || (NsP_26.11)

nārāyaṇasaṃnidhānān mahad vaiṣṇavaṃ kṣetram abhavad adyāpi dṛśyate |

ḥrāmāl lavo lavāt padmaḥ padmād ṛtuparṇa ṛṭuparṇād astrapāṇiḥ |
ḥastrapāṇeḥ śuddhodanaḥ śuddhodanād buddhaḥ |
ḥbuddhād vaṃśo nivartate || NsP_26.12

ete mahīpā ravivaṃśajās tava prādhānyatas te kathitā mahābalāḥ
purātanair yair vasudhā prapālitā yajñakriyābhiś ca divaukasair nṛpaiḥ // NsP_26.13

|| iti śrīnarasiṃhapurāṇe sūryavaṃśānucaritaṃ nāma ṣaḍviṃśo 'dhyāyaḥ || NarP 26 ||

sūta uvāca:

atha somavaṃśodbhavānāṃ bhūbhujāṃ saṃkṣepeṇa caritam ucyate || (NsP_27.1)

ādau tāvat samastaṃ trailokyaṃ kukṣau kṛtvā ekārṇave mahāmbhasi nāgabhogaśayane || (NsP_27.2)

ḥṛṅmayo yajurmayaḥ sāmamayo 'tharvamayo bhagavān nārāyaṇo yoganidrāṃ samārebhe |
ḥtasya suptasya nābhau mahāpadmam ajāyata |
ḥtasmin padme caturmukho brahmābhavat || NsP_27.3

ḥtasya brahmaṇo mānasaḥ putro 'trir abhavat |
ḥatrer anasūyāyāṃ somaḥ |
ḥsa tu prajāpater dakṣasya trayastriṃśat kanyā rohiṇyādyā bhāryārthaṃ gṛhītvā priyāyāṃ jyeṣṭhāyāṃ viśeṣāt prasannamanāḥ rohiṇyāṃ budhaṃ putram utpādayām_asa || NsP_27.4

ḥbudho 'pi sarvaśāstrajñaḥ pratiṣṭhāne pure 'vasat |
ḥilāyāṃ purūravasaṃ putram utpādayām_asa |
ḥtasyātiśayarūpānvitasya svargabhogān vihāya urvaśī bahukālaṃ bhāryā babhūva || NsP_27.5

purūravasaḥ urvaśyām āyuḥ putro jajñe | sa tu rājyaṃ dharmataḥ kṛtvā divam āruroha || (NsP_27.6)

ḥāyo rūpavatyāṃ nahuṣaḥ putro 'bhavat |
ḥyenendratvaṃ prāptam |
ḥnahuṣasyāpi pitṛmatyāṃ yayātiḥ || NsP_27.7

yasya vaṃśajā vṛṣṇayaḥ | yayāteḥ śarmiṣṭhāyāṃ pūrur abhavat || (NsP_27.8)

pūror vaṃśadāyāṃ saṃyātiḥ putro 'bhavat | yasya pṛthivyāṃ saṃpannāḥ sarve kāmāḥ || (NsP_27.9)

saṃyāter bhānudattāyāṃ sārvabhaumaḥ | sa tu sarvāṃ pṛthivīṃ dharmeṇa paripālayan narasiṃhaṃ bhagavantam ārādhya yāgadānaiḥ siddhim āpa || (NsP_27.10)

tasya sārvabhaumasya vaidehyāṃ bhojaḥ | yasya vaṃśe purā devāsurasaṃgrāme viṣṇucakrahataḥ kālanemiḥ kaṃso bhūtvā vṛṣṇivaṃśajena vāsudevena ghātito nidhanaṃ gataḥ || (NsP_27.11)

ḥtasya bhojasya kaliṅgāyāṃ duṣyantaḥ |
ḥsa tu narasiṃhaṃ bhagavantam ārādhya tatprasādān niṣkaṇṭakaṃ rājyaṃ dharmeṇa kṛtvā divaṃ prāptavān |
ḥduṣyantasya śakuntalāyāṃ bharataḥ sa tu dharmeṇa rājyaṃ kurvan kratubhir bhūridakṣiṇaiḥ sarvadevatāmayaṃ bhagavantam ārādhya nivṛttādhikāro brahmadhyānaparo vaiṣṇave pare jyotiṣi layam avāpa || NsP_27.12

bharatasya ānandāyām ajamīḍhaḥ | sa ca paramavaiṣṇavo narasiṃham ārādhya jātaputro dharmeṇa kṛtarājyo viṣṇupuram āruroha || (NsP_27.13)

ḥajamīḍhasya sudevyāṃ vṛṣṇiḥ putro 'bhavat |
ḥso 'pi bahuvarṣaṃ dharmeṇa rājyaṃ kurvan duṣṭanigrahaṃ śiṣṭaparipālanaṃ saptadvīpāṃ vaśe cakre |
ḥvṛṣṇer ugrasenāyāṃ pratyañcaḥ putro babhūva || NsP_27.14

ḥso 'pi dharmeṇa medinīṃ pālayan pratisaṃvatsaraṃ jyotiṣṭomaṃ cakāra |
ḥnirvāṇam api labdhavān |
ḥpratyañcasya bahurūpāyāṃ śāṃtanuḥ || NsP_27.15

tasya devadattasyandanārohaṇam aśakyaṃ babhūva purataḥ śakyaṃ ca || (NsP_27.16)

|| iti śrīnarasiṃhapurāṇe somavaṃśavarṇanaṃ nāma saptaviṃśo 'dhyāyaḥ || NarP 27 ||

bharadvāja uvāca:

syandanārohaṇe pūrvam aśaktiḥ śāṃtanoḥ katham
paścāc chaktiḥ kathaṃ cāsīt tasya vai tad vadasva naḥ // NsP_28.1

sūta uvāca:

bharadvāja śṛṇuṣvaitat purāvṛttaṃ vadāmi te
sarvapāpaharaṃ tad dhi caritaṃ śāṃtanor nṛṇām // NsP_28.2

babhūva śāṃtanur bhakto narasiṃhatanau purā
nāradoktavidhānena pūjayām_asa mādhavam // NsP_28.3

narasiṃhasya devasya nirmālyaṃ tena laṅghitam
rājñā śāṃtanunā vipra tasmāt syandanam uttamam // NsP_28.4

devadattaṃ tad āroḍhum aśaktas tatkṣaṇād abhūt
kim iyaṃ me gatir bhagnā sahasā vai rathāt tataḥ // NsP_28.5

duḥkhaṃ cintayatas tasya saṃprāpto nāradaḥ kila
kiṃ viṣaṇṇaḥ sthito rājann iti pṛṣṭaḥ sa śāṃtanuḥ // NsP_28.6

nāradaitan na jānāmi gatibhaṅgasya kāraṇam
ityukto nārado dhyātvā jñātvā tatkāraṇaṃ tataḥ // NsP_28.7

śāṃtanuṃ prāha rājānaṃ vinayena yataḥ sthitaḥ
yatra kvāpi tvayā rājan narasiṃhasya vai dhruvam // NsP_28.8

nirmālyo laṅghitas tasmād rathārohaṇakarmaṇi
gatir bhagnā mahārāja śrūyatām atra kāraṇam // NsP_28.9

antarvedyāṃ purā rājann āsīt kaścin mahāmatiḥ
mālākāro ravir nāmnā tena vṛndāvanaṃ kṛtam // NsP_28.10

vividhāni ca puṣpārthaṃ vanāni sukṛtāni vai
mallikāmālatījātibakulādīni sarvaśaḥ // NsP_28.11

prākāram ucchritaṃ tasya svabhūmau cāpi vistṛtam
alaṅghyam apraveśyaṃ ca kṛtvā cakre svakaṃ gṛham // NsP_28.12

gṛhaṃ praviśya taddvāraṃ bhaven nānyatra sattama
evaṃ kṛtvā nu vasato mālākārasya dhīmataḥ // NsP_28.13

puṣpitaṃ tad vanaṃ tv āsīd gandhāmoditadiṅmukham
bhāryayā saha puṣpāṇi samāhṛtya dine dine // NsP_28.14

kṛtvā mālāṃ yathānyāyaṃ narasiṃhasya nityaśaḥ
dadau kāścid dvijebhyaś ca kāścid vikrīya poṣaṇam // NsP_28.15

cakre samāt prajīvī ca bhāryāder ātmanas tathā
atha svargād upāgamya indraputro rathena vai // NsP_28.16

apsarogaṇasaṃyukto niśi puṣpāṇi saṃharet
tadgandhalipsuḥ sarvāṇi vicityāhṛtya gacchati // NsP_28.17

dine dine hṛte puṣpe mālākāro 'py acintayat
nānyad dvāraṃ vanasyāsyālaṅghyaprākāram unnatam // NsP_28.18

samastapuṣpajātasya haraṇe niśi vai nṛṇām
ahaṃ śaktiṃ na paśyāmi kim idaṃ nu parīkṣaye // NsP_28.19

iti saṃcintya medhāvī jāgrad rātrau vane sthitaḥ
tathaivāgatya puṣpāṇi saṃgṛhītva gataḥ pumān // NsP_28.20

taṃ dṛṣṭvā duḥkhito 'tīva mālyajīvī vane 'bhavat
tato nidrāṃ gataḥ svapne dṛṣṭavāṃs taṃ nṛkesarim // NsP_28.21

tadvākyaṃ śrutavāṃś caivaṃ nirmālyaṃ mama putraka
ānīya kṣipyatāṃ kṣipraṃ puṣpārāmasamīpataḥ // NsP_28.22

indraputrasya duṣṭasya nānyad asti nivāraṇam
iti śrutvā harer vākyaṃ narasiṃhasya dhīmataḥ // NsP_28.23

buddhvānīya tu nirmālyaṃ tathā cakre yathoditam
so 'py āgatya yathāpūrvaṃ rathenālakṣitena tu // NsP_28.24

rathād uttīrya puṣpāṇi vicinvaṃs tadbhuvi sthitam
nirmālyaṃ laṅghayām_asa indrasūnur aniṣṭakṛt // NsP_28.25

tatas tasya na śaktiḥ syad rathārohaṇakarmaṇi
uktaḥ sārathinā caiva rathasyārohaṇe tava // NsP_28.26

narasiṃhasya nirmālyalaṅghane nāsti yogyatā
gacchāmi divam evāhaṃ tvaṃ bhūmyāṃ vasa māruha // NsP_28.27

tenaivam ukto matimāṃs tam āha harinandanaḥ
pāpasya nodanaṃ tv atra karmaṇā yena me bhavet // NsP_28.28

tad uktvā gaccha nākaṃ tvaṃ karmāsmān sārathe drutam // NsP_28.29ab

sārathir uvāca:

rāmasattre kurukṣetre dvādaśābde tu nityaśaḥ // NsP_28.29cd

dvijocchiṣṭāpanayanaṃ kṛtvā tvaṃ śuddhim eṣyasi
ity uktvāsau gataḥ svargaṃ sārathir devasevitam // NsP_28.30

indrasūnuḥ kurukṣetraṃ prāptaḥ sārasvataṃ taṭam
rāmasattre tathā kuryād dvijocchiṣṭasya mārjanam // NsP_28.31

pūrṇe dvādaśame varṣe tam ūcuḥ śaṅkitā dvijāḥ
kas tvaṃ brūhi mahābhāga nityam ucchiṣṭamārjakaḥ // NsP_28.32

na bhuñjase ca naḥ sattre śaṅkā no mahatī bhavet
ityuktaḥ kathayitvā tu yathāvṛttam anukramāt // NsP_28.33

jagāma tridivaṃ kṣipraṃ rathena tanayo hareḥ
tasmāt tvam api bhūpāla brāhmaṇocchiṣṭam ādarāt // NsP_28.34

mārjanaṃ kuru rāmasya sattre dvādaśavārṣike
brāhmaṇebhyaḥ paraṃ nāsti sarvapāpaharaṃ param // NsP_28.35

evaṃ kṛte devadattasyandanārohaṇe gatiḥ
bhaviṣyati mahīpāla prāyaścitte kṛte tava // NsP_28.36

ata ūrdhvaṃ ca nirmālyaṃ mā laṅghaya mahāmate
narasiṃhasya devasya tathānyeṣāṃ divaukasām // NsP_28.37

ityuktaḥ śāṃtanus tena brāhmaṇocchiṣṭamārjanam
kṛtavān dvādaśābdaṃ tu āruroha rathaṃ ca tam // NsP_28.38

evaṃ purvam aśaktiḥ syād rathārohe mahīkṣitaḥ
paścāt tasyaiva viprendra śaktir evam ajāyata // NsP_28.39

evaṃ te kathito vipra doṣo nirmālyalaṅghane
puṇyaṃ tathā dvijānāṃ tu proktam ucchiṣṭamārjane // NsP_28.40

bhaktyā dvijocchiṣṭam ihāpamārjayec chucir naro yaḥ susamāhitātmā
sa pāpabandhaṃ pravihāya bhuṅkte gavāṃ pradānasya phalaṃ divi sthitaḥ // NsP_28.41

|| iti śrīnarasiṃhapurāṇe śāṃtanucaritaṃ nāmāṣṭaviṃśo 'dhyāyaḥ || NarP 28 ||

śrīsūta uvāca:

śaṃtanayor yojanagandhāyāṃ vicitravīryaḥ | sa tu hastināpure sthitvā prajāḥ svadharmeṇa pālayan devāṃś ca yāgaiḥ pitṛṃś ca śrāddhaiḥ saṃtarpya saṃjātaputro divam āruroha || (NsP_29.1)

ḥvicitravīryasyāmbālikāyāṃ pāṇḍuḥ putro jajñe |
ḥso 'pi rājyaṃ dharmataḥ kṛtvā muniśāpāc charīraṃ vihāya devalokam avāpa |
ḥtasya pāṇḍoḥ kuntidevyām arjunaḥ || NsP_29.2

sa tu mahatā tapasā śaṃkaraṃ toṣayitvā pāśupatam astram avāpya triviṣṭapādhipateḥ śatrūn nivātakavacān dānavān hatvā khāṇḍavavanam agner yathāruci nivedya tṛptāgnito divyān varān avāpya suyodhanena hṛtarājyo dharmabhīmanakulasahadevadraupadīsahito virāṭanagare 'jñātavāsaṃ caritvā gograhe ca bhīṣmadroṇakṛpaduryodhanakarṇādīn jitvā samastagomaṇḍalaṃ nivartayitvā bhrātṛbhiḥ saha virāṭarājakṛtapūjo vāsudevasahitaḥ kurukṣetre dhārtarāṣṭrair bahubalair yuddhaṃ kurvan bhīṣmadroṇakṛpaśalyakarṇādibhir bhūriparākramaiḥ kṣatriyair nānādeśāgatair anekair api rājaputraiḥ saha duryodhanādīn dhārtarāṣṭrān hatvā svarājyaṃ prāpya dharmeṇa rājyaṃ paripālya bhrātṛbhiḥ saha mudito divam āruroha || (NsP_29.3)

arjunasya subhadrāyām abhimanyuḥ | yena bhāratayuddhe cakravyūhaṃ praviśyānekabhūbhujo nidhanaṃ prāpitāḥ || (NsP_29.4)

abhimanyor uttarāyāṃ parīkṣitaḥ | so 'py abhiṣikto vanaṃ gacchatā dharmaputreṇa rājyaṃ kṛtvā rājaputro nākaṃ saṃprāpya reme || (NsP_29.5)

parīkṣitān mātṛvatyāṃ janamejayaḥ | yena brahmahatyāvāraṇārthaṃ mahābhārataṃ vyāsaśiṣyād vaiśaṃpāyanāt sādyantaṃ śrutam || (NsP_29.6)

rājyaṃ ca dharmataḥ kṛtvā divam āruroha | janamejayasya puṣpavatyāṃ śatānīkaḥ || (NsP_29.7)

sa tu dharmeṇa rājyaṃ kurvan saṃsāraduḥkhād viraktaḥ śaunakopadeśena kriyāyogena sakalalokanāthaṃ viṣṇum ārādhya niṣkāmo vaiṣṇavaṃ padam avāpa | tasya śatānīkasya phalavatyāṃ sahasrānīkaḥ || (NsP_29.8)

sa tu bāla evābhiṣikto narasiṃhe 'tyantaṃ bhaktimān abhavat | tasya caritam upariṣṭād bhaviṣyati || (NsP_29.9)

sahasrānīkasya mṛgavantyām udayanaḥ | so 'pi rājyaṃ kṛtvā dharmato nārāyaṇam ārādhya tatpuram avāpa || (NsP_29.10)

ḥudayanasya vāsavadattāyāṃ naravāhanaḥ |
ḥsa tu yathānyāyaṃ rājyaṃ kṛtvā divam avāpa |
ḥnaravāhanasyāśvamedhadattāyāṃ kṣemakaḥ || NsP_29.11

sa ca rājyasthaḥ prajāḥ paripālya mlecchābhibhūte jagati jñānabalāt kalāpagrāmam āśritaḥ || (NsP_29.12)

yaḥ śraddadhānaḥ paṭhate śṛṇoti vā harau ca bhaktiṃ caritaṃ mahībhṛtām
sa saṃtatiṃ prāpya viśuddhakarmakṛd divaṃ samāsādya vasec ciraṃ sukhī // NsP_29.13

|| iti śrīnarasiṃhapurāṇe śaṃtanusaṃtativarṇanaṃ nāma ekonatriṃśo 'dhyāyaḥ || NarP 29 ||

śrīsūta uvāca:

ataḥ paraṃ pravakṣyāmi bhūgolaṃ dvijasattamāḥ
saṃkṣepāt parvatākīrṇaṃ nadībhiś ca samantataḥ // NsP_30.1

ḥjambuplakṣaśālmalakuśakrauñcaśākapuṣkarasaṃjñāḥ sapta dvīpāḥ |
ḥlakṣayojanapramāṇāj jambudvīpād uttarottaradviguṇāḥ |
ḥlavaṇekṣurasasurāsarpirdadhidugdhasvacchodakasaṃjñaiḥ parasparaṃ dviguṇaiḥ saptasamudrair valayākārais te dvīpāḥ paridhiṣṭhitāḥ || NsP_30.2

yo 'sau manuputraḥ priyavrato nāma sa saptadvīpādhipatir babhūva | tasya agnīdhrādayo daśa putrā babhūvuḥ || (NsP_30.3)

ḥtrayaḥ pravrajitāḥ |
ḥśiṣṭānāṃ saptānāṃ saptadvīpāḥ pitrā dattāḥ |
ḥtatra jambudvīpādhipater agnīdhrasya nava putrāḥ jātāḥ || NsP_30.4

nābhiḥ kiṃpuruṣaś caiva harivarṣa ilāvṛtaḥ
ramyo hiraṇyayaś caiva kurur bhadraś ca ketumān // NsP_30.5

ḥnavavarṣāḥ vibhajya putrebhyaḥ pitrā dattā vanaṃ praviśatā |
ḥagnīdhrīyaṃ himāhvayam |
ḥyasyādhipatir nābheḥ ṛṣabhaḥ putro babhūva || NsP_30.6

ṛṣabhād bharato bharatena cirakālaṃ dharmeṇa pālitatvād idaṃ bhārataṃ varṣam abhūt |

ḥilāvṛtasya madhye meruḥ suvarṇamayaś caturaśītisahasrāṇi yojanāni tasyocchrāyaḥ |
ḥṣoḍaśasahasram apy adhastād avagāḍhaḥ |
ḥtaddviguṇo mūrdhni vistāraḥ || NsP_30.7

tanmadhye brahmaṇaḥ purī | aindryām indrasya cāmarāvatī | āgneyyām agnes tejovatī | yāmyāṃ yamasya saṃyamanī | nairṛtyāṃ nirṛter bhayaṃkarī | vāruṇyāṃ varuṇasya viśvāvatī |

ḥvāyavyāṃ vāyor gandhavatī |
ḥudīcyāṃ somasya vibhāvarīti |
ḥnavavarṣānvitaṃ jambūdvīpaṃ puṇyaparvataiḥ puṇyanadībhir anvitam || NsP_30.8

kiṃpuruṣādīny aṣṭavarṣāṇi puṇyavatāṃ bhogasthānāni sākṣād bhāratavarṣam ekaṃ karmabhūmiś cāturvarṇyayutam || (NsP_30.9)

tatraiva karmabhiḥ svargaṃ kṛteḥ prāpsyanti mānavāḥ
muktiś cātraiva niṣkāmaiḥ prāpyate jñānakarmabhiḥ
adhogatim ito vipra yānti vai pāpakāriṇaḥ // NsP_30.10

ye pāpakāriṇas tān viddhi pātālatale narake koṭisamanvitān || (NsP_30.11)

ḥatha sapta kulaparvatāḥ kathyante |
ḥmahendro malayaḥ śuktimān ṛṣyamūkaḥ sahyaparvato vindhyaḥ pāriyātraḥ |
ḥity ete bhārate kulaparvatāḥ || NsP_30.12

narmadā surasā ṛṣikulyā bhīmarathī kṛṣṇāveṇī candrabhāgā tāmraparṇī ity etāḥ sapta nadyaḥ | gaṅgā yamunā godāvarī tuṅgabhadrā kāverī sarayūr ity etā mahānadyaḥ papaghnyaḥ || (NsP_30.13)

jambunāmnā ca vikhyātaṃ jambudvīpam idaṃ śubham
lakṣayojanavistīrṇam idaṃ śreṣṭhaṃ tu bhāratam // NsP_30.14

ḥṛkṣadvīpādipuṇyā janapadāḥ |
ḥniṣkāmā ye svadharmeṇa narasiṃhaṃ yajanti te tatra nivasanti |
ḥadhikārakṣayān muktiṃ ca prāpnuvanti || NsP_30.15

ḥjambvādyāḥ svādūdakāntāḥ sapta payodhayaḥ |
ḥtataḥ parā hiraṇmayī bhūmiḥ |
ḥtato lokālokaparvataḥ eṣa bhūrlokaḥ || NsP_30.16

asyopari antarikṣalokaḥ | khecarāṇāṃ ramyas tadūrdhvaṃ svargalokaḥ || (NsP_30.17)

svargasthānaṃ mahāpuṇyaṃ procyamānaṃ nibodhata
bhārate kṛtapuṇyānāṃ devānām api cālayam // NsP_30.18

madhye pṛthivyām adrīndro bhāsvān merur hiraṇmayaḥ
yojanānāṃ sahasrāṇi caturāśītim ucchritaḥ // NsP_30.19

praviṣṭaḥ ṣoḍaśādhastād dharaṇyāṃ dharaṇīdharaḥ
tāvatpramāṇā pṛthivī parvatasya samantataḥ // NsP_30.20

tasya śṛṅgatrayaṃ mūrdhni svargo yatra pratiṣṭhitaḥ
nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam // NsP_30.21

madhyamaṃ paścimaṃ pūrvaṃ meroḥ śṛṅgāṇi trīṇi vai
madhyamaṃ sphāṭikaṃ śṛṅgaṃ vaiḍūryamaṇikāmayam // NsP_30.22

indranīlamayaṃ pūrvaṃ māṇikyaṃ paścimaṃ smṛtam
yojanānāṃ sahasrāṇi niyutāni caturdaśa // NsP_30.23

ucchritaṃ madhyamaṃ śṛṅgaṃ svargo yatra triviṣṭapaḥ
aprabhāntaritaṃ śṛṅgaṃ mūrdhni chatrākṛti sthitam // NsP_30.24

pūrvam uttaraśṛṅgāṇām antaraṃ madhyamasya ca
triviṣṭapo nākapṛṣṭhe hy apsarāḥ santi nirvṛtāḥ // NsP_30.25

ānando 'tha pramodaś ca svargaśṛṅge tu madhyame
śvetaś ca pauṣṭikaś caiva upaśobhanamanmathau // NsP_30.26

āhlādaḥ svargarājā vai svargaśṛṅge tu paścime
nirmamo nirahaṃkāraḥ saubhāgyaś cātinirmalaḥ // NsP_30.27

svargāś caiva dvijaśreṣṭha pūrvaśṛṅge samāsthitaḥ
ekaviṃśāni svargā vai niviṣṭā merumūrdhani // NsP_30.28

ahiṃsādānakartāro yajñānaṃ tapasāṃ tathā
tat teṣu nivasanti sma janāḥ krodhavivarjitāḥ // NsP_30.29

jalapraveśe cānandaṃ pramodaṃ vahnisāhase
bhṛguprapāte saukhyaṃ ca raṇaṃ caivāsya nirmalam // NsP_30.30

anāśake tu saṃnyāse mṛto gacchet triviṣṭapam
ṛtuyājī nākapṛṣṭhaṃ agnihotrī ca nirvṛtim // NsP_30.31

taḍāgakūpakartā ca labhate pauṣṭikaṃ dvijaḥ
suvarṇadāyī saubhāgyaṃ labhan svargaṃ tapaḥ phalam // NsP_30.32

śītakāle mahāvahniṃ prajvālayati yo naraḥ
sarvasattvahitārthāya svargaṃ so 'psarasaṃ labhet // NsP_30.33

hiraṇyagopradāne hi nirahaṃkāram āpnuyāt
bhūmidānena śuddhena labhate śāntikaṃ padam // NsP_30.34

raupyadānena svargaṃ tu nirmalaṃ labhate naraḥ
aśvadānena puṇyāhaṃ kanyādānena maṅgalam // NsP_30.35

dvijebhyas tarpaṇaṃ kṛtvā dattvā vastrāṇi bhaktitaḥ
śvetaṃ tu labhate svargaṃ yatra gatvā na śocate // NsP_30.36

kapilāgopradānena paramārthe mahīyate
govṛṣasya pradānena svargaṃ manmathām āpnuyāt // NsP_30.37

māghamāse saritsnāyī tiladhenupradas tathā
chatropānahadātā ca svargaṃ yāty upaśobhanam // NsP_30.38

devatāyatanaṃ kṛtvā dvijaśuśrūṣakas tathā
tīrthayātrāparaś caiva svargarāje mahīyate // NsP_30.39

ekānnabhogī yo martyo naktabhogī ca nityaśaḥ
upavāsī trirātrādyaiḥ śāntaḥ svargaṃ śubhaṃ labhet // NsP_30.40

saritsnāyī jitakrodho brahmacārī dṛḍhavrataḥ
nirmalaṃ svargam āpnoti yathābhūtahite rataḥ
vidyādānena medhāvī nirahaṃkāram āpnuyāt // NsP_30.41

yena yena hi bhāvena yad yad dānaṃ prayacchati
tat tat svargam avāpnoti yad yad icchati mānavaḥ // NsP_30.42

catvāri atidānāni kanyā gaur bhūḥ sarasvatī
narakād uddharanty ete jayavāhanadohanāt // NsP_30.43

yas tu sarvāṇi dānāni brāhmaṇebhyaḥ prayacchati
saṃprāpya na nivarteta svargaṃ śāntam anāmayam // NsP_30.44

śṛṅge tu paścime yatra brahmā tatra sthitaḥ svayam
pūrvaśṛṅge svayaṃ viṣṇuḥ madhye caiva śivaḥ sthitaḥ // NsP_30.45

ataḥ paraṃ tu viprendra svargādhvānam imaṃ śṛṇu
vimalaṃ vipulaṃ buddham upary upari saṃsthitaḥ // NsP_30.46

prathame tu kumāras tu dvitīye mātaraḥ sthitaḥ
tṛtīye siddhagandharvās turye vidyādharā dvija // NsP_30.47

pañcame nāgarājā ca ṣaṣṭhe tu vinatāsutaḥ
saptame divyapitaro dharmarājas tathāṣṭame
navame tu tathā dakṣa ādityo daśame pathi // NsP_30.48

bhūrlokāc chatasahasrād ūrdhvaṃ carati bhāskaraḥ
yojanānāṃ sahasre dve viṣṭambhanasamaṃ tataḥ // NsP_30.49

triguṇaṃ pariṇāhena sūryabimbaṃ pramāṇataḥ
somapuryāṃ vibhāvaryāṃ madhyāhne cāryamā yadā
mahendrasyāmarāvatyāṃ tadā tiṣṭhati bhāskaraḥ // NsP_30.50

madhyāhne tv amarāvatyāṃ yadā bhavati bhāskaraḥ
tadā saṃyamane yāmye tatrodyaṃs tu pradṛśyate // NsP_30.51

meruṃ pradakṣiṇaṃ kurvan bhāty eva savitā sadā
dhruvādhāras tathottiṣṭhan vālikhilyādibhiḥ stutaḥ // NsP_30.52

|| iti śrīnarasiṃhapurāṇe bhūgolakathane triṃśo 'dhyāyaḥ || NarP 30 ||

bharadvāja uvāca:

ko 'sau dhruvaḥ kasya sutaḥ sūryādhāro 'bhavat katham
vicintya kathayāśu tvaṃ sūta jīva samāḥ śatam // NsP_31.1

sūta uvāca:

manoḥ svāyaṃbhuvasyāsīd uttānacaraṇaḥ sutaḥ
tasya kṣitipater vipra dvau sutau saṃbabhūvatuḥ // NsP_31.2

surucyām uttamo jyeṣṭhaḥ sunītyāṃ tu dhruvo 'paraḥ
madhyesabhaṃ narapater upaviṣṭasya caikadā // NsP_31.3

sunītyā rājasevāyai niyukto 'laṃkṛtaḥ sutaḥ
dhruvo dhātreyikāputraiḥ samaṃ vinayatatparaḥ // NsP_31.4

sa gatvottānacaraṇaṃ kṣoṇīśaṃ praṇanāma ha
dṛṣṭvottamaṃ tadutsaṅge niviṣṭaṃ janakasya vai // NsP_31.5

prāpya siṃhāsanasthaṃ ca nṛpatiṃ bālacāpalāt
ārurukṣum avekṣyāmuṃ surucir dhruvam abravīt // NsP_31.6

surucir uvāca:

daurbhageya kim āroḍhum iccher aṅkaṃ mahīpateḥ
bāla bāliśabuddhitvād abhāgyājāṭharodbhavaḥ // NsP_31.7

asmin siṃhāsane sthātuṃ sukṛtaṃ kiṃ tvayā kṛtam // NsP_31.8

yadi syāt sukṛtaṃ tat kiṃ durbhāgyodarago 'bhavaḥ
anenaivānumānena budhyasva svalpapuṇyatām // NsP_31.9

bhūtvā rājakumāro 'pi nālaṃkuryā mamodaram
sukukṣijaṃ amuṃ paśya tvam uttamam anuttamam // NsP_31.10

adhijānu dharājaner mānena paribṛṃhitam // NsP_31.11ab

sūta uvāca:

madhyerājasabhaṃ bālas tayeti paribhartsitaḥ // NsP_31.11cd

nipatannetrabāṣpāmbur dhairyāt kiṃcin na coktavān
ucitaṃ nocitaṃ kiṃcin nocivān so 'pi pārthivaḥ // NsP_31.12

niyantrito mahiṣyāś ca tasyāḥ saubhāgyagauravāt
visarjitasabhālokaṃ śokaṃ saṃhṛtya ceṣṭitaiḥ // NsP_31.13

śaiśavaiḥ sa śiśur natvā nṛpaṃ svasadanaṃ yayau
sunītir nītinilayam avalokyātha bālakam // NsP_31.14

mukhalakṣmyaiva cājñāsīd dhruvaṃ rājāpamānitam
atha dṛṣṭvā sunītiṃ tu raho 'ntaḥpuravāsinīm // NsP_31.15

āliṅgya dīrghaṃ niḥśvasya muktakaṇṭhaṃ ruroda ha
sāntvayitvā sunītis taṃ vadanaṃ parimārjya ca // NsP_31.16

dukūlāñcalasaṃparkair vījya taṃ mṛdupāṇinā
papraccha tanayaṃ mātā vada rodanakāraṇam // NsP_31.17

vidyamāne narapatau śiśo kenāpamānitaḥ // NsP_31.18ab

dhruva uvāca:

saṃpṛcche janani tvāhaṃ saṃyak śaṃsa mamāgrataḥ // NsP_31.18cd

bhāryātve 'pi ca sāmānye kathaṃ sā suruciḥ priyā
kathaṃ na bhavatī mātaḥ priyā kṣitipater asi // NsP_31.19

katham uttamatāṃ prāpta uttamaḥ suruceḥ sutaḥ
kumāratve 'pi sāmānye kathaṃ cāham anuttamaḥ // NsP_31.20

kathaṃ tvaṃ mandabhāgyāsi sukukṣiḥ suruciḥ katham
kathaṃ nṛpāsanaṃ yogyam uttamasya kathaṃ na me // NsP_31.21

kathaṃ me sukṛtaṃ tuccham uttamasyottamaṃ katham
iti śrutvā vacas tasya sunītir nītimacchiśoḥ // NsP_31.22

kiṃcid ucchvasya śanakaiḥ śiśuśokopaśāntaye
svabhāvamadhurāṃ vāṇīṃ vaktuṃ samupacakrame // NsP_31.23

sunītir uvāca:

ayi tāta mahābuddhe viśuddhenāntarātmanā
nivedayāmi te sarvaṃ māvamāne matiṃ kṛthāḥ // NsP_31.24

tayā yad uktaṃ tat sarvaṃ tathyam eva na cānyathā
yadi sā mahiṣī rājño rājñīnām ativallabhā // NsP_31.25

mahāsukṛtasaṃbhārair uttamaś cottamodare
uvāsa tasyāḥ puṇyāyā nṛpasiṃhāsanocitaḥ // NsP_31.26

ātapatraṃ ca candrābhaṃ śubhe cāpi hi cāmare
bhadrāsanaṃ tathoccaṃ ca sindhurāś ca madotkaṭāḥ // NsP_31.27

turaṃgamāś ca turagā anādhivyādhi jīvitam
niḥsapatnaṃ śubhaṃ rājyaṃ prāpyaṃ viṣṇuprasādataḥ // NsP_31.28

sūta uvāca:

ity ākarṇya sunītyās tan mātur vākyam aninditam
saunīteyo dhruvo vācam ādade vaktum uttaram // NsP_31.29

dhruva uvāca:

janayitri sunīte me śṛṇu vākyam anākulam
uttānacaraṇād anyan nāstīti me matiḥ śubhe // NsP_31.30

siddhārtho 'smy amba yady asti kaścid āśritakāmadhuk
adyaiva sakalārādhyaṃ tam ārādhya jagatpatim // NsP_31.31

tattadāsāditaṃ viddhi padam anyair durāsadam
ekam eva hi sāhāyyaṃ mātar me kartum arhasi // NsP_31.32

anujñāṃ dehi me viṣṇuṃ yathā cārādhayāmy aham // NsP_31.33ab

sunītir uvāca:

anujñātuṃ na śaknomi tvām uttānaśayāṅgaja // NsP_31.33cd

saptāṣṭavarṣadeśīyaḥ krīḍāyogyo 'si putraka
tvadekatanayā tāta tvadādhāraikajīvitā // NsP_31.34

labdho 'si katibhiḥ kaṣṭhair iṣṭā saṃprārthya devatāḥ
yadā yadā bahir yāsi raṃtuṃ tricaturaṃ padam
tadā tadā mama prāṇas tāta tvām upagacchati // NsP_31.35

dhruva uvāca:

adya yāvat pitā mātā tvaṃ cottānapado vibhuḥ
adyaprabhṛti me mātā pitā viṣṇur na śaṃśayaḥ // NsP_31.36

sunītir uvāca:

viṣṇor ārādhane nāhaṃ vāraye tvāṃ suputraka
jihvā me śatadhā yāti yadi tvāṃ vārayāmi bhoḥ // NsP_31.37

ity anujñām iva prāpya jananīcaraṇāmbujau
parikramya praṇamyātha tapase sa dhruvo yayau // NsP_31.38

tayāpi dhairyasūtreṇa sunītyā parigumphya ca
tatrendīvarajā mālā dhruvasyopāyanīkṛtā // NsP_31.39

mātrā tanmārgarakṣārthaṃ tadā tadanugīkṛtāḥ
parair avāryaprasarāḥ svāśīrvādāḥ paraḥśatāḥ // NsP_31.40

sarvatrāvatu te putra śaṅkhacakagadādharaḥ
nārāyaṇo jagadvyāpī prabhuḥ kāruṇyavāridhiḥ // NsP_31.41

sūta uvāca:

svasaudhāt sa vinirgatya bālo bālaparākramaḥ
anukūlena marutā darśitādhvāviśad vanam // NsP_31.42

sa mātṛdaivatobhijñaḥ kevalaṃ rājavartmani
na veda kānanādhvānaṃ kṣaṇaṃ dadhyau nṛpātmajaḥ // NsP_31.43

puropavanam āsādya cintayām_asa so 'rbhakaḥ
kiṃ karomi kva gacchāmi ko me sāhāyyado bhavet // NsP_31.44

evam unmīlya nayane yāvat paśyati sa dhruvaḥ
tāvad dadarśa saptarṣīn atarkitagatīn vane // NsP_31.45

atha dṛṣṭvā sa saptarṣīn saptasaptatitejasaḥ
bhāgyasūtrair ivākṛṣyo-panītān pramumoda ha // NsP_31.46

tilakāṅkitasadbhālān kuśopagrahitāṅgulīn
kṛṣṇājinopaviṣṭāṃś ca brahmasūtrair alaṃkṛtān // NsP_31.47

upagamya vinamrāṃsaḥ prabaddhakarasaṃpuṭaḥ
dhruvo vijñāpayaṃ_cakre praṇamya lalitaṃ vacaḥ // NsP_31.48

dhruva uvāca:

avaita māṃ munivarāḥ sunītyudarasaṃbhavam
uttānapādatanayaṃ dhruvaṃ nirviṇṇamānasam // NsP_31.49

sūta uvāca:

taṃ dṛṣṭvorjasvalaṃ bālaṃ svabhāvamadhurākṛtim
anarghyanayane pathyaṃ mṛdugambhīrabhāṣiṇam // NsP_31.50

upopaveśya śiśukaṃ procus te vismitā bhṛśam
tavādyāpi na jānīmo vatsa nirvedakāraṇam // NsP_31.51

anavāptābhilāṣāṇāṃ vairāgyaṃ jāyate nṛṇām
saptadvīpapate rājñaḥ kumāras tvaṃ tathā katham // NsP_31.52

kim asmābhir aho kāryaṃ kas tavāsti manorathaḥ // NsP_31.53ab

dhruva uvāca:

munayo mama yo bandhur uttamaś cottamottamaḥ // NsP_31.53cd

pitrā pradattaṃ tasyāstu tad bhadrāsanam uttamam
bhavatkṛtaṃ hi sāhāyyaṃ etad icchāmi suvratāḥ // NsP_31.54

ananyanṛpabhuktaṃ yad yad anyebhyaḥ samucchritam
indrādiduravāpaṃ yat kathaṃ labhyeta tat padam // NsP_31.55

iti śrutvā vacas tasya munayo bālakasya tu
yathārtham eva pratyūcur marīcyādyās tadā dhruvam // NsP_31.56

marīcir uvāca:

anāsvāditagovindapadāmbujarajorasaḥ
manorathapathātītaṃ sphītaṃ nākalayet phalam // NsP_31.57

atrir uvāca:

anarcitācyutapadaḥ padam āsādayet katham
indrādiduravāpaṃ yan mānavaiḥ sudurāsadam // NsP_31.58

aṅgirā uvāca:

na hi dūre padaṃ tasya sarvāsāṃ saṃpadām iha
kamalākāntakāntāṅghrikamalaṃ yaḥ suśīlayet // NsP_31.59

pulastya uvāca:

yasya smaraṇamātreṇa mahāpātakasaṃtatiḥ
paramāntakam āpnoti sa viṣṇuḥ sarvado dhruva // NsP_31.60

pulaha uvāca:

yad āhuḥ paramaṃ brahma pradhānapuruṣāt param
yanmāyayā kṛtaṃ sarvaṃ sa viṣṇu kīrtito 'rthadaḥ // NsP_31.61

kratur uvāca:

yo yajñapuruṣo viṣṇur vedavedyo janārdanaḥ
antarātmāsya jagataḥ saṃtuṣṭaḥ kiṃ na yacchati // NsP_31.62

vasiṣṭha uvāca:

yad bhūnartanavartinyaḥ siddhayo 'ṣṭau nṛpātmaja
tam ārādhya hṛṣīkeśaṃ caturvargo na dūrataḥ // NsP_31.63

dhruva uvāca:

satyam uktaṃ dvijendrā vo viṣṇor ārādhanaṃ prati
kathaṃ sa bhagavān ijyaḥ sa vidhiś copadiśyatām // NsP_31.64

prabhūtado bhaved yo vai durārādhyatamo bhavet
bālo 'haṃ rājaputro 'haṃ duḥkhaṃ naiva mayā kṣamam // NsP_31.65

munaya ūcuḥ:

tiṣṭhatā gacchatā vāpi svapatā jāgratā tathā
śayānenopaviṣṭena vedyo nārāyaṇaḥ sadā // NsP_31.66

putrān kalatraṃ mitrāṇi rājyaṃ svargāpavargakam
vāsudevaṃ japan martyaḥ sarvaṃ prāpnoty asaṃśayam // NsP_31.67

dvādaśākṣaramantreṇa vāsudevātmakena ca
dhyāyaṃś caturbhujaṃ viṣṇuṃ japtvā siddhiṃ na ko gataḥ // NsP_31.68

pitāmahena cāpy eṣa mahāmantra upāsitaḥ
manunā rājyakāmena vaiṣṇavena nṛpātmaja // NsP_31.69

tvam apy etena mantreṇa vāsudevaparo bhava
yathābhilaṣitām ṛddhiṃ kṣipraṃ prāpsyasi sattama // NsP_31.70

sūta uvāca:

ity uktvāntarhitāḥ sarve mahātmāno munīśvarāḥ
vāsudevamanā bhūtvā dhruvo 'pi tapase yayau // NsP_31.71

dhruvaḥ sarvārthadaṃ mantraṃ japan madhuvane tapaḥ
sa cakre yamunātīre munidiṣṭena vartmanā // NsP_31.72

śraddhānvitena japatā ca tapaḥprabhāvāt sākṣād ivābjanayanaṃ dadṛśe hṛdīśam
divyākṛtiṃ sapadi tena tataḥ sa eva harṣāt punaḥ sa prajajāpa nṛpātmabhūtaḥ // NsP_31.73

kṣuttarṣavarṣaghanavātamahoṣṇatādi śārīraduḥkhakulam asya na kiṃcanābhūt
magne manasy anupameyasukhāmburāśau rājñaḥ śiśur na ca viveda śarīravārtām // NsP_31.74

vighnāś ca tasya kila śaṅkitadevasṛṣṭā bālasya tīvratapaso viphalā babhūvuḥ
śītātapādir iva viṣṇumayaṃ muniṃ hi prādeśikā na khalu dharṣayituṃ kṣamante // NsP_31.75

atha bhaktajanapriyaḥ prabhuḥ śiśunā dhyānabalena toṣitaḥ
varadaḥ patagendravāhano harir āgāt svajanaṃ tam īkṣitum // NsP_31.76

maṇipiṇḍakamaulirājito vilasadratnamahāghanacchaviḥ
sa babhāv udayādrimatsarād dhṛtabālārka ivāsitācalaḥ // NsP_31.77

sa rājasūnuṃ tapasi sthitaṃ taṃ dhruvaṃ dhruvasnigdhadṛg ity uvāca
dantāṃśusaṃjñair amitapravāhaiḥ prakṣālayan reṇum ivāsya gātre // NsP_31.78

varaṃ varaṃ vatsa vṛṇīṣva yas te manogatas tvattapasāsmi tuṣṭaḥ
dhyānena te cendriyanigraheṇa manonirodhena ca duṣkareṇa // NsP_31.79

śṛṇvan vacas tat sakalaṃ gambhīram unmīlitākṣaḥ sahasā dadarśa
sve cintyamānaṃ tv idam eva mūrtaṃ puraḥsthitaṃ brahma caturbhujaṃ saḥ // NsP_31.80

dṛṣṭvā kṣaṇaṃ rājasutaḥ supūjyaṃ puras trayīśaṃ kim iha bravīmi
kiṃ vā karomīti sasaṃbhramaḥ sa tu na cābravīt kiṃcana no cakāra // NsP_31.81

harṣāśrupūrṇaḥ pulakāñcitāṅgas trilokanātheti vadann athoccaiḥ
daṇḍapraṇāmāya papāta bhūmau pravepamānabhru hareḥ puraḥ sa hi // NsP_31.82

daṇḍavat praṇipatyātha paritaḥ pariluṇṭhya ca
roroda harṣeṇa ciraṃ dṛṣṭvā taṃ jagato gurum // NsP_31.83

nāradena sanandena sanakena ca saṃśrutam
anyaiḥ sanatkumārādyair yogibhir yogināṃ varam // NsP_31.84

kāruṇyabāṣpanīrārdraṃ puṇḍarīkavilocanam
dhruvam utthāpayāṃ_cakre cakrī dhṛtvā kareṇa tam // NsP_31.85

haris tu paripasparśa tadaṅgaṃ dhūlidhūsaram
karābhyāṃ komalābhyāṃ sa pariṣvajyāha taṃ hariḥ // NsP_31.86

varaṃ varaya bho bāla yat te manasi vartate
tad dadāmi na saṃdeho nādeyaṃ vidyate tava // NsP_31.87

tato varaṃ rājaśiśur yayāce viṣṇuṃ varaṃ te stavaśaktim eva
taṃ mūrtivijñānanibhena devaḥ pasparśa śaṅkhena mukhe 'malena // NsP_31.88

atha suramunidattajñānacandreṇa samyag vimalitam iva cittaṃ pūrṇam eva dhruvasya
tribhuvanaguruśaṅkhasparśajajñānabhānān udayati nitarāntaḥ sādhu tuṣṭāva hṛṣṭaḥ // NsP_31.89

dhruva uvāca: akhilamunijananivahanamitacaraṇaḥ | kharakadanakaraḥ | capalacaritaḥ | devārādhitapādajalaḥ | sajalajaladharaśyāmaḥ | śamitasaubhapatiśālvādhāmā | abhirāmarāmātivinayakṛtanavarasarasāpahatendriyasuraramaṇīvihitāntaḥkaraṇānandaḥ | anādinidhanaḥ | adhananijadvijamitroddharaṇadhīraḥ | avadhīritasuranāthanāthitavipakṣapakṣaḥ | ṛkṣarājabilapraveśāpahatasyamantakāpamārjita nijāpavādadūritahṛtatrailokyabhāraḥ | dvārakāvāsanirataḥ | svaritamadhuraveṇuvādanaśravaṇāmṛtaprakaṭita atīndriyajñānaḥ | yamunātaṭacaraḥ | dvijadhenubhṛṅgagaṇais tyaktanijanijāhāraḥ | saṃsāradustarapārāvārasamuttāraṇāṅghripotaḥ | svapratāpānalahutakālayavanaḥ | vanamālādharavaramaṇikuṇḍalālaṃkṛtaśravaṇaḥ | nānāprasiddhābhidhānaḥ | nigamavibudhamunijanavacanamanogocaraḥ | kanakapiśaṅgakauśeyavāso bhagavān bhṛgupadakaustubhavibhūṣitoraḥsthalaḥ | svadayitākrūranijajananīgokulapālakacatur bhujaśaṅkhacakragadāpadmatulasīnavadala dāmahārakeyūrakaṭakamukuṭālaṃkṛtaḥ | sunandanādibhāgavatopāsitaviśvarūpaḥ | purāṇapuruṣottamaḥ | uttamaślokaḥ | lokāvāso vāsudevaḥ | śrīdevakījaṭharasaṃbhūtaḥ | bhūtapativirañcinatacaraṇāravindaḥ | vṛndāvanakṛtakeligopikājanaśramāpahaḥ | satataṃ saṃpāditasujanakāmaḥ | kundanibhaśaṅkhadharam indunibhavaktraṃ sundarasudarśanam udāratarahāsaṃ vidvajjanavanditam idaṃ ye rūpam atihṛdyam akhileśvaraṃ nato 'smi |

sthānābhikāmī tapasi sthito 'ham tvāṃ dṛṣṭavān sādhumunīndraguhyam
kācaṃ vicinvann iva divyaratnaṃ svāmin kṛtārtho 'smi varān na yāci // NsP_31.90

apūrvadṛṣṭe tava pādapadme dṛṣṭvā dṛḍhaṃ nātha na hi tyajāmi
kāmān na yāce sa hi ko 'pi mūḍho yaḥ kalpavṛkṣāt tuṣamātram icchet // NsP_31.91

tvāṃ mokṣabījaṃ śaraṇaṃ prapannaḥ śaknomi bhoktuṃ na bahiḥsukhāni
ratnākare deva sati svanāthe vibhūṣaṇaṃ kācamayaṃ na yuktam // NsP_31.92

ato na yāce varam īśa yuṣmat pādābjabhaktiṃ satataṃ mamāstu
imaṃ varaṃ devavara prayaccha punaḥ punas tvām idam eva yāce // NsP_31.93

śrīsūta uvāca:

ity ātmasaṃdarśanalabdhadivyajñānaṃ gadantaṃ bhagavāñ jagāda // NsP_31.94

śrībhagavān uvāca:

ārādhya viṣṇuṃ kim anena labdhaṃ mā bhūñjane 'pīttham asādhuvādaḥ
sthānaṃ paraṃ prāpnuhi yan mataṃ te kālena māṃ prāpsyasi śuddhabhāvaḥ // NsP_31.95

ādhārabhūtaḥ sakalagrahāṇāṃ kalpadrumaḥ sarvajanaiś ca vandyaḥ
mama prasādāt tava sā ca mātā mamāntike yā ca sunītir āryā // NsP_31.96

śrīsūta uvāca:

taṃ sādhayitveti varair mukundaḥ svam ālayaṃ dṛśyavapur jagāma
tyaktvā śanair divyavapuḥ svabhaktaṃ muhuḥ parāvṛttya samīkṣamāṇaḥ // NsP_31.97

tāvac ca sadyaḥ surasiddhasaṅghaḥ śrīviṣṇutadbhaktasamāgamaṃ tam
dṛṣṭvātha varṣan surapuṣpavṛṣṭiṃ tuṣṭāva harṣād dhruvam avyayaṃ ca // NsP_31.98

śriyābhimatyā ca sunītisūnur vibhāti devair api vandyamānaḥ
yo 'yaṃ nṛṇāṃ kīrtanadarśanābhyām āyur yaśo vardhayati śriyaṃ ca // NsP_31.99

itthaṃ dhruvaḥ prāpa padaṃ durāpaṃ hareḥ prasādān na ca citram etat
tasmin prasanne dvijarājapatre na durlabhaṃ bhaktajaneṣu kiṃcit // NsP_31.100

sūryamaṇḍalamānāt tu dviguṇaṃ somamaṇḍalam
pūrṇe śatasahasre dve tasmān nakṣatramaṇḍalam // NsP_31.101

dve lakṣe 'pi budhasyāpi sthānaṃ nakṣatramaṇḍalāt
tāvatpramāṇabhāge tu budhasyāpy uśanā sthitaḥ // NsP_31.102

aṅgārako 'pi śukrasya tāvanmāne vyavasthitaḥ
lakṣadvayaṃ tu bhaumasya sthito devapurohitaḥ // NsP_31.103

saurir bṛhaspateś cordhvaṃ dvilakṣe tu vyavasthitaḥ
tasmāc chanaiścarād ūrdhvaṃ lakṣe saptarṣimaṇḍalam // NsP_31.104

saptarṣimaṇḍalād ūrdhvam ekaṃ lakṣaṃ dhruvaḥ sthitaḥ
meḍhībhūtaḥ samastasya jyotiścakrasya sattama // NsP_31.105

svabhāvāt tapati viprendra adhaś cordhvaṃ ca raśmibhiḥ
kālasaṃkhyāṃ trilokasya sa karoti yuge yuge // NsP_31.106

janas tapas tathā satyam etāṃl lokān dvijottama
brahmaṇā muniśārdūla viṣṇubhaktivivardhitaḥ // NsP_31.107

ūrdhvagatair dvijaśreṣṭha raśmibhis tapate raviḥ
adhogataiś ca bhūrlokaṃ dyotate dīrghadīdhitiḥ // NsP_31.108

sarvapāpaharaḥ sūryaḥ kartā tribhuvanasya ca
chatravat pratipaśyeta maṇḍalān maṇḍalaṃ param // NsP_31.109

ādityamaṇḍalādhastād bhuvarlokaṃ pratiṣṭhitam
trailokyasyeśvaratvaṃ ca viṣṇudattaṃ śatakratoḥ // NsP_31.110

lokapālaiḥ sa sahito lokān rakṣati dharmataḥ
vaset svarge mahābhāga devendraḥ sa tu kīrtimān // NsP_31.111

tato 'dhastān mune cedaṃ pātālaṃ viddhi saprabham
na tatra tapate sūryo na rātrir na niśākaraḥ // NsP_31.112

divyasvarūpam āsthāya tapanti satataṃ janāḥ
pātālasthā dvijaśreṣṭha dīpyamanāḥ svatejasā // NsP_31.113

svarlokāt tu maharlokaḥ koṭimātre vyavasthitaḥ
tato yojanamātreṇa dviguṇo maṇḍalena tu // NsP_31.114

janalokaḥ sthito vipra pañcamo munisevitaḥ
tatropari tapolokaś caturbhiḥ koṭibhiḥ sthitaḥ // NsP_31.115

satyaloko 'ṣṭakoṭībhis tapolokoparisthitaḥ
sarve chatrākṛtijñeyā bhuvanoparisaṃsthitāḥ // NsP_31.116

brahmalokād viṣṇuloko dviguṇaś ca vyavasthitaḥ
vārāhe tasya māhātmyaṃ kathitaṃ lokacintakaiḥ // NsP_31.117

tataḥ paraṃ dvijaśreṣṭha sthitaḥ paramapuruṣaḥ
brahmāṇḍāt paramaḥ sākṣān nirlepaḥ puruṣaḥ sthitaḥ // NsP_31.118

paśupāśair vimucyeta tapojñānasamanvitaḥ
iti te saṃsthitiḥ proktā bhūgolasya mayānagha
yas tu samyag imāṃ vetti sa yāti paramāṃ gatim // NsP_31.119

lokasya saṃsthānakaro 'prameyo viṣṇur nṛsiṃho naradevapūjitaḥ
yuge yuge viṣṇur anādimūrtimān āsthāya viśvaṃ paripāti duṣṭahā // NsP_31.120

|| iti śrīnarasiṃhapurāṇe ekatriṃśo 'dhyāyaḥ || NarP 31 ||

bharadvāja uvāca:

sahasrānīkasya harer avatārāṃś ca śārṅgiṇaḥ
sāṃprataṃ śrotum icchāmi tan me vada mahāmate // NsP_32.1

sūta uvāca:

hanta te kathayiṣyāmi caritaṃ tasya dhīmataḥ
sahasrānīkasya harer avatārāṃś ca me śṛṇu // NsP_32.2

sahasrānīko 'bhiṣikto nijarājye dvijottamaiḥ
pālayām_asa dharmeṇa rājyaṃ sa tu nṛpātmajaḥ // NsP_32.3

tasya pālayato rājyaṃ rājaputrasya dhīmataḥ
bhaktir babhūva deveśe narasiṃhe surottame // NsP_32.4

taṃ draṣṭum āgataḥ sākṣād viṣṇubhaktaṃ bhṛguḥ purā
arghyapādyāsanai rājā tam abhyarcyābravīd idam // NsP_32.5

pāvito 'haṃ muniśreṣṭha sāṃprataṃ tava darśanāt
tvaddarśanam apuṇyānāṃ kalāv asmin sudurlabham // NsP_32.6

narasiṃhaṃ pratiṣṭhāpya devadevaṃ sanātanam
ārādhayitum icchāmi vidhānaṃ tatra me vada // NsP_32.7

avatārān aśeṣāṃś ca devadevasya cakriṇaḥ
śrotum icchāmi sakalāṃs tān puṇyān api me vada // NsP_32.8

bhṛgur uvāca:

śṛṇu bhūpālaputra tvaṃ na hi kaścit kalau yuge
harau bhaktiṃ karoty atra nṛsiṃhe cātibhaktimān // NsP_32.9

svabhāvād yasya bhaktiḥ syān narasiṃhe surottame
tasyārayaḥ praṇaśyanti kāryasiddhiś ca jāyate // NsP_32.10

tvam atīva harer bhaktaḥ pāṇḍuvaṃśe 'pi sattamaḥ
tena te nikhilaṃ vakṣye śṛṇuṣvaikāgramānasaḥ // NsP_32.11

yaḥ kuryāc chobhanaṃ veśma narasiṃhasya bhaktimān
sa sarvapāpanirmukto viṣṇulokam avāpnuyāt // NsP_32.12

pratimāṃ lakṣaṇopetāṃ narasiṃhasya kārayet
sa sarvapāpanirmukto viṣṇulokam avāpnuyāt // NsP_32.13

pratiṣṭhāṃ narasiṃhasya yaḥ karoti yathāvidhi
niṣkāmo naraśārdūla dehabādhāt pramucyate // NsP_32.14

narasiṃhaṃ pratiṣṭhapya yaḥ pūjām ācaren naraḥ
tasya kāmāḥ prasidhyanti paramaṃ padam āpnuyāt // NsP_32.15

brahmādayaḥ surāḥ sarve viṣṇum ārādhya te purā
svaṃ svaṃ padam anuprāptāḥ keśavasya prasādataḥ // NsP_32.16

ye ye nṛpavarā rājan māndhātṛpramukhā nṛpāḥ
te te viṣṇuṃ samārādhya svargalokam ito gatāḥ // NsP_32.17

yas tu pūjayate nityaṃ narasiṃhaṃ sureśvaram
sa svargamokṣabhāgī syān nātra kāryā vicāraṇā // NsP_32.18

tasmād ekamanā bhūtvā yāvajjīvaṃ pratijñayā
arcanān narasiṃhasya prāpsyase svābhivāñchitam // NsP_32.19

vidhivat sthāpayed yas tu kārayitvā janārdanam
na tu nirgamanaṃ tasya viṣṇulokād bhaven nṛpa // NsP_32.20

naro nṛsiṃhaṃ tam anantavikramaṃ surāsurair arcitapādapaṅkajam
saṃsthāpya bhaktyā vidhivac ca pūjayet payāti sākṣāt parameśvaraṃ harim // NsP_32.21

|| iti śrīnarasiṃhapurāṇe sahasrānīkacarite dvātriṃśo 'dhyāyaḥ || NarP 32 ||

rājovāca:

harer arcāvidhiṃ puṇyāṃ śrotum icchāmi sattvataḥ
tvatprasādād viśeṣeṇa bhagavan prabravīhi me // NsP_33.1

saṃmārjanakaro yaś ca narasiṃhasya mandire
yat puṇyaṃ labhate tadvad upalepanakṛṇ naraḥ // NsP_33.2

śuddhodakena yat puṇyaṃ snāpite keśave bhavet
kṣīrasnānena yat puṇyaṃ dadhnā ca madhunā tathā
ghṛtasnānena yat puṇyaṃ pañcagavyena yad bhavet // NsP_33.3

kṣālite coṣṇatoyena pratimāyāṃ ca bhaktitaḥ
karpūrāgurutoyena miśreṇa snāpitena ca // NsP_33.4

arghyadānena yat puṇyaṃ pādyācamanadānake
mantreṇa snāpite yac ca vastradānena yad bhavet // NsP_33.5

śrīkhaṇḍakuṅkumābhyāṃ tu arcite kiṃ phalaṃ bhavet
puṣpair abhyarcite yac ca yat phalaṃ dhūpadīpayoḥ // NsP_33.6

naivedyair yat phalaṃ proktaṃ pradakṣiṇakṛte tu yat
namaskārakṛte yac ca phalaṃ yas stotragītayoḥ // NsP_33.7

tālavṛntapradānena cāmarasya ca yad bhavet
dhvajapradāne yad viṣṇoḥ śaṅkhadānena yad bhavet // NsP_33.8

etac cānyac ca yat kiṃcid ajñānān na pracoditam
tat sarvaṃ kathaya brahman bhaktasya mama keśave // NsP_33.9

sūta uvāca:

iti saṃprerito vipras tena rājñā bhṛgus tadā
mārkaṇḍeyaṃ niyujyātha kathane sa gato muniḥ // NsP_33.10

so 'pi tasmin mudāyukto haribhaktyā viśeṣataḥ
rājñe pravaktum ārebhe bhṛguṇā codito muniḥ // NsP_33.11

mārkaṇḍeya uvāca:

rājaputra śṛṇuṣvedaṃ haripūjāvidhiṃ kramāt
viṣṇubhaktasya vakṣyāmi tavāhaṃ pāṇḍuvaṃśaja // NsP_33.12

narasiṃhasya nityaṃ ca yaḥ saṃmārjanam ārabhet
sarvapāpavinirmukto viṣṇuloke sa modate // NsP_33.13

gomayena mṛdā toyair yaḥ karoty upalepanam
sa cākṣayaphalaṃ prāpya viṣṇuloke mahīyate // NsP_33.14

atrārthe yat purāvṛttam itihāsaṃ purātanam
yac chrutvā sarvapāpebhyo muktir bhavati sattama // NsP_33.15

purā yudhiṣṭhiro rājā pañcabhir bhrātṛbhir yutaḥ
draupadyā saha rājendra kānanaṃ vicacāra ha // NsP_33.16

śūlakaṇṭakaniṣkrāntās tatas te pañca pāṇḍavāḥ
nārado 'pi gato nākaṃ juṣṭvedaṃ tīrtham uttamam // NsP_33.17

tato yudhiṣṭhiro rājā prasthitas tīrtham uttamam
darśanaṃ munimukhyasya tīrthadharmopadeśinaḥ // NsP_33.18

cintayati ca dharmātmā krodhapaiśunyavarjitaḥ
dānavo bahuromā ca tathā sthūlaśirā nṛpa // NsP_33.19

pāṇḍavān gacchato vīkṣya dānavo draupadīcchayā
kṛtvā bhūpa mune rupaṃ bahuromā gatas tadā // NsP_33.20

praṇidhānaṃ vidhāyātha āsīnaḥ kuśaviṣṭare
bibhrat kamaṇḍaluṃ pārśve darbhasūcīṃ tathā kare // NsP_33.21

akṣamālāṃ japan mantraṃ svanāsāgraṃ nirīkṣayan
sa dṛṣṭaḥ pāṇḍavais tatra revāyāṃ vanacāribhiḥ // NsP_33.22

tato yudhiṣṭhiro rājā taṃ praṇamya sahānujaḥ
jagāda vacanaṃ dṛṣṭvā bhāgyenāsi mahāmune // NsP_33.23

tīrthāni rudradehāyāḥ sugopyāni nivedaya
munīnāṃ darśanaṃ nātha śrutaṃ dharmopadeśakam // NsP_33.24

yāvan munim uvācedaṃ dharmaputro yudhiṣṭhiraḥ
tāvat sthūlaśirāḥ prāpto munirūpadharo 'paraḥ // NsP_33.25

jalpann ity āturaṃ vākyaṃ ko nāmāsty atra rakṣakaḥ
bhayāturaṃ naro jīvaṃ yo rakṣec charaṇāgatam // NsP_33.26

tasyānantaphalaṃ syād vai kiṃ punar māṃ dvijottamam
ekato medinīdānaṃ merubhūdharadakṣiṇam // NsP_33.27

anyato hy ārtajīvānāṃ prāṇasaṃśayavāraṇam
dvijaṃ dhenuṃ striyaṃ bālaṃ piḍyamānaṃ ca durjanaiḥ // NsP_33.28

upekṣeta naro yas tu sa ca gacchati rauravam
atha māṃ hṛtasarvasvaṃ prāṇatyāgaparāyaṇam // NsP_33.29

ko rakṣati naro vīraḥ parābhūtaṃ hi dānavaiḥ
gṛhītvā cākṣamālāṃ me tathā subhakamaṇḍalum // NsP_33.30

nihato 'haṃ karāghātais tathā khāṭo manoharaḥ
gṛhītaṃ mama sarvasvaṃ dānavena durātmanā // NsP_33.31

ity ākarṇya vacaḥ klībaṃ pāṇḍavā jātasaṃbhramāḥ
yānti romāñcitā bhūyo vidhāyāgniṃ ca taṃ munim // NsP_33.32

vimucya draupadīṃ tatra muneḥ pārśve mahātmanaḥ
tato dūrataraṃ prāptāḥ saṃrambhāt te ca pāṇḍavāḥ // NsP_33.33

tato yudhiṣṭhiro 'vocat kiṃ ca no nātra dṛśyate
kṛṣṇāsaṃrakṣaṇārthāya vraja vyāvartya cārjuna // NsP_33.34

tato 'rjuno viniṣkrānto bandhuvākyapraṇoditaḥ
tato yudhiṣṭhiro rājā satyāṃ vācam akalpayat // NsP_33.35

nirīkṣya maṇḍalaṃ bhānos tadā sugahane vane
mama satyāc ca sukṛtād dharmasaṃbhāṣaṇāt prabho // NsP_33.36

tathyaṃ śaṃsantu tridaśā mama saṃśayabhājinaḥ
tato 'mbare 'bhavad vāṇī tadā bhūpāśarīriṇī // NsP_33.37

dānavo 'yaṃ mahārāja muniḥ sthūlaśirāḥ sthitaḥ
nāsāv upadrutaḥ kena māyaiṣāsya durātmanaḥ // NsP_33.38

tato bhīmaḥ karāghātair naśyamānaṃ hi dānavam
saṃrambhāt kupito 'tyarthaṃ maulideśe jaghāna tam // NsP_33.39

so 'pi rūpaṃ nijaṃ prāpya raudraṃ bhīmam atāḍayat
tatra yuddhaṃ pravavṛte dāruṇaṃ bhīmadaityayoḥ // NsP_33.40

kaṣṭād babhañja bhīmo 'pi tasya sthūlaṃ śiro vane
arjuno 'pi samāyāto naiva paśyati taṃ munim // NsP_33.41

tathā ca draupadīṃ bhūyaḥ sādhvīṃ kāntāṃ ca vallabhām
tato vṛkṣaṃ samāruhya yāvat paśyati cārjunaḥ // NsP_33.42

tāvad vidhāya tāṃ skandhe śīghraṃ dhāvati dānavaḥ
saṃhṛtā yāti duṣṭena rudatī kurarī yathā // NsP_33.43

kurvatī bhīmabhīmeti dharmaputreti vādinī
tāṃ dṛṣṭvā sa yayau vīraḥ śabdair saṃnādayan diśaḥ // NsP_33.44

pādanyāsoruvegena prabhagnāḥ pādapā bhṛśam
tato daityo 'pi tāṃ tanvīṃ vihāyāśu palāyitaḥ // NsP_33.45

tathāpi cārjuno tasya kopān muñcati nāsuram
patito medinīpṛṣṭhe tāvad eva caturbhujaḥ // NsP_33.46

pīte cavāsasī bibhrat śaṅkhacakrāyudhāni ca
tataḥ sa vismayākrānto natvā pārtho vaco 'vadat // NsP_33.47

arjuna uvāca:

kathaṃ kṛtaiṣā bhagavaṃs tvayā māyātra vaiṣṇavī
mayāpy apakṛtaṃ nātha tat kṣamasva namo 'stu te // NsP_33.48

nūnam ajñānabhāvena karmaitad dāruṇaṃ mayā
tat kṣantavyaṃ jagannātha caitanyaṃ mānave kutaḥ // NsP_33.49

caturbhuja uvāca:

nāhaṃ kṛṣṇo mahābāho bahuromāsmi dānavaḥ
upayāto harer dehaṃ pūrvakarmaprabhāvataḥ // NsP_33.50

arjuna uvāca:

bahuroman purvajātiṃ karma me śaṃsa tattvataḥ
kena karmavipākena viṣṇoḥ sārūpyam āptavān // NsP_33.51

caturbhuja uvāca:

śṛṇv arjuna mahābhāga sahito bhrātṛbhir mama
caritaṃ citram atyarthaṃ śṛṇvatāṃ mudavardhanam // NsP_33.52

aham āsaṃ purā rājā somavaṃśasamudbhavaḥ
jayadhvaja iti khyāto nārāyaṇaparāyaṇaḥ // NsP_33.53

viṣṇor devālaye nityaṃ saṃmārjanaparāyaṇaḥ
upaleparataś caiva dīpadāne samudyataḥ // NsP_33.54

vītihotra iti khyāta āsīt sādhupurohitaḥ
mama taccaritaṃ dṛṣṭvā vipro vismayam āgataḥ // NsP_33.55

mārkaṇḍaya uvāca:

kadācid upaviṣṭaṃ taṃ rājānaṃ viṣṇutatparam
apṛcchad vītihotras taṃ vedavedāṅgapāragaḥ // NsP_33.56

rājan paramadharmajña haribhaktaparāyaṇa
viṣṇubhaktimatāṃ puṃsāṃ śreṣṭho 'si puruṣarṣabha // NsP_33.57

saṃmārjanaparo nityaṃ upaleparatas tathā
tan me vada mahābhāga tvayā kiṃ viditaṃ phalam // NsP_33.58

karmāṇy anyāni santy eva viṣṇoḥ priyatarāṇi vai
tathāpi tvaṃ mahābhāga etayoḥ satatodyataḥ // NsP_33.59

sarvātmanā mahāpuṇyaṃ janeśa viditaṃ tava
tad brūhi yady aguhyaṃ ca prītir mayi tavāsti cet // NsP_33.60

jayadhvaja uvāca:

śṛṇuṣva vipraśārdūla mamaiva caritaṃ purā // NsP_33.61

jātismaratvāj jānāmi śrotṝṇāṃ vismayāvaham
pūrvajanmani viprendra raivato nāma vāḍavaḥ // NsP_33.62

ayājyayājako 'haṃ vai sadaiva grāmayājakaḥ
piśuno niṣṭhuraś caiva apaṇyanāṃ ca vikrayī // NsP_33.63

niṣiddhakarmācaraṇāt parityaktaḥ svabandhubhiḥ
mahāpāparato nityaṃ brahmadveṣaratas tathā // NsP_33.64

paradāraparadravyalolupo jantuhiṃsakaḥ
madyapānarato nityaṃ brahmadveṣaratas tathā // NsP_33.65

evaṃ paparato nityaṃ bahuśo mārgarodhakṛt
kadācit kāmacāro 'haṃ gṛhītvā brāhmaṇastriyaḥ // NsP_33.66

śūnyaṃ pūjādibhir viṣṇor mandiraṃ prāptavān niśi
svavastraprāntato brahman kiyadaṃśaḥ sa mārjitaḥ // NsP_33.67

pradīpaḥ sthāpitas tatra suratārthād dvijottama
tenāpi mama duṣkarma niḥśeṣaṃ kṣayam āgatam // NsP_33.68

evaṃ sthitaṃ viṣṇugṛhe mayā bhogecchayā dvija
tadaiva dīpakaṃ dṛṣṭvā āgatāḥ purapālakāḥ // NsP_33.69

cauryārthaṃ paradūto 'yam ity uktvā mām apātayan
khaḍgena tīkṣṇadhāreṇa śiraś chittvā ca te gatāḥ // NsP_33.70

divyaṃ vimānam āruhya prabhudāsasamanvitam
gandharvair gīyamāno 'haṃ svargalokaṃ tadā gataḥ // NsP_33.71

caturbhuja uvāca:

tatra sthitvā brahmakalpaṃ śataṃ sāgraṃ dvijottamāḥ
divyabhogasamāyukto divyarūpasamanvitaḥ // NsP_33.72

jāto 'haṃ puṇyayogād dhi somavaṃśasamudbhavaḥ
jayadhvaja iti khyāto rājā rājīvalocanaḥ // NsP_33.73

tatrāpi kālavaśato mṛtaḥ svargam avāptavān
indralokam anuprāpya rudralokaṃ tato gataḥ // NsP_33.74

rudralokād brahmalokaṃ gacchatā nārado muniḥ
dṛṣṭaś ca namito naiva garvān me hasitaś ca saḥ // NsP_33.75

kupitaḥ śaptavān māṃ sa rākṣaso bhava bhūpate
iti śāpaṃ samākarṇya dattaṃ tena dvijanmanā // NsP_33.76

prasādito mayā bhūpa prasādaṃ kṛtavān muniḥ
yadā revāmaṭhe rājan dharmaputrasya dhīmataḥ // NsP_33.77

bhāryāpahāraṃ nayataḥ śāpamokṣo bhaviṣyati
so 'ham arjuna bhūpāla dharmaputra yudhiṣṭhira // NsP_33.78

viṣṇoḥ sārūpyam agamaṃ yāmi vaikuṇṭham adya vai // NsP_33.79ab

mārkaṇḍeya uvāca:

ity uktvā garuḍārūḍho dharmaputrasya paśyataḥ // NsP_33.79cd

gatavān viṣṇubhavanaṃ yatra viṣṇuḥ śriyā saha
saṃmārjanopalepābhyāṃ mahimā tena varṇitaḥ // NsP_33.80

avaśenāpi yat karma kṛtvemāṃ śriyam āgataḥ
bhaktimadbhiḥ praśāntaiś ca kiṃ punaḥ samyagarcanāt // NsP_33.81

sūta uvāca:

mārkaṇḍeyavacaḥ śrutvā pāṇḍuvaṃśasamudbhavaḥ
sahasrānīkabhūpālo haripūjārato 'bhavat // NsP_33.82

tasmāc chṛṇuta viprendrā devo nārāyaṇo 'vyayaḥ
jñānato 'jñānato vāpi pūjakānāṃ vimuktidaḥ // NsP_33.83

arcayadhvaṃ jagannāthaṃ bhūyo bhūyo vadāmy aham
tartuṃ yadīcchatha dvijā dustaraṃ bhavasāgaram // NsP_33.84

ye 'rcayanti hariṃ bhaktāḥ praṇatārtiharaṃ harim
te vandyās te prapūjyāś ca namasyāś ca viśeṣataḥ // NsP_33.85

|| iti śrīnarasimhapurāṇe sahasrānīkacarite mārkaṇḍeyenopadiṣṭasaṃmārjanopalepaphalaṃ nāma trayastriṃśo 'dhyāyaḥ || NarP 33 ||

śrīsaharsānīka uvāca:

punar eva dvijaśreṣṭha mārkaṇḍeya mahāmate
nirmālyāpanayād viṣṇor yat puṇyaṃ tad vadasva me // NsP_34.1

mārkaṇḍeya uvāca:

nirmālyam apanīyātha toyena snāpya keśavam
narasiṃhākṛtiṃ rājan sarvapāpaiḥ pramucyate // NsP_34.2

sarvatīrthaphalaṃ prāpya yānārūḍho divaṃ vrajet
śrīviṣṇoḥ sadanaṃ prāpya modate kālam akṣayam // NsP_34.3

āgaccha narasiṃheti āvāhyākṣatapuṣpakaiḥ
etāvatāpi rājendra sarvapāpaiḥ pramucyate // NsP_34.4

dattvāsanam athārghyaṃ ca pādyam ācamanīyakam
devadevasya vidhinā sarvapāpaiḥ pramucyate // NsP_34.5

snāpya toyena payasā narasiṃhaṃ narādhipa
sarvapāpavinirmukto viṣṇuloke mahīyate // NsP_34.6

snāpya dadhnā sakṛd yas tu nirmalaḥ priyadarśanaḥ
viṣṇulokam avāpnoti pūjyamānaḥ surottamaiḥ // NsP_34.7

yaḥ karoti harer arcāṃ madhunā snāpayan naraḥ
agniloke sa moditvā punar viṣṇupure vaset // NsP_34.8

ghṛtena snapanaṃ yas tu snānakāle viśeṣataḥ
narasiṃhākṛteḥ kuryāc *chaṅkhabherīnināditam // NsP_34.9

pāpakañcukam unmucya yathā jīrṇam ahis tvacam
divyaṃ vimānam āsthāya viṣṇuloke mahīyate // NsP_34.10

pañcagavyena deveśaṃ yaḥ snāpayati bhaktitaḥ
mantrapūrvaṃ mahārāja tasya puṇyam anantakam // NsP_34.11

yaś ca godhūmakaiś cūrṇair udvartyoṣṇena vāriṇā
prakṣālya devadeveśaṃ vāruṇaṃ lokam āpnuyāt // NsP_34.12

pādapīṭhaṃ tu yo bhaktyā bilvapatrar nirgharṣitam
uṣṇāmbunā ca prakṣālya sarvapāpair pramucyate // NsP_34.13

kuśapuṣpodakaiḥ snātvā brahmalokam avāpnuyāt
ratnodakena sāvitraṃ kauberaṃ hemavāriṇā
narasiṃhaṃ tu saṃsnāpya karpūrāguruvāriṇā // NsP_34.14

indraloke sa moditvā paścād viṣṇupure vaset
puṇyodakena govindaṃ snāpya bhaktyā narottama // NsP_34.15

sāvitraṃ lokam āsādya viṣṇuloke mahīyate
vastrābhyām arcanaṃ bhaktyā paridhāpya hariṃ hareḥ // NsP_34.16

somaloke ramitvā ca viṣṇuloke mahīyate
kuṅkumāguruśrīkhaṇḍakardamair acyutākṛtim // NsP_34.17

ālipya bhaktyā rājendra kalpakoṭiṃ vased divi
mallikāmālatījātiketakyaśokacampakaiḥ // NsP_34.18

puṃnāganāgabakulaiḥ padmair utpalajātibhiḥ
tulasīkaravīraiś ca pālāśaiḥ sānukumbakaiḥ // NsP_34.19

etair anyaiś ca kusumaiḥ praśastair acyutaṃ naraḥ
arcayed daśasuvarṇasya pratyekaṃ phalam āpnuyāt // NsP_34.20

mālāṃ kṛtvā yathālābham eteṣāṃ viṣṇum arcayet
kalpakoṭisahasrāṇi kalpakoṭiśatāni ca // NsP_34.21

divyāṃ vimānam āsthāya viṣṇuloke sa modate
narasiṃhaṃ tu yo bhaktyā bilvapatrair akhaṇḍitaiḥ // NsP_34.22

niśchidraiḥ pūjayed yas tu tulasībhiḥ samanvitam
sarvapāpavinirmuktaḥ sarvabhūṣaṇabhūṣitaḥ // NsP_34.23

kāñcanena vimānena viṣṇuloke mahīyate
māhiṣākhyaṃ guggulaṃ ca ājyayuktaṃ saśarkaram // NsP_34.24

dhūpaṃ dadāti rājendra narasiṃhasya bhaktimān
dhūpitaiḥ sarvadigbhyas tu sarvapāpavivarjitaḥ // NsP_34.25

apsarogaṇasaṃkīrṇavimānena virājate
vāyuloke sa moditvā paścād viṣṇupuraṃ vrajet // NsP_34.26

ghṛtena vātha tailena dīpaṃ prajvālayen naraḥ
viṣṇave vidhivad bhaktyā tasya puṇyaphalaṃ śṛṇu // NsP_34.27

vihāya pāpakalilaṃ saharādityasaprabhaḥ
jyotiṣmatā vimānena viṣṇulokaṃ sa gacchati // NsP_34.28

haviḥ śālyodanaṃ divān ājyayuktaṃ saśarkaram
nivedya narasiṃhāya yāvakaṃ pāyasaṃ tathā // NsP_34.29

samās tandulasaṃkhyāyā yāvatīs tāvatīr nṛpa
viṣṇuloke mahābhogān bhuñjann āste sa vaiṣṇavaḥ // NsP_34.30

balinā vaiṣṇavenātha tṛptāḥ santo divaukasaḥ
śāntiṃ tasya prayacchanti śriyam ārogyam eva ca // NsP_34.31

pradakṣiṇena caikena devadevasya bhaktitaḥ
kṛtena yat phalaṃ nṝṇāṃ tac chṛṇuṣva nṛpātmaja // NsP_34.32

pṛthvīpradakṣiṇaphalaṃ prāpya viṣṇupure vaset
namaskāraḥ kṛto yena bhaktyā vai mādhavasya ca // NsP_34.33

dharmārthakāmamokṣākhyaṃ phalaṃ tenāptam añjasā
stotrair japaiś ca devāgre yaḥ stauti madhusūdanam // NsP_34.34

sarvapāpavinirmukto viṣṇuloke mahīyate
gītavādyādikaṃ nāṭyaṃ śaṅkhatūryādiniḥsvanaiḥ // NsP_34.35

yaḥ kārayati vai viṣṇoḥ sa yāti mandiraṃ naraḥ
parvakāle viśeṣeṇa kāmagaḥ kāmarūpavān // NsP_34.36

susaṃgītavidaiś caiva sevyamāno 'psarogaṇaiḥ
mahārhamaṇicitreṇa vimānena virājatā // NsP_34.37

svargāt svargam anuprāpya viṣṇuloke mahīyate
dhvajaṃ tu viṣṇave yas tu garuḍena samanvitam // NsP_34.38

dadyāt so 'pi dhvajākīrṇavimānena virājatā
viṣṇulokam avāpnoti sevyamāno 'psarogaṇaiḥ // NsP_34.39

suvarṇābharaṇair divyair hārakeyūrakuṇḍalaiḥ
mukuṭābharaṇādyaiś ca yo viṣṇuṃ pūjayen nṛpa // NsP_34.40

sarvapāpavinirmuktaḥ sarvabhūṣaṇabhūṣitaḥ
indraloke vased dhīmān yāvad indrāś caturdaśa // NsP_34.41

yo gāṃ payasvinīṃ viṣṇoḥ kapilāṃ saṃprayacchati
ārādhya tam athāgre tu yat kiṃcid dagdham uttamam // NsP_34.42

tad dattvā narasiṃhāya viṣṇuloke mahīyate
pitaras tasya modante śvetadvīpe ciraṃ nṛpa // NsP_34.43

evaṃ yaḥ pūjayed rājan narasiṃhaṃ narottamaḥ
tasya svargāpavargau tu bhavato nātra saṃśayaḥ // NsP_34.44

yatraivaṃ pūjyate viṣṇur narasiṃho narair nṛpa
na tatra vyādhidurbhikṣarājacaurādikaṃ bhayam // NsP_34.45

narasiṃhaṃ samārādhya vidhinānena mādhavam
nānāsvargasukhaṃ bhuktvā na bhūyaḥ stanapo bhavet // NsP_34.46

nityaṃ sarpis tilair homo grāme yasmin pravartate
na bhavet tasya grāmasya bhayaṃ vā tatra kutracit // NsP_34.47

anāvṛṣṭir māhāmārī doṣā no dāhakā nṛpa
narasiṃhaṃ samārādhya brāhmaṇair vedapāragaiḥ // NsP_34.48

kārayel lakṣahomaṃ tu grāme yatra purādhipaḥ
kṛte tasmin mayokte tu āgacchati na tadbhayam // NsP_34.49

dṛṣṭopasargamaraṇaṃ prajānām ātmanaś ca hi
samyagārādhanīyaṃ tu narasiṃhasya mandire // NsP_34.50

śaṃkarāyatane cāpi koṭihomaṃ narādhipa
kārayet saṃyatair vipraiḥ sabhojanasadakṣiṇaiḥ // NsP_34.51

kṛte tasmin nṛpaśreṣṭha narasiṃhaprasādataḥ
upasargādimaraṇaṃ prajānām upaśāmyati // NsP_34.52

duḥsvapnadarśane ghore grahapīḍāsu cātmanaḥ
homaṃ ca bhojanaṃ caiva tasya doṣaḥ praṇaśyati // NsP_34.53

ayane viṣuve caiva candrasūryagrahe tathā
narasiṃhaṃ samārādhya lakṣahomaṃ tu kārayet // NsP_34.54

śāntir bhavati rājendra tasya tatsthānavāsinām
evamādiphalopetaṃ narasiṃhārcanaṃ nṛpa // NsP_34.55

kuru tvaṃ bhūpateḥ putra yadi vāñchasi sadgatim
ataḥ parataraṃ nāsti svargamokṣaphalapradam // NsP_34.56

narendraiḥ sukaraṃ kartuṃ devadevasya pūjanam
santy araṇye hy amūlyāni patrapuṣpāṇi śākhinām // NsP_34.57

toyaṃ nadītaḍāgeṣu devaḥ sādhāraṇaḥ sthitaḥ
mano niyamayed ekaṃ vidyāsādhanakarmaṇi // NsP_34.58

mano niyamitaṃ yena muktis tasya kare sthitā // NsP_34.59

mārkaṇḍeya uvāca:

ity evam uktaṃ bhṛgucoditena mayā tavehārcanam acyutasya
dine dine tvaṃ kuru viṣṇupūjāṃ vadasva cānyat kathayāmi kiṃ te // NsP_34.60

|| iti śrīnarasiṃhapurāṇe sahasrānīkacarite śrīviṣṇoḥ pūjāvidhir nāma catustriṃśo 'dhyāyaḥ || NarP 34 ||

rājovāca:

aho mahat tvayā proktaṃ viṣṇvārādhanajaṃ phalam
suptās te muniśārdūla ye viṣṇuṃ nārcayanti vai // NsP_35.1

tvatprasādāc chrutaṃ hy etan narasiṃhārcanakramam
bhaktyā taṃ pūjayiṣyāmi koṭihomaphalaṃ vada // NsP_35.2

mārkaṇḍeya uvāca:

imam arthaṃ purā pṛṣṭaḥ śaunako guruṇā nṛpa
yat tasmai kathayām_asa śaunakas tad vādami te // NsP_35.3

śaunakaṃ tu sukhāsīnaṃ paryapṛcchad bṛhaspatiḥ // NsP_35.4ab

bṛhaspatir uvāca:

lakṣahomasya yā bhūmiḥ koṭihomasya yā śubhā // NsP_35.4cd

tāṃ me kathaya viprendra homasya carite vidhim // NsP_35.5ab

mārkaṇḍeya uvāca:

ityukto guruṇā so 'tha lakṣahomādikaṃ vidhim // NsP_35.5cd

śaunako vaktum ārebhe yathāvan nṛpasattama // NsP_35.6ab

śaunaka uvāca:

pravakṣyāmi yathāvat te śṛṇu devapurohita // NsP_35.6cd

lakṣahomamahābhūmiṃ tadviśuddhiṃ viśeṣataḥ
yajñakarmaṇi śastāyā bhūmer lakṣaṇam uttamam // NsP_35.7

susaṃskṛtāṃ samāṃ snigdhāṃ pūrvapūrvam athottamām
ūrumātraṃ khanitvā ca śodhayet tāṃ viśeṣataḥ // NsP_35.8

bahiracchatayā tatra mṛdācchādya pralepayet
pramāṇaṃ bāhumātraṃ tu sarvataḥ kuṇḍalakṣaṇam // NsP_35.9

caturasraṃ catuṣkoṇaṃ tulyasūtreṇa kārayet
upari mekhalāṃ kuryāc caturasrāṃ suvistarām // NsP_35.10

caturaṅgulamātraṃ tu ucchritāṃ sūtrasūtritām
brāhmaṇān vedasaṃpannān brahmakarmasamanvitān // NsP_35.11

āmantrayed yathānyāyaṃ yajamāno viśeṣataḥ
brahmacaryavrataṃ kuryus trirātraṃ te dvijātayaḥ // NsP_35.12

ahorātram upoṣyātha gāyatrīm ayutaṃ japet
te śuklavāsasaḥ snātā gandhasrakpuṣpadhāriṇaḥ // NsP_35.13

śucayaś ca nirāhārāḥ saṃtuṣṭā saṃyatendriyāḥ
kauśam āsanam āsīnā ekāgramanasaḥ punaḥ // NsP_35.14

ārabheyuś ca te yatnāt tato homam atandritāḥ
bhūmim ālikhya cābhyukṣya yatnād agniṃ nidhāpayet // NsP_35.15

gṛhyoktena vidhānena homaṃ tatra ca homayet
āghārāv ājyabhāgau ca juhuyāt pūrvam eva tu // NsP_35.16

yavadhānyatilair miśrāṃ gāyatryā prathamāhutim
juhuyād ekacittena svāhākārānvitāṃ budhaḥ // NsP_35.17

gāyatrī chandasāṃ mātā brahmayoniḥ pratiṣṭhitā
savitā devatā tasya viśvāmitras tathā ṛṣiḥ // NsP_35.18

tato vyāhṛtibhiḥ paścāj juhuyāc ca tilānvitam
yāvat prapūryate saṃkhyā lakṣaṃ vā koṭir eva vā // NsP_35.19

tāvad dhomaṃ tilaiḥ kuryād acyutārcanapūrvakam
dīnānāthajanebhyas tu yajamānaḥ prayatnataḥ // NsP_35.20

tāvac ca bhojanaṃ dadyād yāvad dhomaṃ samācaret
samāpte dakṣiṇāṃ dadyād ṛtvigbhyaḥ śraddhayānvitaḥ // NsP_35.21

yathārhatā na lobhena tataḥ śāntyudakena ca
prokṣayed grāmamadhye tu vyādhitāṃs tu viśeṣataḥ // NsP_35.22

evaṃ kṛte tu homasya purasya nagarasya ca
rāṣṭrasya ca mahābhāga rājño janapadasya ca
sarvabādhāpraśamanī śāntir bhavati sarvadā // NsP_35.23

mārkaṇḍeya uvāca:

ity etac chaunakaproktaṃ kathitaṃ nṛpanandana
lakṣahomādikavidhiṃ kāryaṃ rāṣṭre suśāntidam // NsP_35.24

grāme gṛhe vā purabāhyadeśe dvijair ayaṃ yatnakṛtaḥ purovidhiḥ
tatrāpi śāntir bhavitā narāṇāṃ gavāṃ ca bhṛtyaiḥ saha bhūpateś ca // NsP_35.25

|| iti śrīnarasiṃhapurāṇe lakṣahomavidhir nāma pañcatriṃśo 'dhyāyaḥ || NarP 35 ||

mārkaṇḍeya uvāca:

avatārān ahaṃ vakṣye devadevasya cakriṇaḥ
tān śṛṇuṣva mahīpāla pavitrān pāpanāśanān // NsP_36.1

yathā matsyena rūpeṇa dattā vedāḥ svayaṃbhuve
madhukaiṭabhau ca nidhanaṃ prāpitau ca mahātmanā // NsP_36.2

yathā kaurmeṇa rūpeṇa viṣṇunā mandaro dhṛtaḥ
yathā pṛthvī dhṛtā rājan vārāheṇa mahātmanā // NsP_36.3

tenaiva nidhanaṃ prāpto yathā rājan mahābalaḥ
hiraṇyākṣo mahāvīryo ditiputro mahātanuḥ // NsP_36.4

yathā hiraṇyakaśipus tridaśānām ariḥ purā
narasiṃhena devena prāpito nidhanaṃ nṛpa // NsP_36.5

yathā baddho baliḥ pūrvaṃ vāmanena mahātmanā
indras tribhuvanādhyakṣaḥ kṛtas tena nṛpātmaja // NsP_36.6

rāmeṇa bhūtvā ca yathā viṣṇunā rāvaṇo hataḥ
sagaṇāś cādbhutā rājan rākṣasā devakaṇṭakāḥ // NsP_36.7

yathā paraśurāmeṇa kṣatram utsāditaṃ purā
balabhadreṇa rāmeṇa yathā daityaḥ purā hataḥ // NsP_36.8

yathā kṛṣṇena kaṃsādyā hatā daityāḥ suradviṣaḥ
kalau prāpte yathā buddho bhaven nārāyaṇaḥ prabhuḥ // NsP_36.9

kalkirūpaṃ samāsthāya yathā mlecchā nipātitāḥ
samāpte tu kalau bhūyas tathā te kathayāmy aham // NsP_36.10

harer anantasya parākramaṃ yaḥ śṛṇoti bhūpāla samāhitātmā
mayocyamānaṃ ca vimucya pāpaṃ prayāti viṣṇoḥ padam atyudāram // NsP_36.11

|| iti śrīnarasiṃhapurāṇe hareḥ prādurbhāvānukramaṇe ṣaṭtriṃśo 'dhyāyaḥ || NarP 36 ||

mārkaṇḍeya uvāca:

nānātvād avatārāṇām acyutasya mahātmanaḥ
na śakyaṃ vistarād vaktuṃ tān bravīmi samāsataḥ // NsP_37.1

purā kila jagatsraṣṭā bhagavān puruṣottamaḥ
anantabhogaśayane yoganidrāṃ samāgataḥ // NsP_37.2

atha tasya prasuptasya devadevasya śārṅgiṇaḥ
śrotrābhyām apatat toye svedabindudvayaṃ nṛpa // NsP_37.3

madhukaiṭabhanāmānau tasmāj jātau mahābalau
mahākāyau mahāvīryau mahābalaparākramau // NsP_37.4

acyutasya prasuptasya mahat padmam ajāyata
nābhimadhye nṛpaśreṣṭha tasmin brahmābhyajāyata // NsP_37.5

sa cokto viṣṇunā rājan prajāḥ sṛja mahāmate
tathety uktvā jagannāthaṃ brahmāpi kamalodbhavaḥ // NsP_37.6

vedaśāstravaśād yāvat prajā sraṣṭuṃ samudyataḥ
tāvat tatra samāyātau tāv ubhau madhukaiṭabhau // NsP_37.7

āgatya vedaśāstrārthavijñānaṃ brahmaṇaḥ kṣaṇāt
apakṛtya gatau ghorau dānavau baladarpitau // NsP_37.8

tataḥ padmodbhavo rājan jñānahīno 'bhavat kṣaṇāt
duḥkhitaś cintayām_asa kathaṃ srakṣyāmi vai prajāḥ // NsP_37.9

coditas tvaṃ sṛjasveti prajā devena tat katham
srakṣye 'haṃ jñānahīnas tu aho kaṣṭam upasthitam // NsP_37.10

iti saṃcintya duḥkhārto brahmā lokapitāmahaḥ
yatnato vedaśāstrāṇi smarann api na dṛṣṭavān // NsP_37.11

tato viṣaṇṇacittas tu taṃ devaṃ puruṣottamam
ekāgramanasā samyak śāstreṇa stotum ārabhat // NsP_37.12

brahmovāca:

oṃ namo vedanidhaye śāstrāṇāṃ nidhaye namaḥ
vijñānanidhaye nityaṃ karmaṇāṃ nidhaye namaḥ // NsP_37.13

vidyādharāya devāya vāgīśāya namo namaḥ
acintyāya namo nityaṃ sarvajñāya namo namaḥ // NsP_37.14

amūrtis tvaṃ mahābāho yajñamūrtir adhokṣaja
sāmnāṃ mūrtis tvam evādya sarvadā sarvarūpavān // NsP_37.15

sarvajñānamayo 'si tvaṃ hṛdi jñānamayo 'cyuta
dehi me tvaṃ sarvajñānaṃ devadeva namo namaḥ // NsP_37.16

mārkaṇḍeya uvāca:

itthaṃ stutas tadā tena śaṅkhacakragadādharaḥ
brahmāṇam āha deveśo dāsye te jñānam uttamam // NsP_37.17

ity uktvā tu tadā viṣṇuś cintayām_asa pārthiva
kenāsya nītaṃ vijñānaṃ kena rūpeṇa cādadhe // NsP_37.18

madhukaiṭabhakṛtaṃ sarvam iti jñātvā janārdanaḥ
mātsyaṃ rūpaṃ samāsthāya bahuyojanam āyatam
bahuyojanavistīrṇaṃ sarvajñānamayaṃ nṛpa // NsP_37.19

sa praviśya jalaṃ tūrṇaṃ kṣobhayām_asa taṃ hariḥ
praviśya ca sa pātālaṃ dṛṣṭavān madhukaiṭabhau // NsP_37.20

tau mohayitvā tumulaṃ taj jñānaṃ jagṛhe hariḥ
vedaśāstrāṇi munibhiḥ saṃstuto madhusūdanaḥ // NsP_37.21

ānīya brahmaṇe dattvā tyaktvā tan mātsyakaṃ nṛpa
jagaddhitāya sa punar yoganidrāvaśaṃ gataḥ // NsP_37.22

tataḥ prabuddhau saṃkruddhau tāv ubhau madhukaiṭabhau
āgatya dadṛśāte tu śayānaṃ devam avyayam // NsP_37.23

ayaṃ sa puruṣo dhūrta āvāṃ saṃmohya māyayā
ānīya vedaśāstrāṇi dattvā śete 'tra sādhuvat // NsP_37.24

ity uktvā tau mahāghorau dānavau madhukaiṭabhau
bodhayām_asatus tūrṇaṃ śayānaṃ keśavaṃ nṛpa // NsP_37.25

yuddhārtham āgatāv atra tvayā saha mahāmate
āvayor dehi saṃgrāmaṃ yudhyasvotthāya sāṃpratam // NsP_37.26

ityukto bhagavāṃs tābhyāṃ devadevo nṛpottama
tatheti coktvā tau devaḥ śārṅgaṃ sajjam athākarot // NsP_37.27

jyāghoṣatalaghoṣeṇa śaṅkhaśabdena mādhavaḥ
khaṃ diśaḥ pradiśaś caiva pūrayām_asa līlayā // NsP_37.28

tau ca rājan mahāvīryau jyāghoṣaṃ cakratus tadā
yuyudhāte mahāghorau hariṇā madhukaiṭabhau // NsP_37.29

kṛṣṇaś ca yuyudhe tābhyāṃ līlayā jagataḥ patiḥ
samaṃ yuddhaṃ abhūd evaṃ teṣām astrāṇi muñcatām // NsP_37.30

keśavaḥ śārṅganirmuktaiḥ śarair āśīviṣopamaiḥ
tāni śastrāṇi sarvāṇi ciccheda tilaśas tadā // NsP_37.31

tau yuddhvā suciraṃ tena dānavau madhukaiṭabhau
hatau śārṅgavinirmuktaiḥ śaraiḥ kṛṣṇena durmadau // NsP_37.32

tayos tu medasā rājan viṣṇunā kalpitā mahī
medinīti tataḥ saṃjñām avāpeyaṃ vasuṃdharā // NsP_37.33

evaṃ kṛṣṇaprasādena vedāṃl labdhvā prajāpatiḥ
prajāḥ sasarja bhūpāla vedadṛṣṭena karmaṇā // NsP_37.34

ya idaṃ śṛṇuyān nityaṃ prādurbhāvaṃ harer nṛpa
vasitvā candrasadane vedavid brāhmaṇo bhavet // NsP_37.35

mātsyaṃ vapus tan mahad adritulyaṃ vidyāmayaṃ lokahitāya viṣṇuḥ
āsthāya bhīmaṃ janalokasaṃsthaiḥ stuto 'tha yas taṃ smara bhūmipāla // NsP_37.36

|| iti śrīnarasiṃhapūrāṇe matsyaprādurbhāvo nāma saptatriṃśo 'dhyāyaḥ || NarP 37 ||

mārkaṇḍeya uvāca:

purā devāsure yuddhe devā daityaiḥ parājitāḥ
sarve te śaraṇaṃ jagmuḥ kṣīrābdhitanayāpatim // NsP_38.1

stotreṇa tuṣṭuvuḥ sarve samārādhya jagatpatim
kṛtāñjalipuṭā rājan brahmādyā devatāgaṇāḥ // NsP_38.2

devā ūcuḥ:

namas te devadevāya lokanāthāya śārṅgiṇe
namas te padmanābhāya lokanāthāya śārṅgiṇe // NsP_38.3

namas te padmanābhāya sarvaduḥkhāpahāriṇe
namas te viśvarūpāya sarvadevamayāya ca // NsP_38.4

madhukaiṭabhanāśāya keśavāya namo namaḥ // NsP_38.5

daityaiḥ parājitā deva vayaṃ yuddhe balānvitaiḥ
jayopāyaṃ hi no brūhi karuṇākara te namaḥ // NsP_38.6

mārkaṇḍeya uvāca:

iti stuto tadā daivair devadevo janārdanaḥ
tān abravīd dharir devān teṣām evāgrataḥ sthitaḥ // NsP_38.7

śrībhagavān uvāca:

gatvā tatra surāḥ sarve saṃdhiṃ kuruta dānavaiḥ
manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā ca vāsukim // NsP_38.8

sarvauṣadhīḥ samānīya prakṣipyābdhau tvarānvitāḥ
dānavaiḥ sahitā bhūtvā manthadhvaṃ kṣīrasāgaram // NsP_38.9

ahaṃ ca tatra sāhāyyaṃ kariṣyāmi divaukasaḥ
bhaviṣyaty amṛtaṃ tatra tatpānād balavattarāḥ // NsP_38.10

bhaviṣyanti kṣaṇād devā amṛtasya prabhāvataḥ
yūyaṃ sarve mahābhāgās tejiṣṭhā raṇavikramāḥ // NsP_38.11

indrādyās tu mahotsāhās tal labdhvāmṛtam uttamam
tato hi dānavāñ jetuṃ samarthā nātra saṃśayaḥ // NsP_38.12

ityuktā devadevena devāḥ sarve jagatpatim
praṇamyāgatya nilayaṃ saṃdhiṃ kṛtvātha dānavaiḥ // NsP_38.13

kṣīrābdher manthane sarve cakrur udyogam uttamam
balinā coddhṛto rājan mandarākhyo mahāgiriḥ // NsP_38.14

kṣīrābdhau kṣepitaś caiva tenaikena nṛpottama
sarvauṣadhīṃś ca prakṣipya devadaityaiḥ payonidhau // NsP_38.15

vāsukiś cāgatas tatra rājan nārāyaṇājñayā
sarve devahitārthāya viṣṇuś ca svayam āgataḥ // NsP_38.16

tatra viṣṇuṃ samāsādya tataḥ sarve surāsurāḥ
sarve te maitrabhāvena kṣīrābdhes taṭam āśritāḥ // NsP_38.17

manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvātha vāsukim
tato mathitum ārabdhaṃ nṛpate tarasāmṛtam // NsP_38.18

viṣṇunā mukhabhāge tu yojitā dānavās tadā
devatāḥ pucchabhāge tu mathanāya niyojitāḥ // NsP_38.19

evaṃ ca mathanāt tatra mandaro 'dhaḥ praviśya ca
ādhāreṇa vinā rājan taṃ dṛṣṭvā sahasā hariḥ // NsP_38.20

sarvalokahitārthāya kūrmarūpam ādhārayat
ātmānaṃ saṃpraviśyātha mandarasya girer adhaḥ // NsP_38.21

praviśya dhṛtavān śailaṃ mandaraṃ madhusūdanaḥ
upary ākrāntavān śailaṃ pṛthagrūpeṇa keśavaḥ // NsP_38.22

cakarṣa nāgarājaṃ ca devaiḥ sārdhaṃ janārdanaḥ
surair adṛśyarūpeṇa daityamadhye janārdanaḥ
tatas te tvarayā yuktā mamanthuḥ kṣīrasāgaram // NsP_38.23

yāvacchaktyā nṛpaśreṣṭha balavantaḥ surāsurāḥ
mathyamānāt tatas tasmāt kṣīrābdher abhavan nṛpa // NsP_38.24

kālakūṭam iti khyātaṃ viṣam atyantaduḥsaham
taṃ nāgā jagṛhuḥ sarve taccheṣaṃ śaṃkaro 'grahīt // NsP_38.25

nārāyaṇājñayā tena nīlakaṇṭhatvam āptavān
airāvataś ca nāgendro hariś coccaiḥśravāḥ punaḥ // NsP_38.26

dvitīyāvartanād rājann utpannāv iti naḥ śrutam
tṛtīyāvartanād rājann apsarāś ca suśobhanā
caturthāt parijātaś ca utpannaḥ sa mahādrumaḥ // NsP_38.27

pañcamād dhi himāṃśus tu protthitaḥ kṣīrasāgarāt
taṃ bhavaḥ śirasā dhatte nārīvat svastikaṃ nṛpa // NsP_38.28

nānāvidhāni divyāni ratnāny ābharaṇāni ca
kṣīrodadher utthitāś ca gandharvāś ca sahasraśaḥ // NsP_38.29

etān dṛṣṭvā tathotpannān atyāścaryasamanvitān
abhavan jātaharṣās te tatra sarve surāsurāḥ // NsP_38.30

devapakṣe tato meghāḥ svalpaṃ varṣanti saṃsthitāḥ
kṛṣṇājñayā ca vāyuś ca sukhaṃ vāti surān prati // NsP_38.31

viṣaniḥśvāsavātena vāsukeś cāpare hatāḥ
nistejaso 'bhavan daityā nirvīryāś ca mahāmate // NsP_38.32

tataḥ śrīr utthitā tasmāt kṣīrodād dhṛtapaṅkajā
vibhrājamānā rājendra diśaḥ sarvāḥ svatejasā // NsP_38.33

tatas tīrthodakaiḥ snātā divyavastrair alaṃkṛtā
divyagandhānuliptāṅgī sumanobhiḥ subhūṣaṇaih // NsP_38.34

devapakṣaṃ samāsādya sthitvā kṣaṇam ariṃdama
harivakṣaḥsthalaṃ prāptā tataḥ sā kamalālayā // NsP_38.35

tato 'mṛtaghaṭaṃ pūrṇaṃ dugdhvā tu payaso nidheḥ
dhanvantariḥ samuttasthau tataḥ prītāḥ surā nṛpa // NsP_38.36

daityāḥ śriyā parityaktā duḥkhitās te 'bhavan nṛpa
nītvāmṛtaghaṭaṃ pūrṇaṃ te ca jagmur yathāsukham // NsP_38.37

tataḥ strīrūpam akarod viṣṇur devahitāya vai
ātmānaṃ nṛpaśārdūla sarvalakṣaṇasaṃyutam // NsP_38.38

tato jagāma bhagavān strīrūpeṇāsurān prati
divyarūpāṃ tu tāṃ dṛṣṭvā mohitās te suradviṣaḥ // NsP_38.39

sudhāpūrṇaghaṭaṃ te tu mohaiḥ saṃsthāpya sattama
kāmena pīḍitā hy āsann asurās tatra tatkṣaṇāt // NsP_38.40

mohayitvā tu tān evam asurān avanīpate
amṛtaṃ tu samādāya devebhyaḥ pradadau hariḥ // NsP_38.41

tat pītvā tu tato devā devadevaprasādataḥ
balavanto mahāvīryā raṇe jagmus tato 'surān // NsP_38.42

jitvā raṇe 'surān devāḥ svāni rājyāni cakrire
etat te kathitaṃ rājan prādurbhāvo harer ayam // NsP_38.43

kūrmākhyaḥ puṇyado nṝṇāṃ śṛṇvatāṃ paṭhatām api
āviskṛtaṃ kaurmam anantavarcasaṃ nārāyaṇenādbhutakarmakāriṇā
divaukasānāṃ tu hitāya kevalaṃ rūpaṃ paraṃ pāvanam eva kīrtitam // NsP_38.44

|| iti śrīnarasiṃhapurāṇe kūrmaprādurbhāvo nāmāṣṭatriṃśo 'dhyāyaḥ || NarP 38 ||

mārkaṇḍeya uvāca:

ataḥparaṃ hareḥ puṇyaṃ prādurbhāvaṃ narādhipa
vārāhaṃ te pravakṣyāmi samāhitamanāḥ śṛṇu // NsP_39.1

ābantapralaye prāpte brahmaṇas tu dinakṣaye
trailokyam akhilaṃ vyāpya tiṣṭhanty ambhāṃsi sattama // NsP_39.2

trailokye 'khilasattvāni yāni rājendra tāni vai
grastvā viṣṇus tataḥ śete tasminn ekārṇave jale // NsP_39.3

anantabhogaśayane sahasraphaṇaśobhite
rātriṃ yugasahasrāntāṃ brahmarūpī jagatpatiḥ // NsP_39.4

diteḥ putro mahān āsīt kaśyapād iti naḥ śrutam
hiraṇyākṣa iti khyāto mahābalaparākramaḥ // NsP_39.5

pātāle nivasan daityo devān uparurodha saḥ
yajvinām apākārāya yatate sa tu bhūtale // NsP_39.6

atha bhūmyupari sthitvā martyā yakṣyanti devatāḥ
tena teṣāṃ balaṃ vīryaṃ tejaś cāpi bhaviṣyati // NsP_39.7

iti matvā hiraṇyākṣaḥ kṛtasargaṃ tu brahmaṇā
bhūmer yā dhāraṇāśaktis tāṃ nītvā sa mahāsuraḥ // NsP_39.8

viveśa toyamadhye tu rasātalatalaṃ nṛpa
vinā śaktyā ca jagatī praviveśa rasātalam // NsP_39.9

nidrāvasāne sarvātmā kva sthitā medinīti vai
saṃcintya jñātvā yogena rasātalatalaṃ gatām // NsP_39.10

atha vedamayaṃ rūpaṃ vārāhaṃ vapur āsthitam
vedapādaṃ yūpadaṃṣṭraṃ ketuvaktraṃ narādhipa // NsP_39.11

vyūḍhoraskaṃ mahābāhu pṛthuvaktraṃ narādhipa
agnijihvaṃ srucaṃ tuṇḍaṃ candrārkanayanaṃ mahat // NsP_39.12

pūrteṣṭadharmaśravaṇaṃ divyaṃ tat sāmaniḥsvanam
prāgvaṃśakāyaṃ havirnāsaṃ kuśadarbhatanūruham // NsP_39.13

sarvavedamayaṃ tac ca puṇyasūktamahāsaṭam
nakṣatratārāhāraṃ ca pralayāvartabhūṣaṇam // NsP_39.14

itthaṃ kṛtvā tu vārāhaṃ praviveśa vṛṣākapiḥ
rasātalaṃ nṛpaśreṣṭha sanakādyair abhiṣṭutaḥ // NsP_39.15

praviśya ca hiraṇyākṣaṃ yuddhe jitvā vṛṣākapiḥ
daṃṣṭrāgreṇa tataḥ pṛthvīm samuddhṛtya rasātalāt // NsP_39.16

stūyamāno 'maragaṇaiḥ sthāpayām_asa pūrvavat
saṃsthāpya parvatān sarvān yathāsthānam akalpayat // NsP_39.17

vihāya rūpaṃ vārāhaṃ tīrthe koketi viśrute
vaiṣṇavānāṃ hitārthāya kṣetraṃ tad guptam uttamam // NsP_39.18

brahmarūpaṃ samāsthāya punaḥ sṛṣṭiṃ cakāra saḥ
viṣṇuḥ pāti jagat sarvam evaṃbhūto yuge yuge
hanti cānte jagat sarvaṃ rudrarūpī janārdanaḥ // NsP_39.19

vedāntavedyaḥ puruṣo vṛṣākapeḥ kathām imāṃ yaś ca śṛṇoti mānavaḥ
dṛḍhāṃ matiṃ yajñatanau viveśya vai vihāya pāpaṃ ca naro hariṃ vrajet // NsP_39.20

|| iti śrīnarasiṃhapurāṇe vārāhaprādurbhāvo nāma ekonacatvāriṃśo 'dhyāyaḥ || NarP 39 ||

mārkaṇḍeya uvāca:

vārāhaḥ kathito hy evaṃ prādurbhāvo hares tava
sāṃprataṃ nārasiṃhaṃ tu pravakṣyāmi nibodha me // NsP_40.1

diteḥ putro mahān āsīd *dhiraṇyakaśipuḥ purā
tapas tepe nirāhāro bahuvarṣasahasrakam // NsP_40.2

tapatas tasya saṃtuṣṭo brahmā taṃ prāha dānavam
varaṃ varaya daityendra yas te manasi vartate // NsP_40.3

ityukto brahmaṇā daityo hiraṇyakaśipuḥ purā
uvāca natvā deveśaṃ brahmāṇaṃ vinayānvitaḥ // NsP_40.4

hiraṇyakaśipur uvāca:

yadi tvaṃ varadānāya pravṛtto bhagavan mama
yad yad vṛṇomy ahaṃ brahmaṃs tat tan me dātum arhasi // NsP_40.5

na śuṣkeṇa na cārdreṇa na jalena na vahninā
na kāṣṭhena na kīṭena pāṣāṇena na vāyunā // NsP_40.6

nāyudhena na śūlena na śailena na mānuṣaiḥ
na surair asurair vāpi na gandharvair na rākṣasaiḥ // NsP_40.7

na kiṃnarair na yakṣais tu vidyādharabhujaṃgamaiḥ
na vānarair mṛgair vāpi naiva mātṛgaṇair api // NsP_40.8

nābhyantare na bāhye tu nānyair maraṇahetubhiḥ
na dine na ca naktaṃ me tvatprasādād bhaven mṛtiḥ // NsP_40.9

iti vai devadeveśa varaṃ tvatto vṛṇomy aham // NsP_40.10ab

mārkaṇḍeya uvāca:

ityukto daityarājena brahmā taṃ prāha pārthiva // NsP_40.10cd

tapasā tava tuṣṭo 'haṃ mahatā tu varān imān
durlabhān api daityendra dadāmi paramādbhutān // NsP_40.11

anyeṣāṃ nedṛśaṃ dattaṃ na tair itthaṃ tapaḥ kṛtam
tvatprārthitaṃ mayā dattaṃ sarvaṃ te cāstu daityapa // NsP_40.12

gaccha bhuṅkṣva mahābāho tapasām ūrjitaṃ phalam
ity evaṃ daityarājasya hiraṇyakaśipoḥ purā // NsP_40.13

dattvā varān yayau brahmā brahmalokam anuttamam
so 'pi labdhavaro daityo balavān baladarpitaḥ // NsP_40.14

devān siṃhān raṇe jitvā divaḥ prācyāvayad bhuvi
divi rājyaṃ svayaṃ cakre sarvaśaktisamanvitam // NsP_40.15

devā api bhayāt tasya rudrāś caivarṣayo nṛpa
vicerur avanau sarve bibhrāṇā mānuṣīṃ tanum // NsP_40.16

prāptatrailokyarājyo 'sau hiraṇyakaśipuḥ prajāḥ
āhūya sarvā rājendra vākyaṃ cedam abhāṣata // NsP_40.17

na yaṣṭavyaṃ na hotavyaṃ na dātavyaṃ surān prati
yuṣmābhir aham evādya trailokyādhipatiḥ prajāḥ // NsP_40.18

mamaiva pūjāṃ kuruta yajñadānādikarmaṇā
tāś ca sarvās tathā cakrur daityendrasya bhayān nṛpa // NsP_40.19

yatraivaṃ kriyamāṇeṣu trailokyaṃ sacarācaram
adharmayuktaṃ sakalaṃ babhūva nṛpasattama // NsP_40.20

svadharmalopāt sarveṣāṃ pāpe matir ajāyata
gate kāle tu mahati devāḥ sendrā bṛhaspatim // NsP_40.21

nītijñaṃ sarvaśāstrajñaṃ papracchur vinayānvitāḥ
hiraṇyakaśipor asya vināśaṃ munisattama // NsP_40.22

trailokyahāriṇaḥ śīghraṃ vadhopāyaṃ vadasva naḥ // NsP_40.23ab

bṛhaspatir uvāca:

śṛṇudhvaṃ mama vākyāni svapadaprāptaye surāḥ // NsP_40.23cd

prāyo hiraṇyakaśipuḥ kṣīṇabhāgo mahāsuraḥ
śoko nāśayati prajñāṃ śoko nāśayati śrutam // NsP_40.24

śoko matiṃ nāśayati nāsti śokasamo ripuḥ
soḍhuṃ śakyo 'gnisaṃbandhaḥ śastrasparśaś ca dāruṇaḥ // NsP_40.25

na tu śokabhavaṃ duḥkhaṃ saṃsoḍhuṃ nṛpa śakyate
kālān nimittāc ca vayaṃ lakṣyāmas tatkṣayaṃ surāḥ // NsP_40.26

budhāś ca sarve sarvatra sthitā vakṣyanti nityaśaḥ
acirād eva duṣṭo 'sau naśyaty eva parasparam // NsP_40.27

devānāṃ tu parām ṛddhiṃ svapadaprāptilakṣaṇām
hiraṇyakaśipor nāśaṃ śakunāni vadanti me // NsP_40.28

yata evam ato devāḥ sarve gacchata māciram
kṣīrodasyottaraṃ tīraṃ prasupto yatra keśavaḥ // NsP_40.29

yuṣmābhiḥ saṃstuto devaḥ prasanno bhavati kṣaṇāt
sa hi prasanno daityasya vadhopāyaṃ vadiṣyati // NsP_40.30

ityuktās tena devās te sādhu sādhv ity athābruvan
prītyā ca parayā yuktā gantuṃ cakrur athodyamam // NsP_40.31

puṇye tithau śubhe lagne puṇyaṃ svasti ca maṅgalam
kārayitvā munivaraiḥ prasthitās te divaukasaḥ // NsP_40.32

nāśāya duṣṭadaityasya svabhūtyai ca nṛpottama
te śarvam agrataḥ kṛtvā kṣīrābdher uttaraṃ taṭam // NsP_40.33

tatra gatvā surāḥ sarve viṣṇuṃ jiṣṇuṃ janārdanam
astuvan vividhaiḥ stotraiḥ pūjayantaḥ pratasthire // NsP_40.34

bhavo 'pi bhagavān bhaktyā bhagavantaṃ janārdanam
astuvan nāmabhiḥ puṇyair ekāgramanasā harim // NsP_40.35

śrīmahādeva uvāca:

viṣṇur jiṣṇur vibhur devo yajñeśo yajñapālakaḥ
prabhaviṣṇur grasiṣṇuś ca lokātmā lokapālakaḥ // NsP_40.36

keśavaḥ keśihā kalpaḥ sarvakāraṇakāraṇam
karmakṛd vāmanādhīśo vāsudevaḥ puruṣṭutaḥ // NsP_40.37

ādikartā varāhaś ca mādhavo madhusūdanaḥ
nārāyaṇo naro haṃso viṣṇuseno hutāśanaḥ // NsP_40.38

jyotiṣmān dyutimān śrīmān āyuṣmān puruṣottamaḥ
vaikuṇṭhaḥ puṇḍarīkākṣaḥ kṛṣṇaḥ sūryaḥ surārcitaḥ // NsP_40.39

narasiṃho mahābhīmo vajradaṃstro nakhāyudhaḥ
ādidevo jagatkartā yogeśo garuḍadhvajaḥ // NsP_40.40

govindo gopatir goptā bhūpatir bhuvaneśvaraḥ
padmanābho hṛṣīkeśo vibhur dāmodaro hariḥ // NsP_40.41

trivikramas trilokeśo brahmeśaḥ prītivardhanaḥ
vāmano duṣṭadamano govindo gopavallabhaḥ // NsP_40.42

bhaktipriyo 'cyutaḥ satyaḥ satyakīrtir dhruvaḥ śuciḥ
kāruṇyaḥ karuṇo vyāsaḥ pāpahā śāntivardhanaḥ // NsP_40.43

saṃnyāsī śāstratattvajño mandāragiriketanaḥ
badarīnilayaḥ śāntas tapasvī vaidyutaprabhaḥ // NsP_40.44

bhūtāvāso guhāvāsaḥ śrīnivāsaḥ śriyaḥpatiḥ
tapovāso damo vāsaḥ satyavāsaḥ sanātanaḥ // NsP_40.45

puruṣaḥ puṣkalaḥ puṇyaḥ puṣkarākṣo maheśvaraḥ
pūrṇaḥ pūrtiḥ purāṇajñaḥ puṇyajñaḥ puṇyavardhanaḥ // NsP_40.46

śaṅkhī cakrī gadī śārṅgī lāṅgalī muśalī halī
kirīṭī kuṇḍalī hārī mekhalī kavacī dhvajī // NsP_40.47

jiṣṇur jetā mahāvīraḥ śatrughnaḥ śatrutāpanaḥ
śāntaḥ śāntikaraḥ śāstā śaṃkaraḥ śaṃtanustutaḥ // NsP_40.48

sārathiḥ sāttvikaḥ svāmī sāmavedapriyaḥ samaḥ
sāvanaḥ sāhasī sattvaḥ saṃpūrṇāṃśaḥ samṛddhimān // NsP_40.49

svargadaḥ kāmadaḥ śrīdaḥ kīrtidaḥ kīrtināśanaḥ
mokṣadaḥ puṇḍarīkākṣaḥ kṣīrābdhikṛtaketanaḥ // NsP_40.50

stutaḥ surāsurair īśaḥ prerakaḥ pāpanāśanaḥ
tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṃkāras tvam agnayaḥ // NsP_40.51

tvaṃ svāhā tvaṃ svadhā devas tvaṃ sudhā puruṣottama
namo devādidevāya viṣṇave śāśvatāya ca // NsP_40.52

anantāyāprameyāya namas te garuḍadhvaja // NsP_40.53ab

mārkaṇḍeya uvāca:

ity etair nāmabhir divyaiḥ saṃstuto madhusūdanaḥ // NsP_40.53cd

uvāca prakaṭībhūtvā devān sarvān idaṃ vacaḥ // NsP_40.54ab

śrībhagavān uvāca:

yuṣmābhiḥ saṃstuto devā nāmabhiḥ kevalaiḥ śubhaiḥ // NsP_40.54cd

ata eva prasanno 'smi kim arthaṃ karavāṇi vaḥ // NsP_40.55ab

devā ūcuḥ:

devadeva hṛṣīkeśa puṇḍarīkākṣa mādhava // NsP_40.55cd

tvam eva jānāsi hare kiṃ tasmāt paripṛcchasi // NsP_40.56ab

śrībhagavān uvāca:

yuṣmadāgamanaṃ sarvaṃ jānāmy asurasūdanāḥ // NsP_40.56cd

hiraṇyakavināśārthaṃ stuto 'haṃ śaṃkareṇa tu
puṇyanāmaśatenaiva saṃstuto 'haṃ bhavena ca // NsP_40.57

etena yas tu māṃ nityaṃ tvayoktena mahāmate
tenāhaṃ pūjito nityaṃ bhavāmīha tvayā yathā // NsP_40.58

prīto 'haṃ gaccha deva tvaṃ kailāsaśikharaṃ śubham
tvayā stuto haniṣyāmi hiraṇyakaśipuṃ bhava // NsP_40.59

gacchadhvam adhunā devāḥ kālaṃ kaṃcit pratīkṣatām
yadāsya tanayo dhīmān prahlādo nāma vaiṣṇavaḥ // NsP_40.60

tasya drohaṃ yadā daityaḥ kariṣyati surāṃs tadā
haniṣyāmi varair guptam ajeyaṃ devadānavaiḥ
ity uktvā viṣṇunā devā natvā viṣṇuṃ yayur nṛpa // NsP_40.61

|| iti śrīnarasiṃhapurāṇe viṣṇor nāmastotraṃ nāma catvāriṃśo 'dhyāyaḥ || NarP 40 ||

sahasrānīka uvāca:

mārkaṇḍeya mahāprājña sarvaśāstraviśārada
prādurbhāvaṃ nṛsiṃhasya yathāvad vaktum arhasi // NsP_41.1

vada prahlādacaritaṃ vistareṇa mamānagha
dhanyā vayaṃ mahāyogiṃs tvatprasādān mahāmune // NsP_41.2

sudhāṃ pibāmo durlabhyāṃ dhanyāḥ śrīśakathābhidhām // NsP_41.3ab

śrīmārkaṇḍeya uvāca:

purā hiraṇyakaśipos taporthaṃ gacchato vanam // NsP_41.3cd

digdāho bhumikampaś ca jātas tasya mahātmanaḥ
vārito bandhubhir bhṛtyair mitraiś ca hitakāribhiḥ // NsP_41.4

śakunā viguṇā rājañ jātās tac ca na śobhanam
trailokyādhipatis tvaṃ hi sarve devāḥ parājitāḥ // NsP_41.5

tavāsti na bhayaṃ saumya kimarthaṃ tapyate tapaḥ
prayojanaṃ na paśyāmo vayaṃ buddhyā samanvitāḥ // NsP_41.6

yo bhaven nyūnakāmo hi tapascaryāṃ karoti saḥ
evaṃ tair vāryamāṇo 'pi durmado madamohitaḥ // NsP_41.7

yātaḥ kailāsaśikharaṃ dvitrair mitraiḥ parīvṛtaḥ
tasya saṃtapyamānasya tapaḥ paramaduṣkaram // NsP_41.8

cintā jātā mahīpāla viriñceḥ padmajanmanaḥ
kiṃ karomi kathaṃ daityas tapaso vinivartate // NsP_41.9

iti cintākulasyaiva brahmaṇo 'ngasamudbhavaḥ
praṇamya prāha bhūpāla nārado munisattamaḥ // NsP_41.10

nārada uvāca:

kimarthaṃ khidyate tāta nārāyaṇaparāyaṇa
yeṣām manasi govindas te vai nārhanti śocitum // NsP_41.11

ahaṃ taṃ vārayiṣyāmi tapyantaṃ ditinandanam
nārāyaṇo jagatsvāmī matiṃ me saṃpradāsyati // NsP_41.12

mārkaṇḍeya uvāca:

ity uktvānamya pitaraṃ vāsudevaṃ hṛdi smaran
prayātaḥ parvatenaiva sārdhaṃ sa munipuṃgavaḥ // NsP_41.13

kalaviṅkau tu tau bhūtvā kailāśaṃ parvatottamam
yatrāste ditijaśreṣṭho dvitrair mitraiḥ parīvṛtaḥ // NsP_41.14

kṛtasnāno munis tatra vṛkṣaśākhāsamāśritaḥ
śṛṇvatas tasya daityasya prāha gambhīrayā girā // NsP_41.15

namo nārāyaṇāyeti punaḥ punar udāradhīḥ
trivāraṃ prajapitvā vai nārado maunam āśritaḥ // NsP_41.16

tac chrutvā vacanaṃ tasya kalaviṅkasya sādaram
hiraṇyakaśipur daityaḥ kruddhaś cāpaṃ samādade // NsP_41.17

bāṇaṃ dhanuṣi saṃdhāya yāvan muñcati tau prati
tāvad uḍḍīya tau bhūpa gatau nāradaparvatau // NsP_41.18

so 'pi krodhaparītāṅgo hiraṇyakaśipus tadā
tyaktvā tam āśramaṃ bhūyo nagaraṃ svaṃ mahīpate // NsP_41.19

tasyāpi bhāryā suśroṇī kayādhūr nāma nāmataḥ
tadā rajasvalā bhūtvā snātābhūd daivayogataḥ // NsP_41.20

rātrāv ekāntasamaye tayā pṛṣṭaḥ sa daityarāṭ
svāmin yadā tapaścaryāṃ kartuṃ gehād vanaṃ gataḥ // NsP_41.21

tadā tvayoktaṃ varṣāṇām ayutaṃ me tapas tv idam
tat kimarthaṃ mahārāja sāṃprataṃ tyaktavān vratam // NsP_41.22

tathyaṃ kathaya me nātha snehāt pṛcchāmi daityapa // NsP_41.23ab

hiraṇyakaśipur uvāca:

śṛṇu cārvaṅgi me tathyāṃ vācaṃ vratavināśinīm // NsP_41.23cd

krodhasyātīva jananīṃ devānāṃ mudavardhanīm
kailāsaśikhare devi mahadānandakānane // NsP_41.24

vyāharantau śubhāṃ vāṇīṃ namo nārāyaṇeti ca
vāradvayaṃ trayaṃ ceti vyāhṛtaṃ vacanaṃ śubhe // NsP_41.25

tena me manasi krodho jāto 'tīva varānane
kodaṇḍe śaram ādhāya yāvan muñcāmi bhāmini // NsP_41.26

tāvat tau pakṣiṇau bhītau gatau deśāntaraṃ tv aham
tyaktvā vrataṃ samāyāto bhāvikāryabalena vai // NsP_41.27

mārkaṇḍeya uvāca:

ity ucyamāne vacane vīryadrāvo 'bhavat tadā
ṛtukāle tu saṃprāpte jāto garbhas tadaiva hi // NsP_41.28

punaḥ pravardhamānasya garbhe garbhasya dhīmataḥ
nāradasyopadeśena vaiṣṇavaḥ samajāyata // NsP_41.29

tad agre kathayiṣyāmi bhūpa śraddhāparo bhava
tasya sūnur abhud bhaktaḥ prahlādo janmavaiṣṇavaḥ // NsP_41.30

so 'vardhatāsurakule nirmalo malināśraye
yathā kalau harer bhaktiḥ pāśasaṃsāramocanī // NsP_41.31

sa vardhamāno virarāja bālaiḥ saha trayīnāthapadeṣu bhaktyā
bālo 'lpadeho mahatīṃ mahātmā vistārayan bhāti sa viṣṇubhaktim // NsP_41.32

yathā caturthaṃ yugam āptadharma kāmārthamokṣaṃ kila kīrtidaṃ hi
sa bālalīlāsu sahānyaḍimbhaiḥ prahelikākrīḍanakeṣu nityam // NsP_41.33

kathāprasaṅgeṣu ca kṛṣṇam eva provāca yasmāt sa hi tatsvabhāvaḥ
itthaṃ śiśutve 'pi vicitrakārī vyavardhateśasmaraṇāmṛtāśaḥ // NsP_41.34

taṃ padmavaktraṃ daityendraḥ kadācit strīvṛtaḥ khalaḥ
bālaṃ gurugṛhāyātaṃ dadarśa svāyatekṣaṇam // NsP_41.35

gṛhītvā tu kare putraṃ paṭṭikā yā suśobhanā
mūrdhni cakrāṅkitā paṭṭī kṛṣṇanāmāṅkitādarāt // NsP_41.36

tam āhūya mudāviṣṭo lālayan prāha putrakam
putra te jananī nityaṃ sudhīr me tvā praśaṃsati // NsP_41.37

atha tad vada yat kiṃcid guruveśmani śikṣitam
vicāryānandajananaṃ samyag āyāti tad vada // NsP_41.38

athāha pitaraṃ harṣāt prahlādo janmavaiṣṇavaḥ
govindaṃ trijagadvandyaṃ prabhuṃ natvā bravīmi te // NsP_41.39

iti śatroḥ stavaṃ śrutvā putroktaṃ strīvṛtaḥ khalaḥ
kruddho 'pi taṃ vañcayituṃ jahāsoccaiḥ prahṛṣṭavat // NsP_41.40

āliṅgya tanayaṃ prāha śṛṇu bāla hitaṃ vacaḥ
rāma govinda kṛṣṇeti viṣṇo mādhava śrīpate // NsP_41.41

evaṃ vadanti ye sarve te putra mama vairiṇaḥ
śāsitās tu mayedānīṃ tvayedaṃ kva śrutaṃ vacaḥ // NsP_41.42

pitur vacanam ākarṇya dhīmān abhayasaṃyutaḥ
prahlādaḥ prāha he ārya maivaṃ brūyāḥ kadācana // NsP_41.43

sarvaiśvaryapradaṃ mantraṃ dharmādiparivardhanam
kṛṣṇeti yo naro brūyāt so 'bhayaṃ vindate padam // NsP_41.44

kṛṣṇanindāsamutthasya aghasyānto na vidyate
rāma mādhava kṛṣṇeti smara bhaktyātmaśuddhaye // NsP_41.45

gurave 'pi bravīmy etad yato hitakaraṃ param
śaraṇaṃ vraja sarveśaṃ sarvapāpakṣayaṃkaram // NsP_41.46

athāha prakaṭakrodhaḥ surārir bhartsayan sutam
kenāyaṃ bālako nīto daśām etāṃ sumadhyamām // NsP_41.47

dhig dhig hāheti duṣputra kiṃ me kṛtam aghaṃ mahat
yāhi yāhi durācāra pāpiṣṭha puruṣādhama
uktveti parito vīkṣya punar āha śiśor gurum // NsP_41.48

buddhvā cānīyatāṃ daityaiḥ krūraiḥ krūraparākramaiḥ
iti śrutvā tato daityās tam ānīya nyavedayan
dhīmān ūce khalaṃ bhūpaṃ devāntaka parīkṣatām // NsP_41.49

līlayaiva jitaṃ deva trailokyaṃ nikhilaṃ tvayā
asakṛn na hi roṣeṇa kiṃ kruddhasyālpake mayi // NsP_41.50

iti sāmavacaḥ śrutvā dvijoktaṃ prāha daityarāṭ
viṣṇustavaṃ mama sutaṃ pāpa bālam apīpaṭhaḥ // NsP_41.51

uktveti tanayaṃ prāha rājā sāmnāmalaṃ sutam
mamātmajasya kiṃ jāḍyāṃ tava caitad dvijaiḥ kṛtam // NsP_41.52

viṣṇupakṣair dhruvaṃ dhūrtair mūḍha nityaṃ parityaja
tyaja dvijaprasaṅgaṃ hi dvijasaṅgo hy aśobhanaḥ // NsP_41.53

asmatkulocitaṃ tejo yair dvijais tu tirohitam
yasya yat saṃgatiḥ puṃso maṇivat syāt sa tadguṇaḥ // NsP_41.54

svakularddhyai tato dhīmān svayūthān eva saṃśrayet
matsutasyocitaṃ tyaktvā viṣṇupakṣīyanāśanam // NsP_41.55

svayam eva bhajan viṣṇuṃ manda kiṃ tvaṃ na lajjase
viśvanāthasya me sūnur bhūtvānyaṃ nātham icchasi // NsP_41.56

śṛṇu vatsa jagattattvaṃ kaścin nāsti nijaḥ prabhuḥ
yaḥ śūraḥ sa śriyaṃ bhuṅkte sa prabhuḥ sa maheśvaraḥ // NsP_41.57

sa devaḥ sakalādhyakṣo yathāhaṃ trijagajjayī
tyaja jāḍyam ataḥ śauryaṃ bhajasva svakulocitam // NsP_41.58

anye 'pi tvāṃ haniṣyanti vadiṣyanti janās tv idam
asuro 'yaṃ surān stauti mārjāra iva mūṣakān // NsP_41.59

dveṣyān śikhīva phaṇino durnimittam idaṃ dhruvam
labdhvāpi mahad aiśvaryaṃ lāghavaṃ yānty abuddhayaḥ // NsP_41.60

yathāyaṃ matsutaḥ stutyaḥ stāvakān stauti nīcavat
re mūḍha dṛṣṭvāpy aiśvasryaṃ mama brūṣe puro harim // NsP_41.61

asadṛśasya tu hareḥ stutir eṣā viḍambanā
ity uktvā tanayaṃ bhūpa jātakrodho bhayānakaḥ // NsP_41.62

jihmaṃ nirīkṣya ca prāha tadguruṃ kampayan ruṣā
yāhi yāhi dvijapaśo sādhu śādhi sutaṃ mama // NsP_41.63

prasāda ity eṣa vadan sa vipro jagāma gehaṃ khalarājasevī
viṣṇuṃ visṛjyānvasarac ca daityaṃ kiṃ vā na kuryur bharaṇāya lubdhāḥ // NsP_41.64

|| iti śrīnarasiṃhapurāṇe nṛsiṃhaprādurbhāve ekacatvāriṃśo 'dhyāyaḥ || NarP 41 ||

mārkaṇḍeya uvāca:

so 'py āśu nīto guruveśma daityair daityendrasūnur haribhaktibhūṣaṇaḥ
aśeṣavidyānivahena sākaṃ kālena kaumāram avāpa yogī // NsP_42.1

prāyeṇa kaumāram avāpya lokaḥ puṣṇāti nāstikyam asadgatiṃ ca
tasmin vayaḥsthasya bahirviraktir bhavaty abhūc citram aje ca bhaktiḥ // NsP_42.2

atha saṃpūrṇavidyaṃ taṃ kadācid ditijeśvaraḥ
ānāyya praṇataṃ prāha prahlādaṃ viditeśvaram // NsP_42.3

sādhv ajñānanidher bālyān mukto 'si surasūdana
idānīṃ bhrājase bhāsvān nīhārād iva nirgataḥ // NsP_42.4

bālye vayaṃ ca tvam iva dvijair jāḍyāya mohitāḥ
vayasā vardhamānena putrakaivaṃ suśikṣitāḥ // NsP_42.5

tad adya tvayi dhurye 'haṃ saṃsakaṇṭakatādhuram
vinyasya svāṃ ciradhṛtāṃ sukhī paśyan śriyaṃ tava // NsP_42.6

yadā yadā hi naipuṇyaṃ pitā putrasya paśyati
tadā tadādhiṃ tyaktvā nu mahat saukhyam avāpnuyāt // NsP_42.7

guruś cātīva naipuṇyaṃ mamāgre 'varṇayat tava
na citraṃ putra tac chrotuṃ kiṃ nu me vāñchataḥ śrutī // NsP_42.8

netrayoḥ śatrudāridryaṃ śrotrayoḥ sutasūktayaḥ
yuddhavraṇaṃ ca gātreṣu māyināṃ ca mahotsavaḥ // NsP_42.9

śrutveti nikṛtiprajñaṃ daityādhipavacas tataḥ
jagāda yogī niśśaṅkaṃ prahlādaḥ praṇato gurum // NsP_42.10

sūktayaḥ śrotrayoḥ satyaṃ mahārāja mahotsavaḥ
kiṃtu tā vaiṣṇavīr vāco muktvā nānyā vicārayet // NsP_42.11

nītiḥ sūktiḥ kathāḥ śrāvyāḥ śrāvyaṃ kāvyaṃ ca tad vacaḥ
yatra saṃsṛtiduḥkhaughakakṣāgnir gīyate hariḥ // NsP_42.12

acintyaḥ stūyate yatra bhaktyā bhaktepsitapradaḥ
arthaśātreṇa kiṃ tāta yatra saṃsṛtisaṃtatiḥ // NsP_42.13

śāstraśrameṇa kiṃ tāta yenātmaiva vihaṃsyate
vaiṣṇavaṃ vāṅmayaṃ tasmāc *chrāvyaṃ sevyaṃ ca sarvadā // NsP_42.14

mumukṣubhir bhavakleśān no cen naiva sukhī bhavet
iti tasya vacaḥ śṛṇvan hiraṇyakaśipus tadā // NsP_42.15

jajvāla daityarāṭ taptasarpir adbhir ivādhikam
prahlādasya giraṃ puṇyāṃ janasaṃsṛtināśinīm // NsP_42.16

nāmṛsyatāsuraḥ kṣudro ghūko bhānuprabhām iva
parito vīkṣya saṃprāha kruddho daityabhaṭān idam // NsP_42.17

hanyatām eṣa kuṭilaḥ śastrapātaiḥ subhīṣaṇaiḥ
utkṛttyotkṛttya marmāṇi rakṣitāstu hariḥ svayam // NsP_42.18

paśyatv idānīm evaiṣa harisaṃstavajaṃ phalam
kākolakaṅkagṛdhrebhyo hy asyāṅgaṃ saṃvibhajyatām // NsP_42.19

athoddhṛtāstrā daiteyas tarjayantaḥ pragarjitaiḥ
acyutasya priyaṃ bhaktaṃ taṃ jagnuḥ patinoditāḥ // NsP_42.20

prahlādo 'pi prabhuṃ natvā dhyānavajraṃ samādade
akṛtrimarasam bhaktaṃ tam itthaṃ dhyānaniścalam // NsP_42.21

rarakṣa bhagavān viṣṇuḥ prahlādaṃ bhaktaduḥkhahṛt
athālabdhapadāny asya gātre śastrāṇi rakṣasām // NsP_42.22

nīlābjaśakalānīva petuś chinnāny anekadhā
kiṃ prākṛtāni śastrāṇi kariṣyanti haripriye // NsP_42.23

tāpatrayamahāstraughaḥ sarvo 'py asmād bibheti vai
pīḍayanti janāṃs tāvad vyādhayo rākṣasā grahāḥ // NsP_42.24

yāvad guhāśayaṃ viṣṇuṃ sūkṣmaṃ ceto na vindati
te tu bhagnāstraśakalaiḥ pratīpotthair itas tataḥ // NsP_42.25

hanyamānā nyavartanta sadyaḥ phaladadair iva
na citraṃ vibudhānāṃ tad ajñānāṃ vismayāvaham // NsP_42.26

vaiṣṇavaṃ balam ālokya rājā nūnaṃ bhayaṃ dadhau
punas tasya vadhopāyaṃ cintayan sa sudurmatiḥ // NsP_42.27

samādiśat samāhūya daṃdaśūkān sudurviṣān
aśastravadhayogyo 'yam asmayo haritoṣakṛt // NsP_42.28

tasmād bhavadibhir acirād hanyatāṃ garalāyudhāḥ
hiraṇyakaśipoḥ śrutvā vacanaṃ te bhujaṃgamāḥ
tasyājñāṃ jagṛhur mūrdhnā praharṣād deśavartinaḥ // NsP_42.29

atha jvaladdaśanakarāladaṃṣṭriṇa sphuṭasphuraddaśanasahasrabhīṣaṇāḥ
akarṣakā harimahisvakarṣakā haripriyaṃ drutataram āpatan ruṣā // NsP_42.30

garāyudhās tvacam api bhettum alpikāṃ vapuṣyajasmṛtibaladurbhidākṛteḥ
alaṃ na te harivapuṣaṃ tu kevalaṃ vidaśya taṃ nijadaśanair vinā kṛtāḥ // NsP_42.31

tataḥ sravatkṣatajaviṣaṇṇamūrtayo dvidhākṛtādbhutadaśanā bhujaṃgamāḥ
sametya te ditijapatiṃ vyajijñapan viniḥśvasatpracalaphaṇā bhujaṃgamāḥ // NsP_42.32

prabho mahīdhrān api bhasmaśeṣāṃs tasminn aśaktās tu tadaiva vadhyāḥ
mahānubhāvasya tavātmajasya vadhe niyuktvā daśanair vinā kṛtāḥ // NsP_42.33

itthaṃ dvijihvāḥ kaṭhinaṃ nivedya yayur visṛṣṭāḥ prabhuṇākṛtārthāḥ
vicintayantaḥ pṛthuvismayena prahlādasāmarthyanidānam eva // NsP_42.34

mārkaṇḍeya uvāca:

athāsureśaḥ sacivair vicārya niścitya sūnuṃ tam adaṇḍasādhyam
āhūya sāmnā praṇataṃ jagāda vākyaṃ sadā nirmalapuṇyacittam
prahlāda duṣṭo 'pi nijāṅgajāto na vadhya ity adya kṛpā mamābhūt // NsP_42.35

tatas tūrṇaṃ samāgatya daityarājapurohitāḥ
mūḍhāḥ prāñjalayaḥ prāhur dvijāḥ śāstraviśāradāḥ // NsP_42.36

trailokyaṃ kampate deva bhṛśaṃ tvayy abhikāṅkṣiṇi
prahlādas tvāṃ na jānāti kruddhaṃ svalpo mahābalam // NsP_42.37

tad alaṃ deva roṣeṇa dayāṃ kartuṃ tvam arhasi
putraḥ kuputratām eti na mātāpitarau kadā // NsP_42.38

uktveti kuṭilaprajñaṃ daityaṃ daityapurohitāḥ
ādāya tadanujñātaṃ prahlādaṃ dhīdhanaṃ yayuḥ // NsP_42.39

|| iti śrīnarasiṃhapurāṇe narasiṃhaprādurbhāve dvicatvāriṃśo 'dhyāyaḥ || NarP 42 ||

mārkaṇḍeya uvāca:

atha sa gurugṛhe 'pi vartamānaḥ sakalavidacyutasaktapuṇyacetāḥ
jaḍa iva vicacāra bāhyakṛtye satatam anantamayam jagat prapaśyan // NsP_43.1

sahagurukulavāsinaḥ kadācic chrutiviratā hy avadan sametya bālāḥ
tava caritam aho vicitram etat kṣitipatiputra yato 'sy abhogalubdhaḥ
hṛdi kim api vicintya hṛṣṭaromā bhavasi sadā ca vadāṅga yady aguhyam // NsP_43.2

iti gaditavataḥ sa mantriputrān avadad idaṃ nṛpa sarvavatsalatvāt
śṛṇuta sumanasaḥ surāriputrā yad aham ananyaratir vadāmi pṛṣṭaḥ // NsP_43.3

dhanajanataruṇīvilāsaramyo bhavavibhavaḥ kila bhāti yas tam enam
vimṛśata subudhair utaiṣa sevyo drutam atha vā parivarjya eva dūrāt // NsP_43.4

prathamam iha vicāryatāṃ yad ambā jaṭharagatair anubhūyate suduḥkham
sukuṭilatanubhis tadagnitaptair vividhapurājananāni saṃsmaradbhiḥ // NsP_43.5

kārāgṛhe dasyur ivāsmi baddho jarāyuṇā viṭkṛmimūtragehe
paśyāmi garbhe 'pi sakṛn mukundapādābjayor asmaraṇena kaṣṭam // NsP_43.6

tasmāt sukhaṃ garbhaśayasya nāsti bālye tathā yauvanavārddhake vā
evaṃ bhavo duḥkhamayaḥ sadaiva sevyaḥ kathaṃ daityasutāḥ prabuddhaiḥ
evaṃ bhave 'smin parimṛgyamāṇā vīkṣāmahe naiva sukhāṃśaleśam // NsP_43.7

yathā yathā sādhu vicārayāmas tathā tathā duḥkhataraṃ ca vidmaḥ
tasmād bhave 'smin kila cārurūpe duḥkhākare naiva patanti santaḥ // NsP_43.8

patanty atho 'tattvavidaḥ sumūḍhā vahnau pataṃgā iva darśanīye
yady asti nānyac charaṇaṃ sukhāya yuktaṃ tadaitat patanaṃ sukhābhe // NsP_43.9

avindatām annam aho kṛśānāṃ yuktaṃ hi piṇyākatuṣādibhakṣaṇam
asti tv ajaṃ śrīpatipādapadma dvaṃdvārcanaprāpyam anantam ādyam // NsP_43.10

akleśataḥ prāpyam idaṃ visṛjya mahāsukhaṃ yo 'nyasukhāni vāñchet
rājyaṃ karasthaṃ svam asau visṛjya bhikṣām aṭed dīnamanāḥ sumūḍhaḥ // NsP_43.11

tac cārcyate śrīpatipādapadma dvaṃdvaṃ na vastrair na dhanaiḥ śramair na
ananyacittena nareṇa kiṃtu uccāryate keśava mādhaveti // NsP_43.12

evaṃ bhavaṃ duḥkhamayaṃ viditvā daityātmajāḥ sādhu hariṃ bhajadhvam
evaṃ jano janmaphalaṃ labheta no ced bhavābdhau prapated adho 'dhaḥ // NsP_43.13

tasmād bhave 'smin hṛdi śaṅkacakra gadādharaṃ devam anantam īḍyam
smarantu nityaṃ varadaṃ mukundaṃ sadbhaktiyogena nivṛttakāmāḥ // NsP_43.14

anāstikatvāt kṛpayā bhavadbhyo vadāmi guhyaṃ bhavasindhusaṃsthāḥ
sarveṣu bhūteṣu ca mitrabhāvaṃ bhajantv ayaṃ sarvagato hi viṣṇuḥ // NsP_43.15

daityaputrā ūcuḥ:

prahlāda tvaṃ vayaṃ cāpi bālabhāvān mahāmate
ṣaṇḍāmarkāt paraṃ mitraṃ guruṃ cānyaṃ na vidmahe // NsP_43.16

tvayaitac chikṣitaṃ kutra tathyaṃ no vada nistuṣam // NsP_43.17ab

prahlāda uvāca:

yadā tātaḥ prayāto me taporthaṃ kānanaṃ mahat // NsP_43.17cd

tadā cendraḥ samāgatya puraṃ tasya rurodha ha
mṛtaṃ vijñāya daityendraṃ hiraṇyakaśipuṃ tadā // NsP_43.18

indro me jananīṃ gṛhya prayāto manmathāgninā
dahyamāno mahābhāgāṃ mārge gacchati satvaram // NsP_43.19

tadā māṃ garbhagaṃ jñātvā nārado devadarśanaḥ
āgatyendraṃ jagādoccair mūḍha muñca pativratām // NsP_43.20

asyā garbhe sthito yo 'sau sa vai bhāgavatottamaḥ
tac chrutvā nāradavaco mātaraṃ praṇipatya me // NsP_43.21

viṣṇubhaktyā pramucyātha gataḥ svaṃ bhuvanaṃ hariḥ
nāradas tāṃ samānīya āśramaṃ svaṃ śubhavrataḥ // NsP_43.22

mām uddiśya mahābhāgām etad vai kathitaṃ tadā
tathā me vismṛtaṃ naiva bālābhyāsād danoḥ sutāḥ // NsP_43.23

viṣṇoś cānugraheṇaiva nāradasyopadeśataḥ
ekadā guptacaryāyāṃ gato 'sau rākṣasādhipaḥ // NsP_43.24

śṛṇoti rātrau nagare jaya rāmeti kīrtanam
avait putrakṛtaṃ sarvaṃ balavān dānaveśvaraḥ // NsP_43.25

athāhūyāha daityendraḥ krodhāndhaḥ sa purohitān
re re kṣudradvijā yūyam atimumūrṣatāṃ gatāḥ // NsP_43.26

prahlādo 'yaṃ mṛṣālāpān vakty anyān pāṭhayaty api
iti nirbhartsya tān viprān śvasan rājāviśad gṛham // NsP_43.27

na ca putravadhe cintāṃ jahau svavadhakāriṇīm
āsannamaraṇo 'marṣāt kṛtyam ekaṃ vimṛśya saḥ // NsP_43.28

akṛtyam eva daityādīn āhūyopādiśad rahaḥ
adya kṣapāyāṃ prahlādaṃ prasuptaṃ duṣṭam ulbaṇaiḥ // NsP_43.29

nāgapāśair dṛḍhaṃ baddhvā madhye nikṣipatāmbudheḥ
tadājñāṃ śirasādāya dadṛśus tam upetya te // NsP_43.30

rātripriyaṃ samādhisthaṃ prabuddhaṃ suptavat sthitam
saṃchinnarāgalobhādimahābandhaṃ kṣapācarāḥ // NsP_43.31

babandhus taṃ mahātmānaṃ phalgubhiḥ sarparajjubhiḥ
garuḍadhvajabhaktaṃ taṃ buddhvāhibhir abuddhayaḥ // NsP_43.32

jalaśāyipriyaṃ nītvā jalarāśau nicikṣipuḥ
balinas te 'calān daityā tasyopari nidhāya ca // NsP_43.33

śaśaṃsus taṃ priyaṃ rājñe drutaṃ tān so 'py amānayat
prahlādaṃ cābdhimadhyasthaṃ tam aurvāgnim ivāparam // NsP_43.34

jvalantaṃ tejasā viṣṇor grāhā bhūribhiyātyajan
sa cābhinnacidānandasindhumadhye samāhitaḥ // NsP_43.35

na veda baddham ātmānaṃ lavaṇāmbudhimadhyagam
atha brahmāmṛtāmbhodhi, maye svasmin sthite munau // NsP_43.36

yayau kṣobhaṃ dvitīyābdhipraveśād iva sāgaraḥ
kleśāt kleśān ivoddhūya prahlādam atha vīcayaḥ // NsP_43.37

ninyus tīre 'plavāmbhodheḥ gurūktaya ivāmbudheḥ
dhyānena viṣṇubhūtaṃ taṃ bhagavān varuṇālayaḥ // NsP_43.38

vinyasya tīre ratnāni gṛhītvā draṣṭum āyayau
tāvad bhagavatādiṣṭaḥ prahṛṣṭaḥ pannagāśanaḥ // NsP_43.39

bandhanāhīn samabhyetya bhakṣayitvā punar yayau
athābabhāṣe prahlādaṃ gambhīradhvanir arṇavaḥ // NsP_43.40

praṇamya divyarūpaḥ san samādhisthaṃ hareḥ priyam
prahlāda bhagavadbhakta puṇyātmann arṇavo 'smy aham // NsP_43.41

cakṣurbhyām atha māṃ dṛṣṭvā pāvayārthinam āgatam
ity ambudhigiraḥ śrutvā sa mahātmā hareḥ priyaḥ // NsP_43.42

udvīkṣya sahasā devaṃ taṃ natvāhāsurātmajaḥ
kadāgataṃ bhagavatā tam athāmbudhir abravīt // NsP_43.43

yoginn ajñātavṛttas tvam aparāddhaṃ tavāsuraiḥ
baddhas tvam ahibhir daityair mayi kṣipto 'dya vaiṣṇava // NsP_43.44

tatas tūrṇaṃ mayā tīre nyastas tvaṃ phaṇinaś ca tān
idānīm eva garuḍo bhakṣayitvā gato mahān // NsP_43.45

mahātmann anugṛhṇīṣva tvaṃ māṃ satsaṅgam ārthinam
gṛhāṇemāni ratnāni pūjyas tvaṃ me harir yathā // NsP_43.46

yady apy etair na te kṛtyaṃ ratnair dāsyāmy athāpy aham
dīpān nivedayaty eva bhāskarasyāpi bhaktimān // NsP_43.47

tvam āpatsv api ghorāsu viṣṇunaiva hi rakṣitaḥ
tvādṛśā nirmalātmāno na santi bahavo 'rkavat // NsP_43.48

bahunā kiṃ kṛtārtho 'smi yat tiṣṭhāmi tvayā saha
ālapāmi kṣaṇam api nekṣe hy etat phalopamām // NsP_43.49

ity abdhinā stutaḥ śrīśamāhātmyavacanaiḥ svayam
yayau lajjāṃ praharṣaṃ ca prahlādo bhagavatpriyaḥ // NsP_43.50

pratigṛhya sa ratnāni vatsalaḥ prāha vāridhim
mahātman sutarāṃ dhanyaḥ śete tvayi hi sa prabhuḥ // NsP_43.51

kalpānte 'pi jagat kṛtsnaṃ grasitvā sa jaganmayaḥ
tvayy evaikārṇavībhūte śete kila mahātmani // NsP_43.52

locanābhyāṃ jagannāthaṃ draṣṭum icchāmi vāridhe
tvaṃ paśyasi sadā dhanyas tatropāyaṃ prayaccha me // NsP_43.53

uktveti pādāvanataṃ tūrṇam utthāpya sāgaraḥ
prahlādaṃ prāha yogīndra tvaṃ paśyasi sadā hṛdi // NsP_43.54

draṣṭum icchasy athākṣibhyāṃ stuhi taṃ bhaktavatsalam
uktveti sindhuḥ prahlādam ātmanaḥ sa jale 'viśat // NsP_43.55

gate nadīndre sthitvaiko hariṃ rātrau sa daityajaḥ
bhaktyāstaud iti manvānas taddarśanam asaṃbhavam // NsP_43.56

prahlāda uvāca:

vedāntavākyaśatamārutasaṃpravṛddha vairāgyavahniśikhayā paritāpya cittam
saṃśodhayanti yadavekṣaṇayogyatāyai dhīrāḥ sadaiva sa kathaṃ mama gocaraḥ syāt // NsP_43.57

mātsaryaroṣasmaralobhamoha madādibhir vā sudṛḍhaiḥ suṣaḍbhiḥ
uparyuparyāvaraṇaiḥ subaddham andhaṃ mano me kva hariḥ kva vāham // NsP_43.58

yaṃ dhātṛmukhyā vibudhā bhayeṣu śāntyarthinaḥ kṣīranidher upāntam
gatvottamastotrakṛtaḥ kathaṃcit paśyanti taṃ draṣṭum aho mamāśā // NsP_43.59

ayogyam ātmānam itīśadarśane sa manyamānas tadanāptikātaraḥ
udvegaduḥkhārṇavamagnamānasaḥ srutāśrudhāro nṛpa mūrcchito 'patat // NsP_43.60

atha kṣaṇāt sarvagataś caturbhujaḥ śubhākṛtir bhaktajanaikavallabhaḥ
duḥsthaṃ tam āśliṣya sudhāmayair bhujais tatraiva bhūpāvir abhūd dayānidhiḥ // NsP_43.61

sa labdhasaṃjño 'tha tadaṅgasaṅgād unmīlitākṣaḥ sahasā dadarśa
prasannavaktraṃ kamalāyatākṣaṃ sudīrghabāhuṃ yamunāsavarṇam // NsP_43.62

udāratejomayam aprameyaṃ gadāriśaṅkhāmbujacārucihnitam
sthitaṃ samāliṅgya vibhuṃ sa dṛṣṭvā prakampito vismayabhītiharṣaiḥ // NsP_43.63

tat svapnam evātha sa manyamānaḥ svapne 'pi paśyāmi hariṃ kṛtārtham
iti praharṣārṇavamagnacetāḥ svānandamūrchāṃ sa punaś ca bheje // NsP_43.64

tataḥ kṣitāv eva niviśya nāthaḥ kṛtvā tam aṅke svajanaikabandhuḥ
śanair vidhunvan karapallavena spṛśan muhur mātṛvad āliliṅga // NsP_43.65

tataś cireṇa prahlādaḥ saṃmukhonmīlitekṣaṇaḥ
āluloke jagannāthaṃ vismayāviṣṭacetasā // NsP_43.66

tataś cirāt taṃ saṃbhāvya dhīraḥ śrīśāṅkaśāyinam
ātmānaṃ sahasottasthau sadyaḥ sabhayasaṃbhramaḥ // NsP_43.67

praṇāmāyāpatac corvyāṃ prasīdeti vadan muhuḥ
saṃbhramāt sa bahujño 'pi nānyāṃ pūjoktim asmarat // NsP_43.68

tam athābhayahastena gadāśaṅkhāridhṛk prabhuḥ
gṛhītvā sthāpayām_asa prahlādaṃ sa dayānidhiḥ // NsP_43.69

karābjasparśanāhlādagaladaśruṃ savepathum
bhūyo 'thāhlādayan svāmī taṃ jagādeti sāntvayan // NsP_43.70

sabhayaṃ saṃbhramaṃ vatsa madgauravakṛtaṃ tyaja
naivaṃ priyo me bhakteṣu svādhīnapraṇayī bhava // NsP_43.71

nityaṃ saṃpūrṇakāmasya janmāni vividhāni me
bhaktasarveṣṭadānāya tasmāt kiṃ te priyaṃ vada // NsP_43.72

atha vyajijñapad viṣṇuṃ prahlādaḥ prāñjalir naman
salaulyam utphulladṛśā paśyann evaṃ ca tanmukham // NsP_43.73

nāpy ayaṃ varadānāya kālo naiṣa prasīda me
tvaddarśanāmṛtāsvādād antarātmā na tṛpyati // NsP_43.74

brahmādidevair durlakṣyaṃ tvām eva paśyataḥ prabho
tṛptiṃ neṣyati me cittaṃ kalpāyutaśatair api // NsP_43.75

naivam etad dhy atṛptasya tvāṃ dṛṣṭvānyad vṛṇoti kim
tataḥ smitasudhāpūraiḥ pūrayan sa priyaṃ priyāt // NsP_43.76

yojayan mokṣalakṣmyaiva taṃ jagāda jagatpatiḥ
satyaṃ maddarśanād anyad vatsa naivāsti te priyam // NsP_43.77

kiṃcit te dātum iṣṭaṃ me matpriyārthaṃ vṛṇīṣva tat
prahlādo 'thābravīd dhīmān deva janmāntareṣv api // NsP_43.78

dāsas tavāhaṃ bhūyāsaṃ garutmān iva bhaktimān
athāha nāthaḥ prahlādaṃ saṃkaṭaṃ khalv idaṃ kṛtam // NsP_43.79

ahaṃ tavātmadānecchus tvaṃ tu bhṛtyatvam icchasi
varān anyāṃś ca varaya dhīman daityeśvarātmaja // NsP_43.80

prahlādo 'pi punaḥ prāha bhaktakāmapradaṃ harim
prasīda sāstu me nātha tvadbhaktiḥ sāttvikī sthirā // NsP_43.81

anayātha ca tvāṃ naumi nṛtyāmi tvatparaḥ sadā
athābhituṣṭo bhagavān priyam āha priyaṃvadam // NsP_43.82

vatsa yad yad abhīṣṭaṃ te tat tad astu sukhī bhava
antarhite ca mayy atra mā khida tvaṃ mahāmate // NsP_43.83

tvaccittān nāpayāsyāmi kṣīrābdher iva supriyāt
punar dvitridinais tvaṃ māṃ draṣṭā duṣṭavadhodyatam // NsP_43.84

apūrvāviṣkṛtākāraṃ nṛsiṃhaṃ pāpabhīṣaṇam
uktvety ataḥ praṇamataḥ paśyataś cātilālasam // NsP_43.85

atuṣṭasyaiva tasyeśo māyayāntar dadhe hariḥ
tato haṭhād adṛṣṭvā taṃ sarvato bhaktavatsalam // NsP_43.86

hāhety aśruplutaḥ procya vavande sa cirād iti
śrūyamāṇe 'tha paritaḥ pratibuddhajanasvane // NsP_43.87

utthāyābdhitaṭād dhīmān prahlādaḥ svapuraṃ yayau // NsP_43.88

atha ditijasutaś ciraṃ prahṛṣṭaḥ smṛtibalataḥ paritas tam eva paśyan
harimanujagatiṃ tv alaṃ ca paśyan gurugṛham utpulakaḥ śanair avāpa // NsP_43.89

|| iti śrīnarasiṃhapurāṇe narasiṃhaprādurbhāve tricatvāriṃśo 'dhyāyaḥ || NarP 43 ||

mārkaṇḍeya uvāca:

athāgataṃ te prahlādaṃ dṛṣṭvā daityāḥ suvismitāḥ
śaśaṃsur daityapataye yaiḥ kṣiptaḥ sa mahārṇave // NsP_44.1

svasthaṃ tam āgataṃ śrutvā daityarāḍ vismayākulaḥ
āhūyatāṃ ca ity āha krodhān mṛtyuvaśe sthitaḥ // NsP_44.2

tathāsurair durānītaḥ samāsīnaṃ sa divyadṛk
āsannamṛtyuṃ daityendraṃ dadarśātyūrjitaśriyam // NsP_44.3

nīlāṃśumiśramāṇikyadyuticchannavibhūṣaṇam
sadhūmāgnim iva vyāptam uccāsanacitisthitam // NsP_44.4

daṃṣṭrotkaṭair ghoratarair ghanacchavibhir udbhaṭaiḥ
kumārgadarśibhir daityair yamadūtair ivāvṛtam // NsP_44.5

dūrāt praṇamya pitaraṃ prāñjalis tu vyavasthitaḥ
athāhākaraṇakrodhaḥ sa khalo bhartsayan sutam // NsP_44.6

bhagavatpriyam atyuccair mṛtyum evāśrayann iva
mūḍha re śṛṇu madvākyam etad evāntimaṃ dhruvam // NsP_44.7

ito na tvāṃ pravakṣyāmi śrutvā kuru yathepsitam
uktveti drūtam ākṛṣya candrahāsāsim adbhutam // NsP_44.8

saṃbhramād vīkṣitaḥ sarvaiś cālayann āha taṃ punaḥ
kva cāsti mūḍha te viṣṇuḥ sa tvām adya prarakṣatu // NsP_44.9

tvayoktaṃ sa hi sarvatra kasmāt stambhe na dṛśyate
yadi paśyāmi taṃ viṣṇum adhunā stambhamadhyagam // NsP_44.10

tarhi tvāṃ na vadhiṣyāmi bhaviṣyasi dvidhānyathā
prahlādo 'pi tathā dṛṣṭvā dadhyau taṃ parameśvaram // NsP_44.11

puroktaṃ tadvacaḥ smṛtvā praṇanāma kṛtāñjaliḥ
tāvatprasphuṭitastambho vīkṣito daityasūnunā // NsP_44.12

ādarśarūpe daityasya khaḍgajo yaḥ pratiṣṭhitaḥ
tanmadhye dṛśyate rūpaṃ bahuyojanam āyatam // NsP_44.13

atiraudraṃ mahākāyaṃ dānavānāṃ bhayaṃkaram
mahānetraṃ mahāvaktraṃ mahādaṃṣṭraṃ mahābhujam // NsP_44.14

mahānakhaṃ mahāpādaṃ kālāgnisadṛśānanam
karṇāntakṛtavistāravadanaṃ cātibhīṣaṇam // NsP_44.15

kṛtvetthaṃ nārasiṃhaṃ tu yayau viṣṇus trivikramaḥ
narasiṃhaḥ stambhamadhyād nirgatya praṇanāda ca // NsP_44.16

ninādaśravaṇād daityā narasiṃham aveṣṭayan
tān hatvā sakalāṃs tatra svapauruṣaparākramāt // NsP_44.17

babhañja ca sabhāṃ divyāṃ hiraṇyakaśipor nṛpa
vārayām_asur abhyetya narasiṃhaṃ mahābhaṭāḥ // NsP_44.18

te tu rājan kṣaṇād eva narasiṃhena vai hatāḥ
tataḥ śastrāṇi varṣanti narasiṃhe pratāpini // NsP_44.19

sa tu kṣaṇena bhagavān hatvā tad balam ojasā
nanāda ca mahānādaṃ diśaḥ śabdena pūrayan // NsP_44.20

tān mṛtān api vijñāya punar anyān mahāsuraḥ
aṣṭāśītisahasrāṇi hetihastān samādiśat // NsP_44.21

te 'py āgatya vai taṃ devaṃ rurudhuḥ sarvato diśam
hatvā tān akhilān yuddhe yudhyamāno nanāda saḥ // NsP_44.22

punaḥ sabhāṃ babhañjāsau hiraṇyakaśipoḥ śubhām
tān hatān api vijñāya krodhasaṃraktalocanaḥ // NsP_44.23

tato hiraṇyakaśipur niścakrāma mahābalaḥ
uvāca ca mahīpāla dānavān baladarpitān // NsP_44.24

hanyatāṃ hanyatām eva gṛhyatāṃ gṛhyatām ayam
ity evaṃ vadatas tasya pramukhe tu mahāsurān // NsP_44.25

yudhyamānān raṇe hatvā narasiṃho nanāda ca
tato 'tidudruvur daityā hataśeṣā diśo diśaḥ // NsP_44.26

yāvad dhatā yudhyamānā daityāḥ koṭisahasraśaḥ
narasiṃhena tāvac ca nabhobhāgaṃ gato raviḥ // NsP_44.27

śastrāstravarṣacaturaṃ hiraṇyakaśipuṃ javāt
pragṛhya tu balād rājan narasiṃho mahābalaḥ // NsP_44.28

saṃdhyākāle gṛhadvāri sthitvorau sthāpya taṃ ripum
vajratulyamahoraskaṃ hiraṇyakaśipuṃ ruṣā
nakhair kisalayam iva dārayaty āha so 'suraḥ // NsP_44.29

yatrākhaṇḍaladantidantamusalāny ākhaṇḍitāny āhave dhārā yatra pinākapāṇiparaśor ākuṇṭhatām āgamat
tan me tāvad uro nṛsiṃhakarajair vyādīryate sāṃprataṃ daive durjanatāṃ gate tṛṇam api prāyo 'py avajñāyate // NsP_44.30

evaṃ vadati daityendre dadāra narakesarī
hṛdayaṃ daityarājasya padmapatram iva dvipaḥ // NsP_44.31

śakale dve tirobhūte nakharandhre mahātmane
tataḥ kva yāto duṣṭo 'sāv iti devo 'tivismitaḥ // NsP_44.32

nirīkṣya sarvato rājan vṛthaitat karma me 'bhavat
iti saṃcintya rājendra narasiṃho mahābalaḥ // NsP_44.33

vyadhūnayat karāv uccais tatas te śakale nṛpa
nakharandhrān nipatite bhūmau reṇusame hareḥ // NsP_44.34

dṛṣṭvā vyatītasaṃroṣo jahāsa parameśvaraḥ
puṣpavarṣaṃ ca varṣanto narasiṃhasya mūrdhani // NsP_44.35

devā sabrahmakāḥ sarve āgatāḥ prītisaṃyutāḥ
āgatya pūjayām_asur narasiṃhaṃ paraṃ prabhum // NsP_44.36

brahmā ca daityarājānaṃ prahlādam abhiṣecayat
dharme ratiḥ samastānāṃ janānām abhavat tadā // NsP_44.37

indro 'pi sarvadevais tu hariṇā sthāpito divi
narasiṃho 'pi bhagavān sarvalokahitāya vai // NsP_44.38

śrīśailaśikharaṃ prāpya viśrutaḥ surapūjitaḥ
sthito bhaktahitārthāya abhaktānāṃ kṣamāya ca // NsP_44.39

ity etan narasiṃhasya māhātmyaṃ yaḥ paṭhen naraḥ
śṛṇoti vā nṛpaśreṣṭha mucyate sarvapātakaiḥ // NsP_44.40

naro vā yadi vā nārī śṛṇoty ākhyānam uttamam
vaidhavyād duḥkhaśokāc ca duṣṭasaṅgāt pramucyate // NsP_44.41

duśśīlo 'pi durācāro duṣprajo doṣakarmakṛt
adharmiṣṭho 'nabhogī ca śṛṇvan śuddho bhaven naraḥ // NsP_44.42

hariḥ sureśo naralokapūjito hitāya lokasya carācarasya
kṛtvā virūpaṃ ca purātmamāyayā hiraṇyakaṃ duḥkhakaraṃ nakhaiś chinat // NsP_44.43

|| iti śrīnarasiṃhapurāṇe narasiṃhaprādurbhāvo nāma catuścatvāriṃśo 'dhyāyaḥ || NarP 44 ||

mārkaṇḍeya uvāca:

śṛṇu rājan samāsena vāmanasya parākramam
baliyāge hatā yena purā daityāḥ sahasraśaḥ // NsP_45.1

virocanasutaḥ pūrvaṃ mahābalaparākramaḥ
trailokyaṃ bubhuje jitvā devān indrapurogamān // NsP_45.2

tataḥ kṛśatarā devā babhūvus tena khaṇḍitāḥ
indraṃ kṛśataraṃ dṛṣṭvā naṣṭarājyaṃ nṛpottama // NsP_45.3

aditir devamātā yā sātapyat paramaṃ tapaḥ
tuṣṭāva vāgbhir iṣṭābhiḥ praṇipatya janārdanam // NsP_45.4

tataḥ stutyābhisaṃtuṣṭo devadevo janārdanaḥ
sthitvā tatpurato vācam uvāca madhusūdanaḥ // NsP_45.5

tava putro bhaviṣyāmi subhage balibandhanaḥ
ity uktvā tāṃ gato viṣṇuḥ svagṛhaṃ sā samāyayau // NsP_45.6

tataḥ kālena sā garbham avāpa nṛpa kaśyapāt
ajāyata sa viśveśo bhagavān vāmanākṛtiḥ // NsP_45.7

tasmiñ jāte samāgatya brahmā lokapitāmahaḥ
jātakarmādikāḥ sarvāḥ kriyās tatra cakāra vai // NsP_45.8

kṛtopanayano devo brahmacārī sanātanaḥ
aditiṃ capy anujñāpya yajñaśālāṃ baler yayau // NsP_45.9

gacchataḥ pādavikṣepāc cacāla sakalā mahī
yajñabhāgān na gṛhṇanti dānavāś ca baler makhāt // NsP_45.10

praśāntāś cāgnayas tatra ṛtvijo mantrataś cyutāḥ
viparītam idaṃ dṛṣṭvā śukram āha mahābalaḥ // NsP_45.11

na gṛhṇanti mune kasmād *dhavirbhāgaṃ mahāsurāḥ
kasmāc ca vahnayaḥ śāntāḥ kasmād bhūś calati dvija // NsP_45.12

kasmāc ca mantrato bhraṣṭā ṛtvijaḥ sakalā amī
ityukto balinā śukro dānavendraṃ vaco 'bravīt // NsP_45.13

śukra uvāca:

he bale śṛṇu me vākyaṃ tvayā devā nirākṛtāḥ
teṣāṃ rājyapradānāya adityām acyuto 'sura // NsP_45.14

devadevo jagadyoniḥ saṃjāto vāmanākṛtiḥ
sa tv āgacchati te yajñaṃ tadpadanyāsakampitā // NsP_45.15

calatīyaṃ mahī sarvā tenādyāsurabhūpate
tatsaṃnidhānād asurā na gṛhṇanti havir makhe // NsP_45.16

tavāgnayo 'pi vai śāntā vāmanāgamanād dhi bhoḥ
ṛtvijaś ca na bhāsante homamantro bale 'dhunā // NsP_45.17

asurāṇāṃ śriyo hanti surāṇāṃ bhūtir uttamā
ityuktaḥ sa baliḥ prāha śukraṃ nītimatāṃ varam // NsP_45.18

śṛṇu brahman vaco me tvam āgate vāmane makhe
yan mayā cādya kartavyaṃ vāmanasyāsya dhīmataḥ // NsP_45.19

tan me vada mahābhāga tvaṃ hi naḥ paramo guruḥ // NsP_45.20ab

mārkaṇḍeya uvāca:

iti saṃcoditaḥ śukraḥ sa rājñā balinā nṛpa // NsP_45.20cd

tam uvāca baliṃ vākyaṃ mamāpi śṛṇu sāṃpratam
devānām upakārāya bhavatāṃ saṃkṣayāya ca // NsP_45.21

sa nūnam āyāti bale tava yajñe na śaṃśayaḥ
āgate vāmane deve tvayā tasya mahātmanaḥ // NsP_45.22

pratijñā naiva kartavyā dadāmy etat taveti vai
iti śrutvā vacas tasya balir balavatāṃ varaḥ // NsP_45.23

uvāca tāṃ śubhāṃ vāṇīṃ śukram ātmapurohitam
āgate vāmane śukra yajñe me madhusūdane // NsP_45.24

na śakyate pratikhyātuṃ dānaṃ prati mayā guro
anyeṣām api jantūnām ity uktaṃ te mayādhunā // NsP_45.25

kiṃ punar vāsudevasya āgatasya tu śārṅgiṇaḥ
tvayā vighno na kartavyo vāmane 'trāgate dvija // NsP_45.26

yad yad dravyaṃ prārthayate tat tad dravyaṃ dadāmy aham
kṛtārtho 'haṃ muniśreṣṭha yady āgacchati vāmanaḥ // NsP_45.27

ity evaṃ vadatas tasya yajñaśālāṃ sa vāmanaḥ
āgatya praviveśātha praśaśaṃsa baler makham // NsP_45.28

taṃ dṛṣṭvā sahasā rājan rājā daityādhipo baliḥ
upacāreṇa saṃpūjya vākyam etad uvāca ha // NsP_45.29

yad yat prārthayase māṃ tvaṃ devadeva dhanādikam
tat sarvaṃ tava dāsyāmi māṃ yācasvādya vāmana // NsP_45.30

ityukto vāmanas tatra nṛpendra balinā tadā
yācayām_asa deveśo bhūmer dehi padatrayam // NsP_45.31

mamāgniśaraṇārthāya na me 'rthe 'sti prayojanam
ityukto vāmanenātha baliḥ prāha ca vāmanam // NsP_45.32

padatrayeṇa cet tṛptir mayā dattaṃ padatrayam
evam ukte tu balinā vāmano balim abravīt // NsP_45.33

dīyatāṃ me kare toyaṃ yadi dattaṃ padatrayam
ityukto devadevena tadā tatra svayaṃ baliḥ // NsP_45.34

sajalaṃ hemakalaśaṃ gṛhītvotthāya bhaktitaḥ
yāvat sa vāmanakare toyaṃ dātum upasthitaḥ // NsP_45.35

tāvac chukraḥ kalaśago jaladhārāṃ rorodha ha
tataś ca vāmanaḥ kruddhaḥ pavitrāgreṇa sattama // NsP_45.36

udake kalaśadvāri tacchukrākṣim avedhayat
tato vyapagataḥ śukro viddhaikākṣo narottama // NsP_45.37

toyadhārā nipatitā vāmanasya kare punaḥ
kare nipatite toye vāmano vavṛdhe kṣaṇāt // NsP_45.38

pādenaikena vikrāntā tenaiva sakalā mahī
antarikṣaṃ dvitīyena dyaus tṛtīyena sattama // NsP_45.39

anekān dānavān hatvā hṛtvā tribhuvanaṃ baleḥ
puraṃdarāya trailokyaṃ dattvā balim uvāca ha // NsP_45.40

yasmāt te bhaktito dattaṃ toyam adya kare mama
tasmāt te sāṃprataṃ dattaṃ pātālatalam uttamam // NsP_45.41

tatra gatvā mahābhāga bhuṅkṣva tvaṃ matprasādataḥ
vaivasvate 'ntare 'tīte punar indro bhaviṣyasi // NsP_45.42

praṇamya ca tato gatvā talaṃ bhogam avāptavān // NsP_45.43

śukro 'pi svargam āruhya prasādād vāmanasya vai
samāgatās tribhuvanaṃ rājan devasamanvitaḥ // NsP_45.44

yaḥ smaret prātar utthāya vāmanasya kathām imām
sarvapāpavinirmukto viṣṇuloke mahīyate // NsP_45.45

itthaṃ purā vāmanarūpam āsthito harir baler hṛtya jagattrayaṃ nṛpa
kṛtvā prasādaṃ ca divaukasāṃ pater dattvā trilokaṃ sa yayau mahodadhim // NsP_45.46

|| iti śrīnarasiṃhapurāṇe vāmanaprādurbhāve pañcacatvāriṃśo 'dhyāyaḥ || NarP 45 ||

mārkaṇḍeya uvāca:

ataḥ paraṃ pravakṣyāmi prādurbhāvaṃ hareḥ śubham
jāmadagnyaṃ purā yena kṣatram utsāditaṃ śṛṇu // NsP_46.1

purā devagaṇair viṣṇuḥ stutaḥ kṣīrodadhau nṛpa
ṛṣibhiś ca mahābhāgair jamadagneḥ suto 'bhavat // NsP_46.2

parśurāma iti khyātaḥ sarvalokeṣu sa prabhuḥ
duṣṭānāṃ nigrahaṃ kartum avatīrṇo mahītale // NsP_46.3

kṛtavīryasutaḥ śrīmān kārtavīryo 'bhavat purā
dattātreyaṃ samārādhya cakravartitvam āptavān // NsP_46.4

sa kadācin mahābhāgo jamadagnyāśramaṃ yayau
jamadagnis tu taṃ dṛṣṭvā caturaṅgabalānvitam // NsP_46.5

uvāca madhuraṃ vākyaṃ kārtavīryaṃ nṛpottamam
mucyatām atra te senā atithis tvaṃ samāgataḥ
vanyādikaṃ mayā dattaṃ bhuktvā gaccha mahāmate // NsP_46.6

pramucya senāṃ munivākyagauravāt sthito nṛpas tatra mahānubhāvaḥ
āmantrya rājānam alaṅghyakīrtir muniḥ sa dhenuṃ ca dudoha dogdhrīm // NsP_46.7

hastyaśvaśālā vividhā narāṇāṃ gṛhāṇi citrāṇi ca toraṇāni
sāmantayogyāni śubhāni rājan samicchatāṃ yāni sukānanāni // NsP_46.8

gṛhaṃ variṣṭhaṃ bahubhūmikaṃ punaḥ samanvitaṃ sādhuguṇair upaskaraiḥ
dugdhvā prakalpan munir āha pārthivaṃ gṛhaṃ kṛtaṃ te praviśeha rājan // NsP_46.9

ime ca mantripravarā janās te gṛheṣu divyeṣu viśantu śīghram
hastyaśvajātyaś ca viśantu śālāṃ bhṛtyāś ca nīceṣu gṛheṣu santu // NsP_46.10

ityuktamātre muninā nṛpo 'sau gṛhaṃ variṣṭhaṃ praviveśa rājā
anyeṣu cānyeṣu gṛheṣu satsu muniḥ punaḥ pārthivam ābabhāṣe // NsP_46.11

snānapradānārtham idaṃ mayā te prakalpitaṃ strīśatam uttamaṃ nṛpa
snāhi tvam adyātra yathāprakāmaṃ yathā surendro divi nṛtyagītaiḥ // NsP_46.12

sa snātavāṃs tatra surendravan nṛpo gītyādiśabdair madhuraiś ca vādyaiḥ
snātasya tasyāśu śubhe_2 ca vastre_2 dadau munir bhūpa vibhūṣite_2 dve // NsP_46.13

paridhāya vastraṃ ca kṛtottarīyaḥ kṛtakriyo viṣṇupūjāṃ cakāra
muniś ca dugdhvānnamayaṃ mahāgiriṃ nṛpāya bhṛtyāya ca dattavān asau // NsP_46.14

yāvat sa rājā bubhuje sabhṛtyas tāvac ca sūryo gatavān nṛpāstam
rātrau ca gītādivinodayuktaḥ śete sa rājā muninirmite gṛhe // NsP_46.15

tataḥ prabhāte vimale svapnalabdham ivābhavat
bhūmibhāgaṃ tataḥ kaṃcid dṛṣṭvāsau cintayan nṛpaḥ // NsP_46.16

kim iyaṃ tapasaḥ śaktir muner asya mahātmanaḥ
surabhyā vā mahābhāga brūhi me tvaṃ purohita // NsP_46.17

ityuktaḥ kārtavīryeṇa tam uvāca purohitaḥ
muneḥ sāmarthyam apy asti siddhiś ceyaṃ hi gor nṛpa // NsP_46.18

tathāpi sā na hartavyā tvayā lobhān narādhipa
yas tv etāṃ hartum icched vai tasya nāśo dhruvaṃ bhavet // NsP_46.19

atha mantrivaraḥ prāha brāhmaṇo brāhmaṇapriyaḥ
rājakāryaṃ ne paśyed vai svapakṣasyaiva poṣaṇāt // NsP_46.20

he rājaṃs tvayi tiṣṭhanti gṛhāṇi vividhāni ca
tathā suvarṇapātrāṇi śayanādīni ca striyaḥ // NsP_46.21

tāṃ dhenuṃ prāpya rājendra līyamānāni tatkṣaṇāt
asmābhis tatra dṛṣṭāni nīyatāṃ dhenur uttamā // NsP_46.22

tavaiva yogyā rājendra yadīcchasi mahāmate
gatavāham ānayiṣyāmi ājñāṃ me dehi bhūbhuja // NsP_46.23

ityukto mantriṇā rājā tathety āha nṛpottama
sacivas tatra gatvātha surabhiṃ hartum ārabhat // NsP_46.24

vārayām_asa sacivaṃ jamadagniḥ samantataḥ
rājayogyām imāṃ brahman dehi rājñe mahāmate // NsP_46.25

tvaṃ tu śākaphalāhārī kiṃ dhenvā te prayojanam
ity uktvā tāṃ balād dhṛtvā netuṃ mantrī pracakrame // NsP_46.26

punaḥ sabhāryaḥ sa munir vārayām_asa taṃ nṛpam
tato mantrī suduṣṭātmā muniṃ hatvā tu taṃ nṛpa // NsP_46.27

brahmahā netum ārebhe vāyumārgeṇa sā gatā
rājā ca kṣubdhahṛdayo yayau māhiṣmatīṃ purīm // NsP_46.28

munipatnī suduḥkhārtā rodayantī bhṛśaṃ tadā
trisaptakṛtvaḥ svāṃ kukṣiṃ tāḍayām_asa pārthiva // NsP_46.29

tac chṛṇvann āgato rāmo gṛhītaparaśus tadā
puṣpādīni gṛhītvā tu vanān mātaram abravīt // NsP_46.30

alam amba prahāreṇa nimittād viditaṃ mayā
haniṣyāmi durācāram arjunaṃ duṣṭamantriṇam // NsP_46.31

tvayaikaviṃśavāreṇa yasmāt kukṣiś ca tāḍitā
triḥsaptakṛtvas tasmāt tu haniṣye bhuvi pārthivān // NsP_46.32

iti kṛtvā pratijñāṃ sa gṛhītvā paraśuṃ yayau
māhiṣmatīṃ purīṃ prāpya kārtavīryam athāhvayat // NsP_46.33

yuddhārtham āgataḥ so 'tha anekākṣauhiṇīyutaḥ
tayor yuddham abhūt tatra bhairavaṃ lomaharṣaṇam // NsP_46.34

piśitāśijanānandaṃ śastrāstraśatasaṃkulam
tataḥ paraśurāmo 'bhūn mahābalaparākramaḥ // NsP_46.35

paraṃ jyotir acintyātmā viṣṇuḥ kāraṇamūrtimān
kārtavīryabalaṃ sarvam anekaiḥ kṣatriyaiḥ saha // NsP_46.36

hatvā nipātya bhūmau tu paramādbhutavikramaḥ
kārtavīryasya bāhūnāṃ vanaṃ ciccheda roṣavān
chinne bāhuvane tasya śiraś ciccheda bhārgavaḥ // NsP_46.37

viṣṇuhastād vadhaṃ prāpya cakravartī sa pārthivaḥ
divyarūpadharaḥ śrīmān divyagandhānulepanaḥ // NsP_46.38

divyaṃ vimānam āruhya viṣṇulokam avāptavān
krodhāt paraśurāmo 'pi mahābalaparākramaḥ // NsP_46.39

triḥsaptakṛtvo bhūmyāṃ vai pārthivān nijaghāna saḥ
kṣatriyāṇāṃ vadhāt tena bhūmer bhāro 'vatāritaḥ // NsP_46.40

bhūmiś ca sakalā dattā kaśyapāya mahātmane
ity eṣa jāmadagnyākhyaḥ prādurbhāvo mayoditaḥ // NsP_46.41

yaś ca tac chṛṇuyād bhaktyā sarvapāpaiḥ pramucyate // NsP_46.42

avatīrya bhūmau harir eṣa sākṣāt triḥsaptakṛtvaḥ kṣitipān nihatya sa
kṣātraṃ ca tejo pravibhajya rājan rāmaḥ sthito 'dyāpi girau mahendre // NsP_46.43

|| iti śrīnarasiṃhapurāṇe paraśurāmaprādurbhāvo nāma ṣaṭcatvāriṃśo 'dhyāyaḥ || NarP 46 ||

śrīmārkaṇḍeya uvāca:

śṛṇu rājan pravakṣyāmi prādurbhāvaṃ hareḥ śubham
nihato rāvaṇo yena sagaṇo devakaṇṭakaḥ // NsP_47.1

brahmaṇo mānasaḥ putraḥ pulastyo 'bhūn mahāmuniḥ
tasya vai viśravā nāma putro 'bhūt tasya rākṣasaḥ // NsP_47.2

tasmāj jāto mahāvīro rāvaṇo lokarāvaṇaḥ
tapasā mahatā yuktaḥ sa tu lokān upādravat // NsP_47.3

sendrā devā jitāstena gandharvāḥ kiṃnarās tathā
yakṣāś ca dānavāś caiva tena rājan vinirjitāḥ // NsP_47.4

striyaś caiva surūpiṇyo hṛtās tena durātmanā
devādīnāṃ nṛpaśreṣṭha ratnāni vividhani ca // NsP_47.5

raṇe kuberaṃ nijitya rāvaṇo baladarpitaḥ
tatpurīṃ jagṛhe laṅkāṃ vimānaṃ cāpi puṣpakam // NsP_47.6

tasyāṃ puryāṃ daśagrīvo rakṣasām adhipo 'bhavat
putrāś ca bahavas tasya babhūvur amitaujasaḥ // NsP_47.7

rākṣasāś ca tam āśritya mahābalaparākramāḥ
anekakoṭayo rājan laṅkāyāṃ nivasanti ye // NsP_47.8

devān pitṝn manuṣyāṃś ca vidyādharagaṇān api
yakṣāṃś caiva tataḥ sarve ghātayanti divāniśam // NsP_47.9

saṃtrastaṃ tadbhayād eva jagad āsīc carācaram
duḥkhābhibhūtam atyarthaṃ saṃbabhūva narādhipa // NsP_47.10

etasminn eva kāle tu devāḥ sendrā maharṣayaḥ
siddhā vidyādharāś caiva gandharvāḥ kiṃnarās tathā // NsP_47.11

guhyakā bhujagā yakṣā ye cānye svargavāsinaḥ
brahmāṇam agrataḥ kṛtvā śaṃkaraṃ ca narādhipa // NsP_47.12

te yayur hatavikrāntāḥ kṣīrābdhes taṭam uttamam
tatrārādhya hariṃ devās tasthuḥ prāñjalayas tadā // NsP_47.13

brahmā ca viṣṇum ārādhya gandhapuṣpādibhiḥ śubhaiḥ
prāñjaliḥ praṇato bhūtvā vāsudevam athāstuvan // NsP_47.14

brahmovāca:

namaḥ kṣīrābdhivāsāya nāgaparyaṅkaśāyine
namaḥ śrīkarasaṃspṛṣṭadivyapādāya viṣṇave // NsP_47.15

namas te yoganidrāya yogāntarbhāvitāya ca
tārkṣyāsanāya devāya govindāya namo namaḥ // NsP_47.16

namaḥ kṣīrābdhikallolaspṛṣṭamātrāya śārṅgiṇe
namo 'ravindapādāya padmanābhāya viṣṇave // NsP_47.17

bhaktārcitasupādāya namo yogapriyāya vai
śubhāṅgāya sunetrāya mādhavāya namo namaḥ // NsP_47.18

sukeśāya sunetrāya sulalāṭāya cakriṇe
suvaktrāya sukarṇāya śrīdharāya namo namaḥ // NsP_47.19

suvakṣase sunābhāya padmanābhāya vai namaḥ
subhruve cārudehāya cārudantāya śārṅgiṇe // NsP_47.20

cārujaṅghāya divyāya keśavāya namo namaḥ
sunakhāya suśāntāya suvidyāya gadābhṛte // NsP_47.21

dharmapriyāya devāya vāmanāya namo namaḥ
asuraghnāya cogrāya rakṣoghnāya namo namaḥ // NsP_47.22

devānām ārtināśāya bhīmakarmakṛte namaḥ
namas te lokanāthāya rāvaṇāntakṛte namaḥ // NsP_47.23

mārkaṇḍeya uvāca:

iti stuto hṛṣīkeśas tutoṣa parameṣṭhinā
svarūpaṃ darśayitvā tu pitāmaham uvāca ha // NsP_47.24

kimarthaṃ tu suraiḥ sārdham āgatas tvaṃ pitāmaha
yat kāryaṃ brūhi me brahman yadarthaṃ saṃstutas tvayā // NsP_47.25

ityukto devadevena viṣṇunā prabhaviṣṇunā
sarvadevagaṇaiḥ sārdhaṃ brahmā prāha janārdanam // NsP_47.26

brahmovāca:

nāśitaṃ tu jagat sarvaṃ rāvaṇena durātmanā
sendrāḥ parājitās tena bahuśo rakṣasā vibho // NsP_47.27

rākṣasair bhakṣitā martyā yajñāś cāpi vidūṣitāḥ
devakanyā hṛtās tena balāc chatasahasraśaḥ // NsP_47.28

tvām ṛte puṇḍarīkākṣa rāvaṇasya vadhaṃ prati
na samarthā yato devās tvam atas tadvadhaṃ kuru // NsP_47.29

ityukto brahmaṇā viṣṇur brahmāṇam idam abravīt
śṛṇuṣvāvahito brahman yad vadāmi hitaṃ vacaḥ // NsP_47.30

sūryavaṃśodbhavaḥ śrīmān rājāsīd bhuvi vīryavān
nāmnā daśarathakhyātas tasya putro bhavāmy aham // NsP_47.31

rāvaṇasya vadhārthāya caturdhāṃśena sattama
svāṃśair vānararūpeṇa sakalā devatāgaṇāḥ // NsP_47.32

vartāyantāṃ viśvakartaḥ syād evaṃ rāvaṇakṣayaḥ
ityukto devadevena brahmā lokapitāmahaḥ // NsP_47.33

devāś ca te praṇamyātha merupṛṣṭhaṃ tadā yayuḥ
svāṃśair vānararūpeṇa avateruś ca bhūtale // NsP_47.34

athāputro daśaratho munibhir vedapāragaiḥ
iṣṭiṃ tu kārayām_asa putraprāptikarīṃ nṛpaḥ // NsP_47.35

tataḥ sauvarṇapātrasthaṃ havir ādāya pāyasam
vahniḥ kuṇḍāt samuttasthau nūnaṃ devena noditaḥ // NsP_47.36

ādāya munayo mantrāc cakruḥ piṇḍadvayaṃ śubham
datte kauśalyakaikeyyor dve piṇḍe_2 mantramantrite_2 // NsP_47.37

te piṇḍaprāśane kāle sumitrāyā mahāmate
piṇḍābhyām alpam alpaṃ tu subhāginyāḥ prayacchataḥ // NsP_47.38

tatas tāḥ prāśayām_asū rājapatnyo yathāvidhi
piṇḍān devakṛtān prāśya prāpur garbhān aninditān // NsP_47.39

evaṃ viṣṇur daśarathāj jātas tatpatniṣu triṣu
svāṃśair lokahitāyaiva caturdhā jagatīpate // NsP_47.40

rāmaś ca lakṣmaṇaś caiva bharataḥ śatrughnaiva ca
jātakarmādikaṃ prāpya saṃskāraṃ munisaṃskṛtam // NsP_47.41

mantrapiṇḍavaśād yogaṃ prāpya cerur yathārbhakāḥ
rāmaś ca lakṣmaṇaś caiva saha nityaṃ viceratuḥ // NsP_47.42

janmādikṛtasaṃskārau pituḥ prītikarau nṛpa
vavṛdhāte mahāvīryau śrutiśabdātilakṣaṇau // NsP_47.43

bharataḥ kaikayo rājan bhrātrā saha gṛhe 'vasat
vedaśāstrāṇi bubudhe śastraśāstraṃ nṛpottama // NsP_47.44

etasminn eva kāle tu viśvāmitro mahātapā
yāgena yaṣṭum ārebhe vidhinā madhusūdanam // NsP_47.45

sa tu vighnena yāgo 'bhūd rākṣasair bahuśaḥ purā
netuṃ sa yāgarākṣārthaṃ saṃprāpto rāmalakṣmaṇau // NsP_47.46

viśvāmitro nṛpaśreṣṭha tatpitur mandiraṃ śubham
daśarathas tu taṃ dṛṣṭvā pratyutthāya mahāmatiḥ // NsP_47.47

arghyapādyādividhina viśvāmitram apūjayat
sa pūjito muniḥ prāha rājānaṃ rājasaṃmnidhau // NsP_47.48

śṛṇu rājan daśaratha yadartham aham āgataḥ
tat kāryaṃ nṛpaśārdūla kathayāmi tavāgrataḥ // NsP_47.49

rākṣasair nāśito yāgo bahuśo me durāsadaiḥ
yajñasya rakṣaṇārthaṃ me dehi tvaṃ rāmalakṣmaṇau // NsP_47.50

rājā daśarathaḥ śrutvā viśvāmitravaco nṛpa
viṣaṇṇavadano bhūtva viśvāmitram uvāca ha // NsP_47.51

bālābhyāṃ mama putrābhyāṃ kiṃ te kāryaṃ bhaviṣyati
ahaṃ tvayā sahāgatya śaktyā rakṣāmi te makham // NsP_47.52

rājñas tu vacanaṃ śrutvā rājānaṃ munir abravīt
rāmo 'pi śaknute nūnaṃ sarvān nāśayituṃ nṛpa // NsP_47.53

rāmeṇaiva hi te śakyā na tvayā rākṣasā nṛpa
ato me dehi rāmaṃ ca na cintāṃ kartum arhasi // NsP_47.54

ityukto muninā tena viśvāmitreṇa dhīmatā
tuṣṇīṃ sthitvā kṣaṇaṃ rājā munivaryam uvāca ha // NsP_47.55

yad bravīmi muniśreṣṭha prasannas tvaṃ nibodha me
rājīvalocanaṃ rāmam ahaṃ dāsye sahānujam // NsP_47.56

kiṃ tv asya jananī brahman adṛṣṭvainaṃ mariṣyati
ato 'haṃ caturaṅgeṇa balena sahito mune // NsP_47.57

āgatya rākṣasān hanmīty evaṃ me manasi sthitam
viśvāmitraḥ punaḥ prāha rājānam amitaujasam // NsP_47.58

nājño rāmo nṛpaśreṣṭha sa sarvajñaḥ samaḥ kṣamaḥ
śeṣanārāyaṇāv etau tava putrau na saṃśayaḥ // NsP_47.59

duṣṭānāṃ nigrahārthāya śiṣṭānāṃ pālanāya ca
avatīrṇau na saṃdeho gṛhe tava narādhipa // NsP_47.60

na mātrā na tvayā rājan śokaḥ kāryo 'tra cāṇv api
niḥkṣepe ca mahārāja arpayiṣyāmi te sutau // NsP_47.61

ityukto daśarathas tena viśvāmitreṇa dhīmatā
tacchāpabhīto manasā nīyatām ity abhāṣata // NsP_47.62

kṛcchrāt pitrā vinirmuktaṃ rāmam ādāya sānujam
tataḥ siddhāśramaṃ rājan saṃpratasthe sa kauśikaḥ // NsP_47.63

taṃ prasthitam athālokya rājā daśarathas tadā
anuvrajyābravīd etad vaco daśarathas tadā // NsP_47.64

aputro 'haṃ purā brahman bahubhiḥ kāmyakarmabhiḥ
muniprasādād adhunā putravān asmi sattama // NsP_47.65

manasā tadviyogaṃ tu na śakṣyāmi viśeṣataḥ
tvam eva jānāsi mune nītvā śīghraṃ prayaccha me // NsP_47.66

ity evam ukto rājānaṃ viśvāmitro 'bravīt punaḥ
samāptayajñaś ca punar neṣye rāmaṃ ca lakṣmaṇam // NsP_47.67

satyapūrvaṃ tu dāsyāmi na cintāṃ kartum arhasi
ityuktaḥ preṣayām_asa rāmaṃ lakṣmaṇasaṃyutam // NsP_47.68

anicchann api rājāsau muniśāpabhayān nṛpaḥ
viśvāmitras tu tau gṛhya ayodhyāyā yayau śanaiḥ // NsP_47.69

sarayvās tīram āsādya gacchann eva sa kauśikaḥ
tayoḥ prītyā sa rājendra dve vidye prathamaṃ dadau // NsP_47.70

valām ativalāṃ caiva samantre ca sasaṃgrahe
kṣutpipāsāpanayane punaś caiva mahāmatiḥ // NsP_47.71

astragrāmam aśeṣaṃ tu śikṣayitvā tu tau tadā
āśramāni ca divyāni munīnāṃ bhāvitātmanām // NsP_47.72

darśayitvā uṣitvā ca puṇyasthāneṣu sattamaḥ
gaṅgām uttīrya śoṇasya tīram āsādya paścimam // NsP_47.73

munidhārmikasiddhāṃś ca paśyantau rāmalakṣmaṇau
ṛṣibhyaś ca varān prāpya tena nītau nṛpātmajau // NsP_47.74

tāṭakāyā vanaṃ ghoraṃ mṛtyor mukham ivāparam
gate tatra nṛpaśreṣṭha viśvāmitro mahātapāḥ // NsP_47.75

rāmam akliṣṭakarmāṇam idaṃ vacanam abravīt rāma rāma mahābāho tāṭakā nāma rākṣasī
rāvaṇasya niyogena vasaty asmin mahāvane tayā manuṣyā bahavo muniputrā mṛgās tathā // NsP_47.77

nihatā bhakṣitāś caiva tasmāt tāṃ vadha sattama
ity evamukto muninā rāmas taṃ munim abravīt // NsP_47.78

kathaṃ hi strīvadhaṃ kuryām aham adya mahāmune
strīvadhe tu mahāpāpaṃ pravadanti manīṣiṇaḥ // NsP_47.79

iti rāmavacaḥ śrutvā viśvāmitra uvāca tam
tasyās tu nidhanād rāma janāḥ sarve nirākulāḥ // NsP_47.80

bhavanti satataṃ tasmāt tasyāḥ puṇyaprado vadhaḥ
ity evaṃ vādini munau viśvāmitre niśācarī // NsP_47.81

āgatā sumahāghorā tāṭakā vivṛtānanā
muninā prerito rāmas tāṃ dṛṣṭvā vivṛtānanām // NsP_47.82

udyataikabhujayaṣṭim āyatīṃ śroṇilambipuruṣāntramekhalām
tāṃ vilokya vanitāvadhe ghṛṇāṃ patriṇā saha mumoca rāghavaḥ // NsP_47.83

śaraṃ saṃdhāya vegena tena tasyā uraḥsthalam
vipāṭitaṃ dvidhā rājan sā papāta mamāra ca // NsP_47.84

ghātayitvā tu tām evaṃ tāv ānīya munis tu tau
prāpayām_asa taṃ tatra nānāṛṣiniṣevitam // NsP_47.85

nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam
nānānirjharatoyāḍhyaṃ vindhyaśailāntarasthitam // NsP_47.86

śākamūlaphalopetaṃ divyaṃ siddhāśramaṃ svakam
rakṣārthaṃ tāv ubhau sthāpya śikṣayitvā viśeṣataḥ // NsP_47.87

tataś cārabdhavān yāgaṃ viśvāmitro mahātapāḥ
dīkṣāṃ praviṣṭe ca munau viśvāmitre mahātmani // NsP_47.88

yajñe tu vitate tatra karma kurvanti ṛtvijaḥ
mārīcaś ca subāhuś ca bahavaś cānyarākṣasāḥ // NsP_47.89

āgatā yāganāśāya rāvaṇena niyojitāḥ
tān āgatān sa vijñāya rāmaḥ kamalalocanaḥ // NsP_47.90

śareṇa pātayām_asa subāhuṃ dharaṇītale
asṛkpravāhaṃ varṣantaṃ mārīcaṃ bhallakena tu // NsP_47.91

pratāḍya nītavān abdhiṃ yathā parṇaṃ tu vāyunā
śeṣāṃs tu hatavān rāmo lakṣmaṇāś ca niśācarān // NsP_47.92

rāmeṇa rakṣitamakho viśvāmitro mahāyaśāḥ
samāpya yāgaṃ vidhivat pūjayām_asa ṛtvijān // NsP_47.93

sadasyān api saṃpūjya yathārhaṃ ca hy ariṃdama
rāmaṃ ca lakṣmaṇaṃ caiva pūjayām_asa bhaktitaḥ // NsP_47.94

tato devagaṇas tuṣṭo yajñabhāgena sattama
vavarṣa puṣpavarṣaṃ tu rāmadevasya mūrdhani // NsP_47.95

nivārya rākṣasabhayaṃ kārayitvā tu tanmakham
śrutvā nānākathāḥ puṇyā rāmo bhrātṛsamanvitaḥ // NsP_47.96

tena nīto vinītātmā ahalyā yatra tiṣṭhati
vyabhicārān mahendreṇa bhartrā śaptā hi sā purā // NsP_47.97

pāṣāṇabhūtā rājendra tasya rāmasya darśanāt
ahalyā muktaśāpā ca jagāma gautamaṃ prati // NsP_47.98

viśvāmitras tatas tatra cintayām_asa vai kṣaṇam
kṛtadāro mayā neyo rāmaḥ kamalalocanaḥ // NsP_47.99

iti saṃcintya tau gṛhya viśvāmitro mahātapāḥ
śiṣyaiḥ parivṛto 'nekair jagāma mithilāṃ prati // NsP_47.100

nānādeśād athāyātā janakasya niveśanam
rājaputrā mahāvīryāḥ pūrvaṃ sītābhikāṅkṣiṇaḥ // NsP_47.101

tān dṛṣṭvā pūjayitvā tu janakaś ca yathārhataḥ
yat sītāyāḥ samutpannaṃ dhanur māheśvaraṃ mahat // NsP_47.102

arcitaṃ gandhamālābhī ramyaśobhāsamanvite
raṅge mahati vistīrṇe sthāpayām_asa tad dhanuḥ // NsP_47.103

uvāca ca nṛpān sarvāṃs tadoccair janako nṛpaḥ
ākarṣaṇād idaṃ yena dhanur bhagnaṃ nṛpātmajāḥ // NsP_47.104

tasyeyaṃ dharmato bhāryā sītā sarvāṅgaśobhanā
ity evaṃ śrāvite tena janakena mahātmanā // NsP_47.105

kramād ādāya te tat tu sajyīkartum athābhavan
dhanuṣā tāḍitāḥ sarve kramāt tena mahīpate // NsP_47.106

vidhūya patitā rājan vilajjās tatra pārthivāḥ
teṣu bhagneṣu janakas tad dhanus tryambakaṃ nṛpa // NsP_47.107

saṃsthāpya sthitavān vīro rāmāgamanakāṅkṣayā
viśvāmitras tataḥ prāpto mithilādhipater gṛham // NsP_47.108

janako 'pi ca taṃ dṛṣṭvā viśvāmitraṃ gṛhāgatam
rāmalakṣmaṇasaṃyuktaṃ śiṣyaiś cābhigataṃ tadā // NsP_47.109

taṃ pūjayitvā vidhivat prājñaṃ viprānuyāyinam
rāmaṃ raghupatiṃ cāpi lāvaṇyādiguṇair yutam // NsP_47.110

śīlācāraguṇopetaṃ lakṣmaṇaṃ ca mahāmatim
pūjayitvā yathānyāyaṃ janakaḥ prītamānasaḥ // NsP_47.111

hemapīṭhe sukhāsīnaṃ śiṣyaiḥ pūrvāparair vṛtam
viśvāmitram uvācātha kiṃ kartavyaṃ mayeti saḥ // NsP_47.112

mārkaṇḍeya uvāca:

iti śrutvā vacas tasya muniḥ prāha mahīpatim
eṣa rāmo mahārāja viṣṇuḥ sākṣān mahīpatiḥ // NsP_47.113

rakṣārthaṃ viṣṭapānāṃ tu jāto daśarathātmajaḥ
asmai sītāṃ prayaccha tvaṃ devakanyām iva sthitām // NsP_47.114

asyā vivāhe rājendra dhanurbhaṅgam ūdīritam
tad ānaya bhavadhanur arcayasva janādhipa // NsP_47.115

tathety uktvā ca rājā hi bhavacāpaṃ tad adbhutam
anekabhūbhujāṃ bhaṅgi sthāpayām_asa pūrvavat // NsP_47.116

tato daśarathasuto viśvāmitreṇa coditaḥ
teṣāṃ madhyāt samutthāya rāmaḥ kamalalocanaḥ // NsP_47.117

praṇamya viprān devāṃś ca dhanur ādāya tat tadā
sajyaṃ kṛtvā mahābāhur jyāghoṣam akarot tadā // NsP_47.118

ākṛṣyamāṇaṃ tu balāt tena bhagnaṃ mahad dhanuḥ
sītā ca mālam ādāya śubhāṃ rāmasya mūrdhani // NsP_47.119

kṣiptvā saṃvarayām_asa sarvakṣatriyasaṃnidhau
tatas te kṣatriyāḥ kruddhā rāmam āsādya sarvataḥ // NsP_47.120

mumucuḥ śarajālāni garjayanto mahābalāḥ
tān nirīkṣya tato rāmo dhanur ādāya vegavān // NsP_47.121

jyāghoṣatalaghoṣeṇa kampayām_asa tān nṛpān
ciccheda śarajālāni teṣāṃ svāstrai rathāṃs tataḥ // NsP_47.122

dhanūṃṣi ca patākāś ca rāmaś ciccheda līlayā
saṃnahya svabalaṃ sarvaṃ mithilādhipatis tataḥ // NsP_47.123

jāmātaraṃ raṇe rakṣan pārṣṇigrāho babhūva ha
lakṣmaṇas ca mahāvīro vidrāvya yudhi tān nṛpān // NsP_47.124

hastyaśvāñ jagṛhe teṣāṃ syandanāni bahūni ca
vāhanāni parityajya palāyanaparān nṛpān // NsP_47.125

tān nihantuṃ ca dhāvat sa pṛṣṭhato lakṣmaṇas tadā
mithilādhipatis taṃ ca vārayām_asa kauśikaḥ // NsP_47.126

jitasenaṃ mahāvīraṃ rāmaṃ bhrātrā samanvitam
ādāya prativeśātha janakaḥ svagṛhaṃ śubham // NsP_47.127

dūtaṃ ca preṣayām_asa tadā daśarathāya saḥ
śrutvā dūtamukhāt sarvaṃ viditārthaḥ saḥ pārthivaḥ // NsP_47.128

sabhāryaḥ sasutaḥ śrīmān hastyaśvarathavāhanaḥ
mithilām ājagāmāśu svabalena samanvitaḥ // NsP_47.129

janako 'py asya satkāraṃ kṛtvā svāṃ ca sutāṃ tataḥ
vidhivat kṛtaśulkāṃ tāṃ dadau rāmāya pārthiva // NsP_47.130

aparāś ca sutās tisro rūpavatyaḥ svalaṃkṛtāḥ
tribhyas tu lakṣmaṇādibhyaḥ svakanyā vidhivad dadau // NsP_47.131

evaṃ kṛtavivāho 'sau rāmaḥ kamalalocanaḥ
bhrātṛbhir mātṛbhiḥ sārdhaṃ pitrā balavatā saha // NsP_47.132

dināni katicit tatra sthito vividhabhojanaiḥ
tato 'yodhyāpurīṃ gantum utsukaṃ sasutaṃ nṛpam
dṛṣṭvā daśarathaṃ rājā sītāyāḥ pradadau vasu // NsP_47.133

ratnāni divyāni bahūni dattvā rāmāya vastrāṇy atiśobhanāni
hastyaśvadāsān api karmayogyān dāsījanāṃś ca pravarāḥ striyaś ca // NsP_47.134

sītāṃ suśīlāṃ bahuratnabhūṣitāṃ rathaṃ samāropya sutāṃ surūpām
vedādighoṣair bahumaṅgalaiś ca saṃpreṣayāṃ āsa sa pārthivo balī // NsP_47.135

preṣayitvā sutāṃ diyāṃ natvā daśarathaṃ nṛpam
viśvāmitraṃ namaskṛtya janakaḥ saṃnivṛttavān // NsP_47.136

tasya patnyo mahābhāgāḥ śikṣayitvā sutāṃ tadā
bhartṛbhaktiṃ kuru śubhe śvaśrūṇāṃ śvaśurasya ca // NsP_47.137

śvaśrūṇām arpayitvā tāṃ nivṛttā viviśuḥ puram
tatas tu rāmaṃ gacchantam ayodhyāṃ prabalānvitam // NsP_47.138

śrutvā paraśurāmo vai panthānaṃ saṃrurodha ha
taṃ dṛṣṭvā rājapuruṣāḥ sarve te dīnamānasāḥ // NsP_47.139

āsīd daśarathaś cāpi duḥkhaśokapariplutaḥ
sabhāryaḥ saparīvāro bhārgavasya bhayān nṛpa // NsP_47.140

tato 'bravīj janān sarvān rājānaṃ ca suduḥkhitam
vasiṣṭhaś corjitatapā brahmacārī mahāmuniḥ // NsP_47.141

vasiṣṭha uvāca:

yuṣmābhir atra rāmārthaṃ na kāryaṃ duḥkham aṇv api // NsP_47.142

pitrā vā mātṛbhir vāpi anyair bhṛtyajanair api
ayaṃ hi nṛpate rāma sākṣād viṣṇus tu te gṛhe // NsP_47.143

jagataḥ pālanārthāya janmaprāpto na saṃśayaḥ
yasya saṃkīrtyaṃ nāmāpi bhavabhītiḥ praṇaśyati // NsP_47.144

brahma mūrtaṃ svayaṃ yatra bhayādes tatra kā kathā
yatra saṃkīrtyate rāmakathāmātram api prabho // NsP_47.145

nopasargabhayaṃ tatra nākālamaraṇaṃ nṛṇām
ityukte bhārgavo rāmo rāmam āhāgrataḥ sthitam // NsP_47.146

tyaja tvaṃ rāmasaṃjñāṃ tu mayā vā saṃgaraṃ kuru
ityukte rāghavaḥ prāha bhārgavaṃ taṃ pathi sthitam // NsP_47.147

rāmasaṃjñāṃ kutas tyakṣye tvayā yotsye sthiro bhava
ity uktvā taṃ pṛthak sthitvā rāmo rājīvalocanaḥ // NsP_47.148

jyāghoṣam akarod vīro vīrasyaivāgratas tadā
tataḥ paraśurāmasya dehān niṣkramya vaiṣṇavam // NsP_47.149

paśyatāṃ sarvabhūtānāṃ tejo rāmamukhe 'viśat
dṛṣṭvā taṃ bhārgavo rāmaḥ prasannavadano 'bravīt // NsP_47.150

rāma rāma mahābāho rāmas tvaṃ nātra saṃśayaḥ
viṣṇur eva bhavāñ jāto jñāto 'sy adya mayā vibho // NsP_47.151

gaccha vīra yathākāmaṃ devakāryaṃ ca vai kuru
duṣṭānāṃ nidhanaṃ kṛtvā śiṣṭāṃś ca paripālaya // NsP_47.152

yāhi tvaṃ svecchayā rāma ahaṃ gacche tapovanam
ity uktvā pūjitas tais tu munibhāvena bhārgavaḥ // NsP_47.153

mahendrādriṃ jagāmātha tapase dhṛtamānasaḥ
tatas tu jātaharṣās te janā daśarathaś ca ha // NsP_47.154

purīm ayodhyāṃ saṃprāpya rāmeṇa saha pārthivaḥ
divyaśobhāṃ purīṃ kṛtvā sarvato bhadraśālinīm // NsP_47.155

pratyutthāya tataḥ paurāḥ śaṅkhatūryādibhiḥ svanaiḥ
viśantaṃ rāmam āgatya kṛtadāraṃ raṇe 'jitam // NsP_47.156

taṃ vīkṣya harṣitāḥ santo viviśus tena vai purīm
tau dṛṣṭvā sa muniḥ prāptau rāmaṃ lakṣmaṇam antike // NsP_47.157

daśarathāya tatpitre mātṛbhyaś ca viśeṣataḥ
tau samarpya muniśreṣṭhas tena rājñā ca pūjitaḥ
viśvāmitraś ca sahasā pratigantuṃ mano dadhe // NsP_47.158

samarpya rāmaṃ sa muniḥ sahānujaṃ sabhāryam agre pitur ekavallabham
punaḥ punaḥ śrāvya hasan mahāmatir jagāma siddhāśramam evam ātmanaḥ // NsP_47.159

|| iti śrīnarasiṃhapurāṇe rāmaprādurbhāve saptacatvāriṃśo 'dhyāyaḥ || NarP 47 ||

mārkaṇḍeya uvāca:

kṛtadāro mahātejā rāmaḥ kamalalocanaḥ
pitre sumahatīṃ prītiṃ janānām upapādayan // NsP_48.1

ayodhyāyāṃ sthito rāmaḥ sarvabhogasamanvitaḥ
prītyā nandaty ayodhyāyāṃ rāme raghupatau nṛpa // NsP_48.2

bhrātā śatrughnasahito bharato mātulaṃ yayau
tato daśaratho rājā prasamīkṣya suśobhanam // NsP_48.3

yuvānaṃ balinaṃ yogyaṃ bhūpasiddhyai sutaṃ kavim
abhiṣicya rājyabhāraṃ rāme saṃsthāpya vaiṣṇavam // NsP_48.4

padaṃ prāptuṃ mahad yatnaṃ kariṣyāmīty acintayat
saṃcintya tatparo rājā sarvadikṣu samādiśat // NsP_48.5

prājñān bhṛtyān mahīpālān mantrigaṇaś ca tvarānvitaḥ
rāmābhiṣekadravyāṇi ṛṣiproktāni yāni vai // NsP_48.6

tāni bhṛtyāḥ samāhṛtya śīghram āgantum arhatha
dūtāmātyāḥ samādeśāt sarvadikṣu narādhipān // NsP_48.7

āhūya tān samāhṛtya śīghram āgantum arhatha
ayodhyāpuram atyarthaṃ sarvaśobhāsamanvitam // NsP_48.8

janāḥ kuruta sarvatra nṛtyagītādinanditam
puravāsijanānandaṃ deśavāsimanaḥpriyam // NsP_48.9

rāmābhiṣekaṃ vipulaṃ śvo bhaviṣyati jānatha
śrutvetthaṃ mantriṇaḥ prāhus taṃ nṛpaṃ praṇipatya ca // NsP_48.10

śobhanaṃ te mataṃ rājan yad idaṃ paribhāṣitam
rāmābhiṣekam asmākaṃ sarveṣāṃ ca priyaṃkaram // NsP_48.11

ityukto daśarathas tais tān sarvān punar abravīt
ānīyantāṃ drutaṃ sarve saṃbhārā mama śāsanāt // NsP_48.12

sarvataḥ sārabhūtā ca purī ceyaṃ samantataḥ
adya śobhānvitā kāryā kartavyaṃ yāgamaṇḍalam // NsP_48.13

ity evamuktā rājñā te mantriṇaḥ śīghrakāriṇaḥ
tathaiva cakrus te sarve punaḥ punar udīritāḥ // NsP_48.14

prāptaharṣaḥ sa rājā ca śubhaṃ dinam udīkṣayan
kauśalyā lakṣmaṇaś caiva sumitrā nāgaro janaḥ // NsP_48.15

rāmābhiṣekam ākarṇya mudaṃ prāpyātiharṣitaḥ
śvaśruśvaśurayoḥ samyak śuśrūṣaṇaparā tu sā // NsP_48.16

mudānvitā sitā sītā bhartur ākarṇya śobhanam
śvobhāviny abhiṣeke tu rāmasya viditātmanaḥ // NsP_48.17

dāsī tu mantharānāmnī kaikeyyāḥ kubjarūpiṇī
svāṃ svāminīṃ tu kaikeyīm idaṃ vacanam abravīt // NsP_48.18

śṛṇu rājñi mabhābhāge vacanaṃ mama śobhanam
tvatpatis tu mahārājas tava nāśāya codyataḥ // NsP_48.19

rāmo 'sau kauśalīputraḥ śvo bhaviṣyati bhūpatiḥ
vasuvāhanakośādi rājyaṃ ca sakalaṃ śubhe // NsP_48.20

bhaviṣyaty adya rāmasya bharatasya na kiṃcana
bharato 'pi gato dūraṃ mātulasya gṛhaṃ prati // NsP_48.21

hā kaṣṭaṃ mandabhāgyāsi sāpatnyād duḥkhitā bhṛśam
saivam ākarṇya kaikeyī kubjām idam athābravīt // NsP_48.22

paśya me dakṣatāṃ kubje adyaiva tvaṃ vicakṣaṇe
yathā tu sakalaṃ rājyaṃ bharatasya bhaviṣyati // NsP_48.23

rāmasya vanavāsaś ca tathā yatnaṃ karomy aham
ity uktvā mantharāṃ sā tu unmucya svāṅgabhūṣaṇam // NsP_48.24

vastraṃ puṣpāṇi conmucya sthūlavāsodharābhavat
nirmālyapuṣpadhṛk kaṣṭā kaśmalāṅgī virūpiṇī // NsP_48.25

bhasmadhūlyādinirdigdhā bhasmadhūlyā tathā śrite
bhūbhāge śāntadīpe sā saṃdhyākāle suduḥkhitā // NsP_48.26

lalāṭe śvetacailaṃ tu baddhvā suṣvāpa bhāminī
mantribhiḥ saha kāryāṇi saṃmantrya sakalāni tu // NsP_48.27

puṇyāhaḥsvastimāṅgalyaiḥ sthāpya rāmaṃ tu maṇḍale
ṛṣibhis tu vasiṣṭhādyaiḥ sārdhaṃ saṃbhāramaṇḍape // NsP_48.28

vṛddhijāgaraṇīyaiś ca sarvatas tūryanādite
gītanṛtyasamakīrṇe śaṅkhakāhalaniḥsvanaiḥ // NsP_48.29

svayaṃ daśarathas tatra sthitvā pratyāgataḥ punaḥ
kaikeyyā veśmano dvāraṃ jaradbhiḥ parirakṣitam // NsP_48.30

rāmābhiṣekaṃ kaikeyīṃ vaktukāmaḥ sa pārthivaḥ
kaikeyībhavanaṃ vīkṣya sāndhakāram athābravīt // NsP_48.31

andhakāram idaṃ kasmād adya te mandire priye
rāmābhiṣekaṃ harṣāya antyajā api menire // NsP_48.32

gṛhālaṃkaraṇaṃ kurvanty adya lokā manoharam
tvayādya na kṛtaṃ kasmād ity uktvā ca mahīpatiḥ // NsP_48.33

jvālayitvā gṛhe dīpān praviveśa gṛhaṃ nṛpaḥ
aśobhanāṅgīṃ kaikeyīṃ svapatnīṃ patitāṃ bhuvi // NsP_48.34

dṛṣṭvā daśarathaḥ prāha tasyāḥ priyam idaṃ tv iti
āśliṣyotthāya tāṃ rājā śṛṇu me paramaṃ vacaḥ // NsP_48.35

svamātur adhikāṃ nityaṃ yas te bhaktiṃ karoti vai
tasyābhiṣekaṃ rāmasya śvo bhaviṣyati śobhane // NsP_48.36

ityuktā pārthivenāpi kiṃcin novāca sā śubhā
muñcantī dīrgham uṣṇaṃ ca roṣocchvāsaṃ muhur muhuḥ // NsP_48.37

tasthāv āśliṣya hastābhyāṃ pārthivaḥ prāha roṣitām
kiṃ te kaikeyi duḥkhasya kāraṇaṃ vada śobhane // NsP_48.38

vastrābharaṇaratnādi yad yad icchasi śobhane
tat tvaṃ gṛhṇīṣva niḥśaṅkaṃ bhāṇḍārāt sukhinī bhava // NsP_48.39

bhāṇḍāreṇa mama śubhe śvo 'rthasiddhir bhaviṣyati
yadābhiṣekaṃ saṃprāpte rāme rājīvalocane // NsP_48.40

bhāṇḍāgārasya me dvāraṃ mayā muktaṃ nirargalam
bhaviṣyati punaḥ pūrṇaṃ rāme rājyaṃ praśāsati // NsP_48.41

bahu mānaya rāmasya abhiṣekaṃ mahātmanaḥ
ityuktā rājavaryeṇa kaikeyī pāpalakṣaṇā // NsP_48.42

kumatir nirghṛṇā duṣṭā kubjayā śikṣitābravīt
rājānaṃ svapatiṃ vākyaṃ krūram atyantaniṣṭhuram // NsP_48.43

ratnādi sakalaṃ yat te tan mamaiva na saṃśayaḥ
devāsuramahāyuddhe prītyā yan me varadvayam // NsP_48.44

purā dattaṃ tvayā rājaṃs tad idānīṃ prayaccha me
ityuktaḥ pārthivaḥ prāha kaikeyīm aśubhāṃ tadā // NsP_48.45

adattam apy ahaṃ dāsye tava nānyasya vā śubhe
kiṃ me pratiśrutaṃ pūrvaṃ dattam eva mayā tava // NsP_48.46

śubhāṅgī bhava kalyāṇi tyaja kopam anarthakam
rāmābhiṣekajaṃ harṣaṃ bhajottiṣṭha sukhī bhava // NsP_48.47

ityuktā rājavaryeṇa kaikeyī kalahapriyā
uvāca paruṣaṃ vākyaṃ rājño maraṇakāraṇam // NsP_48.48

varadvayaṃ pūrvadattaṃ yadi dāsyasi me vibho
śvobhūte gacchatu vanaṃ rāmo 'yaṃ kośalātmajaḥ // NsP_48.49

dvādaśābdaṃ nivasatu tvadvākyād daṇḍake vane
abhiṣekaṃ ca rājyaṃ ca bharatasya bhaviṣyati // NsP_48.50

ity ākarṇya sa kaikeyyā vacanaṃ ghoram apriyam
papāta bhuvi niḥsaṃjño rājā sāpi vibhūṣitā // NsP_48.51

rātriśeṣaṃ nayitvā tu prabhāte sā mudāvatī
dūtaṃ sumantram āhaivaṃ rāma ānīyatām iti // NsP_48.52

rāmas tu kṛtapuṇyāhaḥ kṛtasvastyayano dvijaiḥ
yāgamaṇḍapamadhyasthaḥ śaṅkhatūryaravānvitaḥ // NsP_48.53

tam āsādya tato dūtaḥ praṇipatya puraḥsthitaḥ
rāma rāma mahābāho ājñāpayati te pitā // NsP_48.54

drutam uttiṣṭha gaccha tvaṃ yatra tiṣṭhati te pitā
ityuktas tena dūtena śīghram utthāya rāghavaḥ // NsP_48.55

anujñāpya dvijān prāptaḥ kaikeyyā bhavanaṃ prati
praviśantaṃ gṛhaṃ rāmaṃ kaikeyī prāha nirghṛṇā // NsP_48.56

pitus tava mataṃ vatsa idaṃ te prabravīmy aham
vane vasa mahābāho gatvā tvaṃ dvādaśābdakam // NsP_48.57

adyaiva gamyatāṃ vīra tapase dhṛtamānasaḥ
na cintyam anyathā vatsa ādarāt kuru me vacaḥ // NsP_48.58

etac chrutvā pitur vākyaṃ rāmaḥ kamalalocanaḥ
tathety ājñāṃ gṛhītvāsau namaskṛtya ca tāv ubhau // NsP_48.59

niṣkramya tadgṛhād rāmo dhanur ādāya veśmataḥ
kauśalyāṃ ca namaskṛtya sumitrāṃ gantum udyataḥ // NsP_48.60

tac chrutvā tu tataḥ paurā duḥkhaśokapariplutāḥ
vivyathuś cātha saumitriḥ kaikeyīṃ prati roṣitaḥ // NsP_48.61

tatas taṃ rāghavo dṛṣṭvā lakṣmaṇaṃ raktalocanam
vārayām_asa dharmajño dharmavāgbhir mahāmatiḥ // NsP_48.62

tatas tu tatra ye vṛddhās tān praṇamya munīṃś ca saḥ
rāmo rathaṃ khinnasūtaṃ prasthānāyāruroha vai // NsP_48.63

ātmīyaṃ sakalaṃ dravyaṃ brāhmaṇebhyo nṛpātmajaḥ
śraddhayā parayā dattvā vastrāṇi vividhāni ca // NsP_48.64

tisraḥ śvaśrūḥ samāmantrya śvaśuraṃ ca visaṃjñitam
muñcantam aśrudhārāṇi netrayoḥ śokajāni ca // NsP_48.65

paśyatī sarvataḥ sītā cāruroha tathā ratham
ratham āruhya gacchantaṃ sītayā saha rāghavam // NsP_48.66

dṛṣṭvā sumitrā vacanaṃ lakṣmaṇaṃ cāha duḥkhitā
rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām // NsP_48.67

ayodhyām aṭavīṃ viddhi vraja tābhyāṃ guṇākara
mātraivamukto dharmātmā stanakṣīrārdradehayā // NsP_48.68

tāṃ natvā cāruyānaṃ tam āruroha sa lakṣmaṇaḥ
gacchato lakṣmaṇo bhrātā sītā caiva pativratā // NsP_48.69

rāmasya pṛṣṭhato yātau purād dhīrau mahāmate
vidhicchinnābhiṣekaṃ taṃ rāmaṃ rājīvalocanam // NsP_48.70

ayodhyāyā viniṣkrāntam anuyātāḥ purohitāḥ
mantriṇaḥ pauramukhyāś ca duḥkhena mahatānvitāḥ // NsP_48.71

taṃ ca prāpya hi gacchantaṃ rāmam ūcur idaṃ vacaḥ
rāma rāma mahābāho gantuṃ nārhasi śobhana // NsP_48.72

rājann atra nivartasva vihāyāsmān kva gacchasi
ityukto rāghavas tais tu tān uvāca dṛḍhavrataḥ // NsP_48.73

gacchadhvaṃ mantriṇaḥ paurā gacchadhvaṃ ca purodhasaḥ
pitrādeśaṃ mayā kāryam abhiyāsyāmi vai vanam // NsP_48.74

dvādaśābdaṃ vrataṃ caitan nītvāhaṃ daṇḍake vane
āgacchāmi pituḥ pādaṃ mātṝṇāṃ draṣṭum añjasā // NsP_48.75

ity uktvā tāñ jagāmātha rāmaḥ satyaparāyaṇaḥ
taṃ gacchantaṃ punar yātāḥ pṛṣṭhato duḥkhitā janāḥ // NsP_48.76

punaḥ prāha sa kākutstho gacchadhvaṃ nagarīm imām
mātṝś ca pitaraṃ caiva śatrughnaṃ nagarīm imām // NsP_48.77

prajāḥ samastās tatrasthā rājyaṃ bharatam eva ca
pālayadhvaṃ mahābhāgās tapase yāmy ahaṃ vanam // NsP_48.78

atha lakṣmaṇam āhedaṃ vacanaṃ rāghavas tadā
sītām arpaya rājānaṃ janakaṃ mithileśvaram // NsP_48.79

pitṛmātṛvaśe tiṣṭha gaccha lakṣmaṇa yāmy aham
ityuktaḥ prāha dharmātmā lakṣmaṇo bhrātṛvatsalaḥ // NsP_48.80

maivam ājñāpaya vibho mām adya karuṇākara
gantum icchasi yatra tvam avaśyaṃ tatra yāmy aham // NsP_48.81

ityukto lakṣmaṇenāsau sītāṃ tām āha rāghavaḥ
sīte gaccha mamādeśāt pitaraṃ prati śobhane // NsP_48.82

sumitrāyā gṛhe cāpi kauśalyāyāḥ sumadhyame
nivartasva hi tāvat tvaṃ yāvad āgamanaṃ mama // NsP_48.83

ityuktā rāghavenāpi sītā prāha kṛtāñjaliḥ
yatra gatvā vane vāsaṃ tvaṃ karoṣi mahābhuja // NsP_48.84

tatra gatvā tvayā sārdhaṃ vasāmy aham ariṃdama
viyogaṃ no sahe rājaṃs tvayā satyavatā kvacit // NsP_48.85

atas tvāṃ prārthayiṣyāmi dayāṃ kuru mama prabho
gantum icchasi yatra tvam avaśyaṃ tatra yāmy aham // NsP_48.86

nānāyānair upagatāñ janān vīkṣya sa pṛṣṭhataḥ
yoṣitāṃ ca gaṇān rāmo vārayām_asa dharmavit // NsP_48.87

nivṛttya sthīyatāṃ svairam ayodhyāyāṃ janāḥ striyaḥ
gatvāhaṃ daṇḍakāraṇyaṃ tapase dhṛtamānasaḥ // NsP_48.88

katipayābdād āyāsye nānyathā satyam īritam
lakṣmaṇena saha bhrātrā vaidehyā ca svabhāryayā // NsP_48.89

janān nivartya rāmo 'sau jagāma ca guhāśramam
guhas tu rāmabhakto 'sau svabhāvād eva vaiṣṇavaḥ // NsP_48.90

kṛtāñjalipuṭo bhūtvā kiṃ kartavyam iti sthitaḥ
mahatā tapasaānītā guruṇā yā hi vaḥ purā // NsP_48.91

bhāgīrathena yā bhūmiṃ sarvapāpaharā śubhā
nānāmunijanair juṣṭā kūrmamatsyasamākulā // NsP_48.92

gaṅgā tuṅgormimālāḍhyā sphaṭikābhajalāvahā
guhopanītanāvā tu tāṃ gaṅgāṃ sa mahādyutiḥ // NsP_48.93

uttīrya bhagavān rāmo bharadvājāśramaṃ subham
prayāge tu tatas tasmin snātvā tīrthe yathāvidhi // NsP_48.94

lakṣmaṇena saha bhrātrā rāghavaḥ sītayā saha
bharadvājāśrame tatra viśrāntas tena pūjitaḥ // NsP_48.95

tataḥ prabhāte vimale tam anujñāpya rāghavaḥ
bharadvājoktamārgeṇa citrakūṭaṃ śanair yayau // NsP_48.96

nānādrumalatākīrṇaṃ puṇyatīrtham anuttamam
tāpasaṃ veṣam āsthāya jahnukanyām atītya vai // NsP_48.97

gate rāme sabhārye tu saha bhrātrā sasārathau
ayodhyām avasan bhūpa naṣṭasobhāṃ suduḥkhitāḥ // NsP_48.98

naṣṭasaṃjño daśarathaḥ śrutvā vacanam apriyam
rāmapravāsajananaṃ kaikeyyā mukhaniḥsṛtam // NsP_48.99

labdhasaṃjñaḥ kṣaṇād rājā rāma rāmeti cukruśe
kaikeyy uvāca bhūpālaṃ bharataṃ cābhiṣecaya // NsP_48.100

sītālakṣmaṇasaṃyukto rāmacandro vanaṃ gataḥ
putraśokābhisaṃtapto rājā daśarathas tadā // NsP_48.101

vihāya dehaṃ duḥkhena devalokaṃ gatas tadā
tatas tasya mahāpuryyām ayodhyāyām ariṃdama // NsP_48.102

rurudur duḥkhaśokārtā janāḥ sarve ca yoṣitaḥ
kauśalyā ca sumitrā ca kaikeyī kaṣṭakāriṇī // NsP_48.103

parivārya mṛtaṃ tatra rurudus tāḥ patiṃ tataḥ
tataḥ purohitas tatra vasiṣṭhaḥ sarvadharmavit // NsP_48.104

tailadroṇyāṃ vinikṣipya mṛtaṃ rajakalevaram
dūtaṃ vai preṣayām_asa sahamantrigaṇaiḥ sthitaḥ // NsP_48.105

sa gatvā yatra bharataḥ śatrughnena saha sthitaḥ
tatra prāpya tathā vārtā saṃnivartya nṛpātmajau // NsP_48.106

tāv ānīya tataḥ śīghram ayodhyāṃ punar āgataḥ
krūrāṇi dṛṣṭvā bharato nimittāni ca vai pathi // NsP_48.107

viparītaṃ tv ayodhyāyām iti mene sa pārthivaḥ
niḥśobhāṃ nirgataśrīkāṃ duḥkhaśokānvitāṃ purīm // NsP_48.108

kaikeyyagnivinirdagdhām ayodhyāṃ praviveśa saḥ
duḥkhānvitā janāḥ sarve tau dṛṣṭvā rurudur bhṛśam // NsP_48.109

hā tāta rāma hā sīte lakṣmaṇeti punaḥ punaḥ
ruroda bharatas tatra śatrughnaś ca suduḥkhitaḥ // NsP_48.110

kaikeyyās tatkṣaṇāc chrutvā cukrodha bharatas tadā
duṣṭā tvaṃ duṣṭacittā ca yayā rāmaḥ pravāsitaḥ // NsP_48.111

lakṣmaṇena saha bhrātrā rāghavaḥ sītayā vanam
sāhasaṃ kiṃ kṛtaṃ duṣṭe tvayā sadyo 'lpabhāgyayā // NsP_48.112

udvāsya sītayā rāmaṃ lakṣmaṇena mahātmanā
mamaiva putraṃ rājānaṃ karotv iti matis tava // NsP_48.113

duṣṭāyā naṣṭabhāgyāyāḥ putro 'haṃ bhāgyavarjitaḥ
bhrātrā rāmeṇa rahito nāhaṃ rājyaṃ karomi vai // NsP_48.114

yatra rāmo naravyāghraḥ padmapatrāyatekṣaṇaḥ
dharmajño sarvaśāstrajño matimān bandhuvatsalaḥ // NsP_48.115

sītā ca yatra vaidehī niyamavratacāriṇī
pativratā mahābhāgā sarvalakṣaṇasaṃyutā // NsP_48.116

lakṣmaṇaś ca mahāvīryo guṇavān bhrātṛvatsalaḥ
tatra yāsyāmi kaikeyi mahat pāpaṃ tvayā kṛtam // NsP_48.117

rāma eva mama bhrātā jyeṣṭho matimatāṃ varaḥ
sa eva rājā duṣṭātme bhṛtyo 'haṃ tasya vai sadā // NsP_48.118

ity uktvā mātaraṃ tatra ruroda bhṛśaduḥkhitaḥ
hā rājan pṛthivīpāla māṃ vihāya suduḥkhitam // NsP_48.119

kva gato 'sy adya vai tāta kiṃ karomīha tad vada
bhrātā pitrā samaḥ kvāste jyeṣṭho me karunākaraḥ // NsP_48.120

sītā ca mātṛtulyā me kva gato lakṣmaṇaś ca ha
ity evaṃ vilapantaṃ taṃ bharataṃ mantribhiḥ saha // NsP_48.121

vasiṣṭho bhagavān āha kālakarmavibhāgavit
uttiṣṭhottiṣṭha vatsa tvaṃ na śokaṃ kartum arhasi // NsP_48.122

karmakālavaśād eva pitā te svargam āsthitaḥ
tasya saṃskārakāryāṇi karmāṇi kuru śobhana // NsP_48.123

rāmo 'pi duṣṭanāśāya śiṣṭānāṃ pālanāya ca
avatīrṇo jagatsvāmī svāṃśena bhuvi mādhavaḥ // NsP_48.124

prāyas tatrāsti rāmeṇa kartavyaṃ lakṣmaṇena ca
yatrāsau bhagavān vīraḥ karmaṇā tena coditaḥ // NsP_48.125

tat kṛtvā punar āyāti rāmaḥ kamalalocanaḥ
ityukto bharatas tena vasiṣṭhena mahātmanā // NsP_48.126

saṃskāraṃ lambhayām_asa vidhidṛṣṭena karmaṇā
agnihotrāgninā dagdhvā pitur dehaṃ vidhānataḥ // NsP_48.127

snātvā sarayvāḥ salile kṛtvā tasyodakakriyām
śatrughnena saha śrīmān mātṛbhir bāndhavaiḥ saha // NsP_48.128

tasyaurdhvadehikaṃ kṛtvā mantriṇā mantrināyakaḥ
hastyaśvarathapattībhiḥ saha prāyān mahāmatiḥ // NsP_48.129

bharato rāmam anveṣṭuṃ rāmamārgeṇa sattamaḥ
tam āyāntaṃ mahāsenaṃ rāmasyānuvirodhinam // NsP_48.130

matvā taṃ bharataṃ śatruṃ rāmabhakto guhas tadā
svaṃ sainyaṃ vartulaṃ kṛtvā saṃnaddhaḥ kavacī rathī // NsP_48.131

mahābalaparīvāro rurodha bharataṃ pathi // NsP_48.132

sabhrātṛkaṃ sabhāryaṃ me rāmaṃ svāminam uttamam
prāpayas tvaṃ vanaṃ duṣṭa sāṃprataṃ hantum icchasi // NsP_48.133

gamiṣyasi durātmaṃs tvaṃ senayā saha durmate
ityukto bharatas tatra guhena nṛpanandanaḥ // NsP_48.134

tam uvāca vinītātmā rāmāyātha kṛtāñjaliḥ
yathā tvaṃ rāmabhakto 'si tathāham api bhaktimān // NsP_48.135

proṣite mayi kaikeyyā kṛtam etan mahāmate
rāmasyānayanārthāya vrajāmy adya mahāmate // NsP_48.136

satyapūrvaṃ gamiṣyāmi panthānaṃ dehi me guha
iti viśvāsam ānīya jāhnavīṃ tena tāritaḥ // NsP_48.137

naukāvṛndair anekais tu snātvāsau jāhnavījale
bharadvājāśramaṃ prāpto bharatas taṃ mahāmunim // NsP_48.138

praṇamya śirasā tasmai yathāvṛttam uvāca ha
bharadvājo 'pi taṃ prāha kālena kṛtam īdṛśam // NsP_48.139

duḥkhaṃ na tāvat kartavyaṃ rāmārthe 'pi tvayādhunā
vartate citrakūṭe 'sau rāmaḥ satyaparākramaḥ // NsP_48.140

tvayi tatra gate vāpi prāyo 'sau nāgamiṣyati
tathāpi tatra gaccha tvaṃ yas asau vakti tat kuru // NsP_48.141

rāmas tu sītayā sārdhaṃ vanakhaṇḍe sthitaḥ śubhe
lakṣmaṇas tu mahāvīryo duṣṭālokanatatparaḥ // NsP_48.142

ityukto bharatas tatra bhāradvājena dhīmatā
uttīrya yamunāṃ yātaś citrakūṭaṃ mahān agam // NsP_48.143

sthito 'sau dṛṣṭavān dūrāt sadhūlīṃ cottarāṃ diśam
rāmāya kathayitvāsa tadādeśāt tu lakṣmaṇaḥ // NsP_48.144

vṛkṣam āruhya medhāvī vīkṣamāṇaḥ prayatnataḥ
sa tato dṛṣṭavān hṛṣṭām āyāntīṃ mahatīṃ camūm // NsP_48.145

hastyaśvarathasaṃyuktāṃ dṛṣṭvā rāmam athābravīt
he bhrātas tvaṃ mahābāho sītāpārśve sthiro bhava // NsP_48.146

bhūpo 'sti balavān kaścid *dhastyaśvarathapattibhiḥ
ity ākarṇya vacas tasya lakṣmaṇasya mahātmanaḥ // NsP_48.147

rāmas tam abravīd vīro vīraṃ satyaparākramaḥ
prāyeṇa bharato 'smākaṃ draṣṭum āyāti lakṣmaṇa // NsP_48.148

ity evaṃ vadatas tasya rāmasya viditātmanaḥ
ārāt saṃsthāpya senāṃ tāṃ bharato vinayānvitaḥ // NsP_48.149

brāhmaṇair mantribhiḥ sārdhaṃ rudann āgatya pādayoḥ
rāmasya nipapātātha vaidehyā lakṣmaṇasya ca // NsP_48.150

mantriṇo mātṛvargaś ca snigdhabandhusuhṛjjanāḥ
parivārya tato rāmaṃ ruruduḥ śokakātarāḥ // NsP_48.151

svaryātaṃ pitaraṃ jñātvā tato rāmo mahāmatiḥ
lakṣmaṇena saha bhrātrā vaidehyātha samanvitaḥ // NsP_48.152

snātvā malāpahe tīrthe dattvā ca salilāñ jalim
mātrādīn abhivādyātha rāmo duḥkhasamanvitaḥ // NsP_48.153

uvāca bharataṃ rājan duḥkhena mahatānvitam
ayodhyāṃ gaccha bharata itaḥ śīghraṃ mahāmate // NsP_48.154

rājñā vihīnāṃ nagarīṃ anāthāṃ paripālaya
ityukto bharato prāha rāmaṃ rājīvalocanam // NsP_48.155

tvām ṛte puruṣavyāghra na yāsye 'ham ito dhruvam
yatra tvaṃ tatra yāsyāmi vaidehī lakṣmaṇo yathā // NsP_48.156

ity ākarṇya punaḥ prāha bharataṃ purataḥ sthitam
nṛṇāṃ pitṛsamo jyeṣṭhaḥ svadharmam anuvartinām // NsP_48.157

yathā na laṅghyaṃ vacanaṃ mayā pitṛmukheritam
tathā tvayā na laṅghyaṃ syād vacanaṃ mama sattama // NsP_48.158

matsamīpād ito gatvā prajās tvaṃ paripālaya
dvādaśābdikam etan me vrataṃ pitṛmukheritam // NsP_48.159

tad araṇye caritvā tu āgamisyāmi te 'ntikam
gaccha tiṣṭha mamādeśe na duḥkhaṃ kartum arhasi // NsP_48.160

ityukto bharataḥ prāha bāṣpaparyākulekṣaṇaḥ
yathā pitā tathā tvaṃ me nātra karyā vicāraṇā // NsP_48.161

tavādeśān mayā kāryaṃ dehi tvaṃ pāduke_2 mama
nandigrāme vasiṣye 'haṃ pāduke_2 dvādaśābdikam // NsP_48.162

tvadveṣam eva madveṣaṃ tvadvrataṃ me mahāvratam
tvaṃ dvādaśābdikād ūrdhvaṃ yadi nāyāsi sattama // NsP_48.163

tato havir yathā cāgnau pradhakṣyāmi kalevaram
ity evaṃ śapathaṃ kṛtvā bharato hi suduḥkhitaḥ // NsP_48.164

bahu pradakṣiṇaṃ kṛtvā namaskṛtya ca rāghavam
pāduke_2 śirasā sthāpya bharataḥ prasthitaḥ śanaiḥ // NsP_48.165

sa kurvan bhrātur ādeśaṃ nandigrāme sthito vaśī
tapasvī niyatāhāraḥ śākamūlaphalāśanaḥ // NsP_48.166

jaṭākalāpaṃ śirasā ca bibhrat tvacaś ca vārkṣīḥ kila vanyabhojī
rāmasya vākyādarato hṛdi sthitaṃ babhāra bhūbhāram aninditātmā // NsP_48.167

|| iti śrīnarasiṃhapurāṇe śrīrāmaprādurbhāve aṣṭacatvāriṃśo 'dhyāyaḥ || NarP 48 ||

mārkaṇḍeya uvāca:

gate 'tha bharate tasmin rāmaḥ kamalalocanaḥ
lakṣmaṇena saha bhrātrā bhāryayā sītayā saha // NsP_49.1

śākamūlaphalāhāro vicacāra mahāvane
kadācil lakṣmaṇam ṛte rāmadevaḥ pratāpavān // NsP_49.2

citrakūṭavanoddeśe vaidehyutsaṅgam āśritaḥ
suṣvāpa sa muhūrtaṃ tu tataḥ kāko durātmavān // NsP_49.3

sītābhimukham abhyetya vidadāra stanāntaram
vidārya vṛkṣam āruhya sthito 'sau vāyasādhamaḥ // NsP_49.4

tataḥ prabuddho rāmo 'sau dṛṣṭvā raktaṃ stanāntare
śokāviṣṭāṃ tu sītāṃ tām uvāca kamalekṣaṇaḥ // NsP_49.5

vada stanāntare bhadre tava raktasya kāraṇam
ityuktā sā ca taṃ prāha bhartāraṃ vinayānvitā // NsP_49.6

paśya rājendra vṛkṣāgre vāyasaṃ duṣṭaceṣṭitam
anenaiva kṛtaṃ karma supte tvayi mahāmate // NsP_49.7

rāmo 'pi dṛṣṭavān kākaṃ tasmin krodham athākarot
iṣīkāstraṃ samādhaya brahmāstreṇābhimantritam // NsP_49.8

kākam uddiśya cikṣepa so 'py adhāvad bhayānvitaḥ
sa tv indrasya suto rājann indralokaṃ viveśa ha // NsP_49.9

rāmāstraṃ prajvalad dīptaṃ tasyānu praviveśa vai
viditārthaś ca devendro devaiḥ saha samanvitaḥ // NsP_49.10

niṣkrāmayac ca taṃ duṣṭaṃ rāghavasyāpakāriṇam
tato 'sau sarvadevais tu devalokād bahiḥ kṛtaḥ // NsP_49.11

punaḥ so 'py apatad rāmaṃ rājānaṃ śaraṇaṃ gataḥ
pāhi rāma mahābāho ajñānād apakāriṇam // NsP_49.12

iti bruvantaṃ taṃ prāha rāmaḥ kamalalocanaḥ
amoghaṃ ca mamaivāstram aṅgam ekaṃ prayaccha vai // NsP_49.13

tato jīvasi duṣṭa tvam apakāro mahān kṛtaḥ
ityukto 'sau svakaṃ netram ekam astrāya dattavān // NsP_49.14

astraṃ tannetram ekaṃ tu bhasmīkṛtya samāyayau
tataḥ prabhṛti kākānāṃ sarveṣām ekanetratā // NsP_49.15

cakṣuṣaikena paśyanti hetunā tena pārthiva
uṣitvā tatra suciraṃ citrakūṭe sa rāghavaḥ // NsP_49.16

jagāma daṇḍakāraṇyaṃ nānāmuniniṣevitam
sabhrātṛkaḥ sabhāryaś ca tāpasaṃ veṣam āsthitaḥ // NsP_49.17

dhanuḥparvasupāṇiśca seṣudhiś ca mahābalaḥ
tato dadarśa tatrasthān ambubhakṣān mahāmunīn // NsP_49.18

aśmakuṭṭān anekāṃś ca dantolūkhalinas tathā
pañcāgnimadhyagān anyān anyān ugratapaś carān // NsP_49.19

tān dṛṣṭvā praṇipatyoccai rāmas taiś cābhinanditaḥ
tato 'khilaṃ vanaṃ dṛṣṭvā rāmaḥ sākṣāj janārdanaḥ // NsP_49.20

bhrātṛbhāryāsahāyaś ca saṃpratasthe mahāmatiḥ
darśayitvā tu sītāyai vanaṃ kusumitaṃ śubham // NsP_49.21

nānāścaryasamāyuktaṃ śanair gacchan sa dṛṣṭavān
kṛṣṇāṅgaṃ raktanetraṃ tu sthūlaśailasamānakam // NsP_49.22

śubhradaṃṣṭraṃ mahābāhuṃ saṃdhyāghanaśiroruham
meghasvanaṃ sāparādhaṃ śaraṃ saṃdhāya rāghavaḥ // NsP_49.23

vivyādha rākṣasaṃ krodhāl lakṣmaṇena saha prabhuḥ
anyair avadhyaṃ hatvā taṃ girigarte mahātanum // NsP_49.24

śilābhiś chādya gatavāñ śarabhaṅgāśramaṃ tataḥ
taṃ natvā tatra viśramya tatkathātuṣṭamānasaḥ // NsP_49.25

tīkṣṇāśramam upāgamya dṛṣṭavāṃs taṃ mahāmunim
tenādiṣṭena mārgeṇa gatvāgastyaṃ dadarśa ha // NsP_49.26

khaḍgaṃ tu vimalaṃ tasmād avāpa raghunandanaḥ
iṣudhi cākṣayaśaraṃ cāpaṃ caiva tu vaiṣṇavam // NsP_49.27

tato 'gastyāśramād rāmo bhrātṛbhāryāsamanvitaḥ
godāvaryāḥ samīpe tu pañcavaṭyām uvāsa saḥ // NsP_49.28

tato jaṭāyur abhyetya rāmaṃ kamalalocanam
natvā svakulam ākhyāya sthitavān gṛdhranāyakaḥ // NsP_49.29

rāmo 'pi tatra taṃ dṛṣṭvā ātmavṛttaṃ viśeṣataḥ
kathayitvā tu taṃ prāha sītāṃ rakṣa mahāmate // NsP_49.30

ityukto 'sau jaṭāyus tu rāmam āliṅgya sādaram
kāryārthaṃ tu gate rāme bhrātrā saha vanāntaram // NsP_49.31

ahaṃ rakṣyāmi te bhāryāṃ sthīyatām atra śobhana
ity uktvā gatavān rāmaṃ gṛdhrarājaḥ svam āśramam // NsP_49.32

samīpe dakṣiṇe bhāge nānāpakṣiniṣevite
vasantaṃ rāghavaṃ tatra sītayā saha sundaram // NsP_49.33

manmathākārasadṛśaṃ kathayantaṃ mahākathāḥ
kṛtvā māyāmayaṃ rūpaṃ lāvaṇyaguṇasaṃyutam // NsP_49.34

madanākrāntahṛdayā kadācid rāvaṇānujā
gāyantī susvaraṃ gītaṃ śanair āgatya rākṣasī // NsP_49.35

dadarśa rāmam āsīnaṃ kānane sītayā saha
atha śūrpaṇakhā ghorā māyārūpadharā śubhā // NsP_49.36

niḥśaṅkā duṣṭacittā sā rāghavaṃ pratyabhāṣata
bhaja māṃ kānta kalyāṇīṃ bhajantīṃ kāminīm iha // NsP_49.37

bhajamānāṃ tyajed yas tu tasya doṣo mahān bhavet
ityuktaḥ śūrpaṇakhayā rāmas tām āha pārthivaḥ // NsP_49.38

kalatravān ahaṃ bāle kanīyāṃsaṃ bhajasva me
iti śrutvā tataḥ prāha rākṣasī kāmarūpiṇī // NsP_49.39

atīva nipuṇā cāhaṃ ratikarmaṇi rāghava
tyaktvainām anabhijñāṃ tvaṃ sītāṃ māṃ bhaja śobhanam // NsP_49.40

ity ākarṇya vacaḥ prāha rāmas tāṃ dharmatatparaḥ
parastriyaṃ na gacche 'haṃ tvam ito gaccha lakṣmaṇam // NsP_49.41

tasya nātra vane bhāryā tvām asau saṃgrahīṣyati
ityuktā sā punaḥ prāha rāmaṃ rājīvalocanam // NsP_49.42

yathā syāl lakṣmaṇo bhartā tathā tvaṃ dehi patrakam
tathaivam uktvā matimān rāmaḥ kamalalocanaḥ // NsP_49.43

chindhy asyā nāsikām iti moktavyā nātra saṃśayaḥ
iti rāmo mahārājo likhya patraṃ pradattavān // NsP_49.44

sā gṛhītvā tu tatpatraṃ gatvā tasmān mudānvitā
gatvā dattavatī tadval lakṣmaṇāya mahātmane // NsP_49.45

tāṃ dṛṣṭvā lakṣmaṇaḥ prāha rākṣasīṃ kāmarūpiṇīm
na laṅghyaṃ raghavavaco mayā tiṣṭhātmakaśmale // NsP_49.46

tāṃ pragṛhya tataḥ khaḍgam udyamya vimalaṃ sudhīḥ
tena tatkarṇanāsāṃ tu viccheda tilakāṇḍavat // NsP_49.47

chinnanāsā tataḥ sā tu ruroda bhṛśaduḥkhitā
hā daśāsya mama bhrātaḥ sarvadevavimardaka // NsP_49.48

hā kaṣṭaṃ kumbhakarṇādyā-yātā me cāpadā parā
hā hā kaṣṭaṃ guṇanidhe vibhīṣaṇa mahāmate // NsP_49.49

ity evam ārtā rudatī sā gatvā kharadūṣaṇau
triśirasaṃ ca sā dṛṣṭvā nivedyātmaparābhavam // NsP_49.50

rāmam āha janasthāne bhrātrā saha mahābalam
jñātvā te rāghavaṃ kruddhāḥ preṣayām_asur ūrjitān // NsP_49.51

caturdaśasahasrāṇi rākṣasānāṃ balīyasām
agre nijagmus tenaiva rakṣasāṃ nāyakās trayaḥ // NsP_49.52

rāvaṇena niyuktās te puraiva tu mahābalāḥ
mahābalaparīvārā janasthānam upāgatāḥ // NsP_49.53

krodhena mahatāviṣṭā dṛṣṭvā tāṃ chinnanāsikām
rudatīm aśrudigdhāṅgīṃ bhaginīṃ rāvaṇasya tu // NsP_49.54

rāmo 'pi tadbalaṃ dṛṣṭvā rākṣasānāṃ balīyasām
saṃsthāpya lakṣmaṇaṃ tatra sītāyā rakṣaṇaṃ prati // NsP_49.55

gatvā tu prahitais tatra rākṣasair baladarpitaiḥ
caturdaśasahasraṃ tu rākṣasānāṃ mahābalam // NsP_49.56

kṣaṇena nihataṃ tena śarair agniśikhopamaiḥ
kharaś ca nihatas tena dūṣaṇaś ca mahābalaḥ // NsP_49.57

triśirāś ca mahāroṣād raṇe rāmeṇa pātitaḥ
hatvā tān rākṣasān duṣṭān rāmaś cāśramam āviśat // NsP_49.58

śūrpaṇakhā ca rudatī rāvaṇāntikam āgatā
chinnanāsāṃ ca tāṃ dṛṣṭvā rāvaṇo bhaginīṃ tadā // NsP_49.59

mārīcaṃ prāha durbuddhiḥ sītāharaṇakarmaṇi
puṣpakeṇa vimānena gatvāhaṃ tvaṃ ca mātula // NsP_49.60

janasthānasamīpe tu sthitvā tatra mamājñayā
sauvarṇamṛgarūpaṃ tvam āsthāya tu śanaiḥ śanaiḥ // NsP_49.61

gaccha tvaṃ tatra kāryārthaṃ yatra sītā vyavasthitā
dṛṣṭvā sā mṛgapotaṃ tvāṃ sauvarṇaṃ tvayi mātula // NsP_49.62

spṛhāṃ kariṣyate rāmaṃ preṣayiṣyati bandhane
tadvākyāt tatra gachantaṃ dhāvasva gahane vane // NsP_49.63

lakṣmaṇasyāpakarṣārthaṃ vaktavyaṃ vāgudīraṇam
tataḥ puṣpakam āruhya māyārūpeṇa cāpy aham // NsP_49.64

tāṃ sītām aham āneṣye tasyām āsaktamānasaḥ
tvam api svecchayā paścād āgamiṣyasi śobhana // NsP_49.65

ityukte rāvaṇenātha mārīco vākyam abravīt
tvam eva gaccha pāpiṣṭha nāhaṃ gacchāmi tatra vai // NsP_49.66

puraivānena rāmeṇa vyathito 'haṃ muner makhe
ityuktavati mārīce rāvaṇaḥ krodhamūrcchitaḥ // NsP_49.67

mārīcaṃ hantum ārebhe mārīco 'py āha rāvaṇam
tava hastavadhād vīra rāmeṇa maraṇaṃ varam // NsP_49.68

ahaṃ gamiṣyāmi tatra yatra tvaṃ netum icchasi
atha puṣpakam āruhya janasthānam upāgataḥ // NsP_49.69

mārīcas tatra sauvarṇaṃ mṛgam āsthāya cāgrataḥ
jagāma yatra sā sītā vartate janakātmajā // NsP_49.70

sauvarṇaṃ mṛgapotaṃ tu dṛṣṭvā sītā yaśasvinī
bhāvikarmavaśād rāmam uvāca patim ātmanaḥ // NsP_49.71

gṛhītvā dehi sauvarṇaṃ mṛgapotaṃ nṛpātmaja
ayodhāyāṃ tu madgehe krīḍanārtham idaṃ mama // NsP_49.72

tayaivam ukto rāmas tu lakṣmaṇaṃ sthāpya tatra vai
rakṣaṇārthaṃ tu sītāyā gato 'sau mṛgapṛṣṭhatah // NsP_49.73

rāmeṇa cānuyāto 'sau abhyadhāvad vane mṛgaḥ
tataḥ sareṇa vivyādha rāmas taṃ mṛgapotakam // NsP_49.74

hā lakṣmaṇeti coktvāsau nipapāta mahītale
mārīcaḥ parvatākāras tena naṣṭo babhūva saḥ // NsP_49.75

ākarṇya rudataḥ śabdaṃ sītā lakṣmaṇam abravīt
gaccha lakṣmaṇa putra tvaṃ yatrāyaṃ śabda utthitaḥ // NsP_49.76

bhrātur jyeṣṭhasya tat tvaṃ vai rudataḥ śrūyate dhvaniḥ
prāyo rāmasya saṃdehaṃ lakṣaye 'ham mahātmanaḥ // NsP_49.77

ityuktaḥ sa tathā prāha lakṣmaṇas tām aninditām
na hi rāmasya saṃdeho na bhayaṃ vidyate kvacit // NsP_49.78

iti bruvānaṃ taṃ sītā bhāvikarmabalād bhṛtam
lakṣmaṇaṃ prāha vaidehī viruddhavacanaṃ tadā // NsP_49.79

mṛte rāme tu mām icchann atas tvaṃ na gamiṣyasi
ityuktaḥ sa vinītātmā asahann apriyaṃ vacaḥ // NsP_49.80

jagāma rāmam anveṣṭuṃ tadā pārthivanandanaḥ
saṃnyāsaveṣam āsthāya rāvaṇo 'pi durātmavān // NsP_49.81

sa sītāpārśvam āsādya vacanaṃ cedam uktavān
āgato bharataḥ śrīmān ayodhyāyā mahāmatiḥ // NsP_49.82

rāmeṇa saha saṃbhāṣya sthitavāṃs tatra kānane
māṃ ca preṣitavān rāmo vimānam idam āruha // NsP_49.83

ayodhyāṃ yāti rāmas tu bharatena prasāditaḥ
mṛgabālaṃ tu vaidehi krīḍārthaṃ te gṛhītavān // NsP_49.84

kleśitāsi mahāraṇye bahukālaṃ tvam īdṛśam
saṃprāptarājyas te bhartā rāmaḥ sa rucirānanaḥ // NsP_49.85

lakṣmaṇaś ca vinītātmā vimānam idam āruha
ityuktā sā tathā gatvā nītā tena mahātmanā // NsP_49.86

āruroha vimānaṃ tu chadmanā preritā satī
taj jagāma tataḥ śīghraṃ vimānaṃ dakṣiṇāṃ diśam // NsP_49.87

tataḥ sītā suduḥkhārtā vilalāpa suduḥkhitā
vimāne khe 'pi rodantyāś cakre sparśaṃ na rākṣasaḥ // NsP_49.88

rāvaṇaḥ svena rūpeṇa babhūvātha mahātanuḥ
daśagrīvaṃ mahākāyaṃ dṛṣṭvā sītā suduḥkhitā // NsP_49.89

hā rāma vañcitādyāhaṃ kenāpi cchadmarūpiṇā
rakṣasā ghorarūpeṇa trāyasveti bhayārditā // NsP_49.90

he lakṣmaṇa mahābāho māṃ hi duṣṭena rakṣasā
drutam āgatya rakṣasva nīyamānām athākulām // NsP_49.91

evaṃ pralapamānāyāḥ sītāyās tan mahat svanam
ākarṇya gṛdhrarājas tu jaṭāyus tatra cāgataḥ // NsP_49.92

tiṣṭha rāvaṇa duṣṭātman muñca muñcātra maithilīm
ity uktvā yuyudhe tena jaṭāyus tatra vīryavān // NsP_49.93

pakṣābhyāṃ tāḍayām_asa jaṭāyus tasya vakṣasi
tāḍayantaṃ tu taṃ matvā balavān iti rāvaṇaḥ // NsP_49.94

tuṇḍacañcuprahārais tu bhṛśaṃ tena prapīḍitaḥ
tata utthāpya vegena candrahāsam asiṃ mahat // NsP_49.95

jaghāna tena duṣṭātmā jaṭāyuṃ dharmacāriṇam
nipapāta mahīpṛṣṭhe jaṭāyuḥ kṣīṇacetanaḥ // NsP_49.96

uvāca ca daśagrīvaṃ duṣṭātman na tvayā hataḥ
candrahāsasya vīryeṇa hato 'haṃ rākṣasādhama // NsP_49.97

nirāyudhaṃ ko hanen mūḍha sāyudhas tvām ṛte janaḥ
sītāpaharaṇaṃ viddhi mṛtyus te duṣṭa rākṣasa // NsP_49.98

duṣṭa rāvaṇa rāmas tvāṃ vadhiṣyati na saṃśayaḥ
rudatī duḥkhaśokārtā jaṭāyuṃ prāha maithilī // NsP_49.99

matkṛte maraṇam yasmāt tvayā prāptaṃ dvijottama
tasmād rāmaprasādena viṣṇulokam avāpsyasi // NsP_49.100

yāvad rāmeṇa saṅgas te bhaviṣyati mahādvija
tāvat tiṣṭhantu te prāṇā ity uktvā tu khagottamam // NsP_49.101

tatas tāny arpitāny aṅgād bhūṣaṇāni vimucya sā
śīghraṃ nibadhya vastreṇa rāmahastaṃ gamiṣyatha // NsP_49.102

ity uktvā pātayām_asa bhūmau sītā suduḥkhitā
evaṃ hṛtvā sa sītāṃ tu jaṭāyuṃ pātya bhūtale // NsP_49.103

puṣpakeṇa gataḥ śīghraṃ laṅkāṃ duṣṭaniśācaraḥ
aśokavanikāmadhye sthāpayitvā sa maithilīm // NsP_49.104

imām atraiva rakṣadhvaṃ rākṣasyo vikṛtānanāḥ
ity ādiśya gṛhaṃ yāto rāvaṇo rākṣaseśvaraḥ // NsP_49.105

laṅkānivāsinaś cocur ekāntaṃ ca parasparam
asyāḥ puryā vināśārthaṃ sthāpiteyaṃ durātmanā // NsP_49.106

rākṣasībhir virūpābhī rakṣyamāṇā samantataḥ
sītā ca duḥkhitā tatra smarantī rāmam eva sā // NsP_49.107

uvāsa sā suduḥkhārtā duḥkhitā rudatī bhṛśam
yathā jñānakhale devī haṃsayānā sarasvatī // NsP_49.108

sugrīvabhṛtyā harayaś caturaś ca yadṛcchayā
vastrabaddhaṃ tayotsṛṣṭaṃ gṛhītvā bhūṣaṇaṃ drutam // NsP_49.109

svabhartre vinivedyocuḥ sugrīvāya mahātmane
araṇye 'bhūn mahāyuddhaṃ jaṭāyo rāvaṇasya ca // NsP_49.110

atha rāmaś ca taṃ hatvā mārīcaṃ māyayāgatam
nivṛtto lakṣaṇaṃ dṛṣṭvā tena gatvā svam āśramam // NsP_49.111

sītām apaśyan duḥkhārtaḥ praruroda sa rāghavaḥ
lakṣmaṇaś ca mahātejā ruroda bhṛśaduḥkhitaḥ // NsP_49.112

bahuprakāram asvasthaṃ rudantaṃ rāghavaṃ tadā
bhūtale patitaṃ dhīmān utthāpyāśvāsya lakṣmaṇaḥ // NsP_49.113

uvāca vacanaṃ prāptaṃ tadā yat tac chṛṇuṣva me
ativelaṃ mahārāja na śokaṃ kartum arhasi // NsP_49.114

uttiṣṭhottiṣṭha śīghraṃ tvaṃ sītāṃ mṛgayituṃ prabho
ity evaṃ vadatā tena lakṣmaṇena mahātmanā // NsP_49.115

utthāpito narapatir duḥkhito duḥkhitena tu
bhrātrā saha jagāmātha sītāṃ mṛgayituṃ vanam // NsP_49.116

vanāni sarvāṇi viśodhya rāghavo girīn samastān girisānugocarān
tathā munīnām api cāśramān bahūṃs tṛṇādivallīgahaneṣu bhūmiṣu // NsP_49.117

nadītaṭe bhūvivare guhāyāṃ nirīkṣamāṇo 'pi mahānubhāvaḥ
priyām apaśyan bhṛśaduḥkhitas tadā jaṭāyuṣaṃ vīkṣya ca ghātitaṃ nṛpaḥ // NsP_49.118

aho bhavān kena hatas tvam īdṛśīṃ daśām avāpto 'si mṛto 'si jīvasi
mamādya sarvaṃ samaduḥkhitasya bhoḥ patnīviyogād iha cāgatasya vai // NsP_49.119

ityuktamātre vihago 'tha kṛcchrād uvāca vācaṃ madhurāṃ tadānīm
śṛṇuṣva rājan mama vṛttam atra vadāmi dṛṣṭaṃ ca kṛtaṃ ca sadyaḥ // NsP_49.120

daśānanas tām apanīya māyayā sītāṃ samāropya vimānam uttamam
jagāma khe dakṣiṇadiṅmukho 'sau sītā ca mātā vilalāpa duḥkhitā // NsP_49.121

ākarṇya sītāsvanam āgato 'haṃ sītāṃ vimoktuṃ svabalena rāghava
yuddhaṃ ca tenāham atīva kṛtvā hataḥ punaḥ khaḍgabalena rakṣasā // NsP_49.122

vaidehivākyād iha jīvatā mayā dṛṣṭo bhavān svargam ito gamiṣye
mā rāma śokaṃ kuru bhūmipāla jahy adya duṣṭaṃ sagaṇaṃ tu nairṛtam // NsP_49.123

rāmo jaṭāyuṣetyuktaḥ punas taṃ cāha śokataḥ
svasty astu te dvijavara gatis tu paramāstu te // NsP_49.124

tato jaṭāyuḥ svaṃ dehaṃ vihāya gatavān divam
vimānena tu ramyeṇa sevyamāno 'psarogaṇaiḥ // NsP_49.125

rāmo 'pi dagdhvā taddehaṃ snāto dattvā jalāñjalim
bhrātrā sa gacchan duḥkhārto rākṣasīṃ pathi dṛṣṭavān // NsP_49.126

udvamantīṃ maholkābhāṃ vivṛtāsyāṃ bhayaṃkarīm
kṣayaṃ nayantīṃ jantūn vai pātayitvā gato ruṣā // NsP_49.127

gacchan vanāntaraṃ rāmaḥ sa kabandhaṃ dadarśa ha
virūpaṃ jaṭharamukhaṃ dīrghabāhuṃ ghanastanam // NsP_49.128

rundhānaṃ rāmamārgaṃ tu dṛṣṭvā taṃ dagdhavāñ śanaiḥ
dagdho 'sau divyarūpī tu khastho rāmam abhāṣata // NsP_49.129

rāma rāma mahābāho tvayā mama mahāmate
virūpaṃ nāśitaṃ vira muniśāpāc cirāgatam // NsP_49.130

tridivaṃ yāmi dhanyo 'smi tvatprasādān na saṃśayaḥ
tvaṃ sītāprāptaye sakhyaṃ kuru sūryasutena bhoḥ // NsP_49.131

vānarendreṇa gatvā tu sugrīve svaṃ nivedya vai
bhaviṣyati nṛpaśreṣṭha ṛṣyamūkagiriṃ vraja // NsP_49.132

ity ukvā tu gate tasmin rāmo lakṣmaṇasaṃyutaḥ
siddhais tu munibhiḥ śūnyam āśramaṃ praviveśa ha // NsP_49.133

tatrasthāṃ tāpasīṃ dṛṣṭvā tayā saṃlāpya saṃsthitaḥ
śabarīṃ munimukhyānāṃ sa paryāhatakalmaṣām // NsP_49.134

tayā saṃpūjito rāmo badarādibhir īśvaraḥ
sāpy enaṃ pūjayitvā tu svām avasthāṃ nivedya vai // NsP_49.135

sītāṃ tvaṃ prāpsyasīty uktvā praviśyāgniṃ divaṃgatā
divaṃ prasthāpya tāṃ cāpi jagāmānyatra rāghavaḥ // NsP_49.136

tato vinītena guṇānvitena bhrātrā sameto jagadekanāthaḥ
priyāviyogena suduḥkhitātmā jagāma yāmyāṃ sa tu rāmadevaḥ // NsP_49.137

|| iti śrīnarasiṃhapurāṇe rāmaprādurbhāve ekonapañcāśo 'dhyāyaḥ || NarP 49 ||

mārkaṇḍeya uvāca:

vālinā kṛtavairo 'tha durgavartī harīśvaraḥ
sugrīvo dṛṣṭavān dūrād dṛṣṭvāha pavanātmajam // NsP_50.1

kasyemau sudhanuḥpāṇī cīravalkaladhāriṇau
paśyantau sarasīṃ divyāṃ padmotpalasamāvṛtām // NsP_50.2

nānārūpadharāv etau tāpasaṃ veṣam āsthitau
vālidūtāv iha prāptāv iti niścitya sūryajaḥ // NsP_50.3

utpapāta bhayatrastaḥ ṛṣyamūkād vanāntaram
vānaraiḥ sahitaḥ sarvair agastyāśramam uttamam // NsP_50.4

tatra sthitvā sa sugrīvaḥ prāha vāyusutaṃ punaḥ
hanūman pṛccha śīghraṃ tvaṃ gaccha tāpasaveṣadhṛk // NsP_50.5

kau hi kasya sutau jātau kimarthaṃ tatra saṃsthitau
jñātvā satyaṃ mama brūhi vāyuputra mahāmate // NsP_50.6

ityukto hanumān gatvā pampātaṭam anuttamam
bikṣurūpī sa taṃ prāha rāmaṃ bhrātrā samanvitam // NsP_50.7

ko bhavān iha saṃprāptas tathyaṃ brūhi mahāmate
araṇye nirjane ghore kutas tvaṃ kiṃ prayojanam // NsP_50.8

evaṃ vadantaṃ taṃ prāha lakṣmaṇo bhrātur ājñayā
pravakṣyāmi nibodha tvaṃ rāmavṛttāntam āditaḥ // NsP_50.9

rājā daśaratho nāma babhūva bhuvi viśrutaḥ
tasya putro mahābuddhe rāmo jyeṣṭho mamāgrajaḥ // NsP_50.10

asyābhiṣeka ārabdhaḥ kaikeyyā tu nivāritaḥ
pitur ājñām ayaṃ kurvan rāmo bhrātā mamāgrajaḥ // NsP_50.11

mayā saha viniṣkramya sītayā saha bhāryayā
praviṣṭo daṇḍakāraṇyaṃ nānāmunisamākulam // NsP_50.12

janasthāne nivasato rāmasyāsya mahātmanaḥ
bhāryā sītā tatra vane kenāpi pāpmanā hṛtā // NsP_50.13

sītām anveṣayan vīro rāmaḥ kamalalocanaḥ
ihāyātas tvayā dṛṣṭa iti vṛttāntam īritam // NsP_50.14

śrutvā tato vacas tasya lakṣmaṇasya mahātmanaḥ
avyañjitātmā viśvāsād *dhanūmān mārutātmajaḥ // NsP_50.15

tvaṃ me svāmī iti vadan rāmaṃ raghupatiṃ tadā
āśvāsyānīya sugrīvaṃ tayoḥ sakhyam akārayat // NsP_50.16

śirasy āropya pādābjaṃ rāmasya viditātmanaḥ
sugrīvo vānarendras tu uvāca madhurākṣaram // NsP_50.17

adyaprabhṛti rājendra tvaṃ me svāmī na saṃśayaḥ
ahaṃ tu tava bhṛtyaś ca vānaraiḥ sahitaḥ prabho // NsP_50.18

tvacchatrur mama śatruḥ syād adyaprabhṛti rāghava
mitraṃ te mama sanmitraṃ tvadduḥkhaṃ tan mamāpi ca // NsP_50.19

tvatprītir eva matprītir ity uktvā punar āha tam
vālī nāma mama jyeṣṭho mahābalaparākramaḥ // NsP_50.20

bhāryāpahārī duṣṭātmā madanāsaktamānasaḥ
tvām ṛte puruṣavyāghra nāsti hantādya vālinam // NsP_50.21

yugapat saptatālāṃs tu tarūn yo vai vadhiṣyati
sa taṃ vadhiṣyatīty uktaṃ purāṇajñair nṛpātmaja // NsP_50.22

tatpriyārthaṃ hi rāmo 'pi śrīmāṃś chittvā mahātarūn
ardhākṛṣṭena bāṇena yugapad raghunandanaḥ // NsP_50.23

viddhvā mahātarūn rāmaḥ sugrīvaṃ prāha pārthivam
vālinā gaccha yudhyasva kṛtacihno raveḥ suta // NsP_50.24

ityuktaḥ kṛtacihno 'yaṃ yuddhaṃ cakre 'tha vālinā
rāmo 'pi tatra gatvātha śareṇaikena vālinam // NsP_50.25

vivyādha vīryavān vālī papāta ca mamāra ca
vitrastaṃ vāliputraṃ tu aṅgadaṃ vinayānvitam // NsP_50.26

raṇaśauṇḍaṃ yauvarājye niyuktvā rāghavas tadā
tāṃ ca tārāṃ tathā dattvā rāmaś ca ravisūnave // NsP_50.27

sugrīvaṃ prāha dharmātmā rāmaḥ kamalalocanaḥ
rājyam anveṣaya svaṃ tvaṃ kapīnāṃ punar āvraja // NsP_50.28

tvaṃ sītānveṣaṇe yatnaṃ kuru śīghraṃ harīśvara
ityuktaḥ prāha sugrīvo rāmaṃ lakṣmaṇasaṃyutam // NsP_50.29

prāvṛṭkālo mahān prāptaḥ sāṃprataṃ raghunandana
vānarāṇāṃ gatir nāsti vane varṣati vāsave // NsP_50.30

gate tasmiṃs tu rājendra prāpte śaradi nirmale
cārān saṃpreṣayiṣyāmi vānarān dikṣu rāghava // NsP_50.31

ity uktvā rāmacandraṃ sa taṃ praṇamya kapīśvaraḥ
pampāpuraṃ praviśyātha reme tārāsamanvitaḥ // NsP_50.32

rāmo 'pi vidhivad bhrātrā śailasānau mahāvane
nivāsaṃ kṛtavān śaile nīlakaṇṭhe mahāmatiḥ // NsP_50.33

prāvṛṭkāle gate kṛcchrāt prāpte śaradi rāghavaḥ
sītāviyogād vyathitaḥ saumitriṃ prāha lakṣmaṇam // NsP_50.34

ullaṅghitas tu samayaḥ sugrīveṇa tato ruṣā
lakṣmaṇaṃ prāha kākutstho bhrātaraṃ bhrātṛvatsalaḥ // NsP_50.35

gaccha lakṣmaṇa duṣṭo 'sau nāgataḥ kapināyakaḥ
gate tu varṣākāle 'haṃ āgamiṣyāmi te 'ntikam // NsP_50.36

anekair vānaraiḥ sārdham ity uktvāsau tadā gataḥ
tatra gaccha tvarāyukto yatrāste kapināyakaḥ // NsP_50.37

taṃ duṣṭaṃ agrataḥ kṛtvā harisenāsamanvitam
ramantaṃ tārayā sārdhaṃ śīghram ānaya māṃ prati // NsP_50.38

nātrāgacchati sugrīvo yady asau prāptabhūtikaḥ
tadā tvayaivaṃ vaktavyaḥ sugrīvo 'nṛtabhāṣakaḥ // NsP_50.39

vālihantā śaro duṣṭa kare me 'dyāpi tiṣṭhati
smṛtvaitad ācara kape rāmavākyaṃ hitaṃ tava // NsP_50.40

ityuktas tu tathety uktvā rāmaṃ natvā ca lakṣmaṇaḥ
pampāpuraṃ jagāmātha sugrīvo yatra tiṣṭhati
dṛṣṭvā sa tatra sugrīvaṃ kapirājaṃ babhāṣa vai // NsP_50.41

tārābhogaviṣaktas tvaṃ rāmakāryaparāṅmukhaḥ
kiṃ tvayā vismṛtaṃ sarvaṃ rāmāgre samayaṃ kṛtam // NsP_50.42

sītām anviṣya dāsyāmi yatra kvāpīti durmate
hatvā tu vālinaṃ rājyaṃ yena dattaṃ purā tava // NsP_50.43

tvām ṛte ko 'vamanyeta kapīndra pāpacetasa
pratiśrutya ca rāmasya bhāryāhīnasya bhūpate // NsP_50.44

sāhāyyaṃ te karomīti devāgnijalasaṃnidhau
ye ye ca śatravo rājaṃs te te ca mama śatravaḥ // NsP_50.45

mitrāṇi yāni te deva tāni mitrāṇi me sadā
sītām anveṣituṃ rājan vānarair bahubhir vṛtaḥ // NsP_50.46

satyaṃ yāsyāmi te pārśvam ity uktvā ko 'nyathākarot
tvām ṛte pāpinaṃ duṣṭaṃ rāmadevasya saṃnidhau // NsP_50.47

kārayitvā tu tenaivaṃ svakāryaṃ duṣṭavānara
ṛṣīṇāṃ satyavad vākyaṃ tvayi dṛṣṭaṃ mayādhunā // NsP_50.48

sarvasya hi kṛtārthasya matir anyā pravartate
vatsaḥ kṣīrakṣayaṃ dṛṣṭvā parityajati mātaram // NsP_50.49

janavṛttavidāṃ loke sarvajñānāṃ mahātmanām
na taṃ paśyāmi loke 'smin kṛtaṃ pratikaroti yaḥ // NsP_50.50

śāstreṣu niṣkṛtir dṛṣṭā mahāpātakinām api
kṛtaghnasya kape duṣṭa na dṛṣṭā niṣkṛtiḥ purā // NsP_50.51

kṛtaghnatā na kāryā te tvatkṛtaṃ samayaṃ smara
ehy ehy āgaccha śaraṇaṃ kakutsthaṃ hitapālakam // NsP_50.52

yadi nāyāsi ca kape rāmavākyam idaṃ śṛṇu
nayiṣe mṛtyusadanaṃ sugrīvaṃ vālinaṃ yathā // NsP_50.53

sa śaro vidyate 'smākaṃ yena vālī hataḥ kapiḥ
lakṣmaṇenaivam ukto 'sau sugrīvaḥ kapināyakaḥ // NsP_50.54

nirgatya tu namaś cakre lakṣmaṇaṃ mantriṇoditaḥ
uvāca ca mahātmānaṃ lakṣmaṇaṃ vānarādhipaḥ // NsP_50.55

ajñānakṛtapāpānām asmākaṃ kṣantum arhasi
samayaḥ kṛto mayā rājñā rāmeṇāmitatejasā // NsP_50.56

yas tadānīṃ mahābhāga tam adyāpi na laṅghaye
yāsyāmi nikhilair adya kapibhir nṛpanandana // NsP_50.57

tvayā saha mahāvīra rāmapārśvaṃ na saṃśayaḥ
māṃ dṛṣṭvā tatra kākutstho yad vakṣyati ca māṃ prati // NsP_50.58

tat sarvaṃ śirasā gṛhya kariṣyāmi na saṃśayaḥ
santi me harayaḥ śūrāḥ sītānveṣaṇakarmaṇi // NsP_50.59

tāny ahaṃ preṣayiṣyāmi dikṣu sarvāsu pārthiva
ityuktaḥ kapirājena sugrīveṇa sa lakṣmaṇaḥ // NsP_50.60

ehi śīghraṃ gamiṣyāmo rāmapārśvam ito 'dhunā
senā cāhūyatāṃ vīra ṛkṣāṇāṃ hariṇām api // NsP_50.61

yāṃ dṛṣṭvā prītim abahyeti rāghavas te mahāmate
ityukto lakṣmaṇenātha sugrīvaḥ sa tu vīryavān // NsP_50.62

pārśvasthaṃ yuvarājānam aṅgadaṃ saṃjñayābravīt
so 'pi nirgatya senānīm āha senāpatiṃ tadā // NsP_50.63

tenāhūtāḥ samāgatya ṛkṣavānarakoṭayaḥ
guhāsthāś ca giristhāś ca vṛkṣasthāś caiva vānarāḥ // NsP_50.64

taiḥ sārdhaṃ parvatākārair vānarair bhīmavikramaiḥ
sugrīvaḥ śīghram āgatya vavande rāghavaṃ tadā // NsP_50.65

lakṣmaṇo 'pi namaskṛtya rāmaṃ bhrātaram abravīt
prasādaṃ kuru sugrīve vinīte cādhunā nṛpa // NsP_50.66

ityukto rāghavas tena bhrātā sugrīvam abravīt
āgacchātra mahāvīra sugrīva kuśalaṃ tava // NsP_50.67

śrutvetthaṃ rāmavacanaṃ prasannaṃ ca narādhipam
śirasy añjalim ādhāya sugrīvo rāmam abravīt // NsP_50.68

tadā me kuśalaṃ rājan sītādevī tava prabho
anviṣya tu yadā dattā mayā bhavati nānyathā // NsP_50.69

ityukte vacane tena hanūmān mārutātmajaḥ
natvā rāmaṃ babhāṣainaṃ sugrīvaṃ kapināyakam // NsP_50.70

śṛṇu sugrīva me vākyaṃ rājāyaṃ duḥkhito bhṛśam
sītāviyogena ca sadā nāśnāti ca phalādikam // NsP_50.71

asya duḥkhena satataṃ lakṣmaṇo 'yaṃ suduḥkhitaḥ
etayor atra yāvasthā tāṃ śrutvā bharato 'nujaḥ // NsP_50.72

duḥkhī bhavati tadduḥkhād duḥkhaṃ prāpnoti tajjanaḥ
yata evam ato rājan sītānveṣanam ācara // NsP_50.73

ityukte vacane tatra vāyuputreṇa dhīmatā
jāmbavān atitejasvī natvā rāmaṃ puraḥsthitaḥ // NsP_50.74

sa prāha kapirājaṃ taṃ nītimān nītimad vacaḥ
yad uktaṃ vāyuputreṇa tat tathety avagaccha bhoḥ // NsP_50.75

yatra kvāpi sthitā sītā rāmabhāryā yaśasvinī
pativratā mahābhāgā vaidehī janakātmajā // NsP_50.76

adyāpi vṛttasaṃpannā iti me manasi sthitam
na hi kalyāṇacittāyāḥ sītāyāḥ kenacid bhuvi // NsP_50.77

parābhavo 'sti sugrīva preṣayādyaiva vānarān
ityuktas tena sugrīvaḥ prītātmā kapināyakaḥ // NsP_50.78

paścimāyāṃ diśi tadā preṣayām asa tān kapīn
anveṣṭuṃ rāmabhāryāṃ tāṃ mahābalaparākramaḥ // NsP_50.79

uttarasyāṃ diśi tadā niyutān vānarān asau
preṣayām_asa dharmātmā sītānveṣaṇakarmaṇi // NsP_50.80

pūrvāsyāṃ diśi kapīṃś ca kapirājaḥ pratāpavān
preṣayām_asa rāmasya subhārānveṣaṇāya vai // NsP_50.81

iti tān preṣayām_asa vānarān vānarādhipaḥ
sugrīvo vāliputraṃ tam aṅgadaṃ prāha buddhimān // NsP_50.82

tvaṃ gaccha dakṣiṇaṃ deśaṃ sītānveṣaṇakarmaṇi
jāmbavāṃś ca hanūmāṃś ca maindo dvivida eva ca // NsP_50.83

nīlādyāś caiva harayo mahābalaparākramāḥ
anuyāsyanti gacchantaṃ tvām adya mama śāsanāt // NsP_50.84

acirād eva yūyaṃ tāṃ dṛṣṭvā sītāṃ yaśasvinīm
sthānato rūpataś caiva śīlataś ca viśeṣataḥ // NsP_50.85

kena nītā ca kutrāste jñātvātrāgaccha putraka
ityuktaḥ kapirājena pitṛvyeṇa mahātmanā // NsP_50.86

aṅgadas tūrṇam utthāya tasyājñāṃ śirasā dadhe
ityukte dūrataḥ sthāpya vānarān atha jāmbavān // NsP_50.87

rāmaṃ ca lakṣmaṇaṃ caiva sugrīvaṃ mārutātmajam
ekataḥ sthāpya tān āha nītimān nītimad vacaḥ // NsP_50.88

śrūyatāṃ vacanaṃ me 'dya sītānveṣaṇakarmaṇi
śrutvā ca tad gṛhāṇa tvaṃ rocate yan nṛpātmaja // NsP_50.89

rāvaṇena janasthānān nīyamānā tapasvinī
jaṭāyuṣā tu sā dṛṣṭvā śaktyā yuddhaṃ prakurvatā // NsP_50.90

bhūṣaṇāni ca dṛṣṭāni tayā kṣiptāni tena vai
tāny asmābhiḥ pradṛṣṭāni sugrīvāyārpitāni ca // NsP_50.91

jaṭāyuvākyād rājendra satyam ity avadhāraya
etasmāt kāraṇāt sītā nītā tenaiva rakṣasā // NsP_50.92

rāvaṇena mahābāho laṅkāyāṃ vartate tu sā
tvāṃ smarantī tu tatrasthā tvadduḥkhena suduḥkhitā // NsP_50.93

rakṣantī yatnato vṛttaṃ tatrāpi janakātmajā
tvaddhyānenaiva svān prāṇān dhārayantī śubhānanā // NsP_50.94

sthitā prāyeṇa te devī sītā duḥkhaparāyaṇā
hitam eva ca te rājann udadher laṅghane kṣamam // NsP_50.95

vāyuputraṃ hanūmantaṃ tvam atrādeṣṭum arhasi
tvaṃ cāpy arhasi sugrīva preṣituṃ mārutātmajam // NsP_50.96

tam ṛte sāgaraṃ gantuṃ vānarāṇāṃ na vidyate
balaṃ kasyāpi vā vīra iti me manasi sthitam // NsP_50.97

kriyatāṃ madvacaḥ kṣipraṃ hitaṃ pathyaṃ ca naḥ sadā
ukte jāmbavataivaṃ tu nītisvalpākṣarānvite // NsP_50.98

vākye vānararājo 'sau śīghram utthāya cāsanāt
vāyuputrasamīpaṃ tu taṃ gatvā vākyam abravīt // NsP_50.99

śṛṇu madvacanaṃ vīra hanuman mārutātmaja
ayam ikṣvākutilako rājā rāmaḥ pratāpavān // NsP_50.100

pitur ādeśam ādāya bhrātṛbhāryāsamanvitaḥ
praviṣṭo daṇḍakāraṇyaṃ sākṣād dharmaparāyaṇaḥ // NsP_50.101

sarvātmā sarvalokeśo viṣṇur mānuṣarūpavān
asya bhāryā hṛtā tena duṣṭenāpi durātmanā // NsP_50.102

tadviyogajaduḥkhārto vicinvaṃs tāṃ vane vane
tvayā dṛṣṭo nṛpaḥ pūrvam ayaṃ vīraḥ pratāpavān // NsP_50.103

etena saha saṃgamya samayaṃ cāpi kāritam
anena nihataḥ śatrur mama vālir mahābalaḥ // NsP_50.104

asya prasādena kape rājyaṃ prāptaṃ mayādhunā
mayā ca tat partijñātam asya sāhāyyakarmaṇi // NsP_50.105

tat satyaṃ kartum icchāmi tvadbalān mārutātmaja
uttīrya sāgaraṃ vīra dṛṣṭvā sītām aninditām // NsP_50.106

bhūyas tartuṃ balaṃ nāsti vānarāṇāṃ tvayā vinā
atas tvam eva jānāsi svāmikāryaṃ mahāmate // NsP_50.107

balavān nītimāṃś caiva dakṣas tvaṃ dautyakarmaṇi
tenaivam ukto hanumān sugrīveṇa mahātmanā // NsP_50.108

svāmino 'rthaṃ na kiṃ kuryām īdṛśaṃ kiṃ nu bhāṣase
ityukto vāyuputreṇa rāmas taṃ purataḥ sthitam // NsP_50.109

prāha vākyaṃ mahābāhur bāṣpasaṃpūrṇalocanaḥ
sītāṃ smṛtvā suduḥkhārtaḥ kālayuktam amitrajit // NsP_50.110

tvayi bhāraṃ samāropya samudrataraṇādikam
sugrīvaḥ sthāpyate hy atra mayā sārdhaṃ mahāmate // NsP_50.111

hanūmaṃs tatra gaccha tvaṃ matprītyai kṛtaniścayaḥ
jñātīnāṃ ca tathā prītyai sugrīvasya viśeṣataḥ // NsP_50.112

prāyeṇa rakṣasā nītā bhāryā me janakātmajā
tatra gaccha mahāvīra yatra sītā vyavasthitā // NsP_50.113

yadi pṛcchati sādṛśyaṃ madākāram aśeṣataḥ
ato nirīkṣya māṃ bhūyo lakṣmaṇaṃ ca mamānujam // NsP_50.114

jñātvā sarvāṅgagaṃ lakṣma sakalaṃ cāvayor iha
nānyathā viśvaset sītā iti me manasi sthitam // NsP_50.115

ityukto rāmadevena prabhañjanasuto balī
utthāya tatpuraḥ sthitvā kṛtāñjalir uvāca tam // NsP_50.116

jānāmi lakṣaṇaṃ sarvaṃ yuvayos tu viśeṣataḥ
gacchāmi kapibhiḥ sārdhaṃ tvaṃ śokaṃ mā kuruṣva vai // NsP_50.117

anyac ca dehy abhijñānaṃ viśvāso yena me bhavet
sītāyās tava devyās tu rājan rājīvalocana // NsP_50.118

ityukto vāyuputreṇa rāmaḥ kamalalocanaḥ
aṅgulīyakam unmucya dattavān rāmacihnitam // NsP_50.119

tad gṛhītvā tadā so 'pi hanūmān mārutātmajaḥ
rāmaṃ pradakṣiṇīkṛtya lakṣmaṇaṃ ca kapīśvaram // NsP_50.120

natvā tato jagāmāśu hanūmān añjanīsutaḥ
sugrīvo 'pi ca tāñ chrutvā vānarān gantum udyatān // NsP_50.121

ājñeyān ājñāpayati vānarān baladarpitān
śṛṇvantu vānarāḥ sarve śāsanaṃ mama bhāṣitam // NsP_50.122

vilambanaṃ na kartavyaṃ yuṣmābhiḥ parvatādiṣu
drutaṃ gatvā tu tāṃ vīkṣya āgantavyam aninditām // NsP_50.123

rāmapatnīṃ mahābhāgāṃ sthāsye 'haṃ rāmasaṃnidhau
kartanaṃ vā kariṣyāmi anyathā kaṛnanāsayoḥ // NsP_50.124

evaṃ tān preṣayitvā tu ājñāpūrvaṃ kapīśvaraḥ
atha te vānarā yātāḥ paścimādiṣu dikṣu vai // NsP_50.125

te sānuṣu samasteṣu girīṇām api mūrdhasu
nadītīreṣu sarveṣu munīnām āśrameṣu ca // NsP_50.126

kandareṣu ca sarveṣu vaneṣūpavaneṣu ca
vṛkṣeṣu vṛkṣagulmeṣu guhāsu ca śilāsu ca // NsP_50.127

sahyaparvatapārśveṣu vindhyasāgarapārśvayoḥ
himavaty api śaile ca tathā kiṃpuruṣādiṣu // NsP_50.128

manudeśeṣu sarveṣu saptapātālakeṣu ca
madhyadeśeṣu sarveṣu kaśmīreṣu mahābalāḥ // NsP_50.129

pūrvadeśeṣu sarveṣu kāmarūpeṣu kośale
tīrthasthāneṣu sarveṣu saptakoṅkaṇakeṣu ca // NsP_50.130

yatra tatraiva te sītām adṛṣṭvā punar āgatāḥ
āgatya te namaskṛtya rāmalakṣmaṇapādayoḥ // NsP_50.131

sugrīvaṃ ca viśeṣeṇa nāsmābhiḥ kamalekṣaṇā
dṛṣṭā sītā mahābhāgety uktvā tāṃs tatra tasthire // NsP_50.132

tatas taṃ duḥkhitaṃ prāha rāmadevaṃ kapīśvaraḥ
sītā dakṣiṇadigbhāge sthitā draṣṭuṃ vane nṛpa // NsP_50.133

śakyā vānarasiṃhena vāyuputreṇa dhīmatā
dṛṣṭvā sītām ihāyāti hanūmān nātra saṃśayaḥ // NsP_50.134

sthiro bhava mahābāho rāma satyam idaṃ vacaḥ
lakṣmaṇo 'py āha śakunaṃ tatra vākyam idaṃ tadā // NsP_50.135

sarvathā dṛṣṭasītas tu hanumān āgamiṣyati
ity āśvāsya sthitau tatra rāmaṃ sugrīvalakṣmaṇau // NsP_50.136

athāṅgadaṃ puraskṛtya ye gatā vānarottamāḥ
yatnād anveṣanārthāya rāmapatnīṃ yaśasvinīm // NsP_50.137

adṛṣṭvā śramam āpannāḥ kṛcchrabhūtās tadā vane
bhakṣaṇena vihīnās te kṣudhayā ca prapīḍitāḥ // NsP_50.138

bhramadbhir gahane 'raṇye kvāpi dṛṣṭā ca suprabhā
guhānivāsinī siddhā ṛsipatnī hy aninditā // NsP_50.139

sā ca tān āgatān dṛṣṭvā svāśramaṃ prati vānarān
āgatāḥ kasya yūyaṃ tu kutaḥ kiṃ nu prayojanam // NsP_50.140

ityukte jāmbavān āha tāṃ siddhāṃ sumahāmatiḥ
sugrīvasya vayaṃ bhṛtyā āgatā hy atra śobhane // NsP_50.141

rāmabhāryārtham anaghe sītānveṣaṇakarmaṇi
kāṃdigbhūtā nirāhārā adṛṣṭvā janakātmajām // NsP_50.142

ityukte jāmbavaty atra punas tān āha sā śubhā
jānāmi rāmaṃ sītāṃ ca lakṣmaṇaṃ ca kapīśvaram // NsP_50.143

bhuñjīdhvam atra me dattam āhāraṃ ca kapīśvarāḥ
rāmakāryāgatās tv atra yūyaṃ rāmasamā mama // NsP_50.144

ity uktvā cāmṛtaṃ teṣāṃ yogād dattvā tapasvinī
bhojayitvā yathākāmaṃ bhūyas tān āha tāpasī // NsP_50.145

sītāsthānaṃ tu jānāti saṃpātir nāma pakṣirāṭ
āsthito vai vane so 'pi mahendre parvate dvijaḥ // NsP_50.146

mārgeṇānena harayas tatra yūyaṃ gamiṣyatha
sa vakti sītāṃ saṃpātir dūradarśī tu yaḥ khagaḥ // NsP_50.147

tenādiṣṭaṃ tu panthānaṃ punar āsādya gacchatha
avaśyaṃ jānakīṃ sītāṃ drakṣyate pavanātmajaḥ // NsP_50.148

tayaivamuktāḥ kapayaḥ parāṃ prītim upāgatāḥ
hṛṣṭās tejanam āpannās tāṃ praṇamya pratasthire // NsP_50.149

mahendrādriṃ gatā vīrā vānarās taddidṛkṣayā
tatra sampātim āsīnaṃ dṛṣṭavantaḥ kapīśvarāḥ // NsP_50.150

tān uvācātha sampātir vānarān āgatān dvijaḥ
ke yūyam iti saṃprāptāḥ kasya vā brūta mā ciram // NsP_50.151

ityukte vānarā ūcur yathāvṛttam anukramāt
rāmadūtā vayaṃ sarve sītānveṣaṇakarmaṇi // NsP_50.152

preṣitāḥ kapirājena sugrīveṇa mahātmanā
tvāṃ draṣṭum iha saṃprāptāḥ siddhāyā vacanād dvija // NsP_50.153

sītāsthānaṃ mahābhāga tvaṃ no vada mahāmate
ityukto vānaraiḥ śyeno vīkṣāṃ cakre sudakṣiṇām // NsP_50.154

sītāṃ dṛṣṭvā sa laṅkāyām aśokākhye mahāvane
sthiteti kathitaṃ tena jaṭāyus tu mṛtas tava // NsP_50.155

bhrāteti cocuḥ sa snātvā dattvā tasyodakāñjalim
yogam āsthāya svaṃ dehaṃ visasarja mahāmatiḥ // NsP_50.156

tatas taṃ vānarā dagdhvā dattvā tasyodakāñjalim
gatvā mahendraśṛṅgaṃ te tam āruhya kṣaṇaṃ sthitāḥ // NsP_50.157

sāgaraṃ vīkṣya te sarve parasparam athābruvan
rāvaṇenaiva bhāryā sā nītā rāmasya niścitam // NsP_50.158

sampātivacanād adya saṃjñātaṃ sakalaṃ hi tat
vānarāṇāṃ tu kaś cātra uttīrya lavaṇodadhim // NsP_50.159

laṅkāṃ praviṣya dṛṣṭvā tāṃ rāmapatnīṃ yaśasvinīm
punas codadhitaraṇe śaktiṃ brūta hi śobhanāḥ // NsP_50.160

ityukto jāmbavvan prāha sarve śaktās tu vānarāḥ
sāgarottaraṇe kiṃtu kāryam anyasya saṃbhavet // NsP_50.161

tatra dakṣo 'yam evātra hanūmān iti me matiḥ
kālakṣepo na kartavyo māsārdham adhikaṃ gatam // NsP_50.162

yady adṛṣṭvā tu gacchāmo vaidehīṃ vānararṣabhāḥ
karṇanāsādi naḥ svāṅgaṃ nikṛntati kapīśvaraḥ // NsP_50.163

tasmāt prārthyaḥ sa cāsmābhir vāyuputras tu me matiḥ
ityuktās te tathety ūcur vānarā vṛddhavānaram // NsP_50.164

tatas te prārthayām_asur vānarāḥ pavanātmajam
hanūmantaṃ mahāprājñaṃ dakṣaṃ kāryeṣu cādhikam // NsP_50.165

gaccha tvaṃ rāmabhṛtyas tvaṃ rāvaṇasya bhayāya ca
rakṣasva vānarakulam asmākam añjanīsuta
ityuktas tāṃs tathety āha vānarān pavanātmajaḥ // NsP_50.166

rāmaprayuktaś ca punaḥ svabhartṛṇā punar mahendraṃ kapibhiś ca noditaḥ
gantuṃ pracakre matim añjanīsutaḥ samudram uttīrya niśācarālayam // NsP_50.167

|| iti śrīnarasiṃhapurāṇe rāmaprādurbhāve pañcāśo 'dhyāyaḥ || NarP 50 ||

mārkaṇḍeya uvāca:

sa tu rāvaṇanītāyāḥ sītāyāḥ parimārgaṇam
iyeṣa padam anveṣṭuṃ cāraṇācarite pathi // NsP_51.1

añjaliṃ prāṅmukhaṃ kṛtvā sagaṇāyātmayonaye
manasāvandya rāmaṃ ca lakṣmaṇaṃ ca mahāratham // NsP_51.2

sāgaraṃ saritaś caiva praṇamya śirasā kapiḥ
jñātīṃś caiva pariṣvajya kṛtvā caiva pradakṣiṇām // NsP_51.3

ariṣṭaṃ gaccha panthānaṃ puṇyavāyuniṣevitam
punarāgamanāyeti vānarair abhipūjitaḥ // NsP_51.4

añjasā svaṃ tathā vīryam āviveśātha vīryavān
mārgam ālokayan dūrād ūrdhvaṃ praṇihitekṣaṇaḥ // NsP_51.5

saṃpūrṇam iva cātmānaṃ bhāvayitvā mahābalaḥ
utpapāta gireḥ śṛṅgān niṣpīḍya girim ambaram // NsP_51.6

pitur mārgeṇa yātasya vāyuputrasya dhīmataḥ
rāmakāryaparasyāsya sāgareṇa pracoditah // NsP_51.7

viśrāmārthaṃ samuttasthau maināko lavaṇodadheḥ
taṃ nirīkṣya nipīḍyātha rayāt saṃbhāṣya sādaram // NsP_51.8

utpataṃś ca vane vīraḥ siṃhikāsyaṃ mahākapiḥ
āsyaprāntaṃ praviśyātha vegenāntarviniḥsṛtaḥ // NsP_51.9

niḥsṛtya gatavāñ śīghraṃ vāyuputraḥ pratāpavān
laṅghayitvā tu taṃ deśaṃ sāgaraṃ pavanātmajaḥ // NsP_51.10

trikūṭaśikhare ramye vṛkṣāgre nipapāta ha
tasmin sa parvataśreṣṭhe dinaṃ nītvā dinakṣaye // NsP_51.11

saṃdhyām upāsya hanumān rātrau laṅkām śanair niśi
laṅkābhidhāṃ vinirjitya devatāṃ praviveśa ha // NsP_51.12

laṅkām anekaratnāḍhyāṃ bahvāścaryasamanvitām
rākṣaseṣu prasupteṣu nītimān pavanātmajaḥ // NsP_51.13

rāvaṇasya tato veśma praviveśātha ṛddhimat
śayānaṃ rāvaṇaṃ dṛṣṭvā talpe mahati vānaraḥ // NsP_51.14

nāsāpuṭair ghorakārair viśidbhir vāyumocakaiḥ
tathaiva daśabhir vaktrair daṃṣṭropetais tu saṃyutam // NsP_51.15

strīsahasrais tu dṛṣṭvā taṃ nānābharaṇabhūṣitam
tasmin sītām adṛṣṭvā tu rāvaṇasya gṛhe śubhe // NsP_51.16

tathā śayānāṃ svagṛhe rākṣasānāṃ ca nāyakam
duḥkhito vāyuputras tu saṃpāter vacanaṃ smaran // NsP_51.17

aśokavanikāṃ prāpto nānāpuṣpasamanvitām
juṣṭāṃ malayajātena candanena sugandhinā // NsP_51.18

praviśya śiṃśapāvṛkṣam āśritāṃ janakātmajām
rāmapatnīṃ samadrākṣīd rākṣasībhir surakṣitām // NsP_51.19

aśokavṛkṣam āruhya puṣpitaṃ madhupallavam
āsāṃ cakre haris tatra seyaṃ sīteti saṃsmaran // NsP_51.20

sītāṃ nirīkṣya vṛkṣāgre yāvad āste 'nilātmajaḥ
strībhiḥ parivṛtas tatra rāvaṇas tāvad āgataḥ // NsP_51.21

āgatya sītāṃ prāhātha priye māṃ bhaja kāmukam
bhuṣitā bhava vaidehi tyaja rāmāgataṃ manaḥ // NsP_51.22

ity evaṃ bhāṣamāṇaṃ tam antardhāya tṛṇaṃ tataḥ
prāha vākyaṃ śanaiḥ sītā kampamānātha rāvaṇam // NsP_51.23

gaccha rāvaṇa duṣṭa tvaṃ paradāraparāyaṇa
acirād rāmabāṇās te pibantu rudhiraṃ raṇe // NsP_51.24

tathetyukto bhartsitaś ca rākṣasīr āha rākṣasaḥ
dvimāsābhyantare cainaṃ vaśīkuruta mānuṣīm // NsP_51.25

yadi necchati māṃ sītā tataḥ khādata mānuṣīm
ity uktvā gatavān duṣṭo rāvaṇaḥ svaṃ niketanam // NsP_51.26

tato bhayena tāṃ prāhū rākṣasyo janakātmajām
rāvaṇaṃ bhaja kalyāṇi sadhanaṃ sukhinī bhava // NsP_51.27

ityuktā prāha tāḥ sītā rāghavo 'laghuvikramaḥ
nihatya rāvaṇaṃ yuddhe sagaṇaṃ māṃ nayiṣyati // NsP_51.28

nāham anyasya bhāryā syām ṛte rāmaṃ raghūttamam
sa hy āgatya daśagrīvaṃ hatvā māṃ pālayiṣyati // NsP_51.29

ity ākarṇya vacas tasyā rākṣasyo dadṛśur bhayam
hanyatāṃ hanyatām eṣā bhakṣyatāṃ bhakṣyatām iyam // NsP_51.30

tatas tās trijatā prāha svapne dṛṣṭam aninditā
śṛṇudhvaṃ duṣṭarākṣasyo rāvaṇasya vināśanaḥ // NsP_51.31

rakṣobhiḥ saha sarvais tu rāvaṇasya mṛtipradaḥ
lakṣmaṇena saha bhrātrā rāmasya vijayapradaḥ // NsP_51.32

svapnaḥ śubho mayā dṛṣṭaḥ sītāyās ca patipradaḥ
trijatāvākyam ākarṇya sītāpārśvaṃ visṛjya tāḥ // NsP_51.33

rākṣasyas tā yayuḥ sarvāḥ sītām āhāñjanīsutaḥ
kīrtayan rāmavṛttāntaṃ sakalaṃ pavanātmajaḥ // NsP_51.34

tasyāṃ viśvāsam ānīya dattvā rāmāṅgulīyakam
saṃbhāṣya lakṣaṇaṃ sarvaṃ rāmalakṣmaṇayos tataḥ // NsP_51.35

mahatyā senayā yuktaḥ sugrīvaḥ kapināyakaḥ
tena sārdham ihāgatya rāmas tava patiḥ prabhuḥ // NsP_51.36

lakṣmaṇaś ca mahāvīro devaras te śubhānane
rāvaṇaṃ sagaṇaṃ hatvā tvām ito 'dāya gacchati // NsP_51.37

ityukte sā tu viśvastā vāyuputram athābravīt
katham atrāgato vīra tvam uttīrya mahodadhim // NsP_51.38

ity ākarṇya vacas tasyāḥ punas tām āha vānaraḥ
goṣpadavan mayottīrṇaḥ samudro 'yaṃ varānane // NsP_51.39

japato rāma rāmeti sāgaro goṣpadāyate
duḥkhamagnāsi vaidehi sthirā bhava śubhānane // NsP_51.40

kṣipraṃ paśya hi rāmaṃ tvaṃ satyam etad bravīmi te
ity āśvāsya satīṃ sītāṃ duḥkhitāṃ janakātmajām // NsP_51.41

tataś cūḍāmaṇi prāpya śrutvā kākaparābhavam
natvā tāṃ prasthito vīro gantuṃ kṛtamatiḥ kapiḥ // NsP_51.42

tato vimṛśya tad bhuṅktvā kṛīḍāvanam aśeṣataḥ
toraṇastho nanādoccai rāmo jayati vīryavān // NsP_51.43

anekān rākṣasān hatvā senāḥ senāpatīṃś ca saḥ
tadā tvakṣakumāraṃ tu hatvā rāvaṇasainikam // NsP_51.44

sāśvaṃ sasārathiṃ hatvā indrajit taṃ gṛhītavān
rāvaṇasya puraḥ sthitvā rāmaṃ saṃkīrtya lakṣmaṇam // NsP_51.45

sugrīvaṃ ca mahāvīryaṃ dagdhvā laṅkām aśeṣataḥ
nirbhartsya rāvaṇaṃ duṣṭaṃ punaḥ saṃbhāṣya jānakīm // NsP_51.46

bhūyaḥ sāgaram uttīrya jñātīn āsādya vīryavān
sītādarśanam āvedya hanūmāṃś caiva pūjitaḥ // NsP_51.47

vānaraiḥ sārdham āgatya hanumān madhuvanaṃ mahat
nihatya rakṣapālāṃs tu pāyayitvā ca tanmadhu // NsP_51.48

sarve dadhimukhaṃ pātya harṣito haribhiḥ saha
kham utpatya ca saṃprāpya rāmalakṣmaṇapādayoḥ // NsP_51.49

natvā tu hanumāṃs tatra sugrīvaṃ ca viśeṣataḥ
āditaḥ sarvam āvedya samudrataraṇādikam // NsP_51.50

kathayām_asa rāmāya sītā dṛṣṭā mayeti vai
aśokavanikāmadhye sītā devī suduḥkhitā // NsP_51.51

rākṣasībhiḥ parivṛtā tvāṃ smarantī ca sarvadā
aśrupūrṇamukhī dīnā tava patnī varānanā // NsP_51.52

śīlavṛttasamāyuktā tatrāpi janakātmajā
sarvatrānveṣamāṇena mayā dṛṣṭā pativratā // NsP_51.53

mayā saṃbhāṣitā sītā viśvastā raghunandana
alaṃkāraś ca sumaṇis tayā te preṣitaḥ prabho // NsP_51.54

ity uktvā dattavāṃs tasmai cūḍāmaṇim anuttamam
idaṃ ca vacanaṃ tubhyaṃ patnyā saṃpreṣitaṃ śṛṇu // NsP_51.55

citrakūṭe madaṅke tu supte tvayi mahāvrata
vāyasābhibhavaṃ rājaṃs tat kila smartum arhasi // NsP_51.56

alpāparādhe rājendra tvayā balibhuji prabho
yat kṛtaṃ tan na kartuṃ ca śakyaṃ devāsurair api // NsP_51.57

brahmāstraṃ tu tadotsṛṣṭaṃ rāvaṇaṃ kiṃ na jeṣyasi
ity evamādi bahuśaḥ proktvā sītā ruroda ha
evaṃ tu duḥkhitā sītā tāṃ moktuṃ yatnam ācara // NsP_51.58

ity evam ukte pavanaātmajena sītāvacas tac chubhabhūṣaṇaṃ ca
śrutvā ca dṛṣṭvā ca ruroda rāmaḥ kapiṃ samāliṅgya śanaiḥ pratasthe // NsP_51.59

|| iti śrīnarasiṃhapurāṇe rāmaprādurbhāve ekapañcāso 'dhyāyaḥ || NarP 51 ||

mārkaṇḍeya uvāca:

iti śrutvā priyāvārtāṃ vāyuputreṇa kīrtitām
rāmo gatvā samudrāntaṃ vānaraiḥ saha vistṛtaiḥ // NsP_52.1

sāgarasya taṭe ramye tālīvanavirājite
sugrīvo jāmbavāṃś cātha vānarair atiharṣitaiḥ // NsP_52.2

saṃkhyātītair vṛtaḥ śrīmān nakṣatrair iva candramāḥ
anujena ca dhīreṇa vīkṣya tasthau saritpatim // NsP_52.3

rāvaṇenātha laṅkāyāṃ sa sūktau bhartsito 'nujaḥ
vibhīṣaṇo mahābuddhiḥ śāstrajñair mantribhiḥ saha // NsP_52.4

narasiṃhe mahādeve śrīdhare bhaktavatsale
evaṃ rāme 'calāṃ bhaktim āgatya vinayāt tadā // NsP_52.5

kṛtāñjalir uvācedaṃ rāmam akliṣṭakāriṇam
rāma rāma mahābāho devadeva janārdana // NsP_52.6

vibhīṣaṇo 'smi māṃ rakṣa ahaṃ te śaraṇaṃ gataḥ
ity uktvā nipapātātha prāñjalī rāmapādayoḥ // NsP_52.7

viditārtho 'tha rāmas tu tam utthāpya mahāmatim
samudratoyais taṃ vīram abhiṣicya vibhīṣaṇam // NsP_52.8

laṅkārājyaṃ tavaiveti proktaḥ saṃbhāṣya tasthivān
tato vibhīṣaṇenoktaṃ tvaṃ viṣṇur bhuvaneśvaraḥ // NsP_52.9

abdhir dadātu mārgaṃ te deva taṃ yācayāmahe
ityukto vānaraiḥ sārdhaṃ śiśye tatra sa rāghavaḥ // NsP_52.10

supte rāme gataṃ tatra trirātram amitadyutau
tataḥ kruddho jagannātho rāmo rājīvalocanaḥ // NsP_52.11

saṃśoṣaṇam apāṃ kartum astram āgneyam ādade
tadotthāya vacaḥ prāhaḥ lakṣmaṇaś ca ruṣānvitam // NsP_52.12

krodhas te layakartā hi enaṃ jahi mahamate
bhūtānāṃ rakṣaṇārthāya avatāras tvayā kṛtaḥ // NsP_52.13

kṣantavyaṃ devadeveśa ity uktvā dhṛtavān śaram
tato rātritraye yāte kruddhaṃ rāmam avekṣya saḥ // NsP_52.14

āgneyāstrāc ca saṃtrastaḥ sāgaro 'bhyetya mūrtimān
āha rāmaṃ mahādevaṃ rakṣa mām apakāriṇam // NsP_52.15

mārgo datto mayā te 'dya kuśalaḥ setukarmaṇi
nalas ca kathito vīras tena kāraya rāghava // NsP_52.16

yāvadiṣṭaṃ tu vistīrṇaṃ setubandhanam uttamam
tato nalamukhair anyair vānarair amitaujasaiḥ // NsP_52.17

bandhayitvā mahāsetuṃ tena gatvā sa rāghavaḥ
suvelākhyaṃ giriṃ prāptaḥ sthito 'sau vānarair vṛtaḥ // NsP_52.18

harmyasthalasthitaṃ duṣṭaṃ rāvaṇaṃ vīkṣya cāṅgadaḥ
rāmādeśād athotplutya dūtakarmasu tatparaḥ // NsP_52.19

prādāt pādapraharaṃ tu roṣād rāvaṇamūrdhani
vismitaṃ taiḥ suragaṇair vīkṣitaḥ so 'tivīryavān // NsP_52.20

sādhayitvā pratijñāṃ tāṃ suvelaṃ punar āgataḥ
tato vānarasenābhiḥ saṃkhyātītābhir acyutaḥ // NsP_52.21

rurodha rāvaṇapurīṃ laṅkāṃ tatra pratāpavān
rāmaḥ samantād ālokya prāha lakṣmaṇam antike // NsP_52.22

tīrṇo 'rṇavaḥ kavaliteva kapīśvarasya senābhaṭair jhaṭiti rākṣasarājadhānī
yat pauruṣocitam ihāṅkuritaṃ mayā tad daivasya vaśyam aparaṃ dhanuṣo 'tha vāsya // NsP_52.23

lakṣmaṇaḥ prāha: kātarajanamanovalambinā kiṃ daivena |

yāval lalāṭaśikharaṃ bhrukuṭir na yāti yāvan na kārmukaśikhām adhirohati jyā
tāvan niśācarapateḥ paṭim ānametu trailokyamūlavibhujeṣu bhujeṣu darpaḥ // NsP_52.24

tadā lakṣmaṇaḥ rāmasya karṇe lagitvā pitṛvadhavairasmaraṇe atha tadbaktivīryaparīkṣaṇāya lakṣaṇavijñānāyādiśyatām aṅgadāya dūtyam | rāmaḥ sādhu iti bhaṇitvā aṅgadaṃ sabahumānam avalokya ādiśati || (NsP_52.25)

aṅgada |

pitā te yad vālī balini daśakaṇṭhe kalitavān na śaktās tad vaktuṃ vayam api mudā tena pulakaḥ
sa eva tvaṃ vyāvartayasi tanujatvena pitṛtāṃ tataḥ kiṃ vaktavyaṃ tilakayati sṛṣṭārthapadavīm // NsP_52.26

aṅgado maulimaṇḍalamilatkarayugalena praṇamya yad ājñāpayati devaḥ | avadhāryatām || (NsP_52.27)

kiṃ prākāravihāratoraṇavatīṃ laṅkām ihaivānaye kiṃ vā sainyam ahaṃ drutaṃ raghupate tatraiva saṃpādaye
atyalpaṃ kulaparvatair aviralair badhnāmi vā sāgaraṃ devādeśaya kiṃ karomi sakalaṃ dordaṇḍasādhyaṃ mama // NsP_52.28

śrīrāmas tadvacanamātreṇaiva tadbhaktiṃ sāmarthyaṃ cāvekṣya vadati || (NsP_52.29)

ajñānād athavādhipatyarabhasā vāsmatparokṣe hṛtā sīteyaṃ pravimucyatām iti vaco gatvā daśāsyaṃ vada
no cel lakṣmaṇamuktamārgaṇagaṇacchedocchalacchoṇitac chatracchannadigantam antakapurīṃ putrair vṛto yāsyasi // NsP_52.30

aṅgadaḥ || (NsP_52.31)

deva |

saṃdhau vā vigrahe vāpi mayi dūte daśānanī
akṣatā vā kṣatā vāpi kṣitipīṭhe luṭhiṣyati // NsP_52.32

tadā śrīrāmacandreṇa praśasya prahito 'ṅgadaḥ
uktipratyukticāturyaiḥ parājityāgato ripum // NsP_52.33

rāghavasya balaṃ jñātvā cārais tadanujasya ca
vānarāṇāṃ ca bhīto 'pi nirbhīr iva daśānanaḥ // NsP_52.34

laṅkāpurasya rakṣārtham ādideśa sa rākṣasān
ādiśya sarvato dikṣu putrān āha daśānanaḥ // NsP_52.35

dhūmrākṣaṃ dhūmrapānaṃ ca rākṣasā yāta me purīm
pāśair badhnīta tau martyau amitrāntakavīryavān
kumbhakarṇo 'pi madbhrātā turyanādaiḥ prabodhitaḥ // NsP_52.36

rākṣasāś caiva saṃdiṣṭā rāvaṇena mahābalāḥ
tasyājñāṃ śirasādāya yuyudhur vānaraiḥ saha // NsP_52.37

yudhyamānā yathāśaktyā koṭisaṃkhyās tu rākṣasāḥ
vānarair nidhanaṃ prāptāḥ punar anyān yathādiśat // NsP_52.38

pūrvadvāre daśagrīvo rākṣasān amitaujasaḥ
te cāpi yudhya haribhir nīlādyair nidhanaṃ gatāḥ // NsP_52.39

atha dakṣiṇadigbhāge rāvaṇena niyojitāḥ
te sarve vānaravarair dāritās tu yamaṃ gatāḥ // NsP_52.40

paścime 'ṅgadamukhyaiś ca vānarair atigarvitaiḥ
rākṣasāḥ parvatākārāḥ prāpitā yamasādanam // NsP_52.41

taduttare tu digbhāge rāvaṇena niveśitāḥ
petus te rākṣasāḥ krūrā maindādyair vānarair hatāḥ // NsP_52.42

tato vānarasaṃghās tu laṅkāprākāram ucchritam
utplutyābhyantarasthāṃś ca rākṣasān baladarpitān // NsP_52.43

hatvā śīghraṃ punaḥ prāptāḥ svasenām eva vānarāḥ
evaṃ hateṣu sarveṣu rākṣaseṣu daśānanaḥ // NsP_52.44

rodamānāsu tatstrīṣu nirgataḥ krodhamūrcchitaḥ
dvāre sa paścime vīro rākṣasair bahubhir vṛtaḥ // NsP_52.45

kvāsau rāmeti ca vadan dhanuṣpāṇiḥ pratāpavān
rathasthaḥ śaravarṣaṃ ca visṛjan vānareṣu saḥ // NsP_52.46

tatas tadbāṇachinnāṅgā vānarā dudruvus tadā
palāyamānāṃs tān dṛṣṭvā vānarān rāghavas tadā // NsP_52.47

kasmāt tu vānarā bhagnāḥ kim eṣāṃ bhayam āgatam
iti rāmavacaḥ śrutvā prāha vākyaṃ vibhīṣaṇaḥ // NsP_52.48

śṛṇu rājan mahābāho rāvaṇo nirgato 'dhunā
tadbāṇachinnā harayaḥ palāyante mahāmate // NsP_52.49

ityukto rāghavas tena dhanur udyamya roṣitaḥ
jyāghoṣatalaghoṣābhyāṃ pūrayām_asa khaṃ diśaḥ // NsP_52.50

yuyudhe rāvaṇenātha rāmaḥ kamalalocanaḥ
sugrīvo jāmbavāṃś caiva hanumān aṅgadas tathā // NsP_52.51

vibhīṣaṇo vānarāś ca lakṣmaṇaś cāpi vīryavān
upetya rāvaṇīṃ senāṃ varṣantīṃ sarvasāyakān // NsP_52.52

hastyaśvarathasaṃyuktāṃ te nijaghnur mahābalāḥ
rāmarāvaṇayor yuddham abhūt tatrāpi bhīṣaṇam // NsP_52.53

rāvaṇena visṛṣṭāni śastrāstrāṇi ca yāni vai
tāni chittvātha śastrais tu rāghavaś ca mahābalaḥ // NsP_52.54

śareṇa sārathiṃ hatvā daśabhiś ca mahāhayān
rāvaṇasya dhanus chittvā bhallenaikena rāghavaḥ // NsP_52.55

mukuṭaṃ pañcadaśabhiś chittvā tanmastakaṃ punaḥ
suvarṇapuṅkhair daśabhiḥ śarair vivyādha vīryavān // NsP_52.56

tadā daśāsyo vyathito rāmabāṇair bhṛśaṃ tadā
viveśa mantribhir nītaḥ svapurīṃ devamardakaḥ // NsP_52.57

bodhitas tūryanādais tu gajayūthakramaiḥ śanaiḥ
punaḥ prākāram ullaṅghya kumbhakarṇo vinirgataḥ // NsP_52.58

uttuṅgasthūladeho 'sa bhīmadṛṣṭir mahābalaḥ
vānarān bhakṣayan duṣṭo vicacāra kṣudhānvitaḥ // NsP_52.59

taṃ dṛṣṭvotpatya sugrīvaḥ śūlenorasy atāḍayat
karṇadvayaṃ karābhyāṃ tu *cchittvā vakreṇa nāsikām // NsP_52.60

sarvato yudhyamānāṃś ca rakṣonāthān raṇe 'dhikān
rāghavo ghātayitvā tu vānarendraiḥ samantataḥ // NsP_52.61

cakarta viśikhais tīkṣṇaiḥ kumbhakarṇasya kandharām
vijityendrajitaṃ sākṣād garuḍenāgatena saḥ // NsP_52.62

rāmo lakṣmaṇasaṃyuktaḥ śuśubhe vānarair vṛtaḥ
vyarthaṃ gate cendrajiti kumbhakarṇe nipātite // NsP_52.63

laṅkānāthas tataḥ kruddhaḥ putraṃ triśirasaṃ punaḥ
atikāyamahākāyau devāntakanarāntakau // NsP_52.64

yūyaṃ hatvā tu putrādyā tau narau yudhi nighnata
tān niyujya daśagrīvaḥ putrān evaṃ punar bravīt // NsP_52.65

mahodaramahāpāśvau sārdham etair mahābalaiḥ
saṃgrāme 'smin ripūn hantuṃ yuvāṃ vrajatam udyatau // NsP_52.66

dṛṣṭvā tān āgatāṃś caiva yudhyamānān raṇe ripūn
anayal lakṣmaṇaḥ ṣaḍbhiḥ śarais tīkṣṇair yamālayam // NsP_52.67

vānarāṇāṃ samūhaś ca śiṣṭāṃś ca rajanīcarān
sugrīveṇa hataḥ kumbho rākṣaso baladarpitaḥ // NsP_52.68

nikumbho vāyuputreṇa nihato devakaṇṭakaḥ
virūpākṣaṃ yudhyamānāṃ gadayā tu vibhīṣaṇaḥ // NsP_52.69

bhīmamaindau ca śvapatiṃ vānarendrau nijaghnatuḥ
aṅgado jāmbavāṃś cātha harayo 'nyān niśācarān // NsP_52.70

yudhyamanas tu samare mahālakṣaṃ mahācalam
jaghāna rāmo 'tha raṇe bāṇavṛṣṭikaraṃ nṛpa // NsP_52.71

indrajin mantralabdhaṃ tu ratham āruhya vai punaḥ
vānareṣu ca sareṣu śaravarṣaṃ vavarṣa saḥ // NsP_52.72

rātrau tadbāṇabhinnaṃ tu balaṃ sarvaṃ ca rāghavam
niśceṣṭam akhilaṃ dṛṣṭvā jāmbavat preritas tadā // NsP_52.73

vīryād auṣadham ānīya hanūmān mārutātmajaḥ
bhūmyāṃ śayānam utthāpya rāmaṃ harigaṇāṃs tathā // NsP_52.74

tair eva vānaraiḥ sārdhaṃ jvalitolkākarair niśi
dāhayām_asa laṅkāṃ tāṃ hastyaśvaratharakṣasām // NsP_52.75

varṣantaṃ śarajālāni sarvadikṣu ghano yathā
sa bhrātrā meghanādaṃ taṃ ghātayām_asa rāghavaḥ // NsP_52.76

ghātiteṣv atha rakṣassu putramitrādibandhuṣu
kāriteṣv atha vighneṣu homajapyādikarmaṇām // NsP_52.77

tataḥ kruddho daśagrīvo laṅkādvāre vinirgataḥ
kvāsau rāma iti brūte mānuṣas tāpasākṛtiḥ // NsP_52.78

yoddhā kapibalīty uccair vyāharad rākṣasādhipaḥ
vegavadbhir vinītaiś ca aśvaiś citrarathe sthitaḥ // NsP_52.79

athāyāntaṃ tu taṃ dṛṣṭvā rāmaḥ prāha daśānanam
rāmo 'ham atra duṣṭātmann ehi rāvaṇa māṃ prati // NsP_52.80

ityukte lakṣmaṇaḥ prāha rāmaṃ rājīvalocanam
anena rākṣasā yotsye tvaṃ tiṣṭheti mahābalaḥ // NsP_52.81

tatas tu lakṣmaṇo gatvā rurodha śaravṛṣṭibhiḥ
viṃśadbāhuvisṛṣṭais tu śastrāstrair lakṣmaṇaṃ yudhi // NsP_52.82

rurodha sa daśagrīvaḥ tayor yuddham abhūn mahat
devā vyomni vimānasthā vīkṣya tasthur mahāhavam // NsP_52.83

tato rāvaṇaśastrāṇi *cchittvā svais tīkṣṇasāyakaiḥ
lakṣmaṇaḥ sārathiṃ hatvā tasyāśvān api bhallakaiḥ // NsP_52.84

rāvaṇasya dhanuś chittvā dhvajaṃ ca niśitaiḥ śaraiḥ
vakṣaḥsthalaṃ mahāvīryo vivyādha paravīrahā // NsP_52.85

tato rathān nipatyādhaḥ kṣipraṃ rākṣasanāyakaḥ
śaktiṃ jagrāha kupito ghaṇṭānādavinādinīm // NsP_52.86

agnijvālājvalajjihvāṃ maholkāsadṛśadyutim
dṛḍhamuṣṭyā tu nikṣiptā śaktiḥ sā lakṣmaṇorasi // NsP_52.87

vidāryāntaḥpraviṣṭātha devās trastās tato 'mbare
lakṣmaṇaṃ patitaṃ dṛṣṭvā rudadbhir vānareśvaraiḥ // NsP_52.88

duḥkhitaḥ śīghram āgamya tatpārśvaṃ prāha rāghavaḥ
kva gato hanumān vīro mitro me pavanātmajaḥ // NsP_52.89

yadi jīvati me bhrātā kathaṃcit patito bhuvi
ityukte hanumān rājan vīro vikhyātapauruṣaḥ // NsP_52.90

baddhvāñjaliṃ babhāṣedaṃ dehy anujñāṃ sthito 'smi bhoḥ
rāmaḥ prāha mahāvīra viśalyakaraṇī mama // NsP_52.91

anujaṃ virujaṃ śīghraṃ kuru mitra mahābala
tato vegāt samutpatya gatvā droṇagiriṃ kapiḥ // NsP_52.92

baddhvā ca śighram ānīya lakṣmaṇaṃ nīrujaṃ kṣaṇāt
cakāra devadeveśāṃ paśyatāṃ rāghavasya ca // NsP_52.93

tataḥ kruddho jagannātho rāmaḥ kamalalocanaḥ
rāvaṇasya balaṃ śiṣṭaṃ hastyaśvaratharākṣasam // NsP_52.94

hatvā kṣaṇena rāmas tu taccharīraṃ tu sāyakaiḥ
tīkṣṇair jarjaritaṃ kṛtvā tasthivān vānarair vṛtaḥ // NsP_52.95

astaceṣṭo daśagrīvaḥ saṃjñāṃ prāpya śanaiḥ punaḥ
utthāya rāvaṇaḥ kruddhaḥ siṃhanādaṃ nanāda ca // NsP_52.96

tannādaśravaṇair vyomni vitrasto devatāgaṇaḥ
etasminn eva kale tu rāmaṃ prāpya mahāmuniḥ // NsP_52.97

rāvaṇe baddhavairas tu agastyo vai jayapradam
ādityahṛdayaṃ nāma mantraṃ prādāj jayapradam // NsP_52.98

rāmo 'pi japtvā tanmantram agastyoktaṃ jayapradam
taddattaṃ vaiṣṇavaṃ cāpam atulaṃ sadguṇaṃ dṛḍham // NsP_52.99

pūjayitvā tad ādāya sajyaṃ kṛtvā mahābalaḥ
sauvarṇapuṅkhais tīkṣṇais tu śarair marmavidāraṇaiḥ // NsP_52.100

yuyudhe rākṣasendreṇa raghunāthaḥ pratāpavān
tayos tu yudhyatos tatra bhīmaśaktyor mahāmate // NsP_52.101

parasparavisṛṣṭas tu vyomni saṃvarddhito 'nalaḥ
samutthito nṛpaśreṣṭha rāmarāvaṇayor yudhi // NsP_52.102

saṃgare vartamāne tu rāmo dāśarathis tadā
padātir yuyudhe vīro rāmo 'nuktaparākramaḥ // NsP_52.103

sahasrāśvayutaṃ divyaṃ rathaṃ mātalim eva ca
preṣayām_asa devendro mahāntaṃ lokaviśrutam // NsP_52.104

rāmas tam ratham āruhya pūjyamānaḥ surottamaiḥ
mātulyuktopadeśas tu rāmacandraḥ pratāpavān // NsP_52.105

brahmadattavaraṃ duṣṭaṃ brahmāstreṇa daśānanam
jaghāna vairiṇaṃ krūraṃ rāmadevaḥ pratāpavān // NsP_52.106

rāmeṇa nihate tatra rāvaṇe sagaṇe ripau
indrādyā devatāḥ sarvāḥ parasparam athābruvan // NsP_52.107

rāmo bhūtvā harir yasmād asmākaṃ vairiṇaṃ raṇe
anyair avadhyam apy enaṃ jaghāna yudhi rāvaṇam // NsP_52.108

tasmāt taṃ rāmanāmānam anantam aparājitam
pūjayāmo 'vatīryainam ity uktvā te divaukasaḥ // NsP_52.109

nānāvimānaiḥ śrīmadbhir avatīrya mahītale
rudrendravasucandrādyā vidhātāraṃ sanātanam // NsP_52.110

viṣṇuṃ jiṣṇuṃ jaganmūrtiṃ sānujaṃ rāmam avyayam
taṃ pūjayitvā vidhivat parivāryopatasthire // NsP_52.111

rāmo 'yaṃ dṛśyatāṃ devā lakṣmaṇo 'yaṃ vyavasthitaḥ
sugrīvo raviputro 'yaṃ vāyuputro 'yam āsthitaḥ // NsP_52.112

aṅgadādyā ime sarve ity ūcus te divaukasaḥ
gandhāmoditadikpālā bhramarālipadānugā // NsP_52.113

devastrīkaranirmuktā rāmamūrdhani śobhitā
papāta puṣpavṛṣṭis tu lakṣmaṇasya ca mūrdhani // NsP_52.114

tato brahmā samāgatya haṃsayānena rāghavam
amoghākhyena stotreṇa stutvā rāmam avocata // NsP_52.114

brahmovāca:

tvaṃ viṣṇur ādir bhūtānām ananto jñānadṛk prabhuḥ
tvam eva śāśvataṃ brahma vedānte viditaṃ param // NsP_52.116

tvayā yad adya nihato rāvaṇo lokarāvaṇaḥ
tadāśru sarvalokānāṃ devānāṃ karma sādhitam // NsP_52.117

ityukte padmayonau tu śaṃkaraḥ pritim āsthitaḥ
praṇamya rāmaṃ tasmai taṃ bhūyo daśarathaṃ nṛpam // NsP_52.118

darśayitvā gato devaḥ sītā suddheti kīrtayan
tato bāhubalaprāptaṃ vimānaṃ puṣpakaṃ śubham // NsP_52.119

pūtām āropya sītāṃ tām ādiṣṭaḥ pavanātmajaḥ
tatas tu jānakīṃ devīṃ viśokāṃ bhūṣaṇānvitām // NsP_52.120

vanditāṃ vānarendrais tu sārdhaṃ bhrātā mahābalaḥ
pratiṣṭhāpya mahādevaṃ setumadhye sa rāghavaḥ // NsP_52.121

labdhavān paramaṃ bhaktiṃ śive śaṃbhor anugrahāt
rāmeśvara iti khyāto mahādevaḥ pinākadhṛk // NsP_52.122

tasya darśanamātreṇa sarvahatyāṃ vyapohati
rāmas tīrṇapratijño 'sau bharatāsaktamānasaḥ // NsP_52.123

tato 'yodhyāṃ purīṃ divyāṃ gatvā tasyāṃ dvijottamaiḥ
abhiṣikto vasiṣṭhādyair bharatena prasāditaḥ
akarod dharmato rājyaṃ ciraṃ rāmaḥ pratāpavān // NsP_52.124

yajñādikaṃ karma nijaṃ ca kṛtvā paurais tu rāmo divam āruroha
rājan mayā te kathitaṃ samāsato rāmasya bhūmyāṃ caritaṃ mahātmanaḥ
idaṃ subhaktyā paṭhatāṃ ca śṛṇvatāṃ dadāti rāmaḥ svapadaṃ jagatpatiḥ // NsP_52.125

|| iti śrīnarasiṃhapurāṇe rāmaprādurbhāve dvipañcāśo 'dhyāyaḥ || NarP 52 ||

mārkaṇḍeya uvāca:

ataḥ paraṃ pravakṣyāmi prādurbhāvadvayaṃ śubham
tṛtīyasya tu rāmasya kṛṣṇasya tu samāsataḥ // NsP_53.1

purā hy asurabhārārtā mahī prāha nṛpottama
āsīnaṃ devamadhye tu brahmāṇaṃ kamalāsanam // NsP_53.2

devāsure hatā ye tu viṣṇunā daityadānavāḥ
te sarve kṣatriyā jātāḥ kaṃsādyāḥ kamalodbhava // NsP_53.3

tadbhūribhārasaṃprāptā sīdantī caturānana
mama tadbhārahāniḥ syād yathā deva tathā kuru // NsP_53.4

tayaivam ukto brahmātha devaiḥ saha jagāma ha
kṣīrodasyottaraṃ kūlaṃ viṣṇuṃ bhaktivibodhitam // NsP_53.5

tatra gatvā jagatsraṣṭā devaiḥ sārdhaṃ janārdanam
narasiṃhaṃ mahādevaṃ gandhapuṣpādibhiḥ kramāt // NsP_53.6

abhyarcya bhaktyā govindaṃ vākpuṣpeṇa ca keśavam
pūjayām_asa rājendra tena tuṣṭo jagatpatiḥ // NsP_53.7

rājovāca:

vākpuṣpeṇa kathaṃ brahman brahmāpy arcitavān harim
tan me kathaya viprendra brahmoktaṃ stotram uttamam // NsP_53.8

mārkaṇḍeya uvāca:

śṛṇu rājan pravakṣyāmi stotraṃ brahmamukheritam
sarvapāpaharaṃ puṇyaṃ viṣṇutuṣṭikaraṃ param // NsP_53.9

tam ārādhya jagannātham ūrdhvabāhuḥ pitāmahaḥ
bhūtvaikāgramanā rājann idaṃ stotram udīrayat // NsP_53.10

brahmovāca:

namāmi devaṃ naranātham acyutaṃ nārāyaṇaṃ lokaguruṃ sanātanam
anādim avyaktam acintyam avyayaṃ vedāntavedyaṃ puruṣottamaṃ harim // NsP_53.11

ānandarūpaṃ paramaṃ parāt paraṃ cidātmakaṃ jñānavatāṃ parāṃ gatim
sarvātmakaṃ sarvagataikarūpaṃ dhyeyasvarūpaṃ praṇamāmi mādhavam // NsP_53.12

bhaktapriyaṃ kāntam atīvaṃ nirmalaṃ surādhipaṃ sūrijanair abhiṣṭutam
caturbhujaṃ nīrajavarṇam īśvaraṃ rathāṅgapāṇiṃ praṇato 'smi keśavam // NsP_53.13

gadāsiśaṅkhābjakaraṃ śriyaḥ patiṃ sadāśivaṃ śārṅgadharaṃ raviprabham
pītāmbaraṃ hāravirājitodaraṃ namāmi viṣṇuṃ satataṃ kirīṭinam // NsP_53.14

gaṇḍasthalāsaktasuraktakuṇḍalaṃ sudīpitāśeṣadiśaṃ nijatviṣā
gandharvasiddhair upagītam ṛgdhvaniṃ janārdanaṃ bhūtapatiṃ namāmi tam // NsP_53.15

hatvāsurān pāti yuge yuge surān svadharmasaṃsthān bhuvi saṃsthito hariḥ
karoti sṛṣṭiṃ jagataḥ kṣayaṃ yas taṃ vāsudevaṃ praṇato 'smi keśavam // NsP_53.16

yo matsyarūpeṇa rasātalasthitān vedān samāhṛtya mama pradattavān
nihatya yuddhe madhukaiṭabhāv ubhau taṃ vedavedyaṃ praṇato 'smy ahaṃ sadā // NsP_53.17

devāsuraiḥ kṣīrasamudramadhyato nyasto girir yena dhṛtaḥ purā mahān
hitāya kaurmaṃ vapur āsthito yas taṃ viṣṇum ādyaṃ praṇato 'smi bhāskaram // NsP_53.18

hatvā hiraṇyākṣam atīvaṃ darpitaṃ varāharūpī bhagavān sanātanaḥ
yo bhūmim etāṃ sakalāṃ samuddharaṃs taṃ vedamūrtiṃ praṇamāmi sūkaram // NsP_53.19

kṛtvā nṛsiṃhaṃ vapur ātmanaḥ paraṃ hitāya lokasya sanātano hariḥ
jaghāna yas tīkṣṇanakhair diteḥ sutaṃ taṃ nārasiṃhaṃ puruṣaṃ namāmi // NsP_53.20

yo vāmano 'sau bhagavān janārdano baliṃ babandha tribhir ūrjitaiḥ padaiḥ
jagattrayaṃ kramya dadau puraṃdare tad evaṃ ādyaṃ praṇato 'smi vāmanam // NsP_53.21

yaḥ kārtavīryaṃ nijaghāna roṣāt triḥsaptakṛtvaḥ kṣitipātmajān api
taṃ jāmadagnyaṃ kṣitibhāranāśakaṃ nato 'smi viṣṇuṃ puruṣottamaṃ sadā // NsP_53.22

setuṃ mahāntaṃ jaladhau babandha yaḥ saṃprāpya laṅkāṃ sagaṇaṃ daśānanam
jaghāna bhṛtyai jagatāṃ sanātanaṃ taṃ rāmadevaṃ satataṃ nato 'smi // NsP_53.23

yathā tu vārāhanṛsiṃharūpaiḥ kṛtaṃ tvayā deva hitaṃ surāṇām
tathādya bhūmeḥ kuru bhārahāniṃ prasīda viṣṇo bhagavan namas te // NsP_53.24

śrīmārkaṇḍeya uvāca:

iti stuto jagannāthaḥ śrīdharaḥ padmayoninā
āvir babhūva bhagavān śaṅkhacakragadādharaḥ // NsP_53.25

uvāca ca hṛṣīkeśaḥ padmayoniṃ surān api
stutyānayāhaṃ saṃtuṣṭaḥ pitāmaha divaukasaḥ // NsP_53.26

paṭhatāṃ pāpanāśāya nṛṇāṃ bhaktimatām api
yato 'smi prakaṭībhūto durlabho 'pi hariḥ surāḥ // NsP_53.27

devaiḥ sendraiḥ sarudrais tu pṛthvyā ca prārthito hy aham
padmayone vadādya tvaṃ śrutvā tat karavāṇi te // NsP_53.28

ityukte viṣṇunā prāha brahmā lokapitāmahaḥ
daityānāṃ gurubhāreṇa pīḍiteyaṃ mahī bhṛśam // NsP_53.29

laghvīm imāṃ kārayituṃ tvayāhaṃ puruṣottama
tenāgataḥ suraiḥ sārdhaṃ nānyad astīti kāraṇam // NsP_53.30

ityukto bhagavān prāha gacchadhvam amarāḥ svayam
sthānaṃ nirāmayāḥ sarve padmayonis tu gacchatu // NsP_53.31

devakyāṃ vasudevāc ca avatīrya mahītale
sitakṛṣṇe ca macchaktī kaṃsādīn ghātayiṣyataḥ // NsP_53.32

ity ākarṇya harer vākyaṃ hariṃ natvā yayuḥ surāḥ
gateṣu tridivaukaḥsu devadevo janārdanaḥ // NsP_53.33

śiṣṭānāṃ pālanārthāya duṣṭanigrahaṇāya ca
preṣayām_asa te śaktī sitakṛṣṇe svake nṛpa // NsP_53.34

tayoḥ sitā ca rohiṇyāṃ vasudevād babhūva ha
tadvat kṛṣṇā ca devakyāṃ vasudevād babhūva ha // NsP_53.35

rauhiṇeyo 'tha puṇyātmā rāmanāmāśrito mahān
devakīnandanaḥ kṛṣṇas tayoḥ karma śṛṇuṣva me // NsP_53.36

gokule bālakāle tu rākṣasī śakunī niśi
rāmeṇa nihatā rājan tathā kṛṣṇena pūtanā // NsP_53.37

dhenukaḥ sagaṇas tālavane rāmeṇa ghātitaḥ
śakaṭaś cārjunau vṛkṣau tadvat kṛṣṇena ghātitau // NsP_53.38

pralambo nidhanaṃ nīto daityo rāmeṇa muṣṭinā
kāliyo damitas toye kālindyāṃ viṣapannagaḥ // NsP_53.39

govardhanaś ca kṛṣṇena dhṛto varṣati vāsave
gokulaṃ rakṣatā tena ariṣṭaś ca nipātitaḥ // NsP_53.40

keśī ca nidhanaṃ nīto duṣṭavājī mahāsuraḥ
akrūreṇa ca tau nītau mathurāyāṃ mahātmanā // NsP_53.41

dadarśa tu nimagnaś ca rāmakṛṣṇau mahāmate
svaṃ svaṃ rūpaṃ jale tasya akrūrasya vibhūtidam // NsP_53.42

anayor bhāvam atulaṃ jñātvā dṛṣṭvā ca yādavāḥ
babhūvuḥ prītamanaso hy akrūraś ca nṛpātmaja // NsP_53.43

durvacaś ca prajalpantaṃ kaṃsasya rajakaṃ tataḥ
kṛṣṇo jaghāna rāmaś ca tadvastraṃ brahmaṇe dadau // NsP_53.44

mālākāreṇa bhaktyā tu sumanobhiḥ prapūjitau
tatas tasya varān dattvā durlabhān rāmakeśavau // NsP_53.45

gacchantau rājamārge tu kubjayā pūjitau tataḥ
tatkauṭilyam apānīya virūpaṃ kārmukaṃ tataḥ // NsP_53.46

babhañja kṛṣṇo balavān kaṃsasyākṛṣya tatkṣaṇāt
rakṣapālān jaghānātha rāmas tatra khalān bahūn
hatvā kuvalayākhyaṃ ca gajaṃ rāmajanārdanau // NsP_53.47

praviśya raṅgaṃ gajadantapāṇī madānuliptau vasudevaputrau
yuddhe tu rāmo nijaghāna mallaṃ śailopamaṃ muṣṭikam avyayātmā // NsP_53.48

kṛṣṇo 'pi cāṇūram atiprasiddhaṃ balena vīryeṇa ca kaṃsamallakam
yuddhvā tu tenātha ciraṃ jaghāna taṃ daityamallaṃ janasaṃsadīśaḥ // NsP_53.49

mṛtasya mallasya ca muṣṭikasya mitraṃ punaḥ puṣkarakaṃ sa rāmaḥ
yuddhārtham utthāya kṛtakṣaṇaṃ taṃ muṣṭiprahāreṇa jaghāna vīraḥ // NsP_53.50

kṛṣṇaḥ punas tān sakalān nihatya nigṛhya kaṃsaṃ vinipātya bhūmau
svayaṃ ca dehe vinipatya tasya hatvā tathorvyāṃ nicakarṣa kṛṣṇaḥ // NsP_53.51

hate tu kaṃse hariṇātikruddho bhrātāpi tasyātiruṣeṇa cotthitaḥ
sunābhasaṃjño balavīryayukto rāmeṇa nīto yamasādanaṃ kṣaṇāt // NsP_53.52

tau vandya mātāpitarau suhṛṣṭau janaiḥ samastair yadubhiḥ susaṃvṛtau
kṛtvā nṛpaṃ cograsenaṃ yadūnāṃ sabhāṃ sudharmāṃ dadatur mahendrīm // NsP_53.53

sarvajñabhāvāv api rāmakṛṣṇau saṃprāpya sāṃdīpanito 'stravidyām
guroḥ kṛte pañcajanaṃ nihatya yamaṃ ca jitvā gurave sutaṃ dadau // NsP_53.54

nihatya rāmo magadheśvarasya balaṃ samastaṃ bahuśaḥ samāgatam
divyāstrapūrair amarāv imāv ubhau śubhāṃ purīṃ cakratuḥ sāgarānte // NsP_53.55

tasyāṃ vidhāyātha janasya vāsaṃ hatvā śṛgālaṃ harir avyayātmā
dagdhvā mahāntaṃ yavanaṃ hy upāyād varaṃ ca dattvā nṛpater jagāma // NsP_53.56

rāmo 'tha saṃśāntasamastavigrahaḥ saṃprāpya nandasya punaḥ sa gokulam
vṛndāvane gopajanaiḥ subhāṣitaḥ sīreṇa rāmo yamunāṃ cakarṣa // NsP_53.57

saṃprāpya bhāryām atha revatīṃ ca reme tayā dvāravatīṃ sa lāṅgalī
kṣātreṇa saṃprāpya tadā sa rukmiṇīṃ kṛṣṇo 'pi reme puruṣaḥ purāṇaḥ // NsP_53.58

dyūte kaliṅgarājasya dantān utpāṭya lāṅgalī
jaghānāṣṭapadenaiva rukmiṇaṃ cānṛtānvitam // NsP_53.59

kṛṣṇaḥ prāgjyotiṣo daityān hayagrīvādikān bahūn
hatvā tu narakaṃ cāpi jagrāha ca mahad dhanam // NsP_53.60

adityai kuṇḍale dattvā jitvendraṃ daivataiḥ saha
gṛhītvā pārijātaṃ tu tato dvārāvatīṃ purīm // NsP_53.61

kurubhiś ca dhṛtaṃ sāmbaṃ rāma eko mahābalaḥ
kurūṇāṃ bhayam utpādya mocayām_asa vīryavān // NsP_53.62

bāṇabāhuvanaṃ chinnaṃ kṛṣṇena yudhi dhīmatā
rāmeṇa tadbalaṃ nītaṃ kṣayaṃ koṭiguṇaṃ kṣaṇāt // NsP_53.63

devāpakārī rāmeṇa nihato vānaro mahān
tato 'rjunasya sāhāyyaṃ kurvatā kaṃsaśatruṇā // NsP_53.64

sarvabhūtavadhād rājan bhuvo bhāro 'varopitaḥ
tīrthayātrā kṛtā tadvad rāmeṇa jagataḥ kṛte // NsP_53.65

rāmeṇa nihitā ye tu tān na saṃkhyātum utsahe
evaṃ tau rāmakṛṣṇau tu kṛtvā duṣṭavadhaṃ nṛpa // NsP_53.66

avatārya bhuvo bhāraṃ jagmatuḥ svecchayā divam
ity etau kathitau divyau prādurbhāvau mayā tava
saṃkṣepād rāmakṛṣṇasya kālkyaṃ śṛṇu mamādhunā // NsP_53.67

itthaṃ hi śaktī sitakṛṣṇarūpe harer anantasya mahābalāḍhye
kṛtvā tu bhūmer nṛpa bhārahāniṃ punaś ca viṣṇuṃ pratijagmatus te // NsP_53.68

|| iti śrīnarasiṃhapurāṇe kṛṣṇaprādurbhāve nāma tripañcāśo 'dhyāyaḥ || NarP 53 ||

mārkaṇḍeya uvāca:

ataḥparaṃ pravakṣyāmi śṛṇu rājan samāhitaḥ
prādurbhāvaṃ hareḥ puṇyaṃ kalkyākhyaṃ pāpanāśanam // NsP_54.1

kalikālena rājendra naṣṭe dharme mahītale
vṛddhiṃ gate tathā pāpe vyādhisaṃpīḍite jane // NsP_54.2

devaiḥ saṃprārthito viṣṇuḥ kṣīrābdhau stutipūrvakam
sāmbhalākhye mahāgrāme nānājanasamākule // NsP_54.3

nāmnā viṣṇuyaśaḥputraḥ kalkī rājā bhaviṣyati
aśvam āruhya khaḍgena mleccchān utsādayiṣyati // NsP_54.4

mlecchān samastān kṣitināśabhūtān hatvā sa kalkī puruṣottamāṃśaḥ
kṛtvā ca yāgaṃ bahukāñcanākhyaṃ saṃsthāpya dharmaṃ divam āruroha // NsP_54.5

daśāvatārāḥ kathitās tavaiva harer mayā pārthiva pāpahantuḥ
imaṃ sadā yas tu nṛsiṃhabhaktaḥ śṛṇoti nityaṃ sa tu yāti viṣṇum // NsP_54.6

rājovāca:

tava prasādād viprendra prādurbhāvāḥ śrutā mayā
nārāyaṇasya devasya śṛṇvatāṃ kalmaṣāpahāḥ // NsP_54.7

kaliṃ vistarato brūhi tvaṃ hi sarvavidāṃ vara
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca munisattama // NsP_54.8

kimāhārāḥ kimācārā bhaviṣyanti kalau yuge // NsP_54.9ab

sūta uvāca:

śṛṇudhvam ṛṣayaḥ sarve bharadvājena saṃyutāḥ // NsP_54.9cd

sarve dharmā vinaśyanti kṛṣṇe kṛṣṇatvam āgate
tasmāt kalir mahāghoraḥ sarvapāpasya sādhakaḥ // NsP_54.10

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā dharmaparāṅmukhāḥ
ghore kaliyuge prāpte dvijadevaparāṅmukhāḥ // NsP_54.11

vyājadharmaratāḥ sarve dambhācāraparāyaṇāḥ
asūyāniratāś caiva vṛthāhaṃkāradūṣitāḥ // NsP_54.12

sarvaiḥ saṃkṣipyate satyaṃ naraiḥ paṇḍitagarvitaiḥ
aham evādhika iti sarva eva vadanti vai // NsP_54.13

adharmalolupāḥ sarve tathānyeṣāṃ ca nindakāḥ
ataḥ svalpāyuṣaḥ sarve bhaviṣyanti kalau yuge // NsP_54.14

alpāyuṣṭvān manuṣyāṇāṃ na vidyāgrahaṇaṃ dvijāḥ
vidyāgrahaṇaśūnyatvād adharmo vartate punaḥ // NsP_54.15

brāhmaṇādyās tathā varṇāḥ saṃkīryante parasparam
kāmakrodhaparā mūḍhā vṛthā saṃtāpapīḍitāḥ // NsP_54.16

baddhavairā bhaviṣyanti parasparavadhepsavaḥ
brāhmaṇāḥ kṣatriyā vaiśyāḥ sarve dharmaparāṅmukhāḥ // NsP_54.17

śūdratulyā bhaviṣyanti tapaḥsatyavivarjitāḥ
uttamā nīcatāṃ yānti nīcāś cottamatāṃ tathā // NsP_54.18

rājāno dravyaniratās tathā lobhaparāyaṇāḥ
dharmakañcukasaṃvītā dharmavidhvaṃsakāriṇaḥ // NsP_54.19

ghore kaliyuge prāpte sarvādharmasamanvite
yo yo 'śvarathanāgāḍhyaḥ sa sa rājā bhaviṣyati // NsP_54.20

pitṝn putrā niyokṣyanti vadhvaḥ śvaśrūś ca karmasu
patīn putrān vañcayitvā gamiṣyanti striyo 'nyataḥ // NsP_54.21

puruṣālpaṃ bahustrīkaṃ śvabāhulyaṃ gavāṃ kṣayaḥ dhanāni ślaghanīyāni satāṃ vṛttam apūjitam
khaṇḍavarṣī ca parjanyaḥ panthānas taskarāvṛtāḥ sarvaḥ sarvaṃ ca jānāti vṛddhān anupasevya ca // NsP_54.22

na kaścid akavir nāma surāpā brahmavādinaḥ
kiṃkarāś ca bhaviṣyanti śūdrāṇāṃ ca dvijātayaḥ // NsP_54.23

dviṣanti pitaraṃ putrāḥ guruṃ śiṣyā dviṣanti ca
patiṃ ca vanitā dveṣṭi kalau ghore samāgate // NsP_54.24

lobhābhibhūtamanasaḥ sarve duṣkarmaśīlinaḥ
parānnalolupā nityaṃ bhaviṣyanti dvijātayaḥ // NsP_54.25

parastrīniratāḥ sarve paradravyaparāyaṇāḥ
ghore kaliyuge prāpte naraṃ dharmaparāyaṇam // NsP_54.26

asūyāniratāḥ sarve upahāsaṃ prakurvate
na vratāni cariṣyanti brāhmaṇā vedanindakāḥ // NsP_54.27

na yakṣyanti na hoṣyanti hetuvādair vikutsitāḥ
dvijāḥ kurvanti dambhārthaṃ pitṛyajñādikāḥ kriyāḥ // NsP_54.28

na pātreṣv eva dānāni kurvanti na narās tathā
kṣīropādhinimittena goṣu prītiṃ prakurvate // NsP_54.29

badhnanti ca dvijān eva dhanārthaṃ rājakiṃkarāḥ
dānayajñajapādīnāṃ vikrīṇante phalaṃ dvijāḥ // NsP_54.30

pratigrahaṃ prakurvanti caṇḍālāder api dvijāḥ
kaleḥ prathamapāde 'pi vinindanti hariṃ narāḥ // NsP_54.31

yugānte ca harer nāma naiva kaścit smariṣyati
śūdrastrīsaṅganiratā vidhavāsaṅgalolupāḥ // NsP_54.32

śūdrānnabhoganiratā bhaviṣyanti kalau dvijāḥ
na ca dvijātiśūsrūṣāṃ na svadharmapravartanam // NsP_54.33

kariṣyanti tadā śūdrāḥ pravrajyāliṅgino 'dhamāḥ
sukhāya parivītāś ca jaṭilā bhasmadhūrdharāḥ // NsP_54.34

śūdrā dharmān pravakṣyanti kūṭabuddhiviśāradāḥ
ete cānye ca bahavaḥ pāṣaṇḍā viprasattamāḥ // NsP_54.35

brāhmaṇāḥ kṣatriyā vaiśyā bhaviṣyanti kalau yuge
gītavādyaratā viprā vedavādaparāṅmukhāḥ // NsP_54.36

bhaviṣyanti kalau prāpte śūdramārgapravartinaḥ
alpadravyā vṛthāliṅgā vṛthāhaṃkāradūṣitāḥ // NsP_54.37

hartāro na ca dātāro bhaviṣyanti kalau yuge
pratigrahaparā nityaṃ dvijāḥ sanmārgaśīlinaḥ // NsP_54.38

ātmastutiparāḥ sarve paranindāparās tathā
viśvāsahīnāḥ puruṣā devavedadvijātiṣu // NsP_54.39

asaṃśrutoktivaktāro dvijadveṣaratās tathā
svadharmatyāginaḥ sarve kṛtaghnā bhinnavṛttayaḥ // NsP_54.40

yācakāḥ piśunāś caiva bhaviṣyanti kalau yuge
parāpavādaniratā ātmastutiparāyaṇāḥ // NsP_54.41

parasvaharaṇopāyacintakāḥ sarvadā janāḥ
atyāhlādaparās tatra bhuñjānāḥ paraveśmani // NsP_54.42

tasminn eva dine prāyo devatārcanatatparāḥ
tatraiva nindāniratā bhuktvā caikatra saṃsthitāḥ // NsP_54.43

dvijāś ca kṣatriyā vaiśyāḥ śūdrāś cānye ca jātayaḥ
atyantakāminaś caiva saṃkīryante parasparam // NsP_54.44

na śiṣyo na guruḥ kaścin na putro na pitā tathā
na bhāryā na patiś caiva bhavitā tatra saṃkare // NsP_54.45

śūdravṛttyaiva jīvanti dvijā narakabhoginaḥ
anāvṛṣṭibhayaprāyā gaganāsaktadṛṣṭayaḥ // NsP_54.46

bhaviṣyanti janāḥ sarve tadā kṣudbhayakātarāḥ
annopādhinimittena śiṣyān gṛhṇanti bhikṣavaḥ // NsP_54.47

ubhābhyām api pāṇibhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ
kurvantyo gurubhartṛṇām ājñā bhetsyanti tā hitāḥ // NsP_54.48

yadā yadā na yakṣyanti na hoṣyanti dvijātayaḥ
tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ // NsP_54.49

sarvadharmeṣu naṣṭeṣu yāti niḥśrīkatāṃ jagat // NsP_54.50ab

sūta uvāca:

evaṃ kaleḥ svarūpaṃ tat kathitaṃ viprasattamāḥ // NsP_54.50cd

haribhaktiparān evaṃ na kalir bādhate dvijāḥ
tapaḥ paraṃ kṛtayuge tretāyāṃ dhyānam eva hi // NsP_54.51

dvāpare yajñam evāhur dānam ekaṃ kalau yuge
yatate daśabhir varṣais tretāyāṃ hāyanena tat // NsP_54.52

dvāpare tac ca māsena ahorātreṇa tat kalau
dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare 'rcayan // NsP_54.53

yad āpnoti tad āpnoti kalau saṃkīrtya keśavam
samastajagadādhāraṃ paramārthasvarūpiṇam // NsP_54.54

ghore kaliyuge prāpte viṣṇuṃ dhyāyan na sīdati
aho 'tīva mahābhāgyāḥ sakṛd ye keśavārcakāḥ // NsP_54.55

ghore kaliyuge prāpte sarvakarmabahiṣkṛte
nyūnātiriktatā na syāt kalau vedoktakarmaṇām // NsP_54.56

harismaraṇam evātra saṃpūrṇaphaladāyakam
hare keśava govinda vāsudeva jaganmaya // NsP_54.57

janārdana jagaddhāma pītāmbaradharācyuta
itīrayanti ye nityaṃ na hi tān bādhate kaliḥ // NsP_54.58

aho hariparā ye tu kalau sarvabhayaṃkare
te sabhāgyā mahātmānas tatsaṃgatiratā api // NsP_54.59

harināmaparā ye ca harikīrtanatatparāḥ
haripūjāratā ye ca te kṛtārthā na saṃśayaḥ // NsP_54.60

ity etad vaḥ samākhyātaṃ sarvaduḥkhanivāraṇam
samastapuṇyaphaladaṃ kalau viṣṇoḥ prakīrtanam // NsP_54.61

|| ity śrīnarasiṃhapurāṇe kalilakṣaṇakīrtanaṃ catuḥpañcāśo 'dhyāyaḥ || NarP 54 ||

rājovāca:

mārkaṇḍeya kathaṃ śukraḥ purā balimakhe guruḥ
vāmanena sa viddhākṣaḥ stutvā tallabdhavān katham // NsP_55.1

mārkaṇḍeya uvāca:

vāmanena sa viddhākṣo bahutīrtheṣu bhārgavaḥ
jāhnavīsalile sthitvā devam abhyarcya vāmanam // NsP_55.2

ūrdhvabāhuḥ sa deveśaṃ śaṅkhacakragadādharam
hṛdi saṃcintya tuṣṭāva narasiṃhaṃ sanātanam // NsP_55.3

śukra uvāca:

namāmi devaṃ viśveśaṃ vāmanaṃ viṣṇurūpiṇam
balidarpaharaṃ śāntaṃ śāśvataṃ puruṣottamam // NsP_55.4

dhīraṃ śūraṃ mahādevaṃ śaṅkhacakragadādharam
viśuddhaṃ jñānasaṃpannaṃ namāmi harim acyutam // NsP_55.5

sarvaśaktimayaṃ devaṃ sarvagaṃ sarvabhāvanam
anādim ajaraṃ nityaṃ namāmi garuḍadhvajam // NsP_55.6

surāsurair bhaktimadbhiḥ stuto nārāyaṇaḥ sadā
pūjitaṃ ca hṛṣikeśaṃ taṃ namāmi jagadgurum // NsP_55.7

hṛdi saṃkalpya yadrūpaṃ dhyāyanti yatayaḥ sadā
jyotīrūpam anaupamyaṃ narasiṃhaṃ namāmy aham // NsP_55.8

na jānanti paraṃ rūpaṃ brahmādyā devatāgaṇāḥ
yasyāvatārarūpāṇi samarcanti namāmi tam // NsP_55.9

etat samastaṃ yenādau sṛṣṭaṃ duṣṭavadhāt punaḥ
trātaṃ yatra jagal līnaṃ taṃ namāmi janārdanam // NsP_55.10

bhaktair abhyarcito yas tu nityaṃ bhaktapriyo hi yaḥ
taṃ devam amalaṃ divyaṃ praṇamāmi jagatpatim // NsP_55.11

durlabhaṃ cāpi bhaktānāṃ yaḥ prayacchati toṣitaḥ
taṃ sarvasākṣiṇaṃ viṣṇuṃ praṇamāmi sanātanam // NsP_55.12

śrīmārkaṇḍeya uvāca:

iti stuto jagannāthaḥ purā śukreṇa pārthiva
prādur babhūva tasyāgre śaṅkhacakragadādharaḥ // NsP_55.13

uvāca śukram ekākṣaṃ devo nārāyaṇas tadā
kimarthaṃ jāhnavītīre stuto 'haṃ tad bravīhi me // NsP_55.14

śukra uvāca:

devadeva mayā pūrvam aparādho mahān kṛtaḥ
taddoṣasyāpanuttyarthaṃ stutavān asmi sāṃpratam // NsP_55.15

śrībhagavān uvāca:

mamāparādhān nayanaṃ naṣṭam ekaṃ tavādhunā
saṃtuṣṭo 'smi tataḥ śukra stotreṇānena te mune // NsP_55.16

ity uktvā devadeveśas taṃ muniṃ prahasann iva
pāñcajanyena taccakṣuḥ pasparśa ca janārdanaḥ // NsP_55.17

spṛṣṭamātre tu śaṅkhena devadevena śārṅgiṇā
babhūva nirmalaṃ cakṣuḥ pūrvavan nṛpasattama // NsP_55.18

evaṃ dattvā muneś cakṣuḥ pūjitas tena mādhavaḥ
jagāmādarśanaṃ sadyaḥ śukro 'pi svāśramaṃ yayau // NsP_55.19

ity etad uktaṃ muninā mahātmanā prāptaṃ purā devavaraprasādāt
śukreṇa kiṃ te kathayāmi rājan punaś ca māṃ pṛccha manorathāntaḥ // NsP_55.20

|| ity śrīnarasiṃhapurāṇe śukravarapradāno nāma pañcapañcāśo 'dhyāyaḥ || NarP 55 ||

rājovāca:

sāṃprataṃ devadevasya narasiṃh asya śārṅgiṇaḥ
śrotum icchāmi sakalaṃ pratiṣṭhāyāḥ paraṃ vidhim // NsP_56.1

śrīmārkaṇḍeya uvāca:

pratiṣṭhāyā vidhiṃ viṣṇor devadevasya cakriṇaḥ
pravakṣyāmi yathāśāstraṃ śṛṇu bhūpāla puṇyadam // NsP_56.2

kartuṃ pratiṣṭhāṃ yaś cātra viṣṇor icchati pārthiva
sa pūrvaṃ sthiranakṣatre bhūmiśodhanam ārabhet // NsP_56.3

khātvā puruṣamātraṃ tu bāhudvayam athāpi vā
pūrayec chuddhamṛdbhis tu jalāktaiḥ śarkarānvitaiḥ // NsP_56.4

adhiṣṭhānaṃ tato buddhvā pāṣāṇoṣṭakamṛṇmayam
prāsādaṃ kārayet tatra vāstuvidyāvidā nṛpa // NsP_56.5

caturasraṃ sūtramārge catuḥkoṇaṃ samantataḥ
śilābhittikam utkṛṣṭaṃ tadalābheṣṭikāmayam // NsP_56.6

tadalābhe tu mṛtkuḍyaṃ pūrvadvāraṃ suśobhanam
jātikāṣṭhamayaiḥ stambhais tallagnaiḥ phaladānvitaiḥ // NsP_56.7

utpalaiḥ padmapatraiś ca pātitaiś citraśilpibhiḥ
itthaṃ tu kārayitvā hi harer veśma suśobhanam // NsP_56.8

pūrvadvāraṃ nṛpaśreṣṭha sukapāṭaṃ sucitritam
ativṛddhātibālais tu kārayen nākṛtiṃ hareḥ // NsP_56.9

kuṣṭhādyupahatair vāpi anyair vā dīrgharogibhiḥ
viśvakarmoktamārgeṇa purāṇoktāṃ nṛpottama // NsP_56.10

kārayet pratimāṃ divyāṃ puṣṭāṅgena tu dhīmatā
saumyānanāṃ suśravanāṃ sunāsāṃ ca sulocanām // NsP_56.11

nādhodṛṣṭiṃ nordhvadṛṣṭiṃ tiryagdṛṣṭiṃ na kārayet
kārayet samadṛṣṭiṃ tu padmapatrāyatekṣaṇām // NsP_56.12

subhruvaṃ sulalātāṃ ca sukapolāṃ samāṃ śubhām
bimbauṣṭhīṃ suṣṭhucibukāṃ sugrīvāṃ kārayed budhaḥ // NsP_56.13

upabāhukare deyaṃ dakṣiṇe cakram arkavat
nābhisaṃlagnadivyāraṃ parito nemisaṃyutam // NsP_56.14

vāmapārśve ity upabhuje deyaṃ śaṅkhaṃ śaśiprabham
pāñcajanyam iti khyātaṃ daityadarpaharaṃ śubham // NsP_56.15

hārārpitavarāṃ divyāṃ kaṇṭhe trivalisaṃyutām
sustanīṃ cāruhṛdayāṃ sujaṭharāṃ samāṃ śubhām // NsP_56.16

kaṭilagnavāmakarāṃ padmalagnāṃ ca dakṣiṇām
keyūrabāhukāṃ divyāṃ sunābhivalibhaṅgikām // NsP_56.17

sukaṭīṃ ca sujaṅghorūṃ vastramekhalabhūṣitām
evaṃ tāṃ kārayitvā tu pratimāṃ rājasattama // NsP_56.18

suvarṇavastradānena tatkartṝn pūjya sattama
pūrvapakṣe śubhe kāle pratimāṃ sthāpayed budhaḥ // NsP_56.19

prāsādasyāgrataḥ kṛtvā yāgamaṇḍapam uttamam
caturdvāraṃ caturdikṣu caturbhis toraṇair yutam // NsP_56.20

saptadhānyāṅkurair yuktaṃ śaṅkhabherīnināditam
pratimāṃ kṣālya vidvadbhiḥ ṣattriṃśadbhir ghaṭodakaiḥ // NsP_56.21

praviśya maṇḍape tasmin brāhmaṇair vedapāragaiḥ
tatrāpi snāpayet paścāt pañcagavyaiḥ pṛthak pṛthak // NsP_56.22

tathoṣṇavāriṇā snāpya punaḥ śītodakena ca
haridrākuṅkumādyais tu candanaiś copalepayet // NsP_56.23

puṣpamālyair alaṃkṛtya vastrair ācchādya tāṃ punaḥ
puṇyāhaṃ tatra kṛtvā tu ṛgbhis tā prokṣya vāribhiḥ // NsP_56.24

snātvā tāṃ brāhmaṇair bhaktaiḥ śaṅkhabherīsvanair yuktam
vāsayet saptarātraṃ tu trirātraṃ vā nadījale // NsP_56.25

hṛde tu vimale śuddhe taḍāge vāpi rakṣayet
adhivāsya jale devam evaṃ pārthivapuṃgava // NsP_56.26

tata utthāpya viprais tu sthāpyālaṃkṛtya pūrvavat
tato bherīninādais tu vedaghoṣaiś ca keśavam // NsP_56.27

ānīya maṇḍape śuddhe padmākāravinirmite
kṛtvā punas tataḥ snāpya viṣṇubhaktair alaṃkriyāt // NsP_56.28

brāhmaṇān bhojayitvā tu vidhivat ṣoḍaśartvijaḥ
caturbhir adhyayanaṃ kāryaṃ caturbhir pālanaṃ tathā // NsP_56.29

caturbhis tu caturdikṣu homaḥ kāryo vicakṣaṇaiḥ
pūṣpākṣatānnamiśreṇa dadyād dikṣu balīn nṛpa // NsP_56.30

ekena dāpayet teṣām indrādyaḥ prīyantām iti
pratyekaṃ sāyaṃ saṃdhyāyāṃ madhyarātre tathoṣasi // NsP_56.31

udite ca tato dadyān mātṛvipragaṇāya vā
japan puruṣasūktaṃ tu ekatas tu punaḥ punaḥ // NsP_56.32

ekato manasā rājan viṣṇor mandiramadhyagaḥ
ahorātroṣito bhūtvā yajamāno dvijaiḥ saha // NsP_56.33

praviśya pratimādvāraṃ śubhalagne vicakṣaṇaḥ
devasūktaṃ dvijaiḥ sārdham upasthāpya ca tāṃ dṛḍham // NsP_56.34

saṃsthāpya viṣṇusūktena pavamānena vā punaḥ
prokṣayed devadeveśam ācāryaḥ kuśavāriṇā // NsP_56.35

tadagre cāgnim ādhāya saṃparistīrya yatnataḥ
juhuyāj jātakarmādi gāyatryā vaiṣṇavena tu // NsP_56.36

caturbhir ājyāhutibhir ekām ekāṃ kriyāṃ prati
ācāryas tu svayaṃ kuryād astrair bandhaṃ ca kārayet // NsP_56.37

trātāram iti caindryāṃ tu kuryād ājyapraṇunnakam
parodiveti yāmyāyāṃ vāruṇyāṃ niṣaveti ca // NsP_56.38

yā te rudreti sāumyāṃ tu huved ājyāhutīr nṛpa
paromātreti sūktābhyāṃ sarvatrājyāhutīr nṛpa // NsP_56.39

hutvā japec ca vidhivad yad asyeti ca sviṣṭakṛt
tataḥ sa dakṣiṇāṃ dadyād ṛtvigbhyaś ca yathārhataḥ // NsP_56.40

vastre dve kuṇḍale caiva gurave cāṅgulīyakam
yajamānas tato dadyād vibhave sati kāñcanam // NsP_56.41

kalaśāṣṭasahasreṇa kalaśāṣṭaśatena vā
ekaviṃśatinā vāpi snapanaṃ kārayed budhaḥ // NsP_56.42

śaṅkhadundubhinirghoṣair vedaghoṣaiś ca maṅgalaiḥ
yavavrīhiyutaiḥ pātrair uddhṛtair ucchritāṅkuraiḥ // NsP_56.43

dīpayaṣṭipatākābhiś chatracāmaratoraṇaiḥ
snapanaṃ kārayitvā tu yathāvibhavavistaram // NsP_56.44

tatrāpi dadyād viprebhyo yathāśaktyā tu dakṣiṇām
evaṃ yaḥ kurute rājan pratiṣṭhāṃ devacakriṇaḥ // NsP_56.45

sarvapāpavinirmuktaḥ sarvabhūṣaṇabhūṣitaḥ
vimānena vicitreṇa trissaptakulajair vṛtaḥ // NsP_56.46

pūjāṃ saṃprāpya mahatīm indralokādiṣu kramāt
bāndhavāṃs teṣu saṃsthāpya viṣṇuloke mahīyate // NsP_56.47

tatraiva jñānam āsādya vaiṣṇavaṃ padam āpnuyāt
pratiṣṭhāvidhir ayaṃ viṣṇor mayaivaṃ te prakīrtitaḥ // NsP_56.47

paṭhatāṃ śṛṇvatāṃ caiva sarvapāpapraṇāśanaḥ // NsP_56.49

yadā nṛsiṃhaṃ naranātha bhūmau saṃsthāpya viṣṇuṃ vidhinā hy anena
tadā hy asau yāti hareḥ padaṃ tu yatra sthito 'yaṃ na nivartate punaḥ // NsP_56.50

|| iti śrīnarasiṃhapurāṇe pratiṣṭhāvidhir nāma ṣaṭpañcāśo 'dhyāyaḥ || NarP 56 ||

rājovāca:

bhaktānāṃ lakṣaṇaṃ brūhi narasiṃh asya me dvija
yeṣāṃ saṃgatimātreṇa viṣṇuloko na dūrataḥ // NsP_57.1

śrīmārkaṇḍeya uvāca:

viṣṇubhaktā mahotsāhā viṣṇvarcanavidhau sadā
saṃyatā dharmasaṃpannāḥ sarvārthān sādhayanti te // NsP_57.2

paropakāraniratā guruśuśrūṣaṇe ratāḥ
varṇāśramācārayutāḥ sarveṣāṃ supriyaṃvadāḥ // NsP_57.3

vedavedārthatattvajñā gataroṣā gataspṛhāḥ
śāntāś ca saumyavadanā nityaṃ dharmaparāyaṇāḥ // NsP_57.4

hitaṃ mitaṃ ca vaktāraḥ kāle śaktyātithipriyāḥ
dambhamāyāvinirmuktāḥ kāmakrodhavivarjitāḥ // NsP_57.5

īdṛgvidhā narā dhīrāḥ kṣamāvanto bahuśrutāḥ
viṣṇukīrtanasaṃjātaharṣā romāñcitā janāḥ // NsP_57.6

viṣṇvarcāpūjane yattās tatkathāyāṃ kṛtādarāḥ
īdṛgvidhā mahātmāno viṣṇubhaktāḥ prakīrtitāḥ // NsP_57.7

rājovāca:

ye varṇāśramadharmasthās te bhaktāḥ keśavaṃ prati
iti proktaṃ tvayā vidvan bhṛguvarya guro mama // NsP_57.8

varṇānām āśramāṇāṃ ca dharmaṃ me vaktum arhasi
yaiḥ kṛtais tuṣyate devo narasiṃhaḥ sanātanaḥ // NsP_57.9

śrīmārkaṇḍeya uvāca:

atre te varṇayiṣyāmi purāvṛttam anuttamam
munibhiḥ saha saṃvādaṃ hārītasya mahātmanaḥ // NsP_57.10

hārītaṃ dharmatattvajñam āsīnaṃ bahupāṭhakam
praṇipatyābruvan sarve munayo dharmakāṅkṣiṇaḥ // NsP_57.11

bhagavan sarvadharmajña sarvadharmapravartaka
varṇānām āśramāṇāṃ ca dharmaṃ prabrūhi śāśvatam // NsP_57.12

hārīta uvāca:

nārāyaṇaḥ purā devo jagatsraṣṭā jalopari
suṣvāpa bhogiparyaṅke śayane tu śriyā saha // NsP_57.13

tasya suptasya nābhau tu divyaṃ padmam abhūt kila
tanmadhye cābhavad brahmā vedavedāṅgabhūṣaṇaḥ // NsP_57.14

sa coktas tena devena brāhmaṇān mukhato 'sṛjat
asṛjat kṣatriyān bāhvor vaiśyāṃs tu ūruto 'sṛjat // NsP_57.15

śūdrās tu pādataḥ sṛṣṭās teṣāṃ caivānupūrvaśaḥ
dharmaśāstraṃ ca maryādāṃ provāca kamalodbhavaḥ // NsP_57.16

tadvat sarvaṃ pravakṣyāmi śṛṇuta dvijasattamāḥ
dhanyaṃ yaśasyam āyuṣyaṃ svargamokṣaphalapradam // NsP_57.17

brāhmaṇyāṃ brāhmaṇenaiva cotpanno brāhmaṇaḥ smṛtaḥ
tasya dharmaṃ pravakṣyāmi tadyogyaṃ deśam eva ca // NsP_57.18

kṛṣṇasāro mṛgo yatra svabhāvāt tu pravartate
tasmin deśe vaser dharmaṃ kuru brāhmaṇapuṃgava // NsP_57.19

ṣaṭkarmāṇi ca yāny āhur brāhmaṇasya manīṣiṇaḥ
tair eva satataṃ yas tu pravṛttaḥ sukham edhate // NsP_57.20

adhyayanādhyāpanaṃ ca yajanaṃ yājanaṃ tathā
dānaṃ pratigrahaś ceti karmaṣaṭkam ihocyate // NsP_57.21

adhyāpanaṃ ca trividhaṃ dharmasyārthasya kāraṇam
śuśrūṣākāraṇaṃ caiva trividhaṃ parikīrtitam // NsP_57.22

yogyān adhyāpayec chiṣyān yājyān api ca yājayet
vidhinā pratigṛhṇaṃś ca gṛhadharmapasiddhaye // NsP_57.23

vedam evābhyasen nityaṃ śubhe deśe samāhitaḥ
nityaṃ naimittakaṃ kāmyaṃ karma kuryāt prayatnataḥ // NsP_57.24

guruśuśrūṣaṇaṃ caiva yathānyāyam atandritaḥ
sāyaṃ prātar upāsīta vidhināgniṃ dvijottamaḥ // NsP_57.25

kṛtasnānas tu kurvīta vaiśvadevaṃ dine dine
atithiṃ cāgataṃ bhaktyā pūjayec chaktito gṛhī // NsP_57.26

anyān athāgatān dṛṣṭvā pūjayed avirodhataḥ
svadāranirato nityaṃ paradāravivarjitaḥ // NsP_57.27

satyavādī jitakrodhaḥ svadharmanirato bhavet
svakarmaṇi ca saṃprāpte pramādaṃ naiva kārayet // NsP_57.28

priyāṃ hitāṃ vaded vācaṃ paralokāvirodhinīm
evaṃ dharmaḥ samuddiṣṭo brāhmaṇasya samāsataḥ
dharmam evaṃ tu yaḥ kuryāt sa yāti brahmaṇaḥ padam // NsP_57.29

ity eṣa dharmaḥ kathitomayā vai viprasya viprā akhilāghahārī
vadāmi rājādijanasya dharmaṃ pṛthak pṛthag bodhata vipravaryāḥ // NsP_57.30

|| iti śrīnarasiṃhapurāṇe brāhmaṇadharmakathanaṃ nāma saptapañcāśo 'dhyāyaḥ || NarP 57 ||

hārīta uvāca:

kṣatrādīnāṃ pravakṣyāmi yathāvad anupūrvaśaḥ
yena yena pravartante vidhinā kṣatriyādayaḥ // NsP_58.1

rājyasthaḥ kṣatriyaś caiva prajā dharmeṇa pālayet
kuryād adhyayanaṃ samyag yajed yajñān yathāvidhi // NsP_58.2

dadyād dānaṃ dvijāgryebhyo dharmabuddhisamanvitaḥ
svadāranirato nityaṃ paradāravivarjitaḥ // NsP_58.3

nītiśāstrārthakuśalaḥ saṃdhivigrahatattvavit
devabrāhmaṇabhaktaś ca pitṛkāryaparas tathā // NsP_58.4

dharmeṇaiva jayaṃ kāṅkṣed adharmaṃ parivarjayet
uttamāṃ gatim āpnoti kṣatriyo 'thaivam ācaran // NsP_58.5

gorakṣākṛṣivāṇijyaṃ kuryād vaiśyo yathāvidhi
dānadharmaṃ yathāśaktyā guruśuśrūṣaṇaṃ tathā // NsP_58.6

lobhadambhavinirmuktaḥ satyavāg anasūyakaḥ
svadāranirato dāntaḥ paradāravivarjitaḥ // NsP_58.7

dhanair viprān samarceta yajñakāle tvarānvitaḥ
yajñādhyayanadānāni kuryān nityam atandritaḥ // NsP_58.8

pitṛkāryaṃ ca tatkāle narasiṃhārcanaṃ tathā
etad vaiśyasya karmoktaṃ svadharmam anutiṣṭataḥ // NsP_58.9

etad āsevamānas tu sa svargī syān na saṃśayaḥ
varṇatrayasya śuśrūṣāṃ kuryāc chūdraḥ prayatnataḥ // NsP_58.10

dāsavad brāhmaṇānāṃ ca viśeṣeṇa samācaret
ayācitaṃ pradātavyaṃ kṛṣiṃ vṛttyartham ācaret // NsP_58.11

grahāṇāṃ māsikaṃ kāryaṃ pūjanaṃ nyāyadharmataḥ
dhāraṇaṃ jīrṇavastrasya viprasyocchiṣṭamārjanam // NsP_58.12

svadāreṣu ratiṃ kuryāt paradāravivarjitaḥ
purāṇaśravaṇaṃ viprān narasiṃhasya pūjanam // NsP_58.13

tathā vipranamaskāraṃ kāryaṃ śraddhāsamanvitam
satyasaṃbhāṣaṇaṃ caiva rāgadveṣavivarjanam // NsP_58.14

itthaṃ kurvan sadā śūdro manovākkāyakarmabhiḥ
sthānam aindram avāpnoti naṣṭapāpas tu puṇyabhāk // NsP_58.15

varṇeṣu dharmā vividhā mayoktā yathākramaṃ brāhmaṇavaryasādhitāḥ
śṛṇudhvam atrāśramadharmam ādyaṃ mayocyamānaṃ kramaśo munīndrāḥ // NsP_58.16

hārīta uvāca:

upanīto māṇavako vased gurukule sadā
guroḥ priyahitaṃ kāryaṃ karmaṇā manasā girā // NsP_58.17

brahmacaryam adhaḥśayyā tathā vahner upāsanam
udakumbhaṃ guror dadyāt tathā cendhanam āharet // NsP_58.18

kuryād adhyayanaṃ pūrvaṃ brahmacārī yathāvidhi
vidhiṃ hitvā prakurvāṇo na svādhyāyaphalaṃ labhet // NsP_58.19

yat kiṃcit kurute karma vidhiṃ hitvā nirātmakaḥ
na tatphalam avāpnoti kurvāṇo vidhivicyutaḥ // NsP_58.20

tasmād evaṃ vratānīha caret svādhyāyasiddhaye
śaucācāram aśeṣaṃ tu śikṣayed gurusaṃnidhau // NsP_58.21

ajinaṃ daṇḍakāṣṭhaṃ ca mekhalāṃ copavītakam
dhārayed apramattas tu brahmacārī samāhitaḥ // NsP_58.22

sāyaṃ prātaś cared bhaikṣaṃ bhojanaṃ saṃyatendriyaḥ
guroḥ kule na bhikṣeta na jñātikulabandhuṣu // NsP_58.23

alābhe tv anyagehānāṃ pūrvapurvaṃ ca varjayet
ācamya prayato nityam aśnīyād gurvanujñayā // NsP_58.24

śayanāt pūrvam utthāya darbhamṛddantaśodhanam
vastrādikam athānyac ca gurave pratipādayet // NsP_58.25

snāne kṛte gurau paścāt snānaṃ kurvīta yatnavān
brahmacārī vratī nityaṃ na kuryād dantaśodhanam // NsP_58.26

chatropānaham abhyaṅgaṃ gandhamālyāni varjayet
nṛtyagītakathālāpaṃ maithunaṃ ca viśeṣataḥ // NsP_58.27

varjayen madhu māṃsaṃ ca rasāsvādaṃ tathā striyaḥ
kāmaṃ krodhaṃ ca lobhaṃ ca parivādaṃ tathā nṛṇām // NsP_58.28

strīṇāṃ ca prekṣaṇālambham upaghātaṃ parasya ca
ekaḥ śayīta sarvatra na retaḥ skandayet kvacit // NsP_58.29

svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ
snātvārkam arcayitvāgniṃ punar mām ity ṛcaṃ japet // NsP_58.30

āstiko 'har ahaḥ saṃdhyāṃ trikālaṃ saṃyatendriyaḥ
upāsīta yathānyāyaṃ brahmacārivrate sthitaḥ // NsP_58.31

abhivādya guroḥ pādau saṃdhyākarmāvasānataḥ
yathāyogaṃ prakurvīta mātāpitros tu bhaktitaḥ // NsP_58.32

eteṣu triṣu tuṣṭeṣu tuṣṭāḥ syuḥ sarvadevatāḥ
tad eṣāṃ śāsane tiṣṭhed brahmacārī vimatsaraḥ // NsP_58.33

adhītya caturo vedān vedau vedam athāpi vā
gurave dakṣiṇāṃ dattvā tadā svasvecchayā vaset // NsP_58.34

viraktaḥ pravrajed vidvān saṃraktas tu gṛhī bhavet
sarāgo narakaṃ yāti pravrajan hi dhruvaṃ dvijaḥ // NsP_58.35

yasyaitāni suśuddhāni jihvopasthodaraṃ giraḥ
saṃnyased akṛtodvāho brāhmaṇo brahmacaryavān // NsP_58.36

evaṃ yo vidhim āsthāya nayet kālam atandritaḥ
tena bhūyaḥ prajāyeta brahmacārī dṛḍhavrataḥ // NsP_58.37

yo brahmacārī vidhim etam āsthitaś caret pṛthivyāṃ gurusevane rataḥ
saṃprāpya vidyām api durlabhāṃ tāṃ phalaṃ hi tasyāḥ sakalaṃ hi vindati // NsP_58.38

hārīta uvāca:

gṛhītavedādhyayanaḥ śrutiśāstrārthatattvavit
guror dattavaraḥ samyak samāvartanam ārabhet // NsP_58.39

asamānanāmagotrāṃ kanyāṃ bhrātṛyutāṃ śubhām
sarvāvayavasaṃyuktāṃ sadvṛttām udvahet tataḥ // NsP_58.40

nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm
vācālām atilomāṃ ca na vyaṅgāṃ bhīmadarśanām // NsP_58.41

narkṣavṛkṣanadīnāmnīṃ nāntaparvatanāmikām
na pakṣiahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām // NsP_58.42

avyaṅgāṅgīṃ saumyanāmnīṃ haṃsavāraṇagāminīm
tanvoṣṭhakeśadaśanāṃ mṛdvaṅgīm udvahet striyam // NsP_58.43

brāhmeṇa vidhinā kuryāt praśastena dvijottamaḥ
yathāyogaṃ tathā hy evaṃ vivāhaṃ varṇadharmataḥ // NsP_58.44

uṣaḥkāle samutthāya kṛtaśauco dvijottamaḥ
kuryāt snānaṃ tato vidvān dantadhāvanapūrvakam // NsP_58.45

mukhe paryuṣite nityaṃ yato 'pūto bhaven naraḥ
tasmāc chuṣkam athārdraṃ vā bhakṣayed dantadhāvanam // NsP_58.46

khadiraṃ ca kadambaṃ ca karañjaṃ ca vaṭaṃ tathā
apāmārgaṃ ca bilvaṃ ca arkaś codumbaras tathā // NsP_58.47

ete praśastāḥ kathitā dantadhāvanakarmaṇi
dantadhāvanakāṣṭhaṃ ca vakṣyāmi tatpraśastatām // NsP_58.48

sarve kaṇṭakinaḥ puṇyāḥ kṣīriṇas tu yaśasvinaḥ
aṣṭāṅgulena mānena tatpramāṇam ihocyate // NsP_58.49

prādeśamātram athavā tena dantān viśodhayet
pratipaddarśaṣaṣṭhīṣu navamyāṃ caiva sattamāḥ // NsP_58.50

dantānāṃ kāṣṭhasaṃyogad dahaty āsaptamaṃ kulam
alābhe dantakāṣṭhasya pratiṣiddhe ca taddine // NsP_58.51

apāṃ dvādaśagaṇḍūṣair mukhaśuddhir vidhīyate
snātvā mantravad ācamya punar ācamanaṃ caret // NsP_58.52

mantravān prokṣya cātmānaṃ prakṣiped udakāñjalim
ādityena saha prātar mandehā nāma rākṣasāḥ // NsP_58.53

yudhyanti varadānena brahmaṇo 'vyaktajanmanaḥ
udakāñjalivikṣepo gāyatryā cābhimantritaḥ // NsP_58.54

tān hanti rākṣasān sarvān mandehān ravivairiṇaḥ
tataḥ prayāti savitā brāhmaṇai rakṣito divi // NsP_58.55

marīcyādyair mahābhāgaiḥ sanakādyais ca yogibhiḥ
tasmān na laṅghayet saṃdhyāṃ sāyaṃ prātar dvijaḥ sadā // NsP_58.56

ullaṅghayati yo mohāt sa yāti narakaṃ dhruvam
sāyaṃ mantravad ācamya prokṣya sūryasya cāñjalim // NsP_58.57

dattvā pradakṣiṇaṃ kṛtvā jalaṃ spṛṣṭvā viśudhyati
pūrvāṃ saṃdhyāṃ sanakṣatrām upakramya yathāvidhi // NsP_58.58

gāyatrīm abhyaset tāvad yāvad ṛkṣāṇi paśyati
tatas tv āvasathaṃ prāpya homaṃ kuryāt svayaṃ budhaḥ // NsP_58.59

saṃcintya bhṛtyavargasya bharaṇārthaṃ vicakṣaṇaḥ
tataḥ śiṣyahitārthāya svādhyāyaṃ kiṃcid ācaret // NsP_58.60

īśvaraṃ caiva rakṣārtham abhigacched dvijottamaḥ
kuśapuṣpendhanādīni gatvā dūrāt samāharet // NsP_58.61

mādhyāhnikīṃ kriyāṃ kuryāc *chucau deśe samāhitaḥ
vidhiṃ snānasya vakṣyāmi samāsāt pāpanāśanam // NsP_58.62

snātvā yena vidhānena sadyo mucyeta kilbiṣāt
sudhīḥ snānārtham ādāya suklāṃ kuśatilaiḥ saha // NsP_58.63

sumanāś ca tato gacchen nadīṃ śuddhāṃ manoramām
nadyāṃ tu vidyamānāyāṃ na snāyād alpavāriṣu // NsP_58.64

śucau deśe samabhyukṣya sthāpayet kuśamṛttikām
mṛttoyena svakaṃ deham abhiprakṣālya yatnataḥ // NsP_58.65

snānāc charīraṃ saṃśodhya kuryād ācamanaṃ budhaḥ
śubhe jale praviśyātha named varuṇam appatim // NsP_58.66

harim eva smaraṃś citte nimajjec ca bahūdake
tataḥ snānaṃ samāsādyā apa ācamya mantrataḥ // NsP_58.67

prokṣayed varuṇaṃ devaṃ tair mantraiḥ pāvamānibhiḥ
kuśāgrasthena toyena prokṣyātmānaṃ prayatnataḥ // NsP_58.68

ālabhen mṛttikāṃ gātre idaṃ viṣṇur iti tridhā
tato nārāyaṇaṃ devaṃ saṃsmaran praviśej jalam // NsP_58.69

nimajjyāntarjale samyak triḥ paṭhed aghamarṣaṇam
snātvā kuśatilais tadvad devarṣīn pitṛbhiḥ saha // NsP_58.70

tarpayitvā jalāt tasmān niṣkramya ca samāhitaḥ
jalatīraṃ samāsādya dhaute śukle ca vāsasī // NsP_58.71

paridhāyottarīyaṃ ca na kuryāt keśadhūnanam
na raktam ulbaṇaṃ vāso na nīlaṃ tat praśasyate // NsP_58.72

malāktaṃ tu daśāhīnaṃ varjayed ambaraṃ budhaḥ
tataḥ prakṣālayet pādau mṛttoyena vicakṣaṇaḥ // NsP_58.73

triḥ pibed vīkṣitaṃ toyam āsyaṃ dviḥ parimārjayet
pādau śirasi cābhyukṣet trir ācamya tu saṃspṛśet // NsP_58.74

aṅguṣṭhena pradeśinyā nāsikāṃ samupaspṛśet
aṅguṣṭhakaniṣṭhikābhyāṃ nābhau hṛdi talena ca // NsP_58.75

śiraś cāṅgulibhiḥ sarvair bāhuṃ caiva tataḥ spṛśet
anena vidhinācamya brāhmaṇaḥ śuddhamānasaḥ // NsP_58.76

darbhe tu darbhapāṇiḥ syāt prāṅmukhaḥ susamāhitaḥ
prāṇāyāmāṃs tu kurvīta yathāśāstram atandritaḥ // NsP_58.77

japayajñaṃ tataḥ kuryād gāyatrīṃ vedamātaram
trividho japayajñaḥ syāt tasya bhedaṃ nibodhata // NsP_58.78

vācikaś ca upāṃśuś ca mānasas trividhaḥ smṛtaḥ
trayāṇāṃ japayajñānāṃ śreyaḥ syād uttarottamam // NsP_58.79

yad uccanīcasvaritaiḥ spaṣṭaśabdavadakṣaraiḥ
śabdam uccārayed vācā japayajñaḥ sa vācikaḥ // NsP_58.80

śanair uccārayen mantram īṣad oṣṭhau pracālayet
kiṃcin mantraṃ svayaṃ vindyād upāṃśuḥ sa japaḥ smṛtaḥ // NsP_58.81

dhiyā yad akṣaraśreṇyā varṇād varṇaṃ padāt padam
śabdārthacintanaṃ dhyānaṃ tad uktaṃ mānasaṃ japaḥ // NsP_58.82

japena devatā nityaṃ stūyamānā prasīdati
prasannā vipulān bhogān dadyān muktiṃ ca śāśvatīm // NsP_58.83

yakṣarakṣaḥ piśācāś ca grahāḥ sūryādidūṣaṇāḥ
jāpinaṃ nopasarpanti dūrad evāpayānti te // NsP_58.84

ṛkṣādikaṃ parijñāya japayajñam atandritaḥ
japed ahar ahaḥ snātvā sāvitrīṃ tanmanā dvijaḥ // NsP_58.85

sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām
gāyatrīṃ yo japen nityaṃ na sa pāpair hi lipyate // NsP_58.86

atha puṣpāñjaliṃ dattvā bhānave cordhvabāhukaḥ
udutyaṃ ca japen mantraṃ citraṃ taccakṣur ity api // NsP_58.87

pradakṣiṇam upāvṛtya namas kuryād divākaram
svena tīrthena devādīn adbhiḥ saṃtarpayed budhaḥ // NsP_58.88

devān devagaṇāṃś caiva ṛṣīn ṛṣigaṇāṃs tathā
pitṝn pitṛgaṇāṃś caiva nityaṃ saṃtarpayed budhaḥ // NsP_58.89

snānavastraṃ tataḥ pīḍya punar ācamanaṃ caret
darbheṣu darbhapāṇiḥ syād brahmayajñavidhānataḥ // NsP_58.90

prāṅmukho brahmayajñaṃ tu kuryād buddhisamanvitaḥ
tato 'rghaṃ bhānave dadyāt tilapuṣpajalānvitam // NsP_58.91

utthāya mūrdhaparyantaṃ haṃsaḥ śuciṣad ity ṛcā
jale devaṃ namaskṛtya tato gṛhagataḥ punaḥ // NsP_58.92

vidhinā puruṣasūktena tatra viṣṇuṃ samarcayet
vaiśvadevaṃ tataḥ kuryād balikarma yathāvidhi // NsP_58.93

godohamātram atithiṃ prativīkṣeta vai gṛhī
adṛṣṭapūrvam atithim āgataṃ prāk samarcayet // NsP_58.94

āgatya ca punar dvāraṃ pratyutthānena sādhunā
svāgatenāgnayas tuṣṭā bhavanti gṛhamedhinām // NsP_58.95

āsanena tu dattena prīto bhavati devarāṭ
pādaśaucena pitaraḥ prītim āyānti tasya ca // NsP_58.96

annādyena ca dattena tṛpyatīha prajāpatiḥ
tasmād atithaye kāryaṃ pūjanaṃ gṛhamedhinā // NsP_58.97

bhaktyā ca bhaktimān nityaṃ viṣṇum abhyarcya cintayet
bhikṣāṃ ca bhikṣave dadyāt parivrāḍbrahmacāriṇe // NsP_58.98

ākalpitānnād uddhṛtya sarvavyañjanasaṃyutam
dadyāc ca manasā nityaṃ bhikṣāṃ bhikṣoḥ prayatnataḥ // NsP_58.99

akṛte vaiśvadeve tu bhikṣau bhikṣārtham āgate
avaśyam eva dātavyaṃ svargasopānakārakam // NsP_58.100

uddhṛtya vaiśvadevānnaṃ bhikṣāṃ dattvā visarjayet
vaiśvadevākṛtaṃ doṣaṃ śakto bhikṣur vyapohitum // NsP_58.101

suvāsinīḥ kumārīś ca bhojayitvāturān api
bālavṛddhāṃs tataḥ śeṣaṃ svayaṃ bhuñjīta vai gṛhī // NsP_58.102

prāṅmukhodaṅmukho vāpi maunī ca mitabhāṣaṇaḥ
annaṃ pūrvaṃ namaskṛtya prahṛṣṭenāntarātmanā // NsP_58.103

pañca prāṇāhutīḥ kuryāt sa mantreṇa pṛthak pṛthak
tataḥ svādukaraṃ cānnaṃ bhuñjīta susamāhitaḥ // NsP_58.104

ācamya devatām iṣṭāṃ saṃsmared udaraṃ spṛśan
itihāsapurāṇābhyāṃ kaṃcit kālaṃ nayed budhaḥ // NsP_58.105

tataḥ saṃdhyām upāsīta bahir gatvā vidhānataḥ
kṛtahomaś ca bhuñjīta rātrāv atithim arcayet // NsP_58.106

sāyaṃ prātar dvijātīnām aśanaṃ śruticoditam
nāntarā bhojanaṃ kuryād agnihotrasamo vidhiḥ // NsP_58.107

śiṣyān adhyāpayet tadvad anadhyāyaṃ vivarjayet
smṛtyuktān sakalān pūrvaṃ purāṇoktān api dvijaḥ // NsP_58.108

mahānavamyāṃ dvādaśyāṃ bharaṇyām api caiva hi
tathākṣayyatṛtīyāyāṃ śiṣyān nādhyāpayed budhaḥ // NsP_58.109

māghamāse tu saptamyāṃ rathyām adhyayanaṃ tyajet
adhyāpanam athābhyajya snānakāle vivarjayet // NsP_58.110

dānaṃ ca vidhinā deyaṃ gṛhasthena hitaiṣiṇā
hiraṇyadānaṃ godānaṃ bhūmidānaṃ viśeṣataḥ // NsP_58.111

etāni yaḥ prayaccheta śrotriyebhyo dvijottamaḥ
sarvapāpavinirmuktaḥ svargaloke mahīyate // NsP_58.112

maṅgalācārayuktaś ca śuciḥ śraddhāparo gṛhī
śrāddhaṃ ca śraddhayā kuryāt sa yāti brahmaṇaḥ padam // NsP_58.113

jātāv utkarṣam āyāti narasiṃhaprasādataḥ
sa tasmān muktim āpnoti brahmaṇā saha sattamāḥ // NsP_58.114

evaṃ hi viprāḥ kathito mayā vaḥ samāsataḥ śāśvatadharmarāśiḥ
samyag gṛhasthasya sato hi dharmaṃ kurvan prayatnād dharim eti muktaḥ // NsP_58.115

|| iti śrīnarasiṃhapurāṇe gṛhasthadharmo nāmāṣṭapañcāśo 'dhyāyaḥ || NarP 58 ||

hārīta uvāca:

ataḥ paraṃ pravakṣyāmi vānaprasthasya lakṣaṇam
dharmam agryaṃ mahābhāgāḥ kathyamānaṃ nibodhata // NsP_59.1

gṛhasthaḥ putrapautrādīn dṛṣṭvā palitam ātmanaḥ
svabhāryāṃ tanaye sthāpye svaśiṣyaiḥ praviśed vanam // NsP_59.2

jaṭākalāpacīrāṇi nakhagātraruhāṇi vā
dhārayañ juhuyād agnau vaitānavidhinā sthitaḥ // NsP_59.3

bhṛtaparṇair mṛtsaṃbhūtair nīvārādyair atandritaḥ
kandamūlaphalair vāpi kuryān nityakriyāṃ budhaḥ // NsP_59.4

trikālaṃ snānayuktas tu kuryāt tīvraṃ tapaḥ sadā
pakṣe gate vā aśnīyān māsānte vā parākakṛt // NsP_59.5

catuḥkāle 'pi cāśnīyāt kāle 'py uta tathāṣṭame
ṣaṣṭhāhnakāle hy athavā athavā vāyubhakṣakaḥ // NsP_59.6

gharme pañcāgnimadhyastho dhārāvarṣāsu vai nayet
haimantike jale sthitvā nayet kālaṃ tapaś caran // NsP_59.7

evaṃ svakarmabhogena kṛtvā śuddhim athātmanaḥ
agniṃ cātmani vai kṛtvā vrajed vāthottarāṃ diśam // NsP_59.8

ādehapātād vanago maunam āsthāya tāpasaḥ
smarann atīndriyaṃ brahma brahmaloke mahīyate // NsP_59.9

tapo hi yaḥ sevati kānanastho vasen mahatsattvasamādhiyuktaḥ
vimuktapāpo hi manaḥpraśāntaḥ prayāti viṣṇoḥ sadanaṃ dvijendraḥ // NsP_59.10

|| iti śrīnarasiṃhapurāṇe vānaprasthadharmo nāma ekonaṣaṣṭitamo 'dhyāyaḥ || NarP 59 ||

hārīta uvāca:

ata ūrdhvaṃ pravakṣyāmi yatidharmam anuttamam
śraddhayā yad anuṣṭhāya yatir mucyeta bandhanāt // NsP_60.1

evaṃ vanāśrame tiṣṭhaṃs tapasā dagdhakilbiṣaḥ
caturtham āśramaṃ gacchet saṃnyasya vidhinā dvijaḥ // NsP_60.2

divyaṃ ṛṣibhyo devebhyaḥ svapitṛbhyaś ca yatnataḥ
dattvā śrāddham ṛṣibhyaś ca manujebhyas tathātmane // NsP_60.3

iṣṭiṃ vaiśvānarīṃ kṛtvā prājāpatyam athāpi vā
agniṃ svātmani saṃsthāpya mantravat pravrajet punaḥ // NsP_60.4

tataḥ prabhṛti putrādau sukhalobhādi varjayet
dadyāc ca bhūmāv udakaṃ sarvabhūtābhayaṃkaram // NsP_60.5

tridaṇḍaṃ vaiṇavaṃ saumyaṃ satvacaṃ samaparvakam
veṣṭitaṃ kṛṣṇagovālarajjvā ca caturaṅgulam // NsP_60.6

granthibhir vā tribhir yuktaṃ jalapūtaṃ ca dhārayet
gṛhṇīyād dakṣiṇe haste mantreṇaiva tu mantravit // NsP_60.7

kaupīnāc chādanaṃ vāsaḥ kuthāṃ śītanivāriṇīm
pāduke cāpi gṛhṇīyāt kuryān nānyasya saṃgraham // NsP_60.8

etāni tasya liṅgāni yateḥ proktāni dharmataḥ
saṃgṛhya kṛtasaṃnyāso gatvā tīrtham anuttamam // NsP_60.9

snātvā hy ācamya vidhivaj jalayuktāṃśukena vai
vāriṇā tarpayitvā tu mantravad bhāskaraṃ namet // NsP_60.10

āsīnaḥ prāṅmukho maunī prāṇāyāmatrayaṃ caret
gāyatrīṃ ca yathāśakti japtvā dhyāyet paraṃ padam // NsP_60.11

sthityartham ātmano nityaṃ bhikṣāṭanam athācaret
sāyāhnakāle viprāṇāṃ gṛhāṇi vicared yatiḥ // NsP_60.12

syād arthī yāvatānnena tāvad bhaikṣaṃ samācaret
tato nivṛttya tatpātram abhyukṣyācamya saṃyamī // NsP_60.13

sūryādidaivatebhyo hi dattvānnaṃ prokṣya vāriṇā
bhuñjīta parṇapuṭake pātre vā vagyato yatiḥ // NsP_60.14

vaṭakāśvatthapatreṣu kumbhītindukapatrayoḥ
kovidārakarañjeṣu na bhūñjīta kadācana // NsP_60.15

bhuktvācamya niruddhāsur upatiṣṭheta bhāskaram
japadhyānetihāsais tu dinaśeṣaṃ nayed yatiḥ // NsP_60.16

palāśāḥ sarva ucyante yatayaḥ kāṃsyabhojinaḥ
kāṃsyasyeva tu yatpātraṃ gṛhasthasya tathaiva ca // NsP_60.17*

kāṃsyabhojī yatiḥ sarvaṃ prāpnuyāt kilbiṣaṃ punaḥ
bhuktapātre yatir nityaṃ bhakṣayen mantrapūrvakam // NsP_60.17*

na duṣyet tasya tat pātraṃ yajñeṣu camasā iva
kṛtasaṃdhyas tato rātriṃ nayed devagṛhādiṣu // NsP_60.17*

hṛtpuṇḍarīkanilaye dhyāyan nārāyaṇaṃ harim
tatpadaṃ samavāpnoti yat prāpya na nivartate // NsP_60.17*

|| iti śrīnarasiṃhapurāṇe yatidharmo nāma ṣaṣṭitamo 'dhyāyaḥ || NarP 60 ||

hārīta uvāca:

varṇānām āśramāṇāṃ ca kathitaṃ dharmalakṣaṇam
yataḥ svargāpavargau tu prāpnuyus te dvijādayaḥ // NsP_61.1

yogaśāstrasya vakṣyāmi saṃkṣepāt sāram uttamam
yasyābhyāsabalād yānti mokṣaṃ ceha mumukṣavaḥ // NsP_61.2

yogābhyāsaratasyeha naśyeyuḥ pātakāni ca
tasmād yogaparo bhūtvā dhyāyen nityaṃ kriyāntare // NsP_61.3

prāṇāyāmena vacanaṃ pratyāhāreṇa cendriyam
dhāraṇābhir vaśīkṛtya punar durdharṣaṇaṃ manaḥ // NsP_61.4

ekaṃ kāraṇam ānandabodhaṃ ca tam anāmayam
sukṣmāt sūkṣmataraṃ dhyāyej jagadādhāram acyutam // NsP_61.5

ātmānam aravindasthaṃ taptacāmīkaraprabham
rahasy ekāntam āsīta dhyāyed ātmahṛdi sthitam // NsP_61.6

yaḥ sarvaprāṇacittajño yaḥ sarveṣāṃ hṛdi sthitaḥ
yaś ca sarvajanair jñeyaḥ so 'ham asmīti cintayet // NsP_61.7

ātmalābhasukhaṃ yāvat tāvad dhyānam udāhṛtam
śrutismṛtyuditaṃ karma tattadūrdhvaṃ samācaret // NsP_61.8

yathāśvā rathahīnāś ca rathāś cāśvair vinā yathā
evaṃ tapaś ca vidyā ca ubhāv api tapasvinaḥ // NsP_61.9

yathānnaṃ madhusaṃyuktaṃ madhu cānnena saṃyutam
evaṃ tapaś ca vidyā ca saṃyukte bheṣajaṃ mahat // NsP_61.10

dvābhyām eva hi pakṣābhyāṃ yathā vai pakṣiṇāṃ gatiḥ
tathaiva jñānakarmabhyāṃ prāpyate brahma śāśvatam // NsP_61.11

vidyātapobhyāṃ saṃpanno brāhmaṇo yogatatparaḥ
dehadvandvaṃ vihāyāśu mukto bhavati bandhanāt // NsP_61.12

na devayānamārgeṇa yāvat prāptaṃ paraṃ padam
na tāvad dehaliṅgasya vināśo vidyate kvacit // NsP_61.13

mayā vaḥ kathitaḥ sarvo varṇāśramavibhāgaśaḥ
saṃkṣepeṇa dvijaśreṣṭhā dharmas teṣāṃ sanātanaḥ // NsP_61.14

mārkaṇḍeya uvāca:

śrutvaivam ṛṣayo dharmaṃ svargamokṣaphalapradam
praṇamya tam ṛṣiṃ jagmur muditās te svam ālayam // NsP_61.15

dharmaśāstram idaṃ yas tu hārītamukhaniḥsṛtam
śrutvā ca kurute dharmaṃ sa yāti paramāṃ gatim // NsP_61.16

mukhajasya tu yat karma karma yad bāhujasya tu
ūrujasya tu yat karma pādajasya tathā nṛpa // NsP_61.17

svaṃ svaṃ karma prakurvāṇā viprādyā yānti sadgatim
anyathā vartamāno hi sadyaḥ patati yāty adhaḥ // NsP_61.18

yasya ye 'bhihitā dharmāḥ sa tu tais taiḥ pratiṣṭhitaḥ
tasmāt svadharmaṃ kurvīta nityam evam anāpadi // NsP_61.19

caturvarṇāś ca rājendra catvāraś cāpi cāśramāḥ
svadharmaṃ ye 'nutiṣṭhanti te yānti paramāṃ gatim // NsP_61.20

svadharmeṇa yathā nṛṇāṃ narasiṃhaḥ pratuṣyati
varṇadharmānusāreṇa narasiṃhaṃ tathārcayet // NsP_61.21

utpannavairāgyabalena yogād dhyāyet paraṃ brahma sadā kriyāvān
satyātmakaṃ citsukharūpam ādyaṃ vihāya dehaṃ padam eti viṣṇoḥ // NsP_61.22

|| iti śrīnarasiṃhapurāṇe yogādhyāyo nāmaikaṣaṣṭitamo 'dhyāyaḥ || NarP 61 ||

śrīmārkaṇḍeya uvāca:

varṇānām āśramāṇāṃ ca kathitaṃ lakṣaṇaṃ tava
bhūyaḥ kathaya rājendra śuśrūṣā tatra kā nṛpa // NsP_62.1

sahasrānīka uvāca:

snātvā veśmani deveśam arcayed acyutaṃ tv iti
tvayoktaṃ mama viprendra tat kathaṃ pūjanaṃ bhavet // NsP_62.2

yair mantrair arcyate viṣṇur yeṣu sthāneṣu vai mune
tāni sthānāni tān mantrāṃs tvam ācakṣva mahāmune // NsP_62.3

śrīmārkaṇḍeya uvāca:

arcanaṃ saṃpravakṣyāmi viṣṇor amitatejasaḥ
yat kṛtvā munayaḥ sarve paraṃ nirvāṇam āpnuyuḥ // NsP_62.4

agnau kriyāvatāṃ devo hṛdi devo manīṣiṇām
pratimāsv alpabuddhīnāṃ yogināṃ hṛdaye hariḥ // NsP_62.5

ato 'gnau hṛdaye sūrye sthaṇḍile pratimāsu ca
eteṣu ca hareḥ samyag arcanaṃ munibhiḥ smṛtam // NsP_62.6

tasya sarvamayatvāc ca sthaṇḍile pratimāsu ca
ānuṣṭubhasya sūktasya viṣṇus tasya ca devatā // NsP_62.7

puruṣo yo jagadbījaṃ ṛṣir nārāyaṇaḥ smṛtaḥ
dadyāt puruṣasūktena yaḥ puṣpāṇy apa eva ca // NsP_62.8

arcitaṃ syāj jagat sarvaṃ tena vai sacarācaram
ādyayāvāhayed devam ṛcā tu puruṣottamam // NsP_62.9

dvitīyayāsanaṃ dadyāt pādyaṃ dadyāt tṛtīyayā
caturthyārghyaḥ pradātavyaḥ pañcamyācamanīyakam // NsP_62.10

ṣaṣṭhyā snānaṃ prakurvīta saptamyā vastram eva ca
yajñopavītam aṣṭamyā navamyā gandham eva ca // NsP_62.11

daśamyā puṣpadānaṃ syād ekādaśyā ca dhūpakam
dvādaśyā ca tathā dīpaṃ trayodaśyārcanaṃ tathā // NsP_62.12

caturdaśyā stutiṃ kṛtvā pañcadaśyā pradakṣiṇam
ṣoḍaśyodvāsanaṃ kuryāc *cheṣakarmāṇi pūrvavat // NsP_62.13

snānaṃ vastraṃ ca naivedyaṃ dadyād ācanamīyakam
ṣaṇmāsāt siddhim āpnoti devadevaṃ samarcayan // NsP_62.14

saṃvatsareṇa tenaiva sāyujyam adhigachati
haviṣāgnau jale puṣpair dhyānena hṛdaye harim // NsP_62.15

arcanti sūrayo nityaṃ japena ravimaṇḍale
ādityamaṇḍale divyaṃ devadevam anāmayam
śaṅkhacakragadāpāṇiṃ dhyātvā viṣṇum upāsate // NsP_62.16

dhyeyaḥ sadā savitṛmaṇḍalamadhyavartī nārāyaṇaḥ sarasijāsanasaṃniviṣṭaḥ
keyūravān makarakuṇḍalavān kirīṭī hārī hiraṇmayavapur dhṛtaśaṅkhacakraḥ // NsP_62.17

etat paṭhan kevalam eva sūktaṃ dine dine bhāvitaviṣṇubuddhiḥ
sa sarvapāpaṃ pravihāya vaiṣṇavaṃ padaṃ prayāty acyutatuṣṭikṛn naraḥ // NsP_62.18

patreṣu puṣpeṣu phaleṣu toyeṣv akrītalabhyeṣu sadaiva satsu
bhaktyaikalabhye puruṣe purāṇe muktyai kimarthaṃ kriyate na yatnaḥ // NsP_62.19

ity evam uktaḥ puruṣasya viṣṇor arcāvidhis te 'dya mayā nṛpendra
anena nityaṃ kuru viṣṇupūjāṃ prāptuṃ tadiṣṭaṃ yadi vaiṣṇavaṃ padam // NsP_62.20

|| iti śrīnarasiṃhapurāṇe viṣṇor arcāvidhir nāma dviṣaṣṭitamo 'dhyāyaḥ || NarP 62 ||

sahasrānīka uvāca:

satyam uktaṃ tvayā brahman vaidikaḥ paramo vidhiḥ
viṣṇor devātidevasya pūjanaṃ prati me 'dhunā // NsP_63.1

anena vidhinā brahman pūjyate madhusūdanaḥ
vedajñair eva nānyais tu tasmāt sarvahitaṃ vada // NsP_63.2

śrīmārkaṇḍeya uvāca:

aṣṭākṣareṇa deveśaṃ narasiṃham anāmayam
gandhapuṣpādibhir nityam arcayed acyutaṃ naraḥ // NsP_63.3

rājann aṣṭākṣaro mantraḥ sarvapāpaharaḥ paraḥ
samastayajñaphaladaḥ sarvaśāntikaraḥ śubhaḥ // NsP_63.4

oṃ namo nārāyaṇāya |

gandhapuṣpādisakalam anena vai nivedayet
anenābhyarcito devaḥ prīto bhavati tatkṣaṇāt // NsP_63.5

kiṃ tasya bahubhir mantraiḥ kiṃ tasya bahubhir vrataiḥ
oṃ namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ // NsP_63.6

imaṃ mantraṃ japed yas tu śucir bhūtvā samāhitaḥ
sarvapāpavinirmukto viṣṇusāyujyam āpnuyāt // NsP_63.7

sarvatīrthaphalaṃ hy etat sarvatīrthavaraṃ nṛpa
harer arcanam avyagraṃ sarvayajñaphalaṃ nṛpa // NsP_63.8

tasmāt kuru nṛpaśreṣṭha pratimādiṣu cārcanam dānāni vipramukhebhyaḥ prayaccha vidhinā nṛpa
evaṃ kṛte nṛpaśreṣṭha narasiṃhaprasādataḥ prāpnoti vaiṣṇavaṃ tejo yat kāṅkṣanti mumukṣavaḥ // NsP_63.9

purā puraṃdaro rājan strītvaṃ prāpto 'padharmataḥ
tṛṇabindumuneḥ śāpān mukto hy aṣṭākṣarāj japāt // NsP_63.10

sahasrānīka uvāca:

etat kathaya bhūdeva devendrasyāghamocanam
ko 'padharmaḥ kathaṃ strītvaṃ prāpto me vada kāraṇam // NsP_63.11

śrīmārkaṇḍeya uvāca:

rājendra mahad ākhyānaṃ śṛṇu kautūhalānvitam
viṣṇubhaktiprajananaṃ śṛṇvatāṃ paṭhatām idam // NsP_63.12

purā puraṃdarasyaiva devarājyaṃ prakurvataḥ
vairāgyasyāpi jananaṃ saṃbhūtaṃ bāhyavastuṣu // NsP_63.13

indras tadābhūd viṣamasvabhāvo rājyeṣu bhogeṣv api so 'py acintayat
dhruvaṃ virāgīkṛtamānasānāṃ svargasya rājyaṃ na ca kiṃcid eva // NsP_63.14

rājyasya sāraṃ viṣayeṣu bhogo bhogasya cānte na ca kiṃcid asti
vimṛśya caitan munayo 'py ajasraṃ mokṣādhikāraṃ paricintayanti // NsP_63.15

sadaiva bhogāya tapaḥpravṛttir bhogāvasāne hi tapo vinaṣṭam
maitryādisaṃyogaparāṅmukhānāṃ vimuktibhājāṃ na tapo na bhogaḥ // NsP_63.16

vimṛśya caitat sa surādhinātho vimānam āruhya sakiṅkiṇīkam
nūnaṃ harārādhanakāraṇena kailāsam abhyeti vimuktikāmaḥ // NsP_63.17

sa ekadā mānasam āgataḥ san saṃvīkṣya tāṃ yakṣapateś ca kāntām
samarcayantīṃ girijāṅghriyugmaṃ dhvajām ivānaṅgamahārathasya // NsP_63.18

pradhānajāmbūnadaśuddhavarṇāṃ karṇāntasaṃlagnamanojñanetrām
susūkṣmavastrāntaradṛśyagātrāṃ nīhāramadhyād iva candralekhām // NsP_63.19

tāṃ vīkṣya vīkṣaṇasahasrabhareṇa kāmaṃ kāmāṅgamohitamatir na yayau tadānīm
dūrādhvagaṃ svagṛham etya susaṃcitārthas tasthau tadā surapatir viṣayābhilāṣī // NsP_63.20

pūrvaṃ varaṃ syāt sukule 'pi janma tato hi sarvāṅgaśarīrarūpam
tato dhanaṃ durlabham eva paścād dhanādhipatyaṃ sukṛtena labhyam // NsP_63.21

svargādhipatyaṃ ca mayā pralabdhaṃ tathāpi bhogāya na cāsti bhāgyam
yaḥ svaṃ parityajya vimuktikāmas tiṣṭhāmi me durmatir asti citte // NsP_63.22

mokṣo 'munā yady api mohanīyo mokṣe 'pi kiṃ kāraṇam asti rājye
kṣetraṃ supakvaṃ parihṛtya dvāre kiṃ nāma cāraṇyakṛṣiṃ karoti // NsP_63.23

saṃsāraduḥkhopahatā narā ye kartuṃ samarthā na ca kiṃcid eva
akarmiṇo bhāgyavivarjitāś ca vāñchanti te mokṣapathaṃ vimūḍhāḥ // NsP_63.24

etad vimṛśya bahudhā matimān pravīro rūpeṇa mohitamanā dhanadāṅganāyāḥ
sarvādhir ākulamatiḥ parimuktadhairyaḥ sasmāra māram amarādhipacakravartī // NsP_63.25

samāgato 'sau parimandamandaṃ kāmo 'tikāmākulacittavṛttiḥ
purā maheśena kṛtāṅganāśo dhairyāl layaṃ gacchati ko viśaṅkaḥ // NsP_63.26

ādiśyatāṃ nātha yad asti kāryaṃ ko nāma te saṃprati śatrubhūtaḥ
śīghraṃ samādeśaya mā vilambaṃ tasyāpadaṃ saṃprati bho diśāmi // NsP_63.27

śrutvā tadā tasya vaco abhirāmaṃ manogataṃ tat paramaṃ tutoṣa
niṣpannam arthaṃ sahasaiva matvā jagāda vākyaṃ sa vihasya vīraḥ // NsP_63.28

rudro 'pi yenārdhaśarīramātraś cakre 'py anaṅgatvam upāgatena
soḍhuṃ samartho 'tha paro 'pi loke ko nāma te māra śarābhighātam // NsP_63.29

ekāgracittā girijārcane 'pi yā mohayaty eva mamātra cittam
etām anaṅgāyatalocanākhyāṃ madaṅgasaṅgaikarasāṃ vidhehi // NsP_63.30

sa evam uktaḥ suravallabhena svakāryabhāvādhikagauraveṇa
saṃdhāya bāṇaṃ kusumāyudho 'pi sasmāra māraḥ parimohanaṃ sudhīḥ // NsP_63.31

saṃmohitā puṣpaśareṇa bālā kāmena kāmaṃ madavihvalāṅgī
vihāya pūjāṃ hasate sureśaṃ kaḥ kāmakodaṇḍaravaṃ saheta // NsP_63.32

vilolanetre ayi kāsi bāle surādhipo vākyam idaṃ jagāda
saṃmohayantīva manāṃsi puṃsāṃ kasyeha kāntā vada puṇyabhājaḥ // NsP_63.33

uktāpi bālā madavihvalāṅgī romāñcasaṃsvedasakampagātrā
kṛtākulā kāmaśilīmukhena sagadgadaṃ vākyam uvāca mandam // NsP_63.34

kāntā dhaneśasya ca yakṣakanyā prāptā ca gaurīcaraṇārcanāya
prabrūhi kāryaṃ ca tavāsti nātha kas tvaṃ vades tiṣṭhasi kāmarūpaḥ // NsP_63.35

indra uvāca:

sā tvaṃ samāgaccha bhajasva māṃ cirān madaṅgasaṅgotsukatāṃ vrajāśu
tvayā vinā jīvitam apy analpaṃ svargasya rājyaṃ mama niṣphalaṃ syāt // NsP_63.36

uktā ca saivaṃ madhuraṃ ca tena kandarpasaṃtāpitacārudehā
vimānam āruhya calatpatākaṃ sureśakaṇṭhagrahaṇaṃ cakāra // NsP_63.37

jagāma śīghraṃ sa hi nākanāthaḥ sākaṃ tayā mandarakandarāsu
adṛṣṭadevāsurasaṃcarāsu vicitraratnāṅkurabhāsurāsu // NsP_63.38

reme tayā sākam udāravīryaś citraṃ suraiśvaryagatādaro 'pi
svayaṃ ca yasyā laghupuṣpaśayyāṃ cakāra cāturyanidhiḥ sakāmaḥ // NsP_63.39

jātaḥ kṛtārtho 'maravṛndanāthaḥ sakāmabhogeṣu sadā vidagdhaḥ
mokṣādhikaṃ sneharasātimṛṣṭaṃ parāṅganāliṅganasaṅgasaukhyam // NsP_63.40

athāgatā yakṣapateḥ samīpaṃ nāryo 'nuvarjyaiva ca citrasenām
sasaṃbhramāḥ saṃbhramakhinnagātrāḥ sagadgadaṃ procur asāhasajñāḥ // NsP_63.41

nūnaṃ samākarṇaya yakṣanātha vimānam āropya jagāma kaścit
saṃvīkṣamāṇaḥ kakubho 'pi kāntāṃ vigṛhya vegād iha so 'pi taskaraḥ // NsP_63.42

vaco niśamyātha dhanādhinātho viṣopamaṃ jātamaṣīnibhānanaḥ
jagāda bhūyo na ca kiṃcid eva babhūva vai vṛkṣa ivāgnidagdhaḥ // NsP_63.43

vijñāpitārtho varakanyakābhir yaś citrasenāsahacāriṇībhiḥ
mohāpanodāya matiṃ dadhānaḥ sa kaṇṭhakubjo 'pi samājagāma // NsP_63.44

śrutvāgataṃ vīkṣya sa rājarāja unmīlitākṣo vacanaṃ jagāda
viniḥśvasan gāḍhasakampagātraḥ svasthaṃ mano 'py āśu vidhāya dīnaḥ // NsP_63.45

tad yauvanaṃ yad yuvatīvinodo dhanaṃ tu caitat svajanopayogi
taṃ jīvitaṃ yat kriyate sudharmas tad ādhipatyaṃ yadi naṣṭavigraham // NsP_63.46

dhiṅ me dhanaṃ jīvitam atyanalpaṃ rājyaṃ bṛhat saṃprati guhyakānām
viśāmi cāgniṃ na ca veda kaścit parābhavo 'stīti ca ko mṛtānām // NsP_63.47

pārśve sthitasyāpi ca jīvito me gatā taḍāgaṃ girijārcanāya
hṛtā ca kenāpi vayaṃ na vidmo dhruvaṃ na tasyāsti bhayaṃ ca mṛtyoḥ // NsP_63.48

jagāda vākyaṃ sa ca kaṇṭhakubjo mohāpanodāya vibhoḥ sa mantrī
ākarṇyatāṃ nātha na cāsti yogyaḥ kāntāviyoge nijadehaghātaḥ // NsP_63.49

ekā purā rāmavadhūr hṛtā ca niśācareṇāpi mṛto na so 'pi
anekaśaḥ santi tavātra nāryaḥ ko nāma citte kriyate viṣādaḥ // NsP_63.50

vimucya śokaṃ kuru vikrame matiṃ dhairyaṃ samālambaya yakṣarāja
bhṛśaṃ na jalpanti rudanti sādhavaḥ parābhavaṃ bāhyakṛtaṃ sahante // NsP_63.51

kṛtaṃ hi kāryaṃ guru darśayanti sahāyavān vittapa kātaro 'si kim
sahāyakāryaṃ kurute hi saṃprati svayaṃ hi yasyāvarajo vibhīṣaṇaḥ // NsP_63.52

dhanada uvāca:

vibhīṣaṇo me pratipakṣabhūto dāyādabhāvaṃ na vimuñcatīti
dhruvaṃ prasannā na bhavanti durjanāḥ kṛtopakārā harivajraniṣṭhurāḥ // NsP_63.53

na copakārair na guṇair na sauhṛdaiḥ prasādam āyāti mano hi gotriṇaḥ
uvāca vākyaṃ sa ca kaṇṭhakubjo yuktaṃ tvayoktaṃ ca dhanādhinātha // NsP_63.54

parasparaṃ ghnanti ca te viruddhās tathāpi loke na parābhavo 'sti
parābhavaṃ nānyakṛtaṃ sahante noṣṇaṃ jalaṃ jvālayate tṛṇāni // NsP_63.55

tasmāt samāgaccha dhanādhinātha pārśvaṃ na vegena vibhīṣaṇasya
svabāhuvīryārjitavittabhogināṃ svabandhuvargeṣu hi ko virodhaḥ // NsP_63.56

ityuktaḥ sa tadā tena kaṇṭhakubjena mantriṇā
vibhīṣaṇasya sāmīpyaṃ jagāmāśu vicārayan // NsP_63.57

tato laṅkādhipaḥ śrutvā bāndhavaṃ pūrvajaṃ tadā
prāptaṃ pratyājagāmāśu vinayena samanvitaḥ // NsP_63.58

tato vibhīṣaṇo dṛṣṭvā tadā dīnaṃ ca bāndhavam
saṃtaptamānaso bhūpa jagādedaṃ vaco mahat // NsP_63.59

vibhīṣaṇa uvāca:

kathaṃ dīno 'si yakṣeśa kiṃ kaṣṭaṃ tava cetasi
nivedayādhunāsmākaṃ niścayān mārjayāmi tat // NsP_63.60

tadaikāntaṃ samāsādya kathayām_asa vedanām // NsP_63.61ab

dhanada uvāca:

gṛhītā kiṃ svayaṃ yātā nihatā kenacid dviṣā // NsP_63.61cd

bhrātaḥ kāntāṃ na paśyāmi citrasenāṃ manoramām
etad bandho mahat kaṣṭaṃ mama nārīsamudbhavam // NsP_63.62

prāṇān vai ghātayiṣyāmi anāsādya ca vallabhām // NsP_63.63ab

vibhīṣaṇa uvāca:

ānayiṣyāmi te kāntāṃ yatra tatra sthitāṃ vibho // NsP_63.63cd

kaḥ samartho 'dhunāsmākaṃ hartuṃ nātha tṛṇasya ca
tato vibhīṣaṇas tatra nāḍījaṅghāṃ niśācarīm // NsP_63.64

bhṛśaṃ saṃjalpayām_asa nānāmāyāgarīyasīm
dhanadasya ca yā kāntā citrasenāvidhānataḥ // NsP_63.65

sā ca kena hṛtā loke manase sarasi sthitā
tāṃ ca jānīhi saṃvīkṣya devarājādiveśmasu // NsP_63.66

tato niśācarī bhūpa kṛtvā māyāmayaṃ vapuḥ
jagāma tridivaṃ śīghraṃ devarājādiveśmasu // NsP_63.67

yayā dṛṣṭyā kṣaṇaṃ dṛṣṭo mohaṃ yāsyati copalaḥ
yasyāḥ samaṃ dhruvaṃ rūpaṃ vidyate na carācare // NsP_63.68

etasminn eva kāle ca devarājo 'pi bhūpate
saṃprāpto mandarāc chīghraṃ preritaś citrasenayā // NsP_63.69

grahītuṃ divyapuṣpāṇi nandanaprabhavāṇi ca
tatra paśyan sa tāṃ tanvīṃ nijasthāne sabhāgatām // NsP_63.70

atīvarūpasaṃpannāṃ gītagānaparāyaṇām
tāṃ vīkṣya devarājo 'pi sa kāmavaśago 'bhavat // NsP_63.71

tataḥ saṃprerayām_asa devavaidyau surādhipaḥ
tasyāḥ pārśve samānetuṃ dhruvaṃ cāntaḥpure tadā // NsP_63.72

devavaidyau tadāgatya jalpataś cāgrataḥ sthitau
āgaccha bhava tanvaṅgi devarājasamīpagā // NsP_63.73

ityuktā sā tadā tābhyāṃ jagāda madhurākṣaram // NsP_63.74ab

nāḍījaṅghovāca:

devarājaḥ svayaṃ yan me pārśvaṃ cātrāgamiṣyati // NsP_63.74cd

tasya vācyaṃ ca kartavyaṃ nānyathā sarvathā mayā
tau tadā vāsavaṃ gatvā ūcatur vacanaṃ śubham // NsP_63.75

vāsava uvāca:

samādeśaya tanvaṅgi kiṃ kartavyaṃ mayādhunā
sarvadā dāsabhūtas te yācase tad dadāmy aham // NsP_63.76

tanvaṅgy uvāca:

yācitaṃ yadi me nātha dāsyasīti na saṃśayaḥ
tato 'haṃ vaśagā deva bhaviṣyāmi na saṃśayaḥ // NsP_63.77

adya tvaṃ darśayāsmākaṃ sarvaḥ kāntāparigrahaḥ
mama rūpasamā rāmā kāntā te cāsti vā na vā // NsP_63.78

tayā cokte ca vacane sa bhūyo vāsavo 'vadat
darśayiṣyāmi sarvaṃ te devi kāntāparigraham // NsP_63.79

sa sarvaṃ darśayām_asa vāsavo 'ntaḥpuraṃ tadā
tato jagāda bhūyaḥ sa kiṃcid gūḍhaṃ mama sthitam // NsP_63.80

vimucyaikāṃ ca yuvatīṃ sarvaṃ te darśitaṃ mayā // NsP_63.81ab

indra uvāca:

sā rāmā mandare cāsti avijñātā surāsuraiḥ // NsP_63.81cd

tāṃ ca te darśayiṣyāmi nākhyeyaṃ kasyacit tvayā
tataḥ sa devarājo 'pi tayā sārdhaṃ ca bhūpate // NsP_63.82

gacchann evāmbare bhūpa mandaraṃ prati bhūdharam
tasya vai gacchamānasya vimānenārkavarcasā // NsP_63.83

darśanaṃ nāradasyāpi tasya jātaṃ tadāmbare
taṃ vīkṣya nāradaṃ vīro lajjamāno 'pi vāsavaḥ // NsP_63.84

namaskṛtya jagādoccaiḥ kva yāsyasi mahāmune
tataḥ kṛtāśīḥ sa munir avadat trideveśvaram // NsP_63.85

gacchāmi mānase snātuṃ devarāja sukhī bhava
nāḍījaṅghe 'sti kuśalaṃ rākṣasānāṃ mahātmanām // NsP_63.86

vibhīṣaṇo 'pi te bhrātā sukhī tiṣṭhati sarvadā
evam uktā ca muninā sā kṛṣṇavadanābhavat // NsP_63.87

vismito devarājo 'pi chalito duṣṭayānayā
nārado 'pi gataḥ snātuṃ kailāse mānasaṃ saraḥ // NsP_63.88

indras tāṃ hantukāmo 'pi āgacchan mandarācalam
yatrāśramo 'sti vai nūnaṃ tṛṇabindor mahātmanaḥ // NsP_63.89

kṣaṇaṃ viśramya tatraiva dhṛtvā keśeṣu rākṣasīm
hantum icchati deveśo nāḍījaṅghāṃ niśācarīm // NsP_63.90

tāvat tatra samāyātas tṛṇabindur nijāśramāt
dhṛtā krandati sā rājann indreṇāpi niśācarī // NsP_63.91

mā māṃ rakṣati puṇyātmā hanyamānāṃ ca sāṃpratam
tadāgatya muniśreṣṭhas tṛṇabindur mahātapāḥ // NsP_63.92

jagāda purataḥ sthitvā muñcemāṃ mahilāṃ vane
jalpaty evaṃ munau tasmin mahendreṇa niśācarī // NsP_63.93

vajreṇa nihatā bhūyaḥ kopayuktena cetasā
sa cukopa muniśreṣṭhaḥ prekṣamāṇo muhur muhuḥ // NsP_63.94

yad eṣā yuvatī duṣṭa nihatā me tapovane
tatas tvaṃ mama śāpena niścayāt strī bhaviṣyasi // NsP_63.95

indra uvāca:

eṣā nātha mahāduṣṭā rākṣasī nihatā mayā
ahaṃ svāmī surāṇāṃ ca śāpaṃ mā dehi me 'dhunā // NsP_63.96

munir uvāca:

nūnaṃ tapovane 'smākaṃ duṣṭās tiṣṭhanti sādhavaḥ
mamātra tapaso bhāvān na nighnanti parasparam // NsP_63.97

ityukto hi tadā cendraḥ prāptaḥ strītvaṃ na saṃśayaḥ
jagāma tridivaṃ bhūpa hataśaktiparākramaḥ // NsP_63.98

nāsīno hi bhavaty eva sarvadā devasaṃsadi
devā duḥkhaṃ samāpannā dṛṣṭvā strītvaṃ gataṃ harim // NsP_63.99

tato devagaṇāḥ sarve vāsavena samanvitāḥ
jagmuś ca brahmasadanaṃ tathā dīnā śacī tadā // NsP_63.100

brahmā bhagnasamādhiś ca tāvat tatraiva saṃsthitāḥ
devā ūcuś ca te sarve vāsavena samanvitāḥ // NsP_63.101

tṛṇabindor muneḥ śāpād yātaḥ strītvaṃ surādhipaḥ
sa muniḥ kopavān brahman naiva gacchaty anugraham // NsP_63.102

svakarmaṇopayāto sau strītvaṃ strīvadhakāraṇāt // NsP_63.103

cakāra durnayaṃ devā devarājo 'pi durmadaḥ
jahāra citrasenāṃ ca suguptāṃ dhanadāṅganām // NsP_63.104

tathā jaghāna yuvatīṃ tṛṇabindos tapovane
tena karmavipākena strībhāvaṃ vāsavo gataḥ // NsP_63.105

devā ūcuḥ:

yad asau kṛtavāñ śaṃbhor durnayaṃ nātha durmatiḥ
tat sarvaṃ sādhayiṣyāmo vayaṃ śacyā samanvitāḥ // NsP_63.106

kāntā dhanādhināthasya gūḍhā tiṣṭhati yā vibho
tāṃ ca tasmai pradāsyāmaḥ sarve kṛtvā parāṃ matim // NsP_63.107

trayodaśyāṃ caturdaśyāṃ devarājaḥ śacīyutaḥ
nandane cārcanaṃ kartā sarvadā yakṣarakṣasām // NsP_63.108

tataḥ śacī tadā gūḍhaṃ citrasenāṃ vigṛhya ca
mumoca yakṣabhavanaṃ priyakaṣṭānuvartinīm // NsP_63.109

etasminn antare dūto 'kāle laṅkāṃ samāgataḥ
dhaneśaṃ kathayām_asa citrasenāsamāgamam // NsP_63.110

śacyā sākaṃ samāyātā tava kāntā dhanādhipa
sakhīṃ svām atulāṃ prāpya caritārthā babhūva sā // NsP_63.111

dhaneśo 'pi kṛtārtho 'bhūj jagāma nijaveśmani
patihīnā yathā nārī nāthahīnaṃ yathā balam
gokulaṃ kṛṣṇahīnaṃ tu tathendreṇāmarāvatī // NsP_63.113

japaḥ kriyā tapo dānaṃ jñānaṃ tīrthaṃ ca vai prabho
vāsavasya samākhyāhi yataḥ strītvād vimucyate // NsP_63.114

brahmovāca:

nihantuṃ na muneḥ śāpaṃ samartho 'haṃ na śaṃkaraḥ
tīrthaṃ cānyan na paśyāmi muktvaikaṃ viṣṇupūjanam // NsP_63.115

aṣṭākṣareṇa mantreṇa pūjanaṃ ca tathā japam
karotu vidhivac chakraḥ strītvād yena ca mucyate // NsP_63.116

ekāgramanasā śakra snātvā śraddhāsamanvitaḥ
oṃ namo narāyaṇāyeti japa tvam ātmaśuddhaye // NsP_63.117

lakṣadvaye kṛte jāpye strībhāvān mucyase hare
iti śrutvā tathākārṣīd brahmoktaṃ vacanaṃ hariḥ
strībhāvāc ca vinirmuktas tadā viṣṇoḥ prasādataḥ // NsP_63.118

mārkaṇḍeya uvāca:

iti te kathitaṃ sarvaṃ viṣṇumāhātmyam uttamam
mayā bhṛguniyuktena kuru sarvam atandritaḥ // NsP_63.119

śṛṇvanti ye viṣṇukathām akalmaṣā vīryaṃ hi viṣṇo 'khilakāraṇasya
te muktapāpāḥ paradāragāmino viśanti viṣṇoḥ paramaṃ padaṃ dhruvam // NsP_63.120

sūta uvāca:

iti sambodhitas tena mārkaṇḍeyena pārthivaḥ
narasiṃhaṃ samārādhya prāptavān vaiṣṇavaṃ padam // NsP_63.121

etat te kathitaṃ sarvaṃ bharadvāja mune mayā
sahasrānīkacaritaṃ kim anyat kathayāmi te // NsP_63.122

kathām imāṃ yas tu śṛṇoti mānavaḥ purātanīṃ sarvavimuktidāṃ ca
saṃprāpya sa jñānam atīva nirmalaṃ tenaiva viṣṇuṃ pratipadyate janaḥ // NsP_63.123

|| iti śrīnarasiṃhapurāṇe sahasrānīkacarite 'ṣṭākṣaramantrakathanaṃ nāma triṣaṣṭitamo 'dhyāyaḥ || NarP 63 ||

śrībharadvāja uvāca:

satyaṃ kecit praśaṃsanti tapaḥ śaucaṃ tathāpare
sāṃkhyaṃ kecit praśaṃsanti yogam anye pracakṣate // NsP_64.1

jñānaṃ kecit praśaṃsanti samaloṣṭāśmakāñcanāḥ
kṣamāṃ kecit praśaṃsanti tathaiva ca dayārjavam // NsP_64.2

kecid dānaṃ praśaṃsanti kecid āhuḥ paraṃ śubham
samyagjñānaṃ paraṃ kecit kecid vairāgyam uttamam // NsP_64.3

agniṣṭomādikarmāṇi tathā kecit paraṃ viduḥ
ātmadhyānaṃ paraṃ kecit sāṃkhyatattvārthavedinaḥ // NsP_64.4

dharmārthakāmamokṣāṇāṃ caturṇām iha kevalam
upāyaḥ padabhedena bahudhaivaṃ pracakṣyate // NsP_64.5

evaṃ cāvasthite loke kṛtyākṛtyavidhau narāḥ
vyāmoham eva gacchanti vimuktāḥ pāpakarmabhiḥ // NsP_64.6

yad eteṣu paraṃ kṛtyam anuṣṭheyaṃ mahātmabhiḥ
vaktum arhasi sarvajña mama sarvārthasādhakam // NsP_64.7

sūta uvāca:

śrūyatām idam atyantaṃ gūḍhaṃ saṃsāramocanam
atraivodāharantīmam itihāsaṃ purātanam // NsP_64.8

puṇḍarīkasya saṃvādaṃ devarṣer nāradasya ca
brāhmaṇaḥ śrutasaṃpannaḥ puṇḍarīko mahāmatiḥ // NsP_64.9

āśrame prathame tiṣṭhan gurūṇāṃ vaśagaḥ sadā
jitendriyo jitakrodhaḥ saṃdhyopāsanadhiṣṭhitaḥ // NsP_64.10

vedavedāṅganipuṇaḥ śāstreṣu ca vicakṣaṇaḥ
samidbhiḥ sādhuyatnena sāyaṃ prātar hutāśanam // NsP_64.11

dhyātvā yajñapatiṃ viṣṇuṃ samyag ārādhayan vibhum
tapassvādhyāyanirataḥ sākṣād brahmasuto yathā // NsP_64.12

udakendhanapuṣpārthair asakṛt tarpayan gurūn
mātāpitṛbhyāṃ śuśrūṣur bhikṣāhārī janapriyaḥ // NsP_64.13

brahmavidyām adhīyāṇaḥ prāṇāyāmaparāyaṇaḥ tasya sarvārthabhūtasya saṃsāre 'tyantaniḥspṛhā
buddhir āsīn mahārāja saṃsārārṇavatāraṇī pitaraṃ mātaraṃ caiva bhrātṛn atha pitāmahān // NsP_64.15

pitṛvyān mātulāṃś caiva sakhīn saṃbandhibāndhavān
parityajya mahodāras tṛṇānīva yathāsukham // NsP_64.16

vicacāra mahīm etāṃ śākamūlaphalāśanaḥ
anityaṃ yauvanaṃ rūpam āyuṣyaṃ dravyasaṃcayam // NsP_64.17

iti saṃcintyamānena trailokyaṃ loṣṭhavat smṛtam
purāṇoditamārgeṇa sarvatīrthāni vai mune // NsP_64.18

gamiṣyāmi yathākālam iti niścitamānasaḥ
gaṅgāṃ ca yamunāṃ caiva gomatīm atha gaṇḍakīm // NsP_64.19

śatadrūṃ ca payoṣṇīṃ ca sarayūṃ ca sarasvatīm
prayāgaṃ narmadāṃ caiva mahānadyo nadān api // NsP_64.20

gayāṃ ca vindhyatīrthāni himavatprabhavāṇi ca
anyāni ca mahātejās tīrtāni sa mahāvrataḥ // NsP_64.21

saṃcacāra mahābāhur yathākālaṃ yathāvidhi
kadācit prāptavān vīraḥ śālagrāmaṃ tapodhanaḥ // NsP_64.22

puṇḍarīko mahābhāgaḥ puṇyakarmavaśānugaḥ
āsevyamānam ṛṣibhis tattvavidbhis tapodhanaiḥ // NsP_64.23

munīnām āśramaṃ ramyaṃ purāṇeṣu ca viśrutam
bhūṣitaṃ cakranadyā ca cakrāṅkitaśilātalam // NsP_64.24

ramyaṃ viviktaṃ vistīrṇaṃ sadā cittaprasādakam
kecic cakrāṅkitās tasmin prāṇinaḥ puṇyadarśanāḥ // NsP_64.25

vicaranti yathākāmaṃ puṇyatīrthaprasaṅginaḥ
tasmin kṣetre mahāpuṇye śālagrāme mahāmatiḥ // NsP_64.26

puṇḍarīkaḥ prasannātmā tīrthāni samasevata
snātvā devahrade tīrthe sarasvatyāṃ ca suvrataḥ // NsP_64.27

jātismaryāṃ cakrakuṇḍe cakranadyāsṛteṣv api
tathānyāny api tīrthāni tasminn eva cacāra saḥ // NsP_64.28

tataḥ kṣetraprabhāveṇa tīrthānāṃ caiva tejasā
manaḥ prasādam agamat tasya tasmin mahātmanaḥ // NsP_64.29

so 'pi tīrthe viśuddhātmā dhyānayogaparāyaṇaḥ
tatraiva siddhim ākāṅkṣan samārādhya jagatpatim // NsP_64.30

śāstroktena vidhānena bhaktyā paramayā yutaḥ
uvāsa ciram ekākī nirdvandvaḥ saṃyatendriyaḥ // NsP_64.31

śākamūlaphalāhāraḥ saṃtuṣṭaḥ samadarśanaḥ
yamaiś ca niyamaiś caiva tathā cāsanabandhanaiḥ // NsP_64.32

prāṇāyāmaiḥ sutīkṣṇaiś ca pratyāhāraiś ca saṃtataiḥ
dhāraṇābhis tathā dhyānaiḥ samādhibhir atandritaḥ // NsP_64.33

yogābhyāsaṃ tadā samyak cakre vigatakalmaṣaḥ
ārādhya devadeveśaṃ tadgatenāntarātmanā // NsP_64.34

puṇḍarīko mahābhāgaḥ puruṣārthaviśāradaḥ
prasādaṃ param ākāṅkṣan viṣṇos tadgatamānasaḥ // NsP_64.35

tasya tasmin nivasataḥ śālagrāme mahātmanaḥ
puṇḍarīkasya rājendra kālo 'gacchan mahāṃs tataḥ // NsP_64.36

mune kadācit taṃ deśaṃ nāradaḥ paramārthavit
jagāma sumahātejāḥ sākṣādādityasaṃnibhaḥ // NsP_64.37

taṃ draṣṭukāmo devarṣiḥ puṇḍarīkaṃ taponidhim
viṣṇubhaktiparītātmā vaiṣṇavānāṃ hite rataḥ // NsP_64.38

sa dṛṣṭvā nāradaṃ prāptaṃ sarvatejaḥ prabhānvitam
mahāmatiṃ mahāprājñaṃ sarvāgamaviśāradam // NsP_64.39

prāñjaliḥ praṇato bhūtvā prahṛṣṭenāntarātmanā
arghaṃ dattvā yathāyogyaṃ praṇāmam akarot tataḥ // NsP_64.40

ko 'yam atyadbhutākāras tejasvī hṛdyaveṣadhṛk
ātodyahastaḥ sumukho jaṭāmaṇḍalabhūṣaṇaḥ // NsP_64.41

vivasvān atha vā vahnir indro varuṇa eva vā
iti saṃcintayan vipraḥ papraccha paramadyutiḥ // NsP_64.42

puṇḍarīka uvāca:

ko bhavān iha saṃprāptaḥ kuto vā paramadyute
tvaddarśanaṃ hy apuṇyānāṃ prāyeṇa bhuvi durlabham // NsP_64.43

nārada uvāca:

nārado 'ham anuprāptas tvaddarśanakutūhalāt
puṇḍarīka harer bhaktas tvādṛśaḥ satataṃ dvija // NsP_64.44

smṛtaḥ saṃbhāṣito vāpi pūjito vā dvijottama
punāti bhagavadbhaktaś cāṇḍālo 'pi yadṛcchayā // NsP_64.45

dāso 'haṃ vāsudevasya devadevasya śārṅgiṇah
ityukto nāradenāsau bhaktiparyākulātmanā // NsP_64.46

provāca madhuraṃ vipras taddarśanasuvismitaḥ // NsP_64.47ab

puṇḍarīka uvāca:

dhanyo 'haṃ dehinām adya supūjyo 'haṃ surair api // NsP_64.47cd

kṛtārthāḥ pitaro me 'dya saṃprātaṃ janmaṇaḥ phalam
anugṛhṇīṣva devarṣe tvadbhaktasya viśeṣataḥ // NsP_64.48

kiṃ kiṃ karomy ahaṃ vidvan bhrāmyamāṇaḥ svakarmabhiḥ
kartavyaṃ paramaṃ guhyam upadeṣṭuṃ tvam arhasi // NsP_64.49

tvaṃ gatiḥ saravalokānāṃ vaiṣṇavānāṃ viśeṣataḥ // NsP_64.50ab

nārada uvāca:

anekānīha śāstrāṇi karmāṇi ca tathā dvija // NsP_64.50cd

dharmamārgāś ca bahavas tathaiva prāṇinaḥ smṛtāḥ
vailakṣaṇyaṃ ca jagatas tasmād eva dvijottama // NsP_64.51

avyaktāj jāyate sarvaṃ sarvātmakam idaṃ jagat
ity evaṃ prāhur apare tatraiva layam eva ca // NsP_64.52

ātmāno bahavo proktā nityāḥ sarvagatās tathā
anyair matimatāṃ śreṣṭha tattvālokanatatparaiḥ // NsP_64.53

evamādy anusaṃcintya yathāmati yathāśrutam
vadanti ṛṣayaḥ sarve nānāmataviśāradāḥ // NsP_64.54

śṛṇuṣvāvahito brahman kathayāmi tavānagha
paramārtham idaṃ guhyaṃ ghorasaṃsāramocanam // NsP_64.55

anāgatam atītaṃ ca viprakṛṣṭam atīva yat
na gṛhṇāti nṛṇāṃ dṛṣṭir vartamānārthaniścitā // NsP_64.56

śṛṇuṣvāvahitaṃ tāta kathayāmi tavānagha
yat proktaṃ brahmaṇā pūrvaṃ pṛcchato mama suvrata // NsP_64.57

kadācid brahmalokasthaṃ padmayoniṃ pitāmaham
praṇipatya yathānyāyaṃ pṛṣṭavān aham avyayam // NsP_64.58

nārada uvāca:

kiṃ taj jñānaṃ paraṃ deva kaś ca yogaḥ paras tathā
etan me tattvataḥ sarvaṃ tvam ācakṣva pitāmaha // NsP_64.59

brahmovāca:

yaḥ paraḥ prakṛteḥ proktaḥ puruṣaḥ pañcaviṃśakaḥ
sa eva sarvabhūtānāṃ nara ity abhidhīyate // NsP_64.60

narāj jātāni tattvāni nārāṇīti tato viduḥ
tāny eva cāyanaṃ tasya tena nārāyaṇaḥ smṛtaḥ // NsP_64.61

nārāyaṇāj jagat sarvaṃ sargakāle prajāyate
tasminn eva punas tac ca pralaye saṃpralīyate // NsP_64.62

nārāyaṇaḥ paraṃ brahma tattvaṃ nārāyaṇaḥ param
nārāyaṇaḥ paraṃ jyotir ātmā nārāyaṇaḥ paraḥ // NsP_64.63

parād api paraś cāsau tasmān nātiparaṃ mune
yac ca kiṃcij jagaty asmin dṛśyate śrūyate 'pi vā // NsP_64.64

antar bahiś ca tat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ
evaṃ viditvā taṃ devāḥ sākāraṃ vyāharan muhuḥ // NsP_64.65

namo nārāyaṇāyeti dhyātvā cānanyamānasāḥ
kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ // NsP_64.66

yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ
etaj jñānaṃ varaṃ nāto yogaś caiva paras tathā // NsP_64.67

parasparaviruddhārthaiḥ kim anyaiḥ śāstravistaraiḥ
bahavo 'pi yathā mārgā viśanty evaṃ mahat puram // NsP_64.68

tathā jñānāni sarvāṇi praviśanti tam īśvaram
sa hi sarvagato devaḥ sūkṣmo 'vyaktaḥ sanātanaḥ // NsP_64.69

jagadādir anādyantaḥ svayaṃbhūr bhūtabhāvanaḥ
viṣṇur vibhur acintyātmā nityaḥ sadasadātmakaḥ // NsP_64.70

vāsudevojagadvāsaḥ purāṇaḥ kavir avyayaḥ
yasmāt prāptaṃ sthitiṃ kṛtsnaṃ trailokyaṃ sacarācaram // NsP_64.71

tasmāt sa bhagavān devo viṣṇur ity abhidhīyate
yasmād vā sarvabhūtānāṃ tattvādyānāṃ yugakṣaye // NsP_64.72

tasmin nivāsaḥ saṃsarge vāsudevas tatas tu saḥ
tam āhuḥ puruṣaṃ kecit kecid īśvaram avyayam // NsP_64.73

vijñānamātraṃ kecic ca kecid brahma paraṃ tathā
kecit kālam anādyantaṃ kecij jīvaṃ sanātanam // NsP_64.74

kecic ca paramātmānaṃ kecic caivam anāmayam
kecit kṣetrajñam ity āhuḥ kecit ṣaḍviṃśakaṃ tathā // NsP_64.75

aṅguṣṭhamātraṃ kecic ca kecit padmarajoupamam
ete cānye ca munibhiḥ saṃjñābhedāḥ pṛthagvidhāḥ // NsP_64.76

śāstreṣu kathitā viṣṇor lokavyāmohakārakāḥ
ekaṃ yadi bhavec chāstraṃ jñānaṃ niḥsaṃśayaṃ bhavet // NsP_64.77

bahutvād iha śātrāṇāṃ jñānatattvaṃ sudurlabham
āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ // NsP_64.78

idam ekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā
tyaktvā vyāmohakān sarvān tasmāc chāstrārthavistarān // NsP_64.79

ananyacetā dhyāyasva nārāyaṇam atandritaḥ
evaṃ jnātvā tu satataṃ devadevaṃ tam avyayam // NsP_64.80

kṣipraṃ yāsyasi tatraiva sāyujyaṃ nātra saṃśayaḥ
śrutvedaṃ brahmaṇā proktaṃ jñānayogaṃ sudurlabham // NsP_64.81

tato 'ham āsaṃ viprendra nārāyaṇaparāyaṇaḥ
namo nārāyaṇāyeti ye vidur brahma śāśvatam // NsP_64.82

antakāle japantas te yānti viṣṇoḥ paraṃ padam
tasmān nārāyaṇas tāta paramātmā sanātanaḥ // NsP_64.83

ananyamanasā nityaṃ dhyeyas tattvavicintakaiḥ
nārāyaṇo jagadvyāpī paramātmā sanātanaḥ // NsP_64.84

jagatāṃ sṛṣṭisaṃhāraparipālanatatparaḥ
śravaṇāt paṭhanāc caiva nididhyāsanatatparaiḥ // NsP_64.85

ārādhyaḥ sarvathā brahman puruṣeṇa hitaiṣiṇā
niḥspṛhā nityasaṃtuṣṭā jñāninaḥ saṃyatendriyāḥ // NsP_64.86

nirmamā nirahaṃkārā rāgadveṣavivarjitāḥ
apakṣapatitāḥ śāntāḥ sarvasaṃkalpavarjitāḥ // NsP_64.87

dhyānayogaparā brahman te paśyanti jagatpatim
tyaktatrayā mahātmāno vāsudevaṃ hariṃ gurum // NsP_64.88

kīrtayanti jagannāthaṃ te paśyanti jagatpatim
tasmāt tvam api viprendra nārāyaṇaparo bhava // NsP_64.89

tadanyaḥ ko mahodāraḥ prārthitaṃ dātum īśvaraḥ
helayā kīrtito yo vai svaṃ padaṃ diśati dvija // NsP_64.90

api kāryas tvayā caiva japaḥ svādhyāya eva ca
tam evoddiśya deveśaṃ kuru nityam atandritaḥ // NsP_64.91

kiṃ tatra bahubhir mantraiḥ kiṃ tatra bahubhir vrataiḥ
namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ // NsP_64.92

cīravāsā jaṭadhārī tridaṇḍī muṇḍa eva vā
bhūṣito vā dvijaśreṣṭha na liṅgaṃ dharmakāraṇam // NsP_64.93

ye nṛsaṃśā durātmānaḥ pāpācāraratāḥ sadā
te 'pi yānti paraṃ sthānaṃ narā nārāyaṇāśrayāḥ // NsP_64.94

janmāntarasahasreṣu yasya syād buddhir īdṛśī
dāso 'ha.m vāsudevasya devadevasya śārṅgiṇaḥ // NsP_64.95

prayāti viṣṇusālokyaṃ puruṣo nātra saṃśayaḥ
kiṃ punas tatgataprāṇaḥ puruṣa saṃyatendriyaḥ // NsP_64.96

sūta uvāca:

ity uktvā devadevarṣis tatraivāntaradhīyata
paropakāraniratas trailokyasyaikabhūṣaṇaḥ // NsP_64.97

puṇḍarīko 'pi dharmātmā nārāyaṇaparāyaṇaḥ
namo 'stu keśavāyeti punaḥ punar udīrayan // NsP_64.98

prasīdasva mahāyoginn idam uccārya sarvadā
hṛtpuṇḍarīke govindaṃ pratiṣṭhāpya janārdanam // NsP_64.99

tapassiddhikare 'raṇye śālagrāme tapodhanaḥ
uvāsa ciram ekākī puruṣārthavicakṣaṇaḥ // NsP_64.100

svapne 'pi keśavād anyan na paśyati mahātapāḥ
nidrāpi tasya naivāsīt puruṣārthavirodhinī // NsP_64.101

tapasā brahmacaryeṇa śaucena ca viśeṣataḥ
janmajanmāntarārūḍhasaṃskāreṇa ca sa dvijaḥ // NsP_64.102

prasādād devadevasya sarvalokaikasākṣiṇaḥ
avāpa paramāṃ siddhiṃ vaiṣṇavīṃ vītakalmaṣaḥ // NsP_64.103

siṃhavyāghrās tathānye 'pi mṛgāḥ prāṇivihiṃsakāḥ
virodhaṃ sahajaṃ hitvā sametās tasya saṃnidhau
nivasanti dvijaśreṣṭha praśāntendriyavṛttayaḥ // NsP_64.104

tataḥ kadācid bhagavān puṇḍarīkasya dhīmataḥ
prādur āsīj jagannāthaḥ puṇḍarīkāyatekṣaṇaḥ // NsP_64.105

śaṅkhacakragadāpāṇiḥ pītavāsāḥ sragujjvalaḥ
śrīvatsavakṣāḥ śrīvāsaḥ kaustubhena vibhūṣitaḥ // NsP_64.106

āruhya garuḍaṃ śrīmān añjanācalasaṃnibhaḥ
meruśṛṅgam ivāruḍhaḥ kālameghas taḍiddyutiḥ // NsP_64.107

rājatenātapatreṇa muktādāmavilambinā
virājamāno deveśaś cāmaravyajanādibhiḥ // NsP_64.108

taṃ dṛṣṭvā devadeveśaṃ puṇḍarīkaḥ kṛtāñjaliḥ
papāta śirasā bhūmau sādhvasāvanato dvijaḥ // NsP_64.109

pipann iva hṛṣīkeśaṃ nayanābhyāṃ samākulaḥ
jagāma mahatīṃ tṛptiṃ puṇḍarīkas tadānaghaḥ // NsP_64.110

tam evālokayan vīraś ciraprārthitadarśanaḥ
tatas tam āha bhagavān padmanābhas trivikramaḥ // NsP_64.111

prīto 'smi vatsa bhadraṃ te puṇḍarīka mahāmate
varaṃ vṛṇīṣva dāsyāmi yat te manasi vartate // NsP_64.112

sūta uvāca:

etac chrutvā tu vacanaṃ devadevena bhāṣitam
idaṃ vijñāpayam āsa puṇḍarīko mahāmatiḥ // NsP_64.113

puṇḍarīka uvāca:

kvāham atyantadurbuddhiḥ kva cātmahitavīkṣaṇam
yad dhitaṃ mama deveśa tad ājñāpaya mādhava // NsP_64.114

evam ukto 'tha bhagavān suprītaḥ punar abravīt
puṇḍarīkaṃ mahābhāgaṃ kṛtāñjalim upasthitam // NsP_64.115

śrībhagavān uvāca:

āgaccha kuśalaṃ te 'stu mayaiva saha suvrata
madrūpadhārī nityātmā mamaiva pārṣado bhava // NsP_64.116

sūta uvāca:

evam uktavati prītyā śrīdhare bhaktavatsale
devadundubhayo neduḥ puṣpavṛṣṭiḥ papāta ca // NsP_64.117

devāḥ sendrās tathā siddhāḥ sādhu sādhv ity athābruvan
jaguś ca siddhagandharvāḥ kiṃnarāś ca viśeṣataḥ // NsP_64.118

athainaṃ samupādāya vāsudevo jagatpatiḥ
jagāma garuḍārūḍhaḥ sarvadevanamaskṛtaḥ // NsP_64.119

tasmāt tvam api viprendra viṣṇubhaktisamanvitaḥ
taccittas tadgataprāṇas tadbhaktānāṃ hite rataḥ // NsP_64.120

arcayitvā yathāyogaṃ bhajasva puruṣottamam
śṛṇuṣva tatkathāḥ puṇyāḥ sarvapāpapraṇāśinīḥ // NsP_64.121

yenopāyena viprendra viṣṇuḥ sarveśvareśvaraḥ
prīto bhavati viśvātmā tat kuruṣva suvistaram // NsP_64.122

aśvamedhasahasreṇa vājapeyaśatair api
nāpnuvanti gatiṃ puṇyāṃ nārāyaṇaparāṅmukhāḥ // NsP_64.123

ajaram amaram ekaṃ dhyeyam ādyantaśūnyaṃ saguṇaviguṇam ādyaṃ sthūlam atyantasūkṣmam
nirupamam upameyaṃ yogināṃ jñānagamyaṃ tribhuvanagurum īśaṃ tvāṃ prapanno 'smi viṣṇo // NsP_64.124

|| iti śrīnarasiṃhapurāṇe puṇḍarīkanāradasaṃvāde catuḥṣaṣṭitamo 'dhyāyaḥ || NarP 64 ||

bhāradvāja uvāca:

tvatto hi śrotum icchāmi guhyakṣetrāṇi vai hareḥ
nāmāni ca suguhyāni vada pāpaharāṇi ca // NsP_65.1

sūta uvāca:

mandarasthaṃ hariṃ devaṃ brahmā pṛcchati keśavam
bhagavantaṃ devadevaṃ śaṅkhacakragadādharam // NsP_65.2

brahmovāca:

keṣu keṣu ca kṣetreṣu draṣṭavyo 'si mayā hare
bhaktair anyaiḥ suraśreṣṭha muktikāmair viśeṣataḥ // NsP_65.3

yāni te guhyanāmāni kṣetrāṇi ca jagatpate
tāny ahaṃ śrotum icchāmi tvattaḥ padmāyatekṣaṇa // NsP_65.4

kiṃ japan sugatiṃ yāti naro nityam atandritaḥ
tvadbhaktānāṃ hitārthāya tan me vada sureśvara // NsP_65.5

śrībhagavān uvāca:

śṛṇuṣvāvahito brahman guhyanāmāni me 'dhunā
kṣetrāṇi caiva guhyāni tava vakṣyāmi tattvataḥ // NsP_65.6

kokāmukhe tu vārāhaṃ mandare madhusūdanam
anantaṃ kapiladvīpe prabhāse ravinandanam // NsP_65.7

mālyodapāne vaikuṇṭhaṃ mahendre tu nṛpātmajam
ṛṣabhe tu mahāviṣṇuṃ dvārakāyāṃ tu bhūpatim // NsP_65.8

pāṇḍusahye tu deveśaṃ vāsurūḍhe jagatpatim
vallīvaṭe mahāyogaṃ citrakūṭe narādhipam // NsP_65.9

nimiṣe pītavāsaṃ ca gavāṃ niṣkramaṇe harim
śālagrāme tapovāsam acintyaṃ gandhamādane // NsP_65.10

kubjāgāre hṛṣīkeśaṃ gandhadvāre payodharam
garuḍadhvajaṃ tu sakale govindaṃ nāma sāyake // NsP_65.11

vṛndāvane tu gopālaṃ mathurāyāṃ svayaṃbhuvam
kedāre mādhavaṃ vindyād vārāṇasyāṃ tu keśavam // NsP_65.12

puṣkare puṣkarākṣaṃ tu dhṛṣṭadyumne jayadhvajam
tṛṇabinduvane vīram aśokaṃ sindhusāgare // NsP_65.13

kaseraṭe mahābāhum amṛtaṃ taijase vane
viśvāsayūpe viśvaīśaṃ narasiṃhaṃ mahāvane // NsP_65.14

halāṅgare ripuharaṃ devaśālāṃ trivikramam
puruṣottamaṃ daśapure kubjake vāmanaṃ viduḥ // NsP_65.15

vidyādharaṃ vitastāyāṃ vārāhe dharaṇīdharam
devadāruvane guhyaṃ kāveryāṃ nāgaśāyinam // NsP_65.16

prayāge yogamūrtiṃ ca payoṣṇyāṃ ca sudarśanam
kumāratīrthe kaumāraṃ lohite hayaśīrṣakam // NsP_65.17

ujjayinyāṃ trivikramaṃ liṅgakūṭe caturbhujam
hariharaṃ tu bhadrāyāṃ dṛṣṭvā pāpāt pramucyate // NsP_65.18

viśvarūpaṃ kurukṣetre maṇikuṇḍe halāyudham
lokanātham ayodhyāyāṃ kuṇḍine kuṇḍineśvaram // NsP_65.19

bhāṇḍāre vāsudevaṃ tu cakratīrthe sudarśanam
āḍhye viṣṇupadaṃ vidyāc *chūkare śūkaraṃ viduḥ // NsP_65.20

brahmeśaṃ mānase tīrthe daṇḍake śyāmalaṃ viduḥ
trikūṭe nāgamokṣaṃ ca merupṛṣṭhe ca bhāskaram // NsP_65.21

virajaṃ puṣpabhadrāyāṃ bālaṃ keralake viduḥ
yaśaskaraṃ vipāśāyāṃ māhiṣmatyāṃ hutāśanam // NsP_65.22

kṣīrābdhau padmanābhaṃ tu vimale tu sanātanam
śivanadyāṃ śivakaraṃ gayāyāṃ ca gadādharam // NsP_65.23

sarvatra paramātmānaṃ yaḥ paśyati sa mucyate
aṣṭaṣaṣṭiś ca nāmāni kathitāni mayā tava // NsP_65.24

kṣetrāṇi caiva guhyāni kathitāni viśeṣataḥ
etāni mama nāmāni rahasyāni prajāpate // NsP_65.25

yaḥ paṭhet prātar utthāya śṛṇuyād vāpi nityaśaḥ
gavāṃ śatasahasrasya dattasya phalam āpnuyāt // NsP_65.26

dine dine śucir bhūtvā nāmāny etāni yaḥ paṭhet
duḥsvapnaṃ na bhavet tasya matprasādān na saṃśayaḥ // NsP_65.27

aṣṭaṣaṣṭis tu nāmāni trikālaṃ yaḥ paṭhen naraḥ
vimuktaḥ sarvapāpebhyo mama loke sa modate // NsP_65.28

draṣṭavyāni yathāśaktyā kṣetrāṇy etāni mānavaiḥ
vaiṣṇavais tu viśeṣeṇa teṣām muktiṃ dadāmy aham // NsP_65.29

sūta uvāca:

hariṃ samabhyarcya tadagrasaṃsthito hariṃ smaran viṣṇudine viśeṣataḥ
imaṃ stavaṃ yaḥ paṭhate sa mānavaḥ prāpnoti viṣṇor amṛtātmakaṃ padam // NsP_65.30

|| iti śrīnarasiṃhapurāṇe ādye dharmārthamokṣadāyini viṣṇuvallabhe pañcaṣaṣṭitamo 'dhyāyaḥ || NarP 65 ||

sūta uvāca:

uktaḥ puṇyaḥ stavo brahman harer ebhis ca nāmabhiḥ
punar anyāni nāmāni yāni tāni nibodha me // NsP_66.1

gaṅgā tu prathamaṃ puṇyā yamunā gomatī punaḥ
sarayūḥ sarasvatī ca candrabhāgā carmaṇvatī // NsP_66.2

kurukṣetraṃ gayā caiva puṣkarāṇi tathārbudam
narmadā ca mahāpuṇyā tīrthāny etāni cottare // NsP_66.3

tāpī payoṣṇī puṇye dve tatsaṅgāt tīrtham uttamam
tathā brahmagireś cāpi mekhalābhiḥ samanvitāḥ // NsP_66.4

virajaṃ ca tathā tīrthaṃ sarvapāpakṣayaṃkaram
godāvarī mahāpuṇyā sarvatra caturānana // NsP_66.5

tuṅgabhadrā mahāpuṇyā yatrāhaṃ kamalodbhava
hareṇa sārdhaṃ prītyā tu vasāmi munipūjitaḥ // NsP_66.6

dakṣiṇagaṅgā kṛṣṇā tu kāverī ca viśeṣataḥ
sahye tv āmalakagrāme sthito 'haṃ kamalodbhava // NsP_66.7

devadevasya nāmnā tu tvayā brahman sadārcitaḥ
tatra tīrthāny anekāni sarvapāpaharāṇi vai
yeṣu snātvā ca pītvā ca pāpān mucyati mānavaḥ // NsP_66.8

sūta uvāca:

ity evaṃ kathayitvā tu tīrthāni madhusūdanaḥ
brahmaṇe gatavān brahman brahmāpi svapuraṃ gataḥ // NsP_66.9

bharadvāja uvāca:

tasminn āmalakagrāme puṇyatīrthāni yāni vai
tāni me vada dharmajña vistareṇa yathārthataḥ // NsP_66.10

kṣetrotpattiṃ ca māhātmyaṃ yātrāparvaṃ ca yatra tat
tatrāsau devadeveśaḥ pūjyate brahmaṇā svayam // NsP_66.11

sūta uvāca:

śṛṇu vipra pravakṣyāmi puṇyaṃ pāpapraṇāśanam
sahyāmalakatīrthasya utpattyādi mahāmune // NsP_66.12

purā sahyavanoddeśe tarur āmalako mahān
āsīd brahman mahogro 'yaṃ nāmnāyaṃ cocyate budhaiḥ // NsP_66.13

phalāni tasya vṛkṣasya mahānti surasāni ca
darśanīyāni divyāni durlabhāni mahāmune // NsP_66.14

pareṣāṃ brāhmaṇānāṃ tu pareṇa brahmaṇā purā
sa dṛṣṭas tu mahāvṛkṣo mahāphalasamanvitaḥ // NsP_66.15

kim etad iti viprendra dhyānadṛṣṭiparo 'bhavat
dhyānena dṛṣṭavāṃs tatra punar āmalakaṃ tarum // NsP_66.16

tasyopari tu deveśaṃ śaṅkhacakragadādharam
utthāya ca punaḥ paśyet pratimām eva kevalām // NsP_66.17

tatpādaṃ bhūtale devaḥ praviveśa mahātaruḥ
tatas tv ārādhayām_asa devadeveśam avyayam // NsP_66.18

gandhapuṣpādibhir nityaṃ brahmā lokapitamahaḥ
dvādaśabhiḥ saptabhis tu saṃkhyābhiḥ pujito hariḥ // NsP_66.19

tasmin kṣetre muniśreṣṭha māhātmyaṃ tasya ko vadet
śrīsahyāmalakagrāme devadeveśam avyayam // NsP_66.20

ārādhya tīrthe saṃprāptā dvādaśa prati caturmukham
tasya pādatale tīrthaṃ niḥsṛtaṃ paścimāmukham // NsP_66.21

tac cakratīrtham abhavat puṇyaṃ pāpapraṇāśanam
cakratirthe naraḥ snātvā sarvapāpaiḥ pramucyate // NsP_66.22

bahuvarṣasahasrāṇi brahmaloke mahīyate
śaṅkhatīrthe naraḥ snātvā vājapeyaphalaṃ labhet // NsP_66.23

pauṣe māse tu puṣyārke tadyātrādivasaṃ mune
brahmaṇaḥ kuṇḍikā pūrvaṃ gaṅgātoyaprapūritā // NsP_66.24

tasyādrau patitā brahmaṃs tatra tīrthe 'śubhaṃ haret
nāmnā tatkuṇḍikātīrthaṃ śilāgṛhasamanvitam // NsP_66.25

tattīrthe manujaḥ snātvā tadānīṃ siddhim āpnuyāt
trirātropoṣito bhūtvā yas tatra snāti mānavaḥ // NsP_66.26

sarvapāpavinirmukto brahmaloke mahīyate
kuṇḍikātīrthād uttare piṇḍasthānāc ca dakṣiṇe // NsP_66.27

ṛṇamocanatīrthaṃ hi tīrthānāṃ guhyam uttamam
trirātram uṣito yas tu tatra snānaṃ samācaret // NsP_66.28

ṛṇais tribhir asau brahman mucyate nātra saṃśayaḥ
śrāddhaṃ kṛtvā pitṛbhyaś ca piṇḍasthāneṣu yo narah // NsP_66.29

pitṝn uddiśya vidhivat piṇḍān nirvāpayiṣyati
sutṛptāḥ pitaro yānti pitṛlokaṃ na saṃśayaḥ // NsP_66.30

pañcarātroṣitasnāyī tīrthe vai pāpamocane
sarvapāpakṣayaṃ prāpya viṣṇuloke sa modate // NsP_66.31

tatraiva mahatīṃ dhārāṃ śirasā yas tu dhārayet
sarvakratuphalaṃ prāpya nākapṛṣṭhe mahīyate // NsP_66.32

dhanuḥpāte mahātīrthe bhaktyā yaḥ snānam ācaret
āyurbhogaphalaṃ prāpya svargaloke mahīyate // NsP_66.33

śarabindau naraḥ snātvā śatakratupuraṃ vrajet
vārāhatīrthe viprendra sahye yaḥ snānam ācaret // NsP_66.34

ahorātroṣito bhūtvā viṣṇuloke mahīyate
ākāśagaṅgānāmnā ca sahyāgre tīrtham uttamam // NsP_66.35

śilātalāt tato brahman nirgatā śvetamṛttikā
tasyāṃ bhaktyā tu yaḥ snāti naro dvijavarottamam // NsP_66.36

sarvakratuphalaṃ prāpya viṣṇuloke mahīyate
brahmann amalasahyādrer yadyadtoyavinirgamaḥ // NsP_66.37

tatra tīrthaṃ vijānīhi snātvā pāpāt pramucyate
sahyādriṃ gatavān nityaṃ snātvā pāpāt pramucyate // NsP_66.38

eteṣu tīrtheṣu naro dvijendra puṇyeṣu sahyādrisamudbhaveṣu
dattvā supuṣpāṇi hariṃ sa bhaktyā vihāya pāpaṃ praviśet sa viṣṇum // NsP_66.39

sakṛt tīrthādritoyeṣu gaṅgāyāṃ tu punah punaḥ
sarvatīrthamayī gaṅgā sarvadevamayo hariḥ // NsP_66.40

sarvaśāstramayī gītā sarvadharmo dayāparaḥ
evaṃ te kathitaṃ vipra kṣetramāhātmyam uttamam // NsP_66.41

śrīsahyāmalakagrāme tīrthe snātvā phalāni ca
tīrthānām api yat tīrthaṃ tat tīrthaṃ dvijasattama
devadevasya pādasya talād bhuvi niniḥsṛtam // NsP_66.42

ambhoyugaṃ turagamedhasahasratulyaṃ tac cakratīrtham iti vedavido vadanti
snānāc ca tatra manujā na punar bhavanti pādau praṇamya śirasā madhusūdanasya // NsP_66.43

gaṅgāprayāgagamanaimiṣapuṣkarāṇi puṇyāyutāni kurujāṅgalayāmunāni
kālena tīrthasalilāni punanti pāpāt pādodakaṃ bhagavatas tu punāti sadyaḥ // NsP_66.44

|| iti śrīnarasiṃhapuraṇe tīrthapraśaṃsāyāṃ ṣaṭsaṣṭitamo 'dhyāyaḥ || NarP 66 ||

sūta uvāca:

tīrthāni kathitāny evaṃ bhaumāni dvijasattama
mānasāni hi tīrthāni phaladāni viśeṣataḥ // NsP_67.1

manonirmalatā tīrthaṃ rāgādibhir anākulā
satyaṃ tīrthaṃ dayā tīrthaṃ tīrtham indriyanigrahaḥ // NsP_67.2

guruśuśrūṣaṇaṃ tīrthaṃ mātṛśuśrūṣaṇaṃ tathā
svadharmācaraṇaṃ tīrthaṃ tīrtham agner upāsanam // NsP_67.3

etāni puṇyatīrthāni vratāni śṛṇu me 'dhunā
ekabhuktaṃ tathā naktam upavāsaṃ ca vai mune // NsP_67.4

pūrṇamāsyām amāvāsyām ekabhuktaṃ samācaret
tatraikabhuktaṃ kurvāṇaḥ puṇyāṃ gatim avāpnuyāt // NsP_67.5

caturthyāṃ tu caturdaśyāṃ saptamyāṃ naktam ācaret
aṣṭamyāṃ tu trayodaśyāṃ sa prāpnoty abhivāñchitam // NsP_67.6

upavāso manuśreṣṭha ekādaśyāṃ vidhīyate
narasiṃhaṃ samabhyarcya sarvapāpaiḥ pramucyate // NsP_67.7

hastayukte 'rkadivase sauranaktaṃ samācaret
snātvārkamadhye viṣṇuṃ ca dhyātvā rogāt pramucyate // NsP_67.8

ātmano dviguṇāṃ chāyāṃ yadā saṃtiṣṭhate raviḥ
sauranaktaṃ vijānīyān na naktaṃ niśi bhojanam // NsP_67.9

guruvāre trayodaśyām aparāhṇe jale tataḥ
tarpayitvā pitṛn devān ṛṣīṃś ca tilatandulaiḥ // NsP_67.10

narasiṃhaṃ samabhyarcya yaḥ karoty upavāsakam
sarvapāpavinirmukto viṣṇuloke mahīyate // NsP_67.11

yadāgastyodaye prāpte tadā saptasu rātriṣu
arghyaṃ dadyāt samabhyarcya agastyāya mahāmune // NsP_67.12

śaṅkhe toyaṃ vinikṣipya sitapuṣpākṣatair yutam
mantreṇānena vai dadyāc *chitapuṣpādinārcite // NsP_67.13

kāśapuṣpapratīkāśa agnimārutasaṃbhava
mitrāvaruṇayoḥ putra kumbhayone namo 'stu te // NsP_67.14

ātāpī bhakṣito yena vātāpī ca mahāsuraḥ
samudraḥ śoṣito yena so 'gastyaḥ prīyatāṃ mama // NsP_67.15

evaṃ tu dadyād yo sarvam agastye vai diśaṃ prati
sarvapāpavinirmuktas tamas tarati dustaram // NsP_67.16

evaṃ te kathitaṃ sarvaṃ bharadvāja mahāmune
purāṇaṃ nārasiṃhaṃ ca munīnāṃ saṃnidhau mayā // NsP_67.17

sargaś ca pratisargaś ca vaṃso manvantarāṇi ca
vaṃśānucaritaṃ caiva sarvam eva prakīrtitam // NsP_67.18

brahmaṇaiva purā proktaṃ marīcyādiṣu vai mune
tebhyaś ca bhṛguṇā proktaṃ mārkaṇḍeyāya vai tataḥ // NsP_67.19

mārkaṇḍeyena vai proktaṃ rājño nāgakulasya ha
prasādān narasiṃhasya prāptaṃ vyāsena dhīmatā // NsP_67.20

tatprasādān mayā prāptaṃ sarvapāpapraṇāśanam
purāṇaṃ narasiṃhasya mayā ca kathitaṃ tava // NsP_67.21

munīnāṃ saṃnidhau puṇyaṃ svasti te 'stu vrajāmy aham
yaḥ śṛṇoti śucir bhūtvā purāṇaṃ hy etad uttamam // NsP_67.22

māghe māsi prayāge tu sa snānaphalam āpnuyāt
yo bhaktyā śrāvayed bhaktān nityaṃ naraharer idam // NsP_67.23

sarvatīrthaphalaṃ prāpya viṣṇuloke mahīyate
śrutvaivaṃ snātakaiḥ sārdhaṃ bharadvājo mahāmatiḥ // NsP_67.24

sūtam abhyarcya tatraiva sthitavān munayo gatāḥ
sarvapāpaharaṃ puṇyaṃ purāṇaṃ nṛsiṃhātmakam // NsP_67.25

paṭhatāṃ śṛṇvatāṃ nṛṇāṃ narasiṃho prasīdati
prasanne devadeveśe sarvapāpakṣayo bhavet // NsP_67.26

prakṣīṇapāpabandhās te muktiṃ yānti narā iti // NsP_67.27

|| iti śrīnarasiṃhapurāṇe mānasatīrthavrataṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ || NarP 67 ||

sūta uvāca:

ity etat sarvam ākhyātaṃ purāṇaṃ nārasiṃhakam
sarvapāpaharaṃ puṇyaṃ sarvaduḥkhanivāraṇam // NsP_68.1

samastapuṇyaphaladaṃ sarvayajñaphalapradam
ye paṭhanty api śṛṇvanti ślokaṃ ślokārdham eva vā // NsP_68.2

na teṣāṃ pāpabandhas tu kadācid api jāyate
viṣṇvarpitam idaṃ puṇyaṃ purāṇaṃ sarvakāmadam // NsP_68.3

bhaktyā ca vadatām etac *chṛṇvatāṃ ca phalaṃ śṛṇu
śatajanmārjitaiḥ pāpaiḥ sadya eva vimocitāḥ // NsP_68.4

sahasrakulasaṃyuktāḥ prayānti paramaṃ padam
kiṃ tīrthair gopradānair vā tapobhir vā kim adhvaraiḥ // NsP_68.5

ahanyahani govindaṃ tatparatvena śṛṇvatām
yaḥ paṭhet prātar utthāya yad asya ślokaviṃśatim // NsP_68.6

jyotiṣṭomaphalaṃ prāpya viṣṇuloke mahīyate
etat pavitraṃ pūjyaṃ ca na vācyam akṛtātmanām // NsP_68.7

dvijānāṃ viṣṇubhaktānāṃ śrāvyam etan na saṃśayaḥ
etat purāṇaśravaṇam ihāmutra sukhapradam // NsP_68.8

vadatāṃ śṛṇvatāṃ sadyaḥ sarvapāpapraṇāśanam
bahunātra kim uktena bhūyo bhūyo munīśvarāḥ // NsP_68.9

śraddhayāśraddhayā vāpi śrotavyam idam uttamam
bhāradvājamukhāḥ sarve kṛtakṛtyā dvijottamāḥ // NsP_68.10

sūtaṃ hṛṣṭāḥ prapūjyātha sarve svasvāśramaṃ yayuḥ // NsP_68.11

|| iti śrīnarasiṃhapurāṇe sūtabharadvājādisaṃvāde sarvaduḥkhopaharaṃ śrīnarasiṃhapurāṇasya māhātmyaṃ samāptam || NarP 68 ||