Maitreyanātha: Bhavasaṃkrāntiṭīkā

Header

This file is an html transformation of sa_maitreyanAtha-bhavasaMkrAntiTIkA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa058_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Maitreyanatha: Bhavasankrantitika
Based on the edition by Aiswami Shastri,
Bhavasaṅkrānti Śāstra,
Madras: Adyar Library, 1938, pp. 1-46.

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 58

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

Revisions:


Text

Maitreyanāthakṛtā Bhavasaṅkrāntiṭīkā

namaḥ sarvajñāya

bhāvābhāvānna janmāsti iti / bījādvīja utpadyamāne ghaṭādapi ghaṭotpattiryujyeta / ātmakriyāniṣedhāt [bījāt] bījotpattirna saṃbhavati / pañcavidhabhūtapariṇāmadharmatā, pratītyasamutpādadharmatā / evaṃ sati śubhāśubhamucchinnabhāraṃ kenacit dṛśyeta / tattu mūṣikādantodgīrṇaviṣameghagarjanaglāna [bīja]vannotpannam / pratītyasamutpādadharmatā / tena na bhāvādutpattidharmatā //

tasya bhāvasyacāsataḥ / janmādānaṃ saṃbhavati iti / evaṃ sati bhāvāsyāsata utpattau vandhyāsutaḥ gaganakusumaṃ śaśaśṛṅgañca saṃbhavet / evamasaṃbhavāt utpattirna saṃbhavati / nahyagnimadhye nikṣiptabījasya janma saṃbhavati / ucyate tu bhāvasya tasyāsato janmopādānaṃ bhavati [iti] / yathā prasannajalapūrṇasarasi śaivālaṃ padmañcotpadyate / uttarāraṇyadharāraṇibhyāmagnirutpadyate / utpattau satyāmapi ko doṣaḥ syāt / nityabhāvādutpannātmakamiṣyate / maivam / bhrānti /

indriyairūpalabdhaṃ yattattattvena bhavedyadi /
bālāstattvavido jātāḥ na jñeyatattvakāraṇam //

[uktaṃ] laṅkāvatārasūtre /
astitvaṃ sarvabhāvānāṃ yathā bālairvikalpyate /
yadi te bhavedyathādṛṣṭāḥ sarvesyustattvadarśinaḥ //

anyatra uktam / na cakṣuḥ prekṣate rūpaṃ lokastu parimohataḥ / pravartate hyakṣamārge svabhāvastasya tādṛśaḥ //

yathā māyāmarīcisvapnapratiśrutkendradhanurudakacandrabimbanirmitamāyānagaravikalpaḥ /

śūrapādairapyuktam /

sadasacca mṛtaṃ jātaṃ tannirūddha yadasti na /
bhāvotpādakameveti lakṣaṇaṃ bhāvadarśinām //

bhāvadṛṣṭyā khalu bhrāntaṃ yathā khapuṣpacintanam / dharmatā hi nabhastulyā / iti /

ākāśasamabhāvasya śūnyatvena utpattibhaṅgadoṣamalālepāt dharmatāmātraṃ rūpavedanādayaḥ / te gaganasamāḥ / jananāntare pratītyasamāgamenotpadyante / tacca sāṃvṛt loke / paramārthasya na virodhi / acintyā māyādharmalakṣaṇatā / śālistambasūtre /

[bāhyaḥ] pratītyasamutpādaḥ katamaiḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / [na] svayaṃ śāśvatato nocchedato na saṃkrāntito na svayaṃbhūhetutaḥ na phalavipākābhinirvṛttitastadvisadṛśānuprabandhata [śceti] / kathaṃ [na] svayaṃ śāśvatataḥ / yasmādvījāṅkurau visadṛśau / na caivaṃ yadvījaṃ sa evāṅkura [iti] / evaṃ hi bījaṃ niruddhyate / aṅkura utpadyate / kathaṃ nocchedataḥ / na pūrvaniruddhāddhījādaṅkuro niṣpadyate / niruddhamatrādvījāttu tatsamaye aṅkura utpadyate / tulādaṇḍanāmonnāmavat / kathaṃ na saṅkrāntitaḥ / bījavisadṛśo hyaṅkuraḥ / kathaṃ na svayaṃbhūhetutaḥ / ādyaphalasyāsvayaṃbhāvāt / kathaṃ na phalavipākābhinirvṛttitaḥ / phalasvarūpaṃ siddhyati / na hi phalena phalotpattirasti / kathaṃ visadṛśānuprabandhataḥ / evaṃ pratītya samutpannaistairutpāditaṃ phalam //

skandhotpādarītirapiu / avidyayā saṃskāro vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ pañcaskandhāśca siddhyanti /

śūnyaireva yotpattistadrūpāṇāṃ svarūpakam /
pratītyapratyayotpannamevaṃ siddhyā prasiddhyati //

evaṃ sā śūnyatā svayaṃbhūtvā rūpaṃ samīkṣyate /
sarvabhāvaḥ śūnyatā hi śūnyataivaṃ pravartate //

evaṃ bāhya ādhyātmikaḥ sarvo dharmaḥ śūnyaḥ / svabhāvato bhāvo yena hetusaṃbhūtaḥ ataḥ sarvadharma ākāśasamaḥ / evaṃ bhāvo 'bhāvaḥ saṃbhavati //

na kāraṇaṃ nāpi kāryam ityādinā eṣa lokaḥ paro 'pi ca iti paryantam / kāraṇena īśvareṇa kṛta iṣyate / karmasaṃbhūtaḥ cittamātraṃ vā iṣyate / evaṃ neṣyate cet kaḥ śubhāśubhaṃ vahati / tīrthikocchedaprasaṅgaḥ / tasyottara [mucyate] / vastutaḥ satyaṃ na bhavati [lokaḥ] / karmasaṃbhūto 'pi svapnasadṛśaḥ /

bhāva evamabhāvatvādajo 'san tasya vai ciram /
pratītyodgamakāle tu karmaṇaḥ phalavedanā //

āryasamādhirājasūtre /
na ca asmi loki mṛti kaści [naro] paraloka saṃkramati gacchati vā /
na ca karma naśyati kadāci kṛtaṃ phalu deti [kṛṣṇaśubha] saṃsarato //

laṅkāvatārasūtre /
deśemi śūnyatāṃ nityaṃ śāśvatocchedavarjitām /
saṃsāraṃ svapnamāyākhyaṃ na ca karma vinaśyati //

āryākāśasamatāsamādhisūtre /
pūrvaṃ kṛtaṃ tanna kṛtaṃ na kṛtaṃ tacchubhāśubham /
sugatasya pūrvākaraṇāt kṛtaṃ tadapi no bhavet //

bodhisattvabodhicittaṃ kṛtaṃ tadapi no bhavet /
kṛto nirūḍhilābho 'pi kṛtaḥ so 'pi ca no bhavet //

karmāṇi na praṇaśyanti kalpakoṭyantato 'pi ca /
pratītyāgamakāle tu dehināṃ phalavedanā //

anutpannarūpameva / iti /

yadīśvareṇa kathamapi na nirmitam / kathaṃ hi loka utpannaḥ /

vandhyāstrītanayasyāpi kastatra janma janayati /

lokaḥ prathamato 'jātaḥ ityādi /

ādau svayamanutpannaḥ pratītyasamutpanno bhāvaḥ / tasya ca janma īśvarādinā kenāpi nāvatāritam / cetanasyādāvajātatvena īśvaraḥ svayamasiddhaḥ / pratītyasamutpannasya ca janma neśvareṇāvatāritam / laṅkāvatārasūtre /

saṃbhavaṃ vibhavañcaiva mohātpaśyanti bāliśāḥ /
na saṃbhavaṃ na vibhavaṃ prajñāyukto vipaśyati //

āryasamādhirājasūtre /
astīti nāstīti ubhe 'pi antā śuddhī aśuddhīti ime 'pi antā /
tasmādubhe anta vivarjayitvā madhye 'pi sthānaṃ na karoti paṇḍitaḥ //

madhyānte [?]
yena tarkaḥ kalpamātraṃ talliṅgaṃ niṣphalaṃ sthitam /
evaṃ tu viduṣā proktaṃ vikalpādvadhyate 'dhamaḥ //

parikṣamaṇo mucyeta jagattatkaraṇena ca /
yogī saṃprekṣate śūnyaṃ yathā tamisradarśanaḥ //

bhaiṣajyayogādīkṣeta vyutsṛjettimiraṃ ca tat /
avidyātimirākrāntanetrāḥ saṃbhavaṃ vibhavaṃ dṛḍham //

gṛhṇanto vāsanāvaśāt muktyanarhāḥ samīritāḥ //

anarthabhrāntaloko hi ityādyuktam /

kārakavedayitrādi na kiñcidasti / mokṣārthākārake paramārthabhrāntaḥ / athavā anarthaṃ bhraman bhavasindhurmāyānagarasadṛśaḥ /

uktamāryadevapādaiḥ / bhāvo 'bhāvo na dvitayaṃ sadasanmiśrito na saḥ / nāpi tattadabhāvādi vicāre 'pi ciraṃ kṛte / tatpadamatidurbhāṣam /

sadasadutpannavinaṣṭayat kiñcidbhāvavarjanadharmanairātmyadeśanā parivartaḥ prathamaḥ //

adhunā skandhanairātmyaṃ pratipādayan saṃvṛtisatyamāśrityāha lokotpattirītim /

vikalpāllokasaṃbhavaḥ iti /

śubhāśubhakalpanā vikalpaḥ / tatpratītyasamutpanno lokaḥ / śubhāśubhābhyāṃ ṣaṭsu jagadgatiṣu skandhanupādāya loko nāma, vikalpena janitaḥ / salilaphalādivikalpaśca pratītya gṛhyate / janmopādānena cittaṃ pravartane / citte ātmagrahaḥ pravartate / tato 'nyadapi pravartate /

tacca ratnāvalyāmuktam
skandhagrāho yāvadasti tāvadevāhamityapi /
ahaṅkāre sati punaḥ karma janma tataḥ punaḥ //

trivartmaitadanādyantamadhyaṃ saṃsāramaṇḍalam /
alātamaṇḍalaprakhyaṃ bhramatyanyonyahetukam //

cittātkāyo 'pi jāyate / iti / ātmani sati parasaṃjñā svaparavibhāgātparigrahadveṣau / anayoḥ saṃpratibaddhāḥ sarve doṣāḥ prajāyante / kāye kṛtaparīkṣamātre cittamātramataṃ parīkṣitapūrvavat vidyat / bāhyaḥ skandhaḥ parīkṣyate / rūpavedanāsaṃjñāśca iti /

rūpaṃ bhautikaṃ / rūpaṃ varṇādyātmakaṃ sadasadubhayānubhayaṃ hetujanitaṃ prajñaptimātram / asatyatayā tarkākṣamatvāt phenasadṛśaṃ śūnyatā / vedanā sukhaduḥkhātmikā / sā ca pratītyasamutpannā asatkāraṇā budbudopamā / saṃjñā hi na sadvastu / sā hi nāmamātram / marīcikāsadṛśī asatī / saṃskāro 'pi asadvastu, bhojanapānatṛṣṇāsukhajanitaḥ / tacca pṛthivyādibhūtapratyayena / sa ca nirvikalpo bhāvaḥ kadalīsamaḥ / tadvijñānaṃ cittamasvatantrotpannalakṣaṇam / cittaṃ vikalpamātraṃ māyopamaṃ, paramārthato nāsti / [prajñā] pāramitāyāmapyuktam / cittaṃ sadasadanyasvabhāvarahitaṃ śūnyam / citena citte dṛṣṭamātre na kiñciddṛśyate, śūnyam //

evaṃ sati tathāgataḥ jaḍaḥ syāt / maivam / citavijñānavikalpanivṛttikālamātre dharmakāyo labhyate / buddhapadalābha eva jñānakāyaḥ / sa ca nāsti sa īdṛśo bhāva iti / na ca evaṃ sa jñeya iti / na ca sthātā / nāpi sthitiḥ / śavabhūtānaṃ pramāṇakṛtāṃ bālānāṃ vikalpaḥ / tathāgato hyatītānāgatapratyutpannajñaḥ abhijñācakṣuṣā sarvaṃ paśyati //

caittaṃ cittavikalpaḥ / parīkṣā tu pūrvavat /

phenapiṇḍopamaṃ rūpaṃ vedanā budbudopamā /
marīcisadṛśī saṃjñā saṃskārāḥ kadalīsamāḥ /
māyopamaṃ tu vijñāna [muktamādityabandhunā] //

skandhanairātmyavijñānairātmyabhāvo vikalpaḥ / siddhaḥ / yato nāsti vandhyāduhitṛbhartṛvat //

skandhanairātmyadeśanaparivarto dvitīyaḥ /

nairātmyadvayaṃ saṃgṛhya adhunā prajñotpādārthamāha /

cittābhāvānna dharmo 'pi / ityādi /

dharmaḥ bhāvaḥ kṛtakākṛtakarāśiḥ / tatha pṛthivīdhātvādirapi / dharmāṇāṃ mūlaṃ cittamiti cittaṃ niṣiddham / caittadharmatāyāmuttaraṃ ākṣepoktikathitam /

anyatroktaṃ buddhena /
anakṣarasya tattvasya śrutiḥ kā deśanā ca kā /
śrūyate deśyate cārthaḥ samatā sāhyanakṣarā //

apicoktaṃ buddhena /
saṃvṛticaryāṃ naśritya paramārtho na deśyate /
paramārthaṃ tamajñātvā nirvāṇaṃ na pravartate //

kiñcoktaṃ śāstre /
yaḥ pratītyasamutpādaḥ śūnyatāṃ tāṃ pracakṣmahe /
pratītya jāyate yaddhi tadjātaṃ svabhāvataḥ //

pratītyopādāya jātaṃ yat[tat] śūnyaṃ hi pracakṣmahe /
yaḥ śūnyatāṃ prajānāti so 'pramattastu paṇḍitaḥ //

[iti] bahūktirnirarthikā / evamadvayamārgeṇa sarvajñānaṃ buddhasādhanam / tasya mārgamimaṃ niścitya jñānārthaṃ ya advayamārgaḥ sa svayamadvayaḥ / athavā utpattivināśābhāvena sadasannityānityabhāvābhāvādidvayapratītyabhāvāt advayajñānam / evañcādvayaṃ, tadubhayasaṃśayānabhidhānaṃ prajñāpāramitājñānam / tat jñātvā yaḥ sākṣātkaroti sa tatvajñānāt buddho bhagavān / sa buddhaḥ karuṇābalena provāca / yāvadavidyāstitvaṃ janmaparigrahaḥ / avidyādito nivṛttamatraṃ cet jñānaṃ tattvajñaḥ [syāt] iti //

anādhāramidaṃ sarvam / iti /

nirādhārakaruṇāprajñācakṣuṣā nirātmakam / śūnyatākārakavedakavastvādhārābhāvakaruṇāprajñācakṣuṣā nirātmakam / śūnyatākārakavedakavastu ādhāro nāsti / idaṃ sarvaṃ traidhātukamaśeṣamasat śūnyatā / sa hi paramārthaḥ / prajñāpāramitāyāmapyuktam /

subhūtimavocat / rūpaṃ na prekṣate / ityādi /

dvādaśapratītyasamutpādaniṣedhadharmatāyām /

buddhaguṇanītabhāgīyaṃ dharmakāyaṃ śūnyatāvastu pracakṣate / tena hi prajñāpāramitā //

prajñādeśanāparivartastṛtīyaḥ

evaṃ prajñāṃ deśayitvā adhunā saṃvṛtāvupāyo deśyate /

dānaśīlakṣametyādi / sūrye uditamatre chāyotpattivadupāya uktaḥ / prathamaṃ dānaṃ mūlamidhīyate / uktamanyatra /

ayaṃ hi sakalo lokaḥ sukhamekamabhīpsati /
nṝṇāṃ bhogavihīnānāṃ sukhāśā labhyate kutaḥ //

dānotsargeṇa hi bhoga utpadyate / tena dānaṃ mūlamuktam / dānāni catvāri / dharmāmiṣābhayamaitrīti / rājyasvaśiraḥparyantamavaradharmadānam / [tathā hi] dhanaṃ dhānyaṃ suvarṇaṃ rajataṃ maṇiḥ muktā pravālaḥ rathaḥ gajaḥ bhṛtyaḥ dāsaḥ dāsīū priyabhāryā duhitṛsutaḥ pradhānasvaṃ, śiraḥ karṇaḥ nāsā pāṇiḥpādaḥ cakṣuḥ svamāṃsaṃ raktaṃ astimajjā medaḥ tvak hṛdayamātmīyaṃ vastu sarvaṃ dadyāt / nanvevaṃ sati bodhisattvacaryā nātiduṣkarā? kuśalopāyo hi buddhalābhakaraḥ / buddhasukhañca nistulaṃ sukham / duḥkhaśataiścaryāpi duḥkhaṃ na syāt / tadyathā ekaputravadhasamaye pitra vikriyate / cittabhyāsamātre tu nāśakathaṃ kiñcidapi / mayūrasya śarīrabhedādahiviṣamamṛtaṃ [bhavati] / viṣañca tadabhyāsāt rasāyanaṃ bhavati / ānandaviśeṣasukhajanakañca / yadabhyastaṃ tadamṛtaṃ bhavati / tena duḥkhaṃ cittavikalpaḥ //

śīlopāyaḥ / śīlābhidhā ca caryāsti daśākuśalavarjitā / prātimokṣasaṃvararakṣaṇam, sarvaprāṇyupakāramaitracittavattvam, svabhoge alaṃbuddhiḥ, abrahmacaryavarjanam, satyavacanamevaṃ karomīti, apāruṣyavacanam, parārādhanam, dharmaśo vinayacaryābhāṇakasya sagauravabhāṣaṇam, pareṇātmagrahaṇe alobhaḥ, kāmacittānāmanutpādanam, yātrādya dbhuta [darśana]varjanam, ākarṣaṇaśāṭhyavirahaḥ, triṣu buddhadharmasaṅgheṣu adhimukticittatvam, sarveṣāṃ sattvānāṃ buddhakaraṇe mahotsāhaḥ //

dānaśīlādinā ciramarjite 'pi puṇye yadi kṣāntirnāsti / tadā sadya eva puṇyaṃ naśyet / uktañca śāntidevena /

sarvametatsucaritaṃ dānaṃ sugatapūjanam /
kṛtaṃ kalpasahasrairyat pratighaḥ pratihanti tat //

na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ /
tasmātkṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ //

iti /

tisraḥ kṣāntayaḥ / duḥkhādhivāsanākṣāntiḥ parābhavamarṣaṇakṣāntiḥ dharmanidhyānakṣāntiśceti / tatra prathamā kasyādhivacanam / evaṃ- ahaṃ te anuttaradharma samyaksaṃbuddhalābhaṃ karomi bodhisattvacaryaviśuddhiñca karomi / [ityukte kaścidāha]mayoktaṃ śṛṇu / no cet jvalanmahāvanhau praviśya prajvala / duḥkhamutpannaṃ kāyo vahatu / tasyaivamuttaraṃ vadāmi / evaṃ satyapi atyantamutsahe / ahamanuttaradharma [samyak] saṃbuddha[lābha]āya bodhisattvacaryāśodhanāya ca trisāhasramahāsāhasralokadhātau agnijvālā bhūtvā brahmabhavana[paryantaṃ] svataḥ paripācayāmi / kaḥpunarvādastvaduktavanhiḥ // parābhibhavamarṣaṇakṣāntiḥ, parīkṣayā [apakāriṣu] apradarśitakopaḥ āyudhena māṃse chinne 'pi adhyadhikāṃ kṣāntiṃ janayitvā ahaṃ śata[dhā] hastacchedakamapi śirasi vahāmi taduparyapi maitracittayuktaḥ / iti // dharmanidhyānakṣāntiḥ atigambhīre yāne atiśobhane munidharme prathamato labdhe kṣaṇamapi kiñcidasandigdhacittatvam / dharmanidhyānakṣāntividhistu parābhibhavamarṣaṇakṣāntivat / dharmābhāvaścādharo 'tra viśeṣaḥ // vīryaṃ śāntidevenoktam /

[evaṃ kṣamo bhajedvīryaṃ] vīrye bodhiryataḥ sthitā /
na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vinā gatiḥ //

kiṃ vīryaṃ kuśalotsāhaḥ / iti /

vīryakaraṇārthadarśī kenacit priyeṇa viyuktaḥ vipriyeṇa ca saṅgataḥ vyādhijarāmaraṇaśokādiduḥkha durgatau patitaḥ [api] sadā kuśalakṣaṇakuśaladṛṣṭiḥ aṣṭasvakṣanasthāneṣu mokṣakāle ca bodhicaryāṃ saṃpaśyan kausīdyaṃ vihāya dṛḍhīkṛtya vimatihīnaḥ duḥkhaprahāṇāya vīryamārabheta //

dhyānam, prajñopāyāvubhau [ekī]kṛtya cittaikāgrīkaraṇaṃ dhyānam // prajñā yathā pūrvoktā // dānapāramitādikaṃ dātṛpratigrahītṛyatkiñcidanālambaṃ śūnyatayā prekṣeta / dānapāramitādi prajñāpāramitayā vyāptam / yathā sūryo dvīpān parivartyaṃ nivartate tathā //

pāramitāsaṃgrahaḥ / svārthatyāgo dānam / parānugrahaḥ śīlam / gativarjanaṃ kṣamā / kuśalotsāho vīryam / malānupalepo dhyānam / paramārthasatyadeśanāṃ prajñā / sattveṣu karuṇāvyāptīkaraṇaṃ prajñārasaḥ / buddhasādhakaḥ pitṛmātṛduhitṛbandhu parivārapatnyādirājyabhūmyaiśvaryasaukhyādi [ut] śiṣṭānnavat vihāya mokṣārthaṃ vanaṃ gacchet / dānādikantu na duḥkham, buddhalābhasukhaviṣamañca //

upāyadeśanāparivartaścaturthaḥ

upāyaprajñayostiṣṭham / iti /

prajñā yathā pūrvoktā / katham, pratītyasamutpādena vastuprajñaptilakṣaṇatā / upāyaḥ pūrvoktavaddānādikriyā / tāvubhāvekīkṛtya deśako gururnāsti cet, svapne 'pi [na] utpadyate / evaṃ sati upāyaprajñe dve, tadbhedādvaye jāte punardānādibhede bahavo dāṣāḥ syuriti cet / nāmamātramidaṃ sarvam / upāyaprajñānidarśanaṃ saṃvṛtimātramāśritya siddhyati / [prajñā]pāramitāyāmapyuktam / danapāramitā nāmamātram / prajñāpāramitā nāmamātram / traidhātukamapi nāmamātram // iti /

tadubhayaṃ nirākartumāha / yato 'bhūdyacca nāma tat / ityādi / pūrvaṃ parīkṣitavat dharmo nāmamātramucyate / na paramārthato bhāvo 'sti / dharmatā na sa dharmo 'stīti / iti / nāmamātratayā siddhaḥ, vastuśūnyatā / pratītyasamutpannaḥ saṃvṛtimātram / abhūtaṃ nāma śūnyatā / ityādi / saṃvṛtau nāma nimittamātram / śabdavida āhuḥ / śabdātsarvamutpannamiti / sa svayameva saṃvṛtau nāmamātraṃ siddhaḥ /

vikalpo yastathoditaḥ / ityādi / nāmamātram śūnyatā, parīkṣā pūrvavatsugamā / rūpaṃ taccakṣuṣekṣitam / ityādi / cakṣū rūpaṃ paśyatītyādi vyākaraṇaṃ bhagavatā saṃvṛtāvuktam /

mithyābhimānalokataḥ / ityādi / abhimānena sattvaṃ deśakālamātrāṃ vāśritya bhagavatā varākisadṛśamuktam / paramārthastvavacanaḥ / paramārthaniścayopāyo mṛṣoktaḥ / duḥkhasatyaṃ duḥkhasamudayasatyaṃ nirodhasatyaṃ mārgasatyamityādyāryasatyāni catvāri saṃvṛtau deśitāni /

darśanaṃ yatpratītyajam / ityādi / nāyako bhagavato vacanam / rūpaśabdādisamāgamakāmānāṃ sattvānāṃ prakāśayati / yena yān vividhairūpāyaiḥ sattvān vineyān vinayati, tān mocayitvā nayati; tena bhagavān [nāyakaḥ] /

upacārāvaniṃ satīm / ityādi / saṃvṛtimāśritya prathabhūmyādyucyate / paramārthabhūmistu sūkṣmabuddhyaparyantā / kalpanāvikalaśūnyatāvediprajñā yasyāsti sa buddhimān / sa ca bhagavān /

na cakṣū rūpamīkṣate / ityādi / taimirika iva cakṣuḥ svayaṃ cakṣū rūpañca na paśyati / sa cittadharmaśca,- cittena citte dṛṣṭamātre cittaṃ na dṛśyate / tena na bhavet / samādhirājasūtre 'pyuktam /

cakṣuḥśrotraghrāṇajivhākāyamanorūpaśabdagandharasaspraṣṭavyadharmā na santi / iti / tannigamayannāha /

sarvaṃ dṛśyaṃ yat / ityādi / pūrvoktamupāyaprajñobhayaikīkaraṇajñānādikamanṛtamucyate /

lokaśca vijahāti yat / iti / tadaviparītaṃ tattvam / lokaḥ prākṛtaḥ yadajānānaḥ yat- cintāpadmabhūtaṃ manasā acintyamindriyāviṣayabhūtamajñānapaṭalāndhakārapratiruddhamadṛṣṭaṃ- tyajati / [sa] paramārthaḥ atitīkṣnendriyaryajñāndṛṣṭigocaraḥ / āryaghanavyūhasūtre /

tattvamatyantamāścaryaṃ gambhīraṃ tadanantavat /
taddhi durlabhamityasmāllokasya kila buddhinā //

jñānaṃ tadgocaraṃ nāsti / saṃvṛtiparamārthasatya [deśanā] parivartaḥ pañcamaḥ

ṣaṭsu jagadgatiṣu bhavasaṅkrāntyupāyo buddhalābhakaropāyaḥ samāptaḥ //

paṇḍitamaitreyanāthakṛtaḥ //