Mahāsaṃnipātaratnaketudhāraṇīsūtra, 1-6, 10-11

Header

This file is an html transformation of sa_mahAsaMnipAtaratnaketudhAraNIsUtra1-610-11.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu024_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (Parivartas 1-6, 10-11)
Based on the ed. by Nalinaksa Dutt: Gilgit Manuscripts Vol IV, Calcutta 1959 (reprint: Delhi : Sri Satguru Publications, 1984), pp. 1-138

Input by members of the Sanskrit Buddhist Canon Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 24

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

REFERENCE SYSTEM (added):
Rkp_nn.nn(="nn") = Ratnaketuparivarta_parivarta.verse(="Dutt's verse number")

Occasional jumps in Dutt's verse numbering have been corrected.
Unnumbered verses have been supplied with a provisional numbering: [nn]

Revisions:


Text

Mahāsannipātaratnaketudhāraṇī sūtraṃ

Dutt 1

START Rkp 1

prathamaḥ parivartaḥ

namastathāgatāya gandhaprabhaśriye / namo mahābrahmaghoṣāya / eteṣāṃ namaskartāsaṃprāptaḥ māravyūhena /

eṣā dhāraṇī udgrahaṇīyā / mayā asyāṃ vidyāyāṃ siddhiḥ prāptā / avāme avāme avāme / om vare om vare / parikuñja naṭa naṭa puskara vahaja lukha / khama khama / ili mili / kili mili / kīrtivara / mudre mudre mukhe svāhā / evaṃ mayā śrutam / ekasmin samaye bhagavān rājagṛhe mahānagare viharati vyākalantakanivāpe sārdhaṃ mahatā bhikṣusaṃghena sārdhaṃ bhikṣusahasraiḥ sarvairarhadbhiḥ kṣīṇāsravairniṣkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyaiḥ mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyaiḥ apahṛtabhāraiḥ anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptairekānte niṣaṇṇaiḥ sārdhaṃ bodhisattvaniyutaiḥ mahatā bodhisattvasaṃghena tadyathā meruśikharadharakumārabhūtena varūṇamatikumārabhūtena sumatikumārabhūtena jinamatikumārabhūtena raśmimatikumārabhūtena ākāśamatikumārabhūtena vidyunmatikumārabhūtena mañjuśriyā kumārabhūtena śākyakumārabhūtena varūṇakumārabhūtena vimalakumārabhūtena maitreyeṇa bodhisattvena mahāsattvena / te sarve bodhisattvaniyutāḥ kṣāntidhāraṇa-samādhi-pratilabdhāḥ sarvadharmānāvaraṇajñāḥ sarvasattvasamacittāḥ sarvamāraviṣayasamatikrāntāḥ sarvatathāgataviṣayāvatārajñānakuśalā mahāmaitrī mahākaruṇāsamanvāgatā upāyajñānakuśalāḥ /

tasmin samaye rājagṛhe mahānagare dvau prājñau parivrājakau prativasataḥ medhāvinau aṣṭādaśavidyāsthānapāraṃgatau pañcaśataparivārau / tatra eka upatiṣya aparaśca kolitaḥ / etau dvau gaṇamukhayau parivrājakau parasparaṃ saṃsthāpanaṃ kṛtavantau / yadāvayoścaikaḥ prathamamamṛtamadhigacchet tadaparasyārocayitavyam /

Dutt 2

atha khalu āyuṣmānaśvajit pūrvāṇhakālasame nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāviśat / adrākṣīdupatiṣyaḥ parivrājako gocarāya prasthitamāyuṣmantamaśvajitaṃ rājagṛhe mahānagare piṇḍāya carantaram / dṛṣṭvāsyaitadabhavat / na me kasyacit pūrvaṃ śramaṇasya vā brāhmaṇasya vānyeṣāṃ vā keṣāṃcin manuṣyabhūtānāmayamevaṃrūpaḥ prāsādikaḥ īryāpa[thaḥ]yathāsya bhikṣoryattvahametamupasaṃkramya paripṛccheyam / kaste āyuṣman śāstā kaṃ boddiśya pravrajitaḥ kasya vā dharmo rocate /

athopatiṣyaḥ yenāyuṣmānaśvajit tenopasaṃkrāmadupasaṃkramyābhyupetyāyuṣmatāśvajitā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāmupasaṃsṛtya [kānte nyaṣīdat / ekānte niṣaṇṇa upatiṣyaḥ] parivrājaka āyuṣmantaśvajitametadavocat / kaste āyuṣman śāstā kaṃ boddiśya pravrajitaḥ kasya vā dharmo rocate / athāyuṣmānaśvaji[dupatiṣyaṃ parivrāja]kametadavocat /

śākya[syā]sti suto mahāvratatapāḥ sarvottamo 'smin vaśī
saṃsārārṇavapārago 'pi jagato muktastathā mocakaḥ /
buddho nāma [vibuddho 'nuttara iha duḥ]khārṇavocchoṣakaḥ
taṃ yātaḥ śaraṇaṃ sadāhamamalo dharmastato rocate // Rkp_1.1 //

upatiṣya āha / kiṃvādī tava śāstā kimākhyāyī / (Dutt 3) āyuṣmānaśva[jidāha / tasmāt āyuṣman śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye /

karmakleśa-sahetukāraṇavatī lokapravṛttiryathā
karmakleśanivṛttikāraṇamapi provāca taṃ nāyakaḥ /
yasmin janma-jarā-vipattiniyataṃ duḥkhaṃ na santiṣṭhate
taṃ mokṣapravaraṃ sa vādivṛṣabho jñātvā svayaṃ bhāṣate // Rkp_1.2 //

athopatiṣyasya parivrājakasyemaṃ dharmaparyāyaṃ śrutvā virajovigatamalaṃ vigatopakleśaṃ dharmeṣu dharmacakṣurviśuddham / sa srotaāpattiphalaṃ prāptastasyāṃ velāyāmimā gāthā abhāṣata /

..... ..... ..... janmasaritāṃ saṃśoṣaṇī sarvadā
yad buddhen sudurlabhaṃ śruta mayā dharmāmṛtaṃ deśitam /
yadduḥkhavyupaśāntaye ca jagataḥ prajñāvibhāvātulo
..... ..... ..... mārgo hyayaṃ niṣṭhitaḥ // Rkp_1.3 //

athopatiṣyaḥ parivrājakaḥ āyuṣmantamaśvajitametadavocat / kutrāyuṣmā[na viha]ratyarhan samyak saṃbuddhaḥ / āyuṣmānaśvajidāha / (Dutt 4) ihaivāyuṣman bhagavān rājagṛhe viharati sma veṇuvane kalandakani [vāpe mahābhikṣusaṃghe]na sārdhaṃ yaduta jaṭilasahasreṇa pravrajitena / upatiṣya āha / eṣo 'haṃ sakhāyaṃ saśiṣyavargamavalokya pravrajiṣyāmi /

athopatiṣyaḥ parivrājakaḥ āyuṣmato 'śvajitaḥ pādau śirasābhivandya triḥ pradakṣiṇaṃ kṛtvā prākrāmat / ya[tra kolitaḥ] tenopajagāma / adrākṣīt kolitaḥ parivrājakaḥ upatiṣyaṃ parivrājakaṃ dūrata evāgacchantam / dṛṣṭvā ca punaḥ upatiṣyaṃ pari[vrājakamāha] / viprasannāni te āyuṣmannindriyāṇi pariśuddho mukhavarṇaḥ paryavadātaśchavivarṇaḥ / āha / amṛtaṃ te āyuṣmannadhigatam / upatiṣya [āha / āyuṣma]nnadhigatamamṛtamiti / āyuṣman śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye 'haṃ te yanmayādhigatam /

atha kolitaḥ pari[vrājaka e]kāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenopatiṣyaḥ parivrājakastenāñjaliṃ praṇamyai[tadavocat] /

yenottareyaṃ tribhavāt jalaughot skandhānmahārīṃśca [vināśayeyam /
vada mārgamekaṃ śiva śokahīnaṃ yamatra jāneyaṃ hyapunarbhavāya] // Rkp_1.4 //

Dutt 5

athopati[ṣyaḥ ā]ha /

karmakleśa-sahetukāraṇavatī lokapravṛttiryathā
karmakleśanivṛttikāraṇamapi provāca taṃ nāyakaḥ /
yasmin janma[jarāvipattiniyataṃ duḥkhaṃ na santiṣṭhate
taṃ mokṣapravaraṃ sa vādivṛṣabho jñātvā svayaṃ bhāṣate // Rkp_1.5 //

kolito 'pyāha /

duḥkhasya praśamāya śānta .... ....
[sarvakleśakaṣāya]dṛṣṭidoṣaśamanaṃ cājñānasaṃcchedakam /
tucchaṃ saṃskṛtamātraṃ riktakamataḥ śūnyaṃ visaṃvādakaṃ
bhūyo brūhi padaṃ hi yena vimalaṃ śrutvā [śamaṃ lapsyate] // Rkp_1.6 //

upatiṣya āha /

karmakleśa-sahetukāraṇavatī lokapravṛttiryathā
karmakleśanivṛttikāraṇamapi provāca taṃ nāyakaḥ /
yasmin janmajarāvipattiniyataṃ duḥkhaṃ na santiṣṭhate /
taṃ mokṣapravaraṃ sa vādivṛṣabho jñātvā svayaṃ bhāṣate // Rkp_1.7 //

Dutt 6

atha tatraiva kolitena parivrājakena virajovigatamalaṃ vigatopakleśaṃ dharmeṣu dharmacakṣurviśuddhaṃ sa śrotaāpattiphalaṃ saṃprāptaḥ / evamāha /

oghottāraṇa eṣa bhūtacaraṇaḥ śāntaḥ plavo vegavān
naitajjñānavaraṃ triduḥkhaśamanaṃ saṃsārapāragamam /
skandhakleśavighāta-māradamano hyeṣā parijñā satī
mokṣo hyeṣa vidhautavairakalaho duḥkhārṇavocchoṣakaḥ // Rkp_1.8 //

kolita āha / kutra sa bhagavānetarhi buddho viharati / upatiṣya āha / śrutaṃ me āyuṣmannihaiva ca sa bhagavān rājagṛhe viharati veṇuvane kalandakani[vāpe] bhikṣusaṃghena sārdhaṃ bodhisattvasaṃghena sārdham / evaṃ śrutvā upasaṃkramya ekānte nyaṣīdat / āvāṃ bhagavato 'ntike pravrajyāṃ grahīṣyāvaḥ /

kolita āha / evam āyuṣman pravrajyaivāstu sahāvayoḥ parivāreṇa / upatiṣya-kolitau parivrājakau parivārasaṃghena sārdhaṃ yena bhagavān tenopajagmatuḥ /

atha tena kṣaṇalavamuhūrtena māraḥ pāpīyānaśrauṣit / yāvaṅgamagadheṣu janapadeṣu vikhyātayaśaskīrttisamanvāgatau satpuruṣā vupatiṣyakolitau saparivārāvicchataḥ śramaṇasya gautamasya śāsane pravrajyāṃ [grahītum] / evaṃ śrutvā so 'cintayat / (Dutt 7) sa cettau śramaṇasya gautamasya śiṣyau bhaviṣyataḥ śūnyaṃ me māraviṣayaṃ kariṣyataḥ / sāṅkathyataḥ satpuruṣau pravrajyāyā vicchedayeyam / atha pāpī[yān acintayat / veṣāntaraṃ parigṛhya upasaṃkrameyam] /

atha tena kṣaṇena māraḥ pāpīyān śīghrameva svabhavanādantardhāyāyuṣmato 'śvajito veṣaliṅgena ca pathena tayoḥ satpuruṣayoḥ [purataḥ upasaṃkrāntaḥ / upasaṃkramya etadavocat /

uktaṃ] sarvamidaṃ mayā hi vitathaṃ hetūpamaṃ kāraṇaṃ
yuvayoreva manaḥ pracāraniyamaṃ vijñātumevaṃ mayā /
sarvaṃ caitadapārthakaṃ hi kathitaṃ nāstyatra hetuḥ punaḥ
kṛṣṇasyāsya śubhasya [karmaṇa iha prā]ptiḥ phalaṃ vā kutaḥ // Rkp_1.9 //

kṣipraṃ kāmaguṇeṣvatīva carataṃ kriḍāṃ yuvāṃ vindataṃ
mṛtyurnāsti na janma nārtijarase lokaḥ paro nāsti vaḥ /
puṇyāpuṇyaphalaṃ ca karmajanitaṃ nāstyatra hetuḥ kriyā
lābhāya vadatīha śākyatanayo mā śraddhayā gacchatam // Rkp_1.10 //

athopatiṣya-kolitayoretadabhūt / māro vatāyaṃ pāpīyānupa[saṃkrānta āvayoḥ pravrajyābhicchedanārtham / athopatiṣyaḥ parāṅmukhaḥ [svapa]riṣadamāhūyaivamāha / śṛṇuta yūyaṃ māṇavakāḥ / smarata saṃsāradoṣān /

jarayā pīḍito loko mṛtyunā parivāritaḥ /
ubhayostatprahāṇāya pravrajyāṃ sādhu gṛṇhata // Rkp_1.11 //

Dutt 8

[atha] kolito māraṃ provāca /

te jñātaḥ pravaraḥ satāṃ matidharo dharmastriduḥkhāntakṛt
kaścinnāsti yadāvayormatimimāṃ vyu[ccā]layet sarvathā /
tṛṣṇāyāḥ praśamāya dhīramanasā vācāṃ [sadā] vyutthitau
mā siṃhākṛtinā śṛgālavacanairāvāṃ materbhrāmaya // Rkp_1.12 //

yāśca devatā dṛṣṭasatyāstā gaganasthitāstābhyāṃ satpuruṣābhyaṃ sādhukāraṃ pradaduḥ / sādhu sādhu satpuruṣāḥ sarvalokaviśru[ta] eṣa mārgo yaduta pravrajyāniṣkramaḥ / sarvaduḥkhopaśānta eṣa mārgaḥ / sarvatathāgatagocarāvatāra eṣa mārgaḥ sarvabuddhairbhagavadbhirvarṇitaḥ / praśasta eṣa mārgaḥ /

atha khalu māraḥ pāpīyān duḥkhito durmanā vipratisārī tatraivāntarjagāma / atha khalu upatiṣyakolitau parivrājakau svapariṣadamavalokyaitad vacanam ūcatuḥ / yat khalu māṇavakā yūyaṃ jānīdhvamāvāṃ jarāmaraṇasāgarapāraṃgamāya tathāgatamuddiśya (Dutt 9) pravrajyāṃ saṃprasthitau / yaḥ punaryuṣmākaṃ necchati bhagavataḥ śāsane pravrajitum ihaiva nivartatām / sarvāṇi ca tāni pañca māṇavakaśatānyevamāhuḥ / yat kiñcid vayaṃ jānīmastat sarva yuvayoranubhāvena / nūnaṃ yuvāmudāre sthāne pra[vrajitau / yam uddiśya pravrajitau yuvāṃ tamuddiśya] vayamapi pravrajiṣyāmaḥ /

athopatiṣyakolitau parivrājakau pañcaśataparivārau bhagavantamuddiśya pravrajyāyāṃ saṃprasthitau viditvā māraḥ pāpīyān bahirdeśe rājagṛhasya mahānagarasya mahāprapātamabhinirmitavān yojanaśatānāmadhastāt yathā tau na śakṣyataḥ śramaṇasya gautamasyāntikamupasaṃkramitumiti / bhagavāṃśca punastādṛśī[mṛddhimabhinirmimīte yena]tāvupatiṣyakolitau parivrājakau taṃ mahāprapātaṃ na dadarśatuḥ ṛjunā mārgeṇa gacchantau / punarapi māraḥ pāpīyāṃstayoḥ purataḥ parvatamabhinirmimīte [kaṭhinamekaghanamabhedyaṃ] suṣiraṃ yojanasahasramuccaistvena sahasraṃ ca siṃhānāmabhinirmimīte caṇḍānāṃ duṣṭānāṃ ghorāṇām / tau ca satpuruṣau bhagavatastejasāpyanubhāvena na ca dadarśatuḥ siṃham / na ca siṃhanādaṃ śuśruvatuḥ / ṛjunā ca mārgeṇa yena bhagavāṃstenopacakramatuḥ / bhagavāṃścānekaśatasahasrayā pariṣadā parivṛtaḥ [puraskṛto dharmaṃ] deśayati sma /

atha khalu bhagavān bhikṣūnāmantrayate sma / paśyata yūyaṃ bhikṣavaḥ etau dvau satpuruṣau gaṇapramukhau gaṇaparivārau / anupaśyāmo (Dutt 10) vayaṃ bhagavan / bhagavānāha / abhyanujñātau etau dvau satpuruṣau saparivārau mamāntike [pravrajiṣyataḥ /] pravrajitvā eko mama sarvaśrāvakāṇāṃ prajñāvatāmagre bhaviṣyati dvitīya ṛddhimatām / athānyataro bhikṣustasyāṃ velāyāmimā gāthā abhāṣata /

etau ca vijñapuruṣau paricāra[ya]ntau yau vyākṛto hitakareṇa narottamena /
samanvitaṛddhiyau dhī-viśāradau upentīha gauravādatra etau // Rkp_1.13 //

atha khalu sa bhikṣurutthāyāsanād bahubhirbhikṣubhiḥ sādhaṃ bahubhiśca gṛhasthapravrajitairabhyudgamya tau satpuruṣau paryupāste sma / atha [tau satpuruṣau] yena bhagavāṃstenopajagmatuḥ / upetya bhagavataḥ pādau śirasābhivandya triḥ pradakṣiṇīkṛtya bhagavataḥ purataḥ sthitvā bhagavantametadūcatuḥ / labhevahi āvāṃ vo bhagavato 'ntike pravrajyāmupasampadāṃ bhikṣubhāvena / careva āvāṃ bhagavato 'ntike brahmacaryam / bhagavānāha / kiṃnāmā[nau] yuvāṃ kulaputrau / upatiṣya (Dutt 11) āha / tiṣyasya brāhmaṇasyāhaṃ putraḥ / [mā]tā me śārikā nāma / tato me janma / tena me śāriputra iti nāmadheyaṃ kṛtam / abhyanujñāto 'haṃ pūrvaṃ mātāpitṛbhyāṃ pravrajyāyai / kolita āha / pitā me kolito nāma / mātā me mudgalā nāma / tena me maudgalyāyana iti sāmānyaṃ nāmadheyaṃ kṛtam / kaści[t]me janaḥ kolita iti saṃjānāti / kaścinmaudgalyāyana iti / [abhyanujñāto ']haṃ pūrvaṃ mātāpitṛbhyāṃ pravrajyāyai / bhagavānāha / carataṃ śāriputra-maudgalyāyanau saparivārau mamāntike brahmacaryamiti / saivānayoḥ pravrajyopasampadā ca / acirapravrajitau ca śāriputra-maudgalyāyanau saparivārau /

atha māraḥ pāpīyān maheśvararūpeṇa bhagavataḥ purataḥ sthitvaivamāha /

ye śāstrārtha-paricariyāsu nipuṇā vidyāsu pāraṃgatāḥ
te sarve praṇamanti matsucaraṇau teṣāmahaṃ nāyakaḥ /
kṣipraṃ maccharaṇaṃ saśiṣyapariṣaṃ gacchāhi bho gautama
īpsitanirvṛti[prāpaṇāya] viśadaṃ vakṣyāmi mārgaṃ tava // Rkp_1.14 //

bhagavānāha /

tvanmārgo jagato 'sya durgativaho duḥkhārṇavaprāpako
mārgo me sa carācarasya jagato duḥkhārṇavocchoṣakaḥ /
kiṃ bhūyo [lapasi] pragalbhamukharo duṣṭaśṛgālasvaraḥ
vyābhagno 'si na mārakarma iha me śakto 'si kartuṃ punaḥ // Rkp_1.15 //

Dutt 12

atha māraḥ pāpīyān maheśvararūpamantardhāya brahmaveṣena punarbhagavantaṃ purataḥ sthitvaivamāha /

karmakleśabhavāṅkurapraśamanaṃ yatte kṛtaṃ prajñayā
duḥkhānyutsahase iha punaryataḥ sattvārthamevaṃ mune /
nāstyasmin jagati prabho kvacidapi tvatpātrabhūto janaḥ
kasmāttvaṃ vigatāmayo na tvaritaṃ nirvāsya kālo hi saḥ // Rkp_1.16 //

bhagavānāha /

gaṅgāvālukasannibhānusadṛśān sattvān prapaśyāmyahaṃ
ye vainayikāḥ sthitāḥ karuṇayā te saṃpramocyā mayā /
madhyotkṛṣṭajaghanyatāmupagatā nirmokṣaniṣṭhā jagat
nirvāsyāmi tato nimantrayasi māṃ śāṭhyena kiṃ durmate // Rkp_1.17 //

atha punarapi māraḥ pāpīyān duḥkhito durmanā vipratisārī tataścāntardhāya svabhuvanaṃ gatvā śokāgāraṃ praviśya niṣaṇṇaḥ / tatkṣaṇameva ca sarvamārabhuvananivāsinaśca sattvāḥ parasparaṃ pṛcchanti sma / ko heturyadasmākaṃ ma[hārājaḥ śokā]gāraṃ praviśya niṣaṇṇo na ca kaścijjānīte /

atha pañca mārakanyāśatāni paramaprītikarāṇi puṣpamālyavilepanāni gṛhītvā paramamanojñairvastrābharaṇai[ra]laṃkṛtya paramamanojñaharṣakarāṇi divyāni tūryāṇi pravādayantyaḥ paramamanojñasvareṇa (Dutt 13) nṛtyantyo gāyantyo vādayantyo mahatā divyena pañcāṅgikena tūryeṇa [ratikriḍāyu]ktena mārasya pāpīmataḥ purataḥ sthitāḥ / sa ca māraḥ pāpīyān bāhūn pragṛhya prakośitumārabdhaḥ / mā śabdaṃ kuruta mā śabdaṃ kuruteti / evamuktāstāḥ punarapi pragāyantyastūryāṇi parājaghnuḥ / māraśca pāpīyān punarapi bāhudvayamutkṣipya prakrośitumārabdho yāvat saptakṛtvaḥ / apsarasastā rati[krīḍāyuktena mārasya pāpīmataḥ purataḥ sthitāsta]thaiva bahudvayam unnāmyotkrośaṃ [ca]kāra / mā śabdaṃ kurudhvaṃ mā śabdaṃ kurudhvamiti / evamuktāśca tāḥ apsarasastūṣṇīṃ tasthuḥ /

atha khalu vidyudvalgusvarā nāmāpsarā yena [māraḥ pāpīyāṃ]stenāñjaliṃ praṇamyaivamāha /

kiṃ te vibho cyutinimittamihādya dṛṣṭaṃ kiṃ vā jagaddhutavahākulamadya jātam /
śatrustavādhikabalaḥ kimihāsti kaścit [kiṃ vā na nandasi sa]māśrayase ca śokam // Rkp_1.18 //

Dutt 14

māraḥ prāha /

śatrurmamāsti balavān nigṛhītacetā māyāsuśikṣita bhuvi nara śākyaputraḥ /
tallakṣaṇaṃ yadi na hasti ca kaścidevaṃ śūnyaṃ kariṣya [ti] mamaiṣa sa kāmadhātum // Rkp_1.19 //

sā apsarāḥ provāca /

svāminnupāyabalavīryaparākramaiḥ kaḥ kartuṃ kṣayaṃ para[ma]mīśa ihādya tasya /
kaḥ śaknuyāt tribhava[bandha]na-dīrghatīraṃ tṛṣṇārṇavaṃ kṣapayituṃ balaśaktiyuktaḥ // Rkp_1.20 //

Dutt 15

māraḥ prāha /

dānavratāśayadayā-praṇidhāna-pāśaḥ śūnyānimitta-paramāsra-gṛhītacāpaḥ /
niḥśeṣato bhavanivṛttyupadeśakartā saṃsāra-niḥsṛta-patha-praśamānukūlaḥ // Rkp_1.21 //

śūnyeṣu grāmanagareṣu vanāntareṣu girikandareṣvapi ca santi tasya śiṣyāḥ /
dhyānābhiyuktamanasaḥ praviviktacārāḥ doṣakṣayāya satataṃ vidhivat prayuktāḥ // Rkp_1.22 //

ṛddhyāḥ balaiḥ karuṇayā ca sahāyavantau upatiṣya-kaulita ubhau muninā vinītau /
trailokyasarvavidhinā suvinītadharmā śūnyaṃ kariṣyati ca me kila kāmadhātum // Rkp_1.23 //

atha taiḥ pañcabhirmārakanyāśatairmārasya pāpīmato 'ntikād bhagavato guṇavarṇaṃ śrutvā sarvairākāravigatavidyunnāma bodhisattvasamādhiḥ pratilabdhā /

atha tāni pañca mārakanyāśatāni divyāni tūryāṇi tāni ca divyāpuṣpagandhamālyavilepanābharaṇavibhūṣaṇīkarāṇi yena bhagavāṃstenākṣi[pan] bhagavataḥ [samīpe] / tāni ca divyāni (Dutt 16) [puṣpāṇi tāni ca divyāni] tūryāṇi te ca yāvadalaṃkārā bhagavato 'nubhāvena veṇuvane vavarṣuḥ / tāśca mārakanyāḥ svayamadrākṣuḥ saparivāram / dṛṣṭvā ca punaḥ svayameva prasādajātā babhūvuḥ / yena veṇuvane evaṃrūpaṃ puṣpavarṣaṃ pravṛṣṭamiti te ca bhikṣavaḥ saṃśayajātā bhagavantaṃ papracchuḥ / yadbhagavannūnaṃ [śāriputramaudga]lyāyanayoḥ saparivārayoridam evaṃrūpaṃ mahāścaryādbhutādṛṣṭāśrutapūrvaṃ varṣaṃ pravṛṣṭām / ko nvatra bhagavan hetuḥ kaḥ pratyayaḥ / bhagavānāha / nāyaṃ [kulaputrayoranubhāvaḥ] hanta pāpīmataḥ pañcamātraiḥ paricārikāśataistato mārabhavanādidamevaṃrūpaṃ mahāpuṣpavarṣaṃ yāvadalaṅkāravarṣamutsṛṣṭaṃ mama pūjākarmaṇe / cira [metā me anukūlāḥ / tā ma]māntikād vyākaraṇaṃ pratilapsyante 'nuttarāyāṃ samyaksaṃbodhau /

atha tāni pañcamātrāṇi mārakanyāśatāni svayameva bhagavataḥ śrutaghoṣavyāhāramabhi[śṛṇvanti] / etāśca bhagavanto 'ntike prasādajātāstena prasādaprāmodyena bodhicittam asaṃpramoṣaṃ nāma samādhiṃ pratilebhire /

atha khalu tā mārakanyāḥ [tatraiva veṇu]vane ekāṃsaṃ cīvaraṃ prāvṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpyāñjaliṃ kṛtvā yasyāṃ diśi bhagavān viharati tāṃ diśaṃ nirīkṣamāṇā evamūcuḥ /

tṛṣṇā nadī nikhilaśoṣakasarvalokam ālokya netravikalaṃ jagadekacakṣuḥ / Dutt 17 tvaṃ tārako 'sya jagataḥ sanarāmarasya buddhā vayaṃ kathamihāśu mune bhavema // Rkp_1.24 //

naradevapūjya bhagavan paramārthavādin strītvaṃ jugupsitamapāsya vayaṃ samagram /
ṛddhyā tavottamagatiṃ [tvaritaṃ labhema] gatvā munīndravacanaṃ śṛṇuyāma evam // Rkp_1.25 //

[nairātmyavādi] bhagavan paramārthadarśin bodhyaṅgaratna daranirmala-vāk-pradīpa /
ākṛṣya mārabalamapratima tvamasyodbodhāya śīghramadhunā mama vyākuruṣva // Rkp_1.26 //

atha khalu mārakanyā utthāyāsanādekakaṇṭhena māraṃ pāpī mantametadūcuḥ /

tvaṃ nāma duṣkṛtamatibhagavatsakāśe duṣṭaḥ kathaṃ śriyamavāpya calāmasārām /
jātyādiduḥkha[sa]mupadruta-sarvamūrtiṃ ghorāṃ daśāmupagato 'si madāvaliptaḥ // Rkp_1.27 //

śraddhāṃ jine kuru tathā vyapanīya roṣaṃ saṃsāra-doṣa-madapaṅka-samuddhṛtātmā /
eṣo ['stu te vidita] sarvajagasvabhāvaḥ āgaccha kāruṇikamāśugatiṃ prayāmaḥ // Rkp_1.28 //

Dutt 18

atha khalu mārasya pāpīmataḥ paramaduṣṭamanasaḥ etadabhūt / yattvahaṃ tādṛśaṃ mārabalaviṣayavegaṃ samanusmareyaṃ yadetāni pañca paricārikāśatāni pañcapāśabandhanavaddhamātmānaṃ saṃpaśyeyuryathehaiva nivṛtya vane na punargantuṃ śaknuyuḥ / [mārastāśca bandhuṃ na śaktaḥ /] tat kutaḥ / tathāhi tāni pañca paricārikāśatāni tathāgatādhiṣṭhānāni /

atha khalu tāni pañca paricārikā [śatāni] mārasya pāpīmato 'ntikāt pracakramuḥ / [atha mārasya pāpīmataḥ] duṣṭasyaitadabhavat / yattvahaṃ punarapi tādṛśaṃ mārabalaviṣayavegaṃ samanusmareyaṃ yat sarvamidam ākaśavairambhyasaṃghātairmahākālameghairmahākālavāyu [bhiḥ āvṛtaṃ] yathā tā eva paricārikāḥ sarvā digvidikṣu saṃbhrāntāḥ śramaṇagautamaṃ na paśyeyuḥ / punareva me bhavanamāgaccheyuḥ / tathāpi buddhādhiṣṭhānabalena kiya[ntamapi vāyuṃ] na śaknotyutpādayituṃ yo 'ntato bālāgramapi kampayet prāgeva bahutaram /

atha māraḥ pāpīmān bhūyasyā mātrayā duṣṭo duḥkhito durmanā vipratisārī [uccaiḥ]svareṇa svaputragaṇapāriṣadyān vyākrośat / sarvaṃ mārabhavanaṃ śabdena pūrayāmāsa /

āgacchata priyasutā gaṇapāriṣadyā bhraṣṭā vayaṃ svaviṣayāt svabālācca ṛddheḥ / Dutt 19 [jāto 'tra] eṣa viṣavṛkṣa ivāntarāt sa māyāśaṭho madhuravādī sa śākyaputraḥ // Rkp_1.29 //

atha tena śabdena sarvāstā mārakanyā māraduhitaraśca sarve ca māraputrā gaṇapārṣadyā [dūrataḥ] ṛtamānarūpāḥ śīghramupagamya pāpīmataḥ puratastasthuḥ / tasyāṃ ca pariṣadi jayamatirnāma māra putraḥ sa prāñjalirbhūtvaivamāha /

kiṃ durmanāḥ paramakopaviduṣṭacetā no kalpadāha iha na cyutirasti te 'smāt /
śatrurna cāsti tava kaścidiha pravṛddho mohaṃ gato 'si kimutānyamati[ra]kasmāt // Rkp_1.30 //

māraḥ prāha /

na tvaṃ paśyasi śākyaputra vṛṣalaṃ yat sanniṣaṇṇaṃ
drume yadvākyaṃ vadasīha nāsti balavān śatrustavetyagrataḥ /
sarve tena śaṭhena caikabalinā saṃbhrāmitā naikaśo
...... vayam sasutapārṣada va[....................] // Rkp_1.31 //

ye 'pyasmin jagati pradhānapuruṣā vikhyātakīrtiśriyo vidvāṃso bahuśāsrakāvyaracanāvyagrāḥ samagrā drutam / ye taṃ śākyasutaṃ gatādhi[śa]raṇaṃ dha[rmāṅkuśaistāḍitāḥ] Dutt 20 sa tveṣa priyavigrahaḥ śaṭhamatiḥ śatrurmayā yudyate // Rkp_1.32 //

etā vai paricārikāḥ priyatamāḥ protsṛjya māṃ niṣkṛpāḥ
[tūrṇa]taṃ śramaṇaṃ gatādya śaraṇaṃ hitvā [hi me rājyakam] /
[kartā] kṛtsnamidaṃ bhavatrayamataḥ śūnyaṃ śaṭho māyayā
bhasmīkurma ihādya yadyatibalenāśu prayatnādvayam // Rkp_1.33 //

atha te sarve māraputrāḥ sapārṣadyāḥ [prāñjalayaḥ etadūcuḥ] / evamastu yadasmākam ṛddhibalaviṣānubhāvavikurvitaṃ sarvaṃ darśayisyāmaḥ / yadi śaknumaḥ etaṃ śākyaputraṃ bhasmīkartumityevaṃ ku[śalam / yadi na śaknumaḥ tasya śaraṇaṃ gamiṣyāmaḥ /] svayameva pitastvaṃ pratyakṣo 'si / yad vayaṃ mahāsainyaparivṛtāḥ prāgeva ekākinā advitīyena anena śākyaputreṇādhikabalena parājitāḥ kiṃ punaretarhyanekaparicārikā dṛṣṭivivhalāḥ / māraḥ pāpīyānevamāha / gacchata tāvad bhadramukhāḥ / yadi śaknuta evanaṃ śramaṇagautamaṃ ghātayituṃ punarāgacchata / atha na śaktāstathāpyāgacchata / sva[bhavanaṃ vayaṃ pālayiṣyāmaḥ /

atha māraparṣaddvādaśabimbarāṇi tato 'tikramya ita ūrdhvaṃyāvaccaturaśītiṃ yojanasahasrāṇi sphuritvā tādṛśaṃ mārabalaṛddhivegaṃ (Dutt 21) darśayāmāsuḥ / [sa]rvaṃ caturdvīpikāyāmākāśaṃ mahākālameghairāpūrayāmāsuḥ / mahākālavāyubhiśca ulkāpātaiśca sumeruṃ parvatarājānaṃ pāṇibhiḥ parājaghnuḥ / sarvaṃ cāturdvīpaṃ prakampayāmāsuḥ / paramabhairavāṃśca śabdān samutsasarjuḥ / yato nāgā mahānāgā yato yakṣā mahāyakṣāḥ sarvāvantyā mahāpṛthivyā sagiriśailaparvatāyāḥ sumeruśca parvatarājaḥ kampaṃ viditvā sarasāṃ mahāsarasāṃ nadīkunadīmahānadīnāṃ mahāsamudrāṇāñca saṃkṣobhaṃ jñātvā gaganatale tasthuḥ / sā ca māraparṣat sumerumavanīṃ sthitvā yojanapramāṇāṃ vṛṣṭim abhinirmīya aṅgamagadheṣu samutsasarjuḥ / mahāntaṃ cāsya musala-pāśa-tomara-bhiṇḍipāla-nārāca-kṣurapra-kṣuramukha-kṣura-nārāca-kṣuraprakṣuramukha-kṣuravāsi-kṣuradantamukha-kṣuradanta-karālavajravāsikṣuradanta-mukha-kṣuradanta-karālavaktra-vikarālavaktra-dṛḍha-kharaparuṣarūkṣavarṣaṃ nirmāya utsasarjuḥ /

atha bhagavān tasmin samaye māramaṇḍalavidhvaṃsanaṃ nāma samādhiṃ samāpede / [yena sarvāṃ] śilāpraharaṇavṛṣṭiṃ divyotpalapadmakumudapuṇḍarīka-māndāravamahāmāndārava-puṣpavṛṣṭimadhitiṣṭhat / (Dutt 22) tāṃśca śabdān nānāvādyānadhyatiṣṭhat / yaduta [dharmaśabdaṃ buddhaśa]bdaṃ saṃghaśabdaṃ pāramitāśabdam abhijñāśabdaṃ bodhimaṇḍopasaṃkramaṇaśabdaṃ yāvatsopā[dānanirupādānaśabdā] nadhyatiṣṭhat / sarvā rajo 'ndhakāravāyavaḥ praśemuḥ / ye kecidiha cāturdīpike tṛṇagulmauṣadhivanaspatikṣitiśailaparvatāstān sarvān sapta mahāratnānadhyatiṣṭhat / anava loka]nataḥ mūrdhnā bhagavān yāvad brahmalokaṃ kāyena vaśaṃ vartayāmāsa / ekaikasmācca lakṣaṇādbhagavatastādṛśī prabhā niścacāra yayā prabhayā tri[sāhasramahāsāhasralokadhātū]dāreṇābhāsena sphuṭo 'bhūt / ye cāsyāṃ trisāhasramahāsāhasrayāṃ lokadhātau devanāgayakṣagandharvāsuragaruḍakinnara-mahoragapretapiśāca-kumābhāṇḍa [manuṣyāmanuṣyā] nairayikā vā tairyagyonikā vā yāmalaukikā vā te sarve bhagavantamadrākṣuḥ bahūni ca devanāgayakṣamanuṣyāmanuṣyaśatasahasrāṇi gaganasthāḥ puṣpairavākiran [pra]dakṣiṇaṃ cakruḥ stuvanto namaścakruḥ / bahūni nairayikā tairyagyonikā yāmalaukikākṣobhyakoṭīśatasahasrāṇi smṛtiṃ pratilebhire / pūrvāvaropitakuśalamūlamanusmṛtya namo buddhāya iti kṛtvā tebhyo 'pāyebhyaścyavitvā deveṣūpapannaḥ / tataśca mārasainyā dvāviṃśatimāraputraśatasahasrāṇi sapārṣadyāni bhagavata evaṃrūpaṃ prātihāryaṃ dṛṣṭvā bhagavato 'ntike atīva prasādaṃ pratilabdhvā yena bhagavāṃstenopajagmatuḥ / upetya taiḥ sārdhaṃ pañcabhirmārakanyāśatairbhagavataḥ pādau śirasābhivandya añjalīn pragṛhya ābhirgāthabhiradhibhāṣante sma /

Dutt 23

viśuddhamūrte paramābhirūpajñānodadhe kāñcanamerutulyam /
vitatya lokaṃ yaśasā vibhāsi tvāmeva nāthaṃ śaraṇaṃ brajāmaḥ // Rkp_1.34 //

pranaṣṭamārge vinimīlitākṣe ulkāyase [tvaṃ] jagatīva sūryaḥ /
aparājita prāṇinastvekabandhuṃ tvāṃ sārthavāhaṃ śaraṇaṃ vrajāmaḥ // Rkp_1.35 //

asaṃbhṛtajñānasamṛddhakośa nabhaḥsvabhāvādivimuktacitta /
karuṇāśayasnigdhamanojñavākya sarvārthasiddhaṃ śaraṇaṃ vrajāmaḥ // Rkp_1.36 //

saṃsārakāntāravimokṣakastvaṃ sāmagrito hetu[phala]pradarśakaḥ /
maitravihārī paramavidhijñaḥ karuṇāvihārī śaraṇaṃ vrajāmaḥ // Rkp_1.37 //

māyāmarīcidakacandrasnnibhe bhave prasakto viṣayāśrayeṇa / Dutt 24 ajñānarugnāśaka [lokanātha] taṃ baidyarājaṃ śaraṇaṃ vrajāmaḥ // Rkp_1.38 //

tvaṃ setubhūtaścaturaughamadhyāduttārakaḥ saptadhanārthavṛttaiḥ /
sanmārgasandarśaka lokabandhuḥ kṛpānvitaṃ tvāmiha pūjayāmaḥ // Rkp_1.39 //

[kṣamāpayāsmāṃśca tva]samagrabuddhi-āsaṃ praduṣṭāstvayi yadvayaṃ tu /
tamatyayaṃ vīra gṛhāṇa nātha tvamekabandhurjagati pradhānaḥ // Rkp_1.40 //

vayaṃ samutsṛjya hi mārapakṣaṃ [janayāma śreṣṭhamiha bodhicittam] /
nimantrayāmaḥ kila sarvasattvān bodhiṃ labhemo vayamuttamāttu // Rkp_1.41 //

nidarśayāsmākamudāracaryāṃ yathā vayaṃ parāmitāścarema /
ananyavādaiḥ katibhistu [dharmaiḥ sattvā yutā bodhimavāpnuvanti] // Rkp_1.42 //

puṣpāṇi yatte 'bhimukhaṃ kṣipāmaḥ chatrāṇi tāni bhavantu sarvadikṣu / Dutt 25 tiṣṭhantu murdhni dvipadottāmānāṃ kṣetreṣu sarvartusukhākareṣu // Rkp_1.43 //

atha khalu māra[putra māra]kanyāśca sagaṇapārṣadyā bhagavantaṃ muktakusumairabhyavākiran / tāni ca bhuktakusumāni bhagavataḥ ṛddhyanubhāvenānekāni koṭīniyutasahasrāṇi gaṅgānadīvālukā[samāni] puṣpacchatrāṇi santiṣṭhante sma / tāni nānāpuṣpacchatrāṇi daśasu dikṣu sarvabuddhānāṃ tiṣṭhatāṃ yāpayatāṃ mūrdhasandhīnāmuparyantarikṣe tasthuḥ svayaṃ ca tā mārakanyāḥ sagaṇapārṣadyā adrākṣuḥ / daśasu dikṣu sarvabuddhakṣetreṣvasaṃkhyeyeṣvaprameyeṣu buddhānāṃ bhagavatāṃ tiṣṭhatāṃ yāpayatāṃ dharmaṃ deśayatāṃ pariṣadā parivṛtānāṃ bhāṣatāṃ tapatāṃ virocatāṃ sanniṣaṇṇānāṃ tāni puṣpacchatrāṇi uparyantarikṣe mūrdhasandhau saṃsthitāni / te ca buddhā bhagavantaḥ samavarṇāḥ samaliṅgāḥ samarūpāḥ samadarśanāḥ / kevalaṃ teṣāṃ buddhānāṃ bhagavatāṃ siṃhāsana-nānātvaṃ pariṣado-[nānātvaṃ] buddhakṣetraguṇavyūha-nānātvaṃ dadṛśuḥ / na ca teṣāṃ buddhānāṃ bhagavatāṃ svaramaṇḍalaṃ [śuśruvuḥ / sā] ca māraparṣat bhagavato 'nubhāvenaivaṃrūpaṃ prātihārya dṛṣṭvā paramaprītiprasādajātā bhagavataḥ pādau śirobhirvanditvā purato niṣaṇṇā dharmaśravaṇāya /

atha khalu tāni māraputrāṇāṃ sagaṇapārṣadyānāṃ daśabimbarāṇāṃ pratinivartya mārabhavane evaṃ vṛttāntaṃ mārāya pāpīmate (Dutt 26) vistareṇārocayanti / ekaromakūpamapi cāyaṃ tasya śramaṇasya gautamasya na śakto vidhvaṃsayitumiti / bhūyaśca viṃśatisahasrāṇi tameva śaraṇaṃ jagmuḥ tasyaiva cāgrato niṣaṇṇā dharmaśravaṇāya /

atha khalu māraḥ pāpīmān bhūyasyā mātrayā caṇḍībhūto duḥkhito durmanāḥ vipratisārya evamāha /

lakṣmīrgatā mama punarna paraiti tāvad yāva[nna mama rājya śākyasuta]sya nāśaḥ /
tūṣṇīṃ sthitā vayamananyamanaḥpratarkāḥ śākyātmajaṃ kathamimamadya tu ghātayema // Rkp_1.44 //

atha māraḥ pāpīmān durmanaskaḥ eva śokā[gāraṃ prāviśat /]

mahāyānasūtrādratnaketu-mārajihmīkaraṇaḥ parivarto nāma prathamaḥ // 1 //

START Rkp 2

Dutt 27

dvitīyaḥ parivartaḥ

atha tā mārakanyā māraputrāśca saganapāriṣadyā bhagavantaṃ [tatkṣaṇaṃ prārthayāmāsuḥ / a]rthikā vayaṃ bhagavannanenaivaṃrūpeṇa yānena ca jñānena ca ṛddhayā kṛpayopāyena pratibhānena ca / āścaryaṃ bhagavan yāvadupāya[jñāna]samanvāgatastathāgataḥ / [katamairbha]gavan dharmaiḥ samanvāgataḥ puruṣapudgalo na ca pāpamitrahastaṃ gacchati kṣipraṃ cānuttarāṃ samyak saṃbodhimabhisaṃbudhyate / bhagavānāha / caturbhirdharmaiḥ samanvāgataḥ [kulaputra]ihaikatyapuruṣapudgalo na pāpamitrahastaṃ gacchati kṣipraṃ cānuttarāṃ samyak saṃbodhimabhisaṃbudhyate / katamaiścaturbhiḥ / iha bhadramukhāḥ kulaputraḥ sarvadharmānna parāmārṣṭi na ca kvacid dharmamudgṛṇhāti nopaiti nopādatte nādhitiṣṭhati na kalpayati na vikalpayati yaduta dānapāramitāyāṃ caran na dānaphalaṃ paricarati nodgṛṇhāti nopādatte nādhitiṣṭhati na kalpayati na vikalpayati yāvat prajñāpāramitāyāmapi caran yāvanna kalpayati na vikalpayati /

punaraparaṃ bhadramukhāḥ sa kulaputro na sattvavādī bhavati na jīvavādī na poṣavādī na puruṣavādī na pudgalavādī na sattvadhātuṃ manasā parāmārṣṭi yāvanna kalpayati na vikalpayati /

Dutt 28

punaraparaṃ bhadramukhāḥ sa kulaputro na rūpaśabdagandharasaspraṣṭavyāni parāmārṣṭi yāvanna kalpayati na vikalpayati /

punaraparaṃ bhadramukhāḥ sa kulaputraḥ sarvatryadhvatraidhātukaskandhadhātvāyatanānāṃ hetupratyayālambanaphalavipākasamutthānāśrayotpādānna parāmārṣṭi yāvanna kalpayati na vikalpayati /

tat kutaḥ / sarva[jñatājñāna]caryādhiṣṭhānaṃ [sarvaviṣayakalpanāvikalpanāviraheṇa anālambanayogacaryayā] ca kartavyam / abhāvā bhadramukhāḥ sarvadharmāḥ sarvajñatā ca yāvadaghoṣānimittānakṣarāpraṇihitānutpādānirodhālakṣaṇāsaṃgā anālambanādarśanā viviktā nirātmā alakṣaṇīyā kṣaṇavyūpaśāntā atamānālokāsthānāviṣayā[vaśā]pakṣyāpratipakṣyā acintyāheyāmatsarāprapañcā[rajovirajo]niravayavā akiṃcanākārakāvedakānāśrayāgrāhyāvijñaptikāpratibhāsākṣaṇikā bhadramukhāḥ [sa]rvajñatā gaganasamā śūnyānupalambhayogenānadhiṣṭhānayogenāparāmarśayogena (Dutt 29) akalpavikalpayogena kartavyam /

ebhirbhadramukhāścaturbhirdharmaiḥ samanvāgataḥ [puruṣapu]gdalo na pāpamitrahastaṃ gacchati kṣipraṃ cānuttarāṃ samyak saṃbodhimabhisaṃbudhyate / yaḥ kaścid bhadramukhāḥ sarvaviṣayasaṃgasamucchraya[la]kṣaṇādhiṣṭhāna[paricaryayā sarvajñatāṃ prārthayate] sa dvayasakto bhavati / dvaya [sakta]manaḥsaṃkalpo visaṃvādayati sarvajñatām / tatra katamad dvayam / yat skandhadhātvāyatanāni lakṣaṇavyavacāreṇādhitiṣṭhati [udgṛṇhāti / dvaya]metad visaṃvādayati sarvajñatām / caryādhiṣṭhānaphalakalpanā dvayametat / jāṭibhavopādānasattvādhiṣṭhānakalpanā dvayametat / deśanāprakāśanaprajñāpana-vākpatharutavyā[hārā]dhiṣṭhānakalpanā dvayametat / uccheda-śāśvatavyavalokana-jñāna-jñeyādhiṣṭhānakalpanā dvayametat / sattvajīvapoṣapuruṣapudgala-kārakakārāpakasaṃjñādhiṣṭhānakalpanā dvayametat / yaḥ pārāpārohāpohānadhitiṣṭhati kalpayati dvayametat / yaḥ kaścid bhadramukhāḥ sarvajñajñānaṃ paryeṣate puruṣapudgalaḥ sa tryadhvāhaṃkāramamakārasamudayanirodhavyavacārānadhitiṣṭhati saṃkalpayati [udgṛṇhāti] tasya dvayametat sarvajñajñāne / tad yathā kaścit puruṣaḥ agnayarthiko bhūtalaṃ parāmṛśet pānārthiko 'gniṃ bhojanārthikaḥ [pāṣāṇaṃ] (Dutt 30) puṣpārthikaḥ cīvaraṃ gandhārthiko manuṣyakuṇapaṃ cīvarārthikaḥ śmaśānaṃ vastrārthiko 'śmānaṃ vilepanārthikaḥ ākāśaṃ parāmṛśet evameva bhadramukhāḥ yaścaryādhiṣṭhānasaṃgavyavacārasamucchraya-dvayādhiṣṭhānena sarvajñajñānaṃ paryeṣate niṣphalastasya vyāyāmaḥ /

atha khalu tasyāmeva pariṣadi dhāraṇamatirnāma bodhisattvaḥ sannipatito 'bhūt sanniṣaṇṇaḥ / sa yena bhagavāṃstenāñjaliṃ praṇamaiyavamāha / yad bhagavan anabhilāpyadharmaḥ śakyamabhisamboddhum / bhagavānāha / eṣa evābhisaṃbodho yadanabhilāpyaṃ jānīte / tena hi kulaputra tvāmeva pravakṣyāmi / yadi te kṣamaṃ tathā vyākuru /

asti dvayalakṣaṇabhāvo yaḥ sarvajñatā nāma labhate / āha / yadyastīti vakṣyāmi śāśvato bhaviṣyati / atha nāsti ceda vakṣyāmyucchedo bhaviṣyati / madhyamā ca pratipannopalabhyate / nāsāvasti nāpi nāstīti / yadeṣvasaṃgānutpādāvyayāpramāṇāsaṃkhyo 'tamānālokeṣu jñānam eṣa evābhisaṃbodhaḥ /

vidyunmatirbodhisattva āha / yatra bhagavan nāgatirna gatirityeva jñānāvatārakauśalam eṣa evābhisaṃbodhaḥ /

vairocano bodhisattva āha / yatra bhagavan na prāptilakṣaṇaṃ nābhisamayo na sākṣātkriyā na śamo na praśamo na trayadhvaṃ na triyānaṃ na praṇidhisāmīcīmanyanā eṣa evābhisaṃbodhaḥ /

Dutt 31

dhāraṇamatirbodhisattva āha / yo bhagavan na tradhātukaṃ na trīṇī saṃyojanāni na traividyatāṃ na triyānatāṃ na skandhadhātvāyatanāni na kalpayati na vikalpayati na hāniṃ na vṛddhiṃ na sāmīcīṃ karoti eṣa evābhisaṃbodhaḥ /

vajramatirbodhisattva āha / yaḥ pṛthagjanadharmaḥ vāryadharmo vā śaikṣadharmaḥ vāśaikṣadharmaḥ vā śrāvakadharmaḥ vā pratyekabuddhadharmaḥ na kalpayati na vikalpayati na sāmīcīṃ karoti eṣa evābhisaṃbodhaḥ /

dṛḍhamatirbodhisattva āha / [yo vivekanayena] tathatāṃ vyavacārayati eṣa evābhisaṃbodhaḥ /

ratnapāṇirbodhisattva āha / yo 'nutpādalakṣaṇaṃ sarvadharmāṇāṃ na prāptaye nābhisamayāya na [kalpayati eṣa evābhisaṃbodhaḥ] /

acintyamatirbodhisattva āha / yastraidhātukavyavacāracittameva citte praveśayati ubhe citte na vyavacāryeṇopalabhate eṣa evābhisaṃbodhaḥ /

arivijayo bodhisattva āha / [yaḥ] sarvadharmeṣu na sajyate nānunīyate nopekṣate na pratimanyate na spṛhayate na muhyate na gṛṇhāti na mucyate eṣa evābhisaṃbodhaḥ /

padmagarbho bodhisattva āha / yaḥ puṇyapāpayoḥ na sajjate gambhīrakṣāntinayāvatārāhaṅkāramamakārānna kalpayati eṣa evābhisaṃbodhaḥ /

Dutt 32

candraprabhaḥ kumārabhūta āha / yo bhagavān praśamāt sarvadharmānna prajānīte na ca dharmāṇāṃ svabhāvamācayaṃ vopacayaṃ vā paśyati eṣa evābhisaṃbodhaḥ /

khagamatiḥ kumārabhūta āha / yasya sarva tama-ālokotpādavyayaḥ [vṛddhihāniḥ] cittacaitasikeṣu na pravartante eṣa evābhisaṃbodhaḥ /

akṣayamatirbodhisattva āha / yastripariśuddhaḥ pāramitāsu abhyāsaṃ karoti anupalambhayogena na rajyate na virajyate eṣa evābhisaṃbodhaḥ /

mañjuśrīḥ kumārabhūta āha / yo bhagavan [sarva]dharmeṣu na rajyate na virajyate gambhiradharmanayaṃ ca prajānāti / yaśca prajānāti tannāyūhati[na]niryūhati nākarṣati na vyākarṣati na ca kasyaciddharmasyāpacayaṃ vāvidyāṃ [vā]vimuktiṃ cotpādayati vyayaṃ vā hānīṃ vā vṛddhiṃ vā vastuṣu na saṃkalpanato [na] vikalpanataḥ eṣa evābhisaṃbodhaḥ / anenaiva nayena sarvābhisaṃbodhaḥ /

atha kautūhaliko bodhisattva āha / kiṃ mañjuśrīrāyogaprayogena prayojanam / yadanenaikanayatathatāpraveśenaiva gambhīrabhāvanānayena sarvajñajñānaparijñānam / mañjuśrīrāha / viṣamadṛṣṭirahitaḥ samyagdṛṣṭi[ra]samāropaḥ / aśāṭhya-ṛjukatāsamāropaḥ / pāparahito gurugauravāsamāropaḥ / suvacanāsa 0 samyagājīvāsa 0 sarvasaṃyojanarahitāsa 0 samākrośa-sarvasattvakṛpāsa 0 (Dutt 33) trisaṃvarāsa 0 avisaṃvādanakuśaladharmāsa 0 avyupaśāntāsa 0 saddharmārakṣāsa 0 sarvasattvāparityāgāsa 0 sarvavastuparityāgāsa 0 durbalasattva-balapratiṣṭhāpanāsa 0 bhītaśaraṇābhayāsa 0 / kumārgasaṃprasthitānāṃ pratipattiniyojanāsa 0 kṣāntisauratyāsa 0 sarvagrāhasaṃ[ga]lakṣaṇāsa 0 sarvarajastamaskandhavarjanāsa 0 sarvapariṇāmanā-phalavipākavarjanāsamāropaḥ 0 / ime kulaputra viṃśatiḥ prayogāḥ sarvajñajñānasya / sarvākṣararutagho[ṣavacanavyāhāravākya-] prabheda tathatājñānapraveśena sarvajñajñānasya prayogaḥ / sarvatathāgatavacanāni anyatīrthikavacanatathatāpraveśena sarvacaryātathatāpraveśena sarvapuṇyo[peta]prajñāpāramitāprayogatathatāpraveśena sarvopādānotpādavyayatathatāpraveśena sarvatrivimokṣāśrayahetukarmadharma[tathatā]praveśena va jñātvā sarvajñajñānasya prayogāvabodho bhavati /

kautūhaliko bodhisattva āha / yāvadetat mañjuśrīryadā imaṃ gambhīraṃ dharmanayamavabudhyate tadā na kaściddharma samanupaśyati yo dharmo deśyeta yasmai deśyeta yairvārthapadavyañjanairdeśyeta prakāśyeta / yaṃ vā punaḥ prajahyād yaṃ vā bhāvayed yaṃ vā parijānīyāt sarvadharmānabhilāpyayogena tathatāṃ praviśati saḥ sarvajñajñānamavabudhyate /

bhagavānāha / sādhu sādhu kulaputra subhāṣitaste 'yamekanayena (Dutt 34) sarvajñajñānapratilābhaḥ / tat kutaḥ sarvadharmā hyasamāropaḥ / anutpādāvināśakoṭīkaḥ avidyānirvāṇānutpādabhūtakoṭīkaḥ ākāśanirvāṇā[nutpādabhūta] koṭīkaḥ anabhilāpyakoṭīkaḥ sarvadharmāḥ / evaṃ sarvasattvāḥ / sarvadharmā na dravyakoṭīkaḥ sarvāsaṃgavastutaḥ parikīrtitaḥ / sarvatryadhvatraidhātukaskandhaniṣkiñcanakoṭīkaḥ trisaṃskāraśūnyatākoṭīkaḥ dharmaskandhavipākaskandhādayaḥ apacayaskandhā na dravyakoṭīkaḥ [parikīrtitaḥ] / śūnyatābhūtakoṭyanabhilāpyārthasarvadharmasamanvāgato bodhisattvo mahāsattvaḥ sarvajñajñānamavatarati /

tasmin khalu punaḥ sarvajñajñānapratilābhavyākaraṇe bhāṣyamāṇe viṃśatibhirmārakanyāmāraputragaṇapārṣadyasahasrairanutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā / audārikaṃ ca kāyaṃ vijahya manomayaṃ kāyaṃ pratilebhire / apareṣāmapyeṣāṃ viṃśatīnāmanutpattikadharmakṣāntipratilābho (Dutt 35) 'bhūt / dvinavatīnāṃ ca devamanuṣyabimbarāṇāṃ vicitravicitrāṇāṃ ca bodhisattvakṣāntidhyānadhāraṇīnāṃ pratilābho 'bhūt /

atha tāni viṃśatisahasrāṇi anutpattikadharmakṣāntipratilabdhānāṃ bodhisattvānāṃ mahāsattvānāṃ bhagavantaṃ divyaiḥ puṣpairabhikiranti abhiprakiranti sma / bhagavataśca pādau śirobhirabhivandyaivamāhuḥ / paśya bhagavan kalyāṇamitrasaṃsargavaśena sattvānāṃ sarvapuṇyopāyakuśalamūlāni manasikārāṇi bhavanti / bhagavānāha / karmapratyaya eṣa draṣṭavyaḥ kautūhalaprāptānāṃ ca sattvānāṃ bhagavān saṃśayachittyarthamimaṃ pūrvayogamudājahāra /

bhūtapūrvaṃ kulaputrā atīte 'dhvani aparimāṇeṣu mahākalpeṣu atikrāntesu asyāmeva cāturdvīpikāyāṃ yadāsīt tena kālena tena samayena dyutindhare mahākalpe vartamāne aṣṭaṣaṣṭivarṣasahasrāyuṣkāyāṃ prajāyāṃ tena ca kālena tena samayena jyotisomyagandhāvabhāsaśrīrnāma tathāgato 'bhūt vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ buddho bhagavān / kliṣṭe pañcakaṣāye loke vartamāne ca caturṇāṃ parṣadāṃ triyānapratisaṃyuktāṃ sandeśayati sma / tena khalu punaḥ samayena rājābhūt utpalavaktro nāma caturdvīpeśvaraścakravartī / atha rājā utpalavaktro 'pareṇa kālasamayena sāntaḥpuraparivāraḥ sabalakāyo yena (Dutt 36) jyotisomyagandhāvabhāsaśrīstathāgatastenopasaṃkrāmat / upasaṃkramya tasya bhagavataḥ pādau śirasābhivandya bhagavantaṃ nānapuṣpairabhyavākirat nānāgandhairnānādhūpaiśca pūjāṃ kṛtvā bhagavato bhikṣusaṃghasya pādau śirasābhivandyābhyāṃ gāthābhyām abhyaṣṭāvīt /

bhujaṃgāmarādibhiratīva guṇaiḥ samabhiṣṭutaḥ pracuradoṣaharaḥ /
dhanasaptakena ca hito jagato vada kena sūkṣmamatimān bhavati // Rkp_2.1 //

jagatastamoghnaḥ śamadīpakara cyutijanmajarobhdavanaśokadamaḥ /
jagatastvapāyapathavārayatā vada kena mucyati ha mārapathā // Rkp_2.2 //

atha khalu māraputrāḥ sa jyotisomyagandhavabhāsaśrīstathāgato rājānamutpalavaktrametadavocat / tribhiḥ satpuruṣadharmaiḥ samanvāgato bodhisattvaḥ sūkṣmamatirbhavati / katamaistribhiḥ / adhyāśayena sarvasattveṣu karuṇāyate / sarvasattvānāṃ duḥkhapraśamāya udyato bhavati (Dutt 37) mātṛvat / sarvadharmādīn nirjīvaniṣpoṣaniṣpudgalānānākaraṇa-samān vyupaparīkṣate / ebhistribhirdharmaiḥ samanvāgataḥ satpuruṣo bodhisattvaḥ sūkṣmamatirbhavati / aparaistribhiḥ mahārāja dharmaiḥ samanvāgataḥ satpuruṣo mārapāśeṣu na sajjate / katamaistribhiḥ / yaduta sarvasattveṣvakrodhano bhavati anavatāraprekṣī sarvasattvasamadakṣiṇīyaḥ samasaṃjñāmayo bhavati / sarvadharmānekanayena vyupaparīkṣate yaduta ākāśasamān niḥsaṃskārānanānātvānajātānanutpannānaniruddhān / sarvānākāśavad dravyalakṣaṇavigatānanupalambhayogena pratyavekṣate / ebhirmahārāja tribhirdharmaiḥ samanvāgataḥ puruṣo mārapāśeṣu na sajjate mārapathācca nirmucyate /

atha rājñaḥ utpalavaktrasyāgramahiṣī surasundarī nāma sā caturaśītibhiḥ strīsahasraiḥ parivṛtā puraskṛtā yena jyotisomyagandhāvabhāsaśrīstathāgatastenopajagāma / upetya taṃ bhagavantaṃ jyotisomyagandhāvabhāsaśriyaṃ tathāgataṃ nānāpuṣpairabhyavakīrya ābhirgāthābhiradhyabhāṣata /

asadṛguṇadhara vitimirakaraṇa cyutihara vada kathamihā yuvati / bhavatiha puruṣo vyapagatakugati (Dutt 38) śriyu vinayamana drutahitakara // Rkp_2.3 //

paramagatigata sugata praśamaratikara bhagavan tyajati yuvati tāṃ kathamiha puruṣaḥ /
vada mama laghu suvinaya parahitakara śamayātitimirā mama nayagaganāt // Rkp_2.4 //

asamasama jagati śramaṇa parama prathita guṇagaṇa smṛtivinayadhara /
mama yadi puriṣeha bhavati hi dharatā laghu vada vitimira sugatapathāmṛtam // Rkp_2.5 //

evamukte kulaputra sa jyotisomyagandhāvabhāsaśrīstathāgatastāṃ surasundarīmagramahiṣīmetadavocat / asti bhagini paryāyo yena mātṛgrāmo mātṛgrāmabhāvaṃ laghveva parivartayati pūrvākṣiptamātṛgrāmabhāvo laghvaśeṣaṃ kṣīyate na ca bhūyo mātṛgrāmeṣu upapattiṃ pratigṛṇhāti yāvadanuttaraparinirvāṇe hānyā [hyanatra sva]praṇidhānāt / tatra bhagini kataraḥ paryāyo yena paryāyeṇa mātṛgrāmo laghu puruṣo bhavati pūrvākṣiptaṃ ca mātṛgrāmabhāvaṃ laghvaśeṣaṃ kṣepayati / iha bhagini iyaṃ ratnaketurnāma dhāraṇī mahārthikī mahānuśaṃsā mahāprabhāvā sarvamātṛgrāmabhāvakṣayakarī kāyavāṅmanoduḥkhavipākadauṣṭhulyaṃ (Dutt 39) niravaśeṣaṃ kṣepayati / asyāśca ratnaketudhāraṇyāḥ samāśrayaṇena mātṛgrāmasya mātṛgrāmabhāvo niravaśeṣo gacchati / strīndriyamantardhāya puruṣendriyaṃ prādurbhavati / puruṣaścāpi rūpa[vān sarvāṅga]paripūrṇo bhavati ṛjuḥ sūkṣmajñānakuśalo bhavati kāyavāṅmanaḥsukṛtakarmāntaḥ sucaritacārī sarvaśaturnirjetā bhavati / yaścāsya dṛṣṭadharmasāṃparāyikaḥ kāya[vāṅma]noduḥkhapratisaṃvedanīyo duṣkṛtānāṃ vāṅmanaḥkarmaṇāṃ phalavipākaḥ sa parikṣayaṃ gacchati / sthāpyānantaryakāriṇaṃ saddharmapratikṣepakamāryāpavādakaṃ ca teṣāṃ punastenaiva bhāvena parikṣayaṃ gacchati [a]pariśeṣaḥ strībhāvaḥ / kāyavāṅmanodauṣṭhulyavaipākikaḥ sumerumātraḥ pārajanmikaḥ strībhāvenāpi nivartako duḥkhavipākapratisaṃvedanīyaḥ karmāvaraṇa-pāpaniṣyandaniravaśeṣaḥ parikṣayaṃ gacchati / tat kutaḥ / [tad] yathā nāma iyaṃ ratnaketudhāraṇī sarvairatītaistathāgatairarhadbhiḥ samyaksambuddhairbhāṣitāścādhiṣṭhitā anyonyamanumoditāḥ stutā abhiṣṭutā varṇitāḥ sattvānāṃ duḥkhavipākakarmaparikṣayāya kuśalamūlabivṛddhitāyai / ebhiḥ kecidetarhi daśasu dikṣu pratyutpannāstathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti yāpayanti svakasvakeṣu buddhakṣetreṣu / sarve te buddha bhagavanta imāṃ ratnaketudhāraṇīṃ bhāṣante yāvat praśaṃsanti sattvānāṃ karmaparikṣayāya kuśalamūlavivṛddhaye / ye 'pi te bhaviṣyanti anāgate 'dhvani daśasu dikṣu anyonyeṣu tathāgatā arhantaḥ samyaksaṃbuddhāste 'pīmāṃ ratnaketuṃ dhāraṇīṃ bhāṣiṣyanti (Dutt 40) yāvat praśaṃsiṣyanti sattvānāṃ duḥkhavipākakarmaparikṣayāya kuśalamūlavivṛddhaye / te 'hamapyetarhi ratnaketuṃ dhāraṇīṃ bhāṣiṣyāmi / anumodiṣyanti ca daśasu dikṣu pratyutpannānaṃ tathāgatānāṃ bhāṣamāṇānāmahamimāṃ ratnaketudhāraṇīṃ varṇayiṣyāmi praśaṃsiṣyāmi / yaḥ kaścid bhagini rājā kṣatriyo mūrdhābhiṣikto janapadasthāmaprāptaḥ imāṃ ratnaketuṃ dhāraṇīṃ pustake likhitvā dhārayiṣyanti tasya rājñaḥ kṣatriyasya daśasu dikṣū udāraḥ kīrtiśabdaśloko 'bhyudgamiṣyati / yāvat paraṃ rūpadhātumudāraiḥ kirtiśabdairāpūrayiṣyati / anekāni ca devanāgayakṣagandharvakoṭīnayutaśatasahasrāṇi tasya kṣatriyasya pṛṣṭhataḥ samanubaddhā rakṣānuguptaye sthāsyanti / sarve ca tasya viṣaye kalikalahadurbhikṣarogaparacakravātavṛṣṭiśītoṣṇadoṣāḥ praśamaṃ yāsyanti / sarve ca duṣṭayakṣarākṣasasiṃhamahiṣagajavṛkā anapabādhino bhaviṣyanti / sarve viṣatiktakaṭukarūkṣavirasaparuṣa duḥkhasaṃsparśavedanīyā doṣāḥ praśamaṃ yāsyanti / sarvāṇi cāsya dhanadhānyauṣadhivanaspatayaḥ phalapuṣpāṇi prarohiṣyanti vivardhiṣyanti strigdhāni surasāni ca bhaviṣyanti / sa ced rājā kṣatriyo mūrdhābhiṣiktaḥ saṃgrāme pratyupasthite imaṃ ratnaketuṃ dhāraṇīpustakaṃ dhvajāgrāvaropitaṃ kuryāt sa rājā kṣatriyo mūrdhābhiṣiktaḥ paracakraṃ parājeṣyati / sa cedubhayo rājñoḥ kṣatriyayormūrdhābhiṣiktayoḥ saṃgrāmābhirūḍhayoryayo ratnaketudhāraṇīpustakaṃ dhvajāgrāvaropitaṃ bhaviṣyati tau parasparaṃ prītisāmagrīṃ kariṣya[taḥ] / (Dutt 41) ityevaṃ bahuguṇānvayā ratnaketudhāraṇī yatra kvacid grāme vā nagare vā nigame vā manuṣyāṇāṃ vāmanuṣyāṇāṃ vā catuṣpadānāṃ vyādhitānāmakālamaraṇaṃ viheṭhaṃ vā syāt tatrāyaṃ ratnaketudhāraṇīpustako mahāpūjopakaraṇaiḥ praveśayitavyaḥ / praveśya susnātena suviliptagātreṇa navacīvaraprāvṛtena brahmacāriṇā nānāpuṣpasamīrite nānāgandhapradhūpite nānārasaparivṛte siṃhāsane 'bhiruhya tatrāyaṃ ratnaketudhāraṇīpustako vācayitavyaḥ / sarve tatra vyādhayo 'kālamaraṇāni ca praśamaṃ yāsyati / sarvāṇi ca tatra bhayaromaharṣadurnimittāni antardhāsyanti / yaḥ kaścinmātṛgrāmaḥ putrārthī bhavet tena snātvā navacīvaraṃ prāvṛtya brahmacāriṇā puṣpagandhamālyavilepanairimaṃ pustakamarcayitvā svayaṃ nānāpuṣpasamīrite nānāgandhapradhūpite nānārasaparivṛte āsane 'bhiruhyeyaṃ ratnaketudhāraṇī vācayitavyā / putrapratilābhī bhaviṣyati / eṣaḥ [asya bhavati antimo] mātṛgrāmabhāvo yāvadanuttaraparinirvāṇādanyatra svapraṇidhānāt sattvaparipācanaheto /

[tasmin kāle tathāgato jyotiprabhaśrīrimāṃ ratnaketudhāraṇīm udāharat / jaloke jaloke / moke jali / jala (Dutt 42) jalimi / jalavrate jahile / vara-puruṣa-lakṣaṇasamāruhya / amame vamame vamame / navame mahāse / jahame jahame jahame jahame / varame varame / vavave / vavave / vahave / vaṃgave / vajave / vāra vāraśe / jamalekha / parakha / ala jahili / jana tule / jana tubhukhe / vahara vahara / siṃha vrate / nana tilā / nana tina dālā / sūryavihaga / candravihaga / cakṣu rajyati śavihaga / sarvakṣayastritvasuravihaga / jakhaga jakhaga / surakhagha vahama / amrikha / amrikha / amrikha / amrikha / amrikha / amrikha / amrikha amrikha / mrikha mrikha mrikha / vyavadeta karma / dune dune / upata vyavacched jñānakṛta / anuda padākhaga / neruka / aṅgule bhaṅgule vibhaṅgule / kulaha / indraparivibhaha / vyavaccheda karabha / vavrati / vavrati / ca prati / ca prati / amoha daraśane / parivarta bhaṣyu / khasama / krimajyotikhaga / jahi jahi jyoti / niṣka bhirasa / bhirasa / bhirasa / bhiraja / matikrama / bhivakriva / mahākriva / hile hihile / aruṇavate / samaniṣke / damadānadhyāna aparāmṛśe / phalakuṇḍalalekha / nivarta istribhāva / karmakṣaya [prādurbhava puruṣatvam / asamasama / samayavibhidadhi]jña tathāgata svāhā /

samanantarabhāṣitāyāṃ śākyamuninā tathāgatenāsyāṃ ratnaketudhāraṇyāṃ punarapi mahāpṛthivī kampi[tā / pañcaśatamārakanyānāṃ (Dutt 43) sahaśravane]na asyā ratnaketudharaṇyāḥ strīvyañjanamantardhāya puruṣavyañjanaṃ prādurabhavat / aprameyāsaṃkhyeyānāṃ devanāgayakṣaga[ndharvāsuragaruḍakinnaramahoragarākṣasa]kumbhāṇḍa-kanyānāṃ sahasravaṇenāsyā ratnaketudhāraṇyāḥ strīvyañjanānyantardhāya puruṣavyañjanāni prādurbhūtāni / [tāsāṃ sarvāsāmanuttarāyāṃ samyaksambodhau anivartanacittamabhūt] / sarvāsāṃ cānāgata-strībhāva-pratilābhasaṃvartanīyaṃ karmāvaramaśesamanirudvaṃ ca / tāḥ striyaḥ prāñjalaya[stathāgataṃ śākyamuniṃ mahāsvareṇa prārthayantya] āhuḥ / namo nama āścaryakārakāya śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya / brūhi mahākṛpayā [vistareṇa kathamasmākaṃ] strībhāvamantarhitaṃ sarvākāraparipūrṇaṃ puruṣabhāvaṃ sambhūtam / tenāścaryaprātihāryasaṃvegena [vayamanuttarāyaṃ samyaksaṃbodhau cittaṃ janayema / bhagavan brūhi] imaṃ pūrvayogaprameyāsaṃkhyeyadevamanuṣyāṇāmabhibhavāya /

atha khalu bhagavān śākyamunistathāgataḥ [pūrvayogamavocat / bhadramukhāmuṣmin kāle yasmin samaye] jyotisaumyagandhāvabhāsaśriyastathagatasyāntikād rājña utpalavaktrasyāgramahiṣyā (Dutt 44) surasundaryā devyā sārdhaṃ ca[turaśītistrīsāhasreṇa sā ratnaketudhāraṇī śrutā śravaṇamātreṇaiva] tasyāḥ surasundaryāḥ agramahiṣyāsteṣāṃ caturaśītināṃ strīsahasrāṇāṃ strīvyañjanānyantardhāya puruṣavyañjanāni [prādurbhūtāni / tathaivāsaṃkhyeyāprameyāṇāṃ] devakanyānāṃ yāvanmanuṣyāmanuṣyakanyānāṃ[śravaṇamātreṇaiva] asyā ratnaketudhāraṇyāḥ strīndriyamantarhitaṃ pu[ruṣendriyaṃ prādurbhūtam / sarvāsāṃ tāsāṃ strī] sahasrāṇāmanāgata-strībhāva-pratilābha-saṃvartanīyaṃ karmāvaraṇamaśeṣaṃ saṃniruddham / yadā ca rājñaḥ utpalavaktrasyāgramahiṣyāḥ [surasundaryāḥ sapāriṣadyāyaḥ puruṣatvaṃ saṃjātaṃ] tadā sa rājā utpalavaktraścāturdvīpeśvaraścakravartī jyeṣṭhakumāraṃ rājyābhiṣekeṇābhiṣicya sārdhamekonena putrasahasreṇa [sārdhaṃ surasundareṇa] sārdhaṃ caturaśītibhiḥ surasundaramahāpuruṣasahasraiḥ sārdhamaparirdvinavatibhiḥ prāṇasahasrairabhiniṣkramya tasya jyotisomyagandhāvabhāsaśriyastathāgatasyāntike keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi paridhāya samyagevāgārādanāgārikāṃ pravrajitaḥ / pravrajitvā svādhyāyabhirato yoniśaṃ manasikārābhiyukto 'bhūt /

atha tatra bahūnāṃ prāṇakoṭīnāmetadabhavat / kasmād rājā cakravartī pravrajitaḥ / te parasparamevamāhuḥ / mārakarmābhiyukta eṣa tathāgataḥ śaṭho māyāvī mārakarmasamāyuktama imaṃ (Dutt 45) dharmaṃ deśayati / keṣāṃcit strīvyañjanamupanāmayati / keṣāṃcit puruṣavyañjanam / keṣāñcit keśaśmaśrūṇyavatārayati / keṣāñcid raktāni vāsāṃsi prayacchati keṣāñcit pāṇḍurāṇi / keṣāṃcid devopapattaye dharmaṃ deśayati / keṣāñcinmanuṣyopapattaye keṣāñcittiryagyonyupapattaye keṣāñcid cyutyupapattaye dharmaṃ deśayati / mārakarmapathābhiyuktaḥ strīkaraṇamāyayā samanvāgataḥ sa śramaṇo jyotisomyagandhāvabhāsaśrīḥ śramaṇarūpeṇa visaṃvādakaḥ yannūnaṃ vayamitaḥ prakramena na cāsya rūpaliṅgagrahaṇaṃ paśyema na cāsya kiñcid vacanaṃ śṛṇuyāma /

atha tatraiva kumārabhṛto nāma bhaṭaḥ / sa evamāha / yā mama bhāryā antaḥpurikā duhitaraścābhūvan sarvāsāmanena śramaṇakoraṇḍakena strīvyañjanānyapanīya puruṣendriyāṇyabhinirmitāni / sarvāsāṃ śirāṃsi nirmuṇḍāni kṛtvā raktāni vāsāṃsi anupradattāni / ahaṃ caikākī śokārto bhūtaḥ / ete sarve vayaṃ samagrā bhūtvā viṣamaṃ mahāgahanaparvataṃ praviśāmaḥ / yatra vayamasya mārapāśābhiyuktasya śramaṇakoraṇḍakasya śramaṇamāyāvinaḥ svaraghoṣamapi (Dutt 46) na śṛṇuyāma prāgeva paśyāma iti / te sarve tuṣṭā evamāhuḥ / evamastviti /

atha kumārabhṛto bhaṭastairvicikitsāprāptairbahubhiḥ prāṇakoṭībhiḥ sārdhaṃ prākrāmat pratyantime janapade viṣamaparvatagahane sva-ṛṣiveṣeṇa caryāṃ cacāra / tebhyaśca sattvebhyaḥ evaṃ dharmaṃ deśayāmāsa / nāsti saṃsārānmīkṣo nāsti sukṛtaduṣkṛtānāṃ karmaṇāṃ phalavipākaḥ / ucchedavādī [ayaṃ] śramaṇaḥ utpanno mārakarmābhiyukto visaṃvādakaḥ / ye ca taṃ darśanāyopasaṃkramanti ye ca tamabhivādayanti ye cāsya dharmaṃ śṛṇvanti te vikṣiptacittā bhavanti / śirāṃsi caiṣāṃ muṇḍayati / gṛhānnirvāsayati / raktāni vāsāṃsi prayacchati / śmaśānacaryāṃ cārayati / bhaikṣyacaryāsu niveśayati / ekāhāriṇaḥ karoti / viṣamadṛṣṭimanaso 'nityodvignān vivekavāsābhiratānlayanaprakṣiptān kāmaratinṛtyagītagandhamālyavilepanābharaṇavibhūṣaṇa-maithunadharma-surāmadyapāna-rahitānalpa-bhāṣiṇaḥ karoti / evaṃrūpaḥ sa śramaṇaveṣeṇocchedavādī mārapathābhiyuktaḥ sattvānāṃ śatrubhūta utpannaḥ adṛṣṭaśrutapūrvametasya śramaṇagautamasya kriyopalakṣita iti / tena bahūni prāṇakoṭīnayutaśatasahasrāṇyevaṃrūpāmimāṃ pāpikāṃ dṛṣṭiṃ grāhitānyabhūvan /

Dutt 47

yo vāpareṇa samayena utpalavaktro mahāśramaṇo 'śrauṣīt kasmiṃścit parvatagahane kecit svayaṃ kumārgasaṃprasthitāḥ parānapyetāṃ viṣamāṃ dṛṣṭiṃ grāhayantaḥ trayāṇāṃ ratnānāmavarṇaṃ cārayantīti śrutvā cāsyaitadabhavat / yāvadahaṃ tāvat sattvāṃstataḥ pāpakāt dṛṣṭigatānna parimokṣayeyaṃ na ca samyagdṛṣṭau pratiṣṭhāpayeyaṃ nirarthakaṃ me śrāmaṇyaṃ bhavet / kathaṃ cāham anāgatādhvani andhabhūte loke anuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam / kathaṃ ca vyasanagatāṃścaturmārapāśabandhanabaddhān sattvān śakṣyāmi parimocayitumiti /

athotpalavaktro mahāśramaṇo mahādṛḍhaparākramaḥ kāruṇikastaṃ jyotisomyagandhavabhāsaśriyaṃ tathāgatamavalokyānekaprāṇi-śata-sahasraparivṛtaḥ puraskṛtasteṣu teṣu pratyantimeṣu grāmanagaranigamaparvataviṣamakarvaṭasthāneṣu caryāṃ caran tatra vā atra tebhyaḥ sattvebhyo dharmaṃ deśayāmāsa / tān sattvān pāpakān dṛṣṭigatān nivārayitvā samyagdṛṣṭau niyojyānuttarāyaṃ samyaksaṃbodhau pratiṣṭhāpayāmāsa / kāṃścidaparān pratyekabuddhayānapraṇidhāne kāṃścit śrāvakayāne kāṃścit phale pratiṣṭhāpayāmāsa / kāṃścit pravrajayāmāsa / kāṃścidupāsakasaṃvare kāṃścidupavāse kāṃścit triśaraṇagamane pratiṣṭhāpayāmāsa / strībhyaśca imāṃ ratnaketudhāraṇīṃ deśayāmāsa / strībhāvānnivartayitvā pratiṣṭhāpayāmāsa puruṣatve / yāśca tāvat hyaśrāmaṇyastathāgatasyāntike vicikitsāprāptā abhūvaṃstāḥ sarvastataḥ pāpakadṛṣṭigatāt nivāryātyayaṃ pratideśāpayitvānuttarāyāṃ (Dutt 48) samyaksaṃbodhau pratiṣṭhāpayāmāsa / tasyaiva ca jyotisomyagandhāvabhāsaśriyastathāgatasyāntikamupanīya pravrajayāmāsa sthāpya kumārabhṛtaṃ bhaṭam / tena caivaṃ praṇidhānaṃ kṛtamabhūt / yathā mamānenotpalavaktreṇa śramaṇena parṣadaṃ vilopya nītā tathā 'hamapyasyānuttarāṃ samyaksaṃbodhimabhiprasthitasya tatra buddhakṣetre māratvaṃ kārayeya yaduta garbhasthānāt prabhṛti enaṃ viheṭhayeyam / tataḥ paścājjātamātraṃ kumārakrīḍāparaṃ śilpakarmapaṭhanasthaṃ ratikrīḍāntaḥpuragataṃ yāvad bodhimaṇḍasaṃniṣaṇṇaṃ saṃtrāsayeyam / vighnāni ca kuryām / bodhiprāptasya ca śāsanavipralopaṃ kuryām /

atha sa utpalavaktro mahāśramaṇastaṃ kumārabhṛtaṃ bhaṭamevaṃ praṇidhikṛtāvasāyaṃ mahatā kṛcchodyogaparākramaiḥ prasādayitvā tataḥ pāpakadṛṣṭigatāt pratinivartyātyayaṃ pratideśāpayitvānuttarāyāṃ samyaksaṃbodhau cittamutpādayati sma /

atha kumārabhṛtabhaṭo vinītaprasādaḥ idaṃ praṇidhānaṃ cakāra / yadā tvaṃ mahākāruṇika anuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhavestadā bodhiprāpto māṃ vyākuryā anuttarāyāṃ samyaksaṃbodhau /

syāt khalu punarbhadramukhā yuṣmākaṃ kāṃkṣā vā vimatirvānyaḥ sa tena kālena tena samayenāsīdutpalavaktro nāma yena tasya jyotisomyagandhāvabhāsaśriyastathāgatasya saparivārasyānekavidhaṃ pūjopasthānaṃ kṛtamanekaiśca prāṇakoṭīnayutaśatasahasraiḥ sārdhaṃ niṣkramya pravrajitaḥ apramāṇāni ca prāṇakoṭīnayutaśasahasrāṇi (Dutt 49) tataḥ [pāpakadṛṣṭi]gatānnivārayitvā triṣu yāneṣu niveśitāni / aprameyaḥ sattvaḥ phalaṣu pratiṣṭhāpitaḥ / apramāṇaśca strīkoṭīnayutaśatasahasrāṇāṃ puruṣapratilābhaḥ kṛta iti / na khalu yuṣmābhirevaṃ draṣṭavyam / ahaṃ sa tena kālena tena samayena rājābhūt cāturdvīpeśvaraścakravartī utpalavaktro nāma / mayā sa evaṃrūpaḥ manasikāraḥ kṛtaḥ / yat khalu punaryuṣmākaṃ bhadramukhāḥ kāṅkṣā [vā] vimatirvā anyā sā tena kālena tena samayenābhūt surasundarī nāmāgramahiṣī yayā śrāmaṇyamavāptam / maitreyaḥ sa bodhisattvo mahāsattvastena kālena tena samayenābhūt / syāt khalu bhadramukhāḥ yuṣmākaṃ kāṅkṣā vā vimatirvānyaḥ sa tena kālena tena samayena kumārabhṛto nāma bhaṭo 'bhūt sārdhaṃ prāṇakoṭībhiḥ / na khalu punaryuṣmābhirevaṃ draṣṭavyam / ayaṃ sa māraḥ pāpīmāṃstena kālena tena samayena kumārabhṛto nāma bhaṭo 'bhūt / yanmayā tatkālaṃ [tasya pārṣadaḥ] pravrājitaḥ tena mayi pradoṣamutpādyaivaṃ praṇidhānaṃ kṛtam / yadā tvamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ syāstadā tvaṃ māṃ vyākuryā anuttarāyāṃ samyaksaṃbodhau / tasyaiva yū[yaṃ kula]putrā jyotisomyagandhāvabhāsaśriyastathāgatasyāntike[']prasādaṃ kṛtvāsaṃvṛtavāgbhāṣitaṃ pāpakaṃ dṛṣṭigataṃ parigṛhya mayaiva yūyaṃ tataḥ pāpadṛṣṭigatāt parimocya pravrājitāḥ / tataḥ anu[pū]rveṇa (Dutt 50) yuṣmābhirbahūni buddhasahasrāṇi paryupāsitāni / teṣāṃ ca pūjopasthānaṃ kṛtam / tebhyaśca dharmaṃ śrutvā praṇidhānaṃ kṛtam / ṣaṭsu pāramitāsu [caryā kṛtā] iti / tena yūyaṃ kāyavāṅmanoduścarikarmaṇā pūrvaṃ triṣvapāyeṣu anekakalpaduḥkhānyanubhūtavantaḥ / tenaiva karmāvaraṇena etarhi mārasya pāpīmato bhavane upapanna iti / asmin khalu punā ratnaketudhāraṇī-pūrvayoge bhāṣyamāṇe bhagavatā śākyamuninā tathāgatena teṣāṃ pañcānāṃ mārakanyāśatānāṃ strībhāvamantardhāya puruṣabhāvaḥ saṃvṛtto 'nupattikadharmakṣāntipratilambhaścābhūt / apramāṇānām asaṃkhyeyānāṃ sattvakoṭīnayutaśatasahasrāṇāṃ sadevamānuṣāyāḥ prajāyāśca anuttarāyāṃ samyaksaṃbodhau cittānyutpannāni / [te] avaivartyāścābhūvan anuttarāyāṃ samyaksaṃbodhau / evamaprameyāsaṃkhyeyāni sattvakoṭīnayutaśatasahasrāṇi śrāvakapratyekabuddhayāne [']vaivartyāni abhūvan / aprameyāsaṃkhyeyānāṃ devamānuṣakanyānāṃ mātṛgrāmabhāvo 'bhinivṛttaḥ puruṣabhāvāśrayapratilabhaścābhūt /

mahāyānasūtrādratnaketu-pūrvayogaparivarto nāma dvitīyaḥ // 2 //

START Rkp 3

Dutt 51

tṛtīyaḥ parivartaḥ

atha khalu asyāṃ ratnaketudhāraṇyāṃ bhāṣyamāṇāyāṃ śākyamuninā tathāgatenārhatā sarvāvatīyaṃ sahālokadhāturudāreṇāvabhāsena sphuṭābhūt / ye ceha buddhakṣetre koṭīśataṃ cāturdvīpikānāṃ teṣu koṭīśataṃ kāmeśvarāṇāṃ māratvaṃ kārayanti te buddhānubhāvena saṃvignā imāṃ cāturdvīpikāṃ vyavalokayanti sma / kuto 'yamavabhāsaḥ utpannaḥ / nūnaṃ pāpīmān nāma māro yastatra cāturdvīpikāyāṃ prativasati tasyaiṣa prabhāvaḥ yo 'smatto balavantaḥ īśvarataro mahaujaskaśca / atha khalu te mārā vyavalokayanto 'drākṣuḥ taṃ māraṃ pāpīmantaṃ koṣāgāre niṣaṇṇaṃ paramadurmanastham / atha tat koṭīśataṃ mārāṇāṃ yeneyaṃ cāturdvīpikā yena mārasya pāpīmato bhavanaṃ tenopajagāma / upetya māraṃ pāpīmantamevamāha / kiṃ bhoḥ kāmeśvara ! sarvāvatīyaṃ lokadhāturavabhāsitā tvaṃ ca śokāgāraṃ praviśya niṣaṇṇaḥ / atha kāmeśvaro māraḥ teṣāṃ mārakoṭīśatānāṃ vistareṇārocayati sma / yat khalu mārṣāḥ jānīyu[ri]haikaḥ śramaṇa utpannaḥ śākyavaṃśāt paramaśaṭho māyāvī / tenotpannamātreṇa sarvāvatīyamiha lokadhāturavabhāsitā prakampitā kṣobhitā / ye kecidiha kṛtsnalokadhātau vidvāṃso mahendrā vā nāgendrā vā yakṣendrā vā surendrā vā mahoragendrā vā garuḍendrā vā (Dutt 52) kinnarendrā vā yāvadanye 'pi kecinma[nu]ṣyā vidvāṃsaste sarve tamupāgatāḥ pūjākarmaṇe yāvat ṣaḍvarṣāṇi ekākyadvitīyaṃ niṣadyā lakṣaṇāṃ māyāṃ sādhitavān / ahamapi svabaladarśanaṃ cikīrṣuḥ evaṃ ṣaṭtriṃśatkoṭīsainyaparivāraḥ upasaṃkramya samantato 'nuparivārya sarvamārabalavikurvaṇa-ṛddhibalaparākramaṃ saṃdarśita[vān / paśyaikaṃ romakū]pamapyaham aśakto 'smi saṃtrāsayituṃ vā bhīṣayituṃ vā kimaṅga punastasmādāsanāt kampayituṃ kiṃvā punaranyaṃ vighātaṃ kartumiti / atha caitena vṛṣalena tādṛśī māyā pradarśitā [prakaṃ]paśca kṛtaḥ yat sasainyo 'haṃ parājitaśchinnavṛkṣa iva dharaṇītale nipatitaḥ / tena ca tatraiva niṣaṇṇena tādṛśī alakṣaṇā māyā sā[dhitā yayāsau sarvamāraviṣaya]mevā[bhi]bhūtaṃ sādhitavidyāṃ tasmādutthāya sattvebhyaḥ saṃprakāśayāmāsa / ye ca kecidiha cāturdvīpikāyāṃ lokadhātau paṇḍitā vijñāstathā mā[yāyāṃ chandakṛtasteṣāṃ cittaṃ] prajānāmi gatyupapattiṃ vā ṣaṭsu gatiṣu / ye ca taccharaṇagatāsteṣām ekaromakūpamapi na śaknomi saṃtrāsayituṃ vā saṃkṣobhayituṃ (Dutt 53) vā [kampayituṃ vā] loke punastasmād visaṃvādayituṃ vā kampayituṃ vā śaknuyām / adyaiva ca me pañca paricārikāśatāni viṃśatiśca putrasahasrāṇi sagaṇaparṣadyāni vṛṣalaṃ gautamaṃ [śra]maṇaṃ śaraṇaṃ gatāstasya purato niṣaṇṇāḥ / na cāhaṃ bhūyastāni śaktastasmād vivecayitum / tena hi yūyaṃ balavantaḥ puṇyavanto jñānavantaḥ aiśvaryavantaḥ [suhṛdo bha]vata / taṃ śākyaputraṃ vṛṣalaṃ jīvitād vyaparopayiṣyāmaḥ / ye ca sattvāstaccharaṇagatāstān sarvān vidhvaṃsayiṣyāmaḥ / kṛṣṇaṃ māyāśāṭhyaṃ śramaṇapakṣaṃ parājeṣyāmaḥ / [śuklaṃ mārapa]kṣam uddyotayiṣyāmaḥ / tataḥ paścāt sukhasparśaṃ vihariṣyāmaḥ /

atha jyotiṣprabho māraḥ imaṃ jambudvīpaṃ vyavalokayāmāsa yatra tathāgataḥ [saṃniṣaṇṇo] dharmaṃ deśayati / atha jyotiṣprabho māro bhagavataḥ kāyamadrākṣīt svaraghoṣayukta[stasya dharmade]śanāmaśrauṣīt / atha tāvadeva tasya roma[harṣaṇaḥ] saṃtrā[saḥ] utpannaḥ / atha sa māraṃ pāpīmantamevamāha /

kṛtsne kṣetre hyeṣa viśiṣṭo vararūpaḥ
puṇyajñānī [cirasthitikaśca] śuddhaḥ /
cirakālaṃ kleśānmukto mārgasuyuktaḥ
sarve tasya bhava[kṣaya] śokavimuktaḥ // Rkp_3.1 //

Dutt 54

mā tvaṃ bhūyaḥ krodhavaśaṃ gacchānayayuktam
agro hyeṣa śreṣṭhaḥ śaraṇyastribhave 'smin /
yasyāsminna dveṣalavo 'pi pratibhāti
vyāmūḍho 'sau saukhyavinaṣṭo bhavatīha // Rkp_3.2 //

athāparo māraḥ sannimiko nāma taṃ māraṃ pāpīmantamevamāha /

mahardhiko 'sau varapuṇyalakṣaṇo hyanāśritaḥ sarvagatipramuktaḥ /
aśeṣa[duḥkha]kṣayamārgadeśako vihiṃsituṃ māraśatairna śakyam // Rkp_3.3 //

pāpīmānāha /

vaśaṃ madīyāṃ janatāṃ kṛtāhi yuṣmajjanastasya vaśānugo 'yam /
na cirāt sa śūnyaṃ viṣayaṃ kariṣyati asmadgatiḥ kutra punarbhaviṣyati // Rkp_3.4 //

atha vanarājo nāma māraḥ sa māraṃ pāpīmantamevamāha /

yadā tavāsīt parama samṛddhistadā tvayā darśitamātmasauryam /
balapranaṣṭo 'syadhunā nirāśaḥ kiṃ spardhase sarvavidā sahādya // Rkp_3.5 //

Dutt 55

khaḍgasomo māraḥ prāha /

kvacinna tasyāsti manaḥpradoṣa vā na viśuddha [tiṣṭhati cittā]śayena /
traidhātukānmuktagatipracāro nāsau [parai]rghātayituṃ hi śakyam // Rkp_3.6 //

pāpīmānāha /

ye sanniṣaṇṇā iha lokadhātau kāmaprasaktā madamānamūrcchitāḥ /
[sadā]nuvṛttā mama kiṃkarāste kathaṃ na śakyaṃ tairvighātayituṃ samagraiḥ // Rkp_3.7 //

kṣititoyo nāma māraḥ sa evamāha /

māyāmarīcipratimānasārān bhāvān parijñāya vinītatṛṣṇaḥ /
bhaveṣvasakto gaganasvabhāvaḥ śakyaṃ vighataḥ kathamasya kartum // Rkp_3.8 //

pāpīmānāha /

ihaiva tasyāsti vaśo triloke miṣṭānnapānāsanavastrasevinaḥ / Dutt 56 trivedanā cāsya matau pratiṣṭhitā kṣayaṃ praṇetuṃ na kathaṃ hi śakyam // Rkp_3.9 //

tṛṣṇañjaho nāma māraḥ sa evamāha /

yā ṛddhirasmin viṣaye 'sti kācit pāpīmatāṃ caiva mahoragāṇām /
siddhārtha-ṛddherna kalāṃ spṛśanti kṣayaṃ praṇetuṃ ca kathaṃ hi śakyam // Rkp_3.10 //

pāpīmānāha /

bhaktacchedo mayāsya hi kāritastacchilā punaḥ kṣiptā /
uktāstathā krośā āśramāt kampito 'pi saḥ // Rkp_3.11 //

bodhākṣo nāma māraḥ sa evamāha /

yadā tvayā tasya kṛto vighātaḥ kaścit pradoṣaḥ kupitena tena /
saṃdarśitaste bhṛkuṭīmukhe vā kiṃ tasya sākṣāt [ku]vacaḥ śrutaṃ te // Rkp_3.12 //

Dutt 57

pāpīmānāha /

pratisaṃkhyayā so kramate ca nityaṃ prahīṇarāgo gatadoṣamohaḥ /
sarveṣu sattveṣu sa maitracittaḥ saṃsargacaryā punarasya nityam // Rkp_3.13 //

durdhaṣo nāma māraḥ sa evamāha /

ye ca trisaṃyojanapāśabaddhāsteṣāṃ vighātāya vayaṃ yatema /
sa tu prahīṇāmayamohapāśaḥ kṣayaṃ praṇetuṃ ca kathaṃ hi śakyam // Rkp_3.14 //

pāpīmānāha /

yūyaṃ mama prāptabalāḥ sahāyāḥ sadyo bhavanto bhavatāpramattāḥ /
apo 'dhitiṣṭhāmi mahīmaśeṣāṃ sarvā diśaḥ parvatamālinī ca // Rkp_3.15 //

gaganāt pracaṇḍaṃ ghanaśailavarṣaṃ samutsṛjāmyāyasacūrṇarāśim / Dutt 58

nārācaśaktikṣuratomarāṃśca kṣipāmi kāye 'sya vicūrṇanārtham /
ebhiḥ prayogairabhighātadīptaistaṃ sthākyasiṃhaṃ prakaromi bhasma // Rkp_3.16 //

peyālam / yāvanmārakoṭībhirgāthākoṭī bhāṣiṃtā iti /

atha sarve mārāḥ ekakaṇṭhenaivamāhuḥ / evamastu / gamiṣyāmaḥ svakasvakebhyo bhavanebhyaḥ / sannāhaṃ baddhvā sasainyasaparivārāḥ āgamiṣyāmo yadasmākam ṛddhibalaviṣayaṃ tatsarvamādarśayiṣyāmaḥ / atha tvaṃ svayameva jñāsyase yādṛśaṃ śauryaṃ sa śramaṇo gautamastatkṣaṇe pradarśayati /

atha tā mārakoṭyaḥ svabhavanāni gatvā sannāhabandhaṃ kṛtvā ekaiko mārakoṭīsahasraparivāro vividhāni varmāṇi prāvṛtya nānāpraharaṇayukto vividhasannāhasaṃnaddhastasyāmeva rātrayā[ma]tyayenemaṃ jambudvipamanuprāptaḥ / aṅgamagadhasandhau gaganasthā yāvadevāsmiṃścāturdvīpike devanāgayakṣagandharvāsuragaruḍakinnara-mahoraga-preta-piśāca-kumbhāṇḍā bhagavato 'ntike aprasannacittā alabdhagauravamanaskārā dharme saṃghe cāprasannacittāste sarve māreṇa pāpīmatā bhagavato 'ntike vadhāya udyojitāḥ / te 'pi nānāpraharaṇavarmaprāvṛtāstatraiva tasthuḥ / māro 'pi pāpimān anuhimavataḥ pārśvaṃ gatvā yatra jyotīrasa (Dutt 59) ṛṣiḥ prativasati maheśvarabhaktikaḥ aṣṭādaśasu vidyāsthāneṣu ṛddhiviṣayapāramiprāptaḥ pañcaśataparivārastasya maheśvararūpeṇa purataḥ sthitvaivamāha /

niyataṃ gautamagotrajo ṛṣivaro vijñāto 'bhijñāśrito
magadhe saṃvasatīha so 'dya caratī piṇḍāya rājñorgṛham /
tena tvaṃ saha saṃlapasva viśadaṃ nānākathābhiḥ sthiraḥ
tatraiva tvamapyeva pañca niyataṃ prāpsyasyabhijñāvaśim // Rkp_3.17 //

atha māraḥ pāpīmānimāṃ gāthāṃ bhāṣitvā tatraivāntarhitaḥ / svabhavanañca gatvā svapārṣadyānāṃ mārāṇāmārocayati sma /

matto bhoḥ śṛṇutādya yādṛgatulā buddhirmayā cintitā
svairaṃ śākyasutaṃ samālapayata ṛddhiprabhāvānvitam /
tāṃ māyāṃ na vidarśayet svaviṣayāṃ mārorudarpo mahān
nityaṃ snigdhavacaḥ sa śiṣyaniyato māteva putreṣu ca // Rkp_3.18 //

śiṣyāstasya hi ye prahīṇa[pra]madāścaryāṃ caranti dhruvaṃ pūrvāṇhe nagaraṃ krameṇa nibhṛtaṃ svaireṇa tāvadvayam / Dutt 60 gṛṇhīmo druta nṛtyagītamadhuraprādhānyabhāvairyathā śrutvaitāṃ prakṛtiṃ manovirasatāṃ yāyāt sa śākyarṣabhaḥ // Rkp_3.19 //

aparo māra evamāha /

siṃhavyāghragajoṣṭracaṇḍamahiṣāḥ kṣipraṃ purasyāsya hi
prāvṛṇmeghaninādinaḥ khararavānnirmīya naikān bahiḥ /
tiṣṭhemo vayamāyudhapraharaṇāḥ sākṣāt sa dṛṣṭvādbhutān
bhrānto ṛddhimapāsya yāsyati tato nānādiśo vismṛtaḥ // Rkp_3.20 //

aparo māraḥ prāha /

vīthīcatvaratoraṇeṣu bahuśaḥ sthitvā virūpairmukhair
nānādyāyudhatīkṣṇatomaraśaraprāsāsikhaḍgāśritaiḥ /
ākāśād ghanarāvasupraharaṇairmeghāśaniṃ muñcataḥ
kṣipraṃ sa sabhayaṃ prayāsyati tato bhūkampahetorvaśam // Rkp_3.21 //

vistareṇa yathāsau mārāṇāṃ mārabalaviṣayavikurvatāṃ sarve tathaivācakṣuḥ /

bhagavāṃśca punaḥ sarvāvatīmimāṃ trisāhasramahāsāhasrīṃ lokadhātuṃ vajramayīmadhyatiṣṭhat / na ca punarbhūyo mārā rāvāṃścakrurna cāturdiśamagniparvatāstasthuḥ / na kṛ[ṣṇā]bhrā nākālavāyavo na ca kaścinnāgo 'bhipravarṣati sma antaśaḥ ekabindurapi buddhabalādhiṣṭhānena /

Dutt 61

tena khalu punaḥ samayena catvāro mahāśrāvakāḥ pūrvāṇhe nivāsya pātracīvaramādāya rājagṛhaṃ mahānagaraṃ piṇḍāya praviviśuḥ / āyuṣmān śāriputro dakṣiṇena nagaradvāreṇa rājagṛhaṃ mahānagaraṃ piṇḍāya praviveśa / tatra ca nagare pañcāśanmārakumārakāḥ paramayauvanasurūpā mahatmaveṣasadṛśā nṛtyanto gāyantaḥ saṃceruḥ / te āyuṣmantaṃ śāriputramubhābhyāṃ pāṇibhyāṃ gṛhītvā vīthyāṃ dhāvanti sma nṛtyanto gāyantaḥ śāriputramevamāhuḥ / nartasva śramaṇa gāyasva śramaṇa / śāriputra āha / śṛṇuta yūyaṃ mārṣāḥ svayam / aśrutapūrvāṃ gītikāṃ śrāvayiṣyāmi / te ca sava mārakumārakā dhāvanto gītasvareṇa saha śāriputreṇaivamāhuḥ /

alameva hi āyatanehi vañcitā vayamāyatanehi /
āghatanāni hi āyatanāni antu karomyahu āyatanānām // Rkp_3.22 //

Dutt 62

alameva hi skandhakṛtehi vañcitā vayaṃ skandhakṛtehi /
āghatanāni hi skandhakṛtāni antu karomyahu skandhakṛtānām // Rkp_3.23 //

tadyathā / vahara vahara / bhāravaha marīcivaha / sadyavaha amavaha / svāhā //

sthaviraḥ śāriputro dhāvan gītasvareṇa imā gāthā imāni ca mantrapadāni bhāṣate sma / atha te pañcāśanmārakumārakāḥ paramahṛṣṭāḥ suprasannamanasa evamāhuḥ /

kṣamāpayāmo vayamadya nāthaṃ tvāmeva bandhuṃ jagataḥ sudeśikam /
skandhā yathā te sabhayāḥ pradiṣṭāḥ tava vayaṃ sākṣiṇa eṣu nityam // Rkp_3.24 //

sarve ca te śāriputrasya vīthīmadhye pādau śirasābhivandya purato niṣedurdharmaśravaṇāya /

atha khalvāyuṣmān mahāmaudgalyāyanaḥ pūrveṇa nagaradvāreṇa rājagṛhe mahānagare piṇḍāya prāviśat / tathāpi pañcāśanmārakumārakā yāvad gītasvareṇaivāhuḥ /

alameva hi dhātumayehi vāñcitā vayaṃ dhātumayehi /
āghatanāni hi dhātumayāni antu karomyahu dhātumayānām // Rkp_3.25 //

alameva hi vedayitehi vañcitā vayaṃ vedayitehi /
āghatanāni hi vedayitāni antu karomyahu vedayitānām // Rkp_3.26 //

Dutt 63

alameva hi cetayitehi vañcitā vayaṃ cetayitehi /
āghatanāni hi cetayitānām antu karomyahu cetayitānām // Rkp_3.27 //

alameva hi saṃjñākṛtehi vañcitā vayaṃ saṃjñākṛtehi /
āghatanāni hi saṃjñākṛtāni antu karomyahu saṃjñākṛtānām // Rkp_3.28 //

alameva hi saṃsaritehi vañcitā vayaṃ saṃsaritehi /
āghatanāni hi saṃsaritāni antu karomyahu saṃsaritānām // Rkp_3.29 //

tad yathā / āmava āmava āmava / āraja raṇajaha / śamyatha śamyatha śamyatha / gaganapama svāhā //

dhāvan gītasvareṇa āyuṣmān mahāmaudgalyāyano māraputrebhyaḥ imā gāthā imāni ca mantrapadāni bhāṣate sma / atha te pañcāśanmārakumārakāḥ paramahṛṣṭāḥ suprasannamanasaḥ evamāhuḥ /

ṛddhyānviteryāpathaguptamunīndrasūnuḥ saṃsāradoṣasamadarśaka-dharmadīpaḥ /
pāpaṃ prahāya vayamādarabhaktijātā buddhaṃ gatādya śaraṇaṃ varadharmasaṃgham // Rkp_3.30 //

sarve te pañcāśānmārakumārakā vīthīmadhye āyuṣmato mahāmaudgalyāyanasya pādau śirasābhivandya tasyaiva purato niṣedurdharmaśravaṇāya /

athāyuṣmān pūrṇo maitrāyaṇīputraḥ uttareṇa nagaradvāreṇa piṇḍāya prāviśat / yāvad vīthyāṃ dhāvamāno gītasvareṇaivamāha / Dutt 64 alameva hi sparśakṛtehi vañcitā vayaṃ sparśakṛtehi āghatanāni hi sparśakṛtāni antu karomyahu sparśakṛtānām // Rkp_3.31 //

alameva hi āghipatehi vañcitā vayam ādhipatehi āghatanāni hi ādhipatīni antu karomyahu ādhipatonām // Rkp_3.32 //

alameva hi saṃsaritehi vañcitā vayaṃ saṃsaritehi /
āghatanāni hi saṃsaritāni antu karomyahu saṃsaritānām // Rkp_3.33 //

alameva hi sarvabhavehi vañcitā vayaṃ sarvabhavehi /
āghatanāni hi sarvabhavāni antu karomyahu sarvabhavānām // Rkp_3.34 //

laghu gacchati āyu mārṣā salilā śīghrajavena veginī /
na ca jānati bāliśo jano abudho rūpamadena mattakaḥ // Rkp_3.35 //

peyālām /
abudhaḥ śabdamadena mattakaḥ // Rkp_3.36 //

abudho gandhamadena mattakaḥ // Rkp_3.37 //

abudho rasamadena mattakaḥ // Rkp_3.38 //

abudhaḥ sparśamadena mattakaḥ // Rkp_3.39 //

laghu gacchati āyu mārṣāḥ salilā śīghrajavena veginī / Dutt 65 na ca paśyati bāliśo jano abudho dharmamadena mattakaḥ // Rkp_3.40 //

abudhaḥ skandhamadena mattakaḥ // Rkp_3.41 //

abudho dhātumadena mattakaḥ // Rkp_3.42 //

abudho bhogamadena mattakaḥ // Rkp_3.43 //

abudhaḥ saukhyamadena mattakaḥ // Rkp_3.44 //

abudho jātimadena mattakaḥ // Rkp_3.45 //

abudhaḥ kāmamadena mattakaḥ // Rkp_3.46 //

laghu gacchati āyu mārṣāḥ salilā śīghrajavena veginī /
na ca jānati bāliśo jano abudhaḥ sarvamadena mattakaḥ // Rkp_3.47 //

tadyathā / khargava khargava khargava / muna vijñāni / āvarta vivarta khabarta / brahmārtha jyotivarta svāhā //

athāyuṣmān pūrṇo dhāvan gītasvareṇa māraputrebhya imā gāthā imāni ca mantrapadāni bhāṣate sma / atha te pañcāśanmārakumārakāḥ paramahṛṣṭāḥ suprasannamanasaḥ evamāhuḥ / Dutt 66

tvayopadiṣṭaḥ khalu śāntimārgo māyāmarīcipratimāśca dhātavaḥ /
saṃkalpamātra-janito vata jivaloko ratnatrayaṃ hi śaraṇaṃ varadaṃ vrajāmaḥ // Rkp_3.48 //

sarve te pañcāśanmārakumārakā āyuṣmataḥ pūrṇasya pādau śirasābhivandya vīthīmadhye tasya purato niṣaṇṇā dharmaśravaṇāya /

tena ca samayena āyuṣmān subhūtiḥ paścimena nagaradvāreṇa rājagṛhaṃ mahānagaraṃ piṇḍāya prāviśat / tatra ca nagaradvāre pañcāśanmārakumārakāḥ paramayauvanasurūpā mahātmaputraveṣadhāriṇo nṛtyanto gāyanto viceruḥ / te āyuṣmantaṃ subhūtimubhābhyāṃ pāṇibhyāṃ gṛhya vīthyāṃ dhāvantaḥ āyuṣmantaṃ subhūtimevamāhuḥ / nartasva śramaṇa gāyasva śramaṇa / subhūtirāha / śṛṇuta mārṣā yūyam / aśrutapūrvāṃ gītikāṃ śrāvayiṣyāmi / sarve cālpaśabdā abhūvan / dhāvan gītasvareṇa āyuṣmān subhūtirevamāha /

anitya sarvabhāva māya-budbudopamā
na nityamasti saṃskṛte kvaciccalātmake yathā /
marīci dṛṣṭameva yathā nāsti tatra śāśvataṃ
laghu vyayo hi sarva dharma buddhimān prajānate // Rkp_3.49 //

Dutt 67

sarve sparśaduḥkhabhāravedanā nirātmikā
yatra prasakta sarve bāla duḥkhadharmapiḍitāḥ /
mitraṃ na kaścidasti sarvaduḥkhamocakā
yathā hi śraddhā bodhimārga bhāvanā ca sevitā // Rkp_3.50 //

ekapakṣa sarvadharma saṃjñā varjitā śubhā
nirātmayoga sarvacarya dravyalakṣaṇātmikā /
na jīvapoṣapudgalo 'pi kārako na vidyate
vijñātva māyāśāṭhya bodhicitta nāmaya // Rkp_3.51 //

vijñāna vartatendriyeṣu vidyutā yathā nabhe
anātmakāśca sarve sparśavedanāpi cetanā /
yoniśo nirīkṣya kiṃcidasti naiva dravyatā
saṃmohito hi bālavargo yantravat pravartate // Rkp_3.52 //

skandha sarve yoniśo vibhāvya kārako na labhyate
bhūtakoṭi śānta śūnya sarva antavarjitā /
amohadharmataiṣa ukta bodhimārgacārikā-
nayehi nāyakena bodhiprāptatāyinā // Rkp_3.53 //

Dutt 68

tadyathā / sumunde vimunde sundajahi / sili sili / sili sili / avahasili [avaha]sili / tathātvasili bhūtakoṭisili svāhā //

athāyuṣmān subhūtirdhāvan gītasvareṇa imā gāthā imāni ca mantrapadāni bhāṣate sma / atha te pañcāśanmārakumārakāḥ paramahṛṣṭāḥ suprasannasanasaḥ evamāhuḥ /

aśrutvā hīdṛśān dharmān pāpamitravaśānugaiḥ /
yat kṛtaṃ pāpakaṃ karma [mohenājñānatastathā] // Rkp_3.54 //

pratideśaya taccaiva vayaṃ sākṣāj jinātmajāḥ praṇidhānaṃ śubhaṃ kurmo buddhatvāya jagaddhite // Rkp_3.55 //

sarva te pañcāśanmārakumārakā āyuṣmataḥ subhūteḥ pādau śirasā vanditvā tasyaiva purato vīthīmadhye niṣedurdharmaśravaṇāya /

tena khalu punaḥ samayena sā vīthī buddhānubhāvena yojanaśatavistīrṇāvakāśaṃ saṃdṛśyate sma / tatra ca vīthīmadhye sthavira śāriputraḥ uttarāmukho niṣaṇṇaḥ / mahāmaudgalyāyanaḥ pañcimāmukho niṣaṇṇaḥ / pūrṇo dakṣiṇāmukhaḥ / subhūtiḥ pūrvāmukhaḥ / parasparamardhayojanapramāṇena tasthuḥ / teṣāṃ ca caturṇāṃ mahāśrāvakāṇāṃ madhye pṛthivīpradeśe padmaṃ prādurabhūt pañcāśaddhastavistāraṃ (Dutt 69) jāmbūnadamayena daṇḍena nīlavaiḍūryamayaiḥ patraiḥ śrīgarbhamayena kesareṇa mukhāmayayā karṇīkayā / tataśca padmānmahānavabhāso 'bhavat / tasyāṃ ca vīthyāṃ tatpadmaṃ tripauruṣam uccatvena saṃdṛśyate sma yāvaccāturmahārājakāyikeṣu deveṣu tatpadmaṃ divyāni pañcāśad yojanāni uccatvena saṃdṛśyate sma / trāyastriṃśatsu tatpadmaṃ yojanaśatamuccatvena saṃdṛśyate sma yāvadakaniṣṭheṣu deveṣu tatpadmam ardhayojanamuccatvena saṃdṛśyate sma / tasya ca padmasya patrebhyo nānārthapadāḥ ślokā niśceruḥ / ye sattvā iha bhūmisthitāste imān ślokān śuśruvaḥ /

ekaḥ pudgala utpanno buddhakṣetre ihānaghaḥ /
nihato māra ekena sasainyabalavāhanaḥ // Rkp_3.56 //

ekena buddhavīryeṇa dharmacakraṃ pravartitam /
ekākīha jagaddhetorāyā[to hi] na saṃśayaḥ // Rkp_3.57 //

vidvāṃsau bahunītiśastrakuśalau dharmārthamokṣārthikau
nītijñau upatiṣyakaulitavarau śāstre vinītāviha /
vidvān sarvajagaddhitārthakuśalaḥ saddharmavādī mahān
neṣyatyadya sa sarvalokamahito vādipradhāno muniḥ // Rkp_3.58 //

trayadhvajñānasudeśakaḥ śramaṇarāṭ śikṣātrayodbhāvaka- strātā vai sanarāmarasya jagato dharmāprameyārthavit / Dutt 70 lokasyātha hitapracārakuśalo jñānapradīpo mahān sadvādī trimalaprahīṇa iha so adyaiva saṃgāsyati // Rkp_3.59 //

lokārthamabhrāntamatiścacāra duḥkhārditaṃ sarva jagad vimocayan /
avidyayā nīvṛtalocanānāṃ saddharmacakṣuḥ pradadau yathāvat // Rkp_3.60 //

sarvāvatīyaṃ pariṣat samāgatā na cirādihāyāsyati vādisiṃhaḥ /
paramārthadarśī paramaṃ surūpo balairupeto hi parāparajñaḥ // Rkp_3.61 //

dṛṣṭvā jagadduḥkhamahārṇavastham āhantumāyāsyati dharma[bherīm] / ṣaḍiṇdriyairuttamasaṃvarasthaḥ [ṣaḍāśrayaśca ṣaḍa]bhijñakovidaḥ // Rkp_3.62 //

ṣaṭpāradharmottamadeśanāyai ṣaḍbīja āyāsyati vādisiṃhaḥ /
ṣaḍindriyagrā[maviheṭhanāya] ṣaḍuttamārtha smṛti sārathendraḥ // Rkp_3.63 //

Dutt 71

yāvat ṣaṭsu kāmāvacareṣu deveṣu tataḥ padmādimā gāthā niśceruḥ /

yūyaṃ samagrā ratimadya bhuṃjatha pramattacittā madatṛṣṇa[saṃ]ratāḥ /
sadā vimūḍhā ratipānamattā na pūjayadhvaṃ sugataṃ pramādāt // Rkp_3.64(="63") //

kāmānanityo dakacandrasannibhaḥ saṃsārapāśo 'tidṛḍhaḥ prajāyāḥ /
aniḥsṛtānāṃ ratiṣu pramādināṃ na nirvṛto vā tu punarbhaviṣyati // Rkp_3.65(="64") //

sadā pramattā na śamāya yuktā na paśyata prāksukṛtaṃ śubhāśubham /
jarā-rujā-mṛtyubhayaiḥ parītā apāyabhūmiprasṛtāśca yūyama // Rkp_3.66(="65") //

dānaṃ damaṃ saṃyamamapramādaṃ niṣevata prāksukṛtaṃ ca rakṣata /
utsṛjya kāmānaśūcinanantā- nupasaṃkramadhvaṃ sugataṃ śaraṇyam // Rkp_3.67(="66") //

Dutt 72

gatvā ca tasmād vacanaṃ śṛṇudhvaṃ subhāṣitaṃ taddhi mahārthikaṃ vacaḥ /
prajñā-vimuktiḥ praśamāya hetuḥ saddharmayuktaṃ śravaṇaṃ mahārtham // Rkp_3.68(="67") //

yāvat ṣoḍaśasu devanikāyeṣu tasya padmasya patrebhyaḥ imā evaṃrūpā gāthā niśceruḥ /

dharmaṃ prayatnena vibhāvayadhvaṃ samāhita-dhyānaratā anaṅganāḥ /
abhrāntacittāśca vimokṣakāṅkṣiṇo dveṣaprahāṇāya matiṃ kurudhvam // Rkp_3.69(="68") //

trayodaśākāra-nimitta-dīpikāṃ vibhāvayadhvaṃ paramāṃ hi kṣāntim /
athaiva cāpyatra vimokṣamāśu saṃprāpsyatha vyādhijarāviyuktam // Rkp_3.70(="69") //

śāśvata ye rūpavikalpasaṃjñake nityaṃ dhruvātmasthirabhāvadṛṣṭayaḥ / Dutt 73 teṣāṃ ca janma[jarayora]hāni- rapāyabhūmipravaṇā hi te vai // Rkp_3.71(="70") //

traidhātukaṃ vīkṣya sadā nirātma- madravyamasvaṃvaśakaṃ nirīham /
kṣāntiṃ vibhāventi ya ānulomikīṃ bhavanti te sarvi gatipramuktāḥ // Rkp_3.72(="71") //

teṣāṃ na mṛtyurna jarā na rogo na durgatirnāpriyasaṃprayogaḥ /
ākāśatulyāniha sarvadharmān ye bhāvayante vyayabhāvayuktān // Rkp_3.73(="72") //

atyantaśuddho hi varaḥ sa mārgo yeṣāmasaṅgaṃ mana-indriyeṣu /
mārān vidhunvanti catuṣprakārān yathāhyayaṃ saṃprati śākyasiṃhaḥ // Rkp_3.74(="73") //

ekaṃ nayaṃ ye tu vibhāvayanti niṣkiñcanaṃ sarvanimittavarjitam /
dvayaprahāṇāya vinītaceṣṭā teṣāmayaṃ mārgavaraḥ praṇītaḥ // Rkp_3.75(="74") //

Dutt 74

vibhāvya śūnyāniha sarvadharmān asvāmikānakārakajātivṛttān /
spṛśanti bodhiṃ gaganasvabhāvāṃ niruttamāṃ prārthanayā vivarjitām // Rkp_3.76(="75") //

ebhirevaṃrūpairarthapadadharmaśabdairniścaradbhirya iha lokadhātau manuṣyāmanuṣyāste samāgamya vīthīmadhye samantāstasya padmasya niṣeduḥ / yāvadaprameyāsaṃkhyeyā akaniṣṭhā devā akaniṣṭhābhavanādavatīrya te padmasya samantato nyaṣīdan dharmaśravaṇāya / aśrauṣīnmāraḥ pāpīmānetān ślokān / samantataśca vyavalokya adrākṣīt rājagṛhe mahānagare vīthimadhye padmam / tataśceme ślokāḥ niśceruḥ / tadā padmaṃ paricārya aprameyāsaṃkhyeyāni manuṣyakoṭīnayutaśatasahasrāṇi sanniṣaṇṇāni dharmaśravaṇāya /

atha khalu māraḥ pāpīmān ūrddhvaṃ vyavalokitavān / adrākṣīt ṣaṭsu kāmāvacareṣu deveṣu sarvatra devabhavane tatpadmam / tadeva cānuparivārya aprameyāsaṃkhyeyāni devakoṭīnayutaśatasahasrāṇi [sanniṣaṇṇāni] dharmaśravaṇāya /

atha bhūyasyā mātrayā māraḥ pāpīmān duḥkhito durmanā vipratisārī saṃhṛṣṭaromakūpaḥ prakhinnagātraḥ saṃprakampitaśarīro gagane pradhāvan mahatā svareṇa parān mārān prakrośannevamāha / Dutt 75

śṛṇu giri mama imā samavahitamanā na me vaśo svaviṣaye na ca balamiha me /
idamiha munibalamatiguṇaviśadaṃ prasarati jagati sthirajanakaraṇam // Rkp_3.77(="76") //

kamalamihodayati naramaru lhādayitumupagata nikhiulato sujananiyatā /
paritṛṣita sugatasuvacananiratā vrajati hi śamathapathamatiguṇaparamā // Rkp_3.78(="77") //

māyeyaṃ śramaṇa pravartata iha trailokyasaṃmohane
sarve 'nanyamanā narāmaragaṇāḥ padmaṃ vitatya sthitāḥ /
kṣipraṃ muñcata śailavṛṣṭimadhunā bhīṣmasvaraṃ rāviṇo
gacchennāśamayaṃ yathādya nihato māro 'grasinyāyudhaiḥ // Rkp_3.79(="78") //

athāparo māraḥ pāpīmantamevamāha /

śṛṇvasmākamidaṃ vaco hitakaraṃ vijñātadharmo 'si kiṃ
yat paśyanniha marasainyavilayaṃ nāyāsi śānti tataḥ /
bhrāntāḥ sma asamīkṣya saugatamidaṃ tejovapuḥ śrīghanaṃ
rūpaṃ nānyadihottamaṃ suśaraṇaṃ buddhādṛte nāyakam // Rkp_3.80(="79") //

Dutt 76

athāparo māraḥ prarudan paramakrodhāviṣṭavacano māraṃ pāpīmantamevamāha /

kumārgasaṃprasthita mārgahīna prajānase na svabalaṃ na śaktim /
na lajjase 'patrapase na caiva yastvaṃ saha spardhasi nāyakena // Rkp_3.81(="80") //

asmabdalairyadvilayaṃ prayātaṃ buddhasya śaktyā tu jagat samagram /
upāgamat padmasamīpamāśu dharmaśravāpyāyitaśuddhadehaḥ // Rkp_3.82(="81") //

vayaṃ tu vībhatsatarāḥ prayātā durgandhakāyā balavīryanaṣṭāḥ /
yāvanna yātā vilayaṃ kṣaṇena tāvad vrajāmaḥ śaraṇaṃ munīndram // Rkp_3.83(="82") //

athāpare mārāḥ kṛtāñjalaya evamāhuḥ /

pāpīmaṃstvamapetadharmacaraṇaḥ pāpakriyāyāṃ rato
nātho hyeṣa jagaddhitārthakuśalo buddhaḥ satāmagraṇīḥ /
āyāmo nagaraṃ drutaṃ vayamiha prītiprasannekṣaṇāḥ
gacchāmaḥ śaraṇaṃ trilokamahitaṃ sarvauṣadhaṃ prāṇinām // Rkp_3.84(="83") //

Dutt 77

atha tatraiva gaganaghoṣavatirnāma māraḥ sa uccasvareṇaivamāha /

sava yūyaṃ samagrāḥ śṛṇuta mama vaco bhaktitaḥ prītiyuktāḥ
pāpād dṛṣṭiṃ nivārya praṇatatanumanovāksamācāraceṣṭāḥ /
tyaktakrodhāḥ prahṛṣṭamunivaravacanāḥ sphītabhaktiprasādā
gatvā buddhaṃ samakṣaṃ śaraṇamasulabhaṃ pūjayāmo 'dya bhaktayā // Rkp_3.85(="84") //

atha tatkṣaṇameva sarve mārā gaganatalādavatīrya rājagṛhanagaradvārāṇi saptaratnamayāni cakruḥ / kecinmāracakravartirājaveṣamātmānamabhinirmīya bhagavataḥ pūjāparāstasthuḥ / kecid brahmaveṣaṃ kecidvaśavartiveṣaṃ kecinmaheśvaraveṣaṃ kecinnārāyaṇaveṣaṃ kecittuṣitaveṣaṃ kecid yamaveṣaṃ kecicchakraveṣaṃ kecittrayastriṃśadveṣaṃ kecit kumāraveṣaṃ kecid vaiśravaṇaveṣaṃ kecid virūḍhakaveṣaṃ kecid virūpākṣaveṣaṃ kecid dhṛtarāṣṭraveṣaṃ kecit prākṛtacaturmahārājaveṣaṃ kecit sūryaveṣaṃ keciccandraveṣaṃ kecittārakaveṣaṃ kecidasuraveṣaṃ kecid garuḍaveṣaṃ kecit kinnaraveṣaṃ kecinmahoragaveṣaṃ kecid ratnaparvataveṣaṃ kecit niṣkaveṣaṃ kecinnānāratnaveṣaṃ kecid ratnavṛkṣaveṣaṃ kecit kṣatriyaveṣaṃ kecidanyatīrthikaveṣaṃ keciccakraratnaveṣaṃ kecinmaṇiratnaveṣaṃ kecidairāvaṇaveṣaṃ kecidvalāhakarājaveṣaṃ (Dutt 78) kecit strīratnaveṣaṃ kecit śreṣṭhimahāratnaveṣam ātmānamabhinirmīya tasthurbhagavataḥ pūjākarmaṇe / kecinnīlā nīlavarṇāḥ śvetavarṇālaṅkārālaṃkṛtamātmānamabhinirmīya bhagavataḥ pūjākarmaṇe lohitān chatradhvajapatākāmuktāhārān dhārayantastālapramāṇāmātramuccatvena gaganatale tasthuḥ / kecidavadātā avadātavarṇā mañjiṣṭhavarṇābharaṇavibhūṣaṇāḥ pītān chatradhvajapatākāna dhārayantastasthuḥ / kecinmañjiṣṭhā mañjiṣṭhavarṇāḥ suvarṇābharaṇavibhūṣaṇā nīlān chatradhvajapatākān dhārayantastasthuḥ / kecillohitā lohitavarṇāḥ śvetamuktavarṣaṃ vavarṣuḥ / kecit śvetāḥ śvetavarṇāḥ lohitamuktavarṣaṃ vavarṣuḥ / keciddevarṣivarṇamātmānamabhinirmīya gaganāt puṣpavarṣam abhipravarṣuḥ / kecid bhagavataḥ śrāvakaveṣamātmānamabhinirmīya nānādivyagandhavarṣaṃ gaganādvavarṣuḥ / kecid gandharvavarṇā nānādivyatūryāṇi parājaghnuḥ / kecit amarakanyāvarṇā nānāratnabhājaneṣu gandhodakaṃ dhārayantaḥ pṛthivīṃ siṣiñcuḥ / kecit kālakṛṣṇavarṇāḥ gandhān pradhūpayāmāsuḥ / keciddevaputrarūpeṇa nṛtyagītasvarān mumucuḥ / kecinnānāvarṇā yena bhagavāṃstena prāñjalayo bhagavantaṃ tuṣṭuvuḥ / kecinmārāḥ mārapārṣadyā api yasyāṃ diśi bhagavāṃstadabhimukhā nānāvidhāni maṇiratnāni dadhire bhagavataḥ pūjākarmaṇe / kecid vīthīgṛhaśaraṇagavākṣoraṇaharmya-catvaraśṛṅgāṭakakūṭāgāra-dvāra-vṛkṣavimāneṣu (Dutt 79) sthitvā prāñjalayo niṣeduḥ bhagavata pūjākarmaṇe /

atha sa māro yadā adrākṣīt sarvāṃstān mārān saparivārān śramaṇagautamaṃ śaraṇaṃ gatān tadā bhūyasyā mātrayā kṣūbdhastrasto bhrāntaḥ prarudannevamāha /

na bhūyo me sahāyo 'sti naṣṭā śrīrme 'dya sarvataḥ /
bhraṣṭo 'smi māraviṣayāt kuryāṃ vīryaṃ hi paścimam // Rkp_3.86(="85") //

mūlaṃ chindyāmahaṃ padmaṃ sattvā yena diśo 'vrajan /
chedāt padmasya saṃbhrāntā etat syāt paścimaṃ balam // Rkp_3.87(="86") //

iti saṃcintya māraḥ pāpīmān vāyuvadavatīrya gaganād yena tatpadmaṃ vīthīgataṃ tena prasṛtya tatpadmamādaṇḍādicchati ūddhartuṃ spraṣṭumapi na śaśāka / patrāṇi chettumicchati na ca tāni dadarśuḥ / padmakarṇikāmapi pāṇinā parāhantumicchati tāmapi naiva lebhe / tad yathā vidyud dṛśyate na copalabhyate / tad yathā vā chāyā dṛśyate na copalabhyate / evameva tat padmaṃ dṛśyate na copalabhyate /

yadā ca māraḥ pāpīmān tat padmaṃ dadarśa na copalebhe na pasparśa atha punaḥ sarvaparṣat saṃtrāsanārtham uccaiḥ mahābhairavaṃ svaraṃ moktumicchati tadapi na śaśāka / na punarmahābalavegena ubhābhyāṃ pāṇibhyāmicchati mahāpṛthivīṃ parāhantuṃ kampayituṃ tadapi spraṣṭuṃ na śaśāka naivopalebhe / tad yathāpi nāma kaścit (Dutt 80) ākāśamicchet parāmarṣṭuṃ na ca upalabhate / evameva māraḥ pāpīmān dadarśa pṛthivīṃ na ca pasparśa nopalebhe / tasyaitadabhavat / yattvahaṃ yathā saṃnipatitānāṃ sattvānāṃ prahāraṃ dadyāṃ cittavikṣepaṃ vā kuryām iti / dadarśa tān sattvān na caikasattvamapi upalebhe na ca pasparśa /

atha bhūyasyā mātrayā māraḥ pāpīmān ruroda / buddhanubhāvena cāsya sarvaṃ śarīraṃ vṛkṣavat cakampe / sāśrumukhaścaturdiśaṃ ca vyavalokayannevamāha /

māyaiṣā śramaṇena sarvajagato 'dyāvarjanārthaṃ kṛtā
yenāhaṃ purato vimohita ida bhrāntiṃ gato 'smi kṣaṇāt /
bhraṣṭo 'haṃ viṣayāt svapuṇyabalataḥ kṣīṇaṃ ca me jīvitaṃ
śīghraṃ yāmi nirākṛtaḥ svabhavanaṃ yāvanna yāmi kṣayam // Rkp_3.88(="87") //

svabhavanamapi gantumicchati na tatrāpi śaśāka gantum / sa bhūyasyā mātrayā trasto ruroda / evaṃ cāsyodapādi / parikṣīṇo 'ham ṛddhibalāt māhyaivāhaṃ śramaṇasya vaśamāgaccheyam / mā vā me 'sya śatrorvā agrato jīvitakṣayaḥ syāt yat tvahamato 'ntardhāyeyaṃ sahābuddhakṣetrasya bahirdhā kālaṃ kruyāṃ yathaikasattvo (Dutt 81) 'pi me sahābuddhakṣetre vā kālaṃ kurvantaṃ na paśyet / tathāpi na śaknoti antardhātuṃ na digvidikṣu palāyituṃ vā tatraiva kaṇṭhe paṃcabandhanabaddhamātmānaṃ dadarśa / bhūyasyā mātrayā kupitastrastaḥ uccai rudannevamāha / hā priyaputrabāndhavajanā na bhūyo drakṣyāma iti /

atha ghoṣavatirnāma māraścakravartiveṣeṇa niṣaṇṇabhūto māraṃ pāpīmantamevamāha /

kiṃ bhoḥ śokamanāstvamadya rudiṣi vyākoṣavaktrasvaraḥ
kṣipraṃ sarvajagadvaraṃ munivaraṃ nirbhīḥ śaraṇyaṃ vraja /
trāṇaṃ lokagatiśca dīpaśaraṇaṃ nāthastriduḥkhāpaho
na tvetaṃ samupāsyasi sukhaśamaṃ saukhyaṃ na saṃprāpsyasi // Rkp_3.89(="88") //

atha mārasya pāpīmata etadabhavat / yattvahaṃ santoṣavacanena śramaṇagautamaṃ śaraṇaṃ vrajeyaṃ yadahamebhyo bandhanebhyaḥ parimucyeyam /

ath māraḥ pāpīmān yasyāṃ diśi bhagavān vijahāra tenāñjaliṃ praṇamyaivamāha / namastasmai varapudgalāya jarāvyādhiparimocakāya / evamahaṃ tsaṃ buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi / evaṃ cāha /

asmānnātha mahābhayāt suviṣamāt kṣipraṃ munerbandhanāt mucyeyaṃ śaraṇāgato 'smi sugatasyādyaprabhṛtyagraṇīḥ / Dutt 82 mohāndhena mayā tvayi prakupitenoccaiḥ pradoṣaḥ kṛtaḥ tat sarvaṃ pratideśayāmi puratastvāṃ sākṣiṇaṃ sthāpya tu // Rkp_3.90(="89") //

yadā ca māraḥ pāpīmān santoṣavacanena buddhaṃ bhagavantaṃ śaraṇaṃ gatastadā muktamātmānaṃ saṃjānīte / yadā punarasyaivaṃ bhavati prakrameyamiti parṣada iti punareva kaṇṭhe pañcabandhanabaddhamātmānaṃ saṃjānīte / yadā punarna kvacid gantuṃ śaśāka tadā bhagavato 'ntike trāṇaśaraṇacittamutpādayāmāsa / punarmuktamatmānaṃ saṃjānīte yavat saptakṛtvo baddhamuktamātmānaṃ saṃjānīte sma tatraiva niṣaṇṇaḥ /

iti mahāsannipātaratnaketusūtre tṛtīyo māradamana-parivartaḥ samāptaḥ // 3 //

START Rkp 4

Dutt 83

caturthaḥ parivartaḥ

yāvat pūrvoktam / te catvāro mahāśrāvakastadrājagṛhaṃ mahānagaraṃ piṇḍāya praviśantastairmārakumārakairanācāreṇādhyatiṣṭhan nartasva śramaṇa gāyasva śramaṇeti / taiśca mahāśrāvakairvīthimadhye pradhāvadbhirnirvāṇamārgapadapratisaṃyuktena gītasvareṇa yadā cemā gāthā bhāṣitā tadā mahāpṛthivī pracakampe / tatkṣaṇaṃ bahūni devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśatasahasrāṇi bhagavacchāsanābhiprasannāni sāśrumukhānyevamāhuḥ /

tiṣṭhatvaśoko varadharmasārathir eṣā hyavasthā jinavaraśāsanasya /
tacchrāvakāṇāṃ janatāmadya dṛṣṭvā vijṛmbhitaṃ kena manaḥ prasādayet // Rkp_4.1 //

atha tāni bahūni devanāgayakṣarākṣakoṭīnayutaśatasahasrāṇi sāśrumukhāni yena bhagavāstena upajagmuḥ / upetya bhagavataḥ purataḥ sthitvā evamāhuḥ /

Dutt 84

avasthāṃ śāsanasyāsya bhagavan prekṣya sāṃpratam /
mo[pekṣāṃ]kuru sarvajña śāsanācāraguptaye // Rkp_4.2 //

bhagavānāha /

eṣa gatvā svayaṃ tatra māraṃ jitvā savāhanam /
karomi janatāṃ sarvāṃ nirvāṇapuragāminīm // Rkp_4.3 //

atha te sarva evaikakaṇṭhenaivamāhuḥ / mā bhagavan gaccha / nanūktaṃ bhagavatā acintyo buddhānāṃ bhagavatāṃ buddhaviṣayo 'cintyo māraviṣayaḥ acintyo nāgaviṣayaḥ acintyaḥ karmaṇāṃ karmaviṣaya iti sarvaviṣayāṇāṃ buddhaviṣaya eva viśiṣṭataraḥ / śakto bhagavānihaivāsane niṣaṇṇo mārakoṭīnayutāni parājetuṃ dharmaskandhakoṭīnayutāni prakāśayituṃ kleśasāgaramucchoṣayituṃ dṛṣṭijālaṃ samuddharttuṃ sattvakoṭīnayutāni jñānasāgare 'vatārayitum / nādya bhagavato gamanakālo yuktaḥ / bhagavānāha / yāvantaḥ sattvadhātau sattvāste sarve mārā bhaveyuḥ yāvanti ca pṛthivīparamāṇurajāṃsi tāvantyekaikasya mārabalādhiṣṭhānāni bhaveyuḥ / te sarve mama vadhāya parākrameyuḥ / romakūpamapi me na śaktā vighātayitum / śaktaśca ahamihaiva niṣaṇṇo mārakoṭīnayutāni parājetuṃ sthāpyainaṃ saparivāraṃ māram / gamiṣyāmi punarahaṃ yanmama pūjākarmaṇe [e]bhirmāraiḥ sarvarājagṛhaṃ mahānagaraṃ mārabalardhi[vi]kurvaṇādhiṣṭhānavyūhairalaṃkṛtaṃ tadanukampāyai parimokṣāya yatte mārāḥ paramaprītiprasādajātāḥ kuśalamūlabījamavaropayiṣyanti anuttarāyāṃ samyaksaṃbodhau /

Dutt 85

yadā ca bhagavān āsanādutthātukāmaḥ atha tāvadeva prabhāvaśobhanā nāma veṇuvana-paripālikā devatā sā bhagavataḥ purato 'śrumukhī sthitvaivamāha /

naivādya kālo bhagavan praveṣṭuṃ puraṃ samantādiha māra-pūrṇam /
ekaika evaṃ paramapracaṇḍaḥ koṭīvṛtastiṣṭhati vādisiṃhaḥ // Rkp_4.4 //

dveṣapradīptā niśitāstradhāriṇo vadhāya te 'dyākulacetasaḥ sthitāḥ /
mā sarvathādya praviśasva nātha mā saṃkṣayaṃ yāsyasi lokabandho // Rkp_4.5 //

yadā ca bhagavānāsanādabhyutthitastadā dyutimatirnāma vihāradevatā sā bhagavataḥ pādau śirasābhivandyaivamāha /

pāpīmatāṃ sahasrāṇi pañca tiṣṭhanti sāyudhāḥ /
tvāṃ pratīkṣanti nistriṃśā vraja mādya mahāmune // Rkp_4.6 //

yadā bhagavān vihārād viniścakrame tadā siddhamatirnāmauṣadhi] devatā sā bhagavatāḥ pādau śirasābhivandyaivamāha /

hā kaṣṭaṃ naśyate mārgo dharmanetrī pralujyate /
dharmanauryāti saṃbhedaṃ lokadīpe kṣayaṃ gate // Rkp_4.7 //

Dutt 86

dharmarasa udāro hīyate sarvaloke
jagadidamatipūrṇaṃ kleśadhūrtaiḥ pracaṇḍaiḥ /
nanu mama bhuvi śaktiḥ kācidasti pralopaṃ
sugatamunivarāṇāṃ saṃpradhartuṃ kathaṃcit // Rkp_4.8 //

atibahava ihāsmin tvadvināśāya raudrā
niśitaparuṣakhaḍgāḥ saṃsthitāḥ pāpadharmāḥ /
kuru sugata mamājñāṃ lokasaṃrakṣaṇārthaṃ
praviśa daśabalādya mā puraṃ siddhyātra // Rkp_4.9 //

atha bhagavān vihārāṅganādabhipratasthe / dyutindharā ca nāma tatra vṛkṣadevatā sā karuṇakaruṇaṃ rudantī bhagavataḥ pādau śirasābhivandyaivamāha /

sarvaṃ nātha bhaviṣyati tribhuvanaṃ naṣṭekṣaṇaṃ sāmprataṃ
nāśaṃ pūrṇamanorathe tvayi gate sarvārthasiddhe munau /
etasmin gagane bhujaṅgarasanāstīkṣṇāsibāṇāyudhās
tvannāśāya caranti vanhivadanā mā gaccha tatrādhunā // Rkp_4.10 //

yadā ca bhagavān dvārakoṣṭhake avatatāra atha jyotivaraṇā (Dutt 87) nāma dvārakoṣṭhakadevatā sā uccaiḥsvareṇa rudantī bhagavataḥ pādau śirasābhivandyaivamāha /

ete brāhmaṇasaṃjñināṃ puravare viṃśatsahasrāṇyatho
diptāsyakṣurasāyakapraharaṇāḥ prekṣanti te nirdayāḥ /
anyonyāmatiraudranirdayavatāṃ viṃśatsahasrāṇyatas
tiṣṭhantyeha vināśanāya tava he mā gaccha śuddhānana // Rkp_4.11 //

atha bhagavān dvāraśālāṃ praviveśa / tatra ca tamālasārā nāma rājagṛhanagaraparipālikā devatā / sā ca tasyoccasvareṇa rudantī bhagavataḥ sakāśaṃ tvarayopajagāma / upetya pādau śirasābhivandya evamāha /

mārgo 'yaṃ bhagavan punaḥ parivṛtaḥ siṃhoṣṭramattadvipair
bhikṣūṇāṃ ca viheṭhanāya bahudhā mārairvighātaḥ kṛtaḥ /
udyuktāstava cānyatīrthacaraṇāḥ śāsturvadhārthaṃ bhuvi
tva meghasvana devanāgakṛpayā mā gaccha dīptaprabha // Rkp_4.12 //

dṛṣṭvā narāmarabhujaṅgamakinnarendrās
tvacchāśanasya vilayaṃ vihitaṃ sametya /
bhītā dravanti bhagavan jitamāra mārān
māyāvṛtānativikūlamukhāṃśca bhūyaḥ // Rkp_4.13 //

saddharmasya vilopanāṃ ca mahatīṃ lokasya copaplavaṃ nakṣatradyutināśitaṃ ca gaganaṃ candrārkayorvibhramam / Dutt 88 saṃpaśyan vata sajjano 'dya virasaḥ proccaiḥ śirastāḍito hā kaṣṭaṃ kathayatyatīva svagatabhraṃśaṃ samāśaṅkayan // Rkp_4.14 //

naśyate dṛṣṭasūryo 'yaṃ dharmolkā yāti saṃkṣayam /
mṛgdāti mṛtyu saṃbuddhaṃ dharmatoyaṃ viśuṣyate // Rkp_4.15 //

saddharmacāriṇāṃ loke vināśe pratyupasthite /
prādurbhāvo 'satāmeva mārāṇāṃ bhavati hyataḥ // Rkp_4.16 //

atha sā devatā bhagavataḥ pratinivartanamadṛṣṭvā sāśrumukhībhūya evamāha /

lokaṃ nirīkṣasva muneḥ samagraṃ na gaccha vādipravarādya saṃkṣayam /
ma matpure nāśamupāgate tvayi trilokanindyā satataṃ bhaveyam // Rkp_4.17 //

śṛṇu me vaco nāyaka sattvasāra mā matpure gaccha vināśamadya /
sattvānukampārthamiha pratīkṣya sattvāṃśca janmartibhayadvimokṣaya // Rkp_4.18 //

smara pratijñāṃ hi purā tathāgatā prāpyottamaṃ tārayitā bhaveyam /
sattvānanekān bahuduḥkhataptān āśvāsaya prāṇabhṛtāṃ variṣṭha // Rkp_4.19 //

tiṣṭhāgramūrte bahukalpakoṭyaḥ kāmeṣu sakto vata bālavargaḥ /
tacchāntaye deśaya dharmamārgaṃ svabhāvaśūnyāyatanendriyārtham // Rkp_4.20 //

tato bhagavān dvāraśālāyāmavatatāra / atha tāvadeva dṛḍhā nāma pṛthivī devatā daśabhirmahaujaskamahaujaskābhirdevatāsahasraiḥ sārdham aśrumukhī prakīrṇakeśī bhagavataḥ purataḥ prāñjaliḥ sthitvaivamāha /

Dutt 89

smara pradhānaṃ rudhiraprapūrṇā yatte pradattāścaturāḥ samudrāḥ /
śirāṃsi cāsthīni ca cakravāḍavaṃ netrāṇi gaṅgāsikatāsamāni // Rkp_4.21 //

ratnāni caivaṃ vividhāni pūrvaṃ putrāśca dārāśca dviradāstathāśvāḥ / āvāsavastraśayanānnapānaṃ bhaiṣajyamiṣṭaṃ ca tathāturāṇām // Rkp_4.22 //

kṛtā ca pūjā pravarā svayambhuvāṃ śīlaṃ tvayā rakṣitamapramādinā /
kṣāntiśrutaṃ sevitameva nityaṃ mātṛjñatā caiva pitṛjñatā ca // Rkp_4.23 //

jīrṇānyanantāni ca duṣkarāṇi sattvā hyanekavyasanāt pramocitāḥ /
yatpūrvamādau praṇidhiḥ kṛttaste buddho bhaveyaṃ paramārthadeśakaḥ // Rkp_4.24 //

uttārayeyaṃ janatāṃ mahaughāt lokāya dharmaṃ vata deśayeyam /
tṛṣṇādhimūlāni mahābhayāni duḥkhānyaśeṣāṇi ca śoṣayeyam // Rkp_4.25 //

abhaye pure sattvagaṇaṃ praveśaye niveśya tān vai varabodhimārge /
vimocayeyaṃ bahuduḥkhapīḍitān tāṃ sattvadhātuṃ paripūrṇa kuryām // Rkp_4.26 //

mārgandhurāṇāmiha pāpacāriṇāṃ kṣamasva nātha śrutaśīlanāśinām / Dutt 90 nistārayaitāṃ samayapratijñāṃ vadasva dharmaṃ bahu kalpakoṭyaḥ // Rkp_4.27 //

oghāt samuttāraya nātha lokaṃ saṃsnāpayāṣṭāṅgajalena cainam /
nehāsti sattvāḥ sadṛśāstriloke tvayā hi nātha pravaro na kaścit // Rkp_4.28 //

muktaḥ svayaṃ lokamimaṃ ca mocaya uttāraya [tvaṃ] tribhavārṇavājjagat /
tvamekabandho jagadekabāndhava- stiṣṭhasva nityaṃ vibhajasva dharmam // Rkp_4.29 //

atha bhagavān dvāraśālāyāmavatatāra / tatkṣaṇādeva ca bahūni devanāgayakṣarākṣasakoṭīnayutaśatasahasrāṇi gagane vicaramāṇāni sāśrumukhānyevamāhuḥ /

asmābhirādau sugatā hi dṛṣṭā praśāntakāle suvinītaśiṣyāḥ /
dharmopadeśaṃ vipulaṃ ca kurvatāṃ teṣāṃ vighāto na sa īdṛśo 'bhūt // Rkp_4.30 //

eṣo hi śāstātinihīnakāle prāptaḥ svayambhūtvamudārabuddhiḥ / Dutt 91 kleśādi dharmaṃ samuvāca loke paripācanārthaṃ jagatāṃ munīndraḥ // Rkp_4.31 //

asmin punastiṣṭha hi vādisiṃha pāpīmatāṃ naikasahasrakoṭyaḥ /
kurvanti dharmasya vināśamevaṃ mā buddhavīrādya pure viśvasva // Rkp_4.32 //

athāparā devatā evamāha /

cakraṃ jinairvartitamekadeśe taiḥ pūrvakairlokahitaprayuktaiḥ /
ayaṃ punargacchatu yatra tatra mā khalvavasthāṃ samavāpsyate 'dya // Rkp_4.33 //

athāparāpi devatā evamāha /

kāruṇyahetoriha sārthavāha cacāra sattvārthamatīva kurvan sa kevalaṃ tvadya pure 'tra mā vai nāśaṃ prayāyāditi me vitarkaḥ // Rkp_4.34 //

tena khalu punaḥ samayena tāni bahūni devanāgayakṣarākṣasāsuragaruḍakinnaramahoragakoṭīnayutaśatasahasrāṇi sāśrudinavadanāni (Dutt 92) gaganatalapathādavatirya bhagavataḥ purataḥ sthitvā anekaprakārān ātmano viprakārāṃścakruḥ / kecit keśān vilumpanti sma / kecidābharaṇāni mumucuḥ / kecicchatradhvajapatākāḥ prapātayāmāsuḥ / kecit svaśarīreṇa bhūmau nipetuḥ / kecid bhagavataścaraṇau jagṛhuḥ / kecidatikaṣṭaṃ ruruduḥ / kecidurasi pāṇibhiḥ parājaghnuḥ / kecid bhagavataḥ padamūle sthitva madguvat parāvartante sma / kecid bhagavataḥ purataḥ prāñjalayo bhūtvā stutinamaskārān cakruḥ / kecid bhagavantaṃ puṣpadhūgandhamālyavilepanavastrābharaṇasuvarṇasūtramuktāhārapuṣpairavakiranti sma /

athāparā bavhayo devakoṭyaḥ uccairekakaṇṭhenaivamāhuḥ /

tvayā pracīrṇāni hi duṣkarāṇi atīva lokārthamito bahūni /
kṣīṇe tvamutpanna ihādya kāle upekṣakastiṣṭha ca mā tyajasva // Rkp_4.35 //

alpaṃ kṛtaṃ te 'nagha buddhakāryaṃ sākṣīkṛtāścālpatarāstriadevāḥ /
tvaṃ tiṣṭha dharmān suciraṃ prakāśayan uttārayāsmāt tribhavārṇavāj jagat // Rkp_4.36 //

sattvā hyaneke śubhakarmacāriṇaḥ paripakvabījā amṛtasya bhājanāḥ / Dutt 93 karuṇāṃ janasya pratidarśayātha oghebhya uttāraya lokanātha // Rkp_4.37 //

ye 'trā ṭavīmadhyagatā bhramanti saṃsārakāntāravinaṣṭamārgāḥ /
teṣāṃ svamārgaṃ pratidarśayasva pramokṣayāryottamadharmavāgbhiḥ // Rkp_4.38 //

etattavāścaryataraṃ kṛpādbhutaṃ pravartitaṃ yadvaradharmacakram /
ciraṃ hi tiṣṭha tvamudārabuddhe mā khalvanāthā janatā bhavet // Rkp_4.39 //

athāparāpi devatā evamāha /

nāśaṃ prayāsyatyatha yadvināyako lokastathāndho nikhilo bhaviṣyati / aṣṭāṅgamārgastrivimokṣahetoḥ sarveṇa sarvaṃ na bhaviṣyatīha // Rkp_4.40 //

asmābhirasmiñchubhabījamuptaṃ vaḥ kāyacetoddharamapramattaiḥ /
tato vayaṃ sarvasukhaiḥ samanvitāḥ puṇyākarasyāsya hi mā bhavet kṣayaḥ // Rkp_4.41 //

Dutt 94

tena ca samayena bahūni śuddhāvāsadevakoṭīnayutaśatasahasrāṇi tatraiva sannipatitānyabhūvan / tānyapyevamāhuḥ /

mā bhaiṣṭaṃ yūyaṃ na muneravasthā bhaviṣyati kācidudārabuddheḥ /
pratyakṣapūrvā vayamasya sādhorūpāgatā yadbhuvi mārakoṭyaḥ // Rkp_4.42 //

ṣaṭtriṃśadyojanāni plutarabhasaparā yat samantād vitatya
prāsāsisphītakhaḍgapracurakhararavā bhīṣaṇī mārasenā /
saṃprāptā bodhimaṇḍe vilayamupagatā tatkṣaṇādeva bhītā
prāptārthasyādya kiṃ tatprasṛtayaśaso vighnameva prakuryāt // Rkp_4.43 //

athāparā devatā prarudantī evamāha /

mārasyaikasya sā senā prāgāsinna mahābalā /
mārakoṭīsahasrāṇāmiyaṃ senā mahābalā // Rkp_4.44 //

niḥsaṃśayamiha prāpto nāśaṃ lokavināyakaḥ /
yadvināśadayaṃ loko nirāloko bhramiṣyati // Rkp_4.45 //

atha khalu te śakrabrahmalokapālā bhagavataḥ [pādau parivajyaiva]māhuḥ /

tiṣṭheha sādhu kuru mandadhīnāmasmadvacaḥ kāruṇikapradhāna /
bahudevakoṭyo mahāśoka taptāstāḥ sāṃprataṃ dharmarasena siñca // Rkp_4.46 //

Dutt 95

atha khalu bhagavāṃstāṃ sarvāvatīṃ parṣadaṃ maitryā viśālabhyāṃ nayanābhyām avalokya brāhmeṇa svareṇa tāṃ samāśvāsayannevamāha /

mā bhaiṣṭa yūyaṃ bhavatādya nirbhayāḥ sarve 'pi mārāḥ sagaṇāḥ savāhanāḥ /
śaktā na me bhīṣayituṃ samagrāḥ romāpyathaikaṃ kimu sarvadeham // Rkp_4.47 //

āśvāsayāmyadya tu sarvalokaṃ dharmaṃ sadāhaṃ bhuvi deśayiṣye /
mārgacyutānāmahameva samyag mārgopadeśaṃ viśadaṃ kariṣye // Rkp_4.48 //

kṛtāni pūrvaṃ bahu duṣkarāṇi mayānnapānaṃ vipulaṃ pradattam /
āvāsabhaiṣajyamanalpakaṃ ca kartuṃ vighātaṃ mama ko 'dya śakyate // Rkp_4.49 //

tyaktā maya hyaśvarathā gajāśca vibhūṣaṇānyābharaṇāni caiva /
dāsāśca dāsyo nigamāśca rāṣṭrāḥ kartuṃ vighātaṃ mama kaḥ samarthaḥ // Rkp_4.50 //

bhāryā sutā duhitṛ kalatravargamaiśvaryamiṣṭaṃ bhuvi rājavaṃśaḥ / Dutt 96 datto mayā sattvahitāya kasmāccharīranāśo 'dya bhaviṣyati me // Rkp_4.51 //

śiraśca netre ubhe karṇanāse hastau ca pādau tanu carma lohitam /
svajīvitaṃ tyaktamapīha dehināṃ kartuṃ vihiṃsāṃ mama kaḥ samarthaḥ // Rkp_4.52 //

bavhayo mayātīva hi buddhakoṭyaḥ saṃpūjitā bhaktimatā sahastam /
śīlaśrutikṣāntiratena nityaṃ kartuṃ vilopaṃ mamaḥ samarthaḥ // Rkp_4.53 //

pūrvaṃ mayā vai bahu duṣkarāṇi kṛtāni me 'tīva samāhitena /
saṃchinnagātreṇa na roṣitaṃ manaḥ kartuṃ vihiṃsāṃ mama ko 'dya śaktaḥ // Rkp_4.54 //

kleśā jitā me nitayo 'smi buddhaḥ sarveṣu sattveṣu ca maitracittaḥ /
īrṣyā ca me nāsti khilaṃ na roṣo na me samarthaḥ purato 'dya kaścit // Rkp_4.55 //

jitaṃ mayā mārabalaṃ samagraṃ parājitā me bahu mārakoṭyaḥ / Dutt 97 yuṣmadvimokṣa niyataṃ kariṣye mā bhaiṣṭa kasmānna puraṃ pravekṣepa // Rkp_4.56 //

ye keci diśāsu daśaśvapīha buddhā hi tiṣṭhanti tu sattvahetoḥ /
tān sarvabuddhānihaikikariṣye mahardhikāṃścāpyatha bodhisattvān // Rkp_4.57 //

kṣetraṃ prapūrṇaṃ sakalaṃ kariṣye jñānena puṇyena ca vāsayiṣye /
taireva buddhaiḥ saha netṛsaṃsthitaḥ kariṣye buddhānumataṃ ca kāryam // Rkp_4.58 //

tena khalu punaḥ samayenāprameyāsaṃkhyeyāni devanāgayakṣarākṣasāsura-garuḍa-kinnara-mahoraga-manuṣyāmanuṣya-koṭīnayuta-śatasahasrāṇi bhagavate sādhukāraṃ pradaduḥ / evaṃ cāhuḥ / nama āścaryādbhutāsaṃkhyeyavīryasamanvāgatāya / namo namo mahāścaryasamanvāgatāya buddhāya bhagavate / āśvāsito bhagavatā sadevako lokaḥ parājito bhagavatā mārapakṣaḥ vidhūtaṃ sattvānāṃ sandhikleśakāluṣyam / prahāṇaḥ sattvānāṃ mānaparvataḥ / chinno janmavṛkṣaḥ / vicūrṇito (Dutt 98) mṛtyusūryaḥ / vidhūto 'vidyāndhakāraḥ / prasāditā anyatīrthyāḥ / saṃśoṣitāścatvāra oghāḥ / prajvālitā[ni] dharmolkāni / darśito bodhimārgaḥ / niyojitaḥ kṣāntisauratye / krīḍāpito dhyānasaukhye / avabodhitāni cattvāryāryasatyāni / samuttārito bhagavatā mahākāruṇikena śāstrā janmasamudrāt sadevako lokaḥ / praveśitāḥ sattvā abhayapuram /

atha te devamanuṣyā nānāpuṣpadhūpagandhamālyālaṃkāravibhūṣaṇairbhagavantamabhyarcayitvā bhagavato 'rthāya te mārgaṃ śobhayāmāsuḥ / divyavastrapuṣpaduṣyaiśca bhagavantaṃ saṃcchādayanti sma / divyaiśca māndārava-māhāmāndārava-pārūṣaka-mahāpārūṣaka-mañjūṣaka-roca-mahārocotpalakumudapuṇḍarīkaiḥ saṃcchādayāmāsuḥ / yatra bhagavān tau caraṇau niścikṣepa tasmiṃśca mārge ubhayoḥ pārśvayoḥ divyān saptaratnamayān vṛkṣān abhinirmīya divyavastraduṣyahastakarṇaśīrṣābharaṇairalaṃcakruḥ / teṣu ca vṛkṣāntareṣu divyāṃ puṣkariṇīṃ māpayanti sma / śītasvādūdakaviprasannā anāvilā aṣṭāṅgopetavāriparipūrṇā samantāt saptaratnālaṃkārālaṃkṛtā / antarikṣe ca saptaratnamayāni cchatrāṇi dadhire / dhvajapatākāsuvarṇasūtramuktāhārāṃśca suvarṇacūrṇavarṣāśca vavarṣuḥ / rūpyavaiḍūryacūrṇāgarutagara-candana-kālānusāri-tamālapatravarṣāṇi samutsasarjuḥ / gośīrṣoragasāracandanacūrṇaṃ (Dutt 99) ca tasmin mārge vavarṣuḥ / suvarṇasūtramuktāhāramaṇimuktābhiśca sarvaṃ gaganatalaṃ nānādivyālaṃkārairalañcakruḥ / tatastasya nagarasya ca bahirdhā devamanuṣyā bhagavataḥ pūjākarmaṇe mārgaśobhāṃ cakrire / antarnagara ca mārā mārapārṣadaśca śobhāvyūhairvyūhamāyāsurbhagavataḥ pūjākarmaṇe /

atha khalu bhagavān tasmin samaye śūraṃgamaṃ nāma samādhiṃ samāpede / tena ca samādhinā yathā samāpanna eva mārgaṃ jagāma / tena khalu punaḥ samayena nānāvidhaiḥ kāyarūpaliṅgeryāpathairbhagavāṃstaṃ mārgamabhipratasthe / tatra ye sattvā brahmabhaktikā brahmavainayikāste brahmarūpeṇa bhagavantaṃ mārgaṃ vrajantamadrākṣuḥ / yāvad ye śakravainayikā ye nārāyaṇavainayikā ye maheśvaravainayikā ye cāturmahārājavainayikā ye cakravartivainayikā ye koṭṭarājavainayikā ye maharṣivainayikā ye śramaṇavainayikā ye māravainayikā ye strīvainayikā ye siṃhavainayikā ye gajavainayikā ye nāgavainayikā ye asuravainayikā ye śaśabhaktikāḥ śaśavainayikāḥ śaśarūpaliṅgeryāpathena bhagavantaṃ mārgaṃ vrajantamadrākṣuḥ / ye sattvā buddhavainayikāste buddharūpaliṅgeryāpathenaiva bhagavantaṃ mārgaṃ vrajantamadrākṣuḥ / sarve ca te sattvāḥ prāñjalayo bhūtvā samabhiṣṭuvantaḥ namaskurvantaḥ pṛṣṭhataḥ pṛṣṭhata samanubaddhā jagmuḥ /

tena khalu punaḥ samayena yo 'sāvanuhimavannivāsī jyotīraso nāma ṛṣirmāreṇa pāpīmatā udyojitaḥ sa pañcaśataparivāro (Dutt 100) rājagṛhasya mahānagaradvārasamīpe pratīkṣya bhagavato rūpaliṅgeryāpathamapaśyat tathā mārge cāsaṃkhyeyā vṛkṣadevatāḥ pūjākarmaṇe udyuktāḥ / dṛṣṭvedaṃ tasyaitadabhavat / satyavādī maharṣirayaṃ mahānubhāvaḥ pūjārhaḥ] / ..... ..... ..... ..... ..... ..... .....

atha jyotīrasa ṛṣīḥ saparivāro buddharūpaliṅgeryāpathā[nvi]taṃ bhagavantaṃ [dṛṣṭvā pūrvakuśalamūla-sammukhībhūtaḥ]..... / sa ratnaketuṃ nāma bodhisattvasamādhiṃ pratilebhe / yaḥ samādhiḥ bhavatyasaṃhāryaḥ sarvasamāpattibhiḥ /

atha jyotīraso maharṣirbhagavataḥ [purataḥ prāñjalibhūtaḥ puṣpaṃ dattvā stutvā ca] abravit /

anantavarṇalokanāthaḥ satyavādī susthitaḥ
bhāsitaste sarva [loka jñānanetrajyotiṣā] /
[sadā sattvahitāya te vīrya maitryabhyudgatā
namaste ']dya sattvasārakṣīṇāsaṃganāyaka // Rkp_4.[59] //

svarṇavarṇakāñcanābha śītalā[ste aṃśavaḥ sarvasattva bodhilābha hetuguṇa-yojaka] / Dutt 101 [dharmacakravartanena dhvasta] kleśaparvata paścimā te caryaniṣṭhā bodhijñānakāraṇam // Rkp_4.[60] //

mahābhi[ṣak sattvasāra lakṣaṇairalaṅkṛtaḥ deśanāya
buddha bhūtvā nāyakādya yācitaḥ] /
chindhi me tvaṃ dṛṣṭijālaṃ tīrṇo jagat tāraye
kiyaccireṇa buddho bheṣye [deśaya narottama] // Rkp_4.[61] //

[sattva-duḥkha-ogha-bhava-sāgarāddhi tāraya
nirvāṇa kṣeme ca] mārge sthāpaya nirāsrave /
daśadiśāsu ye 'pi buddha sāgaropamāguṇaiḥ
[tebhya ahu adhyeṣami bodhicittaparāyaṇe] // Rkp_4.[62] //

[sarva sattva duḥkhaspṛṣṭa raudra śubha] karkaśais
tryadhvikañca puṇyamadya kāyavāṅmānasaṃ me /
bhavecca tena [sattva śītībhūtacittakaḥ
nitya-kṣema-buddhakṣetre prāpnuyācca nirvāṇam] // Rkp_4.[63] //

yāntu sarva sattvavyādhi kleśatoya śuṣyatu
labhantu jñānamindriyāṇi sāravanti [svabhāvataḥ] /
[ye ca sattva badhabandhaduḥkhena upadrutāḥ
te 'pi kṣipraṃ santu muktā me ca] puṇyatejasā // Rkp_4.[64] //

Dutt 102

ekaka sattvo sarve sāgaraguṇān labhe
prajñaiva puṇyā[prameya sukhaiḥ sarva tarpaye] /
[samyag dṛṣṭimāpnuvantu dhūtapāpāste drutaṃ]
jātismarāḥ sarve santu sattva dharmacāriṇaḥ // Rkp_4.[65] //

pāraṃ bhavārṇavasya te tarantu dharmasiddhaye /
[sarvadharmapāraṃgamaṃ buddhañcāpi prasādaye] // Rkp_4.[66] //

[tiṣṭha] kalpānaprameya dharmavṛṣṭi varṣayan /
snāpayantu sarvasattva dharmameghavāriṇā // Rkp_4.[67] //

kāyena [manasā vācā mayā yadatyayaṃ kṛtam] /
[pratideśye buddhasaṃghamadhyeṣye] sattvagauravāt // Rkp_4.[68] //

nāhaṃ ca bhūyaḥ pāpadṛṣṭikarma samācare /
acintiyān sadā[dṛṣṭvā]pudgalān [purataḥ sthitān] // Rkp_4.[69] //

[yatkiñcinme puṇyamasti tadbodhi nāmaye] punaḥ /
sarva caryāṃ sattvahetoḥ sarvaduḥkhaṃ samutsahe // Rkp_4.[70] //

niyojaye sarvasattva bodhimārge [uttame] /
[prajñābhūta sāgaraṃ ca kalpakṣetraṃ vicaraye] // Rkp_4.[71] //

prāpaṇīyo yato bodhisparśo bhavedviśuddha hi /
sarvasattvakṣāntibhūmau sthito [nūnaṃ bhavecca saḥ] // Rkp_4.[72] //

prāpnuyāmabhijñā pañca vādisiṃha[sya antike] / [dṛṣṭvānāsaṅga nāyaka śāstraṃ sarvatra deśaya] / Dutt 103

sa ce bhaviṣye buddho loke sarveṣāṃ dharmasārathiḥ /
nikṣipīya muktapuṣpacchatrāmbare sthiteyu ye // Rkp_4.[73] //

[te bhavantu devanāgayakṣādīnāṃ vaśānugāḥ /
tvatpādavandane]śireṇa kampatāṃ ca vasundharāḥ // Rkp_4.[74] //

atha khalu jyotīrasa ṛṣistāni puṣpāṇi yena bhagavāṃstenopari pra[kṣaptāni / tāni ca] ekacchatrastasthau / yaṃ dṛṣṭvā jyotīrasaḥ ṛṣirbhūyasyā mātrayā nirāmiṣeṇa prīti-saumanasyena udvelyamāno bhagavataḥ pādayoḥ nipapāta / samanantaranipatitaśca jyotīrasa ṛṣīrbhagavataścaraṇayoḥ / atha tāvadeva [trisāhasramahāsāhasraloka]dhātuḥ ṣaḍvikāraṃ pracakampe / yāni ca tatrāprameyāsaṃkhyeyāni sattvakoṭīnayutaśatasahasrāṇi [nirudvegacittāni] prāptānyabhūvan / ye ca gajavainayikāḥ sattvāste gajarūpeṇa sugataṃ dṛṣṭvā saṃtṛptāḥ yena maharṣistenopari puṣpāṇi prakṣipya tāni ca ākāśe saṃsthitāni / taṃ ca pṛthivīkampaṃ dṛṣṭvā bhūyasyā mātrayā āścaryaprāptā bhagavataścaraṇayornipetuḥ / ye 'pi buddhavainayikāḥ sattvāste sarve bhagavato buddhaveśaṃ dṛṣṭvā āścaryaprāptā abhūvan /

atha bhagavān śūraṅgamāt samādhervyudatiṣṭhat / tasmācca samādhervyuthitaṃ [dṛṣṭvā buddhavainayikāḥ sattvāḥ atīva] prītiprāmodyajātā (Dutt 104) bhagavantaṃ yathālabdhaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇālaṃkārairabhyavakiran ca imā gāthā abhāṣanta /

uttiṣṭha śighraṃ śṛṇu vyākariṣye
maharṣe bodhāyeti nāyako 'bravīt /
[mahānubhāvena] dharā cakampe
kusumā[ni ca cchatrabhūtāni nabha]si // Rkp_4.[75] //

[tvaṃ no 'si buddho] dvipadapradhāno
vibho [tathā] lokahitāya śāstā /
anantapuṇyo gaganapramāṇas
trailokyasāro jagataḥ [pradīpaḥ] // Rkp_4.[76] //

[atha jyotīraso bodhisattvo mahā]sattvo bhagavantametadavocat / kīdṛśaṃ bhagavan tadbuddhakṣetraṃ bhaviṣyati yattrāhaṃ dharmacakraṃ pravarttiṣye / bhagavānāha..... ..... / ..... ..... ..... ..... ..... ..... ..... ..... [ṛṣijyotīrasaprasādaparivarto nāma caturthaḥ // 4 //]

START Rkp 5

Dutt 105

pañcamaḥ parivartaḥ

[atha tasmin samaye buddh]kṣetre koṭīśatamārāste [sarve] saparivārā yena bhagavān śākyamuni[stathāgatastenopasaṃkramyāgrato nyaṣīdan /]

[atha māraḥ pāpīmān] yena bhagavāṃstenāñjaliṃ praṇamyaivamāha /

bhagavan śaraṇaṃ yāmi vipra[kṛṣṭena cetasā /
śīghraṃ mocaya bandhānmāṃ dharmacaryāṃ ca sandiśa // Rkp_5.[1] //

bhagavānāha /

na cāhaṃ tvāñca] vāremi gacchantaṃ cāgataṃ punaḥ /
mārgaṃ tvaṃ yat prajānīṣe gaccha yena [yathecchasi] // Rkp_5.[2] //

[pāpīmānāha /

yadāhaṃ gantumicchāmi sānandaṃ viṣayaṃ svakam / pacabhirbandhanairbaddhamātmānamīkṣe gautama] // Rkp_5.[3] //

bhagavānāha /

Dutt 106

sarva kalpa prahī[ṇā me mukto 'hamiha bandhanāt /
hiṃsā caiva mayā tyaktā sattvān bandhācca mocaye // Rkp_5.[4] //

atha bhagavān buddha]cakṣuṣā sarvamidaṃ buddhakṣetraṃ kṣitigaganasthaiḥ satvaiḥ paripūrṇamava[lokya evamāha /

prahāya saṃśayān] sarvān tūṣṇīṃ bhūtvā tadantaram /
[śṛṇu hi vacanaṃ me 'dya sarvaṃ tvaṃ susamāhitaḥ // Rkp_5.[5] //

] durlabho loke saṃbuddho dharmasaṃghaḥ sudurlabhaḥ /
durlabhā śraddhādhimuktirbodhicaryā sudurlabhā // Rkp_5.[6] //

durlabhaṃ lokanāthāsyād dharmasya śravaṇaṃ tathā /
durlabhaḥ[sa]mayo hyekaḥ kṣāntiryatra niṣevyate // Rkp_5.[7] //

[loke hi durlabhaṃ pāpasaṅkalpasya prahāṇakam // Rkp_5.[8] //

duralabhaṃ cittadamanaṃ durlabhā śūnyabhāvanā /
durlabhā bo]dhicaryā vai yathā cīrṇā mayā purā // Rkp_5.[9] //

deśayiṣyāmi yuṣmākaṃ puṣpamātra[midaṃ tataḥ /
yuṣmākaṃ bhāṣayiṣyāmi yena bo]dhiḥ samṛdhyate // Rkp_5.[10] //

kumalāṃstrīn prahāyeha śāstuḥ śṛṇuta bhāṣitam /
[oghānāṃ pāravādī tvaṃ tṛṣṇājālaṃ parityaja // Rkp_5.[11] //

trivimokṣe ca saṃsthāya trisaṃvarasthito bhava /
trai]dhātukāśca ye kleśāstānaśeṣān vidhunīhi // Rkp_5.[12] //

Dutt 107

triratnavaṃśapūjārthaṃ yūyaṃ..... ..... ..... /
..... ..... ..... prahāsyati viśeṣataḥ // Rkp_5.[13] //

traidhātukavinirmuktāṃ kṣāntiṃ lapsyati śāmikīm /
caturdiśi..... ..... ..... ..... // Rkp_5.[14] //

cakṣūrūpaprasaṅgena kāyavāk cetanāvṛtaiḥ /
caturdhyānavihīnaiśca..... ..... ..... // Rkp_5.[15] //

..... ..... .....viparyāsacatuṣṭayāt /
mocayanti ca te sattvāṃścaturoghebhya īśvaraḥ // Rkp_5.[16] //

..... ..... ..... ..... ..... ..... ..... [bodhisattva] viśāradaḥ // Rkp_5.[17] //

samprajñānena chindanti sattvānāṃ bhavabandhanam /
pañcaskandhapari[jñāna]..... ..... ..... // Rkp_5.[18] //

..... ..... .....deśayet kṣipraṃ buddhānāṃ yūyamagrataḥ /
prahāya pāpaṃ niḥśeṣaṃ pāraṃ yāsyaku[tobhayam] // Rkp_5.[19] //

..... ..... ..... vaśena hi /
pāpamitraprahīṇāstu pāpadṛṣṭivivarjitāḥ // Rkp_5.[20] //

smṛtvā saṃsāra [duḥkhaṃ]..... ..... ..... /
.......[niḥsvabhā]vo 'sti na dravyaṃ nāpi lakṣaṇam // Rkp_5.[21] //

Dutt 108

ṣaḍindriyaṃ yathā śūnyaṃ kārako 'tra na vidyate /
ṣaṭ sparśāyatanānyevaṃ śūnyānyapi vijānatha // Rkp_5.[22] //

bhāvametaṃ nirīkṣadhvaṃ ya..... [nirīha]kāḥ /
yairjñātā nirjarāste vai eṣa mārgo hyanuttaraḥ // Rkp_5.[23] //

..... ..... ..... .....

..... ..... ..... .....
trayodaśākāra ..... ..... ..... /
..... ..... ..... ..... // Rkp_5.[24] //

[tasmin samaye bhaga]vataḥ apratihatena puṇyabalavaiśāradyavegakuśalamūlaniṣyanda..... / aprameyāsaṃkhyeyākṣobhyagaṅgānadīvālukopamā aśūnyāḥ śūnyāsu pañca kaṣāyeṣu.....aprameyāsaṃkhyeyāni sattvakoṭīnayutaśatasahasrāṇi atīva nirā[miṣa]..... [vi]citrāṃ samādhikṣāntidhāraṇīṃ pratilebhire / iha buddhakṣetrasaṃnipatitaḥ ..... pratilābho 'bhūt / tribhiryānairaprameyāsaṃkhyeyāḥ sattvā niryāṇamavāptāḥ..... / [atha bodhisattvo mahāsattvaḥ jyotīrasa ṛṣīḥ saṃhṛṣṭaḥ padmāsa]naṃ puṣpasaṃcchannamabhinirmīya tasya padmasyāropaṇārthaṃ yena bhagavān [tena prāñjaliṃ kṛtvedamavocat /

sarvalokaṃ] samīkṣya dharmasetuṃ sṛjasva sacarācaraloke /
kṣetraṃ samīkṣya pūrṇaṃ kṛta ..... ..... // Rkp_5.[25] //

Dutt 109

[kle]śahatānāṃ prajñopāyau pratidarśayāpratimapadme /

abhiruhya nātha pra[varṣa dharmavṛṣṭim].......
..... ..... ..... .....
..... ..... ..... ..... lakṣaṇaparivarto nāma pañcamaḥ // 5 //

START Rkp 6

Dutt 110

ṣaṣṭhaḥ parivartaḥ

teṣāṃśca buddhānāṃ bhagavatāṃ samādarśanenaiva buddhakṣetrāntargatānāṃ [sattvānāṃ rāgadveṣamohādīni]..... sarveṣāṃ cittacaityeṣu praśemuḥ / ekaikaśca sattva evaṃ saṃjānīte.....māmekaikastathāgataḥ sarvacetasā samanvāhṛtya sarvajvarapraśamanadharmaṃ deśaya[ti]..... /

tena khalu punaḥ samayena ye asmin kṛtsne buddhakṣetre antargatāḥ sarvasattvāḥ sarvandriyopastabdhāḥ .....yattvasmākaṃ buddhā bhagavanto dharmaṃ deśayantu / asmākaṃ bhadanta svagataṃ dharma vayaṃ buddhānāṃ bhagavatāṃ dharmeṣu pratipa[tsyāmahe]..... /

[tena khalu punaḥ samayena apareṣāṃ buddhānāṃ bhagavatāṃ pūjākarmaṇe] sa śākyamunistathāgato gandhavyūhātikrāntena paramottamaviśiṣṭena udāreṇa gandhena sarvamidaṃ buddhakṣetraṃ sphuṭamakarot.......... /

[buddhānāṃ bhagavatāṃ pūjā]karmaṇe sarvabuddhakṣetrāntargatāśca sarvasattvā nānāratnapuṣpamālyavilepanernānācchatradhvajapatākālaṅkāraiḥ .....buddhānāṃ bhagavatāṃ pūjākarmaṇe evamāha / samanvāharantu buddhā bhagavanto ye kecit etarhi daśasu dikṣu lokadhātau..... /

[a]haṃ pūrvapraṇidhānenaivaṃ pratikūle pañcakaṣāye loke anuttarāṃ samyaksambodhim abhisaṃbuddho naṣṭāśayānāṃ pranaṣṭamārgāṇām (Dutt 111) [avidyāndhānāṃ tamisrabhūtānāṃ kleśā]kṣiptānāṃ trayapāyasaṃprasthitānāmakuśalasamavadhānānāṃ sarvakuśalarahitānāṃ sarvavidvatpari[varjitānāmānantaryakṛtānāṃ saddharmavarjitānāṃ] caryāpavādakānām akṛpāśayānāṃ sattvānāṃ kāruṇyārthaṃ mahākṛpāvīryabalodyogena śītoṣṇavātātapapraśamanā[ya grāmanagaranigamajanapadān] padabhayāmupasaṃkramāmi / sattvahitārthaṃ svalparūkṣavirasaparamajagupsitaṃ pratikūlamāhāraṃ [bhakṣayiṣyāmi / teṣāṃ kuśalamūlajananārthaṃ] karpāsabhaṅgacīvarapāṃsukulāni prāvṛṇomi / parvatagirikandaravanaṣaṇḍa-[śūnyāgāra-śmaśāna-] śayyāsanaṃ paribhunajmi / upāyakauśalyamahākaruṇā

..... ..... ..... ..... ..... ..... ..... .....

[vīryasannahanena vividhāṃ kathāṃ] kathayāmi / kṣatriyebhyo rājaiśvaryakathāṃ kathayāmi / brāhmaṇebhyo veda-nakṣatra-kathāṃ kathayāmi / amātyebhyo janapadakarmāntakathāṃ kathayāmi / vaṇigbhya krayavikrayakathāṃ kuṭumbebhyaḥ karmāntābhiniveśakathāṃ strībhyo varṇālaṅkāraputraiśvaryasapatnakathāṃ śramaṇebhyaḥ [kṣāntisauratyatrikarmavīrya]kathāṃ kathayāmi / sattvaparipākāya aprāptasya prāptaye niyunajmi / anadhigatasyādhigamāya asākṣātkṛtasya sākṣātkriyāyai [amuktānāṃ (Dutt 112) mocanāya] nānāvidhāni duḥkhānyutsahāmi / sattvaparipākāya janapadacaryāṃ carāmi /

atha ca punarye ime sattvāstatra māmākrośanti paribhāṣanti [īrṣyānvitena] dharmeṇābhūtenābhyākhyānti kuhana-lapana-māyāśāṭhya-mṛṣāvāda-pāruṣyaiḥ strīvacanairabhyākhyānti pāṃsubhirmāmavakiranti / śastraviṣāgni[cakratomaraśarakhaḍgaśakti]paraśvadhaśūlāyudhavṛṣṭibhirmama vadhāya parākrāmanti / hastyāśīviṣasiṃhavyāghravṛṣamahiṣavṛkamahānagnāṃśca madvadhāyotsṛjanti / [mamāvāsavihārakūṭāgārān] aśucinā durgandhenāpūrayanti / macchrāvakāṇāṃ cāntarnagaramanupraviṣṭānāmime anāryāḥ sattvāḥ anācāreṇa nṛtyagītenānuvicariṣyanti / [śatasahasro]pāyairmadvadhāyodyuktāḥ śāsanāntardhānāya ca dharmanetrīpradīpanirvāṇāya dharmadhvajaprapātanāya dharmanetrīprabhedāya [mama dharmacāriṇāṃ] māraṇāyodyuktāḥ / tat khalvetarhi sarve buddhā bhagavantasteṣāṃ buddhānāṃ bhagavatāṃ [dharma]netrīm avalokayata / yathā te buddhairbhagavadbhirasmin kliṣṭe pañca[kaṣāyayukte kāle] mahāsannipātaṃ kṛtvā saddharmanetrīcirasthityarthaṃ sarvamārabalaviṣayapramardanā[rthaṃ] sarvatriratnavaṃśasthityanupacchedārthaṃ sattvānāṃ kuśalamūla[vardhanārthaṃ sarva]parapravādasahadharmanigrahārthaṃ sattvānāṃ kalikalahadurbhikṣarogaparacakrabandhanavigrahavivādākālaśītoṣṇavātavṛṣṭi [kāyavāṅmanaḥkleśa]praśamanārthaṃ (Dutt 113) sarvagṛhagrāmanagararāṣṭrarakṣaṇārthaṃ sarvaśāṭhyaviṣa[kākhordamohanaduḥsvapnadurdarśa]nārthaṃ sarvadhānyauṣadhiphalapuṣparasasattvopajīvyarthaṃ kṣatriyabrāhmaṇaviṭśūdrakuśalacaryāniyojanārthaṃ bodhisattva[cittotpādapāramitāpūra]ṇārthaṃ bodhisattvānāṃ mahāsattvānāmupāyajñānakauśalyasmṛtimatigati-śauryapratibhāṇavivṛddhyarthamabhiṣeka-bhūmi-samāśvāsāvatārajñānapāraṅgamārthaṃ taiḥ pūrvakaistathāgatairarhadbhiḥ saṃbuddhairayaṃ vajradharmasamatāpratītya-dharmahṛdayasamucchrayavidhvaṃsanī-dharaṇī-mudrāpada-prabhedapraveśavyākaraṇo dharmaparyāyo bhāṣito 'dhiṣṭhito 'nyonyamanumoditaḥ / tat sādhu / evamevaitarhi ye daśasu dikṣu buddha bhagavantastiṣṭhanto yāpayanta iha mama buddhakṣetre pañcakaṣāye pṛcchā[yai] samāgatāḥ saṃniṣaṇṇāḥ sannipatitāste sarve asya buddhakṣetrasyārakṣāyai imaṃ vajradharmasamatāpratītya-dharmahṛdayasamucchrayavidhvaṃsanadhāraṇīmudrāpadaprabhedapraveśavyākaraṇaṃ dharmaparyāyaṃ bhāsadhvamadhitiṣṭhatanyonyaṃ bhāṣadhvamanumodadhvaṃ sarddharmanetrīcirasthitaye sarvamāraviṣayabalapramardanārthaṃ yathā pūrvoktaṃ vistareṇa yāvadanāvaraṇajñānapāraṅgamārthamanukaṃpāyai mamadhyeṣaṇāya ca yadiha buddhakṣetre dharmanetrī ciraṃ tiṣṭhet / anatikramaṇī sarvaparapravādibhiravipralopadharmiṇī syāt / triratnavaṃśānupacchedanārthāya ca dharmarasaḥ sarvasattvopajīvyaḥ syāt /

atha te buddhā bhagavanta evamāhuḥ / evametat avaśyamevāsmābhirbuddhakāryai karaṇīyam / iha buddhakṣetre dharmanetrīmadhiṣṭhā (Dutt 114) syāmaḥ cirasthitaye sarvamāraviṣayabalapramardanāya yāvadanāvaraṇajñānapāraṅgamāya yānimān vajradharmasamatāpratītya-dharmahṛdayasamucchrayavidhvaṃsanadhāraṇīmudrāpadaprabhedapraveśavyākaraṇadharmaparyāyan bhāṣiṣyāmaḥ / śṛṇvantu sarvasattvāḥ ye kecidiha buddhakṣetre 'ntargatāḥ / tadyathā / aṅkara aṅkara / bhaṅkara prabhaṅkara / bhayaviha / mitra bhase / akhe akha saṃvare / dome domante / kevaṭe keyūre / samavahane samantabhadre / dharme dharme dharmake / japhale mitrānuphale phalavate / gaṇe gaṇaparante / hili hili / hili hilike / jambhavate / ṭakaṭe ṭakante ṭakavarante / ghanavahante / hirinte śirinte / viṃdruvate / govāhe / jure mitra / jure juṣe / agre avame / satya tathatā / huli hile candre / samadharme dharme / kucuru mucuru / acidra / cili cilili / cavaha / culu culu / mitravaha / kulu kulu / sara sara / kuṭu kuṭu / mahāsarasara / tuṭu tuṭu / mahāsatyahṛdaya / puṣpe supuṣpe / dhūmaparihare / abhaye / rucire / karakṣe / abhayamastu / vivaha titile mamale paśvakha / śiśira śiśira / lokavināyaka vajre vajradhare vajravate / vajramate vajradade / cakravajre / cakre cavate / dhare dhare / bhare bhare / pūre ṭara / huhure / bhaṃgavaṃvare / (Dutt 115) śara śaca cili curu pūre / maṇḍane maṇḍane / gagaraṇe / muhūrte sarvamuhūrtake / dhidhirayani makhiśvaralayaṇi riṣinijani dharavaci / caṇḍālī me me sarvasasyādhiṣṭhitā / ācchidyantu vāhanām / mini phalavati ojāgre vicini / vanaraha / vuvure / guru guru / muru muru / hili hili / hala hala / kākaṇḍavaha hihitāṃ / āyuhana / kuṇḍajvāla / bhase gardane / ādahati / mārgābhirohaṇi / phalasatye ārohavati / hili hili / yathā vajrāya svāgra yathāparaṃ ca hṛdayavāha / satyaparibhāva mārgābhirohaṇe acalabuddhi dada pracala pacaya / piṇḍahṛdaya candracaraṇa / acale śodhane prakrinimārge / il[ili]le / prabhe sāravrate / sarvatathatā satyānugate / anāvaraṇavrate / alatha aṅgure śamini vibrahmavayohi / ahite avāṇi / niravayava aciramārga / lana laghuṃsare / triratnavaṃśe dharmakāya jvalacandre / samudravati / mahadbhūtavyaya / samudravegavadhārṇimudreṇa makhimudra / surapratisaṃviddhamudra / āvartani / saṃmoha / skaravidyutarase kṣiti / mudrito 'si / ye kecit pṛthivī vaha vaha vaha vaha / kīṭakapaṭa / śaila pratītya hṛdayena mudritā dhāraṇī / dhara [dhara dhara] / dantilā dantindālā huska sarvahṛdaya mudrito 'si / jaḍa javaṭṭa jakhavaṭa sumativati mahadbhūta mudrita / ye kecit ṣaḍāyatananisṛtādbhutā (Dutt 116) ini mine / sacake ghoṣasacane / mudritacaryādhiṣṭhānavākpathānanyathā / mahāpuṇyasamuccayāvatāra / mahākaruṇayā mudrita / sarvasamyak pratipat cirabhadraṃ jvalatu dharmanetrī / sarve munivṛṣabhāḥ mahākaruṇasamādhijñānalābhabalena maitrītyāgātivīryabalenādhiṣṭhitā sarvabhūtopacayāya svāhā /

atha tāvadeva te sarvabuddhakṣetrāntargatāḥ sarvasattvāstrīṣkṛtyaivamāhuḥ / namaḥ sarvabuddhebhyaḥ / namo namaḥ sarvabuddhebhya iti / evaṃ cāhuḥ / aho mahāścaryo munisaṃnipātaḥ / aho mahāścaryo bodhisattvānāṃ mahāsattvānāṃ mahāśrāvakāṇāṃ ca saṃnipātaḥ / aho vata mahāścaryādbhutāśrutapūrvo 'yaṃ vajradharmasmatā-pratītya-dharmahṛdaya-sarvadharma-samucchraya-vidhvaṃsanī-dhāraṇī-mudrāpadaprabheda-praveśavyākaraṇo dharmaparyāyaḥ / sarva-śāstṛśāsana-dharmanetrī-triratna-vaṃśādhiṣṭhāna-nirdeśo māraviṣaya-balavidhvaṃsano mārapāśasaṃcchedanaḥ sarvaśatrunigraho dharmadhvajocchrāpaṇaḥ dharmapakṣarakṣākaro yāvat sakalabuddhaviṣayaprapūraṇārtham / etarhi sarvabuddhairbhagavadbhirayaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanadhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāyo bhāṣitaḥ / sarvasattvahṛdayamudrā sarvamahābhūtasaṃskāraṣaḍāyatanaparikarma yāvat sarvasattvānāmānuttaraparinirvāṇapratilābhāya / asmin khalu punardhāraṇīvyākaraṇe bhāṣyamāṇe triṃśadgaṅgānadīvālukāsamānāṃ bodhisattvānāṃ mahāsattvānāṃ dhāraṇīnirhārasamādhikṣāntipratilābho 'bhūt /

Dutt 117

tena khalu punaḥ samayena candraprabhaḥ kumārabhūtaḥ utthāyāsanāt prāñjalirbhūtvā samantato 'valokya buddhādhiṣṭhānena svarddhibalānubhāvena sarvamidaṃ buddhakṣetraṃ svareṇapūrya evamāha /

durlabhā jinacandrāṇāmīdṛśī pariṣat punaḥ /
vidvāṃso durlabhāścai[va] bodhisattvā mahāvratāḥ // Rkp_6.[1] //

īdṛśāyāśca mudrāyāḥ śravaṇaṃ paramadurlabham /
yeyaṃ kāruṇikairnāthairdhamanetrī svadhiṣṭhitā // Rkp_6.[2] //

sarveṣāṃ mārapakṣāṇāṃ śatrūṇāṃ ca parājayaḥ /
ratnatrayānupacchedaḥ saṃbuddhaiḥ samadhiṣṭhitaḥ // Rkp_6.[3] //

sarvāvaraṇanāśāya kṣānti-sauratavardhinī /
sattvānāmāvarjanī ceha rājyarāṣṭrasya pālanī // Rkp_6.[4] //

vāraṇī duṣkṛtasyeha kudṛṣṭi-pratiṣedhanī /
āśvāso bodhisattvānāṃ bodhimārga-pradarśanī // Rkp_6.[5] //

pāramitāvardhanī caiva bhadracaryā-prapūraṇī /
upāyajñāna-pratibhāna-vṛddhyai apyadhiṣṭhitā // Rkp_6.[6] //

saṃgrahaḥ śuklapakṣasya dhāraṇīṣvaparājitā /
nirañjanā bodhimārgasya jvālanī dharmasākṣiṇām // Rkp_6.[7] //

Dutt 118

sarvā vinīya vimatirdharaṇīṣvadhimucyate /
eṣa vai sakalo mārgo yena bodhiḥ pravartate // Rkp_6.[8] //

vayaṃ bhūyaḥ pravakṣyāmo dhāraṇīmaparājitām /
dharmabhāṇakarakṣāyai śrotrāṇāmabhivṛddhaye // Rkp_6.[9] //

chandaṃ dadāti ko nvartho bodhisattvo mahāyaśāḥ /
anāvaraṇābhāvāya sattvānāṃ hitavṛddhaye // Rkp_6.[10] //

tena khalu punaḥ samayena gaṅgānadībālukāsamāḥ kumārabhūtā bodhisattvā mahāsattvā ekakaṇṭhenaivamāhuḥ / vayamapyasyāṃ dhāraṇyāṃ chandaṃ dadāmo 'dhitiṣṭhāmaḥ / yaḥ kaścit kulaputro vā kuladuhitā vā bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā snātvā śucīni cīvarāṇi prāvṛtya nānāpuṣpasaṃcchanne nānāgandhapradhūpite nānārasaparivṛte nānāvastrābharaṇaduṣyasaṃsthite chatradhvajapatākocchrāpite svalaṃkṛte maṇḍalamāle mṛdusukhasaṃsparśe siṃhāsane abhiruhya imāṃ dhāraṇīṃ saṃprakāśayet na cāsya kaścit cittasaṃkṣobhaṃ kāyasaṃkṣobhaṃ manaḥsaṃkṣobhaṃ vā kariṣyati / na cāsya kaścit kāye śvāsaṃ mokṣyati śīrṣarogaṃ ca kartuṃ śakṣyati / nedaṃ sthānaṃ vidyate / na kāyarogaṃ vā na jivhārogaṃ vā na dantarogaṃ (Dutt 119) nākṣirogaṃ na grīvārogaṃ na bāhurogaṃ na pṛṣṭharogaṃ na antrarogaṃ nodararogaṃ na śroṇīrogaṃ na ūrurogaṃ na jaṅghārogaṃ kaścit kartuṃ śakṣyati / na cāsya svarasaṃkṣobho bhaviṣyati / yaśca tasya dharmabhāṇakasya pūrvāśubhakarmaṇā dhātusaṃkṣobhaḥ svarasaṃkṣobho vā syāt tasyemāṃ dhāraṇīṃ vācayataḥ sarvo niḥśeṣaṃ praśamiṣyati / karmaparikṣayāt svasti bhaviṣyati / ye 'pi tatra dharmaśrāvaṇikāḥ saṃnipatiṣyanti teṣāmapi na kaścit dhātusaṃkṣobhaṃ kariṣyati svarasaṃkṣobhaṃ vā / ye ca tatra imāṃ dhāraṇīṃ śroṣyanti teṣāṃ yadaśubhena karmaṇā dīrghaglāniḥ dhātusaṃkṣobho vā svarasaṃkṣobho vā syāt tat sarvaṃ parikṣayaṃ yāsyati /

atha khalu candraprabhaḥ kumārabhūto yena te buddhā bhagavanto gaṅgānadīvālukāsamā bodhisattvaparivārāstenāñjaliṃ praṇamyaivamāha / samanvāharantu me buddhā bhagavanto 'syāṃ dhāraṇyāṃ chandaṃ dadatu / tad yathā / kṣānte asamārūpe / maitre somavate / ehi nava kuṃjave / nava kuṃjave nava kuṃjave / mūlaśodhane / vaḍhakha vaḍhakha / māratathatā-pariccheda / vahasa vahasa / amūle acale dada / pracale vidhile ekanayapariccheda / caṇḍinavorasatṛṇe bhūlare bhūsaratṛṇe khagasuratṛṇe snavasuratṛṇe bhūtakoṭe paricchede / jalakha jalakhavaye / jalanāmaśakha kakakha / haha haha / huhu huhu / sparśavedanapariccheda / (Dutt 120) amamā numama khyama-masa mudrava / mudra khasaṃskārāṇāmaṃpariccheda / bodhisattvākṣativima mahāvima bhūtakoṭi ākāśaśvāsapariccheda / svāhā /

tena khalu punaḥ samayena sarvabuddhakṣetrāntargatā bodhisattvā mahāsattvāste ca mahāśrāvakāḥ śakrabrahmalokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragendrāste ca mahaujaskamahaujaskāḥ sattvāḥ sarve sādhukāraṃ pradaduḥ / te ca buddhā bhagavanta evamāhuḥ / mahābalavegavatī sarvaśatrunivāriṇī vata iyaṃ dhāraṇī sarvabhayavyādhiduḥsvapnadurnimittamokṣaṇī yāvadanāvaraṇajñānamahāpuṇyajñānasamuccayānuttarajñānaniṣyandā iyaṃ dhāraṇī bhāṣitā /

tena khalu punaḥ samayena bhuteśvaro nāma mahābrahmā mahābrahmabalaviṣayavyūhādhiṣṭhānena strīrūpeṇa bhagavato 'mitāyuḥ purato niṣasāda paramavarṇapuṣkalatayā samanvāgato divyābhikrāntaiḥ paramodārairvastrālaṅkāraiḥ puṣpagandhamālyavilepanaiścābhyalaṃkṛtaḥ / atha bhūteśvaro mahābrahmā utthāyāsanādañjaliṃ praṇamyaivamāha / adhitiṣṭhantu / me buddhā bhagavantaḥ svaramaṇḍalavāgvyāhāraviniścayanirdeśaṃ yadaham idaṃ kṛtsraṃ buddhakṣetraṃ svareṇābhivijñapayeyam / na ca me atra kaścid vighno bhavet / yat idametarhi dharmabhāṇakānāṃ dharmaśrāvaṇikānāṃ cārthāya tādṛśīṃ mantrapadarakṣāṃ bhāṣeta yathā yaḥ kaścit paścime kāle māro vā māraparṣad vā devo vā nāgo vā nāgī vā nāgamahallako vā nāgamahallikā (Dutt 121) vā nāgapārṣado vā nāgapārṣadī vā nāgaputrako vā nāgaputrikā vā vistareṇa kartavyaṃ yāvat piśāco vā piśācī vā piśācamahallako vā piśācamahallikā vā piśācapārṣado vā piśācapārṣadī vā piśācaputrako vā piśācaputrikā vā manuṣyo vā amanuṣyo vā dharmabhāṇakānāṃ dharmaśrāvaṇikānāṃ vā avatāraprekṣī avatāragaveṣī pratyarthikaḥ pratyamitro vā upasaṃkrametāntaśo dharmabhāṇakānāṃ dharmaśrāvaṇikānāṃ vā ekaromakūpamapi viheṭhayed vihiṃsayed vilopayet ojo vā haret śvāsaṃ vā kāye prakṣipet duṣṭacitto vā prekṣeta antaśaḥ ekakṣaṇamapi teṣāmahaṃ yāvat mārāṇāṃ manuṣyā-manuṣyāṇāṃ pratiṣedhaṃ daṇḍaparigrahaṃ vā kuryām / jṛmbhaṇaṃ mohanaṃ śapathaṃ dadyām / abhitiṣṭhantu me buddhā bhagavantaḥ svaramaṇḍalavāgvyāhāraṃ yadahamidaṃ kṛtsnaṃ buddhakṣetraṃ svareṇāpūrayeyam / kaścātra me sahāyo bhaviṣyatīti / atha khalu te buddhā bhagavantastūṣṇīṃbhāvenādhivāsayāmāsuḥ /

tatra ca śikhindharī nāma śakro jāmbūnadamayena niṣkāvabhāsenālaṃkṛtakāyo nātidūre niṣaṇṇaḥ / atha śikhindharaḥ śakro bhūteśvaraṃ brahmāṇam evamāha / mā bhagini amitāyuṣastathāgatasya purato niṣīdasva / mā bhaginī atra pramādyasva / mā bhagavantaṃ viheṭhaya / tat kasya hetoḥ /

Dutt 122

prapaṃcābhiratā bālā niṣprapañcāstathāgatāḥ /
saṃskāraṃ darśayiṣyanti cotpādavyayalakṣaṇam // Rkp_6.[11] //

sarvarūpākṣarapadaprabhedatathatānayaprāptāstathāgatāḥ / na bhagini tathāgatastathatāṃ virodhayati ekasamatayā tathatayā yadutākāśasamatayā / ākāśamapyasamāropa-trisaṃskāravyayalakṣaṇam / yathākāśamakalpamavikalpaṃ saṃskāreṣu evameva tathāgataḥ / kāmaguṇān na prapañcayati na kalpayati na vikalpayati nādhitiṣṭhati nābhiniviśati / evaṃ na jīvaṃ na jantuṃ na poṣaṃ na pudgalaṃ na skandhāyatanāni prapañcayati nābhiniviśati nādhitiṣṭhati na kalpayati na vikalpayati / kathaṃ nāma tvaṃ bhagini tathāgatakāyaṃ prapañcayasi /

amitāyustathāgata āha / samīkṣya devānāmindra vācaṃ bhāṣasva / mā te syāddīrgharātramaniṣṭaṃ phalam / mahāsatpuruṣo hyeṣa bahubuddhakṛtādhikāro 'varopitakuśalamūlo buddhānāṃ bhagavatāmantike / anena punaḥ satpuruṣeṇa tathāgatapūjākarmaṇe svalaṃkṛtastrīrūpamabhinirmitam / mā tvamenaṃ strībhāvena samudācara /

atha śikhindharaḥ śakro bhūteśvaraṃ brahmāṇamevamāha / kṣamasva kulaputra mamānukampāmupādāya / mā cāhamasya bhāṣitasyāniṣṭaṃ phalaṃ prāpnuyāmiti / atha kautūhaliko bodhisattvā āha / yadi bhagavan śakraṇedaṃ vacanamapratideśitamabhaviṣyat kiyāṃstasya (Dutt 123) phalavipākaḥ / amitāyustathāgata āha / yadi kulaputra anena na pratideśitamabhiṣyat caturaśītijanmasahasrāṇi kāmagarbhaparibhūtastrībhāvaḥ parigṛhītaḥ syāt / tasmāttarhi rakṣitavyaṃ vākkarma / pratibhā[tu] te kulaputrādhiṣṭhitastathāgataistava svaramaṇḍalavāgvyāhāraḥ /

atha bhūteśvaro brahmā buddhādhiṣṭhānena prāñjalidaśadiśo vyavalokyaivamāha / samanvāharantu māṃ buddhā bhagavanto bodhisattvāśca mahāsattvā mahāśrāvakāśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragāścātra cchandaṃ dadatu yasyāyamabhiprāyaḥ syāt / iyaṃ dharmanetrī cirasthitikā bhavet / dharmabhāṇakānāṃ dharmaśrāvaṇikānāṃ ca pratipattiyuktānāṃ mā viheṭho bhavediti / sa ca me cchandaṃ dadātu yacca paścime kāle na mārā[na] manuṣyāmanuṣyāsteṣāṃ viheṭhaṃ kuryuḥ /

atha sa bhūteśvaro brahmā teṣāṃ duṣṭacittānāṃ pratiṣedhanāya śapa[thagraha]ṇāyoccasvaraśabdaṃ mumoca / tena ca śabdena sarvāmimāṃ lokadhātumāpūrayāmāsa / tena khalu punaḥ samayena sarve brahmendrā ekakaṇṭhenaivamāhuḥ / vayamasyāṃ dhāraṇyāṃ chandaṃ dadāmaḥ / svayaṃ ca paścime kāle imāṃ dhāraṇīṃ dhārayiṣyāmaḥ prakāśayiṣyāmaḥ saddharmaṃ rakṣiṣyāmaḥ tāṃśca dharmabhāṇakān dharmaśrāvaṇikāṃśca pratipattiyuktān rakṣiṣyāmaḥ / vada tvaṃ satpuruṣa / vayaṃ buddhānāṃ bhagavatāṃ (Dutt 124) bodhisattvānāṃ mahāsattvānāṃ ca mahāśrāvakāṇāṃ ca purato 'syāṃ dhāraṇyāṃ chandaṃ dadāmaḥ /

atha khalu bhūteśvaro brahmā evamāha / adhitiṣṭhantu me buddhā bhagavanto bodhisattvā mahāsattvā mahāśrāvakāśca / tad yathā /

amale vimale gaṇaṣaṇḍe / mahāre caṇḍe mahācaṇḍe / came mahācame / some sthāme / avaha vivaha / aṅganī netrakhave mūlaparicchede / yakṣacaṇḍe piśācacaṇḍe āvartani saṃvartani / saṃkāraṇi jambhani mohani uccāṭani / hamaha maha maha maha / ākuñcane khagaśava / amale amūla parivarte asārakhava svāhā /

ya imānatikramenmantrān na cared gaṇasannidhim /
akṣi mudret sphālet śīrṣamaṅgabhedo bhavedapi // Rkp_6.[12] //

tad yathā / acaca avaha / cacacu krakṣa cacaṭa cacāna / khaga caca cacacaca na ca / amūla caca amūla cacaha māmūla cacaha mūla mūpaḍa mahā svāhā /

atha tāvadeva sarve brahmendrā yāvat pi[śā]cendrāḥ sādhukāraṃ daduḥ / evaṃ cāhuḥ / atīva mahāsahasrabalavegapramardanāni etāni mantrapadāni / pāśo 'yaṃ saktaḥ sarvāhitaiṣiṇāṃ bhūtānāṃ kutaḥ punasteṣāṃ jīvitam / bhūteśvaro brahmā evamāha / ye duṣṭāśrayā akṛpā akṛtajñā bhūtāḥ sattvānāṃ viheṭhakāmā vā mārapārṣadyā vā (Dutt 125) avatāraprekṣiṇo buddhaśāsanābhiprasannānāṃ rājñāṃ kṣatriyāṇāṃ mūrdhābhiṣiktānāmabatāraprekṣiṇa upasaṃkrameyuḥ / agramahiṣīṇāṃ putraduhitṝṇāṃ cāntaḥpurikāṇāṃ vāmātyabhaṭabalāgrapārṣadyānāmanyeṣāṃ vā buddhaśāsanābhiprasannānāṃ strīpuruṣadhārakadhārikāṇāsupāsakopāsikānāṃ vā dharmabhāṇakānāṃ dharmaśrāvaṇikānāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ vā dhyānasvādhyāyābhiyuktānāṃ vaiyāvṛtyābhiyuktānāṃ vā avatāraprekṣiṇa upasaṃkrameyuḥ / antaśaḥ eka[muhūrtamapi sattvānām] ekaromakūpamapi viheṭhayeyuḥ vihiṃsayeyurvipralopayeyuḥ / ojo vā apahareyuḥ śvāsaṃ vā kāye prakṣiperan duṣṭacittā vā prekṣeran klinnadurgandhakāyānāṃ teṣāṃ mārāṇāṃ yāvanmanuṣyāmanuṣyāṇāṃ saptadhā mūrdhā sphālet akṣīṇī caiṣāṃ viparivarteran hṛdayānyucchuṣyeran śvitrā bhaveyuḥ klinnadurgandhakāyā ṛddhiparihīnā bhūmiśca teṣāṃ vivaramanuprayacchet / vāyavaśca tān caturdiśaṃ vikṣepeyuḥ / pāṃsubhiravakīrṇāstatraiva vikṣiptacittā paryaṭeyuḥ / ye bhūmicarāste pṛthivīvivaram anupraviśeyuḥ caturaśītiyojanasahasrāṇi adhastatraiva teṣāmāyuḥparikṣayaḥ syāt / ye jalacarā duṣṭabhūtā buddhaśāsane nābhiprasannāḥ syuḥ rājñāṃ kṣatriyāṇāṃ buddhaśāsanābhiprasannānāṃ yāvadvaiyāvṛtyābhiyuktānāṃ bhikṣūṇāṃ viheṭhaṃ kuryusteṣāmapi tathaiva saptadhā mūrdhā sphālet / yāvattatraiva teṣāmāyuḥparikṣayaḥ syāt ya imān mantrānatikrameyuḥ / api ca yasmin (Dutt 126) viṣaye iyaṃ māramaṇḍalāparājitadhāraṇīdharmaparyāyaḥ pracariṣyati tatra vayaṃ rakṣāvaraṇaguptaye autsukyamāpatsyāmahe savāṃśca tatra dharmakāmān sattvān paripālayiṣyāmaḥ / mahāsannipātaratnaketusūtre ṣaṣṭhaḥ dhāraṇīparivartaḥ // 6 //

Chapter 7 is missing in the Original text "Gilgit Manuscripts Vol IV"

Chapter 8 is missing in the Original text "Gilgit Manuscripts Vol IV"

Chapter 9 is missing in the Original text "Gilgit Manuscripts Vol IV"

START Rkp 10

Dutt 127

daśamaḥ parivartaḥ

sarvo 'bghātuḥ sarvastejodhātuḥ sarvo vāyudhātuḥ sarva ākāśadhāturadhiṣṭhitaḥ saddharmanetrīcirasthityarthaṃ triratnavaṃśānupacchedārthaṃ sarvasattvaparipākārthaṃ yāvat saṃsārapāraṅgamanārtham /

atha khalu sarve te buddhā bhagavanto ye tadbuddhakṣetranivāsino bodhisattvā mahāsattvāḥ śakrabrahmalokapālā devanāgayakṣagandharvāsuragaruḍakinnaramahoragendrā ye ca mahaujaskamahaujaskāḥ sattvā ye ca cāturdvīpikāyāṃ lokadhātau naivāsikāstān sarvānāmaṃtryaivamāhuḥ / yuṣmākaṃ mārṣā haste bhūyiṣṭhatarāmimāṃ saddharmanetrīmadhiṣṭhāya parindāmi sarvasattvaparipākārtham / tathā yuṣmābhiriyaṃ saddharmanetrī manasi kartavyā ujjvālayitavyā rakṣitavyā / yathā na kṣipramihāyaṃ saddharmaḥ pralujyeta nāntardhīyeta / ye ca śrāddhāḥ kulaputrāḥ kuladuhitaraścemaṃ mahāsannipātadharmaparyāyaṃ dhārayiṣyanti yāvallikhitvā bhikṣubhikṣuṇyupāsakopāsikāḥ saddharmadhārakāḥ pudgalāstān sarvān [paripālanārthaṃ] yuṣmākaṃ haste nyāsataḥ parindāmaḥ ārakṣa-paripālanatāyai / dharmabhāṇakāḥ (Dutt 128) pudgalā dharmakāmā dhyānābhiratā dharmaśrāvaṇikāḥ saddharmadhārakāḥ yuṣmābhiḥ rakṣitavyāḥ / tat kasya hetoḥ / ye iha bhūtāstathāgatā arhantaḥ samyak saṃbuddhāḥ sarvaistaistathāgataiḥ kliṣṭe pañcakaṣāye buddhakṣetre sanipatya sarveṣāṃ śakrabrahmalokapālānāṃ haste iyaṃ dharmanetrī pari[da]ttā rakṣāyai yāvat sarvasattvaparipākāya / evameva ye bhaviṣyanti anāgate 'dhvani daśasu dikṣu buddhā bhagavantaḥ te 'pi sarve kliṣṭeṣu pañcakaṣāyeṣu buddhakṣetreṣu kṣaṇāt sannipatya sattvahitārtham etāhi dhāraṇīmantrapadāni bhāṣiṣyante / imāṃ ca dharmanetrīmadhiṣṭhāsyanti / sarveṣāṃ śaktrabrahmalokapālānāṃ haste imāṃ dharmanetrīmanuparindāsyanti rakṣāparipālanārtham / vayamapyetarhi yuṣmākamiha buddhakṣetranivāsināṃ cāturdvīpikanivāsināṃ ca śakrabrahmālokapāladeva-nāgayakṣa-gandharvāsuragaruḍakinnara-mahoragendrāṇāṃ haste bhūyiṣṭhataram anuparindāmaḥ ārakṣāyai sattvaparipākārtham / tathā yuṣmābhiriyaṃ saddharmanetrī manasi kartavyā projjvālayitavyā yathā na kṣiprameva pralujyeta nāntardhīyeta / ye ca śrāddhāḥ kulaputrāḥ kuladuhitaraśca saddharmadhārakāśca pudgalā bhikṣubhikṣuṇyupāsakopāsikā ye imaṃ mahāsannipātaṃ dharmaparyāyaṃ dhārayanti yāvat pustakalikhitamapi kṛtvā dhārayanti dharmabhāṇakā dharmaśrāvaṇikā dhyānayuktāḥ saddharmadhārakā yuṣmābhiste rakṣitavyāḥ pūjayitavyāḥ / tat kasya hetoḥ / sarvabuddhādhiṣṭhito 'yaṃ dharmaparyāyo (Dutt 129) yatra kvacid grāme vā nagare vā nigame vā janapade vā karvaṭe vā rājakule vāraṇyāyatane vā yāvat kuṭumbikagṛhe vāyaṃ dharmaparyāyaḥ pracaret prakāśyeta uddiśyeta paryavāpyeta vā antaśaḥ pustakalikhitamapi kṛtvā bhāṣyeta tena dharmarasena pṛthivīrasasattvaujāṃsi vivardhiṣyante / tena yūyamojovantastejobalavīryaparākramavanto bhaviṣyatha / parivāra-vimāna-vṛddhiśca yuṣmākaṃ bhaviṣyati / manuṣyarājā apyārakṣitā bhaviṣyanti / rājaiśvaryeṇa te vivardhiṣyante sarvarāṣṭraṃ ca teṣāṃ surakṣitaṃ bhaviṣyati / tena ca dharmarasena santarpitā jambudvīpe rājānaḥ parasparahitacittā bhaviṣyanti / karmavipākaṃ śraddhāsyanti / kuśalacittā bhaviṣyanti / amatsaracittā hitavastucittāḥ sarvasattvadayācittā yāvat samyagdṛṣṭikā rājāno bhaviṣyanti / prati prati svaviṣaye 'bhiraṃsyante / ayaṃ ca jambudvīpaḥ sphīta udāro janākīrṇo bhaviṣyati / subhīkṣataro ramaṇī[ya]taraśca bhaviṣyati / bahujanamanuṣyākīrṇā ojovatī ca pṛthivī bhaviṣyati snigdhatarā ca / mṛdutaraphalāni ca / yatrauṣadhi-dhana-dhānya-samṛddhatarā ca ārogya-sukhasparśavihāra-saṃjananī ca bhaviṣyati / sarvakali-kalaha-durbhikṣa-roga-paracakra-daṃśa-maśaka-śalabhāśiviṣa-duṣṭayakṣa-rākṣasa-mṛga-pakṣi-vṛkā akālavātavṛṣṭayaḥ praśamiṣyanti / samyag nakṣatra-rātri-divasārdhamāsa-ṛtu-saṃvatsarāṇi (Dutt 130) pravahiṣyanti / sattvāśca prāyo daśakuśalakarmapathacāriṇo bhaviṣyanti / itaścyutāḥ sugatisvargagāmino bhaviṣyanti / te 'pi yuṣmatparivārā bhaviṣyanti / evaṃ bahuguṇamahānuśaṃso 'yaṃ dhāraṇīdharmaparyāyaḥ sarvabuddhādhiṣṭhito mahāsaṃnipātaḥ sattvānāṃ saṃskārapāraṅgamāya yaśovivṛddhipāripūryai bhaviṣyati / niravaśeṣaṃ mātṛgrāmabhāvaparikṣayāya upapattivedanīyo 'paraparyāyavedanīyaḥ saṃkṣepād dṛṣṭadharmavedanīyo 'pi sa mātṛgrāmātmabhāvaḥ ākṣiptaḥ sa sarvaḥ parikṣayaṃ yāsyati sthāpyanantaryakāriṇaṃ saddharmapratikṣepakaṃ vā āryāpavādakaṃ vā / yadanyat kāyavāṅmanaḥphalavipākadauṣṭhulyaṃ tat sarvaṃ parikṣayaṃ yāsyati /

ya imaṃ dharmaparyāyam antaśaḥ pustakalikhitamapi kṛtvā dhārayiṣyati tasya sumerumātrāṇi karmakleśavaraṇāni parikṣayaṃ yāsyanti / sarvakuśalamūlālambanāni ca vivṛddhiṃ pāripūriṃ yāsyanti / sarvāṅgapāripūriḥ sarvābhiprāyasaṃpattiḥ sarvāṇi kāyavāṅmanaḥsucaritāni ca vivardhiṣyante / sarvakudṛṣṭiprahāṇaṃ sarvaśatruḥ sahadharmanigrahaḥ sarvasūkṣmaśāntamārgāvatāro bhaviṣyati /

asya sarvabuddhādhiṣṭhitasya mahāsaṃnipātadhāraṇīdharmaparyāyasya prabhāveṇa yatra ca viṣaye punarayaṃ dharmaparyāyaḥ pracariṣyati tatra sā pṛthivī snigdhatarā bhaviṣyati / ojovatī mṛduphalarasā bhaviṣyati / (Dutt 131) tiktakaṭukaparuṣavirasaparivarjitā bhaviṣyati / puṣpaphalasamṛddhatarā dhanadhānyakoṣakoṣṭhāgārakumbhakalaśavṛddhirbhaviṣyati vastrānnapānauṣadhopakaraṇā bhūyiṣṭhatarā / ye ca tatra annapānopajīvitasattvāste nīrogatarā bhaviṣyanti varṇavanto balavantaḥ smṛtimantaḥ prajñāvanto dharmakāmāḥ kuśalaparyeṣṭyabhiratāḥ pāpaparivarjitāḥ / te tataścyavitvā yuṣmākaṃ sahabhāvyatāyopapatsyante / tathā yūyaṃ parivāravṛddhā balavanto 'pratihatacakrā dharmabalena cāturvarṇyaṃ janakāyaṃ paripālayiṣyatha / sattvān dharmārtheṣu niyokṣyatha / evaṃ yuṣmābhiḥ sarvatryadhvānugatānāṃ buddhānāṃ bhagavatāṃ pūjā kṛtā bhaviṣyati /

atha khalu māndāravagandharocastathāgato viśuddhena buddhaviṣayajñānasvaraghoṣeṇārthapadavyāhārānurūpeṇa kṛtsnamidaṃ buddhakṣetramāpūrya sarve ca bodhisattvā mahāsattvāḥ śakrendrā yāvad brahmendrā mahoragendrā ye ceha buddhakṣetre nivāsino bhūyiṣṭhataram asyāṃ cāturdvīpikāyāṃ nivāsinaḥ sarvabuddhānāṃ bhagavatāṃ ca vacanena cāsya saṃnipātasūtrasya dharmanetrayā dhāraṇāya prakāśanā[ya] rakṣaṇāyotsāhayāmāsa /

tena khalu punaḥ samayena maitreyapūrvaṅgamāṇāṃ saptanavatikoṭīsahasrāṇi kṣāntipratilabdhānāṃ mahāsattvānāmiha buddhakṣetre nivāsīni tāni sarvāṇi ekakaṇṭhenaivamāhuḥ / vayamapi sarvabuddhānāṃ bhagavatāṃ vacanena sarvatryadhvānugatānāṃ tathāgatānāṃ (Dutt 132) pūjārthamimaṃ dharmaparyāyaṃ nyāyataḥ śāstrasaṃma[ta]to gurugauraveṇa pratigṛṇhīmaḥ / kāruṇyena sattvaparipākārthaṃ yāvadanuttare mārge pratiṣṭhāpanārthaṃ vayamimaṃ dharmaparyāyaṃ grāmanagaranigamajanapadarājadhānyaraṇyāyataneṣu vistareṇa uddayotayiṣyāmaḥ / sattvāṃśca paripācayiṣyāmaḥ saddharmacirasthityartham / tena khalu punaḥ samayena sarve buddhā bhagavantastabduddhakṣetrāntargatāḥ sādhukāraṃ pradaduḥ / sādhu sādhu satpuruṣā evaṃ yuṣmābhiḥ karaṇīyam /

atha khalu sarve śakrabrahmamahoragendrā ye ceha buddhakṣetre [a]parāṇī catuḥṣaṣṭikoṭīnayutāni mahaujaskamahaujaskānāṃ sattvānāṃ te sarve ekakaṇṭhenaivamāhuḥ / vayamapyetaṃ mahāsannipātaṃ dharmaparyāyam udgrahīṣyāmaḥ / yāvad vistareṇa saṃprakāśayiṣyāmaḥ samuddayotayiṣyāmaḥ sattvāṃśca paripācayiṣyāmaḥ saddharmacirasthityartham / saddharmadhārakān dharmaśrāvaṇikāṃśca rakṣiṣyāmaḥ paripālayiṣyāmaḥ / yatra cāyaṃ dharmaparyāyaḥ pracariṣyāti tatra vayaṃ sarvabuddhānāṃ bhagavatāṃ vacanena sarvakalikalahavigrahavivādadurbhikṣa-rogaparacakrākālavātavṛṣṭiśītoṣṇāni ca duṣṭarūkṣaparuṣavirasatiktakaṭukabhāvān praśamayiṣyāmaḥ / kṣemaramaṇīyatāṃ subhikṣasāmagrīṃ saṃpādayiṣyāmaḥ / saddharmanetrī-cira-sthityarthamudyogamāpatsyāmaḥ / bhūyasyā mātrayā dhārmikān rājñaḥ paripālayiṣyāmaḥ / dhyānābhiratāṃśca sattvān rakṣiṣyāmaḥ / atha sarve te buddhā bhagavantaḥ sādhukāraṃ pradaduḥ / sādhu sādhu bhadramukhāḥ / evaṃ yuṣmābhiḥ karaṇīyam / ātmobhayaparārthamudyogamāpattavyam / (Dutt 133) evaṃ ca yuṣmābhiḥ trayadhvānugatānāṃ buddhānāṃ bhagavatāṃ pūjā kṛtā bhaviṣyati / yatra hi nāma yūyaṃ sattvaparipākārthaṃ saddharmanetrayā ujjvālanārthaṃ saddharmacirasthityartham udyuktā na cireṇa yūyaṃ kṣipramanuttarāṃ samyak saṃbodhimabhisaṃbhotsyatha /

atha khalu ye asyāṃ madhyamāyāṃ cārtudvīpikāyāṃ nivāsinaḥ śakrabrahmadevendrā mahoragendrā ye ca mahojaskamahaujaskāḥ sattvāste sarve utthāyāsanāt prāñjalayaḥ sthitvaivamāhuḥ / vayamapi sarvabuddhānāṃ bhagavatāṃ vacanenemāṃ saddharmanetrīmuddyotayiṣyāmo rakṣiṣyāmaḥ / imaṃ ca mahāsannipātaṃ sarvabuddhādhiṣṭhitaṃ dhāraṇīmudrādharmaparyāyaṃ nyāyataḥ pratigrahīṣyāmaḥ / yāvad grāmanagaranigamajanapadarājadhānyaraṇyāyataneṣu vistareṇa saṃprakāśayiṣyāmaḥ / saddharmadhārakāṃśca pudgalān rakṣiṣyāmaḥ paripālayiṣyāmaḥ / ye ca dharmapratipattisthitā dharmabhāṇakā dharmaśrāvaṇikā bhikṣubhikṣuṇyupāsakopāsikāḥ śrāddhāḥ kulaputrāḥ kuladuhitaraścemaṃ dharmaparyāyamudgrahīṣyanti yāvat pustakalikhitamapi kṛtvā dhārayiṣyanti dhyānābhiyuktāstān vayaṃ sarvān rakṣiṣyāmaḥ paripālayiṣyāmaḥ satkariṣyāmaḥ mānayiṣyāmaḥ pūjayiṣyāmaḥ cīvaracchatradhvajapatākāvilepanairyāvat sarvabhaiṣajyapariṣkāraiḥ satkariṣyāmaḥ / asya ca dharmaparyāyasya bhāṣyamāṇasya prakāśyamānasya vayaṃ svayamupasaṃkramiṣyāmaḥ śravaṇāya śāstṛsaṃjñayā (Dutt 134) vayamimaṃ dharmaparyāyaṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaśchatradhvajapatākābhiḥ / tat kasya hetoḥ / asmin vayaṃ sarvabuddhādhiṣṭhite dhāraṇīmudrādharmaparyāye prakāśyamāne dharmarasena ojovanto bhaviṣyāmaḥ / balavanto vīryavantaḥ smṛtimanto jñānavantaḥ pakṣaparivāravantaḥ apratihatacakraparākramā bhaviṣyāmaḥ / evaṃ vayaṃ sarvaviṣaye sarvān kalikalahavivādadurbhikṣa-rogaparacakrā-kālavātavṛṣṭyati-śītoṣṇānāvṛṣṭi-duḥsvapnadurnimitta-duṣṭarūkṣaparuṣatikta-kaṭukavirasākuśalapakṣāntakarāna bhāvān praśamayiṣyāmaḥ / bhūyasyā mātrayā kṣemasubhikṣānta-ramaṇīyā-rogyasāmagrīṃ sampādayiṣyāmaḥ / kālena vātavṛṣṭiśītoṣṇaughān āvāhayiṣyāmaḥ / samyaggraharātridivasa-māsārdhamāsartu-saṃvatsarānāvāhayiṣyāmaḥ / samyag grahanakṣatrasūryācandramasau vāhayiṣyāmaḥ / nadyutas-sarastaḍāgapuṣkariṇīḥ prapūrayiṣyāmaḥ / yatra sattvānāmudakaughena pīḍā bhaviṣyati tadvayaṃ pratinivārayiṣyāmaḥ / bhūyasyā mātrayā vayaṃ teṣu grāmanagaranigamajanapadeṣu sattvahitārthaṃ patraśākhāpuṣpaphalagandhadhānyauṣadhaśasyāni snigdhamṛṣṭavarṇarasamahatprabhūtatarāṇi niṣpādayiṣyāmaḥ / dhanadhānyauṣadhavastrābharaṇaiḥ sattvānāmavaikalyaṃ saṃpādayiṣyāmaḥ / teṣāṃ ca sattvānāṃ kuśalaparyeṣṭito dharāṇīmudrādharmaparyāyaḥ prakāśyeta / antaśaḥ pustakalikhitamapi kṛtvā dhāryeta vā vācyeta vā pūjāsatkāreṇa vā dhāryeta / teṣu ye rājāno bhaviṣyanti tān vayaṃ kṣatriyān mūrdhābhiṣiktān rakṣiṣyāmaḥ (Dutt 135) paripālayiṣyāmaḥ / ahitaṃ caiṣāmapaneṣyāmaḥ / ahita caiṣāmupasaṃhariṣyāmaḥ / sarvakautukamaṅgalakudṛṣṭikukārya-kvadhiṣṭhāna-kupraṇidhi-kuśaraṇa-kuhanalapanamāyāṣaṭhyamṛṣāvāderyāroṣamātsa]ryāṇi praśamayiṣyāmaḥ / samyagdṛṣṭimārge ṛjuke śraddhā-dama-saṃyama hryapatrāpyeṣu saṃniyokṣyāmaḥ / evamagramahiṣīnāmantaḥpurakāṇā[ma]mātyagaṇamahāmātra-naigamapauruṣajānapadānāṃ caturṇāṃ varṇānāṃ strīpuruṣadārakadārikāṇāmapi rakṣāṃ kariṣyāmaḥ paripālanaṃ yāvat hyapatrāpye sanniyokṣyāmaḥ / antaśaścatuṣpadānapi teṣu viṣayeṣu rakṣiṣyāmaḥ / eṣu asya dharmaparyāyasya prakāśanaṃ bhaviṣyati yāvallikhitamapi pustake sthāsyati / evaṃrūpairvayaṃ mahadbhirudyogaparākramaistān sattvān paripālayiṣyāmo dharmanetrīsamud dyotanārtham anantardhānāya udyogamāpatsyāmaḥ /

atha te sarve buddhā bhagavantastebhyaḥ satpuruṣebhyaḥ sādhukāraṃ pradaduḥ / sādhu sādhu bhadramukhāḥ / evaṃ yuṣmābhiḥ karaṇīyaṃ yad yūyaṃ dharmanetryāstriratnavaṃśasya ca anantardhānāya udyuktāḥ evaṃ yuṣmābhiḥ sarvatryadhvānugatānāṃ buddhānāṃ bhagavatāṃ pūjā kṛtā bhaviṣyati /

iti ratnaketusūtre daśamaḥ ārakṣaparivartaḥ samāptaḥ //

START Rkp 11

Dutt 136

ekādaśaḥ parivartaḥ

atha khalu bhagavān śākyamunistathāgataḥ śakrabrahmavirūḍhaka-virupākṣa-dhṛtarāṣṭra-kuverānāmantrayati sma / ahaṃ bhadramukhāḥ iha kliṣṭe pañcakaṣāye buddhakṣetre sattvānāṃ kāruṇya-praṇidhānena anuttarāṃ samyak saṃbodhimabhisaṃbuddhaḥ [sattvānāma] vidyāndhakāraprakṣiptānāṃ kleśataskaradhūrtopadrutānāṃ [kleśānāṃ praśamanāya] mārapakṣo me parājitaḥ saddharmadhvaja ucchrepito 'pramāṇāḥ sattvā [duḥkhāt] parimokṣitāḥ / saddharmavṛṣṭirutsṛṣṭā mārakoṭyo me parājitāḥ / yadetarhi bhadra]mukhā yuṣmākaṃ haste 'nuparindāmi tadebhirapramāṇairgaṇanāsamatikrāntaiḥ buddhairbhagavadbhirbodhisattvairmahāsattvaiśca daśa[diśi lokadhātau sannipatitairadhiṣṭhāya rakṣito]vajradharmasamatā-pratītyadharmahṛdaya-sarvasamucchraya-vidhvaṃsano dhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāyaḥ / [iha buddhakṣetre] pṛthivīrasa-sattvāvāsadoṣāṇāṃ praśamāya sattvaparipākāya sarvāśubhakarmaniravaśeṣaparikṣayārthaṃ triratna[vaṃśacirasthityarthaṃ buddhābhiprāya]pariniṣpattyarthameṣa yuṣmābhirapyadhi]ṣṭhāya rakṣitavya iti / yacca me [sad-]dharmanetrīsaṃrakṣaṇa kuśalamūlapuṇyābhisaṃskārāṇi uccāraṇadeśana[smaraṇavācana]triśaraṇagamanopāsakasaṃvara-brahmacaryāvāsa-kuśamūlapuṇyābhisaṃ[skārāṇi (Dutt 137) yāvat prathamadhyānabhāvanā] yāvat saṃjñāvedayitanirodhabhāvanā yāvat srota-āpattiphala-sākṣātkṛ[tiryāvadaparāṇi kuśalamūlapuṇyābhisaṃskārāṇi etarhi kṛtāni anāgate karaṇīyāni vā mama saddharmapradīpaprajvālana-puṇyābhisaṃskārāṇi sarvametad yuṣmākaṃ haste parindāmi /]

..... ..... ..... ..... ..... ..... ..... .....

asya dharmaparyāyasya prakāśanārthaṃ [dharmabhāṇakaṃ pudgalaṃ saṃco]dayiṣyāmaḥ / dharmabhāṇaka-dharmaśrāvaṇikānāṃ dhanadhānyasarvabhogasampad vivṛddhiṃ sādhayiṣyāmaḥ / avipralopadharmaṃ jinaśāsanaṃ saṃdhārayiṣyāmaḥ / atha khalu[sarve buddhā bhagavantaḥ sarveṣāṃ manuṣyāmanuṣyāṇāṃ sādhukāraṃ pradaduḥ /]

atha kautūhaliko bodhisattvo mahāsattvastaṃ śākyamuniṃ tathāgataṃ[paryeṣate / kiṃ bhagavan mārakoṭyaḥ saparivārāḥ samāgatāḥ /] bhagavānāha / sarve saparivārāḥ / [atha khalu] kautūhaliko bodhisattvaḥ [āha / kiṃ saparivārā mārā triratne labdhaprasādāḥ] / bhagavānāha / kulaputrāyaṃ khalu māraḥ pāpīmān sahasraparivāro 'labdhaprasādaḥ [kupitaḥ anāttamanā vartamāne anāgatakāle 'pi (Dutt 138) yāvadeṣo 'vatāraprekṣī avatāragaveṣī saddharmanetrīvipralopārthaṃ [prayatyate / ..............tathā] ............ekaviṃśatiparivārā ete alabdhaprasādāḥ kupitāḥ anāttamanā [vartamāne anāgatakāle 'pi yāvat saddharma]netrīpravistāraḥ tāvadete mama śāsane avatāraprekṣiṇaḥ avatāragaveṣiṇaḥ [saddharmanetrīvipralopārthaṃ prayatyate / tat kasya hetoḥ / pūrva]vairādhiṣṭhitatvādanavaropitakuśalamūlatvādakalyāṇamitraparigṛhītatvāt...... [nirvāṇasukhe alabdhaprasādatvāt praṇidhānaparigatatvāt] cittena cittaṃ na saṃdadati na prasīdanti na saṃtiṣṭhanti na pramādyanti / [buddhānāṃ mahāsannipātaṃ dṛṣṭvā gambhīrāṃ dhāraṇīṃ śru]tvānenaivaṃ hetunā paścācchraddhāṃ pratilapsyate / anuttarāyāṃ samyak saṃbodhau [prasādaṃ lapsyate /

atha kautūhaliko bodhisattvaḥ āha / bhagavannayaṃ] dharmaparyāyo 'navaruptakuśalamūlānāmapi sattvānāṃ sacet.....śravaṇamārge nadet teṣāṃ .....[anuttarāyāṃ samyaksaṃbo]dhau cittamutpādayet / tena khalu punaḥ samayena nāgadatto nāma māraḥ pūrva........nuttarāyāṃ samyak saṃbodhau / sa maharṣiveṣeṇa śākyamuninā.....

[mahāsannipātaratnaketudhāraṇīsūtraṃ samāptam //]