Manusmṛti

Contents of Manu

Header

This file is an html transformation of sa_manusmRti.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Michio Yano and Yasuke Ikari

Contribution: Michio Yano and Yasuke Ikari

Date of this version: 2020-01-16

Sources:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

Text is based upon K, and M's variant is given, but mere orthographical variants have been excluded. There are verses which are found only in K or M. The difference of the sloka-numbering of chapter between K and M is noticed.


Text

manum ekāgram āsīnam abhigamya maharṣayaḥ
pratipūjya yathānyāyam idaṃ vacanam abruvan // Manu_1.1

manum ekāgram āsīnam abhigamya maharṣayaḥ pratipūjya yathānyāyam idaṃ vacanam abruvan //

bhagavan sarvavarṇānāṃ yathāvad anupūrvaśaḥ
antaraprabhavānāṃ ca dharmān no vaktum arhasi // Manu_1.2

bhagavan sarvavarṇānāṃ yathāvad anupūrvaśaḥ antaraprabhavānāṃ ca dharmān no vaktum arhasi //

tvam eko hy asya sarvasya vidhānasya svayaṃbhuvaḥ
acintyasyāprameyasya kāryatattvārthavit prabho // Manu_1.3

tvam eko hy asya sarvasya vidhānasya svayaṃbhuvaḥ acintyasya aprameyasya kāryatattvārthavit prabho //

sa taiḥ pṛṣṭas tathā samyag amitaujā mahātmabhiḥ
pratyuvācārcya tān sarvān maharṣīñ śrūyatām iti // Manu_1.4

sa taiḥ pṛṣṭas tathā samyag amita-ojā mahātmabhiḥ pratyuvāca arcya tān sarvān maharṣīñ śrūyatām iti //

āsīd idaṃ tamobhūtam aprajñātam alakṣaṇam
apratarkyam avijñeyaṃ prasuptam iva sarvataḥ // Manu_1.5

āsīd idaṃ tamobhūtam aprajñātam alakṣaṇam apratarkyam avijñeyaṃ prasuptam iva sarvataḥ //

tataḥ svayaṃbhūr bhagavān avyakto vyañjayann idam
mahābhūtādi vṛttaujāḥ prādur āsīt tamonudaḥ // Manu_1.6

tataḥ svayaṃbhūr bhagavān avyakto vyañjayann idam mahābhūtādi vṛtta-ojāḥ prādur āsīt tamonudaḥ //

yo 'sāv atīndriyagrāhyaḥ sūkṣmo 'vyaktaḥ sanātanaḥ
sarvabhūtamayo 'cintyaḥ sa eva svayam udbabhau // Manu_1.7

sa eva ] sa eṣa (M)

yo 'sāv atīndriyagrāhyaḥ sūkṣmo 'vyaktaḥ sanātanaḥ sarvabhūtamayo 'cintyaḥ sa evasa eṣa svayam udbabhau //

so 'bhidhyāya śarīrāt svāt sisṛkṣur vividhāḥ prajāḥ
apa eva sasarjādau tāsu vīryam avāsṛjat // Manu_1.8

so 'bhidhyāya śarīrāt svāt sisṛkṣur vividhāḥ prajāḥ apa eva sasarjā adau tāsu vīryam avāsṛjat //

tad aṇḍam abhavad dhaimaṃ sahasrāṃśusamaprabham
tasmiñ jajñe svayaṃ brahmā sarvalokapitāmahaḥ // Manu_1.9

tad aṇḍam abhavad dhaimaṃ sahasrāṃśusama-prabham tasmiñ jajñe svayaṃ brahmā sarvalokapitāmahaḥ //

āpo narā iti proktā āpo vai narasūnavaḥ
tā yad asyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // Manu_1.10

āpo narā iti proktā āpo vai narasūnavaḥ tā yad asyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ //

yat tat kāraṇam avyaktaṃ nityaṃ sadasadātmakaṃ
tadvisṛṣṭaḥ sa puruṣo loke brahmeti kīrtyate // Manu_1.11

yat tat kāraṇam avyaktaṃ nityaṃ sad-asad-ātmakaṃ tad-visṛṣṭaḥ sa puruṣo loke brahma īti kīrtyate //

tasminn aṇḍe sa bhagavān uṣitvā parivatsaram
svayam evātmano dhyānāt tad aṇḍam akarod dvidhā // Manu_1.12

tasminn aṇḍe sa bhagavān uṣitvā parivatsaram svayam evātmano dhyānāt tad aṇḍam akarod dvidhā //

tābhyāṃ sa śakalābhyāṃ ca divaṃ bhūmiṃ ca nirmame
madhye vyoma diśaś cāṣṭāv apāṃ sthānaṃ ca śāśvataṃ // Manu_1.13

tābhyāṃ sa śakalābhyāṃ ca divaṃ bhūmiṃ ca nirmame madhye vyoma diśaś ca aṣṭāv apāṃ sthānaṃ ca śāśvataṃ //

udbabarhātmanaś caiva manaḥ sadasadātmakam
manasaś cāpy ahaṃkāram abhimantāram īśvaram // Manu_1.14

udbabarhā atmanaś ca eva manaḥ sad-asad-ātmakam manasaś ca apy ahaṃkāram abhimantāram īśvaram //

mahāntam eva cātmānaṃ sarvāṇi triguṇāni ca
viṣayāṇāṃ grahītṝṇi śanaiḥ pañcendriyāṇi ca // Manu_1.15

mahāntam eva cā atmānaṃ sarvāṇi tri-guṇāni ca viṣayāṇāṃ grahītṝṇi śanaiḥ pañca-indriyāṇi ca //

teṣāṃ tv avayavān sūkṣmān ṣaṇṇām apy amitaujasām
saṃniveśyātmamātrāsu sarvabhūtāni nirmame // Manu_1.16

teṣāṃ tv avayavān sūkṣmān ṣaṇṇām apy amita-ojasām saṃniveśyā atmamātrāsu sarvabhūtāni nirmame //

yan mūrtyavayavāḥ sūkṣmās tānīmāny āśrayanti ṣaṭ
tasmāc charīram ity āhus tasya mūrtiṃ manīṣiṇaḥ // Manu_1.17

yan mūrty-avayavāḥ sūkṣmās tāni imāny āśrayanti ṣaṭ tasmāc charīram ity āhus tasya mūrtiṃ manīṣiṇaḥ //

tad āviśanti bhūtāni mahānti saha karmabhiḥ
manaś cāvayavaiḥ sūkṣmaiḥ sarvabhūtakṛd avyayam // Manu_1.18

tad āviśanti bhūtāni mahānti saha karmabhiḥ manaś ca avayavaiḥ sūkṣmaiḥ sarvabhūtakṛd avyayam //

teṣām idaṃ tu saptānāṃ puruṣāṇāṃ mahaujasām
sūkṣmābhyo mūrtimātrābhyaḥ saṃbhavaty avyayād vyayam // Manu_1.19

teṣām idaṃ tu saptānāṃ puruṣāṇāṃ mahā-ojasām sūkṣmābhyo mūrtimātrābhyaḥ saṃbhavaty avyayād vyayam //

ādyādyasya guṇaṃ tv eṣām avāpnoti paraḥ paraḥ
yo yo yāvatithaś caiṣāṃ sa sa tāvad guṇaḥ smṛtaḥ // Manu_1.20

ādyādyasya guṇaṃ tv eṣām avāpnoti paraḥ paraḥ yo yo yāvatithaś ca eṣāṃ sa sa tāvad guṇaḥ smṛtaḥ //

sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthak pṛthak
vedaśabdebhya evādau pṛthak saṃsthāś ca nirmame // Manu_1.21

sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthak pṛthak vedaśabdebhya evā adau pṛthak saṃsthāś ca nirmame //

karmātmanāṃ ca devānāṃ so 'sṛjat prāṇināṃ prabhuḥ
sādhyānāṃ ca gaṇaṃ sūkṣmaṃ yajñaṃ caiva sanātanam // Manu_1.22

karmātmanāṃ ca devānāṃ so 'sṛjat prāṇināṃ prabhuḥ sādhyānāṃ ca gaṇaṃ sūkṣmaṃ yajñaṃ ca eva sanātanam //

agnivāyuravibhyas tu trayaṃ brahma sanātanam
dudoha yajñasiddhyartham ṛgyajuḥsāmalakṣaṇam // Manu_1.23

agni-vāyu-ravibhyas tu trayaṃ brahma sanātanam dudoha yajñasiddhy-artham ṛg-yajuḥ-sāma-lakṣaṇam //

kālaṃ kālavibhaktīś ca nakṣatrāṇi grahāṃs tathā
saritaḥ sāgarāñ śailān samāni viṣamāni ca // Manu_1.24

kālaṃ kālavibhaktīś ca nakṣatrāṇi grahāṃs tathā saritaḥ sāgarāñ śailān samāni viṣamāni ca //

tapo vācaṃ ratiṃ caiva kāmaṃ ca krodham eva ca
sṛṣṭiṃ sasarja caivemāṃ sraṣṭum icchann imāḥ prajāḥ // Manu_1.25

tapo vācaṃ ratiṃ ca eva kāmaṃ ca krodham eva ca sṛṣṭiṃ sasarja ca eva imāṃ sraṣṭum icchann imāḥ prajāḥ //

karmaṇāṃ ca vivekārthaṃ dharmādharmau vyavecayat
dvandvair ayojayac cemāḥ sukhaduḥkhādibhiḥ prajāḥ // Manu_1.26

vivekārthaṃ ] vivekāya (K)

karmaṇāṃ ca vivekārthaṃvivekāya dharma-adharmau vyavecayat dvandvair ayojayac ca imāḥ sukha-duḥkhādibhiḥ prajāḥ //

aṇvyo mātrā vināśinyo daśārdhānāṃ tu yāḥ smṛtāḥ
tābhiḥ sārdham idaṃ sarvaṃ saṃbhavaty anupūrvaśaḥ // Manu_1.27

aṇvyo mātrā vināśinyo daśārdhānāṃ tu yāḥ smṛtāḥ tābhiḥ sārdham idaṃ sarvaṃ saṃbhavaty anupūrvaśaḥ //

yaṃ tu karmaṇi yasmin sa nyayuṅkta prathamaṃ prabhuḥ
sa tad eva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ // Manu_1.28

yaṃ tu karmaṇi yasmin sa nyayuṅkta prathamaṃ prabhuḥ sa tad eva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ //

hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte
yad yasya so 'dadhāt sarge tat tasya svayam āviśat // Manu_1.29

hiṃsra-ahiṃsre mṛdu-krūre dharma-adharmāv ṛta-anṛte yad yasya so 'dadhāt sarge tat tasya svayam āviśat //

yathā rtuliṅgāny ṛtavaḥ svayam eva rtuparyaye
svāni svāny abhipadyante tathā karmāṇi dehinaḥ // Manu_1.30

yathā rtu-liṅgāny ṛtavaḥ svayam eva rtuparyaye svāni svāny abhipadyante tathā karmāṇi dehinaḥ //

lokānāṃ tu vivṛddhyarthaṃ mukhabāhūrupādataḥ
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ ca niravartayat // Manu_1.31

lokānāṃ tu vivṛddhy-arthaṃ mukha-bāhu-ūru-pādataḥ brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ ca niravartayat //

dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat
ardhena nārī tasyāṃ sa virājam asṛjat prabhuḥ // Manu_1.32

dvidhā kṛtvā ātmano deham ardhena puruṣo 'bhavat ardhena nārī tasyāṃ sa virājam asṛjat prabhuḥ //

tapas taptvāsṛjad yaṃ tu sa svayaṃ puruṣo virāṭ
taṃ māṃ vittāsya sarvasya sraṣṭāraṃ dvijasattamāḥ // Manu_1.33

tapas taptva āsṛjad yaṃ tu sa svayaṃ puruṣo virāṭ taṃ māṃ vitta asya sarvasya sraṣṭāraṃ dvijasattamāḥ //

ahaṃ prajāḥ sisṛkṣus tu tapas taptvā suduścaram
patīn prajānām asṛjaṃ maharṣīn ādito daśa // Manu_1.34

ahaṃ prajāḥ sisṛkṣus tu tapas taptvā su-duścaram patīn prajānām asṛjaṃ maharṣīn ādito daśa //

marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum
pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca // Manu_1.35

marīcim atry-aṅgirasau pulastyaṃ pulahaṃ kratum pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca //

ete manūṃs tu saptān yān asṛjan bhūritejasaḥ
devān devanikāyāṃś ca maharṣīṃś cāmitaujasaḥ // Manu_1.36

ete manūṃs tu saptān yān asṛjan bhūritejasaḥ devān devanikāyāṃś ca maharṣīṃś ca amita-ojasaḥ //

yakṣarakṣaḥpiśācāṃś ca gandharvāpsaraso 'surān
nāgān sarpān suparṇāṃś ca pitṝṇāṃś ca pṛthaggaṇam // Manu_1.37

pitṝṇāṃś ] pitṝṇāṃ (M)

yakṣa-rakṣaḥ-piśācāṃś ca gandharva-apsaraso 'surān nāgān sarpān suparṇāṃś ca pitṝṇāṃśpitṝṇāṃ ca pṛthaggaṇam //

vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca
ulkānirghātaketūṃś ca jyotīṃṣy uccāvacāni ca // Manu_1.38

vidyuto 'śani-meghāṃś ca rohita-indradhanūṃṣi ca ulkānirghāta-ketūṃś ca jyotīṃṣy uccāvacāni ca //

kinnarān vānarān matsyān vividhāṃś ca vihaṅgamān
paśūn mṛgān manuṣyāṃś ca vyālāṃś cobhayatodataḥ // Manu_1.39

kinnarān vānarān matsyān vividhāṃś ca vihaṅgamān paśūn mṛgān manuṣyāṃś ca vyālāṃś ca ubhayatodataḥ //

kṛmikīṭapataṅgāṃś ca yūkāmakṣikamatkuṇam
sarvaṃ ca daṃśamaśakaṃ sthāvaraṃ ca pṛthagvidham // Manu_1.40

kṛmi-kīṭa-pataṅgāṃś ca yūkā-makṣika-matkuṇam sarvaṃ ca daṃśa-maśakaṃ sthāvaraṃ ca pṛthagvidham //

evam etair idaṃ sarvaṃ manniyogān mahātmabhiḥ
yathākarma tapoyogāt sṛṣṭaṃ sthāvarajaṅgamam // Manu_1.41

evam etair idaṃ sarvaṃ man-niyogān mahātmabhiḥ yathākarma tapoyogāt sṛṣṭaṃ sthāvara-jaṅgamam //

yeṣāṃ tu yādṛṣaṃ karma bhūtānām iha kīrtitam
tat tathā vo 'bhidhāsyāmi kramayogaṃ ca janmani // Manu_1.42

yeṣāṃ tu yādṛṣaṃ karma bhūtānām iha kīrtitam tat tathā vo 'bhidhāsyāmi kramayogaṃ ca janmani //

paśavaś ca mṛgāś caiva vyālāś cobhayatodataḥ
rakṣāṃsi ca piśācāś ca manuṣyāś ca jarāyujāḥ // Manu_1.43

manuṣyāś ca ] manuṣāś ca (M)

paśavaś ca mṛgāś ca eva vyālāś ca ubhayatodataḥ rakṣāṃsi ca piśācāś ca manuṣyāś camanuṣāś ca jarāyujāḥ //

aṇḍājāḥ pakṣiṇaḥ sarpā nakrā matsyāś ca kacchapāḥ
yāni caivaM: prakārāṇi sthalajāny audakāni ca // Manu_1.44

aṇḍājāḥ pakṣiṇaḥ sarpā nakrā matsyāś ca kacchapāḥ yāni ca evaM: prakārāṇi sthalajāny audakāni ca //

svedajaṃ daṃśamaśakaṃ yūkāmakṣikamatkuṇam
ūṣmaṇaś copajāyante yac cānyat kiṃ cid īdṛṣam // Manu_1.45

svedajaṃ daṃśa-maśakaṃ yūkā-makṣika-matkuṇam ūṣmaṇaś ca upajāyante yac ca anyat kiṃ cid īdṛṣam //

udbhijjāḥ sthāvarāḥ sarve bījakāṇḍaprarohiṇaḥ
oṣadhyaḥ phalapākāntā bahupuṣpaphalopagāḥ // Manu_1.46

udbhijjāḥ sthāvarāḥ sarve bīja-kāṇḍaprarohiṇaḥ oṣadhyaḥ phalapākāntā bahu-puṣpa-phala-upagāḥ //

apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ
puṣpiṇaḥ phalinaś caiva vṛkṣās tūbhayataḥ smṛtāḥ // Manu_1.47

apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ puṣpiṇaḥ phalinaś ca eva vṛkṣās tu ubhayataḥ smṛtāḥ //

gucchagulmaṃ tu vividhaṃ tathaiva tṛṇajātayaḥ
bījakāṇḍaruhāṇy eva pratānā vallya eva ca // Manu_1.48

guccha-gulmaṃ tu vividhaṃ tatha aiva tṛṇajātayaḥ bīja-kāṇḍaruhāṇy eva pratānā vallya eva ca //

tamasā bahurūpeṇa veṣṭitāḥ karmahetunā
antaḥsaṃjñā bhavanty ete sukhaduḥkhasamanvitāḥ // Manu_1.49

tamasā bahu-rūpeṇa veṣṭitāḥ karmahetunā antaḥ-saṃjñā bhavanty ete sukha-duḥkha-samanvitāḥ //

etadantās tu gatayo brahmādyāḥ samudāhṛtāḥ
ghore 'smin bhūtasaṃsāre nityaṃ satatayāyini // Manu_1.50

etad-antās tu gatayo brahmādyāḥ samudāhṛtāḥ ghore 'smin bhūtasaṃsāre nityaṃ satatayāyini //

evaṃ sarvaṃ sa sṛṣṭvedaṃ māṃ cācintyaparākramaḥ
ātmany antardadhe bhūyaḥ kālaṃ kālena pīḍayan // Manu_1.51

evaṃ sarvaṃ sa sṛṣṭva īdaṃ māṃ ca acintya-parākramaḥ ātmany antardadhe bhūyaḥ kālaṃ kālena pīḍayan //

yadā sa devo jāgarti tad evaṃ ceṣṭate jagat
yadā svapiti śāntātmā tadā sarvaṃ nimīlati // Manu_1.52

yadā sa devo jāgarti tad evaṃ ceṣṭate jagat yadā svapiti śānta-ātmā tadā sarvaṃ nimīlati //

tasmin svapiti tu svasthe karmātmānaḥ śarīriṇaḥ
svakarmabhyo nivartante manaś ca glānim ṛcchati // Manu_1.53

svapiti ] svapati (M)

tasmin svapitisvapati tu svasthe karma-ātmānaḥ śarīriṇaḥ svakarmabhyo nivartante manaś ca glānim ṛcchati //

yugapat tu pralīyante yadā tasmin mahātmani
tadāyaṃ sarvabhūtātmā sukhaṃ svapiti nirvṛtaḥ // Manu_1.54

yugapat tu pralīyante yadā tasmin mahātmani tada āyaṃ sarvabhūtātmā sukhaṃ svapiti nirvṛtaḥ //

tamo 'yaṃ tu samāśritya ciraṃ tiṣṭhati sendriyaḥ
na ca svaṃ kurute karma tadotkrāmati mūrtitaḥ // Manu_1.55

tamo 'yaṃ tu samāśritya ciraṃ tiṣṭhati sa-indriyaḥ na ca svaṃ kurute karma tada ūtkrāmati mūrtitaḥ //

yadāṇumātriko bhūtvā bījaṃ sthāsnu cariṣṇu ca
samāviśati saṃsṛṣṭas tadā mūrtiṃ vimuñcati // Manu_1.56

yada āṇumātriko bhūtvā bījaṃ sthāsnu cariṣṇu ca samāviśati saṃsṛṣṭas tadā mūrtiṃ vimuñcati //

evaṃ sa jāgratsvapnābhyām idaṃ sarvaṃ carācaram
saṃjīvayati cājasraṃ pramāpayati cāvyayaḥ // Manu_1.57

evaṃ sa jāgrat-svapnābhyām idaṃ sarvaṃ cara-acaram saṃjīvayati ca ajasraṃ pramāpayati ca avyayaḥ //

idaṃ śāstraṃ tu kṛtvāsau mām eva svayam āditaḥ
vidhivad grāhayām āsa marīcyādīṃs tv ahaṃ munīn // Manu_1.58

idaṃ śāstraṃ tu kṛtva āsau mām eva svayam āditaḥ vidhivad grāhayām āsa marīcy-ādīṃs tv ahaṃ munīn //

etad vo 'yaṃ bhṛguḥ śāstraṃ śrāvayiṣyaty aśesataḥ
etad dhi matto 'dhijage sarvam eṣo 'khilaṃ muniḥ // Manu_1.59

etad vo 'yaṃ bhṛguḥ śāstraṃ śrāvayiṣyaty aśesataḥ etad dhi matto 'dhijage sarvam eṣo 'khilaṃ muniḥ //

tatas tathā sa tenokto maharṣimanunā bhṛguḥ
tān abravīd ṛṣīn sarvān prītātmā śrūyatām iti // Manu_1.60

tatas tathā sa tena ukto maharṣi-manunā bhṛguḥ tān abravīd ṛṣīn sarvān prītātmā śrūyatām iti //

svāyaṃbhuvasyāsya manoḥ ṣaḍvaṃśyā manavo 'pare
sṛṣṭavantaḥ prajāḥ svāḥ svā mahātmāno mahaujasaḥ // Manu_1.61

svāyaṃbhuvasya asya manoḥ ṣaḍvaṃśyā manavo 'pare sṛṣṭavantaḥ prajāḥ svāḥ svā mahātmāno mahā-ojasaḥ //

svārociṣaś cottamaś ca tāmaso raivatas tathā
cākṣuṣaś ca mahātejā vivasvatsuta eva ca // Manu_1.62

svārociṣaś ca uttamaś ca tāmaso raivatas tathā cākṣuṣaś ca mahātejā vivasvat-suta eva ca //

svāyaṃbhuvādyāḥ saptaite manavo bhūritejasaḥ
sve sve 'ntare sarvam idam utpādyāpuś carācaram // Manu_1.63

svāyaṃbhuva-ādyāḥ sapta ete manavo bhūritejasaḥ sve sve 'ntare sarvam idam utpādyā apuś cara-acaram //

nimeṣā daśa cāṣṭau ca kāṣṭhā triṃśat tu tāḥ kalā
triṃśat kalā muhūrtaḥ syād ahorātraṃ tu tāvataḥ // Manu_1.64

nimeṣā daśa ca aṣṭau ca kāṣṭhā triṃśat tu tāḥ kalā triṃśat kalā muhūrtaḥ syād ahorātraṃ tu tāvataḥ //

ahorātre vibhajate sūryo mānuṣadaivike
rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ // Manu_1.65

ahorātre vibhajate sūryo mānuṣa-daivike rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ //

pitrye rātryahanī māsaḥ pravibhāgas tu pakṣayoḥ
karmaceṣṭāsv ahaḥ kṛṣṇaḥ śuklaḥ svapnāya śarvarī // Manu_1.66

pitrye rātry-ahanī māsaḥ pravibhāgas tu pakṣayoḥ karma-ceṣṭāsv ahaḥ kṛṣṇaḥ śuklaḥ svapnāya śarvarī //

daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ
ahas tatrodagayanaṃ rātriḥ syād dakṣiṇāyanam // Manu_1.67

daive rātry-ahanī varṣaṃ pravibhāgas tayoḥ punaḥ ahas tatra udagayanaṃ rātriḥ syād dakṣiṇāyanam //

brāhmasya tu kṣapāhasya yat pramāṇaṃ samāsataḥ
ekaikaśo yugānāṃ tu kramaśas tan nibodhata // Manu_1.68

brāhmasya tu kṣapāhasya yat pramāṇaṃ samāsataḥ ekaikaśo yugānāṃ tu kramaśas tan nibodhata //

catvāry āhuḥ sahasrāṇi varsāṇāṃ tat kṛtaṃ yugam
tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tathāvidhaḥ // Manu_1.69

catvāry āhuḥ sahasrāṇi varsāṇāṃ tat kṛtaṃ yugam tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tathāvidhaḥ //

itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu
ekāpāyena vartante sahasrāṇi śatāni ca // Manu_1.70

itareṣu sa-saṃdhyeṣu sa-saṃdhyāṃśeṣu ca triṣu ekāpāyena vartante sahasrāṇi śatāni ca //

yad etat parisaṃkhyātam ādāv eva caturyugam
etad dvādaśasāhasraṃ devānāṃ yugam ucyate // Manu_1.71

yad etat parisaṃkhyātam ādāv eva caturyugam etad dvādaśasāhasraṃ devānāṃ yugam ucyate //

daivikānāṃ yugānāṃ tu sahasraṃ parisaṃkhyayā
brāhmam ekam ahar jñeyaṃ tāvatīṃ rātrim eva ca // Manu_1.72

tāvatīṃ rātrim eva ca ] tāvatī rātrir eva ca (M)

daivikānāṃ yugānāṃ tu sahasraṃ parisaṃkhyayā brāhmam ekam ahar jñeyaṃ tāvatīṃ rātrim eva catāvatī rātrir eva ca //

tad vai yugasahasrāntaṃ brāhmaṃ puṇyam ahar viduḥ
rātriṃ ca tāvatīm eva te 'horātravido janāḥ // Manu_1.73

tad vai yugasahasrāntaṃ brāhmaṃ puṇyam ahar viduḥ rātriṃ ca tāvatīm eva te 'horātravido janāḥ //

tasya so 'harniśasyānte prasuptaḥ pratibudhyate
pratibuddhaś ca sṛjati manaḥ sadasadātmakam // Manu_1.74

tasya so 'har-niśasya ante prasuptaḥ pratibudhyate pratibuddhaś ca sṛjati manaḥ sad-asad-ātmakam //

manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā
ākāśaṃ jāyate tasmāt tasya śabdaṃ guṇaṃ viduḥ // Manu_1.75

manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā ākāśaṃ jāyate tasmāt tasya śabdaṃ guṇaṃ viduḥ //

ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ
balavāñ jāyate vāyuḥ sa vai sparśaguṇo mataḥ // Manu_1.76

ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ balavāñ jāyate vāyuḥ sa vai sparśa-guṇo mataḥ //

vāyor api vikurvāṇād virociṣṇu tamonudam
jyotir utpadyate bhāsvat tad rūpaguṇam ucyate // Manu_1.77

vāyor api vikurvāṇād virociṣṇu tamonudam jyotir utpadyate bhāsvat tad rūpa-guṇam ucyate //

jyotiṣaś ca vikurvāṇād āpo rasaguṇāḥ smṛtāḥ
adbhyo gandhaguṇā bhūmir ity eṣā sṛṣṭir āditaḥ // Manu_1.78

jyotiṣaś ca vikurvāṇād āpo rasa-guṇāḥ smṛtāḥ adbhyo gandha-guṇā bhūmir ity eṣā sṛṣṭir āditaḥ //

yad prāg dvādaśasāhasram uditaṃ daivikaṃ yugam
tad ekasaptatiguṇaṃ manvantaram ihocyate // Manu_1.79

yad prāg dvādaśasāhasram uditaṃ daivikaṃ yugam tad ekasaptati-guṇaṃ manvantaram iha ucyate //

manvantarāṇy asaṃkhyāni sargaḥ saṃhāra eva ca
krīḍann ivaitat kurute parameṣṭhī punaḥ punaḥ // Manu_1.80

manvantarāṇy asaṃkhyāni sargaḥ saṃhāra eva ca krīḍann iva etat kurute parameṣṭhī punaḥ punaḥ //

catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge
nādharmeṇāgamaḥ kaś cin manuṣyān prati vartate // Manu_1.81

prati vartate ] upavartate (M)

catuṣpāt sakalo dharmaḥ satyaṃ ca eva kṛte yuge na adharmeṇā agamaḥ kaś cin manuṣyān prati vartateupavartate //

itareṣv āgamād dharmaḥ pādaśas tv avaropitaḥ
caurikānṛtamāyābhir dharmaś cāpaiti pādaśaḥ // Manu_1.82

itareṣv āgamād dharmaḥ pādaśas tv avaropitaḥ caurika-anṛta-māyābhir dharmaś ca apaiti pādaśaḥ //

arogāḥ sarvasiddhārthāś caturvarṣaśatāyuṣaḥ
kṛte tretādiṣu hy eṣāṃ āyur hrasati pādaśaḥ // Manu_1.83

āyur hrasati ] vayo hrasati (M)

arogāḥ sarvasiddhārthāś caturvarṣaśata-āyuṣaḥ kṛte tretādiṣu hy eṣāṃ āyur hrasativayo hrasati pādaśaḥ //

vedoktam āyur martyānām āśiṣaś caiva karmaṇām
phalanty anuyugaṃ loke prabhāvaś ca śarīriṇām // Manu_1.84

veda-uktam āyur martyānām āśiṣaś ca eva karmaṇām phalanty anuyugaṃ loke prabhāvaś ca śarīriṇām //

anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare
anye kaliyuge nṝṇāṃ yugahrāsānurūpataḥ // Manu_1.85

'pare ] pare (M)

anye kṛtayuge dharmās tretāyāṃ dvāpare 'parepare anye kaliyuge nṝṇāṃ yugahrāsānurūpataḥ //

tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate
dvāpare yajñam evāhur dānam ekaṃ kalau yuge // Manu_1.86

tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate dvāpare yajñam evāhur dānam ekaṃ kalau yuge //

sarvasyāsya tu sargasya guptyarthaṃ sa mahādyutiḥ
mukhabāhūrupajjānāṃ pṛthakkarmāṇy akalpayat // Manu_1.87

sarvasya asya tu sargasya gupty-arthaṃ sa mahā-dyutiḥ mukha-bāhu-ūru-pajjānāṃ pṛthakkarmāṇy akalpayat //

adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā
dānaṃ pratigrahaṃ caiva brāhmaṇānām akalpayat // Manu_1.88

adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā dānaṃ pratigrahaṃ ca eva brāhmaṇānām akalpayat //

prajānāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca
viṣayeṣv aprasaktiś ca kṣatriyasya samāsataḥ // Manu_1.89

samāsataḥ ] samādiśat (M)

prajānāṃ rakṣaṇaṃ dānam ijyā-adhyayanam eva ca viṣayeṣv aprasaktiś ca kṣatriyasya samāsataḥsamādiśat //

paśūnāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca
vaṇikpathaṃ kusīdaṃ ca vaiśyasya kṛṣim eva ca // Manu_1.90

paśūnāṃ rakṣaṇaṃ dānam ijyā-adhyayanam eva ca vaṇikpathaṃ kusīdaṃ ca vaiśyasya kṛṣim eva ca //

ekam eva tu śūdrasya prabhuḥ karma samādiśat
eteṣām eva varṇānāṃ śuśrūṣām anasūyayā // Manu_1.91

ekam eva tu śūdrasya prabhuḥ karma samādiśat eteṣām eva varṇānāṃ śuśrūṣām anasūyayā //

ūrdhvaṃ nābher medhyataraḥ puruṣaḥ parikīrtitaḥ
tasmān medhyatamaṃ tv asya mukham uktaṃ svayaṃbhuvā // Manu_1.92

ūrdhvaṃ nābher medhyataraḥ puruṣaḥ parikīrtitaḥ tasmān medhyatamaṃ tv asya mukham uktaṃ svayaṃbhuvā //

uttamāṅgodbhavāj jyeṣṭhyād brahmaṇaś caiva dhāraṇāt
sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ // Manu_1.93

jyeṣṭhyād ] jyaiṣṭhyād (M)

uttamāṅga-udbhavāj jyeṣṭhyādjyaiṣṭhyād brahmaṇaś ca eva dhāraṇāt sarvasya eva asya sargasya dharmato brāhmaṇaḥ prabhuḥ //

taṃ hi svayaṃbhūḥ svād āsyāt tapas taptvādito 'sṛjat
havyakavyābhivāhyāya sarvasyāsya ca guptaye // Manu_1.94

taṃ hi svayaṃbhūḥ svād āsyāt tapas taptvā ādito 'sṛjat havya-kavyābhivāhyāya sarvasya asya ca guptaye //

yasyāsyena sadāśnanti havyāni tridivaukasaḥ
kavyāni caiva pitaraḥ kiṃ bhūtam adhikaṃ tataḥ // Manu_1.95

yasyā asyena sada āśnanti havyāni tridiva-okasaḥ kavyāni ca eva pitaraḥ kiṃ bhūtam adhikaṃ tataḥ //

bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ
buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ // Manu_1.96

bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ //

brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ
kṛtabuddhiṣu kartāraḥ kartṛṣu brahmavedinaḥ // Manu_1.97

brāhmaṇeṣu ca vidvāṃso vidvatsu kṛta-buddhayaḥ kṛta-buddhiṣu kartāraḥ kartṛṣu brahmavedinaḥ //

utpattir eva viprasya mūrtir dharmasya śāśvatī
sa hi dharmārtham utpanno brahmabhūyāya kalpate // Manu_1.98

utpattir eva viprasya mūrtir dharmasya śāśvatī sa hi dharmārtham utpanno brahmabhūyāya kalpate //

brāhmaṇo jāyamāno hi pṛthivyām adhijāyate
īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye // Manu_1.99

brāhmaṇo jāyamāno hi pṛthivyām adhijāyate īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye //

sarvaṃ svaṃ brāhmaṇasyedaṃ yat kiṃ cij jagatīgataṃ
śraiṣṭhyenābhijanenedaṃ sarvaṃ vai brāhmaṇo 'rhati // Manu_1.100

sarvaṃ svaṃ brāhmaṇasya idaṃ yat kiṃ cij jagatīgataṃ śraiṣṭhyena abhijanena idaṃ sarvaṃ vai brāhmaṇo 'rhati //

svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca
ānṛśaṃsyād brāhmaṇasya bhuñjate hītare janāḥ // Manu_1.101

svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca ānṛśaṃsyād brāhmaṇasya bhuñjate hi itare janāḥ //

tasya karmavivekārthaṃ śeṣāṇām anupūrvaśaḥ
svāyaṃbhuvo manur dhīmān idaṃ śāstram akalpayat // Manu_1.102

tasya karmaviveka-arthaṃ śeṣāṇām anupūrvaśaḥ svāyaṃbhuvo manur dhīmān idaṃ śāstram akalpayat //

viduṣā brāhmaṇenedam adhyetavyaṃ prayatnataḥ
śiśyebhyaś ca pravaktavyaṃ samyaṅ nānyena kena cit // Manu_1.103

viduṣā brāhmaṇena idam adhyetavyaṃ prayatnataḥ śiśyebhyaś ca pravaktavyaṃ samyaṅ na anyena kena cit //

idaṃ śāstram adhīyāno brāhmaṇaḥ śaṃsitavrataḥ
manovāggehajair nityaṃ karmadoṣair na lipyate // Manu_1.104

idaṃ śāstram adhīyāno brāhmaṇaḥ śaṃsita-vrataḥ mano-vāg-gehajair nityaṃ karmadoṣair na lipyate //

punāti paṅktiṃ vaṃśyāṃś ca saptasapta parāvarān
pṛthivīm api caivemāṃ kṛtsnām eko 'pi so 'rhati // Manu_1.105

punāti paṅktiṃ vaṃśyāṃś ca sapta-sapta para-avarān pṛthivīm api ca eva imāṃ kṛtsnām eko 'pi so 'rhati //

idaṃ svastyayanaṃ śreṣṭham idaṃ buddhivivardhanam
idaṃ yaśasyam āyuṣyam idaṃ niḥśreyasaṃ param // Manu_1.106

idaṃ yaśasyam āyuṣyam idaṃ ] idaṃ yaśasyaṃ satatam (M)

idaṃ svastyayanaṃ śreṣṭham idaṃ buddhivivardhanam idaṃ yaśasyam āyuṣyam idaṃidaṃ yaśasyaṃ satatam niḥśreyasaṃ param //

asmin dharmo 'khilenokto guṇadoṣau ca karmaṇām
caturṇām api varṇānām ācāraś caiva śāśvataḥ // Manu_1.107

asmin dharmo 'khilena ukto guṇa-doṣau ca karmaṇām caturṇām api varṇānām ācāraś ca eva śāśvataḥ //

ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca
tasmād asmin sadā yukto nityaṃ syād ātmavān dvijaḥ // Manu_1.108

ācāraḥ paramo dharmaḥ śruty-uktaḥ smārta eva ca tasmād asmin sadā yukto nityaṃ syād ātmavān dvijaḥ //

ācārād vicyuto vipro na vedaphalam aśnute
ācāreṇa tu saṃyuktaḥ sampūrṇaphalabhāj bhavet // Manu_1.109

sampūrṇaphalabhāj bhavet ] saṃpūrṇaphalabhāk smṛtaḥ (M)

ācārād vicyuto vipro na vedaphalam aśnute ācāreṇa tu saṃyuktaḥ sampūrṇaphalabhāj bhavetsaṃpūrṇaphalabhāk smṛtaḥ //

evam ācārato dṛṣṭvā dharmasya munayo gatiṃ
sarvasya tapaso mūlam ācāraṃ jagṛhuḥ param // Manu_1.110

evam ācārato dṛṣṭvā dharmasya munayo gatiṃ sarvasya tapaso mūlam ācāraṃ jagṛhuḥ param //

jagataś ca samutpattiṃ saṃskāravidhim eva ca
vratacaryopacāraṃ ca snānasya ca paraṃ vidhim // Manu_1.111

jagataś ca samutpattiṃ saṃskāravidhim eva ca vratacaryā-upacāraṃ ca snānasya ca paraṃ vidhim //

dārādhigamanaṃ caiva vivāhānāṃ ca lakṣaṇam
mahāyajñavidhānaṃ ca śrāddhakalpaṃ ca śāśvatam // Manu_1.112

dārādhigamanaṃ ca eva vivāhānāṃ ca lakṣaṇam mahāyajñavidhānaṃ ca śrāddhakalpaṃ ca śāśvatam //

vṛttīnāṃ lakṣaṇaṃ caiva snātakasya vratāni ca
bhakṣyābhakṣyaṃ ca śaucaṃ ca dravyāṇāṃ śuddhim eva ca // Manu_1.113

vṛttīnāṃ lakṣaṇaṃ ca eva snātakasya vratāni ca bhakṣya-abhakṣyaṃ ca śaucaṃ ca dravyāṇāṃ śuddhim eva ca //

strīdharmayogaṃ tāpasyaṃ mokṣaṃ saṃnyāsam eva ca
rājñaś ca dharmam akhilaṃ kāryāṇāṃ ca vinirṇayam // Manu_1.114

strīdharma-yogaṃ tāpasyaṃ mokṣaṃ saṃnyāsam eva ca rājñaś ca dharmam akhilaṃ kāryāṇāṃ ca vinirṇayam //

sākṣipraśnavidhānaṃ ca dharmaṃ strīpuṃsayor api
vibhāgadharmaṃ dyūtaṃ ca kaṇṭakānāṃ ca śodhanam // Manu_1.115

sākṣipraśna-vidhānaṃ ca dharmaṃ strī-puṃsayor api vibhāgadharmaṃ dyūtaṃ ca kaṇṭakānāṃ ca śodhanam //

vaiśyaśūdropacāraṃ ca saṃkīrṇānāṃ ca saṃbhavam
āpaddharmaṃ ca varṇānāṃ prāyaścittavidhiṃ tathā // Manu_1.116

vaiśya-śūdra-upacāraṃ ca saṃkīrṇānāṃ ca saṃbhavam āpad-dharmaṃ ca varṇānāṃ prāyaścitta-vidhiṃ tathā //

saṃsāragamanaṃ caiva trividhaṃ karmasaṃbhavam
niḥśreyasaṃ karmaṇāṃ ca guṇadoṣaparīkṣaṇam // Manu_1.117

saṃsāragamanaṃ ca eva trividhaṃ karma-saṃbhavam niḥśreyasaṃ karmaṇāṃ ca guṇa-doṣaparīkṣaṇam //

deśadharmāñ jātidharmān kuladharmāṃś ca śāśvatān
pāṣaṇḍagaṇadharmāṃś ca śāstre 'sminn uktavān manuḥ // Manu_1.118

deśadharmāñ jātidharmān kuladharmāṃś ca śāśvatān pāṣaṇḍa-gaṇadharmāṃś ca śāstre 'sminn uktavān manuḥ //

yathedam uktavāñ śāstraṃ purā pṛṣṭo manur mayā
tathedaṃ yūyam apy adya matsakāśān nibodhata // Manu_1.119

yatha īdam uktavāñ śāstraṃ purā pṛṣṭo manur mayā tatha īdaṃ yūyam apy adya mat-sakāśān nibodhata //

vidvadbhiḥ sevitaḥ sadbhir nityam adveṣarāgibhiḥ
hṛdayenābhyanujñāto yo dharmas taṃ nibodhata // Manu_2.1

vidvadbhiḥ sevitaḥ sadbhir nityam adveṣa-rāgibhiḥ hṛdayena abhyanujñāto yo dharmas taṃ nibodhata //

kāmātmatā na praśastā na caivehāsty akāmatā
kāmyo hi vedādhigamaḥ karmayogaś ca vaidikaḥ // Manu_2.2

kāmātmatā na praśastā na ca eva iha asty akāmatā kāmyo hi vedādhigamaḥ karmayogaś ca vaidikaḥ //

saṃkalpamūlaḥ kāmo vai yajñāḥ saṃkalpasaṃbhavāḥ
vratāni yamadharmāś ca sarve saṃkalpajāḥ smṛtāḥ // Manu_2.3

saṃkalpa-mūlaḥ kāmo vai yajñāḥ saṃkalpa-saṃbhavāḥ vratāni yamadharmāś ca sarve saṃkalpajāḥ smṛtāḥ //

akāmasya kriyā kā cid dṛśyate neha karhi cit
yad yad dhi kurute kiṃ cit tat tat kāmasya ceṣṭitam // Manu_2.4

akāmasya kriyā kā cid dṛśyate na iha karhi cit yad yad dhi kurute kiṃ cit tat tat kāmasya ceṣṭitam //

teṣu samyag vartamāno gacchaty amaralokatām
yathā saṃkalpitāṃś ceha sarvān kāmān samaśnute // Manu_2.5

teṣu samyag vartamāno gacchaty amaralokatām yathā saṃkalpitāṃś ca iha sarvān kāmān samaśnute //

vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām
ācāraś caiva sādhūnām ātmanas tuṣṭir eva ca // Manu_2.6

vedo 'khilo dharmamūlaṃ smṛti-śīle ca tadvidām ācāraś ca eva sādhūnām ātmanas tuṣṭir eva ca //

yaḥ kaś cit kasya cid dharmo manunā parikīrtitaḥ
sa sarvo 'bhihito vede sarvajñānamayo hi saḥ // Manu_2.7

yaḥ kaś cit kasya cid dharmo manunā parikīrtitaḥ sa sarvo 'bhihito vede sarvajñānamayo hi saḥ //

sarvaṃ tu samavekṣyedaṃ nikhilaṃ jñānacakṣuṣā
śrutiprāmāṇyato vidvān svadharme niviśeta vai // Manu_2.8

sarvaṃ tu samavekṣya idaṃ nikhilaṃ jñānacakṣuṣā śrutiprāmāṇyato vidvān svadharme niviśeta vai //

śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ
iha kīrtim avāpnoti pretya cānuttamaṃ sukham // Manu_2.9

śruti-smṛty-uditaṃ dharmam anutiṣṭhan hi mānavaḥ iha kīrtim avāpnoti pretya ca anuttamaṃ sukham //

śrutis tu vedo vijñeyo dharmaśāstraṃ tu vai smṛtiḥ
te sarvārtheṣv amīmāṃsye tābhyāṃ dharmo hi nirbabhau // Manu_2.10

śrutis tu vedo vijñeyo dharmaśāstraṃ tu vai smṛtiḥ te sarvārtheṣv amīmāṃsye tābhyāṃ dharmo hi nirbabhau //

yo 'vamanyeta te mūle hetuśāstrāśrayād dvijaḥ
sa sādhubhir bahiṣkāryo nāstiko vedanindakaḥ // Manu_2.11

yo 'vamanyeta te mūle hetuśāstrāśrayād dvijaḥ sa sādhubhir bahiṣkāryo nāstiko vedanindakaḥ //

vedaḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ
etac caturvidhaṃ prāhuḥ sākṣād dharmasya lakṣaṇam // Manu_2.12

vedaḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ etac caturvidhaṃ prāhuḥ sākṣād dharmasya lakṣaṇam //

arthakāmeṣv asaktānāṃ dharmajñānaṃ vidhīyate
dharmaṃ jijñāsamānānāṃ pramāṇaṃ paramaṃ śrutiḥ // Manu_2.13

artha-kāmeṣv asaktānāṃ dharmajñānaṃ vidhīyate dharmaṃ jijñāsamānānāṃ pramāṇaṃ paramaṃ śrutiḥ //

śrutidvaidhaṃ tu yatra syāt tatra dharmāv ubhau smṛtau
ubhāv api hi tau dharmau samyag uktau manīṣibhiḥ // Manu_2.14

śrutidvaidhaṃ tu yatra syāt tatra dharmāv ubhau smṛtau ubhāv api hi tau dharmau samyag uktau manīṣibhiḥ //

udite 'nudite caiva samayādhyuṣite tathā
sarvathā vartate yajña itīyaṃ vaidikī śrutiḥ // Manu_2.15

udite 'nudite ca eva samayādhyuṣite tathā sarvathā vartate yajña iti iyaṃ vaidikī śrutiḥ //

niṣekādiśmaśānānto mantrair yasyodito vidhiḥ
tasya śāstre 'dhikāro 'smiñ jñeyo nānyasya kasya cit // Manu_2.16

niṣeka-ādi-śmaśāna-anto mantrair yasya udito vidhiḥ tasya śāstre 'dhikāro 'smiñ jñeyo na anyasya kasya cit //

sarasvatīdṛśadvatyor devanadyor yad antaram
taṃ devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate // Manu_2.17

sarasvatī-dṛśadvatyor devanadyor yad antaram taṃ devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate //

tasmin deśe ya ācāraḥ pāramparyakramāgataḥ
varṇānāṃ sāntarālānāṃ sa sadācāra ucyate // Manu_2.18

tasmin deśe ya ācāraḥ pāramparyakramāgataḥ varṇānāṃ sa-antarālānāṃ sa sadācāra ucyate //

kurukṣetraṃ ca matsyāś ca pañcālāḥ śūrasenakāḥ
eṣa brahmarṣideśo vai brahmāvartād anantaraḥ // Manu_2.19

kurukṣetraṃ ca matsyāś ca pañcālāḥ śūrasenakāḥ eṣa brahmarṣideśo vai brahmāvartād anantaraḥ //

etad deśaprasūtasya sakāśād agrajanmanaḥ
svaṃ svaṃ caritraṃ śikṣeran pṛthivyāṃ sarvamānavāḥ // Manu_2.20

etad deśaprasūtasya sakāśād agrajanmanaḥ svaṃ svaṃ caritraṃ śikṣeran pṛthivyāṃ sarvamānavāḥ //

himavadvindhyayor madhyaṃ yat prāg vinaśanād api
pratyag eva prayāgāc ca madhyadeśaḥ prakīrtitaḥ // Manu_2.21

himavad-vindhyayor madhyaṃ yat prāg vinaśanād api pratyag eva prayāgāc ca madhyadeśaḥ prakīrtitaḥ //

ā samudrāt tu vai pūrvād ā samudrāc ca paścimāt
tayor evāntaraṃ giryor āryāvartaṃ vidur budhāḥ // Manu_2.22

ā samudrāt tu vai pūrvād ā samudrāc ca paścimāt tayor eva antaraṃ giryor āryāvartaṃ vidur budhāḥ //

kṛṣṇasāras tu carati mṛgo yatra svabhāvataḥ
sa jñeyo yajñiyo deśo mlecchadeśas tv ataḥ paraḥ // Manu_2.23

kṛṣṇasāras tu carati mṛgo yatra svabhāvataḥ sa jñeyo yajñiyo deśo mlecchadeśas tv ataḥ paraḥ //

etāṇ dvijātayo deśān saṃśrayeran prayatnataḥ
śūdras tu yasmin kasmin vā nivased vṛttikarśitaḥ // Manu_2.24

yasmin kasmin vā ] yasmiṃs tasmin vā (M)

etāṇ dvijātayo deśān saṃśrayeran prayatnataḥ śūdras tu yasmin kasmin vāyasmiṃs tasmin vā nivased vṛttikarśitaḥ //

eṣā dharmasya vo yoniḥ samāsena prakīrtitā
saṃbhavaś cāsya sarvasya varṇadharmān nibodhata // Manu_2.25

eṣā dharmasya vo yoniḥ samāsena prakīrtitā saṃbhavaś ca asya sarvasya varṇadharmān nibodhata //

vaidikaiḥ karmabhiḥ puṇyair niṣekādir dvijanmanām
kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca // Manu_2.26

vaidikaiḥ karmabhiḥ puṇyair niṣekādir dvijanmanām kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ca iha ca //

gārbhair homair jātakarmacauḍamauñjīnibandhanaiḥ
baijikaṃ gārbhikaṃ caino dvijānām apamṛjyate // Manu_2.27

gārbhair homair jātakarmacauḍa-mauñjī-nibandhanaiḥ baijikaṃ gārbhikaṃ ca eno dvijānām apamṛjyate //

svādhyāyena vratair homais traividyenejyayā sutaiḥ
mahāyajñaiś ca yajñaiś ca brāhmīyaṃ kriyate tanuḥ // Manu_2.28

svādhyāyena vratair homais traividyena ijyayā sutaiḥ mahāyajñaiś ca yajñaiś ca brāhmi īyaṃ kriyate tanuḥ //

prāṅ nābhivardhanāt puṃso jātakarma vidhīyate
mantravat prāśanaṃ cāsya hiraṇyamadhusarpiṣām // Manu_2.29

prāṅ nābhivardhanāt puṃso jātakarma vidhīyate mantravat prāśanaṃ ca asya hiraṇya-madhu-sarpiṣām //

nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vāsya kārayet
puṇye tithau muhūrte vā nakṣatre vā guṇānvite // Manu_2.30

nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ va āsya kārayet puṇye tithau muhūrte vā nakṣatre vā guṇānvite //

maṅgalyaṃ brāhmaṇasya syāt kṣatriyasya balānvitam
vaiśyasya dhanasaṃyuktaṃ śūdrasya tu jugupsitam // Manu_2.31

maṅgalyaṃ brāhmaṇasya syāt kṣatriyasya balānvitam vaiśyasya dhanasaṃyuktaṃ śūdrasya tu jugupsitam //

śarmavad brāhmaṇasya syād rājño rakṣāsamanvitam
vaiśyasya puṣṭisaṃyuktaṃ śūdrasya preṣyasaṃyutam // Manu_2.32

rājño ] rājñā? (M)

śarmavad brāhmaṇasya syād rājñorājñā? rakṣāsamanvitam vaiśyasya puṣṭi-saṃyuktaṃ śūdrasya preṣyasaṃyutam //

strīṇāṃ sukhodyam akrūraṃ vispaṣṭārthaṃ manoharam
maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat // Manu_2.33

strīṇāṃ sukha-udyam akrūraṃ vispaṣṭa-arthaṃ manoharam maṅgalyaṃ dīrghavarṇa-antam āśīrvāda-abhidhānavat //

caturthe māsi kartavyaṃ śiśor niṣkramaṇaṃ gṛhāt
ṣaṣṭhe 'nnaprāśanaṃ māsi yad veṣṭaṃ maṅgalaṃ kule // Manu_2.34

caturthe māsi kartavyaṃ śiśor niṣkramaṇaṃ gṛhāt ṣaṣṭhe 'nnaprāśanaṃ māsi yad va īṣṭaṃ maṅgalaṃ kule //

cūḍākarma dvijātīnāṃ sarveṣām eva dharmataḥ
prathame 'bde tṛtīye vā kartavyaṃ śruticodanāt // Manu_2.35

śruticodanāt ] śrutinodanāt (M)

cūḍākarma dvijātīnāṃ sarveṣām eva dharmataḥ prathame 'bde tṛtīye vā kartavyaṃ śruticodanātśrutinodanāt //

garbhāṣṭame 'bde kurvīta brāhmaṇasyopanāyanam
garbhād ekādaśe rājño garbhāt tu dvādaśe viśaḥ // Manu_2.36

garbhāṣṭame 'bde kurvīta brāhmaṇasya upanāyanam garbhād ekādaśe rājño garbhāt tu dvādaśe viśaḥ //

brahmavarcasakāmasya kāryo viprasya pañcame
rājño balārthinaḥ ṣaṣṭhe vaiśyasyehārthino 'ṣṭame // Manu_2.37

brahmavarcasa-kāmasya kāryo viprasya pañcame rājño bala-arthinaḥ ṣaṣṭhe vaiśyasya iha arthino 'ṣṭame //

ā ṣodaśād brāhmaṇasya sāvitrī nātivartate
ā dvāviṃśāt kṣatrabandhor ā caturviṃśater viśaḥ // Manu_2.38

ā ṣodaśād brāhmaṇasya sāvitrī na ativartate ā dvāviṃśāt kṣatrabandhor ā caturviṃśater viśaḥ //

ata ūrdhvaṃ trayo 'py ete yathākālam asaṃskṛtāḥ
sāvitrīpatitā vrātyā bhavanty āryavigarhitāḥ // Manu_2.39

ata ūrdhvaṃ trayo 'py ete yathākālam asaṃskṛtāḥ sāvitrīpatitā vrātyā bhavanty āryavigarhitāḥ //

naitair apūtair vidhivad āpady api hi karhi cit
brāhmān yaunāṃś ca saṃbandhān nācared brāhmaṇaḥ saha // Manu_2.40

brāhmaṇaḥ saha ] brāhmaṇaiḥ saha (M)

na etair apūtair vidhivad āpady api hi karhi cit brāhmān yaunāṃś ca saṃbandhān nā acared brāhmaṇaḥ sahabrāhmaṇaiḥ saha //

kārṣṇarauravabāstāni carmāṇi brahmacāriṇaḥ
vasīrann ānupūrvyeṇa śāṇakṣaumāvikāni ca // Manu_2.41

kārṣṇa-raurava-bāstāni carmāṇi brahmacāriṇaḥ vasīrann ānupūrvyeṇa śāṇa-kṣauma-āvikāni ca //

mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā
kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī // Manu_2.42

mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī //

muñjālābhe tu kartavyāḥ kuśāśmantakabalvajaiḥ
trivṛtā granthinaikena tribhiḥ pañcabhir eva vā // Manu_2.43

muñjālābhe tu kartavyāḥ kuśa-aśmantaka-balvajaiḥ trivṛtā granthina aikena tribhiḥ pañcabhir eva vā //

kārpāsam upavītaṃ syād viprasyordhvavṛtaṃ trivṛt
śaṇasūtramayaṃ rājño vaiśyasyāvikasautrikam // Manu_2.44

kārpāsam upavītaṃ syād viprasyā urdhvavṛtaṃ trivṛt śaṇa-sūtramayaṃ rājño vaiśyasyā avikasautrikam //

brāhmaṇo bailvapālāśau kṣatriyo vāṭakhādirau
pailavāudumbarau vaiśyo daṇḍān arhanti dharmataḥ // Manu_2.45

brāhmaṇo bailva-pālāśau kṣatriyo vāṭa-khādirau pailava-audumbarau vaiśyo daṇḍān arhanti dharmataḥ //

keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ
lalāṭasammito rājñaḥ syāt tu nāsāntiko viśaḥ // Manu_2.46

keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ lalāṭasammito rājñaḥ syāt tu nāsāntiko viśaḥ //

ṛjavas te tu sarve syur avraṇāḥ saumyadarśanāḥ
anudvegakarā nṝṇāṃ satvaco 'nagnidūṣitāḥ // Manu_2.47

ṛjavas te tu sarve syur avraṇāḥ saumya-darśanāḥ anudvegakarā nṝṇāṃ sa-tvaco 'nagnidūṣitāḥ //

pratigṛhyepsitaṃ daṇḍam upasthāya ca bhāskaram
pradakṣiṇaṃ parītyāgniṃ cared bhaikṣaṃ yathāvidhi // Manu_2.48

pratigṛhyā ipsitaṃ daṇḍam upasthāya ca bhāskaram pradakṣiṇaṃ parītya agniṃ cared bhaikṣaṃ yathāvidhi //

bhavatpūrvaṃ cared bhaikṣam upanīto dvijottamaḥ
bhavanmadhyaṃ tu rājanyo vaiśyas tu bhavaduttaram // Manu_2.49

bhavat-pūrvaṃ cared bhaikṣam upanīto dvijottamaḥ bhavan-madhyaṃ tu rājanyo vaiśyas tu bhavad-uttaram //

mātaraṃ vā svasāraṃ vā mātur vā bhaginīṃ nijām
bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ nāvamānayet // Manu_2.50

mātaraṃ vā svasāraṃ vā mātur vā bhaginīṃ nijām bhikṣeta bhikṣāṃ prathamaṃ yā ca enaṃ na avamānayet //

samāhṛtya tu tad bhaikṣaṃ yāvadannam amāyayā
nivedya gurave 'śnīyād ācamya prāṅmukhaḥ śuciḥ // Manu_2.51

yāvadannam ] yāvadartham (M)

samāhṛtya tu tad bhaikṣaṃ yāvadannamyāvadartham amāyayā nivedya gurave 'śnīyād ācamya prāṅmukhaḥ śuciḥ //

āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ
śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte hy udaṅmukhaḥ // Manu_2.52

āyuṣyaṃ prāṅ-mukho bhuṅkte yaśasyaṃ dakṣiṇā-mukhaḥ śriyaṃ pratyaṅ-mukho bhuṅkte ṛtaṃ bhuṅkte hy udaṅ-mukhaḥ //

upaspṛśya dvijo nityam annam adyāt samāhitaḥ
bhuktvā copaspṛśet samyag adbhiḥ khāni ca saṃspṛśet // Manu_2.53

upaspṛśya dvijo nityam annam adyāt samāhitaḥ bhuktvā ca upaspṛśet samyag adbhiḥ khāni ca saṃspṛśet //

pūjayed aśanaṃ nityam adyāc caitad akutsayan
dṛṣṭvā hṛṣyet prasīdec ca pratinandec ca sarvaśaḥ // Manu_2.54

pūjayed aśanaṃ nityam adyāc ca etad akutsayan dṛṣṭvā hṛṣyet prasīdec ca pratinandec ca sarvaśaḥ //

pūjitaṃ hy aśanaṃ nityaṃ balam ūrjaṃ ca yacchati
apūjitaṃ tu tad bhuktam ubhayaṃ nāśayed idam // Manu_2.55

pūjitaṃ hy aśanaṃ nityaṃ balam ūrjaṃ ca yacchati apūjitaṃ tu tad bhuktam ubhayaṃ nāśayed idam //

nocchiṣṭaṃ kasya cid dadyān nādyād etat tathāntarā
na caivātyaśanaṃ kuryān na cocchiṣṭaḥ kva cid vrajet // Manu_2.56

na ucchiṣṭaṃ kasya cid dadyān na adyād etat tatha āntarā na ca eva atyaśanaṃ kuryān na ca ucchiṣṭaḥ kva cid vrajet //

anārogyam anāyuṣyam asvargyaṃ cātibhojanam
apuṇyaṃ lokavidviṣṭaṃ tasmāt tat parivarjayet // Manu_2.57

anārogyam anāyuṣyam asvargyaṃ ca atibhojanam apuṇyaṃ lokavidviṣṭaṃ tasmāt tat parivarjayet //

brāhmeṇa vipras tīrthena nityakālam upaspṛśet
kāyatraidaśikābhyāṃ vā na pitryeṇa kadā cana // Manu_2.58

brāhmeṇa vipras tīrthena nityakālam upaspṛśet kāya-traidaśikābhyāṃ vā na pitryeṇa kadā cana //

aṅguṣṭhamūlasya tale brāhmaṃ tīrthaṃ pracakṣate
kāyam aṅgulimūle 'gre devaṃ pitryaṃ tayor adhaḥ // Manu_2.59

aṅguṣṭhamūlasya tale brāhmaṃ tīrthaṃ pracakṣate kāyam aṅgulimūle 'gre devaṃ pitryaṃ tayor adhaḥ //

trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham
khāni caiva spṛśed adbhir ātmānaṃ śira eva ca // Manu_2.60

trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham khāni ca eva spṛśed adbhir ātmānaṃ śira eva ca //

anuṣṇābhir aphenābhir adbhis tīrthena dharmavit
śaucepsuḥ sarvadācāmed ekānte prāgudaṅmukhaḥ // Manu_2.61

anuṣṇābhir aphenābhir adbhis tīrthena dharmavit śauca-īpsuḥ sarvadā ācāmed ekānte prāg-udaṅ-mukhaḥ //

hṛdgābhiḥ pūyate vipraḥ kaṇṭhagābhis tu bhūmipaḥ
vaiśyo 'dbhiḥ prāśitābhis tu śūdraḥ spṛṣṭābhir antataḥ // Manu_2.62

hṛdgābhiḥ pūyate vipraḥ kaṇṭhagābhis tu bhūmipaḥ vaiśyo 'dbhiḥ prāśitābhis tu śūdraḥ spṛṣṭābhir antataḥ //

uddhṛte dakṣine pāṇāv upavīty ucyate dvijaḥ
savye prācīnāvītī nivītī kaṇṭhasajjane // Manu_2.63

uddhṛte dakṣine pāṇāv upavīty ucyate dvijaḥ savye prācīnāvītī nivītī kaṇṭhasajjane //

mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum
apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat // Manu_2.64

mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum apsu prāsya vinaṣṭāni gṛhṇīta anyāni mantravat //

keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate
rājanyabandhor dvāviṃśe vaiśyasya dvyadhike mataḥ // Manu_2.65

keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate rājanyabandhor dvāviṃśe vaiśyasya dvyadhike mataḥ //

amantrikā tu kāryeyaṃ strīṇām āvṛd aśeṣataḥ
saṃskārārthaṃ śarīrasya yathākālaṃ yathākramam // Manu_2.66

amantrikā tu kārya īyaṃ strīṇām āvṛd aśeṣataḥ saṃskārārthaṃ śarīrasya yathākālaṃ yathākramam //

vaivāhiko vidhiḥ strīṇāṃ saṃskāro vaidikaḥ smṛtaḥ
patisevā gurau vāso gṛhārtho 'gniparikriyā // Manu_2.67

vaivāhiko vidhiḥ strīṇāṃ saṃskāro vaidikaḥ smṛtaḥ patisevā gurau vāso gṛhārtho 'gni-parikriyā //

eṣa prokto dvijātīnām aupanāyaniko vidhiḥ
utpattivyañjakaḥ puṇyaḥ karmayogaṃ nibodhata // Manu_2.68

eṣa prokto dvijātīnām aupanāyaniko vidhiḥ utpatti-vyañjakaḥ puṇyaḥ karmayogaṃ nibodhata //

upanīya guruḥ śiṣyaṃ śikṣayec chaucam āditaḥ
ācāram agnikāryaṃ ca saṃdhyopāsanam eva ca // Manu_2.69

upanīya guruḥ śiṣyaṃ śikṣayec chaucam āditaḥ ācāram agnikāryaṃ ca saṃdhyā-upāsanam eva ca //

adhyeṣyamāṇas tv ācānto yathāśāstram udaṅmukhaḥ
brahmāñjalikṛto 'dhyāpyo laghuvāsā jitendriyaḥ // Manu_2.70

adhyeṣyamāṇas tv ācānto yathāśāstram udaṅ-mukhaḥ brahmāñjali-kṛto 'dhyāpyo laghu-vāsā jita-indriyaḥ //

brahmārambhe 'vasāne ca pādau grāhyau guroḥ sadā
saṃhatya hastāv adhyeyaṃ sa hi brahmāñjaliḥ smṛtaḥ // Manu_2.71

brahmārambhe 'vasāne ca pādau grāhyau guroḥ sadā saṃhatya hastāv adhyeyaṃ sa hi brahmāñjaliḥ smṛtaḥ //

vyatyastapāṇinā kāryam upasaṃgrahaṇaṃ guroḥ
savyena savyaḥ spraṣṭavyo dakṣiṇena ca dakṣiṇaḥ // Manu_2.72

vyatyasta-pāṇinā kāryam upasaṃgrahaṇaṃ guroḥ savyena savyaḥ spraṣṭavyo dakṣiṇena ca dakṣiṇaḥ //

adhyeṣyamāṇaṃ tu gurur nityakālam atandritaḥ
adhīṣva bho iti brūyād virāmo 'stv iti cāramet // Manu_2.73

adhyeṣyamāṇaṃ tu gurur nityakālam atandritaḥ adhīṣva bho iti brūyād virāmo 'stv iti cā aramet //

brahmanaḥ praṇavaṃ kuryād ādāv ante ca sarvadā
sravaty anoṃkṛtaṃ pūrvaṃ parastāc ca viśīryati // Manu_2.74

brahmanaḥ praṇavaṃ kuryād ādāv ante ca sarvadā sravaty anoṃkṛtaṃ pūrvaṃ parastāc ca viśīryati //

prākkūlān paryupāsīnaḥ pavitraiś caiva pāvitaḥ
prāṇāyāmais tribhiḥ pūtas tata oṃkāram arhati // Manu_2.75

prāk-kūlān paryupāsīnaḥ pavitraiś ca eva pāvitaḥ prāṇāyāmais tribhiḥ pūtas tata oṃ-kāram arhati //

akāraṃ cāpy ukāraṃ ca makāraṃ ca prajāpatiḥ
vedatrayān niraduhad bhūr bhuvaḥ svar itīti ca // Manu_2.76

akāraṃ ca apy u-kāraṃ ca ma-kāraṃ ca prajāpatiḥ vedatrayān niraduhad bhūr bhuvaḥ svar iti iti ca //

tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat
tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ // Manu_2.77

tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ //

etad akṣaram etāṃ ca japan vyāhṛtipūrvikām
saṃdhyayor vedavid vipro vedapuṇyena yujyate // Manu_2.78

etad akṣaram etāṃ ca japan vyāhṛti-pūrvikām saṃdhyayor vedavid vipro vedapuṇyena yujyate //

sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ
mahato 'py enaso māsāt tvacevāhir vimucyate // Manu_2.79

sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ mahato 'py enaso māsāt tvaca īva ahir vimucyate //

etayā rcā visaṃyuktaḥ kāle ca kriyayā svayā
brahmakṣatriyaviśyonir garhaṇāṃ yāti sādhuṣu // Manu_2.80

etayā rcā visaṃyuktaḥ kāle ca kriyayā svayā brahma-kṣatriya-viś-yonir garhaṇāṃ yāti sādhuṣu //

oṃkārapūrvikās tisro mahāvyāhṛtayo 'vyayāḥ
tripadā caiva sāvitrī vijñeyaṃ brahmaṇo mukham // Manu_2.81

oṃ-kāra-pūrvikās tisro mahāvyāhṛtayo 'vyayāḥ tri-padā ca eva sāvitrī vijñeyaṃ brahmaṇo mukham //

yo 'dhīte 'hany ahany etāṃ trīṇi varṣāṇy atandritaḥ
sa brahma param abhyeti vāyubhūtaḥ khamūrtimān // Manu_2.82

yo 'dhīte 'hany ahany etāṃ trīṇi varṣāṇy atandritaḥ sa brahma param abhyeti vāyubhūtaḥ kha-mūrtimān //

ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ paraṃ tapaḥ
sāvitryās tu paraṃ nāsti maunāt satyaṃ viśiṣyate // Manu_2.83

ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ paraṃ tapaḥ sāvitryās tu paraṃ na asti maunāt satyaṃ viśiṣyate //

kṣaranti sarvā vaidikyo juhotiyajatikriyāḥ
akṣaraṃ duṣkaraṃ jñeyaṃ brahma caiva prajāpatiḥ // Manu_2.84

duṣkaraṃ ] tv akṣaraṃ (M)

kṣaranti sarvā vaidikyo juhoti-yajati-kriyāḥ akṣaraṃ duṣkaraṃtv akṣaraṃ jñeyaṃ brahma ca eva prajāpatiḥ //

vidhiyajñāj japayajño viśiṣṭo daśabhir guṇaiḥ
upāṃśuḥ syāc chataguṇaḥ sāhasro mānasaḥ smṛtaḥ // Manu_2.85

vidhiyajñāj japayajño viśiṣṭo daśabhir guṇaiḥ upāṃśuḥ syāc chataguṇaḥ sāhasro mānasaḥ smṛtaḥ //

ye pākayajñās catvāro vidhiyajñasamanvitāḥ
sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm // Manu_2.86

ye pākayajñās catvāro vidhiyajñasamanvitāḥ sarve te japayajñasya kalāṃ na arhanti ṣoḍaśīm //

japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ
kuryād anyan na vā kuryān maitro brāhmaṇa ucyate // Manu_2.87

japyena eva tu saṃsidhyed brāhmaṇo na atra saṃśayaḥ kuryād anyan na vā kuryān maitro brāhmaṇa ucyate //

indriyāṇāṃ vicaratāṃ viṣayeṣv apahāriṣu
saṃyame yatnam ātiṣṭhed vidvān yanteva vājinām // Manu_2.88

indriyāṇāṃ vicaratāṃ viṣayeṣv apahāriṣu saṃyame yatnam ātiṣṭhed vidvān yanta īva vājinām //

ekādaśendriyāṇy āhur yāni pūrve manīṣiṇaḥ
tāni samyak pravakṣyāmi yathāvad anupūrvaśaḥ // Manu_2.89

ekādaśa indriyāṇy āhur yāni pūrve manīṣiṇaḥ tāni samyak pravakṣyāmi yathāvad anupūrvaśaḥ //

śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī
pāyūpasthaṃ hastapādaṃ vāk caiva daśamī smṛtā // Manu_2.90

śrotraṃ tvak cakṣuṣī jihvā nāsikā ca eva pañcamī pāyu-upasthaṃ hasta-pādaṃ vāk ca eva daśamī smṛtā //

buddhīndriyāṇi pañcaiṣāṃ śrotrādīny anupūrvaśaḥ
karmendriyāṇi pañcaiṣāṃ pāyvādīni pracakṣate // Manu_2.91

buddhīndriyāṇi pañca eṣāṃ śrotrādīny anupūrvaśaḥ karma-indriyāṇi pañca eṣāṃ pāyv-ādīni pracakṣate //

ekādaśaṃ mano jñeyaṃ svaguṇenobhayātmakam
yasmin jite jitāv etau bhavataḥ pañcakau gaṇau // Manu_2.92

ekādaśaṃ mano jñeyaṃ svaguṇena ubhaya-ātmakam yasmin jite jitāv etau bhavataḥ pañcakau gaṇau //

indriyāṇāṃ prasaṅgena doṣam ṛcchaty asaṃśayam
saṃniyamya tu tāny eva tataḥ siddhiṃ nigacchati // Manu_2.93

indriyāṇāṃ prasaṅgena doṣam ṛcchaty asaṃśayam saṃniyamya tu tāny eva tataḥ siddhiṃ nigacchati //

na jātu kāmaḥ kāmānām upabhogena śāmyati
haviṣā kṛṣṇavartmeva bhūya evābhivardhate // Manu_2.94

na jātu kāmaḥ kāmānām upabhogena śāmyati haviṣā kṛṣṇavartma īva bhūya eva abhivardhate //

yaś caitān prāpnuyāt sarvān yaś caitān kevalāṃs tyajet
prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate // Manu_2.95

yaś ca etān prāpnuyāt sarvān yaś ca etān kevalāṃs tyajet prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate //

na tathaitāni śakyante saṃniyantum asevayā
viṣayeṣu prajuṣṭāni yathā jñānena nityaśaḥ // Manu_2.96

na tatha aitāni śakyante saṃniyantum asevayā viṣayeṣu prajuṣṭāni yathā jñānena nityaśaḥ //

vedās tyāgaś ca yajñāś ca niyamāś ca tapāṃsi ca
na vipraduṣṭabhāvasya siddhiṃ gacchati karhi cit // Manu_2.97

vedās tyāgaś ca yajñāś ca niyamāś ca tapāṃsi ca na vipraduṣṭa-bhāvasya siddhiṃ gacchati karhi cit //

śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā ca yo naraḥ
na hṛṣyati glāyati vā sa vijñeyo jitendriyaḥ // Manu_2.98

śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā ca yo naraḥ na hṛṣyati glāyati vā sa vijñeyo jita-indriyaḥ //

indriyāṇāṃ tu sarveṣāṃ yady ekaṃ kṣaratīndriyam
tenāsya kṣarati prajñā dṛteḥ pādād ivodakam // Manu_2.99

indriyāṇāṃ tu sarveṣāṃ yady ekaṃ kṣarati indriyam tena asya kṣarati prajñā dṛteḥ pādād iva udakam //

vaśe kṛtvendriyagrāmaṃ saṃyamya ca manas tathā
sarvān saṃsādhayed arthān akṣiṇvan yogatas tanum // Manu_2.100

vaśe kṛtva īndriyagrāmaṃ saṃyamya ca manas tathā sarvān saṃsādhayed arthān akṣiṇvan yogatas tanum //

pūrvāṃ saṃdhyāṃ japāṃs tiṣṭhet sāvitrīm ārkadarśanāt
paścimāṃ tu samāsīnaḥ samyag ṛkṣavibhāvanāt // Manu_2.101

samāsīnaḥ ] sadāsīta (M)

pūrvāṃ saṃdhyāṃ japāṃs tiṣṭhet sāvitrīm ā-arkadarśanāt paścimāṃ tu samāsīnaḥsadāsīta samyag ṛkṣavibhāvanāt //

pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhan naiśam eno vyapohati
paścimāṃ tu samāsīno malaṃ hanti divākṛtam // Manu_2.102

pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhan naiśam eno vyapohati paścimāṃ tu samāsīno malaṃ hanti divākṛtam //

na tiṣṭhati tu yaḥ pūrvāṃ nopāste yaś ca paścimām
sa śūdravad bahiṣkāryaḥ sarvasmād dvijakarmaṇaḥ // Manu_2.103

na tiṣṭhati tu yaḥ pūrvāṃ na upāste yaś ca paścimām sa śūdravad bahiṣkāryaḥ sarvasmād dvijakarmaṇaḥ //

apāṃ samīpe niyato naityakaṃ vidhim āsthitaḥ
sāvitrīm apy adhīyīta gatvāraṇyaṃ samāhitaḥ // Manu_2.104

apāṃ samīpe niyato naityakaṃ vidhim āsthitaḥ sāvitrīm apy adhīyīta gatva āraṇyaṃ samāhitaḥ //

vedopakaraṇe caiva svādhyāye caiva naityake
nānurodho 'sty anadhyāye homamantreṣu caiva hi // Manu_2.105

veda-upakaraṇe ca eva svādhyāye ca eva naityake na anurodho 'sty anadhyāye homamantreṣu ca eva hi //

naityake nāsty anadhyāyo brahmasattraṃ hi tat smṛtam
brahmāhutihutaṃ puṇyam anadhyāyavaṣaṭkṛtam // Manu_2.106

naityake na asty anadhyāyo brahmasattraṃ hi tat smṛtam brahmāhuti-hutaṃ puṇyam anadhyāya-vaṣaṭkṛtam //

yaḥ svādhyāyam adhīte 'bdaṃ vidhinā niyataḥ śuciḥ
tasya nityaṃ kṣaraty eṣa payo dadhi ghṛtaṃ madhu // Manu_2.107

yaḥ svādhyāyam adhīte 'bdaṃ vidhinā niyataḥ śuciḥ tasya nityaṃ kṣaraty eṣa payo dadhi ghṛtaṃ madhu //

agnīndhanaṃ bhaikṣacaryām adhaḥśayyāṃ guror hitam
ā samāvartanāt kuryāt kṛtopanayano dvijaḥ // Manu_2.108

agnīndhanaṃ bhaikṣacaryām adhaḥśayyāṃ guror hitam ā samāvartanāt kuryāt kṛta-upanayano dvijaḥ //

ācāryaputraḥ śuśrūṣur jñānado dhārmikaḥ śuciḥ
āptaḥ śakto 'rthadaḥ sādhuḥ svo 'dhyāpyā daśa dharmataḥ // Manu_2.109

ācāryaputraḥ śuśrūṣur jñānado dhārmikaḥ śuciḥ āptaḥ śakto 'rthadaḥ sādhuḥ svo 'dhyāpyā daśa dharmataḥ //

nāpṛṣṭaḥ kasya cid brūyān na cānyāyena pṛcchataḥ
jānann api hi medhāvī jaḍaval loka ācaret // Manu_2.110

na apṛṣṭaḥ kasya cid brūyān na ca anyāyena pṛcchataḥ jānann api hi medhāvī jaḍaval loka ācaret //

adharmeṇa ca yaḥ prāha yaś cādharmeṇa pṛcchati
tayor anyataraḥ praiti vidveṣaṃ vādhigacchati // Manu_2.111

adharmeṇa ca yaḥ prāha yaś ca adharmeṇa pṛcchati tayor anyataraḥ praiti vidveṣaṃ va ādhigacchati //

dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā
tatra vidyā na vaptavyā śubhaṃ bījam ivoṣare // Manu_2.112

dharma-arthau yatra na syātāṃ śuśrūṣā va āpi tadvidhā tatra vidyā na vaptavyā śubhaṃ bījam ivā uṣare //

vidyayaiva samaṃ kāmaṃ martavyaṃ brahmavādinā
āpady api hi ghorāyāṃ na tv enām iriṇe vapet // Manu_2.113

vidyaya aiva samaṃ kāmaṃ martavyaṃ brahmavādinā āpady api hi ghorāyāṃ na tv enām iriṇe vapet //

vidyā brāhmaṇam etyāha śevadhis te 'smi rakṣa mām
asūyakāya māṃ mādās tathā syāṃ vīryavattamā // Manu_2.114

śevadhis te ] śevadhiṣ ṭe (M)

vidyā brāhmaṇam etyā aha śevadhis teśevadhiṣ ṭe 'smi rakṣa mām asūyakāya māṃ mādās tathā syāṃ vīryavattamā //

yam eva tu śuciṃ vidyān niyatabrahmacāriṇam
tasmai māṃ brūhi viprāya nidhipāyāpramādine // Manu_2.115

vidyān ] vidyā (M)
niyatabrahmacāriṇam ] niyataṃ brahmacāriṇam (M)

yam eva tu śuciṃ vidyānvidyā niyata-brahmacāriṇamniyataṃ brahmacāriṇam tasmai māṃ brūhi viprāya nidhipāya apramādine //

brahma yas tv ananujñātam adhīyānād avāpnuyāt
sa brahmasteyasaṃyukto narakaṃ pratipadyate // Manu_2.116

brahma yas tv ananujñātam adhīyānād avāpnuyāt sa brahmasteyasaṃyukto narakaṃ pratipadyate //

laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā
ādadīta yato jñānaṃ taṃ pūrvam abhivādayet // Manu_2.117

laukikaṃ vaidikaṃ va āpi tatha ādhyātmikam eva vā ādadīta yato jñānaṃ taṃ pūrvam abhivādayet //

sāvitrīmātrasāro 'pi varaṃ vipraḥ suyantritaḥ
nāyantritas trivedo 'pi sarvāśī sarvavikrayī // Manu_2.118

sāvitrīmātra-sāro 'pi varaṃ vipraḥ suyantritaḥ na ayantritas trivedo 'pi sarvāśī sarvavikrayī //

śayyāsane 'dhyācarite śreyasā na samāviśet
śayyāsanasthaś caivainaṃ pratyutthāyābhivādayet // Manu_2.119

śayyā-āsane 'dhyācarite śreyasā na samāviśet śayyā-āsanasthaś ca eva enaṃ pratyutthāya abhivādayet //

ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati
pratyutthānābhivādābhyāṃ punas tān pratipadyate // Manu_2.120

ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati pratyutthāna-abhivādābhyāṃ punas tān pratipadyate //

abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ
catvāri tasya vardhante āyur dharmo yaśo balam // Manu_2.121

tasya vardhante ] saṃpravardhante (M)

abhivādana-śīlasya nityaṃ vṛddha-upasevinaḥ catvāri tasya vardhantesaṃpravardhante āyur dharmo yaśo balam //

abhivādāt paraṃ vipro jyāyāṃsam abhivādayan
asau nāmāham asmīti svaṃ nāma parikīrtayet // Manu_2.122

abhivādāt paraṃ vipro jyāyāṃsam abhivādayan asau nāma aham asmi iti svaṃ nāma parikīrtayet //

nāmadheyasya ye ke cid abhivādaṃ na jānate
tān prājño 'ham iti brūyāt striyaḥ sarvās tathaiva ca // Manu_2.123

nāmadheyasya ye ke cid abhivādaṃ na jānate tān prājño 'ham iti brūyāt striyaḥ sarvās tatha aiva ca //

bhoḥśabdaṃ kīrtayed ante svasya nāmno 'bhivādane
nāmnāṃ svarūpabhāvo hi bhobhāva ṛṣibhiḥ smṛtaḥ // Manu_2.124

bhoḥśabdaṃ kīrtayed ante svasya nāmno 'bhivādane nāmnāṃ svarūpa-bhāvo hi bho-bhāva ṛṣibhiḥ smṛtaḥ //

āyuṣmān bhava saumyeti vācyo vipro 'bhivādane
akāraś cāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ // Manu_2.125

āyuṣmān bhava saumya iti vācyo vipro 'bhivādane akāraś ca asya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ //

yo na vetty abhivādasya vipraḥ pratyabhivādanam
nābhivādyaḥ sa viduṣā yathā śūdras tathaiva saḥ // Manu_2.126

yo na vetty abhivādasya vipraḥ pratyabhivādanam na abhivādyaḥ sa viduṣā yathā śūdras tatha aiva saḥ //

brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhum anāmayam
vaiśyaṃ kṣemaṃ samāgamya śūdram ārogyam eva ca // Manu_2.127

brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhum anāmayam vaiśyaṃ kṣemaṃ samāgamya śūdram ārogyam eva ca //

avācyo dīkṣito nāmnā yavīyān api yo bhavet
bhobhavatpūrvakaṃ tv enam abhibhāṣeta dharmavit // Manu_2.128

avācyo dīkṣito nāmnā yavīyān api yo bhavet bho-bhavat-pūrvakaṃ tv enam abhibhāṣeta dharmavit //

parapatnī tu yā strī syād asaṃbandhā ca yonitaḥ
tāṃ brūyād bhavatīty evaṃ subhage bhaginīti ca // Manu_2.129

parapatnī tu yā strī syād asaṃbandhā ca yonitaḥ tāṃ brūyād bhavati ity evaṃ subhage bhagini iti ca //

mātulāṃś ca pitṛvyāṃś ca śvaśurān ṛtvijo gurūn
asāv aham iti brūyāt pratyutthāya yavīyasaḥ // Manu_2.130

mātulāṃś ca pitṛvyāṃś ca śvaśurān ṛtvijo gurūn asāv aham iti brūyāt pratyutthāya yavīyasaḥ //

mātṛśvasā mātulānī śvaśrūr atha pitṛśvasā
saṃpūjyā gurupatnīvat samās tā gurubhāryayā // Manu_2.131

mātṛśvasā mātulānī śvaśrūr atha pitṛśvasā saṃpūjyā gurupatnīvat samās tā gurubhāryayā //

bhrātur bhāryopasaṃgrāhyā savarṇāhany ahany api
viproṣya tūpasaṃgrāhyā jñātisaṃbandhiyoṣitaḥ // Manu_2.132

bhrātur bhārya ūpasaṃgrāhyā sa-varṇa āhany ahany api viproṣya tu upasaṃgrāhyā jñāti-saṃbandhi-yoṣitaḥ //

pitur bhaginyāṃ mātuś ca jyāyasyāṃ ca svasary api
mātṛvad vṛttim ātiṣṭhen mātā tābhyo garīyasī // Manu_2.133

pitur bhaginyāṃ mātuś ca jyāyasyāṃ ca svasary api mātṛvad vṛttim ātiṣṭhen mātā tābhyo garīyasī //

daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām
tryabdapūrvaṃ śrotriyāṇāṃ svalpenāpi svayoniṣu // Manu_2.134

daśābda-ākhyaṃ paurasakhyaṃ pañcābda-ākhyaṃ kalābhṛtām tryabdapūrvaṃ śrotriyāṇāṃ svalpena api svayoniṣu //

brāhmaṇaṃ daśavarṣaṃ tu śatavarṣaṃ tu bhūmipam
pitāputrau vijānīyād brāhmaṇas tu tayoḥ pitā // Manu_2.135

brāhmaṇaṃ daśavarṣaṃ tu śatavarṣaṃ tu bhūmipam pitā-putrau vijānīyād brāhmaṇas tu tayoḥ pitā //

vittaṃ bandhur vayaḥ karma vidyā bhavati pañcamī
etāni mānyasthānāni garīyo yad yad uttaram // Manu_2.136

mānya ] māna (M)

vittaṃ bandhur vayaḥ karma vidyā bhavati pañcamī etāni mānyamānasthānāni garīyo yad yad uttaram //

pañcānāṃ triṣu varṇeṣu bhūyāṃsi guṇavanti ca
yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ // Manu_2.137

pañcānāṃ triṣu varṇeṣu bhūyāṃsi guṇavanti ca yatra syuḥ so 'tra māna-arhaḥ śūdro 'pi daśamīṃ gataḥ //

cakriṇo daśamīsthasya rogiṇo bhāriṇaḥ striyāḥ
snātakasya ca rājñaś ca panthā deyo varasya ca // Manu_2.138

cakriṇo daśamīsthasya rogiṇo bhāriṇaḥ striyāḥ snātakasya ca rājñaś ca panthā deyo varasya ca //

teṣāṃ tu samāvetānāṃ mānyau snātakapārthivau
rājasnātakayoś caiva snātako nṛpamānabhāk // Manu_2.139

teṣāṃ tu samāvetānāṃ mānyau snātaka-pārthivau rāja-snātakayoś ca eva snātako nṛpamānabhāk //

upanīya tu yaḥ śiṣyaṃ vedam adhyāpayed dvijaḥ
sakalpaṃ sarahasyaṃ ca tam ācāryaṃ pracakṣate // Manu_2.140

upanīya tu yaḥ śiṣyaṃ vedam adhyāpayed dvijaḥ sa-kalpaṃ sa-rahasyaṃ ca tam ācāryaṃ pracakṣate //

ekadeśaṃ tu vedasya vedāṅgāny api vā punaḥ
yo 'dhyāpayati vṛttyartham upādhyāyaḥ sa ucyate // Manu_2.141

ekadeśaṃ tu vedasya vedāṅgāny api vā punaḥ yo 'dhyāpayati vṛttyartham upādhyāyaḥ sa ucyate //

niṣekādīni karmāṇi yaḥ karoti yathāvidhi
saṃbhāvayati cānnena sa vipro gurur ucyate // Manu_2.142

niṣeka-ādīni karmāṇi yaḥ karoti yathāvidhi saṃbhāvayati ca annena sa vipro gurur ucyate //

agnyādheyaṃ pākayajñān agniṣṭomādikān makhān
yaḥ karoti vṛto yasya sa tasya rtvig ihocyate // Manu_2.143

agnyādheyaṃ pākayajñān agniṣṭoma-ādikān makhān yaḥ karoti vṛto yasya sa tasya rtvig iha ucyate //

ya āvṛṇoty avitathaṃ brahmaṇā śravaṇāv ubhau
sa mātā sa pitā jñeyas taṃ na druhyet kadā cana // Manu_2.144

ya āvṛṇoty avitathaṃ brahmaṇā śravaṇāv ubhau sa mātā sa pitā jñeyas taṃ na druhyet kadā cana //

upādhyāyān daśācārya ācāryāṇāṃ śataṃ pitā
sahasraṃ tu pitṝn mātā gauraveṇātiricyate // Manu_2.145

upādhyāyān daśā acārya ācāryāṇāṃ śataṃ pitā sahasraṃ tu pitṝn mātā gauraveṇa atiricyate //

utpādakabrahmadātror garīyān brahmadaḥ pitā
brahmajanma hi viprasya pretya ceha ca śāśvatam // Manu_2.146

utpādaka-brahmadātror garīyān brahmadaḥ pitā brahmajanma hi viprasya pretya ca iha ca śāśvatam //

kāmān mātā pitā cainaṃ yad utpādayato mithaḥ
saṃbhūtiṃ tasya tāṃ vidyād yad yonāv abhijāyate // Manu_2.147

kāmān mātā pitā ca enaṃ yad utpādayato mithaḥ saṃbhūtiṃ tasya tāṃ vidyād yad yonāv abhijāyate //

ācāryas tv asya yāṃ jātiṃ vidhivad vedapāragaḥ
utpādayati sāvitryā sā satyā sājarāmarā // Manu_2.148

ācāryas tv asya yāṃ jātiṃ vidhivad vedapāragaḥ utpādayati sāvitryā sā satyā sa ājara āmarā //

alpaṃ vā bahu vā yasya śrutasyopakaroti yaḥ
tam apīha guruṃ vidyāc chrutopakriyayā tayā // Manu_2.149

alpaṃ vā bahu vā yasya śrutasya upakaroti yaḥ tam apīha guruṃ vidyāc chruta-upakriyayā tayā //

brāhmasya janmanaḥ kartā svadharmasya ca śāsitā
bālo 'pi vipro vṛddhasya pitā bhavati dharmataḥ // Manu_2.150

brāhmasya janmanaḥ kartā svadharmasya ca śāsitā bālo 'pi vipro vṛddhasya pitā bhavati dharmataḥ //

adhyāpayām āsa pitṝn śiśur āṅgirasaḥ kaviḥ
putrakā iti hovāca jñānena parigṛhya tān // Manu_2.151

adhyāpayām āsa pitṝn śiśur āṅgirasaḥ kaviḥ putrakā iti ha uvāca jñānena parigṛhya tān //

te tam artham apṛcchanta devān āgatamanyavaḥ
devāś caitān sametyocur nyāyyaṃ vaḥ śiśur uktavān // Manu_2.152

te tam artham apṛcchanta devān āgata-manyavaḥ devāś ca etān sametyā ucur nyāyyaṃ vaḥ śiśur uktavān //

ajño bhavati vai bālaḥ pitā bhavati mantradaḥ
ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam // Manu_2.153

ajño bhavati vai bālaḥ pitā bhavati mantradaḥ ajñaṃ hi bālam ity āhuḥ pita īty eva tu mantradam //

na hāyanair na palitair na vittena na bandhubhiḥ
ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān // Manu_2.154

na hāyanair na palitair na vittena na bandhubhiḥ ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān //

viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ
vaiśyānāṃ dhānyadhanataḥ śūdrāṇām eva janmataḥ // Manu_2.155

viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ vaiśyānāṃ dhānyadhanataḥ śūdrāṇām eva janmataḥ //

na tena vṛddho bhavati yenāsya palitaṃ śiraḥ
yo vai yuvāpy adhīyānas taṃ devāḥ sthaviraṃ viduḥ // Manu_2.156

na tena vṛddho bhavati yena asya palitaṃ śiraḥ yo vai yuva āpy adhīyānas taṃ devāḥ sthaviraṃ viduḥ //

yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ
yaś ca vipro 'nadhīyānas trayas te nāma bibhrati // Manu_2.157

yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ yaś ca vipro 'nadhīyānas trayas te nāma bibhrati //

yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā
yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ // Manu_2.158

yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi ca aphalā yathā ca ajñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ //

ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo 'nuśāsanam
vāk caiva madhurā ślakṣṇā prayojyā dharmam icchatā // Manu_2.159

ahiṃsaya aiva bhūtānāṃ kāryaṃ śreyo 'nuśāsanam vāk ca eva madhurā ślakṣṇā prayojyā dharmam icchatā //

yasya vāṅganasī śuddhe samyaggupte ca sarvadā
sa vai sarvam avāpnoti vedāntopagataṃ phalam // Manu_2.160

yasya vāṅ-ganasī śuddhe samyaggupte ca sarvadā sa vai sarvam avāpnoti vedānta-upagataṃ phalam //

nāruṃtudaḥ syād ārto 'pi na paradrohakarmadhīḥ
yayāsyodvijate vācā nālokyāṃ tām udīrayet // Manu_2.161

na aruṃtudaḥ syād ārto 'pi na paradroha-karma-dhīḥ yaya āsya udvijate vācā na alokyāṃ tām udīrayet //

sammānād brāhmaṇo nityam udvijeta viṣād iva
amṛtasyeva cākāṅkṣed avamānasya sarvadā // Manu_2.162

sammānād brāhmaṇo nityam udvijeta viṣād iva amṛtasya iva cā akāṅkṣed avamānasya sarvadā //

sukhaṃ hy avamataḥ śete sukhaṃ ca pratibudhyate
sukhaṃ carati loke 'sminn avamantā vinaśyati // Manu_2.163

sukhaṃ hy avamataḥ śete sukhaṃ ca pratibudhyate sukhaṃ carati loke 'sminn avamantā vinaśyati //

anena kramayogena saṃskṛtātmā dvijaḥ śanaiḥ
gurau vasan sañcinuyād brahmādhigamikaṃ tapaḥ // Manu_2.164

anena kramayogena saṃskṛta-ātmā dvijaḥ śanaiḥ gurau vasan sañcinuyād brahmādhigamikaṃ tapaḥ //

tapoviśeṣair vividhair vrataiś ca vidhicoditaiḥ
vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā // Manu_2.165

tapo-viśeṣair vividhair vrataiś ca vidhicoditaiḥ vedaḥ kṛtsno 'dhigantavyaḥ sa-rahasyo dvijanmanā //

vedam eva sadābhyasyet tapas tapsyan dvijottamaḥ
vedābhyāso hi viprasya tapaḥ param ihocyate // Manu_2.166

vedam eva sada ābhyasyet tapas tapsyan dvijottamaḥ vedābhyāso hi viprasya tapaḥ param iha ucyate //

ā haiva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ
yaḥ sragvy api dvijo 'dhīte svādhyāyaṃ śaktito 'nvaham // Manu_2.167

ā ha eva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ yaḥ sragvy api dvijo 'dhīte svādhyāyaṃ śaktito 'nvaham //

yo 'nadhītya dvijo vedam anyatra kurute śramam
sa jīvann eva śūdratvam āśu gacchati sānvayaḥ // Manu_2.168

yo 'nadhītya dvijo vedam anyatra kurute śramam sa jīvann eva śūdratvam āśu gacchati sa-anvayaḥ //

mātur agre 'dhijananaṃ dvitīyaṃ mauñjibandhane
tṛtīyaṃ yajñadīkṣāyāṃ dvijasya śruticodanāt // Manu_2.169

mātur agre 'dhijananaṃ dvitīyaṃ mauñjibandhane tṛtīyaṃ yajñadīkṣāyāṃ dvijasya śruticodanāt //

tatra yad brahmajanmāsya mauñjībandhanacihnitam
tatrāsya mātā sāvitrī pitā tv ācārya ucyate // Manu_2.170

tatra yad brahmajanma asya mauñjībandhanacihnitam tatra asya mātā sāvitrī pitā tv ācārya ucyate //

vedapradānād ācāryaṃ pitaraṃ paricakṣate
na hy asmin yujyate karma kiñ cid ā mauñjibandhanāt // Manu_2.171

vedapradānād ācāryaṃ pitaraṃ paricakṣate na hy asmin yujyate karma kiñ cid ā mauñjibandhanāt //

nābhivyāhārayed brahma svadhāninayanād ṛte
śūdreṇa hi samas tāvad yāvad vede na jāyate // Manu_2.172

na abhivyāhārayed brahma svadhāninayanād ṛte śūdreṇa hi samas tāvad yāvad vede na jāyate //

kṛtopanayanasyāsya vratādeśanam iṣyate
brahmaṇo grahaṇaṃ caiva krameṇa vidhipūrvakam // Manu_2.173

kṛta-upanayanasya asya vratādeśanam iṣyate brahmaṇo grahaṇaṃ ca eva krameṇa vidhi-pūrvakam //

yady asya vihitaṃ carma yat sūtraṃ yā ca mekhalā
yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api // Manu_2.174

yady asya vihitaṃ carma yat sūtraṃ yā ca mekhalā yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api //

sevetemāṃs tu niyamān brahmacārī gurau vasan
sanniyamyendriyagrāmaṃ tapovṛddhyartham ātmanaḥ // Manu_2.175

seveta imāṃs tu niyamān brahmacārī gurau vasan sanniyamya indriyagrāmaṃ tapovṛddhy-artham ātmanaḥ //

nityaṃ snātvā śuciḥ kuryād devarṣipitṛtarpaṇam
devatābhyarcanaṃ caiva samidādhānam eva ca // Manu_2.176

nityaṃ snātvā śuciḥ kuryād devarṣi-pitṛtarpaṇam devatābhyarcanaṃ ca eva samidādhānam eva ca //

varjayen madhu māṃsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ
śuktāni yāni sarvāṇi prāṇināṃ caiva hiṃsanam // Manu_2.177

varjayen madhu māṃsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ śuktāni yāni sarvāṇi prāṇināṃ ca eva hiṃsanam //

abhyaṅgam añjanaṃ cākṣṇor upānacchatradhāraṇam
kāmaṃ krodhaṃ ca lobhaṃ ca nartanaṃ gītavādanam // Manu_2.178

abhyaṅgam añjanaṃ cākṣṇor upānac-chatradhāraṇam kāmaṃ krodhaṃ ca lobhaṃ ca nartanaṃ gītavādanam //

dyūtaṃ ca janavādaṃ ca parivādaṃ tathānṛtam
strīṇāṃ ca prekṣaṇālambham upaghātaṃ parasya ca (M: ālambhāav // Manu_2.179

dyūtaṃ ca janavādaṃ ca parivādaṃ tatha ānṛtam strīṇāṃ ca prekṣaṇālambham upaghātaṃ parasya ca (M: -ālambhāav //

ekaḥ śayīta sarvatra na retaḥ skandayet kva cit
kāmād dhi skandayan reto hinasti vratam ātmanaḥ // Manu_2.180

ekaḥ śayīta sarvatra na retaḥ skandayet kva cit kāmād dhi skandayan reto hinasti vratam ātmanaḥ //

svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ
snātvārkam arcayitvā triḥ punar mām ity ṛcaṃ japet // Manu_2.181

svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ snātva ārkam arcayitvā triḥ punar mām ity ṛcaṃ japet //

udakumbhaṃ sumanaso gośakṛnmṛttikākuśān
āhared yāvad arthāni bhaikṣaṃ cāharahaś caret // Manu_2.182

udakumbhaṃ sumanaso gośakṛn-mṛttikā-kuśān āhared yāvad arthāni bhaikṣaṃ ca ahar-ahaś caret //

vedayajñair ahīnānāṃ praśastānāṃ svakarmasu
brahmacāry āhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham // Manu_2.183

veda-yajñair ahīnānāṃ praśastānāṃ svakarmasu brahmacāry āhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham //

guroḥ kule na bhikṣeta na jñātikulabandhuṣu
alābhe tv anyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet // Manu_2.184

guroḥ kule na bhikṣeta na jñāti-kula-bandhuṣu alābhe tv anyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet //

sarvaṃ vāpi cared grāmaṃ pūrvoktānām asaṃbhave
niyamya prayato vācam abhiśastāṃs tu varjayet // Manu_2.185

sarvaṃ vāpi cared grāmaṃ pūrva-uktānām asaṃbhave niyamya prayato vācam abhiśastāṃs tu varjayet //

dūrād āhṛtya samidhaḥ sannidadhyād vihāyasi
sāyaM: prātaś ca juhuyāt tābhir agnim atandritaḥ // Manu_2.186

dūrād āhṛtya samidhaḥ sannidadhyād vihāyasi sāyaM: prātaś ca juhuyāt tābhir agnim atandritaḥ //

akṛtvā bhaikṣacaraṇam asamidhya ca pāvakaṃ
anāturaḥ saptarātram avakīrṇivrataṃ caret // Manu_2.187

akṛtvā bhaikṣacaraṇam asamidhya ca pāvakaṃ anāturaḥ saptarātram avakīrṇivrataṃ caret //

bhaikṣeṇa vartayen nityaṃ naikānnādī bhaved vratī
bhaikṣeṇa vratino vṛttir upavāsasamā smṛtā // Manu_2.188

bhaikṣeṇa vartayen nityaṃ na ekānna-adī bhaved vratī bhaikṣeṇa vratino vṛttir upavāsa-samā smṛtā //

vratavad devadaivatye pitrye karmaṇy atha rṣivat
kāmam abhyarthito 'śnīyād vratam asya na lupyate // Manu_2.189

vratavad deva-daivatye pitrye karmaṇy atha rṣivat kāmam abhyarthito 'śnīyād vratam asya na lupyate //

brāhmaṇasyaiva karmaitad upadiṣṭaṃ manīṣibhiḥ
rājanyavaiśyayos tv evaṃ naitat karma vidhīyate // Manu_2.190

brāhmaṇasya eva karma etad upadiṣṭaṃ manīṣibhiḥ rājanya-vaiśyayos tv evaṃ na etat karma vidhīyate //

codito guruṇā nityam apracodita eva vā
kuryād adhyayane yatnam ācāryasya hiteṣu ca // Manu_2.191

yatnam ] yogam (M)

codito guruṇā nityam apracodita eva vā kuryād adhyayane yatnamyogam ācāryasya hiteṣu ca //

śarīraṃ caiva vācaṃ ca buddhīndriyamanāṃsi ca
niyamya prāñjalis tiṣṭhed vīkṣamāṇo guror mukham // Manu_2.192

śarīraṃ ca eva vācaṃ ca buddhīndriya-manāṃsi ca niyamya prāñjalis tiṣṭhed vīkṣamāṇo guror mukham //

nityam uddhṛtapāṇiḥ syāt sādhvācāraḥ susaṃvṛtaḥ
āsyatām iti coktaḥ sann āsītābhimukhaṃ guroḥ // Manu_2.193

nityam uddhṛta-pāṇiḥ syāt sādhv-ācāraḥ su-saṃvṛtaḥ āsyatām iti ca uktaḥ sann āsīta abhimukhaṃ guroḥ //

hīnānnavastraveṣaḥ syāt sarvadā gurusannidhau
uttiṣṭhet prathamaṃ cāsya caramaṃ caiva saṃviśet // Manu_2.194

hīna-anna-vastra-veṣaḥ syāt sarvadā gurusannidhau uttiṣṭhet prathamaṃ cāsya caramaṃ ca eva saṃviśet //

pratiśrāvaṇasaṃbhāṣe śayāno na samācaret
nāsīno na ca bhuñjāno na tiṣṭhan na parāṅmukhaḥ // Manu_2.195

pratiśrāvaṇa-saṃbhāṣe śayāno na samācaret nā asīno na ca bhuñjāno na tiṣṭhan na parāṅ-mukhaḥ //

āsīnasya sthitaḥ kuryād abhigacchaṃs tu tiṣṭhataḥ
pratyudgamya tv āvrajataḥ paścād dhāvaṃs tu dhāvataḥ // Manu_2.196

āsīnasya sthitaḥ kuryād abhigacchaṃs tu tiṣṭhataḥ pratyudgamya tv āvrajataḥ paścād dhāvaṃs tu dhāvataḥ //

parāṅmukhasyābhimukho dūrasthasyaitya cāntikam
praṇamya tu śayānasya nideśe caiva tiṣṭhataḥ // Manu_2.197

parāṅ-mukhasya abhimukho dūrasthasya etya ca-antikam praṇamya tu śayānasya nideśe ca eva tiṣṭhataḥ //

nīcaṃ śayyāsanaṃ cāsya nityaṃ syād gurusannidhau
guros tu cakṣurviṣaye na yatheṣṭāsano bhavet // Manu_2.198

nīcaṃ śayyā-āsanaṃ ca-asya nityaṃ syād gurusannidhau guros tu cakṣurviṣaye na yathā-iṣṭa-āsano bhavet //

nodāhared asya nāma parokṣam api kevalam
na caivāsyānukurvīta gatibhāṣitaceṣṭitam // Manu_2.199

na udāhared asya nāma parokṣam api kevalam na ca eva asya-anukurvīta gati-bhāṣita-ceṣṭitam //

guror yatra parivādo nindā vāpi pravartate
karṇau tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ // Manu_2.200

guror yatra parivādo nindā vā-api pravartate karṇau tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ //

parīvādāt kharo bhavati śvā vai bhavati nindakaḥ
paribhoktā kṛmir bhavati kīṭo bhavati matsarī // Manu_2.201

parīvādāt kharo bhavati śvā vai bhavati nindakaḥ paribhoktā kṛmir bhavati kīṭo bhavati matsarī //

dūrastho nārcayed enaṃ na kruddho nāntike striyāḥ
yānāsanasthaś caivainam avaruhyābhivādayet // Manu_2.202

dūrastho na arcayed enaṃ na kruddho na antike striyāḥ yāna-āsanasthaś ca eva enam avaruhya abhivādayet //

prativāte 'nuvāte ca nāsīta guruṇā saha
asaṃśrave caiva guror na kiṃ cid api kīrtayet // Manu_2.203

prativāte 'nuvāte ] prativātānuvāte (M)

prativāte 'nuvāteprativātānuvāte ca nā asīta guruṇā saha asaṃśrave ca eva guror na kiṃ cid api kīrtayet //

go'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca
āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca // Manu_2.204

go-'śva-uṣṭra-yāna-prāsādaprastareṣu kaṭeṣu ca āsīta guruṇā sārdhaṃ śilā-phalaka-nauṣu ca //

guror gurau sannihite guruvad vṛttim ācaret
na cānisṛṣṭo guruṇā svān gurūn abhivādayet // Manu_2.205

guror gurau sannihite guruvad vṛttim ācaret na ca anisṛṣṭo guruṇā svān gurūn abhivādayet //

vidyāguruṣv evam eva nityā vṛttiḥ svayoniṣu
pratiṣedhatsu cādharmād dhitaṃ copadiśatsv api // Manu_2.206

vidyāguruṣv evam eva nityā vṛttiḥ svayoniṣu pratiṣedhatsu ca adharmād dhitaṃ ca upadiśatsv api //

śreyaḥsu guruvad vṛttiṃ nityam eva samācaret
guruputreṣu cāryeṣu guroś caiva svabandhuṣu // Manu_2.207

guruputreṣu cāryeṣu ] guruputre tathācārye (M)

śreyaḥsu guruvad vṛttiṃ nityam eva samācaret guruputreṣu cā aryeṣuguruputre tathācārye guroś ca eva svabandhuṣu //

bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi
adhyāpayan gurusuto guruvan mānam arhati // Manu_2.208

bālaḥ samāna-janmā vā śiṣyo vā yajñakarmaṇi adhyāpayan gurusuto guruvan mānam arhati //

utsādanaṃ ca gātrāṇāṃ snāpanocchiṣṭabhojane
na kuryād guruputrasya pādayoś cāvanejanam // Manu_2.209

utsādanaṃ ca gātrāṇāṃ snāpana-ucchiṣṭabhojane na kuryād guruputrasya pādayoś ca avanejanam //

guruvat pratipūjyāḥ syuḥ savarṇā guruyoṣitaḥ
asavarṇās tu sampūjyāḥ pratyutthānābhivādanaiḥ // Manu_2.210

guruvat pratipūjyāḥ syuḥ sa-varṇā guruyoṣitaḥ asavarṇās tu sampūjyāḥ pratyutthāna-abhivādanaiḥ //

abhyañjanaṃ snāpanaṃ ca gātrotsādanam eva ca
gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam // Manu_2.211

abhyañjanaṃ snāpanaṃ ca gātra-utsādanam eva ca gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam //

gurupatnī tu yuvatir nābhivādyeha pādayoḥ
pūrṇaviṃśativarṣeṇa guṇadoṣau vijānatā // Manu_2.212

gurupatnī tu yuvatir na abhivādya īha pādayoḥ pūrṇaviṃśativarṣeṇa guṇa-doṣau vijānatā //

svabhāva eṣa nārīṇāṃ narāṇām iha dūṣaṇam
ato 'rthān na pramādyanti pramadāsu vipaścitaḥ // Manu_2.213

svabhāva eṣa nārīṇāṃ narāṇām iha dūṣaṇam ato 'rthān na pramādyanti pramadāsu vipaścitaḥ //

avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ
pramadā hy utpathaṃ netuṃ kāmakrodhavaśānugam // Manu_2.214

avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ pramadā hy utpathaṃ netuṃ kāma-krodhavaśānugam //

mātrā svasrā duhitrā vā na viviktāsano bhavet
balavān indriyagrāmo vidvāṃsam api karṣati // Manu_2.215

mātrā svasrā duhitrā vā na viviktāsano bhavet balavān indriyagrāmo vidvāṃsam api karṣati //

kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi
vidhivad vandanaṃ kuryād asāv aham iti bruvan // Manu_2.216

kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi vidhivad vandanaṃ kuryād asāv aham iti bruvan //

viproṣya pādagrahaṇam anvahaṃ cābhivādanam
gurudāreṣu kurvīta satāṃ dharmam anusmaran // Manu_2.217

viproṣya pādagrahaṇam anvahaṃ ca abhivādanam gurudāreṣu kurvīta satāṃ dharmam anusmaran //

yathā khanan khanitreṇa naro vāry adhigacchati
tathā gurugatāṃ vidyāṃ śuśrūṣur adhigacchati // Manu_2.218

yathā khanan khanitreṇa naro vāry adhigacchati tathā gurugatāṃ vidyāṃ śuśrūṣur adhigacchati //

muṇḍo vā jaṭilo vā syād atha vā syāc chikhājaṭaḥ
nainaṃ grāme 'bhinimlocet sūryo nābhyudiyāt kva cit // Manu_2.219

muṇḍo vā jaṭilo vā syād atha vā syāc chikhā-jaṭaḥ na enaṃ grāme 'bhinimlocet sūryo na abhyudiyāt kva cit //

taṃ ced abhyudiyāt sūryaḥ śayānaṃ kāmacārataḥ
nimloced vāpy avijñānāj japann upavased dinam // Manu_2.220

taṃ ced abhyudiyāt sūryaḥ śayānaṃ kāmacārataḥ nimloced va āpy avijñānāj japann upavased dinam //

sūryeṇa hy abhinirmuktaḥ śayāno 'bhyuditaś ca yaḥ
prāyaścittam akurvāṇo yuktaḥ syān mahatainasā // Manu_2.221

abhinirmuktaḥ ] abhinimluktaḥ (M)

sūryeṇa hy abhinirmuktaḥabhinimluktaḥ śayāno 'bhyuditaś ca yaḥ prāyaścittam akurvāṇo yuktaḥ syān mahata ainasā //

ācamya prayato nityam ubhe saṃdhye samāhitaḥ
śucau deśe japañ japyam upāsīta yathāvidhi // Manu_2.222

ācamya prayato nityam ubhe saṃdhye samāhitaḥ śucau deśe japañ japyam upāsīta yathāvidhi //

yadi strī yady avarajaḥ śreyaḥ kiṃ cit samācaret
tat sarvam ācared yukto yatra cāsya ramen manaḥ // Manu_2.223

yadi strī yady avarajaḥ śreyaḥ kiṃ cit samācaret tat sarvam ācared yukto yatra ca asya ramen manaḥ //

dharmārthāv ucyate śreyaḥ kāmārthau dharma eva ca
artha eveha vā śreyas trivarga iti tu sthitiḥ // Manu_2.224

dharma-arthāv ucyate śreyaḥ kāma-arthau dharma eva ca artha eva iha vā śreyas trivarga iti tu sthitiḥ //

ācāryaś ca pitā caiva mātā bhrātā ca pūrvajaḥ
nārtenāpy avamantavyā brāhmaṇena viśeṣataḥ // Manu_2.225

ācāryaś ca pitā ca eva mātā bhrātā ca pūrvajaḥ nā artena apy avamantavyā brāhmaṇena viśeṣataḥ //

ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ
mātā pṛthivyā mūrtis tu bhrātā svo mūrtir ātmanaḥ // Manu_2.226

ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ mātā pṛthivyā mūrtis tu bhrātā svo mūrtir ātmanaḥ //

yaṃ mātāpitarau kleśaṃ sahete saṃbhave nṛṇām
na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatair api // Manu_2.227

yaṃ mātā-pitarau kleśaṃ sahete saṃbhave nṛṇām na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatair api //

tayor nityaṃ priyaṃ kuryād ācāryasya ca sarvadā
teṣv eva triṣu tuṣṭeṣu tapaḥ sarvaṃ samāpyate // Manu_2.228

tayor nityaṃ priyaṃ kuryād ācāryasya ca sarvadā teṣv eva triṣu tuṣṭeṣu tapaḥ sarvaṃ samāpyate //

teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate
na tair anabhyanujñāto dharmam anyaṃ samācaret // Manu_2.229

teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate na tair anabhyanujñāto dharmam anyaṃ samācaret //

ta eva hi trayo lokās ta eva traya āśramāḥ
ta eva hi trayo vedās ta evoktās trayo 'gnayaḥ // Manu_2.230

ta eva hi trayo lokās ta eva traya āśramāḥ ta eva hi trayo vedās ta eva uktās trayo 'gnayaḥ //

pitā vai gārhapatyo 'gnir mātāgnir dakṣiṇaḥ smṛtaḥ
gurur āhavanīyas tu sāgnitretā garīyasī // Manu_2.231

pitā vai gārhapatyo 'gnir māta āgnir dakṣiṇaḥ smṛtaḥ gurur āhavanīyas tu sa āgnitretā garīyasī //

triṣv apramādyann eteṣu trīn lokān vijayed gṛhī
dīpyamānaḥ svavapuṣā devavad divi modate // Manu_2.232

triṣv apramādyann eteṣu trīn lokān vijayed gṛhī dīpyamānaḥ svavapuṣā devavad divi modate //

imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam
guruśuśrūṣayā tv evaṃ brahmalokaṃ samaśnute // Manu_2.233

imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam guruśuśrūṣayā tv evaṃ brahmalokaṃ samaśnute //

sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ
anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ // Manu_2.234

sarve tasyā adṛtā dharmā yasya ete traya ādṛtāḥ anādṛtās tu yasya ete sarvās tasya aphalāḥ kriyāḥ //

yāvat trayas te jīveyus tāvan nānyaṃ samācaret
teṣv eva nityaṃ śuśrūṣāṃ kuryāt priyahite rataḥ // Manu_2.235

yāvat trayas te jīveyus tāvan na anyaṃ samācaret teṣv eva nityaṃ śuśrūṣāṃ kuryāt priyahite rataḥ //

teṣām anuparodhena pāratryaṃ yad yad ācaret
tat tan nivedayet tebhyo manovacanakarmabhiḥ // Manu_2.236

teṣām anuparodhena pāratryaṃ yad yad ācaret tat tan nivedayet tebhyo mano-vacana-karmabhiḥ //

triṣv eteṣv itikṛtyaṃ hi puruṣasya samāpyate
eṣa dharmaḥ paraḥ sākṣād upadharmo 'nya ucyate // Manu_2.237

triṣv eteṣv itikṛtyaṃ hi puruṣasya samāpyate eṣa dharmaḥ paraḥ sākṣād upadharmo 'nya ucyate //

śraddadhānaḥ śubhāṃ vidyām ādadītāvarād api
anyād api paraṃ dharmaṃ strīratnaṃ duṣkulād api // Manu_2.238

śraddadhānaḥ śubhāṃ vidyām ādadīta avarād api anyād api paraṃ dharmaṃ strīratnaṃ duṣkulād api //

viṣād apy amṛtaṃ grāhyaṃ bālād api subhāṣitam
amitrād api sadvṛttam amedhyād api kāñcanam // Manu_2.239

viṣād apy amṛtaṃ grāhyaṃ bālād api subhāṣitam amitrād api sadvṛttam amedhyād api kāñcanam //

striyo ratnāny atho vidyā dharmaḥ śaucaṃ subhāṣitam
vividhāni ca śīlpāni samādeyāni sarvataḥ // Manu_2.240

striyo ratnāny atho vidyā dharmaḥ śaucaṃ subhāṣitam vividhāni ca śīlpāni samādeyāni sarvataḥ //

abrāhmaṇād adhyāyanam āpatkāle vidhīyate
anuvrajyā ca śuśrūṣā yāvad adhyāyanaṃ guroḥ // Manu_2.241

abrāhmaṇād adhyāyanam āpatkāle vidhīyate anuvrajyā ca śuśrūṣā yāvad adhyāyanaṃ guroḥ //

nābrāhmaṇe gurau śiṣyo vāsam ātyantikaṃ vaset
brāhmaṇe vānanūcāne kāṅkṣan gatim anuttamām // Manu_2.242

na abrāhmaṇe gurau śiṣyo vāsam ātyantikaṃ vaset brāhmaṇe va ānanūcāne kāṅkṣan gatim anuttamām //

yadi tv ātyantikaṃ vāsaṃ rocayeta guroḥ kule
yuktaḥ paricared enam ā śarīravimokṣaṇāt // Manu_2.243

yadi tv ātyantikaṃ vāsaṃ rocayeta guroḥ kule yuktaḥ paricared enam ā śarīravimokṣaṇāt //

ā samāpteḥ śarīrasya yas tu śuśrūṣate gurum
sa gacchaty añjasā vipro brahmaṇaḥ sadma śāśvatam // Manu_2.244

ā samāpteḥ śarīrasya yas tu śuśrūṣate gurum sa gacchaty añjasā vipro brahmaṇaḥ sadma śāśvatam //

na pūrvaṃ gurave kiṃ cid upakurvīta dharmavit
snāsyaṃs tu guruṇājñaptaḥ śaktyā gurvartham āharet // Manu_2.245

na pūrvaṃ gurave kiṃ cid upakurvīta dharmavit snāsyaṃs tu guruṇā ājñaptaḥ śaktyā gurv-artham āharet //

kṣetraṃ hiraṇyaṃ gām aśvaṃ chatropānaham āsanam
dhānyaṃ śākaṃ ca vāsāṃsi gurave prītim āvahet // Manu_2.246

āsanam ] antataḥ (M)
śākaṃ ca vāsāṃsi ] vāsāṃsi śākaṃ vā (M)
āvahet ] āharan (M)

kṣetraṃ hiraṇyaṃ gām aśvaṃ chatra-upānaham āsanamantataḥ dhānyaṃ śākaṃ ca vāsāṃsivāsāṃsi śākaṃ vā gurave prītim āvahetāharan //

ācārye tu khalu prete guruputre guṇānvite
gurudāre sapiṇḍe vā guruvad vṛttim ācaret // Manu_2.247

ācārye tu khalu prete guruputre guṇānvite gurudāre sapiṇḍe vā guruvad vṛttim ācaret //

eteṣv avidyamāneṣu sthānāsanavihāravān
prayuñjāno 'gniśuśrūṣāṃ sādhayed deham ātmanaḥ // Manu_2.248

eteṣv avidyamāneṣu sthāna-āsana-vihāravān prayuñjāno 'gniśuśrūṣāṃ sādhayed deham ātmanaḥ //

evaṃ carati yo vipro brahmacaryam aviplutaḥ
sa gacchaty uttamasthānaṃ na ceha jāyate punaḥ // Manu_2.249

evaṃ carati yo vipro brahmacaryam aviplutaḥ sa gacchaty uttamasthānaṃ na ca iha jāyate punaḥ //

ṣaṭtriṃśadābdikaṃ caryaṃ gurau traivedikaṃ vratam
tadardhikaṃ pādikaṃ vā grahaṇāntikam eva vā // Manu_3.1

ṣaṭtriṃśad-ābdikaṃ caryaṃ gurau traivedikaṃ vratam tadardhikaṃ pādikaṃ vā grahaṇāntikam eva vā //

vedān adhītya vedau vā vedaṃ vāpi yathākramam
aviplutabrahmacaryo gṛhasthāśramam āvaset // Manu_3.2

vedān adhītya vedau vā vedaṃ va āpi yathākramam avipluta-brahmacaryo gṛhasthāśramam āvaset //

taṃ pratītaṃ svadharmeṇa brahmadāyaharaṃ pituḥ
sragviṇaṃ talpa āsīnam arhayet prathamaṃ gavā // Manu_3.3

taṃ pratītaṃ svadharmeṇa brahmadāyaharaṃ pituḥ sragviṇaṃ talpa āsīnam arhayet prathamaṃ gavā //

guruṇānumataḥ snātvā samāvṛtto yathāvidhi
udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām // Manu_3.4

guruṇānumataḥ snātvā samāvṛtto yathāvidhi udvaheta dvijo bhāryāṃ sa-varṇāṃ lakṣaṇānvitām //

asapiṇḍā ca yā mātur asagotrā ca yā pituḥ
sā praśastā dvijātīnāṃ dārakarmaṇi maithune // Manu_3.5

i maithune ] amaithinī (M)

asapiṇḍā ca yā mātur asagotrā ca yā pituḥ sā praśastā dvijātīnāṃ dārakarmaṇi maithunea-maithinī //

mahānty api samṛddhāni go'jāvidhanadhānyataḥ
strīsaṃbandhe daśaitāni kulāni parivarjayet // Manu_3.6

mahānty api samṛddhāni go-'ja-avi-dhana-dhānyataḥ strīsaṃbandhe daśa etāni kulāni parivarjayet //

hīnakriyaṃ niṣpuruṣaṃ niśchando romaśārśasam
kṣayāmayāvyapasmāriśvitrikuṣṭhikulāni ca // Manu_3.7

hīna-kriyaṃ niṣ-puruṣaṃ niś-chando romaśa-arśasam kṣaya-āmayāvy-apasmāriśvitri-kuṣṭhi-kulāni ca //

nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm
nālomikāṃ nātilomāṃ na vācāṭāṃ na piṅgalām // Manu_3.8

vācāṭāṃ ] vācālāṃ (M)

na udvahet kapilāṃ kanyāṃ na adhikāṅgīṃ na rogiṇīm na alomikāṃ na ati-lomāṃ na vācāṭāṃvācālāṃ na piṅgalām //

na rkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām
na pakṣyahipreṣyanāmnīṃ na ca bhīṣananāmikām // Manu_3.9

na rkṣa-vṛkṣa-nadī-nāmnīṃ na antya-parvata-nāmikām na pakṣy-ahi-preṣya-nāmnīṃ na ca bhīṣana-nāmikām //

avyaṅgāṅgīṃ saumyanāmnīṃ haṃsavāraṇagāminīm
tanulomakeśadaśanāṃ mṛdvaṅgīm udvahet striyam // Manu_3.10

avyaṅga-aṅgīṃ saumya-nāmnīṃ haṃsa-vāraṇa-gāminīm tanuloma-keśa-daśanāṃ mṛdv-aṅgīm udvahet striyam //

yasyās tu na bhaved bhrātā na vijñāyeta pitā
nopayaccheta tāṃ prājñaḥ putrikādharmaśaṅkayā // Manu_3.11

vā ] vai (M)

yasyās tu na bhaved bhrātā na vijñāyeta vāvai pitā na upayaccheta tāṃ prājñaḥ putrikā-adharmaśaṅkayā //

savarṇāgre dvijātīnāṃ praśastā dārakarmaṇi
kāmatas tu pravṛttānām imāḥ syuḥ kramaśo 'varāḥ // Manu_3.12

savarṇa āgre dvijātīnāṃ praśastā dārakarmaṇi kāmatas tu pravṛttānām imāḥ syuḥ kramaśo 'varāḥ //

śūdraiva bhāryā śūdrasya sā ca svā ca viśaḥ smṛte
te ca svā caiva rājñaś ca tāś ca svā cāgrajanmanaḥ // Manu_3.13

śūdra aiva bhāryā śūdrasya sā ca svā ca viśaḥ smṛte te ca svā ca eva rājñaś ca tāś ca svā ca agra-janmanaḥ //

na brāhmaṇakṣatriyayor āpady api hi tiṣṭhatoḥ
kasmiṃś cid api vṛttānte śūdrā bhāryopadiśyate // Manu_3.14

na brāhmaṇa-kṣatriyayor āpady api hi tiṣṭhatoḥ kasmiṃś cid api vṛttānte śūdrā bhārya ūpadiśyate //

hīnajātistriyaṃ mohād udvahanto dvijātayaḥ
kulāny eva nayanty āśu sasantānāni śūdratām // Manu_3.15

hīnajāti-striyaṃ mohād udvahanto dvijātayaḥ kulāny eva nayanty āśu sa-santānāni śūdratām //

śūdrāvedī pataty atrer utathyatanayasya ca
śaunakasya sutotpattyā tadapatyatayā bhṛgoḥ // Manu_3.16

śūdrāvedī pataty atrer utathyatanayasya ca śaunakasya suta-utpattyā tad-apatyatayā bhṛgoḥ //

śūdrāṃ śayanam āropya brāhmaṇo yāty adhogatim
janayitvā sutaṃ tasyāṃ brāhmaṇyād eva hīyate // Manu_3.17

śūdrāṃ śayanam āropya brāhmaṇo yāty adhogatim janayitvā sutaṃ tasyāṃ brāhmaṇyād eva hīyate //

daivapitryātitheyāni tatpradhānāni yasya tu
nāśnanti pitṛdevās tan na ca svargaṃ sa gacchati // Manu_3.18

daiva-pitrya-ātitheyāni tat-pradhānāni yasya tu na aśnanti pitṛ-devās tan na ca svargaṃ sa gacchati //

vṛṣalīphenapītasya niḥśvāsopahatasya ca
tasyāṃ caiva prasūtasya niṣkṛtir na vidhīyate // Manu_3.19

vṛṣalīphena-pītasya niḥśvāsa-upahatasya ca tasyāṃ ca eva prasūtasya niṣkṛtir na vidhīyate //

caturṇām api varṇānaṃ pretya ceha hitāhitān
aṣṭāv imān samāsena strīvivāhān nibodhata // Manu_3.20

caturṇām api varṇānaṃ pretya ca iha hita-ahitān aṣṭāv imān samāsena strīvivāhān nibodhata //

brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ
gāndharvo rākṣasaś caiva paiśācaś cāṣṭamo 'dhamaḥ // Manu_3.21

brāhmo daivas tatha aivā arṣaḥ prājāpatyas tatha āsuraḥ gāndharvo rākṣasaś ca eva paiśācaś ca aṣṭamo 'dhamaḥ //

yo yasya dharmyo varṇasya guṇadoṣau ca yasya yau
tad vaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān // Manu_3.22

yo yasya dharmyo varṇasya guṇa-doṣau ca yasya yau tad vaḥ sarvaṃ pravakṣyāmi prasave ca guṇa-aguṇān //

ṣaḍ ānupūrvyā viprasya kṣatrasya caturo 'varān
viṭśūdrayos tu tān eva vidyād dharmyān arākṣasān // Manu_3.23

arākṣasān ] na rākṣasān (M)

ṣaḍ ānupūrvyā viprasya kṣatrasya caturo 'varān viṭ-śūdrayos tu tān eva vidyād dharmyān arākṣasānna rākṣasān //

caturo brāhmaṇasyādyān praśastān kavayo viduḥ
rākṣasaṃ kṣatriyasyaikam āsuraṃ vaiśyaśūdrayoḥ // Manu_3.24

caturo brāhmaṇasyā adyān praśastān kavayo viduḥ rākṣasaṃ kṣatriyasya ekam āsuraṃ vaiśya-śūdrayoḥ //

pañcānāṃ tu trayo dharmyā dvāv adharmyau smṛtāv iha
paiśācaś cāsuraś caiva na kartavyau kadā cana // Manu_3.25

pañcānāṃ tu trayo dharmyā dvāv adharmyau smṛtāv iha paiśācaś ca asuraś ca eva na kartavyau kadā cana //

pṛthak pṛthag vā miśrau vā vivāhau pūrvacoditau
gāndharvo rākṣasaś caiva dharmyau kṣatrasya tau smṛtau // Manu_3.26

pṛthak pṛthag vā miśrau vā vivāhau pūrvacoditau gāndharvo rākṣasaś ca eva dharmyau kṣatrasya tau smṛtau //

ācchādya cārcayitvā ca śrutaśīlavate svayam
āhūya dānaṃ kanyāyā brāhmo dharmaḥ prakīrtitaḥ // Manu_3.27

ācchādya ca arcayitvā ca śruta-śīlavate svayam āhūya dānaṃ kanyāyā brāhmo dharmaḥ prakīrtitaḥ //

yajñe tu vitate samyag ṛtvije karma kurvate
alaṅkṛtya sutādānaṃ daivaṃ dharmaṃ pracakṣate // Manu_3.28

yajñe tu vitate samyag ṛtvije karma kurvate alaṅkṛtya sutādānaṃ daivaṃ dharmaṃ pracakṣate //

ekaṃ gomithunaṃ dve vā varād ādāya dharmataḥ
kanyāpradānaṃ vidhivad ārṣo dharmaḥ sa ucyate // Manu_3.29

ekaṃ gomithunaṃ dve vā varād ādāya dharmataḥ kanyāpradānaṃ vidhivad ārṣo dharmaḥ sa ucyate //

sahobhau caratāṃ dharmam iti vācānubhāṣya ca
kanyāpradānam abhyarcya prājāpatyo vidhiḥ smṛtaḥ // Manu_3.30

saha ubhau caratāṃ dharmam iti vāca ānubhāṣya ca kanyāpradānam abhyarcya prājāpatyo vidhiḥ smṛtaḥ //

jñātibhyo draviṇaṃ dattvā kanyāyai caiva śaktitaḥ
kanyāpradānaṃ svācchandyād āsuro dharma ucyate // Manu_3.31

jñātibhyo draviṇaṃ dattvā kanyāyai ca eva śaktitaḥ kanyāpradānaṃ svācchandyād āsuro dharma ucyate //

icchayānyonyasaṃyogaḥ kanyāyāś ca varasya ca
gāndharvaḥ sa tu vijñeyo maithunyaḥ kāmasaṃbhavaḥ // Manu_3.32

icchaya ānyonyasaṃyogaḥ kanyāyāś ca varasya ca gāndharvaḥ sa tu vijñeyo maithunyaḥ kāma-saṃbhavaḥ //

hatvā chittvā ca bhittvā ca krośantīṃ rudantīṃ gṛhāt
prasahya kanyāharaṇaṃ rākṣaso vidhir ucyate // Manu_3.33

hatvā chittvā ca bhittvā ca krośantīṃ rudantīṃ gṛhāt prasahya kanyāharaṇaṃ rākṣaso vidhir ucyate //

suptāṃ mattāṃ pramattāṃ vā raho yatropagacchati
sa pāpiṣṭho vivāhānāṃ paiśācaś cāṣṭamo 'dhamaḥ // Manu_3.34

paiśācaś cāṣṭamo ] paiśācaḥ prathito (M)

suptāṃ mattāṃ pramattāṃ vā raho yatra upagacchati sa pāpiṣṭho vivāhānāṃ paiśācaś ca aṣṭamopaiśācaḥ prathito 'dhamaḥ //

adbhir eva dvijāgryāṇāṃ kanyādānaṃ viśiṣyate
itareṣāṃ tu varṇānām itaretarakāmyayā // Manu_3.35

adbhir eva dvija-agryāṇāṃ kanyādānaṃ viśiṣyate itareṣāṃ tu varṇānām itaretarakāmyayā //

yo yasyaiṣāṃ vivāhānāṃ manunā kīrtito guṇaḥ
sarvaṃ śṛṇuta taṃ viprāḥ sarvaṃ kīrtayato mama // Manu_3.36

sarvaṃ ] samyak (M)

yo yasya eṣāṃ vivāhānāṃ manunā kīrtito guṇaḥ sarvaṃ śṛṇuta taṃ viprāḥ sarvaṃsamyak kīrtayato mama //

daśa pūrvān parān vaṃśyān ātmānaṃ caikaviṃśakam
brāhmīputraḥ sukṛtakṛn mocayaty enasaḥ pitṝn // Manu_3.37

daśa pūrvān parān vaṃśyān ātmānaṃ ca ekaviṃśakam brāhmīputraḥ sukṛtakṛn mocayaty enasaḥ pitṝn //

daivoḍhājaḥ sutaś caiva sapta sapta parāvarān
ārṣoḍhājaḥ sutas trīṃs trīn ṣaṭ ṣaṭ kāyoḍhajaḥ sutaḥ // Manu_3.38

daiva-ūḍhājaḥ sutaś ca eva sapta sapta para-avarān ārṣa-ūḍhājaḥ sutas trīṃs trīn ṣaṭ ṣaṭ kāya-ūḍhajaḥ sutaḥ //

brāhmādiṣu vivāheṣu caturṣv evānupūrvaśaḥ
brahmavarcasvinaḥ putrā jāyante śiṣṭasammatāḥ // Manu_3.39

varcasvinaḥ ] varcasinaḥ (M)

brāhma-ādiṣu vivāheṣu caturṣv eva anupūrvaśaḥ brahmavarcasvinaḥvarcasinaḥ putrā jāyante śiṣṭasammatāḥ //

rūpasattvaguṇopetā dhanavanto yaśasvinaḥ
paryāptabhogā dharmiṣṭhā jīvanti ca śataṃ samāḥ // Manu_3.40

rūpa-sattva-guṇa-upetā dhanavanto yaśasvinaḥ paryāpta-bhogā dharmiṣṭhā jīvanti ca śataṃ samāḥ //

itareṣu tu śiṣṭeṣu nṛśaṃsānṛtavādinaḥ
jāyante durvivāheṣu brahmadharmadviṣaḥ sutāḥ // Manu_3.41

itareṣu tu śiṣṭeṣu nṛśaṃsā-anṛtavādinaḥ jāyante durvivāheṣu brahma-dharma-dviṣaḥ sutāḥ //

aninditaiḥ strīvivāhair anindyā bhavati prajā
ninditair ninditā nṝṇāṃ tasmān nindyān vivarjayet // Manu_3.42

aninditaiḥ strīvivāhair anindyā bhavati prajā ninditair ninditā nṝṇāṃ tasmān nindyān vivarjayet //

pāṇigrahaṇasaṃskāraḥ savarṇāsūpadiśyate
asavarṇāsv ayaṃ jñeyo vidhir udvāhakarmaṇi // Manu_3.43

pāṇigrahaṇasaṃskāraḥ sa-varṇāsu upadiśyate asavarṇāsv ayaṃ jñeyo vidhir udvāhakarmaṇi //

śaraḥ kṣatriyayā grāhyaḥ pratodo vaiśyakanyayā
vasanasya daśā grāhyā śūdrayotkṛṣṭavedane // Manu_3.44

śaraḥ kṣatriyayā grāhyaḥ pratodo vaiśyakanyayā vasanasya daśā grāhyā śūdraya ūtkṛṣṭavedane //

ṛtukālābhigāmī syāt svadāranirataḥ sadā
parvavarjaṃ vrajec caināṃ tadvrato ratikāmyayā // Manu_3.45

ṛtukālābhigāmī syāt svadāranirataḥ sadā parvavarjaṃ vrajec ca enāṃ tad-vrato ratikāmyayā //

ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ
caturbhir itaraiḥ sārdham ahobhiḥ sadvigarhitaiḥ // Manu_3.46

ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ caturbhir itaraiḥ sārdham ahobhiḥ sadvigarhitaiḥ //

tāsām ādyāś catasras tu ninditaikādaśī ca yā
trayodaśī ca śeṣās tu praśastā daśarātrayaḥ // Manu_3.47

tāsām ādyāś catasras tu nindita aikādaśī ca yā trayodaśī ca śeṣās tu praśastā daśarātrayaḥ //

yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu
tasmād yugmāsu putrārthī saṃviśed ārtave striyam // Manu_3.48

yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu tasmād yugmāsu putrārthī saṃviśed ārtave striyam //

pumān puṃso 'dhike śukre strī bhavaty adhike striyāḥ
same 'pumān puṃ striyau vā kṣīṇe 'lpe ca viparyayaḥ // Manu_3.49

pumān puṃso 'dhike śukre strī bhavaty adhike striyāḥ same 'pumān puṃ striyau vā kṣīṇe 'lpe ca viparyayaḥ //

nindyāsv aṣṭāsu cānyāsu striyo rātriṣu varjayan
brahmacāry eva bhavati yatra tatrāśrame vasan // Manu_3.50

nindyāsv aṣṭāsu ca anyāsu striyo rātriṣu varjayan brahmacāry eva bhavati yatra tatrā aśrame vasan //

na kanyāyāḥ pitā vidvān gṛhṇīyāc chulkam aṇv api
gṛhṇañ śulkaṃ hi lobhena syān naro 'patyavikrayī // Manu_3.51

na kanyāyāḥ pitā vidvān gṛhṇīyāc chulkam aṇv api gṛhṇañ śulkaṃ hi lobhena syān naro 'patyavikrayī //

strīdhanāni tu ye mohād upajīvanti bāndhavāḥ
nārī yānāni vastraṃ vā te pāpā yānty adhogatim // Manu_3.52

strīdhanāni tu ye mohād upajīvanti bāndhavāḥ nārī yānāni vastraṃ vā te pāpā yānty adhogatim //

ārṣe gomithunaṃ śulkaṃ ke cid āhur mṛṣaiva tat
alpo 'py evaṃ mahān vāpi vikrayas tāvad eva saḥ // Manu_3.53

vikrayas tāvad eva saḥ ] tāvān eva sa vikrayaḥ (M)

ārṣe gomithunaṃ śulkaṃ ke cid āhur mṛṣa aiva tat alpo 'py evaṃ mahān va āpi vikrayas tāvad eva saḥtāvān eva sa vikrayaḥ //

yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ
arhaṇaṃ tat kumārīṇām ānṛśaṃsyaṃ ca kevalam // Manu_3.54

ca ] na (M)

yāsāṃ nā adadate śulkaṃ jñātayo na sa vikrayaḥ arhaṇaṃ tat kumārīṇām ānṛśaṃsyaṃ cana kevalam //

pitṛbhir bhrātṛbhiś caitāḥ patibhir devarais tathā
pūjyā bhūṣayitavyāś ca bahukalyāṇam īpsubhiḥ // Manu_3.55

pitṛbhir bhrātṛbhiś ca etāḥ patibhir devarais tathā pūjyā bhūṣayitavyāś ca bahukalyāṇam īpsubhiḥ //

yatra nāryas tu pūjyante ramante tatra devatāḥ
yatraitās tu na pūjyante sarvās tatrāphalāḥ kriyāḥ // Manu_3.56

yatra nāryas tu pūjyante ramante tatra devatāḥ yatra etās tu na pūjyante sarvās tatra aphalāḥ kriyāḥ //

śocanti jāmayo yatra vinaśyaty āśu tat kulam
na śocanti tu yatraitā vardhate tad dhi sarvadā // Manu_3.57 [= not in M]

śocanti jāmayo yatra vinaśyaty āśu tat kulam na śocanti tu yatra etā vardhate tad dhi sarvadā //

jāmayo yāni gehāni śapanty apratipūjitāḥ
tāni kṛtyāhatānīva vinaśyanti samantataḥ // Manu_3.58 [= not in M]

jāmayo yāni gehāni śapanty apratipūjitāḥ tāni kṛtyāhatāni iva vinaśyanti samantataḥ //

tasmād etāḥ sadā pūjyā bhūṣaṇācchādanāśanaiḥ
bhūtikāmair narair nityaṃ satkareṣūtsaveṣu ca // Manu_3.59 [= not in M]

tasmād etāḥ sadā pūjyā bhūṣaṇa-ācchādana-aśanaiḥ bhūti-kāmair narair nityaṃ satkareṣu utsaveṣu ca //

saṃtuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca
yasminn eva kule nityaṃ kalyāṇaṃ tatra vai dhruvam // Manu_3.60 [= not in M]

saṃtuṣṭo bhāryayā bhartā bhartrā bhāryā tatha eva ca yasminn eva kule nityaṃ kalyāṇaṃ tatra vai dhruvam //

yadi hi strī na roceta pumāṃsaṃ na pramodayet
apramodāt punaḥ puṃsaḥ prajanaṃ na pravartate // Manu_3.61 [= not in M]

yadi hi strī na roceta pumāṃsaṃ na pramodayet apramodāt punaḥ puṃsaḥ prajanaṃ na pravartate //

striyāṃ tu rocamānāyāṃ sarvaṃ tad rocate kulaṃ
tasyāṃ tv arocamānāyāṃ sarvam eva na rocate // Manu_3.62 [= ab not in M]

striyāṃ tu rocamānāyāṃ sarvaṃ tad rocate kulaṃ tasyāṃ tv arocamānāyāṃ sarvam eva na rocate //

kuvivāhaiḥ kriyālopair vedānadhyayanena ca
kulāny akulatāṃ yānti brāhmaṇātikrameṇa ca // Manu_3.63 [= not in M]

ku-vivāhaiḥ kriyā-lopair vedānadhyayanena ca kulāny akulatāṃ yānti brāhmaṇātikrameṇa ca //

śilpena vyavahāreṇa śūdrāpatyaiś ca kevalaiḥ
gobhir aśvaiś ca yānaiś ca kṛṣyā rājopasevayā // Manu_3.64 [= not in M]

śilpena vyavahāreṇa śūdrāpatyaiś ca kevalaiḥ gobhir aśvaiś ca yānaiś ca kṛṣyā rāja-upasevayā //

ayājyayājanaiś caiva nāstikyena ca karmaṇām
kulāny āśu vinaśyanti yāni hīnāni mantrataḥ // Manu_3.65 [= not in M]

ayājyayājanaiś ca eva nāstikyena ca karmaṇām kulāny āśu vinaśyanti yāni hīnāni mantrataḥ //

mantratas tu samṛddhāni kulāny alpadhanāny api
kulasaṃkhyāṃ ca gacchanti karṣanti ca mahad yaśaḥ // Manu_3.66 [= not in M]

mantratas tu samṛddhāni kulāny alpa-dhanāny api kulasaṃkhyāṃ ca gacchanti karṣanti ca mahad yaśaḥ //

vaivāhike 'gnau kurvīta gṛhyaṃ karma yathāvidhi
pañcayajñavidhānaṃ ca paktiṃ cānvāhikīṃ gṛhī // Manu_3.67 [= M 3.57]

vaivāhike 'gnau kurvīta gṛhyaṃ karma yathāvidhi pañcayajñavidhānaṃ ca paktiṃ ca anvāhikīṃ gṛhī //

pañca sūnā gṛhasthasya cullī peṣaṇy upaskaraḥ
kaṇḍanī codakumbhaś ca badhyate yās tu vāhayan // Manu_3.68 [= M 3.58]

badhyate ] vadhyate (M)

pañca sūnā gṛhasthasya cullī peṣaṇy upaskaraḥ kaṇḍanī ca udakumbhaś ca badhyatevadhyate yās tu vāhayan //

tāsāṃ krameṇa sarvāsāṃ niṣkṛtyarthaṃ maharṣibhiḥ
pañca kḷptā mahāyajñāḥ pratyahaṃ gṛhamedhinām // Manu_3.69 [= M 3.59]

tāsāṃ krameṇa sarvāsāṃ niṣkṛtyarthaṃ maharṣibhiḥ pañca kḷptā mahāyajñāḥ pratyahaṃ gṛhamedhinām //

adhyāpanaṃ brahmayajñaḥ pitṛyajñas tu tarpaṇam
homo daivo balir bhauto nṛyajño 'tithipūjanam // Manu_3.70 [= M 3.60]

adhyāpanaṃ brahmayajñaḥ pitṛyajñas tu tarpaṇam homo daivo balir bhauto nṛyajño 'tithipūjanam //

pañcaitān yo mahāayajñān na hāpayati śaktitaḥ
sa gṛhe 'pi vasan nityaṃ sūnādoṣair na lipyate // Manu_3.71 [= M 3.61]

pañca etān yo mahāayajñān na hāpayati śaktitaḥ sa gṛhe 'pi vasan nityaṃ sūnādoṣair na lipyate //

devatātithibhṛtyānāṃ pitṝṇām ātmanaś ca yaḥ
na nirvapati pañcānām ucchvasan na sa jīvati // Manu_3.72 [= M 3.62]

devatā-atithi-bhṛtyānāṃ pitṝṇām ātmanaś ca yaḥ na nirvapati pañcānām ucchvasan na sa jīvati //

ahutaṃ ca hutaṃ caiva tathā prahutam eva ca
brāhmyaṃ hutaṃ prāśitaṃ ca pañcayajñān pracakṣate // Manu_3.73 [= M 3.63]

ahutaṃ ca hutaṃ ca eva tathā prahutam eva ca brāhmyaṃ hutaṃ prāśitaṃ ca pañcayajñān pracakṣate //

japo 'huto huto homaḥ prahuto bhautiko baliḥ
brāhmyaṃ hutaṃ dvijāgryārcā prāśitaṃ pitṛtarpaṇam // Manu_3.74 [= M 3.64]

japo 'huto huto homaḥ prahuto bhautiko baliḥ brāhmyaṃ hutaṃ dvijāgryārcā prāśitaṃ pitṛtarpaṇam //

svādhyāye nityayuktaḥ syād daive caiveha karmaṇi
daivakarmaṇi yukto hi bibhartīdaṃ carācaram // Manu_3.75 [= M 3.65]

svādhyāye nityayuktaḥ syād daive ca eva iha karmaṇi daivakarmaṇi yukto hi bibharti idaṃ cara-acaram //

agnau prāstāhutiḥ samyag ādityam upatiṣṭhate
ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ // Manu_3.76 [= M 3.66]

agnau prāstā āhutiḥ samyag ādityam upatiṣṭhate ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ //

yathā vāyuṃ samāśritya vartante sarvajantavaḥ
tathā gṛhastham āśritya vartante sarva āśramāḥ // Manu_3.77 [= M 3.67]

vartante sarvajantavaḥ ] sarve jīvanti jantavaḥ (M)
vartante sarva āśramāḥ ] vartanta itarāśramaḥ (M)

yathā vāyuṃ samāśritya vartante sarvajantavaḥsarve jīvanti jantavaḥ tathā gṛhastham āśritya vartante sarva āśramāḥvartanta itarāśramaḥ //

yasmāt trayo 'py āśramiṇo jñānenānnena cānvaham
gṛhasthenaiva dhāryante tasmāj jyeṣṭhāśramo gṛhī // Manu_3.78 [= M 3.68]

gṛhī ] gṛham (K)

yasmāt trayo 'py āśramiṇo jñānena annena ca anvaham gṛhasthena eva dhāryante tasmāj jyeṣṭhāśramo gṛhīgṛham //

sa saṃdhāryaḥ prayatnena svargam akṣayam icchatā
sukhaṃ cehecchatātyantaṃ yo 'dhāryo durbalendriyaiḥ // Manu_3.79 [= M 3.69]

sa saṃdhāryaḥ prayatnena svargam akṣayam icchatā sukhaṃ ca iha icchata ātyantaṃ yo 'dhāryo durbala-indriyaiḥ //

ṛṣayaḥ pitaro devā bhūtāny atithayas tathā
āśāsate kuṭumbibhyas tebhyaḥ kāryaṃ vijānatā // Manu_3.80 [= M 3.70]

ṛṣayaḥ pitaro devā bhūtāny atithayas tathā āśāsate kuṭumbibhyas tebhyaḥ kāryaṃ vijānatā //

svādhyāyenārcayeta rṣīn homair devān yathāvidhi
pitṝñ śrāddhaiś ca nṝn annair bhūtāni balikarmaṇā // Manu_3.81 [= M 3.71]

svādhyāyena arcayeta rṣīn homair devān yathāvidhi pitṝñ śrāddhaiś ca nṝn annair bhūtāni balikarmaṇā //

kuryād aharahaḥ śrāddham annādyenodakena vā
payomūlaphalair vāpi pitṛbhyaḥ prītim āvahan // Manu_3.82 [= M 3.72]

kuryād ] dadyād (M)

kuryāddadyād ahar-ahaḥ śrāddham annādyena udakena vā payo-mūla-phalair va āpi pitṛbhyaḥ prītim āvahan //

ekam apy āśayed vipraṃ pitrarthe pāñcayajñike
na caivātrāśayet kiṃ cid vaiśvadevaṃ prati dvijam // Manu_3.83 [= M 3.73]

pitrarthe ] pitrarthaṃ (M)

ekam apy āśayed vipraṃ pitr-arthepitr-arthaṃ pāñcayajñike na ca eva atrā aśayet kiṃ cid vaiśvadevaṃ prati dvijam //

vaiśvadevasya siddhasya gṛhye 'gnau vidhipūrvakam
ābhyaḥ kuryād devatābhyo brāhmaṇo homam anvaham // Manu_3.84 [= M 3.74]

vaiśvadevasya siddhasya gṛhye 'gnau vidhipūrvakam ābhyaḥ kuryād devatābhyo brāhmaṇo homam anvaham //

agneḥ somasya caivādau tayoś caiva samastayoḥ
viśvebhyaś caiva devebhyo dhanvantaraya eva ca // Manu_3.85 [= M 3.75]

agneḥ somasya ca evā adau tayoś ca eva samastayoḥ viśvebhyaś ca eva devebhyo dhanvantaraya eva ca //

kuhvai caivānumatyai ca prajāpataya eva ca
saha dyāvāpṛthivyoś ca tathā sviṣṭakṛte 'ntataḥ // Manu_3.86 [= M 3.76]

kuhvai ca eva anumatyai ca prajāpataya eva ca saha dyāvāpṛthivyoś ca tathā sviṣṭakṛte 'ntataḥ //

evaṃ samyagg havir hutvā sarvadikṣu pradakṣiṇam
indrāntakāppatīndubhyaḥ sānugebhyo baliṃ haret // Manu_3.87 [= M 3.77]

evaṃ samyagg havir hutvā sarvadikṣu pradakṣiṇam indra-antaka-appati-indubhyaḥ sa-anugebhyo baliṃ haret //

marudbhya iti tu dvāri kṣiped apsv adbhya ity api
vanaspatibhya ity evaṃ musalolūkhale haret // Manu_3.88 [= M 3.78]

marudbhya iti tu dvāri kṣiped apsv adbhya ity api vanaspatibhya ity evaṃ musala-ulūkhale haret //

ucchīrṣake śriyai kuryād bhadrakālyai ca pādataḥ
brahmavāstoṣpatibhyāṃ tu vāstumadhye baliṃ haret // Manu_3.89 [= M 3.79]

ucchīrṣake śriyai kuryād bhadrakālyai ca pādataḥ brahma-vāstoṣpatibhyāṃ tu vāstumadhye baliṃ haret //

viśvebhyaś caiva devebhyo balim ākāśa utkṣipet
divācarebhyo bhūtebhyo naktaṃcāribhya eva ca // Manu_3.90 [= M 3.80]

viśvebhyaś ca eva devebhyo balim ākāśa utkṣipet divācarebhyo bhūtebhyo naktaṃcāribhya eva ca //

pṛṣṭhavāstuni kurvīta baliṃ sarvātmabhūtaye
pitṛbhyo baliśeṣaṃ tu sarvaṃ dakṣiṇato haret // Manu_3.91 [= M 3.81]

sarvātmabhūtaye ] sarvānnabhūtaye (M)

pṛṣṭhavāstuni kurvīta baliṃ sarvātmabhūtayesarvānnabhūtaye pitṛbhyo baliśeṣaṃ tu sarvaṃ dakṣiṇato haret //

śūnāṃ ca patitānāṃ ca śvapacāṃ pāparogiṇām
vayasānāṃ kṛmīṇāṃ ca śanakair nirvaped bhuvi // Manu_3.92 [= M 3.82]

vayasānāṃ ] vayasāṃ ca (M)

śūnāṃ ca patitānāṃ ca śvapacāṃ pāpa-rogiṇām vayasānāṃvayasāṃ ca kṛmīṇāṃ ca śanakair nirvaped bhuvi //

evaṃ yaḥ sarvabhūtāni brāhmaṇo nityam arcati
sa gacchati paraṃ sthānaṃ tejomūrtiḥ pathā rjunā // Manu_3.93 [= M 3.83]

evaṃ yaḥ sarvabhūtāni brāhmaṇo nityam arcati sa gacchati paraṃ sthānaṃ tejomūrtiḥ pathā rjunā //

kṛtvaitad balikarmaivam atithiṃ pūrvam āśayet
bhikṣāṃ ca bhikṣave dadyād vidhivad brahmacāriṇe // Manu_3.94 [= M 3.84]

kṛtva aitad balikarma evam atithiṃ pūrvam āśayet bhikṣāṃ ca bhikṣave dadyād vidhivad brahmacāriṇe //

yat puṇyaphalam āpnoti gāṃ dattvā vidhivad guroḥ
tat puṇyaphalam āpnoti bhikṣāṃ dattvā dvijo gṛhī // Manu_3.95 [= M 3.85]

yat puṇyaphalam āpnoti gāṃ dattvā vidhivad guroḥ tat puṇyaphalam āpnoti bhikṣāṃ dattvā dvijo gṛhī //

bhikṣām apy udapātraṃ vā satkṛtya vidhipūrvakam
vedatattvārthaviduṣe brāhmaṇāyopapādayet // Manu_3.96 [= M 3.86]

bhikṣām apy udapātraṃ vā satkṛtya vidhipūrvakam vedatattvārthaviduṣe brāhmaṇāya upapādayet //

naśyanti havyakavyāni narāṇām avijānatām
bhasmībhūteṣu vipreṣu mohād dattāni dātṛbhiḥ // Manu_3.97 [= M 3.87]

bhasmī ] bhasma (M)

naśyanti havya-kavyāni narāṇām avijānatām bhasmībhasmabhūteṣu vipreṣu mohād dattāni dātṛbhiḥ //

vidyātapaḥsamṛddheṣu hutaṃ vipramukhāgniṣu
nistārayati durgāc ca mahataś caiva kilbiṣāt // Manu_3.98 [= M 3.88]

vidyā-tapaḥ-samṛddheṣu hutaṃ vipramukhāgniṣu nistārayati durgāc ca mahataś ca eva kilbiṣāt //

saṃprāptāya tv atithaye pradadyād āsanodake
annaṃ caiva yathāśakti satkṛtya vidhipūrvakam // Manu_3.99 [= M 3.89]

satkṛtya ] saṃskṛtya (K)

saṃprāptāya tv atithaye pradadyād āsana-udake annaṃ ca eva yathāśakti satkṛtyasaṃskṛtya vidhipūrvakam //

śilān apy uñchato nityaṃ pañcāgnīn api juhvataḥ
sarvaṃ sukṛtam ādatte brāhmaṇo 'narcito vasan // Manu_3.100 [= M 3.90]

śilān apy uñchato nityaṃ pañca-agnīn api juhvataḥ sarvaṃ sukṛtam ādatte brāhmaṇo 'narcito vasan //

tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā
etāny api satāṃ gehe nocchidyante kadā cana // Manu_3.101 [= M 3.91]

tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā etāny api satāṃ gehe na ucchidyante kadā cana //

ekarātraṃ tu nivasann atithir brāhmaṇaḥ smṛtaḥ
anityaṃ hi sthito yasmāt tasmād atithir ucyate // Manu_3.102 [= M 3.92]

ekarātraṃ tu nivasann atithir brāhmaṇaḥ smṛtaḥ anityaṃ hi sthito yasmāt tasmād atithir ucyate //

naikagrāmīṇam atithiṃ vipraṃ sāṅgatikaṃ tathā
upasthitaṃ gṛhe vidyād bhāryā yatrāgnayo 'pi vā // Manu_3.103 [= M 3.93]

na ekagrāmīṇam atithiṃ vipraṃ sāṅgatikaṃ tathā upasthitaṃ gṛhe vidyād bhāryā yatra agnayo 'pi vā //

upāsate ye gṛhasthāḥ parapākam abuddhayaḥ
tena te pretya paśutāṃ vrajanty annādidāyinaḥ // Manu_3.104 [= M 3.94]

upāsate ye gṛhasthāḥ parapākam abuddhayaḥ tena te pretya paśutāṃ vrajanty annādidāyinaḥ //

apraṇodyo 'tithiḥ sāyaṃ sūryoḍho gṛhamedhinā
kāle prāptas tv akāle vā nāsyānaśnan gṛhe vaset // Manu_3.105 [= M 3.95]

apraṇodyo 'tithiḥ sāyaṃ sūrya-ūḍho gṛhamedhinā kāle prāptas tv akāle vā na asya anaśnan gṛhe vaset //

na vai svayaṃ tad aśnīyād atithiṃ yan na bhojayet
dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ vātithipūjanam // Manu_3.106 [= M 3.96]

na vai svayaṃ tad aśnīyād atithiṃ yan na bhojayet dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ va ātithipūjanam //

āsanāvasathau śayyām anuvrajyām upāsanām
uttameṣūttamaṃ kuryād dhīne hīnaṃ same samam // Manu_3.107 [= M 3.97]

āsana-āvasathau śayyām anuvrajyām upāsanām uttameṣu uttamaṃ kuryād dhīne hīnaṃ same samam //

vaiśvadeve tu nirvṛtte yady anyo 'tithir āvrajet
tasyāpy annaṃ yathāśakti pradadyān na baliṃ haret // Manu_3.108 [= M 3.98]

vaiśvadeve tu nirvṛtte yady anyo 'tithir āvrajet tasya apy annaṃ yathāśakti pradadyān na baliṃ haret //

na bhojanārthaṃ sve vipraḥ kulagotre nivedayet
bhojanārthaṃ hi te śaṃsan vāntāśīty ucyate budhaiḥ // Manu_3.109 [= M 3.99]

na bhojanārthaṃ sve vipraḥ kula-gotre nivedayet bhojanārthaṃ hi te śaṃsan vāntāśi īty ucyate budhaiḥ //

na brāhmaṇasya tv atithir gṛhe rājanya ucyate
vaiśyaśūdrau sakhā caiva jñātayo gurur eva ca // Manu_3.110 [= M 3.100]

na brāhmaṇasya tv atithir gṛhe rājanya ucyate vaiśya-śūdrau sakhā ca eva jñātayo gurur eva ca //

yadi tv atithidharmeṇa kṣatriyo gṛham āvrajet
bhuktavatsu ca vipreṣu kāmaṃ tam api bhojayet // Manu_3.111 [= M 3.101]

yadi tv atithidharmeṇa kṣatriyo gṛham āvrajet bhuktavatsu ca vipreṣu kāmaṃ tam api bhojayet //

vaiśyaśūdrāv api prāptau kuṭumbe 'tithidharmiṇau
bhojayet saha bhṛtyais tāv ānṛśaṃsyaṃ prayojayan // Manu_3.112 [= M 3.102]

vaiśya-śūdrāv api prāptau kuṭumbe 'tithi-dharmiṇau bhojayet saha bhṛtyais tāv ānṛśaṃsyaṃ prayojayan //

itarān api sakhyādīn samprītyā gṛham āgatān
prakṛtyānnaṃ yathāśakti bhojayet saha bhāryayā // Manu_3.113 [= M 3.103]

itarān api sakhy-ādīn samprītyā gṛham āgatān prakṛtya annaṃ yathāśakti bhojayet saha bhāryayā //

suvāsinīḥ kumārīś ca rogiṇo garbhiṇīḥ striyaḥ
atithibhyo 'gra evaitān bhojayed avicārayan // Manu_3.114 [= M 3.104]

'gra ] 'nvag (M)

suvāsinīḥ kumārīś ca rogiṇo garbhiṇīḥ striyaḥ atithibhyo 'gra'nvag eva etān bhojayed avicārayan //

adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ
sa bhuñjāno na jānāti śvagṛdhrair jagdhim ātmanaḥ // Manu_3.115 [= M 3.105]

adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ sa bhuñjāno na jānāti śva-gṛdhrair jagdhim ātmanaḥ //

bhuktavatsv atha vipreṣu sveṣu bhṛtyeṣu caiva hi
bhuñjīyātāṃ tataḥ paścād avaśiṣṭaṃ tu dampatī // Manu_3.116 [= M 3.106]

bhuktavatsv atha vipreṣu sveṣu bhṛtyeṣu ca eva hi bhuñjīyātāṃ tataḥ paścād avaśiṣṭaṃ tu dampatī //

devān ṛṣīn manuṣyāṃś ca pitṝn gṛhyāś ca devatāḥ
pūjayitvā tataḥ paścād gṛhasthaḥ śeṣabhug bhavet // Manu_3.117 [= M 3.107]

devān ṛṣīn manuṣyāṃś ca pitṝn gṛhyāś ca devatāḥ pūjayitvā tataḥ paścād gṛhasthaḥ śeṣabhug bhavet //

aghaṃ sa kevalaṃ bhuṅkte yaḥ pacaty ātmakāraṇāt
yajñaśiṣṭāśanaṃ hy etat satām annaṃ vidhīyate // Manu_3.118 [= M 3.108]

aghaṃ sa kevalaṃ bhuṅkte yaḥ pacaty ātmakāraṇāt yajñaśiṣṭāśanaṃ hy etat satām annaṃ vidhīyate //

rājartviksnātakagurūn priyaśvaśuramātulān
arhayen madhuparkeṇa parisaṃvatsarāt punaḥ // Manu_3.119 [= M 3.109]

rājartvik-snātaka-gurūn priya-śvaśura-mātulān arhayen madhuparkeṇa parisaṃvatsarāt punaḥ //

rājā ca śrotriyaś caiva yajñakarmaṇy upasthitau
madhuparkeṇa saṃpūjyau na tv ayajña iti sthitiḥ // Manu_3.120 [= M 3.110]

upasthitau ] upasthite (M)

rājā ca śrotriyaś ca eva yajñakarmaṇy upasthitauupasthite madhuparkeṇa saṃpūjyau na tv ayajña iti sthitiḥ //

sāyaṃ tv annasya siddhasya patny amantraṃ baliṃ haret
vaiśvadevaṃ hi nāmaitat sāyaṃ prātar vidhīyate // Manu_3.121 [= M 3.111]

sāyaṃ tv annasya siddhasya patny amantraṃ baliṃ haret vaiśvadevaṃ hi nāma etat sāyaṃ prātar vidhīyate //

pitṛyajñaṃ tu nirvartya vipraś candrakṣaye 'gnimān
piṇḍānvāhāryakaṃ śrāddhaṃ kuryān māsānumāsikam // Manu_3.122 [= M 3.112]

candrakṣaye ] cendukṣaye (K)

pitṛyajñaṃ tu nirvartya vipraś candrakṣayeca indukṣaye 'gnimān piṇḍānvāhāryakaṃ śrāddhaṃ kuryān māsa-anumāsikam //

pitṝṇāṃ māsikaṃ śrāddham anvāhāryaṃ vidur budhāḥ
tac cāmiṣeṇā kartavyaṃ praśastena prayatnataḥ // Manu_3.123 [= M 3.113]

pitṝṇāṃ māsikaṃ śrāddham anvāhāryaṃ vidur budhāḥ tac cā amiṣeṇā kartavyaṃ praśastena prayatnataḥ //

tatra ye bhojanīyāḥ syur ye ca varjyā dvijottamāḥ
yāvantaś caiva yaiś cānnais tān pravakṣyāmy aśeṣataḥ // Manu_3.124 [= M 3.114]

tatra ye bhojanīyāḥ syur ye ca varjyā dvijottamāḥ yāvantaś ca eva yaiś ca annais tān pravakṣyāmy aśeṣataḥ //

dvau daive pitṛkārye trīn ekaikam ubhayatra vā
bhojayet susamṛddho 'pi na prasajjeta vistare // Manu_3.125 [= M 3.115]

pitṛkārye ] pitṛkṛtye (M)
prasajjeta ] na pravarteta (M)

dvau daive pitṛkāryepitṛkṛtye trīn ekaikam ubhayatra vā bhojayet su-samṛddho 'pi na prasajjetana pravarteta vistare //

satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadaḥ
pañcaitān vistaro hanti tasmān neheta vistaram // Manu_3.126 [= M 3.116]

satkriyāṃ deśa-kālau ca śaucaṃ brāhmaṇasaṃpadaḥ pañca etān vistaro hanti tasmān nā iheta vistaram //

prathitā pretakṛtyaiṣā pitryaṃ nāma vidhukṣaye
tasmin yuktasyaiti nityaṃ pretakṛtyaiva laukikī // Manu_3.127 [= M 3.117]

prathitā pretakṛtya aiṣā pitryaṃ nāma vidhukṣaye tasmin yuktasya eti nityaṃ pretakṛtya aiva laukikī //

śrotriyāyaiva deyāni havyakavyāni dātṛbhiḥ
arhattamāya viprāya tasmai dattaṃ mahāphalam // Manu_3.128 [= M 3.118]

śrotriyāya eva deyāni havya-kavyāni dātṛbhiḥ arhattamāya viprāya tasmai dattaṃ mahāphalam //

ekaikam api vidvāṃsaṃ daive pitrye ca bhojayet
puṣkalaṃ phalam āpnoti nāmantrajñān bahūn api // Manu_3.129 [= M 3.119]

bhojayet ] bhojayan (M)

ekaikam api vidvāṃsaṃ daive pitrye ca bhojayetbhojayan puṣkalaṃ phalam āpnoti na amantrajñān bahūn api //

dūrād eva parīkṣeta brāhmaṇaṃ vedapāragam
tīrthaṃ tad dhavyakavyānāṃ pradāne so 'tithiḥ smṛtaḥ // Manu_3.130 [= M 3.120]

dūrād eva parīkṣeta brāhmaṇaṃ vedapāragam tīrthaṃ tad dhavya-kavyānāṃ pradāne so 'tithiḥ smṛtaḥ //

sahasraṃ hi sahasrāṇām anṛcāṃ yatra bhuñjate
ekas tān mantravit prītaḥ sarvān arhati dharmataḥ // Manu_3.131 [= M 3.121]

sahasraṃ hi sahasrāṇām anṛcāṃ yatra bhuñjate ekas tān mantravit prītaḥ sarvān arhati dharmataḥ //

jñānotkṛṣṭāya deyāni kavyāni ca havīṃṣi ca
na hi hastāv asṛgdigdhau rudhireṇaiva śudhyataḥ // Manu_3.132 [= M 3.122]

jñāna-utkṛṣṭāya deyāni kavyāni ca havīṃṣi ca na hi hastāv asṛgdigdhau rudhireṇa eva śudhyataḥ //

yāvato grasate grāsān havyakavyeṣv amantravit
tāvato grasate preto dīptaśūlarṣṭyayoguḍān // Manu_3.133 [= M 3.123]

yāvato grasate grāsān havya-kavyeṣv amantravit tāvato grasate preto dīptaśūlarṣṭy-ayoguḍān //

jñānaniṣṭhā dvijāḥ ke cit taponiṣṭhās tathāpare
tapaḥsvādhyāyaniṣṭhāś ca karmaniṣṭhās tathāpare // Manu_3.134 [= M 3.124]

jñānaniṣṭhā dvijāḥ ke cit taponiṣṭhās tatha āpare tapaḥ-svādhyāyaniṣṭhāś ca karmaniṣṭhās tatha āpare //

jñānaniṣṭheṣu kavyāni pratiṣṭhāpyāni yatnataḥ
havyāni tu yathānyāyaṃ sarveṣv eva caturṣv api // Manu_3.135 [= M 3.125]

jñānaniṣṭheṣu kavyāni pratiṣṭhāpyāni yatnataḥ havyāni tu yathānyāyaṃ sarveṣv eva caturṣv api //

aśrotriyaḥ pitā yasya putraḥ syād vedapāragaḥ
aśrotriyo vā putraḥ syāt pitā syād vedapāragaḥ // Manu_3.136 [= M 3.126]

aśrotriyaḥ pitā yasya putraḥ syād vedapāragaḥ aśrotriyo vā putraḥ syāt pitā syād vedapāragaḥ //

jyāyāṃsam anayor vidyād yasya syāc chrotriyaḥ pitā
mantrasaṃpūjanārthaṃ tu satkāram itaro 'rhati // Manu_3.137 [= M 3.127]

jyāyāṃsam anayor vidyād yasya syāc chrotriyaḥ pitā mantrasaṃpūjanārthaṃ tu satkāram itaro 'rhati //

na śrāddhe bhojayen mitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ
nāriṃ na mitraṃ yaṃ vidyāt taṃ śrāddhe bhojayed dvijam // Manu_3.138 [= M 3.128]

na śrāddhe bhojayen mitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ nāriṃ na mitraṃ yaṃ vidyāt taṃ śrāddhe bhojayed dvijam //

yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca
tasya pretya phalaṃ nāsti śrāddheṣu ca haviḥṣu ca // Manu_3.139 [= M 3.129]

yasya mitra-pradhānāni śrāddhāni ca havīṃṣi ca tasya pretya phalaṃ na asti śrāddheṣu ca haviḥṣu ca //

yaḥ saṃgatāni kurute mohāc chrāddhena mānavaḥ
sa svargāc cyavate lokāc chrāddhamitro dvijādhamaḥ // Manu_3.140 [= M 3.130]

yaḥ saṃgatāni kurute mohāc chrāddhena mānavaḥ sa svargāc cyavate lokāc chrāddha-mitro dvijādhamaḥ //

saṃbhojāni sābhihitā paiśācī dakṣiṇā dvijaiḥ
ihaivāste tu sā loke gaur andhevaikaveśmani // Manu_3.141 [= M 3.131]

saṃbhojāni sa ābhihitā paiśācī dakṣiṇā dvijaiḥ iha evā aste tu sā loke gaur andha īva ekaveśmani //

yatheriṇe bījam uptvā na vaptā labhate phalam
tathānṛce havir dattvā na dātā labhate phalam // Manu_3.142 [= M 3.132]

yatha īriṇe bījam uptvā na vaptā labhate phalam tatha ānṛce havir dattvā na dātā labhate phalam //

dātṝn pratigrahītṝṃś ca kurute phalabhāginaḥ
viduṣe dakṣiṇāṃ dattvā vidhivat pretya ceha ca // Manu_3.143 [= M 3.133]

dātṝn pratigrahītṝṃś ca kurute phalabhāginaḥ viduṣe dakṣiṇāṃ dattvā vidhivat pretya ca iha ca //

kāmaṃ śrāddhe 'rcayen mitraṃ nābhirūpam api tv arim
dviṣatā hi havir bhuktaṃ bhavati pretya niṣphalam // Manu_3.144 [= M 3.134]

kāmaṃ śrāddhe 'rcayen mitraṃ na abhirūpam api tv arim dviṣatā hi havir bhuktaṃ bhavati pretya niṣ-phalam //

yatnena bhojayec chrāddhe bahvṛcaṃ vedapāragam
śākhāntagam athādhvaryuṃ chandogaṃ tu samāptikam // Manu_3.145 [= M 3.135]

yatnena bhojayec chrāddhe bahvṛcaṃ vedapāragam śākhāntagam atha adhvaryuṃ chandogaṃ tu samāptikam //

eṣām anyatamo yasya bhuñjīta śrāddham arcitaḥ
pitṝṇāṃ tasya tṛptiḥ syāc chāśvatī sāptapauruṣī // Manu_3.146 [= M 3.136]

eṣām anyatamo yasya bhuñjīta śrāddham arcitaḥ pitṝṇāṃ tasya tṛptiḥ syāc chāśvatī sāptapauruṣī //

eṣa vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ
anukalpas tv ayaṃ jñeyaḥ sadā sadbhir anuṣṭhitaḥ // Manu_3.147 [= M 3.137]

eṣa vai prathamaḥ kalpaḥ pradāne havya-kavyayoḥ anukalpas tv ayaṃ jñeyaḥ sadā sadbhir anuṣṭhitaḥ //

mātāmahaṃ mātulaṃ ca svasrīyaṃ śvaśuraṃ gurum
dauhitraṃ viṭpatiṃ bandhum ṛtvig yājyau ca bhojayet // Manu_3.148 [= M 3.138]

mātāmahaṃ mātulaṃ ca svasrīyaṃ śvaśuraṃ gurum dauhitraṃ viṭpatiṃ bandhum ṛtvig yājyau ca bhojayet //

na brāhmaṇaṃ parīkṣeta daive karmaṇi dharmavit
pitrye karmaṇi tu prāpte parīkṣeta prayatnataḥ // Manu_3.149 [= M 3.139]

na brāhmaṇaṃ parīkṣeta daive karmaṇi dharmavit pitrye karmaṇi tu prāpte parīkṣeta prayatnataḥ //

ye stenapatitaklībā ye ca nāstikavṛttayaḥ
tān havyakavyayor viprān anarhān manur abravīt // Manu_3.150 [= M 3.140]

ye stena-patita-klībā ye ca nāstikavṛttayaḥ tān havya-kavyayor viprān anarhān manur abravīt //

jaṭilaṃ cānadhīyānaṃ durbālaṃ kitavaṃ tathā
yājayanti ca ye pūgāṃs tāṃś ca śrāddhe na bhojayet // Manu_3.151 [= M 3.141]

jaṭilaṃ ca anadhīyānaṃ durbālaṃ kitavaṃ tathā yājayanti ca ye pūgāṃs tāṃś ca śrāddhe na bhojayet //

cikitsakān devalakān māṃsavikrayiṇas tathā
vipaṇena ca jīvanto varjyāḥ syur havyakavyayoḥ // Manu_3.152 [= M 3.142]

cikitsakān devalakān ] cikitsakādevalakā (M)

cikitsakān devalakāncikitsakādevalakā- māṃsavikrayiṇas tathā vipaṇena ca jīvanto varjyāḥ syur havya-kavyayoḥ //

preṣyo grāmasya rājñaś ca kunakhī śyāvadantakaḥ
pratiroddhā guroś caiva tyaktāgnir vārdhuṣis tathā // Manu_3.153 [= M 3.143]

preṣyo grāmasya rājñaś ca kunakhī śyāvadantakaḥ pratiroddhā guroś ca eva tyakta-agnir vārdhuṣis tathā //

yakṣmī ca paśupālaś ca parivettā nirākṛtiḥ
brahmadviṭ parivittiś ca gaṇābhyantara eva ca // Manu_3.154 [= M 3.144]

yakṣmī ca paśupālaś ca parivettā nirākṛtiḥ brahmadviṭ parivittiś ca gaṇābhyantara eva ca //

kuśīlavo 'vakīrṇī ca vṛṣalīpatir eva ca
paunarbhavaś ca kāṇaś ca yasya copapatir gṛhe // Manu_3.155 [= M 3.145]

kuśīlavo 'vakīrṇī ca vṛṣalīpatir eva ca paunarbhavaś ca kāṇaś ca yasya ca upapatir gṛhe //

bhṛtakādhyāpako yaś ca bhṛtakādhyāpitas tathā
śūdraśiṣyo guruś caiva vāgduṣṭaḥ kuṇḍagolakau // Manu_3.156 [= M 3.146]

bhṛtakādhyāpako yaś ca bhṛtakādhyāpitas tathā śūdra-śiṣyo guruś ca eva vāgduṣṭaḥ kuṇḍa-golakau //

akāraṇe parityaktā mātāpitror guros tathā
brāhmair yaunaiś ca saṃbandhaiḥ saṃyogaṃ patitair gataḥ // Manu_3.157 [= M 3.147]

akāraṇe parityaktā ] akāraṇaparityaktā (M)

akāraṇe parityaktāakāraṇaparityaktā mātā-pitror guros tathā brāhmair yaunaiś ca saṃbandhaiḥ saṃyogaṃ patitair gataḥ //

agāradāhī garadaḥ kuṇḍāśī somavikrayī
samudrayāyī bandī ca tailikaḥ kūṭakārakaḥ // Manu_3.158 [= M 3.148]

agāradāhī garadaḥ kuṇḍāśī somavikrayī samudrayāyī bandī ca tailikaḥ kūṭakārakaḥ //

pitrā vivadamānaś ca kitavo madyapas tathā
pāparogy abhiśastaś ca dāmbhiko rasavikrayī // Manu_3.159 [= M 3.149]

pitrā vivadamānaś ca kitavo madyapas tathā pāparogy abhiśastaś ca dāmbhiko rasavikrayī //

dhanuḥśarāṇāṃ kartā ca yaś cāgredidhiṣūpatiḥ
mitradhrug dyūtavṛttiś ca putrācāryas tathaiva ca // Manu_3.160 [= M 3.150]

dhanuḥ-śarāṇāṃ kartā ca yaś ca agredidhiṣūpatiḥ mitradhrug dyūta-vṛttiś ca putra-ācāryas tatha aiva ca //

bhrāmarī ganḍamālī ca śvitry atho piśunas tathā
unmatto 'ndhaś ca varjyāḥ syur vedanindaka eva ca // Manu_3.161 [= M 3.151]

bhrāmarī ganḍamālī ca śvitry atho piśunas tathā unmatto 'ndhaś ca varjyāḥ syur vedanindaka eva ca //

hastigo'śvoṣṭradamako nakṣatrair yaś ca jīvati
pakṣiṇāṃ poṣako yaś ca yuddhācāryas tathaiva ca // Manu_3.162 [= M 3.152]

hasti-go-'śva-uṣṭradamako nakṣatrair yaś ca jīvati pakṣiṇāṃ poṣako yaś ca yuddhācāryas tatha aiva ca //

srotasāṃ bhedako yaś ca teṣāṃ cāvaraṇe rataḥ
gṛhasaṃveśako dūto vṛkṣāropaka eva ca // Manu_3.163 [= M 3.153]

srotasāṃ bhedako yaś ca teṣāṃ cā avaraṇe rataḥ gṛhasaṃveśako dūto vṛkṣāropaka eva ca //

śvakrīḍī śyenajīvī ca kanyādūṣaka eva ca
hiṃsro vṛṣalavṛttiś ca gaṇānāṃ caiva yājakaḥ // Manu_3.164 [= M 3.154]

śvakrīḍī śyenajīvī ca kanyādūṣaka eva ca hiṃsro vṛṣala-vṛttiś ca gaṇānāṃ ca eva yājakaḥ //

ācārahīnaḥ klībaś ca nityaṃ yācanakas tathā
kṛṣijīvī ślīpadī ca sadbhir nindita eva ca // Manu_3.165 [= M 3.155]

ācāra-hīnaḥ klībaś ca nityaṃ yācanakas tathā kṛṣijīvī ślīpadī ca sadbhir nindita eva ca //

aurabhriko māhiṣikaḥ parapūrvāpatis tathā
pretaniryāpakaś caiva varjanīyāḥ prayatnataḥ // Manu_3.166 [= M 3.156]

aurabhriko māhiṣikaḥ parapūrvāpatis tathā pretaniryāpakaś ca eva varjanīyāḥ prayatnataḥ //

etān vigarhitācārān apāṅkteyān dvijādhamān
dvijātipravaro vidvān ubhayatra vivarjayet // Manu_3.167 [= M 3.157]

etān vigarhita-ācārān apāṅkteyān dvijādhamān dvijātipravaro vidvān ubhayatra vivarjayet //

brāhmaṇo tv anadhīyānas tṛṇāgnir iva śāmyati
tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate // Manu_3.168 [= M 3.158]

brāhmaṇo tv ] brāhmaṇas hy (M)

brāhmaṇo tvbrāhmaṇas hy anadhīyānas tṛṇāgnir iva śāmyati tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate //

yāvataḥ saṃspṛśed aṅgair brāhmaṇāñ śūdrayājakaḥ tāvatāṃ na bhaved dātuḥ phalaṃ dānasya paurtikam //

apāṅktadāne yo dātur bhavaty ūrdhvaṃ phalodayaḥ
daive haviṣi pitrye vā taṃ pravaksyāmy aśeṣataḥ // Manu_3.169 [= M 3.159]

apāṅktadāne ] apaṅktyadāne (M)
haviṣi ] karmaṇi (M)

apāṅktadāneapaṅktyadāne yo dātur bhavaty ūrdhvaṃ phala-udayaḥ daive haviṣikarmaṇi pitrye vā taṃ pravaksyāmy aśeṣataḥ //

avratair yad dvijair bhuktaṃ parivetrādibhis tathā
apāṅkteyair yad anyaiś ca tad vai rakṣāṃsi bhuñjate // Manu_3.170 [= M 3.160]

avratair yad dvijair bhuktaṃ parivetr-ādibhis tathā apāṅkteyair yad anyaiś ca tad vai rakṣāṃsi bhuñjate //

dārāgnihotrasaṃyogaṃ kurute yo 'graje sthite
parivettā sa vijñeyaḥ parivittis tu pūrvajaḥ // Manu_3.171 [= M 3.161]

dārāgnihotrasaṃyogaṃ kurute yo 'graje sthite parivettā sa vijñeyaḥ parivittis tu pūrvajaḥ //

parivittiḥ parivettā yayā ca parividyate
sarve te narakaṃ yānti dātṛyājakapañcamāḥ // Manu_3.172 [= M 3.162]

parivittiḥ parivettā yayā ca parividyate sarve te narakaṃ yānti dātṛyājaka-pañcamāḥ //

bhrātur mṛtasya bhāryāyāṃ yo 'nurajyeta kāmataḥ
dharmeṇāpi niyuktāyāṃ sa jñeyo didhiṣūpatiḥ // Manu_3.173 [= M 3.163]

bhrātur mṛtasya bhāryāyāṃ yo 'nurajyeta kāmataḥ dharmeṇa api niyuktāyāṃ sa jñeyo didhiṣūpatiḥ //

paradāreṣu jāyete dvau sutau kuṇḍagolakau
patyau jīvati kuṇḍaḥ syān mṛte bhartari golakaḥ // Manu_3.174 [= M 3.164]

paradāreṣu jāyete dvau sutau kuṇḍa-golakau patyau jīvati kuṇḍaḥ syān mṛte bhartari golakaḥ //

tau tu jātau parakṣetre prāṇinau pretya ceha ca
dattāni havyakavyāni nāśayanti pradāyinām // Manu_3.175 [= M 3.165]

tau ] te (M)
prāṇinau ] prāṇinaḥ (M)

taute tu jātau parakṣetre prāṇinauprāṇinaḥ pretya ca iha ca dattāni havya-kavyāni nāśayanti pradāyinām //

apāṅktyo yāvataḥ paṅktyān bhuñjānān anupaśyati
tāvatāṃ na phalaṃ tatra dātā prāpnoti bāliśaḥ // Manu_3.176 [= M 3.166]

apāṅktyo ] apaṅktyo (M)

apāṅktyoa-paṅktyo yāvataḥ paṅktyān bhuñjānān anupaśyati tāvatāṃ na phalaṃ tatra dātā prāpnoti bāliśaḥ //

vīkṣyāndho navateḥ kāṇaḥ ṣaṣṭeḥ śvitrī śatasya tu
pāparogī sahasrasya dātur nāśayate phalam // Manu_3.177 [= M 3.167]

tu ] ca (M)

vīkṣya andho navateḥ kāṇaḥ ṣaṣṭeḥ śvitrī śatasya tuca pāparogī sahasrasya dātur nāśayate phalam //

yāvataḥ saṃspṛśed aṅgair brāhmaṇāñ śūdrayājakaḥ
tāvatāṃ na bhaved dātuḥ phalaṃ dānasya paurtikam // Manu_3.168 [= M 3.168]

brāhmaṇo tvbrāhmaṇas hy anadhīyānas tṛṇāgnir iva śāmyati tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate //

yāvataḥ saṃspṛśed aṅgair brāhmaṇāñ śūdrayājakaḥ tāvatāṃ na bhaved dātuḥ phalaṃ dānasya paurtikam //

vedavic cāpi vipro 'sya lobhāt kṛtvā pratigraham
vināśaṃ vrajati kṣipram āmapātram ivāmbhasi // Manu_3.179 [= M 3.169]

vedavic ca api vipro 'sya lobhāt kṛtvā pratigraham vināśaṃ vrajati kṣipram āmapātram iva ambhasi //

somavikrayiṇe viṣṭhā bhiṣaje pūyaśoṇitam
naṣṭaṃ devalake dattam apratiṣṭhaṃ tu vārdhuṣau // Manu_3.180 [= M 3.170]

somavikrayiṇe viṣṭhā bhiṣaje pūya-śoṇitam naṣṭaṃ devalake dattam apratiṣṭhaṃ tu vārdhuṣau //

yat tu vāṇijake dattaṃ neha nāmutra tad bhavet
bhasmanīva hutaṃ dravyaṃ tathā paunarbhave dvije // Manu_3.181 [= M 3.171]

yat tu vāṇijake dattaṃ na iha na amutra tad bhavet bhasmani iva hutaṃ dravyaṃ tathā paunarbhave dvije //

itareṣu tv apāṅktyeṣu yathoddiṣṭeṣv asādhuṣu
medo'sṛṅmāṃsamajjāsthi vadanty annaṃ manīṣiṇaḥ // Manu_3.182 [= M 3.172]

itareṣu tv apāṅktyeṣu yathā-uddiṣṭeṣv asādhuṣu medo-'sṛṅ-māṃsa-majjā-asthi vadanty annaṃ manīṣiṇaḥ //

apāṅktyopahatā paṅktiḥ pāvyate yair dvijottamaiḥ
tān nibodhata kārtsnyena dvijāgryān paṅktipāvanān // Manu_3.183 [= M 3.173]

apāṅktyopahatā ] apaṃktyopahatā (M)

apāṅktya-upahatāa-paṃktya-upahatā paṅktiḥ pāvyate yair dvijottamaiḥ tān nibodhata kārtsnyena dvijāgryān paṅktipāvanān //

agryāḥ sarveṣu vedeṣu sarvapravacaneṣu ca
śrotriyānvayajāś caiva vijñeyāḥ paṅktipāvanāḥ // Manu_3.184 [= M 3.174]

agryāḥ sarveṣu vedeṣu sarvapravacaneṣu ca śrotriyānvayajāś ca eva vijñeyāḥ paṅktipāvanāḥ //

triṇāciketaḥ pañcāgnis trisuparṇaḥ ṣaḍaṅgavit
brahmadeyātmasantāno jyeṣṭhasāmaga eva ca // Manu_3.185 [= M 3.175]

brahmadeyātmasantāno ] brahmadeyānusantāno (M)

triṇāciketaḥ pañca-agnis trisuparṇaḥ ṣaḍaṅgavit brahmadeyātmasantānobrahmadeyānusantāno jyeṣṭhasāmaga eva ca //

vedārthavit pravaktā ca brahmacārī sahasradaḥ
śatāyuś caiva vijñeyā brāhmaṇāḥ paṅktipāvanāḥ // Manu_3.186 [= M 3.176]

vedārtha-vit pravaktā ca brahmacārī sahasradaḥ śatāyuś ca eva vijñeyā brāhmaṇāḥ paṅktipāvanāḥ //

pūrvedyur aparedyur vā śrāddhakarmaṇy upasthite
nimantrayeta tryavarān samyag viprān yathoditān // Manu_3.187 [= M 3.177]

nimantrayeta ] nimantrayīta (M)

pūrvedyur aparedyur vā śrāddhakarmaṇy upasthite nimantrayetanimantrayīta try-avarān samyag viprān yathā-uditān //

nimantrito dvijaḥ pitrye niyatātmā bhavet sadā
na ca chandāṃsy adhīyīta yasya śrāddhaṃ ca tad bhavet // Manu_3.188 [= M 3.178]

nimantrito dvijaḥ pitrye niyatātmā bhavet sadā na ca chandāṃsy adhīyīta yasya śrāddhaṃ ca tad bhavet //

nimantritān hi pitara upatiṣṭhanti tān dvijān
vāyuvac cānugacchanti tathāsīnān upāsate // Manu_3.189 [= M 3.179]

nimantritān hi pitara upatiṣṭhanti tān dvijān vāyuvac ca anugacchanti tathā āsīnān upāsate //

ketitas tu yathānyāyaṃ havye kavye dvijottamaḥ
kathaṃ cid apy atikrāman pāpaḥ sūkaratāṃ vrajet // Manu_3.190 [= M 3.180]

ketitas tu yathānyāyaṃ havye kavye dvijottamaḥ kathaṃ cid apy atikrāman pāpaḥ sūkaratāṃ vrajet //

āmantritas tu yaḥ śrāddhe vṛśalyā saha modate
dātur yad duṣkṛtaṃ kiṃ cit tat sarvaṃ pratipadyate // Manu_3.191 [= M 3.181]

āmantritas tu yaḥ śrāddhe vṛśalyā saha modate dātur yad duṣkṛtaṃ kiṃ cit tat sarvaṃ pratipadyate //

akrodhanāḥ śaucaparāḥ satataṃ brahmacāriṇaḥ
nyastaśastrā mahābhāgāḥ pitaraḥ pūrvadevatāḥ // Manu_3.192 [= M 3.182]

akrodhanāḥ śauca-parāḥ satataṃ brahmacāriṇaḥ nyasta-śastrā mahā-bhāgāḥ pitaraḥ pūrvadevatāḥ //

yasmād utpattir eteṣāṃ sarveṣām apy aśeṣataḥ
ye ca yair upacaryāḥ syur niyamais tān nibodhata // Manu_3.193 [= M 3.183]

yasmād utpattir eteṣāṃ sarveṣām apy aśeṣataḥ ye ca yair upacaryāḥ syur niyamais tān nibodhata //

manor hairaṇyagarbhasya ye marīcyādayaḥ sutāḥ
teṣām ṛṣīṇāṃ sarveṣāṃ putrāḥ pitṛgaṇāḥ smṛtāḥ // Manu_3.194 [= M 3.184]

manor hairaṇyagarbhasya ye marīcy-ādayaḥ sutāḥ teṣām ṛṣīṇāṃ sarveṣāṃ putrāḥ pitṛgaṇāḥ smṛtāḥ //

virāṭsutāḥ somasadaḥ sādhyānāṃ pitaraḥ smṛtāḥ
agniṣvāttāś ca devānāṃ mārīcā lokaviśrutāḥ // Manu_3.195 [= M 3.185]

virāṭ-sutāḥ somasadaḥ sādhyānāṃ pitaraḥ smṛtāḥ agniṣvāttāś ca devānāṃ mārīcā lokaviśrutāḥ //

daityadānavayakṣāṇāṃ gandharvoragarakṣasām
suparṇakinnarāṇāṃ ca smṛtā barhiṣado 'trijāḥ // Manu_3.196 [= M 3.186]

daitya-dānava-yakṣāṇāṃ gandharva-uraga-rakṣasām suparṇa-kinnarāṇāṃ ca smṛtā barhiṣado 'trijāḥ //

somapā nāma viprāṇāṃ kṣatriyāṇāṃ havirbhujaḥ
vaiśyānām ājyapā nāma śūdrāṇāṃ tu sukālinaḥ // Manu_3.197 [= M 3.187]

somapā nāma viprāṇāṃ kṣatriyāṇāṃ havirbhujaḥ vaiśyānām ājyapā nāma śūdrāṇāṃ tu sukālinaḥ //

somapās tu kaveḥ putrā haviṣmanto 'ṅgiraḥsutāḥ
pulastyasyājyapāḥ putrā vasiṣṭhasya sukālinaḥ // Manu_3.198 [= M 3.188]

somapās tu kaveḥ putrā haviṣmanto 'ṅgiraḥsutāḥ pulastyasyā ajyapāḥ putrā vasiṣṭhasya sukālinaḥ //

agnidagdhānagnidagdhān kāvyān barhiṣadas tathā
agniṣvāttāṃś ca saumyāṃś ca viprāṇām eva nirdiśet // Manu_3.199 [= M 3.189]

agnidagdhānagnidagdhān ] anagnidagdhānagnidagdhān (M)

agnidagdha-anagnidagdhānanagnidagdha-anagnidagdhān kāvyān barhiṣadas tathā agniṣvāttāṃś ca saumyāṃś ca viprāṇām eva nirdiśet //

ya ete tu gaṇā mukhyāḥ pitṝṇāṃ parikīrtitāḥ
teṣām apīha vijñeyaṃ putrapautram anantakam // Manu_3.200 [= M 3.190]

ya ete tu gaṇā mukhyāḥ pitṝṇāṃ parikīrtitāḥ teṣām api iha vijñeyaṃ putra-pautram anantakam //

ṛṣibhyaḥ pitaro jātāḥ pitṛbhyo devamānavāḥ
devebhyas tu jagat sarvaṃ caraṃ sthāṇv anupūrvaśaḥ // Manu_3.201 [= M 3.191]

ṛṣibhyaḥ pitaro jātāḥ pitṛbhyo deva-mānavāḥ devebhyas tu jagat sarvaṃ caraṃ sthāṇv anupūrvaśaḥ //

rājatair bhājanair eṣām atho vā rajatānvitaiḥ
vāry api śraddhayā dattam akṣayāyopakalpate // Manu_3.202 [= M 3.192]

rājatair bhājanair eṣām atho vā rajatānvitaiḥ vāry api śraddhayā dattam akṣayāya upakalpate //

daivakāryād dvijātīnāṃ pitṛkāryaṃ viśiṣyate
daivaṃ hi pitṛkāryasya pūrvam āpyāyanaṃ smṛtam // Manu_3.203 [= M 3.193]

daivakāryād dvijātīnāṃ pitṛkāryaṃ viśiṣyate daivaṃ hi pitṛkāryasya pūrvam āpyāyanaṃ smṛtam //

teṣām ārakṣabhūtaṃ tu pūrvaṃ daivaṃ niyojayet
raksāṃsi vipralumpanti śrāddham ārakṣavarjitam // Manu_3.204 [= M 3.194]

teṣām ārakṣabhūtaṃ tu pūrvaṃ daivaṃ niyojayet raksāṃsi vipralumpanti śrāddham ārakṣavarjitam //

daivādyantaṃ tad īheta pitrādyantaṃ na tad bhavet
pitrādyantaṃ tv īhamānaḥ kṣipraṃ naśyati sānvayaḥ // Manu_3.205 [= M 3.195]

daiva-ādyantaṃ tad īheta pitr-ādyantaṃ na tad bhavet pitr-ādyantaṃ tv īhamānaḥ kṣipraṃ naśyati sa-anvayaḥ //

śuciṃ deśaṃ viviktaṃ ca gomayenopalepayet
dakṣināpravaṇaṃ caiva prayatnenopapādayet // Manu_3.206 [= M 3.196]

śuciṃ deśaṃ viviktaṃ ca gomayena upalepayet dakṣinā-pravaṇaṃ ca eva prayatnena upapādayet //

avakāśeṣu cokṣeṣu jalatīreṣu caiva hi
vivikteṣu ca tuṣyanti dattena pitaraḥ sadā // Manu_3.207 [= M 3.197]

avakāśeṣu cokṣeṣu jalatīreṣu ca eva hi vivikteṣu ca tuṣyanti dattena pitaraḥ sadā //

āsaneṣūpakḷpteṣu barhiṣmatsu pṛthakpṛthak
upaspṛṣṭodakān samyag viprāṃs tān upaveśayet // Manu_3.208 [= M 3.198]

āsaneṣu upakḷpteṣu barhiṣmatsu pṛthak-pṛthak upaspṛṣṭa-udakān samyag viprāṃs tān upaveśayet //

upaveśya tu tān viprān āsaneṣv ajugupsitān
gandhamālyaiḥ surabhibhir arcayed daivapūrvakam // Manu_3.209 [= M 3.199]

upaveśya tu tān viprān āsaneṣv ajugupsitān gandha-mālyaiḥ surabhibhir arcayed daivapūrvakam //

teṣām udakam ānīya sapavitrāṃs tilān api
agnau kuryād anujñāto brāhmaṇo brāhmaṇaiḥ saha // Manu_3.210 [= M 3.200]

teṣām udakam ānīya sa-pavitrāṃs tilān api agnau kuryād anujñāto brāhmaṇo brāhmaṇaiḥ saha //

agneḥ somayamābhyāṃ ca kṛtvāpyāyanam āditaḥ
havirdānena vidhivat paścāt saṃtarpayet pitṝn // Manu_3.211 [= M 3.201]

agneḥ soma-yamābhyāṃ ca kṛtvā āpyāyanam āditaḥ havirdānena vidhivat paścāt saṃtarpayet pitṝn //

agnyabhāve tu viprasya pāṇāv evopapādayet
yo hy agniḥ sa dvijo viprair mantradarśibhir ucyate // Manu_3.212 [= M 3.202]

agny-abhāve tu viprasya pāṇāv eva upapādayet yo hy agniḥ sa dvijo viprair mantradarśibhir ucyate //

akrodhanān suprasādān vadanty etān purātanān
lokasyāpyāyane yuktān śrāddhadevān dvijottamān // Manu_3.213 [= M 3.203]

śrāddhadevān ] śrāddhe devān (M)

akrodhanān su-prasādān vadanty etān purātanān lokasyā apyāyane yuktān śrāddha-devānśrāddhe devān dvijottamān //

apasavyam agnau kṛtvā sarvam āvṛtya vikramam
apasavyena hastena nirvaped udakaṃ bhuvi // Manu_3.214 [= M 3.204]

āvṛtya vikramam ] āvṛtparikramam (M)

apasavyam agnau kṛtvā sarvam āvṛtya vikramamāvṛt-parikramam apasavyena hastena nirvaped udakaṃ bhuvi //

trīṃs tu tasmād dhaviḥśeṣāt piṇḍān kṛtvā samāhitaḥ
audakenaiva vidhinā nirvaped dakṣiṇāmukhaḥ // Manu_3.215 [= M 3.205]

trīṃs tu tasmād dhaviḥśeṣāt piṇḍān kṛtvā samāhitaḥ audakena eva vidhinā nirvaped dakṣiṇā-mukhaḥ //

nyupya piṇḍāṃs tatas tāṃs tu prayato vidhipūrvakam
teṣu darbheṣu taṃ hastaṃ nirmṛjyāl lepabhāginām // Manu_3.216 [= M 3.206]

nyupya piṇḍāṃs tatas tāṃs tu prayato vidhipūrvakam teṣu darbheṣu taṃ hastaṃ nirmṛjyāl lepabhāginām //

ācamyodakparāvṛtya trir āyamya śanair asūn
ṣaḍ ṛtūṃś ca namaskuryāt pitṝn eva ca mantravat // Manu_3.217 [= M 3.207]

ācamya udakparāvṛtya trir āyamya śanair asūn ṣaḍ ṛtūṃś ca namaskuryāt pitṝn eva ca mantravat //

udakaṃ ninayec cheṣaṃ śanaiḥ piṇḍāntike punaḥ
avajighrec ca tān piṇḍān yathānyuptān samāhitaḥ // Manu_3.218 [= M 3.208]

udakaṃ ninayec cheṣaṃ śanaiḥ piṇḍāntike punaḥ avajighrec ca tān piṇḍān yathānyuptān samāhitaḥ //

piṇḍebhyas tv alpikāṃ mātrāṃ samādāyānupūrvaśaḥ
tān eva viprān āsīnān vidhivat pūrvam āśayet // Manu_3.219 [= M 3.209]

piṇḍebhyas tv alpikāṃ ] piṇḍebhyaḥ svalpikāṃ (M)

piṇḍebhyas tv alpikāṃpiṇḍebhyaḥ svalpikāṃ mātrāṃ samādāya anupūrvaśaḥ tān eva viprān āsīnān vidhivat pūrvam āśayet //

dhriyamāṇe tu pitari pūrveṣām eva nirvapet
vipravad vāpi taṃ śrāddhe svakaṃ pitaram āśayet // Manu_3.220 [= M 3.210]

śrāddhe ] śrāddhaṃ (M)

dhriyamāṇe tu pitari pūrveṣām eva nirvapet vipravad va āpi taṃ śrāddheśrāddhaṃ svakaṃ pitaram āśayet //

pitā yasya nivṛttaḥ syāj jīvec cāpi pitāmahaḥ
pituḥ sa nāma saṅkīrtya kīrtayet prapitāmaham // Manu_3.221 [= M 3.211]

nivṛttaḥ ] tu vṛttaḥ (M)

pitā yasya nivṛttaḥtu vṛttaḥ syāj jīvec ca api pitāmahaḥ pituḥ sa nāma saṅkīrtya kīrtayet prapitāmaham //

pitāmaho vā tacchrāddhaṃ bhuñjītety abravīn manuḥ
kāmaṃ vā samanujñātaḥ svayam eva samācaret // Manu_3.222 [= M 3.212]

pitāmaho vā tac-chrāddhaṃ bhuñjīta ity abravīn manuḥ kāmaṃ vā samanujñātaḥ svayam eva samācaret //

teṣāṃ dattvā tu hasteṣu sapavitraṃ tilodakam
tatpiṇḍāgraṃ prayaccheta svadhaiṣām astv iti bruvan // Manu_3.223 [= M 3.213]

prayaccheta ] prayacchet tu (M)

teṣāṃ dattvā tu hasteṣu sa-pavitraṃ tila-udakam tatpiṇḍāgraṃ prayacchetaprayacchet tu svadha aiṣām astv iti bruvan //

pāṇibhyāṃ tūpasaṃgṛhya svayam annasya vardhitam
viprāntike pitṝn dhyāyan śanakair upanikṣipet // Manu_3.224 [= M 3.214]

pāṇibhyāṃ tu upasaṃgṛhya svayam annasya vardhitam viprāntike pitṝn dhyāyan śanakair upanikṣipet //

ubhayor hastayor muktaṃ yad annam upanīyate
tad vipralumpanty asurāḥ sahasā duṣṭacetasaḥ // Manu_3.225 [= M 3.215]

ubhayor hastayor muktaṃ yad annam upanīyate tad vipralumpanty asurāḥ sahasā duṣṭa-cetasaḥ //

guṇāṃś ca sūpaśākādyān payo dadhi ghṛtaṃ madhu
vinyaset prayataḥ pūrvaṃ bhūmāv eva samāhitaḥ // Manu_3.226 [= M 3.216]

guṇāṃś ca sūpa-śākādyān payo dadhi ghṛtaṃ madhu vinyaset prayataḥ pūrvaṃ bhūmāv eva samāhitaḥ //

bhakṣyaṃ bhojyaṃ ca vividhaṃ mūlāni ca phalāni ca
hṛdyāni caiva māṃsāni pānāni surabhīṇi ca // Manu_3.227 [= M 3.217]

bhakṣyaṃ bhojyaṃ ca vividhaṃ mūlāni ca phalāni ca hṛdyāni ca eva māṃsāni pānāni su-rabhīṇi ca //

upanīya tu tat sarvaṃ śanakaiḥ susamāhitaḥ
pariveṣayeta prayato guṇān sarvān pracodayan // Manu_3.228 [= M 3.218]

upanīya tu tat sarvaṃ śanakaiḥ susamāhitaḥ pariveṣayeta prayato guṇān sarvān pracodayan //

nāsram āpātayej jātu na kupyen nānṛtaṃ vadet
na pādena spṛśed annaṃ na caitad avadhūnayet // Manu_3.229 [= M 3.219]

na asram āpātayej jātu na kupyen na anṛtaṃ vadet na pādena spṛśed annaṃ na ca etad avadhūnayet //

asraṃ gamayati pretān kopo 'rīn anṛtaṃ śunaḥ
pādasparśas tu rakṣāṃsi duṣkṛtīn avadhūnanam // Manu_3.230 [= M 3.220]

asraṃ gamayati pretān kopo 'rīn anṛtaṃ śunaḥ pādasparśas tu rakṣāṃsi duṣkṛtīn avadhūnanam //

yad yad roceta viprebhyas tat tad dadyād amatsaraḥ
brahmodyāś ca kathāḥ kuryāt pitṝṇām etad īpsitam // Manu_3.231 [= M 3.221]

yad yad roceta viprebhyas tat tad dadyād amatsaraḥ brahmodyāś ca kathāḥ kuryāt pitṝṇām etad īpsitam //

svādhyāyaṃ śrāvayet pitrye dharmaśāstrāṇi caiva hi
ākhyānānītihāsāṃś ca purāṇāni khilāni ca // Manu_3.232 [= M 3.222]

svādhyāyaṃ śrāvayet pitrye dharmaśāstrāṇi ca eva hi ākhyānāni itihāsāṃś ca purāṇāni khilāni ca //

harṣayed brāhmaṇāṃs tuṣṭo bhojayec ca śanaiḥśanaiḥ
annādyenāsakṛc caitān guṇaiś ca paricodayet // Manu_3.233 [= M 3.223]

harṣayed brāhmaṇāṃs tuṣṭo bhojayec ca śanaiḥ-śanaiḥ annādyena asakṛc ca etān guṇaiś ca paricodayet //

vratastham api dauhitraṃ śrāddhe yatnena bhojayet
kutapaṃ cāsanaṃ dadyāt tilaiś ca vikiren mahīm // Manu_3.234 [= M 3.224]

vratastham api dauhitraṃ śrāddhe yatnena bhojayet kutapaṃ ca-āsanaṃ dadyāt tilaiś ca vikiren mahīm //

trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ
trīṇi cātra praśaṃsanti śaucam akrodham atvarām // Manu_3.235 [= M 3.225]

trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ trīṇi ca atra praśaṃsanti śaucam akrodham atvarām //

atyuṣṇaṃ sarvam annaṃ syād bhuñjīraṃs te ca vāgyatāḥ
na ca dvijātayo brūyur dātrā pṛṣṭā havirguṇān // Manu_3.236 [= M 3.226]

atyuṣṇaṃ sarvam annaṃ syād bhuñjīraṃs te ca vāgyatāḥ na ca dvijātayo brūyur dātrā pṛṣṭā havirguṇān //

yāvad uṣmā bhavaty annaṃ yāvad aśnanti vāgyatāḥ
pitaras tāvad aśnanti yāvan noktā havirguṇāḥ // Manu_3.237 [= M 3.227]

yāvad uṣmā bhavaty annaṃ yāvad aśnanti vāgyatāḥ pitaras tāvad aśnanti yāvan na uktā havirguṇāḥ //

yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ
sopānatkaś ca yad bhuṅkte tad vai rakṣāṃsi bhuñjate // Manu_3.238 [= M 3.228]

yad veṣṭita-śirā bhuṅkte yad bhuṅkte dakṣiṇā-mukhaḥ sa-upānatkaś ca yad bhuṅkte tad vai rakṣāṃsi bhuñjate //

cāṇḍālaś ca varāhaś ca kukkuṭaḥ śvā tathaiva ca
rajasvalā ca ṣaṇḍhaś ca nekṣerann aśnato dvijān // Manu_3.239 [= M 3.229]

cāṇḍālaś ca varāhaś ca kukkuṭaḥ śvā tatha aiva ca rajasvalā ca ṣaṇḍhaś ca nā ikṣerann aśnato dvijān //

home pradāne bhojye ca yad ebhir abhivīkṣyate
daive haviṣi pitrye vā tad gacchaty ayathātatham // Manu_3.240 [= M 3.230]

home pradāne bhojye ca yad ebhir abhivīkṣyate daive haviṣi pitrye vā tad gacchaty ayathātatham //

ghrāṇena sūkaro hanti pakṣavātena kukkuṭaḥ
śvā tu dṛṣṭinipātena sparśeṇāvaravarṇajaḥ // Manu_3.241 [= M 3.231]

sūkaro ] śūkaro (M)

ghrāṇena sūkarośūkaro hanti pakṣavātena kukkuṭaḥ śvā tu dṛṣṭinipātena sparśeṇa avaravarṇajaḥ //

khañjo vā yadi vā kāṇo dātuḥ preṣyo 'pi vā bhavet
hīnātiriktagātro vā tam apy apanayet punaḥ // Manu_3.242 [= M 3.232]

khañjo vā yadi vā kāṇo dātuḥ preṣyo 'pi vā bhavet hīna-atirikta-gātro vā tam apy apanayet punaḥ //

brāhmaṇaṃ bhikṣukaṃ vāpi bhojanārtham upasthitam
brāhmaṇair abhyanujñātaḥ śaktitaḥ pratipūjayet // Manu_3.243 [= M 3.233]

brāhmaṇaṃ bhikṣukaṃ va āpi bhojanārtham upasthitam brāhmaṇair abhyanujñātaḥ śaktitaḥ pratipūjayet //

sārvavarṇikam annādyaṃ saṃnīyāplāvya vāriṇā
samutsṛjed bhuktavatām agrato vikiran bhuvi // Manu_3.244 [= M 3.234]

sārvavarṇikam annādyaṃ saṃnīyā aplāvya vāriṇā samutsṛjed bhuktavatām agrato vikiran bhuvi //

asaṃskṛtapramītānāṃ tyāgināṃ kulayoṣitām
ucchiṣṭaṃ bhāgadheyaṃ syād darbheṣu vikiraś ca yaḥ // Manu_3.245 [= M 3.235]

asaṃskṛta-pramītānāṃ tyāgināṃ kulayoṣitām ucchiṣṭaṃ bhāgadheyaṃ syād darbheṣu vikiraś ca yaḥ //

uccheṣaṇāṃ bhūmigatam ajihmasyāśaṭhasya ca
dāsavargasya tat pitrye bhāgadheyaṃ pracakṣate // Manu_3.246 [= M 3.236]

uccheṣaṇāṃ bhūmigatam ajihmasya aśaṭhasya ca dāsavargasya tat pitrye bhāgadheyaṃ pracakṣate //

āsapiṇḍakriyākarma dvijāteḥ saṃsthitasya tu
adaivaṃ bhojayec chrāddhaṃ piṇḍam ekaṃ ca nirvapet // Manu_3.247 [= M 3.237]

ā-sapiṇḍakriyākarma dvijāteḥ saṃsthitasya tu adaivaṃ bhojayec chrāddhaṃ piṇḍam ekaṃ ca nirvapet //

sahapiṇḍakriyāyāṃ tu kṛtāyām asya dharmataḥ
anayaivāvṛtā kāryaṃ piṇḍanirvapanaṃ sutaiḥ // Manu_3.248 [= M 3.238]

sahapiṇḍakriyāyāṃ tu kṛtāyām asya dharmataḥ anaya aivā avṛtā kāryaṃ piṇḍanirvapanaṃ sutaiḥ //

śrāddhaṃ bhuktvā ya ucchiṣṭaṃ vṛṣalāya prayacchati
sa mūḍho narakaṃ yāti kālasūtram avākśirāḥ // Manu_3.249 [= M 3.239]

śrāddhaṃ bhuktvā ya ucchiṣṭaṃ vṛṣalāya prayacchati sa mūḍho narakaṃ yāti kālasūtram avākśirāḥ //

śrāddhabhug vṛṣalītalpaṃ tad ahar yo 'dhigacchati
tasyāḥ purīṣe taṃ māsaṃ pitaras tasya śerate // Manu_3.250 [= M 3.240]

śrāddhabhug vṛṣalītalpaṃ tad ahar yo 'dhigacchati tasyāḥ purīṣe taṃ māsaṃ pitaras tasya śerate //

pṛṣṭvā svaditam ity evaṃ tṛptān ācāmayet tataḥ
ācāntāṃś cānujānīyād abhito ramyatām iti // Manu_3.251 [= M 3.241]

pṛṣṭvā svaditam ity evaṃ tṛptān ācāmayet tataḥ ācāntāṃś ca anujānīyād abhito ramyatām iti //

svadhāstv ity eva taṃ brūyur brāhmaṇās tadanantaram
svadhākāraḥ parā hy āṣīḥ sarveṣu pitṛkarmasu // Manu_3.252 [= M 3.242]

svadha āstv ity eva taṃ brūyur brāhmaṇās tadanantaram svadhākāraḥ parā hy āṣīḥ sarveṣu pitṛkarmasu //

tato bhuktavatāṃ teṣām annaśeṣaṃ nivedayet
yathā brūyus tathā kuryād anujñātas tato dvijaiḥ // Manu_3.253 [= M 3.243]

tato bhuktavatāṃ teṣām annaśeṣaṃ nivedayet yathā brūyus tathā kuryād anujñātas tato dvijaiḥ //

pitrye svaditam ity eva vācyaṃ goṣṭhe tu suśṛtam
saṃpannam ity abhyudaye daive rucitam ity api // Manu_3.254 [= M 3.244]

pitrye svaditam ity eva vācyaṃ goṣṭhe tu suśṛtam saṃpannam ity abhyudaye daive rucitam ity api //

aparāhṇas tathā darbhā vāstusaṃpādanaṃ tilāḥ
sṛṣṭir mṛṣṭir dvijāś cāgryāḥ śrāddhakarmasu saṃpadaḥ // Manu_3.255 [= M 3.245]

aparāhṇas tathā darbhā vāstusaṃpādanaṃ tilāḥ sṛṣṭir mṛṣṭir dvijāś ca agryāḥ śrāddhakarmasu saṃpadaḥ //

darbhāḥ pavitraṃ pūrvāhṇo haviṣyāṇi ca sarvaśaḥ
pavitraṃ yac ca pūrvoktaṃ vijñeyā havyasaṃpadaḥ // Manu_3.256 [= M 3.246]

darbhāḥ pavitraṃ pūrvāhṇo haviṣyāṇi ca sarvaśaḥ pavitraṃ yac ca pūrva-uktaṃ vijñeyā havyasaṃpadaḥ //

munyannāni payaḥ somo māṃsaṃ yac cānupaskṛtam
aksāralavaṇaṃ caiva prakṛtyā havir ucyate // Manu_3.257 [= M 3.247]

muny-annāni payaḥ somo māṃsaṃ yac ca anupaskṛtam aksāra-lavaṇaṃ ca eva prakṛtyā havir ucyate //

visṛjya brāhmaṇāṃs tāṃs tu niyato vāgyataḥ śuciḥ
dakṣiṇāṃ diśam ākāṅkṣan yācetemān varān pitṝn // Manu_3.258 [= M 3.248]

visṛjya ] visarjya (M)
niyato vāgyataḥ śuciḥ ] prayato vidhipūrvakam (M)

visṛjyavisarjya brāhmaṇāṃs tāṃs tu niyato vāgyataḥ śuciḥprayato vidhipūrvakam dakṣiṇāṃ diśam ākāṅkṣan yāceta imān varān pitṝn //

dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca
śraddhā ca no mā vyagamad bahudeyaṃ ca no 'stv iti // Manu_3.259 [= M 3.249]

dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca śraddhā ca no mā vyagamad bahudeyaṃ ca no 'stv iti //

evaṃ nirvapaṇaṃ kṛtvā piṇḍāṃs tāṃs tadanantaram
gāṃ vipram ajam agniṃ vā prāśayed apsu vā kṣipet // Manu_3.260 [= M 3.250]

evaṃ nirvapaṇaṃ kṛtvā piṇḍāṃs tāṃs tadanantaram gāṃ vipram ajam agniṃ vā prāśayed apsu vā kṣipet //

piṇḍanirvapaṇaṃ ke cit parastād eva kurvate
vayobhiḥ khādayanty anye prakṣipanty anale 'psu vā // Manu_3.261 [= M 3.251]

piṇḍanirvapaṇaṃ ke cit parastād eva kurvate vayobhiḥ khādayanty anye prakṣipanty anale 'psu vā //

pativratā dharmapatnī pitṛpūjanatatparā
madhyamaṃ tu tataḥ piṇḍam adyāt samyak sutārthinī // Manu_3.262 [= M 3.252]

pati-vratā dharmapatnī pitṛpūjana-tatparā madhyamaṃ tu tataḥ piṇḍam adyāt samyak sutārthinī //

āyuṣmantaṃ sutaṃ sūte yaśomedhāsamanvitam
dhanavantaṃ prajāvantaṃ sāttvikaṃ dhārmikaṃ tathā // Manu_3.263 [= M 3.253]

āyuṣmantaṃ sutaṃ sūte yaśo-medhāsamanvitam dhanavantaṃ prajāvantaṃ sāttvikaṃ dhārmikaṃ tathā //

praksālya hastāv ācāmya jñātiprāyaṃ prakalpayet
jñātibhyaḥ satkṛtaṃ dattvā bāndhavān api bhojayet // Manu_3.264 [= M 3.254]

praksālya hastāv ācāmya jñātiprāyaṃ prakalpayet jñātibhyaḥ satkṛtaṃ dattvā bāndhavān api bhojayet //

uccheṣaṇaṃ tu tat tiṣṭhed yāvad viprā visarjitāḥ
tato gṛhabaliṃ kuryād iti dharmo vyavasthitaḥ // Manu_3.265 [= M 3.255]

tat ] yat (K)

uccheṣaṇaṃ tu tatyat tiṣṭhed yāvad viprā visarjitāḥ tato gṛhabaliṃ kuryād iti dharmo vyavasthitaḥ //

havir yac cirarātrāya yac cānantyāya kalpate
pitṛbhyo vidhivad dattaṃ tat pravakṣyāmy aśeṣataḥ // Manu_3.266 [= M 3.256]

havir yac cirarātrāya yac cā anantyāya kalpate pitṛbhyo vidhivad dattaṃ tat pravakṣyāmy aśeṣataḥ //

tilair vrīhiyavair māṣair adbhir mūlaphalena vā
dattena māsaṃ tṛpyanti vidhivat pitaro nṛnām // Manu_3.267 [= M 3.257]

tilair vrīhi-yavair māṣair adbhir mūla-phalena vā dattena māsaṃ tṛpyanti vidhivat pitaro nṛnām //

dvau māsau matsyamāṃsena trīn māsān hāriṇena tu
aurabhreṇātha caturaḥ śākunenātha pañca vai // Manu_3.268 [= M 3.258]

dvau māsau matsyamāṃsena trīn māsān hāriṇena tu aurabhreṇa atha caturaḥ śākunena atha pañca vai //

ṣaṇmāsāṃś chāgamāṃsena pārṣatena ca sapta vai
aṣṭāv enasya māṃsena rauraveṇa navaiva tu // Manu_3.269 [= M 3.259]

enasya māṃsena ] aiṇeyamāṃsena (M)

ṣaṇmāsāṃś chāgamāṃsena pārṣatena ca sapta vai aṣṭāv enasya māṃsenaaiṇeyamāṃsena rauraveṇa nava eva tu //

daśamāsāṃs tu tṛpyanti varāhamahiṣāmiṣaiḥ
śaśakūrmayos tu māṃsena māsān ekādaśaiva tu // Manu_3.270 [= M 3.260]

daśamāsāṃs tu tṛpyanti varāha-mahiṣāmiṣaiḥ śaśa-kūrmayos tu māṃsena māsān ekādaśa eva tu //

saṃvatsaraṃ tu gavyena payasā pāyasena ca
vārdhrīṇasasya māṃsena tṛptir dvādaśavārṣikī // Manu_3.271 [= M 3.261]

saṃvatsaraṃ ] saṃvatsare (M)

saṃvatsaraṃsaṃvatsare tu gavyena payasā pāyasena ca vārdhrīṇasasya māṃsena tṛptir dvādaśavārṣikī //

kālaśākaṃ mahāśalkāḥ khaṅgalohāmiṣaṃ madhu
ānantyāyaiva kalpyante munyannāni ca sarvaśaḥ // Manu_3.272 [= M 3.262]

kālaśākaṃ mahāśalkāḥ khaṅga-lohāmiṣaṃ madhu ānantyāya eva kalpyante muny-annāni ca sarvaśaḥ //

yat kiṃ cin madhunā miśraṃ pradadyāt tu trayodaśīm
tad apy akṣayam eva syād varṣāsu ca maghāsu ca // Manu_3.273 [= M 3.263]

yat kiṃ cin madhunā miśraṃ pradadyāt tu trayodaśīm tad apy akṣayam eva syād varṣāsu ca maghāsu ca //

api naḥ sa kule bhūyād yo no dadyāt trayodaśīm
pāyasaṃ madhusarpirbhyāṃ prāk chāye kuñjarasya ca // Manu_3.274 [= M 3.264]

api naḥ sa kule bhūyād yo no dadyāt trayodaśīm pāyasaṃ madhu-sarpirbhyāṃ prāk chāye kuñjarasya ca //

yad yad dadāti vidhivat samyak śraddhāsamanvitaḥ
tat tat pitṝṇāṃ bhavati paratrānantam akṣayam // Manu_3.275 [= M 3.265]

yad yad dadāti vidhivat samyak śraddhāsamanvitaḥ tat tat pitṝṇāṃ bhavati paratra anantam akṣayam //

kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm
śrāddhe praśastās tithayo yathaitā na tathetarāḥ // Manu_3.276 [= M 3.266]

kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm śrāddhe praśastās tithayo yatha aitā na tatha ītarāḥ //

yukṣu kurvan dinarkṣeṣu sarvān kāmān samaśnute
ayukṣu tu pitṝn sarvān prajāṃ prāpnoti puṣkalām // Manu_3.277 [= M 3.267]

yukṣu kurvan dinarkṣeṣu sarvān kāmān samaśnute ayukṣu tu pitṝn sarvān prajāṃ prāpnoti puṣkalām //

yathā caivāparaḥ pakṣaḥ pūrvapakṣād viśiṣyate
tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate // Manu_3.278 [= M 3.268]

yathā ca eva aparaḥ pakṣaḥ pūrvapakṣād viśiṣyate tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate //

prācīnāvītinā samyag apasavyam atandriṇā
pitryam ā nidhanāt kāryaṃ vidhivad darbhapāṇinā // Manu_3.279 [= M 3.269]

prācīnāvītinā samyag apasavyam atandriṇā pitryam ā nidhanāt kāryaṃ vidhivad darbha-pāṇinā //

rātrau śrāddhaṃ na kurvīta rākṣasī kīrtitā hi sā
saṃdhyayor ubhayoś caiva sūrye caivācirodite // Manu_3.280 [= M 3.270]

rātrau śrāddhaṃ na kurvīta rākṣasī kīrtitā hi sā saṃdhyayor ubhayoś ca eva sūrye ca eva acira-udite //

anena vidhinā śrāddhaṃ trir abdasyeha nirvapet
hemantagrīṣmavarṣāsu pāñcayajñikam anvaham // Manu_3.281 [= M 3.271]

anena vidhinā śrāddhaṃ trir abdasya iha nirvapet hemanta-grīṣma-varṣāsu pāñcayajñikam anvaham //

na paitṛyajñiyo homo laukike 'gnau vidhīyate
na darśena vinā śrāddham āhitāgner dvijanmanaḥ // Manu_3.282 [= M 3.272]

na paitṛyajñiyo homo laukike 'gnau vidhīyate na darśena vinā śrāddham āhita-agner dvijanmanaḥ //

yad eva tarpayaty adbhiḥ pitṝn snātvā dvijottamaḥ
tenaiva kṛtsnam āpnoti pitṛyajñakriyāphalam // Manu_3.283 [= M 3.273]

yad eva tarpayaty adbhiḥ pitṝn snātvā dvijottamaḥ tena eva kṛtsnam āpnoti pitṛyajñakriyāphalam //

vasūn vadanti tu pitṝn rudrāṃś caiva pitāmahān
prapitāmahāṃs tathādityān śrutir eṣā sanātanī // Manu_3.284 [= M 3.274]

vasūn vadanti tu pitṝn rudrāṃś ca eva pitāmahān prapitāmahāṃs tathā ādityān śrutir eṣā sanātanī //

vighasāśī bhaven nityaṃ nityaṃ vāmṛtabhojanaḥ
vighaso bhuktaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam // Manu_3.285 [= M 3.275]

vighasāśī bhaven nityaṃ nityaṃ va āmṛta-bhojanaḥ vighaso bhuktaśeṣaṃ tu yajñaśeṣaṃ tatha āmṛtam //

etad vo 'bhihitaṃ sarvaṃ vidhānaṃ pāñcayajñikam
dvijātimukhyavṛttīnāṃ vidhānaṃ śrūyatām iti // Manu_3.286 [= M 3.276]

etad vo 'bhihitaṃ sarvaṃ vidhānaṃ pāñcayajñikam dvijātimukhyavṛttīnāṃ vidhānaṃ śrūyatām iti //

caturtham āyuṣo bhāgam uṣitvādyaṃ gurau dvijāḥ
dvitīyam āyuṣo bhāgaṃ kṛtadāro gṛhe vaset // Manu_4.1

caturtham āyuṣo bhāgam uṣitvā ādyaṃ gurau dvijāḥ dvitīyam āyuṣo bhāgaṃ kṛta-dāro gṛhe vaset //

adroheṇaiva bhūtānām alpadroheṇa vā punaḥ
yā vṛttis tāṃ samāsthāya vipro jīved anāpadi // Manu_4.2

adroheṇa eva bhūtānām alpadroheṇa vā punaḥ yā vṛttis tāṃ samāsthāya vipro jīved anāpadi //

yātrāmātraprasiddhyarthaṃ svaiḥ karmabhir agarhitaiḥ
akleśena śarīrasya kurvīta dhanasaṃcayam // Manu_4.3

yātrāmātraprasiddhy-arthaṃ svaiḥ karmabhir agarhitaiḥ akleśena śarīrasya kurvīta dhanasaṃcayam //

ṛtāmṛtābhyāṃ jīvet tu mṛtena pramṛtena vā
satyānṛtābhyām api vā na śvavṛttyā kadā cana // Manu_4.4

ṛta-amṛtābhyāṃ jīvet tu mṛtena pramṛtena vā satya-anṛtābhyām api vā na śvavṛttyā kadā cana //

ṛtam uñchaśilaṃ jñeyam amṛtaṃ syād ayācitam
mṛtaṃ tu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam // Manu_4.5

ṛtam uñcha-śilaṃ jñeyam amṛtaṃ syād ayācitam mṛtaṃ tu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam //

satyānṛtaṃ tu vāṇijyaṃ tena caivāpi jīvyate
sevā śvavṛttir ākhyātā tasmāt tāṃ parivarjayet // Manu_4.6

satya-anṛtaṃ tu vāṇijyaṃ tena ca eva api jīvyate sevā śvavṛttir ākhyātā tasmāt tāṃ parivarjayet //

kusūladhānyako vā syāt kumbhīdhānyaka eva vā
tryahaihiko vāpi bhaved aśvastanika eva vā // Manu_4.7

kusūla-dhānyako vā syāt kumbhī-dhānyaka eva vā tryaha-ehiko va āpi bhaved aśvastanika eva vā //

caturṇām api caiteṣāṃ dvijānāṃ gṛhamedhinām
jyāyān paraḥ paro jñeyo dharmato lokajittamaḥ // Manu_4.8

caturṇām api ca eteṣāṃ dvijānāṃ gṛhamedhinām jyāyān paraḥ paro jñeyo dharmato lokajittamaḥ //

ṣaṭkarmaiko bhavaty eṣāṃ tribhir anyaḥ pravartate
dvābhyām ekaś caturthas tu brahmasattreṇa jīvati // Manu_4.9

ṣaṭ-karma eko bhavaty eṣāṃ tribhir anyaḥ pravartate dvābhyām ekaś caturthas tu brahmasattreṇa jīvati //

vartayaṃś ca śiloñchābhyām agnihotraparāyaṇaḥ
iṣṭīḥ pārvāyaṇāntīyāḥ kevalā nirvapet sadā // Manu_4.10

vartayaṃś ca śila-uñchābhyām agnihotra-parāyaṇaḥ iṣṭīḥ pārvāyaṇāntīyāḥ kevalā nirvapet sadā //

na lokavṛttaṃ varteta vṛttihetoḥ kathaṃ cana
ajihmām aśathāṃ śuddhāṃ jīved brāhmaṇajīvikām // Manu_4.11

na lokavṛttaṃ varteta vṛttihetoḥ kathaṃ cana ajihmām aśathāṃ śuddhāṃ jīved brāhmaṇajīvikām //

saṃtoṣaṃ param āsthāya sukhārthī saṃyato bhavet
saṃtoṣamūlaṃ hi sukhaṃ duḥkhamūlaṃ viparyayaḥ // Manu_4.12

saṃtoṣaṃ param āsthāya sukhārthī saṃyato bhavet saṃtoṣa-mūlaṃ hi sukhaṃ duḥkha-mūlaṃ viparyayaḥ //

ato 'nyatamayā vṛttyā jīvaṃs tu snātako dvijaḥ
svargāyuṣyayaśasyāni vratāṇīmāni dhārayet // Manu_4.13

svargāyuṣya ] svargyāyuṣya (M)

ato 'nyatamayā vṛttyā jīvaṃs tu snātako dvijaḥ svarga-āyuṣya-svargya-āyuṣya-yaśasyāni vratāṇi imāni dhārayet //

vedoditaṃ svakaṃ karma nityaṃ kuryād atandritaḥ
tad dhi kurvan yathāśakti prāpnoti paramāṃ gatim // Manu_4.14

veda-uditaṃ svakaṃ karma nityaṃ kuryād atandritaḥ tad dhi kurvan yathāśakti prāpnoti paramāṃ gatim //

nehetārthān prasaṅgena na viruddhena karmaṇā
na vidyamāneṣv artheṣu nārtyām api yatas tataḥ // Manu_4.15

vidyamāneṣv ] kalpamāneṣv (M)

nā iheta arthān prasaṅgena na viruddhena karmaṇā na vidyamāneṣvkalpamāneṣv artheṣu nā artyām api yatas tataḥ //

indriyārtheṣu sarveṣu na prasajyeta kāmataḥ
atiprasaktiṃ caiteṣāṃ manasā saṃnivartayet // Manu_4.16

indriyārtheṣu sarveṣu na prasajyeta kāmataḥ atiprasaktiṃ ca eteṣāṃ manasā saṃnivartayet //

sarvān parityajed arthān svādhyāyasya virodhinaḥ
yathā tathādhyāpayaṃs tu sā hy asya kṛtakṛtyatā // Manu_4.17

sarvān parityajed arthān svādhyāyasya virodhinaḥ yathā tatha ādhyāpayaṃs tu sā hy asya kṛtakṛtyatā //

vayasaḥ karmaṇo 'rthasya śrutasyābhijanasya ca
veṣavāgbuddhisārūpyam ācaran vicared iha // Manu_4.18

vayasaḥ karmaṇo 'rthasya śrutasya abhijanasya ca veṣa-vāg-buddhi-sārūpyam ācaran vicared iha //

buddhivṛddhikarāṇy āśu dhanyāni ca hitāni ca
nityaṃ śāstrāṇy avekṣeta nigamāṃś caiva vaidikān // Manu_4.19

buddhi-vṛddhi-karāṇy āśu dhanyāni ca hitāni ca nityaṃ śāstrāṇy avekṣeta nigamāṃś ca eva vaidikān //

yathā yathā hi puruṣaḥ śāstraṃ samadhigacchati
tathā tathā vijānāti vijñānaṃ cāsya rocate // Manu_4.20

yathā yathā hi puruṣaḥ śāstraṃ samadhigacchati tathā tathā vijānāti vijñānaṃ ca asya rocate //

ṛṣiyajñaṃ devayajñaṃ bhūtayajñaṃ ca sarvadā
nṛyajñaṃ pitṛyajñaṃ ca yathāśakti na hāpayet // Manu_4.21

ṛṣiyajñaṃ devayajñaṃ bhūtayajñaṃ ca sarvadā nṛyajñaṃ pitṛyajñaṃ ca yathāśakti na hāpayet //

etān eke mahāyajñān yajñaśāstravido janāḥ
anīhamānāḥ satatam indriyeṣv eva juhvati // Manu_4.22

etān eke mahāyajñān yajñaśāstravido janāḥ anīhamānāḥ satatam indriyeṣv eva juhvati //

vācy eke juhvati prāṇaṃ prāṇe vācaṃ ca sarvadā
vāci prāṇe ca paśyanto yajñanirvṛttim akṣayām // Manu_4.23

vācy eke juhvati prāṇaṃ prāṇe vācaṃ ca sarvadā vāci prāṇe ca paśyanto yajñanirvṛttim akṣayām //

jñānenaivāpare viprā yajanty etair makhaiḥ sadā
jñānamūlāṃ kriyām eṣāṃ paśyanto jñānacakṣuṣā // Manu_4.24

yajanty etair ] yajante tair (M)

jñānena eva apare viprā yajanty etairyajante tair makhaiḥ sadā jñāna-mūlāṃ kriyām eṣāṃ paśyanto jñānacakṣuṣā //

agnihotraṃ ca juhuyād ādyante dyuniśoḥ sadā
darśena cārdhamāsānte paurṇāmāsena caiva hi // Manu_4.25

agnihotraṃ ca juhuyād ādy-ante dyu-niśoḥ sadā darśena ca ardhamāsānte paurṇāmāsena ca eva hi //

sasyānte navasasyeṣṭyā tathā rtvante dvijo 'dhvaraiḥ
paśunā tv ayanasyādau samānte saumikair makhaiḥ // Manu_4.26

ayanasyādau ] ayanānte tu (M)

sasyānte navasasya-iṣṭyā tathā rtv-ante dvijo 'dhvaraiḥ paśunā tv ayanasyā adauayanānte tu samānte saumikair makhaiḥ //

nāniṣṭvā navasasyeṣṭyā paśunā cāgnimān dvijaḥ
navānnam adyān māṃsaṃ vā dīrgham āyur jijīviṣuḥ // Manu_4.27

na aniṣṭvā navasasya-iṣṭyā paśunā ca agnimān dvijaḥ navānnam adyān māṃsaṃ vā dīrgham āyur jijīviṣuḥ //

navenānarcitā hy asya paśuhavyena cāgnayaḥ
prāṇān evāttum icchanti navānnāmiṣagardhinaḥ // Manu_4.28

navena anarcitā hy asya paśuhavyena ca agnayaḥ prāṇān eva attum icchanti navānna-āmiṣagardhinaḥ //

āsanāśanaśayyābhir adbhir mūlaphalena vā
nāsya kaś cid vased gehe śaktito 'narcito 'tithiḥ // Manu_4.29

āsana-aśana-śayyābhir adbhir mūla-phalena vā na asya kaś cid vased gehe śaktito 'narcito 'tithiḥ //

pāṣāṇḍino vikarmasthān baiḍālavratikāñ śaṭhān
haitukān bakavṛttīṃś ca vāṅgātreṇāpi nārcayet // Manu_4.30

pāṣāṇḍino vikarmasthān baiḍāla-vratikāñ śaṭhān haitukān baka-vṛttīṃś ca vāṅ-gātreṇa api na arcayet //

vedavidyāvratasnātāñ śrotriyān gṛhamedhinaḥ
pūjayed dhavyakavyena viparītāṃś ca varjayet // Manu_4.31

vedavidyā-vrata-snātāñ śrotriyān gṛhamedhinaḥ pūjayed dhavya-kavyena viparītāṃś ca varjayet //

śaktito 'pacamānebhyo dātavyaṃ gṛhamedhinā
saṃvibhāgaś ca bhūtebhyaḥ kartavyo 'nuparodhataḥ // Manu_4.32

śaktito 'pacamānebhyo dātavyaṃ gṛhamedhinā saṃvibhāgaś ca bhūtebhyaḥ kartavyo 'nuparodhataḥ //

rājato dhanam anvicchet saṃsīdan snātakaḥ kṣudhā
yājyāntevāsinor vāpi na tv anyata iti sthitiḥ // Manu_4.33

rājato dhanam anvicchet saṃsīdan snātakaḥ kṣudhā yājya-antevāsinor va āpi na tv anyata iti sthitiḥ //

na sīdet snātako vipraḥ kṣudhā śaktaḥ kathaṃ cana
na jīrṇamalavadvāsā bhavec ca vibhave sati // Manu_4.34

na sīdet snātako vipraḥ kṣudhā śaktaḥ kathaṃ cana na jīrṇa-malavad-vāsā bhavec ca vibhave sati //

kḷptakeśanakhaśmaśrur dāntaḥ śuklāmbaraḥ śuciḥ
svādhyāye caiva yuktaḥ syān nityam ātmahiteṣu ca // Manu_4.35

kḷptakeśa-nakha-śmaśrur dāntaḥ śukla-ambaraḥ śuciḥ svādhyāye ca eva yuktaḥ syān nityam ātmahiteṣu ca //

vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum
yajñopavītaṃ vedaṃ ca śubhaṃ raukme ca kuṇḍale // Manu_4.36

vaiṇavīṃ dhārayed yaṣṭiṃ sa-udakaṃ ca kamaṇḍalum yajñopavītaṃ vedaṃ ca śubhaṃ raukme ca kuṇḍale //

nekṣetodyantam ādityaṃ nāstaṃ yāntaṃ kadā cana
nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhaso gatam // Manu_4.37

nā ikṣeta udyantam ādityaṃ na astaṃ yāntaṃ kadā cana na upasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhaso gatam //

na laṅghayed vatsatantrīṃ na pradhāvec ca varṣati
na codake nirīkṣeta svarūpam iti dhāraṇā // Manu_4.38

na laṅghayed vatsatantrīṃ na pradhāvec ca varṣati na ca udake nirīkṣeta svarūpam iti dhāraṇā //

mṛdaṃ gāṃ daivataṃ vipraṃ ghṛtaṃ madhu catuṣpatham
pradakṣiṇāni kurvīta prajñātāṃś ca vanaspatīn // Manu_4.39

mṛdaṃ gāṃ daivataṃ vipraṃ ghṛtaṃ madhu catuṣpatham pradakṣiṇāni kurvīta prajñātāṃś ca vanaspatīn //

nopagacchet pramatto 'pi striyam ārtavadarśane
samānaśayane caiva na śayīta tayā saha // Manu_4.40

na upagacchet pramatto 'pi striyam ārtavadarśane samānaśayane ca eva na śayīta tayā saha //

rajasābhiplutāṃ nārīṃ narasya hy upagacchataḥ
prajñā tejo balaṃ cakṣur āyuś caiva prahīyate // Manu_4.41

rajasa ābhiplutāṃ nārīṃ narasya hy upagacchataḥ prajñā tejo balaṃ cakṣur āyuś ca eva prahīyate //

tāṃ vivarjayatas tasya rajasā samabhiplutām
prajñā tejo balaṃ cakṣur āyuś caiva pravardhate // Manu_4.42

tāṃ vivarjayatas tasya rajasā samabhiplutām prajñā tejo balaṃ cakṣur āyuś ca eva pravardhate //

nāśnīyād bhāryayā sārdhaṃ nainām īkṣeta cāśnatīm
kṣuvatīṃ jṛmbhamāṇāṃ vā na cāsīnāṃ yathāsukham // Manu_4.43

na aśnīyād bhāryayā sārdhaṃ na enām īkṣeta ca aśnatīm kṣuvatīṃ jṛmbhamāṇāṃ vā na cā asīnāṃ yathāsukham //

nāñjayantīṃ svake netre na cābhyaktām anāvṛtām
na paśyet prasavantīṃ ca tejaskāmo dvijottamaḥ // Manu_4.44

na añjayantīṃ svake netre na ca abhyaktām anāvṛtām na paśyet prasavantīṃ ca tejas-kāmo dvijottamaḥ //

nānnam adyād ekavāsā na nagnaḥ snānam ācaret
na mūtraṃ pathi kurvīta na bhasmani na govraje // Manu_4.45

na annam adyād ekavāsā na nagnaḥ snānam ācaret na mūtraṃ pathi kurvīta na bhasmani na govraje //

na phālakṛṣṭe na jale na cityāṃ na ca parvate
na jīrṇadevāyatane na valmīke kadā cana // Manu_4.46

na phālakṛṣṭe na jale na cityāṃ na ca parvate na jīrṇadevāyatane na valmīke kadā cana //

na sasattveṣu garteṣu na gacchann api na sthitaḥ
na nadītīram āsādya na ca parvatamastake // Manu_4.47

na sa-sattveṣu garteṣu na gacchann api na sthitaḥ na nadītīram āsādya na ca parvatamastake //

vāyvagnivipram ādityam apaḥ paśyaṃs tathaiva gāḥ
na kadā cana kurvīta viṇmūtrasya visarjanam // Manu_4.48

vāyv-agni-vipram ādityam apaḥ paśyaṃs tatha aiva gāḥ na kadā cana kurvīta viṇ-mūtrasya visarjanam //

tiraskṛtyoccaret kāṣṭhaloṣṭhapatratṛṇādinā
niyamya prayato vācaṃ saṃvītāṅgo 'vaguṇṭhitaḥ // Manu_4.49 [= M 4.50]

tṛṇādinā ] tṛṇādi ca (M)

tiraskṛtya uccaret kāṣṭhaloṣṭha-patra-tṛṇa-ādinātṛṇādi ca niyamya prayato vācaṃ saṃvītāṅgo 'vaguṇṭhitaḥ //

mūtroccārasamutsargaṃ divā kuryād udaṅmukhaḥ
dakṣiṇābhimukho rātrau saṃdhyāyoś ca yathā divā // Manu_4.50 [= M 4.51]

mūtra-uccāra-samutsargaṃ divā kuryād udaṅ-mukhaḥ dakṣiṇā-abhimukho rātrau saṃdhyāyoś ca yathā divā //

chāyāyām andhakāre vā rātrāv ahani vā dvijaḥ
yathāsukhamukhaḥ kuryāt prāṇabādhabhayeṣu ca // Manu_4.51 [= M 4.52]

chāyāyām andhakāre vā rātrāv ahani vā dvijaḥ yathāsukha-mukhaḥ kuryāt prāṇabādha-bhayeṣu ca //

pratyagniṃ pratisūryaṃ ca pratisomodakadvijam
pratigu prativātaṃ ca prajñā naśyati mehataḥ // Manu_4.52 [= M 4.49]

pratigu ] pratigāṃ (K)

praty-agniṃ prati-sūryaṃ ca prati-soma-udaka-dvijam prati-guprati-gāṃ prati-vātaṃ ca prajñā naśyati mehataḥ //

nāgniṃ mukhenopadhamen nagnāṃ nekṣeta ca striyam
nāmedhyaṃ prakṣiped agnau na ca pādau pratāpayet // Manu_4.53

na agniṃ mukhena upadhamen nagnāṃ nā ikṣeta ca striyam na amedhyaṃ prakṣiped agnau na ca pādau pratāpayet //

adhastān nopadadhyāc ca na cainam abhilaṅghayet
na cainaṃ pādataḥ kuryān na prāṇābādham ācaret // Manu_4.54

adhastān na upadadhyāc ca na ca enam abhilaṅghayet na ca enaṃ pādataḥ kuryān na prāṇa-ābādham ācaret //

nāśnīyāt saṃdhivelāyāṃ na gacchen nāpi saṃviśet
na caiva pralikhed bhūmiṃ nātmano 'paharet srajam // Manu_4.55

na aśnīyāt saṃdhivelāyāṃ na gacchen na api saṃviśet na ca eva pralikhed bhūmiṃ nā atmano 'paharet srajam //

nāpsu mūtraṃ purīṣaṃ vā ṣṭhīvanaṃ vā samutsṛjet
amedhyaliptam anyad vā lohitaṃ vā viṣāṇi vā // Manu_4.56

na apsu mūtraṃ purīṣaṃ vā ṣṭhīvanaṃ vā samutsṛjet amedhyaliptam anyad vā lohitaṃ vā viṣāṇi vā //

naikaḥ supyāc chūnyagehe na śreyāṃsaṃ prabodhayet
nodakyayābhibhāṣeta yajñaṃ gacchen na cāvṛtaḥ // Manu_4.57

supyāc chūnyagehe ] śūnyagṛhe svapyān (M)

na ekaḥ supyāc chūnyageheśūnyagṛhe svapyān na śreyāṃsaṃ prabodhayet na udakyaya ābhibhāṣeta yajñaṃ gacchen na ca avṛtaḥ //

agnyagāre gavāṃ goṣṭhe brāhmaṇānāṃ ca saṃnidhau
svādhyāye bhojane caiva dakṣinaṃ pāṇim uddharet // Manu_4.58

agnyagāre gavāṃ goṣṭhe brāhmaṇānāṃ ca saṃnidhau svādhyāye bhojane ca eva dakṣinaṃ pāṇim uddharet //

na vārayed gāṃ dhayantīṃ na cācakṣīta kasya cit
na divīndrāyudhaṃ dṛṣṭvā kasya cid darśayed budhaḥ // Manu_4.59

na vārayed gāṃ dhayantīṃ na cā acakṣīta kasya cit na divi indrāyudhaṃ dṛṣṭvā kasya cid darśayed budhaḥ //

nādharmike vased grāme na vyādhibahule bhṛśam
naikaḥ prapadyetādhvānaṃ na ciraṃ parvate vaset // Manu_4.60

na adharmike vased grāme na vyādhi-bahule bhṛśam na ekaḥ prapadyeta adhvānaṃ na ciraṃ parvate vaset //

na śūdrarājye nivasen nādhārmikajanāvṛte
na pāṣaṇḍigaṇākrānte nopasṣṛṭe 'ntyajair nṛbhiḥ // Manu_4.61

na śūdrarājye nivasen na adhārmikajanāvṛte na pāṣaṇḍigaṇākrānte na upasṣṛṭe 'ntyajair nṛbhiḥ //

na bhuñjītoddhṛtasnehaṃ nātisauhityam ācaret
nātiprage nātisāyaṃ na sāyaṃ prātarāśitaḥ // Manu_4.62

na bhuñjīta uddhṛta-snehaṃ na atisauhityam ācaret na atiprage na atisāyaṃ na sāyaṃ prātar-āśitaḥ //

na kurvīta vṛthāceṣṭāṃ na vāry añjalinā pibet
notsaṅge bhakṣayed bhakṣyān na jātu syāt kutūhalī // Manu_4.63

na kurvīta vṛthāceṣṭāṃ na vāry añjalinā pibet na utsaṅge bhakṣayed bhakṣyān na jātu syāt kutūhalī //

na nṛtyed atha vā gāyen na vāditrāṇi vādayet
nāsphoṭayen na ca kṣveḍen na ca rakto virāvayet // Manu_4.64

nṛtyed atha vā gāyen ] nṛtyen naiva gāyec ca (M)
na vāditrāṇi ] navāditrāṇi (M)
virāvayet ] virodhayet (M)

na nṛtyed atha vā gāyennṛtyen na eva gāyec ca na vāditrāṇinavāditrāṇi vādayet nā asphoṭayen na ca kṣveḍen na ca rakto virāvayetvirodhayet //

na pādau dhāvayet kāṃsye kadā cid api bhājane
na bhinnabhāṇḍe bhuñjīta na bhāvapratidūṣite // Manu_4.65

na pādau dhāvayet kāṃsye kadā cid api bhājane na bhinnabhāṇḍe bhuñjīta na bhāvapratidūṣite //

upānahau ca vāsaś ca dhṛtam anyair na dhārayet
upavītam alaṅkāraṃ srajaṃ karakam eva ca // Manu_4.66

upānahau ca vāsaś ca dhṛtam anyair na dhārayet upavītam alaṅkāraṃ srajaṃ karakam eva ca //

nāvinītair bhajed dhuryair na ca kṣudhvyādhipīḍitaiḥ
na bhinnaśṛṅgākṣikhurair na vāladhivirūpitaiḥ // Manu_4.67

bhajed ] vrajed (M)

na avinītair bhajedvrajed dhuryair na ca kṣudh-vyādhi-pīḍitaiḥ na bhinna-śṛṅga-akṣi-khurair na vāladhivirūpitaiḥ //

vinītais tu vrajen nityam āśugair lakṣaṇānvitaiḥ
varṇarūpopasaṃpannaiḥ pratodenātudan bhṛśam // Manu_4.68

pratodenātudan ] pratodenākṣipan (M)

vinītais tu vrajen nityam āśugair lakṣaṇānvitaiḥ varṇa-rūpa-upasaṃpannaiḥ pratodenā atudanpratodenā akṣipan bhṛśam //

bālātapaḥ pretadhūmo varjyaṃ bhinnaṃ tathāsanam
na chindyān nakharomāṇi dantair notpāṭayen nakhān // Manu_4.69

bālātapaḥ pretadhūmo varjyaṃ bhinnaṃ tathā āsanam na chindyān nakha-romāṇi dantair na utpāṭayen nakhān //

na mṛlloṣṭhaṃ ca mṛdnīyān na chindyāt karajais tṛṇam
na karma niṣphalaṃ kuryān nāyatyām asukhodayam // Manu_4.70

na mṛl-loṣṭhaṃ ca mṛdnīyān na chindyāt karajais tṛṇam na karma niṣphalaṃ kuryān nā ayatyām asukha-udayam //

loṣṭhamardī tṛṇacchedī nakhakhādī ca yo naraḥ
sa vināśaṃ vrajaty āśu sūcakāśucir eva ca // Manu_4.71

sūcakāśucir ] sūcako 'śucir (M)

loṣṭhamardī tṛṇacchedī nakhakhādī ca yo naraḥ sa vināśaṃ vrajaty āśu sūcaka āśucirsūcako 'śucir eva ca //

na vigarhya kathāṃ kuryād bahir mālyaṃ na dhārayet
gavāṃ ca yānaṃ pṛṣṭhena sarvathaiva vigarhitam // Manu_4.72

vigarhya ] vigṛhya (M)

na vigarhyavigṛhya kathāṃ kuryād bahir mālyaṃ na dhārayet gavāṃ ca yānaṃ pṛṣṭhena sarvatha aiva vigarhitam //

advāreṇa ca nātīyād grāmaṃ vā veśma vāvṛtam
rātrau ca vṛkṣamūlāni dūrataḥ parivarjayet // Manu_4.73

advāreṇa ca na atīyād grāmaṃ vā veśma vā āvṛtam rātrau ca vṛkṣamūlāni dūrataḥ parivarjayet //

nākṣair dīvyet kadā cit tu svayaṃ nopānahau haret
śayanastho na bhuñjīta na pāṇisthaṃ na cāsane // Manu_4.74

na akṣair dīvyet kadā cit tu svayaṃ na upānahau haret śayanastho na bhuñjīta na pāṇisthaṃ na cā asane //

sarvaṃ ca tilasaṃbaddhaṃ nādyād astam ite ravau
na ca nagnaḥ śayīteha na cocchiṣṭaḥ kva cid vrajet // Manu_4.75

sarvaṃ ca tilasaṃbaddhaṃ na adyād astam ite ravau na ca nagnaḥ śayīta iha na ca ucchiṣṭaḥ kva cid vrajet //

ārdrapādas tu bhuñjīta nārdrapādas tu saṃviśet
ārdrapādas tu bhuñjāno dīrgham āyur avāpnuyāt // Manu_4.76

ārdra-pādas tu bhuñjīta nā ardra-pādas tu saṃviśet ārdra-pādas tu bhuñjāno dīrgham āyur avāpnuyāt //

acakṣurviṣayaṃ durgaṃ na prapadyeta karhi cit
na viṇmūtram udīkṣeta na bāhubhyāṃ nadīṃ taret // Manu_4.77

acakṣurviṣayaṃ durgaṃ na prapadyeta karhi cit na viṇ-mūtram udīkṣeta na bāhubhyāṃ nadīṃ taret //

adhitiṣṭhen na keśāṃs tu na bhasmāsthikapālikāḥ
na kārpāsāsthi na tuṣān dīrgham āyur jijīviṣuḥ // Manu_4.78

adhitiṣṭhen na keśāṃs tu na bhasma-asthi-kapālikāḥ na kārpāsa-asthi na tuṣān dīrgham āyur jijīviṣuḥ //

na saṃvasec ca patitair na cāṇḍālair na pulkasaiḥ
na mūrkhair nāvaliptaiś ca nāntyair nāntyāvasāyibhiḥ // Manu_4.79

na saṃvasec ca patitair na cāṇḍālair na pulkasaiḥ na mūrkhair na avaliptaiś ca na antyair na antyāvasāyibhiḥ //

na śūdrāya matiṃ dadyān nocchiṣṭaṃ na haviṣkṛtam
na cāsyopadiśed dharmaṃ na cāsya vratam ādiśet // Manu_4.80

na śūdrāya matiṃ dadyān na ucchiṣṭaṃ na haviṣkṛtam na ca asya upadiśed dharmaṃ na ca asya vratam ādiśet //

yo hy asya dharmam ācaṣṭe yaś caivādiśati vratam
so 'saṃvṛtaṃ nāma tamaḥ saha tenaiva majjati // Manu_4.81

yo hy asya dharmam ācaṣṭe yaś ca evā adiśati vratam so 'saṃvṛtaṃ nāma tamaḥ saha tena eva majjati //

na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyed ātmanaḥ śiraḥ
na spṛśec caitad ucchiṣṭo na ca snāyād vinā tataḥ // Manu_4.82

na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyed ātmanaḥ śiraḥ na spṛśec ca etad ucchiṣṭo na ca snāyād vinā tataḥ //

keśagrahān prahārāṃś ca śirasy etān vivarjayet
śiraḥsnātaś ca tailena nāṅgaṃ kiṃ cid api spṛśet // Manu_4.83

keśagrahān prahārāṃś ca śirasy etān vivarjayet śiraḥsnātaś ca tailena na aṅgaṃ kiṃ cid api spṛśet //

na rājñaḥ pratigṛhṇīyād arājanyaprasūtitaḥ
sūnācakradhvajavatāṃ veśenaiva ca jīvatām // Manu_4.84

na rājñaḥ pratigṛhṇīyād arājanyaprasūtitaḥ sūnā-cakra-dhvajavatāṃ veśena eva ca jīvatām //

daśasūnāsamaṃ cakraṃ daśacakrasamo dhvajaḥ
daśadhvajasamo veśo daśaveśasamo nṛpaḥ // Manu_4.85

daśasūnā-samaṃ cakraṃ daśacakra-samo dhvajaḥ daśadhvaja-samo veśo daśaveśa-samo nṛpaḥ //

daśa sūṇāsahasrāṇi yo vāhayati saunikaḥ
tena tulyaḥ smṛto rājā ghoras tasya pratigrahaḥ // Manu_4.86

daśa sūṇāsahasrāṇi yo vāhayati saunikaḥ tena tulyaḥ smṛto rājā ghoras tasya pratigrahaḥ //

yo rājñaḥ pratigṛhṇāti lubdhasyocchāstravartinaḥ
sa paryāyeṇa yātīmān narakān ekaviṃśatim // Manu_4.87

yo rājñaḥ pratigṛhṇāti lubdhasya ucchāstravartinaḥ sa paryāyeṇa yāti imān narakān ekaviṃśatim //

tāmisram andhatāmisraṃ mahārauravarauravau
narakaṃ kālasūtraṃ ca mahānarakam eva ca // Manu_4.88

tāmisram andhatāmisraṃ mahāraurava-rauravau narakaṃ kālasūtraṃ ca mahānarakam eva ca //

saṃjīvanaṃ mahāvīciṃ tapanaṃ saṃpratāpanam
saṃhātaṃ ca sakākolaṃ kuḍmalaṃ pratimūrtikam // Manu_4.89

pratimūrtikam ] pūtimṛttikam (M)

saṃjīvanaṃ mahāvīciṃ tapanaṃ saṃpratāpanam saṃhātaṃ ca sa-kākolaṃ kuḍmalaṃ pratimūrtikampūtimṛttikam //

lohaśaṅkum ṛjīṣaṃ ca panthānaṃ śālmalīṃ nadīm
asipatravanaṃ caiva lohadārakam eva ca // Manu_4.90

lohaśaṅkum ṛjīṣaṃ ca panthānaṃ śālmalīṃ nadīm asipatravanaṃ ca eva lohadārakam eva ca //

etad vidanto vidvāṃso brāhmaṇā brahmavādinaḥ
na rājñaḥ pratigṛhṇanti pretya śreyo 'bhikāṅkṣiṇaḥ // Manu_4.91

etad vidanto vidvāṃso brāhmaṇā brahmavādinaḥ na rājñaḥ pratigṛhṇanti pretya śreyo 'bhikāṅkṣiṇaḥ //

brāhme muhūrte budhyeta dharmārthau cānucintayet
kāyakleśāṃś ca tanmūlān vedatattvārtham eva ca // Manu_4.92

brāhme muhūrte budhyeta dharma-arthau ca anucintayet kāyakleśāṃś ca tan-mūlān vedatattvārtham eva ca //

utthāyāvaśyakaṃ kṛtvā kṛtaśaucaḥ samāhitaḥ
pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhet svakāle cāparāṃ ciram // Manu_4.93

utthāyā avaśyakaṃ kṛtvā kṛta-śaucaḥ samāhitaḥ pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhet svakāle ca aparāṃ ciram //

ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuyuḥ
prajñāṃ yaśaś ca kīrtiṃ ca brahmavarcasam eva ca // Manu_4.94

ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuyuḥ prajñāṃ yaśaś ca kīrtiṃ ca brahmavarcasam eva ca //

śrāvaṇyāṃ prauṣṭhapadyāṃ vāpy upākṛtya yathāvidhi
yuktaś chandāṃsy adhīyīta māsān vipro 'rdhapañcamān // Manu_4.95

śrāvaṇyāṃ prauṣṭhapadyāṃ va āpy upākṛtya yathāvidhi yuktaś chandāṃsy adhīyīta māsān vipro 'rdhapañcamān //

puṣye tu chandasāṃ kuryād bahir utsarjanaṃ dvijaḥ
māghaśuklasya vā prāpte pūrvāhṇe prathame 'hani // Manu_4.96

puṣye tu chandasāṃ kuryād bahir utsarjanaṃ dvijaḥ māghaśuklasya vā prāpte pūrvāhṇe prathame 'hani //

yathāśāstraṃ tu kṛtvaivam utsargaṃ chandasāṃ bahiḥ
viramet pakṣiṇīṃ rātriṃ tad evaikam aharniśam // Manu_4.97

yathāśāstraṃ tu kṛtva aivam utsargaṃ chandasāṃ bahiḥ viramet pakṣiṇīṃ rātriṃ tad eva ekam ahar-niśam //

ata ūrdhvaṃ tu chandāṃsi śukleṣu niyataḥ paṭhet
vedāṅgāni ca sarvāṇi kṛṣṇapakṣeṣu saṃpaṭhet // Manu_4.98

ata ūrdhvaṃ tu chandāṃsi śukleṣu niyataḥ paṭhet vedāṅgāni ca sarvāṇi kṛṣṇapakṣeṣu saṃpaṭhet //

nāvispaṣṭam adhīyīta na śūdrajanasannidhau
na niśānte pariśrānto brahmādhītya punaḥ svapet // Manu_4.99

na avispaṣṭam adhīyīta na śūdrajanasannidhau na niśānte pariśrānto brahma adhītya punaḥ svapet //

yathoditena vidhinā nityaṃ chandaskṛtaṃ paṭhet
brahma chandaskṛtaṃ caiva dvijo yukto hy anāpadi // Manu_4.100

yathā-uditena vidhinā nityaṃ chandaskṛtaṃ paṭhet brahma chandaskṛtaṃ ca eva dvijo yukto hy anāpadi //

imān nityam anadhyāyān adhīyāno vivarjayet
adhyāpanaṃ ca kurvāṇaḥ śiṣyāṇāṃ vidhipūrvakam // Manu_4.101

imān nityam anadhyāyān adhīyāno vivarjayet adhyāpanaṃ ca kurvāṇaḥ śiṣyāṇāṃ vidhipūrvakam //

karṇaśrave 'nile rātrau divā pāṃsusamūhane
etau varṣāsv anadhyāyāv adhyāyajñāḥ pracakṣate // Manu_4.102

karṇaśrave 'nile rātrau divā pāṃsusamūhane etau varṣāsv anadhyāyāv adhyāyajñāḥ pracakṣate //

vidyutstanitavarṣeṣu maholkānāṃ ca saṃplave
ākālikam anadhyāyam eteṣu manur abravīt // Manu_4.103

vidyut-stanita-varṣeṣu mahā-ulkānāṃ ca saṃplave ākālikam anadhyāyam eteṣu manur abravīt //

etāṃs tv abhyuditān vidyād yadā prāduṣkṛtāgniṣu
tadā vidyād anadhyāyam anṛtau cābhradarśane // Manu_4.104

etāṃs tv abhyuditān vidyād yadā prāduṣkṛtāgniṣu tadā vidyād anadhyāyam anṛtau ca abhradarśane //

nirghāte bhūmicalane jyotiṣāṃ copasarjane
etān ākālikān vidyād anadhyāyān ṛtāv api // Manu_4.105

nirghāte bhūmicalane jyotiṣāṃ ca upasarjane etān ākālikān vidyād anadhyāyān ṛtāv api //

prāduṣkṛteṣv agniṣu tu vidyutstanitaniḥsvane
sajyotiḥ syād anadhyāyaḥ śeṣe rātrau yathā divā // Manu_4.106

prāduṣkṛteṣv agniṣu tu vidyut-stanita-niḥsvane sa-jyotiḥ syād anadhyāyaḥ śeṣe rātrau yathā divā //

nityānadhyāya eva syād grāmeṣu nagareṣu ca
dharmanaipuṇyakāmānāṃ pūtigandhe ca sarvadā // Manu_4.107

sarvadā ] sarvaśaḥ (M)

nitya-anadhyāya eva syād grāmeṣu nagareṣu ca dharmanaipuṇya-kāmānāṃ pūtigandhe ca sarvadāsarvaśaḥ //

antargataśave grāme vṛṣalasya ca sannidhau
anadhyāyo rudyamāne samavāye janasya ca // Manu_4.108

antargata-śave grāme vṛṣalasya ca sannidhau anadhyāyo rudyamāne samavāye janasya ca //

udake madhyarātre ca viṇmūtrasya visarjane
ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet // Manu_4.109

udake madhyarātre ca viṇ-mūtrasya visarjane ucchiṣṭaḥ śrāddhabhuk ca eva manasa āpi na cintayet //

pratigṛhya dvijo vidvān ekoddiṣṭasya ketanam
tryahaṃ na kīrtayed brahma rājño rāhoś ca sūtake // Manu_4.110

ekoddiṣṭasya ketanam ] ekoddiṣṭaniketanam (M)

pratigṛhya dvijo vidvān ekoddiṣṭasya ketanamekoddiṣṭa-niketanam tryahaṃ na kīrtayed brahma rājño rāhoś ca sūtake //

yāvad ekānudiṣṭasya gandho lepaś ca tiṣṭhati
viprasya viduṣo dehe tāvad brahma na kīrtayet // Manu_4.111

yāvad ekānudiṣṭasya gandho lepaś ca tiṣṭhati viprasya viduṣo dehe tāvad brahma na kīrtayet //

śayānaḥ prauḍhapādaś ca kṛtvā caivāvasakthikām
nādhīyītāmiṣaṃ jagdhvā sūtakānnādyam eva ca // Manu_4.112

śayānaḥ prauḍha-pādaś ca kṛtvā ca eva avasakthikām na adhīyītā amiṣaṃ jagdhvā sūtakānnādyam eva ca //

nīhāre bāṇaśabde ca saṃdhyayor eva cobhayoḥ
amāvāsyācaturdaśyoḥ paurṇamāsyaṣṭakāsu ca // Manu_4.113

nīhāre bāṇaśabde ca saṃdhyayor eva ca ubhayoḥ amāvāsyā-caturdaśyoḥ paurṇamāsy-aṣṭakāsu ca //

amāvāsyā guruṃ hanti śiṣyaṃ hanti caturdaśī
brahmāṣṭakapaurṇamāsyau tasmāt tāḥ parivarjayet // Manu_4.114

amāvāsyā guruṃ hanti śiṣyaṃ hanti caturdaśī brahma aṣṭaka-paurṇamāsyau tasmāt tāḥ parivarjayet //

pāṃsuvarṣe diśāṃ dāhe gomāyuvirute tathā
śvakharoṣṭre ca ruvati paṅktau ca na paṭhed dvijaḥ // Manu_4.115

pāṃsuvarṣe diśāṃ dāhe gomāyuvirute tathā śva-khara-uṣṭre ca ruvati paṅktau ca na paṭhed dvijaḥ //

nādhīyīta śmaśānānte grāmānte govraje 'pi vā
vasitvā maithunaṃ vāsaḥ śrāddhikaṃ pratigṛhya ca // Manu_4.116

na adhīyīta śmaśānānte grāmānte govraje 'pi vā vasitvā maithunaṃ vāsaḥ śrāddhikaṃ pratigṛhya ca //

prāṇi vā yadi vāprāṇi yat kiṃ cic chrāddhikaṃ bhavet
tad ālabhyāpy anadhyāyaḥ pāṇyāsyo hi dvijaḥ smṛtaḥ // Manu_4.117

prāṇi vā yadi va āprāṇi yat kiṃ cic chrāddhikaṃ bhavet tad ālabhya apy anadhyāyaḥ pāṇy-āsyo hi dvijaḥ smṛtaḥ //

corair upadrute grāme saṃbhrame cāgnikārite
ākālikam anadhyāyaṃ vidyāt sarvādbhuteṣu ca // Manu_4.118

corair upadrute ] caurair upaplute (M)

corair upadrutecaurair upaplute grāme saṃbhrame ca agnikārite ākālikam anadhyāyaṃ vidyāt sarvādbhuteṣu ca //

upākarmaṇi cotsarge trirātraṃ kṣepaṇaṃ smṛtam
aṣṭakāsu tv ahorātram ṛtvantāsu ca rātriṣu // Manu_4.119

upākarmaṇi ca utsarge trirātraṃ kṣepaṇaṃ smṛtam aṣṭakāsu tv ahorātram ṛtvantāsu ca rātriṣu //

nādhīyītāśvam ārūḍho na vṛkṣaṃ na ca hastinam
na nāvaṃ na kharaṃ noṣṭraṃ neriṇastho na yānagaḥ // Manu_4.120

na adhīyīta aśvam ārūḍho na vṛkṣaṃ na ca hastinam na nāvaṃ na kharaṃ na uṣṭraṃ na iriṇastho na yānagaḥ //

na vivāde na kalahe na senāyāṃ na saṃgare
na bhuktamātre nājīrṇe na vamitvā na śuktake // Manu_4.121

na vivāde na kalahe na senāyāṃ na saṃgare na bhuktamātre na ajīrṇe na vamitvā na śuktake //

atithiṃ cānanujñāpya mārute vāti vā bhṛśam
rudhire ca srute gātrāc chastreṇa ca parikṣate // Manu_4.122

atithiṃ ca ananujñāpya mārute vāti vā bhṛśam rudhire ca srute gātrāc chastreṇa ca parikṣate //

sāmadhvanāv ṛgyajuṣī nādhīyīta kadā cana
vedasyādhītya vāpy antam āraṇyakam adhītya ca // Manu_4.123

sāmadhvanāv ṛg-yajuṣī na adhīyīta kadā cana vedasya adhītya va āpy antam āraṇyakam adhītya ca //

ṛgvedo devadaivatyo yajurvedas tu mānuṣaḥ
sāmavedaḥ smṛtaḥ pitryas tasmāt tasyāśucir dhvaniḥ // Manu_4.124

ṛgvedo deva-daivatyo yajurvedas tu mānuṣaḥ sāmavedaḥ smṛtaḥ pitryas tasmāt tasya aśucir dhvaniḥ //

etad vidvanto vidvāṃsas trayīniṣkarṣam anvaham
kramataḥ pūrvam abhyasya paścād vedam adhīyate // Manu_4.125

etad vidvanto vidvāṃsas trayīniṣkarṣam anvaham kramataḥ pūrvam abhyasya paścād vedam adhīyate //

paśumaṇḍūkamārjāraśvasarpanakulākhubhiḥ
antarāgamane vidyād anadhyāyam aharniśam // Manu_4.126

paśu-maṇḍūka-mārjāraśva-sarpa-nakula-ākhubhiḥ antarāgamane vidyād anadhyāyam ahar-niśam //

dvāv eva varjayen nityam anadhyāyau prayatnataḥ
svādhyāyabhūmiṃ cāśuddham ātmānaṃ cāśuciṃ dvijaḥ // Manu_4.127

dvāv eva varjayen nityam anadhyāyau prayatnataḥ svādhyāyabhūmiṃ ca aśuddham ātmānaṃ ca aśuciṃ dvijaḥ //

amāvāsyām aṣṭamīṃ ca paurṇamāsīṃ caturdaśīm
brahmacārī bhaven nityam apy ṛtau snātako dvijaḥ // Manu_4.128

amāvāsyām aṣṭamīṃ ca paurṇamāsīṃ caturdaśīm brahmacārī bhaven nityam apy ṛtau snātako dvijaḥ //

na snānam ācared bhuktvā nāturo na mahāniśi
na vāsobhiḥ sahājasraṃ nāvijñāte jalāśaye // Manu_4.129

na snānam ācared bhuktvā nā aturo na mahāniśi na vāsobhiḥ saha ajasraṃ na avijñāte jalāśaye //

devatānāṃ guro rājñaḥ snātakācāryayos tathā
nākrāmet kāmataś chāyāṃ babhruṇo dīkṣitasya ca // Manu_4.130

devatānāṃ guro rājñaḥ snātaka-ācāryayos tathā nā akrāmet kāmataś chāyāṃ babhruṇo dīkṣitasya ca //

madhyaṃdine 'rdharātre ca śrāddhaṃ bhuktvā ca sāmiṣam
saṃdhyayor ubhayoś caiva na seveta catuṣpatham // Manu_4.131

madhyaṃdine 'rdharātre ca śrāddhaṃ bhuktvā ca sa-āmiṣam saṃdhyayor ubhayoś ca eva na seveta catuṣpatham //

udvartanam apasnānaṃ viṇmūtre raktam eva ca
śleśmaniṣṭhyūtavāntāni nādhitiṣṭhet tu kāmataḥ // Manu_4.132

udvartanam apasnānaṃ viṇ-mūtre raktam eva ca śleśma-niṣṭhyūta-vāntāni na adhitiṣṭhet tu kāmataḥ //

vairiṇaṃ nopaseveta sahāyaṃ caiva vairiṇaḥ
adhārmikaṃ taskaraṃ ca parasyaiva ca yoṣitaṃ // Manu_4.133

vairiṇaṃ na upaseveta sahāyaṃ ca eva vairiṇaḥ adhārmikaṃ taskaraṃ ca parasya eva ca yoṣitaṃ //

na hīdṛśam anāyuṣyaṃ loke kiṃ cana vidyate
yādṛśaṃ puruṣasyeha paradāropasevanam // Manu_4.134

na hī idṛśam anāyuṣyaṃ loke kiṃ cana vidyate yādṛśaṃ puruṣasya iha paradāra-upasevanam //

kṣatriyaṃ caiva sarpaṃ ca brāhmaṇaṃ ca bahuśrutam
nāvamanyeta vai bhūṣṇuḥ kṛśān api kadā cana // Manu_4.135

kṣatriyaṃ ca eva sarpaṃ ca brāhmaṇaṃ ca bahu-śrutam na avamanyeta vai bhūṣṇuḥ kṛśān api kadā cana //

etat trayaṃ hi puruṣaṃ nirdahed avamānitam
tasmād etat trayaṃ nityaṃ nāvamanyeta buddhimān // Manu_4.136

etat trayaṃ hi puruṣaṃ nirdahed avamānitam tasmād etat trayaṃ nityaṃ na avamanyeta buddhimān //

nātmānam avamanyeta purvābhir asamṛddhibhiḥ
ā mṛtyoḥ śriyam anvicchen naināṃ manyeta durlabhām // Manu_4.137

nā atmānam avamanyeta purvābhir asamṛddhibhiḥ ā mṛtyoḥ śriyam anvicchen na enāṃ manyeta dur-labhām //

satyaṃ brūyāt priyaṃ brūyān na brūyāt satyam apriyam
priyaṃ ca nānṛtaṃ brūyād eṣa dharmaḥ sanātanaḥ // Manu_4.138

satyaṃ brūyāt priyaṃ brūyān na brūyāt satyam apriyam priyaṃ ca na anṛtaṃ brūyād eṣa dharmaḥ sanātanaḥ //

bhadraṃ bhadram iti brūyād bhadram ity eva vā vadet
śuṣkavairaṃ vivādaṃ ca na kuryāt kena cit saha // Manu_4.139

bhadraṃ bhadram iti brūyād bhadram ity eva vā vadet śuṣka-vairaṃ vivādaṃ ca na kuryāt kena cit saha //

nātikalyaṃ nātisāyaṃ nātimadhyaṃdine sthite
nājñātena samaṃ gacchen naiko na vṛṣalaiḥ saha // Manu_4.140

na atikalyaṃ na atisāyaṃ na atimadhyaṃdine sthite na ajñātena samaṃ gacchen na eko na vṛṣalaiḥ saha //

hīnāṅgān atiriktāṅgān vidyāhīnān vayo'dhikān
rūpadraviṇahīnāṃś ca jātihīnāṃś ca nākṣipet // Manu_4.141

vayo'dhikān ] vayo'atigān (M)
draviṇa ] dravya (M)

hīna-aṅgān atirikta-aṅgān vidyā-hīnān vayo-'dhikānvayo'atigān rūpa-draviṇadravya-hīnāṃś ca jāti-hīnāṃś ca nā akṣipet //

na spṛśet pāṇinocchiṣṭo vipro gobrāhmaṇānalāṇ
na cāpi paśyed aśuciḥ sustho jyotirgaṇān divā // Manu_4.142

sustho ] svastho (M)
divā ] divi (M)

na spṛśet pāṇina ūcchiṣṭo vipro go-brāhmaṇa-analāṇ na ca api paśyed aśuciḥ susthosvastho jyotirgaṇān divādivi //

spṛṣṭvaitān aśucir nityam adbhiḥ prāṇān upaspṛśet
gātrāṇi caiva sarvāṇi nābhiṃ pāṇitalena tu // Manu_4.143

spṛṣṭva aitān aśucir nityam adbhiḥ prāṇān upaspṛśet gātrāṇi ca eva sarvāṇi nābhiṃ pāṇitalena tu //

anāturaḥ svāni khāni na spṛśed animittataḥ
romāṇi ca rahasyāni sarvāṇy eva vivarjayet // Manu_4.144

anāturaḥ svāni khāni na spṛśed animittataḥ romāṇi ca rahasyāni sarvāṇy eva vivarjayet //

maṅgalācārayuktaḥ syāt prayatātmā jitendriyaḥ
japec ca juhuyāc caiva nityam agnim atandritaḥ // Manu_4.145

maṅgala-ācārayuktaḥ syāt prayata-ātmā jita-indriyaḥ japec ca juhuyāc ca eva nityam agnim atandritaḥ //

maṅgalācārayuktānāṃ nityaṃ ca prayatātmanām
japatāṃ juhvatāṃ caiva vinipāto na vidyate // Manu_4.146

maṅgala-ācārayuktānāṃ nityaṃ ca prayata-ātmanām japatāṃ juhvatāṃ ca eva vinipāto na vidyate //

vedam evābhyasen nityaṃ yathākālam atandritaḥ
taṃ hy asyāhuḥ paraṃ dharmam upadharmo 'nya ucyate // Manu_4.147

evābhyasen ] eva japen (M)

vedam eva abhyaseneva japen nityaṃ yathākālam atandritaḥ taṃ hy asyā ahuḥ paraṃ dharmam upadharmo 'nya ucyate //

vedābhyāsena satataṃ śaucena tapasaiva ca
adroheṇa ca bhūtānāṃ jātiṃ smarati paurvikīm // Manu_4.148

vedābhyāsena satataṃ śaucena tapasa aiva ca adroheṇa ca bhūtānāṃ jātiṃ smarati paurvikīm //

paurvikīṃ saṃsmaran jātiṃ brahmaivābhyasyate punaḥ
brahmābhyāsena cājasram anantaṃ sukham aśnute // Manu_4.149

punaḥ ] dvijaḥ (M)

paurvikīṃ saṃsmaran jātiṃ brahma eva abhyasyate punaḥdvijaḥ brahmābhyāsena ca ajasram anantaṃ sukham aśnute //

sāvitrāñ śāntihomāṃś ca kuryāt parvasu nityaśaḥ
pitṝṃś caivāṣṭakāsv arcen nityam anvaṣṭakāsu ca // Manu_4.150

sāvitrāñ śāntihomāṃś ca kuryāt parvasu nityaśaḥ pitṝṃś ca eva aṣṭakāsv arcen nityam anvaṣṭakāsu ca //

dūrād āvasathān mūtraṃ dūrāt pādāvasecanam
ucchiṣṭānnaniṣekaṃ ca dūrād eva samācaret // Manu_4.151

dūrād āvasathān mūtraṃ dūrāt pādāvasecanam ucchiṣṭānna-niṣekaṃ ca dūrād eva samācaret //

maitraṃ prasādhanaṃ snānaṃ dantadhāvanam añjanam
pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam // Manu_4.152

maitraṃ prasādhanaṃ snānaṃ dantadhāvanam añjanam pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam //

daivatāny abhigacchet tu dhārmikāṃś ca dvijottamān
īśvaraṃ caiva rakṣārthaṃ gurūn eva ca parvasu // Manu_4.153

daivatāny abhigacchet tu dhārmikāṃś ca dvijottamān īśvaraṃ ca eva rakṣārthaṃ gurūn eva ca parvasu //

abhivādayed vṛddhāṃś ca dadyāc caivāsanaṃ svakam
kṛtāñjalir upāsīta gacchataḥ pṛṣṭhato 'nviyāt // Manu_4.154

abhivādayed vṛddhāṃś ca dadyāc ca evā asanaṃ svakam kṛta-añjalir upāsīta gacchataḥ pṛṣṭhato 'nviyāt //

śrutismṛtyuditaṃ samyaṅ nibaddhaṃ sveṣu karmasu
dharmamūlaṃ niṣeveta sadācāram atandritaḥ // Manu_4.155

śruti-smṛty-uditaṃ samyaṅ nibaddhaṃ sveṣu karmasu dharmamūlaṃ niṣeveta sad-ācāram atandritaḥ //

ācārāl labhate hy āyur ācārād īpsitāḥ prajāḥ
ācārād dhanam akṣayyam ācāro hanty alakṣaṇam // Manu_4.156

ācārāl labhate hy āyur ācārād īpsitāḥ prajāḥ ācārād dhanam akṣayyam ācāro hanty alakṣaṇam //

durācāro hi puruṣo loke bhavati ninditaḥ
duḥkhabhāgī ca satataṃ vyādhito 'lpāyur eva ca // Manu_4.157

dur-ācāro hi puruṣo loke bhavati ninditaḥ duḥkhabhāgī ca satataṃ vyādhito 'lpa-āyur eva ca //

sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ
śraddadhāno 'nasūyaś ca śataṃ varṣāṇi jīvati // Manu_4.158

sarvalakṣaṇa-hīno 'pi yaḥ sadācāravān naraḥ śraddadhāno 'nasūyaś ca śataṃ varṣāṇi jīvati //

yad yat paravaśaṃ karma tat tad yatnena varjayet
yad yad ātmavaśaṃ tu syāt tat tat seveta yatnataḥ // Manu_4.159

yad yat paravaśaṃ karma tat tad yatnena varjayet yad yad ātmavaśaṃ tu syāt tat tat seveta yatnataḥ //

sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham
etad vidyāt samāsena lakṣaṇaṃ sukhaduḥkhayoḥ // Manu_4.160

sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham etad vidyāt samāsena lakṣaṇaṃ sukha-duḥkhayoḥ //

yat karma kurvato 'sya syāt paritoṣo 'ntarātmanaḥ
tat prayatnena kurvīta viparītaṃ tu varjayet // Manu_4.161

yat karma kurvato 'sya syāt paritoṣo 'ntarātmanaḥ tat prayatnena kurvīta viparītaṃ tu varjayet //

ācāryaṃ ca pravaktāraṃ pitaraṃ mātaraṃ gurum
na hiṃsyād brāhmaṇān gāś ca sarvāṃś caiva tapasvinaḥ // Manu_4.162

ācāryaṃ ca pravaktāraṃ pitaraṃ mātaraṃ gurum na hiṃsyād brāhmaṇān gāś ca sarvāṃś ca eva tapasvinaḥ //

nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam
dveṣaṃ dambhaṃ ca mānaṃ ca krodhaṃ taikṣṇyaṃ ca varjayet // Manu_4.163

dambhaṃ ] stambhaṃ (M)

nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam dveṣaṃ dambhaṃstambhaṃ ca mānaṃ ca krodhaṃ taikṣṇyaṃ ca varjayet //

parasya daṇḍaṃ nodyacchet kruddho nainaṃ nipātayet
anyatra putrāc chiṣyād vā śiṣṭyarthaṃ tāḍayet tu tau // Manu_4.164

parasya daṇḍaṃ na udyacchet kruddho na enaṃ nipātayet anyatra putrāc chiṣyād vā śiṣṭy-arthaṃ tāḍayet tu tau //

brāhmaṇāyāvaguryaiva dvijātir vadhakāmyayā
śataṃ varṣāṇi tāmisre narake parivartate // Manu_4.165

brāhmaṇāya avagurya eva dvijātir vadhakāmyayā śataṃ varṣāṇi tāmisre narake parivartate //

tāḍayitvā tṛṇenāpi saṃrambhān matipūrvakam
ekaviṃśatīm ājātīḥ pāpayoniṣu jāyate // Manu_4.166

tāḍayitvā tṛṇena api saṃrambhān matipūrvakam ekaviṃśatīm ājātīḥ pāpayoniṣu jāyate //

ayudhyamānasyotpādya brāhmaṇasyāsṛg aṅgataḥ
duḥkhaṃ sumahad āpnoti pretyāprājñatayā naraḥ // Manu_4.167

ayudhyamānasya utpādya brāhmaṇasya asṛg aṅgataḥ duḥkhaṃ sumahad āpnoti pretya aprājñatayā naraḥ //

śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇāti mahītalāt
tāvato 'bdān amutrānyaiḥ śoṇitotpādako 'dyate // Manu_4.168

śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇāti mahītalāt tāvato 'bdān amutra anyaiḥ śoṇita-utpādako 'dyate //

na kadā cid dvije tasmād vidvān avagured api
na tāḍayet tṛṇenāpi na gātrāt srāvayed asṛk // Manu_4.169

na kadā cid dvije tasmād vidvān avagured api na tāḍayet tṛṇena api na gātrāt srāvayed asṛk //

adhārmiko naro yo hi yasya cāpy anṛtaṃ dhanam
hiṃsārataś ca yo nityaṃ nehāsau sukham edhate // Manu_4.170

hiṃsārataś ] hiṃsāratiś (M)

adhārmiko naro yo hi yasya ca apy anṛtaṃ dhanam hiṃsārataśhiṃsāratiś ca yo nityaṃ na iha asau sukham edhate //

na sīdann api dharmeṇa mano 'dharme niveśayet
adhārmikānāṃ pāpānām āśu paśyan viparyayam // Manu_4.171

na sīdann api dharmeṇa mano 'dharme niveśayet adhārmikānāṃ pāpānām āśu paśyan viparyayam //

nādharmaś carito loke sadyaḥ phalati gaur iva
śanair āvartyamānas tu kartur mūlāni kṛntati // Manu_4.172

na adharmaś carito loke sadyaḥ phalati gaur iva śanair āvartyamānas tu kartur mūlāni kṛntati //

yadi nātmani putreṣu na cet putreṣu naptṛṣu
na tv eva tu kṛto 'dharmaḥ kartur bhavati niṣphalaḥ // Manu_4.173

kṛto 'dharmaḥ ] kṛto dharmaḥ? (M)

yadi nā atmani putreṣu na cet putreṣu naptṛṣu na tv eva tu kṛto 'dharmaḥkṛto dharmaḥ? kartur bhavati niṣ-phalaḥ //

adharmeṇaidhate tāvat tato bhadrāṇi paśyati
tataḥ sapatnān jayati samūlas tu vinaśyati // Manu_4.174

adharmeṇa edhate tāvat tato bhadrāṇi paśyati tataḥ sapatnān jayati sa-mūlas tu vinaśyati //

satyadharmāryavṛtteṣu śauce caivāramet sadā
śiṣyāṃś ca śiṣyād dharmeṇa vāgbāhūdarasaṃyataḥ // Manu_4.175

satya-dharma-āryavṛtteṣu śauce ca evā aramet sadā śiṣyāṃś ca śiṣyād dharmeṇa vāg-bāhu-udara-saṃyataḥ //

parityajed arthakāmau yau syātāṃ dharmavarjitau
dharmaṃ cāpy asukhodarkaṃ lokasaṃkruṣṭam eva ca // Manu_4.176

parityajed artha-kāmau yau syātāṃ dharmavarjitau dharmaṃ ca apy asukha-udarkaṃ lokasaṃkruṣṭam eva ca //

na pāṇipādacapalo na netracapalo 'nṛjuḥ
na syād vākcapalaś caiva na paradrohakarmadhīḥ // Manu_4.177

na pāṇi-pāda-capalo na netra-capalo 'nṛjuḥ na syād vāk-capalaś ca eva na paradrohakarma-dhīḥ //

yenāsya pitaro yātā yena yātāḥ pitāmahāḥ
tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati // Manu_4.178

yena asya pitaro yātā yena yātāḥ pitāmahāḥ tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati //

ṛtvikpurohitācāryair mātulātithisaṃśritaiḥ
bālavṛddhāturair vaidyair jñātisaṃbandhibāndhavaiḥ // Manu_4.179

ṛtvik-purohita-ācāryair mātula-atithisaṃśritaiḥ bāla-vṛddha-āturair vaidyair jñāti-saṃbandhi-bāndhavaiḥ //

mātāpitṛbhyāṃ jāmībhir bhrātrā putreṇa bhāryayā
duhitrā dāsavargeṇa vivādaṃ na samācaret // Manu_4.180

mātā-pitṛbhyāṃ jāmībhir bhrātrā putreṇa bhāryayā duhitrā dāsavargeṇa vivādaṃ na samācaret //

etair vivādān saṃtyajya sarvapāpaiḥ pramucyate
etair jitaiś ca jayati sarvāṃl lokān imān gṛhī // Manu_4.181

etair vivādān saṃtyajya sarvapāpaiḥ pramucyate etair jitaiś ca jayati sarvāṃl lokān imān gṛhī //

ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ
atithis tv indralokeśo devalokasya ca rtvijaḥ // Manu_4.182

ācāryo brahmaloka-īśaḥ prājāpatye pitā prabhuḥ atithis tv indraloka-īśo devalokasya ca rtvijaḥ //

jāmayo 'psarasāṃ loke vaiśvadevasya bāndhavāḥ
saṃbandhino hy apāṃ loke pṛthivyāṃ mātṛmātulau // Manu_4.183

jāmayo 'psarasāṃ loke vaiśvadevasya bāndhavāḥ saṃbandhino hy apāṃ loke pṛthivyāṃ mātṛ-mātulau //

ākāśeśās tu vijñeyā bālavṛddhakṛśāturāḥ
bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ // Manu_4.184

ākāśa-īśās tu vijñeyā bāla-vṛddha-kṛśa-āturāḥ bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ //

chāyā svo dāsavargaś ca duhitā kṛpaṇaṃ param
tasmād etair adhikṣiptaḥ sahetāsaṃjvaraḥ sadā // Manu_4.185

chāyā svo dāsavargaś ca duhitā kṛpaṇaṃ param tasmād etair adhikṣiptaḥ saheta asaṃjvaraḥ sadā //

pratigrahasamartho 'pi prasaṅgaṃ tatra varjayet
pratigraheṇa hy asyāśu brāhmaṃ tejaḥ praśāmyati // Manu_4.186

pratigrahasamartho 'pi prasaṅgaṃ tatra varjayet pratigraheṇa hy asyā aśu brāhmaṃ tejaḥ praśāmyati //

na dravyāṇām avijñāya vidhiṃ dharmyaṃ pratigrahe
prājñaḥ pratigrahaṃ kuryād avasīdann api kṣudhā // Manu_4.187

na dravyāṇām avijñāya vidhiṃ dharmyaṃ pratigrahe prājñaḥ pratigrahaṃ kuryād avasīdann api kṣudhā //

hiraṇyaṃ bhūmim aśvaṃ gām annaṃ vāsas tilān ghṛtam
pratigṛhṇann avidvāṃs tu bhasmībhavati dāruvat // Manu_4.188

hiraṇyaṃ bhūmim aśvaṃ gām annaṃ vāsas tilān ghṛtam pratigṛhṇann avidvāṃs tu bhasmī-bhavati dāruvat //

hiraṇyam āyur annaṃ ca bhūr gauś cāpy oṣatas tanum
aśvaś cakṣus tvacaṃ vāso ghṛtaṃ tejas tilāh prajāḥ // Manu_4.189

hiraṇyam āyur annaṃ ca bhūr gauś ca apy oṣatas tanum aśvaś cakṣus tvacaṃ vāso ghṛtaṃ tejas tilāh prajāḥ //

atapās tv anadhīyānaḥ pratigraharucir dvijaḥ
ambhasy aśmaplaveneva saha tenaiva majjati // Manu_4.190

atapās tv anadhīyānaḥ pratigraha-rucir dvijaḥ ambhasy aśmaplavena iva saha tena eva majjati //

tasmād avidvān bibhiyād yasmāt tasmāt pratigrahāt
svalpakenāpy avidvān hi paṅke gaur iva sīdati // Manu_4.191

tasmād avidvān bibhiyād yasmāt tasmāt pratigrahāt svalpakena apy avidvān hi paṅke gaur iva sīdati //

na vāry api prayacchet tu baiḍālavratike dvije
na bakavratike pāpe nāvedavidi dharmavit // Manu_4.192

na vāry api prayacchet tu baiḍālavratike dvije na bakavratike pāpe na avedavidi dharmavit //

triṣv apy eteṣu dattaṃ hi vidhināpy arjitaṃ dhanam
dātur bhavaty anarthāya paratrādātur eva ca // Manu_4.193

triṣv apy eteṣu dattaṃ hi vidhina āpy arjitaṃ dhanam dātur bhavaty anarthāya paratrā adātur eva ca //

yathā plavenāupalena nimajjaty udake taran
tathā nimajjato 'dhastād ajñau dātṛpratīcchakau // Manu_4.194

yathā plavena aupalena nimajjaty udake taran tathā nimajjato 'dhastād ajñau dātṛ-pratīcchakau //

dharmadhvajī sadā lubdhaś chādmiko lokadambhakaḥ
baiḍālavratiko jñeyo hiṃsraḥ sarvābhisaṃdhakaḥ // Manu_4.195

dharmadhvajī sadā lubdhaś chādmiko lokadambhakaḥ baiḍālavratiko jñeyo hiṃsraḥ sarvābhisaṃdhakaḥ //

In the following numbering of M, Jha's ed. have the same one with K.

adhodṛṣṭir naiṣkṛtikaḥ svārthasādhanatatparaḥ
śaṭho mithyāvinītaś ca bakavratacaro dvijaḥ // Manu_4.196 [= M 4.197]

adho-dṛṣṭir naiṣkṛtikaḥ svārthasādhana-tatparaḥ śaṭho mithyāvinītaś ca bakavratacaro dvijaḥ //

ye bakavratino viprā ye ca mārjāraliṅginaḥ
te patanty andhatāmisre tena pāpena karmaṇā // Manu_4.197 [= M 4.198]

ye bakavratino viprā ye ca mārjāraliṅginaḥ te patanty andhatāmisre tena pāpena karmaṇā //

na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret
vratena pāpaṃ pracchādya kurvan strīśūdradambhanam // Manu_4.198 [= M 4.199]

na dharmasya apadeśena pāpaṃ kṛtvā vrataṃ caret vratena pāpaṃ pracchādya kurvan strī-śūdra-dambhanam //

pretyeha cedṛśā viprā garhyante brahmavādibhiḥ
chadmanā caritaṃ yac ca vrataṃ rakṣāṃsi gacchati // Manu_4.199 [= M 4.200]

pretya iha cā idṛśā viprā garhyante brahmavādibhiḥ chadmanā caritaṃ yac ca vrataṃ rakṣāṃsi gacchati //

aliṅgī liṅgiveṣeṇa yo vṛttim upajīvati
sa liṅgināṃ haraty enas tiryagyonau ca jāyate // Manu_4.200 [= M 4.201]

aliṅgī liṅgiveṣeṇa yo vṛttim upajīvati sa liṅgināṃ haraty enas tiryagyonau ca jāyate //

parakīyanipāneṣu na snāyād dhi kadā cana
nipānakartuḥ snātvā tu duṣkṛtāṃśena lipyate // Manu_4.201 [= M 4.202]

snāyād dhi ] snāyāc ca (K)

parakīyanipāneṣu na snāyād dhisnāyāc ca kadā cana nipānakartuḥ snātvā tu duṣkṛtāṃśena lipyate //

yānaśayyāsanāny asya kūpodyānagṛhāṇi ca
adattāny upayuñjāna enasaḥ syāt turīyabhāk // Manu_4.202 [= M 4.203]

yāna-śayyā-āsanāny asya kūpa-udyāna-gṛhāṇi ca adattāny upayuñjāna enasaḥ syāt turīya-bhāk //

nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca
snānaṃ samācaren nityaṃ gartaprasravaṇeṣu ca // Manu_4.203 [= M 4.204]

nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca snānaṃ samācaren nityaṃ garta-prasravaṇeṣu ca //

yamān seveta satataṃ na nityaṃ niyamān budhaḥ
yamān pataty akurvāṇo niyamān kevalān bhajan // Manu_4.204 [= M 4.205]

yamān seveta satataṃ na nityaṃ niyamān budhaḥ yamān pataty akurvāṇo niyamān kevalān bhajan //

nāśrotriyatate yajñe grāmayājikṛte tathā
striyā klībena ca hute bhuñjīta brāhmaṇaḥ kva cit // Manu_4.205 [= M 4.206]

na aśrotriyatate yajñe grāmayājikṛte tathā striyā klībena ca hute bhuñjīta brāhmaṇaḥ kva cit //

aślīkam etat sādhūnāṃ yatra juhvaty amī haviḥ
pratīpam etad devānāṃ tasmāt tat parivarjayet // Manu_4.206 [= M 4.207]

aślīkam ] aślīlam (M)

aślīkama-ślīlam etat sādhūnāṃ yatra juhvaty amī haviḥ pratīpam etad devānāṃ tasmāt tat parivarjayet //

mattakruddhāturāṇāṃ ca na bhuñjīta kadā cana
keśakīṭāvapannaṃ ca padā spṛṣṭaṃ ca kāmataḥ // Manu_4.207 [= M 4.208]

matta-kruddha-āturāṇāṃ ca na bhuñjīta kadā cana keśa-kīṭāvapannaṃ ca padā spṛṣṭaṃ ca kāmataḥ //

bhrūṇaghnāvekṣitaṃ caiva saṃspṛṣṭaṃ cāpy udakyayā
patatriṇāvalīḍhaṃ ca śunā saṃspṛṣṭam eva ca // Manu_4.208 [= M 4.209]

bhrūṇaghna-avekṣitaṃ ca eva saṃspṛṣṭaṃ ca apy udakyayā patatriṇa-avalīḍhaṃ ca śunā saṃspṛṣṭam eva ca //

gavā cānnam upaghrātaṃ ghuṣṭānnaṃ ca viśeṣataḥ
gaṇānnaṃ gaṇikānnaṃ ca viduṣā ca jugupsitam // Manu_4.209 [= M 4.210]

gavā ca annam upaghrātaṃ ghuṣṭānnaṃ ca viśeṣataḥ gaṇānnaṃ gaṇikānnaṃ ca viduṣā ca jugupsitam //

stenagāyanayoś cānnaṃ takṣṇo vārdhuṣikasya ca
dīkṣitasya kadaryasya baddhasya nigaḍasya ca // Manu_4.210 [= M 4.211]

stena-gāyanayoś ca annaṃ takṣṇo vārdhuṣikasya ca dīkṣitasya kadaryasya baddhasya nigaḍasya ca //

abhiśastasya ṣaṇḍhasya puṃścalyā dāmbhikasya ca
śuktaṃ paryuṣitaṃ caiva śūdrasyocchiṣṭam eva ca // Manu_4.211 [= M 4.212]

abhiśastasya ṣaṇḍhasya puṃścalyā dāmbhikasya ca śuktaṃ paryuṣitaṃ ca eva śūdrasya ucchiṣṭam eva ca //

cikitsakasya mṛgayoḥ krūrasyocchiṣṭabhojinaḥ
ugrānnaṃ sūtikānnaṃ ca paryācāntam anirdaśam // Manu_4.212 [= M 4.213]

cikitsakasya mṛgayoḥ krūrasya ucchiṣṭa-bhojinaḥ ugrānnaṃ sūtikānnaṃ ca paryācāntam anirdaśam //

anarcitaṃ vṛthāmāṃsam avīrāyāś ca yoṣitaḥ
dviṣadannaṃ nagaryannaṃ patitānnam avakṣutam // Manu_4.213 [= M 4.214]

anarcitaṃ vṛthāmāṃsam avīrāyāś ca yoṣitaḥ dviṣadannaṃ nagary-annaṃ patitānnam avakṣutam //

piśunānṛtinoś cānnaṃ kratuvikrayiṇas tathā
śailūṣatunnavāyānnaṃ kṛtaghnasyānnam eva ca // Manu_4.214 [= M 4.215]

kratuvikrayiṇas tathā ] kratuvikrayakasya ca (M)

piśuna-anṛtinoś ca annaṃ kratuvikrayiṇas tathākratuvikrayakasya ca śailūṣa-tunnavāya-annaṃ kṛtaghnasya annam eva ca //

karmārasya niṣādasya raṅgāvatārakasya ca
suvarṇakartur veṇasya śastravikrayiṇas tathā // Manu_4.215 [= M 4.216]

karmārasya niṣādasya raṅgāvatārakasya ca suvarṇakartur veṇasya śastravikrayiṇas tathā //

śvavatāṃ śauṇḍikānāṃ ca cailanirṇejakasya ca
rañjakasya nṛśaṃsasya yasya copapatir gṛhe // Manu_4.216 [= M 4.217]

rañjakasya ] rajakasya (M)

śvavatāṃ śauṇḍikānāṃ ca caila-nirṇejakasya ca rañjakasyarajakasya nṛśaṃsasya yasya ca upapatir gṛhe //

mṛṣyanti ye copapatiṃ strījitānāṃ ca sarvaśaḥ
anirdaśaṃ ca pretānnam atuṣṭikaram eva ca // Manu_4.217 [= M 4.218]

mṛṣyanti ye ca upapatiṃ strījitānāṃ ca sarvaśaḥ anirdaśaṃ ca pretānnam atuṣṭikaram eva ca //

rājānnaṃ teja ādatte śūdrānnaṃ brahmavarcasam
āyuḥ suvarṇakārānnaṃ yaśaś carmāvakartinaḥ // Manu_4.218 [= M 4.219]

rājānnaṃ teja ādatte śūdrānnaṃ brahmavarcasam āyuḥ suvarṇakārānnaṃ yaśaś carmāvakartinaḥ //

kārukānnaṃ prajāṃ hanti balaṃ nirṇejakasya ca
gaṇānnaṃ gaṇikānnaṃ ca lokebhyaḥ parikṛntati // Manu_4.219 [= M 4.220]

kārukānnaṃ prajāṃ hanti balaṃ nirṇejakasya ca gaṇānnaṃ gaṇikānnaṃ ca lokebhyaḥ parikṛntati //

pūyaṃ cikitsakasyānnaṃ puṃścalyās tv annam indriyam
viṣṭhā vārdhuṣikasyānnaṃ śastravikrayiṇo malam // Manu_4.220 [= M 4.221]

pūyaṃ cikitsakasya annaṃ puṃścalyās tv annam indriyam viṣṭhā vārdhuṣikasya annaṃ śastravikrayiṇo malam //

ya ete 'nye tv abhojyānnāḥ kramaśaḥ parikīrtitāḥ
teṣāṃ tvagasthiromāṇi vadanty annaṃ manīṣiṇaḥ // Manu_4.221 [= M 4.222]

ya ete 'nye tv abhojya-annāḥ kramaśaḥ parikīrtitāḥ teṣāṃ tvag-asthi-romāṇi vadanty annaṃ manīṣiṇaḥ //

bhuktvāto 'nyatam asyānnam amatyā kṣapaṇaṃ tryaham
matyā bhuktvācaret kṛcchraṃ retoviṇmūtram eva ca // Manu_4.222 [= M 4.223]

bhuktva āto 'nyatam asya annam amatyā kṣapaṇaṃ tryaham matyā bhuktvā ācaret kṛcchraṃ reto-viṇ-mūtram eva ca //

nādyāc chūdrasya pakvānnaṃ vidvān aśrāddhino dvijaḥ
ādadītāmam evāsmād avṛttāv ekarātrikam // Manu_4.223 [= M 4.224]

na adyāc chūdrasya pakvānnaṃ vidvān aśrāddhino dvijaḥ ādadītā amam eva asmād avṛttāv ekarātrikam //

śrotriyasya kadaryasya vadānyasya ca vārdhuṣeḥ
mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan // Manu_4.224 [= M 4.225]

śrotriyasya kadaryasya vadānyasya ca vārdhuṣeḥ mīmāṃsitva ūbhayaṃ devāḥ samam annam akalpayan //

tān prajāpatir āhaitya mā kṛdhvaṃ viṣamaṃ samam
śraddhāpūtaṃ vadānyasya hatam aśraddhayetarat // Manu_4.225 [= M 4.226]

tān prajāpatir āha etya mā kṛdhvaṃ viṣamaṃ samam śraddhāpūtaṃ vadānyasya hatam aśraddhaya ītarat //

śraddhayeṣṭaṃ ca pūrtaṃ ca nityaṃ kuryād atandritaḥ
śraddhākṛte hy akṣaye te bhavataḥ svāgatair dhanaiḥ // Manu_4.226 [= M 4.227]

śraddhaya īṣṭaṃ ca pūrtaṃ ca nityaṃ kuryād atandritaḥ śraddhākṛte hy akṣaye te bhavataḥ svāgatair dhanaiḥ //

dānadharmaṃ niṣeveta nityam aiṣṭikapaurtikam
parituṣṭena bhāvena pātram āsādya śaktitaḥ // Manu_4.227 [= M 4.228]

dānadharmaṃ niṣeveta nityam aiṣṭika-paurtikam parituṣṭena bhāvena pātram āsādya śaktitaḥ //

yat kiṃ cid api dātavyaṃ yācitenānasūyayā
utpatsyate hi tat pātraṃ yat tārayati sarvataḥ // Manu_4.228 [= M 4.229]

ānasūyayā ] ānasūyatā? (M)

yat kiṃ cid api dātavyaṃ yācitena anasūyayāa anasūyatā? utpatsyate hi tat pātraṃ yat tārayati sarvataḥ //

vāridas tṛptim āpnoti sukham akṣayyam annadaḥ
tilapradaḥ prajām iṣṭāṃ dīpadaś cakṣur uttamam // Manu_4.229 [= M 4.230]

akṣayyam ] akṣayam (M)

vāridas tṛptim āpnoti sukham akṣayyamakṣayam annadaḥ tilapradaḥ prajām iṣṭāṃ dīpadaś cakṣur uttamam //

bhūmido bhūmim āpnoti dīrgham āyur hiraṇyadaḥ
gṛhado 'gryāṇi veśmāni rūpyado rūpam uttamam // Manu_4.230 [= M 4.231]

bhūmido bhūmim āpnoti dīrgham āyur hiraṇyadaḥ gṛhado 'gryāṇi veśmāni rūpyado rūpam uttamam //

vāsodaś candrasālokyam aśvisālokyam aśvadaḥ
anaḍuhaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam // Manu_4.231 [= M 4.232]

vāsodaś candrasālokyam aśvisālokyam aśvadaḥ anaḍuhaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam //

yānaśayyāprado bhāryām aiśvaryam abhayapradaḥ
dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasārṣṭitām // Manu_4.232 [= M 4.233]

yāna-śayyāprado bhāryām aiśvaryam abhayapradaḥ dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasārṣṭitām //

sarveṣām eva dānānāṃ brahmadānaṃ viśiṣyate
vāryannagomahīvāsastilakāñcanasarpiṣām // Manu_4.233 [= M 4.234]

sarveṣām eva dānānāṃ brahmadānaṃ viśiṣyate vāry-anna-go-mahī-vāsastila-kāñcana-sarpiṣām //

yena yena tu bhāvena yad yad dānaṃ prayacchati
tat tat tenaiva bhāvena prāpnoti pratipūjitaḥ // Manu_4.234 [= M 4.235]

yena yena tu bhāvena yad yad dānaṃ prayacchati tat tat tena eva bhāvena prāpnoti pratipūjitaḥ //

yo 'rcitaṃ pratigṛhṇāti dadāty arcitam eva vā
tāv ubhau gacchataḥ svargaṃ narakaṃ tu viparyaye // Manu_4.235 [= M 4.236]

yo 'rcitaṃ pratigṛhṇāti dadāty arcitam eva vā tāv ubhau gacchataḥ svargaṃ narakaṃ tu viparyaye //

na vismayeta tapasā vaded iṣṭvā ca nānṛtam
nārto 'py apavaded viprān na dattvā parikīrtayet // Manu_4.236 [= M 4.237]

na vismayeta tapasā vaded iṣṭvā ca na anṛtam nā arto 'py apavaded viprān na dattvā parikīrtayet //

yajño 'nṛtena kṣarati tapaḥ kṣarati vismayāt
āyur viprāpavādena dānaṃ ca parikīrtanāt // Manu_4.237 [= M 4.238]

yajño 'nṛtena kṣarati tapaḥ kṣarati vismayāt āyur viprāpavādena dānaṃ ca parikīrtanāt //

dharmaṃ śanaiḥ saṃcinuyād valmīkam iva puttikāḥ
paralokasahāyārthaṃ sarvabhūtāny apīḍayan // Manu_4.238 [= M 4.239]

dharmaṃ śanaiḥ saṃcinuyād valmīkam iva puttikāḥ paralokasahāyārthaṃ sarvabhūtāny apīḍayan //

nāmutra hi sahāyārthaṃ pitā mātā ca tiṣṭhataḥ
na putradāraṃ na jñātir dharmas tiṣṭhati kevalaḥ // Manu_4.239 [= M 4.240]

na amutra hi sahāyārthaṃ pitā mātā ca tiṣṭhataḥ na putradāraṃ na jñātir dharmas tiṣṭhati kevalaḥ //

ekaḥ prajāyate jantur eka eva pralīyate
eko 'nubhuṅkte sukṛtam eka eva ca duṣkṛtam // Manu_4.240 [= M 4.241]

ekaḥ prajāyate jantur eka eva pralīyate eko 'nubhuṅkte sukṛtam eka eva ca duṣkṛtam //

mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ kṣitau
vimukhā bāndhavā yānti dharmas tam anugacchati // Manu_4.241 [= M 4.242]

mṛtaṃ śarīram utsṛjya kāṣṭha-loṣṭasamaṃ kṣitau vimukhā bāndhavā yānti dharmas tam anugacchati //

tasmād dharmaṃ sahāyārthaṃ nityaṃ saṃcinuyāc chanaiḥ
dharmeṇa hi sahāyena tamas tarati dustaram // Manu_4.242 [= M 4.243]

tasmād dharmaṃ sahāyārthaṃ nityaṃ saṃcinuyāc chanaiḥ dharmeṇa hi sahāyena tamas tarati dustaram //

dharmapradhānaṃ puruṣaṃ tapasā hatakilbiṣam
paralokaṃ nayaty āśu bhāsvantaṃ khaśarīriṇam // Manu_4.243 [= M 4.244]

dharma-pradhānaṃ puruṣaṃ tapasā hata-kilbiṣam paralokaṃ nayaty āśu bhāsvantaṃ kha-śarīriṇam //

uttamair uttamair nityaṃ saṃbandhān ācaret saha
ninīṣuḥ kulam utkarṣam adhamān adhamāṃs tyajet // Manu_4.244 [= M 4.245]

uttamair uttamair nityaṃ saṃbandhān ācaret saha ninīṣuḥ kulam utkarṣam adhamān adhamāṃs tyajet //

uttamān uttamān eva gacchan hīnāṃs tu varjayan
brāhmaṇaḥ śreṣṭhatām eti pratyavāyena śūdratām // Manu_4.245 [= M 4.246]

uttamān uttamān eva gacchan hīnāṃs tu varjayan brāhmaṇaḥ śreṣṭhatām eti pratyavāyena śūdratām //

dṛḍhakārī mṛdur dāntaḥ krūrācārair asaṃvasan
ahiṃsro damadānābhyāṃ jayet svargaṃ tathāvrataḥ // Manu_4.246 [= M 4.247]

dṛḍhakārī mṛdur dāntaḥ krūra-ācārair asaṃvasan ahiṃsro dama-dānābhyāṃ jayet svargaṃ tathā-vrataḥ //

edhodakaṃ mūlaphalam annam abhyudyataṃ ca yat
sarvataḥ pratigṛhṇīyān madhv athābhayadakṣiṇām // Manu_4.247 [= M 4.248]

edha-udakaṃ mūla-phalam annam abhyudyataṃ ca yat sarvataḥ pratigṛhṇīyān madhv atha abhayadakṣiṇām //

āhṛtābhyudyatāṃ bhikṣāṃ purastād apracoditām
mene prajāpatir grāhyām api duṣkṛtakarmaṇaḥ // Manu_4.248 [= M 4.249]

āhṛta-abhyudyatāṃ bhikṣāṃ purastād apracoditām mene prajāpatir grāhyām api duṣkṛta-karmaṇaḥ //

nāśnanti pitaras tasya daśavarṣāṇi pañca ca
na ca havyaṃ vahaty agnir yas tām abhyavamanyate // Manu_4.249 [= M 4.250]

na aśnanti pitaras tasya daśavarṣāṇi pañca ca na ca havyaṃ vahaty agnir yas tām abhyavamanyate //

śayyāṃ gṛhān kuśān gandhān apaḥ puṣpaṃ maṇīn dadhi
dhānā matsyān payo māṃsaṃ śākaṃ caiva na nirṇudet // Manu_4.250 [= M 4.251]

śayyāṃ gṛhān kuśān gandhān apaḥ puṣpaṃ maṇīn dadhi dhānā matsyān payo māṃsaṃ śākaṃ ca eva na nirṇudet //

gurūn bhṛtyāṃś cojjihīrṣann arciṣyan devatātithīn
sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tataḥ // Manu_4.251 [= M 4.252]

gurūn bhṛtyāṃś ca ujjihīrṣann arciṣyan devatā-atithīn sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tataḥ //

guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan
ātmano vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā // Manu_4.252 [= M 4.253]

guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan ātmano vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā //

ārdhikaḥ kulamitraṃ ca gopālo dāsanāpitau
ete śūdreṣu bhojyānnā yāś cātmānaṃ nivedayet // Manu_4.253 [= M 4.254]

ārdhikaḥ kulamitraṃ ca gopālo dāsa-nāpitau ete śūdreṣu bhojya-annā yāś cā atmānaṃ nivedayet //

yādṛśo 'sya bhaved ātmā yādṛśaṃ ca cikīrṣitam
yathā copacared enaṃ tathātmānaṃ nivedayet // Manu_4.254 [= M 4.255]

yādṛśo 'sya bhaved ātmā yādṛśaṃ ca cikīrṣitam yathā ca upacared enaṃ tathā ātmānaṃ nivedayet //

yo 'nyathā santam ātmānam anyathā satsu bhāṣate
sa pāpakṛttamo loke stena ātmāpahārakaḥ // Manu_4.255 [= M 4.256]

yo 'nyathā santam ātmānam anyathā satsu bhāṣate sa pāpakṛttamo loke stena ātma-apahārakaḥ //

vācy arthā niyatāḥ sarve vāṅgūlā vāgviniḥsṛtāḥ
tāṃs tu yaḥ stenayed vācaṃ sa sarvasteyakṛn naraḥ // Manu_4.256 [= M 4.257]

vācy arthā niyatāḥ sarve vāṅ-gūlā vāg-viniḥsṛtāḥ tāṃs tu yaḥ stenayed vācaṃ sa sarvasteyakṛn naraḥ //

maharṣipitṛdevānāṃ gatvānṛṇyaṃ yathāvidhi
putre sarvaṃ samāsajya vasen mādhyasthyam āśritaḥ // Manu_4.257 [= M 4.258]

āśritaḥ ] āsthitaḥ (M)

maharṣi-pitṛ-devānāṃ gatvā ānṛṇyaṃ yathāvidhi putre sarvaṃ samāsajya vasen mādhyasthyam āśritaḥāsthitaḥ //

ekākī cintayen nityaṃ vivikte hitam ātmanaḥ
ekākī cintayāno hi paraṃ śreyo 'dhigacchati // Manu_4.258 [= M 4.259]

ātmanaḥ ] ātmani (M)

ekākī cintayen nityaṃ vivikte hitam ātmanaḥātmani ekākī cintayāno hi paraṃ śreyo 'dhigacchati //

eṣoditā gṛhasthasya vṛttir viprasya śāśvatī
snātakavratakalpaś ca sattvavṛddhikaraḥ śubhaḥ // Manu_4.259 [= M 4.260]

eṣa ūditā gṛhasthasya vṛttir viprasya śāśvatī snātakavratakalpaś ca sattvavṛddhikaraḥ śubhaḥ //

anena vipro vṛttena vartayan vedaśāstravit
vyapetakalmaṣo nityaṃ brahmaloke mahīyate // Manu_4.260 [= M 4.261]

anena vipro vṛttena vartayan veda-śāstravit vyapeta-kalmaṣo nityaṃ brahmaloke mahīyate //

śrutvaitān ṛṣayo dharmān snātakasya yathoditān
idam ūcur mahātmānam analaprabhavaṃ bhṛgum // Manu_5.1

śrutva aitān ṛṣayo dharmān snātakasya yathā-uditān idam ūcur mahātmānam anala-prabhavaṃ bhṛgum //

evaṃ yathoktaṃ viprāṇāṃ svadharmam anutiṣṭhatām
kathaṃ mṛtyuḥ prabhavati vedaśāstravidāṃ prabho // Manu_5.2

evaṃ yathā-uktaṃ viprāṇāṃ svadharmam anutiṣṭhatām kathaṃ mṛtyuḥ prabhavati veda-śāstravidāṃ prabho //

sa tān uvāca dharmātmā maharṣīn mānavo bhṛguḥ
śrūyatāṃ yena doṣeṇa mṛtyur viprān jighāṃsati // Manu_5.3

sa tān uvāca dharma-ātmā maharṣīn mānavo bhṛguḥ śrūyatāṃ yena doṣeṇa mṛtyur viprān jighāṃsati //

anabhyāsena vedānām ācārasya ca varjanāt
ālasyād annadoṣāc ca mṛtyur viprāñ jighāṃsati // Manu_5.4

anabhyāsena vedānām ācārasya ca varjanāt ālasyād annadoṣāc ca mṛtyur viprāñ jighāṃsati //

laśunaṃ gṛñjanaṃ caiva palāṇḍuṃ kavakāni ca
abhakṣyāṇi dvijātīnām amedhyaprabhavāni ca // Manu_5.5

laśunaṃ gṛñjanaṃ ca eva palāṇḍuṃ kavakāni ca abhakṣyāṇi dvijātīnām amedhya-prabhavāni ca //

lohitān vṛkṣaniryāsān vṛścanaprabhavāṃs tathā
śeluṃ gavyaṃ ca peyūṣaṃ prayatnena vivarjayet // Manu_5.6

vṛścana ] vraścana (M)
peyūṣaṃ ] pīyūṣaṃ (M)

lohitān vṛkṣaniryāsān vṛścanavraścana-prabhavāṃs tathā śeluṃ gavyaṃ ca peyūṣaṃpīyūṣaṃ prayatnena vivarjayet //

vṛthā kṛsarasaṃyāvaṃ pāyasāpūpam eva ca
anupākṛtamāṃsāni devānnāni havīṃṣi ca // Manu_5.7

vṛthā kṛsara-saṃyāvaṃ pāyasa-apūpam eva ca anupākṛtamāṃsāni devānnāni havīṃṣi ca //

anirdaśāyā goḥ kṣīram auṣṭram aikaśaphaṃ tathā
āvikaṃ saṃdhinīkṣīraṃ vivatsāyāś ca goḥ payaḥ // Manu_5.8

anirdaśāyā goḥ kṣīram auṣṭram aikaśaphaṃ tathā āvikaṃ saṃdhinīkṣīraṃ vi-vatsāyāś ca goḥ payaḥ //

āraṇyānāṃ ca sarveṣāṃ mṛgāṇāṃ māhiṣaṃ vinā
strīkṣīraṃ caiva varjyāni sarvaśuktāni caiva hi // Manu_5.9

āraṇyānāṃ ca sarveṣāṃ mṛgāṇāṃ māhiṣaṃ vinā strīkṣīraṃ ca eva varjyāni sarvaśuktāni ca eva hi //

dadhi bhakṣyaṃ ca śukteṣu sarvaṃ ca dadhisaṃbhavam
yāni caivābhiṣūyante puṣpamūlaphalaiḥ śubhaiḥ // Manu_5.10

dadhi bhakṣyaṃ ca śukteṣu sarvaṃ ca dadhi-saṃbhavam yāni ca eva abhiṣūyante puṣpa-mūla-phalaiḥ śubhaiḥ //

kravyādāñ śakunān sarvāṃs tathā grāmanivāsinaḥ
anirdiṣṭāṃś caikaśaphāṃṣ ṭiṭṭibhaṃ ca vivarjayet // Manu_5.11

kravyādāñ śakunān ] kravyādaḥ śakunīn (M)

kravyādāñ śakunānkravyādaḥ śakunīn sarvāṃs tathā grāmanivāsinaḥ anirdiṣṭāṃś ca ekaśaphāṃṣ ṭiṭṭibhaṃ ca vivarjayet //

kalaviṅkaṃ plavaṃ haṃsaṃ cakrāhvaṃ grāmakukkuṭam
sārasaṃ rajjuvālaṃ ca dātyūhaṃ śukasārike // Manu_5.12

rajjuvālaṃ ] rajjudālaṃ (M)

kalaviṅkaṃ plavaṃ haṃsaṃ cakrāhvaṃ grāmakukkuṭam sārasaṃ rajjuvālaṃrajjudālaṃ ca dātyūhaṃ śuka-sārike //

pratudāñ jālapādāṃś ca koyaṣṭinakhaviṣkirān
nimajjataś ca matsyādān saunaṃ vallūram eva ca // Manu_5.13

pratudāñ jālapādāṃś ca koyaṣṭi-nakhaviṣkirān nimajjataś ca matsyādān saunaṃ vallūram eva ca //

bakaṃ caiva balākāṃ ca kākolaṃ khañjarīṭakam
matsyādān viḍvarāhāṃś ca matsyān eva ca sarvaśaḥ // Manu_5.14

bakaṃ ca eva balākāṃ ca kākolaṃ khañjarīṭakam matsyādān viḍvarāhāṃś ca matsyān eva ca sarvaśaḥ //

yo yasya māṃsam aśnāti sa tanmāṃsāda ucyate
matsyādaḥ sarvamāṃsādas tasmān matsyān vivarjayet // Manu_5.15

yo yasya māṃsam aśnāti sa tanmāṃsāda ucyate matsyādaḥ sarvamāṃsādas tasmān matsyān vivarjayet //

pāṭhīnarohitāv ādyau niyuktau havyakavyayoḥ
rājīvān siṃhatuṇḍāś ca saśalkāś caiva sarvaśaḥ // Manu_5.16

rājīvān ] rājīvāḥ (M)

pāṭhīna-rohitāv ādyau niyuktau havya-kavyayoḥ rājīvānrājīvāḥ siṃhatuṇḍāś ca sa-śalkāś ca eva sarvaśaḥ //

na bhakṣayed ekacarān ajñātāṃś ca mṛgadvijān
bhakṣyeṣv api samuddiṣṭān sarvān pañcanakhāṃs tathā // Manu_5.17

na bhakṣayed ekacarān ajñātāṃś ca mṛga-dvijān bhakṣyeṣv api samuddiṣṭān sarvān pañcanakhāṃs tathā //

śvāvidhaṃ śalyakaṃ godhāṃ khaḍgakūrmaśaśāṃs tathā
bhakṣyān pañcanakheṣv āhur anuṣṭrāṃś caikatodatah // Manu_5.18

śvāvidhaṃ śalyakaṃ godhāṃ khaḍga-kūrma-śaśāṃs tathā bhakṣyān pañcanakheṣv āhur anuṣṭrāṃś ca ekatodatah //

chatrākaṃ viḍvarāhaṃ ca laśunaṃ grāmakukkuṭam
palāṇḍuṃ gṛñjanaṃ caiva matyā jagdhvā pated dvijaḥ // Manu_5.19

chatrākaṃ viḍvarāhaṃ ca laśunaṃ grāmakukkuṭam palāṇḍuṃ gṛñjanaṃ ca eva matyā jagdhvā pated dvijaḥ //

amatyaitāni ṣaḍ jagdhvā kṛcchraṃ sāntapanaṃ caret
yaticāndrāyāṇaṃ vāpi śeṣeṣūpavased ahaḥ // Manu_5.20

amatya aitāni ṣaḍ jagdhvā kṛcchraṃ sāntapanaṃ caret yaticāndrāyāṇaṃ va āpi śeṣeṣu upavased ahaḥ //

saṃvatsarasyaikam api caret kṛcchraṃ dvijottamaḥ
ajñātabhuktaśuddhyarthaṃ jñātasya tu viṣeśataḥ // Manu_5.21

saṃvatsarasya ekam api caret kṛcchraṃ dvijottamaḥ ajñātabhuktaśuddhy-arthaṃ jñātasya tu viṣeśataḥ //

yajñārthaṃ brāhmaṇair vadhyāḥ praśastā mṛgapakṣiṇaḥ
bhṛtyānāṃ caiva vṛttyartham agastyo hy ācarat purā // Manu_5.22

yajñārthaṃ brāhmaṇair vadhyāḥ praśastā mṛga-pakṣiṇaḥ bhṛtyānāṃ ca eva vṛtty-artham agastyo hy ācarat purā //

babhūvur hi puroḍāśā bhakṣyāṇāṃ mṛgapakṣiṇām
purāṇeṣv api yajñeṣu brahmakṣatrasaveṣu ca // Manu_5.23

api yajñeṣu ] ṛṣiyajñeṣu (M)

babhūvur hi puroḍāśā bhakṣyāṇāṃ mṛga-pakṣiṇām purāṇeṣv api yajñeṣuṛṣiyajñeṣu brahma-kṣatrasaveṣu ca //

yat kiṃ cit snehasaṃyuktaṃ bhakṣyaṃ bhojyam agarhitam
tat paryuṣitam apy ādyaṃ haviḥśeṣaṃ ca yad bhavet // Manu_5.24

yat kiṃ cit snehasaṃyuktaṃ bhakṣyaṃ bhojyam agarhitam tat paryuṣitam apy ādyaṃ haviḥśeṣaṃ ca yad bhavet //

cirasthitam api tv ādyam asnehāktaṃ dvijātibhiḥ
yavagodhūmajaṃ sarvaṃ payasaś caiva vikriyā // Manu_5.25

cirasthitam api tv ādyam asnehāktaṃ dvijātibhiḥ yava-godhūmajaṃ sarvaṃ payasaś ca eva vikriyā //

etad uktaṃ dvijātīnāṃ bhakṣyābhakṣyam aśeṣataḥ
māṃsasyātaḥ pravakṣyāmi vidhiṃ bhakṣaṇavarjane // Manu_5.26

etad uktaṃ dvijātīnāṃ bhakṣya-abhakṣyam aśeṣataḥ māṃsasya ataḥ pravakṣyāmi vidhiṃ bhakṣaṇavarjane //

prokṣitaṃ bhakṣayen māṃsaṃ brāhmaṇānāṃ ca kāmyayā
yathāvidhi niyuktas tu prāṇānām eva cātyaye // Manu_5.27

prokṣitaṃ bhakṣayen māṃsaṃ brāhmaṇānāṃ ca kāmyayā yathāvidhi niyuktas tu prāṇānām eva ca atyaye //

prāṇasyānnam idaṃ sarvaṃ prajāpatir akalpayat
sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam // Manu_5.28

prāṇasya annam idaṃ sarvaṃ prajāpatir akalpayat sthāvaraṃ jaṅgamaṃ ca eva sarvaṃ prāṇasya bhojanam //

carāṇām annam acarā daṃṣṭriṇām apy adaṃṣṭriṇaḥ
ahastāś ca sahastānāṃ śūrāṇāṃ caiva bhīravaḥ // Manu_5.29

carāṇām annam acarā daṃṣṭriṇām apy adaṃṣṭriṇaḥ ahastāś ca sa-hastānāṃ śūrāṇāṃ ca eva bhīravaḥ //

nāttā duṣyaty adann ādyān prāṇino 'hanyahany api
dhātraiva sṛṣṭā hy ādyāś ca prāṇino 'ttāra eva ca // Manu_5.30

na attā duṣyaty adann ādyān prāṇino 'hany-ahany api dhātra aiva sṛṣṭā hy ādyāś ca prāṇino 'ttāra eva ca //

yajñāya jagdhir māṃsasyety eṣa daivo vidhiḥ smṛtaḥ
ato 'nyathā pravṛttis tu rākṣaso vidhir ucyate // Manu_5.31

yajñāya jagdhir māṃsasya ity eṣa daivo vidhiḥ smṛtaḥ ato 'nyathā pravṛttis tu rākṣaso vidhir ucyate //

krītvā svayaṃ vāpy utpādya paropakṛtam eva vā
devān pitṝṃś cārcayitvā khādan māṃsaṃ na duṣyati // Manu_5.32

krītvā svayaṃ va āpy utpādya para-upakṛtam eva vā devān pitṝṃś ca arcayitvā khādan māṃsaṃ na duṣyati //

nādyād avidhinā māṃsaṃ vidhijño 'nāpadi dvijaḥ
jagdhvā hy avidhinā māṃsaṃ pretas tair adyate 'vaśaḥ // Manu_5.33

na adyād avidhinā māṃsaṃ vidhijño 'nāpadi dvijaḥ jagdhvā hy avidhinā māṃsaṃ pretas tair adyate 'vaśaḥ //

na tādṛśaṃ bhavaty eno mṛgahantur dhanārthinaḥ
yādṛśaṃ bhavati pretya vṛthāmāṃsāni khādataḥ // Manu_5.34

na tādṛśaṃ bhavaty eno mṛgahantur dhanārthinaḥ yādṛśaṃ bhavati pretya vṛthāmāṃsāni khādataḥ //

niyuktas tu yathānyāyaṃ yo māṃsaṃ nātti mānavaḥ
sa pretya paśutāṃ yāti saṃbhavān ekaviṃśatim // Manu_5.35

niyuktas tu yathānyāyaṃ yo māṃsaṃ na atti mānavaḥ sa pretya paśutāṃ yāti saṃbhavān ekaviṃśatim //

asaṃskṛtān paśūn mantrair nādyād vipraḥ kadā cana
mantrais tu saṃskṛtān adyāc chāśvataṃ vidhim āsthitaḥ // Manu_5.36

asaṃskṛtān paśūn mantrair na adyād vipraḥ kadā cana mantrais tu saṃskṛtān adyāc chāśvataṃ vidhim āsthitaḥ //

kuryād ghṛtapaśuṃ saṅge kuryāt piṣṭapaśuṃ tathā
na tv eva tu vṛthā hantuṃ paśum icchet kadā cana // Manu_5.37

kuryād ghṛtapaśuṃ saṅge kuryāt piṣṭapaśuṃ tathā na tv eva tu vṛthā hantuṃ paśum icchet kadā cana //

yāvanti paśuromāṇi tāvatkṛtvo ha māraṇam
vṛthāpaśughnaḥ prāpnoti pretya janmani janmani // Manu_5.38

yāvanti paśuromāṇi tāvatkṛtvo ha māraṇam vṛthāpaśughnaḥ prāpnoti pretya janmani janmani //

yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā
yajño 'sya bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ // Manu_5.39

yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā yajño 'sya bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ //

oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā
yajñārthaṃ nidhanaṃ prāptāḥ prāpnuvanty utsṛtīḥ punaḥ // Manu_5.40

utsṛtīḥ ] ucchritīḥ (M)

oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā yajñārthaṃ nidhanaṃ prāptāḥ prāpnuvanty utsṛtīḥucchritīḥ punaḥ //

madhuparke ca yajñe ca pitṛdaivatakarmaṇi
atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ // Manu_5.41

madhuparke ca yajñe ca pitṛ-daivatakarmaṇi atra eva paśavo hiṃsyā na anyatra ity abravīn manuḥ //

eṣv artheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ
ātmānaṃ ca paśuṃ caiva gamayaty uttamaṃ gatim // Manu_5.42

eṣv artheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ ātmānaṃ ca paśuṃ ca eva gamayaty uttamaṃ gatim //

gṛhe gurāv araṇye vā nivasann ātmavān dvijaḥ
nāvedavihitāṃ hiṃsām āpady api samācaret // Manu_5.43

gṛhe gurāv araṇye vā nivasann ātmavān dvijaḥ na avedavihitāṃ hiṃsām āpady api samācaret //

yā vedavihitā hiṃsā niyatāsmiṃś carācare
ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau // Manu_5.44

yā vedavihitā hiṃsā niyata āsmiṃś cara-acare ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau //

yo 'hiṃsakāni bhūtāni hinasty ātmasukhecchayā
sa jīvāṃś ca mṛtaś caiva na kva cit sukham edhate // Manu_5.45

yo 'hiṃsakāni bhūtāni hinasty ātmasukha-icchayā sa jīvāṃś ca mṛtaś ca eva na kva cit sukham edhate //

yo bandhanavadhakleśān prāṇināṃ na cikīrṣati
sa sarvasya hitaprepsuḥ sukham atyantam aśnute // Manu_5.46

yo bandhanavadhakleśān prāṇināṃ na cikīrṣati sa sarvasya hitaprepsuḥ sukham atyantam aśnute //

yad dhyāyati yat kurute ratiṃ badhnāti yatra ca
tad avāpnoty ayatnena yo hinasti na kiṃ cana // Manu_5.47

yad dhyāyati yat kurute ratiṃ badhnāti yatra ca tad avāpnoty ayatnena yo hinasti na kiṃ cana //

nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kva cit
na ca prāṇivadhaḥ svargyas tasmān māṃsaṃ vivarjayet // Manu_5.48

na akṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kva cit na ca prāṇivadhaḥ svargyas tasmān māṃsaṃ vivarjayet //

samutpattiṃ ca māṃsasya vadhabandhau ca dehinām
prasamīkṣya nivarteta sarvamāṃsasya bhakṣaṇāt // Manu_5.49

samutpattiṃ ca māṃsasya vadha-bandhau ca dehinām prasamīkṣya nivarteta sarvamāṃsasya bhakṣaṇāt //

na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat
na loke priyatāṃ yāti vyādhibhiś ca na pīḍyate // Manu_5.50

na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat na loke priyatāṃ yāti vyādhibhiś ca na pīḍyate //

anumantā viśasitā nihantā krayavikrayī
saṃskartā copahartā ca khādakaś ceti ghātakāḥ // Manu_5.51

anumantā viśasitā nihantā kraya-vikrayī saṃskartā ca upahartā ca khādakaś ca iti ghātakāḥ //

svamāṃsaṃ paramāṃsena yo vardhayitum icchati
anabhyarcya pitṝn devāṃs tato 'nyo nāsty apuṇyakṛt // Manu_5.52

svamāṃsaṃ paramāṃsena yo vardhayitum icchati anabhyarcya pitṝn devāṃs tato 'nyo na asty apuṇyakṛt //

varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ
māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam // Manu_5.53

varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam //

phalamūlāśanair medhyair munyannānāṃ ca bhojanaiḥ
na tat phalam avāpnoti yan māṃsaparivarjanāt // Manu_5.54

phala-mūla-aśanair medhyair muny-annānāṃ ca bhojanaiḥ na tat phalam avāpnoti yan māṃsaparivarjanāt //

māṃ sa bhakṣayitāmutra yasya māṃsam ihādmy aham
etan māṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ // Manu_5.55

māṃ sa bhakṣayita āmutra yasya māṃsam iha admy aham etan māṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ //

na māṃsabhakṣaṇe doṣo na madye na ca maithune
pravṛttir eṣā bhūtānāṃ nivṛttis tu mahāphalā // Manu_5.56

na māṃsabhakṣaṇe doṣo na madye na ca maithune pravṛttir eṣā bhūtānāṃ nivṛttis tu mahāphalā //

pretaśuddhiṃ pravakṣyāmi dravyaśuddhiṃ tathaiva ca
caturṇām api varṇānāṃ yathāvad anupūrvaśaḥ // Manu_5.57

pretaśuddhiṃ pravakṣyāmi dravyaśuddhiṃ tatha aiva ca caturṇām api varṇānāṃ yathāvad anupūrvaśaḥ //

dantajāte 'nujāte ca kṛtacūḍe ca saṃsthite
aśuddhā bāndhavāḥ sarve sūtake ca tathocyate // Manu_5.58

dantajāte 'nujāte ca kṛta-cūḍe ca saṃsthite aśuddhā bāndhavāḥ sarve sūtake ca tatha ūcyate //

daśāhaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate
arvāk saṃcayanād asthnāṃ tryaham ekāham eva vā // Manu_5.59

daśāhaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate arvāk saṃcayanād asthnāṃ tryaham ekāham eva vā //

sapiṇḍatā tu puruṣe saptame vinivartate
samānodakabhāvas tu janmanāmnor avedane // Manu_5.60

sapiṇḍatā tu puruṣe saptame vinivartate samānodakabhāvas tu janma-nāmnor avedane //

yathedaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate
janane 'py evam eva syān nipuṇaṃ śuddhim icchatām // Manu_5.61 [= not in M]

yatha īdaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate janane 'py evam eva syān nipuṇaṃ śuddhim icchatām //

sarveṣāṃ śāvam āśaucaṃ mātāpitros tu sūtakam
sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ // Manu_5.62 [= M 5.61]

sarveṣāṃ śāvam āśaucaṃ ] janane 'py evam eva syān (M)

sarveṣāṃ śāvam āśaucaṃjanane 'py evam eva syān mātā-pitros tu sūtakam sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ //

nirasya tu pumāñ śukram upaspṛsyaiva śudhyati
baijikād abhisaṃbandhād anurundhyād aghaṃ tryaham // Manu_5.63 [= M 5.62]

nirasya tu pumāñ śukram upaspṛsya eva śudhyati baijikād abhisaṃbandhād anurundhyād aghaṃ tryaham //

ahnā caikena rātryā ca trirātrair eva ca tribhiḥ
śavaspṛśo viśudhyanti tryahād udakadāyinaḥ // Manu_5.64 [= M 5.63]

ahnā ca ekena rātryā ca trirātrair eva ca tribhiḥ śava-spṛśo viśudhyanti tryahād udakadāyinaḥ //

guroḥ pretasya śiṣyas tu pitṛmedhaṃ samācaran
pretahāraiḥ samaṃ tatra daśarātreṇa śudhyati // Manu_5.65 [= M 5.64]

pretahāraiḥ ] pretāhāraiḥ (M)

guroḥ pretasya śiṣyas tu pitṛmedhaṃ samācaran pretahāraiḥpretāhāraiḥ samaṃ tatra daśarātreṇa śudhyati //

rātribhir māsatulyābhir garbhasrāve viśudhyati
rajasy uparate sādhvī snānena strī rajasvalā // Manu_5.66 [= M 5.65]

rātribhir māsa-tulyābhir garbhasrāve viśudhyati rajasy uparate sādhvī snānena strī rajasvalā //

nṛṇām akṛtacūḍānāṃ viśuddhir naiśikī smṛtā
nirvṛttacūḍakānāṃ tu trirātrāc chuddhir iṣyate // Manu_5.67 [= M 5.66]

cūḍakānāṃ ] muṇḍakānāṃ (M)

nṛṇām akṛtacūḍānāṃ viśuddhir naiśikī smṛtā nirvṛtta-cūḍakānāṃmuṇḍakānāṃ tu trirātrāc chuddhir iṣyate //

ūnadvivārṣikaṃ pretaṃ nidadhyur bāndhavā bahiḥ
alaṃkṛtya śucau bhūmāv asthisaṃcayanād ṛte // Manu_5.68 [= M 5.67]

ūna-dvivārṣikaṃ pretaṃ nidadhyur bāndhavā bahiḥ alaṃkṛtya śucau bhūmāv asthisaṃcayanād ṛte //

nāsya kāryo 'gnisaṃskāro na ca kāryodakakriyā
araṇye kāṣṭhavat tyaktvā kṣapeyus tryaham eva tu // Manu_5.69 [= M 5.68]

kṣapeyus tryaham eva tu ] kṣapeta tryaham eva ca (M)

na asya kāryo 'gnisaṃskāro na ca kārya ūdakakriyā araṇye kāṣṭhavat tyaktvā kṣapeyus tryaham eva tukṣapeta tryaham eva ca //

nātrivarṣasya kartavyā bāndhavair udakakriyā
jātadantasya vā kuryur nāmni vāpi kṛte sati // Manu_5.70 [= M 5.69]

na atrivarṣasya kartavyā bāndhavair udakakriyā jāta-dantasya vā kuryur nāmni vā-api kṛte sati //

sabrahmacāriṇy ekāham atīte kṣapaṇaṃ smṛtam
janmany ekodakānāṃ tu trirātrāc chuddhir iṣyate // Manu_5.71 [= M 5.70]

sa-brahmacāriṇy ekāham atīte kṣapaṇaṃ smṛtam janmany eka-udakānāṃ tu trirātrāc chuddhir iṣyate //

strīṇām asaṃskṛtānāṃ tu tryahāc chudhyanti bāndhavāḥ
yathoktenaiva kalpena śudhyanti tu sanābhayaḥ // Manu_5.72 [= M 5.71]

strīṇām asaṃskṛtānāṃ tu tryahāc chudhyanti bāndhavāḥ yathā-uktena eva kalpena śudhyanti tu sa-nābhayaḥ //

akṣāralavaṇānnāḥ syur nimajjeyuś ca te tryaham
māṃsāśanaṃ ca nāśnīyuḥ śayīraṃś ca pṛthak kṣitau // Manu_5.73 [= M 5.72]

a-kṣāra-lavaṇa-annāḥ syur nimajjeyuś ca te tryaham māṃsāśanaṃ ca na aśnīyuḥ śayīraṃś ca pṛthak kṣitau //

saṃnidhāv eṣa vai kalpaḥ śāvāśaucasya kīrtitaḥ
asaṃnidhāv ayaṃ jñeyo vidhiḥ saṃbandhibāndhavaiḥ // Manu_5.74 [= M 5.73]

saṃnidhāv eṣa vai kalpaḥ śāva-āśaucasya kīrtitaḥ asaṃnidhāv ayaṃ jñeyo vidhiḥ saṃbandhi-bāndhavaiḥ //

vigataṃ tu videśasthaṃ śṛṇuyād yo hy anirdaśam
yac cheṣaṃ daśarātrasya tāvad evāśucir bhavet // Manu_5.75 [= M 5.74]

vigataṃ tu videśasthaṃ śṛṇuyād yo hy anirdaśam yac cheṣaṃ daśarātrasya tāvad eva aśucir bhavet //

atikrānte daśāhe ca trirātram aśucir bhavet
saṃvatsare vyatīte tu spṛṣṭvaivāpo viśudhyati // Manu_5.76 [= M 5.75]

atikrānte daśāhe ca trirātram aśucir bhavet saṃvatsare vyatīte tu spṛṣṭva aivā apo viśudhyati //

nirdaśaṃ jñātimaraṇaṃ śrutvā putrasya janma ca
savāsā jalam āplutya śuddho bhavati mānavaḥ // Manu_5.77 [= M 5.76]

nirdaśaṃ jñātimaraṇaṃ śrutvā putrasya janma ca sa-vāsā jalam āplutya śuddho bhavati mānavaḥ //

bāle deśāntarasthe ca pṛthakpiṇḍe ca saṃsthite
savāsā jalam āplutya sadya eva viśudhyati // Manu_5.78 [= M 5.77]

bāle deśāntarasthe ca pṛthak-piṇḍe ca saṃsthite sa-vāsā jalam āplutya sadya eva viśudhyati //

antardaśāhe syātāṃ cet punar maraṇajanmanī
tāvat syād aśucir vipro yāvat tat syād anirdaśam // Manu_5.79 [= M 5.78]

syātāṃ cet ] cet syātāṃ (M)

antar-daśāhe syātāṃ cetcet syātāṃ punar maraṇa-janmanī tāvat syād aśucir vipro yāvat tat syād anirdaśam //

trirātram āhur āśaucam ācārye saṃsthite sati
tasya putre ca patnyāṃ ca divārātram iti sthitiḥ // Manu_5.80 [= M 5.79]

trirātram āhur āśaucam ācārye saṃsthite sati tasya putre ca patnyāṃ ca divā-rātram iti sthitiḥ //

śrotriye tūpasaṃpanne trirātram aśucir bhavet
mātule pakṣiṇīṃ rātriṃ śiṣyartvigbāndhaveṣu ca // Manu_5.81 [= M 5.80]

śrotriye tu upasaṃpanne trirātram aśucir bhavet mātule pakṣiṇīṃ rātriṃ śiṣyartvig-bāndhaveṣu ca //

prete rājani sajyotir yasya syād viṣaye sthitaḥ
aśrotriye tv ahaḥ kṛtsnam anūcāne tathā gurau // Manu_5.82 [= M 5.81]

kṛtsnam ] kṛtsnām (M)

prete rājani sa-jyotir yasya syād viṣaye sthitaḥ aśrotriye tv ahaḥ kṛtsnamkṛtsnām anūcāne tathā gurau //

śuddhyed vipro daśāhena dvādaśāhena bhūmipaḥ
vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati // Manu_5.83 [= M 5.82]

śuddhyed vipro daśāhena dvādaśāhena bhūmipaḥ vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati //

na vardhayed aghāhāni pratyūhen nāgniṣu kriyāḥ
na ca tatkarma kurvāṇaḥ sanābhyo 'py aśucir bhavet // Manu_5.84 [= M 5.83]

na vardhayed agha-ahāni pratyūhen na agniṣu kriyāḥ na ca tatkarma kurvāṇaḥ sa-nābhyo 'py aśucir bhavet //

divākīrtim udakyāṃ ca patitaṃ sūtikāṃ tathā
śavaṃ tatspṛṣṭinaṃ caiva spṛṣṭvā snānena śudhyati // Manu_5.85 [= M 5.84]

divākīrtim udakyāṃ ca patitaṃ sūtikāṃ tathā śavaṃ tatspṛṣṭinaṃ ca eva spṛṣṭvā snānena śudhyati //

ācamya prayato nityaṃ japed aśucidarśane
saurān mantrān yathotsāhaṃ pāvamānīś ca śaktitaḥ // Manu_5.86 [= M 5.85]

ācamya prayato nityaṃ japed aśucidarśane saurān mantrān yathā-utsāhaṃ pāvamānīś ca śaktitaḥ //

nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśudhyati
ācamyaiva tu niḥsnehaṃ gām ālabhyārkam īkṣya vā // Manu_5.87 [= M 5.86]

nāraṃ spṛṣṭva āsthi sa-snehaṃ snātvā vipro viśudhyati ācamya eva tu niḥsnehaṃ gām ālabhya arkam īkṣya vā //

ādiṣṭī nodakaṃ kuryād ā vratasya samāpanāt
samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati // Manu_5.88 [= M 5.87]

ādiṣṭī na udakaṃ kuryād ā vratasya samāpanāt samāpte tu udakaṃ kṛtvā trirātreṇa eva śudhyati //

vṛthāsaṃkarajātānāṃ pravrajyāsu ca tiṣṭhatām
ātmanas tyāgināṃ caiva nivartetodakakriyā // Manu_5.89 [= M 5.88]

vṛthā-saṃkara-jātānāṃ pravrajyāsu ca tiṣṭhatām ātmanas tyāgināṃ ca eva nivarteta udakakriyā //

pāṣaṇḍam āśritānāṃ ca carantīnāṃ ca kāmataḥ
garbhabhartṛdruhāṃ caiva surāpīnāṃ ca yoṣitām // Manu_5.90 [= M 5.89]

pāṣaṇḍam āśritānāṃ ca carantīnāṃ ca kāmataḥ garbha-bhartṛ-druhāṃ ca eva surāpīnāṃ ca yoṣitām //

ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum
nirhṛtya tu vratī pretān na vratena viyujyate // Manu_5.91 [= M 5.90]

ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum nirhṛtya tu vratī pretān na vratena viyujyate //

dakṣiṇena mṛtaṃ śūdraṃ puradvāreṇa nirharet
paścimottarapūrvais tu yathāyogaṃ dvijanmanaḥ // Manu_5.92 [= M 5.91]

dakṣiṇena mṛtaṃ śūdraṃ puradvāreṇa nirharet paścima-uttara-pūrvais tu yathāyogaṃ dvijanmanaḥ //

na rājñām aghadoṣo 'sti vratināṃ na ca sattriṇām
aindraṃ sthānam upāsīnā brahmabhūtā hi te sadā // Manu_5.93 [= M 5.92]

na rājñām aghadoṣo 'sti vratināṃ na ca sattriṇām aindraṃ sthānam upāsīnā brahmabhūtā hi te sadā //

rājño mahātmike sthāne sadyaḥśaucaṃ vidhīyate
prajānāṃ parirakṣārtham āsanaṃ cātra kāraṇam // Manu_5.94 [= M 5.93]

rājño mahātmike sthāne sadyaḥśaucaṃ vidhīyate prajānāṃ parirakṣārtham āsanaṃ ca atra kāraṇam //

ḍimbhāhavahatānāṃ ca vidyutā pārthivena ca
gobrāhmaṇasya caivārthe yasya cecchati pārthivaḥ // Manu_5.95 [= M 5.94]

ḍimbhāhava ] ḍimbāhava (M)

ḍimbha-āhavaḍimba-āhava-hatānāṃ ca vidyutā pārthivena ca go-brāhmaṇasya ca eva arthe yasya ca icchati pārthivaḥ //

somāgnyarkānilendrāṇāṃ vittāppatyor yamasya ca
aṣṭānāṃ lokapālānāṃ vapur dhārayate nṛpaḥ // Manu_5.96 [= M 5.95]

soma-agny-arka-anila-indrāṇāṃ vitta-appatyor yamasya ca aṣṭānāṃ lokapālānāṃ vapur dhārayate nṛpaḥ //

lokeśādhiṣṭhito rājā nāsyāśaucaṃ vidhīyate
śaucāśaucaṃ hi martyānāṃ lokebhyaḥ prabhavāpyayau // Manu_5.97 [= M 5.96]

lokeśādhiṣṭhito rājā na asyā aśaucaṃ vidhīyate śauca-āśaucaṃ hi martyānāṃ lokebhyaḥ prabhava-apyayau //

udyatair āhave śastraiḥ kṣatradharmahatasya ca
sadyaḥ saṃtiṣṭhate yajñas tathāśaucam iti sthitiḥ // Manu_5.98 [= M 5.97]

udyatair āhave śastraiḥ kṣatradharmahatasya ca sadyaḥ saṃtiṣṭhate yajñas tathā āśaucam iti sthitiḥ //

vipraḥ śudhyaty apaḥ spṛṣṭvā kṣatriyo vāhanāyudham
vaiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛtakriyaḥ // Manu_5.99 [= M 5.98]

vipraḥ śudhyaty apaḥ spṛṣṭvā kṣatriyo vāhana-āyudham vaiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛta-kriyaḥ //

etad vo 'bhihitaṃ śaucaṃ sapiṇḍeṣu dvijottamāḥ
asapiṇḍeṣu sarveṣu pretaśuddhiṃ nibodhata // Manu_5.100 [= M 5.99]

etad vo 'bhihitaṃ śaucaṃ sapiṇḍeṣu dvijottamāḥ asapiṇḍeṣu sarveṣu pretaśuddhiṃ nibodhata //

asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat
viśudhyati trirātreṇa mātur āptāṃś ca bāndhavān // Manu_5.101 [= M 5.100]

asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat viśudhyati trirātreṇa mātur āptāṃś ca bāndhavān //

yady annam atti teṣāṃ tu daśāhenaiva śudhyati
anadann annam ahnaiva na cet tasmin gṛhe vaset // Manu_5.102 [= M 5.101]

yady annam atti teṣāṃ tu daśāhena eva śudhyati anadann annam ahna aiva na cet tasmin gṛhe vaset //

anugamyecchayā pretaṃ jñātim ajñātim eva ca
snātvā sacailaḥ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati // Manu_5.103 [= M 5.102]

ca ] vā (M)
sacailaḥ ] sacailaṃ (M)

anugamya icchayā pretaṃ jñātim ajñātim eva cavā snātvā sa-cailaḥsa-cailaṃ spṛṣṭva āgniṃ ghṛtaṃ prāśya viśudhyati //

na vipraṃ sveṣu tiṣṭhatsu mṛtaṃ śūdreṇa nāyayet
asvargyā hy āhutiḥ sā syāc chūdrasaṃsparśadūṣitā // Manu_5.104 [= M 5.103]

na vipraṃ sveṣu tiṣṭhatsu mṛtaṃ śūdreṇa nāyayet asvargyā hy āhutiḥ sā syāc chūdrasaṃsparśadūṣitā //

jñānaṃ tapo 'gnir āhāro mṛn mano vāry upāñjanam
vāyuḥ karmārkakālau ca śuddheḥ kartṝṇi dehinām // Manu_5.105 [= M 5.104]

jñānaṃ tapo 'gnir āhāro mṛn mano vāry upāñjanam vāyuḥ karma arka-kālau ca śuddheḥ kartṝṇi dehinām //

sarveṣām eva śaucānām arthaśaucaṃ paraṃ smṛtaṃ
yo 'rthe śucir hi sa śucir na mṛdvāriśuciḥ śuciḥ // Manu_5.106 [= M 5.105]

sarveṣām eva śaucānām arthaśaucaṃ paraṃ smṛtaṃ yo 'rthe śucir hi sa śucir na mṛd-vāri-śuciḥ śuciḥ //

kṣāntyā śudhyanti vidvāṃso dānenākāryakāriṇaḥ
pracchannapāpā japyena tapasā vedavittamāḥ // Manu_5.107 [= M 5.106]

kṣāntyā śudhyanti vidvāṃso dānena akāryakāriṇaḥ pracchanna-pāpā japyena tapasā vedavittamāḥ //

mṛttoyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati
rajasā strī manoduṣṭā saṃnyāsena dvijottamāḥ // Manu_5.108 [= M 5.107]

mṛt-toyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati rajasā strī manoduṣṭā saṃnyāsena dvijottamāḥ //

adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati
vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyati // Manu_5.109 [= M 5.108]

adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati vidyā-tapobhyāṃ bhūtātmā buddhir jñānena śudhyati //

eṣa śaucasya vaḥ proktaḥ śarīrasya vinirṇayaḥ
nānāvidhānāṃ dravyāṇāṃ śuddheḥ śṛṇuta nirṇayam // Manu_5.110 [= M 5.109]

eṣa śaucasya vaḥ proktaḥ śarīrasya vinirṇayaḥ nānāvidhānāṃ dravyāṇāṃ śuddheḥ śṛṇuta nirṇayam //

taijasānāṃ maṇīnāṃ ca sarvasyāśmamayasya ca
bhasmanādbhir mṛdā caiva śuddhir uktā manīṣibhiḥ // Manu_5.111 [= M 5.110]

taijasānāṃ maṇīnāṃ ca sarvasya aśmamayasya ca bhasmana ādbhir mṛdā ca eva śuddhir uktā manīṣibhiḥ //

nirlepaṃ kāñcanaṃ bhāṇḍam adbhir eva viśudhyati
abjam aśmamayaṃ caiva rājataṃ cānupaskṛtam // Manu_5.112 [= M 5.111]

nirlepaṃ kāñcanaṃ bhāṇḍam adbhir eva viśudhyati ab-jam aśmamayaṃ ca eva rājataṃ ca anupaskṛtam //

apām agneś ca saṃyogād dhaimaṃ raupyaṃ ca nirbabhau
tasmāt tayoḥ svayonyaiva nirṇeko guṇavattaraḥ // Manu_5.113 [= M 5.112]

apām agneś ca saṃyogād dhaimaṃ raupyaṃ ca nirbabhau tasmāt tayoḥ svayonya aiva nirṇeko guṇavattaraḥ //

tāmrāyaḥkāṃsyaraityānāṃ trapuṇaḥ sīsakasya ca
śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ // Manu_5.114 [= M 5.113]

tāmra-ayaḥ-kāṃsya-raityānāṃ trapuṇaḥ sīsakasya ca śaucaṃ yathārhaṃ kartavyaṃ kṣāra-amlodaka-vāribhiḥ //

dravāṇāṃ caiva sarveṣāṃ śuddhir utpavanaṃ smṛtam
prokṣaṇaṃ saṃhatānāṃ ca dāravāṇāṃ ca takṣaṇam // Manu_5.115 [= M 5.114]

dravāṇāṃ ca eva sarveṣāṃ śuddhir utpavanaṃ smṛtam prokṣaṇaṃ saṃhatānāṃ ca dāravāṇāṃ ca takṣaṇam //

mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi
camasānāṃ grahāṇāṃ ca śuddhiḥ prakṣālanena tu // Manu_5.116 [= M 5.115]

mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi camasānāṃ grahāṇāṃ ca śuddhiḥ prakṣālanena tu //

carūṇāṃ sruksruvāṇāṃ ca śuddhir uṣṇena vāriṇā
sphyaśūrpaśakaṭānāṃ ca musalolūkhalasya ca // Manu_5.117 [= M 5.116]

carūṇāṃ sruk-sruvāṇāṃ ca śuddhir uṣṇena vāriṇā sphya-śūrpa-śakaṭānāṃ ca musala-ulūkhalasya ca //

adbhis tu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānyavāsasām
prakṣālanena tv alpānām adbhiḥ śaucaṃ vidhīyate // Manu_5.118 [= M 5.117]

adbhis tu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānya-vāsasām prakṣālanena tv alpānām adbhiḥ śaucaṃ vidhīyate //

cailavac carmaṇāṃ śuddhir vaidalānāṃ tathaiva ca
śākamūlaphalānāṃ ca dhānyavac chuddhir iṣyate // Manu_5.119 [= M 5.118]

ca ] tu (M)

cailavac carmaṇāṃ śuddhir vaidalānāṃ tatha aiva ca śāka-mūla-phalānāṃ catu dhānyavac chuddhir iṣyate //

kauśeyāvikayor ūṣaiḥ kutapānām ariṣṭakaiḥ
śrīphalair aṃśupaṭṭānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ // Manu_5.120 [= M 5.119]

kauśeya-āvikayor ūṣaiḥ kutapānām ariṣṭakaiḥ śrīphalair aṃśupaṭṭānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ //

kṣaumavac chaṅkhaśṛṅgāṇām asthidantamayasya ca
śuddhir vijānatā kāryā gomūtreṇodakena vā // Manu_5.121 [= M 5.120]

kṣaumavac chaṅkha-śṛṅgāṇām asthi-dantamayasya ca śuddhir vijānatā kāryā go-mūtreṇa udakena vā //

prokṣaṇāt tṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati
mārjanopāñjanair veśma punaḥpākena mṛnmayam // Manu_5.122 [= M 5.121]

prokṣaṇāt tṛṇa-kāṣṭhaṃ ca palālaṃ ca eva śudhyati mārjana-upāñjanair veśma punaḥpākena mṛn-mayam //

madyair mūtraiḥ purīṣair vā ṣṭhīvanaih pūyaśoṇitaiḥ
saṃspṛṣṭaṃ naiva śuddhyeta punaḥpākena mṛnmayam // Manu_5.123 [= not in M]

madyair mūtraiḥ purīṣair vā ṣṭhīvanaih pūyaśoṇitaiḥ saṃspṛṣṭaṃ na eva śuddhyeta punaḥpākena mṛn-mayam //

saṃmārjanopāñjanena sekenollekhanena ca
gavāṃ ca parivāsena bhūmiḥ śudhyati pañcabhiḥ // Manu_5.124 [= M 5.122]

saṃmārjana-upāñjanena sekena ullekhanena ca gavāṃ ca parivāsena bhūmiḥ śudhyati pañcabhiḥ //

pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam
dūṣitaṃ keśakīṭaiś ca mṛtprakṣepeṇa śudhyati // Manu_5.125 [= M 5.123]

pakṣi-jagdhaṃ gavā ghrātam avadhūtam avakṣutam dūṣitaṃ keśa-kīṭaiś ca mṛt-prakṣepeṇa śudhyati //

yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ
tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu // Manu_5.126 [= M 5.124]

yāvan na apaity amedhyāktād gandho lepaś ca tat-kṛtaḥ tāvan mṛd-vāri cā adeyaṃ sarvāsu dravyaśuddhiṣu //

trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan
adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate // Manu_5.127 [= M 5.125]

trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate //

āpaḥ śuddhā bhūmigatā vaitṛṣṇyaṃ yāsu gor bhavet
avyāptāś ced amedhyena gandhavarṇarasānvitāḥ // Manu_5.128 [= M 5.126]

āpaḥ śuddhā bhūmigatā vaitṛṣṇyaṃ yāsu gor bhavet avyāptāś ced amedhyena gandha-varṇa-rasa-anvitāḥ //

nityaṃ śuddhaḥ kāruhastaḥ paṇye yac ca prasāritam
brahmacārigataṃ bhaikṣyaṃ nityaṃ medhyam iti sthitiḥ // Manu_5.129 [= M 5.127]

paṇye ] paṇyaṃ (M)

nityaṃ śuddhaḥ kāru-hastaḥ paṇyepaṇyaṃ yac ca prasāritam brahmacārigataṃ bhaikṣyaṃ nityaṃ medhyam iti sthitiḥ //

nityam āsyaṃ śuci strīṇāṃ śakuniḥ phalapātane
prasrave ca śucir vatsaḥ śvā mṛgagrahaṇe śuciḥ // Manu_5.130 [= M 5.128]

nityam āsyaṃ śuci strīṇāṃ śakuniḥ phalapātane prasrave ca śucir vatsaḥ śvā mṛgagrahaṇe śuciḥ //

śvabhir hatasya yan māṃsaṃ śuci tan manur abravīt
kravyādbhiś ca hatasyānyaiś caṇḍālādyaiś ca dasyubhiḥ // Manu_5.131 [= M 5.129]

śvabhir hatasya yan māṃsaṃ śuci tan manur abravīt kravyādbhiś ca hatasya anyaiś caṇḍālādyaiś ca dasyubhiḥ //

ūrdhvaṃ nābher yāni khāni tāni medhyāni sarvaśaḥ
yāny adhas tāny amedhyāni dehāc caiva malāś cyutāḥ // Manu_5.132 [= M 5.130]

ūrdhvaṃ nābher yāni khāni tāni medhyāni sarvaśaḥ yāny adhas tāny amedhyāni dehāc ca eva malāś cyutāḥ //

makṣikā vipruṣaś chāyā gaur aśvaḥ sūryaraśmayaḥ
rajo bhūr vāyur agniś ca sparśe medhyāni nirdiśet // Manu_5.133 [= M 5.131]

makṣikā vipruṣaś chāyā gaur aśvaḥ sūryaraśmayaḥ rajo bhūr vāyur agniś ca sparśe medhyāni nirdiśet //

viṇmūtrotsargaśuddhyarthaṃ mṛdvāry ādeyam arthavat
daihikānāṃ malānāṃ ca śuddhiṣu dvādaśasv api // Manu_5.134 [= M 5.132]

viṇ-mūtra-utsarga-śuddhy-arthaṃ mṛd-vāry ādeyam arthavat daihikānāṃ malānāṃ ca śuddhiṣu dvādaśasv api //

vasā śukram asṛṅ majjā mūtraviṭ ghrāṇakarṇaviṭ
śleśma aśru dūṣikā svedo dvādaśaite nṛṇāṃ malāḥ // Manu_5.135 [= M 5.133]

vasā śukram asṛṅ majjā mūtra-viṭ ghrāṇa-karṇa-viṭ śleśma aśru dūṣikā svedo dvādaśa ete nṛṇāṃ malāḥ //

ekā liṅge gude tisras tathaikatra kare daśa
ubhayoḥ sapta dātavyā mṛdaḥ śuddhim abhīpsatā // Manu_5.136 [= M 5.134]

ekā liṅge gude tisras tatha aikatra kare daśa ubhayoḥ sapta dātavyā mṛdaḥ śuddhim abhīpsatā //

etac chaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām
triguṇaṃ syād vanasthānāṃ yatīnāṃ tu caturguṇam // Manu_5.137 [= M 5.135]

etac chaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām triguṇaṃ syād vanasthānāṃ yatīnāṃ tu caturguṇam //

kṛtvā mūtraṃ purīṣaṃ vā khāny ācānta upaspṛśet
vedam adhyeṣyamāṇaś ca annam aśnaṃś ca sarvadā // Manu_5.138 [= M 5.136]

kṛtvā mūtraṃ purīṣaṃ vā khāny ācānta upaspṛśet vedam adhyeṣyamāṇaś ca annam aśnaṃś ca sarvadā //

trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham
śarīraṃ śaucam icchan hi strī śūdras tu sakṛt sakṛt // Manu_5.139 [= M 5.137]

trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham śarīraṃ śaucam icchan hi strī śūdras tu sakṛt sakṛt //

śūdrāṇāṃ māsikaṃ kāryaṃ vapanaṃ nyāyavartinām
vaiśyavac chaucakalpaś ca dvijocchiṣṭaṃ ca bhojanam // Manu_5.140 [= M 5.138]

śūdrāṇāṃ māsikaṃ kāryaṃ vapanaṃ nyāyavartinām vaiśyavac chaucakalpaś ca dvija-ucchiṣṭaṃ ca bhojanam //

nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ na yānti yāḥ
na śmaśrūṇi gatāny āsyaṃ na dantāntaradhiṣṭhitam // Manu_5.141 [= M 5.139]

na ucchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ na yānti yāḥ na śmaśrūṇi gatāny āsyaṃ na dantāntar-adhiṣṭhitam //

spṛśanti bindavaḥ pādau ya ācāmayataḥ parān
bhaumikais te samā jñeyā na tair āprayato bhavet // Manu_5.142 [= M 5.140]

āprayato ] aprayato (M)

spṛśanti bindavaḥ pādau ya ācāmayataḥ parān bhaumikais te samā jñeyā na tair āprayatoaprayato bhavet //

ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃ cana
anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt // Manu_5.143 [= M 5.141]

ucchiṣṭena tu saṃspṛṣṭo dravya-hastaḥ kathaṃ cana anidhāya eva tad dravyam ācāntaḥ śucitām iyāt //

vānto viriktaḥ snātvā tu ghṛtaprāśanam ācaret
ācāmed eva bhuktvānnaṃ snānaṃ maithuninaḥ smṛtam // Manu_5.144 [= M 5.142]

vānto viriktaḥ snātvā tu ghṛtaprāśanam ācaret ācāmed eva bhuktva ānnaṃ snānaṃ maithuninaḥ smṛtam //

suptvā kṣutvā ca bhuktvā ca niṣṭhīvyoktvānṛtāni ca
pītvāpo 'dhyeṣyamāṇaś ca ācāmet prayato 'pi san // Manu_5.145 [= M 5.143]

suptvā kṣutvā ca bhuktvā ca niṣṭhīvya uktva ānṛtāni ca pītva āpo 'dhyeṣyamāṇaś ca ācāmet prayato 'pi san //

eṣāṃ śaucavidhiḥ kṛtsno dravyaśuddhis tathaiva ca
ukto vaḥ sarvavarṇānāṃ strīṇāṃ dharmān nibodhata // Manu_5.146 [= M 5.144]

eṣāṃ ] eṣa (M)

eṣāṃeṣa śaucavidhiḥ kṛtsno dravyaśuddhis tatha aiva ca ukto vaḥ sarvavarṇānāṃ strīṇāṃ dharmān nibodhata //

bālayā vā yuvatyā vā vṛddhayā vāpi yoṣitā
na svātantryeṇa kartavyaṃ kiṃ cid kāryaṃ gṛheṣv api // Manu_5.147 [= M 5.145]

bālayā vā yuvatyā vā vṛddhayā va āpi yoṣitā na svātantryeṇa kartavyaṃ kiṃ cid kāryaṃ gṛheṣv api //

bālye pitur vaśe tiṣṭhet pāṇigrāhasya yauvane
putrāṇāṃ bhartari prete na bhajet strī svatantratām // Manu_5.148 [= M 5.146]

bālye pitur vaśe tiṣṭhet pāṇigrāhasya yauvane putrāṇāṃ bhartari prete na bhajet strī svatantratām //

pitrā bhartrā sutair vāpi necched viraham ātmanaḥ
eṣāṃ hi viraheṇa strī garhye kuryād ubhe kule // Manu_5.149 [= M 5.147]

pitrā bhartrā sutair va āpi na icched viraham ātmanaḥ eṣāṃ hi viraheṇa strī garhye kuryād ubhe kule //

sadā prahṛṣṭayā bhāvyaṃ gṛhakārye ca dakṣayā
susaṃskṛtopaskarayā vyaye cāmuktahastayā // Manu_5.150 [= M 5.148]

sadā prahṛṣṭayā bhāvyaṃ gṛhakārye ca dakṣayā susaṃskṛta-upaskarayā vyaye ca amukta-hastayā //

yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ
taṃ śuśrūṣeta jīvantaṃ saṃsthitaṃ ca na laṅghayet // Manu_5.151 [= M 5.149]

yasmai dadyāt pitā tv enāṃ bhrātā va ānumate pituḥ taṃ śuśrūṣeta jīvantaṃ saṃsthitaṃ ca na laṅghayet //

maṅgalārthaṃ svastyayanaṃ yajñaś cāsāṃ prajāpateḥ
prayujyate vivāhe tu pradānaṃ svāmyakāraṇam // Manu_5.152 [= M 5.150]

maṅgalārthaṃ svastyayanaṃ yajñaś cā asāṃ prajāpateḥ prayujyate vivāhe tu pradānaṃ svāmya-kāraṇam //

anṛtāv ṛtukāle ca mantrasaṃskārakṛt patiḥ
sukhasya nityaṃ dāteha paraloke ca yoṣitaḥ // Manu_5.153 [= M 5.151]

anṛtāv ṛtukāle ca mantra-saṃskārakṛt patiḥ sukhasya nityaṃ dāta īha paraloke ca yoṣitaḥ //

viśīlaḥ kāmavṛtto vā guṇair vā parivarjitaḥ
upacāryaḥ striyā sādhvyā satataṃ devavat patiḥ // Manu_5.154 [= M 5.152]

vi-śīlaḥ kāma-vṛtto vā guṇair vā parivarjitaḥ upacāryaḥ striyā sādhvyā satataṃ devavat patiḥ //

nāsti strīṇāṃ pṛthag yajño na vrataṃ nāpy upoṣaṇam
patiṃ śuśrūṣate yena tena svarge mahīyate // Manu_5.155 [= M 5.153]

upoṣaṇam ] upoṣitam (M)

na asti strīṇāṃ pṛthag yajño na vrataṃ na apy upoṣaṇamupoṣitam patiṃ śuśrūṣate yena tena svarge mahīyate //

pāṇigrāhasya sādhvī strī jīvato vā mṛtasya vā
patilokam abhīpsantī nācaret kiṃ cid apriyam // Manu_5.156 [= M 5.154]

pāṇigrāhasya sādhvī strī jīvato vā mṛtasya vā patilokam abhīpsantī nā acaret kiṃ cid apriyam //

kāmaṃ tu ksapayed dehaṃ puṣpamūlaphalaiḥ śubhaiḥ
na tu nāmāpi gṛhṇīyāt patyau prete parasya tu // Manu_5.157 [= M 5.155]

kāmaṃ tu ksapayed dehaṃ puṣpa-mūla-phalaiḥ śubhaiḥ na tu nāma api gṛhṇīyāt patyau prete parasya tu //

āsītā maraṇāt ksāntā niyatā brahmacāriṇī
yo dharma ekapatnīnāṃ kāṅkṣantī tam anuttamam // Manu_5.158 [= M 5.156]

āsītā a maraṇāt ksāntā niyatā brahmacāriṇī yo dharma ekapatnīnāṃ kāṅkṣantī tam anuttamam //

anekāni sahasrāṇi kumārabrahmacāriṇām
divaṃ gatāni viprāṇām akṛtvā kulasaṃtatim // Manu_5.159 [= M 5.157]

anekāni sahasrāṇi kumāra-brahmacāriṇām divaṃ gatāni viprāṇām akṛtvā kulasaṃtatim //

mṛte bhartari sāḍhvī strī brahmacarye vyavasthitā
svargaṃ gacchaty aputrāpi yathā te brahmacāriṇaḥ // Manu_5.160 [= M 5.158]

mṛte bhartari sāḍhvī strī brahmacarye vyavasthitā svargaṃ gacchaty aputra āpi yathā te brahmacāriṇaḥ //

apatyalobhād yā tu strī bhartāram ativartate
seha nindām avāpnoti paralokāc ca hīyate // Manu_5.161 [= M 5.159]

apatyalobhād yā tu strī bhartāram ativartate sa īha nindām avāpnoti paralokāc ca hīyate //

nānyotpannā prajāstīha na cāpy anyaparigrahe
na dvitīyaś ca sādhvīnāṃ kva cid bhartopadiśyate // Manu_5.162 [= M 5.160]

na cāpy anyaparigrahe ] na cānyasya parigrahe (M)

na anya-utpannā praja āsti iha na ca apy anyaparigrahena ca anyasya parigrahe na dvitīyaś ca sādhvīnāṃ kva cid bharta ūpadiśyate //

patiṃ hitvāpakṛṣṭaṃ svam utkṛṣṭaṃ yā niṣevate
nindyaiva sā bhavel loke parapūrveti cocyate // Manu_5.163 [= M 5.161]

hitvāpakṛṣṭaṃ ] hitvāvakṛṣṭaṃ (M)

patiṃ hitva āpakṛṣṭaṃhitva āvakṛṣṭaṃ svam utkṛṣṭaṃ yā niṣevate nindya aiva sā bhavel loke para-pūrva īti ca ucyate //

vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām
śṛgālayoniṃ prāpnoti pāparogaiś ca pīḍyate // Manu_5.164 [= M 5.162]

vyabhicārāt ] vyabhicāre (M)

vyabhicārātvyabhicāre tu bhartuḥ strī loke prāpnoti nindyatām śṛgāla-yoniṃ prāpnoti pāpa-rogaiś ca pīḍyate //

patiṃ yā nābhicarati manovāgdehasaṃyutā
sā bhartṛlokam āpnoti sadbhiḥ sādhvīti cocyate // Manu_5.165 [= M 5.163]

saṃyutā ] saṃyatā (M)

patiṃ yā na abhicarati mano-vāg-dehasaṃyutāsaṃyatā sā bhartṛlokam āpnoti sadbhiḥ sādhvi īti ca ucyate //

anena nārī vṛttena manovāgdehasaṃyatā
ihāgryāṃ kīrtim āpnoti patilokaṃ paratra ca // Manu_5.166 [= M 5.164]

anena nārī vṛttena mano-vāg-dehasaṃyatā iha agryāṃ kīrtim āpnoti patilokaṃ paratra ca //

evaṃ vṛttāṃ savarṇāṃ strīṃ dvijātiḥ pūrvamāriṇīm
dāhayed agnihotreṇa yajñapātraiś ca dharmavit // Manu_5.167 [= M 5.165]

evaṃ vṛttāṃ sa-varṇāṃ strīṃ dvijātiḥ pūrvamāriṇīm dāhayed agnihotreṇa yajñapātraiś ca dharmavit //

bhāryāyai pūrvamāriṇyai dattvāgnīn antyakarmaṇi
punar dārakriyāṃ kuryāt punar ādhānam eva ca // Manu_5.168 [= M 5.166]

bhāryāyai pūrvamāriṇyai dattva āgnīn antyakarmaṇi punar dārakriyāṃ kuryāt punar ādhānam eva ca //

anena vidhinā nityaṃ pañcayajñān na hāpayet
dvitīyam āyuṣo bhāgaṃ kṛtadāro gṛhe vaset // Manu_5.169 [= M 5.167]

anena vidhinā nityaṃ pañcayajñān na hāpayet dvitīyam āyuṣo bhāgaṃ kṛta-dāro gṛhe vaset //

evaṃ gṛhāśrame sthitvā vidhivat snātako dvijaḥ
vane vaset tu niyato yathāvad vijitendriyaḥ // Manu_6.1

evaṃ gṛhāśrame sthitvā vidhivat snātako dvijaḥ vane vaset tu niyato yathāvad vijita-indriyaḥ //

gṛhasthas tu yathā paśyed valīpalitam ātmanaḥ
apatyasyaiva cāpatyaṃ tadāraṇyaṃ samāśrayet // Manu_6.2

gṛhasthas tu yathā paśyed valī-palitam ātmanaḥ apatyasya eva ca apatyaṃ tada āraṇyaṃ samāśrayet //

saṃtyajya grāmyam āhāraṃ sarvaṃ caiva paricchadam
putreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā // Manu_6.3

saṃtyajya grāmyam āhāraṃ sarvaṃ ca eva paricchadam putreṣu bhāryāṃ nikṣipya vanaṃ gacchet saha eva vā //

agnihotraṃ samādāya gṛhyaṃ cāgniparicchadam
grāmād araṇyaṃ niḥsṛtya nivasen niyatendriyaḥ // Manu_6.4

niḥsṛtya ] niṣkramya (M)

agnihotraṃ samādāya gṛhyaṃ ca agniparicchadam grāmād araṇyaṃ niḥsṛtyaniṣkramya nivasen niyata-indriyaḥ //

munyannair vividhair medhyaiḥ śākamūlaphalena vā
etān eva mahāyajñān nirvaped vidhipūrvakam // Manu_6.5

muny-annair vividhair medhyaiḥ śāka-mūla-phalena vā etān eva mahāyajñān nirvaped vidhipūrvakam //

vasīta carma cīraṃ vā sāyaṃ snāyāt prage tathā
jaṭāś ca bibhṛyān nityaṃ śmaśrulomanakhāni ca // Manu_6.6

vasīta carma cīraṃ vā sāyaṃ snāyāt prage tathā jaṭāś ca bibhṛyān nityaṃ śmaśru-loma-nakhāni ca //

yadbhakṣyaṃ syād tato dadyād baliṃ bhikṣāṃ ca śaktitaḥ
ammūlaphalabhikṣābhir arcayed āśramāgatān // Manu_6.7

yadbhakṣyaṃ ] yadbhakṣaḥ (M)
āśramāgatān ] āśramāgatam (M)

yad-bhakṣyaṃyadbhakṣaḥ syād tato dadyād baliṃ bhikṣāṃ ca śaktitaḥ am-mūla-phala-bhikṣābhir arcayed āśramāgatānāśramāgatam //

svādhyāye nityayuktaḥ syād dānto maitraḥ samāhitaḥ
dātā nityam anādātā sarvabhūtānukampakaḥ // Manu_6.8

svādhyāye nityayuktaḥ syād dānto maitraḥ samāhitaḥ dātā nityam anādātā sarvabhūtānukampakaḥ //

vaitānikaṃ ca juhuyād agnihotraṃ yathāvidhi
darśam askandayan parva paurṇamāsaṃ ca yogataḥ // Manu_6.9

vaitānikaṃ ca juhuyād agnihotraṃ yathāvidhi darśam askandayan parva paurṇamāsaṃ ca yogataḥ //

ṛkṣeṣṭyāgrayaṇaṃ caiva cāturmāsyāni cāharet
turāyaṇaṃ ca kramaśo dakṣasyāyanam eva ca // Manu_6.10

ṛkṣeṣṭy ] darśeṣṭy (M)
dakṣasyāyanam ] dākṣasyāyanam (K M)

ṛkṣeṣṭydarśeṣṭy-āgrayaṇaṃ ca eva cāturmāsyāni cā aharet turāyaṇaṃ ca kramaśo dakṣasyāyanamdākṣasyāyanam eva ca //

vāsantaśāradair medhyair munyannaiḥ svayam āhṛtaiḥ
puroḍāśāṃś carūṃś caiva vidhivan nirvapet pṛthak // Manu_6.11

vāsanta-śāradair medhyair muny-annaiḥ svayam āhṛtaiḥ puroḍāśāṃś carūṃś ca eva vidhivan nirvapet pṛthak //

devatābhyas tu tad dhutvā vanyaṃ medhyataraṃ haviḥ
śeṣam ātmani yuñjīta lavaṇaṃ ca svayaṃ kṛtam // Manu_6.12

devatābhyas tu tad dhutvā vanyaṃ medhyataraṃ haviḥ śeṣam ātmani yuñjīta lavaṇaṃ ca svayaṃ kṛtam //

sthalajāudakaśākāni puṣpamūlaphalāni ca
medhyavṛkṣodbhavāny adyāt snehāṃś ca phalasaṃbhavān // Manu_6.13

sthalaja-audakaśākāni puṣpa-mūla-phalāni ca medhyavṛkṣa-udbhavāny adyāt snehāṃś ca phala-saṃbhavān //

varjayen madhu māṃsaṃ ca bhaumāni kavakāni ca
bhūstṛṇaṃ śigrukaṃ caiva śleśmātakaphalāni ca // Manu_6.14

varjayen madhu māṃsaṃ ca bhaumāni kavakāni ca bhūstṛṇaṃ śigrukaṃ ca eva śleśmātaka-phalāni ca //

tyajed āśvayuje māsi munyannaṃ pūrvasaṃcitam
jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca // Manu_6.15

tyajed āśvayuje māsi muny-annaṃ pūrvasaṃcitam jīrṇāni ca eva vāsāṃsi śāka-mūla-phalāni ca //

na phālakṛṣṭam aśnīyād utsṛṣṭam api kena cit
na grāmajātāny ārto 'pi mūlāṇi ca phalāni ca // Manu_6.16

mūlāṇi ] puṣpāni (M)

na phālakṛṣṭam aśnīyād utsṛṣṭam api kena cit na grāmajātāny ārto 'pi mūlāṇipuṣpāni ca phalāni ca //

agnipakvāśano vā syāt kālapakvabhug eva vā
aśmakuṭṭo bhaved vāpi dantolūkhaliko 'pi vā // Manu_6.17

agnipakva-aśano vā syāt kālapakvabhug eva vā aśma-kuṭṭo bhaved va āpi danta-ulūkhaliko 'pi vā //

sadyaḥ prakṣālako vā syān māsasaṃcayiko 'pi vā
ṣaṇmāsanicayo vā syāt samānicaya eva vā // Manu_6.18

sadyaḥ prakṣālako vā syān māsa-saṃcayiko 'pi vā ṣaṇmāsa-nicayo vā syāt samā-nicaya eva vā //

naktaṃ cānnaṃ samaśnīyād divā vāhṛtya śaktitaḥ
caturthakāliko vā syāt syād vāpy aṣṭamakālikaḥ // Manu_6.19

naktaṃ ca annaṃ samaśnīyād divā vā āhṛtya śaktitaḥ caturthakāliko vā syāt syād va āpy aṣṭama-kālikaḥ //

cāndrāyaṇavidhānair vā śuklakṛṣṇe ca vartayet
pakṣāntayor vāpy aśnīyād yavāgūṃ kvathitāṃ sakṛt // Manu_6.20

cāndrāyaṇavidhānair vā śukla-kṛṣṇe ca vartayet pakṣāntayor va āpy aśnīyād yavāgūṃ kvathitāṃ sakṛt //

puṣpamūlaphalair vāpi kevalair vartayet sadā
kālapakvaiḥ svayaṃ śīrṇair vaikhānasamate sthitaḥ // Manu_6.21

puṣpa-mūla-phalair va āpi kevalair vartayet sadā kālapakvaiḥ svayaṃ śīrṇair vaikhānasamate sthitaḥ //

bhūmau viparivarteta tiṣṭhed vā prapadair dinam
sthānāsanābhyāṃ viharet savaneṣūpayann apaḥ // Manu_6.22

bhūmau viparivarteta tiṣṭhed vā prapadair dinam sthāna-āsanābhyāṃ viharet savaneṣu upayann apaḥ //

grīṣme pañcatapās tu syād varṣāsv abhrāvakāśikaḥ
ārdravāsās tu hemante kramaśo vardhayaṃs tapaḥ // Manu_6.23

grīṣme pañca-tapās tu syād varṣāsv abhra-avakāśikaḥ ārdra-vāsās tu hemante kramaśo vardhayaṃs tapaḥ //

upaspṛśaṃs triṣavaṇaṃ pitṝn devāṃś ca tarpayet
tapaś caraṃś cogrataraṃ śoṣayed deham ātmanaḥ // Manu_6.24

upaspṛśaṃs triṣavaṇaṃ pitṝn devāṃś ca tarpayet tapaś caraṃś ca ugrataraṃ śoṣayed deham ātmanaḥ //

agnīn ātmani vaitānān samāropya yathāvidhi
anagnir aniketaḥ syān munir mūlaphalāśanaḥ // Manu_6.25

agnīn ātmani vaitānān samāropya yathāvidhi anagnir aniketaḥ syān munir mūla-phala-aśanaḥ //

aprayatnaḥ sukhārtheṣu brahmacārī dharāśayaḥ
śaraṇeṣv amamaś caiva vṛkṣamūlaniketanaḥ // Manu_6.26

aprayatnaḥ sukhārtheṣu brahmacārī dharā-āśayaḥ śaraṇeṣv amamaś ca eva vṛkṣamūla-niketanaḥ //

tāpaseṣv eva vipreṣu yātrikaṃ bhaikṣam āharet
gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu // Manu_6.27

tāpaseṣv eva vipreṣu yātrikaṃ bhaikṣam āharet gṛhamedhiṣu ca anyeṣu dvijeṣu vanavāsiṣu //

grāmād āhṛtya vāśnīyād aṣṭau grāsān vane vasan
pratigṛhya puṭenaiva pāṇinā śakalena vā // Manu_6.28

grāmād āhṛtya va āśnīyād aṣṭau grāsān vane vasan pratigṛhya puṭena eva pāṇinā śakalena vā //

etāś cānyāś ca seveta dīkṣā vipro vane vasan
vividhāś cāupaniṣadīr ātmasaṃsiddhaye śrutīḥ // Manu_6.29

etāś ca anyāś ca seveta dīkṣā vipro vane vasan vividhāś ca aupaniṣadīr ātmasaṃsiddhaye śrutīḥ //

ṛṣibhir brāhmaṇaiś caiva gṛhasthair eva sevitāḥ
vidyātapovivṛddhyarthaṃ śarīrasya ca śuddhaye // Manu_6.30

ṛṣibhir brāhmaṇaiś ca eva gṛhasthair eva sevitāḥ vidyā-tapo-vivṛddhyarthaṃ śarīrasya ca śuddhaye //

aparājitāṃ vāsthāya vrajed diśam ajihmagaḥ
ā nipātāc charīrasya yukto vāryanilāśanaḥ // Manu_6.31

aparājitāṃ vā āsthāya vrajed diśam ajihmagaḥ ā nipātāc charīrasya yukto vāry-anila-aśanaḥ //

āsāṃ maharṣicaryāṇāṃ tyaktvānyatamayā tanum
vītaśokabhayo vipro brahmaloke mahīyate // Manu_6.32

āsāṃ maharṣicaryāṇāṃ tyaktva ānyatamayā tanum vīta-śoka-bhayo vipro brahmaloke mahīyate //

vaneṣu ca vihṛtyaivaṃ tṛtīyaṃ bhāgam āyuṣaḥ
caturtham āyuṣo bhāgaṃ tyakvā saṅgān parivrajet // Manu_6.33

vaneṣu ca vihṛtya evaṃ tṛtīyaṃ bhāgam āyuṣaḥ caturtham āyuṣo bhāgaṃ tyakvā saṅgān parivrajet //

āśramād āśramaṃ gatvā hutahomo jitendriyaḥ
bhikṣābalipariśrāntaḥ pravrajan pretya vardhate // Manu_6.34

āśramād āśramaṃ gatvā huta-homo jita-indriyaḥ bhikṣā-bali-pariśrāntaḥ pravrajan pretya vardhate //

ṛṇāni trīṇy apākṛtya mano mokṣe niveśayet
anapākṛtya mokṣaṃ tu sevamāno vrajaty adhaḥ // Manu_6.35

ṛṇāni trīṇy apākṛtya mano mokṣe niveśayet anapākṛtya mokṣaṃ tu sevamāno vrajaty adhaḥ //

adhītya vidhivad vedān putrāṃś cotpādya dharmataḥ
iṣṭvā ca śaktito yajñair mano mokṣe niveśayet // Manu_6.36

adhītya vidhivad vedān putrāṃś ca utpādya dharmataḥ iṣṭvā ca śaktito yajñair mano mokṣe niveśayet //

anadhītya dvijo vedān anutpādya tathā sutān
aniṣṭvā caiva yajñaiś ca mokṣam icchan vrajaty adhaḥ // Manu_6.37

sutān ] prajām (M)

anadhītya dvijo vedān anutpādya tathā sutānprajām aniṣṭvā ca eva yajñaiś ca mokṣam icchan vrajaty adhaḥ //

prājāpatyaṃ nirupyeṣṭiṃ sarvavedasadakṣiṇām
ātmany agnīn samāropya brāhmaṇaḥ pravrajed gṛhāt // Manu_6.38

sarva ] sārva (M)

prājāpatyaṃ nirupya iṣṭiṃ sarvasārvavedasa-dakṣiṇām ātmany agnīn samāropya brāhmaṇaḥ pravrajed gṛhāt //

yo dattvā sarvabhūtebhyaḥ pravrajaty abhayaṃ gṛhāt
tasya tejomayā lokā bhavanti brahmavādinaḥ // Manu_6.39

yo dattvā sarvabhūtebhyaḥ pravrajaty abhayaṃ gṛhāt tasya tejomayā lokā bhavanti brahmavādinaḥ //

yasmād aṇv api bhūtānāṃ dvijān notpadyate bhayam
tasya dehād vimuktasya bhayaṃ nāsti kutaś cana // Manu_6.40

yasmād aṇv api bhūtānāṃ dvijān na utpadyate bhayam tasya dehād vimuktasya bhayaṃ na asti kutaś cana //

agārād abhiniṣkrāntaḥ pavitropacito muniḥ
samupoḍheṣu kāmeṣu nirapekṣaḥ parivrajet // Manu_6.41

agārād abhiniṣkrāntaḥ pavitra-upacito muniḥ samupoḍheṣu kāmeṣu nir-apekṣaḥ parivrajet //

eka eva caren nityaṃ siddhyartham asahāyavān
siddhim ekasya saṃpaśyan na jahāti na hīyate // Manu_6.42

siddhim ] siddham (M)

eka eva caren nityaṃ siddhyartham asahāyavān siddhimsiddham ekasya saṃpaśyan na jahāti na hīyate //

anagnir aniketaḥ syād grāmam annārtham āśrayet
upekṣako 'saṃkusuko munir bhāvasamāhitaḥ // Manu_6.43

'saṃkusuko ] asāṃkusuko (M)

anagnir aniketaḥ syād grāmam annārtham āśrayet upekṣako 'saṃkusukoa-sāṃkusuko munir bhāvasamāhitaḥ //

kapālaṃ vṛkṣamūlāni kucelam asahāyatā
samatā caiva sarvasminn etan muktasya lakṣaṇam // Manu_6.44

kucelam ] kucailam (M)

kapālaṃ vṛkṣamūlāni kucelamkucailam asahāyatā samatā ca eva sarvasminn etan muktasya lakṣaṇam //

nābhinandeta maraṇaṃ nābhinandeta jīvitam
kālam eva pratīkṣeta nirveśaṃ bhṛtako yathā // Manu_6.45

na abhinandeta maraṇaṃ na abhinandeta jīvitam kālam eva pratīkṣeta nirveśaṃ bhṛtako yathā //

dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet
satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret // Manu_6.46

dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret //

ativādāṃs titikṣeta nāvamanyeta kaṃ cana
na cemaṃ deham āśritya vairaṃ kurvīta kena cit // Manu_6.47

ativādāṃs titikṣeta na avamanyeta kaṃ cana na ca imaṃ deham āśritya vairaṃ kurvīta kena cit //

kruddhyantaṃ na pratikrudhyed ākruṣṭaḥ kuśalaṃ vadet
saptadvārāvakīrṇāṃ ca na vācam anṛtāṃ vadet // Manu_6.48

kruddhyantaṃ na pratikrudhyed ākruṣṭaḥ kuśalaṃ vadet saptadvārāvakīrṇāṃ ca na vācam anṛtāṃ vadet //

adhyātmaratir āsīno nirapekṣo nirāmiṣaḥ
ātmanaiva sahāyena sukhārthī vicared iha // Manu_6.49

adhyātma-ratir āsīno nir-apekṣo nir-āmiṣaḥ ātmana aiva sahāyena sukhārthī vicared iha //

na cotpātanimittābhyāṃ na nakṣatrāṅgavidyayā
nānuśāsanavādābhyāṃ bhikṣāṃ lipseta karhi cit // Manu_6.50

na ca utpāta-nimittābhyāṃ na nakṣatra-aṅgavidyayā na anuśāsana-vādābhyāṃ bhikṣāṃ lipseta karhi cit //

na tāpasair brāhmaṇair vā vayobhir api vā śvabhiḥ
ākīrṇaṃ bhikṣukair vānyair agāram upasaṃvrajet // Manu_6.51

na tāpasair brāhmaṇair vā vayobhir api vā śvabhiḥ ākīrṇaṃ bhikṣukair va ānyair agāram upasaṃvrajet //

kḷptakeśanakhaśmaśruḥ pātrī daṇḍī kusumbhavān
vicaren niyato nityaṃ sarvabhūtāny apīḍayan // Manu_6.52

kḷpta-keśa-nakha-śmaśruḥ pātrī daṇḍī kusumbhavān vicaren niyato nityaṃ sarvabhūtāny apīḍayan //

ataijasāni pātrāṇi tasya syur nirvraṇāni ca
teṣām adbhiḥ smṛtaṃ śaucaṃ camasānām ivādhvare // Manu_6.53

ataijasāni pātrāṇi tasya syur nir-vraṇāni ca teṣām adbhiḥ smṛtaṃ śaucaṃ camasānām iva adhvare //

alābuṃ dārupātraṃ ca mṛṇmayaṃ vaidalaṃ tathā
etāṇi yatipātrāṇi manuḥ svāyaṃbhuvo 'bravīt // Manu_6.54

alābuṃ dārupātraṃ ca mṛṇmayaṃ vaidalaṃ tathā etāṇi yatipātrāṇi manuḥ svāyaṃbhuvo 'bravīt //

ekakālaṃ cared bhaikṣaṃ na prasajjeta vistare
bhaikṣe prasakto hi yatir viṣayeṣv api sajjati // Manu_6.55

ekakālaṃ cared bhaikṣaṃ na prasajjeta vistare bhaikṣe prasakto hi yatir viṣayeṣv api sajjati //

vidhūme sannamusale vyaṅgāre bhuktavajjane
vṛtte śarāvasaṃpāte bhikṣāṃ nityaṃ yatiś caret // Manu_6.56

vi-dhūme sanna-musale vy-aṅgāre bhuktavaj-jane vṛtte śarāvasaṃpāte bhikṣāṃ nityaṃ yatiś caret //

alābhe na viṣadī syāl lābhe caiva na harṣayet
prāṇayātrikamātraḥ syān mātrāsaṅgād vinirgataḥ // Manu_6.57

alābhe na viṣadī syāl lābhe ca eva na harṣayet prāṇayātrika-mātraḥ syān mātrāsaṅgād vinirgataḥ //

abhipūjitalābhāṃs tu jugupsetaiva sarvaśaḥ
abhipūjitalābhaiś ca yatir mukto 'pi badhyate // Manu_6.58

abhipūjitalābhāṃs tu jugupseta eva sarvaśaḥ abhipūjitalābhaiś ca yatir mukto 'pi badhyate //

alpānnābhyavahāreṇa rahaḥsthānāsanena ca
hriyamāṇāni viṣayair indriyāṇi nivartayet // Manu_6.59

alpānnābhyavahāreṇa rahaḥsthāna-āsanena ca hriyamāṇāni viṣayair indriyāṇi nivartayet //

indriyāṇāṃ nirodhena rāgadveśakṣayeṇa ca
ahiṃsayā ca bhūtānām amṛtatvāya kalpate // Manu_6.60

indriyāṇāṃ nirodhena rāga-dveśa-kṣayeṇa ca ahiṃsayā ca bhūtānām amṛtatvāya kalpate //

avekṣeta gatīr nṝṇāṃ karmadoṣasamudbhavāḥ
niraye caiva patanaṃ yātanāś ca yamakṣaye // Manu_6.61

avekṣeta gatīr nṝṇāṃ karmadoṣa-samudbhavāḥ niraye ca eva patanaṃ yātanāś ca yamakṣaye //

viprayogaṃ priyaiś caiva saṃyogaṃ ca tathāpriyaiḥ
jarayā cābhibhavanaṃ vyādhibhiś copapīḍanaṃ // Manu_6.62

viprayogaṃ priyaiś ca eva saṃyogaṃ ca tatha āpriyaiḥ jarayā ca abhibhavanaṃ vyādhibhiś ca upapīḍanaṃ //

dehād utkramaṇaṃ cāṣmāt punar garbhe ca saṃbhavam
yonikoṭisahasreṣu sṛtīś cāsyāntarātmanaḥ // Manu_6.63

dehād utkramaṇaṃ ca aṣmāt punar garbhe ca saṃbhavam yonikoṭisahasreṣu sṛtīś ca asya antarātmanaḥ //

adharmaprabhavaṃ caiva duḥkhayogaṃ śarīriṇām
dharmārthaprabhavaṃ caiva sukhasaṃyogam akṣayam // Manu_6.64

adharma-prabhavaṃ ca eva duḥkhayogaṃ śarīriṇām dharmārtha-prabhavaṃ ca eva sukhasaṃyogam akṣayam //

sūkṣmatāṃ cānvavekṣeta yogena paramātmanaḥ
deheṣu ca samutpattim uttameṣv adhameṣu ca // Manu_6.65

ca samutpattim ] caivopapattim (M)

sūkṣmatāṃ ca anvavekṣeta yogena paramātmanaḥ deheṣu ca samutpattimcaivopapattim uttameṣv adhameṣu ca //

dūṣito 'pi cared dharmaṃ yatra tatrāśrame rataḥ
samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam // Manu_6.66

dūṣito ] bhūṣito (M)

dūṣitobhūṣito 'pi cared dharmaṃ yatra tatrā aśrame rataḥ samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam //

phalaṃ katakavṛkṣasya yady apy ambuprasādakam
na nāmagrahaṇād eva tasya vāri prasīdati // Manu_6.67

phalaṃ katakavṛkṣasya yady apy ambuprasādakam na nāmagrahaṇād eva tasya vāri prasīdati //

saṃrakṣaṇārthaṃ jantūnāṃ rātrāv ahani vā sadā
śarīrasyātyaye caiva samīkṣya vasudhāṃ caret // Manu_6.68

saṃrakṣaṇārthaṃ jantūnāṃ rātrāv ahani vā sadā śarīrasya atyaye ca eva samīkṣya vasudhāṃ caret //

ahnā rātryā ca yāñ jantūn hinasty ajñānato yatiḥ
teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍ ācaret // Manu_6.69

ahnā rātryā ca yāñ jantūn hinasty ajñānato yatiḥ teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍ ācaret //

prāṇāyāmā brāhmaṇasya trayo 'pi vidhivat kṛtāḥ
vyāhṛtipraṇavair yuktā vijñeyaṃ paramaṃ tapaḥ // Manu_6.70

prāṇāyāmā brāhmaṇasya trayo 'pi vidhivat kṛtāḥ vyāhṛti-praṇavair yuktā vijñeyaṃ paramaṃ tapaḥ //

dahyante dhmāyamānānāṃ dhātūnāṃ hi yathā malāḥ
tathendriyāṇāṃ dahyante doṣāḥ prāṇasya nigrahāt // Manu_6.71

dahyante dhmāyamānānāṃ dhātūnāṃ hi yathā malāḥ tatha īndriyāṇāṃ dahyante doṣāḥ prāṇasya nigrahāt //

prāṇāyamair dahed doṣān dhāraṇābhiś ca kilbiṣam
pratyāhāreṇa saṃsargān dhyānenānīśvarān guṇān // Manu_6.72

prāṇāyamair dahed doṣān dhāraṇābhiś ca kilbiṣam pratyāhāreṇa saṃsargān dhyānena anīśvarān guṇān //

uccāvaceṣu bhūteṣu durjñeyām akṛtātmabhiḥ
dhyānayogena saṃpaśyed gatim asyāntarātmanaḥ // Manu_6.73

uccāvaceṣu bhūteṣu durjñeyām akṛta-ātmabhiḥ dhyānayogena saṃpaśyed gatim asya antarātmanaḥ //

samyagdarśanasaṃpannaḥ karmabhir na nibadhyate
darśanena vihīnas tu saṃsāraṃ pratipadyate // Manu_6.74

samyagdarśanasaṃpannaḥ karmabhir na nibadhyate darśanena vihīnas tu saṃsāraṃ pratipadyate //

ahiṃsayendriyāsaṅgair vaidikaiś caiva karmabhiḥ
tapasaś caraṇaiś cograiḥ sādhayantīha tatpadam // Manu_6.75

ahiṃsaya īndriya-asaṅgair vaidikaiś ca eva karmabhiḥ tapasaś caraṇaiś ca ugraiḥ sādhayanti iha tatpadam //

asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam
carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ // Manu_6.76

asthi-sthūṇaṃ snāyuyutaṃ māṃsa-śoṇita-lepanam carmāvanaddhaṃ dur-gandhi pūrṇaṃ mūtra-purīṣayoḥ //

jarāśokasamāviṣṭaṃ rogāyatanam āturam
rajasvalam anityaṃ ca bhūtāvāsam imaṃ tyajet // Manu_6.77

jarā-śokasamāviṣṭaṃ rogāyatanam āturam rajasvalam anityaṃ ca bhūtāvāsam imaṃ tyajet //

nadīkūlaṃ yathā vṛkṣo vṛkṣaṃ vā śakunir yathā
tathā tyajann imaṃ dehaṃ kṛcchrād grāhād vimucyate // Manu_6.78

nadīkūlaṃ yathā vṛkṣo vṛkṣaṃ vā śakunir yathā tathā tyajann imaṃ dehaṃ kṛcchrād grāhād vimucyate //

priyeṣu sveṣu sukṛtam apriyeṣu ca duṣkṛtam
visṛjya dhyānayogena brahmābhyeti sanātanam // Manu_6.79

priyeṣu sveṣu sukṛtam apriyeṣu ca duṣkṛtam visṛjya dhyānayogena brahma abhyeti sanātanam //

yadā bhāvena bhavati sarvabhāveṣu niḥspṛhaḥ
tadā sukham avāpnoti pretya ceha ca śāśvatam // Manu_6.80

yadā bhāvena bhavati sarvabhāveṣu niḥspṛhaḥ tadā sukham avāpnoti pretya ca iha ca śāśvatam //

anena vidhinā sarvāṃs tyaktvā saṅgāñ śanaiḥ śanaiḥ
sarvadvandvavinirmukto brahmaṇy evāvatiṣṭhate // Manu_6.81

anena vidhinā sarvāṃs tyaktvā saṅgāñ śanaiḥ śanaiḥ sarvadvandvavinirmukto brahmaṇy eva avatiṣṭhate //

dhyānikaṃ sarvam evaitad yad etad abhiśabditam
na hy anadhyātmavit kaś cit kriyāphalam upāśnute // Manu_6.82

dhyānikaṃ sarvam eva etad yad etad abhiśabditam na hy anadhyātmavit kaś cit kriyāphalam upāśnute //

adhiyajñaṃ brahma japed ādhidaivikam eva ca
ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat // Manu_6.83

adhiyajñaṃ brahma japed ādhidaivikam eva ca ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat //

idaṃ śaraṇam ajñānām idam eva vijānatām
idam anvicchatāṃ svargam idam ānantyam icchatām // Manu_6.84

idaṃ śaraṇam ajñānām idam eva vijānatām idam anvicchatāṃ svargam idam ānantyam icchatām //

anena kramayogena parivrajati yo dvijaḥ
sa vidhūyeha pāpmānaṃ paraṃ brahmādhigacchati // Manu_6.85

anena kramayogena parivrajati yo dvijaḥ sa vidhūya iha pāpmānaṃ paraṃ brahma adhigacchati //

eṣa dharmo 'nuśiṣṭo vo yatīnāṃ niyatātmanām
vedasaṃnyāsikānāṃ tu karmayogaṃ nibodhata // Manu_6.86

eṣa dharmo 'nuśiṣṭo vo yatīnāṃ niyata-ātmanām vedasaṃnyāsikānāṃ tu karmayogaṃ nibodhata //

brahmacārī gṛhasthaś ca vānaprastho yatis tathā
ete gṛhasthaprabhavāś catvāraḥ pṛthag āśramāḥ // Manu_6.87

brahmacārī gṛhasthaś ca vānaprastho yatis tathā ete gṛhastha-prabhavāś catvāraḥ pṛthag āśramāḥ //

sarve 'pi kramaśas tv ete yathāśāstraṃ niṣevitāḥ
yathoktakāriṇaṃ vipraṃ nayanti paramāṃ gatim // Manu_6.88

sarve 'pi kramaśas tv ete yathāśāstraṃ niṣevitāḥ yathā-ukta-kāriṇaṃ vipraṃ nayanti paramāṃ gatim //

sarveṣām api caiteṣāṃ vedasmṛtividhānataḥ
gṛhastha ucyate śreṣṭhaḥ sa trīn etān bibharti hi // Manu_6.89

smṛti ] śruti (M)

sarveṣām api ca eteṣāṃ veda-smṛtiśrutividhānataḥ gṛhastha ucyate śreṣṭhaḥ sa trīn etān bibharti hi //

yathā nadīnadāḥ sarve sāgare yānti saṃsthitim
tathaivāśramiṇaḥ sarve gṛhasthe yānti saṃsthitim // Manu_6.90

yathā nadī-nadāḥ sarve sāgare yānti saṃsthitim tatha aivā aśramiṇaḥ sarve gṛhasthe yānti saṃsthitim //

caturbhir api caivaitair nityam āśramibhir dvijaiḥ
daśalakṣaṇako dharmaḥ sevitavyaḥ prayatnataḥ // Manu_6.91

caturbhir api ca eva etair nityam āśramibhir dvijaiḥ daśa-lakṣaṇako dharmaḥ sevitavyaḥ prayatnataḥ //

dhṛtiḥ kṣamā damo 'steyaṃ śaucam indriyanigrahaḥ
dhīr vidyā satyam akrodho daśakaṃ dharmalakṣaṇam // Manu_6.92

dhṛtiḥ kṣamā damo 'steyaṃ śaucam indriyanigrahaḥ dhīr vidyā satyam akrodho daśakaṃ dharmalakṣaṇam //

daśa lakṣaṇāni dharmasya ye viprāḥ samadhīyate
adhītya cānuvartante te yānti paramāṃ gatim // Manu_6.93

daśa lakṣaṇāni dharmasya ye viprāḥ samadhīyate adhītya ca anuvartante te yānti paramāṃ gatim //

daśalakṣaṇakaṃ dharmam anutiṣṭhan samāhitaḥ
vedāntaṃ vidhivac chrutvā saṃnyased anṛṇo dvijaḥ // Manu_6.94

daśa-lakṣaṇakaṃ dharmam anutiṣṭhan samāhitaḥ vedāntaṃ vidhivac chrutvā saṃnyased anṛṇo dvijaḥ //

saṃnyasya sarvakarmāṇi karmadoṣān apānudan
niyato vedam abhyasya putraiśvarye sukhaṃ vaset // Manu_6.95

saṃnyasya sarvakarmāṇi karmadoṣān apānudan niyato vedam abhyasya putraiśvarye sukhaṃ vaset //

evaṃ saṃnyasya karmāṇi svakāryaparamo 'spṛhaḥ
saṃnyāsenāpahatyainaḥ prāpnoti paramaṃ gatim // Manu_6.96

evaṃ saṃnyasya karmāṇi svakārya-paramo 'spṛhaḥ saṃnyāsena apahatya enaḥ prāpnoti paramaṃ gatim //

eṣa vo 'bhihito dharmo brāhmaṇasya caturvidhaḥ
puṇyo 'kṣayaphalaḥ pretya rājñāṃ dharmaṃ nibodhata // Manu_6.97

eṣa vo 'bhihito dharmo brāhmaṇasya catur-vidhaḥ puṇyo 'kṣaya-phalaḥ pretya rājñāṃ dharmaṃ nibodhata //

rājadharmān pravakṣyāmi yathāvṛtto bhaven nṛpaḥ
saṃbhavaś ca yathā tasya siddhiś ca paramā yathā // Manu_7.1

rājadharmān pravakṣyāmi yathāvṛtto bhaven nṛpaḥ saṃbhavaś ca yathā tasya siddhiś ca paramā yathā //

brāhmaṃ prāptena saṃskāraṃ kṣatriyeṇa yathāvidhi
sarvasyāsya yathānyāyaṃ kartavyaṃ parirakṣaṇam // Manu_7.2

brāhmaṃ prāptena saṃskāraṃ kṣatriyeṇa yathāvidhi sarvasya asya yathānyāyaṃ kartavyaṃ parirakṣaṇam //

arājake hi loke 'smin sarvato vidruto bhayāt
rakṣārtham asya sarvasya rājānam asṛjat prabhuḥ // Manu_7.3

arājake hi loke 'smin sarvato vidruto bhayāt rakṣārtham asya sarvasya rājānam asṛjat prabhuḥ //

indrānilayamārkāṇām agneś ca varuṇasya ca
candravitteśayoś caiva mātrā nirhṛtya śāśvatīḥ // Manu_7.4

indra-anila-yama-arkāṇām agneś ca varuṇasya ca candra-vitteśayoś ca eva mātrā nirhṛtya śāśvatīḥ //

yasmād eṣāṃ surendrāṇāṃ mātrābhyo nirmito nṛpaḥ
tasmād abhibhavaty eṣa sarvabhūtāni tejasā // Manu_7.5

yasmād eṣāṃ surendrāṇāṃ mātrābhyo nirmito nṛpaḥ tasmād abhibhavaty eṣa sarvabhūtāni tejasā //

tapaty ādityavac caiṣa cakṣūṃṣi ca manāṃsi ca
na cainaṃ bhuvi śaknoti kaś cid apy abhivīkṣitum // Manu_7.6

tapaty ādityavac ca eṣa cakṣūṃṣi ca manāṃsi ca na ca enaṃ bhuvi śaknoti kaś cid apy abhivīkṣitum //

so 'gnir bhavati vāyuś ca so 'rkaḥ somaḥ sa dharmarāṭ
sa kuberaḥ sa varuṇaḥ sa mahendraḥ prabhāvataḥ // Manu_7.7

mahendraḥ prabhāvataḥ ] cendraḥ svaprabhāvataḥ (M)

so 'gnir bhavati vāyuś ca so 'rkaḥ somaḥ sa dharmarāṭ sa kuberaḥ sa varuṇaḥ sa mahendraḥ prabhāvataḥca indraḥ svaprabhāvataḥ //

bālo 'pi nāvamāntavyo manuṣya iti bhūmipaḥ
mahatī devatā hy eṣā nararūpeṇa tiṣṭhati // Manu_7.8

bālo 'pi na avamāntavyo manuṣya iti bhūmipaḥ mahatī devatā hy eṣā nararūpeṇa tiṣṭhati //

ekam eva dahaty agnir naraṃ durupasarpiṇam
kulaṃ dahati rājāgniḥ sapaśudravyasaṃcayam // Manu_7.9

ekam eva dahaty agnir naraṃ durupasarpiṇam kulaṃ dahati rāja āgniḥ sa-paśu-dravyasaṃcayam //

kāryaṃ so 'vekṣya śaktiṃ ca deśakālau ca tattvataḥ
kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥ punaḥ // Manu_7.10

kāryaṃ so 'vekṣya śaktiṃ ca deśa-kālau ca tattvataḥ kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥ punaḥ //

yasya prasāde padmā śrīr vijayaś ca parākrame
mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ // Manu_7.11

yasya prasāde padmā śrīr vijayaś ca parākrame mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ //

taṃ yas tu dveṣṭi saṃmohāt sa vinaśyaty asaṃśayam
tasya hy āśu vināśāya rājā prakurute manaḥ // Manu_7.12

taṃ yas tu dveṣṭi saṃmohāt sa vinaśyaty asaṃśayam tasya hy āśu vināśāya rājā prakurute manaḥ //

tasmād dharmaṃ yam iṣṭeṣu sa vyavasyen narādhipaḥ
aniṣṭaṃ cāpy aniṣṭeṣu taṃ dharmaṃ na vicālayet // Manu_7.13

tasmād dharmaṃ yam iṣṭeṣu sa vyavasyen narādhipaḥ aniṣṭaṃ ca apy aniṣṭeṣu taṃ dharmaṃ na vicālayet //

tasyārthe sarvabhūtānāṃ goptāraṃ dharmam ātmajam
brahmatejomayaṃ daṇḍam asṛjat pūrvam īśvaraḥ // Manu_7.14

tasyārthe ] tadarthaṃ (M)

tasyārthetadarthaṃ sarvabhūtānāṃ goptāraṃ dharmam ātmajam brahmatejomayaṃ daṇḍam asṛjat pūrvam īśvaraḥ //

tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca
bhayād bhogāya kalpante svadharmān na calanti ca // Manu_7.15

tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca bhayād bhogāya kalpante svadharmān na calanti ca //

taṃ deśakālau śaktiṃ ca vidyāṃ cāvekṣya tattvataḥ
yathārhataḥ saṃpraṇayen nareṣv anyāyavartiṣu // Manu_7.16

taṃ deśa-kālau śaktiṃ ca vidyāṃ ca avekṣya tattvataḥ yathārhataḥ saṃpraṇayen nareṣv anyāya-vartiṣu //

sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ
caturṇām āśramāṇāṃ ca dharmasya pratibhūḥ smṛtaḥ // Manu_7.17

sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ caturṇām āśramāṇāṃ ca dharmasya pratibhūḥ smṛtaḥ //

daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati
daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ // Manu_7.18

daṇḍaḥ śāsti prajāḥ sarvā daṇḍa eva abhirakṣati daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ //

samīkṣya sa dhṛtaḥ samyak sarvā rañjayati prajāḥ
asamīkṣya praṇītas tu vināśayati sarvataḥ // Manu_7.19

samīkṣya sa dhṛtaḥ samyak sarvā rañjayati prajāḥ asamīkṣya praṇītas tu vināśayati sarvataḥ //

yadi na praṇayed rājā daṇḍaṃ daṇḍyeṣv atandritaḥ
śūle matsyān ivāpakṣyan durbalān balavattarāḥ // Manu_7.20

yadi na praṇayed rājā daṇḍaṃ daṇḍyeṣv atandritaḥ śūle matsyān iva apakṣyan durbalān balavattarāḥ //

adyāt kākaḥ puroḍāśaṃ śvā ca lihyād dhavis tathā
svāmyaṃ ca na syāt kasmiṃś cit pravartetādharottaram // Manu_7.21

śvā ca lihyād ] śvāvalihyād (M)

adyāt kākaḥ puroḍāśaṃ śvā ca lihyādśva āvalihyād dhavis tathā svāmyaṃ ca na syāt kasmiṃś cit pravarteta adhara-uttaram //

sarvo daṇḍajito loko durlabho hi śucir naraḥ
daṇḍasya hi bhayāt sarvaṃ jagad bhogāya kalpate // Manu_7.22

sarvo daṇḍajito loko durlabho hi śucir naraḥ daṇḍasya hi bhayāt sarvaṃ jagad bhogāya kalpate //

devadānavagandharvā rakṣāṃsi patagoragāḥ
te 'pi bhogāya kalpante daṇḍenaiva nipīḍitāḥ // Manu_7.23

deva-dānava-gandharvā rakṣāṃsi pataga-uragāḥ te 'pi bhogāya kalpante daṇḍena eva nipīḍitāḥ //

duṣyeyuḥ sarvavarṇāś ca bhidyeran sarvasetavaḥ
sarvalokaprakopaś ca bhaved daṇḍasya vibhramāt // Manu_7.24

duṣyeyuḥ sarvavarṇāś ca bhidyeran sarvasetavaḥ sarvalokaprakopaś ca bhaved daṇḍasya vibhramāt //

yatra śyāmo lohitākṣo daṇḍaś carati pāpahā
prajās tatra na muhyanti netā cet sādhu paśyati // Manu_7.25

yatra śyāmo lohita-akṣo daṇḍaś carati pāpahā prajās tatra na muhyanti netā cet sādhu paśyati //

tasyāhuḥ saṃpraṇetāraṃ rājānaṃ satyavādinam
samīkṣyakāriṇaṃ prājñaṃ dharmakāmārthakovidam // Manu_7.26

tasyā ahuḥ saṃpraṇetāraṃ rājānaṃ satyavādinam samīkṣyakāriṇaṃ prājñaṃ dharma-kāma-artha-kovidam //

taṃ rājā praṇayan samyak trivargeṇābhivardhate
kāmātmā viṣamaḥ kṣudro daṇḍenaiva nihanyate // Manu_7.27

kāmātmā ] kāmāndho (M)

taṃ rājā praṇayan samyak trivargeṇa abhivardhate kāma-ātmākāma-andho viṣamaḥ kṣudro daṇḍena eva nihanyate //

daṇḍo hi sumahattejo durdharaś cākṛtātmabhiḥ
dharmād vicalitaṃ hanti nṛpam eva sabāndhavam // Manu_7.28

daṇḍo hi sumahat-tejo durdharaś ca akṛta-ātmabhiḥ dharmād vicalitaṃ hanti nṛpam eva sa-bāndhavam //

tato durgaṃ ca rāṣṭraṃ ca lokaṃ ca sacarācaram
antarikṣagatāṃś caiva munīn devāṃś ca pīḍayet // Manu_7.29

tato durgaṃ ca rāṣṭraṃ ca lokaṃ ca sa-cara-acaram antarikṣagatāṃś ca eva munīn devāṃś ca pīḍayet //

so 'sahāyena mūḍhena lubdhenākṛtabuddhinā
na śakyo nyāyato netuṃ saktena viṣayeṣu ca // Manu_7.30

so 'sahāyena mūḍhena lubdhena akṛta-buddhinā na śakyo nyāyato netuṃ saktena viṣayeṣu ca //

śucinā satyasaṃdhena yathāśāstrānusāriṇā
praṇetuṃ śakyate daṇḍaḥ susahāyena dhīmatā // Manu_7.31

śucinā satyasaṃdhena yathāśāstra-anusāriṇā praṇetuṃ śakyate daṇḍaḥ susahāyena dhīmatā //

svarāṣṭre nyāyavṛttaḥ syād bhṛśadaṇḍaś ca śatruṣu
suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ // Manu_7.32

svarāṣṭre nyāyavṛttaḥ syād bhṛśa-daṇḍaś ca śatruṣu suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ //

evaṃvṛttasya nṛpateḥ śiloñchenāpi jīvataḥ
vistīryate yaśo loke tailabindur ivāmbhasi // Manu_7.33

evaṃvṛttasya nṛpateḥ śilā-uñchena api jīvataḥ vistīryate yaśo loke tailabindur iva ambhasi //

atas tu viparītasya nṛpater ajitātmanaḥ
saṃkṣipyate yaśo loke ghṛtabindur ivāmbhasi // Manu_7.34

atas tu viparītasya nṛpater ajita-ātmanaḥ saṃkṣipyate yaśo loke ghṛtabindur iva ambhasi //

sve sve dharme niviṣṭānāṃ sarveṣām anupūrvaśaḥ
varṇānām āśramāṇāṃ ca rājā sṛṣṭo 'bhirakṣitā // Manu_7.35

sve sve dharme niviṣṭānāṃ sarveṣām anupūrvaśaḥ varṇānām āśramāṇāṃ ca rājā sṛṣṭo 'bhirakṣitā //

tena yad yat sabhṛtyena kartavyaṃ rakṣatā prajāḥ
tat tad vo 'haṃ pravakṣyāmi yathāvad anupūrvaśaḥ // Manu_7.36

tena yad yat sa-bhṛtyena kartavyaṃ rakṣatā prajāḥ tat tad vo 'haṃ pravakṣyāmi yathāvad anupūrvaśaḥ //

brāhmaṇān paryupāsīta prātar utthāya pārthivaḥ
traividyavṛddhān viduṣas tiṣṭhet teṣāṃ ca śāsane // Manu_7.37

brāhmaṇān paryupāsīta prātar utthāya pārthivaḥ traividyavṛddhān viduṣas tiṣṭhet teṣāṃ ca śāsane //

vṛddhāṃś ca nityaṃ seveta viprān vedavidaḥ śucīn
vṛddhasevī hi satataṃ rakṣobhir api pūjyate // Manu_7.38

vṛddhāṃś ca nityaṃ seveta viprān vedavidaḥ śucīn vṛddhasevī hi satataṃ rakṣobhir api pūjyate //

tebhyo 'dhigacched vinayaṃ vinītātmāpi nityaśaḥ
vinītātmā hi nṛpatir na vinaśyati karhi cit // Manu_7.39

tebhyo 'dhigacched vinayaṃ vinīta-ātma āpi nityaśaḥ vinīta-ātmā hi nṛpatir na vinaśyati karhi cit //

bahavo 'vinayān naṣṭā rājānaḥ saparicchadāḥ
vanasthā api rājyāni vinayāt pratipedire // Manu_7.40

saparicchadāḥ ] saparigrahāḥ (M)

bahavo 'vinayān naṣṭā rājānaḥ sa-paricchadāḥsa-parigrahāḥ vanasthā api rājyāni vinayāt pratipedire //

veno vinaṣṭo 'vinayān nahuṣaś caiva pārthivaḥ
sudāḥ paijavanaś caiva sumukho nimir eva ca // Manu_7.41

veno vinaṣṭo 'vinayān nahuṣaś ca eva pārthivaḥ sudāḥ paijavanaś ca eva sumukho nimir eva ca //

pṛthus tu vinayād rājyaṃ prāptavān manur eva ca
kuberaś ca dhanaiśvaryaṃ brāhmaṇyaṃ caiva gādhijaḥ // Manu_7.42

pṛthus tu vinayād rājyaṃ prāptavān manur eva ca kuberaś ca dhanaiśvaryaṃ brāhmaṇyaṃ ca eva gādhijaḥ //

traividyebhyas trayīṃ vidyāṃ daṇḍanītiṃ ca śāśvatīm
ānvīkṣikīṃ cātmavidyāṃ vārtārambhāṃś ca lokataḥ // Manu_7.43

vidyāṃ ] vidyāt (M)

traividyebhyas trayīṃ vidyāṃvidyāt daṇḍanītiṃ ca śāśvatīm ānvīkṣikīṃ cā atmavidyāṃ vārtārambhāṃś ca lokataḥ //

indriyāṇāṃ jaye yogaṃ samātiṣṭhed divāniśam
jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ // Manu_7.44

indriyāṇāṃ jaye yogaṃ samātiṣṭhed divā-niśam jita-indriyo hi śaknoti vaśe sthāpayituṃ prajāḥ //

daśa kāmasamutthāni tathāṣṭau krodhajāni ca
vyasanāni durantāni prayatnena vivarjayet // Manu_7.45

daśa kāma-samutthāni tatha āṣṭau krodhajāni ca vyasanāni dur-antāni prayatnena vivarjayet //

kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ
viyujyate 'rthadharmābhyāṃ krodhajeṣv ātmanaiva tu // Manu_7.46

kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ viyujyate 'rtha-dharmābhyāṃ krodhajeṣv ātmana aiva tu //

mṛgayākṣo divāsvapnaḥ parivādaḥ striyo madaḥ
tauryatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ // Manu_7.47

mṛgaya ākṣo divāsvapnaḥ parivādaḥ striyo madaḥ tauryatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ //

paiśunyaṃ sāhasaṃ droha īrṣyāsūyārthadūṣaṇam
vāgdaṇḍajaṃ ca pāruṣyaṃ krodhajo 'pi gaṇo 'ṣṭakaḥ // Manu_7.48

paiśunyaṃ sāhasaṃ droha īrṣyā-asūyā-arthadūṣaṇam vāgdaṇḍajaṃ ca pāruṣyaṃ krodhajo 'pi gaṇo 'ṣṭakaḥ //

dvayor apy etayor mūlaṃ yaṃ sarve kavayo viduḥ
taṃ yatnena jayel lobhaṃ tajjāv etāv ubhau gaṇau // Manu_7.49

dvayor apy etayor mūlaṃ yaṃ sarve kavayo viduḥ taṃ yatnena jayel lobhaṃ tajjāv etāv ubhau gaṇau //

pānam akṣāḥ striyaś caiva mṛgayā ca yathākramam
etat kaṣṭatamaṃ vidyāc catuṣkaṃ kāmaje gaṇe // Manu_7.50

pānam akṣāḥ striyaś ca eva mṛgayā ca yathākramam etat kaṣṭatamaṃ vidyāc catuṣkaṃ kāmaje gaṇe //

daṇḍasya pātanaṃ caiva vākpāruṣyārthadūṣaṇe
krodhaje 'pi gaṇe vidyāt kaṣṭam etat trikaṃ sadā // Manu_7.51

daṇḍasya pātanaṃ ca eva vākpāruṣya-arthadūṣaṇe krodhaje 'pi gaṇe vidyāt kaṣṭam etat trikaṃ sadā //

saptakasyāsya vargasya sarvatraivānuṣaṅgiṇaḥ
pūrvaṃ pūrvaṃ gurutaraṃ vidyād vyasanam ātmavān // Manu_7.52

saptakasya asya vargasya sarvatra eva anuṣaṅgiṇaḥ pūrvaṃ pūrvaṃ gurutaraṃ vidyād vyasanam ātmavān //

vyasanasya ca mṛtyoś ca vyasanaṃ kaṣṭam ucyate
vyasany adho 'dho vrajati svar yāty avyasanī mṛtaḥ // Manu_7.53

vyasanasya ca mṛtyoś ca vyasanaṃ kaṣṭam ucyate vyasany adho 'dho vrajati svar yāty avyasanī mṛtaḥ //

maulāñ śāstravidaḥ śūrāṃl labdhalakṣān kulodbhavān
sacivān sapta cāṣṭau vā prakurvīta parīkṣitān // Manu_7.54

kulodbhavān ] kulodgatān (M)
prakurvīta parīkṣitān ] kurvīta suparīkṣitān (M)

maulāñ śāstravidaḥ śūrāṃl labdha-lakṣān kula-udbhavānkula-udgatān sacivān sapta ca aṣṭau vā prakurvīta parīkṣitānkurvīta suparīkṣitān //

api yat sukaraṃ karma tad apy ekena duṣkaram
viśeṣato 'sahāyena kiṃ tu rājyaṃ mahodayam // Manu_7.55

tu ] nu (M)

api yat sukaraṃ karma tad apy ekena duṣkaram viśeṣato 'sahāyena kiṃ tunu rājyaṃ mahā-udayam //

taiḥ sārdhaṃ cintayen nityaṃ sāmānyaṃ saṃdhivigraham
sthānaṃ samudayaṃ guptiṃ labdhapraśamanāni ca // Manu_7.56

taiḥ sārdhaṃ cintayen nityaṃ sāmānyaṃ saṃdhi-vigraham sthānaṃ samudayaṃ guptiṃ labdhapraśamanāni ca //

teṣāṃ svaṃ svam abhiprāyam upalabhya pṛthak pṛthak
samastānāṃ ca kāryeṣu vidadhyād dhitam ātmanaḥ // Manu_7.57

teṣāṃ svaṃ svam abhiprāyam upalabhya pṛthak pṛthak samastānāṃ ca kāryeṣu vidadhyād dhitam ātmanaḥ //

sarveṣāṃ tu viśiṣṭena brāhmaṇena vipaścitā
mantrayet paramaṃ mantraṃ rājā ṣāḍguṇyasaṃyutam // Manu_7.58

sarveṣāṃ tu viśiṣṭena brāhmaṇena vipaścitā mantrayet paramaṃ mantraṃ rājā ṣāḍguṇyasaṃyutam //

nityaṃ tasmin samāśvastaḥ sarvakāryāṇi niḥkṣipet
tena sārdhaṃ viniścitya tataḥ karma samārabhet // Manu_7.59

niḥkṣipet ] nikṣipet (M)

nityaṃ tasmin samāśvastaḥ sarvakāryāṇi niḥkṣipetnikṣipet tena sārdhaṃ viniścitya tataḥ karma samārabhet //

anyān api prakurvīta śucīn prājñān avasthitān
samyag arthasamāhartṝn amātyān suparīkṣitān // Manu_7.60

anyān api prakurvīta śucīn prājñān avasthitān samyag arthasamāhartṝn amātyān suparīkṣitān //

nirvartetāsya yāvadbhir itikartavyatā nṛbhiḥ
tāvato 'tandritān dakṣān prakurvīta vicakṣaṇān // Manu_7.61

nirvarteta asya yāvadbhir itikartavyatā nṛbhiḥ tāvato 'tandritān dakṣān prakurvīta vicakṣaṇān //

teṣām arthe niyuñjīta śūrān dakṣān kulodgatān
śucīn ākarakarmānte bhīrūn antarniveśane // Manu_7.62

teṣām arthe niyuñjīta śūrān dakṣān kula-udgatān śucīn ākara-karmānte bhīrūn antarniveśane //

dūtaṃ caiva prakurvīta sarvaśāstraviśāradam
iṅgitākāraceṣṭajñaṃ śuciṃ dakṣaṃ kulodgatam // Manu_7.63

dūtaṃ ca eva prakurvīta sarvaśāstra-viśāradam iṅgita-ākāra-ceṣṭajñaṃ śuciṃ dakṣaṃ kula-udgatam //

anuraktaḥ śucir dakṣaḥ smṛtimān deśakālavit
vapuṣmān vītabhīr vāgmī dūto rājñaḥ praśasyate // Manu_7.64

anuraktaḥ śucir dakṣaḥ smṛtimān deśa-kālavit vapuṣmān vītabhīr vāgmī dūto rājñaḥ praśasyate //

amātye daṇḍa āyatto daṇḍe vainayikī kriyā
nṛpatau kośarāṣṭre ca dūte saṃdhiviparyayau // Manu_7.65

amātye daṇḍa āyatto daṇḍe vainayikī kriyā nṛpatau kośa-rāṣṭre ca dūte saṃdhi-viparyayau //

dūta eva hi saṃdhatte bhinatty eva ca saṃhatān
dūtas tat kurute karma bhidyante yena mānavaḥ // Manu_7.66

dūta eva hi saṃdhatte bhinatty eva ca saṃhatān dūtas tat kurute karma bhidyante yena mānavaḥ //

sa vidyād asya kṛtyeṣu nirgūḍheṅgitaceṣṭitaiḥ
ākāram iṅgitaṃ ceṣṭāṃ bhṛtyeṣu ca cikīrṣitam // Manu_7.67

sa vidyād asya kṛtyeṣu nirgūḍha-iṅgita-ceṣṭitaiḥ ākāram iṅgitaṃ ceṣṭāṃ bhṛtyeṣu ca cikīrṣitam //

buddhvā ca sarvaṃ tattvena pararājacikīrṣitam
tathā prayatnam ātiṣṭhed yathātmānaṃ na pīḍayet // Manu_7.68

buddhvā ca sarvaṃ tattvena pararājacikīrṣitam tathā prayatnam ātiṣṭhed yathā ātmānaṃ na pīḍayet //

jāṅgalaṃ sasyasaṃpannam āryaprāyam anāvilam
ramyam ānatasāmantaṃ svājīvyaṃ deśam āvaset // Manu_7.69

jāṅgalaṃ sasyasaṃpannam ārya-prāyam anāvilam ramyam ānata-sāmantaṃ svājīvyaṃ deśam āvaset //

dhanvadurgaṃ mahīdurgam abdurgaṃ vārkṣam eva vā
nṛdurgaṃ giridurgaṃ vā samāśritya vaset puram // Manu_7.70

dhanva-durgaṃ mahī-durgam ab-durgaṃ vārkṣam eva vā nṛdurgaṃ giridurgaṃ vā samāśritya vaset puram //

sarveṇa tu prayatnena giridurgaṃ samāśrayet
eṣāṃ hi bāhuguṇyena giridurgaṃ viśiṣyate // Manu_7.71

sarveṇa tu prayatnena giridurgaṃ samāśrayet eṣāṃ hi bāhuguṇyena giridurgaṃ viśiṣyate //

triṇy ādyāny āśritās tv eṣāṃ mṛgagartāśrayāpcarāḥ
trīṇy uttarāṇi kramaśaḥ plavaṃgamanarāmarāḥ // Manu_7.72

triṇy ādyāny āśritās tv eṣāṃ mṛga-gartāśraya-apcarāḥ trīṇy uttarāṇi kramaśaḥ plavaṃgama-nara-amarāḥ //

yathā durgāśritān etān nopahiṃsanti śatravaḥ
tathārayo na hiṃsanti nṛpaṃ durgasamāśritam // Manu_7.73

yathā durgāśritān etān na upahiṃsanti śatravaḥ tatha ārayo na hiṃsanti nṛpaṃ durgasamāśritam //

ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ
śataṃ daśasahasrāṇi tasmād durgaṃ vidhīyate // Manu_7.74

ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ śataṃ daśasahasrāṇi tasmād durgaṃ vidhīyate //

tat syād āyudhasaṃpannaṃ dhanadhānyena vāhanaiḥ
brāhmaṇaiḥ śilpibhir yantrair yavasenodakena ca // Manu_7.75

tat syād āyudhasaṃpannaṃ dhana-dhānyena vāhanaiḥ brāhmaṇaiḥ śilpibhir yantrair yavasena udakena ca //

tasya madhye suparyāptaṃ kārayed gṛham ātmanaḥ
guptaṃ sarvartukaṃ śubhraṃ jalavṛkṣasamanvitam // Manu_7.76

tasya madhye suparyāptaṃ kārayed gṛham ātmanaḥ guptaṃ sarvartukaṃ śubhraṃ jala-vṛkṣasamanvitam //

tad adhyāsyodvahed bhāryāṃ savarṇāṃ lakṣaṇānvitām
kule mahati saṃbhūtāṃ hṛdyāṃ rūpaguṇānvītām // Manu_7.77

tad adhyāsya udvahed bhāryāṃ sa-varṇāṃ lakṣaṇānvitām kule mahati saṃbhūtāṃ hṛdyāṃ rūpa-guṇānvītām //

purohitaṃ ca kurvīta vṛṇuyād eva ca rtvijaḥ
te 'sya gṛhyāṇi karmāṇi kuryur vaitānikāni ca // Manu_7.78

purohitaṃ ca kurvīta vṛṇuyād eva ca rtvijaḥ te 'sya gṛhyāṇi karmāṇi kuryur vaitānikāni ca //

yajeta rājā kratubhir vividhair āptadakṣiṇaiḥ
dharmārthaṃ caiva viprebhyo dadyād bhogān dhanāni ca // Manu_7.79

yajeta rājā kratubhir vividhair āpta-dakṣiṇaiḥ dharmārthaṃ ca eva viprebhyo dadyād bhogān dhanāni ca //

sāṃvatsarikam āptaiś ca rāṣṭrād āhārayed balim
syāc cāmnāyaparo loke varteta pitṛvan nṛṣu // Manu_7.80

sāṃvatsarikam āptaiś ca rāṣṭrād āhārayed balim syāc cā amnāya-paro loke varteta pitṛvan nṛṣu //

adhyakṣān vividhān kuryāt tatra tatra vipaścitaḥ
te 'sya sarvāṇy avekṣeran nṛṇāṃ kāryāṇi kurvatām // Manu_7.81

adhyakṣān vividhān kuryāt tatra tatra vipaścitaḥ te 'sya sarvāṇy avekṣeran nṛṇāṃ kāryāṇi kurvatām //

āvṛttānāṃ gurukulād viprāṇāṃ pūjako bhavet
nṛpāṇām akṣayo hy eṣa nidhir brāhmo 'bhidhīyate // Manu_7.82

āvṛttānāṃ gurukulād viprāṇāṃ pūjako bhavet nṛpāṇām akṣayo hy eṣa nidhir brāhmo 'bhidhīyate //

na taṃ stenā na cāmitrā haranti na ca naśyati
tasmād rājñā nidhātavyo brāhmaṇeṣv akṣayo nidhiḥ // Manu_7.83

na taṃ stenā na ca amitrā haranti na ca naśyati tasmād rājñā nidhātavyo brāhmaṇeṣv akṣayo nidhiḥ //

na skandate na vyathate na vinaśyati karhi cit
variṣṭham agnihotrebhyo brāhmaṇasya mukhe hutam // Manu_7.84

vyathate ] cyavate (M)

na skandate na vyathatecyavate na vinaśyati karhi cit variṣṭham agnihotrebhyo brāhmaṇasya mukhe hutam //

samam abrāhmaṇe dānaṃ dviguṇaṃ brāhmaṇabruve
prādhīte śatasāhasram anantaṃ vedapārage // Manu_7.85

prādhīte ] ācārye (M)

samam abrāhmaṇe dānaṃ dviguṇaṃ brāhmaṇabruve prādhīteācārye śatasāhasram anantaṃ vedapārage //

pātrasya hi viśeṣeṇa śraddadhānatayaiva ca
alpaṃ vā bahu vā pretya dānasya phalam aśnute // Manu_7.86

pātrasya hi viśeṣeṇa śraddadhānataya aiva ca alpaṃ vā bahu vā pretya dānasya phalam aśnute //

deśakālavidhānena dravyaṃ śraddhāsamanvitam
pātre pradīyate yat tu tad dharmasya prasādhanam // Manu_7.87 (M) [= not in K]

deśa-kālavidhānena dravyaṃ śraddhāsamanvitam pātre pradīyate yat tu tad dharmasya prasādhanam //

samottamādhamai rājā tv āhūtaḥ pālayan prajāḥ
na nivarteta saṃgrāmāt kṣātraṃ dharmam anusmaran // Manu_7.87 [= M 7.88]

sama-uttama-adhamai rājā tv āhūtaḥ pālayan prajāḥ na nivarteta saṃgrāmāt kṣātraṃ dharmam anusmaran //

saṃgrāmeṣv anivartitvaṃ prajānāṃ caiva pālanam
śuśrūṣā brāhmaṇānāṃ ca rājñāṃ śreyaskaraṃ param // Manu_7.88 [= M 7.89]

saṃgrāmeṣv anivartitvaṃ prajānāṃ ca eva pālanam śuśrūṣā brāhmaṇānāṃ ca rājñāṃ śreyaskaraṃ param //

āhaveṣu mitho 'nyonyaṃ jighāṃsanto mahīkṣitaḥ
yudhyamānāḥ paraṃ śaktyā svargaṃ yānty aparāṅmukhāḥ // Manu_7.89 [= M 7.90]

āhaveṣu mitho 'nyonyaṃ jighāṃsanto mahīkṣitaḥ yudhyamānāḥ paraṃ śaktyā svargaṃ yānty aparāṅmukhāḥ //

na kūṭair āyudhair hanyād yudhyamāno raṇe ripūn
na karṇibhir nāpi digdhair nāgnijvalitatejanaiḥ // Manu_7.90 [= M 7.91]

na kūṭair āyudhair hanyād yudhyamāno raṇe ripūn na karṇibhir na api digdhair na agnijvalita-tejanaiḥ //

na ca hanyāt sthalārūḍhaṃ na klībaṃ na kṛtāñjalim
na muktakeśaṃ nāsīnaṃ na tavāsmīti vādinam // Manu_7.91 [= M 7.92]

na ca hanyāt sthalārūḍhaṃ na klībaṃ na kṛta-añjalim na mukta-keśaṃ nā asīnaṃ na tava asmi iti vādinam //

na suptaṃ na visaṃnāhaṃ na nagnaṃ na nirāyudham
nāyudhyamānaṃ paśyantaṃ na pareṇa samāgatam // Manu_7.92 [= M 7.93]

na suptaṃ na vi-saṃnāhaṃ na nagnaṃ na nir-āyudham na ayudhyamānaṃ paśyantaṃ na pareṇa samāgatam //

nāyudhavyasanaprāptaṃ nārtaṃ nātiparikṣataṃ
na bhītaṃ na parāvṛttaṃ satāṃ dharmam anusmaran // Manu_7.93 [= M 7.94]

nā ayudhavyasanaprāptaṃ nā artaṃ na atiparikṣataṃ na bhītaṃ na parāvṛttaṃ satāṃ dharmam anusmaran //

yas tu bhītaḥ parāvṛttaḥ saṃgrāme hanyate paraiḥ
bhartur yad duṣkṛtaṃ kiṃ cit tat sarvaṃ pratipadyate // Manu_7.94 [= M 7.95]

yas tu bhītaḥ parāvṛttaḥ saṃgrāme hanyate paraiḥ bhartur yad duṣkṛtaṃ kiṃ cit tat sarvaṃ pratipadyate //

yac cāsya sukṛtaṃ kiṃ cid amutrārtham upārjitam
bhartā tat sarvam ādatte parāvṛttahatasya tu // Manu_7.95 [= M 7.96]

yac ca asya sukṛtaṃ kiṃ cid amutrārtham upārjitam bhartā tat sarvam ādatte parāvṛttahatasya tu //

rathāśvaṃ hastinaṃ chatraṃ dhanaṃ dhānyaṃ paśūn striyaḥ
sarvadravyāṇi kupyaṃ ca yo yaj jayati tasya tat // Manu_7.96 [= M 7.97]

ratha-aśvaṃ hastinaṃ chatraṃ dhanaṃ dhānyaṃ paśūn striyaḥ sarvadravyāṇi kupyaṃ ca yo yaj jayati tasya tat //

rājñaś ca dadyur uddhāram ity eṣā vaidikī śrutiḥ
rājñā ca sarvayodhebhyo dātavyam apṛthagjitam // Manu_7.97 [= M 7.98]

rājñaś ca dadyur uddhāram ity eṣā vaidikī śrutiḥ rājñā ca sarvayodhebhyo dātavyam apṛthagjitam //

eṣo 'nupaskṛtaḥ prokto yodhadharmaḥ sanātanaḥ
asmād dharmān na cyaveta kṣatriyo ghnan raṇe ripūn // Manu_7.98 [= M 7.99]

eṣo 'nupaskṛtaḥ prokto yodhadharmaḥ sanātanaḥ asmād dharmān na cyaveta kṣatriyo ghnan raṇe ripūn //

alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ
rakṣitaṃ vardhayec caiva vṛddhaṃ pātreṣu nikṣipet // Manu_7.99 [= M 7.100]

alabdhaṃ ca eva lipseta labdhaṃ rakṣet prayatnataḥ rakṣitaṃ vardhayec ca eva vṛddhaṃ pātreṣu nikṣipet //

etac caturvidhaṃ vidyāt puruṣārthaprayojanam
asya nityam anuṣṭhānaṃ samyak kuryād atandritaḥ // Manu_7.100 [= M 7.101]

etac caturvidhaṃ vidyāt puruṣārthaprayojanam asya nityam anuṣṭhānaṃ samyak kuryād atandritaḥ //

alabdham icched daṇḍena labdhaṃ rakṣed avekṣayā
rakṣitaṃ vardhayed vṛddhyā vṛddhaṃ pātreṣu nikṣipet // Manu_7.101 [= M 7.102]

alabdham icched daṇḍena labdhaṃ rakṣed avekṣayā rakṣitaṃ vardhayed vṛddhyā vṛddhaṃ pātreṣu nikṣipet //

nityam udyatadaṇḍaḥ syān nityaṃ vivṛtapauruṣaḥ
nityaṃ saṃvṛtasaṃvāryo nityaṃ chidrānusāry areḥ // Manu_7.102 [= M 7.103]

nityam udyata-daṇḍaḥ syān nityaṃ vivṛta-pauruṣaḥ nityaṃ saṃvṛta-saṃvāryo nityaṃ chidrānusāry areḥ //

nityam udyatadaṇḍasya kṛtsnam udvijate jagat
tasmāt sarvāṇi bhūtāni daṇḍenaiva prasādhayet // Manu_7.103 [= M 7.104]

nityam udyata-daṇḍasya kṛtsnam udvijate jagat tasmāt sarvāṇi bhūtāni daṇḍena eva prasādhayet //

amāyayaiva varteta na kathaṃ cana māyayā
budhyetāriprayuktāṃ ca māyāṃ nityaṃ susaṃvṛtaḥ // Manu_7.104 [= M 7.105]

amāyaya aiva varteta na kathaṃ cana māyayā budhyeta ariprayuktāṃ ca māyāṃ nityaṃ susaṃvṛtaḥ //

nāsya chidraṃ paro vidyād vidyāc chidraṃ parasya ca
gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ // Manu_7.105 [= M 7.106]

na asya chidraṃ paro vidyād vidyāc chidraṃ parasya ca gūhet kūrma iva aṅgāni rakṣed vivaram ātmanaḥ //

bakavac cintayed arthān siṃhavac ca parākrame
vṛkavac cāvalumpeta śaśavac ca viniṣpatet // Manu_7.106 [= M 7.107]

bakavac cintayed arthān siṃhavac ca parākrame vṛkavac ca avalumpeta śaśavac ca viniṣpatet //

evaṃ vijayamānasya ye 'sya syuḥ paripanthinaḥ
tān ānayed vaśaṃ sarvān sāmādibhir upakramaiḥ // Manu_7.107 [= M 7.108]

evaṃ vijayamānasya ye 'sya syuḥ paripanthinaḥ tān ānayed vaśaṃ sarvān sāmādibhir upakramaiḥ //

yadi te tu na tiṣṭheyur upāyaiḥ prathamais tribhiḥ
daṇḍenaiva prasahyaitāñ śanakair vaśam ānayet // Manu_7.108 [= M 7.109]

yadi te tu na tiṣṭheyur upāyaiḥ prathamais tribhiḥ daṇḍena eva prasahya etāñ śanakair vaśam ānayet //

sāmādīnām upāyānāṃ caturṇām api paṇḍitāḥ
sāmadaṇḍau praśaṃsanti nityaṃ rāṣṭrābhivṛddhaye // Manu_7.109 [= M 7.110]

sāma-adīnām upāyānāṃ caturṇām api paṇḍitāḥ sāma-daṇḍau praśaṃsanti nityaṃ rāṣṭrābhivṛddhaye //

yathoddharati nirdātā kakṣaṃ dhānyaṃ ca rakṣati
tathā rakṣen nṛpo rāṣṭraṃ hanyāc ca paripanthinaḥ // Manu_7.110 [= M 7.111]

yatha ūddharati nirdātā kakṣaṃ dhānyaṃ ca rakṣati tathā rakṣen nṛpo rāṣṭraṃ hanyāc ca paripanthinaḥ //

mohād rājā svarāṣṭraṃ yaḥ karṣayaty anavekṣayā
so 'cirād bhraśyate rājyāj jīvitāc ca sabāndhavaḥ // Manu_7.111 [= M 7.112]

mohād rājā svarāṣṭraṃ yaḥ karṣayaty anavekṣayā so 'cirād bhraśyate rājyāj jīvitāc ca sa-bāndhavaḥ //

śarīrakarṣaṇāt prāṇāḥ kṣīyante prāṇināṃ yathā
tathā rājñām api prāṇāḥ kṣīyante rāṣṭrakarṣaṇāt // Manu_7.112 [= M 7.113]

śarīrakarṣaṇāt prāṇāḥ kṣīyante prāṇināṃ yathā tathā rājñām api prāṇāḥ kṣīyante rāṣṭrakarṣaṇāt //

rāṣṭrasya saṃgrahe nityaṃ vidhānam idam ācaret
susaṃgṛhītarāṣṭre hi pārthivaḥ sukham edhate // Manu_7.113 [= M 7.114]

rāṣṭrasya saṃgrahe nityaṃ vidhānam idam ācaret susaṃgṛhītarāṣṭre hi pārthivaḥ sukham edhate //

dvayos trayāṇāṃ pañcānāṃ madhye gulmam adhiṣṭhitam
tathā grāmaśatānāṃ ca kuryād rāṣṭrasya saṃgraham // Manu_7.114 [= M 7.115]

dvayos trayāṇāṃ pañcānāṃ madhye gulmam adhiṣṭhitam tathā grāmaśatānāṃ ca kuryād rāṣṭrasya saṃgraham //

grāmasyādhipatiṃ kuryād daśagrāmapatiṃ tathā
viṃśatīśaṃ śateśaṃ ca sahasrapatim eva ca // Manu_7.115 [= M 7.116]

grāmasya adhipatiṃ kuryād daśagrāmapatiṃ tathā viṃśatīśaṃ śata-īśaṃ ca sahasrapatim eva ca //

grāmadoṣān samutpannān grāmikaḥ śanakaiḥ svayam
śaṃsed grāmadaśeśāya daśeśo viṃśatīśine // Manu_7.116 [= M 7.117]

grāmadoṣān samutpannān grāmikaḥ śanakaiḥ svayam śaṃsed grāmadaśa-īśāya daśa-īśo viṃśatīśine //

viṃśatīśas tu tat sarvaṃ śateśāya nivedayet
śaṃsed grāmaśateśas tu sahasrapataye svayam // Manu_7.117 [= M 7.118]

viṃśatīśas tu tat sarvaṃ śata-īśāya nivedayet śaṃsed grāmaśata-īśas tu sahasrapataye svayam //

yāni rājapradeyāni pratyahaṃ grāmavāsibhiḥ
annapānendhanādīni grāmikas tāny avāpnuyāt // Manu_7.118 [= M 7.119]

yāni rājapradeyāni pratyahaṃ grāmavāsibhiḥ anna-pāna-indhanādīni grāmikas tāny avāpnuyāt //

daśī kulaṃ tu bhuñjīta viṃśī pañca kulāni ca
grāmaṃ grāmaśatādhyakṣaḥ sahasrādhipatiḥ puram // Manu_7.119 [= M 7.120]

daśī kulaṃ tu bhuñjīta viṃśī pañca kulāni ca grāmaṃ grāmaśatādhyakṣaḥ sahasrādhipatiḥ puram //

teṣāṃ grāmyāṇi kāryāni pṛthakkāryāṇi caiva hi
rājño 'nyaḥ sacivaḥ snigdhas tāni paśyed atandritaḥ // Manu_7.120 [= M 7.121]

teṣāṃ grāmyāṇi kāryāni pṛthakkāryāṇi ca eva hi rājño 'nyaḥ sacivaḥ snigdhas tāni paśyed atandritaḥ //

nagare nagare caikaṃ kuryāt sarvārthacintakam
uccaiḥsthānaṃ ghorarūpaṃ nakṣatrāṇām iva graham // Manu_7.121 [= M 7.122]

nagare nagare ca ekaṃ kuryāt sarvārthacintakam uccaiḥsthānaṃ ghorarūpaṃ nakṣatrāṇām iva graham //

sa tān anuparikrāmet sarvān eva sadā svayam
teṣāṃ vṛttaṃ pariṇayet samyag rāṣṭreṣu taccaraiḥ // Manu_7.122 [= M 7.123]

sa tān anuparikrāmet sarvān eva sadā svayam teṣāṃ vṛttaṃ pariṇayet samyag rāṣṭreṣu tac-caraiḥ //

rājño hi rakṣādhikṛtāḥ parasvādāyinaḥ śaṭhāḥ
bhṛtyā bhavanti prāyeṇa tebhyo rakṣed imāḥ prajāḥ // Manu_7.123 [= M 7.124]

rājño hi rakṣādhikṛtāḥ parasvādāyinaḥ śaṭhāḥ bhṛtyā bhavanti prāyeṇa tebhyo rakṣed imāḥ prajāḥ //

ye kāryikebhyo 'rtham eva gṛhṇīyuḥ pāpacetasaḥ
teṣāṃ sarvasvam ādāya rājā kuryāt pravāsanam // Manu_7.124 [= M 7.125]

ye kāryikebhyo 'rtham eva gṛhṇīyuḥ pāpacetasaḥ teṣāṃ sarvasvam ādāya rājā kuryāt pravāsanam //

rājā karmasu yuktānāṃ strīṇāṃ preṣyajanasya ca
pratyahaṃ kalpayed vṛttiṃ sthānaṃ karmānurūpataḥ // Manu_7.125 [= M 7.126]

rājā karmasu ] rājakarmasu (M)
sthānaṃ karmānurūpataḥ ] sthānakarmānurūpataḥ (M)

rājā karmasurājakarmasu yuktānāṃ strīṇāṃ preṣyajanasya ca pratyahaṃ kalpayed vṛttiṃ sthānaṃ karmānurūpataḥsthāna-karmānurūpataḥ //

paṇo deyo 'vakṛṣṭasya ṣaḍ utkṛṣṭasya vetanam
ṣāṇmāsikas tathācchādo dhānyadroṇas tu māsikaḥ // Manu_7.126 [= M 7.127]

paṇo deyo 'vakṛṣṭasya ṣaḍ utkṛṣṭasya vetanam ṣāṇmāsikas tathā ācchādo dhānyadroṇas tu māsikaḥ //

krayavikrayam adhvānaṃ bhaktaṃ ca saparivyayam
yogakṣemaṃ ca saṃprekṣya vaṇijo dāpayet karān // Manu_7.127 [= M 7.128]

kraya-vikrayam adhvānaṃ bhaktaṃ ca sa-parivyayam yogakṣemaṃ ca saṃprekṣya vaṇijo dāpayet karān //

yathā phalena yujyeta rājā kartā ca karmaṇām
tathāvekṣya nṛpo rāṣṭre kalpayet satataṃ karān // Manu_7.128 [= M 7.129]

yathā phalena yujyeta rājā kartā ca karmaṇām tatha āvekṣya nṛpo rāṣṭre kalpayet satataṃ karān //

yathālpālpam adanty ādyaṃ vāryokovatsaṣaṭpadāḥ
tathālpālpo grahītavyo rāṣṭrād rājñābdikaḥ karaḥ // Manu_7.129 [= M 7.130]

yatha ālpālpam adanty ādyaṃ vāryoko-vatsa-ṣaṭpadāḥ tatha ālpālpo grahītavyo rāṣṭrād rājñābdikaḥ karaḥ //

pañcāśadbhāga ādeyo rājñā paśuhiraṇyayoḥ
dhānyānām aṣṭamo bhāgaḥ ṣaṣṭho dvādaśa eva vā // Manu_7.130 [= M 7.131]

pañcāśadbhāga ādeyo rājñā paśu-hiraṇyayoḥ dhānyānām aṣṭamo bhāgaḥ ṣaṣṭho dvādaśa eva vā //

ādadītātha ṣaḍbhāgaṃ drumāṃsamadhusarpiṣām
gandhauṣadhirasānāṃ ca puṣpamūlaphalasya ca // Manu_7.131 [= M 7.132]

ādadīta atha ṣaḍbhāgaṃ dru-māṃsa-madhu-sarpiṣām gandha-oṣadhi-rasānāṃ ca puṣpa-mūla-phalasya ca //

patraśākatṛṇānāṃ ca carmaṇāṃ vaidalasya ca
mṛnmayānāṃ ca bhāṇḍānāṃ sarvasyāśmamayasya ca // Manu_7.132 [= M 7.133]

patra-śāka-tṛṇānāṃ ca carmaṇāṃ vaidalasya ca mṛnmayānāṃ ca bhāṇḍānāṃ sarvasya aśmamayasya ca //

mriyamāṇo 'py ādadīta na rājā śrotriyāt karam
na ca kṣudhāsya saṃsīdec chrotriyo viṣaye vasan // Manu_7.133 [= M 7.134]

mriyamāṇo 'py ādadīta na rājā śrotriyāt karam na ca kṣudha āsya saṃsīdec chrotriyo viṣaye vasan //

yasya rājñas tu viṣaye śrotriyaḥ sīdati kṣudhā
tasyāpi tat kṣudhā rāṣṭram acirenaiva sīdati // Manu_7.134 [= M 7.135]

yasya rājñas tu viṣaye śrotriyaḥ sīdati kṣudhā tasya api tat kṣudhā rāṣṭram acirena eva sīdati //

śrutavṛtte viditvāsya vṛttiṃ dharmyāṃ prakalpayet
saṃrakṣet sarvataś cainaṃ pitā putram ivāurasam // Manu_7.135 [= M 7.136]

śruta-vṛtte viditva āsya vṛttiṃ dharmyāṃ prakalpayet saṃrakṣet sarvataś ca enaṃ pitā putram iva aurasam //

saṃrakṣyamāṇo rājñā yaṃ kurute dharmam anvaham
tenāyur vardhate rājño draviṇaṃ rāṣṭram eva ca // Manu_7.136 [= M 7.137]

rājñā yaṃ ] rājñāyaṃ (M)

saṃrakṣyamāṇo rājñā yaṃrājña āyaṃ kurute dharmam anvaham tenā ayur vardhate rājño draviṇaṃ rāṣṭram eva ca //

yat kiṃ cid api varṣasya dāpayet karasaṃjñitam
vyavahāreṇa jīvantaṃ rājā rāṣṭre pṛthagjanam // Manu_7.137 [= M 7.138]

yat kiṃ cid api varṣasya dāpayet karasaṃjñitam vyavahāreṇa jīvantaṃ rājā rāṣṭre pṛthagjanam //

kārukāñ śilpinaś caiva śūdrāṃs cātmopajīvinaḥ
ekaikaṃ kārayet karma māsi māsi mahīpatiḥ // Manu_7.138 [= M 7.139]

kārukāñ śilpinaś ca eva śūdrāṃs cātma-upajīvinaḥ ekaikaṃ kārayet karma māsi māsi mahīpatiḥ //

nocchindyād ātmano mūlaṃ pareṣāṃ cātitṛṣṇayā
ucchindan hy ātmano mūlam āṭmānaṃ tāṃś ca pīdayet // Manu_7.139 [= M 7.140]

na ucchindyād ātmano mūlaṃ pareṣāṃ ca atitṛṣṇayā ucchindan hy ātmano mūlam āṭmānaṃ tāṃś ca pīdayet //

tīkṣṇaś caiva mṛduś ca syāt kāryaṃ vīkṣya mahīpatiḥ
tīkṣṇaś caiva mṛduś caiva rāja bhavati sammataḥ // Manu_7.140 [= M 7.141]

tīkṣṇaś ca eva mṛduś ca syāt kāryaṃ vīkṣya mahīpatiḥ tīkṣṇaś ca eva mṛduś ca eva rāja bhavati sammataḥ //

amātyamukhyaṃ dharmajñaṃ prājñaṃ dāntaṃ kulodgatam
sthāpayed āsane tasmin khinnaḥ kāryekṣaṇe nṛṇām // Manu_7.141 [= M 7.142]

amātyamukhyaṃ dharmajñaṃ prājñaṃ dāntaṃ kula-udgatam sthāpayed āsane tasmin khinnaḥ kārya-īkṣaṇe nṛṇām //

evaṃ sarvaṃ vidhāyedam itikartavyam ātmanaḥ
yuktaś caivāpramattaś ca parirakṣed imāḥ prajāḥ // Manu_7.142 [= M 7.143]

evaṃ sarvaṃ vidhāya idam itikartavyam ātmanaḥ yuktaś ca eva apramattaś ca parirakṣed imāḥ prajāḥ //

vikrośantyo yasya rāṣṭrād hriyante dasyubhiḥ prajāḥ
saṃpaśyataḥ sabhṛtyasya mṛtaḥ sa na tu jīvati // Manu_7.143 [= M 7.144]

vikrośantyo yasya rāṣṭrād hriyante dasyubhiḥ prajāḥ saṃpaśyataḥ sa-bhṛtyasya mṛtaḥ sa na tu jīvati //

kṣatriyasya paro dharmaḥ prājānām eva pālanam
nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate // Manu_7.144 [= M 7.145]

kṣatriyasya paro dharmaḥ prājānām eva pālanam nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate //

utthāya paścime yāme kṛtaśaucaḥ samāhitaḥ
hutāgnir brāhmaṇāṃś cārcya praviśet sa śubhāṃ sabhām // Manu_7.145 [= M 7.146]

utthāya paścime yāme kṛta-śaucaḥ samāhitaḥ hutāgnir brāhmaṇāṃś cārcya praviśet sa śubhāṃ sabhām //

tatra sthitaḥ prajāḥ sarvāḥ pratinandya visarjayet
visṛjya ca prajāḥ sarvā mantrayet saha mantribhiḥ // Manu_7.146 [= M 7.147]

tatra sthitaḥ prajāḥ sarvāḥ pratinandya visarjayet visṛjya ca prajāḥ sarvā mantrayet saha mantribhiḥ //

giripṛṣṭhaṃ samāruhya prasādaṃ vā rahogataḥ
araṇye niḥśalāke vā mantrayed avibhāvitaḥ // Manu_7.147 [= M 7.148]

giripṛṣṭhaṃ samāruhya prasādaṃ vā rahogataḥ araṇye niḥ-śalāke vā mantrayed avibhāvitaḥ //

yasya mantraṃ na jānanti samāgamya pṛthagjanāḥ
sa kṛtsnāṃ pṛthivīṃ bhuṅkte kośahīno 'pi pārthivaḥ // Manu_7.148 [= M 7.149]

yasya mantraṃ na jānanti samāgamya pṛthagjanāḥ sa kṛtsnāṃ pṛthivīṃ bhuṅkte kośahīno 'pi pārthivaḥ //

jaḍamūkāndhabadhirāṃs tairyagyonān vayo'tigān
strīmlecchavyādhitavyaṅgān mantrakāle 'pasārayet // Manu_7.149 [= M 7.150]

jaḍa-mūka-andha-badhirāṃs tairyagyonān vayo-'tigān strī-mleccha-vyādhita-vyaṅgān mantrakāle 'pasārayet //

bhindanty avamatā mantraṃ tairyagyonās tathaiva ca
striyaś caiva viśeṣeṇa tasmāt tatrādṛto bhavet // Manu_7.150 [= M 7.151]

bhindanty avamatā mantraṃ tairyagyonās tatha aiva ca striyaś ca eva viśeṣeṇa tasmāt tatrādṛto bhavet //

madhyaṃdine 'rdharātre vā viśrānto vigataklamaḥ
cintayed dharmakāmārthān sārdhaṃ tair eka eva vā // Manu_7.151 [= M 7.152]

sārdhaṃ ] sārthaṃ (M)

madhyaṃdine 'rdharātre vā viśrānto vigataklamaḥ cintayed dharma-kāma-arthān sārdhaṃsārthaṃ tair eka eva vā //

parasparaviruddhānāṃ teṣāṃ ca samupārjanam
kanyānāṃ saṃpradānaṃ ca kumārāṇāṃ ca rakṣaṇaṃ // Manu_7.152 [= M 7.153]

parasparaviruddhānāṃ teṣāṃ ca samupārjanam kanyānāṃ saṃpradānaṃ ca kumārāṇāṃ ca rakṣaṇaṃ //

dūtasaṃpreṣaṇaṃ caiva kāryaśeṣaṃ tathaiva ca
antaḥpurapracāraṃ ca praṇidhīnāṃ ca ceṣṭitam // Manu_7.153 [= M 7.154]

dūtasaṃpreṣaṇaṃ ca eva kāryaśeṣaṃ tatha aiva ca antaḥpurapracāraṃ ca praṇidhīnāṃ ca ceṣṭitam //

kṛtsnaṃ cāṣṭavidhaṃ karma pañcavargaṃ ca tattvataḥ
anurāgāparāgau ca pracāraṃ maṇḍalasya ca // Manu_7.154 [= M 7.155]

kṛtsnaṃ ca aṣṭavidhaṃ karma pañcavargaṃ ca tattvataḥ anurāga-aparāgau ca pracāraṃ maṇḍalasya ca //

madhyamasya pracāraṃ ca vijīgiṣoś ca ceṣṭitam
udāsīnapracāraṃ ca śatroś caiva prayatnataḥ // Manu_7.155 [= M 7.156]

madhyamasya pracāraṃ ca vijīgiṣoś ca ceṣṭitam udāsīnapracāraṃ ca śatroś ca eva prayatnataḥ //

etāḥ prakṛtayo mūlaṃ maṇḍalasya samāsataḥ
aṣṭau cānyāḥ samākhyātā dvādaśaiva tu tāḥ smṛtāḥ // Manu_7.156 [= M 7.157]

etāḥ prakṛtayo mūlaṃ maṇḍalasya samāsataḥ aṣṭau ca anyāḥ samākhyātā dvādaśa eva tu tāḥ smṛtāḥ //

amātyarāṣṭradurgārthadaṇḍākhyāḥ pañca cāparāḥ
pratyekaṃ kathitā hy etāḥ saṃkṣepeṇa dvisaptatiḥ // Manu_7.157 [= M 7.158]

amātya-rāṣṭra-durga-arthadaṇḍākhyāḥ pañca ca aparāḥ pratyekaṃ kathitā hy etāḥ saṃkṣepeṇa dvisaptatiḥ //

anantaram ariṃ vidyād arisevinam eva ca
arer anantaraṃ mitram udāsīnaṃ tayoḥ param // Manu_7.158 [= M 7.159]

anantaram ariṃ vidyād arisevinam eva ca arer anantaraṃ mitram udāsīnaṃ tayoḥ param //

tān sarvān abhisaṃdadhyāt sāmādibhir upakramaiḥ
vyastaiś caiva samastaiś ca pauruṣeṇa nayena ca // Manu_7.159 [= M 7.160]

tān sarvān abhisaṃdadhyāt sāmādibhir upakramaiḥ vyastaiś ca eva samastaiś ca pauruṣeṇa nayena ca //

saṃdhiṃ ca vigrahaṃ caiva yānam āsanam eva ca
dvaidhībhāvaṃ saṃśrayaṃ ca ṣaḍguṇāṃś cintayet sadā // Manu_7.160 [= M 7.161]

saṃdhiṃ ca vigrahaṃ ca eva yānam āsanam eva ca dvaidhībhāvaṃ saṃśrayaṃ ca ṣaḍguṇāṃś cintayet sadā //

āsanaṃ caiva yānaṃ ca saṃdhiṃ vigraham eva ca
kāryaṃ vīkṣya prayuñjīta dvaidhaṃ saṃśrayam eva ca // Manu_7.161 [= M 7.162]

āsanaṃ ca eva yānaṃ ca saṃdhiṃ vigraham eva ca kāryaṃ vīkṣya prayuñjīta dvaidhaṃ saṃśrayam eva ca //

saṃdhiṃ tu dvividhaṃ vidyād rājā vigraham eva ca
ubhe yānāsane caiva dvividhaḥ saṃśrayaḥ smṛtaḥ // Manu_7.162 [= M 7.163]

saṃdhiṃ tu dvividhaṃ vidyād rājā vigraham eva ca ubhe yāna-āsane ca eva dvividhaḥ saṃśrayaḥ smṛtaḥ //

samānayānakarmā ca viparītas tathaiva ca
tadā tv āyatisaṃyuktaḥ saṃdhir jñeyo dvilakṣaṇaḥ // Manu_7.163 [= M 7.164]

samāna-yānakarmā ca viparītas tatha aiva ca tadā tv āyatisaṃyuktaḥ saṃdhir jñeyo dvilakṣaṇaḥ //

svayaṃkṛtaś ca kāryārtham akāle kāla eva vā
mitrasya caivāpakṛte dvividho vigrahaḥ smṛtaḥ // Manu_7.164 [= M 7.165]

svayaṃkṛtaś ca kāryārtham akāle kāla eva vā mitrasya ca eva apakṛte dvividho vigrahaḥ smṛtaḥ //

ekākinaś cātyayike kārye prāpte yadṛcchayā
saṃhatasya ca mitreṇa dvividhaṃ yānam ucyate // Manu_7.165 [= M 7.166]

ekākinaś cā atyayike kārye prāpte yadṛcchayā saṃhatasya ca mitreṇa dvividhaṃ yānam ucyate //

kṣīṇasya caiva kramaśo daivāt pūrvakṛtena vā
mitrasya cānurodhena dvividhaṃ smṛtam āsanam // Manu_7.166 [= M 7.167]

kṣīṇasya ca eva kramaśo daivāt pūrvakṛtena vā mitrasya ca anurodhena dvividhaṃ smṛtam āsanam //

balasya svāminaś caiva sthitiḥ kāryārthasiddhaye
dvividhaṃ kīrtyate dvaidhaṃ ṣāḍguṇyaguṇavedibhiḥ // Manu_7.167 [= M 7.168]

balasya svāminaś ca eva sthitiḥ kāryārthasiddhaye dvividhaṃ kīrtyate dvaidhaṃ ṣāḍguṇyaguṇavedibhiḥ //

arthasaṃpādanārthaṃ ca pīḍyamānasya śatrubhiḥ
sādhuṣu vyapadeśaś ca dvividhaḥ saṃśrayaḥ smṛtaḥ // Manu_7.168 [= M 7.169]

arthasaṃpādanārthaṃ ca pīḍyamānasya śatrubhiḥ sādhuṣu vyapadeśaś ca dvividhaḥ saṃśrayaḥ smṛtaḥ //

yadāvagacched āyatyām ādhikyaṃ dhruvam ātmanaḥ
tadātve cālpikāṃ pīḍāṃ tadā saṃdhiṃ samāśrayet // Manu_7.169 [= M 7.170]

yada āvagacched āyatyām ādhikyaṃ dhruvam ātmanaḥ tadātve ca alpikāṃ pīḍāṃ tadā saṃdhiṃ samāśrayet //

yadā prahṛṣṭā manyeta sarvās tu prakṛtīr bhṛśam
atyucchritaṃ tathātmānaṃ tadā kurvīta vigraham // Manu_7.170 [= M 7.171]

yadā prahṛṣṭā manyeta sarvās tu prakṛtīr bhṛśam atyucchritaṃ tathātmānaṃ tadā kurvīta vigraham //

yadā manyeta bhāvena hṛṣṭaṃ puṣṭaṃ balaṃ svakam
parasya viparītaṃ ca tadā yāyād ripuṃ prati // Manu_7.171 [= M 7.172]

yadā manyeta bhāvena hṛṣṭaṃ puṣṭaṃ balaṃ svakam parasya viparītaṃ ca tadā yāyād ripuṃ prati //

yadā tu syāt parikṣīṇo vāhanena balena ca
tadāsīta prayatnena śanakaiḥ sāntvayann arīn // Manu_7.172 [= M 7.173]

yadā tu syāt parikṣīṇo vāhanena balena ca tadāsīta prayatnena śanakaiḥ sāntvayann arīn //

manyetāriṃ yadā rājā sarvathā balavattaram
tadā dvidhā balaṃ kṛtvā sādhayet kāryam ātmanaḥ // Manu_7.173 [= M 7.174]

manyeta ariṃ yadā rājā sarvathā balavattaram tadā dvidhā balaṃ kṛtvā sādhayet kāryam ātmanaḥ //

yadā parabalānāṃ tu gamanīyatamo bhavet
tadā tu saṃśrayet kṣipraṃ dhārmikaṃ balinaṃ nṛpam // Manu_7.174 [= M 7.175]

yadā parabalānāṃ tu gamanīyatamo bhavet tadā tu saṃśrayet kṣipraṃ dhārmikaṃ balinaṃ nṛpam //

nigrahaṃ prakṛtīnāṃ ca kuryād yo 'ribalasya ca
upaseveta taṃ nityaṃ sarvayatnair guruṃ yathā // Manu_7.175 [= M 7.176]

nigrahaṃ prakṛtīnāṃ ca kuryād yo 'ribalasya ca upaseveta taṃ nityaṃ sarvayatnair guruṃ yathā //

yadi tatrāpi saṃpaśyed doṣaṃ saṃśrayakāritam
suyuddham eva tatrāpi nirviśaṅkaḥ samācaret // Manu_7.176 [= M 7.177]

yadi tatra api saṃpaśyed doṣaṃ saṃśrayakāritam suyuddham eva tatra api nirviśaṅkaḥ samācaret //

sarvopāyais tathā kuryān nītijñaḥ pṛthivīpatiḥ
yathāsyābhyadhikā na syur mitrodāsīnaśatravaḥ // Manu_7.177 [= M 7.178]

sarva-upāyais tathā kuryān nītijñaḥ pṛthivīpatiḥ yatha āsya abhyadhikā na syur mitra-udāsīna-śatravaḥ //

āyatiṃ sarvakāryāṇāṃ tadātvaṃ ca vicārayet
atītānāṃ ca sarveṣāṃ guṇadoṣau ca tattvataḥ // Manu_7.178 [= M 7.179]

āyatiṃ sarvakāryāṇāṃ tadātvaṃ ca vicārayet atītānāṃ ca sarveṣāṃ guṇa-doṣau ca tattvataḥ //

āyatyāṃ guṇadoṣajñas tadātve kṣipraniścayaḥ
atīte kāryaśeṣajñaḥ śatrubhir nābhibhūyate // Manu_7.179 [= M 7.180]

āyatyāṃ guṇa-doṣajñas tadātve kṣipra-niścayaḥ atīte kāryaśeṣajñaḥ śatrubhir na abhibhūyate //

yathainaṃ nābhisaṃdadhyur mitrodāsīnaśatravaḥ
tathā sarvaṃ saṃvidadhyād eṣa sāmāsiko nayaḥ // Manu_7.180 [= M 7.181]

yatha ainaṃ na abhisaṃdadhyur mitra-udāsīna-śatravaḥ tathā sarvaṃ saṃvidadhyād eṣa sāmāsiko nayaḥ //

tadā tu yānam ātiṣṭhed arirāṣṭraṃ prati prabhuḥ
tadānena vidhānena yāyād aripuraṃ śanaiḥ // Manu_7.181 [= M 7.182]

tadā tu yānam ātiṣṭhed arirāṣṭraṃ prati prabhuḥ tadānena vidhānena yāyād aripuraṃ śanaiḥ //

mārgaśīrṣe śubhe māsi yāyād yātrāṃ mahīpatiḥ
phālgunaṃ vātha caitraṃ vā māsau prati yathābalam // Manu_7.182 [= M 7.183]

mārgaśīrṣe śubhe māsi yāyād yātrāṃ mahīpatiḥ phālgunaṃ vātha caitraṃ vā māsau prati yathābalam //

anyeṣv api tu kāleṣu yadā paśyed dhruvaṃ jayam
tadā yāyād vigṛhyaiva vyasane cotthite ripoḥ // Manu_7.183 [= M 7.184]

anyeṣv api tu kāleṣu yadā paśyed dhruvaṃ jayam tadā yāyād vigṛhya eva vyasane ca utthite ripoḥ //

kṛtvā vidhānaṃ mūle tu yātrikaṃ ca yathāvidhi
upagṛhyāspadaṃ caiva cārān samyag vidhāya ca // Manu_7.184 [= M 7.185]

kṛtvā vidhānaṃ mūle tu yātrikaṃ ca yathāvidhi upagṛhyā aspadaṃ ca eva cārān samyag vidhāya ca //

saṃśodhya trividhaṃ mārgaṃ ṣaḍvidhaṃ ca balaṃ svakam
sāṃparāyikakalpena yāyād aripuraṃ prati // Manu_7.185 [= M 7.186]

saṃśodhya trividhaṃ mārgaṃ ṣaḍvidhaṃ ca balaṃ svakam sāṃparāyikakalpena yāyād aripuraṃ prati //

śatrusevini mitre ca gūḍhe yuktataro bhavet
gatapratyāgate caiva sa hi kaṣṭataro ripuḥ // Manu_7.186 [= M 7.187]

śatrusevini mitre ca gūḍhe yuktataro bhavet gata-pratyāgate ca eva sa hi kaṣṭataro ripuḥ //

daṇḍavyūhena tan mārgaṃ yāyāt tu śakaṭena vā
varāhamakarābhyāṃ vā sūcyā vā garuḍena vā // Manu_7.187 [= M 7.188]

daṇḍavyūhena tan mārgaṃ yāyāt tu śakaṭena vā varāha-makarābhyāṃ vā sūcyā vā garuḍena vā //

yataś ca bhayam āśaṅket tato vistārayed balam
padmena caiva vyūhena niviśeta sadā svayam // Manu_7.188 [= M 7.189]

yataś ca bhayam āśaṅket tato vistārayed balam padmena ca eva vyūhena niviśeta sadā svayam //

senāpatibalādhyakṣau sarvadikṣu niveśayet
yataś ca bhayam āśaṅket prācīṃ tāṃ kalpayed diśam // Manu_7.189 [= M 7.190]

senāpati-balādhyakṣau sarvadikṣu niveśayet yataś ca bhayam āśaṅket prācīṃ tāṃ kalpayed diśam //

gulmāṃś ca sthāpayed āptān kṛtasaṃjñān samantataḥ
sthāne yuddhe ca kuśalān abhīrūn avikāriṇaḥ // Manu_7.190 [= M 7.191]

gulmāṃś ca sthāpayed āptān kṛtasaṃjñān samantataḥ sthāne yuddhe ca kuśalān abhīrūn avikāriṇaḥ //

saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn
sūcyā vajreṇa caivaitān vyūhena vyūhya yodhayet // Manu_7.191 [= M 7.192]

saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn sūcyā vajreṇa ca eva etān vyūhena vyūhya yodhayet //

syandanāśvaiḥ same yudhyed anūpe nau dvipais tathā
vṛkṣagulmāvṛte cāpair asicarmāyudhaiḥ sthale // Manu_7.192 [= M 7.193]

syandana-aśvaiḥ same yudhyed anūpe nau dvipais tathā vṛkṣa-gulmāvṛte cāpair asi-carma-āyudhaiḥ sthale //

kurukṣetrāṃś ca matsyāṃś ca pañcālāñ śūrasenajān
dīrghāṃl laghūṃś caiva narān agrānīkeṣu yojayet // Manu_7.193 [= M 7.194]

kurukṣetrāṃś ] kaurakṣetrāṃś (M)

kurukṣetrāṃśkaurakṣetrāṃś ca matsyāṃś ca pañcālāñ śūrasenajān dīrghāṃl laghūṃś ca eva narān agrānīkeṣu yojayet //

praharṣayed balaṃ vyūhya tāṃś ca samyak parīkṣayet
ceṣṭāś caiva vijānīyād arīn yodhayatām api // Manu_7.194 [= M 7.195]

samyak ] bhṛśaṃ (M)

praharṣayed balaṃ vyūhya tāṃś ca samyakbhṛśaṃ parīkṣayet ceṣṭāś ca eva vijānīyād arīn yodhayatām api //

uparudhyārim āsīta rāṣṭraṃ cāsyopapīḍayet
dūṣayec cāsya satataṃ yavasānnodakendhanam // Manu_7.195 [= M 7.196]

uparudhya arim āsīta rāṣṭraṃ cāsya upapīḍayet dūṣayec cāsya satataṃ yavasa-anna-udaka-indhanam //

bhindyāc caiva taḍāgāni prākāraparikhās tathā
samavaskandayec cainaṃ rātrau vitrāsayet tathā // Manu_7.196 [= M 7.197]

bhindyāc ca eva taḍāgāni prākāra-parikhās tathā samavaskandayec ca enaṃ rātrau vitrāsayet tathā //

upajapyān upajaped budhyetaiva ca tatkṛtam
yukte ca daive yudhyeta jayaprepsur apetabhīḥ // Manu_7.197 [= M 7.198]

upajapyān upajaped budhyeta eva ca tatkṛtam yukte ca daive yudhyeta jayaprepsur apetabhīḥ //

sāmnā dānena bhedena samastair atha vā pṛthak
vijetuṃ prayatetārīn na yuddhena kadā cana // Manu_7.198 [= M 7.199]

ārīn ] āriṃ (M)

sāmnā dānena bhedena samastair atha vā pṛthak vijetuṃ prayateta arīna ariṃ na yuddhena kadā cana //

anityo vijayo yasmād dṛśyate yudhyamānayoḥ
parājayaś ca saṃgrāme tasmād yuddhaṃ vivarjayet // Manu_7.199 [= M 7.200]

anityo vijayo yasmād dṛśyate yudhyamānayoḥ parājayaś ca saṃgrāme tasmād yuddhaṃ vivarjayet //

trayāṇām apy upāyānāṃ pūrvoktānām asaṃbhave
tathā yudhyeta saṃpanno vijayeta ripūn yathā // Manu_7.200 [= M 7.201]

trayāṇām apy upāyānāṃ pūrva-uktānām asaṃbhave tathā yudhyeta saṃpanno vijayeta ripūn yathā //

jitvā saṃpūjayed devān brāhmaṇāṃś caiva dhārmikān
pradadyāt parihārārthaṃ khyāpayed abhayāni ca // Manu_7.201 [= M 7.202]

jitvā saṃpūjayed devān brāhmaṇāṃś ca eva dhārmikān pradadyāt parihārārthaṃ khyāpayed abhayāni ca //

sarveṣāṃ tu viditvaiṣāṃ samāsena cikīrṣitam
sthāpayet tatra tadvaṃśyaṃ kuryāc ca samayakriyām // Manu_7.202 [= M 7.203]

sarveṣāṃ tu viditva aiṣāṃ samāsena cikīrṣitam sthāpayet tatra tadvaṃśyaṃ kuryāc ca samayakriyām //

pramāṇāni ca kurvīta teṣāṃ dharmān yathoditān
ratnaiś ca pūjayed enaṃ pradhānapuruṣaiḥ saha // Manu_7.203 [= M 7.204]

pramāṇāni ca kurvīta teṣāṃ dharmān yathā-uditān ratnaiś ca pūjayed enaṃ pradhānapuruṣaiḥ saha //

ādānam apriyakaraṃ dānaṃ ca priyakārakam
abhīpsitānām arthānāṃ kāle yuktaṃ praśasyate // Manu_7.204 [= M 7.205]

kāle yuktaṃ ] kālayuktaṃ (M)

ādānam apriyakaraṃ dānaṃ ca priyakārakam abhīpsitānām arthānāṃ kāle yuktaṃkālayuktaṃ praśasyate //

sarvaṃ karmedam āyattaṃ vidhāne daivamānuṣe
tayor daivam acintyaṃ tu mānuṣe vidyate kriyā // Manu_7.205 [= M 7.206]

sarvaṃ karma idam āyattaṃ vidhāne daiva-mānuṣe tayor daivam acintyaṃ tu mānuṣe vidyate kriyā //

The following three ślokas are found only in M: Jha's edition does not count them in its numbering of the text, although Medhātithi gives their commentary.

daivena vidhinā yuktaṃ mānuṣyaṃ yat pravartate
parikleśena mahatā tadarthasya samādhakam // Manu_7.207 (M) [= not in K]

yuktaṃ ] 'ayuktaṃ (Jha992)

daivena vidhinā yuktaṃ'ayuktaṃ mānuṣyaṃ yat pravartate parikleśena mahatā tadarthasya samādhakam //

saṃyuktasyāpi daivena puruṣakāreṇa varjitam
vinā puruṣakāreṇa phalaṃ kṣetraṃ prayacchati // Manu_7.208 (M) [= not in K]

saṃyuktasya api daivena puruṣakāreṇa varjitam vinā puruṣakāreṇa phalaṃ kṣetraṃ prayacchati //

candrārkādyā grahā vāyur agnir āpas tathaiva ca
iha daivena sādhyante pauruṣeṇa prayatnataḥ // Manu_7.209 (M) [= not in K]

candrārka-ādyā grahā vāyur agnir āpas tatha aiva ca iha daivena sādhyante pauruṣeṇa prayatnataḥ //

saha vāpi vrajed yuktaḥ saṃdhiṃ kṛtvā prayatnataḥ
mitraṃ hiraṇyaṃ bhūmiṃ vā saṃpaśyaṃs trividhaṃ phalam // Manu_7.206 [= M 7.210]

saha va āpi vrajed yuktaḥ saṃdhiṃ kṛtvā prayatnataḥ mitraṃ hiraṇyaṃ bhūmiṃ vā saṃpaśyaṃs trividhaṃ phalam //

pārṣṇigrāhaṃ ca saṃprekṣya tathākrandaṃ ca maṇḍale
mitrād athāpy amitrād vā yātrāphalam avāpnuyāt // Manu_7.207 [= M 7.211]

pārṣṇigrāhaṃ ca saṃprekṣya tathākrandaṃ ca maṇḍale mitrād atha apy amitrād vā yātrāphalam avāpnuyāt //

hiraṇyabhūmisaṃprāptyā pārthivo na tathaidhate
yathā mitraṃ dhruvaṃ labdhvā kṛśam apy āyatikṣamam // Manu_7.208 [= M 7.212]

hiraṇya-bhūmisaṃprāptyā pārthivo na tatha edhate yathā mitraṃ dhruvaṃ labdhvā kṛśam apy āyatikṣamam //

dharmajñaṃ ca kṛtajñaṃ ca tuṣṭaprakṛtim eva ca
anuraktaṃ sthirārambhaṃ laghumitraṃ praśasyate // Manu_7.209 [= M 7.213]

dharmajñaṃ ca kṛtajñaṃ ca tuṣṭaprakṛtim eva ca anuraktaṃ sthirārambhaṃ laghumitraṃ praśasyate //

prājñaṃ kulīnaṃ śūraṃ ca dakṣaṃ dātāram eva ca
kṛtajñaṃ dhṛtimantaṃ ca kaṣṭam āhur ariṃ budhāḥ // Manu_7.210 [= M 7.214]

prājñaṃ kulīnaṃ śūraṃ ca dakṣaṃ dātāram eva ca kṛtajñaṃ dhṛtimantaṃ ca kaṣṭam āhur ariṃ budhāḥ //

āryatā puruṣajñānaṃ śauryaṃ karuṇaveditā
sthaulalakṣyaṃ ca satatam udāsīnaguṇodayaḥ // Manu_7.211 [= M 7.215]

āryatā puruṣajñānaṃ śauryaṃ karuṇaveditā sthaulalakṣyaṃ ca satatam udāsīnaguṇa-udayaḥ //

ksemyāṃ sasyapradāṃ nityaṃ paśuvṛddhikarīm api
parityajen nṛpo bhūmim ātmārtham avicārayan // Manu_7.212 [= M 7.216]

ksemyāṃ sasyapradāṃ nityaṃ paśuvṛddhikarīm api parityajen nṛpo bhūmim ātmārtham avicārayan //

āpadarthaṃ dhanaṃ rakṣed dārān rakṣed dhanair api
ātmānaṃ satataṃ rakṣed dārair api dhanair api // Manu_7.213 [= M 7.217]

āpadarthaṃ ] āpadarthe (M)

āpadarthaṃāpadarthe dhanaṃ rakṣed dārān rakṣed dhanair api ātmānaṃ satataṃ rakṣed dārair api dhanair api //

saha sarvāḥ samutpannāḥ prasamīkṣyāpado bhṛśam
saṃyuktāṃś ca viyuktāṃś ca sarvopāyān sṛjed budhaḥ // Manu_7.214 [= M 7.218]

saha sarvāḥ samutpannāḥ prasamīkṣyā apado bhṛśam saṃyuktāṃś ca viyuktāṃś ca sarva-upāyān sṛjed budhaḥ //

upetāram upeyaṃ ca sarvopāyāṃś ca kṛtsnaśaḥ
etat trayaṃ samāśritya prayatetārthasiddhaye // Manu_7.215 [= M 7.219]

upetāram upeyaṃ ca sarva-upāyāṃś ca kṛtsnaśaḥ etat trayaṃ samāśritya prayateta arthasiddhaye //

evaṃ sarvam idaṃ rājā saha sammantrya mantribhiḥ
vyāyamyāplutya madhyāhne bhoktum antaḥpuraṃ viśet // Manu_7.216 [= M 7.220]

evaṃ sarvam idaṃ rājā saha sammantrya mantribhiḥ vyāyamyā aplutya madhyāhne bhoktum antaḥpuraṃ viśet //

tatrātmabhūtaiḥ kālajñair ahāryaiḥ paricārakaiḥ
suparīkṣitam annādyam adyān mantrair viṣāpahaiḥ // Manu_7.217 [= M 7.221]

tatrā atmabhūtaiḥ kālajñair ahāryaiḥ paricārakaiḥ suparīkṣitam annādyam adyān mantrair viṣāpahaiḥ //

viṣaghnair agadaiś cāsya sarvadravyāṇi yojayet
viṣaghnāni ca ratnāni niyato dhārayet sadā // Manu_7.218 [= M 7.222]

agadaiś ] udakaiś (M)
yojayet ] śodhayet (M)

viṣaghnair agadaiśudakaiś ca asya sarvadravyāṇi yojayetśodhayet viṣaghnāni ca ratnāni niyato dhārayet sadā //

parīkṣitāḥ striyaś cainaṃ vyajanodakadhūpanaiḥ
veṣābharaṇasaṃśuddhāḥ spṛśeyuḥ susamāhitāḥ // Manu_7.219 [= M 7.223]

parīkṣitāḥ striyaś ca enaṃ vyajana-udaka-dhūpanaiḥ veṣābharaṇasaṃśuddhāḥ spṛśeyuḥ susamāhitāḥ //

evaṃ prayatnaṃ kurvīta yānaśayyāsanāśane
snāne prasādhane caiva sarvālaṅkārakeṣu ca // Manu_7.220 [= M 7.224]

evaṃ prayatnaṃ kurvīta yāna-śayyā-āsana-aśane snāne prasādhane ca eva sarvālaṅkārakeṣu ca //

bhuktavān viharec caiva strībhir antaḥpure saha
vihṛtya tu yathākālaṃ punaḥ kāryāṇi cintayet // Manu_7.221 [= M 7.225]

bhuktavān viharec ca eva strībhir antaḥpure saha vihṛtya tu yathākālaṃ punaḥ kāryāṇi cintayet //

alaṃkṛtaś ca saṃpaśyed āyudhīyaṃ punar janam
vāhanāni ca sarvāṇi śastrāṇy ābharaṇāni ca // Manu_7.222 [= M 7.226]

alaṃkṛtaś ca saṃpaśyed āyudhīyaṃ punar janam vāhanāni ca sarvāṇi śastrāṇy ābharaṇāni ca //

saṃdhyāṃ copāsya śṛṇuyād antarveśmani śastrabhṛt
rahasyākhyāyināṃ caiva praṇidhīnāṃ ca ceṣṭitam // Manu_7.223 [= M 7.227]

saṃdhyāṃ ca upāsya śṛṇuyād antarveśmani śastrabhṛt rahasyā akhyāyināṃ ca eva praṇidhīnāṃ ca ceṣṭitam //

gatvā kakṣāntaraṃ tv anyat samanujñāpya taṃ janam
praviśed bhojanārthaṃ ca strīvṛto 'ntaḥpuraṃ punaḥ // Manu_7.224 [= M 7.228]

gatvā kakṣāntaraṃ tv anyat samanujñāpya taṃ janam praviśed bhojanārthaṃ ca strīvṛto 'ntaḥpuraṃ punaḥ //

tatra bhuktvā punaḥ kiṃ cit tūryaghoṣaiḥ praharṣitaḥ
saṃviśet taṃ yathākālam uttiṣṭhec ca gataklamaḥ // Manu_7.255 [= M 7.229]

tatra bhuktvā punaḥ kiṃ cit tūryaghoṣaiḥ praharṣitaḥ saṃviśet taṃ yathākālam uttiṣṭhec ca gataklamaḥ //

etadvidhānam ātiṣṭhed arogaḥ pṛthivīpatiḥ
asvasthaḥ sarvam etat tu bhṛtyeṣu viniyojayet // Manu_7.226 [= M 7.230]

etadvidhānam ātiṣṭhed arogaḥ pṛthivīpatiḥ asvasthaḥ sarvam etat tu bhṛtyeṣu viniyojayet //

vyavahārān didṛkṣus tu brāhmaṇaiḥ saha pārthivaḥ
mantrajñair mantribhiś caiva vinītaḥ praviśet sabhām // Manu_8.1

vyavahārān didṛkṣus tu brāhmaṇaiḥ saha pārthivaḥ mantrajñair mantribhiś ca eva vinītaḥ praviśet sabhām //

tatrāsīnaḥ sthito vāpi pāṇim udyamya dakṣiṇam
vinītaveṣābharaṇaḥ paśyet kāryāṇi kāryiṇām // Manu_8.2

tatrā asīnaḥ sthito va āpi pāṇim udyamya dakṣiṇam vinīta-veṣa-ābharaṇaḥ paśyet kāryāṇi kāryiṇām //

pratyahaṃ deśadṛṣṭaiś ca śāstradṛṣṭaiś ca hetubhiḥ
aṣṭādaśasu mārgeṣu nibaddhāni pṛthak pṛthak // Manu_8.3

pratyahaṃ deśadṛṣṭaiś ca śāstradṛṣṭaiś ca hetubhiḥ aṣṭādaśasu mārgeṣu nibaddhāni pṛthak pṛthak //

teṣām ādyam ṛṇādānaṃ nikṣepo 'svāmivikrayaḥ
saṃbhūya ca samutthānaṃ dattasyānapakarma ca // Manu_8.4

teṣām ādyam ṛṇādānaṃ nikṣepo 'svāmivikrayaḥ saṃbhūya ca samutthānaṃ dattasya anapakarma ca //

vetanasyaiva cādānaṃ saṃvidaś ca vyatikramaḥ
krayavikrayānuśayo vivādaḥ svāmipālayoḥ // Manu_8.5

vetanasya eva cādānaṃ saṃvidaś ca vyatikramaḥ kraya-vikrayānuśayo vivādaḥ svāmi-pālayoḥ //

sīmāvivādadharmaś ca pāruṣye daṇḍavācike
steyaṃ ca sāhasaṃ caiva strīsaṃgrahaṇam eva ca // Manu_8.6

sīmāvivādadharmaś ca pāruṣye daṇḍavācike steyaṃ ca sāhasaṃ ca eva strīsaṃgrahaṇam eva ca //

strīpuṃdharmo vibhāgaś ca dyūtam āhvaya eva ca
padāny aṣṭādaśaitāni vyavahārasthitāv iha // Manu_8.7

strī-puṃdharmo vibhāgaś ca dyūtam āhvaya eva ca padāny aṣṭādaśa etāni vyavahārasthitāv iha //

eṣu sthāneṣu bhūyiṣṭhaṃ vivādaṃ caratāṃ nṛṇām
dharmaṃ śāśvatam āśritya kuryāt kāryavinirṇayam // Manu_8.8

eṣu sthāneṣu bhūyiṣṭhaṃ vivādaṃ caratāṃ nṛṇām dharmaṃ śāśvatam āśritya kuryāt kāryavinirṇayam //

yadā svayaṃ na kuryāt tu nṛpatiḥ kāryadarśanam
tadā niyuñjyād vidvāṃsaṃ brāhmaṇaṃ kāryadarśane // Manu_8.9

yadā svayaṃ na kuryāt tu nṛpatiḥ kāryadarśanam tadā niyuñjyād vidvāṃsaṃ brāhmaṇaṃ kāryadarśane //

so 'sya kāryāṇi saṃpaśyet sabhyair eva tribhir vṛtaḥ
sabhām eva praviśyāgryām āsīnaḥ sthita eva vā // Manu_8.10

so 'sya kāryāṇi saṃpaśyet sabhyair eva tribhir vṛtaḥ sabhām eva praviśya agryām āsīnaḥ sthita eva vā //

yasmin deśe niṣīdanti viprā vedavidas trayaḥ
rājñaś cādhikṛto vidvān brahmaṇas tāṃ sabhāṃ viduḥ // Manu_8.11

yasmin deśe niṣīdanti viprā vedavidas trayaḥ rājñaś ca adhikṛto vidvān brahmaṇas tāṃ sabhāṃ viduḥ //

dharmo viddhas tv adharmeṇa sabhāṃ yatropatiṣṭhate
śalyaṃ cāsya na kṛntanti viddhās tatra sabhāsadaḥ // Manu_8.12

dharmo viddhas tv adharmeṇa sabhāṃ yatra upatiṣṭhate śalyaṃ ca asya na kṛntanti viddhās tatra sabhāsadaḥ //

sabhāṃ vā na praveṣṭavyaṃ vaktavyaṃ vā samañjasam
abruvan vibruvan vāpi naro bhavati kilbiṣī // Manu_8.13

sabhāṃ vā na praveṣṭavyaṃ ] sabhā vā na praveṣṭavyā (M)

sabhāṃ vā na praveṣṭavyaṃsabhā vā na praveṣṭavyā vaktavyaṃ vā samañjasam abruvan vibruvan va āpi naro bhavati kilbiṣī //

yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca
hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ // Manu_8.14

yatra dharmo hy adharmeṇa satyaṃ yatra anṛtena ca hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ //

dharma eva hato hanti dharmo rakṣati rakṣitaḥ
tasmād dharmo na hantavyo mā no dharmo hato 'vadhīt // Manu_8.15

dharma eva hato hanti dharmo rakṣati rakṣitaḥ tasmād dharmo na hantavyo mā no dharmo hato 'vadhīt //

vṛṣo hi bhagavān dharmas tasya yaḥ kurute hy alam
vṛṣalaṃ taṃ vidur devās tasmād dharmaṃ na lopayet // Manu_8.16

hy ] tv (M)

vṛṣo hi bhagavān dharmas tasya yaḥ kurute hytv alam vṛṣalaṃ taṃ vidur devās tasmād dharmaṃ na lopayet //

eka eva suhṛd dharmo nidhāne 'py anuyāti yaḥ
śarīreṇa samaṃ nāśaṃ sarvam anyad dhi gacchati // Manu_8.17

eka eva suhṛd dharmo nidhāne 'py anuyāti yaḥ śarīreṇa samaṃ nāśaṃ sarvam anyad dhi gacchati //

pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati
pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati // Manu_8.18

pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati //

rājā bhavaty anenās tu mucyante ca sabhāsadaḥ
eno gacchati kartāraṃ nindārho yatra nindyate // Manu_8.19

rājā bhavaty anenās tu mucyante ca sabhāsadaḥ eno gacchati kartāraṃ nindā-arho yatra nindyate //

jātimātropajīvī vā kāmaṃ syād brāhmaṇabruvaḥ
dharmapravaktā nṛpater na tu śūdraḥ kathaṃ cana // Manu_8.20

jātimātra-upajīvī vā kāmaṃ syād brāhmaṇabruvaḥ dharmapravaktā nṛpater na tu śūdraḥ kathaṃ cana //

yasya śūdras tu kurute rājño dharmavivecanam
tasya sīdati tad rāṣṭraṃ paṅke gaur iva paśyataḥ // Manu_8.21

yasya śūdras tu kurute rājño dharmavivecanam tasya sīdati tad rāṣṭraṃ paṅke gaur iva paśyataḥ //

yad rāṣṭraṃ śūdrabhūyiṣṭhaṃ nāstikākrāntam advijam
vinaśyaty āśu tat kṛtsnaṃ durbhikṣavyādhipīḍitam // Manu_8.22

yad rāṣṭraṃ śūdra-bhūyiṣṭhaṃ nāstikākrāntam advijam vinaśyaty āśu tat kṛtsnaṃ durbhikṣa-vyādhipīḍitam //

dharmāsanam adhiṣṭhāya saṃvītāṅgaḥ samāhitaḥ
praṇamya lokapālebhyaḥ kāryadarśanam ārabhet // Manu_8.23

dharmāsanam adhiṣṭhāya saṃvīta-aṅgaḥ samāhitaḥ praṇamya lokapālebhyaḥ kāryadarśanam ārabhet //

arthānarthāv ubhau buddhvā dharmādharmau ca kevalau
varṇakrameṇa sarvāṇi paśyet kāryāṇi kāryiṇām // Manu_8.24

artha-anarthāv ubhau buddhvā dharma-adharmau ca kevalau varṇakrameṇa sarvāṇi paśyet kāryāṇi kāryiṇām //

bāhyair vibhāvayel liṅgair bhāvam antargataṃ nṛṇām
svaravarṇeṅgitākāraiś cakṣuṣā ceṣṭitena ca // Manu_8.25

bāhyair vibhāvayel liṅgair bhāvam antargataṃ nṛṇām svara-varṇa-iṅgita-ākāraiś cakṣuṣā ceṣṭitena ca //

ākārair iṅgitair gatyā ceṣṭayā bhāṣitena ca
netravaktravikāraiś ca gṛhyate 'ntargataṃ manaḥ // Manu_8.26

ākārair iṅgitair gatyā ceṣṭayā bhāṣitena ca netra-vaktravikāraiś ca gṛhyate 'ntargataṃ manaḥ //

bāladāyādikaṃ rikthaṃ tāvad rājānupālayet
yāvat sa syāt samāvṛtto yāvac cātītaśaiśavaḥ // Manu_8.27

yāvac cātītaśaiśavaḥ ] yāvad vātīta (M)

bāladāya-ādikaṃ rikthaṃ tāvad rāja ānupālayet yāvat sa syāt samāvṛtto yāvac ca atīta-śaiśavaḥyāvad va ātīta //

vaśāputrāsu caivaṃ syād rakṣaṇaṃ niṣkulāsu ca
pativratāsu ca strīṣu vidhavāsv āturāsu ca // Manu_8.28

vaśā-aputrāsu ca evaṃ syād rakṣaṇaṃ niṣ-kulāsu ca pati-vratāsu ca strīṣu vidhavāsv āturāsu ca //

jīvantīnāṃ tu tāsāṃ ye tad dhareyuḥ svabāndhavāḥ
tāñ śiṣyāc cauradaṇḍena dhārmikaḥ pṛthivīpatiḥ // Manu_8.29

jīvantīnāṃ tu tāsāṃ ye tad dhareyuḥ svabāndhavāḥ tāñ śiṣyāc cauradaṇḍena dhārmikaḥ pṛthivīpatiḥ //

praṇaṣṭasvāmikaṃ rikthaṃ rājā tryabdaṃ nidhāpayet
arvāk tryabdād dharet svāmī pareṇa nṛpatir haret // Manu_8.30

praṇaṣṭa-svāmikaṃ rikthaṃ rājā tryabdaṃ nidhāpayet arvāk tryabdād dharet svāmī pareṇa nṛpatir haret //

mamedam iti yo brūyāt so 'nuyojyo yathāvidhi
saṃvādya rūpasaṃkhyādīn svāmī tad dravyam arhati // Manu_8.31

mama idam iti yo brūyāt so 'nuyojyo yathāvidhi saṃvādya rūpa-saṃkhyādīn svāmī tad dravyam arhati //

avedayāno naṣṭasya deśaṃ kālaṃ ca tattvataḥ
varṇaṃ rūpaṃ pramāṇaṃ ca tatsamaṃ daṇḍam arhati // Manu_8.32

avedayāno naṣṭasya deśaṃ kālaṃ ca tattvataḥ varṇaṃ rūpaṃ pramāṇaṃ ca tatsamaṃ daṇḍam arhati //

ādadītātha ṣaḍbhāgaṃ pranaṣṭādhigatān nṛpaḥ
daśamaṃ dvādaśaṃ vāpi satāṃ dharmam anusmaran // Manu_8.33

ādadīta atha ṣaḍbhāgaṃ pranaṣṭa-adhigatān nṛpaḥ daśamaṃ dvādaśaṃ va āpi satāṃ dharmam anusmaran //

pranaṣṭādhigataṃ dravyaṃ tiṣṭhed yuktair adhiṣṭhitam
yāṃs tatra caurān gṛhṇīyāt tān rājebhena ghātayet // Manu_8.34

pranaṣṭa-adhigataṃ dravyaṃ tiṣṭhed yuktair adhiṣṭhitam yāṃs tatra caurān gṛhṇīyāt tān rāja ībhena ghātayet //

mamāyam iti yo brūyān nidhiṃ satyena mānavaḥ
tasyādadīta ṣaḍbhāgaṃ rājā dvādaśam eva vā // Manu_8.35

mamāyam iti yo brūyān nidhiṃ satyena mānavaḥ tasyādadīta ṣaḍbhāgaṃ rājā dvādaśam eva vā //

anṛtaṃ tu vadan daṇḍyaḥ svavittasyāṃśam aṣṭamam
tasyaiva vā nidhānasya saṃkhyayālpīyasīṃ kalām // Manu_8.36

anṛtaṃ tu vadan daṇḍyaḥ svavittasya aṃśam aṣṭamam tasya eva vā nidhānasya saṃkhyaya ālpīyasīṃ kalām //

vidvāṃs tu brāhmaṇo dṛṣṭvā pūrvopanihitaṃ nidhim
aśeṣato 'py ādadīta sarvasyādhipatir hi saḥ // Manu_8.37

vidvāṃs tu brāhmaṇo dṛṣṭvā pūrva-upanihitaṃ nidhim aśeṣato 'py ādadīta sarvasya adhipatir hi saḥ //

yaṃ tu paśyen nidhiṃ rājā purāṇaṃ nihitaṃ kṣitau
tasmād dvijebhyo dattvārdham ardhaṃ kośe praveśayet // Manu_8.38

yaṃ tu paśyen nidhiṃ rājā purāṇaṃ nihitaṃ kṣitau tasmād dvijebhyo dattva ārdham ardhaṃ kośe praveśayet //

nidhīnāṃ tu purāṇānāṃ dhātūnām eva ca kṣitau
ardhabhāg rakṣaṇād rājā bhūmer adhipatir hi saḥ // Manu_8.39

nidhīnāṃ tu purāṇānāṃ dhātūnām eva ca kṣitau ardhabhāg rakṣaṇād rājā bhūmer adhipatir hi saḥ //

dātavyaṃ sarvavarṇebhyo rājñā caurair hṛtaṃ dhanam
rājā tad upayuñjānaś caurasyāpnoti kilbiṣam // Manu_8.40

dātavyaṃ sarvavarṇebhyo rājñā caurair hṛtaṃ dhanam rājā tad upayuñjānaś caurasyā apnoti kilbiṣam //

jātijānapadān dharmān śreṇīdharmāṃś ca dharmavit
samīkṣya kuladharmāṃś ca svadharmaṃ pratipādayet // Manu_8.41

jāti-jānapadān dharmān śreṇīdharmāṃś ca dharmavit samīkṣya kuladharmāṃś ca svadharmaṃ pratipādayet //

svāni karmāṇi kurvāṇā dūre santo 'pi mānavāḥ
priyā bhavanti lokasya sve sve karmaṇy avasthitāḥ // Manu_8.42

svāni karmāṇi kurvāṇā dūre santo 'pi mānavāḥ priyā bhavanti lokasya sve sve karmaṇy avasthitāḥ //

notpādayet svayaṃ kāryaṃ rājā nāpy asya puruṣaḥ
na ca prāpitam anyena grased arthaṃ kathaṃ cana // Manu_8.43

grased arthaṃ ] grasetārthaṃ (M)

na utpādayet svayaṃ kāryaṃ rājā na apy asya puruṣaḥ na ca prāpitam anyena grased arthaṃgraseta arthaṃ kathaṃ cana //

yathā nayaty asṛkpātair mṛgasya mṛgayuḥ padam
nayet tathānumānena dharmasya nṛpatiḥ padam // Manu_8.44

yathā nayaty asṛkpātair mṛgasya mṛgayuḥ padam nayet tatha ānumānena dharmasya nṛpatiḥ padam //

satyam arthaṃ ca saṃpaśyed ātmānam atha sākṣiṇaḥ
deśaṃ rūpaṃ ca kālaṃ ca vyavahāravidhau sthitaḥ // Manu_8.45

sākṣiṇaḥ ] sākṣiṇam (M)

satyam arthaṃ ca saṃpaśyed ātmānam atha sākṣiṇaḥsākṣiṇam deśaṃ rūpaṃ ca kālaṃ ca vyavahāravidhau sthitaḥ //

sadbhir ācaritaṃ yat syād dhārmikaiś ca dvijātibhiḥ
tad deśakulajātīnām aviruddhaṃ prakalpayet // Manu_8.46

sadbhir ācaritaṃ yat syād dhārmikaiś ca dvijātibhiḥ tad deśa-kula-jātīnām aviruddhaṃ prakalpayet //

adhamarṇārthasiddhyartham uttamarṇena coditaḥ
dāpayed dhanikasyārtham adhamarṇād vibhāvitam // Manu_8.47

adhamarṇārthasiddhyartham uttamarṇena coditaḥ dāpayed dhanikasya artham adhamarṇād vibhāvitam //

yair yair upāyair arthaṃ svaṃ prāpnuyād uttamarṇikaḥ
tair tair upāyaiḥ saṃgṛhya dāpayed adhamarṇikam // Manu_8.48

yair yair upāyair arthaṃ svaṃ prāpnuyād uttamarṇikaḥ tair tair upāyaiḥ saṃgṛhya dāpayed adhamarṇikam //

dharmeṇa vyavahāreṇa chalenācaritena ca
prayuktaṃ sādhayed arthaṃ pañcamena balena ca // Manu_8.49

dharmeṇa vyavahāreṇa chalenā acaritena ca prayuktaṃ sādhayed arthaṃ pañcamena balena ca //

yaḥ svayaṃ sādhayed artham uttamarṇo 'dhamarṇikāt
na sa rājñābhiyoktavyaḥ svakaṃ saṃsādhayan dhanam // Manu_8.50

yaḥ svayaṃ sādhayed artham uttamarṇo 'dhamarṇikāt na sa rājña ābhiyoktavyaḥ svakaṃ saṃsādhayan dhanam //

arthe 'pavyayamānaṃ tu karaṇena vibhāvitam
dāpayed dhanikasyārthaṃ daṇḍaleśaṃ ca śaktitaḥ // Manu_8.51

arthe 'pavyayamānaṃ tu karaṇena vibhāvitam dāpayed dhanikasya arthaṃ daṇḍaleśaṃ ca śaktitaḥ //

apahnave 'dhamarṇasya dehīty uktasya saṃsadi
abhiyoktā diśed deśyaṃ karaṇaṃ vānyad uddiśet // Manu_8.52

apahnave 'dhamarṇasya dehi ity uktasya saṃsadi abhiyoktā diśed deśyaṃ karaṇaṃ va ānyad uddiśet //

adeśyaṃ yaś ca diśati nirdiśyāpahnute ca yaḥ
yaś cādharottarān arthān vigītān nāvabudhyate // Manu_8.53

adeśyaṃ yaś ca diśati nirdiśya apahnute ca yaḥ yaś ca adhara-uttarān arthān vigītān na avabudhyate //

apadiśyāpadeśyaṃ ca punar yas tv apadhāvati
samyak praṇihitaṃ cārthaṃ pṛṣṭaḥ san nābhinandati // Manu_8.54

apadiśyāpadeśyaṃ ] apadiśyāpadeśaṃ (M)

apadiśya apadeśyaṃapadiśya apadeśaṃ ca punar yas tv apadhāvati samyak praṇihitaṃ ca arthaṃ pṛṣṭaḥ san na abhinandati //

asaṃbhāṣye sākṣibhiś ca deśe saṃbhāṣate mithaḥ
nirucyamānaṃ praśnaṃ ca necched yaś cāpi niṣpatet // Manu_8.55

asaṃbhāṣye sākṣibhiś ca deśe saṃbhāṣate mithaḥ nirucyamānaṃ praśnaṃ ca na icched yaś ca api niṣpatet //

brūhīty uktaś ca na brūyād uktaṃ ca na vibhāvayet
na ca pūrvāparaṃ vidyāt tasmād arthāt sa hīyate // Manu_8.56

brūhi ity uktaś ca na brūyād uktaṃ ca na vibhāvayet na ca pūrva-aparaṃ vidyāt tasmād arthāt sa hīyate //

sākṣiṇaḥ santi mety uktvā diśety ukto diśen na yaḥ
dharmasthaḥ kāraṇair etair hīnaṃ tam api nirdiśet // Manu_8.57

sākṣiṇaḥ ] jñātāraḥ (M)
api ] iti (M)

sākṣiṇaḥjñātāraḥ santi mety uktvā diśa ity ukto diśen na yaḥ dharmasthaḥ kāraṇair etair hīnaṃ tam apiiti nirdiśet //

abhiyoktā na ced brūyād badhyo daṇḍyaś ca dharmataḥ
na cet tripakṣāt prabrūyād dharmaṃ prati parājitaḥ // Manu_8.58

badhyo ] bandhyo (M)

abhiyoktā na ced brūyād badhyobandhyo daṇḍyaś ca dharmataḥ na cet tripakṣāt prabrūyād dharmaṃ prati parājitaḥ //

yo yāvan nihnuvītārthaṃ mithyā yāvati vā vadet
tau nṛpeṇa hy adharmajñau dāpyo taddviguṇaṃ damam // Manu_8.59

yo yāvan nihnuvīta arthaṃ mithyā yāvati vā vadet tau nṛpeṇa hy adharmajñau dāpyo taddviguṇaṃ damam //

pṛṣṭo 'pavyayamānas tu kṛtāvastho dhanaiṣiṇā
tryavaraiḥ sākṣibhir bhāvyo nṛpabrāhmaṇasaṃnidhau // Manu_8.60

pṛṣṭo 'pavyayamānas tu kṛta-avastho dhana-eṣiṇā tryavaraiḥ sākṣibhir bhāvyo nṛpa-brāhmaṇasaṃnidhau //

yādṛśā dhanibhiḥ kāryā vyavahāreṣu sākṣiṇaḥ
tādṛśān saṃpravakṣyāmi yathā vācyam ṛtaṃ ca taiḥ // Manu_8.61

yādṛśā dhanibhiḥ kāryā vyavahāreṣu sākṣiṇaḥ tādṛśān saṃpravakṣyāmi yathā vācyam ṛtaṃ ca taiḥ //

gṛhiṇaḥ putriṇo maulāḥ kṣatraviśśūdrayonayaḥ
arthyuktāḥ sākṣyam arhanti na ye ke cid anāpadi // Manu_8.62

gṛhiṇaḥ putriṇo maulāḥ kṣatra-viś-śūdra-yonayaḥ arthyuktāḥ sākṣyam arhanti na ye ke cid anāpadi //

āptāḥ sarveṣu varṇeṣu kāryāḥ kāryeṣu sākṣiṇaḥ
sarvadharmavido 'lubdhā viparītāṃs tu varjayet // Manu_8.63

āptāḥ sarveṣu varṇeṣu kāryāḥ kāryeṣu sākṣiṇaḥ sarvadharmavido 'lubdhā viparītāṃs tu varjayet //

nārthasaṃbandhino nāptā na sahāyā na vairiṇaḥ
na dṛṣṭadoṣāḥ kartavyā na vyādhyārtā na dūṣitāḥ // Manu_8.64

na arthasaṃbandhino nā aptā na sahāyā na vairiṇaḥ na dṛṣṭadoṣāḥ kartavyā na vyādhyārtā na dūṣitāḥ //

na sākṣī nṛpatiḥ kāryo na kārukakuśīlavau
na śrotriyo na liṅgastho na saṅgebhyo vinirgataḥ // Manu_8.65

na sākṣī nṛpatiḥ kāryo na kāruka-kuśīlavau na śrotriyo na liṅgastho na saṅgebhyo vinirgataḥ //

nādhyadhīno na vaktavyo na dasyur na vikarmakṛt
na vṛddho na śiśur naiko nāntyo na vikalendriyaḥ // Manu_8.66

na adhyadhīno na vaktavyo na dasyur na vikarmakṛt na vṛddho na śiśur na eko na antyo na vikala-indriyaḥ //

nārto na matto nonmatto na kṣuttṛṣṇopapīḍitaḥ
na śramārto na kāmārto na kruddho nāpi taskaraḥ // Manu_8.67

nā arto na matto na unmatto na kṣut-tṛṣṇā-upapīḍitaḥ na śramārto na kāmārto na kruddho na api taskaraḥ //

strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ
śūdrāś ca santaḥ śūdrāṇām antyānām antyayonayaḥ // Manu_8.68

strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ śūdrāś ca santaḥ śūdrāṇām antyānām antya-yonayaḥ //

anubhāvī tu yaḥ kaś cit kuryāt sākṣyaṃ vivādinām
antarveśmany araṇye vā śarīrasyāpi cātyaye // Manu_8.69

anubhāvī tu yaḥ kaś cit kuryāt sākṣyaṃ vivādinām antarveśmany araṇye vā śarīrasya api ca atyaye //

striyāpy asaṃbhāve kāryaṃ bālena sthavireṇa vā
śiṣyeṇa bandhunā vāpi dāsena bhṛtakena vā // Manu_8.70

striya āpy asaṃbhāve kāryaṃ bālena sthavireṇa vā śiṣyeṇa bandhunā va āpi dāsena bhṛtakena vā //

bālavṛddhāturāṇāṃ ca sākṣyeṣu vadatāṃ mṛṣā
jānīyād asthirāṃ vācam utsiktamanasāṃ tathā // Manu_8.71

bāla-vṛddha-āturāṇāṃ ca sākṣyeṣu vadatāṃ mṛṣā jānīyād asthirāṃ vācam utsikta-manasāṃ tathā //

sāhaseṣu ca sarveṣu steyasaṃgrahaṇeṣu ca
vāgdaṇḍayoś ca pāruṣye na parīkṣeta sākṣiṇaḥ // Manu_8.72

sāhaseṣu ca sarveṣu steya-saṃgrahaṇeṣu ca vāg-daṇḍayoś ca pāruṣye na parīkṣeta sākṣiṇaḥ //

bahutvaṃ parigṛhṇīyāt sākṣidvaidhe narādhipaḥ
sameṣu tu guṇotkṛṣṭān guṇidvaidhe dvijottamān // Manu_8.73

bahutvaṃ parigṛhṇīyāt sākṣidvaidhe narādhipaḥ sameṣu tu guṇa-utkṛṣṭān guṇidvaidhe dvijottamān //

samakṣadarśanāt sākṣyaṃ śravaṇāc caiva sidhyati
tatra satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate // Manu_8.74

samakṣadarśanāt sākṣyaṃ śravaṇāc ca eva sidhyati tatra satyaṃ bruvan sākṣī dharma-arthābhyāṃ na hīyate //

sākṣī dṛṣṭaśrutād anyad vibruvann āryasaṃsadi
avāṅ narakam abhyeti pretya svargāc ca hīyate // Manu_8.75

sākṣī dṛṣṭa-śrutād anyad vibruvann āryasaṃsadi avāṅ narakam abhyeti pretya svargāc ca hīyate //

yatrānibaddho 'pīkṣeta śṛṇuyād vāpi kiṃ cana
pṛṣṭas tatrāpi tad brūyād yathādṛṣṭaṃ yathāśrutam // Manu_8.76

yatra anibaddho 'pīkṣeta śṛṇuyād va āpi kiṃ cana pṛṣṭas tatra api tad brūyād yathādṛṣṭaṃ yathāśrutam //

eko 'lubdhas tu sākṣī syād bahvyaḥ śucyo 'pi na striyaḥ
strībuddher asthiratvāt tu doṣaiś cānye 'pi ye vṛtāḥ // Manu_8.77

tu sākṣī ] tv asākṣī (M)

eko 'lubdhas tu sākṣītv asākṣī syād bahvyaḥ śucyo 'pi na striyaḥ strībuddher asthiratvāt tu doṣaiś ca anye 'pi ye vṛtāḥ //

svabhāvenaiva yad brūyus tad grāhyaṃ vyāvahārikam
ato yad anyad vibrūyur dharmārthaṃ tad apārthakam // Manu_8.78

svabhāvena eva yad brūyus tad grāhyaṃ vyāvahārikam ato yad anyad vibrūyur dharmārthaṃ tad apārthakam //

sabhāntaḥ sākṣiṇaḥ prāptān arthipratyarthisaṃnidhau
prāḍvivāko 'nuyuñjīta vidhinānena sāntvayan // Manu_8.79

sabhāntaḥ sākṣiṇaḥ prāptān arthi-pratyarthi-saṃnidhau prāḍvivāko 'nuyuñjīta vidhina ānena sāntvayan //

yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ
tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā // Manu_8.80

yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā //

satyaṃ sākṣye bruvan sākṣī lokān āpnoti puṣkalān
iha cānuttamāṃ kīrtiṃ vāg eṣā brahmapūjitā // Manu_8.81

āpnoti puṣkalān ] āpnoty aninditān (M)

satyaṃ sākṣye bruvan sākṣī lokān āpnoti puṣkalānāpnoty aninditān iha ca anuttamāṃ kīrtiṃ vāg eṣā brahmapūjitā //

sākṣye 'nṛtaṃ vadan pāśair badhyate vāruṇair bhṛśam
vivaśaḥ śatam ājātīs tasmāt sākṣyaṃ vaded ṛtam // Manu_8.82

sākṣye 'nṛtaṃ vadan pāśair badhyate vāruṇair bhṛśam vivaśaḥ śatam ājātīs tasmāt sākṣyaṃ vaded ṛtam //

satyena pūyate sākṣī dharmaḥ satyena vardhate
tasmāt satyaṃ hi vaktavyaṃ sarvavarṇeṣu sākṣibhiḥ // Manu_8.83

satyena pūyate sākṣī dharmaḥ satyena vardhate tasmāt satyaṃ hi vaktavyaṃ sarvavarṇeṣu sākṣibhiḥ //

ātmaiva hy ātmanaḥ sākṣī gatir ātmā tathātmanaḥ
māvamaṃsthāḥ svam ātmānaṃ nṛṇāṃ sākṣiṇam uttamam // Manu_8.84

ātma aiva hy ātmanaḥ sākṣī gatir ātmā tathā ātmanaḥ ma āvamaṃsthāḥ svam ātmānaṃ nṛṇāṃ sākṣiṇam uttamam //

manyante vai pāpakṛto na kaś cit paśyatīti naḥ
tāṃs tu devāḥ prapaśyanti svasyaivāntarapūruṣaḥ // Manu_8.85

manyante vai pāpakṛto na kaś cit paśyati iti naḥ tāṃs tu devāḥ prapaśyanti svasya eva antarapūruṣaḥ //

dyaur bhūmir āpo hṛdayaṃ candrārkāgniyamānilāḥ
rātriḥ saṃdhye ca dharmaś ca vṛttajñāḥ sarvadehinām // Manu_8.86

dyaur bhūmir āpo hṛdayaṃ candra-arka-agni-yama-anilāḥ rātriḥ saṃdhye ca dharmaś ca vṛttajñāḥ sarvadehinām //

devabrāhmaṇasāṃnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān
udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn // Manu_8.87

deva-brāhmaṇasāṃnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān udaṅ-mukhān prāṅ-mukhān vā pūrvāhṇe vai śuciḥ śucīn //

brūhīti brāhmaṇaṃ pṛcchet satyaṃ brūhīti pārthivam
gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ // Manu_8.88

brūhi iti brāhmaṇaṃ pṛcchet satyaṃ brūhi iti pārthivam go-bīja-kāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ //

brahmaghno ye smṛtā lokā ye ca strībālaghātinaḥ
mitradruhaḥ kṛtaghnasya te te syur bruvato mṛṣā // Manu_8.89

brahmaghno ye smṛtā lokā ye ca strī-bāla-ghātinaḥ mitradruhaḥ kṛta-ghnasya te te syur bruvato mṛṣā //

janmaprabhṛti yat kiṃ cit puṇyaṃ bhadra tvayā kṛtam
tat te sarvaṃ śuno gacched yadi brūyās tvam anyathā // Manu_8.90

janmaprabhṛti yat kiṃ cit puṇyaṃ bhadra tvayā kṛtam tat te sarvaṃ śuno gacched yadi brūyās tvam anyathā //

eko 'ham asmīty ātmānaṃ yas tvaṃ kalyāṇa manyase
nityaṃ sthitas te hṛdy eṣa puṇyapāpekṣitā muniḥ // Manu_8.91

eko 'ham asmi ity ātmānaṃ yas tvaṃ kalyāṇa manyase nityaṃ sthitas te hṛdy eṣa puṇya-pāpa-īkṣitā muniḥ //

yamo vaivasvato devo yas tavaiṣa hṛdi sthitaḥ
tena ced avivādas te mā gaṅgāṃ mā kurūn gamaḥ // Manu_8.92

yamo vaivasvato devo yas tava eṣa hṛdi sthitaḥ tena ced avivādas te mā gaṅgāṃ mā kurūn gamaḥ //

nagno muṇḍaḥ kapālena ca bhikṣārthī kṣutpipāsitaḥ
andhaḥ śatrukulaṃ gacched yaḥ sākṣyam anṛtaṃ vadet // Manu_8.93

kapālena ] kapālī (M)

nagno muṇḍaḥ kapālenakapālī ca bhikṣārthī kṣut-pipāsitaḥ andhaḥ śatrukulaṃ gacched yaḥ sākṣyam anṛtaṃ vadet //

avākśirās tamasy andhe kilbiṣī narakaṃ vrajet
yaḥ praśnaṃ vitathaṃ brūyāt pṛṣṭaḥ san dharmaniścaye // Manu_8.94

avāk-śirās tamasy andhe kilbiṣī narakaṃ vrajet yaḥ praśnaṃ vitathaṃ brūyāt pṛṣṭaḥ san dharmaniścaye //

andho matsyān ivāśnāti sa naraḥ kaṇṭakaiḥ saha
yo bhāṣate 'rthavaikalyam apratyakṣaṃ sabhāṃ gataḥ // Manu_8.95

andho matsyān iva aśnāti sa naraḥ kaṇṭakaiḥ saha yo bhāṣate 'rthavaikalyam apratyakṣaṃ sabhāṃ gataḥ //

yasya vidvān hi vadataḥ kṣetrajño nābhiśaṅkate
tasmān na devāḥ śreyāṃsaṃ loke 'nyaṃ puruṣaṃ viduḥ // Manu_8.96

nābhiśaṅkate ] nātiśaṅkate (M)

yasya vidvān hi vadataḥ kṣetrajño na abhiśaṅkatena atiśaṅkate tasmān na devāḥ śreyāṃsaṃ loke 'nyaṃ puruṣaṃ viduḥ //

yāvato bāndhavān yasmin hanti sākṣye 'nṛtaṃ vadan
tāvataḥ saṃkhyayā tasmin śṛṇu saumyānupūrvaśaḥ // Manu_8.97

yāvato bāndhavān yasmin hanti sākṣye 'nṛtaṃ vadan tāvataḥ saṃkhyayā tasmin śṛṇu saumya anupūrvaśaḥ //

pañca paśvanṛte hanti daśa hanti gavānṛte
śatam aśvānṛte hanti sahasraṃ puruṣānṛte // Manu_8.98

pañca paśv-anṛte hanti daśa hanti gavānṛte śatam aśvānṛte hanti sahasraṃ puruṣānṛte //

hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan
sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ // Manu_8.99

hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan sarvaṃ bhūmy-anṛte hanti mā sma bhūmy-anṛtaṃ vadīḥ //

apsu bhūmivad ity āhuḥ strīṇāṃ bhoge ca maithune
abjeṣu caiva ratneṣu sarveṣv aśmamayeṣu ca // Manu_8.100

apsu bhūmivad ity āhuḥ strīṇāṃ bhoge ca maithune abjeṣu ca eva ratneṣu sarveṣv aśmamayeṣu ca //

etān doṣān avekṣya tvaṃ sarvān anṛtabhāṣaṇe
yathāśrutaṃ yathādṛṣṭaṃ sarvam evāñjasā vada // Manu_8.101

etān doṣān avekṣya tvaṃ sarvān anṛtabhāṣaṇe yathāśrutaṃ yathādṛṣṭaṃ sarvam eva añjasā vada //

gorakṣakān vāṇijikāṃs tathā kārukuśīlavān
preṣyān vārdhuṣikāṃś caiva viprān śūdravad ācaret // Manu_8.102

vāṇijikāṃs ] vāṇijakāṃs (M)

gorakṣakān vāṇijikāṃsvāṇijakāṃs tathā kāru-kuśīlavān preṣyān vārdhuṣikāṃś ca eva viprān śūdravad ācaret //

tad vadan dharmato 'rtheṣu jānann apy anythā naraḥ
na svargāc cyavate lokād daivīṃ vācaṃ vadanti tām // Manu_8.103

tad vadan dharmato 'rtheṣu jānann apy anythā naraḥ na svargāc cyavate lokād daivīṃ vācaṃ vadanti tām //

śūdraviṭkṣatraviprāṇāṃ yatra rtoktau bhaved vadhaḥ
tatra vaktavyam anṛtaṃ tad dhi satyād viśiṣyate // Manu_8.104

śūdra-viṭ-kṣatra-viprāṇāṃ yatra rta-uktau bhaved vadhaḥ tatra vaktavyam anṛtaṃ tad dhi satyād viśiṣyate //

vāggaivatyaiś ca carubhir yajeraṃs te sarasvatīm
anṛtasyainasas tasya kurvāṇā niṣkṛtiṃ parām // Manu_8.105

vāg-gaivatyaiś ca carubhir yajeraṃs te sarasvatīm anṛtasya enasas tasya kurvāṇā niṣkṛtiṃ parām //

kūṣmāṇḍair vāpi juhuyād ghṛtam agnau yathāvidhi
TA0.35; VS20.14 ud ity ṛcā vā vāruṇyā tṛcenābdaivatena vā //RS1.24.15; 10.9.13; VS12.2;VS12.50 Manu_8.106

kūṣmāṇḍair va āpi juhuyād ghṛtam agnau yathāvidhi TA10.3-5; VS20.14 ud ity ṛcā vā vāruṇyā tṛcena ab-daivatena vā //RS1.24.15; 10.9.1-3; VS12.2;VS12.50

tripakṣād abruvan sākṣyam ṛṇādiṣu naro 'gadaḥ
tadṛṇaṃ prāpnuyāt sarvaṃ daśabandhaṃ ca sarvataḥ // Manu_8.107

tripakṣād abruvan sākṣyam ṛṇādiṣu naro 'gadaḥ tadṛṇaṃ prāpnuyāt sarvaṃ daśabandhaṃ ca sarvataḥ //

yasya dṛśyeta saptāhād uktavākyasya sākṣiṇaḥ
rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ // Manu_8.108

yasya dṛśyeta saptāhād ukta-vākyasya sākṣiṇaḥ rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ //

asākṣikeṣu tv artheṣu mitho vivādamānayoḥ
avindaṃs tattvataḥ satyaṃ śapathenāpi lambhayet // Manu_8.109

asākṣikeṣu tv artheṣu mitho vivādamānayoḥ avindaṃs tattvataḥ satyaṃ śapathena api lambhayet //

maharṣibhiś ca devaiś ca kāryārthaṃ śapathāḥ kṛtāḥ
vasiṣṭhaś cāpi śapathaṃ śepe paijavane nṛpe // Manu_8.110

maharṣibhiś ca devaiś ca kāryārthaṃ śapathāḥ kṛtāḥ vasiṣṭhaś ca api śapathaṃ śepe paijavane nṛpe //

na vṛthā śapathaṃ kuryāt svalpe 'py arthe naro budhaḥ
vṛthā hi śapathaṃ kurvan pretya ceha ca naśyati // Manu_8.111

na vṛthā śapathaṃ kuryāt svalpe 'py arthe naro budhaḥ vṛthā hi śapathaṃ kurvan pretya ca iha ca naśyati //

kāminīṣu vivāheṣu gavāṃ bhakṣye tathendhane
brāhmaṇābhyupapattau ca śapathe nāsti pātakam // Manu_8.112

kāminīṣu vivāheṣu gavāṃ bhakṣye tatha īndhane brāhmaṇa-abhyupapattau ca śapathe na asti pātakam //

satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ
gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ // Manu_8.113

satyena śāpayed vipraṃ kṣatriyaṃ vāhana-āyudhaiḥ go-bīja-kāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ //

agniṃ vāhārayed enam apsu cainaṃ nimajjayet
putradārasya vāpy enaṃ śirāṃsi sparśayet pṛthak // Manu_8.114

agniṃ vā āhārayed enam apsu ca enaṃ nimajjayet putra-dārasya va āpy enaṃ śirāṃsi sparśayet pṛthak //

yam iddho na dahaty agnir āpo nonmajjayanti ca
na cārtim ṛcchati kṣipraṃ sa jñeyaḥ śapathe śuciḥ // Manu_8.115

yam iddho na dahaty agnir āpo na unmajjayanti ca na cā artim ṛcchati kṣipraṃ sa jñeyaḥ śapathe śuciḥ //

vatsasya hy abhiśastasya purā bhrātrā yavīyasā
nāgnir dadāha romāpi satyena jagataḥ spaśaḥ // Manu_8.116

vatsasya hy abhiśastasya purā bhrātrā yavīyasā na agnir dadāha roma api satyena jagataḥ spaśaḥ //

yasmin yasmin vivāde tu kauṭasākṣyaṃ kṛtaṃ bhavet
tat tat kāryaṃ nivarteta kṛtaṃ cāpy akṛtaṃ bhavet // Manu_8.117

yasmin yasmin vivāde tu kauṭasākṣyaṃ kṛtaṃ bhavet tat tat kāryaṃ nivarteta kṛtaṃ ca apy akṛtaṃ bhavet //

lobhān mohād bhayān maitrāt kāmāt krodhāt tathaiva ca
ajñānād bālabhāvāc ca sākṣyaṃ vitatham ucyate // Manu_8.118

lobhān mohād bhayān maitrāt kāmāt krodhāt tatha aiva ca ajñānād bālabhāvāc ca sākṣyaṃ vitatham ucyate //

eṣām anyatame sthāne yaḥ sākṣyam anṛtaṃ vadet
tasya daṇḍaviśeṣāṃs tu pravakṣyāmy anupūrvaśaḥ // Manu_8.119

eṣām anyatame sthāne yaḥ sākṣyam anṛtaṃ vadet tasya daṇḍaviśeṣāṃs tu pravakṣyāmy anupūrvaśaḥ //

lobhāt sahasraṃ daṇḍyas tu mohāt pūrvaṃ tu sāhasam
bhayād dvau madhyamau daṇḍau maitrāt pūrvaṃ caturguṇam // Manu_8.120

lobhāt sahasraṃ daṇḍyas tu mohāt pūrvaṃ tu sāhasam bhayād dvau madhyamau daṇḍau maitrāt pūrvaṃ caturguṇam //

kāmād daśaguṇaṃ pūrvaṃ krodhāt tu triguṇaṃ param
ajñānād dve śate pūrṇe bāliśyāc chatam eva tu // Manu_8.121

kāmād daśaguṇaṃ pūrvaṃ krodhāt tu triguṇaṃ param ajñānād dve śate pūrṇe bāliśyāc chatam eva tu //

etān āhuḥ kauṭasākṣye proktān daṇḍān manīṣibhiḥ
dharmasyāvyabhicārārtham adharmaniyamāya ca // Manu_8.122

etān āhuḥ kauṭasākṣye proktān daṇḍān manīṣibhiḥ dharmasya avyabhicārārtham adharmaniyamāya ca //

kauṭasākṣyaṃ tu kurvāṇāṃs trīn varṇān dhārmiko nṛpaḥ
pravāsayed daṇḍayitvā brāhmaṇaṃ tu vivāsayet // Manu_8.123

kauṭasākṣyaṃ tu kurvāṇāṃs trīn varṇān dhārmiko nṛpaḥ pravāsayed daṇḍayitvā brāhmaṇaṃ tu vivāsayet //

daśa sthānāni daṇḍasya manuḥ svayaṃbhuvo 'bravīt
triṣu varṇeṣu yāni syur akṣato brāhmaṇo vrajet // Manu_8.124

daśa sthānāni daṇḍasya manuḥ svayaṃbhuvo 'bravīt triṣu varṇeṣu yāni syur akṣato brāhmaṇo vrajet //

upastham udaraṃ jihvā hastau pādau ca pañcamam
cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca // Manu_8.125

upastham udaraṃ jihvā hastau pādau ca pañcamam cakṣur nāsā ca karṇau ca dhanaṃ dehas tatha aiva ca //

anubandhaṃ parijñāya deśakālau ca tattvataḥ
sārāparādho cālokya daṇḍaṃ daṇḍyeṣu pātayet // Manu_8.126

anubandhaṃ parijñāya deśa-kālau ca tattvataḥ sāra-aparādho cā alokya daṇḍaṃ daṇḍyeṣu pātayet //

adharmadaṇḍanaṃ loke yaśoghnaṃ kīrtināśanam
asvargyaṃ ca paratrāpi tasmāt tat parivarjayet // Manu_8.127

adharmadaṇḍanaṃ loke yaśoghnaṃ kīrtināśanam asvargyaṃ ca paratra api tasmāt tat parivarjayet //

adaṇḍyān daṇḍayan rājā daṇḍyāṃś caivāpy adaṇḍayan
ayaśo mahad āpnoti narakaṃ caiva gacchati // Manu_8.128

adaṇḍyān daṇḍayan rājā daṇḍyāṃś ca eva apy adaṇḍayan ayaśo mahad āpnoti narakaṃ ca eva gacchati //

vāgdaṇḍaṃ prathamaṃ kuryād dhigdaṇḍaṃ tadanantaram
tṛtīyaṃ dhanadaṇḍaṃ tu vadhadaṇḍam ataḥ param // Manu_8.129

vāgdaṇḍaṃ prathamaṃ kuryād dhigdaṇḍaṃ tadanantaram tṛtīyaṃ dhanadaṇḍaṃ tu vadhadaṇḍam ataḥ param //

vadhenāpi yadā tv etān nigrahītuṃ na śaknuyāt
tadaiṣu sarvam apy etat prayuñjīta catuṣṭayam // Manu_8.130

vadhena api yadā tv etān nigrahītuṃ na śaknuyāt tada aiṣu sarvam apy etat prayuñjīta catuṣṭayam //

lokasaṃvyavahārārthaṃ yāḥ saṃjñāḥ prathitā bhuvi
tāmrarūpyasuvarṇānāṃ tāḥ pravakṣyāmy aśeṣataḥ // Manu_8.131

lokasaṃvyavahārārthaṃ yāḥ saṃjñāḥ prathitā bhuvi tāmra-rūpya-suvarṇānāṃ tāḥ pravakṣyāmy aśeṣataḥ //

jālāntaragate bhānau yat sūkṣmaṃ dṛśyate rajaḥ
prathamaṃ tat pramāṇānāṃ trasareṇuṃ pracakṣate // Manu_8.132

jālāntaragate bhānau yat sūkṣmaṃ dṛśyate rajaḥ prathamaṃ tat pramāṇānāṃ trasareṇuṃ pracakṣate //

trasareṇavo 'ṣṭau vijñeyā likṣaikā parimāṇataḥ
tā rājasarṣapas tisras te trayo gaurasarṣapaḥ // Manu_8.133

trasareṇavo 'ṣṭau vijñeyā likṣa aikā parimāṇataḥ tā rājasarṣapas tisras te trayo gaurasarṣapaḥ //

sarṣapāḥ ṣaḍ yavo madhyas triyavaṃ tv ekakṛṣṇalam
pañcakṛṣṇalako māṣas te suvarṇas tu ṣoḍaśa // Manu_8.134

sarṣapāḥ ṣaḍ yavo madhyas triyavaṃ tv ekakṛṣṇalam pañcakṛṣṇalako māṣas te suvarṇas tu ṣoḍaśa //

palaṃ suvarṇāś catvāraḥ palāni dharaṇaṃ daśa
dve kṛṣṇale samadhṛte vijñeyo raupyamāṣakaḥ // Manu_8.135

raupya ] rūpya (M)

palaṃ suvarṇāś catvāraḥ palāni dharaṇaṃ daśa dve kṛṣṇale samadhṛte vijñeyo raupyarūpyamāṣakaḥ //

te ṣoḍaśa syād dharaṇaṃ purāṇaś caiva rājataḥ
kārṣāpaṇas tu vijñeyas tāmrikaḥ kārṣikaḥ paṇaḥ // Manu_8.136

te ṣoḍaśa syād dharaṇaṃ purāṇaś ca eva rājataḥ kārṣāpaṇas tu vijñeyas tāmrikaḥ kārṣikaḥ paṇaḥ //

dharaṇāni daśa jñeyaḥ śatamānas tu rājataḥ
catuḥsauvarṇiko niṣko vijñeyas tu pramāṇataḥ // Manu_8.137

dharaṇāni daśa jñeyaḥ śatamānas tu rājataḥ catuḥsauvarṇiko niṣko vijñeyas tu pramāṇataḥ //

paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ
madhyamaḥ pañca vijñeyaḥ sahasraṃ tv eva cottamaḥ // Manu_8.138

paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ madhyamaḥ pañca vijñeyaḥ sahasraṃ tv eva ca uttamaḥ //

ṛṇe deye pratijñāte pañcakaṃ śatam arhati
apahnave taddviguṇaṃ tan manor anuśāsanam // Manu_8.139

ṛṇe deye pratijñāte pañcakaṃ śatam arhati apahnave taddviguṇaṃ tan manor anuśāsanam //

vasiṣṭhavihitāṃ vṛddhiṃ sṛjed vittavivardhinīm
aśītibhāgaṃ gṛhṇīyān māsād vārdhuṣikaḥ śate // Manu_8.140

vasiṣṭhavihitāṃ vṛddhiṃ sṛjed vittavivardhinīm aśītibhāgaṃ gṛhṇīyān māsād vārdhuṣikaḥ śate //

dvikaṃ śataṃ vā gṛhṇīyāt satāṃ dharmam anusmaran
dvikaṃ śataṃ hi gṛhṇāno na bhavaty arthakilbiṣī // Manu_8.141

dvikaṃ śataṃ vā gṛhṇīyāt satāṃ dharmam anusmaran dvikaṃ śataṃ hi gṛhṇāno na bhavaty arthakilbiṣī //

dvikaṃ trikaṃ catuṣkaṃ ca pañcakaṃ ca śataṃ samam
māsasya vṛddhiṃ gṛhṇīyād varṇānām anupūrvaśaḥ // Manu_8.142

dvikaṃ trikaṃ catuṣkaṃ ca pañcakaṃ ca śataṃ samam māsasya vṛddhiṃ gṛhṇīyād varṇānām anupūrvaśaḥ //

na tv evādhau sopakāre kausīdīṃ vṛddhim āpnuyāt
na cādheḥ kālasaṃrodhān nisargo 'sti na vikrayaḥ // Manu_8.143

na tv evā adhau sa-upakāre kausīdīṃ vṛddhim āpnuyāt na cā adheḥ kālasaṃrodhān nisargo 'sti na vikrayaḥ //

na bhoktavyo balād ādhir bhuñjāno vṛddhim utsṛjet
mūlyena toṣayec cainam ādhisteno 'nyathā bhavet // Manu_8.144

na bhoktavyo balād ādhir bhuñjāno vṛddhim utsṛjet mūlyena toṣayec ca enam ādhisteno 'nyathā bhavet //

ādhiś copanidhiś cobhau na kālātyayam arhataḥ
avahāryau bhavetāṃ tau dīrghakālam avasthitau // Manu_8.145

ādhiś ca upanidhiś ca ubhau na kālātyayam arhataḥ avahāryau bhavetāṃ tau dīrghakālam avasthitau //

saṃprītyā bhujyamānāni na naśyanti kadā cana
dhenur uṣṭro vahann aśvo yaś ca damyaḥ prayujyate // Manu_8.146

saṃprītyā bhujyamānāni na naśyanti kadā cana dhenur uṣṭro vahann aśvo yaś ca damyaḥ prayujyate //

yat kiṃ cid daśavarṣāṇi saṃnidhau prekṣate dhanī
bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati // Manu_8.147

yat kiṃ cid daśavarṣāṇi saṃnidhau prekṣate dhanī bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati //

ajaḍaś ced apogaṇḍo viṣaye cāsya bhujyate
bhagnaṃ tad vyavahāreṇa bhoktā tad dravyam arhati // Manu_8.148

dravyam ] dhanam (M)

ajaḍaś ced apogaṇḍo viṣaye ca asya bhujyate bhagnaṃ tad vyavahāreṇa bhoktā tad dravyamdhanam arhati //

ādhiḥ sīmā bāladhanaṃ nikṣepopanidhiḥ striyaḥ
rājasvaṃ śrotriyasvaṃ ca na bhogena praṇaśyati // Manu_8.149

nikṣepopanidhiḥ ] nikṣepopanidhī (M)

ādhiḥ sīmā bāladhanaṃ nikṣepa-upanidhiḥnikṣepa-upanidhī striyaḥ rājasvaṃ śrotriyasvaṃ ca na bhogena praṇaśyati //

yaḥ svāminānanujñātam ādhiṃ bhūṅkte 'vicakṣaṇaḥ
tenārdhavṛddhir moktavyā tasya bhogasya niṣkṛtiḥ // Manu_8.150

yaḥ svāmina ānanujñātam ādhiṃ bhūṅkte 'vicakṣaṇaḥ tena ardhavṛddhir moktavyā tasya bhogasya niṣkṛtiḥ //

kusīdavṛddhir dvaiguṇyaṃ nātyeti sakṛd āhṛtā
dhānye sade lave vāhye nātikrāmati pañcatām // Manu_8.151

āhṛtā ] āhitā (M)

kusīdavṛddhir dvaiguṇyaṃ na atyeti sakṛd āhṛtāāhitā dhānye sade lave vāhye na atikrāmati pañcatām //

kṛtānusārād adhikā vyatiriktā na sidhyati
kusīdapatham āhus taṃ pañcakaṃ śatam arhati // Manu_8.152

kṛtānusārād adhikā vyatiriktā na sidhyati kusīdapatham āhus taṃ pañcakaṃ śatam arhati //

nātisāṃvatsarīṃ vṛddhiṃ na cādṛṣṭāṃ punar haret
cakravṛddhiḥ kālavṛddhiḥ kāritā kāyikā ca yā // Manu_8.153

punar haret ] vinirharet (M)

na ati-sāṃvatsarīṃ vṛddhiṃ na ca adṛṣṭāṃ punar haretvinirharet cakravṛddhiḥ kālavṛddhiḥ kāritā kāyikā ca yā //

ṛṇaṃ dātum aśakto yaḥ kartum icchet punaḥ kriyām
sa dattvā nirjitāṃ vṛddhiṃ karaṇaṃ parivartayet // Manu_8.154

ṛṇaṃ dātum aśakto yaḥ kartum icchet punaḥ kriyām sa dattvā nirjitāṃ vṛddhiṃ karaṇaṃ parivartayet //

adarśayitvā tatraiva hiraṇyaṃ parivartayet
yāvatī saṃbhaved vṛddhis tāvatīṃ dātum arhati // Manu_8.155

adarśayitvā tatra eva hiraṇyaṃ parivartayet yāvatī saṃbhaved vṛddhis tāvatīṃ dātum arhati //

cakravṛddhiṃ samārūḍho deśakālavyavasthitaḥ
atikrāman deśakālau na tatphalam avāpnuyāt // Manu_8.156

cakravṛddhiṃ samārūḍho deśa-kāla-vyavasthitaḥ atikrāman deśa-kālau na tat-phalam avāpnuyāt //

samudrayānakuśalā deśakālārthadarśinaḥ
sthāpayanti tu yāṃ vṛddhiṃ sā tatrādhigamaṃ prati // Manu_8.157

samudrayānakuśalā deśa-kāla-arthadarśinaḥ sthāpayanti tu yāṃ vṛddhiṃ sā tatra adhigamaṃ prati //

yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ
adarśayan sa taṃ tasya prayacchet svadhanād ṛṇam // Manu_8.158

prayacchet ] yateta (M)

yo yasya pratibhūs tiṣṭhed darśanāya iha mānavaḥ adarśayan sa taṃ tasya prayacchetyateta svadhanād ṛṇam //

prātibhāvyaṃ vṛthādānam ākṣikaṃ saurikāṃ ca yat
daṇḍaśulkāvaśeṣaṃ ca na putro dātum arhati // Manu_8.159

prātibhāvyaṃ vṛthādānam ākṣikaṃ saurikāṃ ca yat daṇḍa-śulkāvaśeṣaṃ ca na putro dātum arhati //

darśanaprātibhāvye tu vidhiḥ syāt pūrvacoditaḥ
dānapratibhuvi prete dāyādān api dāpayet // Manu_8.160

darśanaprātibhāvye tu vidhiḥ syāt pūrvacoditaḥ dānapratibhuvi prete dāyādān api dāpayet //

adātari punar dātā vijñātaprakṛtāv ṛṇam
paścāt pratibhuvi prete parīpset kena hetunā // Manu_8.161

adātari punar dātā vijñātaprakṛtāv ṛṇam paścāt pratibhuvi prete parīpset kena hetunā //

nirādiṣṭadhanaś cet tu pratibhūḥ syād alaṃdhanaḥ
svadhanād eva tad dadyān nirādiṣṭa iti sthitiḥ // Manu_8.162

nirādiṣṭadhanaś cet tu pratibhūḥ syād alaṃdhanaḥ svadhanād eva tad dadyān nirādiṣṭa iti sthitiḥ //

mattonmattārtādhyadhīnair bālena sthavireṇa vā
asaṃbaddhakṛtaś caiva vyāvahāro na sidhyati // Manu_8.163

matta-unmatta-ārta-adhyadhīnair bālena sthavireṇa vā asaṃbaddhakṛtaś ca eva vyāvahāro na sidhyati //

satyā na bhāṣā bhavati yady api syāt pratiṣṭhitā
bahiś ced bhāṣyate dharmān niyatād vyavahārikāt // Manu_8.164

satyā na bhāṣā bhavati yady api syāt pratiṣṭhitā bahiś ced bhāṣyate dharmān niyatād vyavahārikāt //

yogādhamanavikrītaṃ yogadānapratigraham
yatra vāpy upadhiṃ paśyet tat sarvaṃ vinivartayet // Manu_8.165

yogādhamanavikrītaṃ yogadānapratigraham yatra va āpy upadhiṃ paśyet tat sarvaṃ vinivartayet //

grahītā yadi naṣṭaḥ syāt kuṭumbārthe kṛto vyayaḥ
dātavyaṃ bāndhavais tat syāt pravibhaktair api svataḥ // Manu_8.166

kuṭumbārthe ] kuṭumbe ca (M)

grahītā yadi naṣṭaḥ syāt kuṭumbārthekuṭumbe ca kṛto vyayaḥ dātavyaṃ bāndhavais tat syāt pravibhaktair api svataḥ //

kuṭumbārthe 'dhyadhīno 'pi vyavahāraṃ yam ācaret
svadeśe vā videśe vā taṃ jyāyān na vicālayet // Manu_8.167

kuṭumbārthe 'dhyadhīno 'pi vyavahāraṃ yam ācaret svadeśe vā videśe vā taṃ jyāyān na vicālayet //

balād dattaṃ balād bhuktaṃ balād yac cāpi lekhitam
sarvān balakṛtān arthān akṛtān manur abravīt // Manu_8.168

balād dattaṃ balād bhuktaṃ balād yac ca api lekhitam sarvān balakṛtān arthān akṛtān manur abravīt //

trayaḥ parārthe kliśyanti sākṣiṇaḥ pratibhūḥ kulam
catvāras tūpacīyante vipra āḍhyo vaṇiṅ nṛpaḥ // Manu_8.169

trayaḥ parārthe kliśyanti sākṣiṇaḥ pratibhūḥ kulam catvāras tu upacīyante vipra āḍhyo vaṇiṅ nṛpaḥ //

anādeyaṃ nādadīta parikṣīṇo 'pi pārthivaḥ
na cādeyaṃ samṛddho 'pi sūkṣmam apy artham utsṛjet // Manu_8.170

anādeyaṃ nā adadīta parikṣīṇo 'pi pārthivaḥ na cā adeyaṃ samṛddho 'pi sūkṣmam apy artham utsṛjet //

anādeyasya cādānād ādeyasya ca varjanāt
daurbalyaṃ khyāpyate rājñaḥ sa pretyeha ca naśyati // Manu_8.171

anādeyasya cā adānād ādeyasya ca varjanāt daurbalyaṃ khyāpyate rājñaḥ sa pretya iha ca naśyati //

svādānād varṇasaṃsargāt tv abalānāṃ ca rakṣaṇāt
balaṃ saṃjāyate rājñaḥ sa pretyeha ca vardhate // Manu_8.172

svādānād varṇasaṃsargāt tv abalānāṃ ca rakṣaṇāt balaṃ saṃjāyate rājñaḥ sa pretya iha ca vardhate //

tasmād yama iva svāmī svayaṃ hitvā priyāpriye
varteta yāmyayā vṛttyā jitakrodho jitendriyaḥ // Manu_8.173

tasmād yama iva svāmī svayaṃ hitvā priya-apriye varteta yāmyayā vṛttyā jita-krodho jita-indriyaḥ //

yas tv adharmeṇa kāryāṇi mohāt kuryān narādhipaḥ
acirāt taṃ durātmānaṃ vaśe kurvanti śatravaḥ // Manu_8.174

yas tv adharmeṇa kāryāṇi mohāt kuryān narādhipaḥ acirāt taṃ dur-ātmānaṃ vaśe kurvanti śatravaḥ //

kāmakrodhau tu saṃyamya yo 'rthān dharmeṇa paśyati
prajās tam anuvartante samudram iva sindhavaḥ // Manu_8.175

kāma-krodhau tu saṃyamya yo 'rthān dharmeṇa paśyati prajās tam anuvartante samudram iva sindhavaḥ //

yaḥ sādhayantaṃ chandena vedayed dhanikaṃ nṛpe
sa rājñā tac caturbhāgaṃ dāpyas tasya ca tad dhanam // Manu_8.176

yaḥ sādhayantaṃ chandena vedayed dhanikaṃ nṛpe sa rājñā tac caturbhāgaṃ dāpyas tasya ca tad dhanam //

karmaṇāpi samaṃ kuryād dhanikāyādhamarṇikaḥ
samo 'vakṛṣṭajātis tu dadyāc chreyāṃs tu tac chanaiḥ // Manu_8.177

karmaṇa āpi samaṃ kuryād dhanikāya adhamarṇikaḥ samo 'vakṛṣṭajātis tu dadyāc chreyāṃs tu tac chanaiḥ //

anena vidhinā rājā mitho vivadatāṃ nṛṇām
sākṣipratyayasiddhāni kāryāṇi samatāṃ nayet // Manu_8.178

anena vidhinā rājā mitho vivadatāṃ nṛṇām sākṣipratyayasiddhāni kāryāṇi samatāṃ nayet //

kulaje vṛttasaṃpanne dharmajñe satyavādini
mahāpakṣe dhaniny ārye nikṣepaṃ nikṣiped budhaḥ // Manu_8.179

kulaje vṛttasaṃpanne dharmajñe satyavādini mahāpakṣe dhaniny ārye nikṣepaṃ nikṣiped budhaḥ //

yo yathā nikṣiped dhaste yam arthaṃ yasya mānavaḥ
sa tathaiva grahītavyo yathā dāyas tathā grahaḥ // Manu_8.180

yo yathā nikṣiped dhaste yam arthaṃ yasya mānavaḥ sa tatha aiva grahītavyo yathā dāyas tathā grahaḥ //

yo nikṣepaṃ yācyamāno nikṣeptur na prayacchati
sa yācyaḥ prāḍvivākena tan nikṣeptur asaṃnidhau // Manu_8.181

yo nikṣepaṃ yācyamāno nikṣeptur na prayacchati sa yācyaḥ prāḍvivākena tan nikṣeptur asaṃnidhau //

sākṣyabhāve praṇidhibhir vayorūpasamanvitaiḥ
apadeśaiś ca saṃnyasya hiraṇyaṃ tasya tattvataḥ // Manu_8.182

sākṣy-abhāve praṇidhibhir vayo-rūpa-samanvitaiḥ apadeśaiś ca saṃnyasya hiraṇyaṃ tasya tattvataḥ //

sa yadi pratipadyeta yathānyastaṃ yathākṛtam
na tatra vidyate kiṃ cid yat parair abhiyujyate // Manu_8.183

sa yadi pratipadyeta yathānyastaṃ yathākṛtam na tatra vidyate kiṃ cid yat parair abhiyujyate //

teṣāṃ na dadyād yadi tu tad dhiraṇyaṃ yathāvidhi
ubhau nigṛhya dāpyaḥ syād iti dharmasya dhāraṇā // Manu_8.184

ubhau nigṛhya dāpyaḥ syād ] sa nigṛhyobhayaṃ dāpya (M)

teṣāṃ na dadyād yadi tu tad dhiraṇyaṃ yathāvidhi ubhau nigṛhya dāpyaḥ syādsa nigṛhya ubhayaṃ dāpya iti dharmasya dhāraṇā //

nikṣepopanidhī nityaṃ na deyau pratyanantare
naśyato vinipāte tāv anipāte tv anāśinau // Manu_8.185

nikṣepa-upanidhī nityaṃ na deyau pratyanantare naśyato vinipāte tāv anipāte tv anāśinau //

svayam eva tu yau dadyān mṛtasya pratyanantare
na sa rājñābhiyoktavyo na nikṣeptuś ca bandhubhiḥ // Manu_8.186

svayam eva tu yau dadyān mṛtasya pratyanantare na sa rājña ābhiyoktavyo na nikṣeptuś ca bandhubhiḥ //

acchalenaiva cānvicchet tam arthaṃ prītipūrvakam
vicārya tasya vā vṛttaṃ sāmnaiva parisādhayet // Manu_8.187

acchalena eva ca anvicchet tam arthaṃ prītipūrvakam vicārya tasya vā vṛttaṃ sāmna aiva parisādhayet //

nikṣepeṣv eṣu sarveṣu vidhiḥ syāt parisādhane
samudre nāpnuyāt kiṃ cid yadi tasmān na saṃharet // Manu_8.188

nikṣepeṣv eṣu sarveṣu vidhiḥ syāt parisādhane sa-mudre nā apnuyāt kiṃ cid yadi tasmān na saṃharet //

caurair hṛtaṃ jalenoḍham agninā dagdham eva vā
na dadyād yadi tasmāt sa na saṃharati kiṃ cana // Manu_8.189

caurair hṛtaṃ jalenā uḍham agninā dagdham eva vā na dadyād yadi tasmāt sa na saṃharati kiṃ cana //

nikṣepasyāpahartāram anikṣeptāram eva ca
sarvair upāyair anvicchec chapathaiś caiva vaidikaiḥ // Manu_8.190

nikṣepasya apahartāram anikṣeptāram eva ca sarvair upāyair anvicchec chapathaiś ca eva vaidikaiḥ //

yo nikṣepaṃ nārpayati yaś cānikṣipya yācate
tāv ubhau cauravac chāsyau dāpyau vā tatsamaṃ damam // Manu_8.191

yo nikṣepaṃ na arpayati yaś ca anikṣipya yācate tāv ubhau cauravac chāsyau dāpyau vā tatsamaṃ damam //

nikṣepasyāpahartāraṃ tatsamaṃ dāpayed damam
tathopanidhihartāram aviśeṣeṇa pārthivaḥ // Manu_8.192

nikṣepasya apahartāraṃ tatsamaṃ dāpayed damam tatha ūpanidhihartāram aviśeṣeṇa pārthivaḥ //

upadhābhiś ca yaḥ kaś cit paradravyaṃ haren naraḥ
sasahāyaḥ sa hantavyaḥ prakāśaṃ vividhair vadhaiḥ // Manu_8.193

upadhābhiś ca yaḥ kaś cit paradravyaṃ haren naraḥ sa-sahāyaḥ sa hantavyaḥ prakāśaṃ vividhair vadhaiḥ //

nikṣepo yaḥ kṛto yena yāvāṃś ca kulasaṃnidhau
tāvān eva sa vijñeyo vibruvan daṇḍam arhati // Manu_8.194

nikṣepo yaḥ kṛto yena yāvāṃś ca kulasaṃnidhau tāvān eva sa vijñeyo vibruvan daṇḍam arhati //

mitho dāyaḥ kṛto yena gṛhīto mitha eva vā
mitha eva pradātavyo yathā dāyas tathā grahaḥ // Manu_8.195

mitho dāyaḥ kṛto yena gṛhīto mitha eva vā mitha eva pradātavyo yathā dāyas tathā grahaḥ //

nikṣiptasya dhanasyaivaṃ prītyopanihitasya ca
rājā vinirṇayaṃ kuryād akṣiṇvan nyāsadhāriṇam // Manu_8.196

nikṣiptasya dhanasya evaṃ prītya ūpanihitasya ca rājā vinirṇayaṃ kuryād akṣiṇvan nyāsadhāriṇam //

vikrīṇīte parasya svaṃ yo 'svāmī svāmyasammataḥ
na taṃ nayeta sākṣyaṃ tu stenam astenamāninam // Manu_8.197

vikrīṇīte parasya svaṃ yo 'svāmī svāmyasammataḥ na taṃ nayeta sākṣyaṃ tu stenam astenamāninam //

avahāryo bhavec caiva sānvayaḥ ṣaṭśataṃ damam
niranvayo 'napasaraḥ prāptaḥ syāc caurakilbiṣam // Manu_8.198

avahāryo bhavec ca eva sa-anvayaḥ ṣaṭśataṃ damam nir-anvayo 'napasaraḥ prāptaḥ syāc caurakilbiṣam //

asvāminā kṛto yas tu dāyo vikraya eva vā
akṛtaḥ sa tu vijñeyo vyavahāre yathā sthitiḥ // Manu_8.199

asvāminā kṛto yas tu dāyo vikraya eva vā akṛtaḥ sa tu vijñeyo vyavahāre yathā sthitiḥ //

saṃbhogo dṛśyate yatra na dṛśyetāgamaḥ kva cit
āgamaḥ kāraṇaṃ tatra na saṃbhoga iti sthitiḥ // Manu_8.200

saṃbhogo dṛśyate yatra na dṛśyetā agamaḥ kva cit āgamaḥ kāraṇaṃ tatra na saṃbhoga iti sthitiḥ //

vikrayād yo dhanaṃ kiṃ cid gṛhṇīyat kulasaṃnidhau
krayeṇa sa viśuddhaṃ hi nyāyato labhate dhanam // Manu_8.201

vikrayād yo dhanaṃ kiṃ cid gṛhṇīyat kulasaṃnidhau krayeṇa sa viśuddhaṃ hi nyāyato labhate dhanam //

atha mūlam anāhāryaṃ prakāśakrayaśodhitaḥ
adaṇḍyo mucyate rājñā nāṣṭiko labhate dhanam // Manu_8.202

atha mūlam anāhāryaṃ prakāśakrayaśodhitaḥ adaṇḍyo mucyate rājñā nāṣṭiko labhate dhanam //

nānyad anyena saṃsṛṣṭarūpaṃ vikrayam arhati
na cāsāraṃ na ca nyūnaṃ na dūreṇa tirohitam // Manu_8.203

cāsāraṃ na ] sāvadyaṃ (M)

na anyad anyena saṃsṛṣṭarūpaṃ vikrayam arhati na ca asāraṃ nasāvadyaṃ ca nyūnaṃ na dūreṇa tirohitam //

anyāṃ ced darśayitvānyā voḍhuḥ kanyā pradīyate
ubhe ta ekaśulkena vahed ity abravīn manuḥ // Manu_8.204

anyāṃ ced darśayitva ānyā voḍhuḥ kanyā pradīyate ubhe ta ekaśulkena vahed ity abravīn manuḥ //

nonmattāyā na kuṣṭhinyā na ca yā spṛṣṭamaithunā
pūrvaṃ doṣān abhikhyāpya pradātā daṇḍam arhati // Manu_8.205

na unmattāyā na kuṣṭhinyā na ca yā spṛṣṭa-maithunā pūrvaṃ doṣān abhikhyāpya pradātā daṇḍam arhati //

ṛtvig yadi vṛto yajñe svakarma parihāpayet
tasya karmānurūpeṇa deyo 'ṃśaḥ sahakartṛbhiḥ // Manu_8.206

ṛtvig yadi vṛto yajñe svakarma parihāpayet tasya karmānurūpeṇa deyo 'ṃśaḥ sahakartṛbhiḥ //

dakṣiṇāsu ca dattāsu svakarma parihāpayan
kṛtsnam eva labhetāṃśam anyenaiva ca kārayet // Manu_8.207

dakṣiṇāsu ca dattāsu svakarma parihāpayan kṛtsnam eva labheta aṃśam anyena eva ca kārayet //

yasmin karmaṇi yās tu syur uktāḥ pratyaṅgadakṣiṇāḥ
sa eva tā ādidīta bhajeran sarva eva vā // Manu_8.208

yasmin karmaṇi yās tu syur uktāḥ pratyaṅgadakṣiṇāḥ sa eva tā ādidīta bhajeran sarva eva vā //

rathaṃ haret cādhvaryur brahmādhāne ca vājinam
hotā vāpi hared aśvam udgātā cāpy anaḥ kraye // Manu_8.209

rathaṃ haret ca adhvaryur brahmā ādhāne ca vājinam hotā va āpi hared aśvam udgātā ca apy anaḥ kraye //

sarveṣām ardhino mukhyās tadardhenārdhino 'pare
tṛtīyinas tṛtīyāṃśāś caturthāṃśāś ca pādinaḥ // Manu_8.210

sarveṣām ardhino mukhyās tadardhena ardhino 'pare tṛtīyinas tṛtīyāṃśāś caturthāṃśāś ca pādinaḥ //

saṃbhūya svāni karmāṇi kurvadbhir iha mānavaiḥ
anena vidhiyogena kartavyāṃśaprakalpanā // Manu_8.211

saṃbhūya svāni karmāṇi kurvadbhir iha mānavaiḥ anena vidhiyogena kartavya āṃśaprakalpanā //

dharmārthaṃ yena dattaṃ syāt kasmai cid yācate dhanam
paścāc ca na tathā tat syān na deyaṃ tasya tad bhavet // Manu_8.212

dharmārthaṃ yena dattaṃ syāt kasmai cid yācate dhanam paścāc ca na tathā tat syān na deyaṃ tasya tad bhavet //

yadi saṃsādhayet tat tu darpāl lobhena vā punaḥ
rājñā dāpyaḥ suvarṇaṃ syāt tasya steyasya niṣkṛtiḥ // Manu_8.213

yadi saṃsādhayet tat tu darpāl lobhena vā punaḥ rājñā dāpyaḥ suvarṇaṃ syāt tasya steyasya niṣkṛtiḥ //

dattasyaiṣoditā dharmyā yathāvad anapakriyā
ata ūrdhvaṃ pravakṣyāmi vetanasyānapakriyām // Manu_8.214

dattasya eṣa ūditā dharmyā yathāvad anapakriyā ata ūrdhvaṃ pravakṣyāmi vetanasya anapakriyām //

bhṛto nārto na kuryād yo darpāt karma yathoditam
sa daṇḍyaḥ kṛṣṇalāny aṣṭau na deyaṃ cāsya vetanam // Manu_8.215

nārto ] anārto (M)

bhṛto nā artoanārto na kuryād yo darpāt karma yathā-uditam sa daṇḍyaḥ kṛṣṇalāny aṣṭau na deyaṃ ca asya vetanam //

ārtas tu kuryāt svasthaḥ san yathābhāṣitam āditaḥ
sa dīrghasyāpi kālasya tal labhetaiva vetanam // Manu_8.216

ārtas tu kuryāt svasthaḥ san yathābhāṣitam āditaḥ sa dīrghasya api kālasya tal labheta eva vetanam //

yathoktam ārtaḥ sustho vā yas tat karma na kārayet
na tasya vetanaṃ deyam alponasyāpi karmaṇaḥ // Manu_8.217

yathā-uktam ārtaḥ sustho vā yas tat karma na kārayet na tasya vetanaṃ deyam alpa-ūnasya api karmaṇaḥ //

eṣa dharmo 'khilenokto vetanādānakarmaṇaḥ
ata ūrdhvaṃ pravakṣyāmi dharmaṃ samayabhedinām // Manu_8.218

eṣa dharmo 'khilena ukto vetanādānakarmaṇaḥ ata ūrdhvaṃ pravakṣyāmi dharmaṃ samayabhedinām //

yo grāmadeśasaṃghānāṃ kṛtvā satyena saṃvidam
visaṃvaden naro lobhāt taṃ rāṣṭrād vipravāsayet // Manu_8.219

yo grāma-deśa-saṃghānāṃ kṛtvā satyena saṃvidam visaṃvaden naro lobhāt taṃ rāṣṭrād vipravāsayet //

nigṛhya dāpayec cainaṃ samayavyabhicāriṇam
catuḥsuvarṇān ṣaṇniṣkāṃś chatamānaṃ ca rājakam // Manu_8.220

nigṛhya dāpayec ca enaṃ samayavyabhicāriṇam catuḥsuvarṇān ṣaṇniṣkāṃś chatamānaṃ ca rājakam //

etad daṇḍavidhiṃ kuryād dhārmikaḥ pṛthivīpatiḥ
grāmajātisamūheṣu samayavyabhicāriṇām // Manu_8.221

etad daṇḍavidhiṃ kuryād dhārmikaḥ pṛthivīpatiḥ grāma-jāti-samūheṣu samayavyabhicāriṇām //

krītvā vikrīya vā kiṃ cid yasyehānuśayo bhavet
so 'ntar daśāhāt tad dravyaṃ dadyāc caivādadīta vā // Manu_8.222

krītvā vikrīya vā kiṃ cid yasya ihānuśayo bhavet so 'ntar daśāhāt tad dravyaṃ dadyāc ca evādadīta vā //

pareṇa tu daśāhasya na dadyān nāpi dāpayet
ādadāno dadat caiva rājñā daṇḍyau śatāni ṣaṭ // Manu_8.223

pareṇa tu daśāhasya na dadyān nāpi dāpayet ādadāno dadat ca eva rājñā daṇḍyau śatāni ṣaṭ //

yas tu doṣavatīṃ kanyām anākhyāya prayacchati
tasya kuryān nṛpo daṇḍaṃ svayaṃ ṣaṇṇavatiṃ paṇān // Manu_8.224

yas tu doṣavatīṃ kanyām anākhyāya prayacchati tasya kuryān nṛpo daṇḍaṃ svayaṃ ṣaṇṇavatiṃ paṇān //

akanyeti tu yaḥ kanyāṃ brūyād dveṣeṇa mānavaḥ
sa śataṃ prāpnuyād daṇḍaṃ tasyā doṣam adarśayan // Manu_8.225

akanya īti tu yaḥ kanyāṃ brūyād dveṣeṇa mānavaḥ sa śataṃ prāpnuyād daṇḍaṃ tasyā doṣam adarśayan //

pāṇigrahaṇikā mantrāḥ kanyāsv eva pratiṣṭhitāḥ
nākanyāsu kva cin nṝṇāṃ luptadharmakriyā hi tāḥ // Manu_8.226

pāṇigrahaṇikā mantrāḥ kanyāsv eva pratiṣṭhitāḥ na akanyāsu kva cin nṝṇāṃ lupta-dharmakriyā hi tāḥ //

pāṇigrahaṇikā mantrā niyataṃ dāralakṣaṇam
teṣāṃ niṣṭhā tu vijñeyā vidvadbhiḥ saptame pade // Manu_8.227

pāṇigrahaṇikā mantrā niyataṃ dāralakṣaṇam teṣāṃ niṣṭhā tu vijñeyā vidvadbhiḥ saptame pade //

yasmin yasmin kṛte kārye yasyehānuśayo bhavet
tam anena vidhānena dharmye pathi niveśayet // Manu_8.228

yasmin yasmin kṛte kārye yasya ihānuśayo bhavet tam anena vidhānena dharmye pathi niveśayet //

paśuṣu svāmināṃ caiva pālānāṃ ca vyatikrame
vivādaṃ saṃpravakṣyāmi yathāvad dharmatattvataḥ // Manu_8.229

paśuṣu svāmināṃ ca eva pālānāṃ ca vyatikrame vivādaṃ saṃpravakṣyāmi yathāvad dharmatattvataḥ //

divā vaktavyatā pāle rātrau svāmini tadgṛhe
yogakṣeme 'nyathā cet tu pālo vaktavyatām iyāt // Manu_8.230

divā vaktavyatā pāle rātrau svāmini tadgṛhe yogakṣeme 'nyathā cet tu pālo vaktavyatām iyāt //

gopaḥ kṣīrabhṛto yas tu sa duhyād daśato varām
gosvāmyanumate bhṛtyaḥ sā syāt pāle 'bhṛte bhṛtiḥ // Manu_8.231

gopaḥ kṣīrabhṛto yas tu sa duhyād daśato varām gosvāmyanumate bhṛtyaḥ sā syāt pāle 'bhṛte bhṛtiḥ //

naṣṭaṃ vinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam
hīnaṃ puruṣakāreṇa pradadyāt pāla eva tu // Manu_8.232

naṣṭaṃ vinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam hīnaṃ puruṣakāreṇa pradadyāt pāla eva tu //

vighuṣya tu hṛtaṃ caurair na pālo dātum arhati
yadi deśe ca kāle ca svāminaḥ svasya śaṃsati // Manu_8.233

vighuṣya tu hṛtaṃ caurair na pālo dātum arhati yadi deśe ca kāle ca svāminaḥ svasya śaṃsati //

karṇau carma ca vālāṃś ca bastiṃ snāyuṃ ca rocanām
paśuṣu svāmināṃ dadyān mṛteṣv aṅkāni darśayet // Manu_8.234

aṅkāni ] aṅkāṃś ca (M)

karṇau carma ca vālāṃś ca bastiṃ snāyuṃ ca rocanām paśuṣu svāmināṃ dadyān mṛteṣv aṅkāniaṅkāṃś ca darśayet //

ajāvike tu saṃruddhe vṛkaiḥ pāle tv anāyati
yāṃ prasahya vṛko hanyāt pāle tat kilbiṣaṃ bhavet // Manu_8.235

aja-avike tu saṃruddhe vṛkaiḥ pāle tv anāyati yāṃ prasahya vṛko hanyāt pāle tat kilbiṣaṃ bhavet //

tāsāṃ ced avaruddhānāṃ carantīnāṃ mitho vane
yām utplutya vṛko hanyān na pālas tatra kilbiṣī // Manu_8.236

tāsāṃ ced avaruddhānāṃ carantīnāṃ mitho vane yām utplutya vṛko hanyān na pālas tatra kilbiṣī //

dhanuḥśataṃ parīhāro grāmasya syāt samantataḥ
śamyāpātās trayo vāpi triguṇo nagarasya tu // Manu_8.237

dhanuḥśataṃ parīhāro grāmasya syāt samantataḥ śamyāpātās trayo va āpi triguṇo nagarasya tu //

tatrāparivṛtaṃ dhānyaṃ vihiṃsyuḥ paśavo yadi
na tatra praṇayed daṇḍaṃ nṛpatiḥ paśurakṣiṇām // Manu_8.238

tatra aparivṛtaṃ dhānyaṃ vihiṃsyuḥ paśavo yadi na tatra praṇayed daṇḍaṃ nṛpatiḥ paśurakṣiṇām //

vṛtiṃ tatra prakurvīta yām uṣṭro na vilokayet
chidraṃ ca vārayet sarvaṃ śvasūkaramukhānugam // Manu_8.239

vṛtiṃ tatra prakurvīta yām uṣṭro na vilokayet chidraṃ ca vārayet sarvaṃ śva-sūkaramukhānugam //

pathi kṣetre parivṛte grāmāntīye 'tha vā punaḥ
sapālaḥ śatadaṇḍārho vipālān vārayet paśūn // Manu_8.240

pathi kṣetre parivṛte grāmāntīye 'tha vā punaḥ sa-pālaḥ śatadaṇḍa-arho vipālān vārayet paśūn //

kṣetreṣv anyeṣu tu paśuḥ sapādaṃ paṇam arhati
sarvatra tu sado deyaḥ kṣetrikasyeti dhāraṇā // Manu_8.241

kṣetreṣv anyeṣu tu paśuḥ sa-pādaṃ paṇam arhati sarvatra tu sado deyaḥ kṣetrikasya iti dhāraṇā //

anirdaśāhāṃ gāṃ sūtāṃ vṛṣān devapaśūṃs tathā
sapālān vā vipālān vā na daṇḍyān manur abravīt // Manu_8.242

anirdaśāhāṃ gāṃ sūtāṃ vṛṣān devapaśūṃs tathā sa-pālān vā vi-pālān vā na daṇḍyān manur abravīt //

kṣetriyasyātyaye daṇḍo bhāgād daśaguṇo bhavet
tato 'rdhadaṇḍo bhṛtyānām ajñānāt kṣetrikasya tu // Manu_8.243

kṣetriyasyātyaye ] kṣetrikasyātyaye (M)

kṣetriyasya atyayekṣetrikasya atyaye daṇḍo bhāgād daśaguṇo bhavet tato 'rdhadaṇḍo bhṛtyānām ajñānāt kṣetrikasya tu //

etad vidhānam ātiṣṭhed dhārmikaḥ pṛthivīpatiḥ
svāmināṃ ca paśūnāṃ ca pālānāṃ ca vyatikrame // Manu_8.244

etad vidhānam ātiṣṭhed dhārmikaḥ pṛthivīpatiḥ svāmināṃ ca paśūnāṃ ca pālānāṃ ca vyatikrame //

sīmāṃ prati samutpanne vivāde grāmayor dvayoḥ
jyeṣṭhe māsi nayet sīmāṃ suprakāśeṣu setuṣu // Manu_8.245

sīmāṃ prati samutpanne vivāde grāmayor dvayoḥ jyeṣṭhe māsi nayet sīmāṃ su-prakāśeṣu setuṣu //

sīṃāvṛkṣāṃś ca kurvīta nyagrodhāśvatthakiṃśukān
śālmalīn sālatālāṃś ca kṣīriṇaś caiva pādapān // Manu_8.246

sīṃāvṛkṣāṃś ca kurvīta nyagrodha-aśvattha-kiṃśukān śālmalīn sālatālāṃś ca kṣīriṇaś ca eva pādapān //

gulmān veṇūṃś ca vividhān śamīvallīsthalāni ca
śarān kubjakagulmāṃś ca tathā sīmā na naśyati // Manu_8.247

gulmān veṇūṃś ca vividhān śamī-vallī-sthalāni ca śarān kubjakagulmāṃś ca tathā sīmā na naśyati //

taḍāgāny udapānāni vāpyaḥ prasravaṇāni ca
sīmāsaṃdhiṣu kāryāṇi devatāyatanāni ca // Manu_8.248 [= M 8.250]

taḍāgāny udapānāni vāpyaḥ prasravaṇāni ca sīmāsaṃdhiṣu kāryāṇi devatāyatanāni ca //

upachannāni cānyāni sīmāliṅgāni kārayet
sīmājñāne nṛṇāṃ vīkṣya nityaṃ loke viparyayam // Manu_8.249

upachannāni cānyāni sīmāliṅgāni kārayet sīmājñāne nṛṇāṃ vīkṣya nityaṃ loke viparyayam //

aśmano 'sthīni govālāṃs tuṣān bhasma kapālikāḥ
karīṣam iṣṭakāṅgārāṃś śarkarā vālukās tathā // Manu_8.250 [= M 8.248]

aśmano 'sthīni govālāṃs tuṣān bhasma kapālikāḥ karīṣam iṣṭakā-aṅgārāṃś śarkarā vālukās tathā //

yāni caivaṃprakārāṇi kālād bhūmir na bhakṣayet
tāni saṃdhiṣu sīmāyām aprakāśāni kārayet // Manu_8.251

sīmāyām ] sīmāyā (M)

yāni ca evaṃprakārāṇi kālād bhūmir na bhakṣayet tāni saṃdhiṣu sīmāyāmsīmāyā aprakāśāni kārayet //

etair liṅgair nayet sīmāṃ rājā vivadamānayoḥ
pūrvabhuktyā ca satatam udakasyāgamena ca // Manu_8.252

etair liṅgair nayet sīmāṃ rājā vivadamānayoḥ pūrvabhuktyā ca satatam udakasyā agamena ca //

yadi sṃśaya eva syāl liṅgānām api darśane
sākṣipratyaya eva syāt sīmāvādavinirṇayaḥ // Manu_8.253

sīmāvādavinirṇayaḥ ] sīmāvādaviniścayaḥ (M)

yadi sṃśaya eva syāl liṅgānām api darśane sākṣipratyaya eva syāt sīmāvādavinirṇayaḥsīmāvādaviniścayaḥ //

grāmīyakakulānāṃ ca samakṣaṃ sīmni sākṣiṇaḥ
praṣṭavyāḥ sīmaliṅgāni tayoś caiva vivādinoḥ // Manu_8.254

grāmīyaka ] grāmeyaka (M)
sīmaliṅgāni ] sīmāliṅgāni (M)

grāmīyaka-grāmeyaka-kulānāṃ ca samakṣaṃ sīmni sākṣiṇaḥ praṣṭavyāḥ sīmaliṅgānisīmāliṅgāni tayoś ca eva vivādinoḥ //

te pṛṣṭās tu yathā brūyuḥ samastāḥ sīmni niścayam
nibadhnīyāt tathā sīmāṃ sarvāṃs tāṃś caiva nāmataḥ // Manu_8.255

te pṛṣṭās tu yathā brūyuḥ samastāḥ sīmni niścayam nibadhnīyāt tathā sīmāṃ sarvāṃs tāṃś ca eva nāmataḥ //

śirobhis te gṛhītvorvīṃ sragviṇo raktavāsasaḥ
sukṛtaiḥ śāpithāḥ svaiḥ svair nayeyus te samañjasam // Manu_8.256

śirobhis te gṛhītva ūrvīṃ sragviṇo rakta-vāsasaḥ sukṛtaiḥ śāpithāḥ svaiḥ svair nayeyus te samañjasam //

yathoktena nayantas te pūyante satyasākṣiṇaḥ
viparītaṃ nayantas tu dāpyāḥ syur dviśataṃ damam // Manu_8.257

yathā-uktena nayantas te pūyante satyasākṣiṇaḥ viparītaṃ nayantas tu dāpyāḥ syur dviśataṃ damam //

sākṣyabhāve tu catvāro grāmāḥ sāmantavāsinaḥ
sīmāvinirṇayaṃ kuryuḥ prayatā rājasaṃnidhau // Manu_8.258

grāmāḥ sāmantavāsinaḥ ] grāmasīmāntavāsinaḥ (M)

sākṣyabhāve tu catvāro grāmāḥ sāmantavāsinaḥgrāmasīmāntavāsinaḥ sīmāvinirṇayaṃ kuryuḥ prayatā rājasaṃnidhau //

sāmantānām abhāve tu maulānāṃ sīmni sākṣiṇām
imān apy anuyuñjīta puruṣān vanagocarān // Manu_8.259

sāmantānām abhāve tu maulānāṃ sīmni sākṣiṇām imān apy anuyuñjīta puruṣān vana-gocarān //

vyādhāñ śākunikān gopān kaivartān mūlakhānakān
vyālagrāhān uñchavṛttīn anyāṃś ca vanacāriṇaḥ // Manu_8.260

vyādhāñ śākunikān gopān kaivartān mūlakhānakān vyālagrāhān uñchavṛttīn anyāṃś ca vanacāriṇaḥ //

te pṛṣṭās tu yathā brūyuḥ sīmāsaṃdhiṣu lakṣaṇam
tat tathā sthāpayed rājā dharmeṇa grāmayor dvayoḥ // Manu_8.261

te pṛṣṭās tu yathā brūyuḥ sīmāsaṃdhiṣu lakṣaṇam tat tathā sthāpayed rājā dharmeṇa grāmayor dvayoḥ //

kṣetrakūpataḍāgānām ārāmasya gṛhasya ca
sāmantapratyayo jñeyaḥ sīmāsetuvinirṇayaḥ // Manu_8.262

kṣetra-kūpa-taḍāgānām ārāmasya gṛhasya ca sāmantapratyayo jñeyaḥ sīmāsetuvinirṇayaḥ //

sāmantāś cen mṛṣā brūyuḥ setau vivādatāṃ nṛṇām
sarve pṛthak pṛthag daṇḍyā rājñā madhyamasāhasam // Manu_8.263

sāmantāś cen mṛṣā brūyuḥ setau vivādatāṃ nṛṇām sarve pṛthak pṛthag daṇḍyā rājñā madhyamasāhasam //

gṛhaṃ taḍāgam ārāmaṃ kṣetraṃ vā bhīṣayā haran
śatāni pañca daṇḍyaḥ syād ajñānād dviśato damaḥ // Manu_8.264

gṛhaṃ taḍāgam ārāmaṃ kṣetraṃ vā bhīṣayā haran śatāni pañca daṇḍyaḥ syād ajñānād dviśato damaḥ //

sīmāyām aviṣahyāyāṃ svayaṃ rājaiva dharmavit
pradiśed bhūmim ekeṣām upakārād iti sthitiḥ // Manu_8.265

sīmāyām aviṣahyāyāṃ svayaṃ rāja aiva dharmavit pradiśed bhūmim ekeṣām upakārād iti sthitiḥ //

eṣo 'khilenābhihito dharmaḥ sīmāvinirṇaye
ata ūrdhvaṃ pravakṣyāmi vākpāruṣyavinirṇayam // Manu_8.266

eṣo 'khilena abhihito dharmaḥ sīmāvinirṇaye ata ūrdhvaṃ pravakṣyāmi vākpāruṣyavinirṇayam //

śataṃ brāhmaṇam ākruśya kṣatriyo daṇḍam arhati
vaiśyo 'py ardhaśataṃ dve vā śūdras tu vadham arhati // Manu_8.267

śataṃ brāhmaṇam ākruśya kṣatriyo daṇḍam arhati vaiśyo 'py ardhaśataṃ dve vā śūdras tu vadham arhati //

pañcāśad brāhmaṇo daṇḍyaḥ kṣatriyasyābhiśaṃsane
vaiśye syād ardhapañcāśac chūdre dvādaśako damaḥ // Manu_8.268

pañcāśad brāhmaṇo daṇḍyaḥ kṣatriyasya abhiśaṃsane vaiśye syād ardhapañcāśac chūdre dvādaśako damaḥ //

samavarṇe dvijātīnāṃ dvādaśaiva vyatikrame
vādeṣv avacanīyeṣu tad eva dviguṇaṃ bhavet // Manu_8.269

samavarṇe dvijātīnāṃ dvādaśa eva vyatikrame vādeṣv avacanīyeṣu tad eva dviguṇaṃ bhavet //

ekajātir dvijātīṃs tu vācā dāruṇayā kṣipan
jihvāyāḥ prāpnuyāc chedaṃ jaghanyaprabhavo hi saḥ // Manu_8.270

ekajātir dvijātīṃs tu vācā dāruṇayā kṣipan jihvāyāḥ prāpnuyāc chedaṃ jaghanya-prabhavo hi saḥ //

nāmajātigrahaṃ tv eṣām abhidroheṇa kurvataḥ
nikṣepyo 'yomayaḥ śaṅkur jvalann āsye daśāṅgulaḥ // Manu_8.271

nāma-jātigrahaṃ tv eṣām abhidroheṇa kurvataḥ nikṣepyo 'yomayaḥ śaṅkur jvalann āsye daśāṅgulaḥ //

dharmopadeśaṃ darpeṇa viprāṇām asya kurvataḥ
taptam āsecayet tailaṃ vaktre śrotre ca pārthivaḥ // Manu_8.272

śrotre ] śrautre (M)

dharma-upadeśaṃ darpeṇa viprāṇām asya kurvataḥ taptam āsecayet tailaṃ vaktre śrotreśrautre ca pārthivaḥ //

śrutaṃ deśaṃ ca jātiṃ ca karma śarīram eva ca
vitathena bruvan darpād dāpyaḥ syād dviśataṃ damam // Manu_8.273

śrutaṃ deśaṃ ca jātiṃ ca karma śarīram eva ca vitathena bruvan darpād dāpyaḥ syād dviśataṃ damam //

kāṇaṃ vāpy atha vā khañjam anyaṃ vāpi tathāvidham
tathyenāpi bruvan dāpyo daṇḍaṃ kārṣāpaṇāvaram // Manu_8.274

kāṇaṃ va āpy atha vā khañjam anyaṃ va āpi tathāvidham tathyena api bruvan dāpyo daṇḍaṃ kārṣāpaṇa-avaram //

mātaraṃ pitaraṃ jāyāṃ bhrātaraṃ tanayaṃ gurum
ākṣārayañ śataṃ dāpyaḥ panthānaṃ cādadad guroḥ // Manu_8.275

mātaraṃ pitaraṃ jāyāṃ bhrātaraṃ tanayaṃ gurum ākṣārayañ śataṃ dāpyaḥ panthānaṃ ca adadad guroḥ //

brāhmaṇakṣatriyābhyāṃ tu daṇḍaḥ kāryo vijānatā
brāhmaṇe sāhasaḥ pūrvaḥ kṣatriye tv eva madhyamaḥ // Manu_8.276

brāhmaṇa-kṣatriyābhyāṃ tu daṇḍaḥ kāryo vijānatā brāhmaṇe sāhasaḥ pūrvaḥ kṣatriye tv eva madhyamaḥ //

viṭśūdrayor evam eva svajātiṃ prati tattvataḥ
chedavarjaṃ praṇayanaṃ daṇḍasyeti viniścayaḥ // Manu_8.277

viṭ-śūdrayor evam eva svajātiṃ prati tattvataḥ cheda-varjaṃ praṇayanaṃ daṇḍasya iti viniścayaḥ //

eṣa daṇḍavidhiḥ prokto vākpāruṣyasya tattvataḥ
ata ūrdhvaṃ pravakṣyāmi daṇḍapāruṣyanirṇayam // Manu_8.278

eṣa daṇḍavidhiḥ prokto vākpāruṣyasya tattvataḥ ata ūrdhvaṃ pravakṣyāmi daṇḍapāruṣyanirṇayam //

yena kena cid aṅgena hiṃsyāc cec chreṣṭham antyajaḥ
chettavyaṃ tad tad evāsya tan manor anuśāsanam // Manu_8.279

yena kena cid aṅgena hiṃsyāc cec chreṣṭham antyajaḥ chettavyaṃ tad tad eva asya tan manor anuśāsanam //

pāṇim udyamya daṇḍaṃ vā pāṇicchedanam arhati
pādena praharan kopāt pādacchedanam arhati // Manu_8.280

pāṇim udyamya daṇḍaṃ vā pāṇicchedanam arhati pādena praharan kopāt pādacchedanam arhati //

sahāsanam abhiprepsur utkṛṣṭasyāpakṛṣṭajaḥ
kaṭyāṃ kṛtāṅko nirvāsyaḥ sphicaṃ vāsyāvakartayet // Manu_8.281

sahāsanam abhiprepsur utkṛṣṭasya apakṛṣṭajaḥ kaṭyāṃ kṛta-aṅko nirvāsyaḥ sphicaṃ va āsya avakartayet //

avaniṣṭhīvato darpād dvāv oṣṭhau chedayen nṛpaḥ
avamūtrayato meḍhram avaśardhayato gudam // Manu_8.282

avaniṣṭhīvato darpād dvāv oṣṭhau chedayen nṛpaḥ avamūtrayato meḍhram avaśardhayato gudam //

keśeṣu gṛhṇato hastau chedayed avicārayan
pādayor dāḍhikāyāṃ ca grīvāyāṃ vṛṣaṇeṣu ca // Manu_8.283

keśeṣu gṛhṇato hastau chedayed avicārayan pādayor dāḍhikāyāṃ ca grīvāyāṃ vṛṣaṇeṣu ca //

tvagbhedakaḥ śataṃ daṇḍyo lohitasya ca darśakaḥ
māṃsabhettā tu ṣaṇniṣkān pravāsyas tv asthibhedakaḥ // Manu_8.284

tvagbhedakaḥ śataṃ daṇḍyo lohitasya ca darśakaḥ māṃsabhettā tu ṣaṇ-niṣkān pravāsyas tv asthibhedakaḥ //

vanaspatīnāṃ sarveṣām upabhogo yathā yathā
yathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā // Manu_8.285

vanaspatīnāṃ sarveṣām upabhogo yathā yathā yathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā //

manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahṛte sati
yathā yathā mahad duḥkhaṃ daṇḍaṃ kuryāt tathā tathā // Manu_8.286

manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahṛte sati yathā yathā mahad duḥkhaṃ daṇḍaṃ kuryāt tathā tathā //

aṅgāvapīḍanāyāṃ ca vraṇaśonitayos tathā
samutthānavyayaṃ dāpyaḥ sarvadaṇḍam athāpi vā // Manu_8.287

vraṇa ] prāṇa (M)

aṅgāvapīḍanāyāṃ ca vraṇaprāṇa-śonitayos tathā samutthānavyayaṃ dāpyaḥ sarvadaṇḍam atha api vā //

dravyāṇi hiṃsyād yo yasya jñānato 'jñānato 'pi vā
sa tasyotpādayet tuṣṭiṃ rājñe dadyāc ca tatsamam // Manu_8.288

dravyāṇi hiṃsyād yo yasya jñānato 'jñānato 'pi vā sa tasya utpādayet tuṣṭiṃ rājñe dadyāc ca tatsamam //

carmacārmikabhāṇḍeṣu kāṣṭhaloṣṭamayeṣu
mūlyāt pañcaguṇo daṇḍaḥ puṣpamūlaphaleṣu ca // Manu_8.289

carma-cārmikabhāṇḍeṣu kāṣṭha-loṣṭamayeṣu mūlyāt pañcaguṇo daṇḍaḥ puṣpa-mūla-phaleṣu ca //

yānasya caiva yātuś ca yānasvāmina eva ca
daśātivartanāny āhuḥ śeṣe daṇḍo vidhīyate // Manu_8.290

yānasya ca eva yātuś ca yānasvāmina eva ca daśātivartanāny āhuḥ śeṣe daṇḍo vidhīyate //

chinnanāsye bhagnayuge tiryakpratimukhāgate
akṣabhaṅge ca yānasya cakrabhaṅge tathaiva ca // Manu_8.291

chinna-nāsye bhagna-yuge tiryak-pratimukha-āgate akṣa-bhaṅge ca yānasya cakra-bhaṅge tatha aiva ca //

chedane caiva yantrāṇāṃ yoktraraśmyos tathaiva ca
ākrande cāpy apaihīti na daṇḍaṃ manur abravīt // Manu_8.292

chedane ca eva yantrāṇāṃ yoktra-raśmyos tatha aiva ca ākrande ca apy apaihi iti na daṇḍaṃ manur abravīt //

yatrāpavartate yugyaṃ vaiguṇyāt prājakasya tu
tatra svāmī bhaved daṇḍyo hiṃsāyāṃ dviśataṃ damam // Manu_8.293

yatra apavartate yugyaṃ vaiguṇyāt prājakasya tu tatra svāmī bhaved daṇḍyo hiṃsāyāṃ dviśataṃ damam //

prājakaś ced bhaved āptaḥ prājako daṇḍam arhati
yugyasthāḥ prājake 'nāpte sarve daṇḍyāḥ śataṃ śatam // Manu_8.294

prājakaś ced bhaved āptaḥ prājako daṇḍam arhati yugyasthāḥ prājake 'nāpte sarve daṇḍyāḥ śataṃ śatam //

sa cet tu pathi saṃruddhaḥ paśubhir vā rathena vā
pramāpayet prāṇabhṛtas tatra daṇḍo 'vicāritaḥ // Manu_8.295

sa cet tu pathi saṃruddhaḥ paśubhir vā rathena vā pramāpayet prāṇabhṛtas tatra daṇḍo 'vicāritaḥ //

manuṣyamāraṇe kṣipraṃ cauravat kilbiṣaṃ bhavet
prāṇabhṛtsu mahatsv ardhaṃ gogajoṣṭrahayādiṣu // Manu_8.296

manuṣyamāraṇe kṣipraṃ cauravat kilbiṣaṃ bhavet prāṇabhṛtsu mahatsv ardhaṃ go-gaja-uṣṭra-hayādiṣu //

kṣudrakāṇāṃ paśūnāṃ tu hiṃsāyāṃ dviśato damaḥ
pañcāśat tu bhaved daṇḍaḥ śubheṣu mṛgapakṣiṣu // Manu_8.297

kṣudrakāṇāṃ paśūnāṃ tu hiṃsāyāṃ dviśato damaḥ pañcāśat tu bhaved daṇḍaḥ śubheṣu mṛgapakṣiṣu //

gardhabhājāvikānāṃ tu daṇḍaḥ syāt pañcamāṣikaḥ
māṣikas tu bhaved daṇḍaḥ śvasūkaranipātane // Manu_8.298

pañcamāṣikaḥ ] pāñcamāṣikaḥ (M)

gardhabha-aja-āvikānāṃ tu daṇḍaḥ syāt pañcamāṣikaḥpāñcamāṣikaḥ māṣikas tu bhaved daṇḍaḥ śva-sūkaranipātane //

bhāryā putraś ca dāsaś ca preṣyo bhrātrā ca sodaraḥ
prāptāparādhās tāḍyāḥ syū rajjvā veṇudalena vā // Manu_8.299

bhāryā putraś ca dāsaś ca preṣyo bhrātrā ca sa-udaraḥ prāpta-aparādhās tāḍyāḥ syū rajjvā veṇudalena vā //

pṛṣṭhatas tu śarīrasya nottamāṅge kathaṃ cana
ato 'nyathā tu praharan prāptaḥ syāc caurakilbiṣam // Manu_8.300

pṛṣṭhatas tu śarīrasya na uttamāṅge kathaṃ cana ato 'nyathā tu praharan prāptaḥ syāc caurakilbiṣam //

eṣo 'khilenābhihito daṇḍapāruṣyanirṇayaḥ
stenasyātaḥ pravakṣyāmi vidhiṃ daṇḍavinirṇaye // Manu_8.301

eṣo 'khilena abhihito daṇḍapāruṣyanirṇayaḥ stenasya ataḥ pravakṣyāmi vidhiṃ daṇḍavinirṇaye //

paramaṃ yatnam ātiṣṭhet stenānāṃ nigrahe nṛpaḥ
stenānāṃ nigrahād asya yaśo rāṣṭraṃ ca vardhate // Manu_8.302

paramaṃ yatnam ātiṣṭhet stenānāṃ nigrahe nṛpaḥ stenānāṃ nigrahād asya yaśo rāṣṭraṃ ca vardhate //

abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ
sattraṃ hi vardhate tasya sadaivābhayadakṣiṇam // Manu_8.303

abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ sattraṃ hi vardhate tasya sada aiva abhaya-dakṣiṇam //

sarvato dharmaṣaḍbhāgo rājño bhavati rakṣataḥ
adharmād api ṣaḍbhāgo bhavaty asya hy arakṣataḥ // Manu_8.304

sarvato dharmaṣaḍbhāgo rājño bhavati rakṣataḥ adharmād api ṣaḍbhāgo bhavaty asya hy arakṣataḥ //

yad adhīte yad yajate yad dadāti yad arcati
tasya ṣaḍbhāgabhāg rājā samyag bhavati rakṣaṇāt // Manu_8.305

yad adhīte yad yajate yad dadāti yad arcati tasya ṣaḍbhāgabhāg rājā samyag bhavati rakṣaṇāt //

rakṣan dharmeṇa bhūtāni rājā vadhyāṃś ca ghātayan
yajate 'har ahar yajñaiḥ sahasraśatadakṣiṇaiḥ // Manu_8.306

rakṣan dharmeṇa bhūtāni rājā vadhyāṃś ca ghātayan yajate 'har ahar yajñaiḥ sahasraśata-dakṣiṇaiḥ //

yo 'rakṣan balim ādatte karaṃ śulkaṃ ca pārthivaḥ
pratibhāgaṃ ca daṇḍaṃ ca sa sadyo narakaṃ vrajet // Manu_8.307

yo 'rakṣan balim ādatte karaṃ śulkaṃ ca pārthivaḥ pratibhāgaṃ ca daṇḍaṃ ca sa sadyo narakaṃ vrajet //

arakṣitāraṃ rājānaṃ baliṣaḍbhāgahāriṇam
tam āhuḥ sarvalokasya samagramalahārakam // Manu_8.308

arakṣitāraṃ rājānaṃ ] arakṣitāraṃ attāraṃ (K)

arakṣitāraṃ rājānaṃarakṣitāraṃ attāraṃ baliṣaḍbhāga-hāriṇam tam āhuḥ sarvalokasya samagramala-hārakam //

anapekṣitamaryādaṃ nāstikaṃ vipraluṃpakam
arakṣitāram attāraṃ nṛpaṃ vidyād adhogatim // Manu_8.309

anapekṣita ] anavekṣita (M)

anapekṣitaanavekṣita-maryādaṃ nāstikaṃ vipraluṃpakam arakṣitāram attāraṃ nṛpaṃ vidyād adho-gatim //

adhārmikaṃ tribhir nyāyair nigṛhṇīyāt prayatnataḥ
nirodhanena bandhena vividhena vadhena ca // Manu_8.310

adhārmikaṃ tribhir nyāyair nigṛhṇīyāt prayatnataḥ nirodhanena bandhena vividhena vadhena ca //

nigraheṇa hi pāpānāṃ sādhūnāṃ saṃgraheṇa ca
dvijātaya ivejyābhiḥ pūyante satataṃ nṛpāḥ // Manu_8.311

nigraheṇa hi pāpānāṃ sādhūnāṃ saṃgraheṇa ca dvijātaya iva ijyābhiḥ pūyante satataṃ nṛpāḥ //

kṣantavyaṃ prabhuṇā nityaṃ kṣipatāṃ kāryiṇāṃ nṛṇām
bālavṛddhāturāṇāṃ ca kurvatā hitam ātmanaḥ // Manu_8.312

kṣantavyaṃ prabhuṇā nityaṃ kṣipatāṃ kāryiṇāṃ nṛṇām bāla-vṛddha-āturāṇāṃ ca kurvatā hitam ātmanaḥ //

yaḥ kṣipto marṣayaty ārtais tena svarge mahīyate
yas tv aiśvaryān na kṣamate narakaṃ tena gacchati // Manu_8.313

yaḥ kṣipto marṣayaty ārtais tena svarge mahīyate yas tv aiśvaryān na kṣamate narakaṃ tena gacchati //

rājā stenena gantavyo muktakeśena dhāvatā
ācakṣāṇena tat steyam evaṃkarmāsmi śādhi mām // Manu_8.314

dhāvatā ] dhīmatā (M)

rājā stenena gantavyo mukta-keśena dhāvatādhīmatā ācakṣāṇena tat steyam evaṃkarma āsmi śādhi mām //

skandhenādāya musalaṃ laguḍaṃ vāpi khādiram
śaktiṃ cobhayatas tīkṣṇām āyasaṃ daṇḍam eva vā // Manu_8.315

musalaṃ ] muśalaṃ (M)

skandhenā adāya musalaṃmuśalaṃ laguḍaṃ va āpi khādiram śaktiṃ ca ubhayatas tīkṣṇām āyasaṃ daṇḍam eva vā //

śāsanād vā vimokṣād vā stenaḥ steyād vimucyate
aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam // Manu_8.316

śāsanād vā vimokṣād vā stenaḥ steyād vimucyate aśāsitvā tu taṃ rājā stenasyā apnoti kilbiṣam //

annāde bhrūṇahā mārṣṭi patyau bhāryāpacāriṇī
gurau śiṣyaś ca yājyaś ca steno rājani kilbiṣam // Manu_8.317

annāde bhrūṇahā mārṣṭi patyau bhārya āpacāriṇī gurau śiṣyaś ca yājyaś ca steno rājani kilbiṣam //

rājabhiḥ kṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ
nirmalāḥ svargam āyānti santaḥ sukṛtino yathā // Manu_8.318

rājabhiḥ kṛtadaṇḍās ] rājabhir dhṛtadaṇḍās (M)

rājabhiḥ kṛtadaṇḍāsrājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ nir-malāḥ svargam āyānti santaḥ sukṛtino yathā //

yas tu rajjuṃ ghaṭaṃ kūpād dhared bhindyāc ca yaḥ prapām
sa daṇḍaṃ prāpnuyān māṣaṃ tac ca tasmin samāharet // Manu_8.319

yas tu rajjuṃ ghaṭaṃ kūpād dhared bhindyāc ca yaḥ prapām sa daṇḍaṃ prāpnuyān māṣaṃ tac ca tasmin samāharet //

dhānyaṃ daśabhyaḥ kumbhebhyo harato 'bhyadhikaṃ vadhaḥ
śeṣe 'py ekādaśaguṇaṃ dāpyas tasya ca tad dhanam // Manu_8.320

dhānyaṃ daśabhyaḥ kumbhebhyo harato 'bhyadhikaṃ vadhaḥ śeṣe 'py ekādaśaguṇaṃ dāpyas tasya ca tad dhanam //

tathā dharimameyānāṃ śatād abhyadhike vadhaḥ
suvarṇarajatādīnām uttamānāṃ ca vāsasām // Manu_8.321

tathā dharimameyānāṃ śatād abhyadhike vadhaḥ suvarṇa-rajatādīnām uttamānāṃ ca vāsasām //

pañcāśatas tv abhyadhike hastacchedanam iṣyate
śeṣe tv ekādaśaguṇaṃ mūlyād daṇḍaṃ prakalpayet // Manu_8.322

pañcāśatas tv abhyadhike hastacchedanam iṣyate śeṣe tv ekādaśaguṇaṃ mūlyād daṇḍaṃ prakalpayet //

puruṣāṇāṃ kulīnānāṃ nārīṇāṃ ca viśeṣataḥ
mukhyānāṃ caiva ratnānāṃ haraṇe vadham arhati // Manu_8.323

puruṣāṇāṃ kulīnānāṃ nārīṇāṃ ca viśeṣataḥ mukhyānāṃ ca eva ratnānāṃ haraṇe vadham arhati //

mahāpaśūnāṃ haraṇe śastrāṇām auṣadhasya ca
kālam āsādya kāryaṃ ca daṇḍaṃ rājā prakalpayet // Manu_8.324

mahāpaśūnāṃ haraṇe śastrāṇām auṣadhasya ca kālam āsādya kāryaṃ ca daṇḍaṃ rājā prakalpayet //

goṣu brāhmaṇasaṃsthāsu churikāyāś ca bhedane
paśūnāṃ haraṇe caiva sadyaḥ kāryo 'rdhapādikaḥ // Manu_8.325

churikāyāś ] kharikāyāś (M)

goṣu brāhmaṇasaṃsthāsu churikāyāśkharikāyāś ca bhedane paśūnāṃ haraṇe ca eva sadyaḥ kāryo 'rdhapādikaḥ //

sūtrakārpāsakiṇvānāṃ gomayasya guḍasya ca
dadhnaḥ kṣīrasya takrasya pānīyasya tṛṇasya ca // Manu_8.326

sūtra-kārpāsa-kiṇvānāṃ gomayasya guḍasya ca dadhnaḥ kṣīrasya takrasya pānīyasya tṛṇasya ca //

veṇuvaidalabhāṇḍānāṃ lavaṇānāṃ tathaiva ca
mṛṇmayānāṃ ca haraṇe mṛdo bhasmana eva ca // Manu_8.327

veṇuvaidalabhāṇḍānāṃ lavaṇānāṃ tatha aiva ca mṛṇmayānāṃ ca haraṇe mṛdo bhasmana eva ca //

matsyānāṃ pakṣiṇāṃ caiva tailasya ca ghṛtasya ca
māṃsasya madhunaś caiva yac cānyat paśusaṃbhavam // Manu_8.328

matsyānāṃ pakṣiṇāṃ ca eva tailasya ca ghṛtasya ca māṃsasya madhunaś ca eva yac ca anyat paśu-saṃbhavam //

anyeṣāṃ caivamādīnāṃ madyānām odanasya ca
pakvānnānāṃ ca sarveṣāṃ tanmulyād dviguṇo damaḥ // Manu_8.329

ādīnāṃ ] ādīnām (M)
madyānām ] adyānām (M)

anyeṣāṃ ca evam-ādīnāṃādīnām madyānāmadyānām odanasya ca pakvānnānāṃ ca sarveṣāṃ tanmulyād dviguṇo damaḥ //

puṣpeṣu harite dhānye gulmavallīnageṣu ca
anyeṣv aparipūteṣu daṇḍaḥ syāt pañcakṛṣṇalaḥ // Manu_8.330

puṣpeṣu harite dhānye gulma-vallī-nageṣu ca anyeṣv aparipūteṣu daṇḍaḥ syāt pañcakṛṣṇalaḥ //

paripūteṣu dhānyeṣu śākamūlaphaleṣu ca
niranvaye śataṃ daṇḍaḥ sānvaye 'rdhaśataṃ damaḥ // Manu_8.331

paripūteṣu dhānyeṣu śāka-mūla-phaleṣu ca niranvaye śataṃ daṇḍaḥ sānvaye 'rdhaśataṃ damaḥ //

syāt sāhasaṃ tv anvayavat prasabhaṃ karma yat kṛtam
niranvayaṃ bhavet steyaṃ hṛtvāpavyayate ca yat // Manu_8.332

syāt sāhasaṃ tv anvayavat prasabhaṃ karma yat kṛtam niranvayaṃ bhavet steyaṃ hṛtva āpavyayate ca yat //

yas tv etāny upakḷptāni dravyāṇi stenayen naraḥ
tam ādyaṃ daṇḍayed rājā yaś cāgniṃ corayed gṛhāt // Manu_8.333

tam ādyaṃ ] taṃ śataṃ (M)

yas tv etāny upakḷptāni dravyāṇi stenayen naraḥ tam ādyaṃtaṃ śataṃ daṇḍayed rājā yaś cāgniṃ corayed gṛhāt //

yena yena yathāṅgena steno nṛṣu viceṣṭate
tat tad eva haret tasya pratyādeśāya pārthivaḥ // Manu_8.334

yena yena yathāṅgena steno nṛṣu viceṣṭate tat tad eva haret tasya pratyādeśāya pārthivaḥ //

pitācāryaḥ suhṛn mātā bhāryā putraḥ purohitaḥ
nādaṇḍyo nāma rājño 'sti yaḥ svadharme na tiṣṭhati // Manu_8.335

pitā ācāryaḥ suhṛn mātā bhāryā putraḥ purohitaḥ na adaṇḍyo nāma rājño 'sti yaḥ svadharme na tiṣṭhati //

kārṣāpaṇaṃ bhaved daṇḍyo yatrānyaḥ prākṛto janaḥ
tatra rājā bhaved daṇḍyaḥ sahasram iti dhāraṇā // Manu_8.336

kārṣāpaṇaṃ bhaved daṇḍyo yatra anyaḥ prākṛto janaḥ tatra rājā bhaved daṇḍyaḥ sahasram iti dhāraṇā //

aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam
ṣoḍaśaiva tu vaiśyasya dvātriṃśat kṣatriyasya ca // Manu_8.337

aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam ṣoḍaśa eva tu vaiśyasya dvātriṃśat kṣatriyasya ca //

brāhmaṇasya catuḥṣaṣṭiḥ pūrṇaṃ vāpi śataṃ bhavet
dviguṇā vā catuḥṣaṣṭis taddoṣaguṇavid dhi saḥ // Manu_8.338

brāhmaṇasya catuḥṣaṣṭiḥ pūrṇaṃ va āpi śataṃ bhavet dviguṇā vā catuḥṣaṣṭis taddoṣaguṇavid dhi saḥ //

vānaspatyaṃ mūlaphalaṃ dārv agnyarthaṃ tathaiva ca
tṛṇaṃ ca gobhyo grāsārtham asteyaṃ manur abravīt // Manu_8.339

vānaspatyaṃ mūla-phalaṃ dārv agny-arthaṃ tatha aiva ca tṛṇaṃ ca gobhyo grāsa-artham asteyaṃ manur abravīt //

yo 'dattādāyino hastāl lipseta brāhmaṇo dhanam
yājanādhyāpanenāpi yathā stenas tathaiva saḥ // Manu_8.340

yo 'dattādāyino hastāl lipseta brāhmaṇo dhanam yājana-adhyāpanena api yathā stenas tatha aiva saḥ //

dvijo 'dhvagaḥ kṣīṇavṛttir dvāv ikṣū dve ca mūlake
ādadānaḥ parakṣetrān na daṇḍaṃ dātum arhati // Manu_8.341

dvijo 'dhvagaḥ kṣīṇa-vṛttir dvāv ikṣū dve ca mūlake ādadānaḥ parakṣetrān na daṇḍaṃ dātum arhati //

asaṃditānāṃ saṃdātā saṃditānāṃ ca mokṣakaḥ
dāsāśvarathahartā ca prāptaḥ syāc corakilbiṣam // Manu_8.342

asaṃditānāṃ saṃdātā saṃditānāṃ ca mokṣakaḥ dāsa-aśva-rathahartā ca prāptaḥ syāc corakilbiṣam //

anena vidhinā rājā kurvāṇaḥ stenanigraham
yaśo 'smin prāpnuyāl loke pretya cānuttamaṃ sukham // Manu_8.343

anena vidhinā rājā kurvāṇaḥ stenanigraham yaśo 'smin prāpnuyāl loke pretya ca anuttamaṃ sukham //

aindraṃ sthānam abhiprepsur yaśaś cākṣayam avyayam
nopekṣeta kṣaṇam api rājā sāhasikaṃ naram // Manu_8.344

aindraṃ sthānam abhiprepsur yaśaś ca akṣayam avyayam na upekṣeta kṣaṇam api rājā sāhasikaṃ naram //

vāgduṣṭāt taskarāc caiva daṇḍenaiva ca hiṃsataḥ
sāhasasya naraḥ kartā vijñeyaḥ pāpakṛttamaḥ // Manu_8.345

vāgduṣṭāt taskarāc ca eva daṇḍena eva ca hiṃsataḥ sāhasasya naraḥ kartā vijñeyaḥ pāpakṛttamaḥ //

sāhase vartamānaṃ tu yo marṣayati pārthivaḥ
sa vināśaṃ vrajaty āśu vidveṣaṃ cādhigacchati // Manu_8.346

sāhase vartamānaṃ tu yo marṣayati pārthivaḥ sa vināśaṃ vrajaty āśu vidveṣaṃ ca adhigacchati //

na mitrakāraṇād rājā vipulād vā dhanāgamāt
samutsṛjet sāhasikān sarvabhūtabhayāvahān // Manu_8.347

na mitrakāraṇād rājā vipulād vā dhanāgamāt samutsṛjet sāhasikān sarvabhūtabhayāvahān //

śastraṃ dvijātibhir grāhyaṃ dharmo yatroparudhyate
dvijātīnāṃ ca varṇānāṃ viplave kālakārite // Manu_8.348

śastraṃ dvijātibhir grāhyaṃ dharmo yatra uparudhyate dvijātīnāṃ ca varṇānāṃ viplave kālakārite //

ātmanaś ca paritrāṇe dakṣiṇānāṃ ca saṃgare
strīviprābhyupapattau ca ghnan dharmeṇa na duṣyati // Manu_8.349

ātmanaś ca paritrāṇe dakṣiṇānāṃ ca saṃgare strī-viprābhyupapattau ca ghnan dharmeṇa na duṣyati //

guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam
ātatāyinam āyāntaṃ hanyād evāvicārayan // Manu_8.350

guruṃ vā bāla-vṛddhau vā brāhmaṇaṃ vā bahu-śrutam ātatāyinam āyāntaṃ hanyād eva avicārayan //

nātatāyivadhe doṣo hantur bhavati kaś cana
prakāśaṃ vāprakāśaṃ vā manyus taṃ manyum ṛcchati // Manu_8.351

nā atatāyivadhe doṣo hantur bhavati kaś cana prakāśaṃ va āprakāśaṃ vā manyus taṃ manyum ṛcchati //

paradārābhimarśeṣu pravṛttān nṝn mahīpatiḥ
udvejanakarair daṇḍaiś chinnayitvā pravāsayet // Manu_8.352

chinnayitvā ] cihnayitvā (M)

paradārābhimarśeṣu pravṛttān nṝn mahīpatiḥ udvejanakarair daṇḍaiś chinnayitvācihnayitvā pravāsayet //

tatsamuttho hi lokasya jāyate varṇasaṃkaraḥ
yena mūlaharo 'dharmaḥ sarvanāśāya kalpate // Manu_8.353

tat-samuttho hi lokasya jāyate varṇasaṃkaraḥ yena mūlaharo 'dharmaḥ sarvanāśāya kalpate //

parasya patnyā puruṣaḥ saṃbhāṣāṃ yojayan rahaḥ
pūrvam ākṣārito doṣaiḥ prāpnuyāt pūrvasāhasam // Manu_8.354

parasya patnyā puruṣaḥ saṃbhāṣāṃ yojayan rahaḥ pūrvam ākṣārito doṣaiḥ prāpnuyāt pūrvasāhasam //

yas tv anākṣāritaḥ pūrvam abhibhāṣate kāraṇāt
na doṣaṃ prāpnuyāt kiṃ cin na hi tasya vyatikramaḥ // Manu_8.355

yas tv anākṣāritaḥ pūrvam abhibhāṣate kāraṇāt na doṣaṃ prāpnuyāt kiṃ cin na hi tasya vyatikramaḥ //

parastriyaṃ yo 'bhivadet tīrthe 'raṇye vane 'pi vā
nadīnāṃ vāpi saṃbhede sa saṃgrahaṇam āpnuyāt // Manu_8.356

parastriyaṃ yo 'bhivadet tīrthe 'raṇye vane 'pi vā nadīnāṃ va āpi saṃbhede sa saṃgrahaṇam āpnuyāt //

upacārakriyā keliḥ sparśo bhūṣaṇavāsasām
saha khaṭvāsanaṃ caiva sarvaṃ saṃgrahaṇaṃ smṛtam // Manu_8.357

upacārakriyā ] upakārakriyā (M)

upacārakriyāupakārakriyā keliḥ sparśo bhūṣaṇa-vāsasām saha khaṭvā āsanaṃ ca eva sarvaṃ saṃgrahaṇaṃ smṛtam //

striyaṃ spṛśed adeśe yaḥ spṛṣṭo vā marṣayet tayā
parasparasyānumate sarvaṃ saṃgrahaṇaṃ smṛtam // Manu_8.358

striyaṃ spṛśed adeśe yaḥ spṛṣṭo vā marṣayet tayā parasparasya anumate sarvaṃ saṃgrahaṇaṃ smṛtam //

abrāhmaṇaḥ saṃgrahaṇe prāṇāntaṃ daṇḍam arhati
caturṇām api varṇānāṃ dārā rakṣyatamāḥ sadā // Manu_8.359

abrāhmaṇaḥ saṃgrahaṇe prāṇāntaṃ daṇḍam arhati caturṇām api varṇānāṃ dārā rakṣyatamāḥ sadā //

bhikṣukā bandinaś caiva dīkṣitāḥ kāravas tathā
saṃbhāṣanaṃ saha strībhiḥ kuryur aprativāritāḥ // Manu_8.360

bhikṣukā bandinaś ca eva dīkṣitāḥ kāravas tathā saṃbhāṣanaṃ saha strībhiḥ kuryur aprativāritāḥ //

na saṃbhāṣāṃ parastrībhiḥ pratiṣiddhaḥ samācaret
niṣiddho bhāṣamāṇas tu suvarṇaṃ daṇḍam arhati // Manu_8.361

na saṃbhāṣāṃ parastrībhiḥ pratiṣiddhaḥ samācaret niṣiddho bhāṣamāṇas tu suvarṇaṃ daṇḍam arhati //

naiṣa cāraṇadāreṣu vidhir nātmopajīviṣu
sajjayanti hi te nārīr nigūḍhāś cārayanti ca // Manu_8.362

na eṣa cāraṇadāreṣu vidhir nā atma-upajīviṣu sajjayanti hi te nārīr nigūḍhāś cārayanti ca //

kiṃ cid eva tu dāpyaḥ syāt saṃbhāṣāṃ tābhir ācaran
praiṣyāsu caikabhaktāsu rahaḥ pravrajitāsu ca // Manu_8.363

praiṣyāsu ] preṣyāsu (M)

kiṃ cid eva tu dāpyaḥ syāt saṃbhāṣāṃ tābhir ācaran praiṣyāsupreṣyāsu ca ekabhaktāsu rahaḥ pravrajitāsu ca //

yo 'kāmāṃ dūṣayet kanyāṃ sa sadyo vadham arhati
sakāmāṃ dūṣayaṃs tulyo na vadhaṃ prāpnuyān naraḥ // Manu_8.364

yo 'kāmāṃ dūṣayet kanyāṃ sa sadyo vadham arhati sa-kāmāṃ dūṣayaṃs tulyo na vadhaṃ prāpnuyān naraḥ //

kanyāṃ bhajantīm utkṛṣṭaṃ na kiṃ cid api dāpayet
jaghanyaṃ sevamānāṃ tu saṃyatāṃ vāsayed gṛhe // Manu_8.365

kanyāṃ bhajantīm utkṛṣṭaṃ na kiṃ cid api dāpayet jaghanyaṃ sevamānāṃ tu saṃyatāṃ vāsayed gṛhe //

uttamāṃ sevamānas tu jaghanyo vadham arhati
śulkaṃ dadyāt sevamānaḥ samām icchet pitā yadi // Manu_8.366

uttamāṃ sevamānas tu jaghanyo vadham arhati śulkaṃ dadyāt sevamānaḥ samām icchet pitā yadi //

abhiṣahya tu yaḥ kanyāṃ kuryād darpeṇa mānavaḥ
tasyāśu kartye aṅgulyau daṇḍaṃ cārhati ṣaṭśatam // Manu_8.367

kartye aṅgulyau ] kartyā aṅgulyo (M)

abhiṣahya tu yaḥ kanyāṃ kuryād darpeṇa mānavaḥ tasyā aśu kartye aṅgulyaukartyā aṅgulyo daṇḍaṃ ca arhati ṣaṭśatam //

sakāmāṃ dūṣayaṃs tulyo nāṅgulicchedam āpnuyāt
dviśataṃ tu damaṃ dāpyaḥ prasaṅgavinivṛttaye // Manu_8.368

sa-kāmāṃ dūṣayaṃs tulyo na aṅguli-cchedam āpnuyāt dviśataṃ tu damaṃ dāpyaḥ prasaṅgavinivṛttaye //

kanyaiva kanyāṃ yā kuryāt tasyāḥ syād dviśato damaḥ
śulkaṃ ca dviguṇaṃ dadyāc chiphāś caivāpnuyād daśa // Manu_8.369

kanya aiva kanyāṃ yā kuryāt tasyāḥ syād dviśato damaḥ śulkaṃ ca dviguṇaṃ dadyāc chiphāś ca evā apnuyād daśa //

yā tu kanyāṃ prakuryāt strī sā sadyo mauṇḍyam arhati
aṅgulyor eva vā chedaṃ khareṇodvahanaṃ tathā // Manu_8.370

yā tu kanyāṃ prakuryāt strī sā sadyo mauṇḍyam arhati aṅgulyor eva vā chedaṃ khareṇa udvahanaṃ tathā //

bhartāraṃ laṅghayed yā tu strī jñātiguṇadarpitā
tāṃ śvabhiḥ khādayed rājā saṃsthāne bahusaṃsthite // Manu_8.371

bhartāraṃ laṅghayed yā tu strī jñāti-guṇadarpitā tāṃ śvabhiḥ khādayed rājā saṃsthāne bahusaṃsthite //

pumāṃsaṃ dāhayet pāpaṃ śayane tapta āyase
abhyādadhyuś ca kāṣṭhāni tatra dahyeta pāpakṛt // Manu_8.372

pumāṃsaṃ dāhayet pāpaṃ śayane tapta āyase abhyādadhyuś ca kāṣṭhāni tatra dahyeta pāpakṛt //

saṃvatsarābhiśastasya duṣṭasya dviguṇo damaḥ
vrātyayā saha saṃvāse cāṇḍālyā tāvad eva tu // Manu_8.373

saṃvatsarābhiśastasya ] saṃvatsare 'bhiśastasya (M)

saṃvatsarābhiśastasyasaṃvatsare 'bhiśastasya duṣṭasya dviguṇo damaḥ vrātyayā saha saṃvāse cāṇḍālyā tāvad eva tu //

śūdro guptam aguptaṃ vā dvaijātaṃ varṇam āvasan
aguptam aṅgasarvasvair guptaṃ sarveṇa hīyate // Manu_8.374

aṅgasarvasvair ] aṅgasarvasvī (M)

śūdro guptam aguptaṃ vā dvaijātaṃ varṇam āvasan aguptam aṅga-sarvasvairaṅga-sarvasvī guptaṃ sarveṇa hīyate //

vaiśyaḥ sarvasvadaṇḍaḥ syāt saṃvatsaranirodhataḥ
sahasraṃ kṣatriyo daṇḍyo mauṇḍyaṃ mūtreṇa cārhati // Manu_8.375

vaiśyaḥ sarvasva-daṇḍaḥ syāt saṃvatsaranirodhataḥ sahasraṃ kṣatriyo daṇḍyo mauṇḍyaṃ mūtreṇa ca arhati //

brāhmaṇīṃ yady aguptāṃ tu gacchetāṃ vaiśyapārthivau
vaiśyaṃ pañcaśataṃ kuryāt kṣatriyaṃ tu sahasriṇam // Manu_8.376

brāhmaṇīṃ yady aguptāṃ tu gacchetāṃ vaiśya-pārthivau vaiśyaṃ pañcaśataṃ kuryāt kṣatriyaṃ tu sahasriṇam //

ubhāv api tu tāv eva brāhmaṇyā guptayā saha
viplutau śūdravad daṇḍyau dagdhavyau vā kaṭāgninā // Manu_8.377

ubhāv api tu tāv eva brāhmaṇyā guptayā saha viplutau śūdravad daṇḍyau dagdhavyau vā kaṭāgninā //

sahasraṃ brāhmaṇo daṇḍyo guptāṃ viprāṃ balād vrajan
śatāni pañca daṇḍyaḥ syād icchantyā saha saṃgataḥ // Manu_8.378

sahasraṃ brāhmaṇo daṇḍyo guptāṃ viprāṃ balād vrajan śatāni pañca daṇḍyaḥ syād icchantyā saha saṃgataḥ //

mauṇḍyaṃ prāṇāntikaṃ daṇḍo brāhmaṇasya vidhīyate
M's comrefers to the reading of "prāṇāntika" itareṣāṃ tu varṇānāṃ daṇḍaḥ prāṇāntiko bhavet // Manu_8.379

prāṇāntikaṃ ] prāṇāntako (M)
prāṇāntiko ] prāṇāntako (M)

mauṇḍyaṃ prāṇāntikaṃprāṇāntako daṇḍo brāhmaṇasya vidhīyate M's comrefers to the reading of "prāṇāntika-" itareṣāṃ tu varṇānāṃ daṇḍaḥ prāṇāntikoprāṇāntako bhavet //

na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv api sthitam
rāṣṭrād enaṃ bahiḥ kuryāt samagradhanam akṣatam // Manu_8.380

na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv api sthitam rāṣṭrād enaṃ bahiḥ kuryāt samagra-dhanam akṣatam //

na brāhmaṇavadhād bhūyān adharmo vidyate bhuvi
tasmād asya vadhaṃ rājā manasāpi na cintayet // Manu_8.381

na brāhmaṇavadhād bhūyān adharmo vidyate bhuvi tasmād asya vadhaṃ rājā manasa āpi na cintayet //

vaiśyaś cet kṣatriyāṃ guptāṃ vaiśyāṃ vā kṣatriyo vrajet
yo brāhmaṇyām aguptāyāṃ tāv ubhau daṇḍam arhataḥ // Manu_8.382

vaiśyaś cet kṣatriyāṃ guptāṃ vaiśyāṃ vā kṣatriyo vrajet yo brāhmaṇyām aguptāyāṃ tāv ubhau daṇḍam arhataḥ //

sahasraṃ brāhmaṇo daṇḍaṃ dāpyo gupte tu te vrajan
śūdrāyāṃ kṣatriyaviśoḥ sāhasro vai bhaved damaḥ // Manu_8.383

śūdrāyāṃ ] śūdrāyā (M)

sahasraṃ brāhmaṇo daṇḍaṃ dāpyo gupte tu te vrajan śūdrāyāṃśūdrāyā kṣatriya-viśoḥ sāhasro vai bhaved damaḥ //

kṣatriyāyām aguptāyāṃ vaiśye pañcaśataṃ damaḥ
mūtreṇa mauṇḍyam icchet tu kṣatriyo daṇḍam eva vā // Manu_8.384

icchet ] ṛcchet (M)

kṣatriyāyām aguptāyāṃ vaiśye pañcaśataṃ damaḥ mūtreṇa mauṇḍyam icchetṛcchet tu kṣatriyo daṇḍam eva vā //

agupte kṣatriyāvaiśye śūdrāṃ vā brāhmaṇo vrajan
śatāni pañca daṇḍyaḥ syāt sahasraṃ tv antyajastriyam // Manu_8.385

agupte kṣatriyā-vaiśye śūdrāṃ vā brāhmaṇo vrajan śatāni pañca daṇḍyaḥ syāt sahasraṃ tv antyajastriyam //

yasya stenaḥ pure nāsti nānyastrīgo na duṣṭavāk
na sāhasikadaṇḍaghno sa rājā śakralokabhāk // Manu_8.386

yasya stenaḥ pure na asti na anyastrīgo na duṣṭa-vāk na sāhasika-daṇḍaghno sa rājā śakralokabhāk //

eteṣāṃ nigraho rājñaḥ pañcānāṃ viṣaye svake
sāṃrājyakṛt sajātyeṣu loke caiva yaśaskaraḥ // Manu_8.387

eteṣāṃ nigraho rājñaḥ pañcānāṃ viṣaye svake sāṃrājyakṛt sajātyeṣu loke ca eva yaśaskaraḥ //

ṛtvijaṃ yas tyajed yājyo yājyaṃ ca rtvik tyajed yadi
śaktaṃ karmaṇy aduṣṭaṃ ca tayor daṇḍaḥ śataṃ śatam // Manu_8.388

ṛtvijaṃ yas tyajed yājyo yājyaṃ ca rtvik tyajed yadi śaktaṃ karmaṇy aduṣṭaṃ ca tayor daṇḍaḥ śataṃ śatam //

na mātā na pitā na strī na putras tyāgam arhati
tyajann apatitān etān rājñā daṇḍyaḥ śatāni ṣaṭ // Manu_8.389

na mātā na pitā na strī na putras tyāgam arhati tyajann apatitān etān rājñā daṇḍyaḥ śatāni ṣaṭ //

āśrameṣu dvijātīnāṃ kārye vivadatāṃ mithaḥ
na vibrūyān nṛpo dharmaṃ cikīrṣan hitam ātmanaḥ // Manu_8.390

āśrameṣu dvijātīnāṃ kārye vivadatāṃ mithaḥ na vibrūyān nṛpo dharmaṃ cikīrṣan hitam ātmanaḥ //

yathārham etān abhyarcya brāhmaṇaiḥ saha pārthivaḥ
sāntvena praśamayyādau svadharmaṃ pratipādayet // Manu_8.391

yathārham etān abhyarcya brāhmaṇaiḥ saha pārthivaḥ sāntvena praśamayyā adau svadharmaṃ pratipādayet //

prativeśyānuveśyau ca kalyāṇe viṃśatidvije
arhāv abhojayan vipro daṇḍam arhati māṣakam // Manu_8.392

prativeśya-anuveśyau ca kalyāṇe viṃśatidvije arhāv abhojayan vipro daṇḍam arhati māṣakam //

śrotriyaḥ śrotriyaṃ sādhuṃ bhūtikṛtyeṣv abhojayan
tadannaṃ dviguṇaṃ dāpyo hiraṇyaṃ caiva māṣakam // Manu_8.393

hiraṇyaṃ ] hairaṇyaṃ (M)

śrotriyaḥ śrotriyaṃ sādhuṃ bhūtikṛtyeṣv abhojayan tad-annaṃ dviguṇaṃ dāpyo hiraṇyaṃhairaṇyaṃ ca eva māṣakam //

andho jaḍaḥ pīṭhasarpī saptatyā sthaviraś ca yaḥ
śrotriyeṣūpakurvaṃś ca na dāpyāḥ kena cit karam // Manu_8.394

andho jaḍaḥ pīṭhasarpī saptatyā sthaviraś ca yaḥ śrotriyeṣūpakurvaṃś ca na dāpyāḥ kena cit karam //

śrotriyaṃ vyādhitārtau ca bālavṛddhāv akiṃcanam
mahākulīnam āryaṃ ca rājā saṃpūjayet sadā // Manu_8.395

śrotriyaṃ vyādhita-ārtau ca bāla-vṛddhāv akiṃcanam mahākulīnam āryaṃ ca rājā saṃpūjayet sadā //

śālmalīphalake ślakṣṇe nenijyān nejakaḥ śanaiḥ
na ca vāsāṃsi vāsobhir nirharen na ca vāsayet // Manu_8.396

śālmalīphalake ślakṣṇe nenijyān nejakaḥ śanaiḥ na ca vāsāṃsi vāsobhir nirharen na ca vāsayet //

tantuvāyo daśapalaṃ dadyād ekapalādhikam
ato 'nyathā vartamāno dāpyo dvādaśakaṃ damam // Manu_8.397

tantuvāyo daśapalaṃ dadyād ekapala-adhikam ato 'nyathā vartamāno dāpyo dvādaśakaṃ damam //

śulkasthāneṣu kuśalāḥ sarvapaṇyavicakṣaṇāḥ
kuryur arghaṃ yathāpaṇyaṃ tato viṃśaṃ nṛpo haret // Manu_8.398

śulkasthāneṣu kuśalāḥ sarvapaṇya-vicakṣaṇāḥ kuryur arghaṃ yathāpaṇyaṃ tato viṃśaṃ nṛpo haret //

rājñaḥ prakhyātabhāṇḍāni pratiṣiddhāni yāni ca
tāṇi nirharato lobhāt sarvahāraṃ haren nṛpaḥ // Manu_8.399

rājñaḥ prakhyātabhāṇḍāni pratiṣiddhāni yāni ca tāṇi nirharato lobhāt sarvahāraṃ haren nṛpaḥ //

śulkasthānaṃ pariharann akāle krayavikrayī
mithyāvādī ca saṃkhyāne dāpyo 'ṣṭaguṇam atyayam // Manu_8.400

śulkasthānaṃ pariharann akāle kraya-vikrayī mithyāvādī ca saṃkhyāne dāpyo 'ṣṭaguṇam atyayam //

āgamaṃ nirgamaṃ sthānaṃ tathā vṛddhikṣayāv ubhau
vicārya sarvapaṇyānāṃ kārayet krayavikrayau // Manu_8.401

āgamaṃ nirgamaṃ sthānaṃ tathā vṛddhi-kṣayāv ubhau vicārya sarvapaṇyānāṃ kārayet kraya-vikrayau //

pañcarātre pañcarātre pakṣe pakṣe 'tha vā gate
kurvīta caiṣāṃ pratyakṣam arghasaṃsthāpanaṃ nṛpaḥ // Manu_8.402

pañcarātre pañcarātre pakṣe pakṣe 'tha vā gate kurvīta ca eṣāṃ pratyakṣam arghasaṃsthāpanaṃ nṛpaḥ //

tulāmānaṃ pratīmānaṃ sarvaṃ ca syāt sulakṣitam
ṣaṭsu ṣaṭsu ca māseṣu punar eva parīkṣayet // Manu_8.403

tulāmānaṃ pratīmānaṃ sarvaṃ ca syāt sulakṣitam ṣaṭsu ṣaṭsu ca māseṣu punar eva parīkṣayet //

paṇaṃ yānaṃ tare dāpyaṃ pauruṣo 'rdhapaṇaṃ tare
pādaṃ paśuś ca yoṣic ca pādārdhaṃ riktakaḥ pumān // Manu_8.404

pādaṃ ] pāde (M)

paṇaṃ yānaṃ tare dāpyaṃ pauruṣo 'rdhapaṇaṃ tare pādaṃpāde paśuś ca yoṣic ca pādārdhaṃ riktakaḥ pumān //

bhāṇḍapūrṇāni yānāni tāryaṃ dāpyāni sārataḥ
riktabhāṇḍāni yat kiṃ cit pumāṃsaś cāparicchadāḥ // Manu_8.405

bhāṇḍapūrṇāni yānāni tāryaṃ dāpyāni sārataḥ riktabhāṇḍāni yat kiṃ cit pumāṃsaś ca aparicchadāḥ //

dīrghādhvani yathādeśaṃ yathākālaṃ taro bhavet
nadītīreṣu tad vidyāt samudre nāsti lakṣaṇam // Manu_8.406

dīrghādhvani yathādeśaṃ yathākālaṃ taro bhavet nadītīreṣu tad vidyāt samudre na asti lakṣaṇam //

garbhiṇī tu dvimāsādis tathā pravrajito muniḥ
brāhmaṇā liṅginaś caiva na dāpyās tārikaṃ tare // Manu_8.407

garbhiṇī tu dvimāsādis tathā pravrajito muniḥ brāhmaṇā liṅginaś ca eva na dāpyās tārikaṃ tare //

yan nāvi kiṃ cid dāśānāṃ viśīryetāparādhataḥ
tad dāśair eva dātavyaṃ samāgamya svato 'ṃśataḥ // Manu_8.408

yan nāvi kiṃ cid dāśānāṃ viśīryeta aparādhataḥ tad dāśair eva dātavyaṃ samāgamya svato 'ṃśataḥ //

eṣa nauyāyinām ukto vyavahārasya nirṇayaḥ
dāśāparādhatas toye daivike nāsti nigrahaḥ // Manu_8.409

eṣa nauyāyinām ukto vyavahārasya nirṇayaḥ dāśāparādhatas toye daivike na asti nigrahaḥ //

vāṇijyaṃ kārayed vaiśyaṃ kusīdaṃ kṛṣim eva ca
paśūnāṃ rakṣaṇaṃ caiva dāsyaṃ śūdraṃ dvijanmanām // Manu_8.410

vāṇijyaṃ kārayed vaiśyaṃ kusīdaṃ kṛṣim eva ca paśūnāṃ rakṣaṇaṃ ca eva dāsyaṃ śūdraṃ dvijanmanām //

kṣatriyaṃ caiva vaiśyaṃ ca brāhmaṇo vṛttikarśitau
bibhṛyād ānṛśaṃsyena svāni karmāṇi kārayet // Manu_8.411

kṣatriyaṃ ca eva vaiśyaṃ ca brāhmaṇo vṛttikarśitau bibhṛyād ānṛśaṃsyena svāni karmāṇi kārayet //

dāsyaṃ tu kārayaṃl lobhād brāhmaṇaḥ saṃskṛtān dvijān
anicchataḥ prābhavatyād rājñā daṇḍyaḥ śatāni ṣaṭ // Manu_8.412

dāsyaṃ tu kārayaṃl lobhād brāhmaṇaḥ saṃskṛtān dvijān anicchataḥ prābhavatyād rājñā daṇḍyaḥ śatāni ṣaṭ //

śūdraṃ tu kārayed dāsyaṃ krītam akrītam eva vā
dāsyāyaiva hi sṛṣṭo 'sau brāhmaṇasya svayaṃbhuvā // Manu_8.413

śūdraṃ tu kārayed dāsyaṃ krītam akrītam eva vā dāsyāya eva hi sṛṣṭo 'sau brāhmaṇasya svayaṃbhuvā //

na svāminā nisṛṣṭo 'pi śūdro dāsyād vimucyate
nisargajaṃ hi tat tasya kas tasmāt tad apohati // Manu_8.414

na svāminā nisṛṣṭo 'pi śūdro dāsyād vimucyate nisargajaṃ hi tat tasya kas tasmāt tad apohati //

dhvajāhṛto bhaktadāso gṛhajaḥ krītadattrimau
paitriko daṇḍadāsaś ca saptaite dāsayonayaḥ // Manu_8.415

dhvajāhṛto bhaktadāso gṛhajaḥ krīta-dattrimau paitriko daṇḍadāsaś ca sapta ete dāsayonayaḥ //

bhāryā putraś ca dāsaś ca traya evādhanāḥ smṛtāḥ
yat te samadhigacchanti yasya te tasya tad dhanam // Manu_8.416

bhāryā putraś ca dāsaś ca traya eva adhanāḥ smṛtāḥ yat te samadhigacchanti yasya te tasya tad dhanam //

visrabdhaṃ brāhmaṇaḥ śūdrād dravyopādānam ācaret
na hi tasyāsti kiṃ cit svaṃ bhartṛhāryadhano hi saḥ // Manu_8.417

visrabdhaṃ brāhmaṇaḥ śūdrād dravya-upādānam ācaret na hi tasya asti kiṃ cit svaṃ bhartṛhārya-dhano hi saḥ //

vaiśyaśūdrau prayatnena svāni karmāṇi kārayet
tau hi cyutau svakarmabhyaḥ kṣobhayetām idaṃ jagat // Manu_8.418

vaiśya-śūdrau prayatnena svāni karmāṇi kārayet tau hi cyutau svakarmabhyaḥ kṣobhayetām idaṃ jagat //

ahany ahany avekṣeta karmāntān vāhanāni ca
āyavyayau ca niyatāv ākarān kośam eva ca // Manu_8.419

ahany ahany avekṣeta karmāntān vāhanāni ca āya-vyayau ca niyatāv ākarān kośam eva ca //

evaṃ sarvān imān rājā vyavahārān samāpayan
vyapohya kilbiṣaṃ sarvaṃ prāpnoti paramāṃ gatim // Manu_8.420

evaṃ sarvān imān rājā vyavahārān samāpayan vyapohya kilbiṣaṃ sarvaṃ prāpnoti paramāṃ gatim //

puruṣasya striyāś caiva dharme vartmani tiṣṭhatoḥ
saṃyoge viprayoge ca dharmān vakṣyāmi śāśvatān // Manu_9.1

dharme ] dharmye (M)

puruṣasya striyāś ca eva dharmedharmye vartmani tiṣṭhatoḥ saṃyoge viprayoge ca dharmān vakṣyāmi śāśvatān //

asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svair divāniśam
viṣayeṣu ca sajjantyaḥ saṃsthāpyā ātmano vaśe // Manu_9.2

asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svair divā-niśam viṣayeṣu ca sajjantyaḥ saṃsthāpyā ātmano vaśe //

pitā rakṣati kaumāre bhartā rakṣati yauvane
rakṣanti sthavire putrā na strī svātantryam arhati // Manu_9.3

pitā rakṣati kaumāre bhartā rakṣati yauvane rakṣanti sthavire putrā na strī svātantryam arhati //

kāle 'dātā pitā vācyo vācyaś cānupayan patiḥ
mṛte bhartari putras tu vācyo mātur arakṣitā // Manu_9.4

kāle 'dātā pitā vācyo vācyaś ca anupayan patiḥ mṛte bhartari putras tu vācyo mātur arakṣitā //

sūkṣmebhyo 'pi prasaṅgebhyaḥ striyo rakṣyā viśeṣataḥ
dvayor hi kulayoḥ śokam āvaheyur arakṣitāḥ // Manu_9.5

striyo ] striyā (M)

sūkṣmebhyo 'pi prasaṅgebhyaḥ striyostriyā rakṣyā viśeṣataḥ dvayor hi kulayoḥ śokam āvaheyur arakṣitāḥ //

imaṃ hi sarvavarṇānāṃ paśyanto dharmam uttamam
yatante rakṣituṃ bhāryāṃ bhartāro durbalā api // Manu_9.6

imaṃ hi sarvavarṇānāṃ paśyanto dharmam uttamam yatante rakṣituṃ bhāryāṃ bhartāro durbalā api //

svāṃ prasūtiṃ caritraṃ ca kulam ātmānam eva ca
svaṃ ca dharmaṃ prayatnena jāyāṃ rakṣan hi rakṣati // Manu_9.7

svāṃ prasūtiṃ caritraṃ ca kulam ātmānam eva ca svaṃ ca dharmaṃ prayatnena jāyāṃ rakṣan hi rakṣati //

patir bhāryāṃ saṃpraviśya garbho bhūtveha jāyate
jāyāyās tad dhi jāyātvaṃ yad asyāṃ jāyate punaḥ // Manu_9.8

patir bhāryāṃ saṃpraviśya garbho bhūtva īha jāyate jāyāyās tad dhi jāyātvaṃ yad asyāṃ jāyate punaḥ //

yādṛśaṃ bhajate hi strī sutaṃ sūte tathāvidham
tasmāt prajāviśuddhyarthaṃ striyaṃ rakṣet prayatnataḥ // Manu_9.9

yādṛśaṃ bhajate hi strī sutaṃ sūte tathāvidham tasmāt prajāviśuddhy-arthaṃ striyaṃ rakṣet prayatnataḥ //

na kaś cid yoṣitaḥ śaktaḥ prasahya parirakṣitum
etair upāyayogais tu śakyās tāḥ parirakṣitum // Manu_9.10

na kaś cid yoṣitaḥ śaktaḥ prasahya parirakṣitum etair upāyayogais tu śakyās tāḥ parirakṣitum //

arthasya saṃgrahe caināṃ vyaye caiva niyojayet
śauce dharme 'nnapaktyāṃ ca pāriṇāhyasya vekṣaṇe // Manu_9.11

arthasya saṃgrahe ca enāṃ vyaye ca eva niyojayet śauce dharme 'nnapaktyāṃ ca pāriṇāhyasya vekṣaṇe //

arakṣitā gṛhe ruddhāḥ puruṣair āptakāribhiḥ
ātmānam ātmanā yās tu rakṣeyus tāḥ surakṣitāḥ // Manu_9.12

arakṣitā gṛhe ruddhāḥ puruṣair āptakāribhiḥ ātmānam ātmanā yās tu rakṣeyus tāḥ surakṣitāḥ //

pānaṃ durjanasaṃsargaḥ patyā ca viraho 'ṭanam
svapno 'nyagehavāsaś ca nārīsaṃdūṣaṇāni ṣaṭ // Manu_9.13

pānaṃ durjanasaṃsargaḥ patyā ca viraho 'ṭanam svapno 'nyagehavāsaś ca nārīsaṃdūṣaṇāni ṣaṭ //

naitā rūpaṃ parīkṣante nāsāṃ vayasi saṃsthitiḥ
surūpaṃ vā virūpaṃ vā pumān ity eva bhuñjate // Manu_9.14

na etā rūpaṃ parīkṣante nā asāṃ vayasi saṃsthitiḥ surūpaṃ vā virūpaṃ vā pumān ity eva bhuñjate //

pauṃścalyāc calacittāc ca naisnehyāc ca svabhāvataḥ
rakṣitā yatnato 'pīha bhartṛṣv etā vikurvate // Manu_9.15

naisnehyāc ] naiḥsnehyāc (M)

pauṃścalyāc calacittāc ca naisnehyācnaiḥsnehyāc ca svabhāvataḥ rakṣitā yatnato 'pi iha bhartṛṣv etā vikurvate //

evaṃ svabhāvaṃ jñātvāsāṃ prajāpatinisargajam
paramaṃ yatnam ātiṣṭhet puruṣo rakṣaṇaṃ prati // Manu_9.16

evaṃ svabhāvaṃ jñātvā āsāṃ prajāpatinisargajam paramaṃ yatnam ātiṣṭhet puruṣo rakṣaṇaṃ prati //

śayyāsanam alaṅkāraṃ kāmaṃ krodham anārjavam M:anāryatām]
drohabhāvaṃ kucaryāṃ ca strībhyo manur akalpayat // Manu_9.17

drohabhāvaṃ ] drogdhṛbhāvaṃ (M)

śayyā-āsanam alaṅkāraṃ kāmaṃ krodham anārjavam M:anāryatām] drohabhāvaṃdrogdhṛbhāvaṃ kucaryāṃ ca strībhyo manur akalpayat //

nāsti strīṇāṃ kriyā mantrair iti dharme vyavasthitiḥ
nirindriyā hy amantrāś ca strībhyo 'nṛtam iti sthitiḥ // Manu_9.18

strībhyo ] striyo (M)

na asti strīṇāṃ kriyā mantrair iti dharme vyavasthitiḥ nir-indriyā hy amantrāś ca strībhyostriyo 'nṛtam iti sthitiḥ //

tathā ca śrutayo bahvyo nigītā nigameṣv api
svālakṣaṇyaparīkṣārthaṃ tāsāṃ śṛṇuta niṣkṛtīḥ // Manu_9.19

tathā ca śrutayo bahvyo nigītā nigameṣv api svālakṣaṇyaparīkṣārthaṃ tāsāṃ śṛṇuta niṣkṛtīḥ //

yan me mātā pralulubhe vicaranty apativratā
tan me retaḥ pitā vṛṅktām ity asyaitan nidarśanam // Manu_9.20

yan me mātā pralulubhe vicaranty apativratā tan me retaḥ pitā vṛṅktām ity asya etan nidarśanam //

dhyāyaty aniṣṭaṃ yat kiṃ cit pāṇigrāhasya cetasā
tasyaiṣa vyabhicārasya nihnavaḥ samyag ucyate // Manu_9.21

dhyāyaty aniṣṭaṃ yat kiṃ cit pāṇigrāhasya cetasā tasya eṣa vyabhicārasya nihnavaḥ samyag ucyate //

yādṛgguṇena bhartrā strī saṃyujyeta yathāvidhi
tādṛgguṇā sā bhavati samudreṇeva nimnagā // Manu_9.22

yādṛg-guṇena bhartrā strī saṃyujyeta yathāvidhi tādṛg-guṇā sā bhavati samudreṇa iva nimnagā //

akṣamālā vasiṣṭhena saṃyuktādhamayonijā
śāraṅgī mandapālena jagāmābhyarhaṇīyatām // Manu_9.23

akṣamālā vasiṣṭhena saṃyukta ādhamayonijā śāraṅgī mandapālena jagāma abhyarhaṇīyatām //

etāś cānyāś ca loke 'sminn apakṛṣṭaprasūtayaḥ
utkarṣaṃ yoṣitaḥ prāptāḥ svaiḥ svair bhartṛguṇaiḥ śubhaiḥ // Manu_9.24

apakṛṣṭa ] avakṛṣṭa (M)

etāś ca anyāś ca loke 'sminn apakṛṣṭaavakṛṣṭaprasūtayaḥ utkarṣaṃ yoṣitaḥ prāptāḥ svaiḥ svair bhartṛguṇaiḥ śubhaiḥ //

eṣoditā lokayātrā nityaṃ strīpuṃsayoḥ śubhā
pretyeha ca sukhodarkān prajādharmān nibodhata // Manu_9.25

eṣa ūditā lokayātrā nityaṃ strī-puṃsayoḥ śubhā pretya iha ca sukha-udarkān prajādharmān nibodhata //

prajanārthaṃ mahābhāgāḥ pūjārhā gṛhadīptayaḥ
striyaḥ śriyaś ca geheṣu na viśeṣo 'sti kaś cana // Manu_9.26

prajanārthaṃ mahā-bhāgāḥ pūja-arhā gṛhadīptayaḥ striyaḥ śriyaś ca geheṣu na viśeṣo 'sti kaś cana //

utpādanam apatyasya jātasya paripālanam
pratyahaṃ lokayātrāyāḥ pratyakṣaṃ strī nibandhanam // Manu_9.27

pratyakṣaṃ ] pratyarthaṃ (M)

utpādanam apatyasya jātasya paripālanam pratyahaṃ lokayātrāyāḥ pratyakṣaṃpratyarthaṃ strī nibandhanam //

apatyaṃ dharmakāryāṇi śuśrūṣā ratir uttamā
dārādhīnas tathā svargaḥ pitṝṇām ātmanaś ca ha // Manu_9.28

apatyaṃ dharmakāryāṇi śuśrūṣā ratir uttamā dārā-adhīnas tathā svargaḥ pitṝṇām ātmanaś ca ha //

patiṃ yā nābhicarati manovāgdehasaṃyatā
sā bhartṛlokān āpnoti sadbhiḥ sādhvīti cocyate // Manu_9.29

patiṃ yā na abhicarati mano-vāg-dehasaṃyatā sā bhartṛlokān āpnoti sadbhiḥ sādhvi īti ca ucyate //

vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām
sṛgālayoniṃ cāpnoti pāparogaiś ca pīḍyate // Manu_9.30

sṛgāla ] śṛgāla (M)

vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām sṛgālaśṛgālayoniṃ cā apnoti pāparogaiś ca pīḍyate //

putraṃ pratyuditaṃ sadbhiḥ pūrvajaiś ca maharṣibhiḥ
viśvajanyam imaṃ puṇyam upanyāsaṃ nibodhata // Manu_9.31

putraṃ pratyuditaṃ sadbhiḥ pūrvajaiś ca maharṣibhiḥ viśvajanyam imaṃ puṇyam upanyāsaṃ nibodhata //

bhartari putraṃ vijānanti śrutidvaidhaṃ tu kartari
āhur utpādakaṃ ke cid apare kṣetriṇaṃ viduḥ // Manu_9.32

bhartari ] bhartuḥ (M)

bhartaribhartuḥ putraṃ vijānanti śrutidvaidhaṃ tu kartari āhur utpādakaṃ ke cid apare kṣetriṇaṃ viduḥ //

kṣetrabhūtā smṛtā nārī bījabhūtaḥ smṛtaḥ pumān
kṣetrabījasamāyogāt saṃbhavaḥ sarvadehinām // Manu_9.33

kṣetrabhūtā smṛtā nārī bījabhūtaḥ smṛtaḥ pumān kṣetra-bījasamāyogāt saṃbhavaḥ sarvadehinām //

viśiṣṭaṃ kutra cid bījaṃ strīyonis tv eva kutra cit
ubhayaṃ tu samaṃ yatra sā prasūtiḥ praśasyate // Manu_9.34

viśiṣṭaṃ kutra cid bījaṃ strīyonis tv eva kutra cit ubhayaṃ tu samaṃ yatra sā prasūtiḥ praśasyate //

bījasya caiva yonyāś ca bījam utkṛṣṭam ucyate
sarvabhūtaprasūtir hi bījalakṣaṇalakṣitā // Manu_9.35

bījasya ca eva yonyāś ca bījam utkṛṣṭam ucyate sarvabhūtaprasūtir hi bījalakṣaṇalakṣitā //

yādṛśaṃ tūpyate bījaṃ kṣetre kālopapādite
tādṛg rohati tat tasmin bījaṃ svair vyañjitaṃ guṇaiḥ // Manu_9.36

yādṛśaṃ tu upyate bījaṃ kṣetre kāla-upapādite tādṛg rohati tat tasmin bījaṃ svair vyañjitaṃ guṇaiḥ //

iyaṃ bhūmir hi bhūtānāṃ śāśvatī yonir ucyate
na ca yoniguṇān kāṃś cid bījaṃ puṣyati puṣṭiṣu // Manu_9.37

iyaṃ bhūmir hi bhūtānāṃ śāśvatī yonir ucyate na ca yoniguṇān kāṃś cid bījaṃ puṣyati puṣṭiṣu //

bhūmāv apy ekakedāre kāloptāni kṛṣīvalaiḥ
nānārūpāṇi jāyante bījānīha svabhāvataḥ // Manu_9.38

bhūmāv apy ekakedāre kāla-uptāni kṛṣīvalaiḥ nānārūpāṇi jāyante bījāni iha svabhāvataḥ //

vrīhayaḥ śālayo mudgās tilā māṣās tathā yavāḥ
yathābījaṃ prarohanti laśunānīkṣavas tathā // Manu_9.39

vrīhayaḥ śālayo mudgās tilā māṣās tathā yavāḥ yathābījaṃ prarohanti laśunāni ikṣavas tathā //

anyad uptaṃ jātam anyad ity etan nopapadyate
upyate yad dhi yad bījaṃ tat tad eva prarohati // Manu_9.40

anyad uptaṃ jātam anyad ity etan na upapadyate upyate yad dhi yad bījaṃ tat tad eva prarohati //

tat prājñena vinītena jñānavijñānavedinā
āyuṣkāmena vaptavyaṃ na jātu parayoṣiti // Manu_9.41

tat prājñena vinītena jñāna-vijñānavedinā āyuṣkāmena vaptavyaṃ na jātu parayoṣiti //

atra gāthā vāyugītāḥ kīrtayanti purāvidaḥ
yathā bījaṃ na vaptavyaṃ puṃsā paraparigrahe // Manu_9.42

atra gāthā vāyugītāḥ kīrtayanti purāvidaḥ yathā bījaṃ na vaptavyaṃ puṃsā paraparigrahe //

naśyatīṣur yathā viddhaḥ khe viddham anuvidhyataḥ
tathā naśyati vai kṣipraṃ bījaṃ paraparigrahe // Manu_9.43

kṣipraṃ ] kṣiptaṃ (M)

naśyati iṣur yathā viddhaḥ khe viddham anuvidhyataḥ tathā naśyati vai kṣipraṃkṣiptaṃ bījaṃ paraparigrahe //

pṛthor apīmāṃ pṛthivīṃ bhāryāṃ pūrvavido viduḥ
sthāṇucchedasya kedāram āhuḥ śālyavato mṛgam // Manu_9.44

pṛthor api imāṃ pṛthivīṃ bhāryāṃ pūrvavido viduḥ sthāṇu-cchedasya kedāram āhuḥ śālyavato mṛgam //

etāvān eva puruṣo yaj jāyātmā prajeti ha
viprāḥ prāhus tathā caitad yo bhartā sā smṛtāṅganā // Manu_9.45

etāvān eva puruṣo yaj jāyā ātmā praja īti ha viprāḥ prāhus tathā ca etad yo bhartā sā smṛta-aṅganā //

na niṣkrayavisargābhyāṃ bhartur bhāryā vimucyate
evaṃ dharmaṃ vijānīmaḥ prāk prajāpatinirmitam // Manu_9.46

na niṣkraya-visargābhyāṃ bhartur bhāryā vimucyate evaṃ dharmaṃ vijānīmaḥ prāk prajāpatinirmitam //

sakṛd aṃśo nipatati sakṛt kanyā pradīyate
sakṛd āha dadānīti trīṇy etāni satāṃ sakṛt // Manu_9.47

dadānīti ] dadāmīti (M)

sakṛd aṃśo nipatati sakṛt kanyā pradīyate sakṛd āha dadāni itidadāmi iti trīṇy etāni satāṃ sakṛt //

yathā go'śvoṣṭradāsīṣu mahiṣy ajāvikāsu ca
notpādakaḥ prajābhāgī tathaivānyāṅganāsv api // Manu_9.48

yathā go-'śva-uṣṭra-dāsīṣu mahiṣy ajā-avikāsu ca na utpādakaḥ prajābhāgī tatha aiva anyāṅganāsv api //

ye 'kṣetriṇo bījavantaḥ parakṣetrapravāpiṇaḥ
te vai sasyasya jātasya na labhante phalaṃ kva cit // Manu_9.49

ye 'kṣetriṇo bījavantaḥ parakṣetrapravāpiṇaḥ te vai sasyasya jātasya na labhante phalaṃ kva cit //

yad anyagoṣu vṛṣabho vatsānāṃ janayec chatam
gominām eva te vatsā moghaṃ skanditam ārṣabham // Manu_9.50

yad anyagoṣu vṛṣabho vatsānāṃ janayec chatam gominām eva te vatsā moghaṃ skanditam ārṣabham //

tathaivākṣetriṇo bījaṃ parakṣetrapravāpiṇaḥ
kurvanti kṣetriṇām arthaṃ na bījī labhate phalam // Manu_9.51

tatha aiva akṣetriṇo bījaṃ parakṣetrapravāpiṇaḥ kurvanti kṣetriṇām arthaṃ na bījī labhate phalam //

phalaṃ tv anabhisaṃdhāya kṣetriṇāṃ bījināṃ tathā
pratyakṣaṃ kṣetriṇām artho bījād yonir galīyasī // Manu_9.52

galīyasī ] barīyasī (M)

phalaṃ tv anabhisaṃdhāya kṣetriṇāṃ bījināṃ tathā pratyakṣaṃ kṣetriṇām artho bījād yonir galīyasībarīyasī //

kriyābhyupagamāt tv etad bījārthaṃ yat pradīyate
tasyeha bhāginau dṛṣṭau bījī kṣetrika eva ca // Manu_9.53

kriyābhyupagamāt tv etad bījārthaṃ yat pradīyate tasya iha bhāginau dṛṣṭau bījī kṣetrika eva ca //

oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati
kṣetrikasyaiva tad bījaṃ na vaptā labhate phalam // Manu_9.54

vaptā ] bījī (M)

ogha-vātāhṛtaṃ bījaṃ yasya kṣetre prarohati kṣetrikasya eva tad bījaṃ na vaptābījī labhate phalam //

eṣa dharmo gavāśvasya dāsyuṣṭrājāvikasya ca
vihaṃgamahiṣīṇāṃ ca vijñeyaḥ prasavaṃ prati // Manu_9.55

eṣa dharmo gava-aśvasya dāsy-uṣṭra-aja-avikasya ca vihaṃga-mahiṣīṇāṃ ca vijñeyaḥ prasavaṃ prati //

etad vaḥ sāraphalgutvaṃ bījayonyoḥ prakīrtitam
ataḥ paraṃ pravakṣyāmi yoṣitāṃ dharmam āpadi // Manu_9.56

etad vaḥ sāraphalgutvaṃ bīja-yonyoḥ prakīrtitam ataḥ paraṃ pravakṣyāmi yoṣitāṃ dharmam āpadi //

bhrātur jyeṣṭhasya bhāryā yā gurupatny anujasya sā
yavīyasas tu yā bhāryā snuṣā jyeṣṭhasya sā smṛtā // Manu_9.57

bhrātur jyeṣṭhasya bhāryā yā gurupatny anujasya sā yavīyasas tu yā bhāryā snuṣā jyeṣṭhasya sā smṛtā //

jyeṣṭho yavīyaso bhāryāṃ yavīyān vāgrajastriyam
patitau bhavato gatvā niyuktāv apy anāpadi // Manu_9.58

jyeṣṭho yavīyaso bhāryāṃ yavīyān va āgrajastriyam patitau bhavato gatvā niyuktāv apy anāpadi //

devarād vā sapiṇḍād vā striyā samyaṅ niyuktayā
prajepsitāādhigantavyā saṃtānasya parikṣaye // Manu_9.59

devarād vā sapiṇḍād vā striyā samyaṅ niyuktayā prajā īpsitāa adhigantavyā saṃtānasya parikṣaye //

vidhavāyāṃ niyuktas tu ghṛtākto vāgyato niśi
ekam utpādayet putraṃ na dvitīyaṃ kathaṃ cana // Manu_9.60

vidhavāyāṃ niyuktas tu ghṛtākto vāgyato niśi ekam utpādayet putraṃ na dvitīyaṃ kathaṃ cana //

dvitīyam eke prajanaṃ manyante strīṣu tadvidaḥ
anirvṛtaṃ niyogārthaṃ paśyanto dharmatas tayoḥ // Manu_9.61

anirvṛtaṃ ] anirvṛttaṃ (M)

dvitīyam eke prajanaṃ manyante strīṣu tadvidaḥ anirvṛtaṃa-nirvṛttaṃ niyogārthaṃ paśyanto dharmatas tayoḥ //

vidhavāyāṃ niyogārthe nirvṛtte tu yathāvidhi
guruvac ca snuṣāvac ca varteyātāṃ parasparam // Manu_9.62

nirvṛtte ] nivṛtte (M)

vidhavāyāṃ niyogārthe nirvṛttenivṛtte tu yathāvidhi guruvac ca snuṣāvac ca varteyātāṃ parasparam //

niyuktau yau vidhiṃ hitvā varteyātāṃ tu kāmataḥ
tāv ubhau patitau syātāṃ snuṣāgagurutalpagau // Manu_9.63

niyuktau yau vidhiṃ hitvā varteyātāṃ tu kāmataḥ tāv ubhau patitau syātāṃ snuṣāga-gurutalpagau //

nānyasmin vidhavā nārī niyoktavyā dvijātibhiḥ
anyasmin hi niyuñjānā dharmaṃ hanyuḥ sanātanam // Manu_9.64

na anyasmin vidhavā nārī niyoktavyā dvijātibhiḥ anyasmin hi niyuñjānā dharmaṃ hanyuḥ sanātanam //

nodvāhikeṣu mantreṣu niyogaḥ kīrtyate kva cit
na vivāhavidhāv uktaṃ vidhavāvedanaṃ punaḥ // Manu_9.65

na udvāhikeṣu mantreṣu niyogaḥ kīrtyate kva cit na vivāhavidhāv uktaṃ vidhavāvedanaṃ punaḥ //

ayaṃ dvijair hi vidvadbhiḥ paśudharmo vigarhitaḥ
manuṣyāṇām api prokto vene rājyaṃ praśāsati // Manu_9.66

ayaṃ dvijair hi vidvadbhiḥ paśudharmo vigarhitaḥ manuṣyāṇām api prokto vene rājyaṃ praśāsati //

sa mahīm akhilāṃ bhuñjan rājarṣipravaraḥ purā
varṇānāṃ saṃkaraṃ cakre kāmopahatacetanaḥ // Manu_9.67

sa mahīm akhilāṃ bhuñjan rājarṣipravaraḥ purā varṇānāṃ saṃkaraṃ cakre kāma-upahata-cetanaḥ //

tataḥ prabhṛti yo mohāt pramītapatikāṃ striyam
niyojayaty apatyārthaṃ taṃ vigarhanti sādhavaḥ // Manu_9.68

tataḥ prabhṛti yo mohāt pramīta-patikāṃ striyam niyojayaty apatyārthaṃ taṃ vigarhanti sādhavaḥ //

yasyā mriyeta kanyāyā vācā satye kṛte patiḥ
tām anena vidhānena nijo vindeta devaraḥ // Manu_9.69

yasyā mriyeta kanyāyā vācā satye kṛte patiḥ tām anena vidhānena nijo vindeta devaraḥ //

yathāvidhy adhigamyaināṃ śuklavastrāṃ śucivratām
mitho bhajetā prasavāt sakṛtsakṛd ṛtāvṛtau // Manu_9.70

yathāvidhy adhigamya enāṃ śukla-vastrāṃ śuci-vratām mitho bhajetā a prasavāt sakṛt-sakṛd ṛtāv-ṛtau //

na dattvā kasya cit kanyāṃ punar dadyād vicakṣaṇaḥ
dattvā punaḥ prayacchan hi prāpnoti puruṣānṛtam // Manu_9.71

na dattvā kasya cit kanyāṃ punar dadyād vicakṣaṇaḥ dattvā punaḥ prayacchan hi prāpnoti puruṣānṛtam //

vidhivat pratigṛhyāpi tyajet kanyāṃ vigarhitām
vyādhitāṃ vipraduṣṭāṃ vā chadmanā copapāditām // Manu_9.72

vidhivat pratigṛhya api tyajet kanyāṃ vigarhitām vyādhitāṃ vipraduṣṭāṃ vā chadmanā ca upapāditām //

yas tu doṣavatīṃ kanyām anākhyāyopapādayet
tasya tad vitathaṃ kuryāt kanyādātur durātmanaḥ // Manu_9.73

yas tu doṣavatīṃ kanyām anākhyāya upapādayet tasya tad vitathaṃ kuryāt kanyādātur durātmanaḥ //

vidhāya vṛttiṃ bhāryāyāḥ pravaset kāryavān naraḥ
avṛttikarśitā hi strī praduṣyet sthitimaty api // Manu_9.74

vidhāya vṛttiṃ bhāryāyāḥ pravaset kāryavān naraḥ avṛttikarśitā hi strī praduṣyet sthitimaty api //

vidhāya proṣite vṛttiṃ jīven niyamam āsthitā
proṣite tv avidhāyaiva jīvec chilpair agarhitaiḥ // Manu_9.75

vidhāya proṣite vṛttiṃ jīven niyamam āsthitā proṣite tv avidhāya eva jīvec chilpair agarhitaiḥ //

proṣito dharmakāryārthaṃ pratīkṣyo 'ṣṭau naraḥ samāḥ
vidyārthaṃ ṣaḍ yaśo'rthaṃ vā kāmārthaṃ trīṃs tu vatsarān // Manu_9.76

proṣito dharmakāryārthaṃ pratīkṣyo 'ṣṭau naraḥ samāḥ vidyārthaṃ ṣaḍ yaśo-'rthaṃ vā kāmārthaṃ trīṃs tu vatsarān //

saṃvatsaraṃ pratīkṣeta dviṣantīṃ yoṣitaṃ patiḥ
ūrdhvaṃ saṃvatsarāt tv enāṃ dāyaṃ hṛtvā na saṃvaset // Manu_9.77

dviṣantīṃ ] dviṣāṇāṃ (M)

saṃvatsaraṃ pratīkṣeta dviṣantīṃdviṣāṇāṃ yoṣitaṃ patiḥ ūrdhvaṃ saṃvatsarāt tv enāṃ dāyaṃ hṛtvā na saṃvaset //

atikrāmet pramattaṃ yā mattaṃ rogārtam eva vā
sā trīn māsān parityājyā vibhūṣaṇaparicchadā // Manu_9.78

atikrāmet pramattaṃ yā mattaṃ rogārtam eva vā sā trīn māsān parityājyā vibhūṣaṇa-paricchadā //

unmattaṃ patitaṃ klībam abījaṃ pāparogiṇam
na tyāgo 'sti dviṣantyāś ca na ca dāyāpavartanam // Manu_9.79

unmattaṃ patitaṃ klībam abījaṃ pāparogiṇam na tyāgo 'sti dviṣantyāś ca na ca dāyāpavartanam //

madyapāsādhuvṛttā ca pratikūlā ca yā bhavet
vyādhitā vādhivettavyā hiṃsrārthaghnī ca sarvadā // Manu_9.80

madyapāsādhuvṛttā ] madyapāsatyavṛttā (M)

madyapa āsādhuvṛttāmadyapa-asatyavṛttā ca pratikūlā ca yā bhavet vyādhitā va ādhivettavyā hiṃsra ārthaghnī ca sarvadā //

vandhyāṣṭame 'dhivedyā'abde daśame tu mṛtaprajā
ekādaśe strījananī sadyas tv apriyavādinī // Manu_9.81

vandhyāṣṭame 'dhivedyā-'abde daśame tu mṛta-prajā ekādaśe strījananī sadyas tv apriyavādinī //

yā rogiṇī syāt tu hitā saṃpannā caiva śīlataḥ
sānujñāpyādhivettavyā nāvamānyā ca karhi cit // Manu_9.82

yā rogiṇī syāt tu hitā saṃpannā ca eva śīlataḥ sa ānujñāpya adhivettavyā na avamānyā ca karhi cit //

adhivinnā tu yā nārī nirgacched ruṣitā gṛhāt
sā sadyaḥ saṃniroddhavyā tyājyā vā kulasaṃnidhau // Manu_9.83

adhivinnā tu yā nārī nirgacched ruṣitā gṛhāt sā sadyaḥ saṃniroddhavyā tyājyā vā kulasaṃnidhau //

pratiṣiddhāpi ced yā tu madyam abhyudayeṣv api
prekṣāsamājaṃ gacched vā sā daṇḍyā kṛṣṇalāni ṣaṭ // Manu_9.84

pratiṣiddhāpi ced ] pratiṣedhe pibed (M)

pratiṣiddha āpi cedpratiṣedhe pibed yā tu madyam abhyudayeṣv api prekṣā-samājaṃ gacched vā sā daṇḍyā kṛṣṇalāni ṣaṭ //

yadi svāś cāparāś caiva vinderan yoṣito dvijāḥ
tāsāṃ varṇakrameṇa syāj jyeṣṭhyaṃ pūjā ca veśma ca // Manu_9.85

yadi svāś ca aparāś ca eva vinderan yoṣito dvijāḥ tāsāṃ varṇakrameṇa syāj jyeṣṭhyaṃ pūjā ca veśma ca //

bhartuḥ śarīraśuśrūṣāṃ dharmakāryaṃ ca naityakam
svā caiva kuryāt sarveṣāṃ nāsvajātiḥ kathaṃ cana // Manu_9.86

caiva ] svaiva (M)

bhartuḥ śarīraśuśrūṣāṃ dharmakāryaṃ ca naityakam svā ca evasva aiva kuryāt sarveṣāṃ na asvajātiḥ kathaṃ cana //

yas tu tat kārayen mohāt sajātyā sthitayānyayā
yathā brāhmaṇacāṇḍālaḥ pūrvadṛṣṭas tathaiva saḥ // Manu_9.87

yas tu tat kārayen mohāt sa-jātyā sthitaya ānyayā yathā brāhmaṇacāṇḍālaḥ pūrvadṛṣṭas tatha aiva saḥ //

utkṛṣṭāyābhirūpāya varāya sadṛśāya ca
aprāptām api tāṃ tasmai kanyāṃ dadyād yathāvidhi // Manu_9.88

utkṛṣṭāya abhirūpāya varāya sadṛśāya ca aprāptām api tāṃ tasmai kanyāṃ dadyād yathāvidhi //

kāmam ā maraṇāt tiṣṭhed gṛhe kanyā rtumaty api
na caivaināṃ prayaccet tu guṇahīnāya karhi cit // Manu_9.89

kāmam ā maraṇāt tiṣṭhed gṛhe kanyā rtumaty api na ca eva enāṃ prayaccet tu guṇa-hīnāya karhi cit //

trīṇi varṣāṇy udīkṣeta kumāry ṛtumatī satī
ūrdhvaṃ tu kālād etasmād vindeta sadṛśaṃ patim // Manu_9.90

trīṇi varṣāṇy udīkṣeta kumāry ṛtumatī satī ūrdhvaṃ tu kālād etasmād vindeta sadṛśaṃ patim //

adīyamānā bhartāram adhigacched yadi svayam
nainaḥ kiṃ cid avāpnoti na ca yaṃ sādhigacchati // Manu_9.91

adīyamānā bhartāram adhigacched yadi svayam na enaḥ kiṃ cid avāpnoti na ca yaṃ sa ādhigacchati //

alaṅkāraṃ nādadīta pitryaṃ kanyā svayaṃvarā
mātṛkaṃ bhrātṛdattaṃ vā stenā syād yadi taṃ haret // Manu_9.92

alaṅkāraṃ nā adadīta pitryaṃ kanyā svayaṃvarā mātṛkaṃ bhrātṛdattaṃ vā stenā syād yadi taṃ haret //

pitre na dadyāc chulkaṃ tu kanyām ṛtumatīṃ haran
sa ca svāmyād atikrāmed ṛtūnāṃ pratirodhanāt // Manu_9.93

pitre na dadyāc chulkaṃ tu kanyām ṛtumatīṃ haran sa ca svāmyād atikrāmed ṛtūnāṃ pratirodhanāt //

triṃśadvarṣo vahet kanyāṃ hṛdyāṃ dvādaśavārṣikīm
tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ // Manu_9.94

triṃśadvarṣo vahet kanyāṃ hṛdyāṃ dvādaśavārṣikīm tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ //

devadattāṃ patir bhāryāṃ vindate necchayātmanaḥ
tāṃ sādhvīṃ bibhṛyān nityaṃ devānāṃ priyam ācaran // Manu_9.95

devadattāṃ patir bhāryāṃ vindate na icchayā ātmanaḥ tāṃ sādhvīṃ bibhṛyān nityaṃ devānāṃ priyam ācaran //

prajanārthaṃ striyaḥ sṛṣṭāḥ saṃtānārthaṃ ca mānavaḥ
tasmāt sādhāraṇo dharmaḥ śrutau patnyā sahoditaḥ // Manu_9.96

prajanārthaṃ striyaḥ sṛṣṭāḥ saṃtānārthaṃ ca mānavaḥ tasmāt sādhāraṇo dharmaḥ śrutau patnyā saha-uditaḥ //

kanyāyāṃ dattaśulkāyāṃ mriyeta yadi śulkadaḥ
devarāya pradātavyā yadi kanyānumanyate // Manu_9.97

kanyāyāṃ datta-śulkāyāṃ mriyeta yadi śulkadaḥ devarāya pradātavyā yadi kanya ānumanyate //

ādadīta na śūdro 'pi śulkaṃ duhitaraṃ dadan
śulkaṃ hi gṛhṇan kurute channaṃ duhitṛvikrayam // Manu_9.98

ādadīta na śūdro 'pi śulkaṃ duhitaraṃ dadan śulkaṃ hi gṛhṇan kurute channaṃ duhitṛvikrayam //

etat tu na pare cakrur nāpare jātu sādhavaḥ
yad anyasya pratijñāya punar anyasya dīyate // Manu_9.99

etat tu na pare cakrur na apare jātu sādhavaḥ yad anyasya pratijñāya punar anyasya dīyate //

nānuśuśruma jātv etat pūrveṣv api hi janmasu
śulkasaṃjñena mūlyena channaṃ duhitṛvikrayam // Manu_9.100

na anuśuśruma jātv etat pūrveṣv api hi janmasu śulka-saṃjñena mūlyena channaṃ duhitṛvikrayam //

anyonyasyāvyabhicāro bhaved āmaraṇāntikaḥ
eṣa dharmaḥ samāsena jñeyaḥ strīpuṃsayoḥ paraḥ // Manu_9.101

anyonyasya avyabhicāro bhaved ā-maraṇāntikaḥ eṣa dharmaḥ samāsena jñeyaḥ strī-puṃsayoḥ paraḥ //

tathā nityaṃ yateyātāṃ strīpuṃsau tu kṛtakriyau
yathā nābhicaretāṃ tau viyuktāv itaretaram // Manu_9.102

nābhicaretāṃ ] nāticaretāṃ (M)

tathā nityaṃ yateyātāṃ strī-puṃsau tu kṛta-kriyau yathā nābhicaretāṃna aticaretāṃ tau viyuktāv itaretaram //

eṣa strīpuṃsayor ukto dharmo vo ratisaṃhitaḥ
āpady apatyaprāptiś ca dāyadharmaṃ nibodhata // Manu_9.103

eṣa strī-puṃsayor ukto dharmo vo ratisaṃhitaḥ āpady apatyaprāptiś ca dāyadharmaṃ nibodhata //

ūrdhvaṃ pituś ca mātuś ca sametya bhrātaraḥ samam
bhajeran paitṛkaṃ riktham anīśās te hi jīvatoḥ // Manu_9.104

ūrdhvaṃ pituś ca mātuś ca sametya bhrātaraḥ samam bhajeran paitṛkaṃ riktham anīśās te hi jīvatoḥ //

jyeṣṭha eva tu gṛhṇīyāt pitryaṃ dhanam aśeṣataḥ
śeṣās tam upajīveyur yathaiva pitaraṃ tathā // Manu_9.105

jyeṣṭha eva tu gṛhṇīyāt pitryaṃ dhanam aśeṣataḥ śeṣās tam upajīveyur yatha aiva pitaraṃ tathā //

jyeṣṭhena jātamātreṇa putrī bhavati mānavaḥ
pitṝṇām anṛṇaś caiva sa tasmāt sarvam arhati // Manu_9.106

jyeṣṭhena jātamātreṇa putrī bhavati mānavaḥ pitṝṇām anṛṇaś ca eva sa tasmāt sarvam arhati //

yasminn ṛṇaṃ saṃnayati yena cānantyam aśnute
sa eva dharmajaḥ putraḥ kāmajān itarān viduḥ // Manu_9.107

yasminn ṛṇaṃ saṃnayati yena ca anantyam aśnute sa eva dharmajaḥ putraḥ kāmajān itarān viduḥ //

piteva pālayet pūtrān jyeṣṭho bhrātṝṇ yavīyasaḥ
putravac cāpi varteran jyeṣṭhe bhrātari dharmataḥ // Manu_9.108

pita īva pālayet pūtrān jyeṣṭho bhrātṝṇ yavīyasaḥ putravac ca api varteran jyeṣṭhe bhrātari dharmataḥ //

jyeṣṭhaḥ kulaṃ vardhayati vināśayati vā punaḥ
jyeṣṭhaḥ pūjyatamo loke jyeṣṭhaḥ sadbhir agarhitaḥ // Manu_9.109

jyeṣṭhaḥ kulaṃ vardhayati vināśayati vā punaḥ jyeṣṭhaḥ pūjyatamo loke jyeṣṭhaḥ sadbhir agarhitaḥ //

yo jyeṣṭho jyeṣṭhavṛttiḥ syān māteva sa piteva saḥ
ajyeṣṭhavṛttir yas tu syāt sa saṃpūjyas tu bandhuvat // Manu_9.110

yo jyeṣṭho jyeṣṭha-vṛttiḥ syān māta īva sa pita īva saḥ ajyeṣṭhavṛttir yas tu syāt sa saṃpūjyas tu bandhuvat //

evaṃ saha vaseyur vā pṛthag vā dharmakāmyayā
pṛthag vivardhate dharmas tasmād dharmyā pṛthakkriyā // Manu_9.111

evaṃ saha vaseyur vā pṛthag vā dharmakāmyayā pṛthag vivardhate dharmas tasmād dharmyā pṛthakkriyā //

jyeṣṭhasya viṃśa uddhāraḥ sarvadravyāc ca yad varam
tato 'rdhaṃ madhyamasya syāt turīyaṃ tu yavīyasaḥ // Manu_9.112

jyeṣṭhasya viṃśa uddhāraḥ sarvadravyāc ca yad varam tato 'rdhaṃ madhyamasya syāt turīyaṃ tu yavīyasaḥ //

jyeṣṭhaś caiva kaniṣṭhaś ca saṃharetāṃ yathoditam
ye 'nye jyeṣṭhakaniṣṭhābhyāṃ teṣāṃ syān madhyamaṃ dhanam // Manu_9.113

jyeṣṭhaś ca eva kaniṣṭhaś ca saṃharetāṃ yathā-uditam ye 'nye jyeṣṭha-kaniṣṭhābhyāṃ teṣāṃ syān madhyamaṃ dhanam //

sarveṣāṃ dhanajātānām ādadītāgryam agrajaḥ
yac ca sātiśayaṃ kiṃ cid daśataś cāpnuyād varam // Manu_9.114

sarveṣāṃ dhanajātānām ādadīta agryam agrajaḥ yac ca sātiśayaṃ kiṃ cid daśataś cā apnuyād varam //

uddhāro na daśasv asti saṃpannānāṃ svakarmasu
yat kiṃ cid eva deyaṃ tu jyāyase mānavardhanam // Manu_9.115

uddhāro na daśasv asti saṃpannānāṃ svakarmasu yat kiṃ cid eva deyaṃ tu jyāyase māna-vardhanam //

evaṃ samuddhṛtoddhāre samān aṃśān prakalpayet
uddhāre 'nuddhṛte tv eṣām iyaṃ syād aṃśakalpanā // Manu_9.116

evaṃ samuddhṛta-uddhāre samān aṃśān prakalpayet uddhāre 'nuddhṛte tv eṣām iyaṃ syād aṃśakalpanā //

ekādhikaṃ harej jyeṣṭhaḥ putro 'dhyardhaṃ tato 'nujaḥ
aṃśam aṃśaṃ yavīyāṃsa iti dharmo vyavasthitaḥ // Manu_9.117

ekādhikaṃ harej jyeṣṭhaḥ putro 'dhyardhaṃ tato 'nujaḥ aṃśam aṃśaṃ yavīyāṃsa iti dharmo vyavasthitaḥ //

svebhyo 'ṃśebhyas tu kanyābhyaḥ pradadyur bhrātaraḥ pṛthak
svāt svād aṃśāc caturbhāgaṃ patitāḥ syur aditsavaḥ // Manu_9.118

svebhyo 'ṃśebhyas ] svābhyaḥ svābhyas (M)

svebhyo 'ṃśebhyassvābhyaḥ svābhyas tu kanyābhyaḥ pradadyur bhrātaraḥ pṛthak svāt svād aṃśāc caturbhāgaṃ patitāḥ syur aditsavaḥ //

ajāvikaṃ saikaśaphaṃ na jātu viṣamaṃ bhajet
ajāvikaṃ tu viṣamaṃ jyeṣṭhasyaiva vidhīyate // Manu_9.119

saikaśaphaṃ ] caikaśaphaṃ (M)

aja-āvikaṃ sa-ekaśaphaṃca ekaśaphaṃ na jātu viṣamaṃ bhajet aja-āvikaṃ tu viṣamaṃ jyeṣṭhasya eva vidhīyate //

yavīyāñ jyeṣṭhabhāryāyāṃ putram utpādayed yadi
samas tatra vibhāgaḥ syād iti dharmo vyavasthitaḥ // Manu_9.120

yavīyāñ jyeṣṭhabhāryāyāṃ putram utpādayed yadi samas tatra vibhāgaḥ syād iti dharmo vyavasthitaḥ //

upasarjanaṃ pradhānasya dharmato nopapadyate
pitā pradhānaṃ prajane tasmād dharmeṇa taṃ bhajet // Manu_9.121

upasarjanaṃ pradhānasya dharmato na upapadyate pitā pradhānaṃ prajane tasmād dharmeṇa taṃ bhajet //

putraḥ kaniṣṭho jyeṣṭhāyāṃ kaniṣṭhāyāṃ ca pūrvajaḥ
kathaṃ tatra vibhāgaḥ syād iti cet saṃśayo bhavet // Manu_9.122

putraḥ kaniṣṭho jyeṣṭhāyāṃ kaniṣṭhāyāṃ ca pūrvajaḥ kathaṃ tatra vibhāgaḥ syād iti cet saṃśayo bhavet //

ekaṃ vṛṣabham uddhāraṃ saṃhareta sa pūrvajaḥ
tato 'pare jyeṣṭhavṛṣās tadūnānāṃ svamātṛtaḥ // Manu_9.123

ekaṃ vṛṣabham uddhāraṃ saṃhareta sa pūrvajaḥ tato 'pare jyeṣṭhavṛṣās tad-ūnānāṃ svamātṛtaḥ //

jyeṣṭhas tu jāto jyeṣṭhāyāṃ hared vṛṣabhaṣoḍaśāḥ
tataḥ svamātṛtaḥ śeṣā bhajerann iti dhāraṇā // Manu_9.124

jyeṣṭhas tu jāto jyeṣṭhāyāṃ hared vṛṣabha-ṣoḍaśāḥ tataḥ svamātṛtaḥ śeṣā bhajerann iti dhāraṇā //

sadṛśastrīṣu jātānāṃ putrāṇām aviśeṣataḥ
na mātṛto jyaiṣṭhyam asti janmato jyaiṣṭhyam ucyate // Manu_9.125

sadṛśastrīṣu jātānāṃ putrāṇām aviśeṣataḥ na mātṛto jyaiṣṭhyam asti janmato jyaiṣṭhyam ucyate //

janmajyeṣṭhena cāhvānaṃ subrahmaṇyāsv api smṛtam
yamayoś caiva garbheṣu janmato jyeṣṭhatā smṛtā // Manu_9.126

janmajyeṣṭhena cā ahvānaṃ subrahmaṇyāsv api smṛtam yamayoś ca eva garbheṣu janmato jyeṣṭhatā smṛtā //

aputro 'nena vidhinā sutāṃ kurvīta putrikām
yad apatyaṃ bhaved asyāṃ tan mama syāt svadhākaram // Manu_9.127

aputro 'nena vidhinā sutāṃ kurvīta putrikām yad apatyaṃ bhaved asyāṃ tan mama syāt svadhākaram //

anena tu vidhānena purā cakre 'tha putrikāḥ
vivṛddhyarthaṃ svavaṃśasya svayaṃ dakṣaḥ prajāpatiḥ // Manu_9.128

anena tu vidhānena purā cakre 'tha putrikāḥ vivṛddhyarthaṃ svavaṃśasya svayaṃ dakṣaḥ prajāpatiḥ //

dadau sa daśa dharmāya kaśyapāya trayodaśa
somāya rājñe satkṛtya prītātmā saptaviṃśatim // Manu_9.129

dadau sa daśa dharmāya kaśyapāya trayodaśa somāya rājñe satkṛtya prīta-ātmā saptaviṃśatim //

yathaivātmā tathā putraḥ putreṇa duhitā samā
tasyām ātmani tiṣṭhantyāṃ katham anyo dhanaṃ haret // Manu_9.130

yatha aivā atmā tathā putraḥ putreṇa duhitā samā tasyām ātmani tiṣṭhantyāṃ katham anyo dhanaṃ haret //

mātus tu yautakaṃ yat syāt kumārībhāga eva saḥ
dauhitra eva ca hared aputrasyākhilaṃ dhanam // Manu_9.131

mātus tu yautakaṃ yat syāt kumārībhāga eva saḥ dauhitra eva ca hared aputrasya akhilaṃ dhanam //

dauhitro hy akhilaṃ riktham aputrasya pitur haret
sa eva dadyād dvau piṇḍau pitre mātāmahāya ca // Manu_9.132

dauhitro hy akhilaṃ riktham aputrasya pitur haret sa eva dadyād dvau piṇḍau pitre mātāmahāya ca //

pautradauhitrayor loke na viśeṣo 'sti dharmataḥ
tayor hi mātāpitarau saṃbhūtau tasya dehataḥ // Manu_9.133

pautra-dauhitrayor loke na viśeṣo 'sti dharmataḥ tayor hi mātā-pitarau saṃbhūtau tasya dehataḥ //

putrikāyāṃ kṛtāyāṃ tu yadi putro 'nujāyate
samas tatra vibhāgaḥ syāj jyeṣṭhatā nāsti hi striyāḥ // Manu_9.134

putrikāyāṃ kṛtāyāṃ tu yadi putro 'nujāyate samas tatra vibhāgaḥ syāj jyeṣṭhatā na asti hi striyāḥ //

aputrāyāṃ mṛtāyāṃ tu putrikāyāṃ kathaṃ cana
dhanaṃ tat putrikābhartā haretaivāvicārayan // Manu_9.135

aputrāyāṃ mṛtāyāṃ tu putrikāyāṃ kathaṃ cana dhanaṃ tat putrikābhartā hareta eva avicārayan //

akṛtā vā kṛtā vāpi yaṃ vindet sadṛśāt sutam
pautrī mātāmahas tena dadyāt piṇḍaṃ hared dhanam // Manu_9.136

akṛtā vā kṛtā va āpi yaṃ vindet sadṛśāt sutam pautrī mātāmahas tena dadyāt piṇḍaṃ hared dhanam //

putreṇa lokāñ jayati pautreṇānantyam aśnute
atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam // Manu_9.137

putreṇa lokāñ jayati pautreṇā anantyam aśnute atha putrasya pautreṇa bradhnasyā apnoti viṣṭapam //

puṃnāmno narakād yasmāt trāyate pitaraṃ sutaḥ
tasmāt putra iti proktaḥ svayam eva svayaṃbhuvā // Manu_9.138

puṃ-nāmno narakād yasmāt trāyate pitaraṃ sutaḥ tasmāt putra iti proktaḥ svayam eva svayaṃbhuvā //

pautradauhitrayor loke viśeṣo nopapadyate
dauhitro 'pi hy amutrainaṃ saṃtārayati pautravat // Manu_9.139

pautra-dauhitrayor loke viśeṣo na upapadyate dauhitro 'pi hy amutra enaṃ saṃtārayati pautravat //

mātuḥ prathamataḥ piṇḍaṃ nirvapet putrikāsutaḥ
dvitīyaṃ tu pitus tasyās tṛtīyaṃ tatpituḥ pituḥ // Manu_9.140

mātuḥ prathamataḥ piṇḍaṃ nirvapet putrikāsutaḥ dvitīyaṃ tu pitus tasyās tṛtīyaṃ tatpituḥ pituḥ //

upapanno guṇaiḥ sarvaiḥ putro yasya tu dattrimaḥ
sa haretaiva tadrikthaṃ saṃprāpto 'py anyagotrataḥ // Manu_9.141

upapanno guṇaiḥ sarvaiḥ putro yasya tu dattrimaḥ sa hareta eva tadrikthaṃ saṃprāpto 'py anyagotrataḥ //

gotrarikthe janayitur na hared dattrimaḥ kva cit
gotrarikthānugaḥ piṇḍo vyapaiti dadataḥ svadhā // Manu_9.142

gotra-rikthe janayitur na hared dattrimaḥ kva cit gotra-rikthānugaḥ piṇḍo vyapaiti dadataḥ svadhā //

aniyuktāsutaś caiva putriṇyāptaś ca devarāt
ubhau tau nārhato bhāgaṃ jārajātakakāmajau // Manu_9.143

aniyuktāsutaś ca eva putriṇyā āptaś ca devarāt ubhau tau na arhato bhāgaṃ jārajātaka-kāmajau //

niyuktāyām api pumān nāryāṃ jāto 'vidhānataḥ
naivārhaḥ paitṛkaṃ rikthaṃ patitotpādito hi saḥ // Manu_9.144

niyuktāyām api pumān nāryāṃ jāto 'vidhānataḥ na eva arhaḥ paitṛkaṃ rikthaṃ patita-utpādito hi saḥ //

haret tatra niyuktāyāṃ jātaḥ putro yathāurasaḥ
kṣetrikasya tu tad bījaṃ dharmataḥ prasavaś ca saḥ // Manu_9.145

haret tatra niyuktāyāṃ jātaḥ putro yatha āurasaḥ kṣetrikasya tu tad bījaṃ dharmataḥ prasavaś ca saḥ //

dhanaṃ yo bibhṛyād bhrātur mṛtasya striyam eva ca
so 'patyaṃ bhrātur utpādya dadyāt tasyaiva taddhanam // Manu_9.146

dhanaṃ yo bibhṛyād bhrātur mṛtasya striyam eva ca so 'patyaṃ bhrātur utpādya dadyāt tasya eva taddhanam //

yā niyuktānyataḥ putraṃ devarād vāpy avāpnuyāt
taṃ kāmajam arikthīyaṃ vṛthotpannaṃ pracakṣate // Manu_9.147

vṛthotpannaṃ ] mithyotpannaṃ (M)

yā niyukta ānyataḥ putraṃ devarād va āpy avāpnuyāt taṃ kāmajam arikthīyaṃ vṛthā-utpannaṃmithyā-utpannaṃ pracakṣate //

etad vidhānaṃ vijñeyaṃ vibhāgasyaikayoniṣu
bahvīṣu caikajātānāṃ nānāstrīṣu nibodhata // Manu_9.148

etad vidhānaṃ vijñeyaṃ vibhāgasya ekayoniṣu bahvīṣu ca ekajātānāṃ nānāstrīṣu nibodhata //

brāhmaṇasyānupūrvyeṇa catasras tu yadi striyaḥ
tāsāṃ putreṣu jāteṣu vibhāge 'yaṃ vidhiḥ smṛtaḥ // Manu_9.149

brāhmaṇasya anupūrvyeṇa catasras tu yadi striyaḥ tāsāṃ putreṣu jāteṣu vibhāge 'yaṃ vidhiḥ smṛtaḥ //

kīnāśo govṛṣo yānam alaṅkāraś ca veśma ca
viprasyāuddhārikaṃ deyam ekāṃśaś ca pradhānataḥ // Manu_9.150

kīnāśo govṛṣo yānam alaṅkāraś ca veśma ca viprasya auddhārikaṃ deyam ekāṃśaś ca pradhānataḥ //

tryaṃśaṃ dāyād dhared vipro dvāv aṃśau kṣatriyāsutaḥ
vaiśyājaḥ sārdham evāṃśam aṃśaṃ śūdrāsuto haret // Manu_9.151

tryaṃśaṃ dāyād dhared vipro dvāv aṃśau kṣatriyāsutaḥ vaiśyājaḥ sa-ardham eva aṃśam aṃśaṃ śūdrāsuto haret //

sarvaṃ vā rikthajātaṃ tad daśadhā parikalpya ca
dharmyaṃ vibhāgaṃ kurvīta vidhinānena dharmavit // Manu_9.152

sarvaṃ vā rikthajātaṃ tad daśadhā parikalpya ca dharmyaṃ vibhāgaṃ kurvīta vidhina ānena dharmavit //

caturo 'ṃśān hared vipras trīn aṃśān kṣatriyāsutaḥ
vaiśyāputro hared dvyaṃśaṃ aṃśaṃ śūdrāsuto haret // Manu_9.153

caturo 'ṃśān hared vipras trīn aṃśān kṣatriyāsutaḥ vaiśyāputro hared dvyaṃśaṃ aṃśaṃ śūdrāsuto haret //

yady api syāt tu satputro 'py asatputro 'pi vā bhavet
nādhikaṃ daśamād dadyāc chūdrāputrāya dharmataḥ // Manu_9.154

asatputro ] yady aputro (M)

yady api syāt tu sat-putro 'py asat-putroyady aputro 'pi vā bhavet na adhikaṃ daśamād dadyāc chūdrāputrāya dharmataḥ //

brāhmaṇakṣatriyaviśāṃ śūdrāputro na rikthabhāk
yad evāsya pitā dadyāt tad evāsya dhanaṃ bhavet // Manu_9.155

brāhmaṇa-kṣatriya-viśāṃ śūdrāputro na rikthabhāk yad eva asya pitā dadyāt tad eva asya dhanaṃ bhavet //

samavarṇāsu vā jātāḥ sarve putrā dvijanmanām
uddhāraṃ jyāyase dattvā bhajerann itare samam // Manu_9.156

sama-varṇāsu vā jātāḥ sarve putrā dvijanmanām uddhāraṃ jyāyase dattvā bhajerann itare samam //

śūdrasya tu savarṇaiva nānyā bhāryā vidhīyate
tasyāṃ jātāḥ samāṃśāḥ syur yadi putraśataṃ bhavet // Manu_9.157

śūdrasya tu savarṇa aiva na anyā bhāryā vidhīyate tasyāṃ jātāḥ sama-aṃśāḥ syur yadi putraśataṃ bhavet //

putrān dvādaśa yān āha nṝṇāṃ svāyaṃbhuvo manuḥ
teṣāṃ ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ // Manu_9.158

putrān dvādaśa yān āha nṝṇāṃ svāyaṃbhuvo manuḥ teṣāṃ ṣaḍ bandhu-dāyādāḥ ṣaḍ adāyāda-bāndhavāḥ //

aurasaḥ kṣetrajaś caiva dattaḥ kṛtrima eva ca
gūḍhotpanno 'paviddhaś ca dāyādā bāndhavāś ca ṣaṭ // Manu_9.159

aurasaḥ kṣetrajaś ca eva dattaḥ kṛtrima eva ca gūḍha-utpanno 'paviddhaś ca dāyādā bāndhavāś ca ṣaṭ //

kānīnaś ca sahoḍhaś ca krītaḥ paunarbhavas tathā
svayaṃdattaś ca śaudraś ca ṣaḍ adāyādabāndhavāḥ // Manu_9.160

kānīnaś ca sahoḍhaś ca krītaḥ paunarbhavas tathā svayaṃdattaś ca śaudraś ca ṣaḍ adāyāda-bāndhavāḥ //

yādṛśaṃ phalam āpnoti kuplavaiḥ saṃtarañ jalam
tādṛśaṃ phalam āpnoti kuputraiḥ saṃtaraṃs tamaḥ // Manu_9.161

yādṛśaṃ phalam āpnoti kuplavaiḥ saṃtarañ jalam tādṛśaṃ phalam āpnoti kuputraiḥ saṃtaraṃs tamaḥ //

yady ekarikthinau syātām aurasakṣetrajau sutau
yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta netaraḥ // Manu_9.162

yady ekarikthinau syātām aurasa-kṣetrajau sutau yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta na itaraḥ //

eka evāurasaḥ putraḥ pitryasya vasunaḥ prabhuḥ
śeṣāṇām ānṛśaṃsyārthaṃ pradadyāt tu prajīvanam // Manu_9.163

eka eva aurasaḥ putraḥ pitryasya vasunaḥ prabhuḥ śeṣāṇām ānṛśaṃsyārthaṃ pradadyāt tu prajīvanam //

ṣaṣṭhaṃ tu kṣetrajasyāṃśaṃ pradadyāt paitṛkād dhanāt
auraso vibhajan dāyaṃ pitryaṃ pañcamam eva vā // Manu_9.164

ṣaṣṭhaṃ tu kṣetrajasya aṃśaṃ pradadyāt paitṛkād dhanāt auraso vibhajan dāyaṃ pitryaṃ pañcamam eva vā //

aurasakṣetrajau putrau pitṛrikthasya bhāginau
daśāpare tu kramaśo gotrarikthāṃśabhāginaḥ // Manu_9.165

aurasa-kṣetrajau putrau pitṛ-rikthasya bhāginau daśa apare tu kramaśo gotra-rikthāṃśabhāginaḥ //

svakṣetre saṃskṛtāyāṃ tu svayam utpādayed dhi yam
tam aurasaṃ vijānīyāt putraṃ prāthamakalpikam // Manu_9.166

svakṣetre saṃskṛtāyāṃ tu svayam utpādayed dhi yam tam aurasaṃ vijānīyāt putraṃ prāthamakalpikam //

yas talpajaḥ pramītasya klībasya vyādhitasya vā
svadharmeṇa niyuktāyāṃ sa putraḥ kṣetrajaḥ smṛtaḥ // Manu_9.167

yas talpajaḥ pramītasya klībasya vyādhitasya vā svadharmeṇa niyuktāyāṃ sa putraḥ kṣetrajaḥ smṛtaḥ //

mātā pitā vā dadyātāṃ yam adbhiḥ putram āpadi
sadṛśaṃ prītisaṃyuktaṃ sa jñeyo dattrimaḥ sutaḥ // Manu_9.168

mātā pitā vā dadyātāṃ yam adbhiḥ putram āpadi sadṛśaṃ prītisaṃyuktaṃ sa jñeyo dattrimaḥ sutaḥ //

sadṛśaṃ tu prakuryād yaṃ guṇadoṣavicakṣaṇam
putraṃ putraguṇair yuktaṃ sa vijñeyaś ca kṛtrimaḥ // Manu_9.169

sadṛśaṃ tu prakuryād yaṃ guṇa-doṣa-vicakṣaṇam putraṃ putraguṇair yuktaṃ sa vijñeyaś ca kṛtrimaḥ //

utpadyate gṛhe yas tu na ca jñāyeta kasya saḥ
sa gṛhe gūḍha utpannas tasya syād yasya talpajaḥ // Manu_9.170

utpadyate gṛhe yas tu na ca jñāyeta kasya saḥ sa gṛhe gūḍha utpannas tasya syād yasya talpajaḥ //

mātāpitṛbhyām utsṛṣṭaṃ tayor anyatareṇa vā
yaṃ putraṃ parigṛhṇīyād apaviddhaḥ sa ucyate // Manu_9.171

mātā-pitṛbhyām utsṛṣṭaṃ tayor anyatareṇa vā yaṃ putraṃ parigṛhṇīyād apaviddhaḥ sa ucyate //

pitṛveśmani kanyā tu yaṃ putraṃ janayed rahaḥ
taṃ kānīnaṃ vaden nāmnā voḍhuḥ kanyāsamudbhavam // Manu_9.172

pitṛveśmani kanyā tu yaṃ putraṃ janayed rahaḥ taṃ kānīnaṃ vaden nāmnā voḍhuḥ kanyā-samudbhavam //

yā garbhiṇī saṃskriyate jñātājñātāpi vā satī
voḍhuḥ sa garbho bhavati sahoḍha iti cocyate // Manu_9.173

yā garbhiṇī saṃskriyate jñātā-ajñāta āpi vā satī voḍhuḥ sa garbho bhavati sahoḍha iti ca ucyate //

krīṇīyād yas tv apatyārthaṃ mātāpitror yam antikāt
sa krītakaḥ sutas tasya sadṛśo 'sadṛśo 'pi vā // Manu_9.174

krīṇīyād yas tv apatyārthaṃ mātā-pitror yam antikāt sa krītakaḥ sutas tasya sadṛśo 'sadṛśo 'pi vā //

yā patyā vā parityaktā vidhavā vā svayecchayā
utpādayet punar bhūtvā sa paunarbhava ucyate // Manu_9.175

yā patyā vā parityaktā vidhavā vā svaya īcchayā utpādayet punar bhūtvā sa paunarbhava ucyate //

sā ced akṣatayoniḥ syād gatapratyāgatāpi vā
paunarbhavena bhartrā sā punaḥ saṃskāram arhati // Manu_9.176

sā ced akṣata-yoniḥ syād gata-pratyāgata āpi vā paunarbhavena bhartrā sā punaḥ saṃskāram arhati //

mātāpitṛvihīno yas tyakto vā syād akāraṇāt
ātmānam arpayed yasmai svayaṃdattas tu sa smṛtaḥ // Manu_9.177

mātā-pitṛ-vihīno yas tyakto vā syād akāraṇāt ātmānam arpayed yasmai svayaṃdattas tu sa smṛtaḥ //

yaṃ brāhmaṇas tu śūdrāyāṃ kāmād utpādayet sutam
sa pārayann eva śavas tasmāt pāraśavaḥ smṛtaḥ // Manu_9.178

yaṃ brāhmaṇas tu śūdrāyāṃ kāmād utpādayet sutam sa pārayann eva śavas tasmāt pāraśavaḥ smṛtaḥ //

dāsyāṃ vā dāsadāsyāṃ vā yaḥ śūdrasya suto bhavet
so 'nujñāto hared aṃśam iti dharmo vyavasthitaḥ // Manu_9.179

dāsyāṃ vā dāsadāsyāṃ vā yaḥ śūdrasya suto bhavet so 'nujñāto hared aṃśam iti dharmo vyavasthitaḥ //

kṣetrajādīn sutān etān ekādaśa yathoditān
putrapratinidhīn āhuḥ kriyālopān manīṣiṇaḥ // Manu_9.180

kṣetraja-ādīn sutān etān ekādaśa yathā-uditān putrapratinidhīn āhuḥ kriyālopān manīṣiṇaḥ //

ya ete 'bhihitāḥ putrāḥ prasaṅgād anyabījajāḥ
yasya te bījato jātās tasya te netarasya tu // Manu_9.181

ya ete 'bhihitāḥ putrāḥ prasaṅgād anyabījajāḥ yasya te bījato jātās tasya te na itarasya tu //

bhrātṝṇām ekajātānām ekaś cet putravān bhavet
sarvāṃs tāṃs tena putreṇa putriṇo manur abravīt // Manu_9.182

bhrātṝṇām ekajātānām ekaś cet putravān bhavet sarvāṃs tāṃs tena putreṇa putriṇo manur abravīt //

sarvāsām ekapatnīnām ekā cet putriṇī bhavet
sarvās tās tena putreṇa prāha putravatīr manuḥ // Manu_9.183

sarvāsām eka-patnīnām ekā cet putriṇī bhavet sarvās tās tena putreṇa prāha putravatīr manuḥ //

śreyasaḥ śreyaso 'lābhe pāpīyān riktham arhati
bahavaś cet tu sadṛśāḥ sarve rikthasya bhāginaḥ // Manu_9.184

śreyasaḥ śreyaso 'lābhe pāpīyān riktham arhati bahavaś cet tu sadṛśāḥ sarve rikthasya bhāginaḥ //

na bhrātaro na pitaraḥ putrā rikthaharāḥ pituḥ
pitā hared aputrasya rikthaṃ bhrātara eva ca // Manu_9.185

na bhrātaro na pitaraḥ putrā rikthaharāḥ pituḥ pitā hared aputrasya rikthaṃ bhrātara eva ca //

trayāṇām udakaṃ kāryaṃ triṣu piṇḍaḥ pravartate
caturthaḥ saṃpradātaiṣāṃ pañcamo nopapadyate // Manu_9.186

trayāṇām udakaṃ kāryaṃ triṣu piṇḍaḥ pravartate caturthaḥ saṃpradāta aiṣāṃ pañcamo na upapadyate //

anantaraḥ sapiṇḍād yas tasya tasya dhanaṃ bhavet
ata ūrdhvaṃ sakulyaḥ syād ācāryaḥ śiṣya eva vā // Manu_9.187

anantaraḥ sapiṇḍād yas tasya tasya dhanaṃ bhavet ata ūrdhvaṃ sakulyaḥ syād ācāryaḥ śiṣya eva vā //

sarveṣām apy abhāve tu brāhmaṇā rikthabhāginaḥ
traividyāḥ śucayo dāntās tathā dharmo na hīyate // Manu_9.188

sarveṣām apy abhāve tu brāhmaṇā rikthabhāginaḥ traividyāḥ śucayo dāntās tathā dharmo na hīyate //

ahāryaṃ brāhmaṇadravyaṃ rājñā nityam iti sthitiḥ
itareṣāṃ tu varṇānāṃ sarvābhāve haren nṛpaḥ // Manu_9.189

ahāryaṃ brāhmaṇadravyaṃ rājñā nityam iti sthitiḥ itareṣāṃ tu varṇānāṃ sarva-abhāve haren nṛpaḥ //

saṃsthitasyānapatyasya sagotrāt putram āharet
tatra yad rikthajātaṃ syāt tat tasmin pratipādayet // Manu_9.190

saṃsthitasya anapatyasya sagotrāt putram āharet tatra yad rikthajātaṃ syāt tat tasmin pratipādayet //

dvau tu yau vivadeyātāṃ dvābhyāṃ jātau striyā dhane
tayor yad yasya pitryaṃ syāt tat sa gṛhṇīta netaraḥ // Manu_9.191

dvau tu yau vivadeyātāṃ dvābhyāṃ jātau striyā dhane tayor yad yasya pitryaṃ syāt tat sa gṛhṇīta na itaraḥ //

jananyāṃ saṃsthitāyāṃ tu samaṃ sarve sahodarāḥ
bhajeran mātṛkaṃ rikthaṃ bhaginyaś ca sanābhayaḥ // Manu_9.192

jananyāṃ saṃsthitāyāṃ tu samaṃ sarve saha-udarāḥ bhajeran mātṛkaṃ rikthaṃ bhaginyaś ca sa-nābhayaḥ //

yās tāsāṃ syur duhitaras tāsām api yathārhataḥ
mātāmahyā dhanāt kiṃ cit pradeyaṃ prītipūrvakam // Manu_9.193

yās tāsāṃ syur duhitaras tāsām api yathārhataḥ mātāmahyā dhanāt kiṃ cit pradeyaṃ prītipūrvakam //

adhyagnyadhyāvāhanikaṃ dattaṃ ca prītikarmaṇi
bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtam // Manu_9.194

adhyagny-adhyāvāhanikaṃ dattaṃ ca prītikarmaṇi bhrātṛ-mātṛ-pitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtam //

anvādheyaṃ ca yad dattaṃ patyā prītena caiva yat
patyau jīvati vṛttāyāḥ prajāyās tad dhanaṃ bhavet // Manu_9.195

anvādheyaṃ ca yad dattaṃ patyā prītena ca eva yat patyau jīvati vṛttāyāḥ prajāyās tad dhanaṃ bhavet //

brāhmadaivārṣagāndharvaprājāpatyeṣu yad vasu
aprajāyām atītāyāṃ bhartur eva tad iṣyate // Manu_9.196

brāhma-daiva-ārṣa-gāndharvaprājāpatyeṣu yad vasu aprajāyām atītāyāṃ bhartur eva tad iṣyate //

yat tv asyāḥ syād dhanaṃ dattaṃ vivāheṣv āsurādiṣu
aprajāyām atītāyāṃ mātāpitros tad iṣyate // Manu_9.197

yat tv asyāḥ syād dhanaṃ dattaṃ vivāheṣv āsura-ādiṣu aprajāyām atītāyāṃ mātā-pitros tad iṣyate //

striyāṃ tu yad bhaved vittaṃ pitrā dattaṃ kathaṃ cana
brāhmaṇī tad dharet kanyā tadapatyasya vā bhavet // Manu_9.198

striyāṃ tu yad bhaved vittaṃ pitrā dattaṃ kathaṃ cana brāhmaṇī tad dharet kanyā tadapatyasya vā bhavet //

na nirhāraṃ striyaḥ kuryuḥ kuṭumbād bahumadhyagāt
svakād api ca vittād dhi svasya bhartur anājñayā // Manu_9.199

na nirhāraṃ striyaḥ kuryuḥ kuṭumbād bahumadhyagāt svakād api ca vittād dhi svasya bhartur anājñayā //

patyau jīvati yaḥ strībhir alaṅkāro dhṛto bhavet
na taṃ bhajeran dāyādā bhajamānāḥ patanti te // Manu_9.200

patyau jīvati yaḥ strībhir alaṅkāro dhṛto bhavet na taṃ bhajeran dāyādā bhajamānāḥ patanti te //

anaṃśau klībapatitau jātyandhabadhirau tathā
unmattajaḍamūkāś ca ye ca ke cin nirindriyāḥ // Manu_9.201

anaṃśau klība-patitau jātyandha-badhirau tathā unmatta-jaḍa-mūkāś ca ye ca ke cin nir-indriyāḥ //

sarveṣām api tu nyāyyaṃ dātuṃ śaktyā manīṣiṇā
grāsācchādanam atyantaṃ patito hy adadad bhavet // Manu_9.202

sarveṣām api tu nyāyyaṃ dātuṃ śaktyā manīṣiṇā grāsa-ācchādanam atyantaṃ patito hy adadad bhavet //

yady arthitā tu dāraiḥ syāt klībādīnāṃ kathaṃ cana
teṣām utpannatantūnām apatyaṃ dāyam arhati // Manu_9.203

yady arthitā tu dāraiḥ syāt klībādīnāṃ kathaṃ cana teṣām utpanna-tantūnām apatyaṃ dāyam arhati //

yat kiṃ cit pitari prete dhanaṃ jyeṣṭho 'dhigacchati
bhāgo yavīyasāṃ tatra yadi vidyānupālinaḥ // Manu_9.204

yat kiṃ cit pitari prete dhanaṃ jyeṣṭho 'dhigacchati bhāgo yavīyasāṃ tatra yadi vidyānupālinaḥ //

avidyānāṃ tu sarveṣāṃ īhātaś ced dhanaṃ bhavet
samas tatra vibhāgaḥ syād apitrya iti dhāraṇā // Manu_9.205

avidyānāṃ tu sarveṣāṃ īhātaś ced dhanaṃ bhavet samas tatra vibhāgaḥ syād apitrya iti dhāraṇā //

vidyādhanaṃ tu yady asya tat tasyaiva dhanaṃ bhavet
maitryam audvāhikaṃ caiva mādhuparkikam eva ca // Manu_9.206

vidyādhanaṃ tu yady asya tat tasya eva dhanaṃ bhavet maitryam audvāhikaṃ ca eva mādhuparkikam eva ca //

bhrātṝṇāṃ yas tu neheta dhanaṃ śaktaḥ svakarmaṇā
sa nirbhājyaḥ svakād aṃśāt kiṃ cid dattvopajīvanam // Manu_9.207

bhrātṝṇāṃ yas tu nā iheta dhanaṃ śaktaḥ svakarmaṇā sa nirbhājyaḥ svakād aṃśāt kiṃ cid dattva ūpajīvanam //

anupaghnan pitṛdravyaṃ śrameṇa yad upārjitam
svayam īhitalabdhaṃ tan nākāmo dātum arhati // Manu_9.208

anupaghnan pitṛdravyaṃ śrameṇa yad upārjitam svayam īhitalabdhaṃ tan na akāmo dātum arhati //

paitṛkaṃ tu pitā dravyam anavāptaṃ yad āpnuyāt
na tat putrair bhajet sārdham akāmaḥ svayam arjitam // Manu_9.209

paitṛkaṃ tu pitā dravyam anavāptaṃ yad āpnuyāt na tat putrair bhajet sārdham akāmaḥ svayam arjitam //

vibhaktāḥ saha jīvanto vibhajeran punar yadi
samas tatra vibhāgaḥ syāj jyaiṣṭhyaṃ tatra na vidyate // Manu_9.210

vibhaktāḥ saha jīvanto vibhajeran punar yadi samas tatra vibhāgaḥ syāj jyaiṣṭhyaṃ tatra na vidyate //

yeṣāṃ jyeṣṭhaḥ kaniṣṭho vā hīyetāṃśapradānataḥ
mriyetānyataro vāpi tasya bhāgo na lupyate // Manu_9.211

yeṣāṃ jyeṣṭhaḥ kaniṣṭho vā hīyeta aṃśapradānataḥ mriyeta anyataro va āpi tasya bhāgo na lupyate //

sodaryā vibhajeraṃs taṃ sametya sahitāḥ samam
bhrātaro ye ca saṃsṛṣṭā bhāginyaś ca sanābhayaḥ // Manu_9.212

sodaryā vibhajeraṃs taṃ sametya sahitāḥ samam bhrātaro ye ca saṃsṛṣṭā bhāginyaś ca sa-nābhayaḥ //

yo jyeṣṭho vinikurvīta lobhād bhrātṝn yavīyasaḥ
so 'jyeṣṭhaḥ syād abhāgaś ca niyantavyaś ca rājabhiḥ // Manu_9.213

yo jyeṣṭho vinikurvīta lobhād bhrātṝn yavīyasaḥ so 'jyeṣṭhaḥ syād abhāgaś ca niyantavyaś ca rājabhiḥ //

sarva eva vikarmasthā nārhanti bhrātaro dhanam
na cādattvā kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam // Manu_9.214

sarva eva vikarmasthā na arhanti bhrātaro dhanam na ca adattvā kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam //

bhrātṝṇām avibhaktānāṃ yady utthānaṃ bhavet saha
na putrabhāgaṃ viṣamaṃ pitā dadyāt kathaṃ cana // Manu_9.215

bhrātṝṇām avibhaktānāṃ yady utthānaṃ bhavet saha na putrabhāgaṃ viṣamaṃ pitā dadyāt kathaṃ cana //

ūrdhvaṃ vibhāgāj jātas tu pitryam eva hared dhanam
saṃsṛṣṭās tena vā ye syur vibhajeta sa taiḥ saha // Manu_9.216

ūrdhvaṃ vibhāgāj jātas tu pitryam eva hared dhanam saṃsṛṣṭās tena vā ye syur vibhajeta sa taiḥ saha //

anapatyasya putrasya mātā dāyam avāpnuyāt
mātary api ca vṛttāyāṃ pitur mātā hared dhanam // Manu_9.217

anapatyasya putrasya mātā dāyam avāpnuyāt mātary api ca vṛttāyāṃ pitur mātā hared dhanam //

ṛṇe dhane ca sarvasmin pravibhakte yathāvidhi
paścād dṛśyeta yat kiṃ cit tat sarvaṃ samatāṃ nayet // Manu_9.218

ṛṇe dhane ca sarvasmin pravibhakte yathāvidhi paścād dṛśyeta yat kiṃ cit tat sarvaṃ samatāṃ nayet //

vastraṃ patram alaṅkāraṃ kṛtānnam udakaṃ striyaḥ
yogakṣemaṃ pracāraṃ ca na vibhājyaṃ pracakṣate // Manu_9.219

vastraṃ patram alaṅkāraṃ kṛtānnam udakaṃ striyaḥ yogakṣemaṃ pracāraṃ ca na vibhājyaṃ pracakṣate //

ayam ukto vibhāgo vaḥ putrāṇāṃ ca kriyāvidhiḥ
kramaśaḥ kṣetrajādīnāṃ dyūtadharmaṃ nibodhata // Manu_9.220

ayam ukto vibhāgo vaḥ putrāṇāṃ ca kriyāvidhiḥ kramaśaḥ kṣetrajādīnāṃ dyūtadharmaṃ nibodhata //

dyūtaṃ samāhvayaṃ caiva rājā rāṣṭrān nivārayet
rājāntakaraṇāv etau dvau doṣau pṛthivīkṣitām // Manu_9.221

dyūtaṃ samāhvayaṃ ca eva rājā rāṣṭrān nivārayet rājāntakaraṇāv etau dvau doṣau pṛthivīkṣitām //

prakāśam etat tāskaryaṃ yad devanasamāhvayau
tayor nityaṃ pratīghāte nṛpatir yatnavān bhavet // Manu_9.222

prakāśam etat tāskaryaṃ yad devana-samāhvayau tayor nityaṃ pratīghāte nṛpatir yatnavān bhavet //

aprāṇibhir yat kriyate tal loke dyūtam ucyate
prāṇibhiḥ kriyate yas tu sa vijñeyaḥ samāhvayaḥ // Manu_9.223

aprāṇibhir yat kriyate tal loke dyūtam ucyate prāṇibhiḥ kriyate yas tu sa vijñeyaḥ samāhvayaḥ //

dyūtaṃ samāhvayaṃ caiva yaḥ kuryāt kārayeta vā
tān sarvān ghātayed rājā śūdrāṃś ca dvijaliṅginaḥ // Manu_9.224

dyūtaṃ samāhvayaṃ ca eva yaḥ kuryāt kārayeta vā tān sarvān ghātayed rājā śūdrāṃś ca dvijaliṅginaḥ //

kitavān kuśīlavān krūrān pāṣaṇḍasthāṃś ca mānavān
vikarmasthān śauṇḍikāṃś ca kṣipraṃ nirvāsayet purāt // Manu_9.225

kitavān kuśīlavān krūrān pāṣaṇḍasthāṃś ca mānavān vikarmasthān śauṇḍikāṃś ca kṣipraṃ nirvāsayet purāt //

ete rāṣṭre vartamānā rājñaḥ prachannataskarāḥ
vikarmakriyayā nityaṃ bādhante bhadrikāḥ prajāḥ // Manu_9.226

ete rāṣṭre vartamānā rājñaḥ prachannataskarāḥ vikarmakriyayā nityaṃ bādhante bhadrikāḥ prajāḥ //

dyūtam etat purā kalpe dṛṣṭaṃ vairakaraṃ mahat
tasmād dyūtaṃ na seveta hāsyārtham api buddhimān // Manu_9.227

dyūtam etat purā kalpe dṛṣṭaṃ vairakaraṃ mahat tasmād dyūtaṃ na seveta hāsyārtham api buddhimān //

pracchannaṃ vā prakāśaṃ vā tan niṣeveta yo naraḥ
tasya daṇḍavikalpaḥ syād yatheṣṭaṃ nṛpates tathā // Manu_9.228

pracchannaṃ vā prakāśaṃ vā tan niṣeveta yo naraḥ tasya daṇḍavikalpaḥ syād yathā-iṣṭaṃ nṛpates tathā //

kṣatraviṭśūdrayonis tu daṇḍaṃ dātum aśaknuvan
ānṛṇyaṃ karmaṇā gacched vipro dadyāc chanaiḥ śanaiḥ // Manu_9.229

kṣatra-viṭ-śūdrayonis tu daṇḍaṃ dātum aśaknuvan ānṛṇyaṃ karmaṇā gacched vipro dadyāc chanaiḥ śanaiḥ //

strībālonmattavṛddhānāṃ daridrāṇāṃ ca rogiṇām
śiphāvidalarajjvādyair vidadhyān nṛpatir damam // Manu_9.230

strī-bāla-unmatta-vṛddhānāṃ daridrāṇāṃ ca rogiṇām śiphā-vidala-rajjv-ādyair vidadhyān nṛpatir damam //

ye niyuktās tu kāryeṣu hanyuḥ kāryāṇi kāryiṇām
dhanoṣmaṇā pacyamānās tān niḥsvān kārayen nṛpaḥ // Manu_9.231

ye niyuktās tu kāryeṣu hanyuḥ kāryāṇi kāryiṇām dhana-uṣmaṇā pacyamānās tān niḥ-svān kārayen nṛpaḥ //

kūṭaśāsanakartṝṃś ca prakṛtīnāṃ ca dūṣakān
strībālabrāhmaṇaghnāṃś ca hanyād dviṭsevinas tathā // Manu_9.232

kūṭaśāsanakartṝṃś ca prakṛtīnāṃ ca dūṣakān strī-bāla-brāhmaṇaghnāṃś ca hanyād dviṭ-sevinas tathā //

tīritaṃ cānuśiṣṭaṃ ca yatra kva cana yad bhavet
kṛtaṃ tad dharmato vidyān na tad bhūyo nivartayet // Manu_9.233

tīritaṃ ca anuśiṣṭaṃ ca yatra kva cana yad bhavet kṛtaṃ tad dharmato vidyān na tad bhūyo nivartayet //

amātyāḥ prāḍvivāko vā yat kuryuḥ kāryam anyathā
tat svayaṃ nṛpatiḥ kuryāt tān sahasraṃ ca daṇḍayet // Manu_9.234

tān ] taṃ (M)

amātyāḥ prāḍvivāko vā yat kuryuḥ kāryam anyathā tat svayaṃ nṛpatiḥ kuryāt tāntaṃ sahasraṃ ca daṇḍayet //

brahmahā ca surāpaś ca steyī ca gurutalpagaḥ
ete sarve pṛthag jñeyā mahāpātakino narāḥ // Manu_9.235

steyī ca ] taskaro (M)

brahmahā ca surāpaś ca steyī cataskaro gurutalpagaḥ ete sarve pṛthag jñeyā mahāpātakino narāḥ //

caturṇām api caiteṣāṃ prāyaścittam akurvatām
śārīraṃ dhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet // Manu_9.236

caturṇām api ca eteṣāṃ prāyaścittam akurvatām śārīraṃ dhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet //

gurutalpe bhagaḥ kāryaḥ surāpāne surādhvajaḥ
steye ca śvapadaṃ kāryaṃ brahmahaṇy aśirāḥ pumān // Manu_9.237

steye ca ] taskare śvapadaṃ (M)

gurutalpe bhagaḥ kāryaḥ surāpāne surādhvajaḥ steye cataskare śvapadaṃ śvapadaṃ kāryaṃ brahmahaṇy aśirāḥ pumān //

asaṃbhojyā hy asaṃyājyā asaṃpāṭhyā 'vivāhinaḥ
careyuḥ pṛthivīṃ dīnāḥ sarvadharmabahiṣkṛtāḥ // Manu_9.238

asaṃbhojyā hy asaṃyājyā asaṃpāṭhyā 'vivāhinaḥ careyuḥ pṛthivīṃ dīnāḥ sarvadharmabahiṣkṛtāḥ //

jñātisaṃbandhibhis tv ete tyaktavyāḥ kṛtalakṣaṇāḥ
nirdayā nirnamaskārās tan manor anuśāsanam // Manu_9.239

jñāti-saṃbandhibhis tv ete tyaktavyāḥ kṛta-lakṣaṇāḥ nir-dayā nir-namaskārās tan manor anuśāsanam //

prāyaścittaṃ tu kurvāṇāḥ sarvavarṇā yathoditam [M: pūrve varṇā yathoditam]
nāṅkyā rājñā lalāṭe syur dāpyās tūttamasāhasam // Manu_9.240

prāyaścittaṃ tu kurvāṇāḥ sarvavarṇā yatha-ūditam [M: pūrve varṇā yathā-uditam] na aṅkyā rājñā lalāṭe syur dāpyās tu uttamasāhasam //

āgaḥsu brāhmaṇasyaiva kāryo madhyamasāhasaḥ
vivāsyo vā bhaved rāṣṭrāt sadravyaḥ saparicchadaḥ // Manu_9.241

āgaḥsu brāhmaṇasya eva kāryo madhyamasāhasaḥ vivāsyo vā bhaved rāṣṭrāt sa-dravyaḥ sa-paricchadaḥ //

itare kṛtavantas tu pāpāny etāny akāmataḥ
sarvasvahāram arhanti kāmatas tu pravāsanam // Manu_9.242

itare kṛtavantas tu pāpāny etāny akāmataḥ sarvasvahāram arhanti kāmatas tu pravāsanam //

nādadīta nṛpaḥ sādhur mahāpātakino dhanam
ādadānas tu tal lobhāt tena doṣeṇa lipyate // Manu_9.243

nā adadīta nṛpaḥ sādhur mahāpātakino dhanam ādadānas tu tal lobhāt tena doṣeṇa lipyate //

apsu praveśya taṃ daṇḍaṃ varuṇāyopapādayet
śrutavṛttopapanne vā brāhmaṇe pratipādayet // Manu_9.244

apsu praveśya taṃ daṇḍaṃ varuṇāya upapādayet śruta-vṛtta-upapanne vā brāhmaṇe pratipādayet //

īśo daṇḍasya varuṇo rājñāṃ daṇḍadharo hi saḥ
īśaḥ sarvasya jagato brāhmaṇo vedapāragaḥ // Manu_9.245

īśo daṇḍasya varuṇo rājñāṃ daṇḍadharo hi saḥ īśaḥ sarvasya jagato brāhmaṇo vedapāragaḥ //

yatra varjayate rājā pāpakṛdbhyo dhanāgamam
tatra kālena jāyante mānavā dīrghajīvinaḥ // Manu_9.246

yatra varjayate rājā pāpakṛdbhyo dhanāgamam tatra kālena jāyante mānavā dīrghajīvinaḥ //

niṣpadyante ca sasyāni yathoptāni viśāṃ pṛthak
bālāś ca na pramīyante vikṛtaṃ ca na jāyate // Manu_9.247

niṣpadyante ca sasyāni yathā-uptāni viśāṃ pṛthak bālāś ca na pramīyante vikṛtaṃ ca na jāyate //

brāhmaṇān bādhamānaṃ tu kāmād avaravarṇajam
hanyāc citrair vadhopāyair udvejanakarair nṛpaḥ // Manu_9.248

brāhmaṇān bādhamānaṃ tu kāmād avaravarṇajam hanyāc citrair vadha-upāyair udvejanakarair nṛpaḥ //

yāvān avadhyasya vadhe tāvān vadhyasya mokṣaṇe
adharmo nṛpater dṛṣṭo dharmas tu viniyacchataḥ // Manu_9.249

yāvān avadhyasya vadhe tāvān vadhyasya mokṣaṇe adharmo nṛpater dṛṣṭo dharmas tu viniyacchataḥ //

udito 'yaṃ vistaraśo mitho vivādamānayoḥ
aṣṭādaśasu mārgeṣu vyavahārasya nirṇayaḥ // Manu_9.250

udito 'yaṃ vistaraśo mitho vivādamānayoḥ aṣṭādaśasu mārgeṣu vyavahārasya nirṇayaḥ //

evaṃ dharmyāṇi kāryāṇi samyak kurvan mahīpatiḥ
deśān alabdhāṃl lipseta labdhāṃś ca paripālayet // Manu_9.251

evaṃ dharmyāṇi kāryāṇi samyak kurvan mahīpatiḥ deśān alabdhāṃl lipseta labdhāṃś ca paripālayet //

samyaṅ niviṣṭadeśas tu kṛtadurgaś ca śāstrataḥ
kaṇṭakoddharaṇe nityam ātiṣṭhed yatnam uttamam // Manu_9.252

samyaṅ niviṣṭa-deśas tu kṛta-durgaś ca śāstrataḥ kaṇṭaka-uddharaṇe nityam ātiṣṭhed yatnam uttamam //

rakṣanād āryavṛttānāṃ kaṇṭakānāṃ ca śodhanāt
narendrās tridivaṃ yānti prajāpālanatatparāḥ // Manu_9.253

rakṣanād āryavṛttānāṃ kaṇṭakānāṃ ca śodhanāt narendrās tridivaṃ yānti prajāpālana-tatparāḥ //

aśāsaṃs taskarān yas tu baliṃ gṛhṇāti pārthivaḥ
tasya prakṣubhyate rāṣṭraṃ svargāc ca parihīyate // Manu_9.254

aśāsaṃs taskarān yas tu baliṃ gṛhṇāti pārthivaḥ tasya prakṣubhyate rāṣṭraṃ svargāc ca parihīyate //

nirbhayaṃ tu bhaved yasya rāṣṭraṃ bāhubalāśritam
tasya tad vardhate nityaṃ sicyamāna iva drumaḥ // Manu_9.255

nirbhayaṃ tu bhaved yasya rāṣṭraṃ bāhu-balāśritam tasya tad vardhate nityaṃ sicyamāna iva drumaḥ //

dvividhāṃs taskarān vidyāt paradravyāpahārakān
prakāśāṃś cāprakāśāṃś ca cāracakṣur mahīpatiḥ // Manu_9.256

dvividhāṃs taskarān vidyāt paradravyāpahārakān prakāśāṃś ca aprakāśāṃś ca cāra-cakṣur mahīpatiḥ //

prakāśavañcakās teṣāṃ nānāpaṇyopajīvinaḥ
pracchannavañcakās tv ete ye stenāṭavikādayaḥ // Manu_9.257

prakāśavañcakās teṣāṃ nānāpaṇya upajīvinaḥ pracchannavañcakās tv ete ye stena-aṭavikādayaḥ //

utkocakāś cāupadhikā vañcakāḥ kitavās tathā
maṅgalādeśavṛttāś ca bhadrāś cekṣaṇikaiḥ saha // Manu_9.258

bhadrāś cekṣaṇikaiḥ ] bhadraprekṣaṇikaiḥ (M)

utkocakāś ca aupadhikā vañcakāḥ kitavās tathā maṅgalādeśa-vṛttāś ca bhadrāś cā ikṣaṇikaiḥbhadraprekṣaṇikaiḥ saha //

asamyakkāriṇaś caiva mahāmātrāś cikitsakāḥ
śilpopacārayuktāś ca nipuṇāḥ paṇyayoṣitaḥ // Manu_9.259

asamyakkāriṇaś ca eva mahāmātrāś cikitsakāḥ śilpa-upacārayuktāś ca nipuṇāḥ paṇyayoṣitaḥ //

evamādīn vijānīyāt prakāśāṃl lokakaṇṭakān
nigūḍhacāriṇaś cānyān anāryān āryaliṅginaḥ // Manu_9.260

evamādīn ] evamādyān (M)

evamādīnevamādyān vijānīyāt prakāśāṃl lokakaṇṭakān nigūḍhacāriṇaś ca anyān anāryān āryaliṅginaḥ //

tān viditvā sucaritair gūḍhais tatkarmakāribhiḥ
cāraiś cānekasaṃsthānaiḥ protsādya vaśam ānayet // Manu_9.261

tān viditvā sucaritair gūḍhais tatkarmakāribhiḥ cāraiś ca aneka-saṃsthānaiḥ protsādya vaśam ānayet //

teṣāṃ doṣān abhikhyāpya sve sve karmaṇi tattvataḥ
kurvīta śāsanaṃ rājā samyak sārāparādhataḥ // Manu_9.262

teṣāṃ doṣān abhikhyāpya sve sve karmaṇi tattvataḥ kurvīta śāsanaṃ rājā samyak sāra-aparādhataḥ //

na hi daṇḍād ṛte śakyaḥ kartuṃ pāpavinigrahaḥ
stenānāṃ pāpabuddhīnāṃ nibhṛtaṃ caratāṃ kṣitau // Manu_9.263

na hi daṇḍād ṛte śakyaḥ kartuṃ pāpa-vinigrahaḥ stenānāṃ pāpabuddhīnāṃ nibhṛtaṃ caratāṃ kṣitau //

sabhāprapāpūpaśālāveśamadyānnavikrayāḥ
catuṣpathāṃś caityavṛkṣāḥ samājāḥ prekṣaṇāni ca // Manu_9.264

sabhā-prapā-apūpa-śālāveśa-madya-anna-vikrayāḥ catuṣpathāṃś caityavṛkṣāḥ samājāḥ prekṣaṇāni ca //

jīrṇodyānāny araṇyāni kārukāveśanāni ca
śūnyāni cāpy agārāṇi vanāny upavanāni ca // Manu_9.265

jīrṇa-udyānāny araṇyāni kārukāveśanāni ca śūnyāni ca apy agārāṇi vanāny upavanāni ca //

evaṃvidhān nṛpo deśān gulmaiḥ sthāvarajaṅgamaiḥ
taskarapratiṣedhārthaṃ cāraiś cāpy anucārayet // Manu_9.266

evaṃvidhān nṛpo deśān gulmaiḥ sthāvara-jaṅgamaiḥ taskarapratiṣedhārthaṃ cāraiś ca apy anucārayet //

tatsahāyair anugatair nānākarmapravedibhiḥ
vidyād utsādayec caiva nipuṇaiḥ pūrvataskaraiḥ // Manu_9.267

tatsahāyair anugatair nānākarmapravedibhiḥ vidyād utsādayec ca eva nipuṇaiḥ pūrvataskaraiḥ //

bhakṣyabhojyopadeśaiś ca brāhmaṇānāṃ ca darśanaiḥ
śauryakarmāpadeśaiś ca kuryus teṣāṃ samāgamam // Manu_9.268

bhakṣya-bhojya-upadeśaiś ca brāhmaṇānāṃ ca darśanaiḥ śauryakarmāpadeśaiś ca kuryus teṣāṃ samāgamam //

ye tatra nopasarpeyur mūlapraṇihitāś ca ye
tān prasahya nṛpo hanyāt samitrajñātibāndhavān // Manu_9.269

ye tatra na upasarpeyur mūlapraṇihitāś ca ye tān prasahya nṛpo hanyāt sa-mitra-jñāti-bāndhavān //

na hoḍhena vinā cauraṃ ghātayed dhārmiko nṛpaḥ
sahoḍhaṃ sopakaraṇaṃ ghātayed avicārayan // Manu_9.270

na hā uḍhena vinā cauraṃ ghātayed dhārmiko nṛpaḥ sahā uḍhaṃ sa-upakaraṇaṃ ghātayed avicārayan //

grāmeṣv api ca ye ke cic caurāṇāṃ bhaktadāyakāḥ
bhāṇḍāvakāśadāś caiva sarvāṃs tān api ghātayet // Manu_9.271

grāmeṣv api ca ye ke cic caurāṇāṃ bhaktadāyakāḥ bhāṇḍa-avakāśadāś ca eva sarvāṃs tān api ghātayet //

rāṣṭreṣu rakṣādhikṛtān sāmantāṃś caiva coditān
abhyāghāteṣu madhyasthāñ śiṣyāc caurān iva drutam // Manu_9.272

rāṣṭreṣu rakṣādhikṛtān sāmantāṃś ca eva coditān abhyāghāteṣu madhyasthāñ śiṣyāc caurān iva drutam //

yaś cāpi dharmasamayāt pracyuto dharmajīvanaḥ
daṇḍenaiva tam apy oṣet svakād dharmād dhi vicyutam // Manu_9.273

yaś ca api dharmasamayāt pracyuto dharma-jīvanaḥ daṇḍena eva tam apy oṣet svakād dharmād dhi vicyutam //

grāmaghāte hitābhaṅge pathi moṣābhidarśane
śaktito nābhidhāvanto nirvāsyāḥ saparicchadāḥ // Manu_9.274

grāmaghāte hitābhaṅge pathi moṣābhidarśane śaktito na abhidhāvanto nirvāsyāḥ sa-paricchadāḥ //

rājñaḥ kośāpahartṝṃś ca pratikūleṣu ca sthitān
ghātayed vividhair daṇḍair arīṇāṃ copajāpakān // Manu_9.275

pratikūleṣu ca sthitān ] prātikūlyeṣv avasthitān (M)

rājñaḥ kośāpahartṝṃś ca pratikūleṣu ca sthitānprātikūlyeṣv avasthitān ghātayed vividhair daṇḍair arīṇāṃ ca upajāpakān //

saṃdhiṃ chittvā tu ye cauryaṃ rātrau kurvanti taskarāḥ
teṣāṃ chittvā nṛpo hastau tīkṣṇe śūle niveśayet // Manu_9.276

chittvā ] bhittvā (M)

saṃdhiṃ chittvābhittvā tu ye cauryaṃ rātrau kurvanti taskarāḥ teṣāṃ chittvā nṛpo hastau tīkṣṇe śūle niveśayet //

aṅgulīr granthibhedasya chedayet prathame grahe
dvitīye hastacaraṇau tṛtīye vadham arhati // Manu_9.277

aṅgulīr granthibhedasya chedayet prathame grahe dvitīye hasta-caraṇau tṛtīye vadham arhati //

agnidān bhaktadāṃś caiva tathā śastrāvakāśadān
saṃnidhātṝṃś ca moṣasya hanyāc cauram iveśvaraḥ // Manu_9.278

agnidān bhaktadāṃś ca eva tathā śastra-avakāśadān saṃnidhātṝṃś ca moṣasya hanyāc cauram ivā iśvaraḥ //

taḍāgabhedakaṃ hanyād apsu śuddhavadhena vā
yad vāpi pratisaṃskuryād dāpyas tūttamasāhasam // Manu_9.279

taḍāgabhedakaṃ hanyād apsu śuddhavadhena vā yad va āpi pratisaṃskuryād dāpyas tu uttamasāhasam //

koṣṭhāgārāyudhāgāradevatāgārabhedakān
hastyaśvarathahartṝṃś ca hanyād evāvicārayan // Manu_9.280

koṣṭhāgāra-āyudhāgāradevatāgāra-bhedakān hasty-aśva-rathahartṝṃś ca hanyād eva avicārayan //

yas tu pūrvaniviṣṭasya taḍāgasyodakaṃ haret
āgamaṃ vāpy apāṃ bhindyāt sa dāpyaḥ pūrvasāhasam // Manu_9.281

yas tu pūrvaniviṣṭasya taḍāgasya udakaṃ haret āgamaṃ va āpy apāṃ bhindyāt sa dāpyaḥ pūrvasāhasam //

samutsṛjed rājamārge yas tv amedhyam anāpadi
sa dvau kārṣāpaṇau dadyād amedhyaṃ cāśu śodhayet // Manu_9.282

samutsṛjed rājamārge yas tv amedhyam anāpadi sa dvau kārṣāpaṇau dadyād amedhyaṃ cā aśu śodhayet //

āpadgato 'tha vā vṛddhā garbhiṇī bāla eva vā
paribhāṣaṇam arhanti tac ca śodhyam iti sthitiḥ // Manu_9.283

āpadgato 'tha vā vṛddhā garbhiṇī bāla eva vā paribhāṣaṇam arhanti tac ca śodhyam iti sthitiḥ //

cikitsakānāṃ sarveṣāṃ mithyāpracaratāṃ damaḥ
amānuṣeṣu prathamo mānuṣeṣu tu madhyamaḥ // Manu_9.284

cikitsakānāṃ sarveṣāṃ mithyāpracaratāṃ damaḥ amānuṣeṣu prathamo mānuṣeṣu tu madhyamaḥ //

saṃkramadhvajayaṣṭīnāṃ pratimānāṃ ca bhedakaḥ
pratikuryāc ca tat sarvaṃ pañca dadyāc chatāni ca // Manu_9.285

saṃkrama-dhvaja-yaṣṭīnāṃ pratimānāṃ ca bhedakaḥ pratikuryāc ca tat sarvaṃ pañca dadyāc chatāni ca //

adūṣitānāṃ dravyāṇāṃ dūṣaṇe bhedane tathā
maṇīnām apavedhe ca daṇḍaḥ prathamasāhasaḥ // Manu_9.286

adūṣitānāṃ dravyāṇāṃ dūṣaṇe bhedane tathā maṇīnām apavedhe ca daṇḍaḥ prathamasāhasaḥ //

samair hi viṣamaṃ yas tu cared vai mūlyato 'pi vā
samāpnuyād damaṃ pūrvaṃ naro madhyamam eva vā // Manu_9.287

samair hi viṣamaṃ yas tu cared vai mūlyato 'pi vā samāpnuyād damaṃ pūrvaṃ naro madhyamam eva vā //

bandhanāni ca sarvāṇi rājā mārge niveśayet
duḥkhitā yatra dṛśyeran vikṛtāḥ pāpakāriṇah // Manu_9.288

rājā mārge ] rājamārge (M)

bandhanāni ca sarvāṇi rājā mārgerājamārge niveśayet duḥkhitā yatra dṛśyeran vikṛtāḥ pāpakāriṇah //

prākārasya ca bhettāraṃ parikhāṇāṃ ca pūrakam
dvārāṇāṃ caiva bhaṅktāraṃ kṣipram eva pravāsayet // Manu_9.289

prākārasya ca bhettāraṃ parikhāṇāṃ ca pūrakam dvārāṇāṃ ca eva bhaṅktāraṃ kṣipram eva pravāsayet //

abhicāreṣu sarveṣu kartavyo dviśato damaḥ
mūlakarmaṇi cānāpteḥ kṛtyāsu vividhāsu ca // Manu_9.290

cānāpteḥ ] cānāptaiḥ (M)

abhicāreṣu sarveṣu kartavyo dviśato damaḥ mūlakarmaṇi ca anāpteḥca anāptaiḥ kṛtyāsu vividhāsu ca //

abījavikrayī caiva bījotkṛṣṭā tathaiva ca
maryādābhedakaś caiva vikṛtaṃ prāpnuyād vadham // Manu_9.291

abījavikrayī ca eva bīja-utkṛṣṭā tatha aiva ca maryādābhedakaś ca eva vikṛtaṃ prāpnuyād vadham //

sarvakaṇṭakapāpiṣṭhaṃ hemakāraṃ tu pārthivaḥ
pravartamānam anyāye chedayel lavaśaḥ kṣuraiḥ // Manu_9.292

chedayel lavaśaḥ ] chedayet khaṇḍaśaḥ (M)

sarvakaṇṭakapāpiṣṭhaṃ hemakāraṃ tu pārthivaḥ pravartamānam anyāye chedayel lavaśaḥchedayet khaṇḍaśaḥ kṣuraiḥ //

sītādravyāpaharaṇe śastrāṇām auṣadhasya ca
kālam āsādya kāryaṃ ca rājā daṇḍaṃ prakalpayet // Manu_9.293

sītā-dravyāpaharaṇe śastrāṇām auṣadhasya ca kālam āsādya kāryaṃ ca rājā daṇḍaṃ prakalpayet //

svāmyamātyau puraṃ rāṣṭraṃ kośadaṇḍau suhṛt tathā
sapta prakṛtayo hy etāḥ saptāṅgaṃ rājyam ucyate // Manu_9.294

svāmy-amātyau puraṃ rāṣṭraṃ kośa-daṇḍau suhṛt tathā sapta prakṛtayo hy etāḥ saptāṅgaṃ rājyam ucyate //

saptānāṃ prakṛtīnāṃ tu rājyasyāsāṃ yathākramam
pūrvaṃ pūrvaṃ gurutaraṃ jānīyād vyasanaṃ mahat // Manu_9.295

saptānāṃ prakṛtīnāṃ tu rājyasyā asāṃ yathākramam pūrvaṃ pūrvaṃ gurutaraṃ jānīyād vyasanaṃ mahat //

saptāṅgasyeha rājyasya viṣṭabdhasya tridaṇḍavat
anyonyaguṇavaiśeṣyān na kiṃ cid atiricyate // Manu_9.296

sapta-aṅgasya iha rājyasya viṣṭabdhasya tridaṇḍavat anyonyaguṇavaiśeṣyān na kiṃ cid atiricyate //

teṣu teṣu tu kṛtyeṣu tat tad aṅgaṃ viśiṣyate
yena yat sādhyate kāryaṃ tat tasmiñ śreṣṭham ucyate // Manu_9.297

teṣu teṣu tu kṛtyeṣu tat tad aṅgaṃ viśiṣyate yena yat sādhyate kāryaṃ tat tasmiñ śreṣṭham ucyate //

cāreṇotsāhayogena kriyayaiva ca karmaṇām
svaśaktiṃ paraśaktiṃ ca nityaṃ vidyān mahīpatiḥ // Manu_9.298

vidyān mahīpatiḥ ] vidyāt parātmanoḥ (M)

cāreṇa utsāhayogena kriyaya aiva ca karmaṇām svaśaktiṃ paraśaktiṃ ca nityaṃ vidyān mahīpatiḥvidyāt para-ātmanoḥ //

pīḍanāni ca sarvāṇi vyasanāni tathaiva ca
ārabheta tataḥ kāryaṃ saṃcintya gurulāghavam // Manu_9.299

pīḍanāni ca sarvāṇi vyasanāni tatha aiva ca ārabheta tataḥ kāryaṃ saṃcintya guru-lāghavam //

ārabhetaiva karmāṇi śrāntaḥ śrāntaḥ punaḥ punaḥ
karmāṇy ārabhamāṇaṃ hi puruṣaṃ śrīr niṣevate // Manu_9.300

ārabheta eva karmāṇi śrāntaḥ śrāntaḥ punaḥ punaḥ karmāṇy ārabhamāṇaṃ hi puruṣaṃ śrīr niṣevate //

kṛtaṃ tretāyugaṃ caiva dvāparaṃ kalir eva ca
rājño vṛttāni sarvāṇi rājā hi yugam ucyate // Manu_9.301

kṛtaṃ tretāyugaṃ ca eva dvāparaṃ kalir eva ca rājño vṛttāni sarvāṇi rājā hi yugam ucyate //

kaliḥ prasupto bhavati sa jāgrad dvāparaṃ yugam
karmasv abhyudyatas tretā vicaraṃs tu kṛtaṃ yugam // Manu_9.302

kaliḥ prasupto bhavati sa jāgrad dvāparaṃ yugam karmasv abhyudyatas tretā vicaraṃs tu kṛtaṃ yugam //

indrasyārkasya vāyoś ca yamasya varuṇasya ca
candrasyāgneḥ pṛthivyāś ca tejovṛttaṃ nṛpaś caret // Manu_9.303

indrasya arkasya vāyoś ca yamasya varuṇasya ca candrasya agneḥ pṛthivyāś ca tejovṛttaṃ nṛpaś caret //

vārṣikāṃś caturo māsān yathendro 'bhipravarṣati
tathābhivarṣet svaṃ rāṣṭraṃ kāmair indravrataṃ caran // Manu_9.304

vārṣikāṃś caturo māsān yatha īndro 'bhipravarṣati tatha ābhivarṣet svaṃ rāṣṭraṃ kāmair indravrataṃ caran //

aṣṭau māsān yathādityas toyaṃ harati raśmibhiḥ
tathā haret karaṃ rāṣṭrān nityam arkavrataṃ hi tat // Manu_9.305

aṣṭau māsān yathā ādityas toyaṃ harati raśmibhiḥ tathā haret karaṃ rāṣṭrān nityam arkavrataṃ hi tat //

praviśya sarvabhūtāni yathā carati mārutaḥ
tathā cāraiḥ praveṣṭavyaṃ vratam etad dhi mārutam // Manu_9.306

praviśya sarvabhūtāni yathā carati mārutaḥ tathā cāraiḥ praveṣṭavyaṃ vratam etad dhi mārutam //

yathā yamaḥ priyadveṣyau prāpte kāle niyacchati
tathā rājñā niyantavyāḥ prajās tad dhi yamavratam // Manu_9.307

yathā yamaḥ priya-dveṣyau prāpte kāle niyacchati tathā rājñā niyantavyāḥ prajās tad dhi yamavratam //

varuṇena yathā pāśair baddha evābhidṛśyate
tathā pāpān nigṛhṇīyād vratam etad dhi vāruṇam // Manu_9.308

varuṇena yathā pāśair baddha eva abhidṛśyate tathā pāpān nigṛhṇīyād vratam etad dhi vāruṇam //

paripūrṇaṃ yathā candraṃ dṛṣṭvā hṛṣyanti mānavāḥ
tathā prakṛtayo yasmin sa cāndravratiko nṛpaḥ // Manu_9.309

paripūrṇaṃ yathā candraṃ dṛṣṭvā hṛṣyanti mānavāḥ tathā prakṛtayo yasmin sa cāndravratiko nṛpaḥ //

pratāpayuktas tejasvī nityaṃ syāt pāpakarmasu
duṣṭasāmantahiṃsraś ca tad āgneyaṃ vrataṃ smṛtam // Manu_9.310

pratāpayuktas tejasvī nityaṃ syāt pāpakarmasu duṣṭasāmantahiṃsraś ca tad āgneyaṃ vrataṃ smṛtam //

yathā sarvāṇi bhūtāni dharā dhārayate samam
tathā sarvāṇi bhūtāni bibhrataḥ pārthivaṃ vratam // Manu_9.311

yathā sarvāṇi bhūtāni dharā dhārayate samam tathā sarvāṇi bhūtāni bibhrataḥ pārthivaṃ vratam //

etair upāyair anyaiś ca yukto nityam atandritaḥ
stenān rājā nigṛhṇīyāt svarāṣṭre para eva ca // Manu_9.312

etair upāyair anyaiś ca yukto nityam atandritaḥ stenān rājā nigṛhṇīyāt svarāṣṭre para eva ca //

parām apy āpadaṃ prāpto brāhmaṇān na prakopayet
te hy enaṃ kupitā hanyuḥ sadyaḥ sabalavāhanam // Manu_9.313

parām apy āpadaṃ prāpto brāhmaṇān na prakopayet te hy enaṃ kupitā hanyuḥ sadyaḥ sa-bala-vāhanam //

yaiḥ kṛtaḥ sarvabhakṣyo 'gnir apeyaś ca mahodadhiḥ
kṣayī cāpyāyitaḥ somaḥ ko na naśyet prakopya tān // Manu_9.314

sarvabhakṣyo ] sarvabhakṣo (M)

yaiḥ kṛtaḥ sarvabhakṣyosarvabhakṣo 'gnir apeyaś ca mahodadhiḥ kṣayī cā apyāyitaḥ somaḥ ko na naśyet prakopya tān //

lokān anyān sṛjeyur ye lokapālāṃś ca kopitāḥ
devān kuryur adevāṃś ca kaḥ kṣiṇvaṃs tān samṛdhnuyāt // Manu_9.315

lokān anyān sṛjeyur ye lokapālāṃś ca kopitāḥ devān kuryur adevāṃś ca kaḥ kṣiṇvaṃs tān samṛdhnuyāt //

yān upāśritya tiṣṭhanti lokā devāś ca sarvadā
brahma caiva dhanaṃ yeṣāṃ ko hiṃsyāt tāñ jijīviṣuḥ // Manu_9.316

yān upāśritya tiṣṭhanti lokā devāś ca sarvadā brahma ca eva dhanaṃ yeṣāṃ ko hiṃsyāt tāñ jijīviṣuḥ //

avidvāṃś caiva vidvāṃś ca brāhmaṇo daivataṃ mahat
praṇītaś cāpraṇītaś ca yathāgnir daivataṃ mahat // Manu_9.317

avidvāṃś ca eva vidvāṃś ca brāhmaṇo daivataṃ mahat praṇītaś ca apraṇītaś ca yatha āgnir daivataṃ mahat //

śmaśāneṣv api tejasvī pāvako naiva duṣyati
hūyamānaś ca yajñeṣu bhūya evābhivardhate // Manu_9.318

śmaśāneṣv api tejasvī pāvako na eva duṣyati hūyamānaś ca yajñeṣu bhūya eva abhivardhate //

evaṃ yady apy aniṣṭeṣu vartante sarvakarmasu
sarvathā brāhmaṇāḥ pūjyāḥ paramaṃ daivataṃ hi tat // Manu_9.319

evaṃ yady apy aniṣṭeṣu vartante sarvakarmasu sarvathā brāhmaṇāḥ pūjyāḥ paramaṃ daivataṃ hi tat //

kṣatrasyātipravṛddhasya brāhmaṇān prati sarvaśaḥ
brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasaṃbhavam // Manu_9.320

kṣatrasya atipravṛddhasya brāhmaṇān prati sarvaśaḥ brahma eva saṃniyantṛ syāt kṣatraṃ hi brahma-saṃbhavam //

adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam
teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati // Manu_9.321

adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati //

nābrahma kṣatram ṛdhnoti nākṣatraṃ brahma vardhate
brahma kṣatraṃ ca saṃpṛktam iha cāmutra vardhate // Manu_9.322

na abrahma kṣatram ṛdhnoti na akṣatraṃ brahma vardhate brahma kṣatraṃ ca saṃpṛktam iha ca amutra vardhate //

dattvā dhanaṃ tu viprebhyaḥ sarvadaṇḍasamutthitam
putre rājyaṃ samāsṛjya kurvīta prāyaṇaṃ raṇe // Manu_9.323

samāsṛjya ] samāsādya (M)

dattvā dhanaṃ tu viprebhyaḥ sarvadaṇḍasamutthitam putre rājyaṃ samāsṛjyasamāsādya kurvīta prāyaṇaṃ raṇe //

evaṃ caran sadā yukto rājadharmeṣu pārthivaḥ
hiteṣu caiva lokasya sarvān bhṛtyān niyojayet // Manu_9.324

lokasya ] lokebhyaḥ (M)

evaṃ caran sadā yukto rājadharmeṣu pārthivaḥ hiteṣu ca eva lokasyalokebhyaḥ sarvān bhṛtyān niyojayet //

eṣo 'khilaḥ karmavidhir ukto rājñaḥ sanātanaḥ
imaṃ karmavidhiṃ vidyāt kramaśo vaiśyaśūdrayoḥ // Manu_9.325

eṣo 'khilaḥ karmavidhir ukto rājñaḥ sanātanaḥ imaṃ karmavidhiṃ vidyāt kramaśo vaiśya-śūdrayoḥ //

vaiśyas tu kṛtasaṃskāraḥ kṛtvā dāraparigraham
vārtāyāṃ nityayuktaḥ syāt paśūnāṃ caiva rakṣaṇe // Manu_9.326

vaiśyas tu kṛta-saṃskāraḥ kṛtvā dāraparigraham vārtāyāṃ nityayuktaḥ syāt paśūnāṃ ca eva rakṣaṇe //

prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn
brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ // Manu_9.327

prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ //

na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti
vaiśye cecchati nānyena rakṣitavyāḥ kathaṃ cana // Manu_9.328

na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti vaiśye ca icchati na anyena rakṣitavyāḥ kathaṃ cana //

maṇimuktāpravālānāṃ lohānāṃ tāntavasya ca
gandhānāṃ ca rasānāṃ ca vidyād arghabalābalam // Manu_9.329

maṇi-muktā-pravālānāṃ lohānāṃ tāntavasya ca gandhānāṃ ca rasānāṃ ca vidyād argha-bala-abalam //

bījānām uptivic ca syāt kṣetradoṣaguṇasya ca
mānayogaṃ ca jānīyāt tulāyogāṃś ca sarvaśaḥ // Manu_9.330

bījānām uptivic ca syāt kṣetradoṣa-guṇasya ca mānayogaṃ ca jānīyāt tulāyogāṃś ca sarvaśaḥ //

sārāsāraṃ ca bhāṇḍānāṃ deśānāṃ ca guṇāguṇān
lābhālābhaṃ ca paṇyānāṃ paśūnāṃ parivardhanam // Manu_9.331

sāra-asāraṃ ca bhāṇḍānāṃ deśānāṃ ca guṇa-aguṇān lābha-alābhaṃ ca paṇyānāṃ paśūnāṃ parivardhanam //

bhṛtyānāṃ ca bhṛtiṃ vidyād bhāṣāś ca vividhā nṛṇāṃ
dravyāṇāṃ sthānayogāṃś ca krayavikrayam eva ca // Manu_9.332

bhṛtyānāṃ ca bhṛtiṃ vidyād bhāṣāś ca vividhā nṛṇāṃ dravyāṇāṃ sthāna-yogāṃś ca kraya-vikrayam eva ca //

dharmeṇa ca dravyavṛddhāv ātiṣṭhed yatnam uttamam
dadyāc ca sarvabhūtānām annam eva prayatnataḥ // Manu_9.333

dharmeṇa ca dravyavṛddhāv ātiṣṭhed yatnam uttamam dadyāc ca sarvabhūtānām annam eva prayatnataḥ //

viprāṇāṃ vedaviduṣāṃ gṛhasthānāṃ yaśasvinām
śuśrūṣaiva tu śūdrasya dharmo naiśreyasaḥ paraḥ // Manu_9.334

paraḥ ] param (K)

viprāṇāṃ vedaviduṣāṃ gṛhasthānāṃ yaśasvinām śuśrūṣa aiva tu śūdrasya dharmo naiśreyasaḥ paraḥparam //

śucir utkṛṣṭaśuśrūṣur mṛduvāg anahaṃkṛtaḥ
brāhmaṇādyāśrayo nityam utkṛṣṭāṃ jātim aśnute // Manu_9.335

brāhmaṇādyāśrayo ] brāhmaṇāpāśrayo (M)

śucir utkṛṣṭaśuśrūṣur mṛdu-vāg anahaṃkṛtaḥ brāhmaṇādy-āśrayobrāhmaṇa-apāśrayo nityam utkṛṣṭāṃ jātim aśnute //

eṣo 'nāpadi varṇānām uktaḥ karmavidhiḥ śubhaḥ
āpady api hi yas teṣāṃ kramaśas tan nibodhata // Manu_9.336

eṣo 'nāpadi varṇānām uktaḥ karmavidhiḥ śubhaḥ āpady api hi yas teṣāṃ kramaśas tan nibodhata //

adhīyīraṃs trayo varṇāḥ svakarmasthā dvijātayaḥ
prabrūyād brāhmaṇas tv eṣāṃ netarāv iti niścayaḥ // Manu_10.1

adhīyīraṃs trayo varṇāḥ svakarmasthā dvijātayaḥ prabrūyād brāhmaṇas tv eṣāṃ na itarāv iti niścayaḥ //

sarveṣāṃ brāhmaṇo vidyād vṛttyupāyān yathāvidhi
prabrūyād itarebhyaś ca svayaṃ caiva tathā bhavet // Manu_10.2

sarveṣāṃ brāhmaṇo vidyād vṛttyupāyān yathāvidhi prabrūyād itarebhyaś ca svayaṃ ca eva tathā bhavet //

vaiśeṣyāt prakṛtiśraiṣṭhyān niyamasya ca dhāraṇāt
saṃskārasya viśeṣāc ca varṇānāṃ brāhmaṇaḥ prabhuḥ // Manu_10.3

vaiśeṣyāt prakṛtiśraiṣṭhyān niyamasya ca dhāraṇāt saṃskārasya viśeṣāc ca varṇānāṃ brāhmaṇaḥ prabhuḥ //

brāhmaṇaḥ kṣatriyo vaiśyas trayo varṇā dvijātayaḥ
caturtha ekajātis tu śūdro nāsti tu pañcamaḥ // Manu_10.4

brāhmaṇaḥ kṣatriyo vaiśyas trayo varṇā dvijātayaḥ caturtha ekajātis tu śūdro na asti tu pañcamaḥ //

sarvavarṇeṣu tulyāsu patnīṣv akṣatayoniṣu
ānulomyena saṃbhūtā jātyā jñeyās ta eva te // Manu_10.5

sarvavarṇeṣu tulyāsu patnīṣv akṣata-yoniṣu ānulomyena saṃbhūtā jātyā jñeyās ta eva te //

strīṣv anantarajātāsu dvijair utpāditān sutān
sadṛśān eva tān āhur mātṛdoṣavigarhitān // Manu_10.6

strīṣv anantarajātāsu dvijair utpāditān sutān sadṛśān eva tān āhur mātṛdoṣavigarhitān //

anantarāsu jātānāṃ vidhir eṣa sanātanaḥ
dvyekāntarāsu jātānāṃ dharmyaṃ vidyād imaṃ vidhim // Manu_10.7

anantarāsu jātānāṃ vidhir eṣa sanātanaḥ dvy-ekāntarāsu jātānāṃ dharmyaṃ vidyād imaṃ vidhim //

brāhmaṇād vaiśyakanyāyām ambaṣṭho nāma jāyate
niṣādaḥ śūdrakanyāyāṃ yaḥ pāraśava ucyate // Manu_10.8

brāhmaṇād vaiśyakanyāyām ambaṣṭho nāma jāyate niṣādaḥ śūdrakanyāyāṃ yaḥ pāraśava ucyate //

kṣatriyāc chūdrakanyāyāṃ krūrācāravihāravān
kṣatraśūdravapur jantur ugro nāma prajāyate // Manu_10.9

kṣatriyāc chūdrakanyāyāṃ krūrācāravihāravān kṣatra-śūdra-vapur jantur ugro nāma prajāyate //

viprasya triṣu varṇeṣu nṛpater varṇayor dvayoḥ
vaiśyasya varṇe caikasmin ṣaḍ ete 'pasadāḥ smṛtāḥ // Manu_10.10

viprasya triṣu varṇeṣu nṛpater varṇayor dvayoḥ vaiśyasya varṇe ca ekasmin ṣaḍ ete 'pasadāḥ smṛtāḥ //

kṣatriyād viprakanyāyāṃ sūto bhavati jātitaḥ
vaiśyān māgadhavaidehau rājaviprāṅganāsutau // Manu_10.11

kṣatriyād viprakanyāyāṃ sūto bhavati jātitaḥ vaiśyān māgadha-vaidehau rāja-vipra-aṅganāsutau //

śūdrād āyogavaḥ kṣattā caṇḍālaś cādhamo nṛṇām
vaiśyarājanyaviprāsu jāyante varṇasaṃkarāḥ // Manu_10.12

śūdrād āyogavaḥ kṣattā caṇḍālaś ca adhamo nṛṇām vaiśya-rājanya-viprāsu jāyante varṇasaṃkarāḥ //

ekāntare tv ānulomyād ambaṣṭhograu yathā smṛtau
kṣattṛvaidehakau tadvat prātilomye 'pi janmani // Manu_10.13

ekāntare tv ānulomyād ambaṣṭha-ugrau yathā smṛtau kṣattṛ-vaidehakau tadvat prātilomye 'pi janmani //

putrā ye 'nantarastrījāḥ krameṇoktā dvijanmanām
tān anantaranāmnas tu mātṛdoṣāt pracakṣate // Manu_10.14

putrā ye 'nantarastrījāḥ krameṇa uktā dvijanmanām tān anantara-nāmnas tu mātṛdoṣāt pracakṣate //

brāhmaṇād ugrakanyāyām āvṛto nāma jāyate
ābhīro 'mbaṣṭhakanyāyām āyogavyāṃ tu dhigvaṇaḥ // Manu_10.15

brāhmaṇād ugrakanyāyām āvṛto nāma jāyate ābhīro 'mbaṣṭhakanyāyām āyogavyāṃ tu dhigvaṇaḥ //

āyogavaś ca kṣattā ca caṇḍālaś cādhamo nṛṇām
prātilomyena jāyante śūdrād apasadās trayaḥ // Manu_10.16

āyogavaś ca kṣattā ca caṇḍālaś ca adhamo nṛṇām prātilomyena jāyante śūdrād apasadās trayaḥ //

vaiśyān māgadhavaidehau kṣatriyāt sūta eva tu
pratīpam ete jāyante pare 'py apasadās trayaḥ // Manu_10.17

vaiśyān māgadha-vaidehau kṣatriyāt sūta eva tu pratīpam ete jāyante pare 'py apasadās trayaḥ //

jāto niṣādāc chūdrāyāṃ jātyā bhavati pukkasaḥ
śūdrāj jāto niṣādyāṃ tu sa vai kukkuṭakaḥ smṛtaḥ // Manu_10.18

jāto niṣādāc chūdrāyāṃ jātyā bhavati pukkasaḥ śūdrāj jāto niṣādyāṃ tu sa vai kukkuṭakaḥ smṛtaḥ //

kṣattur jātas tathogrāyāṃ śvapāka iti kīrtyate
vaidehakena tv ambaṣṭhyām utpanno veṇa ucyate // Manu_10.19

kṣattur jātas tatha ūgrāyāṃ śvapāka iti kīrtyate vaidehakena tv ambaṣṭhyām utpanno veṇa ucyate //

dvijātayaḥ savarṇāsu janayanty avratāṃs tu yān
tān sāvitrīparibhraṣṭān vrātyān iti vinirdiśet // Manu_10.20

dvijātayaḥ savarṇāsu janayanty avratāṃs tu yān tān sāvitrīparibhraṣṭān vrātyān iti vinirdiśet //

vrātyāt tu jāyate viprāt pāpātmā bhūrjakaṇṭakaḥ
āvantyavāṭadhānau ca puṣpadhaḥ śaikha eva ca // Manu_10.21

bhūrjakaṇṭakaḥ ] bhṛjjakaṇṭakaḥ (M)

vrātyāt tu jāyate viprāt pāpa-ātmā bhūrjakaṇṭakaḥbhṛjjakaṇṭakaḥ āvantya-vāṭadhānau ca puṣpadhaḥ śaikha eva ca //

jhallo mallaś ca rājanyād vrātyān nicchivir eva ca
naṭaś ca karaṇaś caiva khaso draviḍa eva ca // Manu_10.22

vrātyān nicchivir ] vrātyāl licchavir (M)

jhallo mallaś ca rājanyād vrātyān nicchivirvrātyāl licchavir eva ca naṭaś ca karaṇaś ca eva khaso draviḍa eva ca //

vaiśyāt tu jāyate vrātyāt sudhanvācārya eva ca
kāruṣaś ca vijanmā ca maitraḥ sātvata eva ca // Manu_10.23

vaiśyāt tu jāyate vrātyāt sudhanvā ācārya eva ca kāruṣaś ca vijanmā ca maitraḥ sātvata eva ca //

vyabhicāreṇa varṇānām avedyāvedanena ca
svakarmaṇāṃ ca tyāgena jāyante varṇasaṃkarāḥ // Manu_10.24

vyabhicāreṇa varṇānām avedyāvedanena ca svakarmaṇāṃ ca tyāgena jāyante varṇasaṃkarāḥ //

saṃkīrṇayonayo ye tu pratilomānulomajāḥ
anyonyavyatiṣaktāś ca tān pravakṣyāmy aśeṣataḥ // Manu_10.25

saṃkīrṇa-yonayo ye tu pratiloma-anuloma-jāḥ anyonyavyatiṣaktāś ca tān pravakṣyāmy aśeṣataḥ //

sūto vaidehakaś caiva caṇḍālaś ca narādhamaḥ
māgadhaḥ tathāyogava eva ca kṣatrajātiś ca // Manu_10.26

kṣatrajātiś ] kṣattṛjātiś (M)

sūto vaidehakaś ca eva caṇḍālaś ca narādhamaḥ māgadhaḥ tathā āyogava eva ca kṣatrajātiśkṣattṛjātiś ca //

ete ṣaṭ sadṛśān varṇāñ janayanti svayoniṣu
mātṛjātyāṃ prasūyante pravārāsu ca yoniṣu // Manu_10.27

mātṛjātyāṃ ] mātṛjātyāḥ (M)

ete ṣaṭ sadṛśān varṇāñ janayanti svayoniṣu mātṛjātyāṃmātṛjātyāḥ prasūyante pravārāsu ca yoniṣu //

yathā trayāṇāṃ varṇānāṃ dvayor ātmāsya jāyate
ānantaryāt svayonyāṃ tu tathā bāhyeṣv api kramāt // Manu_10.28

kramāt ] kramaḥ (M)

yathā trayāṇāṃ varṇānāṃ dvayor ātma āsya jāyate ānantaryāt svayonyāṃ tu tathā bāhyeṣv api kramātkramaḥ //

te cāpi bāhyān subahūṃs tato 'py adhikadūṣitān
parasparasya dāreṣu janayanti vigarhitān // Manu_10.29

te ca api bāhyān subahūṃs tato 'py adhikadūṣitān parasparasya dāreṣu janayanti vigarhitān //

yathaiva śūdro brāhmaṇyāṃ bāhyaṃ jantuṃ prasūyate
tathā bāhyataraṃ bāhyaś cāturvarṇye prasūyate // Manu_10.30

yatha aiva śūdro brāhmaṇyāṃ bāhyaṃ jantuṃ prasūyate tathā bāhyataraṃ bāhyaś cāturvarṇye prasūyate //

pratikūlaṃ vartamānā bāhyā bāhyatarān punaḥ
hīnā hīnān prasūyante varṇān pañcadaśaiva tu // Manu_10.31

pratikūlaṃ vartamānā bāhyā bāhyatarān punaḥ hīnā hīnān prasūyante varṇān pañcadaśa eva tu //

prasādhanopacārajñam adāsaṃ dāsajīvanam
sairindhraṃ vāgurāvṛttiṃ sūte dasyur ayogave // Manu_10.32

dāsajīvanam ] dāsyajīvinam (M)
sairindhraṃ ] sairandhraṃ (M)

prasādhana-upacārajñam adāsaṃ dāsajīvanamdāsyajīvinam sairindhraṃsairandhraṃ vāgurā-vṛttiṃ sūte dasyur ayogave //

maitreyakaṃ tu vaideho mādhūkaṃ saṃprasūyate
nṝn praśaṃsaty ajasraṃ yo ghaṇṭātāḍo 'ruṇodaye // Manu_10.33

maitreyakaṃ tu vaideho mādhūkaṃ saṃprasūyate nṝn praśaṃsaty ajasraṃ yo ghaṇṭātāḍo 'ruṇa-udaye //

niṣādo mārgavaṃ sūte dāsaṃ naukarmajīvinam
kaivartam iti yaṃ prāhur āryāvartanivāsinaḥ // Manu_10.34

niṣādo mārgavaṃ sūte dāsaṃ naukarmajīvinam kaivartam iti yaṃ prāhur āryāvartanivāsinaḥ //

mṛtavastrabhṛtsv anārīṣu garhitānnāśanāsu ca
bhavanty āyogavīṣv ete jātihīnāḥ pṛthak trayaḥ // Manu_10.35

anārīṣu ] anāryāṣu (M)

mṛtavastrabhṛtsv anārīṣuanāryāṣu garhita-anna-aśanāsu ca bhavanty āyogavīṣv ete jātihīnāḥ pṛthak trayaḥ //

kārāvaro niṣādāt tu carmakāraḥ prasūyate
vaidehikād andhramedau bahirgrāmapratiśrayau // Manu_10.36

carmakāraḥ ] carmakāraṃ (M)

kārāvaro niṣādāt tu carmakāraḥcarmakāraṃ prasūyate vaidehikād andhra-medau bahirgrāma-pratiśrayau //

caṇḍālāt pāṇḍusopākas tvaksāravyavahāravān
āhiṇḍiko niṣādena vaidehyām eva jāyate // Manu_10.37

caṇḍālāt pāṇḍusopākas tvaksāravyavahāravān āhiṇḍiko niṣādena vaidehyām eva jāyate //

caṇḍālena tu sopāko mūlavyasanavṛttimān
pukkasyāṃ jāyate pāpaḥ sadā sajjanagarhitaḥ // Manu_10.38

pukkasyāṃ ] pulkasyāṃ (M)

caṇḍālena tu sopāko mūlavyasanavṛttimān pukkasyāṃpulkasyāṃ jāyate pāpaḥ sadā sajjanagarhitaḥ //

niṣādastrī tu caṇḍālāt putram antyāvasāyinam
śmaśānagocaraṃ sūte bāhyānām api garhitam // Manu_10.39

niṣādastrī tu caṇḍālāt putram antyāvasāyinam śmaśāna-gocaraṃ sūte bāhyānām api garhitam //

saṃkare jātayas tv etāḥ pitṛmātṛpradarśitāḥ
prachannā vā prakāśā vā veditavyāḥ svakarmabhiḥ // Manu_10.40

saṃkare jātayas tv etāḥ pitṛ-mātṛ-pradarśitāḥ prachannā vā prakāśā vā veditavyāḥ svakarmabhiḥ //

svajātijānantarajāḥ ṣaṭ sutā dvijadharmiṇaḥ
śūdrāṇāṃ tu sadharmāṇaḥ sarve 'padhvaṃsajāḥ smṛtāḥ // Manu_10.41

svajātija-anantarajāḥ ṣaṭ sutā dvijadharmiṇaḥ śūdrāṇāṃ tu sa-dharmāṇaḥ sarve 'padhvaṃsajāḥ smṛtāḥ //

tapobījaprabhāvais tu te gacchanti yuge yuge
utkarṣaṃ cāpakarṣaṃ ca manuṣyeṣv iha janmataḥ // Manu_10.42

tapo-bīja-prabhāvais tu te gacchanti yuge yuge utkarṣaṃ ca apakarṣaṃ ca manuṣyeṣv iha janmataḥ //

śanakais tu kriyālopād imāḥ kṣatriyajātayaḥ
vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca // Manu_10.43

brāhmaṇādarśanena ] brāhmaṇātikrameṇa (M)

śanakais tu kriyālopād imāḥ kṣatriya-jātayaḥ vṛṣalatvaṃ gatā loke brāhmaṇādarśanenabrāhmaṇātikrameṇa ca //

pauṇḍrakāś cauḍradraviḍāḥ kāmbojā yavanāḥ śakāḥ
pāradāpahlavāś cīnāḥ kirātā daradāḥ khaśāḥ // Manu_10.44

pauṇḍrakāś cauḍradraviḍāḥ ] puṇḍrakāś coḍadraviḍāḥ (M)

pauṇḍrakāś cauḍra-draviḍāḥpuṇḍrakāś coḍa-draviḍāḥ kāmbojā yavanāḥ śakāḥ pāradā-pahlavāś cīnāḥ kirātā daradāḥ khaśāḥ //

mukhabāhūrupajjānāṃ yā loke jātayo bahiḥ
mlecchavācaś cāryavācaḥ sarve te dasyavaḥ smṛtāḥ // Manu_10.45

mukha-bāhu-ūru-paj-jānāṃ yā loke jātayo bahiḥ mleccha-vācaś cā arya-vācaḥ sarve te dasyavaḥ smṛtāḥ //

ye dvijānām apasadā ye cāpadhvaṃsajāḥ smṛtāḥ
te ninditair vartayeyur dvijānām eva karmabhiḥ // Manu_10.46

ye dvijānām apasadā ye ca apadhvaṃsajāḥ smṛtāḥ te ninditair vartayeyur dvijānām eva karmabhiḥ //

sūtānām aśvasārathyam ambaṣṭhānāṃ cikitsanam
vaidehakānāṃ strīkāryaṃ māgadhānāṃ vaṇikpathaḥ // Manu_10.47

sūtānām aśva-sārathyam ambaṣṭhānāṃ cikitsanam vaidehakānāṃ strīkāryaṃ māgadhānāṃ vaṇikpathaḥ //

matsyaghāto niṣādānāṃ tvaṣṭis tv āyogavasya ca
medāndhracuñcumadgūnām āraṇyapaśuhiṃsanam // Manu_10.48

matsyaghāto niṣādānāṃ tvaṣṭis tv āyogavasya ca meda-andhra-cuñcu-madgūnām āraṇyapaśuhiṃsanam //

kṣattrugrapukkasānāṃ tu bilaukovadhabandhanam
dhigvaṇānāṃ carmakāryaṃ veṇānāṃ bhāṇḍavādanam // Manu_10.49

kṣattr-ugra-pukkasānāṃ tu bilaukovadha-bandhanam dhigvaṇānāṃ carmakāryaṃ veṇānāṃ bhāṇḍavādanam //

caityadrumaśmaśāneṣu śaileṣūpavaneṣu ca
vaseyur ete vijñātā vartayantaḥ svakarmabhiḥ // Manu_10.50

caityadruma-śmaśāneṣu śaileṣu upavaneṣu ca vaseyur ete vijñātā vartayantaḥ svakarmabhiḥ //

caṇḍālaśvapacānāṃ tu bahir grāmāt pratiśrayaḥ
apapātrāś ca kartavyā dhanam eṣāṃ śvagardabham // Manu_10.51

caṇḍāla-śvapacānāṃ tu bahir grāmāt pratiśrayaḥ apapātrāś ca kartavyā dhanam eṣāṃ śva-gardabham //

vāsāṃsi mṛtacailāni bhinnabhāṇḍeṣu bhojanam
kārṣṇāyasam alaṅkāraḥ parivrajyā ca nityaśaḥ // Manu_10.52

vāsāṃsi mṛtacailāni bhinnabhāṇḍeṣu bhojanam kārṣṇāyasam alaṅkāraḥ parivrajyā ca nityaśaḥ //

na taiḥ samayam anvicchet puruṣo dharmam ācaran
vyavahāro mithas teṣāṃ vivāhaḥ sadṛśaiḥ saha // Manu_10.53

na taiḥ samayam anvicchet puruṣo dharmam ācaran vyavahāro mithas teṣāṃ vivāhaḥ sadṛśaiḥ saha //

annam eṣāṃ parādhīnaṃ deyaṃ syād bhinnabhājane
rātrau na vicareyus te grāmeṣu nagareṣu ca // Manu_10.54

annam eṣāṃ parādhīnaṃ deyaṃ syād bhinnabhājane rātrau na vicareyus te grāmeṣu nagareṣu ca //

divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ
abāndhavaṃ śavaṃ caiva nirhareyur iti sthitiḥ // Manu_10.55

divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ abāndhavaṃ śavaṃ ca eva nirhareyur iti sthitiḥ //

vadhyāṃś ca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā
vadhyavāsāṃsi gṛhṇīyuḥ śayyāś cābharaṇāni ca // Manu_10.56

vadhyāṃś ca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā vadhyavāsāṃsi gṛhṇīyuḥ śayyāś cā abharaṇāni ca //

varṇāpetam avijñātaṃ naraṃ kaluṣayonijam
āryarūpam ivānāryaṃ karmabhiḥ svair vibhāvayet // Manu_10.57

varṇāpetam avijñātaṃ naraṃ kaluṣayonijam ārya-rūpam iva anāryaṃ karmabhiḥ svair vibhāvayet //

anāryatā niṣṭhuratā krūratā niṣkriyātmatā
puruṣaṃ vyañjayantīha loke kaluṣayonijam // Manu_10.58

anāryatā niṣṭhuratā krūratā niṣkriyātmatā puruṣaṃ vyañjayanti iha loke kaluṣayonijam //

pitryaṃ vā bhajate śīlaṃ mātur vobhayam eva vā
na kathaṃ cana duryoniḥ prakṛtiṃ svāṃ niyacchati // Manu_10.59

pitryaṃ vā bhajate śīlaṃ mātur va ūbhayam eva vā na kathaṃ cana duryoniḥ prakṛtiṃ svāṃ niyacchati //

kule mukhye 'pi jātasya yasya syād yonisaṃkaraḥ
saṃśrayaty eva tacchīlaṃ naro 'lpam api vā bahu // Manu_10.60

kule mukhye 'pi jātasya yasya syād yonisaṃkaraḥ saṃśrayaty eva tac-chīlaṃ naro 'lpam api vā bahu //

yatra tv ete paridhvaṃsāj jāyante varṇadūṣakāḥ
rāṣṭrikaiḥ saha tad rāṣṭraṃ kṣipram eva vinaśyati // Manu_10.61

rāṣṭrikaiḥ ] rāṣṭriyaiḥ (M)

yatra tv ete paridhvaṃsāj jāyante varṇadūṣakāḥ rāṣṭrikaiḥrāṣṭriyaiḥ saha tad rāṣṭraṃ kṣipram eva vinaśyati //

brāhmaṇārthe gavārthe vā dehatyāgo 'nupaskṛtaḥ
strībālābhyupapattau ca bāhyānāṃ siddhikāraṇam // Manu_10.62

strībālābhyupapattau ] strībālābhyavapattau (M)

brāhmaṇārthe gavārthe vā dehatyāgo 'nupaskṛtaḥ strī-bālābhyupapattaustrī-bālābhyavapattau ca bāhyānāṃ siddhikāraṇam //

ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ
etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye 'bravīn manuḥ // Manu_10.63

ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye 'bravīn manuḥ //

śūdrāyāṃ brāhmaṇāj jātaḥ śreyasā cet prajāyate
aśreyān śreyasīṃ jātiṃ gacchaty ā saptamād yugāt // Manu_10.64

śūdrāyāṃ brāhmaṇāj jātaḥ śreyasā cet prajāyate aśreyān śreyasīṃ jātiṃ gacchaty ā saptamād yugāt //

śūdro brāhmaṇatām eti brāhmaṇaś caiti śūdratām
kṣatriyāj jātam evaṃ tu vidyād vaiśyāt tathaiva ca // Manu_10.65

śūdro brāhmaṇatām eti brāhmaṇaś ca eti śūdratām kṣatriyāj jātam evaṃ tu vidyād vaiśyāt tatha aiva ca //

anāryāyāṃ samutpanno brāhmaṇāt tu yadṛcchayā
brāhmaṇyām apy anāryāt tu śreyastvaṃ kveti ced bhavet // Manu_10.66

kveti ced bhavet ] kasya cid bhavet (M)

anāryāyāṃ samutpanno brāhmaṇāt tu yadṛcchayā brāhmaṇyām apy anāryāt tu śreyastvaṃ kva iti ced bhavetkasya cid bhavet //

jāto nāryām anāryāyām āryād āryo bhaved guṇaiḥ
jāto 'py anāryād āryāyām anārya iti niścayaḥ // Manu_10.67

jāto nāryām anāryāyām āryād āryo bhaved guṇaiḥ jāto 'py anāryād āryāyām anārya iti niścayaḥ //

tāv ubhāv apy asaṃskāryāv iti dharmo vyavasthitaḥ
vaiguṇyāj janmanaḥ pūrva uttaraḥ pratilomataḥ // Manu_10.68

janmanaḥ ] janmataḥ (M)

tāv ubhāv apy asaṃskāryāv iti dharmo vyavasthitaḥ vaiguṇyāj janmanaḥjanmataḥ pūrva uttaraḥ pratilomataḥ //

subījaṃ caiva sukṣetre jātaṃ saṃpadyate yathā
tathāryāj jāta āryāyāṃ sarvaṃ saṃskāram arhati // Manu_10.69

subījaṃ ca eva sukṣetre jātaṃ saṃpadyate yathā tathā āryāj jāta āryāyāṃ sarvaṃ saṃskāram arhati //

bījam eke praśaṃsanti kṣetram anye manīṣiṇaḥ
bījakṣetre tathaivānye tatreyaṃ tu vyavasthitiḥ // Manu_10.70

bījam eke praśaṃsanti kṣetram anye manīṣiṇaḥ bīja-kṣetre tatha aiva anye tatra iyaṃ tu vyavasthitiḥ //

akṣetre bījam utsṛṣṭam antaraiva vinaśyati
abījakam api kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet // Manu_10.71

akṣetre bījam utsṛṣṭam antara aiva vinaśyati abījakam api kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet //

yasmād bījaprabhāveṇa tiryagjā ṛṣayo 'bhavan
pūjitāś ca praśastāś ca tasmād bījaṃ praśasyate // Manu_10.72

praśasyate ] viśiṣyate (M)

yasmād bījaprabhāveṇa tiryagjā ṛṣayo 'bhavan pūjitāś ca praśastāś ca tasmād bījaṃ praśasyateviśiṣyate //

anāryam āryakarmāṇam āryaṃ cānāryakarmiṇam
saṃpradhāryābravīd dhātā na samau nāsamāv iti // Manu_10.73

anāryam ārya-karmāṇam āryaṃ ca anāryakarmiṇam saṃpradhārya abravīd dhātā na samau na asamāv iti //

brāhmaṇā brahmayonisthā ye svakarmaṇy avasthitāḥ
te samyag upajīveyuḥ ṣaṭ karmāṇi yathākramam // Manu_10.74

brāhmaṇā brahmayonisthā ye svakarmaṇy avasthitāḥ te samyag upajīveyuḥ ṣaṭ karmāṇi yathākramam //

adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā
dānaṃ pratigrahaś caiva ṣaṭ karmāṇy agrajanmanaḥ // Manu_10.75

adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā dānaṃ pratigrahaś ca eva ṣaṭ karmāṇy agrajanmanaḥ //

ṣaṇṇāṃ tu karmaṇām asya trīṇi karmāṇi jīvikā
yājanādhyāpane caiva viśuddhāc ca pratigrahaḥ // Manu_10.76

ṣaṇṇāṃ tu karmaṇām asya trīṇi karmāṇi jīvikā yājana-adhyāpane ca eva viśuddhāc ca pratigrahaḥ //

trayo dharmā nivartante brāhmaṇāt kṣatriyaṃ prati
adhyāpanaṃ yājanaṃ ca tṛtīyaś ca pratigrahaḥ // Manu_10.77

trayo dharmā nivartante brāhmaṇāt kṣatriyaṃ prati adhyāpanaṃ yājanaṃ ca tṛtīyaś ca pratigrahaḥ //

vaiśyaṃ prati tathaivaite nivarterann iti sthitiḥ
na tau prati hi tān dharmān manur āha prajāpatiḥ // Manu_10.78

hi tān ] hitān (M)

vaiśyaṃ prati tatha aiva ete nivarterann iti sthitiḥ na tau prati hi tānhitān dharmān manur āha prajāpatiḥ //

śastrāstrabhṛttvaṃ kṣatrasya vaṇikpaśukṛṣir viṣaḥ
ājīvanārthaṃ dharmas tu dānam adhyayanaṃ yajiḥ // Manu_10.79

śastra-astrabhṛttvaṃ kṣatrasya vaṇik-paśu-kṛṣir viṣaḥ ājīvanārthaṃ dharmas tu dānam adhyayanaṃ yajiḥ //

vedābhyāso brāhmaṇasya kṣatriyasya ca rakṣaṇam
vārtākarmaiva vaiśyasya viśiṣṭāni svakarmasu // Manu_10.80

vedābhyāso brāhmaṇasya kṣatriyasya ca rakṣaṇam vārtākarma eva vaiśyasya viśiṣṭāni svakarmasu //

ajīvaṃs tu yathoktena brāhmaṇaḥ svena karmaṇā
jīvet kṣatriyadharmeṇa sa hy asya praty anantaraḥ // Manu_10.81

ajīvaṃs tu yathā-uktena brāhmaṇaḥ svena karmaṇā jīvet kṣatriyadharmeṇa sa hy asya praty anantaraḥ //

ubhābhyām apy ajīvaṃs tu kathaṃ syād iti ced bhavet
kṛṣigorakṣam āsthāya jīved vaiśyasya jīvikām // Manu_10.82

ubhābhyām apy ajīvaṃs tu kathaṃ syād iti ced bhavet kṛṣi-gorakṣam āsthāya jīved vaiśyasya jīvikām //

vaiśyavṛttyāpi jīvaṃs tu brāhmaṇaḥ ksatriyo 'pi vā
hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet // Manu_10.83

vaiśyavṛttya āpi jīvaṃs tu brāhmaṇaḥ ksatriyo 'pi vā hiṃsā-prāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet //

kṛṣiṃ sādhv iti manyante sā vṛttiḥ sadvigarhitāḥ
bhūmiṃ bhūmiśayāṃś caiva hanti kāṣṭham ayomukham // Manu_10.84

kṛṣiṃ sādhv iti manyante sā vṛttiḥ sadvigarhitāḥ bhūmiṃ bhūmiśayāṃś ca eva hanti kāṣṭham ayo-mukham //

idaṃ tu vṛttivaikalyāt tyajato dharmanaipuṇaṃ
viṭpaṇyam uddhṛtoddhāraṃ vikreyaṃ vittavardhanam // Manu_10.85

idaṃ tu vṛttivaikalyāt tyajato dharmanaipuṇaṃ viṭ-paṇyam uddhṛta-uddhāraṃ vikreyaṃ vittavardhanam //

sarvān rasān apoheta kṛtānnaṃ ca tilaiḥ saha
aśmano lavaṇaṃ caiva paśavo ye ca mānuṣāḥ // Manu_10.86

sarvān rasān apoheta kṛtānnaṃ ca tilaiḥ saha aśmano lavaṇaṃ ca eva paśavo ye ca mānuṣāḥ //

sarvaṃ ca tāntavaṃ raktaṃ śāṇakṣaumāvikāni ca
api cet syur araktāni phalamūle tathauṣadhīḥ // Manu_10.87

sarvaṃ ca tāntavaṃ raktaṃ śāṇa-kṣauma-āvikāni ca api cet syur araktāni phala-mūle tatha auṣadhīḥ //

apaḥ śastraṃ viṣaṃ māṃsaṃ somaṃ gandhāṃś ca sarvaśaḥ
kṣīraṃ kṣaudraṃ dadhi ghṛtaṃ tailaṃ madhu guḍaṃ kuśān // Manu_10.88

apaḥ śastraṃ viṣaṃ māṃsaṃ somaṃ gandhāṃś ca sarvaśaḥ kṣīraṃ kṣaudraṃ dadhi ghṛtaṃ tailaṃ madhu guḍaṃ kuśān //

āraṇyāṃś ca paśūn sarvān daṃṣṭriṇaś ca vayāṃsi ca
madyaṃ nīliṃ ca lākṣāṃ ca sarvāṃś caikaśaphāṃs tathā // Manu_10.89

nīliṃ ] nīlīṃ (M)

āraṇyāṃś ca paśūn sarvān daṃṣṭriṇaś ca vayāṃsi ca madyaṃ nīliṃnīlīṃ ca lākṣāṃ ca sarvāṃś ca eka-śaphāṃs tathā //

kāmam utpādya kṛṣyāṃ tu svayam eva kṛṣīvalaḥ
vikrīṇīta tilāñ śūdrān dharmārtham acirasthitān // Manu_10.90

śūdrān ] śuddhān (M)

kāmam utpādya kṛṣyāṃ tu svayam eva kṛṣīvalaḥ vikrīṇīta tilāñ śūdrānśuddhān dharmārtham acirasthitān //

bhojanābhyañjanād dānād yad anyat kurute tilaiḥ
kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati // Manu_10.91

bhojana-abhyañjanād dānād yad anyat kurute tilaiḥ kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati //

sadyaḥ patati māṃsena lākṣayā lavaṇena ca
tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayāt // Manu_10.92

sadyaḥ patati māṃsena lākṣayā lavaṇena ca tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayāt //

itareṣāṃ tu paṇyānāṃ vikrayād iha kāmataḥ
brāhmaṇaḥ saptarātreṇa vaiśyabhāvaṃ niyacchati // Manu_10.93

itareṣāṃ tu paṇyānāṃ vikrayād iha kāmataḥ brāhmaṇaḥ saptarātreṇa vaiśyabhāvaṃ niyacchati //

rasā rasair nimātavyā na tv eva lavaṇaṃ rasaiḥ
kṛtānnaṃ ca kṛtānnena tilā dhānyena tatsamāḥ // Manu_10.94

rasā rasair nimātavyā na tv eva lavaṇaṃ rasaiḥ kṛtānnaṃ ca kṛtānnena tilā dhānyena tatsamāḥ //

jīved etena rājanyaḥ sarveṇāpy anayaṃ gataḥ
na tv eva jyāyaṃsīṃ vṛttim abhimanyeta karhi cit // Manu_10.95

jīved etena rājanyaḥ sarveṇa apy anayaṃ gataḥ na tv eva jyāyaṃsīṃ vṛttim abhimanyeta karhi cit //

yo lobhād adhamo jātyā jīved utkṛṣṭakarmabhiḥ
taṃ rājā nirdhanaṃ kṛtvā kṣipram eva pravāsayet // Manu_10.96

yo lobhād adhamo jātyā jīved utkṛṣṭa-karmabhiḥ taṃ rājā nirdhanaṃ kṛtvā kṣipram eva pravāsayet //

varaṃ svadharmo viguṇo na pārakyaḥ svanuṣṭhitaḥ
paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ // Manu_10.97

viguṇo ] viguṇaḥ (M)
na pārakyaḥ svanuṣṭhitaḥ ] paradharmāt svadhiṣṭhitāt (M)

varaṃ svadharmo viguṇoviguṇaḥ na pārakyaḥ svanuṣṭhitaḥparadharmāt svadhiṣṭhitāt paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ //

vaiśyo 'jīvan svadharmeṇa śūdravṛttyāpi vartayet
anācarann akāryāṇi nivarteta ca śaktimān // Manu_10.98

vaiśyo 'jīvan svadharmeṇa śūdravṛttya āpi vartayet anācarann akāryāṇi nivarteta ca śaktimān //

aśaknuvaṃs tu śuśrūṣāṃ śūdraḥ kartuṃ dvijanmanām
putradārātyayaṃ prāpto jīvet kārukakarmabhiḥ // Manu_10.99

aśaknuvaṃs tu śuśrūṣāṃ śūdraḥ kartuṃ dvijanmanām putra-dārātyayaṃ prāpto jīvet kāruka-karmabhiḥ //

yaiḥ karmabhiḥ pracaritaiḥ śuśrūṣyante dvijātayaḥ
tāni kārukakarmāṇi śilpāni vividhāni ca // Manu_10.100

yaiḥ karmabhiḥ pracaritaiḥ śuśrūṣyante dvijātayaḥ tāni kāruka-karmāṇi śilpāni vividhāni ca //

vaiśyavṛttim anātiṣṭhan brāhmaṇaḥ sve pathi sthitaḥ
avṛttikarṣitaḥ sīdann imaṃ dharmaṃ samācaret // Manu_10.101

vaiśyavṛttim anātiṣṭhan brāhmaṇaḥ sve pathi sthitaḥ avṛttikarṣitaḥ sīdann imaṃ dharmaṃ samācaret //

sarvataḥ pratigṛhṇīyād brāhmaṇas tv anayaṃ gataḥ
pavitraṃ duṣyatīty etad dharmato nopapadyate // Manu_10.102

sarvataḥ pratigṛhṇīyād brāhmaṇas tv anayaṃ gataḥ pavitraṃ duṣyati ity etad dharmato na upapadyate //

nādhyāpanād yājanād vā garhitād vā pratigrahāt
doṣo bhavati viprāṇāṃ jvalanāmbusamā hi te // Manu_10.103

na adhyāpanād yājanād vā garhitād vā pratigrahāt doṣo bhavati viprāṇāṃ jvalana-ambu-samā hi te //

jīvitātyayam āpanno yo 'nnam atti tatas tataḥ
ākāśam iva paṅkena na sa pāpena lipyate // Manu_10.104

jīvitātyayam āpanno yo 'nnam atti tatas tataḥ ākāśam iva paṅkena na sa pāpena lipyate //

ajīgartaḥ sutaṃ hantum upāsarpad bubhukṣitaḥ
na cālipyata pāpena kṣutpratīkāram ācaran // Manu_10.105

ajīgartaḥ sutaṃ hantum upāsarpad bubhukṣitaḥ na cā alipyata pāpena kṣutpratīkāram ācaran //

śvamāṃsam icchan ārto 'ttuṃ dharmādharmavicakṣaṇaḥ
prāṇānāṃ parirakṣārthaṃ vāmadevo na liptavān // Manu_10.106

śvamāṃsam icchan ārto 'ttuṃ dharma-adharmavicakṣaṇaḥ prāṇānāṃ parirakṣārthaṃ vāmadevo na liptavān //

bharadvājaḥ kṣudhārtas tu saputro vijane vane
bahvīr gāḥ pratijagrāha vṛdhos takṣṇo mahātapāḥ // Manu_10.107

bharadvājaḥ kṣudhārtas tu sa-putro vijane vane bahvīr gāḥ pratijagrāha vṛdhos takṣṇo mahātapāḥ //

kṣudhārtaś cāttum abhyāgād viśvāmitraḥ śvajāghanīm
caṇḍālahastād ādāya dharmādharmavicakṣaṇaḥ // Manu_10.108

kṣudhārtaś ca attum abhyāgād viśvāmitraḥ śvajāghanīm caṇḍālahastād ādāya dharma-adharmavicakṣaṇaḥ //

pratigrahād yājanād vā tathaivādhyāpanād api
pratigrahaḥ pratyavaraḥ pretya viprasya garhitaḥ // Manu_10.109

pratigrahād yājanād vā tatha aiva adhyāpanād api pratigrahaḥ pratyavaraḥ pretya viprasya garhitaḥ //

yājanādhyāpane nityaṃ kriyete saṃskṛtātmanām
pratigrahas tu kriyate śūdrād apy antyajanmanaḥ // Manu_10.110

yājana-adhyāpane nityaṃ kriyete saṃskṛta-ātmanām pratigrahas tu kriyate śūdrād apy antya-janmanaḥ //

japahomair apaity eno yājanādhyāpanaiḥ kṛtam
pratigrahanimittaṃ tu tyāgena tapasaiva ca // Manu_10.111

japa-homair apaity eno yājana-adhyāpanaiḥ kṛtam pratigrahanimittaṃ tu tyāgena tapasa aiva ca //

śiloñcham apy ādadīta vipro 'jīvan yatas tataḥ
pratigrahāc chilaḥ śreyāṃs tato 'py uñchaḥ praśasyate // Manu_10.112

śila-uñcham apy ādadīta vipro 'jīvan yatas tataḥ pratigrahāc chilaḥ śreyāṃs tato 'py uñchaḥ praśasyate //

sīdadbhiḥ kupyam icchadbhir dhane vā pṛthivīpatiḥ
yācyaḥ syāt snātakair viprair aditsaṃs tyāgam arhati // Manu_10.113

dhane ] dhanaṃ (M)

sīdadbhiḥ kupyam icchadbhir dhanedhanaṃ vā pṛthivīpatiḥ yācyaḥ syāt snātakair viprair aditsaṃs tyāgam arhati //

akṛtaṃ ca kṛtāt kṣetrād gaur ajāvikam eva ca
hiraṇyaṃ dhānyam annaṃ ca pūrvaṃ pūrvam adoṣavat // Manu_10.114

akṛtaṃ ca kṛtāt kṣetrād gaur ajāvikam eva ca hiraṇyaṃ dhānyam annaṃ ca pūrvaṃ pūrvam adoṣavat //

sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ
prayogaḥ karmayogaś ca satpratigraha eva ca // Manu_10.115

sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ prayogaḥ karmayogaś ca satpratigraha eva ca //

vidyā śilpaṃ bhṛtiḥ sevā gorakṣyaṃ vipaṇiḥ kṛṣiḥ
dhṛtir bhaikṣaṃ kusīdaṃ ca daśa jīvanahetavaḥ // Manu_10.116

vidyā śilpaṃ bhṛtiḥ sevā gorakṣyaṃ vipaṇiḥ kṛṣiḥ dhṛtir bhaikṣaṃ kusīdaṃ ca daśa jīvanahetavaḥ //

brāhmaṇaḥ kṣatriyo vāpi vṛddhiṃ naiva prayojayet
kāmaṃ tu khalu dharmārthaṃ dadyāt pāpīyase 'lpikām // Manu_10.117

brāhmaṇaḥ kṣatriyo va āpi vṛddhiṃ na eva prayojayet kāmaṃ tu khalu dharmārthaṃ dadyāt pāpīyase 'lpikām //

caturtham ādadāno 'pi kṣatriyo bhāgam āpadi
prajā rakṣan paraṃ śaktyā kilbiṣāt pratimucyate // Manu_10.118

caturtham ādadāno 'pi kṣatriyo bhāgam āpadi prajā rakṣan paraṃ śaktyā kilbiṣāt pratimucyate //

svadharmo vijayas tasya nāhave syāt parāṅmukhaḥ
śastreṇa vaiśyān rakṣitvā dharmyam āhārayed balim // Manu_10.119

vaiśyān ] vaiśyād (M)

svadharmo vijayas tasya nā ahave syāt parāṅ-mukhaḥ śastreṇa vaiśyānvaiśyād rakṣitvā dharmyam āhārayed balim //

dhānye 'ṣṭamaṃ viśāṃ śulkaṃ viṃśaṃ kārṣāpaṇāvaram
karmopakaraṇāḥ śūdrāḥ kāravaḥ śilpinas tathā // Manu_10.120

dhānye 'ṣṭamaṃ viśāṃ śulkaṃ viṃśaṃ kārṣāpaṇa-avaram karma-upakaraṇāḥ śūdrāḥ kāravaḥ śilpinas tathā //

śūdras tu vṛttim ākāṅkṣan kṣatram ārādhayed yadi
dhaninaṃ vāpy upārādhya vaiśyaṃ śūdro jijīviṣet // Manu_10.121

yadi ] iti (M)

śūdras tu vṛttim ākāṅkṣan kṣatram ārādhayed yadiiti dhaninaṃ va āpy upārādhya vaiśyaṃ śūdro jijīviṣet //

svargārtham ubhayārthaṃ vā viprān ārādhayet tu saḥ
jātabrāhmaṇaśabdasya sā hy asya kṛtakṛtyatā // Manu_10.122

svargārtham ubhayārthaṃ vā viprān ārādhayet tu saḥ jātabrāhmaṇa-śabdasya sā hy asya kṛtakṛtyatā //

viprasevaiva śūdrasya viśiṣṭaṃ karma kīrtyate
yad ato 'nyad dhi kurute tad bhavaty asya niṣphalam // Manu_10.123

vipraseva aiva śūdrasya viśiṣṭaṃ karma kīrtyate yad ato 'nyad dhi kurute tad bhavaty asya niṣphalam //

prakalpyā tasya tair vṛttiḥ svakuṭumbād yathārhataḥ
śaktiṃ cāvekṣya dākṣyaṃ ca bhṛtyānāṃ ca parigraham // Manu_10.124

prakalpyā tasya tair vṛttiḥ svakuṭumbād yathārhataḥ śaktiṃ ca avekṣya dākṣyaṃ ca bhṛtyānāṃ ca parigraham //

ucchiṣṭam annaṃ dātavyaṃ jīrṇāni vasanāni ca
pulākāś caiva dhānyānāṃ jīrṇāś caiva paricchadāḥ // Manu_10.125

ucchiṣṭam annaṃ dātavyaṃ jīrṇāni vasanāni ca pulākāś ca eva dhānyānāṃ jīrṇāś ca eva paricchadāḥ //

na śūdre pātakaṃ kiṃ cin na ca saṃskāram arhati
nāsyādhikāro dharme 'sti na dharmāt pratiṣedhanam // Manu_10.126

na śūdre pātakaṃ kiṃ cin na ca saṃskāram arhati na asya adhikāro dharme 'sti na dharmāt pratiṣedhanam //

dharmepsavas tu dharmajñāḥ satāṃ vṛttam anuṣṭhitāḥ
mantravarjyaṃ na duṣyanti praśaṃsāṃ prāpnuvanti ca // Manu_10.127

vṛttam ] dharmam (M)
mantravarjyaṃ ] mantravarjaṃ (M)

dharma-ipsavas tu dharmajñāḥ satāṃ vṛttamdharmam anuṣṭhitāḥ mantravarjyaṃmantravarjaṃ na duṣyanti praśaṃsāṃ prāpnuvanti ca //

yathā yathā hi sadvṛttam ātiṣṭhaty anasūyakaḥ
tathā tathemaṃ cāmuṃ ca lokaṃ prāpnoty aninditaḥ // Manu_10.128

yathā yathā hi sadvṛttam ātiṣṭhaty anasūyakaḥ tathā tatha īmaṃ ca amuṃ ca lokaṃ prāpnoty aninditaḥ //

śaktenāpi hi śūdreṇa na kāryo dhanasaṃcayaḥ
śūdro hi dhanam āsādya brāhmaṇān eva bādhate // Manu_10.129

śaktena api hi śūdreṇa na kāryo dhanasaṃcayaḥ śūdro hi dhanam āsādya brāhmaṇān eva bādhate //

ete caturṇāṃ varṇānām āpaddharmāḥ prakīrtitāḥ
yān samyag anutiṣṭhanto vrajanti paramaṃ gatim // Manu_10.130

ete caturṇāṃ varṇānām āpaddharmāḥ prakīrtitāḥ yān samyag anutiṣṭhanto vrajanti paramaṃ gatim //

eṣa dharmavidhiḥ kṛtsnaś cāturvarṇyasya kīrtitaḥ
ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham // Manu_10.131

eṣa dharmavidhiḥ kṛtsnaś cāturvarṇyasya kīrtitaḥ ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham //

sāntānikaṃ yakṣyamāṇam adhvagaṃ sārvavedasam
gurvarthaṃ pitṛmātrarthaṃ svādhyāyārthy upatāpinaḥ // Manu_11.1

sāntānikaṃ yakṣyamāṇam adhvagaṃ sārvavedasam gurv-arthaṃ pitṛ-mātr-arthaṃ svādhyāyārthy upatāpinaḥ //

na vai tān snātakān vidyād brāhmaṇān dharmabhikṣukān
niḥsvebhyo deyam etebhyo dānaṃ vidyāviśeṣataḥ // Manu_11.2

na vai tān snātakān vidyād brāhmaṇān dharmabhikṣukān niḥsvebhyo deyam etebhyo dānaṃ vidyāviśeṣataḥ //

etebhyo hi dvijāgryebhyo deyam annaṃ sadakṣiṇam
itarebhyo bahirvedi kṛtānnaṃ deyam ucyate // Manu_11.3

etebhyo hi dvijāgryebhyo deyam annaṃ sa-dakṣiṇam itarebhyo bahirvedi kṛtānnaṃ deyam ucyate //

sarvaratnāni rājā tu yathārhaṃ pratipādayet
brāhmaṇān vedaviduṣo yajñārthaṃ caiva dakṣiṇām // Manu_11.4

sarvaratnāni rājā tu yathārhaṃ pratipādayet brāhmaṇān vedaviduṣo yajñārthaṃ ca eva dakṣiṇām //

kṛtadāro 'parān dārān bhikṣitvā yo 'dhigacchati
ratimātraṃ phalaṃ tasya dravyadātus tu saṃtatiḥ // Manu_11.5

kṛta-dāro 'parān dārān bhikṣitvā yo 'dhigacchati rati-mātraṃ phalaṃ tasya dravyadātus tu saṃtatiḥ //

dhanāni tu yathāśakti vipreṣu pratipādayet
vedavitsu vivikteṣu pretya svargaṃ samaśnute // Manu_11.6 [= not in M]

dhanāni tu yathāśakti vipreṣu pratipādayet vedavitsu vivikteṣu pretya svargaṃ samaśnute //

yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye
adhikaṃ vāpi vidyeta sa somaṃ pātum arhati // Manu_11.7 [= M 11.06]

yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye adhikaṃ va āpi vidyeta sa somaṃ pātum arhati //

ataḥ svalpīyasi dravye yaḥ somaṃ pibati dvijaḥ
sa pītasomapūrvo 'pi na tasyāpnoti tatphalam // Manu_11.8 [= M 11.07]

ataḥ svalpīyasi dravye yaḥ somaṃ pibati dvijaḥ sa pītasoma-pūrvo 'pi na tasyā apnoti tatphalam //

śaktaḥ parajane dātā svajane duḥkhajīvini
madhvāpāto viṣāsvādaḥ sa dharmapratirūpakaḥ // Manu_11.9 [= M 11.08]

śaktaḥ parajane dātā svajane duḥkhajīvini madhv-āpāto viṣa-āsvādaḥ sa dharma-pratirūpakaḥ //

bhṛtyānām uparodhena yat karoty aurdhvadehikam
tad bhavaty asukhodarkaṃ jīvataś ca mṛtasya ca // Manu_11.10 [= M 11.09]

bhṛtyānām uparodhena yat karoty aurdhvadehikam tad bhavaty asukha-udarkaṃ jīvataś ca mṛtasya ca //

yajñaś cet pratiruddhaḥ syād ekenāṅgena yajvanaḥ
brāhmaṇasya viśeṣena dhārmike sati rājani // Manu_11.11 [= M 11.10]

yajñaś cet pratiruddhaḥ syād ekena aṅgena yajvanaḥ brāhmaṇasya viśeṣena dhārmike sati rājani //

yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ
kuṭumbāt tasya tad dravyam āhared yajñasiddhaye // Manu_11.12 [= M 11.11]

yo vaiśyaḥ syād bahupaśur hīna-kratur asomapaḥ kuṭumbāt tasya tad dravyam āhared yajñasiddhaye //

āharet trīṇi vā dve vā kāmaṃ śūdrasya veśmanaḥ
na hi śūdrasya yajñeṣu kaś cid asti parigrahaḥ // Manu_11.13 [= M 11.12]

āharet trīṇi vā dve vā kāmaṃ śūdrasya veśmanaḥ na hi śūdrasya yajñeṣu kaś cid asti parigrahaḥ //

yo 'nāhitāgniḥ śatagur ayajvā ca sahasraguḥ
tayor api kuṭumbābhyām āhared avicārayan // Manu_11.14 [= M 11.13]

ayajvā ] ayajñaś (K)

yo 'nāhita-agniḥ śatagur ayajvāayajñaś ca sahasraguḥ tayor api kuṭumbābhyām āhared avicārayan //

ādānanityāc cādātur āhared aprayacchataḥ
tathā yaśo 'sya prathate dharmaś caiva pravardhate // Manu_11.15 [= M 11.14]

ādāna-nityāc cā adātur āhared aprayacchataḥ tathā yaśo 'sya prathate dharmaś ca eva pravardhate //

tathāaiva saptame bhakte bhaktāni ṣaḍ anaśnatā
aśvastanavidhānena hartavyaṃ hīnakarmaṇaḥ // Manu_11.16 [= M 11.15]

tathāa eva saptame bhakte bhaktāni ṣaḍ anaśnatā aśvastanavidhānena hartavyaṃ hīna-karmaṇaḥ //

khalāt kṣetrād agārād vā yato vāpy upalabhyate
ākhyātavyaṃ tu tat tasmai pṛcchate yadi pṛcchati // Manu_11.17 [= M 11.16]

khalāt kṣetrād agārād vā yato va āpy upalabhyate ākhyātavyaṃ tu tat tasmai pṛcchate yadi pṛcchati //

brāhmaṇasvaṃ na hartavyaṃ kṣatriyeṇa kadā cana
dasyuniṣkriyayos tu svam ajīvan hartum arhati // Manu_11.18 [= M 11.17]

brāhmaṇasvaṃ na hartavyaṃ kṣatriyeṇa kadā cana dasyu-niṣkriyayos tu svam ajīvan hartum arhati //

yo 'sādhubhyo 'rtham ādāya sādhubhyaḥ saṃprayacchati
sa kṛtvā plavam ātmānaṃ saṃtārayati tāv ubhau // Manu_11.19 [= M 11.18]

yo 'sādhubhyo 'rtham ādāya sādhubhyaḥ saṃprayacchati sa kṛtvā plavam ātmānaṃ saṃtārayati tāv ubhau //

yad dhanaṃ yajñaśīlānāṃ devasvaṃ tad vidur budhāḥ
ayajvanāṃ tu yad vittam āsurasvaṃ tad ucyate // Manu_11.20 [= M 11.19]

yad dhanaṃ yajñaśīlānāṃ devasvaṃ tad vidur budhāḥ ayajvanāṃ tu yad vittam āsurasvaṃ tad ucyate //

na tasmin dhārayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ
kṣatriyasya hi bāliśyād brāhmaṇaḥ sīdati kṣudhā // Manu_11.21 [= M 11.20]

na tasmin dhārayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ kṣatriyasya hi bāliśyād brāhmaṇaḥ sīdati kṣudhā //

tasya bhṛtyajanaṃ jñātvā svakuṭumbān mahīpatiḥ
śrutaśīle ca vijñāya vṛttiṃ dharmyāṃ prakalpayet // Manu_11.22 [= M 11.21]

tasya bhṛtyajanaṃ jñātvā svakuṭumbān mahīpatiḥ śruta-śīle ca vijñāya vṛttiṃ dharmyāṃ prakalpayet //

kalpayitvāsya vṛttiṃ ca rakṣed enaṃ samantataḥ
rājā hi dharmaṣaḍbhāgaṃ tasmāt prāpnoti rakṣitāt // Manu_11.23 [= M 11.22]

kalpayitva āsya vṛttiṃ ca rakṣed enaṃ samantataḥ rājā hi dharmaṣaḍbhāgaṃ tasmāt prāpnoti rakṣitāt //

na yajñārthaṃ dhanaṃ śūdrād vipro bhikṣeta karhi cit
yajamāno hi bhikṣitvā caṇḍālaḥ pretya jāyate // Manu_11.24 [= M 11.23]

na yajñārthaṃ dhanaṃ śūdrād vipro bhikṣeta karhi cit yajamāno hi bhikṣitvā caṇḍālaḥ pretya jāyate //

yājñārtham arthaṃ bhikṣitvā yo na sarvaṃ prayacchati
sa yāti bhāsatāṃ vipraḥ kākatāṃ vā śataṃ samāḥ // Manu_11.25 [= M 11.24]

yājñārtham arthaṃ bhikṣitvā yo na sarvaṃ prayacchati sa yāti bhāsatāṃ vipraḥ kākatāṃ vā śataṃ samāḥ //

devasvaṃ brāhmaṇasvaṃ vā lobhenopahinasti yaḥ
sa pāpātmā pare loke gṛdhrocchiṣṭena jīvati // Manu_11.26 [= M 11.25]

devasvaṃ brāhmaṇasvaṃ vā lobhena upahinasti yaḥ sa pāpa-ātmā pare loke gṛdhra-ucchiṣṭena jīvati //

iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye
kḷptānāṃ paśusomānāṃ niṣkṛtyartham asaṃbhave // Manu_11.27 [= M 11.26]

iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye kḷptānāṃ paśu-somānāṃ niṣkṛtyartham asaṃbhave //

āpatkalpena yo dharmaṃ kurute 'nāpadi dvijaḥ
sa nāpnoti phalaṃ tasya paratreti vicāritam // Manu_11.28 [= M 11.27]

āpatkalpena yo dharmaṃ kurute 'nāpadi dvijaḥ sa nā apnoti phalaṃ tasya paratra iti vicāritam //

viśvaiś ca devaiḥ sādhyaiś ca brāhmaṇaiś ca maharṣibhiḥ
āpatsu maraṇād bhītair vidheḥ pratinidhiḥ kṛtaḥ // Manu_11.29 [= M 11.28]

viśvaiś ca devaiḥ sādhyaiś ca brāhmaṇaiś ca maharṣibhiḥ āpatsu maraṇād bhītair vidheḥ pratinidhiḥ kṛtaḥ //

prabhuḥ prathamakalpasya yo 'nukalpena vartate
na sāṃparāyikaṃ tasya durmater vidyate phalam // Manu_11.30 [= M 11.29]

prabhuḥ prathamakalpasya yo 'nukalpena vartate na sāṃparāyikaṃ tasya dur-mater vidyate phalam //

na brāhmaṇo vedayeta kiṃ cid rājani dharmavit
svavīryeṇaiva tāñ śiṣyān mānavān apakāriṇaḥ // Manu_11.31 [= M 11.30]

na brāhmaṇo vedayeta kiṃ cid rājani dharmavit svavīryeṇa eva tāñ śiṣyān mānavān apakāriṇaḥ //

svavīryād rājavīryāc ca svavīryaṃ balavattaram
tasmāt svenaiva vīryeṇa nigṛhṇīyād arīn dvijaḥ // Manu_11.32 [= M 11.31]

svavīryād rājavīryāc ca svavīryaṃ balavattaram tasmāt svena eva vīryeṇa nigṛhṇīyād arīn dvijaḥ //

śrutīr atharvāṅgirasīḥ kuryād ity avicārayan
vākśastraṃ vai brāhmaṇasya tena hanyād arīn dvijaḥ // Manu_11.33 [= M 11.32]

śrutīr atharvāṅgirasīḥ kuryād ity avicārayan vākśastraṃ vai brāhmaṇasya tena hanyād arīn dvijaḥ //

kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ
dhanena vaiśyaśūdrau tu japahomair dvijottamaḥ // Manu_11.34 [= M 11.33]

kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ dhanena vaiśya-śūdrau tu japa-homair dvijottamaḥ //

vidhātā śāsitā vaktā maitro brāhmaṇa ucyate
tasmai nākuśalaṃ brūyān na śuṣkāṃ giram īrayet // Manu_11.35 [= M 11.34]

vidhātā śāsitā vaktā maitro brāhmaṇa ucyate tasmai na akuśalaṃ brūyān na śuṣkāṃ giram īrayet //

na vai kanyā na yuvatir nālpavidyo na bāliśaḥ
hotā syād agnihotrasya nārto nāsaṃskṛtas tathā // Manu_11.36 [= M 11.35]

na vai kanyā na yuvatir na alpa-vidyo na bāliśaḥ hotā syād agnihotrasya nā arto na asaṃskṛtas tathā //

narake hi patanty ete juhvantaḥ sa ca yasya tat
tasmād vaitānakuśalo hotā syād vedapāragaḥ // Manu_11.37 [= M 11.36]

juhvantaḥ ] juhvataḥ (M)

narake hi patanty ete juhvantaḥjuhvataḥ sa ca yasya tat tasmād vaitānakuśalo hotā syād vedapāragaḥ //

prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām
anāhitāgnir bhavati brāhmaṇo vibhave sati // Manu_11.38 [= M 11.37]

prājāpatyam adattva āśvam agnyādheyasya dakṣiṇām anāhitāgnir bhavati brāhmaṇo vibhave sati //

puṇyāny anyāni kurvīta śraddadhāno jitendriyaḥ
na tv alpadakṣiṇair yajñair yajeteha kathaṃ cana // Manu_11.39 [= M 11.38]

puṇyāny anyāni kurvīta śraddadhāno jita-indriyaḥ na tv alpa-dakṣiṇair yajñair yajeta iha kathaṃ cana //

indriyāṇi yaśaḥ svargam āyuḥ kīrtiṃ prajāḥ paśūn
hanty alpadakṣiṇo yajñas tasmān nālpadhano yajet // Manu_11.40 [= M 11.39]

indriyāṇi yaśaḥ svargam āyuḥ kīrtiṃ prajāḥ paśūn hanty alpa-dakṣiṇo yajñas tasmān na alpa-dhano yajet //

agnihotry apavidhyāgnīn brāhmaṇaḥ kāmakārataḥ
cāndrāyaṇaṃ caren māsaṃ vīrahatyāsamaṃ hi tat // Manu_11.41 [= M 11.40]

agnihotry apavidhya agnīn brāhmaṇaḥ kāmakārataḥ cāndrāyaṇaṃ caren māsaṃ vīrahatyāsamaṃ hi tat //

ye śūdrād adhigamyārtham agnihotram upāsate
ṛtvijas te hi śūdrāṇāṃ brahmavādiṣu garhitāḥ // Manu_11.42 [= M 11.41]

ye śūdrād adhigamya artham agnihotram upāsate ṛtvijas te hi śūdrāṇāṃ brahmavādiṣu garhitāḥ //

teṣāṃ satatam ajñānāṃ vṛṣalāgnyupasevinām
padā mastakam ākramya dātā durgāṇi saṃtaret // Manu_11.43 [= M 11.42]

teṣāṃ satatam ajñānāṃ vṛṣalāgnyupasevinām padā mastakam ākramya dātā durgāṇi saṃtaret //

akurvan vihitaṃ karma ninditaṃ ca samācaran
prasaktaś cendriyārtheṣu prāyaścittīyate naraḥ // Manu_11.44 [= M 11.43]

prasaktaś cendriyārtheṣu ] prasajjan indriyārtheṣu (M)

akurvan vihitaṃ karma ninditaṃ ca samācaran prasaktaś ca indriyārtheṣuprasajjan indriyārtheṣu prāyaścittīyate naraḥ //

akāmataḥ kṛte pāpe prāyaścittaṃ vidur budhāḥ
kāmakārakṛte 'py āhur eke śrutinidarśanāt // Manu_11.45 [= M 11.44]

akāmataḥ kṛte pāpe prāyaścittaṃ vidur budhāḥ kāmakārakṛte 'py āhur eke śrutinidarśanāt //

akāmataḥ kṛtaṃ pāpaṃ vedābhyāsena śudhyati
kāmatas tu kṛtaṃ mohāt prāyaścittaiḥ pṛthagvidhaiḥ // Manu_11.46 [= M 11.45]

akāmataḥ kṛtaṃ pāpaṃ vedābhyāsena śudhyati kāmatas tu kṛtaṃ mohāt prāyaścittaiḥ pṛthagvidhaiḥ //

prāyaścittīyatāṃ prāpya daivāt pūrvakṛtena vā
na saṃsargaṃ vrajet sadbhiḥ prāyaścitte 'kṛte dvijaḥ // Manu_11.47 [= M 11.46]

prāyaścittīyatāṃ prāpya daivāt pūrvakṛtena vā na saṃsargaṃ vrajet sadbhiḥ prāyaścitte 'kṛte dvijaḥ //

iha duścaritaiḥ ke cit ke cit pūrvakṛtais tathā
prāpnuvanti durātmāno narā rūpaviparyayam // Manu_11.48 [= M 11.47]

iha duścaritaiḥ ke cit ke cit pūrvakṛtais tathā prāpnuvanti dur-ātmāno narā rūpaviparyayam //

suvarṇacauraḥ kaunakhyaṃ surāpaḥ śyāvadantatām
brahmahā kṣayarogitvaṃ dauścarmyaṃ gurutalpagaḥ // Manu_11.49 [= M 11.48]

suvarṇacauraḥ kaunakhyaṃ surāpaḥ śyāvadantatām brahmahā kṣayarogitvaṃ dauścarmyaṃ gurutalpagaḥ //

piśunaḥ pautināsikyaṃ sūcakaḥ pūtivaktratām
dhānyacauro 'ṅgahīnatvam ātiraikyaṃ tu miśrakaḥ // Manu_11.50 [= M 11.49]

piśunaḥ pautināsikyaṃ sūcakaḥ pūtivaktratām dhānyacauro 'ṅgahīnatvam ātiraikyaṃ tu miśrakaḥ //

annahartāmayāvitvaṃ maukyaṃ vāgapahārakaḥ
vastrāpahārakaḥ śvaitryaṃ paṅgutām aśvahārakaḥ // Manu_11.51 [= M 11.50]

annahartā āmayāvitvaṃ maukyaṃ vāgapahārakaḥ vastrāpahārakaḥ śvaitryaṃ paṅgutām aśvahārakaḥ //

evaṃ karmaviśeṣeṇa jāyante sadvigarhitāḥ
jaḍamūkāndhabadhirā vikṛtākṛtayas tathā // Manu_11.52 [= M 11.51]

evaṃ karmaviśeṣeṇa jāyante sadvigarhitāḥ jaḍa-mūka-andha-badhirā vikṛta-ākṛtayas tathā //

caritavyam ato nityaṃ prāyaścittaṃ viśuddhaye
nindyair hi lakṣaṇair yuktā jāyante 'niṣkṛtainasaḥ // Manu_11.53 [= M 11.52]

caritavyam ato nityaṃ prāyaścittaṃ viśuddhaye nindyair hi lakṣaṇair yuktā jāyante 'niṣkṛta-enasaḥ //

brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ
mahānti pātakāny āhuḥ saṃsargaś cāpi taiḥ saha // Manu_11.54 [= M 11.53]

brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ mahānti pātakāny āhuḥ saṃsargaś ca api taiḥ saha //

anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam
guroś cālīkanirbandhaḥ samāni brahmahatyayā // Manu_11.55 [= M 11.54]

anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam guroś cālīka-nirbandhaḥ samāni brahmahatyayā //

brahmojjhatā vedanindā kauṭasākṣyaṃ suhṛdvadhaḥ
garhitānādyayor jagdhiḥ surāpānasamāni ṣaṭ // Manu_11.56 [= M 11.55]

brahma-ujjhatā vedanindā kauṭasākṣyaṃ suhṛdvadhaḥ garhita-anādyayor jagdhiḥ surāpānasamāni ṣaṭ //

nikṣepasyāpaharaṇaṃ narāśvarajatasya ca
bhūmivajramaṇīnāṃ ca rukmasteyasamaṃ smṛtam // Manu_11.57 [= M 11.56]

nikṣepasya apaharaṇaṃ nara-aśva-rajatasya ca bhūmi-vajra-maṇīnāṃ ca rukmasteyasamaṃ smṛtam //

retaḥsekaḥ svayonīṣu kumārīṣv antyajāsu ca
sakhyuḥ putrasya ca strīṣu gurutalpasamaṃ viduḥ // Manu_11.58 [= M 11.57]

retaḥsekaḥ svayonīṣu kumārīṣv antyajāsu ca sakhyuḥ putrasya ca strīṣu gurutalpasamaṃ viduḥ //

govadho 'yājyasaṃyājyaṃ pāradāryātmavikrayaḥ
gurumātṛpitṛtyāgaḥ svādhyāyāgnyoḥ sutasya ca // Manu_11.59 [= M 11.58]

govadho 'yājya-saṃyājyaṃ pāradārya-ātmavikrayaḥ guru-mātṛ-pitṛ-tyāgaḥ svādhyāya-agnyoḥ sutasya ca //

parivittitānuje 'nūḍhe parivedanam eva ca
tayor dānaṃ ca kanyāyās tayor eva ca yājanam // Manu_11.60 [= M 11.59]

parivittita ānuje 'nūḍhe parivedanam eva ca tayor dānaṃ ca kanyāyās tayor eva ca yājanam //

kanyāyā dūṣaṇaṃ caiva vārdhuṣyaṃ vratalopanam
taḍāgārāmadārāṇām apatyasya ca vikrayaḥ // Manu_11.61 [= M 11.60]

kanyāyā dūṣaṇaṃ ca eva vārdhuṣyaṃ vratalopanam taḍāga-ārāma-dārāṇām apatyasya ca vikrayaḥ //

vrātyatā bāndhavatyāgo bhṛtyādhyāpanam eva ca
bhṛtyā cādhyayanādānam apaṇyānāṃ ca vikrayaḥ // Manu_11.62 [= M 11.61]

bhṛtyā ] bhṛtāc (M)

vrātyatā bāndhavatyāgo bhṛtyādhyāpanam eva ca bhṛtyābhṛtāc ca adhyayanādānam apaṇyānāṃ ca vikrayaḥ //

sarvākāreṣv adhīkāro mahāyantrapravartanam
hiṃsauṣadhīnāṃ stryājīvo 'bhicāro mūlakarma ca // Manu_11.63 [= M 11.62]

sarvākāreṣv adhīkāro mahāyantrapravartanam hiṃsa auṣadhīnāṃ stry-ājīvo 'bhicāro mūlakarma ca //

indhanārtham aśuṣkāṇāṃ drumāṇām avapātanam
ātmārthaṃ ca kriyārambho ninditānnādanaṃ tathā // Manu_11.64 [= M 11.63]

indhanārtham aśuṣkāṇāṃ drumāṇām avapātanam ātmārthaṃ ca kriyārambho ninditānnādanaṃ tathā //

anāhitāgnitā steyam ṛṇānām anapakriyā
asacchāṣṭrādhigamanaṃ kauśīlavyasya ca kriyā // Manu_11.65 [= M 11.64]

anāhitāgnitā steyam ṛṇānām anapakriyā asac-chāṣṭrādhigamanaṃ kauśīlavyasya ca kriyā //

dhānyakupyapaśusteyaṃ madyapastrīniṣevaṇam
strīśūdraviṭkṣatravadho nāstikyaṃ copapātakam // Manu_11.66 [= M 11.65]

dhānya-kupya-paśusteyaṃ madyapastrīniṣevaṇam strī-śūdra-viṭ-kṣatravadho nāstikyaṃ ca upapātakam //

brāhmaṇasya rujaḥ kṛtvā ghrātir aghreyamadyayoḥ
jaihmyaṃ ca maithunaṃ puṃsi jātibhraṃśakaraṃ smṛtam // Manu_11.67 [= M 11.66]

rujaḥ kṛtvā ] rujaḥkṛtyaṃ (M)

brāhmaṇasya rujaḥ kṛtvārujaḥkṛtyaṃ ghrātir aghreya-madyayoḥ jaihmyaṃ ca maithunaṃ puṃsi jātibhraṃśakaraṃ smṛtam //

kharāśvoṣṭramṛgebhānām ajāvikavadhas tathā
saṃkarīkaraṇaṃ jñeyaṃ mīnāhimahiṣasya ca // Manu_11.68 [= M 11.67]

khara-aśva-uṣṭra-mṛga-ibhānām aja-āvikavadhas tathā saṃkarīkaraṇaṃ jñeyaṃ mīna-ahi-mahiṣasya ca //

ninditebhyo dhanādānaṃ vāṇijyaṃ śūdrasevanam
apātrīkaraṇaṃ jñeyam asatyasya ca bhāṣaṇam // Manu_11.69 [= M 11.68]

ninditebhyo dhanādānaṃ vāṇijyaṃ śūdrasevanam apātrīkaraṇaṃ jñeyam asatyasya ca bhāṣaṇam //

kṛmikīṭavayohatyā madyānugatabhojanam
phalaidhaḥkusumasteyam adhairyaṃ ca malāvaham // Manu_11.70 [= M 11.69]

kṛmi-kīṭa-vayo-hatyā madyānugatabhojanam phala-edhaḥ-kusuma-steyam adhairyaṃ ca malāvaham //

etāny enāṃsi sarvāṇi yathoktāni pṛthak pṛthak
yair yair vratair apohyante tāni samyaṅ nibodhata // Manu_11.71 [= M 11.70]

etāny enāṃsi sarvāṇi yathā-uktāni pṛthak pṛthak yair yair vratair apohyante tāni samyaṅ nibodhata //

brahmahā dvādaśa samāḥ kuṭīṃ kṛtvā vane vaset
bhaikṣāśy ātmaviśuddhyarthaṃ kṛtvā śavaśiro dhvajam // Manu_11.72 [= M 11.71]

brahmahā dvādaśa samāḥ kuṭīṃ kṛtvā vane vaset bhaikṣāśy ātmaviśuddhyarthaṃ kṛtvā śavaśiro dhvajam //

lakṣyaṃ śastrabhṛtāṃ vā syād viduṣām icchayātmanaḥ
prāsyed ātmānam agnau vā samiddhe trir avākśirāḥ // Manu_11.73 [= M 11.72]

lakṣyaṃ śastrabhṛtāṃ vā syād viduṣām icchayā ātmanaḥ prāsyed ātmānam agnau vā samiddhe trir avāk-śirāḥ //

yajeta vāśvamedhena svarjitā gosavena vā
abhijidviśvajidbhyāṃ vā trivṛtāgniṣṭutāpi vā // Manu_11.74 [= M 11.73]

yajeta va āśvamedhena svarjitā gosavena vā abhijid-viśvajidbhyāṃ vā trivṛta āgniṣṭuta āpi vā //

japan vānyatamaṃ vedaṃ yojanānāṃ śataṃ vrajet
brahmahatyāpanodāya mitabhuṅ niyatendriyaḥ // Manu_11.75 [= M 11.74]

japan va ānyatamaṃ vedaṃ yojanānāṃ śataṃ vrajet brahmahatyāpanodāya mitabhuṅ niyata-indriyaḥ //

sarvasvaṃ vedaviduṣe brāhmaṇāyopapādayet
dhanaṃ hi jīvanāyālaṃ gṛhaṃ vā saparicchadam // Manu_11.76 [= M 11.75]

sarvasvaṃ vedaviduṣe brāhmaṇāya upapādayet dhanaṃ hi jīvanāya alaṃ gṛhaṃ vā sa-paricchadam //

haviṣyabhug vānusaret pratisrotaḥ sarasvatīm
japed vā niyatāhāras trir vai vedasya saṃhitām // Manu_11.77 [= M 11.76]

haviṣyabhug va ānusaret pratisrotaḥ sarasvatīm japed vā niyata-āhāras trir vai vedasya saṃhitām //

kṛtavāpano nivased grāmānte govraje 'pi vā
āśrame vṛkṣamūle vā gobrāhmaṇahite rataḥ // Manu_11.78 [= M 11.77]

kṛta-vāpano nivased grāmānte govraje 'pi vā āśrame vṛkṣamūle vā go-brāhmaṇahite rataḥ //

brāhmaṇārthe gavārthe vā sadyaḥ prāṇān parityajet
mucyate brahmahatyāyā goptā gor brāhmaṇasya ca // Manu_11.79 [= M 11.78]

sadyaḥ ] saṃyak (M)

brāhmaṇārthe gavārthe vā sadyaḥsaṃyak prāṇān parityajet mucyate brahmahatyāyā goptā gor brāhmaṇasya ca //

trivāraṃ pratiroddhā vā sarvasvam avajitya vā
viprasya tannimitte vā prāṇālābhe vimucyate // Manu_11.80 [= M 11.79]

trivāraṃ ] tryavaraṃ (M)
vimucyate ] 'pi mucyate (M)

trivāraṃtryavaraṃ pratiroddhā vā sarvasvam avajitya vā viprasya tannimitte vā prāṇālābhe vimucyate'pi mucyate //

evaṃ dṛḍhavrato nityaṃ brahmacārī samāhitaḥ
samāpte dvādaśe varṣe brahmahatyāṃ vyapohati // Manu_11.81 [= M 11.80]

evaṃ dṛḍha-vrato nityaṃ brahmacārī samāhitaḥ samāpte dvādaśe varṣe brahmahatyāṃ vyapohati //

śiṣṭvā vā bhūmidevānāṃ naradevasamāgame
svam eno 'vabhṛthasnāto hayamedhe vimucyate // Manu_11.82 [= M 11.81]

śiṣṭvā vā bhūmidevānāṃ naradevasamāgame svam eno 'vabhṛthasnāto hayamedhe vimucyate //

dharmasya brāhmaṇo mūlam agraṃ rājanya ucyate
tasmāt samāgame teṣām eno vikhyāpya śudhyati // Manu_11.83 [= M 11.82]

dharmasya brāhmaṇo mūlam agraṃ rājanya ucyate tasmāt samāgame teṣām eno vikhyāpya śudhyati //

brahmaṇaḥ saṃbhavenaiva devānām api daivatam
pramāṇaṃ caiva lokasya brahmātraiva hi kāraṇam // Manu_11.84 [= M 11.83]

brahmaṇaḥ saṃbhavena eva devānām api daivatam pramāṇaṃ ca eva lokasya brahmātra eva hi kāraṇam //

teṣāṃ vedavido brūyus trayo 'py enaḥ suniṣkṛtim
sā teṣāṃ pāvanāya syāt pavitrā viduṣāṃ hi vāk // Manu_11.85 [= M 11.84]

pavitrā ] pavitraṃ (M)

teṣāṃ vedavido brūyus trayo 'py enaḥ suniṣkṛtim sā teṣāṃ pāvanāya syāt pavitrāpavitraṃ viduṣāṃ hi vāk //

ato 'nyatamam āsthāya vidhiṃ vipraḥ samāhitaḥ
brahmahatyākṛtaṃ pāpaṃ vyapohaty ātmavattayā // Manu_11.86 [= M 11.85]

ato 'nyatamam āsthāya vidhiṃ vipraḥ samāhitaḥ brahmahatyākṛtaṃ pāpaṃ vyapohaty ātmavattayā //

hatvā garbham avijñātam etad eva vrataṃ caret
rājanyavaiśyau cejānāv ātreyīm eva ca striyam // Manu_11.87 [= M 11.86]

hatvā garbham avijñātam etad eva vrataṃ caret rājanya-vaiśyau cā ijānāv ātreyīm eva ca striyam //

uktvā caivānṛtaṃ sākṣye pratirudhya guruṃ tathā
apahṛtya ca niḥkṣepaṃ kṛtvā ca strīsuhṛdvadham // Manu_11.88 [= M 11.87]

pratirudhya ] pratirabhya (M)
niḥkṣepaṃ ] nikṣepaṃ (M)

uktvā ca eva anṛtaṃ sākṣye pratirudhyapratirabhya guruṃ tathā apahṛtya ca niḥkṣepaṃnikṣepaṃ kṛtvā ca strī-suhṛd-vadham //

iyaṃ viśuddhir uditā pramāpyākāmato dvijam
kāmato brāhmaṇavadhe niṣkṛtir na vidhīyate // Manu_11.89 [= M 11.88]

iyaṃ viśuddhir uditā pramāpya akāmato dvijam kāmato brāhmaṇavadhe niṣkṛtir na vidhīyate //

surāṃ pītvā dvijo mohād agnivarṇāṃ surāṃ pibet
tayā sa kāye nirdagdhe mucyate kilbiṣāt tataḥ // Manu_11.90 [= M 11.89]

surāṃ pītvā dvijo mohād agni-varṇāṃ surāṃ pibet tayā sa kāye nirdagdhe mucyate kilbiṣāt tataḥ //

gomūtram agnivarṇaṃ vā pibed udakam eva vā
payo ghṛtaṃ vā maraṇād gośakṛdrasam eva vā // Manu_11.91 [= M 11.90]

gomūtram agni-varṇaṃ vā pibed udakam eva vā payo ghṛtaṃ vā ā maraṇād gośakṛdrasam eva vā //

kaṇān vā bhakṣayed abdaṃ piṇyākaṃ vā sakṛn niśi
surāpānāpanuttyarthaṃ vālavāsā jaṭī dhvajī // Manu_11.92 [= M 11.91]

kaṇān vā bhakṣayed abdaṃ piṇyākaṃ vā sakṛn niśi surāpānāpanuttyarthaṃ vālavāsā jaṭī dhvajī //

surā vai malam annānāṃ pāpmā ca malam ucyate
tasmād brāhmaṇarājanyau vaiśyaś ca na surāṃ pibet // Manu_11.93 [= M 11.92]

surā vai malam annānāṃ pāpmā ca malam ucyate tasmād brāhmaṇa-rājanyau vaiśyaś ca na surāṃ pibet //

gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā
yathaivaikā tathā sarvā na pātavyā dvijottamaiḥ // Manu_11.94 [= M 11.93]

gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā yatha aiva ekā tathā sarvā na pātavyā dvijottamaiḥ //

yakṣarakṣaḥpiśācānnaṃ madyaṃ māṃsaṃ surāsavam
tad brāhmaṇena nāttavyaṃ devānām aśnatā haviḥ // Manu_11.95 [= M 11.94]

yakṣa-rakṣaḥ-piśāca-annaṃ madyaṃ māṃsaṃ surāsavam tad brāhmaṇena na attavyaṃ devānām aśnatā haviḥ //

amedhye vā paten matto vaidikaṃ vāpy udāharet
akāryam anyat kuryād vā brāhmaṇo madamohitaḥ // Manu_11.96 [= M 11.95]

amedhye vā paten matto vaidikaṃ va āpy udāharet akāryam anyat kuryād vā brāhmaṇo madamohitaḥ //

yasya kāyagataṃ brahma madyenāplāvyate sakṛt
tasya vyapaiti brāhmaṇyaṃ śūdratvaṃ ca sa gacchati // Manu_11.97 [= M 11.96]

yasya kāyagataṃ brahma madyenā aplāvyate sakṛt tasya vyapaiti brāhmaṇyaṃ śūdratvaṃ ca sa gacchati //

eṣā vicitrābhihitā surāpānasya niṣkṛtiḥ
ata ūrdhvaṃ pravakṣyāmi suvarṇasteyaniṣkṛtim // Manu_11.98 [= M 11.97]

eṣā vicitrābhihitā surāpānasya niṣkṛtiḥ ata ūrdhvaṃ pravakṣyāmi suvarṇasteyaniṣkṛtim //

suvarṇasteyakṛd vipro rājānam abhigamya tu
svakarma khyāpayan brūyān māṃ bhavān anuśāstv iti // Manu_11.99 [= M 11.98]

suvarṇasteyakṛd vipro rājānam abhigamya tu svakarma khyāpayan brūyān māṃ bhavān anuśāstv iti //

gṛhītvā musalaṃ rājā sakṛd dhanyāt tu taṃ svayam
vadhena śudhyati steno brāhmaṇas tapasaiva tu // Manu_11.100 [= M 11.99]

gṛhītvā musalaṃ rājā sakṛd dhanyāt tu taṃ svayam vadhena śudhyati steno brāhmaṇas tapasa aiva tu //

tapasāpanunutsus tu suvarṇasteyajaṃ malam
cīravāsā dvijo 'raṇye cared brahmahaṇo vratam // Manu_11.101 [= M 11.100]

tapasāpanunutsus tu suvarṇasteyajaṃ malam cīravāsā dvijo 'raṇye cared brahmahaṇo vratam //

etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ
gurustrīgamanīyaṃ tu vratair ebhir apānudet // Manu_11.102 [= M 11.101]

etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ gurustrīgamani īyaṃ tu vratair ebhir apānudet //

gurutalpy abhibhāṣyainas tapte svapyād ayomaye
sūrmīṃ jvalantīṃ svāśliṣyen mṛtyunā sa viśudhyati // Manu_11.103 [= M 11.102]

tapte ] talpe (M)
svāśliṣyen ] vāśliṣyen (M)

gurutalpy abhibhāṣya enas taptetalpe svapyād ayomaye sūrmīṃ jvalantīṃ svāśliṣyenvā āśliṣyen mṛtyunā sa viśudhyati //

svayaṃ vā śiṣṇavṛṣaṇāv utkṛtyādhāya cāñjalau
nairṛtīṃ diśam ātiṣṭhed ā nipātād ajihmagaḥ // Manu_11.104 [= M 11.103]

svayaṃ vā śiṣṇa-vṛṣaṇāv utkṛtyā adhāya ca añjalau nairṛtīṃ diśam ātiṣṭhed ā nipātād ajihmagaḥ //

khaṭvāṅgī cīravāsā vā śmaśrulo vijane vane
prājāpatyaṃ caret kṛcchram abdam ekaṃ samāhitaḥ // Manu_11.105 [= M 11.104]

khaṭvāṅgī cīra-vāsā vā śmaśrulo vijane vane prājāpatyaṃ caret kṛcchram abdam ekaṃ samāhitaḥ //

cāndrāyaṇaṃ vā trīn māsān abhyasyen niyatendriyaḥ
haviṣyeṇa yavāgvā vā gurutalpāpanuttaye // Manu_11.106 [= M 11.105]

cāndrāyaṇaṃ vā trīn māsān abhyasyen niyata-indriyaḥ haviṣyeṇa yavāgvā vā gurutalpāpanuttaye //

etair vratair apoheyur mahāpātakino malam
upapātakinas tv evam ebhir nānāvidhair vrataiḥ // Manu_11.107 [= M 11.106]

etair vratair apoheyur mahāpātakino malam upapātakinas tv evam ebhir nānāvidhair vrataiḥ //

upapātakasaṃyukto goghno māsaṃ yavān pibet
kṛtavāpo vased goṣṭhe carmaṇā tena saṃvṛtaḥ // Manu_11.108 [= M 11.107]

upapātakasaṃyukto goghno māsaṃ yavān pibet kṛta-vāpo vased goṣṭhe carmaṇā tena saṃvṛtaḥ //

caturthakālam aśnīyād akṣāralavaṇaṃ mitam
gomūtreṇācaret snānaṃ dvau māsau niyatendriyaḥ // Manu_11.109 [= M 11.108]

caturthakālam aśnīyād akṣāra-lavaṇaṃ mitam gomūtreṇā acaret snānaṃ dvau māsau niyata-indriyaḥ //

divānugacched gās tās tu tiṣṭhann ūrdhvaṃ rajaḥ pibet
śuśrūṣitvā namaskṛtya rātrau vīrāsanaṃ vaset // Manu_11.110 [= M 11.109]

vīrāsanaṃ ] vīrāsano (M)

diva ānugacched gās tās tu tiṣṭhann ūrdhvaṃ rajaḥ pibet śuśrūṣitvā namaskṛtya rātrau vīrāsanaṃvīrāsano vaset //

tiṣṭhantīṣv anutiṣṭhet tu vrajantīṣv apy anuvrajet
āsīnāsu tathāsīno niyato vītamatsaraḥ // Manu_11.111 [= M 11.110]

tiṣṭhantīṣv anutiṣṭhet tu vrajantīṣv apy anuvrajet āsīnāsu tathā āsīno niyato vīta-matsaraḥ //

āturām abhiśastāṃ vā cauravyāghrādibhir bhayaiḥ
patitāṃ paṅkalagnaṃ vā sarvopāyair vimocayet // Manu_11.112 [= M 11.111]

sarvopāyair ] sarvaprāṇair (K)

āturām abhiśastāṃ vā caura-vyāghrādibhir bhayaiḥ patitāṃ paṅkalagnaṃ vā sarva-upāyairsarvaprāṇair vimocayet //

uṣṇe varṣati śīte vā mārute vāti vā bhṛśam
na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ // Manu_11.113 [= M 11.112]

uṣṇe varṣati śīte vā mārute vāti vā bhṛśam na kurvītā atmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //

ātmano yadi vānyeṣāṃ gṛhe kṣetre 'tha vā khale
bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam // Manu_11.114 [= M 11.113]

ātmano yadi va ānyeṣāṃ gṛhe kṣetre 'tha vā khale bhakṣayantīṃ na kathayet pibantaṃ ca eva vatsakam //

anena vidhinā yas tu goghno gām anugacchati
sa gohatyākṛtaṃ pāpaṃ tribhir māsair vyapohati // Manu_11.115 [= M 11.114]

anena vidhinā yas tu goghno gām anugacchati sa gohatyākṛtaṃ pāpaṃ tribhir māsair vyapohati //

vṛṣabhaikādaśā gāś ca dadyāt sucaritavrataḥ
avidyamāne sarvasvaṃ vedavidbhyo nivedayet // Manu_11.116 [= M 11.115]

vṛṣabha-ekādaśā gāś ca dadyāt sucarita-vrataḥ avidyamāne sarvasvaṃ vedavidbhyo nivedayet //

etad eva vrataṃ kuryur upapātakino dvijāḥ
avakīrṇivarjyaṃ śuddhyarthaṃ cāndrāyaṇam athāpi vā // Manu_11.117 [= M 11.116]

avakīrṇivarjyaṃ ] avakīrṇivarjaṃ (M)

etad eva vrataṃ kuryur upapātakino dvijāḥ avakīrṇivarjyaṃavakīrṇivarjaṃ śuddhyarthaṃ cāndrāyaṇam atha api vā //

avakīrṇī tu kāṇena gardabhena catuṣpathe
pākayajñavidhānena yajeta nirṛtiṃ niśi // Manu_11.118 [= M 11.117]

avakīrṇī tu kāṇena gardabhena catuṣpathe pākayajñavidhānena yajeta nirṛtiṃ niśi //

hutvāgnau vidhivad dhomān antataś ca samety ṛcā
vātendraguruvahnīnāṃ juhuyāt sarpiṣāhutīḥ // Manu_11.119 [= M 11.118]

hutva āgnau vidhivad dhomān antataś ca sama ity ṛcā vāta-indra-guru-vahnīnāṃ juhuyāt sarpiṣā āhutīḥ //

kāmato retasaḥ sekaṃ vratasthasya dvijanmanaḥ
atikramaṃ vratasyāhur dharmajñā brahmavādinaḥ // Manu_11.120 [= M 11.119]

kāmato retasaḥ sekaṃ vratasthasya dvijanmanaḥ atikramaṃ vratasyā ahur dharmajñā brahmavādinaḥ //

mārutaṃ puruhūtaṃ ca guruṃ pāvakam eva ca
caturo vratino 'bhyeti brāhmaṃ tejo 'vakīrṇinaḥ // Manu_11.121 [= M 11.120]

mārutaṃ puruhūtaṃ ca guruṃ pāvakam eva ca caturo vratino 'bhyeti brāhmaṃ tejo 'vakīrṇinaḥ //

etasminn enasi prāpte vasitvā gardabhājinam
saptāgārāṃś cared bhaikṣaṃ svakarma parikīrtayan // Manu_11.122 [= M 11.121]

etasminn enasi prāpte vasitvā gardabhājinam saptāgārāṃś cared bhaikṣaṃ svakarma parikīrtayan //

tebhyo labdhena bhaikṣeṇa vartayann ekakālikam
upaspṛśaṃs triṣavaṇaṃ tv abdena sa viśudhyati // Manu_11.123 [= M 11.122]

triṣavaṇaṃ tv ] triṣavaṇam (M)

tebhyo labdhena bhaikṣeṇa vartayann ekakālikam upaspṛśaṃs triṣavaṇaṃ tvtriṣavaṇam abdena sa viśudhyati //

jātibhraṃśakaraṃ karma kṛtvānyatamam icchayā
caret sāṃtapanaṃ kṛcchraṃ prājāpatyam anicchayā // Manu_11.124 [= M 11.123]

jātibhraṃśakaraṃ karma kṛtva ānyatamam icchayā caret sāṃtapanaṃ kṛcchraṃ prājāpatyam anicchayā //

saṃkarāpātrakṛtyāsu māsaṃ śodhanam aindavam
malinīkaraṇīyeṣu taptaḥ syād yāvakais tryaham // Manu_11.125 [= M 11.124]

aindavam ] aindavaḥ (M)

saṃkara-apātrakṛtyāsu māsaṃ śodhanam aindavamaindavaḥ malinīkaraṇīyeṣu taptaḥ syād yāvakais tryaham //

turīyo brahmahatyāyāḥ kṣatriyasya vadhe smṛtaḥ
vaiśye 'ṣṭamāṃśo vṛttasthe śūdre jñeyas tu ṣoḍaśaḥ // Manu_11.126 [= M 11.125]

turīyo brahmahatyāyāḥ kṣatriyasya vadhe smṛtaḥ vaiśye 'ṣṭamāṃśo vṛttasthe śūdre jñeyas tu ṣoḍaśaḥ //

akāmatas tu rājanyaṃ vinipātya dvijottamaḥ
vṛṣabhaikasahasrā gā dadyāt sucaritavrataḥ // Manu_11.127 [= M 11.126]

akāmatas tu rājanyaṃ vinipātya dvijottamaḥ vṛṣabha-ekasahasrā gā dadyāt sucarita-vrataḥ //

tryabdaṃ cared vā niyato jaṭī brahmahaṇo vratam
vasan dūratare grāmād vṛkṣamūlaniketanaḥ // Manu_11.128 [= M 11.127]

tryabdaṃ cared vā niyato jaṭī brahmahaṇo vratam vasan dūratare grāmād vṛkṣamūla-niketanaḥ //

etad eva cared abdaṃ prāyaścittaṃ dvijottamaḥ
pramāpya vaiśyaṃ vṛttasthaṃ dadyāc caikaśataṃ gavām // Manu_11.129 [= M 11.128]

caikaśataṃ ] dadyād vaikaśataṃ (M)

etad eva cared abdaṃ prāyaścittaṃ dvijottamaḥ pramāpya vaiśyaṃ vṛttasthaṃ dadyāc ca ekaśataṃdadyād va aikaśataṃ gavām //

etad eva vrataṃ kṛtsnaṃ ṣaṇmāsāñ śūdrahā caret
vṛṣabhaikādaśā vāpi dadyād viprāya gāḥ sitāḥ // Manu_11.130 [= M 11.129]

etad eva vrataṃ kṛtsnaṃ ṣaṇmāsāñ śūdrahā caret vṛṣabha-ekādaśā va āpi dadyād viprāya gāḥ sitāḥ //

mārjāranakulau hatvā cāṣaṃ maṇḍūkam eva ca
śvagodholūkakākāṃś ca śūdrahatyāvrataṃ caret // Manu_11.131 [= M 11.130]

mārjāra-nakulau hatvā cāṣaṃ maṇḍūkam eva ca śva-godhā-ulūka-kākāṃś ca śūdrahatyāvrataṃ caret //

payaḥ pibet trirātraṃ vā yojanaṃ vādhvano vrajet
upaspṛśet sravantyāṃ vā sūktaṃ vābdaivataṃ japet // Manu_11.132 [= M 11.131]

payaḥ pibet trirātraṃ vā yojanaṃ va ādhvano vrajet upaspṛśet sravantyāṃ vā sūktaṃ va āb-daivataṃ japet //

abhriṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijottamaḥ
palālabhārakaṃ ṣaṇḍhe saisakaṃ caikamāṣakam // Manu_11.133 [= M 11.132]

abhriṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijottamaḥ palālabhārakaṃ ṣaṇḍhe saisakaṃ ca ekamāṣakam //

ghṛtakumbhaṃ varāhe tu tiladroṇaṃ tu tittirau
śuke dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam // Manu_11.134 [= M 11.133]

ghṛtakumbhaṃ varāhe tu tiladroṇaṃ tu tittirau śuke dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam //

hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇam eva ca
vānaraṃ śyenabhāsau ca sparśayed brāhmaṇāya gām // Manu_11.135 [= M 11.134]

hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇam eva ca vānaraṃ śyena-bhāsau ca sparśayed brāhmaṇāya gām //

vāso dadyād dhayaṃ hatvā pañca nīlān vṛṣān gajam
ajameṣāv anaḍvāhaṃ kharaṃ hatvaikahāyanam // Manu_11.136 [= M 11.135]

vāso dadyād dhayaṃ hatvā pañca nīlān vṛṣān gajam aja-meṣāv anaḍvāhaṃ kharaṃ hatva aikahāyanam //

kravyādāṃs tu mṛgān hatvā dhenuṃ dadyāt payasvinīm
akravyādān vatsatarīm uṣṭraṃ hatvā tu kṛṣṇalam // Manu_11.137 [= M 11.136]

kravyādāṃs tu mṛgān hatvā dhenuṃ dadyāt payasvinīm akravyādān vatsatarīm uṣṭraṃ hatvā tu kṛṣṇalam //

jīnakārmukabastāvīn pṛthag dadyād viśuddhaye
caturṇām api varṇānāṃ nārīr hatvānavasthitāḥ // Manu_11.138 [= M 11.137]

jīna-kārmuka-basta-avīn pṛthag dadyād viśuddhaye caturṇām api varṇānāṃ nārīr hatva ānavasthitāḥ //

dānena vadhanirṇekaṃ sarpādīnām aśaknuvan
ekaikaśaś caret kṛcchraṃ dvijaḥ pāpāpanuttaye // Manu_11.139 [= M 11.138]

dānena vadhanirṇekaṃ sarpādīnām aśaknuvan ekaikaśaś caret kṛcchraṃ dvijaḥ pāpāpanuttaye //

asthimatāṃ tu sattvānāṃ sahasrasya pramāpaṇe
pūrṇe cānasy anasthnāṃ tu śūdrahatyāvrataṃ caret // Manu_11.140 [= M 11.139]

asthimatāṃ tu sattvānāṃ sahasrasya pramāpaṇe pūrṇe ca anasy anasthnāṃ tu śūdrahatyāvrataṃ caret //

kiṃ cid eva tu viprāya dadyād asthimatāṃ vadhe
anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati // Manu_11.141 [= M 11.140]

kiṃ cid eva tu viprāya dadyād asthimatāṃ vadhe anasthnāṃ ca eva hiṃsāyāṃ prāṇāyāmena śudhyati //

phaladānāṃ tu vṛkṣāṇāṃ chedane japyam ṛkśatam
gulmavallīlatānāṃ ca puṣpitānāṃ ca vīrudhām // Manu_11.142 [= M 11.141]

phaladānāṃ tu vṛkṣāṇāṃ chedane japyam ṛk-śatam gulma-vallī-latānāṃ ca puṣpitānāṃ ca vīrudhām //

annādyajānāṃ sattvānāṃ rasajānāṃ ca sarvaśaḥ
phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam // Manu_11.143 [= M 11.142]

annādyajānāṃ sattvānāṃ rasajānāṃ ca sarvaśaḥ phala-puṣpa-udbhavānāṃ ca ghṛtaprāśo viśodhanam //

kṛṣṭajānām oṣadhīnāṃ jātānāṃ ca svayaṃ vane
vṛthālambhe 'nugacched gāṃ dinam ekaṃ payovrataḥ // Manu_11.144 [= M 11.143]

kṛṣṭajānām oṣadhīnāṃ jātānāṃ ca svayaṃ vane vṛthālambhe 'nugacched gāṃ dinam ekaṃ payo-vrataḥ //

etair vratair apohyaṃ syād eno hiṃsāsamudbhavam
jñānājñānakṛtaṃ kṛtsnaṃ śṛṇutānādyabhakṣaṇe // Manu_11.145 [= M 11.144]

etair vratair apohyaṃ syād eno hiṃsā-samudbhavam jñāna-ajñānakṛtaṃ kṛtsnaṃ śṛṇuta anādyabhakṣaṇe //

ajñānād vāruṇīṃ pītvā saṃskāreṇaiva śudhyati
matipūrvam anirdeśyaṃ prāṇāntikam iti sthitiḥ // Manu_11.146 [= M 11.145]

ajñānād vāruṇīṃ pītvā saṃskāreṇa eva śudhyati matipūrvam anirdeśyaṃ prāṇāntikam iti sthitiḥ //

apaḥ surābhājanasthā madyabhāṇḍasthitās tathā
pañcarātraṃ pibet pītvā śaṅkhapuṣpīśṛtaṃ payaḥ // Manu_11.147 [= M 11.146]

apaḥ surābhājanasthā madyabhāṇḍasthitās tathā pañcarātraṃ pibet pītvā śaṅkhapuṣpīśṛtaṃ payaḥ //

spṛṣṭva dattvā ca madirāṃ vidhivat pratigṛhya ca
śūdrocchiṣṭāś ca pītvāpaḥ kuśavāri pibet tryaham // Manu_11.148 [= M 11.147]

spṛṣṭva dattvā ca madirāṃ vidhivat pratigṛhya ca śūdra-ucchiṣṭāś ca pītva āpaḥ kuśavāri pibet tryaham //

brāhmaṇas tu surāpasya gandham āghrāya somapaḥ
prāṇān apsu trir āyamya ghṛtaṃ prāśya viśudhyati // Manu_11.149 [= M 11.148]

brāhmaṇas tu surāpasya gandham āghrāya somapaḥ prāṇān apsu trir āyamya ghṛtaṃ prāśya viśudhyati //

ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭam eva ca
punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ // Manu_11.150 [= M 11.149]

ajñānāt prāśya viṇ-mūtraṃ surāsaṃspṛṣṭam eva ca punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //

vapanaṃ mekhalā daṇḍo bhaikṣacaryā vratāni ca
nivartante dvijātīnāṃ punaḥsaṃskārakarmaṇi // Manu_11.151 [= M 11.150]

bhaikṣacaryā ] bhaikṣyacaryā (M)

vapanaṃ mekhalā daṇḍo bhaikṣacaryābhaikṣyacaryā vratāni ca nivartante dvijātīnāṃ punaḥsaṃskārakarmaṇi //

abhojyānāṃ tu bhuktvānnaṃ strīśūdrocchiṣṭam eva ca
jagdhvā māṃsam abhakṣyaṃ ca saptarātraṃ yavān pibet // Manu_11.152 [= M 11.151]

abhojyānāṃ tu bhuktva ānnaṃ strī-śūdra-ucchiṣṭam eva ca jagdhvā māṃsam abhakṣyaṃ ca saptarātraṃ yavān pibet //

śuktāni ca kaṣāyāṃś ca pītvā medhyāny api dvijaḥ
tāvad bhavaty aprayato yāvat tan na vrajaty adhaḥ // Manu_11.153 [= M 11.152]

śuktāni ca kaṣāyāṃś ca pītvā medhyāny api dvijaḥ tāvad bhavaty aprayato yāvat tan na vrajaty adhaḥ //

viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ
prāśya mūtrapurīṣāṇi dvijaś cāndrāyaṇaṃ caret // Manu_11.154 [= M 11.153]

viḍvarāha-khara-uṣṭrāṇāṃ gomāyoḥ kapi-kākayoḥ prāśya mūtra-purīṣāṇi dvijaś cāndrāyaṇaṃ caret //

śuṣkāṇi bhuktvā māṃsāni bhaumāni kavakāni ca
ajñātaṃ caiva sūnāstham etad eva vrataṃ caret // Manu_11.155 [= M 11.154]

śuṣkāṇi bhuktvā māṃsāni bhaumāni kavakāni ca ajñātaṃ ca eva sūnāstham etad eva vrataṃ caret //

kravyādasūkaroṣṭrāṇāṃ kukkuṭānāṃ ca bhakṣaṇe
narakākakharāṇāṃ ca taptakṛcchraṃ viśodhanam // Manu_11.156 [= M 11.155]

kravyāda-sūkara-uṣṭrāṇāṃ kukkuṭānāṃ ca bhakṣaṇe nara-kāka-kharāṇāṃ ca taptakṛcchraṃ viśodhanam //

māsikānnaṃ tu yo 'śnīyād asamāvartako dvijaḥ
sa trīṇy ahāny upavased ekāhaṃ codake vaset // Manu_11.157 [= M 11.156]

māsikānnaṃ tu yo 'śnīyād asamāvartako dvijaḥ sa trīṇy ahāny upavased ekāhaṃ ca udake vaset //

brahmacārī tu yo 'śnīyān madhu māṃsaṃ kathaṃ cana
sa kṛtvā prākṛtaṃ kṛcchraṃ vrataśeṣaṃ samāpayet // Manu_11.158 [= M 11.157]

brahmacārī ] vratacārī (M)

brahmacārīvratacārī tu yo 'śnīyān madhu māṃsaṃ kathaṃ cana sa kṛtvā prākṛtaṃ kṛcchraṃ vrataśeṣaṃ samāpayet //

biḍālakākākhūcchiṣṭaṃ jagdhvā śvanakulasya ca
keśakīṭāvapannaṃ ca pibed brahmasuvarcalām // Manu_11.159 [= M 11.158]

biḍāla-kāka-ākhu-ucchiṣṭaṃ jagdhvā śva-nakulasya ca keśa-kīṭāvapannaṃ ca pibed brahmasuvarcalām //

abhojyam annaṃ nāttavyam ātmanaḥ śuddhim icchatā
ajñānabhuktaṃ tūttāryaṃ śodhyaṃ vāpy āśu śodhanaiḥ // Manu_11.160 [= M 11.159]

abhojyam annaṃ na attavyam ātmanaḥ śuddhim icchatā ajñānabhuktaṃ tu uttāryaṃ śodhyaṃ va āpy āśu śodhanaiḥ //

eṣo 'nādyādanasyokto vratānāṃ vividho vidhiḥ
steyadoṣāpahartṝṇāṃ vratānāṃ śrūyatāṃ vidhiḥ // Manu_11.161 [= M 11.160]

eṣo 'nādya-adanasya ukto vratānāṃ vividho vidhiḥ steyadoṣāpahartṝṇāṃ vratānāṃ śrūyatāṃ vidhiḥ //

dhānyānnadhanacauryāṇi kṛtvā kāmād dvijottamaḥ
svajātīyagṛhād eva kṛcchrābdena viśudhyati // Manu_11.162 [= M 11.161]

dhānya-anna-dhanacauryāṇi kṛtvā kāmād dvijottamaḥ svajātīyagṛhād eva kṛcchrābdena viśudhyati //

manuṣyāṇāṃ tu haraṇe strīṇāṃ kṣetragṛhasya ca
kūpavāpījalānāṃ ca śuddhiś cāndrāyaṇaṃ smṛtam // Manu_11.163 [= M 11.162]

manuṣyāṇāṃ tu haraṇe strīṇāṃ kṣetra-gṛhasya ca kūpa-vāpījalānāṃ ca śuddhiś cāndrāyaṇaṃ smṛtam //

dravyāṇām alpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ
caret sāṃtapanaṃ kṛcchraṃ tan niryāty ātmaśuddhaye // Manu_11.164 [= M 11.163]

kṛtvānyaveśmataḥ ] kṛtvānyaveśmani (M)

dravyāṇām alpa-sārāṇāṃ steyaṃ kṛtva ānyaveśmataḥkṛtva ānyaveśmani caret sāṃtapanaṃ kṛcchraṃ tan niryāty ātmaśuddhaye //

bhakṣyabhojyāpaharaṇe yānaśayyāsanasya ca
puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam // Manu_11.165 [= M 11.164]

bhakṣya-bhojyāpaharaṇe yāna-śayyā-āsanasya ca puṣpa-mūla-phalānāṃ ca pañcagavyaṃ viśodhanam //

tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca
celacarmāmiṣāṇāṃ ca trirātraṃ syād abhojanam // Manu_11.166 [= M 11.165]

cela ] caila (M)

tṛṇa-kāṣṭha-drumāṇāṃ ca śuṣkānnasya guḍasya ca celacaila-carma-āmiṣāṇāṃ ca trirātraṃ syād abhojanam //

maṇimuktāpravālānāṃ tāmrasya rajatasya ca
ayaḥkāṃsyopalānāṃ ca dvādaśāhaṃ kaṇānnatā // Manu_11.167 [= M 11.166]

maṇi-muktā-pravālānāṃ tāmrasya rajatasya ca ayaḥ-kāṃsya-upalānāṃ ca dvādaśāhaṃ kaṇānnatā //

kārpāsakīṭajorṇānāṃ dviśaphaikaśaphasya ca
pakṣigandhauṣadhīnāṃ ca rajjvāś caiva tryahaṃ payaḥ // Manu_11.168 [= M 11.167]

dviśaphaikaśaphasya ] dveśaphaikakhurasya (M)

kārpāsa-kīṭaja-ūrṇānāṃ dviśapha-ekaśaphasyadveśapha-ekakhurasya ca pakṣi-gandha-oṣadhīnāṃ ca rajjvāś ca eva tryahaṃ payaḥ //

etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ
agamyāgamanīyaṃ tu vratair ebhir apānudet // Manu_11.169 [= M 11.168]

etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ agamyāgamanīyaṃ tu vratair ebhir apānudet //

gurutalpavrataṃ kuryād retaḥ siktvā svayoniṣu
sakhyuḥ putrasya ca strīṣu kumārīṣv antyajāsu ca // Manu_11.170 [= M 11.169]

gurutalpavrataṃ kuryād retaḥ siktvā svayoniṣu sakhyuḥ putrasya ca strīṣu kumārīṣv antyajāsu ca //

paitṛsvaseyīṃ bhaginīṃ svasrīyāṃ mātur eva ca
mātuś ca bhrātus tanayāṃ gatvā cāndrāyaṇaṃ caret // Manu_11.171 [= M 11.170]

bhrātus tanayāṃ ] bhrātur āptasya (M)

paitṛsvaseyīṃ bhaginīṃ svasrīyāṃ mātur eva ca mātuś ca bhrātus tanayāṃbhrātur āptasya gatvā cāndrāyaṇaṃ caret //

etās tisras tu bhāryārthe nopayacchet tu buddhimān
jñātitvenānupeyās tāḥ patati hy upayann adhaḥ // Manu_11.172 [= M 11.171]

etās tisras tu bhāryārthe na upayacchet tu buddhimān jñātitvena anupeyās tāḥ patati hy upayann adhaḥ //

amānuṣīṣū puruṣa udakyāyām ayoniṣu
retaḥ siktvā jale caiva kṛcchraṃ sāṃtapanaṃ caret // Manu_11.173 [= M 11.172]

amānuṣīṣū puruṣa udakyāyām ayoniṣu retaḥ siktvā jale ca eva kṛcchraṃ sāṃtapanaṃ caret //

maithunaṃ tu samāsevya puṃsi yoṣiti vā dvijaḥ
goyāne 'psu divā caiva savāsāḥ snānam ācaret // Manu_11.174 [= M 11.173]

maithunaṃ tu samāsevya puṃsi yoṣiti vā dvijaḥ go-yāne 'psu divā ca eva sa-vāsāḥ snānam ācaret //

caṇḍālāntyastriyo gatvā bhuktvā ca pratigṛhya ca
pataty ajñānato vipro jñānāt sāmyaṃ tu gacchati // Manu_11.175 [= M 11.174]

caṇḍāla-antyastriyo gatvā bhuktvā ca pratigṛhya ca pataty ajñānato vipro jñānāt sāmyaṃ tu gacchati //

vipraduṣṭāṃ striyaṃ bhartā nirundhyād ekaveśmani
yat puṃsaḥ paradāreṣu tac caināṃ cārayed vratam // Manu_11.176 [= M 11.175]

vipraduṣṭāṃ striyaṃ bhartā nirundhyād ekaveśmani yat puṃsaḥ paradāreṣu tac ca enāṃ cārayed vratam //

sā cet punaḥ praduṣyet tu sadṛśenopamantritā
kṛcchraṃ cāndrāyaṇaṃ caiva tad asyāḥ pāvanaṃ smṛtam // Manu_11.177 [= M 11.176]

sadṛśenopamantritā ] sadṛśenopayantritā? (K)

sā cet punaḥ praduṣyet tu sadṛśena upamantritāsadṛśena upayantritā? kṛcchraṃ cāndrāyaṇaṃ ca eva tad asyāḥ pāvanaṃ smṛtam //

yat karoty ekarātreṇa vṛṣalīsevanād dvijaḥ
tad bhaikṣabhug japan nityaṃ tribhir varṣair vyapohati // Manu_11.178 [= M 11.177]

yat karoty ekarātreṇa vṛṣalīsevanād dvijaḥ tad bhaikṣabhug japan nityaṃ tribhir varṣair vyapohati //

eṣā pāpakṛtām uktā caturṇām api niṣkṛtiḥ
patitaiḥ saṃprayuktānām imāḥ śṛṇuta niṣkṛtīḥ // Manu_11.179 [= M 11.178]

eṣā pāpakṛtām uktā caturṇām api niṣkṛtiḥ patitaiḥ saṃprayuktānām imāḥ śṛṇuta niṣkṛtīḥ //

saṃvatsareṇa patati patitena sahācaran
yājanādhyāpanād yaunān na tu yānāsanāśanāt // Manu_11.180 [= M 11.179]

saṃvatsareṇa patati patitena sahā acaran yājana-adhyāpanād yaunān na tu yāna-āsana-aśanāt //

yo yena patitenaiṣāṃ saṃsargaṃ yāti mānavaḥ
sa tasyaiva vrataṃ kuryāt tatsaṃsargaviśuddhaye // Manu_11.181 [= M 11.180]

yo yena patitena eṣāṃ saṃsargaṃ yāti mānavaḥ sa tasya eva vrataṃ kuryāt tatsaṃsargaviśuddhaye //

patitasyodakaṃ kāryaṃ sapiṇḍair bāndhavair bahiḥ
nindite 'hani sāyāhne jñātirtviggurusaṃnidhau // Manu_11.182 [= M 11.181]

patitasya udakaṃ kāryaṃ sapiṇḍair bāndhavair bahiḥ nindite 'hani sāyāhne jñāti-rtvig-gurusaṃnidhau //

dāsī ghaṭam apāṃ pūrṇaṃ paryasyet pretavat padā
ahorātram upāsīrann aśaucaṃ bāndhavaiḥ saha // Manu_11.183 [= M 11.182]

dāsī ghaṭam apāṃ pūrṇaṃ paryasyet pretavat padā ahorātram upāsīrann aśaucaṃ bāndhavaiḥ saha //

nivarteraṃś ca tasmāt tu saṃbhāṣaṇasahāsane
dāyādyasya pradānaṃ ca yātrā caiva hi laukikī // Manu_11.184 [= M 11.183]

nivarteraṃś ca tasmāt tu saṃbhāṣaṇa-sahāsane dāyādyasya pradānaṃ ca yātrā ca eva hi laukikī //

jyeṣṭhatā ca nivarteta jyeṣṭhāvāpyaṃ ca yad dhanam
jyeṣṭhāṃśaṃ prāpnuyāc cāsya yavīyān guṇato 'dhikaḥ // Manu_11.185 [= M 11.184]

dhanam ] vasu (M)

jyeṣṭhatā ca nivarteta jyeṣṭhāvāpyaṃ ca yad dhanamvasu jyeṣṭhāṃśaṃ prāpnuyāc ca asya yavīyān guṇato 'dhikaḥ //

prāyaścitte tu carite pūrṇakumbham apāṃ navam
tenaiva sārdhaṃ prāsyeyuḥ snātvā puṇye jalāśaye // Manu_11.186 [= M 11.185]

prāyaścitte tu carite pūrṇakumbham apāṃ navam tena eva sārdhaṃ prāsyeyuḥ snātvā puṇye jalāśaye //

sa tv apsu taṃ ghaṭaṃ prāsya praviśya bhavanaṃ svakam
sarvāṇi jñātikāryāṇi yathāpūrvaṃ samācaret // Manu_11.187 [= M 11.186]

sa tv apsu taṃ ghaṭaṃ prāsya praviśya bhavanaṃ svakam sarvāṇi jñātikāryāṇi yathāpūrvaṃ samācaret //

etad eva vidhiṃ kuryād yoṣitsu patitāsv api
vastrānnapānaṃ deyaṃ tu vaseyuś ca gṛhāntike // Manu_11.188 [= M 11.187]

etad ] etam (M)

etadetam eva vidhiṃ kuryād yoṣitsu patitāsv api vastra-anna-pānaṃ deyaṃ tu vaseyuś ca gṛhāntike //

enasvibhir anirṇiktair nārthaṃ kiṃ cit sahācaret
kṛtanirṇejanāṃś caiva na jugupseta karhi cit // Manu_11.189 [= M 11.188]

caiva ] caitān (M)

enasvibhir anirṇiktair na arthaṃ kiṃ cit sahā acaret kṛtanirṇejanāṃś ca evaca etān na jugupseta karhi cit //

bālaghnāṃś ca kṛtaghnāṃś ca viśuddhān api dharmataḥ
śaraṇāgatahantṝṃś ca strīhantṝṃś ca na saṃvaset // Manu_11.190 [= M 11.189]

bālaghnāṃś ca kṛtaghnāṃś ca viśuddhān api dharmataḥ śaraṇāgatahantṝṃś ca strīhantṝṃś ca na saṃvaset //

yeṣāṃ dvijānāṃ sāvitrī nānūcyeta yathāvidhi
tāṃś cārayitvā trīn kṛcchrān yathāvidhy upanāyayet // Manu_11.191 [= M 11.190]

yeṣāṃ dvijānāṃ sāvitrī na anūcyeta yathāvidhi tāṃś cārayitvā trīn kṛcchrān yathāvidhy upanāyayet //

prāyaścittaṃ cikīrṣanti vikarmasthās tu ye dvijāḥ
brahmaṇā ca parityaktās teṣām apy etad ādiśet // Manu_11.192 [= M 11.191]

prāyaścittaṃ cikīrṣanti vikarmasthās tu ye dvijāḥ brahmaṇā ca parityaktās teṣām apy etad ādiśet //

yad garhitenārjayanti karmaṇā brāhmaṇā dhanam
tasyotsargeṇa śudhyanti japyena tapasaiva ca // Manu_11.193 [= M 11.192]

yad garhitena arjayanti karmaṇā brāhmaṇā dhanam tasya utsargeṇa śudhyanti japyena tapasa aiva ca //

japitvā trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ
māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt // Manu_11.194 [= M 11.193]

japitvā trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt //

upavāsakṛśaṃ taṃ tu govrajāt punar āgatam
praṇataṃ prati pṛccheyuḥ sāmyaṃ saumyecchasīti kim // Manu_11.195 [= M 11.194]

upavāsakṛśaṃ taṃ tu govrajāt punar āgatam praṇataṃ prati pṛccheyuḥ sāmyaṃ saumya icchasi iti kim //

satyam uktvā tu vipreṣu vikired yavasaṃ gavām
gobhiḥ pravartite tīrthe kuryus tasya parigraham // Manu_11.196 [= M 11.195]

satyam uktvā tu vipreṣu vikired yavasaṃ gavām gobhiḥ pravartite tīrthe kuryus tasya parigraham //

vrātyānāṃ yājanaṃ kṛtvā pareṣām antyakarma ca
abhicāram ahīnaṃ ca tribhiḥ kṛcchrair vyapohati // Manu_11.197 [= M 11.196]

vrātyānāṃ yājanaṃ kṛtvā pareṣām antyakarma ca abhicāram ahīnaṃ ca tribhiḥ kṛcchrair vyapohati //

śaraṇāgataṃ parityajya vedaṃ viplāvya ca dvijaḥ
saṃvatsaraṃ yavāhāras tat pāpam apasedhati // Manu_11.198 [= M 11.197]

śaraṇāgataṃ parityajya vedaṃ viplāvya ca dvijaḥ saṃvatsaraṃ yavāhāras tat pāpam apasedhati //

śvaśṛgālakharair daṣṭo grāmyaiḥ kravyādbhir eva ca
narāśvoṣṭravarāhaiś ca prāṇāyāmena śudhyati // Manu_11.199 [= M 11.198]

śva-śṛgāla-kharair daṣṭo grāmyaiḥ kravyādbhir eva ca nara-aśva-uṣṭra-varāhaiś ca prāṇāyāmena śudhyati //

ṣaṣṭhānnakālatā māsaṃ saṃhitājapa eva vā
homāś ca sakalā nityam apāṅktyānāṃ viśodhanam // Manu_11.200 [= M 11.199]

sakalā ] śākalā (M)

ṣaṣṭhānnakālatā māsaṃ saṃhitājapa eva vā homāś ca sakalāśākalā nityam apāṅktyānāṃ viśodhanam //

uṣṭrayānaṃ samāruhya kharayānaṃ tu kāmataḥ
snātvā tu vipro digvāsāḥ prāṇāyāmena śudhyati // Manu_11.201 [= M 11.200]

uṣṭrayānaṃ samāruhya kharayānaṃ tu kāmataḥ snātvā tu vipro dig-vāsāḥ prāṇāyāmena śudhyati //

vinādbhir apsu vāpy ārtaḥ śārīraṃ saṃniṣevya ca
sacailo bahir āplutya gām ālabhya viśudhyati // Manu_11.202 [= M 11.201]

vina ādbhir apsu va āpy ārtaḥ śārīraṃ saṃniṣevya ca sa-cailo bahir āplutya gām ālabhya viśudhyati //

vedoditānāṃ nityānāṃ karmaṇāṃ samatikrame
snātakavratalope ca prāyaścittam abhojanam // Manu_11.203 [= M 11.202]

veda-uditānāṃ nityānāṃ karmaṇāṃ samatikrame snātakavratalope ca prāyaścittam abhojanam //

huṅkāraṃ brāhmaṇasyoktvā tvamkāraṃ ca garīyasaḥ
snātvānaśnann ahaḥ śeṣam abhivādya prasādayet // Manu_11.204 [= M 11.203]

huṅkāraṃ brāhmaṇasya uktvā tvamkāraṃ ca garīyasaḥ snātva ānaśnann ahaḥ śeṣam abhivādya prasādayet //

tāḍayitvā tṛṇenāpi kaṇṭhe vābadhya vāsasā
vivāde vā vinirjitya praṇipatya prasādayet // Manu_11.205 [= M 11.204]

tāḍayitvā tṛṇena api kaṇṭhe vā ābadhya vāsasā vivāde vā vinirjitya praṇipatya prasādayet //

avagūrya tv abdaśataṃ sahasram abhihatya ca
jighāṃsayā brāhmaṇasya narakaṃ pratipadyate // Manu_11.206 [= M 11.205]

avagūrya tv abdaśataṃ sahasram abhihatya ca jighāṃsayā brāhmaṇasya narakaṃ pratipadyate //

śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇāti mahītale
tāvanty abdasahasrāṇi tatkartā narake vaset // Manu_11.207 [= M 11.206]

vaset ] vrajet (M)

śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇāti mahītale tāvanty abdasahasrāṇi tatkartā narake vasetvrajet //

avagūrya caret kṛcchram atikṛcchraṃ nipātane
kṛcchrātikṛcchrau kurvīta viprasyotpādya śoṇitam // Manu_11.208 [= M 11.207]

avagūrya caret kṛcchram atikṛcchraṃ nipātane kṛcchra-atikṛcchrau kurvīta viprasya utpādya śoṇitam //

anuktaniṣkṛtīnāṃ tu pāpānām apanuttaye
śaktiṃ cāvekṣya pāpaṃ ca prāyaścittaṃ prakalpayet // Manu_11.209 [= M 11.208]

anuktaniṣkṛtīnāṃ tu pāpānām apanuttaye śaktiṃ ca avekṣya pāpaṃ ca prāyaścittaṃ prakalpayet //

yair abhyupāyair enāṃsi mānavo vyapakarṣati
tān vo 'bhyupāyān vakṣyāmi devarṣipitṛsevitān // Manu_11.210 [= M 11.209]

yair abhyupāyair enāṃsi mānavo vyapakarṣati tān vo 'bhyupāyān vakṣyāmi devarṣi-pitṛsevitān //

tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam
tryahaṃ paraṃ ca nāśnīyāt prājāpatyaṃ caran dvijaḥ // Manu_11.211 [= M 11.210]

tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam tryahaṃ paraṃ ca na aśnīyāt prājāpatyaṃ caran dvijaḥ //

gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam
ekarātropavāsaś ca kṛcchraṃ sāṃtapanaṃ smṛtam // Manu_11.212 [= M 11.211]

gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśa-udakam ekarātra-upavāsaś ca kṛcchraṃ sāṃtapanaṃ smṛtam //

ekaikaṃ grāsam aśnīyāt tryahāṇi trīṇi pūrvavat
tryahaṃ copavased antyam atikṛcchraṃ caran dvijaḥ // Manu_11.213 [= M 11.212]

ekaikaṃ grāsam aśnīyāt tryahāṇi trīṇi pūrvavat tryahaṃ ca upavased antyam atikṛcchraṃ caran dvijaḥ //

taptakṛcchraṃ caran vipro jalakṣīraghṛtānilān
pratitryahaṃ pibed uṣṇān sakṛtsnāyī samāhitaḥ // Manu_11.214 [= M 11.213]

taptakṛcchraṃ caran vipro jala-kṣīra-ghṛta-anilān prati-tryahaṃ pibed uṣṇān sakṛtsnāyī samāhitaḥ //

yatātmano 'pramattasya dvādaśāham abhojanam
parāko nāma kṛcchro 'yaṃ sarvapāpāpanodanaḥ // Manu_11.215 [= M 11.214]

yata-ātmano 'pramattasya dvādaśāham abhojanam parāko nāma kṛcchro 'yaṃ sarvapāpa-apanodanaḥ //

ekaikaṃ hrāsayet piṇḍaṃ kṛṣṇe śukle ca vardhayet
upaspṛśaṃs triṣavaṇam etac cāṇdrāyaṇaṃ smṛtam // Manu_11.216 [= M 11.215]

ekaikaṃ hrāsayet piṇḍaṃ kṛṣṇe śukle ca vardhayet upaspṛśaṃs triṣavaṇam etac cāṇdrāyaṇaṃ smṛtam //

etam eva vidhiṃ kṛtsnam ācared yavamadhyame
śuklapakṣādiniyataś caraṃś cāndrāyaṇaṃ vratam // Manu_11.217 [= M 11.216]

etam eva vidhiṃ kṛtsnam ācared yavamadhyame śuklapakṣādiniyataś caraṃś cāndrāyaṇaṃ vratam //

aṣṭāv aṣṭau samaśnīyāt piṇḍān madhyaṃdine sthite
niyatātmā haviṣyāśī yaticāndrāyaṇaṃ caran // Manu_11.218 [= M 11.217]

aṣṭāv aṣṭau samaśnīyāt piṇḍān madhyaṃdine sthite niyata-ātmā haviṣyāśī yaticāndrāyaṇaṃ caran //

caturaḥ prātar aśnīyāt piṇḍān vipraḥ samāhitaḥ
caturo 'stam ite sūrye śiśucāndrāyaṇaṃ smṛtam // Manu_11.219 [= M 11.218]

caturaḥ prātar aśnīyāt piṇḍān vipraḥ samāhitaḥ caturo 'stam ite sūrye śiśucāndrāyaṇaṃ smṛtam //

yathā kathaṃ cit piṇḍānāṃ tisro 'śītīḥ samāhitaḥ
māsenāśnan haviṣyasya candrasyaiti salokatām // Manu_11.220 [= M 11.219]

yathā kathaṃ cit piṇḍānāṃ tisro 'śītīḥ samāhitaḥ māsena aśnan haviṣyasya candrasya eti salokatām //

etad rudrās tathādityā vasavaś cācaran vratam
sarvākuśalamokṣāya marutaś ca maharṣibhiḥ // Manu_11.221 [= M 11.220]

etad rudrās tathā ādityā vasavaś cā acaran vratam sarvākuśalamokṣāya marutaś ca maharṣibhiḥ //

mahāvyāhṛtibhir homaḥ kartavyaḥ svayam anvaham
ahiṃsā satyam akrodham ārjavaṃ ca samācaret // Manu_11.222 [= M 11.221]

mahāvyāhṛtibhir homaḥ kartavyaḥ svayam anvaham ahiṃsā satyam akrodham ārjavaṃ ca samācaret //

trir ahnas trir niśāyāṃ ca savāsā jalam āviśet
strīśūdrapatitāṃś caiva nābhibhāṣeta karhi cit // Manu_11.223 [= M 11.222]

trir ahnas trir niśāyāṃ ca sa-vāsā jalam āviśet strī-śūdra-patitāṃś ca eva na abhibhāṣeta karhi cit //

sthānāsanābhyāṃ vihared aśakto 'dhaḥ śayīta vā
brahmacārī vratī ca syād gurudevadvijārcakaḥ // Manu_11.224 [= M 11.223]

sthāna-āsanābhyāṃ vihared aśakto 'dhaḥ śayīta vā brahmacārī vratī ca syād guru-deva-dvija-arcakaḥ //

sāvitrīṃ ca japen nityaṃ pavitrāṇi ca śaktitaḥ
sarveṣv eva vrateṣv evaṃ prāyaścittārtham ādṛtaḥ // Manu_11.225 [= M 11.224]

sāvitrīṃ ca japen nityaṃ pavitrāṇi ca śaktitaḥ sarveṣv eva vrateṣv evaṃ prāyaścittārtham ādṛtaḥ //

etair dvijātayaḥ śodhyā vratair āviṣkṛtainasaḥ
anāviṣkṛtapāpāṃs tu mantrair homaiś ca śodhayet // Manu_11.226 [= M 11.225]

etair dvijātayaḥ śodhyā vratair āviṣkṛta-enasaḥ anāviṣkṛta-pāpāṃs tu mantrair homaiś ca śodhayet //

khyāpanenānutāpena tapasādhyayanena ca
pāpakṛn mucyate pāpāt tathā dānena cāpadi // Manu_11.227 [= M 11.226]

khyāpanena-anutāpena tapasa ādhyayanena ca pāpakṛn mucyate pāpāt tathā dānena cā apadi //

yathā yathā naro 'dharmaṃ svayaṃ kṛtvānubhāṣate
tathā tathā tvacevāhis tenādharmeṇa mucyate // Manu_11.228 [= M 11.227]

yathā yathā naro 'dharmaṃ svayaṃ kṛtva ānubhāṣate tathā tathā tvaca īva ahis tena adharmeṇa mucyate //

yathā yathā manas tasya duṣkṛtaṃ karma garhati
tathā tathā śarīraṃ tat tenādharmeṇa mucyate // Manu_11.229 [= M 11.228]

yathā yathā manas tasya duṣkṛtaṃ karma garhati tathā tathā śarīraṃ tat tena adharmeṇa mucyate //

kṛtvā pāpaṃ hi saṃtapya tasmāt pāpāt pramucyate
naivaṃ kuryāṃ punar iti nivṛttyā pūyate tu saḥ // Manu_11.230 [= M 11.229]

kṛtvā pāpaṃ hi saṃtapya tasmāt pāpāt pramucyate na evaṃ kuryāṃ punar iti nivṛttyā pūyate tu saḥ //

evaṃ saṃcintya manasā pretya karmaphalodayam
manovāṅgūrtibhir nityaṃ śubhaṃ karma samācaret // Manu_11.231 [= M 11.230]

evaṃ saṃcintya manasā pretya karmaphala-udayam mano-vāṅ-gūrtibhir nityaṃ śubhaṃ karma samācaret //

ajñānād yadi vā jñānāt kṛtvā karma vigarhitam
tasmād vimuktim anvicchan dvitīyaṃ na samācaret // Manu_11.232 [= M 11.231]

ajñānād yadi vā jñānāt kṛtvā karma vigarhitam tasmād vimuktim anvicchan dvitīyaṃ na samācaret //

yasmin karmaṇy asya kṛte manasaḥ syād alāghavam
tasmiṃs tāvat tapaḥ kuryād yāvat tuṣṭikaraṃ bhavet // Manu_11.233 [= M 11.232]

yasmin karmaṇy asya kṛte manasaḥ syād alāghavam tasmiṃs tāvat tapaḥ kuryād yāvat tuṣṭikaraṃ bhavet //

tapomūlam idaṃ sarvaṃ daivamānuṣakaṃ sukham
tapomadhyaṃ budhaiḥ proktaṃ tapo'ntaṃ vedadarśibhiḥ // Manu_11.234 [= M 11.233]

tapomūlam idaṃ sarvaṃ daiva-mānuṣakaṃ sukham tapomadhyaṃ budhaiḥ proktaṃ tapo-'ntaṃ vedadarśibhiḥ //

brāhmaṇasya tapo jñānaṃ tapaḥ kṣatrasya rakṣaṇam
vaiśyasya tu tapo vārtā tapaḥ śūdrasya sevanam // Manu_11.235 [= M 11.234]

brāhmaṇasya tapo jñānaṃ tapaḥ kṣatrasya rakṣaṇam vaiśyasya tu tapo vārtā tapaḥ śūdrasya sevanam //

ṛṣayaḥ saṃyatātmānaḥ phalamūlānilāśanāḥ
tapasaiva prapaśyanti trailokyaṃ sacarācaram // Manu_11.236 [= M 11.235]

ṛṣayaḥ saṃyata-ātmānaḥ phala-mūla-anila-aśanāḥ tapasa aiva prapaśyanti trailokyaṃ sa-carācaram //

auṣadhāny agado vidyā daivī ca vividhā sthitiḥ
tapasaiva prasidhyanti tapas teṣāṃ hi sādhanam // Manu_11.237 [= M 11.236]

auṣadhāny agado vidyā daivī ca vividhā sthitiḥ tapasa aiva prasidhyanti tapas teṣāṃ hi sādhanam //

yad dustaraṃ yad durāpaṃ yad durgaṃ yac ca duṣkaram
sarvaṃ tu tapasā sādhyaṃ tapo hi duratikramam // Manu_11.238 [= M 11.237]

tu ] tat (M)

yad dustaraṃ yad durāpaṃ yad durgaṃ yac ca duṣkaram sarvaṃ tutat tapasā sādhyaṃ tapo hi duratikramam //

mahāpātakinaś caiva śeṣāś cākāryakāriṇaḥ
tapasaiva sutaptena mucyante kilbiṣāt tataḥ // Manu_11.239 [= M 11.238]

mahāpātakinaś ca eva śeṣāś ca akāryakāriṇaḥ tapasa aiva sutaptena mucyante kilbiṣāt tataḥ //

kītāś cāhipataṃgāś ca paśavaś ca vayāṃsi ca
sthāvarāṇi ca bhūtāni divaṃ yānti tapobalāt // Manu_11.240 [= M 11.239]

kītāś ca ahi-pataṃgāś ca paśavaś ca vayāṃsi ca sthāvarāṇi ca bhūtāni divaṃ yānti tapobalāt //

yat kiṃ cid enaḥ kurvanti manovāṅgūrtibhir janāḥ
tat sarvaṃ nirdahanty āśu tapasaiva tapodhanāḥ // Manu_11.241 [= M 11.240]

manovāṅgūrtibhir ] manovākkarmabhir (M)

yat kiṃ cid enaḥ kurvanti mano-vāṅ-gūrtibhirmano-vāk-karmabhir janāḥ tat sarvaṃ nirdahanty āśu tapasa aiva tapo-dhanāḥ //

tapasaiva viśuddhasya brāhmaṇasya divaukasaḥ
ijyāś ca pratigṛhṇanti kāmān saṃvardhayanti ca // Manu_11.242 [= M 11.241]

tapasa aiva viśuddhasya brāhmaṇasya diva-okasaḥ ijyāś ca pratigṛhṇanti kāmān saṃvardhayanti ca //

prajāpatir idaṃ śāstraṃ tapasaivāsṛjat prabhuḥ
tathaiva vedān ṛṣayas tapasā pratipedire // Manu_11.243 [= M 11.242]

prajāpatir idaṃ śāstraṃ tapasa aiva asṛjat prabhuḥ tatha aiva vedān ṛṣayas tapasā pratipedire //

ity etat tapaso devā mahābhāgyaṃ pracakṣate
sarvasyāsya prapaśyantas tapasaḥ puṇyam uttamam // Manu_11.244 [= M 11.243]

ity ] yad (M)
uttamam ] udbhavam (M)

ityyad etat tapaso devā mahābhāgyaṃ pracakṣate sarvasya asya prapaśyantas tapasaḥ puṇyam uttamamudbhavam //

vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā
nāśayanty āśu pāpāni mahāpātakajāny api // Manu_11.245 [= M 11.244]

vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā nāśayanty āśu pāpāni mahāpātakajāny api //

yathaidhas tejasā vahniḥ prāptaṃ nirdahati kṣaṇāt
tathā jñānāgninā pāpaṃ sarvaṃ dahati vedavit // Manu_11.246 [= M 11.245]

yatha aidhas tejasā vahniḥ prāptaṃ nirdahati kṣaṇāt tathā jñānāgninā pāpaṃ sarvaṃ dahati vedavit //

ity etad enasām uktaṃ prāyaścittaṃ yathāvidhi
ata ūrdhvaṃ rahasyānāṃ prāyaścittaṃ nibodhata // Manu_11.247 [= M 11.246]

ity etad enasām uktaṃ prāyaścittaṃ yathāvidhi ata ūrdhvaṃ rahasya anāṃ prāyaścittaṃ nibodhata //

savyāhṛtipraṇavakāḥ prāṇāyāmās tu ṣoḍaśa
api bhrūṇahanaṃ māsāt punanty ahar ahaḥ kṛtāḥ // Manu_11.248 [= M 11.247]

sa-vyāhṛti-praṇavakāḥ prāṇāyāmās tu ṣoḍaśa api bhrūṇahanaṃ māsāt punanty ahar ahaḥ kṛtāḥ //

kautsaṃ japtvāpa ity etad vasiṣṭhaṃ ca pratīty ṛcam
māhitraṃ śuddhavatyaś ca surāpo 'pi viśudhyati // Manu_11.249 [= M 11.248]

kautsaṃ japtva āpa ity etad vasiṣṭhaṃ ca prati ity ṛcam māhitraṃ śuddhavatyaś ca surāpo 'pi viśudhyati //

sakṛj japtvāsyavāmīyaṃ śivasaṃkalpam eva ca
apahṛtya suvarṇaṃ tu kṣaṇād bhavati nirmalaḥ // Manu_11.250 [= M 11.249]

sakṛj japtvā āsyavāmīyaṃ śivasaṃkalpam eva ca apahṛtya suvarṇaṃ tu kṣaṇād bhavati nir-malaḥ //

haviṣpāntīyam abhyasya na tamaṃ ha itīti ca
japitvā pauruṣaṃ sūktaṃ mucyate gurutalpagaḥ // Manu_11.251 [= M 11.250]

haviṣpāntīyam abhyasya na tamaṃ ha iti iti ca japitvā pauruṣaṃ sūktaṃ mucyate gurutalpagaḥ //

enasāṃ sthūlasūkṣmāṇāṃ cikīrṣann apanodanam
avety ṛcaṃ japed abdaṃ yat kiṃ cedam itīti vā // Manu_11.252 [= M 11.251]

enasāṃ sthūla-sūkṣmāṇāṃ cikīrṣann apanodanam ava ity ṛcaṃ japed abdaṃ yat kiṃ ca idam iti iti vā //

pratigṛhyāpratigrāhyaṃ bhuktvā cānnaṃ vigarhitam
japaṃs taratsamandīyaṃ pūyate mānavas tryahāt // Manu_11.253 [= M 11.252]

pratigṛhya apratigrāhyaṃ bhuktvā ca annaṃ vigarhitam japaṃs taratsamandīyaṃ pūyate mānavas tryahāt //

somāraudraṃ tu bahvenāḥ māsam abhyasya śudhyati
sravantyām ācaran snānam aryamṇām iti ca tṛcam // Manu_11.254 [= M 11.253]

māsam ] samām (M)

somāraudraṃ tu bahv-enāḥ māsamsamām abhyasya śudhyati sravantyām ācaran snānam aryamṇām iti ca tṛcam //

abdārdham indram ity etad enasvī saptakaṃ japet
apraśastaṃ tu kṛtvāpsu māsam āsīta bhaikṣabhuk // Manu_11.255 [= M 11.254]

abdārdham indram ity etad enasvī saptakaṃ japet apraśastaṃ tu kṛtva āpsu māsam āsīta bhaikṣabhuk //

mantraiḥ śākalahomīyair abdaṃ hutvā ghṛtaṃ dvijaḥ
sugurv apy apahanty eno japtvā vā nama ity ṛcam // Manu_11.256 [= M 11.255]

mantraiḥ śākalahomīyair abdaṃ hutvā ghṛtaṃ dvijaḥ sugurv apy apahanty eno japtvā vā nama ity ṛcam //

mahāpātakasaṃyukto 'nugacched gāḥ samāhitaḥ
abhyasyābdaṃ pāvamānīr bhaikṣāhāro viśudhyati // Manu_11.257 [= M 11.256]

mahāpātakasaṃyukto 'nugacched gāḥ samāhitaḥ abhyasya abdaṃ pāvamānīr bhaikṣa-āhāro viśudhyati //

araṇye vā trir abhyasya prayato vedasaṃhitām
mucyate pātakaiḥ sarvaiḥ parākaiḥ śodhitas tribhiḥ // Manu_11.258 [= M 11.257]

araṇye vā trir abhyasya prayato vedasaṃhitām mucyate pātakaiḥ sarvaiḥ parākaiḥ śodhitas tribhiḥ //

tryahaṃ tūpavased yuktas trir ahno 'bhyupayann apaḥ
mucyate pātakaiḥ sarvais trir japitvāghamarṣaṇam // Manu_11.259 [= M 11.258]

tryahaṃ tu upavased yuktas trir ahno 'bhyupayann apaḥ mucyate pātakaiḥ sarvais trir japitva āghamarṣaṇam //

yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ
tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam // Manu_11.260 [= M 11.259]

yatha āśvamedhaḥ kraturāṭ sarvapāpāpa-nodanaḥ tatha āghamarṣaṇaṃ sūktaṃ sarvapāpāpa-nodanam //

hatvā lokān apīmāṃs trīn aśnann api yatas tataḥ
ṛgvedaṃ dhārayan vipro nainaḥ prāpnoti kiṃ cana // Manu_11.261 [= M 11.260]

hatvā lokān api imāṃs trīn aśnann api yatas tataḥ ṛgvedaṃ dhārayan vipro na enaḥ prāpnoti kiṃ cana //

ṛksaṃhitāṃ trir abhyasya yajuṣāṃ vā samāhitaḥ
sāmnāṃ vā sarahasyānāṃ sarvapāpaiḥ pramucyate // Manu_11.262 [= M 11.261]

ṛksaṃhitāṃ trir abhyasya yajuṣāṃ vā samāhitaḥ sāmnāṃ vā sa-rahasyānāṃ sarvapāpaiḥ pramucyate //

yathā mahāhradaṃ prāpya kṣiptaṃ loṣṭaṃ vinaśyati
tathā duścaritaṃ sarvaṃ vede trivṛti majjati // Manu_11.263 [= M 11.262]

yathā mahāhradaṃ prāpya kṣiptaṃ loṣṭaṃ vinaśyati tathā duścaritaṃ sarvaṃ vede trivṛti majjati //

ṛco yajūṃṣi cānyāni sāmāni vividhāni ca
eṣa jñeyas trivṛdvedo yo vedainaṃ sa vedavit // Manu_11.264 [= M 11.263]

ṛco yajūṃṣi ca anyāni sāmāni vividhāni ca eṣa jñeyas trivṛdvedo yo veda enaṃ sa vedavit //

ādyaṃ yat tryakṣaraṃ brahma trayī yasmin pratiṣṭhitā
sa guhyo 'nyas trivṛdvedo yas taṃ veda sa vedavit // Manu_11.265 [= M 11.264]

ādyaṃ yat tryakṣaraṃ brahma trayī yasmin pratiṣṭhitā sa guhyo 'nyas trivṛdvedo yas taṃ veda sa vedavit //

cāturvarṇyasya kṛtsno 'yam ukto dharmas tvayānaghaḥ
karmaṇāṃ phalanirvṛttiṃ śaṃsa nas tattvataḥ parām // Manu_12.1

cāturvarṇyasya kṛtsno 'yam ukto dharmas tvaya ānaghaḥ karmaṇāṃ phalanirvṛttiṃ śaṃsa nas tattvataḥ parām //

sa tān uvāca dharmātmā maharṣīn mānavo bhṛguḥ
asya sarvasya śṛṇuta karmayogasya nirṇayam // Manu_12.2

sa tān uvāca dharma-ātmā maharṣīn mānavo bhṛguḥ asya sarvasya śṛṇuta karmayogasya nirṇayam //

śubhāśubhaphalaṃ karma manovāgdehasaṃbhavam
karmajā gatayo nṝṇām uttamādhamamadhyamaḥ // Manu_12.3

śubha-aśubha-phalaṃ karma mano-vāg-deha-saṃbhavam karmajā gatayo nṝṇām uttama-adhama-madhyamaḥ //

tasyeha trividhasyāpi tryadhiṣṭhānasya dehinaḥ
daśalakṣaṇayuktasya mano vidyāt pravartakam // Manu_12.4

tasya iha trividhasya api tryadhiṣṭhānasya dehinaḥ daśalakṣaṇayuktasya mano vidyāt pravartakam //

paradravyeṣv abhidhyānaṃ manasāniṣṭacintanam
vitathābhiniveśaś ca trividhaṃ karma mānasam // Manu_12.5

paradravyeṣv abhidhyānaṃ manasa āniṣṭacintanam vitathābhiniveśaś ca trividhaṃ karma mānasam //

pāruṣyam anṛtaṃ caiva paiśunyaṃ cāpi sarvaśaḥ
asaṃbaddhapralāpaś ca vāṅmayaṃ syāc caturvidham // Manu_12.6

pāruṣyam anṛtaṃ ca eva paiśunyaṃ ca api sarvaśaḥ asaṃbaddhapralāpaś ca vāṅ-mayaṃ syāc caturvidham //

adattānām upādānaṃ hiṃsā caivāvidhānataḥ
paradāropasevā ca śārīraṃ trividhaṃ smṛtam // Manu_12.7

adattānām upādānaṃ hiṃsā ca eva avidhānataḥ paradāra-upasevā ca śārīraṃ trividhaṃ smṛtam //

mānasaṃ manasaivāyam upabhuṅkte śubhāśubham
vācā vācā kṛtaṃ karma kāyenaiva ca kāyikam // Manu_12.8

mānasaṃ manasa aiva ayam upabhuṅkte śubha-aśubham vācā vācā kṛtaṃ karma kāyena eva ca kāyikam //

śarīrajaiḥ karmadoṣair yāti sthāvaratāṃ naraḥ
vācikaiḥ pakṣimṛgatāṃ mānasair antyajātitām // Manu_12.9

śarīrajaiḥ karmadoṣair yāti sthāvaratāṃ naraḥ vācikaiḥ pakṣi-mṛgatāṃ mānasair antyajātitām //

vāgdaṇḍo 'tha manodaṇḍaḥ kāyadaṇḍas tathaiva ca
yasyaite nihitā buddhau tridaṇḍīti sa ucyate // Manu_12.10

vāgdaṇḍo 'tha manodaṇḍaḥ kāyadaṇḍas tatha aiva ca yasya ete nihitā buddhau tridaṇḍi īti sa ucyate //

tridaṇḍam etan nikṣipya sarvabhūteṣu mānavaḥ
kāmakrodhau tu saṃyamya tataḥ siddhiṃ niyacchati // Manu_12.11

tu saṃyamya ] susaṃyamya (M)
niyacchati ] nigacchati (M)

tridaṇḍam etan nikṣipya sarvabhūteṣu mānavaḥ kāma-krodhau tu saṃyamyasusaṃyamya tataḥ siddhiṃ niyacchatinigacchati //

yo 'syātmanaḥ kārayitā taṃ kṣetrajñaṃ pracakṣate
yaḥ karoti tu karmāṇi sa bhūtātmocyate budhaiḥ // Manu_12.12

yo 'syā atmanaḥ kārayitā taṃ kṣetrajñaṃ pracakṣate yaḥ karoti tu karmāṇi sa bhūtātma ūcyate budhaiḥ //

jīvasaṃjño 'ntarātmānyaḥ sahajaḥ sarvadehinām
yena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu // Manu_12.13

jīvasaṃjño 'ntarātma ānyaḥ sahajaḥ sarvadehinām yena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu //

tāv ubhau bhūtasaṃpṛktau mahān kṣetrajña eva ca
uccāvaceṣu bhūteṣu sthitaṃ taṃ vyāpya tiṣṭhataḥ // Manu_12.14

tāv ubhau bhūtasaṃpṛktau mahān kṣetrajña eva ca uccāvaceṣu bhūteṣu sthitaṃ taṃ vyāpya tiṣṭhataḥ //

asaṃkhyā mūrtayas tasya niṣpatanti śarīrataḥ
uccāvacāni bhūtāni satataṃ ceṣṭayanti yāḥ // Manu_12.15

asaṃkhyā mūrtayas tasya niṣpatanti śarīrataḥ uccāvacāni bhūtāni satataṃ ceṣṭayanti yāḥ //

pañcabhya eva mātrābhyaḥ pretya duṣkṛtināṃ nṛṇām
śarīraṃ yātanārthīyam anyad utpadyate dhruvam // Manu_12.16

mātrābhyaḥ ] bhūtebhyaḥ (M)

pañcabhya eva mātrābhyaḥbhūtebhyaḥ pretya duṣkṛtināṃ nṛṇām śarīraṃ yātanārthīyam anyad utpadyate dhruvam //

tenānubhūya tā yāmīḥ śarīreṇeha yātanāḥ
tāsv eva bhūtamātrāsu pralīyante vibhāgaśaḥ // Manu_12.17

tena anubhūya tā yāmīḥ śarīreṇa iha yātanāḥ tāsv eva bhūtamātrāsu pralīyante vibhāgaśaḥ //

so 'nubhūyāsukhodarkān doṣān viṣayasaṅgajān
vyapetakalmaṣo 'bhyeti tāv evobhau mahaujasau // Manu_12.18

so 'nubhūya asukha-udarkān doṣān viṣayasaṅgajān vyapeta-kalmaṣo 'bhyeti tāv eva ubhau mahā-ojasau //

tau dharmaṃ paśyatas tasya pāpaṃ cātandritau saha
yābhyāṃ prāpnoti saṃpṛktaḥ pretyeha ca sukhāsukham // Manu_12.19

tau dharmaṃ paśyatas tasya pāpaṃ ca atandritau saha yābhyāṃ prāpnoti saṃpṛktaḥ pretya iha ca sukha-asukham //

yady ācarati dharmaṃ sa prāyaśo 'dharmam alpaśaḥ
tair eva cāvṛto bhūtaiḥ svarge sukham upāśnute // Manu_12.20

yady ācarati ] yathācarati (M)

yady ācaratiyathā acarati dharmaṃ sa prāyaśo 'dharmam alpaśaḥ tair eva cā avṛto bhūtaiḥ svarge sukham upāśnute //

yadi tu prāyaśo 'dharmaṃ sevate dharmam alpaśaḥ
tair bhūtaiḥ sa parityakto yāmīḥ prāpnoti yātanāḥ // Manu_12.21

yadi tu prāyaśo 'dharmaṃ sevate dharmam alpaśaḥ tair bhūtaiḥ sa parityakto yāmīḥ prāpnoti yātanāḥ //

yāmīs tā yātanāḥ prāpya sa jīvo vītakalmaṣaḥ
tāny eva pañca bhūtāni punar apyeti bhāgaśaḥ // Manu_12.22

yāmīs tā yātanāḥ prāpya sa jīvo vīta-kalmaṣaḥ tāny eva pañca bhūtāni punar apyeti bhāgaśaḥ //

etā dṛṣṭvāsya jīvasya gatīḥ svenaiva cetasā
dharmato 'dharmataś caiva dharme dadhyāt sadā manaḥ // Manu_12.23

etā dṛṣṭva āsya jīvasya gatīḥ svena eva cetasā dharmato 'dharmataś ca eva dharme dadhyāt sadā manaḥ //

sattvaṃ rajas tamaś caiva trīn vidyād ātmano guṇān
yair vyāpyemān sthito bhāvān mahān sarvān aśeṣataḥ // Manu_12.24

sattvaṃ rajas tamaś ca eva trīn vidyād ātmano guṇān yair vyāpya imān sthito bhāvān mahān sarvān aśeṣataḥ //

yo yadaiṣāṃ guṇo dehe sākalyenātiricyate
sa tadā tadguṇaprāyaṃ taṃ karoti śarīriṇam // Manu_12.25

yo yada aiṣāṃ guṇo dehe sākalyena atiricyate sa tadā tadguṇaprāyaṃ taṃ karoti śarīriṇam //

sattvaṃ jñānaṃ tamo 'jñānaṃ rāgadveṣau rajaḥ smṛtam
etad vyāptimad eteṣāṃ sarvabhūtāśritaṃ vapuḥ // Manu_12.26

sattvaṃ jñānaṃ tamo 'jñānaṃ rāga-dveṣau rajaḥ smṛtam etad vyāptimad eteṣāṃ sarvabhūtāśritaṃ vapuḥ //

tatra yat prītisaṃyuktaṃ kiṃ cid ātmani lakṣayet
praśāntam iva śuddhābhaṃ sattvaṃ tad upadhārayet // Manu_12.27

tatra yat prītisaṃyuktaṃ kiṃ cid ātmani lakṣayet praśāntam iva śuddhābhaṃ sattvaṃ tad upadhārayet //

yat tu duḥkhasamāyuktam aprītikaram ātmanaḥ
tad rajo pratīpaṃ vidyāt satataṃ hāri dehinām // Manu_12.28

hāri ] hartṛ (M)

yat tu duḥkhasamāyuktam aprītikaram ātmanaḥ tad rajo pratīpaṃ vidyāt satataṃ hārihartṛ dehinām //

yat tu syān mohasaṃyuktam avyaktaṃ viṣayātmakam
apratarkyam avijñeyaṃ tamas tad upadhārayet // Manu_12.29

yat tu syān mohasaṃyuktam avyaktaṃ viṣayātmakam apratarkyam avijñeyaṃ tamas tad upadhārayet //

trayāṇām api caiteṣāṃ guṇānāṃ yaḥ phalodayaḥ
agryo madhyo jaghanyaś ca taṃ pravakṣyāmy aśeṣataḥ // Manu_12.30

trayāṇām api ca eteṣāṃ guṇānāṃ yaḥ phala-udayaḥ agryo madhyo jaghanyaś ca taṃ pravakṣyāmy aśeṣataḥ //

vedābhyāsas tapo jñānaṃ śaucam indriyanigrahaḥ
dharmakriyātmacintā ca sāttvikaṃ guṇalakṣaṇam // Manu_12.31

vedābhyāsas tapo jñānaṃ śaucam indriyanigrahaḥ dharmakriyā ātmacintā ca sāttvikaṃ guṇalakṣaṇam //

ārambharucitādhairyam asatkāryaparigrahaḥ
viṣayopasevā cājasraṃ rājasaṃ guṇalakṣaṇam // Manu_12.32

ārambharucita ādhairyam asatkārya-parigrahaḥ viṣaya-upasevā ca ajasraṃ rājasaṃ guṇalakṣaṇam //

lobhaḥ svapno 'dhṛtiḥ krauryaṃ nāstikyaṃ bhinnavṛttitā
yāciṣṇutā pramādaś ca tāmasaṃ guṇalakṣaṇam // Manu_12.33

lobhaḥ svapno 'dhṛtiḥ krauryaṃ nāstikyaṃ bhinnavṛttitā yāciṣṇutā pramādaś ca tāmasaṃ guṇalakṣaṇam //

trayāṇām api caiteṣāṃ guṇānāṃ triṣu tiṣṭhatām
idaṃ sāmāsikaṃ jñeyaṃ kramaśo guṇalakṣaṇam // Manu_12.34

trayāṇām api ca eteṣāṃ guṇānāṃ triṣu tiṣṭhatām idaṃ sāmāsikaṃ jñeyaṃ kramaśo guṇalakṣaṇam //

yat karma kṛtvā kurvaṃś ca kariṣyaṃś caiva lajjati
taj jñeyaṃ viduṣā sarvaṃ tāmasaṃ guṇalakṣaṇam // Manu_12.35

yat karma kṛtvā kurvaṃś ca kariṣyaṃś ca eva lajjati taj jñeyaṃ viduṣā sarvaṃ tāmasaṃ guṇalakṣaṇam //

yenāsmin karmanā loke khyātim icchati puṣkalām
na ca śocaty asaṃpattau tad vijñeyaṃ tu rājasam // Manu_12.36

yena asmin karmanā loke khyātim icchati puṣkalām na ca śocaty asaṃpattau tad vijñeyaṃ tu rājasam //

yat sarveṇecchati jñātuṃ yan na lajjati cācaran
yena tuṣyati cātmāsya tat sattvaguṇalakṣaṇam // Manu_12.37

yat sarveṇa icchati jñātuṃ yan na lajjati cā acaran yena tuṣyati cā atma āsya tat sattvaguṇalakṣaṇam //

tamaso lakṣaṇaṃ kāmo rajasas tv artha ucyate
sattvasya lakṣaṇaṃ dharmaḥ śraiṣṭhyam eṣāṃ yathottaram // Manu_12.38

tamaso lakṣaṇaṃ kāmo rajasas tv artha ucyate sattvasya lakṣaṇaṃ dharmaḥ śraiṣṭhyam eṣāṃ yathā-uttaram //

yena yas tu guṇenaiṣāṃ saṃsarān pratipadyate
tān samāsena vakṣyāmi sarvasyāsya yathākramam // Manu_12.39

yas ] yāṃs (M)

yena yasyāṃs tu guṇena eṣāṃ saṃsarān pratipadyate tān samāsena vakṣyāmi sarvasya asya yathākramam //

devatvaṃ sāttvikā yānti manuṣyatvaṃ ca rājasāḥ
tiryaktvaṃ tāmasā nityam ity eṣā trividhā gatiḥ // Manu_12.40

devatvaṃ sāttvikā yānti manuṣyatvaṃ ca rājasāḥ tiryaktvaṃ tāmasā nityam ity eṣā trividhā gatiḥ //

trividhā trividhaiṣā tu vijñeyā gauṇikī gatiḥ
adhamā madhyamāgryā ca karmavidyāviśeṣataḥ // Manu_12.41

trividhā trividha aiṣā tu vijñeyā gauṇikī gatiḥ adhamā madhyama-agryā ca karma-vidyā-viśeṣataḥ //

sthāvarāḥ kṛmikīṭāś ca matsyāḥ sarpāḥ sakacchapāḥ
paśavaś ca mṛgāś caiva jaghanyā tāmasī gatiḥ // Manu_12.42

sthāvarāḥ kṛmi-kīṭāś ca matsyāḥ sarpāḥ sa-kacchapāḥ paśavaś ca mṛgāś ca eva jaghanyā tāmasī gatiḥ //

hastinaś ca turaṅgāś ca śūdrā mlecchāś ca garhitāḥ
siṃhā vyāghrā varāhāś ca madhyamā tāmasī gatiḥ // Manu_12.43

hastinaś ca turaṅgāś ca śūdrā mlecchāś ca garhitāḥ siṃhā vyāghrā varāhāś ca madhyamā tāmasī gatiḥ //

cāraṇāś ca suparṇāś ca puruṣāś caiva dāmbhikāḥ
rakṣāṃsi ca piśācāś ca tāmasīṣūttamā gatiḥ // Manu_12.44

cāraṇāś ca suparṇāś ca puruṣāś ca eva dāmbhikāḥ rakṣāṃsi ca piśācāś ca tāmasīṣu uttamā gatiḥ //

jhallā mallā naṭāś caiva puruṣāḥ śastravṛttayaḥ
dyūtapānaprasaktāś ca jaghanyā rājasī gatiḥ // Manu_12.45

jhallā mallā naṭāś ca eva puruṣāḥ śastra-vṛttayaḥ dyūta-pāna-prasaktāś ca jaghanyā rājasī gatiḥ //

rājānaḥ kṣatriyāś caiva rājñāṃ caiva purohitāḥ
vādayuddhapradhānāś ca madhyamā rājasī gatiḥ // Manu_12.46

rājānaḥ kṣatriyāś ca eva rājñāṃ ca eva purohitāḥ vāda-yuddha-pradhānāś ca madhyamā rājasī gatiḥ //

gandharvā guhyakā yakṣā vibudhānucarāś ca ye
tathaivāpsarasaḥ sarvā rājasīṣūttamā gatiḥ // Manu_12.47

gandharvā guhyakā yakṣā vibudhānucarāś ca ye tatha aiva apsarasaḥ sarvā rājasīṣu uttamā gatiḥ //

tāpasā yatayo viprā ye ca vaimānikā gaṇāḥ
nakṣatrāṇi ca daityāś ca prathamā sāttvikī gatiḥ // Manu_12.48

tāpasā yatayo viprā ye ca vaimānikā gaṇāḥ nakṣatrāṇi ca daityāś ca prathamā sāttvikī gatiḥ //

yajvāna ṛṣayo devā vedā jyotīṃṣi vatsarāḥ
pitaraś caiva sādhyāś ca dvitīyā sāttvikī gatiḥ // Manu_12.49

yajvāna ṛṣayo devā vedā jyotīṃṣi vatsarāḥ pitaraś ca eva sādhyāś ca dvitīyā sāttvikī gatiḥ //

brahmā viśvasṛjo dharmo mahān avyaktam eva ca
uttamāṃ sāttvikīm etāṃ gatim āhur manīṣiṇaḥ // Manu_12.50

brahmā viśvasṛjo dharmo mahān avyaktam eva ca uttamāṃ sāttvikīm etāṃ gatim āhur manīṣiṇaḥ //

eṣa sarvaḥ samuddiṣṭas triprakārasya karmaṇaḥ
trividhas trividhaḥ kṛtsnaḥ saṃsāraḥ sārvabhautikaḥ // Manu_12.51

tri ] triṣ (M)

eṣa sarvaḥ samuddiṣṭas tritriṣ-prakārasya karmaṇaḥ trividhas trividhaḥ kṛtsnaḥ saṃsāraḥ sārvabhautikaḥ //

indriyāṇāṃ prasaṅgena dharmasyāsevanena ca
pāpān saṃyānti saṃsārān avidvāṃso narādhamāḥ // Manu_12.52

indriyāṇāṃ prasaṅgena dharmasya asevanena ca pāpān saṃyānti saṃsārān avidvāṃso narādhamāḥ //

yāṃ yāṃ yoniṃ tu jīvo 'yaṃ yena yeneha karmaṇā
kramaśo yāti loke 'smiṃs tat tat sarvaṃ nibodhata // Manu_12.53

yāṃ yāṃ yoniṃ tu jīvo 'yaṃ yena yena iha karmaṇā kramaśo yāti loke 'smiṃs tat tat sarvaṃ nibodhata //

bahūn varṣagaṇān ghorān narakān prāpya tatkṣayāt
saṃsārān pratipadyante mahāpātakinas tv imān // Manu_12.54

bahūn varṣagaṇān ghorān narakān prāpya tatkṣayāt saṃsārān pratipadyante mahāpātakinas tv imān //

śvasūkarakharoṣṭrāṇāṃ go'jāvimṛgapakṣiṇāṃ
caṇḍālapukkasānāṃ ca brahmahā yonim ṛcchati // Manu_12.55

śva-sūkara-khara-uṣṭrāṇāṃ go-'ja-avi-mṛga-pakṣiṇāṃ caṇḍāla-pukkasānāṃ ca brahmahā yonim ṛcchati //

kṛmikīṭapataṅgānāṃ viḍbhujāṃ caiva pakṣiṇām
hiṃsrāṇāṃ caiva sattvānāṃ surāpo brāhmaṇo vrajet // Manu_12.56

kṛmi-kīṭa-pataṅgānāṃ viḍ-bhujāṃ ca eva pakṣiṇām hiṃsrāṇāṃ ca eva sattvānāṃ surāpo brāhmaṇo vrajet //

lūtāhisaraṭānāṃ ca tiraścāṃ cāmbucāriṇām
hiṃsrāṇāṃ ca piśācānāṃ steno vipraḥ sahasraśaḥ // Manu_12.57

lūtā-ahi-saraṭānāṃ ca tiraścāṃ ca ambucāriṇām hiṃsrāṇāṃ ca piśācānāṃ steno vipraḥ sahasraśaḥ //

tṛṇagulmalatānāṃ ca kravyādāṃ daṃṣṭriṇām api
krūrakarmakṛtāṃ caiva śataśo gurutalpagaḥ // Manu_12.58

tṛṇa-gulma-latānāṃ ca kravyādāṃ daṃṣṭriṇām api krūrakarmakṛtāṃ ca eva śataśo gurutalpagaḥ //

hiṃsrā bhavanti kravyādāḥ kṛmayo 'medhyabhakṣiṇaḥ
parasparādinaḥ stenāḥ pretyāntyastrīniṣeviṇaḥ // Manu_12.59

hiṃsrā bhavanti kravyādāḥ kṛmayo 'medhyabhakṣiṇaḥ parasparādinaḥ stenāḥ pretya antyastrīniṣeviṇaḥ //

saṃyogaṃ patitair gatvā parasyaiva ca yoṣitam
apahṛtya ca viprasvaṃ bhavati brahmarākṣasaḥ // Manu_12.60

saṃyogaṃ patitair gatvā parasya eva ca yoṣitam apahṛtya ca viprasvaṃ bhavati brahmarākṣasaḥ //

maṇimuktāpravālāni hṛtvā lobhena mānavaḥ
vividhāṇi ca ratnāni jāyate hemakartṛṣu // Manu_12.61

maṇi-muktā-pravālāni hṛtvā lobhena mānavaḥ vividhāṇi ca ratnāni jāyate hemakartṛṣu //

dhānyaṃ hṛtvā bhavaty ākhuḥ kāṃsyaṃ haṃso jalaṃ plavaḥ
madhu daṃśaḥ payaḥ kāko rasaṃ śvā nakulo ghṛtam // Manu_12.62

dhānyaṃ hṛtvā bhavaty ākhuḥ kāṃsyaṃ haṃso jalaṃ plavaḥ madhu daṃśaḥ payaḥ kāko rasaṃ śvā nakulo ghṛtam //

māṃsaṃ gṛdhro vapāṃ madgus tailaṃ tailapakaḥ khagaḥ
cīrīvākas tu lavaṇaṃ balākā śakunir dadhi // Manu_12.63

māṃsaṃ gṛdhro vapāṃ madgus tailaṃ tailapakaḥ khagaḥ cīrīvākas tu lavaṇaṃ balākā śakunir dadhi //

kauśeyaṃ tittirir hṛtvā kṣaumaṃ hṛtvā tu darduraḥ
kārpāsatāntavaṃ krauñco godhā gāṃ vāggudo guḍam // Manu_12.64

kauśeyaṃ tittirir hṛtvā kṣaumaṃ hṛtvā tu darduraḥ kārpāsatāntavaṃ krauñco godhā gāṃ vāggudo guḍam //

chucchundariḥ śubhān gandhān patraśākaṃ tu barhiṇaḥ
śvāvit kṛtānnaṃ vividham akṛtānnaṃ tu śalyakaḥ // Manu_12.65

chucchundariḥ ] chucchundarīḥ (M)

chucchundariḥchucchundarīḥ śubhān gandhān patraśākaṃ tu barhiṇaḥ śvāvit kṛtānnaṃ vividham akṛtānnaṃ tu śalyakaḥ //

bako bhavati hṛtvāgniṃ gṛhakārī hy upaskaram
raktāni hṛtvā vāsāṃsi jāyate jīvajīvakaḥ // Manu_12.66

bako bhavati hṛtva āgniṃ gṛhakārī hy upaskaram raktāni hṛtvā vāsāṃsi jāyate jīvajīvakaḥ //

vṛko mṛgebhaṃ vyāghro 'śvaṃ phalamūlaṃ tu markaṭaḥ
strīm ṛkṣaḥ stokako vāri yānāny uṣṭraḥ paśūn ajaḥ // Manu_12.67

vṛko mṛga-ibhaṃ vyāghro 'śvaṃ phala-mūlaṃ tu markaṭaḥ strīm ṛkṣaḥ stokako vāri yānāny uṣṭraḥ paśūn ajaḥ //

yad vā tad vā paradravyam apahṛtya balān naraḥ
avaśyaṃ yāti tiryaktvaṃ jagdhvā caivāhutaṃ haviḥ // Manu_12.68

yad vā tad vā paradravyam apahṛtya balān naraḥ avaśyaṃ yāti tiryaktvaṃ jagdhvā ca eva ahutaṃ haviḥ //

striyo 'py etena kalpena hṛtvā doṣam avāpnuyuḥ
eteṣām eva jantūnāṃ bhāryātvam upayānti tāḥ // Manu_12.69

striyo 'py etena kalpena hṛtvā doṣam avāpnuyuḥ eteṣām eva jantūnāṃ bhāryātvam upayānti tāḥ //

svebhyaḥ svebhyas tu karmabhyaś cyutā varṇā hy anāpadi
pāpān saṃsṛtya saṃsārān preṣyatāṃ yānti śatruṣu // Manu_12.70

śatruṣu ] dasyuṣu (M)

svebhyaḥ svebhyas tu karmabhyaś cyutā varṇā hy anāpadi pāpān saṃsṛtya saṃsārān preṣyatāṃ yānti śatruṣudasyuṣu //

vāntāśy ulkāmukhaḥ preto vipro dharmāt svakāc cyutaḥ
amedhyakuṇapāśī ca kṣatriyaḥ kaṭapūtanaḥ // Manu_12.71

kaṭapūtanaḥ ] kūṭapūtanaḥ (M)

vāntāśy ulkāmukhaḥ preto vipro dharmāt svakāc cyutaḥ amedhya-kuṇapāśī ca kṣatriyaḥ kaṭapūtanaḥkūṭapūtanaḥ //

maitrākṣajyotikaḥ preto vaiśyo bhavati pūyabhuk
cailāśakaś ca bhavati śūdro dharmāt svakāc cyutaḥ // Manu_12.72

maitrākṣajyotikaḥ ] maitrākṣijyotikaḥ (M)

maitrākṣajyotikaḥmaitrākṣijyotikaḥ preto vaiśyo bhavati pūyabhuk cailāśakaś ca bhavati śūdro dharmāt svakāc cyutaḥ //

yathā yathā niṣevante viṣayān viṣayātmakāḥ
tathā tathā kuśalatā teṣāṃ teṣūpajāyate // Manu_12.73

yathā yathā niṣevante viṣayān viṣaya-ātmakāḥ tathā tathā kuśalatā teṣāṃ teṣu upajāyate //

te 'bhyāsāt karmaṇāṃ teṣāṃ pāpānām alpabuddhayaḥ
saṃprāpnuvanti duḥkhāni tāsu tāsv iha yoniṣu // Manu_12.74

te 'bhyāsāt karmaṇāṃ teṣāṃ pāpānām alpa-buddhayaḥ saṃprāpnuvanti duḥkhāni tāsu tāsv iha yoniṣu //

tāmisrādiṣu cogreṣu narakeṣu vivartanam
asipatravanādīni bandhanachedanāni ca // Manu_12.75

tāmisrādiṣu ca ugreṣu narakeṣu vivartanam asipatravanādīni bandhana-chedanāni ca //

vividhāś caiva saṃpīḍāḥ kākolūkaiś ca bhakṣaṇam
karambhavālukātāpān kumbhīpākāṃś ca dāruṇān // Manu_12.76

vividhāś ca eva saṃpīḍāḥ kāka-ulūkaiś ca bhakṣaṇam karambhavālukātāpān kumbhīpākāṃś ca dāruṇān //

saṃbhavāṃś ca viyonīṣu duḥkhaprāyāsu nityaśaḥ
śītātapābhighātāṃś ca vividhāni bhayāni ca // Manu_12.77

saṃbhavāṃś ca viyonīṣu duḥkha-prāyāsu nityaśaḥ śīta-ātapa-abhighātāṃś ca vividhāni bhayāni ca //

asakṛd garbhavāseṣu vāsaṃ janma ca dāruṇam
bandhanāni ca kāṣṭhāni parapreṣyatvam eva ca // Manu_12.78

kāṣṭhāni ] kaṣṭāni (M)

asakṛd garbhavāseṣu vāsaṃ janma ca dāruṇam bandhanāni ca kāṣṭhānikaṣṭāni parapreṣyatvam eva ca //

bandhupriyaviyogāṃś ca saṃvāsaṃ caiva durjanaiḥ
dravyārjanaṃ ca nāśaṃ ca mitrāmitrasya cārjanam // Manu_12.79

bandhu-priya-viyogāṃś ca saṃvāsaṃ ca eva durjanaiḥ dravyārjanaṃ ca nāśaṃ ca mitra-amitrasya ca arjanam //

jarāṃ caivāpratīkārāṃ vyādhibhiś copapīḍanam
kleśāṃś ca vividhāṃs tāṃs tān mṛtyum eva ca durjayam // Manu_12.80

jarāṃ ca eva apratīkārāṃ vyādhibhiś ca upapīḍanam kleśāṃś ca vividhāṃs tāṃs tān mṛtyum eva ca dur-jayam //

yādṛśena tu bhāvena yad yat karma niṣevate
tādṛśena śarīreṇa tat tat phalam upāśnute // Manu_12.81

yādṛśena tu bhāvena yad yat karma niṣevate tādṛśena śarīreṇa tat tat phalam upāśnute //

eṣa sarvaḥ samuddiṣṭaḥ karmaṇāṃ vaḥ phalodayaḥ
naiḥśreyasakaraṃ karma viprasyedaṃ nibodhata // Manu_12.82

eṣa sarvaḥ samuddiṣṭaḥ karmaṇāṃ vaḥ phala-udayaḥ naiḥśreyasakaraṃ karma viprasya idaṃ nibodhata //

vedābhyāsas tapo jñānam indriyāṇāṃ ca saṃyamaḥ
ahiṃsā gurusevā ca niḥśreyasakaraṃ param // Manu_12.83

vedābhyāsas tapo jñānam indriyāṇāṃ ca saṃyamaḥ ahiṃsā gurusevā ca niḥśreyasakaraṃ param //

sarveṣām api caiteṣāṃ śubhānām iha karmaṇām
kiṃ cic chreyaskarataraṃ karmoktaṃ puruṣaṃ prati // Manu_12.84

sarveṣām api ca eteṣāṃ śubhānām iha karmaṇām kiṃ cic chreyaskarataraṃ karma uktaṃ puruṣaṃ prati //

sarveṣām api caiteṣām ātmajñānaṃ paraṃ smṛtam
tad dhy agryaṃ sarvavidyānāṃ prāpyate hy amṛtaṃ tataḥ // Manu_12.85

sarveṣām api ca eteṣām ātmajñānaṃ paraṃ smṛtam tad dhy agryaṃ sarvavidyānāṃ prāpyate hy amṛtaṃ tataḥ //

ṣaṇṇām eṣāṃ tu sarveṣāṃ karmaṇāṃ pretya ceha ca
śreyaskarataraṃ jñeyaṃ sarvadā karma vaidikam // Manu_12.86

ṣaṇṇām eṣāṃ tu sarveṣāṃ karmaṇāṃ pretya ca iha ca śreyaskarataraṃ jñeyaṃ sarvadā karma vaidikam //

vaidike karmayoge tu sarvāṇy etāny aśeṣataḥ
antarbhavanti kramaśas tasmiṃs tasmin kriyāvidhau // Manu_12.87

vaidike karmayoge tu sarvāṇy etāny aśeṣataḥ antarbhavanti kramaśas tasmiṃs tasmin kriyāvidhau //

sukhābhyudayikaṃ caiva naiḥśreyasikam eva ca
pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam // Manu_12.88

sukhābhyudayikaṃ ca eva naiḥśreyasikam eva ca pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam //

iha cāmutra vā kāmyaṃ pravṛttaṃ karma kīrtyate
niṣkāmaṃ jñātapūrvaṃ tu nivṛttam upadiśyate // Manu_12.89

iha ca amutra vā kāmyaṃ pravṛttaṃ karma kīrtyate niṣ-kāmaṃ jñātapūrvaṃ tu nivṛttam upadiśyate //

pravṛttaṃ karma saṃsevyaṃ devānām eti sāmyatām
nivṛttaṃ sevamānas tu bhūtāny atyeti pañca vai // Manu_12.90

pravṛttaṃ karma saṃsevyaṃ devānām eti sāmyatām nivṛttaṃ sevamānas tu bhūtāny atyeti pañca vai //

sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani
samaṃ paśyann ātmayājī svārājyam adhigacchati // Manu_12.91

sarvabhūteṣu cā atmānaṃ sarvabhūtāni cā atmani samaṃ paśyann ātmayājī svārājyam adhigacchati //

yathoktāny api karmāṇi parihāya dvijottamaḥ
ātmajñāne śame ca syād vedābhyāse ca yatnavān // Manu_12.92

yathā-uktāny api karmāṇi parihāya dvijottamaḥ ātmajñāne śame ca syād vedābhyāse ca yatnavān //

etad dhi janmasāphalyaṃ brāhmaṇasya viśeṣataḥ
prāpyaitat kṛtakṛtyo hi dvijo bhavati nānyathā // Manu_12.93

etad dhi janmasāphalyaṃ brāhmaṇasya viśeṣataḥ prāpya etat kṛta-kṛtyo hi dvijo bhavati na anyathā //

pitṛdevamanuṣyāṇāṃ vedaś cakṣuḥ sanātanam
aśakyaṃ cāprameyaṃ ca vedaśāstram iti sthitiḥ // Manu_12.94

pitṛ-deva-manuṣyāṇāṃ vedaś cakṣuḥ sanātanam aśakyaṃ ca aprameyaṃ ca vedaśāstram iti sthitiḥ //

yā vedabāhyāḥ smṛtayo yāś ca kāś ca kudṛṣṭayaḥ
sarvās tā niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtāḥ // Manu_12.95

smṛtayo ] śrutayo (M)

yā vedabāhyāḥ smṛtayośrutayo yāś ca kāś ca kudṛṣṭayaḥ sarvās tā niṣ-phalāḥ pretya tamo-niṣṭhā hi tāḥ smṛtāḥ //

utpadyante cyavante ca yāny ato 'nyāni kāni cit
tāny arvākkālikatayā niṣphalāny anṛtāni ca // Manu_12.96

cyavante ca ] vinaśyanti (M)

utpadyante cyavante cavinaśyanti yāny ato 'nyāni kāni cit tāny arvākkālikatayā niṣ-phalāny anṛtāni ca //

cāturvarṇyaṃ trayo lokāś catvāraś cāśramāḥ pṛthak
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvaṃ vedāt prasidhyati // Manu_12.97

bhavyaṃ ] bhavad (M)

cāturvarṇyaṃ trayo lokāś catvāraś cā aśramāḥ pṛthak bhūtaṃ bhavyaṃbhavad bhaviṣyaṃ ca sarvaṃ vedāt prasidhyati //

śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ
vedād eva prasūyante prasūtir guṇakarmataḥ // Manu_12.98

śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ vedād eva prasūyante prasūtir guṇa-karmataḥ //

bibharti sarvabhūtāni vedaśāstraṃ sanātanam
tasmād etat paraṃ manye yaj jantor asya sādhanam // Manu_12.99

bibharti sarvabhūtāni vedaśāstraṃ sanātanam tasmād etat paraṃ manye yaj jantor asya sādhanam //

senāpatyaṃ ca rājyaṃ ca daṇḍanetṛtvam eva ca
sarvalokādhipatyaṃ ca vedaśāstravid arhati // Manu_12.100

senāpatyaṃ ] saināpatyaṃ (M)

senāpatyaṃsaināpatyaṃ ca rājyaṃ ca daṇḍanetṛtvam eva ca sarvalokādhipatyaṃ ca vedaśāstravid arhati //

yathā jātabalo vahnir dahaty ārdrān api drumān
tathā dahati vedajñaḥ karmajaṃ doṣam ātmanaḥ // Manu_12.101

yathā jāta-balo vahnir dahaty ārdrān api drumān tathā dahati vedajñaḥ karmajaṃ doṣam ātmanaḥ //

vedaśāstrārthatattvajño yatra tatrāśrame vasan
ihaiva loke tiṣṭhan sa brahmabhūyāya kalpate // Manu_12.102

vedaśāstrārthatattvajño yatra tatrā aśrame vasan iha eva loke tiṣṭhan sa brahmabhūyāya kalpate //

ajñebhyo granthinaḥ śreṣṭhā granthibhyo dhāriṇo varāḥ
dhāribhyo jñāninaḥ śreṣṭhā jñānibhyo vyavasāyinaḥ // Manu_12.103

ajñebhyo granthinaḥ śreṣṭhā granthibhyo dhāriṇo varāḥ dhāribhyo jñāninaḥ śreṣṭhā jñānibhyo vyavasāyinaḥ //

tapo vidyā ca viprasya niḥśreyasakaraṃ param
tapasā kilbiṣaṃ hanti vidyayāmṛtam aśnute // Manu_12.104

tapo vidyā ca viprasya niḥśreyasakaraṃ param tapasā kilbiṣaṃ hanti vidyaya āmṛtam aśnute //

pratyakṣaṃ cānumānaṃ ca śāstraṃ ca vividhāgamam
trayaṃ suviditaṃ kāryaṃ dharmaśuddhim abhīpsatā // Manu_12.105

pratyakṣaṃ ca anumānaṃ ca śāstraṃ ca vividhā-āgamam trayaṃ suviditaṃ kāryaṃ dharmaśuddhim abhīpsatā //

ārṣaṃ dharmopadeśaṃ ca vedaśāstrāvirodhinā
yas tarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ // Manu_12.106

ārṣaṃ dharma-upadeśaṃ ca vedaśāstra-avirodhinā yas tarkeṇa anusaṃdhatte sa dharmaṃ veda na itaraḥ //

naiḥśreyasam idaṃ karma yathoditam aśeṣataḥ
mānavasyāsya śāstrasya rahasyam upadiśyate // Manu_12.107

upadiśyate ] upadekṣyate (M)

naiḥśreyasam idaṃ karma yathā-uditam aśeṣataḥ mānavasya asya śāstrasya rahasyam upadiśyateupadekṣyate //

anāmnāteṣu dharmeṣu kathaṃ syād iti ced bhavet
yaṃ śiṣṭā brāhmaṇā brūyuḥ sa dharmaḥ syād aśaṅkitaḥ // Manu_12.108

anāmnāteṣu dharmeṣu kathaṃ syād iti ced bhavet yaṃ śiṣṭā brāhmaṇā brūyuḥ sa dharmaḥ syād aśaṅkitaḥ //

dharmeṇādhigato yais tu vedaḥ saparibṛṃhaṇaḥ
te śiṣṭā brāhmaṇā jñeyāḥ śrutipratyakṣahetavaḥ // Manu_12.109

dharmeṇa adhigato yais tu vedaḥ sa-paribṛṃhaṇaḥ te śiṣṭā brāhmaṇā jñeyāḥ śruti-pratyakṣahetavaḥ //

daśāvarā vā pariṣad yaṃ dharmaṃ parikalpayet
tryavarā vāpi vṛttasthā taṃ dharmaṃ na vicālayet // Manu_12.110

daśa-avarā vā pariṣad yaṃ dharmaṃ parikalpayet try-avarā va āpi vṛttasthā taṃ dharmaṃ na vicālayet //

traividyo hetukas tarkī nairukto dharmapāṭhakaḥ
trayaś cāśramiṇaḥ pūrve pariṣat syād daśāvarā // Manu_12.111

traividyo hetukas tarkī nairukto dharmapāṭhakaḥ trayaś cā aśramiṇaḥ pūrve pariṣat syād daśa-avarā //

ṛgvedavid yajurvic ca sāmavedavid eva ca
tryavarā pariṣaj jñeyā dharmasaṃśayanirṇaye // Manu_12.112

ṛgvedavid yajurvic ca sāmavedavid eva ca try-avarā pariṣaj jñeyā dharmasaṃśayanirṇaye //

eko 'pi vedavid dharmaṃ yaṃ vyavasyed dvijottamaḥ
sa vijñeyaḥ paro dharmo nājñānām udito 'yutaiḥ // Manu_12.113

eko 'pi vedavid dharmaṃ yaṃ vyavasyed dvijottamaḥ sa vijñeyaḥ paro dharmo na ajñānām udito 'yutaiḥ //

avratānām amantrāṇāṃ jātimātropajīvinām
sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate // Manu_12.114

avratānām amantrāṇāṃ jātimātra-upajīvinām sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate //

yaṃ vadanti tamobhūtā mūrkhā dharmam atadvidaḥ
tatpāpaṃ śatadhā bhūtvā tadvaktṝn anugacchati // Manu_12.115

yaṃ vadanti tamobhūtā mūrkhā dharmam atadvidaḥ tatpāpaṃ śatadhā bhūtvā tadvaktṝn anugacchati //

etad vo 'bhihitaṃ sarvaṃ niḥśreyasakaraṃ param
asmād apracyuto vipraḥ prāpnoti paramāṃ gatim // Manu_12.116

etad vo 'bhihitaṃ sarvaṃ niḥśreyasakaraṃ param asmād apracyuto vipraḥ prāpnoti paramāṃ gatim //

evaṃ sa bhagavān devo lokānāṃ hitakāmyayā
dharmasya paramaṃ guhyaṃ mamedaṃ sarvam uktavān // Manu_12.117

evaṃ sa bhagavān devo lokānāṃ hitakāmyayā dharmasya paramaṃ guhyaṃ mama idaṃ sarvam uktavān //

sarvam ātmani saṃpaśyet sac cāsac ca samāhitaḥ
sarvaṃ hy ātmani saṃpaśyan nādharme kurute manaḥ // Manu_12.118

manaḥ ] matim (M)

sarvam ātmani saṃpaśyet sac ca asac ca samāhitaḥ sarvaṃ hy ātmani saṃpaśyan na adharme kurute manaḥmatim //

ātmaiva devatāḥ sarvāḥ sarvam ātmany avasthitam
ātmā hi janayaty eṣāṃ karmayogaṃ śarīriṇām // Manu_12.119

ātma aiva devatāḥ sarvāḥ sarvam ātmany avasthitam ātmā hi janayaty eṣāṃ karmayogaṃ śarīriṇām //

khaṃ saṃniveśayet kheṣu ceṣṭanasparśane 'nilam
paktidṛṣṭyoḥ paraṃ tejaḥ snehe 'po gāṃ ca mūrtiṣu // Manu_12.120

khaṃ saṃniveśayet kheṣu ceṣṭana-sparśane 'nilam pakti-dṛṣṭyoḥ paraṃ tejaḥ snehe 'po gāṃ ca mūrtiṣu //

manasīnduṃ diśaḥ śrotre krānte viṣṇuṃ bale haram
vācy agniṃ mitram utsarge prajane ca prajāpatim // Manu_12.121

manasi induṃ diśaḥ śrotre krānte viṣṇuṃ bale haram vācy agniṃ mitram utsarge prajane ca prajāpatim //

praśāsitāraṃ sarveṣām aṇīyāṃsam aṇor api
rukmābhaṃ svapnadhīgamyaṃ vidyāt taṃ puruṣaṃ param // Manu_12.122

praśāsitāraṃ sarveṣām aṇīyāṃsam aṇor api rukma-ābhaṃ svapnadhīgamyaṃ vidyāt taṃ puruṣaṃ param //

etam eke vadanty agniṃ manum anye prajāpatim
indram eke pare prāṇam apare brahma śāśvatam // Manu_12.123

etam eke vadanty agniṃ manum anye prajāpatim indram eke pare prāṇam apare brahma śāśvatam //

eṣa sarvāṇi bhūtāni pañcabhir vyāpya mūrtibhiḥ
janmavṛddhikṣayair nityaṃ saṃsārayati cakravat // Manu_12.124

eṣa sarvāṇi bhūtāni pañcabhir vyāpya mūrtibhiḥ janma-vṛddhi-kṣayair nityaṃ saṃsārayati cakravat //

evaṃ yaḥ sarvabhūteṣu paśyaty ātmānam ātmanā
sa sarvasamatām etya brahmābhyeti paraṃ padam // Manu_12.125

evaṃ yaḥ sarvabhūteṣu paśyaty ātmānam ātmanā sa sarvasamatām etya brahma abhyeti paraṃ padam //

ity etan mānavaṃ śāstraṃ bhṛguproktaṃ paṭhan dvijaḥ
bhavaty ācāravān nityaṃ yatheṣṭāṃ prāpnuyād gatim // Manu_12.126

ity etan mānavaṃ śāstraṃ bhṛguproktaṃ paṭhan dvijaḥ bhavaty ācāravān nityaṃ yathā-iṣṭāṃ prāpnuyād gatim //

samāptaṃ mānavaṃ dharmaśāstram