Mahāmaṇivipulavimānaviśvasupratiṣṭhitaguhyaparamarahasyakalparājadhāraṇī

Header

This file is an html transformation of sa_mahAmaNivipulavimAnavizvasupratiSThitaguhyaparamarahasyakalparAjadhAraNI.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from manivdhu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Mahamanivipulavimanavisvasupratisthitaguhyaparamarahasyakalparaja-Dharani
Based on the ed. by H. Matsumura. "A Text on Esoteric Iconography from the Gilgit Manuscripts",
in: The Mikkyo Zuzo (The Journal of Buddhist Iconography) 2 (1983), pp. 71-79.

Input by Klaus Wille (Göttingen)

BOLD for beginning of a new line
§ = punctuation

GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ō1974 (Śata-Piṭaka Series 10). [revised and enlarged compact edition, 3 vols., Delhi 1995 (Bibliotheca Indo-Buddhica Series, 150-152)]

NOTE:
The manuscript is fragmentary, beginning and end are lost.

Revisions:


Text

Mahāmaṇivipulavimānaviśvasupratiṣṭhitaguhyaparamarahasyakalparājadhāraṇī

GBM 1724 (fol. 53r) 1 yitavyāḥ || dvātṛṃśati śarāvā pūrayitavyāḥ || catvāri tailāni catvāri ghṛtaṃ | catvāri 2 guḍapiṇḍāni | catvāri tilapūrṇāni | catvāry aṭhalapūrṇaṃ | catvāri saptavījakapūrṇaṃ 3 nānābaliḥ kartavyaḥ bhakṣyaveṣṭimakapūpamudgapūpatilapūpa | aśokavartilāvaṇaṃ 4 ghṛtagarjakaṃ guḍapūpaṃ sarvasukṛtakāryāṇi yathā lābhaṃ saṃjñātavyaṃ 5 maṇḍalakaṃ suracitaṃ kṛtvā tato praveśadvāreṇa gatvodakapūrṇaṃ dvau kalaśausthāpya

GBM 1725 (53v) 1 tathā lābhaṃ ca baliṃ sthāpya tathāvat praveśavidhiṃ ca kārayet tataḥ anena mantreṇābhiṣiṃcya 2 praveśayet* oṃ maṇi vipula supratiṣṭhita siddha abhiṣiṃca māṃ sarvatathāgabhiṣekai 3 bhara bhara saṃbhara hūṃ hūṃ || yathābhiṣiktamātraś ca sarvāṇi nivaraṇāni 4 pūrvajanmasaṃjātāni karmāvaraṇāni vuśuddhāni bhavanti bhavanti sarvaśuddhaparigṛhito bhavati : 5 sarvatathāgatādhiṣṭhitaḥ sarvatathāgatābhiṣiktaḥ sarvatathāgatasamāśvastaḥ

GBM 1726 (54r) 1 sarvasiddhiś cābhyāmukhībhavati | yaṃ cintayati yaṃ prārthayati tat tathaiva karoti ||

2 sarvatathāgatasamayānupraviṣṭaḥ sarvatathāgatabharmatānugataḥ gaṃbhiradharmakṣānti 3 pratilabdhaḥ bodhimaṇḍopasaṃkramaṇo bhavati | evam ādīni 4 guṇaviśeṣāṇi pratilabhate | yāvad avaivartiko bhaviṣyati | anuttarā bodhimārgaparipūriḥ || § ||

5 maṇḍalavidhisādhanaṃ tritīyo paṭalavidhiḥ § ||

GBM 1727 (54v) 1 athāto mudrālakṣaṇaṃ vakṣye | catvāri mahāhṛdayamudrāṇi prayojyā sarvatathāgataiḥ 2 kulasāmānyaṃ prayojayet* || catvāry āryavajrahṛdayamudrāṇi upayojyā sarvamaṇḍalaiḥ ||

3 āśvāsanamudrā samābāhyapaśyadanyamudraṃ samārabhe eṣaiva tathāgatakule 4 mudrā upayojyā yathāvidhi || bāhyamudrā na grahetavyā : anyamudrā yathā 5 sukhaṃ sarvatra upayoktavyaḥ yathā upayujyate tathāgatakule || oṃ sarvatathāgatahṛdaya

GBM 1728 (55r) 1 maṇijvālani āreṣṭaya hūṃ || tathāgatahṛdayamudrā : || oṃ sarvatathāgata 2 pravarāgramaṇi hūṃ || tathāgatasamayamudrā : || oṃ sarvatathāgatābhisaṃbodhanavajre 3 hūṃ hūṃ || tathāgataāśvāsanamudrā || oṃ sarvatathāgatādhiṣṭhāna 4 maṇi maṇi hūṃ hūṃ phat* || tathāgatādhiṣṭhānamudrā || oṃ sarvatathāgata pravara maṇi 5 rucire hūṃ hūṃ phat* || tathāgatavajrasiṃhāsanamudrā || oṃ sarvatathāgata vipula saṃbhave

GBM 1729 (55v) 1 hūṃ hūṃ || tathāgatābhiṣekamudrā || oṃ sarvatathāgata samaya maṇi vajre hūṃ hūṃ ||

2 dharmacakramudrā : || oṃ sarvatathāgata jaya ajitavajre hūṃ hūṃ || aparājitamudrā || oṃ sarvatathāgatadharmadhātu 3 mahāmaṇi śikhare hara hara hūṃ hūṃ || tathāgatacakravartimudrā : ||

4 oṃ sarvatathāgata vajrā hvaya ddhara dhara hūṃ hūṃ phat* || āryavajramaṇigrahaṇamudrā : | 5 oṃ dhuru dhuru maṇi mahāvidyuta maṇi svāhā || cintāmaṇimudrā āryavajrasya mudrā || oṃ lokalite

GBM 1730 (56r) 1 jaya jaya hūṃ hūṃ || caturmahārājānāṃ mudrā grahetavyā : || oṃ vipulā gravati 2 saṃbhara hūṃ || śriyā mahādevyā mudrā grahetavyā || oṃ daṃṣṭriṇi visara hūṃ || tarjanīmudrā 3 śaṃkhinī || oṃ āgamaya dhīra mucāṭṭa hāsinī hūṃ dūtīmudrā baddhitavyā : || oṃ samantākāra 4 paripūraṇe dhaka dhaka hūṃ hūṃ phat* maṇḍalanivāsinīnāṃ mudrā : || ābāhanamudrā 5 grahetavyā : || oṃ sara sara visara hūṃ hūṃ padmamudrā || mudrāvidhāna caturtho paṭalavistaraḥ || § ||

GBM 1731 (56v) 1 athāta paṭalavidhānaṃ vakṣye sarvakāryeṣu sādhakaṃ | paṭe acchinnadaśake keśāpagate 2 ekahastaṃ dvihastaṃ vā samantena caturaśrakaṃ poṣadhikena citrakareṇa 3 navabhājane na śleṣai raṃgair buddhaṃ bhagavantaṃ citrāpayitavyam siṃhāsanasyopariniṣaṇṇaṃ 4 sarvālaṃkāravibhūṣitaṃ kūṭāgāraparivṛtaṃ dharmaddeśayamānaṃ | 5 dakṣiṇena vajrapāṇiṃ dvādaśabhujaṃ kāryā śaratkāṇḍagaurā nānāpraharaṇahastaṃ caturmukhaṃ saumyaṃ dvitīlavistaraḥ || § ||

GBM 1732 (57r) 1 athāta paṭalavidhānaṃ vakṣye sarvakāryeṣu sādhakaṃ | paṭe acchinnadaśake 2 keśāpagate ekahastaṃ dvihastaṃ vā samantena caturaśrakaṃ poṣadhikena citrakareṇa 3 navabhājanena aśleṣai raṃgair buddhaṃ bhagavantaṃ citrāpayitavyaṃ siṃhāsanasyopariniṣaṇṇaṃ 4 sarvālaṃkāravibhūṣitaṃ kūṭāgāraparivṛtaṃ dharmaddeśayamānaṃ | dakṣiṇena vajraṇi 5 dvādaśabhujāṃ kāryā śaratkāṇḍagaurā nānāpraharaṇahastaṃ caturmukhaṃ saumyaṃ | dvitīyaṃ

GBM 1733 (57v) 1 raudraṃ tṛtīyaṃ daṃṣṭrākarālaṃ caturthe mukhe bhṛkuṭījaṭāmakuṭāmaṇḍitaṃ sarvālaṃkāravibhūṣitaṃ 2 padmasyopariniṣaṇṇaṃ ardhaṃ paryaṃkayā || bāmapārśve maṇivajro nāma bodhisatvo 3 kartavyaḥ caturmukhaṃ ṣoḍaśabāhuṃ || dakṣiṇabāhūṃ cintāmaṇiddhārayaṃ tathāgatasyopanāmayati ||

4 bāmabāhūṃ padmaddhārayantaḥ dve haste aṃjaliṃ gṛhītavyaṃ : || śeṣaṃ 5 prahastaṃ kartavyaṃ tṛśūlaṃ cakraṃ khadgaṃ vajraṃ puṣpapuṭaṃ gaṇendakakaṇḍulaṃ aṣiḥ pu