Nāgārjuna: Madhyamakaśāstra

Header

This file is an html transformation of sa_nAgArjuna-madhyamakazAstra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa027_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Nagarjuna: Madhyamakasastra (Karika only!)
Based on the ed. by P. L. Vaidya: Madhyamakaśāstra of Nāgārjuna.
Darbhanga: Mithila Institute, 1960.
(Buddhist Sanskrit Texts, 10)

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 27

Revisions:


Text

Nāgārjuna kṛta madhyamakaśāstram / (Mś)

1 pratyayaparīkṣā nāma prathamaṃ prakaraṇam

anirodhamanutpādamanucchedamaśāśvatam /
anekārthamanānārthamanāgamamanirgamam // Mś_1.1 //

yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam /
deśayāmāsa saṃbuddhastaṃ vande vadatāṃ varam // Mś_1.2 //

na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ /
utpannā jātu vidyante bhāvāḥ kkacana kecana // Mś_1.3 //

catvāraḥ pratyayā hetuścālambanamanantaram /
tathaivādhipateyaṃ ca pratyayo nāsti pañcamaḥ // Mś_1.4 //

na hi svabhāvo bhāvānāṃ pratyayādiṣu vidyate /
avidyamāne svabhāve parabhāvo na vidyate // Mś_1.5 //

kriyā na pratyayavatī nāpratyayavatī kriyā /
pratyayā nākriyāvantaḥ kriyāvantaśca santyuta // Mś_1.6 //

utpadyate pratītyemānitīme pratyayāḥ kila /
yāvannotpadyata ime tāvannāpratyayāḥ katham // Mś_1.7 //

naivāsato naiva sataḥ pratyayo 'rthasya yujyate /
asataḥ pratyayaḥ kasya sataśca pratyayena kim // Mś_1.8 //

na sannāsanna sadasan dharmo nirvartate yadā /
kathaṃ nirvartako heturevaṃ sati hi yujyate // Mś_1.9 //

anālambana evāyaṃ san dharma upadiśyate /
athānālambane dharme kuta ālambanaṃ punaḥ // Mś_1.10 //

anutpanneṣu dharmeṣu nirodho nopapadyate /
nānantaramato yuktaṃ niruddhe pratyayaśca kaḥ // Mś_1.11 //

bhāvānāṃ niḥsvabhāvānāṃ na sattā vidyate yataḥ /
satīdamasmin bhavatītyetannaivopapadyate // Mś_1.12 //

na ca vyastasamasteṣu pratyayeṣvasti tatphalam /
pratyayebhyaḥ kathaṃ tacca bhavenna pratyayeṣu yat // Mś_1.13 //

athāsadapi tattebhyaḥ pratyayebhyaḥ pravartate /
apratyayebhyo 'pi kasmātphalaṃ nābhipravartate // Mś_1.14 //

phalaṃ ca pratyayamayaṃ pratyayāścāsvayaṃmayāḥ /
phalamasvamayebhyo yattatpratyayamayaṃ katham // Mś_1.15 //

tasmānna pratyayamayaṃ nāpratyayamayaṃ phalam /
saṃvidyate phalābhāvātpratyayāpratyayāḥ kutaḥ // Mś_1.16 //

2 Gatāgataparīkṣā dvitīyaṃ prakaraṇam /

gataṃ na gamyate tāvadagataṃ naiva gamyate /
gatāgatavinirmuktaṃ gamyamānaṃ na gamyate // Mś_2.1 //

ceṣṭā yatra gatistatra gamyamāne ca sā yataḥ /
na gate nāgate ceṣṭā gamyamāne gatistataḥ // Mś_2.2 //

gamyamānasya gamanaṃ kathaṃ nāmopapatsyate /
gamyamāne dvigamanaṃ yadā naivopapadyate // Mś_2.3 //

gamyamānasya gamanaṃ yasya tasya prasajyate /
ṛte gatergamyamānaṃ gamyamānaṃ hi gamyate // Mś_2.4 //

gamyamānasya gamane prasaktaṃ gamanadvayam /
yena tadgamyamānaṃ ca yaccātra gamanaṃ punaḥ // Mś_2.5 //

dvau gantārau prasajyete prasakte gamanadvaye /
gantāraṃ hi tiraskṛtya gamanaṃ nopapadyate // Mś_2.6 //

gantāraṃ cettiraskṛtya gamanaṃ nopapadyate /
gamane 'sati gantātha kuta eva bhaviṣyati // Mś_2.7 //

gantā na gacchati tāvadagantā naiva gacchati /
anyo ganturagantuśca kastṛtīyo hi gacchati // Mś_2.8 //

gantā tāvadgacchatīti kathamevopapatsyate /
gamanena vinā gantā yadā naivopapadyate // Mś_2.9 //

pakṣo gantā gacchatīti yasya tasya prasajyate /
gamanena vinā gantā ganturgamanamicchataḥ // Mś_2.10 //

gamane dve prasajyete gantā yadyuta gacchati /
ganteti cocyate yena gantā san yacca gacchati // Mś_2.11 //

gate nārabhyate gantuṃ gataṃ nārabhyate 'gate /
nārabhyate gamyamāne gantumārabhyate kuha // Mś_2.12 //

na pūrvaṃ gamanārambhādgamyamānaṃ na vā gatam /
yatrārabhyeta gamanamagate gamanaṃ kutaḥ // Mś_2.13 //

gataṃ kiṃ gamyamānaṃ kimagataṃ kiṃ vikalpyate /
adṛśyamāna ārambhe gamanasyaiva sarvathā // Mś_2.14 //

gantā na tiṣṭhati tāvadagantā naiva tiṣṭhati /
anyo ganturagantuśca kastṛtīyo 'tha tiṣṭhati // Mś_2.15 //

gantā tāvattiṣṭhatīti kathamevopapatsyate /
gamanena vinā gantā yadā naivopapadyate // Mś_2.16 //

na tiṣṭhati gamyamānānna gatānnāgatādapi /
gamanaṃ saṃpravṛttiśca nivṛttiśca gateḥ samā // Mś_2.17 //

yadeva gamanaṃ gantā sa eveti na yujyate /
anya eva punargantā gateriti na yujyate // Mś_2.18 //

yadeva gamanaṃ gantā sa eva hi bhavedyadi /
ekībhāvaḥ prasajyeta kartuḥ karmaṇa eva ca // Mś_2.19 //

anya eva punargantā gateryadi vikalpyate /
gamanaṃ syādṛte ganturgantā syādgamanādṛte // Mś_2.20 //

ekībhāvena vā siddhirnānābhāvena vā yayoḥ /
na vidyate, tayoḥ siddhiḥ kathaṃ nu khalu vidyate // Mś_2.21 //

gatyā yayocyate gantā gatiṃ tāṃ sa na gacchati /
yasmānna gatipūrvo 'sti kaścitkiṃciddhi gacchati // Mś_2.22 //

gatyā yayocyate gantā tato 'nyāṃ sa na gacchati /
gatī dve nopapadyete yasmādeke pragacchati // Mś_2.23 //

sadbhūto gamanaṃ gantā triprakāraṃ na gacchati /
nāsadbhūto 'pi gamanaṃ triprakāraṃ sa gacchati // Mś_2.24 //

gamanaṃ sadasadbhūtastriprakāraṃ na gacchati /
tasmādgatiśca gantā ca gantavyaṃ ca na vidyate // Mś_2.25 //

3 cakṣurādīndriyaparīkṣā tṛtīyaṃ prakaraṇam /

darśanaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ /
indriyāṇi ṣaḍeteṣāṃ draṣṭavyādīni gocaraḥ // Mś_3.1 //

svamātmānaṃ darśanaṃ hi tattameva na paśyati /
na paśyati yadātmānaṃ kathaṃ drakṣyati tatparān // Mś_3.2 //

na paryāpto 'gnidṛṣṭānto darśanasya prasiddhaye /
sadarśanaḥ sa pratyukto gamyamānagatāgataiḥ // Mś_3.3 //

nāpaśyamānaṃ bhavati yadā kiṃcana darśanam /
darśanaṃ paśyatītyevaṃ kathametattu yujyate // Mś_3.4 //

paśyati darśanaṃ naiva naiva paśyatyadarśanam /
vyākhyāto darśanenaiva draṣṭā cāpyupagamyatām // Mś_3.5 //

tiraskṛtya draṣṭā nāstyatiraskṛtya ca darśanam /
draṣṭavyaṃ darśanaṃ caiva draṣṭaryasati te kutaḥ // Mś_3.6 //

pratītya mātāpitarau yathoktaḥ putrasaṃbhavaḥ /
cakṣūrūpe pratītyaivamukto vijñānasaṃbhavaḥ // Mś_3.7 //

draṣṭavyadarśanābhāvādvijñānādicatuṣṭayam /
nāstīti upādānādīni bhaviṣyanti punaḥ katham // Mś_3.8 //

vyākhyātaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ /
darśanenaiva jānīyācchrotṛśrotavyakādi ca // Mś_3.9 //

4 Skandhaparīkṣā caturthaṃ prakaraṇam /

rūpakāraṇanirmuktaṃ na rūpamupalabhyate /
rūpeṇāpi na nirmuktaṃ dṛśyate rūpakāraṇam // Mś_4.1 //

rūpakāraṇanirmukte rūpe rūpaṃ prasajyate /
āhetukaṃ, na cāstyarthaḥ kaścidāhetukaḥ kvacit // Mś_4.2 //

rūpeṇa tu vinirmuktaṃ yadi syādrūpakāraṇam /
akāryakaṃ kāraṇaṃ syāt nāstyakāryaṃ ca kāraṇam // Mś_4.3 //

rūpe satyeva rūpasya kāraṇaṃ nopapadyate /
rūpe 'satyeva rūpasya kāraṇaṃ nopapadyate // Mś_4.4 //

niṣkāraṇaṃ punā rūpaṃ naiva naivopapadyate /
tasmāt rūpagatān kāṃścinna vikalpān vikalpayet // Mś_4.5 //

na kāraṇasya sadṛśaṃ kāryamityupapadyate /
na kāraṇasyāsadṛśaṃ kāryamityupapadyate // Mś_4.6 //

vedanācittasaṃjñānāṃ saṃskārāṇāṃ ca sarvaśaḥ /
sarveṣāmeva bhāvānāṃ rūpeṇaiva samaḥ kramaḥ // Mś_4.7 //

vigrahe yaḥ parīhāraṃ kṛte śūnyatayā vadet /
sarvaṃ tasyāparihṛtaṃ samaṃ sādhyena jāyate // Mś_4.8 //

vyākhyāne ya upālambhaṃ kṛte śūnyatayā vadet /
sarvaṃ tasyānupālabdhaṃ samaṃ sādhyena jāyate // Mś_4.9 //

5 Dhātuparīkṣā pañcamaṃ prakaraṇam /

nākāśaṃ vidyate kiṃcitpūrvamākāśalakṣaṇāt /
alakṣaṇaṃ prasajyeta syātpūrvaṃ yadi lakṣaṇāt // Mś_5.1 //

alakṣaṇo na kaścicca bhāvaḥ saṃvidyate kkacit /
asatyalakṣaṇe bhāve kramatāṃ kuha lakṣaṇam // Mś_5.2 //

nālakṣaṇe lakṣaṇasya pravṛttirna salakṣaṇe /
salakṣaṇālakṣaṇābhyāṃ nāpyanyatra pravartate // Mś_5.3 //

lakṣaṇāsaṃpravṛttau ca na lakṣyamupapadyate /
lakṣyasyānupapattau ca lakṣaṇasyāpyasaṃbhavaḥ // Mś_5.4 //

tasmānna vidyate lakṣyaṃ lakṣaṇaṃ naiva vidyate /
lakṣyalakṣaṇanirmukto naiva bhāvo 'pi vidyate // Mś_5.5 //

avidyamāne bhāve ca kasyābhāvo bhaviṣyati /
bhāvābhāvavidharmā ca bhāvābhāvamavaiti kaḥ // Mś_5.6 //

tasmānna bhāvo nābhāvo na lakṣyaṃ nāpi lakṣaṇam /
ākāśam ākāśasamā dhātavaḥ pañca ye pare // Mś_5.7 //

astitvaṃ ye tu paśyanti nāstitvaṃ cālpabuddhayaḥ /
bhāvānāṃ te na paśyanti draṣṭavyopaśamaṃ śivam // Mś_5.8 //

6 Rāgaraktaparīkṣā ṣaṣṭhaṃ prakaraṇam /

rāgādyadi bhavetpūrvaṃ rakto rāgatiraskṛtaḥ /
taṃ pratītya bhavedrāgo rakte rāgo bhavetsati // Mś_6.1 //

rakte 'sati punā rāgaḥ kuta eva bhaviṣyati /
sati vāsati vā rāge rakte 'pyeṣa samaḥ kramaḥ // Mś_6.2 //

sahaiva punarudbhūtirna yuktā rāgaraktayoḥ /
bhavetāṃ rāgaraktau hi nirapekṣau parasparam // Mś_6.3 //

naikatve sahabhāvo 'sti na tenaiva hi tatsaha /
pṛthaktve sahabhāvo 'tha kuta eva bhaviṣyati // Mś_6.4 //

ekatve sahabhāvaścetsyātsahāyaṃ vināpi saḥ /
pṛthaktve sahabhāvaścetsyātsahāyaṃ vināpi saḥ // Mś_6.5 //

pṛthaktve sahabhāvaśca yadi kiṃ rāgaraktayoḥ /
siddhaḥ pṛthakpṛthagbhāvaḥ sahabhāvo yatastayoḥ // Mś_6.6 //

siddhaḥ pṛthakpṛthagbhāvo yadi vā rāgaraktayoḥ /
sahabhāvaṃ kimarthaṃ tu parikalpayase tayoḥ // Mś_6.7 //

pṛthaṅ na sidhyatītyevaṃ sahabhāvaṃ vikāṅkṣasi /
sahabhāvaprasiddhyarthaṃ pṛthaktvaṃ bhūya icchasi // Mś_6.8 //

pṛthagbhāvāprasiddheśca sahabhāvo na sidhyati /
katamasmin pṛthagbhāve sahabhāvaṃ satīcchasi // Mś_6.9 //

evaṃ raktena rāgasya siddhirna saha nāsaha /
rāgavatsarvadharmāṇāṃ siddhirna saha nāsaha // Mś_6.10 //

7 Saṃskṛtaparīkṣā saptamaṃ prakaraṇam /

yadi saṃskṛta utpādastatra yuktā trilakṣaṇī /
athāsaṃskṛta utpādaḥ kathaṃ saṃskṛtalakṣaṇam // Mś_7.1 //

utpādādyāstrayo vyastā nālaṃ lakṣaṇakarmaṇi /
saṃskṛtasya samastāḥ syurekatra kathamekadā // Mś_7.2 //

utpādasthitibhaṅgānāmanyatsaṃskṛtalakṣaṇam /
asti cedanavasthaivaṃ nāsti cette na saṃskṛtāḥ // Mś_7.3 //

utpādotpāda utpādo mūlotpādasya kevalam /
utpādotpādamutpādo maulo janayate punaḥ // Mś_7.4 //

utpādotpāda utpādo mūlotpādasya te yadi /
maulenājanitastaṃ te sa kathaṃ janayiṣyati // Mś_7.5 //

sa te maulena janito maulaṃ janayate yadi /
maulaḥ sa tenājanitastamutpādayate katham // Mś_7.6 //

ayamutpadyamānaste kāmamutpādayedimam /
yadīmamutpādayitumajātaḥ śaknuyādayam // Mś_7.7 //

pradīpaḥ svaparātmānau saṃprakāśayitā yathā /
utpādaḥ svaparātmānāvubhāvutpādayettathā // Mś_7.8 //

pradīpe nāndhakāro 'sti yatra cāsau pratiṣṭhitaḥ /
kiṃ prakāśayati dīpaḥ prakāśo hi tamovadhaḥ // Mś_7.9 //

kathamutpadyamānena pradīpena tamo hatam /
notpadyamāno hi tamaḥ pradīpaḥ prāpnute yadā // Mś_7.10 //

aprāpyaiva pradīpena yadi vā nihataṃ tamaḥ /
ihasthaḥ sarvalokasthaṃ sa tamo nihaniṣyati // Mś_7.11 //

pradīpaḥ svaparātmānau saṃprakāśayate yadi /
tamo 'pi svaparātmānau chādayiṣyatyasaṃśayam // Mś_7.12 //

anutpanno 'yamutpādaḥ svātmānaṃ janayetkatham /
athotpanno janayate jāte kiṃ janyate punaḥ // Mś_7.13 //

notpadyamānaṃ notpannaṃ nānutpannaṃ kathaṃcana /
utpadyate tathākhyātaṃ gamyamānagatāgataiḥ // Mś_7.14 //

utpadyamānamutpattāvidaṃ na kramate yadā /
kathamutpadyamānaṃ tu pratītyotpattimucyate // Mś_7.15 //

pratītya yadyadbhavati tattacchāntaṃ svabhāvataḥ /
tasmādutpadyamānaṃ ca śāntamutpattireva ca // Mś_7.16 //

yadi kaścidanutpanno bhāvaḥ saṃvidyate kvacit /
utpadyeta sa kiṃ tasmin bhāva utpadyate 'sati // Mś_7.17 //

utpadyamānamutpādo yadi cotpādayatyayam /
utpādayettamutpādamutpādaḥ katamaḥ punaḥ // Mś_7.18 //

anya utpādatyenaṃ yadyutpādo 'navasthitiḥ /
athānutpāda utpannaḥ sarvamutpadyate tathā // Mś_7.19 //

sataśca tāvadutpattirasataśca na yujyate /
na sataścāsataśceti pūrvamevopapāditam // Mś_7.20 //

nirudhyamānasyotpattirna bhāvasyopapadyate /
yaścānirudhyamānastu sa bhāvo nopapadyate // Mś_7.21 //

na sthitabhāvastiṣṭhatyasthitabhāvo na tiṣṭhati /
na tiṣṭhati tiṣṭhamānaḥ ko 'nutpannaśca tiṣṭhati // Mś_7.22 //

sthitirnirudhyamānasya na bhāvasyopapadyate /
yaścānirudhyamānastu sa bhāvo nopapadyate // Mś_7.23 //

jarāmaraṇadharmeṣu sarvabhāveṣu sarvadā /
tiṣṭhanti katame bhāvā ye jarāmaraṇaṃ vinā // Mś_7.24 //

sthityānyayā sthiteḥ sthānaṃ tayaiva ca na yujyate /
utpādasya yathotpādo nātmanā na parātmanā // Mś_7.25 //

nirudhyate nāniruddhaṃ na niruddhaṃ nirudhyate /
tathāpi nirudhyamānaṃ kimajātaṃ nirudhyate // Mś_7.26 //

sthitasya tāvadbhāvasya nirodho nopapadyate /
nāsthitasyāpi bhāvasya nirodha upapadyate // Mś_7.27 //

tayaivāvasthayāvasthā na hi saiva nirudhyate /
anyayāvasthayāvasthā na cānyaiva nirudhyate // Mś_7.28 //

yadaivaṃ sarvadharmāṇāmutpādo nopapadyate /
tadaivaṃ sarvadharmāṇāṃ nirodho nopapadyate // Mś_7.29 //

sataśca tāvadbhāvasya nirodho nopapadyate /
ekatve na hi bhāvaśca nābhāvaścopapadyate // Mś_7.30 //

asato 'pi na bhāvasya nirodha upapadyate /
na dvitīyasya śirasacchedanaṃ vidyate yathā // Mś_7.31 //

na svātmanā nirodho 'sti nirodho na parātmanā /
utpādasya yathotpādo nātmanā na parātmanā // Mś_7.32 //

utpādasthitibhaṅgānāmasiddhernāsti saṃskṛtam /
saṃskṛtasyāprasiddhau ca kathaṃ setsyatyasaṃskṛtam // Mś_7.33 //

yathā māyā yathā svapno gandharvanagaraṃ yathā /
tathotpādastathā sthānaṃ tathā bhaṅga udāhṛtam // Mś_7.34 //

8 Karmakārakaparīkṣā aṣṭamaṃ prakaraṇam /

sadbhūtaḥ kārakaḥ karma sadbhūtaṃ na karotyayam /
kārako nāpyasadbhūtaḥ karmāsadbhūtamīhate // Mś_8.1 //

sadbhūtasya kriyā nāsti karma ca syādakartṛkam /
sadbhūtasya kriyā nāsti kartā ca syādakarmakaḥ // Mś_8.2 //

karoti yadyasadbhūto 'sadbhūtaṃ karma kārakaḥ /
ahetukaṃ bhavetkarma kartā cāhetuko bhavet // Mś_8.3 //

hetāvasati kāryaṃ ca kāraṇaṃ ca na vidyate /
tadabhāve kriyā kartā karaṇaṃ ca na vidyate // Mś_8.4 //

dharmādharmau na vidyete kriyādīnāmasaṃbhave /
dharme cāsatyadharme ca phalaṃ tajjaṃ na vidyate // Mś_8.5 //

phale 'sati na mokṣāya na svargāyopapadyate /
mārgaḥ sarvakriyāṇāṃ ca nairarthakyaṃ prasajyate // Mś_8.6 //

kārakaḥ sadasadbhūtaḥ sadasatkurute na tat /
parasparaviruddhaṃ hi saccāsaccaikataḥ kutaḥ // Mś_8.7 //

satā ca kriyate nāsannāsatā kriyate ca sat /
kartrā sarve prasajyante doṣāstatra ta eva hi // Mś_8.8 //

nāsadbhūtaṃ na sadbhūtaḥ sadasadbhūtameva vā /
karoti kārakaḥ karma pūrvoktaireva hetubhiḥ // Mś_8.9 //

nāsadbhūto 'pi sadbhūtaṃ sadasadbhūtameva vā /
karoti kārakaḥ karma purvoktaireva hetubhiḥ // Mś_8.10 //

karoti sadasadbhūto na sannāsacca kārakaḥ /
karma tattu vijānīyātpūrvoktaireva hetubhiḥ // Mś_8.11 //

pratītya kārakaḥ karma taṃ pratītya ca kārakam /
karma pravartate, nānyatpaśyāmaḥ siddhikāraṇam // Mś_8.12 //

evaṃ vidyādupādānaṃ vyutsargāditi karmaṇaḥ /
kartuśca karmakartṛbhyāṃ śeṣān bhāvān vibhāvayet // Mś_8.13 //

9 Pūrvaparīkṣā navamaṃ prakaraṇam /

darśanaśravaṇādīni vedanādīni cāpyatha /
bhavanti yasya prāgebhyaḥ so 'stītyeke vadantyuta // Mś_9.1 //

kathaṃ hyavidyamānasya darśanādi bhaviṣyati /
bhāvasya tasmātprāgebhyaḥ so 'sti bhāvo vyavasthitaḥ // Mś_9.2 //

darśanaśravaṇādibhyo vedanādibhya eva ca /
yaḥ prāgvyavasthito bhāvaḥ kena prajñapyate 'tha saḥ // Mś_9.3 //

vināpi darśanādīni yadi cāsau vyavasthitaḥ /
amūnyapi bhaviṣyanti vinā tena na saṃśayaḥ // Mś_9.4 //

ajyate kenacitkaścit kiṃcitkenacidajyate /
kutaḥ kiṃcidvinā kaścit kiṃcitkaṃcidvinā kutaḥ // Mś_9.5 //

sarvebhyo darśanādibhyaḥ kaścitpūrvo na vidyate /
ajyate darśanādīnāmanyena punaranyadā // Mś_9.6 //

sarvebhyo darśanādibhyo yadi pūrvo na vidyate /
ekaikasmātkathaṃ pūrvo darśanādeḥ sa vidyate // Mś_9.7 //

draṣṭā sa eva sa śrotā sa eva yadi vedakaḥ /
ekaikasmādbhavetpūrvaṃ evaṃ caitanna yujyate // Mś_9.8 //

draṣṭānya eva śrotānyo vedako 'nyaḥ punaryadi /
sati syād draṣṭari śrotā bahutvaṃ cātmanāṃ bhavet // Mś_9.9 //

darśanaśravaṇādīni vedanādīni cāpyatha /
bhavanti yebhyasteṣveṣa bhūteṣvapi na vidyate // Mś_9.10 //

darśanaśravaṇādīni vedanādīni cāpyatha /
na vidyate cedyasya sa na vidyanta imānyapi // Mś_9.11 //

prāk ca yo darśanādibhyaḥ sāṃprataṃ cordhvameva ca /
na vidyate 'sti nāstīti nivṛttāstatra kalpanāḥ // Mś_9.12 //

10 Agnīndhanaparīkṣā daśamaṃ prakaraṇam /

yadindhanaṃ sa cedagnirekatvaṃ kartṛkarmaṇoḥ /
anyaścedindhanādagnirindhanādapyṛte bhavet // Mś_10.1 //

nityapradīpta eva syādapradīpanahetukaḥ /
punarārambhavaiyarthyamevaṃ cākarmakaḥ sati // Mś_10.2 //

paratra nirapekṣatvādapradīpanahetukaḥ /
punarārambhavaiyarthyaṃ nityadīptaḥ prasajyate // Mś_10.3 //

tatraitasmādidhyamānamindhanaṃ bhavatīti cet /
kenedhyatāmindhanaṃ tattāvanmātramidaṃ yadā // Mś_10.4 //

anyo na prāpsyate 'prāpto na dhakṣyatyadahan punaḥ /
na nirvāsyatyanirvāṇaḥ sthāsyate vā svaliṅgavān // Mś_10.5 //

anya evendhanādagnirindhanaṃ prāpnuyādyadi /
strī saṃprāpnoti puruṣaṃ puruṣaśca striyaṃ yathā // Mś_10.6 //

anya evendhanādagnirindhanaṃ kāmamāpnuyāt /
agnīndhane yadi syātāmanyonyena tiraskṛte // Mś_10.7 //

yadīndhanamapekṣyāgnirapekṣyāgniṃ yadīndhanam /
kataratpūrvaniṣpannaṃ yadapekṣyāgnirindhanam // Mś_10.8 //

yadīndhanamapekṣyāgniragneḥ siddhasya sādhanam /
evaṃ satīndhanaṃ cāpi bhaviṣyati niragnikam // Mś_10.9 //

yo 'pekṣya sidhyate bhāvastamevāpekṣya sidhyati /
yadi yo 'pekṣitavyaḥ sa sidhyatāṃ kamapekṣya kaḥ // Mś_10.10 //

yo 'pekṣya sidhyate bhāvaḥ so 'siddho 'pekṣate katham /
athāpyapekṣate siddhastvapekṣāsya na yujyate // Mś_10.11 //

apekṣyendhanamagnirna nānapekṣyāgnirindhanam /
apekṣyendhanamagniṃ na nānapekṣyāgnimindhanam // Mś_10.12 //

āgacchatyanyato nāgnirindhane 'gnirna vidyate /
atrendhane śeṣamuktaṃ gamyamānagatāgataiḥ // Mś_10.13 //

indhanaṃ punaragnirna nāgniranyatra cendhanāt /
nāgnirindhanavānnāgnāvindhanāni na teṣu saḥ // Mś_10.14 //

agnīndhanābhyāṃ vyākhyāta ātmopādānayoḥ kramaḥ /
sarvo niravaśeṣeṇa sārdhaṃ ghaṭapaṭādibhiḥ // Mś_10.15 //

ātmanaśca satattvaṃ ye bhāvānāṃ ca pṛthakpṛthak /
nirdiśanti na tānmanye śāsanasyārthakovidān // Mś_10.16 //

11 Pūrvāparakoṭiparīkṣā ekādaśamaṃ prakaraṇam /

pūrvā prajñāyate koṭirnetyuvāca mahāmuniḥ /
saṃsāro 'navarāgro hi nāsyādirnāpi paścimam // Mś_11.1 //

naivāgraṃ nāvaraṃ yasya tasya madhyaṃ kuto bhavet /
tasmānnātropapadyante pūrvāparasahakramāḥ // Mś_11.2 //

pūrvaṃ jātiryadi bhavejjarāmaraṇamuttaram /
nirjarāmaraṇā jātirbhavejjāyeta cāmṛtaḥ // Mś_11.3 //

paścājjātiryadi bhavejjarāmaraṇamāditaḥ /
ahetukamajātasya syājjarāmaraṇaṃ katham // Mś_11.4 //

na jarāmaraṇenaiva jātiśca saha yujyate /
mriyeta jāyamānaśca syāccāhetukatobhayoḥ // Mś_11.5 //

yatra na prabhavantyete pūrvāparasahakramāḥ /
prapañcayanti tāṃ jātiṃ tajjarāmaraṇaṃ ca kim // Mś_11.6 //

kāryaṃ ca kāraṇaṃ caiva lakṣyaṃ lakṣaṇameva ca /
vedanā vedakaścaiva santyarthā ye ca kecana // Mś_11.7 //

pūrvā na vidyate koṭiḥ saṃsārasya na kevalam /
sarveṣāmapi bhāvānāṃ pūrvā koṭirna vidyate // Mś_11.8 //

12 Duḥkhaparīkṣā dvādaśamaṃ prakaraṇam /

svayaṃ kṛtaṃ parakṛtaṃ dvābhyāṃ kṛtamahetukam /
duḥkhamityeka icchanti tacca kāryaṃ na yujyate // Mś_12.1 //

svayaṃ kṛtaṃ yadi bhavetpratītya na tato bhavet /
skandhānimānamī skandhāḥ saṃbhavanti pratītya hi // Mś_12.2 //

yadyamībhya ime 'nye syurebhyo vāmī pare yadi /
bhavetparakṛtaṃ duḥkhaṃ parairebhiramī kṛtāḥ // Mś_12.3 //

svapudnalakṛtaṃ duḥkhaṃ yadi duḥkhaṃ punarvinā /
svapudgalaḥ sa katamo yena duḥkhaṃ svayaṃ kṛtam // Mś_12.4 //

parapudgalajaṃ duḥkhaṃ yadi yasmai pradīyate /
pareṇa kṛtvā tadduḥkhaṃ sa duḥkhena vinā kutaḥ // Mś_12.5 //

parapudgalajaṃ duḥkhaṃ yadi kaḥ parapudgalaḥ /
vinā duḥkhena yaḥ kṛtvā parasmai prahiṇoti tat // Mś_12.6 //

svayaṃkṛtasyāprasiddherduḥkhaṃ parakṛtaṃ kutaḥ /
paro hi duḥkhaṃ yatkuryāttattasya syātsvayaṃ kṛtam // Mś_12.7 //

na tāvatsvakṛtaṃ duḥkhaṃ na hi tenaiva tatkṛtam /
paro nātmakṛtaścetsyādduḥkhaṃ parakṛtaṃ katham // Mś_12.8 //

syādubhābhyāṃ kṛtaṃ duḥkhaṃ syādekaikakṛtaṃ yadi /
parākārāsvayaṃkāraṃ duḥkhamahetukaṃ kutaḥ // Mś_12.9 //

na kevalaṃ hi duḥkhasya cāturvidhyaṃ na vidyate /
bāhyānāmapi bhāvānāṃ cāturvidhyaṃ na vidyate // Mś_12.10 //

13 Saṃskāraparīkṣā trayodaśamaṃ prakaraṇam /

tanmṛṣā moṣadharma yadbhagavānityabhāṣata /
sarve ca moṣadharmāṇaḥ saṃskārāstena te mṛṣā // Mś_13.1 //

tanmṛṣā moṣadharma yadyadi kiṃ tatra muṣyate /
etattūktaṃ bhagavatā śūnyatāparidīpakam // Mś_13.2 //

bhāvānāṃ niḥsvabhāvatvamanyathābhāvadarśanāt /
asvabhāvo bhāvo nāsti bhāvānāṃ śūnyatā yataḥ // Mś_13.3 //

kasya syādanyathābhāvaḥ svabhāvaścenna vidyate /
kasya syādanyathābhāvaḥ svabhāvo yadi vidyate // Mś_13.4 //

tasyaiva nānyathābhāvo nāpyanyasyaiva yujyate /
yuvā na jīryate yasmādyasmājjīrṇo na jīryate // Mś_13.5 //

tasya cedanyathābhāvaḥ kṣīrameva bhaveddadhi /
kṣīrādanyasya kasyātha dadhibhāvo bhaviṣyati // Mś_13.6 //

yadyaśūnyaṃ bhavetkiṃcitsyācchūnyamiti kiṃcana /
na kiṃcidastyaśūnyaṃ ca kutaḥ śūnyaṃ bhaviṣyati // Mś_13.7 //

śūnyatā sarvadṛṣṭīnāṃ proktā niḥsaraṇaṃ jinaiḥ /
yeṣāṃ tu śūnyatā dṛṣṭistānasādhyān babhāṣire // Mś_13.8 //

14 Saṃsargaparīkṣā caturdaśamaṃ prakaraṇam /

draṣṭavyaṃ darśanaṃ draṣṭā trīṇyetāni dviśo dviśaḥ /
sarvaśaśca na saṃsargamanyonyena vrajantyuta // Mś_14.1 //

evaṃ rāgaśca raktaśca rañjanīyaṃ ca dṛśyatām /
traidhena śeṣāḥ kleśāśca śeṣāṇyāyatanāni ca // Mś_14.2 //

anyenānyasya saṃsargastaccānyatvaṃ na vidyate /
draṣṭavyaprabhṛtīnāṃ yanna saṃsargaṃ vrajantyataḥ // Mś_14.3 //

na ca kevalamanyatvaṃ draṣṭavyāderna vidyate /
kasyacitkenacitsārdhaṃ nānyatvamupapadyate // Mś_14.4 //

anyadanyatpratītyānyannānyadanyadṛte 'nyataḥ /
yatpratītya ca yattasmāttadanyannopapadyate // Mś_14.5 //

yadyanyadanyadanyasmādanyasmādapyṛte bhavet /
tadanyadanyadanyasmādṛte nāsti ca nāstyataḥ // Mś_14.6 //

nānyasmin vidyate 'nyatvamananyasminna vidyate /
avidyamāne cānyatve nāstyanyadvā tadeva vā // Mś_14.7 //

na tena tasya saṃsargo nānyenānyasya yujyate /
saṃsṛjyamānaṃ saṃsṛṣṭaṃ saṃsraṣṭā ca na vidyate // Mś_14.8 //

15 Svabhāvaparīkṣā pañcadaśamaṃ prakaraṇam /

na saṃbhavaḥ svabhāvasya yuktaḥ pratyayahetubhiḥ /
hetupratyayasaṃbhūtaḥ svabhāvaḥ kṛtako bhavet // Mś_15.1 //

svabhāvaḥ kṛtako nāma bhaviṣyati punaḥ katham /
akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca // Mś_15.2 //

kutaḥ svabhāvasyābhāve parabhāvo bhaviṣyati /
svabhāvaḥ parabhāvasya parabhāvo hi kathyate // Mś_15.3 //

svabhāvaparabhāvābhyāmṛte bhāvaḥ kutaḥ punaḥ /
svabhāve parabhāve vā sati bhāvo hi sidhyati // Mś_15.4 //

bhāvasya cedaprasiddhirabhāvo naiva sidhyati /
bhāvasya hyanyathābhāvamabhāvaṃ bruvate janāḥ // Mś_15.5 //

svabhāvaṃ parabhāvaṃ ca bhāvaṃ cābhāvameva ca /
ye paśyanti na paśyanti te tattvaṃ buddhaśāsane // Mś_15.6 //

kātyāyanāvavāde cāstīti nāstīti cobhayam /
pratiṣiddhaṃ bhagavatā bhāvābhāvavibhāvinā // Mś_15.7 //

yadyastitvaṃ prakṛtyā syānna bhavedasya nāstitā /
prakṛteranyathābhāvo na hi jātūpapadyate // Mś_15.8 //

prakṛtau kasya cāsatyāmanyathātvaṃ bhaviṣyati /
prakṛtau kasya ca satyāmanyathātvaṃ bhaviṣyati // Mś_15.9 //

astīti śāśvatagrāho nāstītyucchedadarśanam /
tasmādastitvanāstitve nāśrīyeta vicakṣaṇaḥ // Mś_15.10 //

asti yaddhi svabhāvena na tannāstīti śāśvatam /
nāstīdānīmabhūtpūrvamityucchedaḥ prasajyate // Mś_15.11 //

16 Bandhamokṣaparīkṣā ṣoḍaśamaṃ prakaraṇam /

saṃskārāḥ saṃsaranti cenna nityāḥ saṃsaranti te /
saṃsaranti ca nānityāḥ sattve 'pyeṣa samaḥ kramaḥ // Mś_16.1 //

pudgalaḥ saṃsarati cetskandhāyatanadhātuṣu /
pañcadhā mṛgyamāṇo 'sau nāsti kaḥ saṃsariṣyati // Mś_16.2 //

upādānādupādānaṃ saṃsaran vibhavo bhavet /
vibhavaścānupādānaḥ kaḥ sa kiṃ saṃsariṣyati // Mś_16.3 //

saṃskārāṇāṃ na nirvāṇaṃ kathaṃcidupapadyate /
sattvasyāpi na nirvāṇaṃ kathaṃcidupapadyate // Mś_16.4 //

na badhyante na mucyante udayavyayadharmiṇaḥ /
saṃskārāḥ pūrvavatsattvo badhyate na na mucyate // Mś_16.5 //

bandhanaṃ cedupādānaṃ sopādāno na badhyate /
badhyate nānupādānaḥ kimavastho 'tha badhyate // Mś_16.6 //

badhnīyādbandhanaṃ kāmaṃ bandhyātpūrvaṃ bhavedyadi /
na cāsti tat śeṣamuktaṃ gamyamānagatāgataiḥ // Mś_16.7 //

baddho na mucyate tāvadabaddho naiva mucyate /
syātāṃ baddhe mucyamāne yugapadbandhamokṣaṇe // Mś_16.8 //

nirvāsyāmyanupādāno nirvāṇaṃ me bhaviṣyati /
iti yeṣāṃ grahasteṣāmupādānamahāgrahaḥ // Mś_16.9 //

na nirvāṇasamāropo na saṃsārāpakarṣaṇam /
yatra kastatra saṃsāro nirvāṇaṃ kiṃ vikalpyate // Mś_16.10 //

17 Karmaphalaparīkṣā saptadaśamaṃ prakaraṇam /

ātmasaṃyamakaṃ cetaḥ parānugrāhakaṃ ca yat /
maitraṃ sa dharmastadbījaṃ phalasya pretya ceha ca // Mś_17.1 //

cetanā cetayitvā ca karmoktaṃ paramarṣiṇā /
tasyānekavidho bhedaḥ karmaṇaḥ parikīrtitaḥ // Mś_17.2 //

tatra yaccetanetyuktaṃ karma tanmānasaṃ smṛtam /
cetayitvā ca yattūktaṃ tattu kāyikavācikam // Mś_17.3 //

vāgviṣpando 'viratayo yāścāvijñaptisaṃjñitāḥ /
avijñaptaya evānyāḥ smṛtā viratayastathā // Mś_17.4 //

paribhogānvayaṃ puṇyamapuṇyaṃ ca tathāvidham /
cetanā ceti saptaite dharmāḥ karmāñjanāḥ smṛtāḥ // Mś_17.5 //

tiṣṭhatyā pākakālāccetkarma tannityatāmiyāt /
niruddhaṃ cennirūddhaṃ satkiṃ phalaṃ janayiṣyati // Mś_17.6 //

yo 'ṅkuraprabhṛtirbījātsaṃtāno 'bhipravartate /
tataḥ phalamṛte bījātsa ca nābhipravartate // Mś_17.7 //

bījācca yasmātsaṃtānaḥ saṃtānācca phalodbhavaḥ /
bījapūrvaṃ phalaṃ tasmānnocchinnaṃ nāpi śāśvatam // Mś_17.8 //

yastasmāccittasaṃtānaścetaso 'bhipravartate /
tataḥ phalamṛte cittātsa ca nābhipravartate // Mś_17.9 //

cittācca yasmātsaṃtānaḥ saṃtānācca phalodbhavaḥ /
karmapūrvaṃ phalaṃ tasmānnocchinnaṃ nāpi śāśvatam // Mś_17.10 //

dharmasya sādhanopāyāḥ śuklāḥ karmapathā daśa /
phalaṃ kāmaguṇāḥ pañca dharmasya pretya ceha ca // Mś_17.11 //

bahavaśca mahāntaśca doṣāḥ syurapi kalpanā /
yadyeṣā tena naivaiṣā kalpanātropapadyate // Mś_17.12 //

imāṃ punaḥ pravakṣyāmi kalpanāṃ yātra yojyate /
buddhaiḥ pratyekabuddhaiśca śrāvakaiścānuvarṇitām // Mś_17.13 //

patraṃ yathāvipraṇāśastatharṇamiva karma ca /
caturvidho dhātutaḥ sa prakṛtyāvyākṛtaśca saḥ // Mś_17.14 //

prahāṇato na praheyo bhāvanāheya eva vā /
tasmādavipraṇāśena jāyate karmaṇāṃ phalam // Mś_17.15 //

prahāṇataḥ praheyaḥ syātkarmaṇaḥ saṃkrameṇa vā /
yadi doṣāḥ prasajyeraṃstatra karmavadhādayaḥ // Mś_17.16 //

sarveṣāṃ viṣabhāgānāṃ sabhāgānāṃ ca karmaṇām /
pratisaṃdhau sadhātūnāmeka utpadyate tu saḥ // Mś_17.17 //

karmaṇaḥ karmaṇo dṛṣṭe dharma utpadyate tu saḥ /
dviprakārasya sarvasya vipakke 'pi ca tiṣṭhati // Mś_17.18 //

phalavyatikramādvā sa maraṇādvā nirudhyate /
anāsravaṃ sāsravaṃ ca vibhāgaṃ tatra lakṣayet // Mś_17.19 //

śūnyatā ca na cocchedaḥ saṃsāraśca na śāśvatam /
karmaṇo 'vipraṇāśaśca dharmo buddhena deśitaḥ // Mś_17.20 //

karma notpadyate kasmāt niḥsvabhāvaṃ yatastataḥ /
yasmācca tadanutpannaṃ na tasmādvipraṇaśyati // Mś_17.21 //

karma svabhāvataścetsyācchāśvataṃ syādasaṃśayam /
akṛtaṃ ca bhavetkarma kriyate na hi śāśvatam // Mś_17.22 //

akṛtābhyāgamabhayaṃ syātkarmākṛtakaṃ yadi /
abrahmacaryavāsaśca doṣastatra prasajyate // Mś_17.23 //

vyavahārā virudhyante sarva eva na saṃśayaḥ /
puṇyapāpakṛtornaiva pravibhāgaśca yujyate // Mś_17.24 //

tadvipakvavipākaṃ ca punareva vipakṣyati /
karma vyavasthitaṃ yasmāttasmātsvābhāvikaṃ yadi // Mś_17.25 //

karma kleśātmakaṃ cedaṃ te ca kleśā na tattvataḥ /
na cette tattvataḥ kleśāḥ karma syāttattvataḥ katham // Mś_17.26 //

karma kleśāśca dehānāṃ pratyayāḥ samudāhṛtāḥ /
karma kleśāśca te śūnyā yadi deheṣu kā kathā // Mś_17.27 //

avidyānivṛto jantustṛṣṇāsaṃyojanaśca saḥ /
sa bhoktā sa ca na karturanyo na ca sa eva saḥ // Mś_17.28 //

na pratyayasamutpannaṃ nāpratyayasamutthitam /
asti yasmādidaṃ karma tasmātkartāpi nāstyataḥ // Mś_17.29 //

karma cennāsti kartā ca kutaḥ syātkarmajaṃ phalam /
asatyatha phale bhoktā kuta eva bhaviṣyati // Mś_17.30 //

yathā nirmitakaṃ śāstā nirmimītarddhisaṃpadā /
nirmito nirmimītānyaṃ sa ca nirmitakaḥ punaḥ // Mś_17.31 //

tathā nirmitakākāraḥ kartā karma ca tatkṛtam /
tadyathā nirmitenānyo nirmito nirmitastathā // Mś_17.32 //

kleśāḥ karmāṇi dehāśca kartāraśca phalāni ca /
gandharvanagarākārā marīcisvapnasaṃnibhāḥ // Mś_17.33 //

18 Ātmaparīkṣā aṣṭādaśamaṃ prakaraṇam /

ātmā skandhā yadi bhavedudayavyayabhāgbhavet /
skandhebhyo 'nyo yadi bhavedbhavedaskandhalakṣaṇaḥ // Mś_18.1 //

ātmanyasati cātmīyaṃ kuta eva bhaviṣyati /
nirmamo nirahaṃkāraḥ śamādātmātmanīnayoḥ // Mś_18.2 //

nirmamo nirahaṃkāro yaśca so 'pi na vidyate /
nirmamaṃ nirahaṃkāraṃ yaḥ paśyati na paśyati // Mś_18.3 //

mametyahamiti kṣīṇe bahirdhādhyātmameva ca /
nirudhyata upādānaṃ tatkṣayājjanmanaḥ kṣayaḥ // Mś_18.4 //

karmakleśakṣayānmokṣaḥ karmakleśā vikalpataḥ /
te prapañcātprapañcastu śūnyatāyāṃ nirudhyate // Mś_18.5 //

ātmetyapi prajñapitamanātmetyapi deśitam /
buddhairnātmā na cānātmā kaścidityapi deśitam // Mś_18.6 //

nivṛttamabhidhātavyaṃ nivṛtte cittagocare /
anutpannāniruddhā hi nirvāṇamiva dharmatā // Mś_18.7 //

sarvaṃ tathyaṃ na vā tathyaṃ tathyaṃ cātathyameva ca /
naivātathyaṃ naiva tathyametadbuddhānuśāsanam // Mś_18.8 //

aparapratyayaṃ śāntaṃ prapañcairaprapañcitam /
nirvikalpamanānārthametattattvasya lakṣaṇam // Mś_18.9 //

pratītya yadyadbhavati na hi tāvattadeva tat /
na cānyadapi tattasmānnocchinnaṃ nāpi śāśvatam // Mś_18.10 //

anekārthamanānārthamanucchedamaśāśvatam /
etattallokanāthānāṃ buddhānāṃ śāsanāmṛtam // Mś_18.11 //

saṃbuddhānāmanutpāde śrāvakāṇāṃ punaḥ kṣaye /
jñānaṃ pratyekabuddhānāmasaṃsargātpravartate // Mś_18.12 //

19 kālaparīkṣā ekonaviṃśatitamaṃ prakaraṇam /

pratyutpanno 'nāgataśca yadyatītamapekṣya hi /
pratyutpanno 'nāgataśca kāle 'tīte bhaviṣyataḥ // Mś_19.1 //

pratyutpanno 'nāgataśca na stastatra punaryadi /
pratyutpanno 'nāgataśca syātāṃ kathamapekṣya tam // Mś_19.2 //

anapekṣya punaḥ siddhirnātītaṃ vidyate tayoḥ /
pratyutpanno 'nāgataśca tasmātkālo na vidyate // Mś_19.3 //

etenaivāvaśiṣṭau dvau krameṇa parivartakau /
uttamādhamamadhyādīnekatvādīṃśca lakṣayet // Mś_19.4 //

nāsthito gṛhyate kālaḥ sthitaḥ kālo na vidyate /
yo gṛhyetāgṛhītaśca kālaḥ prajñapyate katham // Mś_19.5 //

bhāvaṃ pratītya kālaścetkālo bhāvādṛte kutaḥ /
na ca kaścana bhāvo 'sti kutaḥ kālo bhaviṣyati // Mś_19.6 //

20 Sāmagrīparīkṣā viṃśatitamaṃ prakaraṇam /

hetośca pratyayānāṃ ca sāmagryā jāyate yadi /
phalamasti ca sāmagryāṃ sāmagryā jāyate katham // Mś_20.1 //

hetośca pratyayānāṃ ca sāmagryā jāyate yadi /
phalaṃ nāsti ca sāmagryāṃ sāmagryā jāyate katham // Mś_20.2 //

hetośca pratyayānāṃ ca sāmagryāmasti cetphalam /
gṛhyeta nanu sāmagryāṃ sāmagryāṃ ca na gṛhyate // Mś_20.3 //

hetośca pratyayānāṃ ca sāmagryāṃ nāsti cetphalam /
hetavaḥ pratyayāśca syurahetupratyayaiḥ samāḥ // Mś_20.4 //

hetukaṃ phalasya datvā yadi heturnirudhyate /
yaddattaṃ yanniruddhaṃ ca hetorātmadvayaṃ bhavet // Mś_20.5 //

hetuṃ phalasyādatvā ca yadi heturnirudhyate /
hetau niruddhe jātaṃ tatphalamāhetukaṃ bhavet // Mś_20.6 //

phalaṃ sahaiva sāmagryā yadi prādurbhavetpunaḥ /
ekakālau prasajyete janako yaśca janyate // Mś_20.7 //

pūrvameva ca sāmagryāḥ phalaṃ prādurbhavedyadi /
hetupratyayanirmuktaṃ phalamāhetukaṃ bhavet // Mś_20.8 //

niruddhe cetphalaṃ hetau hetoḥ saṃkramaṇaṃ bhavet /
pūrvajātasya hetośca punarjanma prasajyate // Mś_20.9 //

janayetphalamutpannaṃ niruddho 'staṃgataḥ katham /
tiṣṭhannapi kathaṃ hetuḥ phalena janayedvṛtaḥ // Mś_20.10 //

athāvṛtaḥ phalenāsau katamajjanayetphalam /
na hyadṛṣṭvā vā dṛṣṭvā vā heturjanayate phalam // Mś_20.11 //

nātītasya hyatītena phalasya saha hetunā /
nājātena na jātena saṃgatirjātu vidyate // Mś_20.12 //

na jātasya hyajātena phalasya saha hetunā /
nātītena na jātena saṃgatirjātu vidyate // Mś_20.13 //

nājātasya hi jātena phalasya saha hetunā /
nājātena na naṣṭena saṃgatirjātu vidyate // Mś_20.14 //

asatyāṃ saṃgatau hetuḥ kathaṃ janayate phalam /
satyāṃ vā saṃgatau hetuḥ kathaṃ janayate phalam // Mś_20.15 //

hetuḥ phalena śūnyaścetkathaṃ janayate phalam /
hetuḥ phalenāśūnyaścetkathaṃ janayate phalam // Mś_20.16 //

phalaṃ notpatsyate 'śūnyamaśūnyaṃ na nirotsyate /
aniruddhamanutpannamaśūnyaṃ tadbhaviṣyati // Mś_20.17 //

kathamutpatsyate śūnyaṃ kathaṃ śūnyaṃ nirotsyate /
śūnyamapyaniruddhaṃ tadanutpannaṃ prasajyate // Mś_20.18 //

hetoḥ phalasya caikatvaṃ na hi jātūpapadyate /
hetoḥ phalasya cānyatvaṃ na hi jātūpapadyate // Mś_20.19 //

ekatve phalahetvoḥ syādaikyaṃ janakajanyayoḥ /
pṛthaktve phalahetvoḥ syāttulyo heturahetunā // Mś_20.20 //

phalaṃ svabhāvasadbhūtaṃ kiṃ heturjanayiṣyati /
phalaṃ svabhāvāsadbhūtaṃ kiṃ heturjanayiṣyati // Mś_20.21 //

na cājanayamānasya hetutvamupapadyate /
hetutvānupapattau ca phalaṃ kasya bhaviṣyati // Mś_20.22 //

na ca pratyayahetūnāmiyamātmānamātmanā /
yā sāmagrī janayate sā kathaṃ janayetphalam // Mś_20.23 //

na sāmagrīkṛtaṃ phalaṃ nāsāmagrīkṛtaṃ phalam /
asti pratyayasāmagrī kuta eva phalaṃ vinā // Mś_20.24 //

21 Saṃbhavavibhavaparīkṣā ekaviṃśatitamaṃ prakaraṇam /

vinā vā saha vā nāsti vibhavaḥ saṃbhavena vai /
vinā vā saha vā nāsti saṃbhavo vibhavena vai // Mś_21.1 //

bhaviṣyati kathaṃ nāma vibhavaḥ saṃbhavaṃ vinā /
vinaiva janma maraṇaṃ vibhavo nodbhavaṃ vinā // Mś_21.2 //

saṃbhavenaiva vibhavaḥ kathaṃ saha bhaviṣyati /
na janmamaraṇaṃ caivaṃ tulyakālaṃ hi vidyate // Mś_21.3 //

bhaviṣyati kathaṃ nāma saṃbhavo vibhavaṃ vinā /
anityatā hi bhāveṣu na kadācinna vidyate // Mś_21.4 //

saṃbhavo vibhavenaiva kathaṃ saha bhaviṣyati /
na janmamaraṇaṃ caiva tulyakālaṃ hi vidyate // Mś_21.5 //

sahānyonyena vā siddhirvinānyonyena vā yayoḥ /
na vidyate, tayoḥ siddhiḥ kathaṃ nu khalu vidyate // Mś_21.6 //

kṣayasya saṃbhavo nāsti nākṣayasyāpi saṃbhavaḥ /
kṣayasya vibhavo nāsti vibhavo nākṣayasya ca // Mś_21.7 //

saṃbhavo vibhavaścaiva vinā bhāvaṃ na vidyate /
saṃbhavaṃ vibhavaṃ caiva vinā bhāvo na vidyate // Mś_21.8 //

saṃbhavo vibhavaścaiva na śūnyasyopapadyate /
saṃbhavo vibhavaścaiva nāśūnyasyopapadyate // Mś_21.9 //

saṃbhavo vibhavaścaiva naika ityupapadyate /
saṃbhavo vibhavaścaiva na nānetyupapadyate // Mś_21.10 //

dṛśyate saṃbhavaścaiva vibhavaścaiva te bhavet /
dṛśyate saṃbhavaścaiva mohādvibhava eva ca // Mś_21.11 //

na bhāvājjāyate bhāvo bhāvo 'bhāvānna jāyate /
nābhāvājjāyate 'bhāvo 'bhāvo bhāvānna jāyate // Mś_21.12 //

na svato jāyate bhāvaḥ parato naiva jāyate /
na svataḥ parataścaiva jāyate, jāyate kutaḥ // Mś_21.13 //

bhāvamabhyupapannasya śāśvatocchedadarśanam /
prasajyate sa bhāvo hi nityo 'nityo 'tha vā bhavet // Mś_21.14 //

bhāvamabhyupapannasya naivocchedo na śāśvatam /
udayavyayasaṃtānaḥphalahetvorbhavaḥ sa hi // Mś_21.15 //

udayavyayasaṃtānaḥ phalahetvorbhavaḥ sa cet /
vyayasyāpunarutpatterhetūcchedaḥ prasajyate // Mś_21.16 //

sadbhāvasya svabhāvena nāsadbhāvaśca yujyate /
nirvāṇakāle cocchedaḥ praśamādbhavasaṃtateḥ // Mś_21.17 //

carame na niruddhe ca prathamo yujyate bhavaḥ /
carame nāniruddhe ca prathamo yujyate bhavaḥ // Mś_21.18 //

nirudhyamāne carame prathamo yadi jāyate /
nirudhyamāna ekaḥ syājjāyamāno 'paro bhavet // Mś_21.19 //

na cennirudhyamānaśca jāyamānaśca yujyate /
sārdhaṃ ca mriyate yeṣu teṣu skandheṣu jāyate // Mś_21.20 //

evaṃ triṣvapi kāleṣu na yuktā bhavasaṃtatiḥ /
triṣu kāleṣu yā nāsti sā kathaṃ bhavasaṃtatiḥ // Mś_21.21 //

22 Tathāgataparīkṣā dvāviṃśatitamaṃ prakaraṇam /

skandhā na nānyaḥ skandhebhyo nāsmin skandhā na teṣu saḥ /
tathāgataḥ skandhavānna katamo 'tra tathāgataḥ // Mś_22.1 //

buddhaḥ skandhānupādāya yadi nāsti svabhāvataḥ /
svabhāvataśca yo nāsti kutaḥ sa parabhāvataḥ // Mś_22.2 //

pratītya parabhāvaṃ yaḥ so 'nātmetyupapadyate /
yaścānātmā sa ca kathaṃ bhaviṣyati tathāgataḥ // Mś_22.3 //

yadi nāsti svabhāvaśca parabhāvaḥ kathaṃ bhavet /
svabhāvaparabhāvābhyāmṛte kaḥ sa tathāgataḥ // Mś_22.4 //

skandhān yadyanupādāya bhavetkaścittathāgataḥ /
sa idānīmupādadyādupādāya tato bhavet // Mś_22.5 //

skandhāṃścāpyanupādāya nāsti kaścittathāgataḥ /
yaśca nāstyanupādāya sa upādāsyate katham // Mś_22.6 //

na bhavatyanupādattamupādānaṃ ca kiṃcana /
na cāsti nirupādānaḥ kathaṃcana tathāgataḥ // Mś_22.7 //

tattvānyatvena yo nāsti mṛgyamāṇaśca pañcadhā /
upādānena sa kathaṃ prajñapyeta tathāgataḥ // Mś_22.8 //

yadapīdamupādānaṃ tatsvabhāvatvānna vidyate /
svabhāvataśca yannāsti kutastatparabhāvataḥ // Mś_22.9 //

evaṃ śūnyamupādānamupādātā ca sarvaśaḥ /
prajñapyate ca śūnyena kathaṃ śūnyastathāgataḥ // Mś_22.10 //

śūnyamiti na vaktavyamaśūnyamiti vā bhavet /
ubhayaṃ nobhayaṃ ceti prajñaptyarthaṃ tu kathyate // Mś_22.11 //

śāśvatāśāśvatādyā kutaḥ śānte catuṣṭayam /
antānantādi cāpyatra kuntaḥ śānte catuṣṭayam // Mś_22.12 //

yena grāho gṛhītastu ghano 'stīti tathāgataḥ /
nāstīti sa vikalpayannirvṛtasyāpi kalpayet // Mś_22.13 //

svabhāvataśca śūnye 'smiṃścintā naivopapadyate /
paraṃ nirodhādbhavati buddho na bhavatīti vā // Mś_22.14 //

prapañcayanti ye buddhaṃ prapañcātītamavyayam /
te prapañcahatāḥ sarve na paśyanti tathāgatam // Mś_22.15 //

tathāgato yatsvabhāvastatsvabhāvamidaṃ jagat /
tathāgato niḥsvabhāvo niḥsvabhāvamidaṃ jagat // Mś_22.16 //

23 Viparyāsaparīkṣā trayoviṃśatitamaṃ prakaraṇam /

saṃkalpaprabhavo rāgo dveṣo mohaśca kathyate /
śubhāśubhaviparyāsān saṃbhavanti pratītya hi // Mś_23.1 //

śubhāśubhaviparyāsān saṃbhavanti pratītya ye /
te svabhāvānna vidyante tasmāt kleśā na tattvataḥ // Mś_23.2 //

ātmano 'stitvanāstitve na kathaṃcicca sidhyataḥ /
taṃ vināstitvanāstitve kleśānāṃ sidhyataḥ katham // Mś_23.3 //

kasyaciddhi bhavantīme kleśāḥ sa ca na sidhyati /
kaścidāho vinā kaṃcitsanti kleśā na kasyacit // Mś_23.4 //

svakāyadṛṣṭivat kleśāḥ kliṣṭe santi na pañcadhā /
svakāyadṛṣṭivat kliṣṭaṃ kleśeṣvapi na pañcadhā // Mś_23.5 //

svabhāvato na vidyante śubhāśubhaviparyayāḥ /
pratītya katamān kleśāḥ śubhāśubhaviparyayān // Mś_23.6 //

rūpaśabdarasasparśā gandhā dharmāśca ṣaḍvidham /
vastu rāgasya dveṣasya mohasya ca vikalpyate // Mś_23.7 //

rūpaśabdarasasparśā gandhā dharmāśca kevalāḥ /
gandharvanagarākārā marīcisvapnasaṃnibhāḥ // Mś_23.8 //

aśubhaṃ vā śubhaṃ vāpi kutasteṣu bhaviṣyati /
māyāpuruṣakalpeṣu pratibimbasameṣu ca // Mś_23.9 //

anapekṣya śubhaṃ nāstyaśubhaṃ prajñapayemahi /
yatpratītya śubhaṃ tasmācchubhaṃ naivopapadyate // Mś_23.10 //

anapekṣyāśubhaṃ nāsti śubhaṃ prajñapayemahi /
yatpratītyāśubhaṃ tasmādaśubhaṃ naiva vidyate // Mś_23.11 //

avidyamāne ca śubhe kuto rāgo bhaviṣyati /
aśubhe 'vidyamāne ca kuto dveṣo bhaviṣyati // Mś_23.12 //

anitye nityamityevaṃ yadi grāho viparyayaḥ /
nānityaṃ vidyate śūnye kuto grāho viparyayaḥ // Mś_23.13 //

anitye nityamityevaṃ yadi grāho viparyayaḥ /
anityamityapi grāhaḥ śūnye kiṃ na viparyayaḥ // Mś_23.14 //

yena gṛṇhāti yo grāho grahītā yacca gṛhyate /
upaśāntāni sarvāṇi tasmādgrāho na vidyate // Mś_23.15 //

avidyamāne grāhe ca mithyā vā samyageva vā /
bhavedviparyayaḥ kasya bhavetkasyāviparyayaḥ // Mś_23.16 //

na cāpi viparītasya saṃbhavanti viparyayāḥ /
na cāpyaviparītasya saṃbhavanti viparyayāḥ // Mś_23.17 //

na viparyasyamānasya saṃbhavanti viparyayāḥ /
vimṛśasva svayaṃ kasya saṃbhavanti viparyayāḥ // Mś_23.18 //

anutpannāḥ kathaṃ nāma bhaviṣyanti viparyayāḥ /
viparyayeṣvajāteṣu viparyayagataḥ kutaḥ // Mś_23.19 //

na svato jāyate bhāvaḥ parato naiva jāyate /
na svataḥ parataśceti viparyayagataḥ kutaḥ // Mś_23.20 //

ātmā ca śuci nityaṃ ca sukhaṃ ca yadi vidyate /
ātmā ca śuci nityaṃ ca sukhaṃ ca na viparyayaḥ // Mś_23.21 //

nātmā ca śuci nityaṃ ca sukhaṃ ca yadi vidyate /
anātmāśucyanityaṃ ca naiva duḥkhaṃ ca vidyate // Mś_23.22 //

evaṃ nirudhyate 'vidyā viparyayanirodhanāt /
avidyāyāṃ niruddhāyāṃ saṃskārādyaṃ nirudhyate // Mś_23.23 //

yadi bhūtāḥ svabhāvena kleśāḥ keciddhi kasyacit /
kathaṃ nāma prahīyeran kaḥ svabhāvaṃ prahāsyati // Mś_23.24 //

yadyabhūtāḥ svabhāvena kleśāḥ keciddhi kasyacit /
kathaṃ nāma prahīyeran ko 'sadbhāvaṃ prahāsyati // Mś_23.25 //

24 Āryasatyaparīkṣā caturviṃśatitamaṃ prakaraṇam /

yadi śūnyamidaṃ sarvamudayo nāsti na vyayaḥ /
caturṇāmāryasatyānāmabhāvaste prasajyate // Mś_24.1 //

parijñā ca prahāṇaṃ ca bhāvanā sākṣikarma ca /
caturṇāmāryasatyānāmabhāvānnopapadyate // Mś_24.2 //

tadabhāvānna vidyante catvāryāryaphalāni ca /
phalābhāve phalasthā no na santi pratipannakāḥ // Mś_24.3 //

saṃgho nāsti na cetsanti te 'ṣṭau puruṣapudgalāḥ /
abhāvāccāryasatyānāṃ saddharmo 'pi na vidyate // Mś_24.4 //

dharme cāsati saṃghe ca kathaṃ buddho bhaviṣyati /
evaṃ trīṇyapi ratnāni brūvāṇaḥ pratibādhase // Mś_24.5 //

śūnyatāṃ phalasadbhāvamadharmaṃ dharmameva ca /
sarvasaṃvyavahārāṃśca laukikān pratibādhase // Mś_24.6 //

atra brūmaḥ śūnyatāyāṃ na tvaṃ vetsi prayojanam /
śūnyatāṃ śūnyatārthaṃ ca tata evaṃ vihanyase // Mś_24.7 //

dve satye samupāśritya buddhānāṃ dharmadeśanā /
lokasaṃvṛtisatyaṃ ca satyaṃ ca paramārthataḥ // Mś_24.8 //

ye 'nayorna vijānanti vibhāgaṃ satyayordvayoḥ /
te tattvaṃ na vijānanti gambhīraṃ buddhaśāsane // Mś_24.9 //

vyavahāramanāśritya paramārtho na deśyate /
paramārthamanāgamya nirvāṇaṃ nādhigamyate // Mś_24.10 //

vināśayati durdṛṣṭā śūnyatā mandamedhasam /
sarpo yathā durgṛhīto vidyā vā duṣprasādhitā // Mś_24.11 //

ataśca pratyudāvṛttaṃ cittaṃ deśayituṃ muneḥ /
dharmaṃ matvāsya dharmasya mandairduravagāhatām // Mś_24.12 //

śūnyatāyāmadhilayaṃ yaṃ punaḥ kurute bhavān /
doṣaprasaṅgo nāsmākaṃ sa śūnye nopapadyate // Mś_24.13 //

sarvaṃ ca yujyate tasya śūnyatā yasya yujyate /
sarvaṃ na yujyate tasya śūnyaṃ yasya na yujyate // Mś_24.14 //

sa tvaṃ doṣānātmanīnānasmāsu paripātayan /
aśvamevābhirūḍhaḥ sannaśvamevāsi vismṛtaḥ // Mś_24.15 //

svabhāvādyadi bhāvānāṃ sadbhāvamanupaśyasi /
ahetupratyayān bhāvāṃstvamevaṃ sati paśyasi // Mś_24.16 //

kāryaṃ ca kāraṇaṃ caiva kartāraṃ karaṇaṃ kriyām /
utpādaṃ ca nirodhaṃ ca phalaṃ ca pratibādhase // Mś_24.17 //

yaḥ pratītyasamutpādaḥ śūnyatāṃ tāṃ pracakṣmahe /
sā prajñaptirupādāya pratipatsaiva madhyamā // Mś_24.18 //

apratītya samutpanno dharmaḥ kaścinna vidyate /
yasmāttasmādaśūnyo hi dharmaḥ kaścinna vidyate // Mś_24.19 //

yadyaśūnyamidaṃ sarvamudayo nāsti na vyayaḥ /
caturṇāmāryasatyānāmabhāvaste prasajyate // Mś_24.20 //

apratītya samutpannaṃ kuto duḥkhaṃ bhaviṣyati /
anityamuktaṃ duḥkhaṃ hi tatsvābhāvye na vidyate // Mś_24.21 //

svabhāvato vidyamānaṃ kiṃ punaḥ samudeṣyate /
tasmātsamudayo nāsti śūnyatāṃ pratibādhataḥ // Mś_24.22 //

na nirodhaḥ svabhāvena sato duḥkhasya vidyate /
svabhāvaparyavasthānānnirodhaṃ pratibādhase // Mś_24.23 //

svābhāvye sati mārgasya bhāvanā nopapadyate /
athāsau bhāvyate mārgaḥ svābhāvyaṃ te na vidyate // Mś_24.24 //

yadā duḥkhaṃ samudayo nirodhaśca na vidyate /
mārgo duḥkhanirodhatvāt katamaḥ prāpayiṣyati // Mś_24.25 //

svabhāvenāparijñānaṃ yadi tasya punaḥ katham /
parijñānaṃ nanu kila svabhāvaḥ samavasthitaḥ // Mś_24.26 //

prahāṇasākṣātkaraṇe bhāvanā caivameva te /
parijñāvanna yujyante catvāryapi phalāni ca // Mś_24.27 //

svabhāvenānadhigataṃ yatphalaṃ tatpunaḥ katham /
śakyaṃ samadhigantuṃ syātsvabhāvaṃ parigṛhṇataḥ // Mś_24.28 //

phalābhāve phalasthā no na santi pratipannakāḥ /
saṃgho nāsti na cetsanti te 'ṣṭau puruṣapudgalāḥ // Mś_24.29 //

abhāvāccāryasatyānāṃ saddharmo 'pi na vidyate /
dharme cāsati saṃghe ca kathaṃ buddho bhaviṣyati // Mś_24.30 //

apratītyāpi bodhiṃ ca tava buddhaḥ prasajyate /
apratītyāpi buddhaṃ ca tava bodhiḥ prasajyate // Mś_24.31 //

yaścābuddhaḥ svabhāvena sa bodhāya ghaṭannapi /
na bodhisattvacaryāyāṃ bodhiṃ te 'dhigamiṣyati // Mś_24.32 //

na ca dharmamadharmaṃ vā kaścijjātu kariṣyati /
kimaśūnyasya kartavyaṃ svabhāvaḥ kriyate na hi // Mś_24.33 //

vinā dharmamadharmaṃ ca phalaṃ hi tava vidyate /
dharmādharmanimittaṃ ca phalaṃ tava na vidyate // Mś_24.34 //

dharmādharmanimittaṃ vā yadi te vidyate phalam /
dharmādharmasamutpannamaśūnyaṃ te kathaṃ phalam // Mś_24.35 //

sarvasaṃvyavahārāṃśca laukikān pratibādhase /
yatpratītyasamutpādaśūnyatāṃ pratibādhase // Mś_24.36 //

na kartavyaṃ bhavetkiṃcidanārabdhā bhavetkriyā /
kārakaḥ syādakurvāṇaḥ śūnyatāṃ pratibādhataḥ // Mś_24.37 //

ajātamaniruddhaṃ ca kūṭasthaṃ ca bhaviṣyati /
vicitrābhiravasthābhiḥ svabhāve rahitaṃ jagat // Mś_24.38 //

asaṃprāptasya ca prāptirduḥkhaparyantakarma ca /
sarvakleśaprahāṇaṃ ca yadyaśūnyaṃ na vidyate // Mś_24.39 //

yaḥ pratītyasamutpādaṃ paśyatīdaṃ sa paśyati /
duḥkhaṃ samudayaṃ caiva nirodhaṃ mārgameva ca // Mś_24.40 //

25 Nirvāṇaparīkṣā pañcaviṃśatitamaṃ prakaraṇam /

yadi śūnyamidaṃ sarvamudayo nāsti na vyayaḥ /
prahāṇādvā nirodhādvā kasya nirvāṇamiṣyate // Mś_25.1 //

yadyaśūnyamidaṃ sarvamudayo nāsti na vyayaḥ /
prahāṇādvā nirodhādvā kasya nirvāṇamiṣyate // Mś_25.2 //

aprahīṇamasaṃprāptamanucchinnamaśāśvatam /
aniruddhamanutpannametannirvāṇamucyate // Mś_25.3 //

bhāvastāvanna nirvāṇaṃ jarāmaraṇalakṣaṇam /
prasajyetāsti bhāvo hi na jarāmaraṇaṃ vinā // Mś_25.4 //

bhāvaśca yadi nirvāṇaṃ nirvāṇaṃ saṃskṛtaṃ bhavet /
nāsaṃskṛto hi vidyate bhāvaḥ kvacana kaścana // Mś_25.5 //

bhāvaśca yadi nirvāṇamanupādāya tatkatham /
nirvāṇaṃ nānupādāya kaścid bhāvo hi vidyate // Mś_25.6 //

yadi bhāvo na nirvāṇamabhāvaḥ kiṃ bhaviṣyati /
nirvāṇaṃ yatra bhāvo na nābhāvastatra vidyate // Mś_25.7 //

yadyabhāvaśca nirvāṇamanupādāya tatkatham /
nirvāṇaṃ na hyabhāvo 'sti yo 'nupādāya vidyate // Mś_25.8 //

ya ājavaṃjavībhāva upādāya pratītya va /
so 'pratītyānupādāya nirvāṇamupadiśyate // Mś_25.9 //

prahāṇaṃ cābravīcchāstā bhavasya vibhavasya ca /
tasmānna bhāvo nābhāvo nirvāṇamiti yujyate // Mś_25.10 //

bhavedabhāvo bhāvaśca nirvāṇamubhayaṃ yadi /
bhavedabhāvo bhāvaśca mokṣastacca na yujyate // Mś_25.11 //

bhavedabhāvo bhāvaśca nirvāṇamubhayaṃ yadi /
nānupādāya nirvāṇamupādāyobhayaṃ hi tat // Mś_25.12 //

bhavedabhāvo bhāvaśca nirvāṇamubhayaṃ katham /
asaṃskṛtaṃ ca nirvāṇaṃ bhāvābhāvau ca saṃskṛtau // Mś_25.13 //

bhavedabhāvo bhāvaśca nirvāṇe ubhayaṃ katham /
[tayorekatra nāstitvamālokatamasoryathā] // Mś_25.14 //

naivābhāvo naiva bhāvo nirvāṇamiti yāñjanā /
abhāve caiva bhāve ca sā siddhe sati sidhyati // Mś_25.15 //

naivābhāvo naiva bhāvo nirvāṇaṃ yadi vidyate /
naivābhāvo naiva bhāva iti kena tadajyate // Mś_25.16 //

paraṃ nirodhādbhagavān bhavatītyeva nohyate /
na bhavatyubhayaṃ ceti nobhayaṃ ceti nohyate // Mś_25.17 //

tiṣṭhamāno 'pi bhagavān bhavatītyeva nohyate /
na bhavatyubhayaṃ ceti nobhayaṃ ceti nohyate // Mś_25.18 //

na saṃsārasya nirvāṇātkiṃcidasti viśeṣaṇam /
na nirvāṇasya saṃsārātkiṃcidasti viśeṣaṇam // Mś_25.19 //

nirvāṇasya ca yā koṭiḥ koṭiḥ saṃsaraṇasya ca /
na tayorantaraṃ kiṃcitsumūkṣmamapi vidyate // Mś_25.20 //

paraṃ nirodhādantādyāḥ śāśvatādyāśca dṛṣṭayaḥ /
nirvāṇamaparāntaṃ ca pūrvāntaṃ ca samāśritāḥ // Mś_25.21 //

śūnyeṣu sarvadharmeṣu kimanantaṃ kimantavat /
kimanantamantavacca nānantaṃ nāntavacca kim // Mś_25.22 //

kiṃ tadeva kimanyatkiṃ śāśvataṃ kimaśāśvatam /
aśāśvataṃ śāśvataṃ ca kiṃ vā nobhayamapyataḥ // Mś_25.23 //

sarvopalambhopaśamaḥ prapañcopaśamaḥ śivaḥ /
na kvacitkasyacitkaściddharmo buddhena deśitaḥ // Mś_25.24 //

26 Dvādaśāṅgaparīkṣā ṣaḍviṃśatitamaṃ prakaraṇam /

punarbhavāya saṃskārānavidyānivṛtastridhā /
abhisaṃskurute yāṃstairgatiṃ gacchati karmabhiḥ // Mś_26.1 //

vijñānaṃ saṃniviśate saṃskārapratyayaṃ gatau /
saṃniviṣṭe 'tha vijñāne nāmarūpaṃ niṣicyate // Mś_26.2 //

niṣikte nāmarūpe tu ṣaḍāyatanasaṃbhavaḥ /
ṣaḍāyatanamāgamya saṃsparśaḥ saṃpravartate // Mś_26.3 //

cakṣuḥ pratītya rūpaṃ ca samanvāhārameva ca /
nāmarūpaṃ pratītyaivaṃ vijñānaṃ saṃpravartate // Mś_26.4 //

saṃnipātastrayāṇāṃ yo rūpavijñānacakṣuṣām /
sparśaḥ saḥ tasmātsparśācca vedanā saṃpravartate // Mś_26.5 //

vedanāpratyayā tṛṣṇā vedanārthaṃ hi tṛṣyate /
tṛṣyamāṇa upādānamupādatte caturvidham // Mś_26.6 //

upādāne sati bhava upādātuḥ pravartate /
syāddhi yadyanupādāno mucyeta na bhavedbhavaḥ // Mś_26.7 //

pañca skandhāḥ sa ca bhavaḥ bhavājjātiḥ pravartate /
jarāmaraṇaduḥkhādi śokāḥ saparidevanāḥ // Mś_26.8 //

daurmanasyamupāyāsā jāteretatpravartate /
kevalasyaivametasya duḥkhaskandhasya saṃbhavaḥ // Mś_26.9 //

saṃsāramūlānsaṃskārānavidvān saṃskarotyataḥ /
avidvān kārakastasmānna vidvāṃstattvadarśanāt // Mś_26.10 //

avidyāyāṃ niruddhāyāṃ saṃskārāṇāmasaṃbhavaḥ /
avidyāyā nirodhastu jñānenāsyaiva bhāvanāt // Mś_26.11 //

tasya tasya nirodhena tattannābhipravartate /
duḥkhaskandhaḥ kevalo 'yamevaṃ samyaṅ nirudhyate // Mś_26.12 //

27 Dṛṣṭiparīkṣā saptaviṃśatitamaṃ prakaraṇam /

abhūmatītamadhvānaṃ nābhūmiti ca dṛṣṭayaḥ /
yāstāḥ śāśvatalokādyāḥ pūrvāntaṃ samupāśritāḥ // Mś_27.1 //

dṛṣṭayo na bhaviṣyāmi kimanyo 'nāgate 'dhvani /
bhaviṣyāmīti cāntādyā aparāntaṃ samāśritāḥ // Mś_27.2 //

abhūmatītamadhvānamityetannopapadyate /
yo hi janmasu pūrveṣu sa eva na bhavatyayam // Mś_27.3 //

sa evātmeti tu bhavedupādānaṃ viśiṣyate /
upādānavinirmukta ātmā te katamaḥ punaḥ // Mś_27.4 //

upādānavinirmukto nāstyātmeti kṛte sati /
syādupādānamevātmā nāsti cātmeti vaḥ punaḥ // Mś_27.5 //

na copādānamevātmā vyeti tatsamudeti ca /
kathaṃ hi nāmopādānamupādātā bhaviṣyati // Mś_27.6 //

anyaḥ punarupādānādātmā naivopapadyate /
gṛhyate hyanupādāno yadyanyo na ca gṛhyate // Mś_27.7 //

evaṃ nānya upādānānna copādānameva saḥ /
ātmā nāstyanupādānaḥ nāpi nāstyeṣa niścayaḥ // Mś_27.8 //

nābhūmatītamadhvānamityetannopapadyate /
yo hi janmasu pūrveṣu tato 'nyo na bhavatyayam // Mś_27.9 //

yadi hyayaṃ bhavedanyaḥ pratyākhyāyāpi taṃ bhavet /
tathaiva ca sa saṃtiṣṭhettatra jāyeta vāmṛtaḥ // Mś_27.10 //

ucchedaḥ karmaṇāṃ nāśastathānyakṛtakarmaṇām /
anyena paribhogaḥ syādevamādi prasajyate // Mś_27.11 //

nāpyabhūtvā samudbhūto doṣo hyatra prasajyate /
kṛtako vā bhavedātmā saṃbhūto vāpyahetukaḥ // Mś_27.12 //

evaṃ dṛṣṭiratīte yā nābhūmahamabhūmaham /
ubhayaṃ nobhayaṃ ceti naiṣā samupapadyate // Mś_27.13 //

adhvanyanāgate kiṃ nu bhaviṣyāmīti darśanam /
na bhaviṣyāmi cetyetadatītenādhvanā samam // Mś_27.14 //

sa devaḥ sa manuṣyaścedevaṃ bhavati śāśvatam /
anutpannaśca devaḥ syājjāyate na hi śāśvatam // Mś_27.15 //

devādanyo manuṣyaścedaśāśvatamato bhavet /
devādanyo manuṣyaścetsaṃtatirnopapadyate // Mś_27.16 //

divyo yadyekadeśaḥ syādekadeśaśca mānuṣaḥ /
aśāśvataṃ śāśvataṃ ca bhavetacca na yujyate // Mś_27.17 //

aśāśvataṃ śāśvataṃ ca prasiddhamubhayaṃ yadi /
siddhe na śāśvataṃ kāmaṃ naivāśāśvatamityapi // Mś_27.18 //

kutaścidāgataḥ kaścitkiṃcidnacchetpunaḥ kvacit /
yadi tasmādanādistu saṃsāraḥ syānna cāsti saḥ // Mś_27.19 //

nāsti cecchāśvataḥ kaścit ko bhaviṣyatyaśāśvataḥ /
śāśvato 'śāśvataścāpi dvābhyāmābhyāṃ tiraskṛtaḥ // Mś_27.20 //

antavān yadi lokaḥ syātparalokaḥ kathaṃ bhavet /
athāpyanantavāṃllokaḥ paralokaḥ kathaṃ bhavet // Mś_27.21 //

skandhānāmeṣa saṃtāno yasmāddīpārciṣāmiva /
pravartate tasmānnāntānantavattvaṃ ca yujyate // Mś_27.22 //

pūrve yadi ca bhajyerannutpadyeranna cāpyamī /
skandhāḥ skandhān pratītyemānatha loko 'ntavān bhavet // Mś_27.23 //

pūrve yadi na bhajyerannutpadyeranna cāpyamī /
skandhāḥ skandhān pratītyemāṃlloko 'nanto bhavedatha // Mś_27.24 //

antavānekadeśaścedekadeśastvanantavān /
syādantavānanantaśca lokastacca na yujyate // Mś_27.25 //

kathaṃ tāvadupādāturekadeśo vinaṅkṣyate /
na naṅkṣyate caikadeśa evaṃ caitanna yujyate // Mś_27.26 //

upādānaikadeśaśca kathaṃ nāma vinaṅkṣyate /
na naṅkṣyate caikadeśo naitadapyupapadyate // Mś_27.27 //

antavaccāpyanantaṃ ca prasiddhamubhayaṃ yadi /
siddhe naivāntavatkāmaṃ naivānantavadityapi // Mś_27.28 //

athavā sarvabhāvānāṃ śūnyatvācchāśvatādayaḥ /
kva kasya katamāḥ kasmātsaṃbhaviṣyanti dṛṣṭayaḥ // Mś_27.29 //

sarvadṛṣṭiprahāṇāya yaḥ saddharmamadeśayat /
anukampāmupādāya taṃ namasyāmi gautamam // Mś_27.30 //