Mañjuśrīmūlakalpa

Header

This file is an html transformation of sa_maJjuzrImUlakalpa.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu041_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Manjusrimulakalpa
Based on the edition by M.M.T. Ganapati Shastri, 1925 (3 vols.),
reprint: Delhi : Sri Satguru Publications 1989, pp. 1-722.

Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II,
ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18).
Vaidya's text differs in paragraphing and reading (see below).

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 41

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

This GRETIL version adopts the paragraph and verse numbering of Vaidya's edition!
Occasional jumps in Vaidya's verse numbering have been corrected.

REFERENCE SYSTEM (added):
Mmk_nn.nn(="nn") = Manjusrimulakalpa_parivarta.verse(="Vaidya's verse number")

Revisions:


Text

// śrīḥ //

// Āryamañjuśrīmūlakalpam /

namaḥ sarvabuddhabodhisattvebhyaḥ /

evaṃ mayā śrutam / ekasmin samaye bhagavāṃ śuddhāvāsopari gaganatalapratiṣṭhite 'cintyā ścaryādbhutapravibhaktabodhisattvasannipātamaṇḍalamāḍe viharati sma / tatra bhagavāṃ śuddhāvāsakāyikān devaputrānāmantrayate sma / śṛṇvantu devaputrāḥ mañjuśriyasya kumārabhūtasya bodhisattvasya mahāsattvasyācintyādbhutaprātihāryacaryāsamādhiśuddhiviśeṣavimokṣamaṇḍalabodhisattvavikurvaṇaṃ sarvasattvopajīvyamāyurārogyaiścaryamanorathapāpāripūrakāṇi mantrapadāni sarvasattvānāṃ hitāya bhāṣiṣye / taṃ śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye 'haṃ te //

atha te śuddhāvāsakāyikā devaputrāḥ sāñjalayo bhūtvā *+ ++ ++ ++ ++ ++ ++ ++ ++ ++ ++ ++ + viśeṣabhūmipratilābhavajrāsanākramaṇamāradharṣaṇadharmacakrapravartanasarvaśrāvakapratyekabuddhaniryāṇadevamanuṣyopapattisarvaduḥkhapraśamanadaridravyādhitaāḍhyarogopakarṣaṇatāṃ sarvalaukikalokottaramantracaryānabhibhavanatāṃ sarvāśāparipūraṇataḥ sarvatathāgatānāmavaśyavacanadhāraṇam / tad vadatu bhagavān maitracitto hitacitto 'smākamanukampāmupādāya sarvasattvānāṃ ca //

atha bhagavān śākyamuniḥ sarvāvantaṃ śuddhāvāsabhavanaṃ buddhacakṣuṣāvalokya viśuddhaviṣayajyotirvikaraṇavidhvaṃsinīṃ nāma samādhiṃ samāpadyate sma / samanantarasamāpannasya bhagavata + ++ ++ saṅkusumitabodhisattvasañcodanī nāma raśmi + ++ ++ ++ ++ ++ + sitaraśmyavabhāsaṃ dṛṣṭvā, īṣat prahasitavadano bhūtvā taṃ bodhisattvagamāmantrayate sma / iyaṃ bho jinaputrāḥ asmākaṃ raśmisañcodanī / ihāyāta / sajjībhavantu bhavantaḥ //

atha khalu mañjuśrīḥ kumārabhūto bodhisattvo mahāsattva utphullanayano 'nimipanayano yenāsau raśmyavabhāsaḥ, tenābhimukhastasthau / atha sā raśmiḥ sañcodanī kusumāvatī lokadhātuṃ mahatāvabhāsenāvabhāsya bhagavataḥ saṅkusumitarājendrasya tathāgatasya triḥ pradakṣiṇīkṛtya mañjuśriyasya bodhisattvasya mahāsattvasya mūrdhanyantardhīyate sma // atha mañjuśrīḥ kumārabhūta utthāyāsanād bhagavantaṃ saṅkusumitarājendraṃ tathāgataṃ triḥ pradakṣiṇīkṛtya, śirasā praṇamya, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, bhagavantaṃ saṅkusumitarājendrametadavocat - samanvāhṛtāsya bhagavatā śākyamuninā tathāgatenārhatā samyak sambuddhena / gacchāmo vayaṃ bhagavannito sahāṃ lokadhātuṃ bhagavantaṃ śākyamuniṃ draṣṭuṃ vanditumupāsituṃ sarvamantracaryāsādhanaupayikamaṇḍalavidhānaṃ kalparahasyapaṭavidhānarūpasarvatathāgatahṛdayaguhyamudrābhiṣekaṃ nirdeṣṭuṃ sarvasattvānāṃ sarvāśāṃ paripūrayitum //

(Vaidya 2) evamukte bhagavān saṅkusumitarājendrastathāgato mañjuśriyaṃ kumārabhūtametadavocat ḥ gaccha tvaṃ mañjuśrīḥ kumāra yasyedānīṃ kālaṃ manyase / api tvasmadvacanena bhagavān śākyamuniralpābādhatāmalpātaṅkatāṃ laghūtyānatāṃ sanyāsavihāratāṃ praṣṭavyaḥ //

atha bhagavān saṅkusumitarājendrastathāgato mañjuśriyaṃ kumārabhūtametadavocat - api tu kumāra śatasahasragaṅgānadīsikataprakhyaistathāgatairarhadbhiḥ samyak sambuddhaistvadīyaṃ mantracaryāmaṇḍalakalparahasyābhiṣekamudrāpaṭalavidhānahomajapaniyamasarvāśāpāripūrakasarvasattvasantoṣaṇajyotiratnapaṭalavisarātītānāgatavartamānajñānarājyaiśvaryavyākaraṇamantrāvartanadeśaniṣṭhāvasānāntardhānakālasamayavisarapaṭalasamastāśeṣalaukikalokottarasarvabuddhabodhisattvāryaśrāvakapratyekabuddhabodhisattvabhūmākramaṇataścaryāniṣṭhaṃ bhāṣiatavantaḥ, bhāṣiṣyante ca mayāpyetarhi / anumoditumeva gaccha tvaṃ mañjuśrīḥ kumārabhūta yasyedānīṃ kālaṃ manyase / śākyamunisamīpaṃ sammukham / iyaṃ dharmaparyāyaṃ śroṣyasi / tvamapi bhāṣiṣyase / bhavati cātra mantraḥ -

namaḥ sarvatathāgatānāmacintyāpratihataśāsanānāṃ oṃ ra ra smara / apratihataśāsanakumārarūpadhāriṇa hūm hūm phaṭ phaṭ svāhā //

ayaṃ sa kumāra mañjuśrīḥ mūlamantraḥ / sarveṣāṃ tathāgatānāṃ hṛdayaḥ, sarvaiśca tathāgatairbhāṣitaḥ, bhāṣiṣyante / sa tvamapīdānīṃ bhāṣiṣyase / sahāṃ lokadhātuṃ gatvā vistara vibhāgaśaḥ sarvakarmakaram / śākyamuninā tathāgatenābhyanujñātaḥ / paramahṛdayaṃ bhavati cātra oṃ vākye da namaḥ / upahṛdayaṃ cātra vākye hūm //

atha khalu mañjuśrīḥ kumārabhūto bhagavān saṅkusumitarājena tathāgatenābhyanujñātaḥ sarvavyūhālaṅkāro bodhisattvacaryāniṣyandabodhimaṇḍalasamanuprāpaṇaṃ nāma samādhiṃ samāpadyate / samanantarasamāpannasya mañjuśriyaḥ kumārabhūtasya caturdigvyāpannāgra antordhvamadhastiryak sarvaṃ sarvāvantaṃ diśaṃ buddhairbhagavadbhiḥ saṃpūrṇaṃ taṃ lokadhātumabhavat / sādhu sādhu bho jinaputra yat tvamimaṃ samādhiviśeṣaṃ samāpadyase / na śakyaṃ sarvaśrāvakapratyekabuddhairbodhisattvaiśca caryāpraviṣṭairdaśabhūmipratiṣṭhitairapi + + saṅkusumitarājendrastathāgatastaiśca buddhairbhagavadbhiḥ sārdhaṃ sammantrya idaṃ mañjuśriyaḥ kumārabhūtasya paramahṛdayaṃ paramaguhyaṃ sarvārthasādhanaṃ mantraṃ bhāṣate sma / ekākṣaraṃ nāma paramaguhyaṃ sarvasattvānāmarthakaraṃ divyamanyairapi mantracaryāviśeṣaiḥ sādhanīyam //

atha bhagavān saṅkusumitarājendrastathāgato muhūrte tūṣṇīmabhūt / sarve sarvāvantaṃ lokadhātuṃ buddhacakṣuṣāvalokya tāṃśca buddhān bhagavataḥ samanvāhṛtaṃ vā maitrātmakena cetasā mantramudīrayate sma / namaḥ sarvabuddhānām / mantraḥ / eṣa mañjuśrīḥ paramahṛdayaḥ sarvakarmakaraḥ //

atha mañjuśrīḥ kumārabhūtastasmāt samādhervyutthāya sayathāpi nāma balavān puruṣaḥ sammiñjitaṃ bāhuṃ prasārayet, prasāritaṃ vā sammiñjayedacchaṭāsaṅghātamātro nimeṣonmeṣakṣaṇamātraśuddhivalavalajabuddhirnāmanītasamādhiviśeṣavikurvaṇaṃ nāma samāpadyata sahāṃ lokadhātuṃ pratyasthāt / āgatya copari gaganatalamahāmaṇiratnapratiṣṭhite śuddhāvāsadevanikāye pratyaṣṭhāt / sarvaṃ ca taṃ (Vaidya 3) śuddhāvāsabhavanaṃ mahatā raśmyavabhāsenāvabhāsya jyotiratnapratimaṇḍanoddyotanīṃ nāma samāpadyate sma / samanantarasamāpannasya mañjuśriyaḥ kumārabhūtasyānekaratnapravibhaktakūṭāgāraratnacchatrānekayojanaśatasahasravistīrṇadivyadṛśyamahāpaṭṭakalāpopaśobhitaviracitadivyapuṣpadhvajapatāka mālākularatnakiṅkiṇījālopanaddhamadhurasarvanirghoṣavaivarttikatvabodhisattvapratiṣṭhāpanadivyaṃ ca gandhamālyavilepanasrakcūrṇapravarṣaṃ cābhinirmame bhagavataḥ śākyamuneḥ pūjākarmaṇe tamāścaryādbhutaprātihāryaṃ bodhisattvavikurvaṇaṃ dṛṣṭvā //

atha te śuddhāvāsakāyikā devaputrā saṃhṛṣṭaromakūpajātā bhavanaṃ prakampamānaṃ dṛṣṭvā, uttaptabhinnahṛdayā āhosvit kiṃ ṛddheḥ parihīyāma iti satvaramāṇarūpāḥ uccaiḥ krośitumārabdhāḥ evaṃ cāhuḥ ḥ paritrāyasva bhagavan paritrāyasva śākyamune //

atha bhagavān sarvāvantaṃ śuddhāvāsaparṣadamāmantrayate sma / mā bhaiṣṭatu mārṣā mā bhaiṣṭatha / eṣa sa mañjuśrīḥ kumārabhūto bodhisattvo mahāsattvaḥ saṅkusumite buddhakṣetre saṅkusumitarājasya tathāgatasya sakāśād draṣṭuṃ vandituṃ paryupāsituṃ mahatārthacaryāmantrapadavaipulyādbhutadharmapadaṃ ca nirdiṣṭumāgataḥ //

atha khalu mañjuśrīḥ kumārabhūto bhagavataḥ śākyamunestriḥ pradakṣiṇīkṛtyānimiṣanayano bhagavantamavalokya caraṇayornipatya imebhirakṣarapadapratyāhārairbhagavantamabhyaṣṭāvīt /

namaste muktāyājanya namaste puruṣottamaḥ /
namaste puruṣaśreṣṭha sarvacaryārthasādhakaḥ // Mmk_1.1 //

namaste puruṣasiṃha sarvānarthanivāraka /
manaste 'stu mahāvīra sarvadurgavināśakaḥ // Mmk_1.2 //

namaste puruṣa puṇḍarīkapuṇyagandhamanantaka /
namaste puruṣapadma tribhavapaṅkaviśodhaka // Mmk_1.3 //

namaste muktāya sarvaduḥkhavimocaka /
namaste śāntāya sarvādāntasudāntaka // Mmk_1.4 //

namaste siddhāya sarvamantracaryārthasādhaka /
namaste maṅgalyāya sarvamaṅgalamaṅgala // Mmk_1.5 //

namaste buddhāya sarvadharmāvabodhane /
namaste tathāgatāya sarvadharmatathāgata /
niḥprapañcākārasamanupraviṣṭadeśika // Mmk_1.6 //

namaste sarvajñāya sarvajñajñeyavastusaṃskṛtāsaṃskṛtatriyānamārganirvāṇapratiṣṭhāpanapratiṣṭhitāya iti /

ebhirakṣarapadapratyāhārastotrapadairbhagavantaṃ saṃmukhama + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + . . . . . . lokadhātūnatikramya pūrvottare digbhāge saṅkusumitaṃ nāma buddhakṣetramabhūt / (Vaidya 4) tatra kusumāvatī nāma lokadhātu yatra sa bhagavān saṅkusumitarājendrastathāgato viharatyarha samyak sambuddho vidyācaraṇa + + + + + + + + + + + + + + + + + + + ṣvādeśayatyādau kalyāṇaṃ, madhye kalyāṇaṃ, paryavasāne kalyāṇaṃ svārthaṃ sarvaṃ janaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ buddhacaryaṃ samprakāśayati sma //

sa etarhi tiṣṭhati dhriyate yāpayati dharmaṃ ca do + + + + + + + + + + + + + + + + + + + + trāṇaṃ layanaṃ śaraṇaṃ parāyaṇaṃ kṣemamatyantaniṣṭhamatyantaparyavasānaṃ sarvasattvānāṃ ca bhāṣate sma / tenaiva bhagavatā kṛtābhyanujñāta ihāgato bhagavataḥ samīpapādamūlam sa ca bhagavān saṅkusumitarājendrastathāgato bhagavata alpābādhatāṃ laghūtthānalovabhāsyatvavihāratāṃ paryapṛcchat / evaṃ cāha - ‘āścaryam yatra hi nāma evaṃvidhe pañcakaṣāye kāle buddho bhagavān śākyamunirutpannaḥ sarvadharmaṃ deśayati / anūnapadavyañjanaṃ tṛpathāpavargadevamanuṣyopapattipratilobhanatā / āścaryaṃ tasya bhagavataḥ śākyamunervīryam / yatra hi nāma abhavye sattvanikāye tribhavasamudyātānuvarttite mārge 'tyantayogakṣemānugame nirvāṇe bhaktaṃ pratiṣṭhāpayati / api tu bhagavān buddhānāṃ bhagavatāṃ cittaṃ buddhā eva bhagavantaṃ jñāsyanti / kiṃ mayā śakyamacintyādbhutaiścaryavikurvitānāṃ bhagavatāṃ buddhavikurvituṃ jñātum / cittacaritacaryānupraveśanirhāraceṣṭitaṃ jñātuṃ vā samāsanirdeśato vā kalpakoṭīnayutaśatasahasrairapi vaktum / yo 'yaṃ tathāgatānāṃ tathāgatanirhārasamastavyastāśeṣamūrtyā saṃskṛtadharmato draṣṭavyaḥ / darśanaheyapurāṇāva lambināṃ caryā vaktuṃ guṇān vā kathayituṃ tathāgata evātra bhagavān jānīte; na vayam //

atha khalu mañjuśrīḥ kumārabhūtaḥ svariddhivikurvitanirmite mahāratnapadme niṣaṇṇaḥ, bhagavantaṃ śākyamuniṃ nirīkṣyamāṇaḥ / atha bhagavāñchākyamunirmañjuśriyaṃ kumārabhūtaṃ bodhisattvaṃ mahāsattvaṃ vividhakathānusāre tathāgatabhūtān pūrvapraśnapūrvaṅgamapuraḥ saradharmadeśanānukūlabodhisattvacaryānirhārārthopasaṃhitena brāhmeṇa svareṇa kalaviṅkarutaracitagarjitadundubhisvaranināditanirghoṣeṇa svareṇa mañjuśriyaṃ kumārabhūtamāmantrayate sma / svāgataṃ te mañjuśrīḥ mahāsattva caryāsarvabuddhyadhiṣṭhitanirhārasarvabodhisattvārtthasamprāpakasarvamantrapadasarahasyābhiṣekamudrāmaṇḍalakalyabhiṣeka āyurārogyaiśvaryasarvāśāpāripūrakaḥ sarvasādhanaupayikatantrajñānajñeyakālāntarādhānarājyakṣetra atītānāgatavartamānasaṃkṣepataḥ sarvasattvānāṃ sarvāśāpāripūraka svaguṇodbodhanamantracaryānuvarttitaparasattvaprītikaraṇa antarddhānākāśagamana pādapracārika medhāvīkaraṇa ākarṣaṇa pātālapraveśana ābhicārika sarvakāmāvāptisaṅkula yakṣayakṣiṇī kiṅkarapiśācasarvabhūtākarṣaṇa bālavṛddhataruṇayathāsthitisthāpakaḥ saṃkṣepataḥ sarvakarmakara sarvamanorathaparipūraka ābhicāraka śāntikapauṣṭikeṣu prakurvāṇaḥ, yathā yathā prayujyamānastathā tathā śrāvyamānabodhisattvapiṭakāvataṃsakaṃ mahākalparatnapaṭalavisaraṃ asmābhiranujñātaḥ sarvabuddhaiśca śuddhasattva + + + + ye dharmakośaṃ bahujanahitāya bahujanakāmāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānuddiśya //

Vaidya 5

atha khalu mañjuśrīḥ kumārabhūtaḥ sarvabuddhādhiṣṭhānajyotiraśmivyūhālaṅkārasañcodanīṃ nāma bodhisattvasamādhiṃ samāpadyate / samanantara samāpannasyānekagaṅgāna + + + + + + + + + + yāvad + + + bhuvanaṃ yāvacca avīcirmahānarakaṃ ye kecit sattvā suduḥkhitāḥ, sarve te duḥkhapraśamanaśāntiṃ ca jagmuḥ / sarvaśrāvakapratyekabuddhabodhisattvān buddhāṃśca bhagavatāṃ sañcodya punareva sā raśmirmañjuśriyasya bodhisattvasya mūrdhanyantardhīyate sma / atrāntare pūrvasyāṃ diśi ye vyavasthitā buddhakṣetrāḥ, tatra buddhā bhagavantaḥ sañcoditāḥ, tena raśmidhātumaṇḍalīsamuddyotitanirhāreṇa / tadyathā - jyotissaumyagandhāvabhāsaśrīrnāma tathāgataḥ, bhaiṣajyaguruvaiḍūryaprabharājastathāgataḥ samantāvabhāsaśrīrnāma tathāgataḥ, samudgatarājo nāma tathāgataḥ, śālendrarājo nāma tathāgataḥ, lokendrarājo nāma tathāgataḥ, amitāyurjñānaviniścayarājo nāma tathāgataḥ, anantāvabhāsarājendro nāma tathāgataḥ, jyotiraśmirājendro nāma tathāgataḥ, evaṃpramukhā buddhā bhagavanto bodhisattvagaṇaparivṛtāḥ anantānanteṣu ca lokadhātuṣu tathāgatārhantaḥ samyak sambuddhāḥ sahāṃ lokadhātuṃ śuddhāvāsabhavanasthaṃ ca śākyamuniṃ tathāgatāmarhantaṃ samyak sambuddhaṃ mañjuśriyā sārdhaṃ kumārabhūtena bodhisattvacaryānirdeśamantrapadārthapaṭalavisaraṃ bhāṣantaṃ te buddhā bhagavantaḥ sannipateyuḥ / evaṃ dakṣiṇasyāṃ paścimasyāmuttarasyāṃ dikṣu vidikṣu / ityūrdhvamadhastiryak sarvāvantaṃ buddhakṣetrānavabhāsya sarveṣu ca buddhakṣetreṣu sarvamārabhavanāni jihvīkṛtya sabodhisattvagaṇaparivṛtāḥ saśrāvakasaṅghapuraskṛtāśca ta śuddhāvāsabhavanaṃ buddhavikurvaṇabodhisattvamāhātmyaṃ ca darśayitukāmā mantracaryānirhārasamādhiviśeṣapaṭalavisaratathāgataśāsanamapratihataṃ coddyotayitukāmāḥ pratyasthāt / tadyathā - subāhu, suratna, suvrata, sunetra, sūrata, sudharma, sarvārthasiddhi, sarvodgata, dharmodgata, ratnodgata, ratnaśrīḥ, meruśrīḥ, acintyaśrīḥ, prabhākaraśrīḥ, prabhaśrīḥ, jyotiśrīḥ, sarvārthaśrīḥ, sarvaratnapāṇiḥ, cūḍāmaṇiḥ, merudhvajapāṇiḥ, vairocanagarbhaḥ, ratnagarbhaḥ, jñānagarbhaḥ, sacintyārthagarbhaḥ, acintyārthagarbhaḥ, dharmodgatagarbhaḥ, dhvajaketuḥ, suketuḥ, anantaketuḥ, vimalaketuḥ, gaganaketuḥ, ratnaketuḥ, garjitaghoṣadundubhisvararājāḥ, anantāvabhāsajñānarājaḥ, sarvatamo 'ndhakāravidhamanarājaḥ, sarvavikiraṇabodhividhvaṃsanarājaḥ, sarvacaryātiśayajñānarājaḥ, lokendrarāja, atiśayendrarāja, vidhamanarāja, nirdhūtarāja, ādityarāja, abhāvasamudgatarāja, svabhāvasamudgatarāja, abhāvasvabhāvasamudgatarāja, avivakṣitarāja, svabhāvapuṇyābhaḥ, lokābhaḥ, amitābhaḥ, mitābhaḥ, sunetrābhaḥ, susambhavābhaḥ, arthabhāvābhaḥ, adhṛṣyaḥ, amṛṣyaḥ, akarṣaḥ, akaniṣṭhaḥ, amalaḥ, analaḥ, dyuti pati mati sukha mukha nemi nimi ketu ṛkṣa divideva divya nābhi ravana lokaśānti upāriṣṭa dundubhisiddha śiva ākhyadivya duprasaha durgharṣa durālabha dūraṅgama durālabha dūrasthita ūrdhvadravyatama khadyota samahadyota adyota ṛṣabha ābha sumanāya sumana mahādeva sunirmala malānta dānta sami sucihna śvetadhvaja imi kimi kaniṣṭha nikarṣa jīva sujāta dhūmaketu dhvajaketu (Vaidya 6) śvetaketu suketu vasuketu vasava pitāmaha pitaraniṣkakurulokākhya samantākhya mahākhya śreyasi tejasi jyotikiraṇa samantakara lokaṅkara divaṅkara dīpaṅkara bhūtāntakara sarvārthaṅkara siddhaṅkara dyotiṅkara avabhāsaṅkara dundubhisvara rutasvara susvara anantasvara ketusvara bhūtamuni kanakamuni krakucchandaḥ kāśyapaśikhi viśvabhuk vipaśvi śākyamuniśceti //

etaiścānyaiśca bahubhirbuddhairbhagavadbhistaṃ śuddhāvāsabhavanamavabhāsya, padmāsaneṣu va sthitvā, bhūdevaṃ bodhisattvagaṇāścājahāraṃ evaṃrūpāḥ / tadyathā - ratnapāṇiḥ, vajrapāṇiḥ, supāṇiḥ, anantapāṇi kṣitipāṇi ālokapāṇi sunirmala sukūpa prabhūtakūṭa maṇikūṭa ratnakūṭa ratnahasti samantahasti gandhahasti sugati vimalagati lokagati cārugati anantagati anantakīrti vimalakīrti gatikīrti amalakīrti kīrtikīrti nātha anātha nāthabhūta lokanātha samantanātha ātreya anantatreya samantatreya maitreya sunetreya namantatreya tvaddhatreya sarūlātreya trirantātreya triśaraṇātreya triyānātreya visphūrja sumanodbhavarṇavāṃ dharmīśvaraḥ, abhāveśvaraḥ, sammateśvaraḥ, lokeśvaraḥ, avalokiteśvaraḥ, sulokiteśvara vilokiteśvara lokamaha sumaha garjiteśvara dundubhisvara vitateśvara vidhvastesvara suvakṣa sumūrti sumahad yaśovata ādityaprabhāva prabhaviṣṇuḥ someśvara soma saumya anantaśrī lokaśrī gagana gaganāḍhya gaganaṃga+kṣiteśvara maheśvara kṣitikṣitigarbha nīvaraṇa sarvāvaraṇa sarvāvaraṇa viṣkambhi sarvanīvaraṇaviṣkambhi samantanirmathanaḥ samantabhadraḥ bhadrapāṇiḥ sudhanaḥ susaṃhataḥ rasupuṣya sunabha ākāśa ākāśagarbhaḥ savārthagarbhaḥ sarvodbhava anivartī anivartita apāyajaha avivartitaṃ avaivarttikasarvadharmopaśceti / etaiścānyaiśca bodhisattvairmahāsattvaiḥ sārdhaṃ bhagavān śākyamuniḥ śuddhāvāsabhavane viharati sma //

anyairapi bodhisattvairmahāsattvaiḥ strīrūpadhāribhiḥ anantacaryārthalokanirahārasakalasattvāśaya anivartanamārgapratiṣṭhāpanatayācintyāvidyāpadamantradhāraṇī oṣadhaveṣarūpadhāribhirnānāvidhapakṣigaṇayakṣarākṣasamaṇimantraratnarājasattva asattvasaṅkhyātasamanupraveśasattvacaryānuvartibhiryathāsayasattvavinayatathānukāribhiḥ tatprativiśiṣṭarūpānuvartibhirvidyārājopadeśayathāvabodhadharmaniryātatathāgatābjakuliśasarvalaukikalokottarasamanupraveśasamayānatikramaṇīyavacanapathapratiṣṭhāpanatṛratnavaṃśānupacchedakartṛbhiḥ tadyathā - uṣṇīṣa atyadbhuta atyunnata sitātapatra anantapatra śatapatra jayoṣṇīṣa lokottara vijayoṣṇīṣa abhyudgatoṣṇīṣa kamalaraśmi kanakaraśmi sitaraśmi vyūḍhoṣṇīṣa kanakarāśi sitarāśi tejorāśi maṇirāśi samanantarāśi vikhyātarāśi bhūtarāśi satyarāśi abhāvasvabhāvarāśi avitatharāśi etaiścānyaoścoṣṇīṣarājairanantadharmadhātupraviṣṭairyathāśayasattvābhimāyapāripūrakaiḥ sarvajinahṛdayasamantāgatairna śakyaṃ kalpakoṭīniyutaśatasahasrairapi uṣṇīṣarājñāṃ gaṇanāparyantaṃ vaktum, acintyabalaparākramāṇāṃ māhātmyaṃ vā kathayitum / samāsanirdeśataḥ saṃkṣepataśca kathyate //

Vaidya 7

vidyārājñīnāṃ samāgamaṃ vakṣyate / tadyathā - ūrṇā bhrūlocanā padmā śravaṇaḥ grīvā abhayā karuṇā maitrī kṛpā prajñā raśmi cetanā prabhā nirmalā dhīvarā //

tathānyāśca vidyārājñībhiranantāparyantatathāgatamūrtanisṛṣṭābhiḥ / tadyathā - tathāgatapātra dharmacakra tathāgataśayana tathāgatāvabhāsa tathāgatavacana tathāgatoṣṭha tathāgatoru tathāgatāmala tathāgatadhvaja tathāgataketu tathāgatacinhaśceti / etaiścānyaiśca tathāgatamantrabhāṣitairvidyārājñarājñīkiṅkaraceṭaceṭī dūtadūtī yakṣayakṣī sattvāsattvaiśca prativiśiṣṭavyūhālaṅkāradharmameghānniḥsṛtaiḥ samādhiviśeṣaniṣyanditairaparimitakoṭīśatasahasraparivāritaiḥ sarvavidyāgaṇa uparyupari pravartamānairvidyārājñaiḥ / te 'pi tatra śuddhāvāsabhavanamadhiṣṭhitavānabhūvam / abjakule ca vidyārājñaḥ / tadyathā - bhagavān dvādaśabhujaḥ ṣaḍbhujaḥ caturbhujaḥ hālāhalaḥ amoghapāśaḥ śvetahayagrīvaḥ sugrīva anantagrīva nīlagrīva sugrīva sukarṇaḥ śvetakarṇaḥ nīlakaṇṭhaḥ lokakaṇṭha vilokita avalokita īśvarasahasraraśmi manaḥ manasaḥ vikhyātamanasaḥ kamalaḥ kamalapāṇiḥ manorathaḥ āśvāsakaḥ prahasita sukeśa keśānta nakṣatra nakṣatrarāja saumya sugata damakaśceti //

etaiścānyaiśca vidyārājaiḥ / abjoṣṇīṣapramukhairanantanirhāradharmameghaniṣyandasamādhibhūtairanekaśatasahasra koṭīniyutavidīpaparivāritairanekaiśca vidyārājñībhirlokeśvaramūrttisamādhivisṛtaiḥ / tadyathā - tārā sutārā naṭī bhṛkuṭī anantaṭī lokaṭī bhūmiprāpaṭī vimalaṭī sitā śvetā mahāśvetā pāṇḍaravāsinī lokavāsinī vimalavāsinī abjavāsinī daśabalavāsinī yaśovatī bhogavatī mahābhogavatī ulūkā alokā amalāntakarī samantāntakarī duḥkhāntakarī bhūtāntakarī śriyā mahāśriyā bhūpaśriyā anantaśriyā lokaśriyā vikhyātaśriyā lokamātā samantamātā buddhamātā bhaginī bhāgīrathī surathī rathavatī nāgadantā damanī bhūtavatī amitā āvalī bhogavalī ākarṣaṇī adbhutā raśmī surasā suravatī pramodā dyutivatī taṭī samantataṭī jyotsnā somā somāvatī māyūrī mahāmāyūrī dhanavatī dhanandadā suravatī lokavatī arciṣmatī bṛhannalā bṛhantā sughoṣā sunandā vasudā lakṣmī lakṣmīvatī rogāntikā sarvavyādhicikitsanī asamā devī khyātikarī vaśakarī kṣiprakarī kṣemadā maṅgalā maṅgalāvahā candrā sucandrā candrāvatī ceti / etaiścānyaiśca vidyārājñibhiḥ parṇāsavarijāṅgulimānasīpramukhairanantanirhāradharmadhātugaganasvabhāvaiḥ sattvacaryāvikurvitādhiṣṭhānasañjanitamānasaiḥ dūtadūtī ceṭaceṭī kiṅkarakiṅkarī yakṣayakṣī rākṣasarākṣasīṃ piśācapiśācī abjakulasamayānupraveśamantravicāribhiḥ yena taṃ śuddhāvāsaṃ devabhavanaṃ śuddhasattvaniśvastaṃ, tena pratyaṣṭhāt / pratiṣṭhitāśca bhagavataḥ śākyamuneḥ pūjākarmaṇodyuktamānaso abhūvaṃ sthitavantaḥ //

tasmin bhagavataḥ śākyamuneḥ samīpaṃ vajrapāṇiḥ bodhisattvaḥ svakaṃ vidyāgaṇamāmantrayate sma / sannipātaṃ ha bhavanto 'smadvidyāgaṇaparivṛtāḥ, sakrodharājaḥ vidyārājarājñibhirmahādūtibhiḥ smaraṇamātreṇaivasarvā vidyāgaṇāḥ sannipatitāḥ / tadyathā - vidyottamaḥ suvidya suviddha subāhu suṣeṇa surāntaka surada supūrṇa vajrasena vajrakara (Vaidya 8) vajrabāhu vajrahasta vajradhvaja vajrapatāka vajraśikhara vajraśikha vajradaṃṣṭra śuddhavajra vajraroma vajrasaṃhata vajrānana vajrakavaca vajragrīva vajranābhi vajrānta vajrapañjara vajraprākāra vajrāsu vajradhanuḥ vajraśaraḥ vajranārāca vajrāṅka vajrasphoṭa vajrapātāla vajrabhairava + + + netra vajrakrodha jalānantaścara bhūtāntaścara gandhanānantaścara mahākrodhāntaścara maheśvarāntaścara sarvavidyāntaścara ghoraḥ sughoraḥ kṣepa upakṣepaḥ padanikṣepaḥ vināyakāntakṣepaḥ savinyāsakṣepaḥ utkṛṣṭakṣepa bala mahābala sumbha bhramara bhṛṅgiriṭi krodha mahākrodha sarvakrodha ajara ajagara jvara śoṣa nāgānta daṇḍa nīladaṇḍa raktāṅga vajradaṇḍa medhya mahāmedhya kāla kālakūṭa śvitraroma sarvabhūtasaṃkṣaya śūla mahāśūla arti mahārti yama vaivasvata yugāntakara kṛṣṇapakṣa ghoraḥ ghorarūpī paṭṭisa tomara gada pramathana grasana saṃsāra araha yugāntārka prāṇahara śakraghna dveṣa āmarṣa kuṇḍali sukuṇḍali amṛtakuṇḍali anantakuṇḍali ratnakuṇḍali bāhu mahābāhu mahāroga duṣṭasarpa vasarpa kuṣṭha upadrava bhakṣaka atṛpta ucchuṣyaśceti / etaiścānyaiśca vidyārājñairmahākrodhaiśca samastāśeṣasattvadamaka uccāṭanodhvaṃsana sphoṭana māraṇa vināśayitāraḥ, bhaktānāṃ dātāraḥ, śāntika pauṣṭika ābhicārakakarmeṣu prayoktāraḥ, anikaiśca vidyārājakoṭīnayutaśatasahasraparivāritāḥ śākyamuniṃ bhagavantaṃ mañjuśriyaṃ kumārabhūtaṃ nidhyāyantaṃ svakaṃ vidyārājaṃ kuliśapāṇiṃ namasyatāmājñāmudīkṣayamāṇāśca kulasthānaṃ sthitāḥ / svakasvakeṣu cāsaneṣu ca niṣaṇṇā abhūvan //

bhagavato vajrapāṇeryā api tā mahādūtyo vidyārājñīniyutasahasraparivārāśca api svakaṃ dharmadhātuṃ gamanasvabhāvaṃ niḥprapaṃ cāvalambya tasmin sthāne sannipatitāḥ / tadyathā - mekhalā sumekhalā siṅkalā vajārṇā vajrajihvā vajrabhrū vajralocanā vajrāṃsā vajrabhṛkuṭī vajraśravaṇā vajralekhā vajrasūcī vajramustī vajrāṅkuśī vajraśāṭī vajrāsanī vajraśṛṅkhalā sālavatī sālāviraṭī kāminī vajrakāminī kāmavajriṇī paśyikā paśyinī mahāpaśyinī śikharavāsinī grahilā dvāravāsinī kāmavajriṇī manojavā atijavā śīghrajavā sulocanā surasavatī bhramarī bhrāmarī yātrā siddhā anilā pūrā keśinī sukeśā hiṇḍinī tarjinī dūtī sudūtī māmakī vāmanī rūpiṇī rūpavatī jayā vijayā ajitā aparājitā śreyasi hāsinī hāsavajriṇī lokavatī yasavatī kuliśavatī adāntā trailokyavaśaṅkarī daṇḍā mahādaṇḍā priyavādinī saubhāgyavatī arthavatī mahānarthā tittirī dhavalatittirī dhavalā sunirmitā sunirmalā ghaṇṭā khaḍgapaṭṭisā sūcī jayatī avarā nirmitā nāyikā guhyakī visrambhikā musalā sarvabhūtavaśaṅkarī ceti / etāścānyāśca mahādūtyaḥ anekadūtīgaṇaparivārivāritā atraiva mahāparṣanmaṇḍale sannipateyuḥ //

anekāśca dhāraṇyaḥ samādhiniṣpandaparibhāvitamānasodbhavā duṣṭasattvanigrahadaṇḍamāyādayitāḥ tadyathā - vajrānalapramohanī dhāraṇī meruśikharakūṭāgāradhāriṇī ratnaśikharakūṭāgāradharaṇindharā sukūṭā bahukūṭā puṣpakūṭā daṇḍadhāriṇī nigrahadhāraṇī ākarṣaṇadhāriṇī (Vaidya 9) keyūrā keyūravatī dhvajāgrakeyūrā ratnāgrakeyūrā lokāgrakeyūrā patāgrakeyūrā viparivartā lokāvartā sahasrāvartā vivasvāvartā sarvabhūtāvartā ketuvatī ratnavatī maṇiratnacūḍā boddhyagā balavatī anantaketu samantaketu ratnaketu vikhyātaketu sarvabhūtaketu ajiravatī asvarā sunirmalā ṣaṇmukhā vimalā lokākhyā ceti / etāścānyāścānekadhāraṇīśatasahasrakoṭīparivāritā tatraiva mahāparṣanmaṇḍale sannipateyuḥ / anantabuddhādhiṣṭhānamahābodhisattvasamādhyādhiṣṭhānaṃ ca //

atha buddhakṣetravivarjitapratyekabuddhā bhagavanto khaḍgaviṣāṇakalpāvanacāriṇaśca sasattvānāmarthaṃ kurvantastūṣṇīmbhāvānadhivāsanadharmanetrīsamprakāśayantaḥ saṃsārānuvartina sadā khinnamānasā mahākaruṇāvarjitasantānaḥ kevalacittavāsanāparibhāvitabodhicittapūrvodbhāvitaparibhāvitacetanā ekabhūmi dvibhūmi tribhūmiryāvadaṣṭamī bodhisattvabhūminivartitamānasaḥ khinnamānaso saṃsārabhayabhīravaḥ, te 'pi na mahāparṣanmaṇḍalaṃ sannipateyuḥ / tadyathā - gandhamādahaḥ simantāyatana samantaprabha candana kāla upakāla nemi upanemi riṣṭa upariṣṭa upāriṣṭa pārśva supārśva dundubhi upadundubhi lokākhya lokaprabha jayanta areṇu reṇu upareṇu aṃśa upāṃśa cihna sucihna dinakara sukara prabhāvanta prabhākara lokakara viśruta suśruta sukānta sudhānta sudānta adantānta bhavānta sitaketu jihmaketu ketu upaketu tathya padmahara padmasambhava svayambhu adbhuta manoja manasa mahendukūṭākhya kumbhasakalākhya makara upakara śānta śāntamānasa varma upavarma vairocana kusuma sulīla śreyam badyaharāntaka duḥprasaha kanaka vimalaketu soma susoma suṣeṇa sucīrṇa śukra kratu iṣṭa upendra vasuśceti / etaiścānyaiḥ pratyekabuddhakoṭīniyutaśatasahasrācintyātulyā praṇihitadharmadhātugaganasvabhāvaniḥprapaṃcasaṃskṛtamadhyayānapraviṣṭanirdiṣṭapratiṣṭhitaiḥ sārdhaṃ bhagavān śākyamuniḥ pratiṣṭhātunanayapratighāpagatairviharati sma //

mahāśrāvakasaṅghena ca sārghamanekaśrāvakaśatasahasrakoṭīparivāraiḥ / tadyathā - mahākāśyapa nadīkāśyapa gayākāśyapa duravikṣokāśyapa bharadvāja viṇḍola maudgalyāyana mahāmaudgalyāyana śāriputra mahāsāriputra subhūti mahāsubhūti gavāmpati kātyāyana mahākātyāyana upāli bhadrika kaphiṇananda ānanda sundarananda lokabhūta anantabhūta varṇaka upavarṇaka nandika upanandika aniruddha pūrṇa supūrṇa upapūrṇa tiṣya punarvasu rūha raurava kuru pañcika upapañcika kāla sukāla devala rāhula harita upaharita dhyāyi nandi dhyāyika upāyi upayāyika śreyasaka dravyo mallaputraḥ upadravyaḥ upetaḥ khaṇḍaḥ tiṣya mahātiṣya samantatiṣya āhvayanayasoda yasika dhanika dhanavarṇa upadhanika pilindavaśa pippala kimphala upaphala anantaphala saphala kumāra kumārakāśyapa mahoda ṣoḍaśavartikā nanda upananda jihva jihma jitapāśa maheṣvāsa vātsīka kurukulla upakurukulla koṭīkarṇa śramaṇa śroṇīparāntaka gāṅgeyaka girikarṇika koṭikarṇika vārṣika jeta sujeta śrīgupta lokagupta gurugupta guruka dyotīrasa sanaka ḍimbhaka upaḍimbhi visakoṭika anāthada upartana vivartana unmattaka dyota samanta bhaddali suprabuddha svāgata (Vaidya 10) upāgata lohāgata duḥkhānta bhadrakalpika mahābhadrika arthacara pitāmaha gatika puṣpamāla puṣpakāśikha upakāśika mahauṣadha mahojaska mahoja anurādhamahaujaska mahoja anurādha rādhaka rāsika subrahma suśobhana suloka samāgama mitaśceti / etaiścānyaiśca manantadharmadhātuvimuktirasarasajñaiḥ triyānasamavasaraṇakaraṇīyasayānasamanuprāptaiḥ saṃsārapalāyibhiḥ trimokṣadhyānadhyāyibhiḥ caturbāhuvihāra īrṣyāpathasampannaiḥ susamāhitaiḥ sūpasampannaiḥ anayapraviṣṭanirvāṇadhātusamavaśaraṇasamatāniḥprapaṃcabhiḥ sārdhaṃ tanmahāparṣanmaṇḍalaṃ taṃ ca bhagavantaṃ śākyamuniṃ trirantasthānavasthita / daśabhūmyānantaraṃ te 'pi tatra niṣaṇṇabhūvam //

anekaiśca mahāśrāvikāsamavaśaraṇanirvāṇadhātusamanupraviṣṭābhiḥ asaṃskṛtayāvamānayānāvalambibhiḥ śuddhābhirvītarāgābhiḥ samantadyotisamanuprāptābhiḥ, dakṣiṇīyakṣetraguṇādhānaviśodhibhiḥ sattvasāramaṇḍabhūtābhiḥ lokāgrādhipatībhiḥ pūjyadevamanuṣyapuṇyakṣetradvipadacatuṣpadabahupada apada sarvasattvāgrādhipatībhiḥ tadyathā - yaśodharā yaśodā mahāprajāpatī prajāpatī sujātā nandā sthūlanandā sunandā dhyāyinī sundarī anantā viśākhā manorathā jayavatī vīrā upavīrā devatā sudevatā āśritā śriyā pravarā pramuditā priyaṃvadā rohiṇī dhṛtarāṣṭrā dhṛtā svāmikā sampadā vapuṣā śuddhā premā jaṭā upajaṭā samantajaṭā bhavāntikā bhāvatī manojavā keśavā viṣṇulāṃ viṣṇuvatī sumanā bahumatā śreyasī duḥkhāntā karmadā ka + + + + + + + vasudā dharmadā narmadā tāmrā sutāmrā kīrtivatī manovatī prahasitā tribhavāntā trimalāntā duḥkhaśāyikā nirvīṇā triparṇā padmavarṇā padmāvatī padmaprabhā padmā padmāvatī triparṇī saptavarṇī utpalavarṇā ceti / etāścānyāśca mahāsthaviṣṭhā mahāśrāvikā bhagavataḥ pādamūlaṃ vandanāya upasaṅkrāntāḥ / etā eva mahāpaeṣanmaṇḍalaṃ mahābodhisattvavikurvaṇaṃ prabhāvayitukāmāḥ sannipatitāḥ sanniṣaṇṇā abhuvam / dharmaśravaṇāya mantracaryārthanirhāramudyotayitukāmā bhūvam //

atha bhagavān śākyamunistaṃ sarvāvantaṃ parṣanmaṇḍalamavalokya śuddhādhyāsayaḥ abhāvasvabhāvagaganasvabhāvatriparvasamatikramaṇaṃ sattvadhātuṃ viditvā mañjuśriyaṃ kumārabhūtamāmantrayate sma / samanvāhara tvaṃ mañjuśrīḥ sattvārthacaryaṃ prati yathāśayābhinandanepsitakarmaphalaśraddhāsamanvāgamamantracaryārthasamprāpaṇaṃ nāmāmadharmapadakarmapadaṃ śāntipadaṃ mokṣapadaṃ kalpanirhāraṃ nirvikalpasamatāprāpaṇaṃ daśatathāgatabalasamantabalasabalaṃ mārabalābhivarddhanaṃ nāma bodhisattvasamādhiṃ bhāvayatha //

atha mañjuśrīḥ kumārabhūtaḥ samanantarabhāvitaṃ bhagavatā samāpadyate sma / samanantarasamāpannasya mañjuśriyaḥ kumārabhūtasya yatheyaṃ trisāhasramahāsāhasro lokadhāturanekalokadhātuśatasahasraparamāṇurajaḥsamāṃ trisāhasramahāsāhasrāṃ lokadhātuṃ samprakampya mahatāvabhāsenāvabhāsya ca svakaṃ śuddhibalādhānaṃ darśayate sma / svāni ca mantrapadāni bhāṣate sma /

‘namaḥ samantabuddhānām / abhāvasvabhāvasamudgatānām / namaḥ pratyekabuddhaddhāryaśrāvakāṇām / namo bodhisattvānāṃ daśabhūmipratiṣṭhiteśvarāṇāṃ bodhisattvānāṃ mahāsattvānām / tadyathā - uṃ (Vaidya 11) khakha khāhikhāhi duṣṭasattvadamaka / asimusalaparaśupāśahasta caturbhuja caturmukha ṣaṭcaraṇa gaccha gaccha mahāvighnaghātaka vikṛtānana sarvabhūtabhayaṅkara aṭṭahāsanādine vyāghracarmanivasana kuru kuru sarvakarmāṃ / chinda chinda sarvamantrān / bhinda bhinda paramudrām / ākarṣaya ākarṣaya sarvamudrām / nirmatha nirmatha sarvaduṣṭān / praveśaya praveśaya maṇḍalamadhye / vaivasvatāntakara kuru kuru mama kāryam / dahadaha paṃcapaca mā vilamva mā vilamva samayamanusmara hūṃ hūṃ phaṭ phaṭ / sphoṭaya sphoṭaya sarvāśāpāripūraka he he bhagavan kiṃ cirāyasi mama sarvārthān sādhaya svāhā //

eṣa bhagavato mañjuśriyasya mahākrodharājā yamāntako nāma yamarājāmapi ghātayati / ānayati / kiṃ punaranyasattvam / samanantarabhāṣite mahākrodharāje bhagavataḥ samīpaṃ sarvasattvā upasaṅkramante ārtā bhītāstrastā udvignamanaso bhinnahṛdayāḥ / nānyaccharaṇam / nānyat trāṇam / nānyat parāyaṇam / varjayitvā tu buddhaṃ bhagavantaṃ mañjuśriyaṃ ca kumārabhūtam / atha ye kecid pṛthivīcarā jalecarāḥ khagacarāḥ sthāvarajaṅgamāśca jarāyujāṇḍajasaṃsvedaja upapādukasattvasaṅkhyātāḥ, te 'pi tatkṣaṇatanmuhūrtenānantāparyanteṣu lokadhātuṣu sthitā ityūrdhvamadhastiryag dikṣu vidikṣu nilīnāstatkṣaṇaṃ mahākrodharājena svayamapohya nītāḥ / ayaṃ ca krodharājā, avītarāgasya purato na japtavyaḥ / yat kāraṇaṃ so 'pi mriyate śuṣyate vā / samayamadhiṣṭhāya buddhapratimāyāgrataḥ + + + + + + + vā mañjuśriyo vā kumārabhūtasyāgrato japtavyaḥ / anyakarmanimittaṃ vā yatra vā tatra vā na paṭhitavyaḥ / kāraṇaṃ mahotpādamahotsanna ātmopaghātāya bhavatīti / paramakāruṇika hi buddhā bhagavanto bodhisattvāśca mahāsattvāśca kevalaṃ nu sarvajñajñāna + + + + + + + + sampratiṣṭhāpanaḥaśeṣasattvadhātunirvāṇābhisamprāpaṇā āśāsitaśāsanaḥ trimātrasaṃyojanaḥ triratnavaṃśānupacchedamantracaryādīpanaḥ mahākaruṇāprabhāvaniṣyandena cetasā mārabalābhibhavana mahāvighnanāśana duṣṭarājñā nivāraṇa ātmabalābhibhavana parabalanivāraṇastobhana pātana nāśana śāsana ucchoṣaṇa toṣaṇa svamantracaryāprakāśana āyurārogyaiśvaryābhivarddhanataḥ kṣiprakāryān sādhayataḥ, mahāmaitryā mahākaruṇā mahopekṣā mahāmuditāsadyagataḥ tannimittahetuṃ sarvatarkāvitarkāpagatena cetasā bhāṣate sma //

atha te nāgā mahānāgā yakṣā mahāyakṣā rākṣasā mahārākṣasāḥ piśācā mahāpiśācāḥ pūtanā mahāpūtanāḥ kaṭapūṭanā mahākaṭapūtanā mārutā mahāmārutāḥ kūṣmāṇḍā mahākūṣmāṇḍā vyāḍā mahāvyāḍā vetāḍā mahāvetāḍā kambojā mahākambojā bhaginyo mahābhaginyo ḍākinyo mahāḍākinyaḥ cūṣakā mahācūṣakā utsārakā mahotsārakā ḍimphikā mahāḍimphikāḥ kimpakā mahākimpakā rogā mahārogāḥ mahārogā apasmārā mahāapasmārāḥ grahā mahāgrahā ākāśamātarā mahākāśamātaraḥ rūpiṇyo mahārūpiṇyaḥ krandanā mahākrandanāḥ chāyā mahācchāyā preṣakā mahāpreṣakāḥ kiṅkarā mahākiṅkarā yakṣiṇyo mahāyakṣiṇyaḥ piśācyo mahāpiśācyo jvarā mahājvarāḥ cāturthakā mahācāturthakāḥ nityajvarā viṣamajvarā sātatikā (Vaidya 12) mauhūrtikā vātikāḥ paittikāḥ śleṣmikāḥ sānnipātikā vidyā mahāvidyā siddhā mahāsiddhā yogino mahāyoginaḥ ṛṣayo mahāṛṣayaḥ kiṅkarā mahākiṅkarā mahoragā mahāmahoragā gandharvā mahāgandharvā devā mahādevā manuṣyā mahāmanuṣyā janapadayo mahājanapadayaḥ sāgarā mahāsāgarāḥ nadyo mahānadyaḥ parvatā mahāparvatāḥ nidhayo mahānidhayaḥ pṛthivyā mahāpṛthivyā vṛkṣā mahāvṛkṣāḥ pakṣiṇyo mahāpakṣiṇyo rājñā mahārājñā śakrā mahendrā vāsavā kratayo bhūtā viyati īśāna yamaḥ brahmā mahābrahmā vaivasvata dhanada dhṛtarāṣṭraḥ virūpākṣaḥ kuberaḥ pūrṇabhadraḥ pañcikaḥ jambhala sambhala kūṣmala hārīti harikeśa harihārīti piṅgalā priyaṅkara arthaṅkara jālandra lokendra upendra guhyaka mahāguhyaka cala capala jalacara sātata giri hemagiri mahāgiri kūtākṣa triyasiraśceti / etaiścānyaiśca mahāyakṣasenāpatibhiḥ anekayakṣakoṭīniyutaśatasahasraparivāritaistatraiva mahāparṣanmaṇḍale śuddhāvāsabhavane bodhisattvādhiṣṭhānena ṛddhibalādhānena ca sannipatitā abhūvaṃ, sanniṣaṇṇāśca dharmaśravaṇāya //

ye 'pi te mahārākṣasarājānaḥ, anekarākṣasakoṭīniyutaśatasahasraparivārāḥ ānītā mahākrodharājena / tadyathā - rāvaṇa praviṇa vidrāvaṇa śaṅkukarṇa kumbha kumbhakarṇa samantakarṇa yama vibhīṣaṇa ghora sughora yakṣa yama ghaṇṭa indrajit lokajiḥ yodhanaḥ suyodhanaḥ śūlaḥ triśūlaḥ triśiraḥ anantaśiraśceti sannipatitā bhūvaṃ dharmaśravaṇāya //

ye 'pi te mahāpiśācā anekakoṭīniyutaśatasahasraparivārāḥ / tadyathā - pīlu upapīlu supīlu anantapīlu manoratha amanoratha sutāya grasana sudhāma ghora ghorarūpīśceti sannipatitā abhūvaṃ dharmaśravaṇāya //

ye 'pi te mahānāgarājānaḥ, anekanāgakoṭīniyutaśatasahasraparivārā ānītāḥ krodharājena, bodhisattvaṛddhibalādhānena ca / tadyathā - nanda upananda kambala upakambala vāsuki ananta takṣaka padma mahāpadma saṅkhapāla saṅkha saṅkhapāla karkoṭaka kulika akulika māṇa kalaśoda kuliśika cāṃpeya maṇināga mānabhañja dukura upadukura lakuṭa mahālakuṭa śveta śvetabhadra nīla nīlāmbuda kṣiroda apalāla sāgara upasāgaraśceti / etaiścānyaiśca mahānāgarājanaiḥ, anekaśatasahasramahānāgaparivāritaistanmahāparṣanmaṇḍalaṃ sannipatitāḥ sanniṣaṇṇā abhūvaṃ dharmaśravaṇāya //

ye 'pi te ṛṣayo mahāṛṣayaḥ / tadyathā - ātreya vasiṣṭhaḥ gautama bhagīrathaḥ jahnu aṅgirasaḥ agasti pulastiḥ vyāsa kṛṣṇa kṛṣṇa gautama agni aṅgirasa jāmadagni āstīka muniḥ munivara aśvaraḥ vaiśampāyana parāśaraḥ paraśuḥ yogeśvaraḥ pippalaḥ pippalāda vālmīkaḥ mārkaṇḍaśceti / etaiścānyairmahāṛṣayai anekamahāṛṣiśatasahasraparivārāstatparṣanmaṇḍalamupajagmuḥ / bhagavantaṃ śākyamuniṃ vanditvā sanniṣaṇṇā bhūvaṃ mantracaryārthabodhisattvapiṭakaṃ śrotumanumodituṃ ca //

ye 'pi te mahoragarājānaḥ, te 'pi tat parṣanmaṇḍalaṃ sampraviṣṭā abhūvaṃ sanniṣaṇṇāḥ / tadyathā - bheruṇḍa bhūrūṇḍa maruṇḍa mārīca dīpa pradīpāśceti //

Vaidya 13

ye 'pi te garuḍarājñāste 'pi tat parṣanmaṇḍalaṃ sannipatitā anekaśatasahasraparivārāḥ / tadyathā - suparṇa śvetaparṇa pannaga parṇaya sujātapakṣa ajātapakṣaḥ manojava pannaganāśana vainateya vainateya bharadvāja śakuna mahāśakuna pakṣirājāśceti / te 'pi tat parṣanmaṇḍalaṃ sannipateyuḥ //

ye 'pi te kinnararājñaḥ anekakinnaraśatasahasraparivārāḥ te 'pi taṃ parṣanmaṇḍalaṃ sannipateyuḥ / tadyathā - druma upadruma sudruma anantadruma lokadruma ledruma ghanoraska mahoraska mahojaska mahoja maharddhika viruta susvara manojña cittonmādakara unnata upekṣaka karuṇa aruṇaśceti / ete cānye ca mahākinnararājānaḥ anekakinnaraśatasahasraparivārāḥ sannipatitā abhūvaṃ dharmaśravaṇāya //

evaṃ brahmā sahāmpati mahābrahmā ābhāsvaraḥ prabhāsvaraḥ suddhābhaḥ puṇyābhaḥ aṭṭaha atapāḥ akaniṣṭhā sukaniṣṭhā lokaniṣṭhā ākiñcanyā naivakiñcanyā ākāśānantyā naivākāśānantyā sudṛśā sudarśanā sunirmitā paranirmitā śuddhāvāsā tuṣitā yāmā tṛdaśā cāturmahārājikā sadāmattā mālādhārā karoṭapāṇayaḥ vīṇātṛtīyakāḥ parvatavāsinaḥ kūṭavāsinaḥ śikharavāsinaḥ alakavāsinaḥ puravāsinaḥ vimānavāsinaḥ antarikṣacarāḥ bhūmivāsinaḥ vṛkṣavāsinaḥ gṛhavāsinaḥ / evaṃ dānavendrāḥ - pralhāda bali rāhu vemacitti sucitti kṣemaciti devacitti rāhu bāhupramukhāḥ anekadānavakoṭīśatasahasraparivārāḥ vicitragatayo vicitrārthāḥ surayodhirno 'surāḥ, te 'pi tat parṣanmaṇḍalaṃ sannipateyuḥ / buddhādhiṣṭhānena bodhisattvavikurvaṇaṃ draṣṭu vandituṃ paryupāsitum //

ye 'pi te grahā mahāgrahā lokārthakarā antarikṣacarāḥ / tadyathā - āditya soma aṅgāraka budha bṛhaspati śukra śaniścara rāhu kampa ketu aśani nirghāt tāra dhvaja ghora dhrūmra vajra ṛkṣa vṛṣṭi upavṛṣṭi naṣṭārka nirnaṣṭa haśānta māṣṭi ṛṣṭi tuṣṭi lokānta kṣaya vinipāta āpāta tarka mastaka yugānta śmaśāna piśita raudra śveta abhija abhijata maitra śaṅku triśaṅku lūtha raudrakaḥ kratunāśana balavāṃ ghora aruṇa vihasita mārṣṭi skanda sanat upasanat kumārakrīḍana hasana prahasana nartapaka nartaka khaja virupaśceti / ityete mahāgrahāḥ te 'pi tat parṣanmaṇḍalamanekaśatasahasraparivṛttāḥ buddhādhiṣṭhānena tasmiṃ śuddhāvāsabhavane sannipatitā abhūvaṃ sanniṣaṇṇāḥ //

atha ye nakṣatrāḥ khagānucāriṇaḥ anekanakṣatraśatasahasraparivāritāḥ / tadyathā - aśvinī bharaṇī kṛttikā rohiṇī mṛgaśirā ārdra punarvasū puṇya āśleṣā maghā ubhe phalgunī hastā citrā svāti viśākhā anurādhā jyeṣṭhā mūlā ubhau āṣaḍhau śravaṇā dhaniṣṭhā śatabhiṣā ubhau bhadrapadau revatī devatī prabhijā punarṇavā jyotī aṅgirasā nakṣatrikā ubhau phalguphalguvatī lokapravarā pravarāṇikā śreyasī lokamātā īrā ūhā vahā arthavatī asārthā ceti / ityete nakṣatrarājñaḥ tasmiṃ śuddhāvāsabhavane anekanakṣatraśatasahasraparivāritāḥ tāstasmin mahāparṣanmaṇḍalasannipāte buddhādhiṣṭhānena sannipatitāḥ sanniṣaṇṇā abhūvam //

Vaidya 14

ṣaṭtṛṃśad rāśayaḥ tadyathā - meṣa vṛṣabha mithuna karkaṭaka siṃha kanya tula vṛścika dhanu makara kumbha mīna vānara upakumbha bhṛñjāra khaḍga kuñjara mahiṣa deva manuṣya śakuna gandharva lokasatvajita ugrateja jyotsna chāya pṛthivī tama raja uparaja duḥkha sukha mokṣaṃ bodhi pratyeka śrāvaka naraka vidyādhara mahoja mahojaska tiryakpreta asurapiśita piśāca yakṣarākṣasa sarvabhūmita bhūtika nimnaga ūrdhvaga tiryaga vikasita dhyānaga yogapratiṣṭha uttama madhyama adhamaśceti / ityete mahārāśyaḥ anekarāśiśatasahasrarāśiparivāritāḥ, yena śuddhāvāsabhavanaṃ, yena ca mahāparṣatsannipātamaṇḍalaṃ, tenopajagmuḥ / upetya bhagavataścaraṇayornipatya svakasvakeṣu ca sthāneṣu sanniṣaṇṇā bhūvam //

ye 'pi te mahāyakṣiṇyaḥ, anekayakṣiṇīśatasahasraparivṛtāḥ / tadyathā - sulocanā subhrū sukeśā susvarā sumatī vasumatī citrākṣī pūrāṃśā guhyakā suguhyakā mekhalā sumekhalā padmoccā abhayā jayā vijayā revatikā keśinī keśāntā anilā manoharā manovatī kusumāvatī kusumapuravāsinī piṅgalā hārītī vīramatī vīrā suvīrā sughorā ghoravatī sura sundarī surasā guhyottamārī vatavāsinī aśokā andhārasundarī ālokasundarī prabhāvatī atiśayavatī rūpavatī surūpā asitā saumyā kāṇā menā nandinī upanandinī lokāntarā ceti / ityete mahāyakṣiṇyo anekayakṣiṇīśatasahasraparivārāḥ tanmahāparṣanmaṇḍalaṃ dūrata eva bhagavantaṃ śākyamuniṃ namastantyaḥ sthitā bhūvam //

ye 'pi te mahāpiśācyaḥ, anekapiśācinīśatasahasraparivṛtāḥ, te 'pi taṃ bhagavantaṃ śākyamuniṃ namasyantyaḥ sannipateyuḥ / tadyathā - maṇḍitikā pāṃsupiśācī ulkāpiśācī jvālāpiśācī bhasmodgirā piśitāśinī durdharā bhrāmarī mohanī tarjanī rohiṇikā govāhiṇikā lokāntikā bhasmāntikā pīluvatī bahulavatī bahula durdāntā dhaṇā cihnitikā dhūmāntikā dhūmā sudhūmā ceti / ityetā mahāpiśācyaḥ, anekapiśācīśatasahasraparivāritāḥ, te 'pi tanmahāparṣatsannipātamaṇḍalaṃ sampraviṣṭā bhūvam //

ye 'pi te mātarā mahāmātarāḥ lokamanucarantiḥ; satvaviheṭhikā balimālyopahāriśca / tadyathā - brahmāṇī māheśvarī vaiṣṇavī kaumārī cāmuṇḍā vārāhī aindrī yāmyā āgneyā vaivasvatī lokāntakarī vāruṇī aiśānī vāyavyā paraprāṇaharā sukhamaṇḍitikā śakunī mahāśakunī pūtanā kaṭapūtanā skandā ceti / ityete mahāmātarā anekamātaraśatasahasraparivārāḥ; te 'pi taṃ mahāparṣanmaṇḍalaṃ namo buddhāyeti vācamudīrayantyaḥ sthitā abhūvam //

evamanekaśatasahasramanuṣyā manuṣyasattvāsattvayāvadīdevīcirmahānarakaṃ, yāvacca bhagavāgraṃ, atrāntare sarvagaganatalaṃ sphuṭamabhūt / sattvanikāye na ca kasyacit prāṇino virodho 'bhūt / buddhādhiṣṭhānena ca bodhisattvasaṅghālaṅkāreṇa ca sarva eva sattvā mūrdhāpasthitaṃ buddhaṃ bhagavantaṃ mañjuśriyaṃ kumārabhūtaṃ sampaśyate sma //

Vaidya 15

atha bhagavān śākyamuniḥ sarvāvantaṃ lokadhātuṃ buddhacakṣuṣā samavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / bhāṣa bhāṣa tvaṃ śuddhasattva mantracaryārthaviniścayasamādhipaṭalavisaraṃ bodhisattvapiṭakaṃ yasyedānīṃ kālaṃ manyase //

atha mañjuśrīḥ kumārabhūtaḥ bhagavatā śākyamuninā kṛtābhyanujñātaḥ gaganasvabhāvavyūhālaṅkāraṃ vajrasaṃhatakaṭhinasantānavyūhālaṅkāraṃ nāma samādhiṃ samāpadyate / samanantarasamāpannasya mañjuśriyaḥ kumārabhūtasya taṃ śuddhāvāsabhavanaṃ anekayojanaśatasahasravistīrṇaṃ vajramayamadhitiṣṭhate sma / yatra te anekayakṣarākṣasagandharvamarutapiśācaḥ saṃkṣepataḥ sarvasattvadhātubodhisattvādhiṣṭhānena tasmin vimāne vajramaṇiratnaprakhye sampratiṣṭhitāḥ sanniṣaṇṇā bhūvaṃ anyonyamaviheṭhakāḥ / atha mañjuśrīḥ kumārabhūtastanmahāparṣannipātaṃ viditvā yamāntakaṃ krodharājamāmantrayate sma / bho bho mahākrodharāja sarvabuddhabodhisattvanirghātaḥ evaṃ mahāparṣatsannipātamaṇḍalaṃ sarvasattvānāṃ ca rakṣa rakṣa vaśamānaya / duṣṭān dama / saumyān bodhaya / aprasannāṃ prasādaya / yāvadahaṃ svamantracaryānuvarttanaṃ bodhisattvapiṭakaṃ vaipulyamantracaryāmaṇḍalavidhānaṃ bhāṣiṣye / tāvadetāṃ bahirgatvā rakṣaya //

evamuktastu mahākrodharājā ājñāṃ pratīkṣya mahāvikṛtarūpī niryayuḥ sarvasattvān rakṣaṇāya śāsanāya samantāt parṣanmaṇḍalaṃ yamāntakaḥ krodharājā anekakrodhaśatasahasraparivārito samantāttaṃ caturdikṣu ityūrdhvamadhastiryag ghoraṃ ca nādaṃ pramuñcamānaḥ sthito 'bhūt //

atha te sarvāḥ saumyāḥ sumanaskāḥ saṃvṛttāḥ ājñāṃ nollaṅghayanti / evaṃ ca śabdaṃ śṛṇvanti ḥ yo hyetaṃ samayamatikramet, sa tavāsya sphuṭo mūrdhnā ajakasyeva mañjarīti / bodhisattvādhiṣṭhānaṃ ca tat //

atha mañjuśrīḥ kumārabhūtaḥ svamantracaryārthadharmapadaṃ bhāṣate sma / ekena dharmeṇa samanvāgatasya bodhisattvasya mahāsattvasya mantrāḥ siddhiṃ gaccheyuḥ / katamainekena? yaduta sarvadharmāṇāṃ niḥprapañcākārataḥ samanupaśyatā / dvābhyāṃ dharmābhyāṃ pratiṣṭhitasya bodhisattvasya mantrāḥ siddhiṃ gaccheyuḥ / katamābhyāṃ dvābhyāṃ, bodhicittāparityāgitā sarvasattvasamatā ca / trayābhyāṃ dharmābhyāṃ svamantracaryārthanirdeśapāripūriṃ gacchanti / katamābhyāṃ trayābhyāṃ, sarvasattvāparityāgitā bodhisattvaśīlasaṃvarārakṣaṇatayā svamantrāparityāgitā ca / caturbhiḥ dharmaiḥ samanvāgatasya prathamacittotpādikasya bodhisattvasya mantrāṃ siddhiṃ gaccheyuḥ / katamaiścaturbhiḥ, svamantrāparityāgitā paramantrānupacchedanatā sarvasattvamaitryopasaṃharaṇatā mahākaruṇābhāvitacetanatā ca / imaiścaturbhiḥ dharmaiḥ samanvāgatasya prathamacittotpādakasya bodhisattvasya mantrāḥ siddhiṃ gaccheyuḥ / yaṃdharmāṃ bodhisattvasya piṭakasamavaśaraṇatā mantracaryābhinirhāraṃ bodhipūriṃ gaccheyuḥ / katame pañca / viviktadeśasevanatā, parasattvādveṣaṇatā, laukikamantrānirīkṣaṇatā, śīlaśrutacāritrasthāpanatā ca / ime pañca dharmāḥ mantracaryārthapāripūriṃ gaccheyuḥ / ṣaṭ dharmā mantracaryārthapāripūriṃ gaccheyuḥ / katame ṣaṭ / triratnaprasādānupacchedanatā, bodhisattvaprasādānupacchedanatā, laukikalokottaramantrānindanatā, (Vaidya 16) niḥprapañcadharmadhātudambha natā, gambhīrapadārthamahāyānasūtrānta apratikṣepaṇatā, akhinnamānasatā, mantracaryāparyeṣṭiḥ kuśalapakṣe aparihānatā / ime ṣaṭ dharmā vidyācaryāmantrasiddhiṃ samavaśaraṇatāṃ gacchanti / sapta dharmā vidyāsādhanakālaupayikamantracaryānupraveśanatāṃ gacchanti / katame sapta / gambhīranayaḥ, prajñāpāramitā bhāvanā paṭhanadeśanasvādhyāyanalikhanabodhisattvacaryāvimuktiḥ kāladeśaniyamajapahomamaunatapaavilambitagatimatismṛtiprajñādhṛti adhivāsavataḥ bodhisattvasambhāramahāyānadharmanayasampraveśanataḥ svamantramantrākarṣaṇarakṣaṇasādhanakriyākauśalataḥ mahākaruṇā mahāmaitrī mahopekṣā mahāmuditā pāramitābhāvavataḥ niḥprapañcasattvadhātudharmadhātutathatāsamavasaraṇataḥ dvayākārasarvajñajñānaparigaveṣaṇataḥ sarvasattvāparityāgaḥ hīnayānāspṛhaṇataśca / ime sapta dharmā vidyāvidyāmantrasiddhiṃ pāripūratāṃ gacchanti / katame adṛṣṭadṛṣṭādṛṣṭaphalaśraddhā kautukajiṃjñāsata apicikitsā aṣṭadharmāvidyāmantracaryārthasiddhiṃ samavasaraṇatāṃ gacchanti / bodhisattvaprasādasaphalaśuddhivikurvaṇataḥ aviparītamantragrahaṇagurugauravataḥ buddhabodhisattvamantratantra ācāryopadeśagrahaṇa avisaṃvādanasarvasvaparityāgataḥ siddhakṣetrasthānāsthānasvapnadarśanakauśalaprakāśanataḥ vigatamātsaryamalamakhilastyānamiddhavīryārambhasatatabuddhabodhisattvātmānaniryātanataḥ saṃkṣepataḥ atṛptakuśalamūlamahāsannāhaprannaddhaḥ sarvavighnān prahartukāmaḥ bodhimaṇḍakramaṇamahābhogapratikāṃkṣaṇamaheśākhyayātmabhāvataḥ maheśākhyapudgalasamavadhānāvirahitakalyāṇamitramañjuśrīkumārabhūtabodhisattvasamavadhānataśca / ime aṣṭa dharmā mantracaryārthasiddhiṃ samavaśaraṇatāṃ ca gacchanti / saṃkṣepataḥ mārṣā avirahitabodhicittasya ratnatrayāvimuktasya paramaduḥśīlasyāpi akhinnamānamānasaḥ satatābhiyuktasya madīyamantrapaṭalavisara anantādbhutabodhisattvacaryāniṣyanditamānasodgataṃ sidhyateti / nānyathā ca gantavyam / avikalpamānaso bhūtvā jijñāsanahetorapi sādhanīyamiti //

atha sā sarvāvatī parṣat sabuddhabodhisattvapratyekabuddhāryaśrāvakādhiṣṭhitā evaṃ vācamudīrayantaḥ, sādhu sādhu bho jinaputra vicitramantracaryārthakriyādharmanayapraveśānuvartinī dharmadeśanāsudeśitā sarvasattvānāmarthāya aho kumārabhūta mañjuśrīḥ vicitradharmadeśanānuvartinī mantracaryānukūlā subhāṣitā / yo hi kaścit mahārājñaḥ imaṃ sannipātaparivartaṃ vācayiṣyati, dhārayiṣyati, manasi kariṣyati, saṅgrāme vāgrataḥ hastimāropya sthāpayiṣyati, vividhairvā puṣpadhūpagandhavilepanaiḥ pūjayiṣyati, pratyarthikānāṃ pratyamitrāṇāṃ vaśamānayiṣyāmaḥ / parabalasenābhaṅgaṃ kariṣyāmaḥ / pustakalikhitaṃ vā kṛtvā svagṛhe sthāpayiṣyati, tasya kulaputrasya vā kuladuhiturvā mahārājñasya vā mahārājñīya vā bhikṣurvā bhikṣaṇyā vā, upāsikasya vā upāsikāyā vā, mahārakṣāṃ mahābhogatāṃ, dīrghāyuṣmatāṃ, āyurārogyatāṃ, satatabhogābhivardhanatāṃ, kariṣyāmīti //

evamuktastu sā sarvāvatī parṣat tūṣṇīmabhūt //

mahāyānamantracaryānirdeśyamahākalpāt mañjuśrīkumārabhūtabodhisattvavikurvaṇapaṭalavisarāt mūlakalpāt prathamaḥ sannipātaparivartaḥ //

Vaidya 17

Atha dvitīyaḥ parivartaḥ / (maṇḍalavidhānaparivartaḥ)

atha khalu mañjuśrīḥ kumārabhūtaḥ sarvāvantaṃ parṣanmaṇḍalamavalokya sarvasattvamayānupraveśāvalokinīṃ nāma samādhiṃ samāpadyate sma / samanantarasamāpannasya ca mañjuśriyaḥ kumārabhūtasya nābhimaṇḍalapradeśād raśmirniścaranti sma / anekaraśmikoṭīniyutaśatasahasraparivāritā samantāt sarvasattvadhātumavabhāsya punareva taṃ śuddhāvāsabhavanaṃ avabhāsya sthitābhūt //

atha khalu vajrapāṇirbodhisattvo mahāsattvaḥ mañjuśriyaṃ kumārabhūtamāmantrayate sma - bhāṣa bhāṣa tvaṃ bho jinaputra sarvasattvasamayānupraveśanaṃ nāma + + + + + + + + + + + + + + + + + + + + + + samanupraviśya tvadīyaṃ mantragaṇaṃ sarvalaukikalokottaraṃ ca mantrasiddhiṃ samanuprāpnuvanti / evamukta āguhyakādhipatinā yakṣendreṇa mañjuśrīḥ kumārabhūtaḥ paramaguhyamaṇḍalatantraṃ bhāṣate sma / sarvavidyasañcodanaṃ nāma sa + + vikurvaṇaṃ vidantayati / dakṣiṇaṃ ca pāṇimudyamya aṅgulyāgreṇa parṣanmaṇḍalamākārayati sma / tasminnaṅgulyagre anekavidyārājakoṭīnayutaśatasahasrāṇi niśceruḥ / niścaritvā sa sarvāvantaṃ śuddhāvāsabhavanaṃ mahatāvabhāsenāvabhāṣya va sthitā abhūvam //

atha mañjuśrīḥ kumārabhūtaḥ, yamāntakasya krodharājasya hṛdayaṃ sarvakarmikaṃ ekavīraṃ āvāhanavisarjanaśāntikapauṣṭika ābhicāruka antardhānākāśagamanapātālapraveśapādapracārikākarṣaṇavidveṣaṇavaśīkaraṇasarvagandhamālyavilepanapradīpasvamantratantreṣupradānaḥ saṃkṣepataḥ yathā yathā prapadyate, tathā tathā sādhyamānaḥ akṣaraṃ nāma mahāvīryaṃ sarvārthasādhanaṃ mahākrodharājam / katamaṃ ca tat / om / āḥ / hrūṃ / idaṃ tanmahākrodhasya hṛdayam / sarvakarmikaṃ sarvamaṇḍaleṣu sarvamantracaryāsu ca nirdiṣṭaṃ mahāsattvena mañjughoṣeṇa sarvavighnavināśanam //

atha mañjuśrīḥ kumārabhūtaḥ dakṣiṇaṃ pāṇimudyamya krodhasya mūrdhni sthāpayāmāsa / evaścāha - namaste sarvabuddhānām / samanvāharantu buddhā bhagavantaḥ / ye kecid daśadiglokadhātuvyavasthitā anantāparyāntāśca bodhisattvā maharddhikāḥ samayamadhitiṣṭhanta / ityevamuktvā taṃ krodharājānaṃ bhrāmayitvā kṣipati sma / samanantaranikṣipte mahākrodharāje sarvāvantaṃ lokadhātuṃ sattvā kṣaṇamātreṇa ye duṣṭāśayāḥ sattvā maharddhikāḥ tāṃ nigṛhyānayati sma / taṃ mahāparṣanmaṇḍalaṃ śuddhāvāsabhavanaṃ praveśayati sma / vyavasthāyāśca sthāpayitvā samantajvālāmālākulo bhūtvā duṣṭasattveṣu ca mūrdhni tiṣṭhate sma //

atha mañjuśrīḥ kumārabhūtaḥ punarapi taṃ parṣanmaṇḍalamavalokya - śṛṇvantu bhavantaḥ sarvasattvāḥ yo hyenaṃ madīyaṃ samayamatikramet tasyāyaṃ krodharājā nigrahamāpādayiṣyati / yat kāraṇamanatikramaṇīyā buddhānāṃ bhagavatāṃ samayarahasyamantrārthavacanapathāḥ bodhisattvānāṃ ca maharddhikānāṃ samāsanirdeśataḥ kathayiṣyāmi / taṃ śruṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye 'ham / namaḥ samantabuddhānām / om ra ra smara apratihataśāsanakumārarūpadhāriṇa hūṃ hūṃ phaṭ phaṭ svāhā / ayaṃ samāryāḥ madīyamūlamantraḥ / āryamañjuśriyaṃ nāma mudrā pañcaśikhā mahāmudreti vikhyātā taṃ prayojaye asmin mūlamantre sarvakarmikaṃ bhavati hṛdayam / (Vaidya 18) buddho sarvakarmakaraṃ śivam / om dhānyada namaḥ / mudrā cātra bhavati triśikheti vikhyātā sarvabhogābhivarddhanī / upahṛdayaṃ cātra bhavati / bāhye hūṃ / mudrā cātra bhavati triśikheti vikhyātā sarvasattvākarṣaṇī / paramahṛdayaṃ cātra bhavati / muṃ / mudrā bhavati cātra mayūrāsaneti vikhyātā sarvasattvavaśaṅkarī / sarvabuddhānāṃ hṛdayam / aparamapi mahāvīraṃ nāma aṣṭākṣaraṃ paramaśreyasaṃ mahāpavitraṃ tribhavavartmīyacchedaṃ sarvadurgatinivāraṇaṃ sarvaśāntikaraṃ sarvakarmakaraṃ kṣemaṃ nirvāṇaprāpaṇaṃ buddhamiva saṃmukhadarśanopasthitam / svayameva mañjuśrīrayaṃ bodhisattvaḥ sarvasattvānāmarthāya paramahṛdayaṃ mantrarūpeṇopasthitaḥ sarvāśāpāripūrakaṃ yatra smaritamā treṇa pañcānantaryāṇi pariśodhayati / kaḥ punarvādo jāyate / katamaṃ ca tat / om āḥ dhīra hūṃ khacaraḥ / eṣa saḥ mārṣāḥ yuyamevāhaṃ aṣṭākṣaraṃ mahāvīraṃ paramaguhyahṛdayaṃ buddhatvamiva pratyayasthitam / sarvakāryeṣu saṃkṣepato mahāgu + + + + + + + + + + + ntaniṣṭhādakṣamiti / mudrā cātra bhavati mahāvīreti vikhyātā sarvāśāpāripūrakī / āhvānanamantrā cātra bhavati / om he he kumārarūpisvarūpiṇe sarvabālabhāṣitaprabodhane āyāhi bhagavaṃ āyāhi / kumārakrīḍotpaladhāriṇe maṇḍalamadhye tiṣṭha tiṣṭha / samayamanusmara / apratihataśāsana hūṃ / mā vilamba / ru ru phaṭ svāhā / eṣa bhagavaṃ mañjuśriyaḥ āhvānanamantrā / sarvasattvānāṃ sarvabodhisattvānāṃ sarvapratyekabuddhāryaśrāvakadevanāgayakṣagandharvagaruḍakinnaramahoragapiśācarākṣasasarvabhūtānāṃ ceti saptābhimantritaṃ candanodakaṃ kṛtvā caturdiśamityūrdhvamadhastiryaksarvataḥ kṣipet / sarvabuddhabodhisattvāḥ mañjuśriyaḥ svayaṃ tasya parivāraḥ sarvalaukikalokottarāśca mantrāḥ sarve ca bhūtagaṇāḥ sarvasattvāśca āgatā bhaveyuḥ / namaḥ sarvabuddhānāmapratihataśāsanānām / om dhu dhura dhura dhūpavāsini dhūpārciṣi hūṃ tiṣṭha samayamanusmara svāhā / dhūpamantraḥ / candanaṃ karpūraṃ kuṅkumaṃ caikīkṛtya dhūpaṃ dāpayettataḥ / āgatānāṃ tathāgatānāṃ sarvabodhisattvānāṃ ca dhūpāpyāyitamanasaḥ ākṛṣṭā bhavanti / bhavati cātra mudrā yasya māleti vikhyātā sarvasattvākarṣaṇī śivā / āhvānanamantrāyāśca ayameva mudrā padmamālā śubhā / āgatānāṃ ca sarvabuddhabodhisattvānāṃ sarvasattvānāṃ cāgatānāṃ arghyo deyaḥ / karpūracandanakuṅkumairudakamāloḍya jātīkusumanavamālikavārṣikapunnāganāgavakulapiṇḍitagarābhyāṃ eteṣāmanyatamena puṣpeṇa yathārttukena vā sugandhapuṣpeṇa miśrīkṛtya anena mantreṇa arghyo deyaḥ / namaḥ sarvabuddhānāmapratihataśāsanānāṃ tadyathā - he he mahākāruṇika viśvarūpadhāriṇi arghyaṃ pratīccha pratīcchāpaya samayamanusmara tiṣṭha tiṣṭha maṇḍalamadhye praveśeya praviśa sarvabhūtānukampaka gṛhṇa gṛhṇa hūṃ / ambaravicāriṇe svāhā / mudrā cātra pūrṇeti vikhyātā sarvabuddhānuvartinī / dhruvā / gandhamantrā cātra bhavati / namaḥ sarvabuddhānāṃ namaḥ samantagandhāvabhāsaśriyāya tathāgatāya / tadyathā - gandhe gandhe gandhāḍhye gandhamanorame pratīccha pratīccheyaṃ gandhaṃ samatānusāriṇe svāhā / bhavati cātra mudrā pallavā nāma sarvāśāpāripūrikā / puṣpamantrā cātra bhavati / namaḥ sarvabuddhānāmapratihataśāsanānām / namaḥ saṅkusumitarājasya tathāgatasya / tadyathā - kusume kusume kusumāḍhye kusumapuravāsini kusumāvati svāhā / tenaiva dhūpamantreṇa pūrvoktenaiva dhūpena dhūpayet /

Vaidya 19

sarvabuddhāṃ namaskṛtya acintyādbhutarūpiṇām /
balimantraṃ pravakṣyāmi samyak sambuddhabhāṣitām // Mmk_2.1 //

namaḥ sarvabuddhabodhisattvānāmapratihataśāsanānāṃ tadyathā - he he bhagavaṃ mahāsattva buddhāvalokita mā vilamba / idaṃ baliṃ gṛhṇāpaya gṛhṇa hūṃ hūṃ sarvaviśva ra ra ṭa ṭa phaṭ svāhā / nivedhaṃ cānena dāpayet / baliṃ ca sarvabhautikam / bhavati cātra mudrā śaktiḥ sarvaduṣṭanivāriṇī / namaḥ sarvabuddhānāmapratihataśāsanānāṃ sarvatamo 'ndhakāravidhvaṃsināṃ namaḥ samantajyotigandhāvabhāsaśriyāya tathāgatāya / tadyathā - he he bhagavaṃ jyotiraśmiśatasahasrapratimaṇḍitaśarīra vikurva vikurva mahābodhisattvasamantajvālodyotitamūrti khurda khurda avalokaya avalokaya sarvasattvānāṃ svāhā / pradīpamantrā / pradīpaṃ cānena dāpayet / mudrā vikāsinī nāma sarvasattvāvalokinī / namaḥ samantabuddhānāmapratihataśāsanānām / tadyathā - jvala jvala jvālaya jvālaya / huṃ / vivodhaka harikṛṣṇapiṅgala svāhā / agni kārikā mantrā / bhavati cātra mudrā sampuṭanāma lokaviśrutā / sarva sattvaprabhodyotanī bhāṣitā munivaraiḥ pūrvaṃ bodhisattvasya dhīmataḥ //

atha khalu mañjuśrīḥ kumārabhūtaḥ vajrapāṇiṃ bodhisattvamāmantrayate sma / imāni guhyakādhipate mantrapadāni sarahasyāni paramaguhyakāni

tvadīyaṃ kulavikhyātaḥ sutaṃ ghoraṃ sadāruṇaṃ /
ya eva sarvamantrāṇāṃ sādhyamānānāṃ vicakṣaṇaiḥ // Mmk_2.2 //

mūrdhūṭaka iti vikhyāta + + + jakulayorapi /
tasya nirnāśanārthāya vidyeyaṃ sampravakṣyate // Mmk_2.3 //

namaḥ sarvabuddhabodhisattvānāmapratihataśāsanānām / uṃ kara kara kuru kuru mama kāryam / bhañja bhañja sarvavighnāṃ / daha daha sarvavajravināyakam / mūrdhaṭakajīvitāntakara mahāvikṛtarūpiṇe paca paca sarvaduṣṭāṃ / mahāgaṇapatijīvitāntakara bandha bandha sarvagrahāṃ / ṣaṇmukha ṣaḍbhuja ṣaṭcaraṇa rudramānaya / viṣṇumānaya / brahmādyāṃ devānānaya / mā vilamba mā vilamba / jhal jhal maṇḍalamadhye praveśaya / samayamanusmara / hūṃ hūṃ hūṃ hūṃ hūṃ hūṃ phaṭ phaṭ svāhā / eṣa saḥ paramaguhyakādhipate paramaguhyaḥ mahāvīryaḥ mañjuśrīḥ ṣaṇmukho nāma mahākrodharājā sarvavighnavināśakaḥ / anena paṭhitamātreṇa daśabhūmipratiṣṭhāpitabodhisattvā vidravante / kiṃ punarduṣṭavighnāḥ / anena paṭhitamātreṇa mahārakṣā kṛtā bhavati / mudrā cātra bhavati mahāśūleti vikhyātā sarvavighnavināśikā / asyaiva krodharājasya hṛdayam / om hrīḥṃ jñīḥ vikṛtānana hum / sarvaśatruṃ nāśaya stambhaya phaṭ phaṭ svāhā / anena mantreṇa sarvaśatrūṃ mahāśūlarogeṇa caturthakena vā gṛhṇāpayati / śatatajapena vā yāvad rocate, maitratāṃ vā na pratipadyate / atha karuṇācittaṃ labhate / jāpānte muktirna syāt / mṛyata iti ratnatrayāpakariṇāṃ kartavyaṃ nāśeṣaṃ saumyacittānāṃ mudrāṃ mahāśūlaiva prayojanīyā / upahṛdayaṃ cātra bhavati / om hrīḥṃ kālarūpa huṃ khaṃ svāhā / mudrā mahāśūlayaiva prayojanīyā / sarvaduṣṭāṃ (Vaidya 20) yamicchati taṃ kārayati / paramahṛdayam / sarvabuddhādhiṣṭhitaṃ ekākṣaraṃ nāma / hūṃ / eṣa sarvakarmakaraḥ / mudrā mahāśūlayaiva prayojanīyā / sarvānarthanivāraṇam / sarvabhūtavaśaṅkaraḥ saṃkṣepataḥ / eṣa krodharāja sarvakarmeṣu prayoktavyaḥ maṇḍalamadhye jāpaḥ siddhikāle ca viśiṣyate / visarjanamantrā bhavanti / namaḥ sarvabuddhānāmapratihataśāsanānām / tadyathā - jayaṃ jaya sujaya mahākāruṇika viśvarūpiṇe gaccha gaccha svabhavanaṃ sarvabuddhāṃśca visarjaya / saparivārāṃ svabhavanaṃ cānupraveśaya / samayamanusmara / sarvārthāśca me siddhyantu mantrapadāḥ manorathaṃ ca me paripūraya svāhā / ayaṃ visarjanamantraḥ sarvakarmeṣu prayoktavyaḥ / mudrā bhadrapīṭheti vikhyātā / āsanaṃ cānena dāpayet / manasā saptajaptena visarjanaṃ sarvebhyaḥ laukikalokottarebhyo maṇḍalebhyaḥ mantrebhyaścaiva mantrasiddhiḥ / samayajapakālaniyameṣu ca prayoktavyeti //

atha khalu mañjuśrīḥ kumārabhūtaḥ punarapi taṃ śuddhāvāsabhavanamavalokya taṃ mahāparṣanmaṇḍalaṃ svakaṃ ca vidyāgaṇamantrapaṭalavisaraṃ bhāṣate sma / namaḥ sarvabuddhānām apratihataśāsanānām / om riṭi svāhā / mañjuśriyasyedam anucarī keśinī nāma vidyā sarvakarmikā / mahāmudrāyā pañcaśikhāyāṃ yojyasarvaviṣakarmasu / namaḥ samantabuddhānāmapratihataśāsanānām / om niṭi / upakeśinī nāma vidyeyaṃ sarvakarmikā mudrayā vikāsinyā ca yojayet / sarvagrahakarmeṣu / namaḥ samantabuddhānāmapratihatagatīnām / om niḥ /

vidyeyaṃ balinī nāma sarvakamakarā śubhā /
mudrayā bhadrapīṭhayā saṃyuktā yakṣiṇī ānayed dhruvam // Mmk_2.4 //

nāmaḥ samantabuddhānāṃ acintyādbhutarūpiṇām /
mudrayā śaktinā yuktā sarvaḍākinīghātinī // Mmk_2.5 //

om jñaiḥ svāhā /

vidyā kāpatalinī nāma mañjughoṣeṇa bhāṣitā /
samantāsarvabuddhaiśca praśastā divyarūpiṇī // Mmk_2.6 //

namaḥ samantabuddhānām apratihatagatipracāriṇām /

tadyathā - om varade svāhā /

mudrā triśikhenaiva prayojayet śreyasātmakaḥ /
bahurūpadharā devī kṣiprabhogapasādhikā // Mmk_2.7 //

namaḥ samantabuddhānāṃ acintyādbhutarūpiṇām /

om bhūri svāhā /

mudrayā śūlasaṃyuktā sarvajvaravināśinī /
namaḥ samantabuddhānāmacintyādbhutarūpiṇām // Mmk_2.8 //

Vaidya 21

om nu re svāhā /

vidyā tārāvatī nāma praśastā sarvakarmasu /
mudrayā śaktiyaṣṭyā tu yojitā vighnaghātinī // Mmk_2.9 //

namaḥ samantabuddhānāmacintyādbhutarūpiṇām /

tadyathā - om vilokini svāhā /

vidyā lokavatī nāma sarvakośavaśaṅkarī /
yojitā vajramudreṇa sarvasaukhyapradāyikā // Mmk_2.10 //

namaḥ samantabuddhānāmacintyādbhutarūpiṇām /

tadyathā - om viśve viśvasambhave viśvarūpiṇi kaha kaha āviśāviśa / samayamanusmara / ruru tiṣṭha svāhā /

eṣā vidyā mahāvīryā darśitā lokanāyakaiḥ /
daṃṣṭramudrāsametāstrasarvasattvā + veśinī /
śubhā varadā sarvabhūtānāṃ viśveti samprakāśitā // Mmk_2.11 //

namaḥ samantabuddhānāmacintyādbhutarūpiṇām /

tadyathā - om śvetaśrī vapuḥ svāhā /

mayūrāsanena mudreṇa vinyastā sarvakarmikā /
mahāśvetiti vikhyātā acintyādbhutarūpiṇī /
saubhāgyakaraṇaṃ loke naranārīvaśaṅkarī // Mmk_2.12 //

namaḥ samantabuddhānāmacintyādbhutarūpiṇām //

tadyathā - om / khikhirikhiri bhaṅguri sarvaśatruṃ stambhaya jambhaya mohaya vaśamānaya svāhā /

eṣā vidyā mahāvidyā yoginīti prakathyate /
yojitā vakkramudreṇa duṣṭasattvaprasādinī // Mmk_2.13 //

namaḥ samantabuddhānāmapratihatagatipracāriṇām /

tadyathā - om śrīḥ /

eṣā vidyā mahālakṣmī lokanāthaistu deśitā /
mudrā sampuṭayā yuktā mahārājyapradāyikā // Mmk_2.14 //

namaḥ samantabuddhānāṃ sarvasattvābhayapradāyinām /

tadyathā - om / ajite / kumārarūpiṇe / ehi āgaccha / mama kāryaṃ kuru svāhā /

ajiteti vikhyātā kumārī amṛtodbhavā /
mudrayā pūrṇayā yuktā sarvaśatrunivāraṇī // Mmk_2.15 //

namaḥ samantabuddhānāmacintyādbhutarūpiṇām /

Vaidya 22

tadyathā - om jaye svāhā / vijaye svāhā / ajite svāhā / aparājite svāhā /

caturbhaginya iti vikhyātā bodhisattvānucārikā /
paryaṭanti mahīṃ kṛtsnāṃ sattvānugrahakārikāḥ // Mmk_2.16 //

bhrātā stumburuvikhyātā etāsāmanucārakaḥ /
nauyānasamārūḍhā andurdhetuḥ nivāsinaḥ /
muṣṭimudreṇa vinyastā sarvāśāpāripūrikā // Mmk_2.17 //

namaḥ samantabuddhānāṃ lokāgrādhipatīnām //

tadyathā - om / kumāra mahākumāra krīḍa krīḍa ṣaṇmukhabodhisattvānujñāta mayūrāsanasaṅghodyatapāṇi raktāṅga raktagandhānulepanapriya kha kha khāhi khāhi khāhi / huṃ nṛtya nṛtya / raktāpuṣpārcitamūrti samayamanusmara / bhrama bhrama bhrāmaya bhrāmaya bhrāmaya / lahu lahu māvilamba sarvakāryāṇi me kuru kuru citrarūpadhāriṇe tiṣṭha tiṣṭha huṃ huṃ sarvabuddhānujñāta svāhā /

bhāṣitā bodhisattvena mañjughoṣeṇa nāyinā /
ṣaḍvikārā mahī kṛtsnā pracacāla samantataḥ // Mmk_2.18 //

hitārthaṃ sarvasattvānāṃ duṣṭasattvanivāraṇam /
maheśvarasya suto ghoro vaineyārthamihāgataḥ // Mmk_2.19 //

skandamaṅgārakañcaiva grahacihnaiḥ sucihnitaḥ /
mañjubhāṣiṇī tato bhāṣe karuṇāviṣṭena cetasā // Mmk_2.20 //

mahātmā bodhisattvo 'yaṃ bālānāṃ hitakāriṇaḥ /
sattvacaryā yataḥ prokto viceruḥ sarvato jagat // Mmk_2.21 //

mudrāśaktiyaṣṭyānusaṃyukto sa mahātmanaḥ /
āvartayati brahmādyāṃ kiṃ punarmānuṣaṃ phalam // Mmk_2.22 //

kaumārabhittamakhilaṃ kalyamasya samāsataḥ /
kārttikeyamañjuśrīḥ mantro 'yaṃ samudāhṛtaḥ // Mmk_2.23 //

sattvānugrahakāmyarthaṃ bodhisattva ihāgataḥ /
tryakṣaraṃ nāma hṛdayaṃ mantrasyāsya udāhṛtam // Mmk_2.24 //

sarvasattvahitārthāya bhogākarṣaṇataptaraḥ /
mudrayā śaktiyaṣṭyā tu vinyastaḥ sarvakarmikaḥ // Mmk_2.25 //

om hūṃ jaḥ /

eṣa mantraḥ samāsena kuryānmānuṣakaṃ phalam /

namaḥ samantabuddhānāṃ samantodyotitamūrtinām //

om vikṛtagraha huṃ phaṭ svāhā //

upahṛdayaṃ cāsya saṃyukto mudrāśaktinā tathā /
āvartayati bhūtāni sagrahāṃ mātarāṃ tathā // Mmk_2.26 //

Vaidya 23

sarvamudritamudreṣu vinyastā saphalā bhavet /
vitrāsayati bhūtānāṃ duṣṭāviṣṭavimocanī // Mmk_2.27 //

eṣa mañjuśriyasya kumārabhūtasya kārttikeyamañjuśrīrnāma kumāraḥ anucaraḥ sarvakarmikaḥ japamātreṇaiva sarvakarmāṇi karoti, sarvabhūtāni trāsayati, ākarṣayati, vaśamānayati, śoṣayati, ghātayati, yathepsitaṃ vā vidyādharasya tat sarvaṃ sampādayati //

namaḥ samantabuddhānāmapratihataśāsanānām / tadyathā - om brahma subrahma brahmavarcase śāntiṃ kuru svāhā //

eṣa mantro mahābrahmā bodhisattvena bhāṣitaḥ /
śāntiṃ prajagmurbhūtāni tatkṣaṇādeva śītalā // Mmk_2.28 //

mudrā pañcaśikhāyuktā kṣipraṃ svastyayanaṃ bhavet /
ābhicārukeṣu sarveṣu athavo cedapaṭhyate /
eṣa saṃkṣepata ukto kalpamasya samāsataḥ // Mmk_2.29 //

namaḥ samantabuddhānāmapratihataśāsanānām //

tadyathā - om garuḍavāhana cakrapāṇi caturbhuja huṃ huṃ samayamanusmara / bodhisattvo jñāpayati svāhā //

ājñapto mañjughoṣeṇa kṣipramarthakaraḥ śivaḥ /
vidrāpayati bhūtāni viṣṇurūpeṇa dehinām // Mmk_2.30 //

mudrā triśikhe yuktaḥ kṣipramarthakaraḥ sthiraḥ /
ya eva vaiṣṇave tantre kathitāḥ kalpavistarāḥ /
upāyavaineyasattvānāṃ mañjughoṣeṇa bhāṣitāḥ // Mmk_2.31 //

namaḥ samantabuddhānāmapratihataśāsanānām //

tadyathā - om mahāmaheśvara bhūtādhipativṛṣadhvaja pralambajaṭāmakuṭadhāriṇe sitabhasmadhūsaritamūrti huṃ phaṭ phaṭ / bodhisattvo jñāpayati svāhā //

eṣa mantro mayā proktaḥ sattvānāṃ hitakāmyayā /
śūlamudrāsamāyuktāḥ sarvabhūtavināśakaḥ // Mmk_2.32 //

yanmayā kathitaṃ pūrvaṃ kalpamasya purātanam /
saivamiti vakṣyante sattvā bhūtalavāsinaḥ /
vividhā guṇavistārāḥ śaivatantre mayoditāḥ // Mmk_2.33 //

namaḥ samantabuddhānāmapratihataśāsanānām //

tadyathā - om śakuna mahāśakuna padmavitatapakṣa sarvapannaganāśaka kha kha khāhi khāhi samayamanusmara / huṃ tiṣṭha / bodhisattvo jñāpayati svāhā //

Vaidya 24

eṣa mantro mahāvīryaḥ vainateyeti viśrutaḥ /
durdāntadamako śreṣṭhaḥ bhogināṃ viṣanāśanam // Mmk_2.34 //

mahāmudrayā samāyuktāḥ hantyanartha sudāruṇām /
vicikitsayati na sandeho viṣaṃ sthāvarajaṅgamam // Mmk_2.35 //

sattvānupāyavaineyā bodhisattvasamājñayā /
vicerurgaruḍarūpeṇa pākṣirāṭ sa mahādyutiḥ // Mmk_2.36 //

yāvantaḥ gāruḍe tantre kathitāḥ kalpavistarāḥ /
te mayaivoditāḥ sarve sattvānāṃ hitakāraṇāt // Mmk_2.37 //

garutmā bodhisattvastu vainateyārthamihāgataḥ /
bhogināṃ viṣanāśāya viceruḥ pakṣirūpiṇaḥ // Mmk_2.38 //

yāvanto laukikā mantrāḥ te 'smi kalpa udāhṛtāḥ /
vaineyārthaṃ hi sattvānāṃ vicarāmi tathā tathā // Mmk_2.39 //

ye tu tāthāgatīmantrāḥ kuliśāṅkukulayorapi /
te 'smin kalpavistare bhāṣiutā pūrvameva tu // Mmk_2.40 //

yathā hi dhātrī bahudhā bālānāṃ lālati yatnataḥ /
tathā bāliśabuddhīnāṃ mantrarūpī carāmyaham // Mmk_2.41 //

daśabalai kathitaṃ pūrve adhunā ca mayoditam /
sakalaṃ mantratantrārthaṃ kumāro 'pyāha mahādyutiḥ // Mmk_2.42 //

jinavaraiśca ye gītā gītā daśabalātmajaiḥ /
mañjusvareṇa te gītā acintyādbhutarūpiṇām // Mmk_2.43 //

atha khalu mañjuśrīḥ kumārabhūta sarvāvantaṃ śuddhāvāsabhavanaṃ taṃ ca mahāparṣanmaṇḍalavalokya sarvasamayasañcodanīṃ nāma samādhiṃ samāpadyate sma / yatra samādheḥ pratiṣṭhitasya aśeṣasattvanirhāracaryāmanasaḥ sarvasattvā pratiṣṭhitāḥ bhaveyuḥ, samanantarasamāpannasya mañjuśriyaḥ kumārabhūtasya sarvāvantaṃ śuddhāvāsabhavanaṃ vicitramaṇiratnavyūhālaṅkāramaṇḍalaṃ acintyādbhutabodhisattvavikurvaṇaṃ sarvapratyekabuddhāryaśrāvakacaryāpraviṣṭairapi bodhisattvaiḥ daśabhūmipratiṣṭhiteśvarairapi na śakyate maṇḍalaṃ likhituṃ vā, kaḥ punarvādo pṛthagjanabhūtaiḥ sattvai ta divyamāryamaṇḍalasamayanirhāravasthānāvasthitaṃ mañjuśriyaṃ kumārabhūtaṃ dṛṣṭvā sarve buddhā bhagavantaḥ sarvapratyekabuddhāḥ, sarve āryaśrāvakāḥ, sarve bodhisattvāḥ, daśabhūmipratiṣṭhitāḥ, yauvarājyābhiṣekasamanuprāptā āryā pratipannāśca sarve sattvā sāśravā anāśravāśca mañjuśriyaḥ kumārabhūtasyādhiṣṭhānenācintyaṃ buddhabodhisattvācaryāniṣyanditaṃ samādhiviśeṣamānasodbhavaṃ maṇḍalaṃ praviṣṭamātmānaṃ sañjānante sma / na śakyate tat pṛthagjanaiḥ sattvaiḥ samanasāpyālambayitum, kaḥ punarvādo likhituṃ lekhayituṃ vā //

Vaidya 25

atha mañjuśrīḥ kumārabhūtaḥ, tā mahāparṣanmaṇḍalasamayamanupraviṣṭaḥ sattvānāmantrayate sma / śṛṇvantu mārṣāḥ / anatikramaṇīyametat tathāgatānāṃ bodhisattvānāṃ ca samayaḥ, kaḥ punarvādo 'nyeṣāṃ sattvānām āryānāryāṇām / atha mañjuśrīḥ kumārabhūtaḥ vajrapāṇiṃ guhyakādhipatimāmantrayate sma / nirdiṣṭaṃ bho jinaputrātikrāntamānudhyakaṃ samayaṃ mānasodbhavaṃ mānuṣyakaṃ tu vakṣye parinirvṛtānāṃ ca tathāgatānām, yatra sattvā samanupraviśya sarvamahālaukikalokottarā siddhiṃ gaccheyuḥ //

atha khalu vajrapāṇirguhyādhipatiḥ mañjuśriyaṃ kumārabhūtamāmantrayate sma / bhāṣa bhāṣa tvaṃ bho jinaputra yasyedānīṃ kālaṃ manyase /

parinirvṛte lokanāthe śākyasiṃhe anutare /
buddhatva iva sattvānāṃ tvadīyaṃ maṇḍalaṃ bhuvi // Mmk_2.44 //

dṛṣṭimātro hi loko 'smin mantrā siddhiṃ prajagmire /
ajñānavidhihīnaṃ tu śayānavikṛtena vā // Mmk_2.45 //

mantrā siddhiṃ na gaccheyuḥ brahmasyāpi mahātmanaḥ /
anabhiyuktā tantre 'smin adṛṣṭasamayodite // Mmk_2.46 //

mantrā siddhiṃ na gacchanti yatnenāpyanekadā /
samayaprayogahīnaṃ śakrasyāpi prayatnataḥ // Mmk_2.47 //

mantrāḥ siddhiṃ na gacchanti kiṃ punarbhuvi mānuṣe /
samayaśāstratattvajñe caryākarmasu sādhane /
paṭhitamātrā hi sidhyante mātrā āryā ca laukikāḥ // Mmk_2.48 //

maṇḍalaṃ mañjughoṣasya praviṣṭaḥ sarvakarmakṛt /
mantrasiddhirdhruvaṃ tasya kumārasyaiva śāsane // Mmk_2.49 //

atha khalu vajrapāṇirguhyādhipatiḥ taṃ mahāsattva madhye bhāṣate sma / saṃkṣepataḥ bho bho mahābodhisattva sattvānāmarthāya maṇḍalavidhānaṃ bhāṣasveti //

evamuktastu guhyakādhipatinā mañjuśrīḥ kumārabhūtaḥ sarvasattvānāmarthāya maṇḍalavidhānaṃ bhāṣate sma / ādau tāvat pratihārakapakṣe caitravaiśākhe ca māse sitapakṣe praśastadivase śuddhagrahanirīkṣite śubhanakṣatrasaṃyukte śuklapratipadi pūrṇamāsyāṃ vā anye vā kāle prāvṛṇmāsavivarjite pūrvāhṇe bhūmimadhiṣṭhātavyaṃ mahānagaramāsṛtya yatra vā svayaṃ tiṣṭhenmaṇḍalācāryaḥ samudragāminīṃ vā nadīmāśrityaḥ, samudrataṭasamīpaṃ vā mahānagarasya pūrvottare digbhāge nātidūre nātyāsanne maṇḍalācāryeṇa sattvānā saptāhaṃ pakṣamātraṃ vā ekānte uḍayaṃ kṛttvā prativastavyam / yaḥ tasmin sthāne sucaukṣaṃ pṛthivīpradeśaṃ samantāccaturasraṃ ṣoḍaśahastaṃ dvādaśahastaṃ vā apagatapāṣāṇakaṭhallabhasmāṅgāratuṣakapālāsthivarjitaṃ sucaukṣaṃ supasuparikarmitaṃ pṛthivīpradeśaṃ nighrātmakenodakena pañcagavyasanmiśritena candanakarpūrakuṅkumodakena vā yamāntakena krodharājenāṣṭasahasrābhimantritena (Vaidya 26) pañcaśikhamahāmudrāsaṃyuktena taṃ pṛthivīpradeśaṃ abhyukṣayeccaturdikṣu ityūrdhvamadhastiryag vidikṣu ca sarvataḥ kṣipet / tato taṃ pṛthivīpradeśaṃ samantāccaturasraṃ ṣoḍaśahastaṃ dvādaśahastaṃ vā aṣṭahastaṃ vā, tatra ṣoḍaśahastaṃ jyeṣṭhaṃ madhyaṃ dvādaśahastaṃ kanyasaṃ aṣṭahastam / etat trividhaṃ proktaṃ maṇḍalaṃ sarvadarśibhiḥ rājyakāmāya tato jyeṣṭhaṃ madhyamaṃ sambhogavardhanaṃ kanyasaṃ samayamātraṃ tu sarvakarmakaraṃ śivam / tato 'nyatamaṃ manasepsitaṃ maṇḍalamālikhet / tatra taṃ pṛthivīpradeśaṃ dvihastamātraṃ khanet / tatra pāṣāṇāṅgārabhasmāsthikeśādayo vividhā vā prāṇakajātayaḥ yadi dṛśyante, anyaṃ pṛthivīpradeśaṃ khanet / nirupahatyaṃ nirupadravaṃ bhavet / na cet parvatāgranadīpulinasamudrotsaṅgamahānadīpulinasikatādicayaṃ mahatā prayatnataḥ sa pratyavekṣitaṃ sucaukṣa niḥprāṇakaṃ kṛtvā likhet / taṃ pṛthivīpradeśaṃ bhūyo niḥprāṇenodakena pañcagavyasanmiśreṇa nadīkūlamṛttikayā medhyayā valmīkamṛttikayā vā yatra prāṇakā na santi, tayā mṛttikayā pūrayitavyam / pūrayitvā ca svākoṭitaṃ samatalaṃ samantāt trividhaṃ maṇḍalaṃ yathepsitaṃ kārayet / caturdikṣu catvāraḥ khadirakīlakāṃ nikhanet / krodharājenaiva saptābhimantritaṃ kṛtvā, pañcaraṅgikeṇa sūtreṇa saptābhimantritena krodhahṛdayena kṛtvā samantā tanmaṇḍalaṃ caturasrākāreṇa veṣṭayet / evaṃ madhyame sthāne evamabhyantare caturasrākāraṃ kārayet / madhyasthānasthitena maṇḍalācāryeṇa vidyā aṣṭasahasraṃ mūlamantrā uccārayitavyā mahāmudrā pañcaśikhāṃ badhvā mūṃlamantreṇa sasakhāyarakṣā ātmarakṣā ca kāryā / japataśca niṣkasarvahimaṇḍalaṃ pradakṣiṇīkṛtya prāṅmukhaḥ kuśaviṇḍakopaviṣṭaḥ sarvabuddhabodhisattvānāṃ manasi kurvāṇaḥ / samantācca tanmaṇḍalaṃ caturasrākāreṇa veṣṭayet / bahirnādhaḥ ekarātroṣitāṃ kṛtvā pravāsayet //

tatra maṇḍalācāryeṇa kṛtapuraścaraṇena svatantramantrakuśalena upāyasattvārthamahāyānādhimuktena ekarātroṣitena susakhāyasametena vidhiśāstradṛṣṭena karmaṇā pañcaraṅgikena cūrṇena ślakṣṇojjvalena suparikarmakṛtena ṣaḍkṣarābhimantrite hṛdayenābhimantyaṃ taṃ cūrṇaṃ maṇḍalamadhye sthāpayet / bahiścocchritadhvajapatākatoraṇe catuṣpathālaṅkṛtaṃ kadalīstasbharopitaphalabharitapiṇḍībhiḥ pralambamānamāhatabherīmṛdaṅgaśaṅkhatantrīnirghoṣanināditaṃ pṛthivīpradeśaṃ kuryāt / praśastaśabdadharmaśravaṇacatupparṣānukūlamahāyānasūtrāṃ caturdikṣu pustakāṃ vācayan / tadyathā - bhagavatī prajñāpāramitā dakṣiṇāṃ diśi vācayet / āryacandrapradīpasamādhiḥ paścimāyāṃ diśi / āryagaṇḍavyūha uttarāyāṃ diśi / āryasuvarṇaprabhāsottamasūtraṃ pūrvāyāṃ diśi / evamadhītacatuḥsūtrāntikaṃ pudgalāṃ dharmabhāṇakaṃ pustakābhāvādddhyeṣayet / dharmaśravaṇāya tato maṇḍalācāryeṇotthāya candanakarpūrakuṅkumavyāmiśrakeṇa śvetasugandhapuṣpaiḥ mūlamantraṃ japatā sarvatastaṃ maṇḍalamabhikiret / abhikīrya ca bahirnirgacchet / saptāhāddhaviṣyāhāroṣitāṃ dvau trayo vā utpāditabodhicittaṃ upoṣadha upavāsocitāṃ citrakarā nipuṇatarāṃ praveśayet / mūlamantreṇaiva śikhāvandhaṃ kṛtvā, tataḥ suvarṇarūpyavividharatnapañcavicitrojjvalacārusūkṣmacūrṇatāmbrāṃ pratigṛhya, mahābhogaiḥ sattvaiḥ mahārājānaiśca dhārmikaiḥ likhāpanīyam / bodhiparāyaṇīyaṃ bodhiparāyaṇaṃ niyataṃ //

Vaidya 27

maṇḍalaṃ darśanādevaṃ kiṃ punarmantrasādhane /
sattvānāmalpapuṇyānāṃ nirvṛte śākyapuṅgave // Mmk_2.50 //

kuta evaṃvidhā bhogā vidhireṣā tu kalpyate /
daridrajanatāṃ dṛṣṭvā mañjughoṣo mahādyutiḥ // Mmk_2.51 //

udīrayet kalpasaṃkṣepaṃ maṇḍalaṃ tu samāsataḥ /
śālitaṇḍulacūrṇaistu sūkṣmaiḥ pañcaraṅgojjvalaiḥ /
śuklapītaraktakṛṣṇaharitavarṇairvarṇayet // Mmk_2.52 //

pūrvasthāpitakaṃ cūrṇaṃ maṇḍalācāryeṇa svayaṃ gṛhya, mahāmudrāṃ pañcaśikhāṃ badhvā mūlamantraṃ japatā taṃ cūrṇaṃ mudrayet / apareṇa tu sādhakācāryeṇa maṇḍalabahirdakṣiṇapūrvāyāṃ diśi vidhidṛṣṭena karmaṇā agnikuṇḍaṃ kārayet / dvihastapramāṇaṃ hastamātranimnaṃ samantāt padmapuṣkarākāraṃ bahiḥ padmapuṣkarākārā palāśakāṣṭhasamidbhiḥ agniṃ prajvālya śrīphalakāṣṭhasamidhānāṃ vitastimātrapramāṇānāṃ sādrāṃ dadhimadhughṛtāktā mūlamantraṃ ṣaḍakṣarahṛdayena vā mudrāmuṣṭiṃ badhvā āhvayet / āhūya ca pūrvoktainaiva ekākṣaramūlamantrahṛdayena bhūyo aṣṭaśataṃ juhuyāt //

tato maṇḍalācāryeṇa baddhoṣṇīṣakṛtaparikaraḥ ātmanā citrakarāṃśca nipuṇatarānātmanā kārayet / tato maṇḍalācāryeṇa buddhabodhisattvāṃ manasi kurvatā pūrvoktenaiva dhūpamantreṇa dhūpaṃ daitā añjaliṃ kṛtvā sarvabuddhabodhisattvāṃ praṇamya, mañjuśriyaṃ kumārabhūtaṃ namaskṛtya cūrṇaṃ gṛhītvā, ākārayet / rūpaṃ citrakaraiśca pūrayitavyam / etena vidhinā prathamata eva buddhaṃ bhagavantaṃ śākyamuniṃ sarvākāravaropetaṃ ratnasiṃhāsanopaviṣṭaṃ śuddhāvāsabhavanasthaṃ dharmaṃ deśayamānamālikhet / likhitaśca maṇḍalācāryasyānusādhakena ātmarakṣāvidhānaṃ mūlamantreṇa kṛtvā sarvabhūtikā balirdeyā caturdikṣurdhvamadhaḥ bahirmaṇḍalasya kṣipet //

tato snātvā agnikuṇḍasamīpaṃ gatvā śucivastraprāvṛtena śucinā kṛtā rakṣāvidhānena ghṛtāhutīnāṃ kuṅkumamiśrāṇāmaṣṭasahasraṃ juhuyānmūlamantreṇa / tataḥ kuśaviṇḍakopaviṣṭena japaṃ kurvataḥ tatraiva sthātavyam / śvetasarṣapāṇāmaṣṭābhimantritaṃ kṛtvā yamāntakakrodharājenābhimantrya śarāvasampuṭe sthāpayet / anekākāravikṛtarūpaghorasvaravātavarṣadurdinamanyatamānyatamaṃ vā vighnamāgataṃ dṛṣṭvā hutena sarṣapāhutayaḥ sapta hotavyāḥ / tato vighnāḥ praṇaśyanti / manuṣyavighnairvā pañcāhutayo hotavyā / stambhitā bhavanti aśaktivantaḥ puruṣā mṛyanti vā / amānuṣyairvā gṛhṇante tatkṣaṇādeva na sandehosti / kathañcana śakro 'pi mriyate kṣipram / kiṃ punarduṣṭacetasā manuṣyāḥ, itare vā vighnā yamāntakakrodhabhayā nirnaṣṭā vidravanti ito ita iti //

tato 'nusādhakena tatraiva kuśaviṇḍakopaviṣṭena yamāntakakrodharājānaṃ japaṃ kurvāṇa sthātavyam / tato maṇḍalācāryeṇa bhagavataḥ śākyamuneḥ pratimāyā dakṣiṇe pārśve dvau pratyekabuddhau padmāsanopaviṣṭau paryaṅkenopaviṣṭau kāryau, tayoradhastād dvau mahāśrāvakau dharmaṃ śṛṇvantaḥ (Vaidya 28) kāryau / teṣāmapi dakṣiṇataḥ bhagavānāryāvalokiteśvaraḥ sarvālaṅkāravibhūṣitaḥ śaratkāṇḍagauraḥ padmāsanopaviṣṭaḥ, vāmahastena padmaṃ gṛhītvā dakṣiṇahastena varadaḥ / tasyāpi dakṣiṇataḥ bhagavatī paṇḍaravāsinī padmahastā dakṣiṇena hastena bhagavantaṃ śākyamuniṃ vandamānā padmāsanopaniṣaṇṇā jaṭāmakuṭadhāriṇī śvetapaṭṭavastranivastā paṭṭāṃśukottarāsaṅginī kṛṣṇabhasmatṛmuṇḍīkṛtā / evaṃ tārā, bhrukuṭī svakasvakāsaneryāyathe susthitā kāryā / upariṣṭācca bhagavatī teṣāṃ prajñāpāramitā, tathāgatalocanā, uṣṇīṣarājā svakāryāḥ / evaṃ bodhisattvāḥ ṣoḍaśa kāryāḥ / tadyathā - samantabhadraḥ, kṣitigarbhaḥ, gaganagañjaḥ sarvanīvaraṇaviṣkambhī, apāyajaha maitreyaḥ, camaravyagrahastaḥ, buddhaṃ bhagavantaṃ nirīkṣamāṇaḥ, vimalagatiḥ, vimalaketuḥ, sudhana, candraprabha, vimalakīrti, sarvavyādhicikitsakaḥ sarvadharmīśvararājaḥ, lokagatiḥ, mahāmatiḥ, patidharaśceti / ete ṣoḍaśa mahābodhisattvāḥ prasannamūrtayaḥ sarvālaṅkārabhūṣitā lekhyāḥ / pradhānavidyārājaḥ, vidyārājñī abjakūle rūpakamudrā / sa ca yathāsmarattaḥ āgamataśca yathāsthāneṣu vā śeṣā lekhyāḥ / ante ca sthāne caturasrākāraṃ sthānaṃ sthāpaye padmapuṣpasaṃskṛtam / yena smaritā vidyā devatā te 'smin sthāne tiṣṭhantviti //

evaṃ dakṣiṇe pārśve bhagavataḥ śākyamuneḥ dvau pratyekabuddhau gandhamādanaḥ, upāriṣṭaśceti / evaṃ prāṅmukhaṃ maṇḍalaṃ sarvataḥ praveśadvāraṃ kāryam / bhagavataḥ śākyamuneḥ pārśve aparau dvau pratyekabuddhau candanasiddhaśceti ālekhyau / teṣāmadhastād dvau mahāśrāvakau mahākāśyapamahākātyāyanaścālekhyau / teṣāmapi vāmataḥ āryavajrapāṇikuvalayaśyāmābhaḥ prasannamūrtiḥ sarvālaṅkārabhūṣitaḥ dakṣiṇe cāmaravyagrahastaḥ vāmena krodhamūrtihastaḥ vajramuṣṭiḥ vajrāṅkuśi vajraśṛṅkhalā subāhu vajrasena yathāveṣacinhasthānāsanasarvavidyārājñārājñīsaparivāraḥ rūpamudrādiṣu yathāsmaraṇā lekhyāḥ / teṣāmapi vāmataḥ caturasrākāramubhayavajramudrāṃ likhet / likhya ca vaktavyam, ye 'tra sthāne na smaritā vidyāgaṇāḥ, te 'tra sthānena smaritā vidyāgaṇāḥ, te 'tra sthāne tiṣṭantviti //

teṣāmupariṣṭāt vedyāramitāḥ bhagavatī māmakī ālekhyāḥ sarvālaṅkāravibhūṣitāśca tāḥ prasannamūrtayaḥ //

teṣāmapyupariṣṭā aṣṭau uṣṇīṣarājānaḥ samantajvālamālākulāḥ / mudrā ca svakasvakāni mahārājacakravartīrūpāṇi ālekhyāni / kanakavarṇasuprasannendriyāṇi sarvālaṅkāravibhūṣitāni / īṣat tathāgataḥ pratimadṛṣṭijātāni / tadyathā - cakravartī, uṣṇīṣaḥ, abhyudgatoṣṇīṣa, sitātapatra, jayoṣṇīṣa, kamaloṣṇīṣa, tejorāśi, unnatoṣṇīṣa iti //

ete ataḥ uṣṇīṣarājānaḥ pratyekabuddhānāṃ vāmataḥ ālekhya, dvāre buddho bodhisattvo kāryapraveśatadakṣiṇato lokātikrāntagāmī nāma jaṭāmakuṭadhārī saumyamūrtiḥ dakṣiṇahastena akṣasūtraṃ gṛhītvā vāmahastena kamaṇḍaluṃ dvārābhimukhaḥ īṣadbhrukuṭīvadanaḥ vāmataḥ praveśe mahābodhisattva ajitañjayo nāma ālekhyaḥ / prasannamūrtiḥ jaṭāmakuṭadhārī daṇḍakamaṇḍaluvāmakarāvasaktaḥ (Vaidya 29) dakṣiṇahastena akṣasūtraṃ gṛhītvā varapradānakaraḥ īṣadbhrukuṭivadanaḥ dvārābhimukha ālekhyaḥ //

siṃhāsanasyādhastād dharmacakraḥ samantajvālamālākulaḥ, tasyāpyadhastāt ratnavimānaḥ, tatrastho bhagavāṃ mahābodhisattvaḥ mañjuśrīḥ kumārabhūtaḥ kumārarūpī kuṅkumagaurākāraḥ prasannamūrtiḥ cārurūpī īṣit prahasitavadanaḥ vāmahaste nīlotpalāvasaktaḥ dakṣiṇahastena śrīphalāvasaktavaradaḥ sarvabālālaṅkārabhūṣitapañcacīrakopaśobhitaḥ muktāvalīyajñopavītaḥ paṭṭāṃśukottarīyaḥ paṭṭavastranivastaḥ samantaprabhaḥ samantajvālamālākulaḥ padmāsanopaniṣaṇṇaḥ yamāntakakrodharājatadṛṣṭiḥ maṇḍalapraveśadvārābhimukhaḥ cārudarśano sarvataḥ ālekhyaḥ //

tasya dakṣiṇe pārśve padmasyādhastād yamāntakaḥ krodharājā ālekhyaḥ mahāvikṛtarūpī samantajvālamālākulaḥ ājñāṃ pratīcchamānaḥ mahābodhisattvagatadṛṣṭiḥ sarvata ālekhyaḥ / vāmapārśve padmasyādhastācchuddhāvāsakāyikāḥ devaputrarūpiṇaḥ bodhisattvāḥ pañca ālekhyāḥ / tadyathā - sunirmalaḥ sudāntaḥ, suśāntaḥ, saṃśuddhaḥ tamodghātanaḥ, samantāvalokaśceti / sarve ca te śuddhāvāsabhavanopaniṣaṇṇaḥ anekaratnojvalaśilātalākāraḥ samantajvālavicitrapuṣpāvakīrṇaścārurūpī ālekhyaḥ //

bahiḥ samantāccaturasrākāraṃ catustoraṇākāraṃ caturdiśaṃ vicitrapañcaraṅgojjvalaṃ supraguṇarekhāvanaddhaṃ abhyantaramaṇḍalaṃ kāryam / pūrvāyāṃ diśi bhagavataḥ śākyamuneḥ upariṣṭād rekhābhiḥ madhye saṅkusumitarājendraḥ padmāsanopaniṣaṇṇaḥ tathāgatavigrahaḥ svalpamātraḥ kāryasamantajvālamālākulaḥ varadapradānahastaḥ paryaṅkopaniṣaṇṇaḥ //

tasya dakṣiṇataḥ uṣṇīṣacakravarttimudrā lekhyā / vāmatastejorāśimudrā lekhyā / tathāgatalocanāyā upariṣṭāt prajñāpāramitāmudrā lekhyā / bhagavataḥ āryāvalokiteśvarasyopariṣṭāt prajñāpāramitāmudrāyā dakṣiṇataḥ bhagavānamitābhaḥ tathāgatavigrahaḥ kāryaḥ varapradānahastaḥ padmāsanopaniṣaṇṇaḥ samantajvālamālākulaḥ //

tasyāpi dakṣiṇataḥ pātracīvaramudre kāryau / evamanupūrvataḥ praveśasthāne padmamudrā kāryāḥ / bhagavatā saṅkusumitarājasya tathāgatasya vā mato uṣṇīṣatejorāśimudrā lekhyā samantajvālamālākulāḥ //

tasyāpi vāmataḥ ratnaketustathāgataḥ kāryaḥ, ratnaparvatopaniṣaṇṇaḥ dharmaṃ deśayamānaḥ nīlavaiḍūryamarakatapadmarāgavicitrajvālārciṣi nirgatasamantātsamantaprabha ālekhyaḥ //

tasyāpi vāmataḥ jayoṣṇīṣamudrā samantajvālamālākulā ālekhyā / tasyāpi vāmataḥ dharmacakramudrā ālekhyā samantajvālāvatī / tasyāpi vāmataḥ khakharakakamaṇḍalumakṣasūtrakamaṇḍaluṃ bhadrapīṭhamudrā ālekhyā / anupūrvataḥ dvārasthāne vajrasūcyobhayataḥ samantajvāla ālekhyaḥ / bhagavato mañjuśriyasyādhastānmahāmudrā pañcaśikhā nāma utpalamudrā vā lekhyā / samantajvālinau etau anyo 'nyāsaktaṃ samantamaṇḍalākāramālekhyam / dvārataḥ paścānmukhapraveśataḥ (Vaidya 30) prāṅmukhaśca kāryaḥ / sarveṣvapi bahirmaṇḍalaṃ bhavati pañcavarṇaraṅgojjvalaṃ vicitracārudarśanaṃ, catuḥkoṇavibhaktaṃ, catustoraṇākāraṃ caturdiśaṃ dvihastamātrābhyantaramaṇḍalato bahirālekhyam / pūrvasyāṃ diśi mahābrahmā caturmukhaḥ śuklavastranivastaḥ śvetastrottarāsaṅginaḥ śvetayajñopavītaḥ kanakavarṇaḥ jaṭāmakuṭadhārī daṇḍakamaṇḍaluṃ vāmāvasaktapāṇiḥ //

tasya dakṣiṇataḥ ābhāsvaro devaputraḥ kāryaḥ kanakavarṇaḥ dhyānāntaragatamūrttiḥ paṭṭavastranivastaḥ paṭṭāṃśukottarīyaḥ suprasannavadanaḥ jaṭāmakuṭadhārī śvetayajñopavītaḥ paryaṅkopaniṣaṇṇaḥ dakṣiṇahastena varadaḥ //

tasya dakṣiṇata akaniṣṭho devaputraḥ kāryaḥ sarvālaṅkārabhūṣitaḥ prasannamūrttiḥ dhyānagatacetasaḥ paṭṭavastranivasananivastaḥ paṭṭāṃśukottarīyaḥ //

tasya dakṣiṇataḥ paryaṅkopaviṣṭaḥ dakṣiṇahastena varadaḥ śvetayajñopa vītaḥ //

evamanupūrvataḥ, santuṣitaḥ sunirmitaḥ, paranirmitaḥ, suyāmaśakraprabhṛtayo devaputrā ālekhyā yathānupūrvataḥ yathāveṣasaṃskṛtāḥ //

śakrasyādhastāccaturmahārājakāyikāḥ sadāmattāḥ mālādhāriṇo karoṭapāṇayaḥ vīṇādvitīyakā lekhyāḥ / bhaumāśca devaputrā yathānupūrvataḥ yathāveṣenālekhyāḥ //

evaṃ dakṣiṇāyāṃ diśi avṛha anaya sudṛśa sudarśanaṃ parīttābha puṇyaprasavaprabhṛtayo devaputrā ālekhyā yathāveṣasthānāḥ //

evaṃ paścimāyāṃ diśi cottarāyāṃ diśi teṣāmadhastād dvipaṅktyāśritā ālekhyāḥ / dvitīyamaṇḍalād bahistṛtīyamaṇḍalaṃ bhavati / caturdiśaṃ catvāro mahārājānaḥ anupūrvata ālekhyāḥ //

uttarāyāṃ diśi praviśato dakṣiṇaḥ dhanadaḥ, nidhisamīpasthaḥ sarvālaṅkārabhūṣitaḥ īṣadbhagnakirīṭa yakṣarūpī / tasya dakṣiṇataḥ maṇibhadrapūrṇabhadrau yakṣasenāpatī ālekhyau //

evamanupūrvataḥ hārītī mahāyakṣiṇī ālekhyā / priyaṅkaraḥ kumāra utsaṅgopaviṣṭo maṇḍalaṃ nirīkṣamāṇaḥ ālekhyāḥ / pañcikaḥ piṅgalaḥ bhīṣaṇaśca ālekhyaḥ //

teṣāṃ ca samīpe yakṣāṇāṃ mudrā ālekhyāḥ / evamanupūrvataḥ varuṇo pāśahasta paścimāyāṃ diśi ālekhyaḥ / nāgau nandopanandau takṣakavāsukiprabhṛtayo 'ṣṭau mahānāgarājānaḥ ālekhyāḥ //

evaṃ dvipaṅktyāśritāḥ anupūrvataḥ yakṣarākṣasakinnaramahoragaṛṣayaḥ siddhapretapiśācagaruḍakinnaramanuṣyā manuṣyādyā oṣadhayaśca maṇiratnaviśeṣāḥ parvatāḥ saritaḥ dvīpāśca anupūrvataḥ sarve pradhānā lekhyāḥ /

dakṣiṇāyāṃ diśi yama ālekhyaḥ saparivāraḥ / mātarāḥ sapta pūrvadakṣiṇasyāṃ diśi / agniḥ samantajvālamālākulaḥ daṇḍakamaṇḍaluakṣasūtravyagrapāṇiḥ jaṭāmakuṭadhārī śvetavastranivastaḥ paṭṭāṃśukottarāsaṅgikaḥ śvetayajñopavīta kanakavarṇaḥ bhasmatripuṇḍarīkṛtaḥ //

Vaidya 31

evaṃ nānākaraṇapraharaṇaveṣasaṃsthānavarṇatattvadvipaṅkti āśritā ālekhyāḥ / sarvataḥ praviśato bahirmaṇḍale umāpatirvṛṣavāhanāstriśūlapāṇiḥ, umā ca devī kanakavarṇā sarvālaṅkārabhūṣitā, kārtikeyaśca mayūrāsanaḥ śaktyudyatahastaḥ kumārarūpī ṣaṇmukhaḥ raktābhāsamūrtiḥ pītavastrāanivastaḥ / pītavastrottarāsaṅgaḥ vāmahastena ghaṇṭāṃ gṛhītvā raktapatākāṃ ca anupūrvataḥ bhṛṅgiriṭi atyantakṛśākāraḥ mahāgaṇapatinandikeśvaramahākālau mātarāḥ sapta yathābharaṇapraharaṇaveṣasaṃsthānābhilekhyāḥ / aṣṭau vasavaḥ, sapta ṛṣayaḥ, viṣṇuścakrapāṇiścaturbhujo gadāśaṅkhāsihasto garuḍāsanaḥ sarvālaṅkārabhūṣitaśca / aṣṭau grahāḥ, saptaviṃśatinakṣatrāḥ, yeṣu caranti bhuvi maṇḍale upagrahāścāṣṭā devā lekhyāḥ anupūrvaśaḥ pañcadaśa tithayaḥ sitakṛṣṇā, dvādaśa rāśayo ṣaṭ ṛtavo, dvādaśa māsāḥ saṃvatsaraśca / caturbhaginyaḥ nāvābhirūḍhāḥ bhrātṛpañcamāḥ salilavāsinaśceti saṃkṣepato mudrāsu vyavasthāpyā hi devatā anupūrvataśca dvipaṅktyā śritāśca kāryā saṃkṣepato maṇḍalatraye pitṛmaṇḍalāśrayaḥ / abhilekhyaḥ caturasraśca / trimaṇḍaleṣvapi vyavasthā saiṣā bhavati / saṃkṣepataḥ buddho bhagavān sarvasattvānāmagra avaśyamabhilekhyaḥ / abjakule āryāvalokiteśvaro dakṣiṇataḥ avaśyamabhilekhyaḥ / vāmata vajrakule vajrapāṇiravaśyamabhilekhyaḥ / bodhisattvānāmagra āryasamantabhadro 'vaśyamabhilekhyaḥ / mañjuśrīḥ kumārabhūto 'vaśyamabhilekhyaḥ / saiṣā mudrāsu yathāvyavasthāyāmabhilekhyāḥ / etadabhyantaramaṇḍalaṃ madhyamaṇḍale 'pi brahmā sahāmpatiḥ pūrvāyāṃ diśyavaśyamabhilikhitavyaḥ / evamābhāsvaro dakṣiṇāyāṃ diśi, akaniṣṭha arūpinaśca devā maṇḍalākārā avyaktāḥ naiva saṃjñānāsaṃjñāyatanā devāḥ, uttarāyāṃ diśi śakro devarājā sayāmaḥ santuṣitaḥ sunirmitaḥ paranirmitaḥ parīttābhaprabhṛtayo devaputrā avaśyamekaikaḥ devarājo 'bhilikhitavyaḥ / saiṣā mudrāsu vyavasthāpyāḥ //

evaṃ tṛtīyamaṇḍale 'pi uttarāyāṃ diśi īśāno bhūtādhipatiḥ sahomayāvaśyamabhilikhitavyaḥ / dvitīyadvārasamīpe kārttikeyamañjuśrīḥ mayūrāsanaḥ śaktipāṇiḥ raktāvabhāsamūrttiḥ pītavastranivastottarāsaṅginaḥ dakṣiṇahaste ghaṇṭāpatākāvasaktaḥ kumārarūpī maṇḍalaṃ nirīkṣamāṇaḥ / pūrvāyāṃ diśi vainateyaḥ pakṣirūpī / ṛṣirmārkaṇḍaḥ avaśyamabhilikhitavyaḥ / saiṣā mudrāsu ca vyavasthāpyāḥ //

dakṣiṇapūrvataḥ catuḥkumāryāḥ kumārabhrātṛusahitā nauyānasaṃsthitā mahodadheḥ paribhramantyaḥ / agniśca devarāṭ avaśyalikhitavyaḥ / evaṃ dakṣiṇasyāṃ diśi laṅkāpurī vibhīṣaṇaśca rākṣasādhipatiḥ, tatrasthitaḥ picumandavṛkṣāśritaḥ jambhalajalendranāmā yakṣarūpī bodhisattvo 'vaśyamabhilikhitavyaḥ //

evamanupūrvato yamo rājo pretamaharddhiko 'vaśyamabhilikhitavyaḥ / evaṃ piśācarājā vikarālo nāmāvaśyamabhilikhitavyaḥ / saiṣā mudrāsu vyavasthāpyā //

evaṃ dakṣiṇapaścimāyāṃ diśi nandopanandau nāgamukhyau avaśyamabhilikhitavyau / grahamukhyaścādityaḥ paścimāyāṃ diśi kapilamunirnāma ṛṣivaro nirgrandhatīrtthakaraṛṣabhaḥ (Vaidya 32) nirgrandharūpī anupūrvataḥ / saiṣā mudrāsu vyavasthāpyāḥ / uttarapaścimāsu ca diśāsu yakṣarāḍ dhanadaḥ, gandharvarāṭ paścaśikhaḥ, kinnararājā drumaḥ, ete 'vaśyamabhilikhitavyāḥ / saiṣā mudrāsu ca anupūrvataḥ yathāsthānaṃ saṃsthitā abhilikhitavyā iti //

caturthamaṇḍalaṃ bahiḥ pañca rekhāḥ cittaṃ mudramālābhiścopaśobhitaṃ caturasraṃ catustoraṇākāraṃ caturmahārājavibhūṣitaṃ yathānupūrvasthitā / tadyathā - mudrā bhavanti puraḥpradeśe nīlotpalamabhilekhyam / dakṣiaṇato vāmataḥ padmaṃ vajraṃ paraśukhaḍgaśūlatriśūlagadācakrasvastikakalaśamīnaśaṅkhakuṇḍaladhvajapatākaṃ pāśaghaṇṭākadvārakadhanurnārācamudgara etairvividhākārapraharaṇamudraiḥ samantāccaturasramālākulaṃ kuryādityataḥ bahiścaturdiśaṃ catvāro mahāsamudrāḥ sthāpanīyāḥ //

uttarāyāṃ diśi caturasrākāraṃ maṇḍalakaṃ kṛtvā ubhayavajraṃ trisūcyākāraṃ samantajvālaṃ trikoṇākāraṃ maṇḍalakaṃ kṛtvā sthāpayet //

dakṣiṇāyāṃ diśi dhanvākāraṃ maṇḍalakaṃ kṛtvā pātraṃ samantajvālaṃ sthāpayet / paścimāyāṃ diśi samantaprabhākāraṃ maṇḍalakaṃ kṛtvā nīlotpalaṃ sanālapatropetaṃ samantajvālaṃ vidikṣu ca catvāro mudrā bhavanti / uttarapaścimāyāṃ diśi pāśaṃ varttulākāraṃ maṇḍalaṃ kṛtvā samantajvālaṃ dakṣiṇapaścimāyāṃ diśi dīrghākāramaṇḍalakaṃ kṛtvā daṇḍaṃ samantajvālaṃ dakṣiṇapaścimāyāṃ diśi paraśuṃ samantajvālaṃ trikoṇākāraṃ maṇḍalakaṃ kṛtvā pūrvottarāyāṃ diśi khaḍgaṃ samantajvālaṃ sthāpayet //

ālikhya sarvata ityūrdhvamadhastiryak trīṇi mudrādvārasamaye bahirmaṇḍalasyālekhyāḥ cūrṇaireva / tadyathā - vajravyajanopānahau ca samantajvālinastvete abhilekhyā iti //

etanmaṇḍalavidhānaṃ kathitaṃ tviha samāsataḥ /
sattvānāṃ hitakāmyārthaṃ mañjughoṣeṇa dhīmatā // Mmk_2.53(="52") //

tato maṇḍalācāryeṇa śiṣyāḥ pūrvamevānugṛhītavyāḥ avikalendriyāḥ sarvāṅgaśobhanāḥ brāhmaṇakṣatriyaviṭśūdrāḥ utpāditabodhicittāḥ mahāyānayāyinaḥ itarayānāspṛhaṇaśīlā mahāsattvāḥ śraddhā kalyāṇadharmiṇaḥ mahārājyābhikāṃkṣiṇaḥ alpabhogajugupsanāḥ mahābhogābhirucitavantaḥ bhadrā vinītāḥ śīlavantaḥ bhikṣubhikṣuṇyupāsakopāsikā niyamasthā upoṣadhopavāsasaṃvarasthāḥ mahāvodhisattvādveṣiṇo mahāyakṣaḥkulīnāḥ prakṛtyaiva dharmacāriṇaḥ ahorātroṣitā śucivastraprāvṛtāḥ sugandhakeśāḥ triḥsnāyinaḥ mauninaśca / tadaho karpūrakuṅkumalavaṅgasugandhamukhagandhinaḥ nityaṃ copaspṛśitavantaḥ kuśapiṇḍakopaviṣṭāḥ kṛtarakṣāvidhānāḥ brahmacāriṇaḥ satyavantaḥ + + + + + + nmaṇḍala + + + + + + nātyāsanne sthāpanīyāḥ / śucinaḥ sucaukṣāḥ aṣṭānāṃ prabhṛti yāvadekaṃ nānyeṣām / te ca parasparāsaṃsaktinaḥ kṣatriyā mūrddhābhiṣiktāśca mahārājānaḥ / teṣāṃ ca sutāḥ kumārakumārikāśca aviditagrāmyadharmāṇaḥ kāraṇaṃ bhagavān kumārarūpī mahābodhisattvo mañjuśrīḥ bālajanaprabodhakaḥ kumārakrīḍanaparaśca / ataḥ prathamatara (Vaidya 33) eva kumāraḥ praveśayitavyaḥ / mahārājñābhivarddhana āyurārojyaiśvaryakāmaḥ bhogābhivarddhanaṃ ca viśeṣataḥ bālānāṃ mantrasiddhiḥ dhruvaṃ sthitā iti / etāṃ pūrvasthāpitāṃ kṛtvā susakhāyopetā apramattāḥ tato maṇḍalācāryeṇa karpūradhūpaṃ dahatā pṛṣṭhato bahirnigantavyam / nirgatya ca yathāmukharttukodakenāṣṭaśatābhimantritena mūlamantreṇa mahāmudrā pañcaśikhamudritenodakena snātvā upaspṛśya ca śucirvastraprāvṛtena śucinā agnikuṇḍaṃ gatvā kuśaviṇḍakopaviṣṭaḥ uttarapūrvābhimukhaḥ āhutīnāṃ karpūrakuṅkumacandanamiśrāṇāmaṣṭasahasraṃ juhuyāt //

pūrvoktena vidhinā āhūya visṛjya ca bhūyo maṇḍalaṃ praveṣṭavyam / praviśya cāṣṭau pūrṇakalaśāḥ śucivastropetāḥ sahakārapallavavibhūṣitāḥ suvarṇarajataratnadhānyavrīhiprakṣiptagarbhaḥ ekaṃ bhagavataḥ śākyamuneḥ pratipādayet / dvitīyaḥ sarvabuddhānām / tṛtīyaḥ sarvapratyekabuddhāryaśrāvakasaṅghasya / caturthaḥ sarvamahābodhisattvānām / pañcamo mahābodhisattvasya āryamañjuśriyasya / ṣaṣṭhaḥ sarvadevānām / saptamāṣṭamau dvitīyamaṇḍale dvārakoṣṭhake sthāpayitavyau / śucivastropetāḥ / ekaḥ sarvabhūtānām / dvitīyaḥ sarvasattvapariṇāmitaḥ sādhāraṇabhūtaṃ sthāpayitavyeti //

tataḥ pūrvoktenaiva vidhinā dhūpaṃ dahatā mahāmudrāpañcaśikhāṃ baddhvā bhūyaścāvāhanaṃ kuryāt / sarvabuddhānāṃ, sarvapratyekabuddhānāṃ, āryaśrāvakamahābodhisattvānāṃ, sarvabhūtānāṃ, sarvasattvāṃśca mañjuśriyaṃ kumārabhūtaṃ ca pūrvoktena vidhinā āhvānayet //

evaṃ puṣpadhūpagandhapradīpaiḥ nivedyāṃśca pūrvanirdiṣṭenaiva karmaṇā nivedyaḥ / sarveṣāṃ sarvataḥ anupūrveṇaiva kuryāt / pradīpagrahaṇenaiva dhṛtadīpaṃ dadyāt / sarvebhyaḥ āryānāryebhyaḥ nivedyagrahaṇena śālyodanaṃ dadhnopetaṃ madhupāyasaviśeṣaviśeṣyoparacitaghṛtapakkāpūpān aśokavarttīkhaṇḍakhādyakādyāṃ sarvaṃ tathāgatebhyo niryātayet / havi pūrṇa śrīveṣṭamadhuśirapayopakkabhakṣādyāṃ sarvapratyekabuddhāryaśrāvakamahābodhisattvānāryadevatānāṃ ca niryātayet / evaṃ laḍḍukāgarbhoktārakaviśeṣān pūpopakāraṇān sarvadevabhūtagaṇān sarvasattvāṃśca mantropetān vidhinā niryātayet / evaṃ sugandhapuṣpān jātītagaranāgapuṣpapunnāgaprabhṛtiṃ pūrvanirdiṣṭān sarvabuddhapratyekabuddhāryaśrāvakamahābodhisattvebhya āryānāryebhyo niryātayet / viśeṣataḥ tathāgatakule jātīkusumaṃ padmaṃ padmakule tathā kuvalayaṃ kuliśapāṇe anyamantrebhyo itaramiti karpūradhūpaṃ tathāgatakule candanaṃ padmakule tathā gugguluṃ guhyakendrasya vajriṇasyaiva śasyate / anyamantrebhyaḥ sarvebhyaḥ dhūpaṃ dadyāt itaraghṛtapradīpānāryebhyaḥ sarvebhyaścaiva dāpayet / anāryebhya mantrebhyaḥ sugandhatailantu dāpayet /

anupūrveṇa vidhinā pūrvadṛṣṭena hetunā /
gandha + + ttathaivoktaṃ sarvamantrebhyo nityaśa // Mmk_2.54(="53") //

avalokitena yat proktaṃ yat proktaṃ kuliśapāṇinā /
svakasvakeṣu tantreṣu mantracaryārthasādhane /
tepyeha kalpe draṣṭavyāḥ anuvarttyāśca sarvadā // Mmk_2.55(="54") //

iti //

Vaidya 34

tato maṇḍalācāryeṇa pūrvadṛṣṭena vidhinā āvāhanapūjanadhūpanādinivedyapradānānuvartanakriyāṃ kṛtvā, tato 'nusādhakena kuśalena tvaramāṇena sārvabhautikaṃ baliṃ nirāmiṣāṃ sarvataśca paṭahaśaṅkhadhvaninandīśabdaghoṣanināditena dhūpapuṣpadīpamālabhiracitaḥ caturdikṣu vidikṣu ca ityūrdhvamadhastiryak sarvato bahirmaṇḍalaṃ pradakṣiṇī + + + + + rva bhautikāṃ kṣi + + + + + + + ryo dadhimadhudhṛtāktānāṃ śālitandulāhūtīnāmaṣṭasahasraṃ juhuyāt / ṣaḍakṣaramūlamantrahṛdayena juhvataḥ pūrvasthāpitakāṃ maṇḍalānupraveśamahāsattvāṃ kṛtarakṣāvidhānānāṃ maṇḍalācāryaśiṣyatvābhyupagatānāmutpāditabodhicittānāmupoṣadhikānāṃ sarvabuddhabodhisattvātmāniryātitamūrttīnāṃ siddhyarthasattvopabhogasādhāraṇabhūtānāmanuttarabodhimaṇḍākramaṇakuśalānāṃ sarvajñajñānabuddhalipsakāmānāṃ maṇḍaladarśanādeva mucyate sarvakilbiṣāt / ānantaryahāriṇo 'pi ye mucyante tatkṣaṇājjanāḥ iti //

tato maṇḍalācāryeṇa anāhatena vastreṇa tantroddhṛtenāpagatakeśena mūlamantrasaptābhimantritena sugandhacandanakuṅkumābhyaktena paṭena maṇḍalaṃ praveṣṭukānāṃ mukhaṃ veṣṭayitvā prathamataḥ bālaṣoḍaśaprabhṛti yāvattrīṇi varṣajanmikaṃ pañcacīrakopaśobhitaṃ ekacīrakopaśobhitaṃ śikhopaśobhitaṃ aśiraskaṃ vā rājaputraṃ mūrdhābhiṣiktaṃ kṣatriyaputraṃ vā, anyaṃ vā mahotsāhamahārājyakāmaṃ vā praveśayet //

dvitīyamaṇḍalasthitaṃ mukhaṃ veṣṭayitvā, utpalamudrāṃ baddhvā, mañjuśriyaḥ kumārabhūtasya mūlamantraṃ sakṛjjaptvā, kārāpayitvā sugandhapuṣpaṃ dattvā, candanakuṅkumābhyāṃ miśraṃ sacaukṣābhyāṃ hastābhyāṃ puṣpāṇi kṣipāpayitavyāḥ / yatrāsya puṣpamadhitiṣṭhati tamasya mantraṃ dadyāt / svamantreti kīrtyate / saivāsyānubaddhā janmaparamparāsu saivāsya kalyāṇamitro bodhimaṇḍakramaṇamahābodhisattvajñajñānaparipūraṇārthamabhinirharati / saivāsya sādhanīyam / mahābhogamahārājyamaheśākhyapudgalasamavadhānatā cāsyamabhinirharati / ihaiva janmani avicārataḥ sādhanīyaṃ sidhyate sarvakarmeṣu ca / evamanupūrvataḥ ekaṃ prati tāvad yāvadaṣṭānāṃ nānyeṣāmiti siddhikāmaiḥ / anyeṣāṃ yathepsataḥ pāpakṣapaṇārthaṃ samayamātraṃ syāditi abhiṣekaṃ dadatā maṇḍalācāryeṇa ādau tāvanmaṇḍale bahirnātidūre nātyāsanne pūrvottare digbhāge bhūpradeśe adhiṣṭhāya mantrapūtaṃ kṛtvā mūlamantreṇa tataḥ rājyābhiṣekamiva manyamānamātmānaṃ ekāntabuddhadharmasaṅghābhiprasannaṃ śrāddhaṃ mahotsāhinaṃ avirahitabodhicittaṃ mahāyānayāyinaṃ ratnatrayopakāriṇaṃ avikalendriyaṃ akutsitamihaiva janmani mantrāṃ sādhayitukāmaḥ / bhadrāśayaṃ mantracaryodyuktamānasaṃ kautukajātīyaṃ jijñāsanahetopari avikalpitamantrārthatadgatamānasaṃ ekaṃ prabhṛti yāvatyathe abhiṣecyā sevyāvarjyā iti / prājñā amūḍhacaritā iti / śeṣato abhiṣecyāḥ / nānyeṣāmapi / tataḥ sarvarājyābhiṣekamivopakaraṇaṃ sambhṛtya ācāryo vā yena tuṣyeta / tataḥ vitatavitānocchritadhvajapatākaśvetacchatramūrghani dhāryamāṇaḥ sitacāmare nivījyamānaḥ mahatā satkāreṇa nandīśabdanirghoṣaśaṅkhabherīmṛdaṅgajayaśabdaiḥ maṅgalagāthābhiḥ praśastasvastikagāthābhiśca jinabhāṣitairabhistūyamānaḥ pradakṣiṇīkṛtya ca tanmaṇḍalaṃ sarvabuddhabodhisattvāṃ praṇamya ācāryaṃ śirasā praṇamya, (Vaidya 35) evaṃ ca vaktavyam u + + ṣyācāryasarvabuddhabodhisattvamantracaryānirhāraṃ samanupraveṣṭuṃ sarvalaukikātikrāntarahasyavimokṣamaṇḍalaṃ samanupraveṣṭuṃ sarvadharmarājyasamanupraveśabuddhatvamadhigantuṃ saṃkṣepato vaktavyaṃ buddho bhūyāmiti //

tataḥ kuśaviṇḍakopaviṣṭaḥ pūrvābhimukhaḥ maṃ + + + + + + + + + + + + + + pañcaśikhāṃ baddhāpayitavyaḥ / tato svesthitaṃ mantraṃ yo yasya rocate bhūrjapatre gorocanayā likhitavyam / likhitvā candanakuṅkumābhyāṃ hastau mrakṣayitvā śarāvasampuṭaṃ ca tatastaṃ bhūrjapatraṃ śarāvasampuṭābhyantarasthaṃ + + + + + + bodhisattvasya pādamūle sthāpanīyam //

tatastatropaviṣṭena vidyāmūlamantrā aṣṭaśatavārānuccārayitavyaḥ / pūrvameva tu tataḥ taṃ kuśaviṇḍakopaviṣṭamabhiṣecanīyam / bahirmaṇḍale yaḥ sarvasattvasādhāraṇabhūtaṃ pūrṇakalaśaṃ pūrvasthāpitakaṃ dvārasamīpe taṃ gṛhītvā ācāryeṇa mūlamantraṃ paṭhatā mūrdhani abhiṣektavyaḥ / śeṣā yatheṣṭamuda keneti //

tatastaṃ śarāvasampuṭaṃ tasyaiva dātavyam / pradīpena ca pāthayitavyaḥ / yadi sā eva bhavati mantrā kramāt sidhyati yatnataḥ / atha anyo mantrapaṭhanādeva siddhyati / atha mantrākṣarahīnātiriktā vā dattā bhavati, prathamasādhana eva sidhyatītyavikalpataḥ / sā eṣa pūrvalikhitā ācāryeṇa tribhiḥ sādhanaiḥ kurvaṃ siddhyatītyayatnataḥ //

evaṃ prathamataḥ vidyābhiṣekaṃ dadyāt / dvitīyamaṇḍalābhiṣeka dvitīyamaṇḍale sarvadevānāṃ yat pratipāditakaṃ pūrṇakalaśaṃ, tenābhyaṣiñcet / mūrdhani yathaiva vā pūrvakaṃ tenaiva vidhinā mucyate sarvakilviṣāt / anujñātaśca bhavati sarvabuddhaiḥ sarvalaukikalokottarasamayamaṇḍalaṃ sarvamantramudrāsādhaneṣu ca avyaṣṭo bhavati / sarvabodhisattvairiti ācāryābhiṣekaṃ dadyāt //

tṛtīyamaṇḍale sarvaśrāvakapratyekabuddhebhyaḥ pūrṇakalaśaṃ niryātitakaṃ tenaiva vidhinā mūrdhanyabhipecayet / vaktavyaṃ anujñātastvaṃ sarvabuddhaiḥ bodhisattvaiśca maharddhikaiḥ sarvalaukikalokottarāṇāṃ mantrāṇāṃ likhanapaṭhanamaṇḍalopadeśamantratantramudrācaryānirdeśa svayaṃ carituṃ nirdeṣṭuṃ vā / ihaiva janmani paramparāsu ca yāvatpaścimakaṃ niyataṃ buddhatvaṃ prāptavyamiti //

evaṃ jayavijayābhiṣeke 'pi pūrvanirdiṣṭena vidhinā bhagavato buddhaniryātitakapūrṇakalaśena bodhisattvaniryāti / tena ca pūrṇakalaśena tathaivābhyaṣicyat / evaṃ ca vaktavyamanujñātastvaṃ sarvabuddhairbhagavadbhirmahābodhisattvaiśca śrāvakaiḥ,

adhṛṣyaḥ sarvabhūtānāmajitaḥ sarvadehinām /
vijayatvaṃ sarvamantrāṇāṃ sādhayastvaṃ yathepsataḥ // Mmk_2.56(="55") //

tato maṇḍalācāryeṇa ekaikasya yathepsataḥ /
pañcābhiṣekā dātavyā sarvebhyo pañca eva tu // Mmk_2.57(="56") //

Vaidya 36

tatastāmanupūrveṇa maṇḍalaṃ praveśya sarvabuddhabodhisattvānāṃ niryātayitvā maṇḍalaṃ triḥ pradakṣiṇīkṛtya visarjayitavyaḥ / tadaho pareṇa anupūrveṇa śikṣayitavyāḥ mantracaryāsu niyoktavyā / tatkṣaṇādeva bhagavato mañjuśriyasya mahābodhisattvasya yaḥ pūrvaniryātitakaṃ pūrṇakalaśaṃ gṛhītvā teṣāṃ maṇḍalapraviṣṭānāmudakaculukatrayaṃ pūrvābhimukhaṃ kṛtvā pāyayet / vaktavyāśca - iyaṃ bho mahābodhisattvasya mañjuśriyaḥ kumārabhūtasya samayarahasyaṃ mātikramiṣyateti / mā bahu apuṇyaṃ prasaviṣyathe '; ti / sarva mantrāśca na pratikṣeptavyāḥ / sarvabuddhabodhisattvāśca na visaṃvādanīyāḥ / gururārādhanīyaśceti / anyathā samayātikramaḥ syāt / mantrāśca siddhiṃ na gaccheyuḥ / bahupuṇyaṃ syāditi / evaṃ visarjayitavyāḥ //

tato maṇḍalācāryeṇa bhūyo dadhimadhudhṛtābhyaktāḥ śālitaṇḍulāhutayo 'ṣṭākṣarahṛdayena hotavyāḥ / tatotthāya maṇḍalamadhyaṃ praviśya pūrvanirdiṣṭai puṣpaiḥ pūrvoktena vidhinā ardhyaṃ deyaḥ sarvebhyaḥ manasā cintayet / pūrvoktenaiva dhūpena sarvabuddhabodhisattvāṃ pratyekabuddhāryaśrāvakāṃ sarvadevanāgayakṣagandharvakinnaramahoragayakṣarākṣasapiśācabhūtayoginasiddhaṛṣayaḥ sarvasattvāṃ sandhūpya puṣpairavakīrya candanakuṅkumodakenābhyaṣiñcet / pūrvoktenaiva vidhinā visarjayet / manasā mokṣaḥ sarvebhya iti //

tato maṇḍalācāryeṇa nivedyaṃ baliṃ cūrṇaṃ sarve nadyāṃ plāvayitavyāḥ / duḥkhitebhyo vā prāṇibhyo dātavyam / suparāmṛṣṭaṃ sukelāyitaṃ suśobhitaṃ pṛthivīpradeśaṃ kṛtvā gomayena leptavyaḥ / udakena vā plāvayitavyam / sucaukṣamṛttikayā vābhyalimpya sikatāyā vā asyaiva kāryaṃ yatheṣṭato gantavyam / tairmaṇḍalapraviṣṭairātmanaḥ kṣīrodanāhāreṇa haviṣyāhāreṇa vā bhavitavyamiti //

bodhisattvapiṭakāvataṃsakānmahākalparājendrānmañjuśrīkumārabhūtavikurvaṇāt bodhisattvapaṭalavisarād dvitīyaḥ maṇḍalavidhinirdeśaparivartaḥ samāpta iti //

Vaidya 37

Atha tṛtīyaḥ parivartaḥ / (maṇḍalavidhānaparivarta)

atha khalu mañjuśrīḥ kumārabhūtaḥ punarapi taṃ śuddhāvāsabhavanamavalokya tāṃ mahāparṣanmaṇḍalasannipatitāṃ sarvabuddhabodhisattvāṃ praṇamya, ekākṣaraṃ paramaguhyaṃ sarvaviṣaghātasarvakarmikaṃ ca mantraṃ svamaṇḍalasādhanaupayikaṃ sarvakṣudrakarmeṣu copayojyaṃ bhāṣate sma / katamaṃ ca tat / namaḥ samantabuddhānām / tadyathā - jaḥ / eṣa samārṣā sārvabhūtagaṇāśca asyaiva mantramekākṣarasya dvitīyaṃ maṇḍalavidhānaṃ saṃkṣepato yojyam / aṣṭahastaṃ caturhastaṃ vā bhūpradeśaṃ saṃśodhya pañcaraṅgikaireva cūrṇaiḥ svayaṃ likhitavyam / na paraiḥ / yatra vā tatra vā na cātra doṣaḥ / samaṃ caturasraṃ trimaṇḍalopaśobhitaṃ pañcaśikhāṃ mahāmudrāṃ prathamaṃ ca tāvallikhet / bhagavato mañjuśriyaḥ utpalamudrāṃ daṃṣṭrāmudrāṃ vatkramudrāṃ yaṣṭimudrāṃ ca / ete mudrā abhyantaramaṇḍalapūrvadigbhāge ālikhitavyāḥ / tataḥ padmavajra utpaladhvajapatākacchatratoraṇarathakuñjara aśvabalīvardamahiṣasvastikamayūra ajameṣapuruṣakumārarūpī bahirdvāramūle ālikhitavyaḥ / yathānupūrvataḥ paṅkti āśritā ālekhyāḥ trimaṇḍalāśritā evaṃ kāryāḥ syuriti //

tato ekākṣareṇaiva mantreṇa pūrvadakṣiṇe digbhāge agnikāryaṃ kāeyam / apāmārgasamidhānāṃ dadhimadhughṛtāktānāṃ aṣṭaśataṃ hotavyam / tataḥ puṣpairarghyo deyaḥ / ekākṣareṇaiva mantreṇa balinivedyapradīpa yathepsitaṃ dātavyam / dhūpaṃ vā, āhvānanavisarjanaṃ kuryāditi //

tataḥ praveśayed rājyakāmaṃ nagaramadhye ālikhet / bhegakāmaṃ vaṭavṛkṣasamīpe, putrakāmaṃ putrañjīvakavṛkṣasamīpe, anapatnīkaṃ hastyaśvakāmaṃ kuñjaraśālāyāṃ vājiśālāyāṃ vā, daṣṭakaṃ mahāhrade nāgāyatane vā, cāturthakanityajvarasarvajvareṣu ca ekaliṅge grāmadakṣiṇadiśe vā, rākṣasagṛhītaṃ śmaśāne śūnyagrahe vā, piśācagṛhītaṃ vibhītakavṛkṣasamīpe eraṇḍavṛkṣasamīpe vā, mātarasarvagṛhīteṣu catuḥpatheṣu mṛtakasūtakagṛhasamīpe vā, brahmarākṣasagṛhītaṃ tālavṛkṣe śleṣmātakavṛkṣe vā, garadattakaṃ ekākṣareṇaiva mantreṇaiva udakaṃ saptābhimantritaṃ kṛtvā tatraiva maṇḍalamadhye pātayitavyaḥ mucyate //

evaṃ striyāyā puruṣasya vā yaśorthinaṃ ca catvare brahmasthale vā ālikhitavyam / mṛtavatsāyāḥ saphale vṛkṣe kṣīravṛkṣe vā, śālidhānyapakakedāramadhye anapatyāyā likhitavyam / vividhatrogastrīkṛtānyaduṣṭataḥ pratarādiṣu mahārogaspṛṣṭāsu, rakṣoghnaṃ nadīpuline kūle vā parvatāgre cābhilekhyam / sarvarogeṣu sarvataḥ / ḍākinīkṛtānyapi brahmapālikāyāṃ śūnyaveśma ekāntasthāna nimnapradeśe vā / evaṃ sarvakarmeṣu ardharātre madhyāhne vā sarvakālamabhilikhitavyam / tenaivaikākṣaramantreṇa puṣpairarghyaṃ dattvā visarjya ca maṇḍalaṃ udakena plāvayitavyam / sarvaglānānāṃ mahatī rakṣā kṛtā bhavati //

mucyate sarvarogebhyo īpsitamarthaṃ ca sampadyante /
aputro labhate putraṃ durbhagaḥ subhago bhavet // Mmk_3.1 //

daridro labhate arthāṃ darśanādeva maṇḍalam /
striyasya puruṣasyāpi śrāddhasyāpi kalpataḥ /
yatheṣṭavividhākārāṃ prāpnuyāt sampadāṃ sadā // Mmk_3.2 //

iti bodhisattvapaṭalavisarā mañjuśrīkumārabhūtamūlakalpāt tṛtīyo maṇḍalavidhānaparivartaḥ //

Vaidya 38

Caturthaḥ paṭalavisaraḥ /

namo buddhāya sarvabuddhabodhisattvebhyaḥ / atha khalu mañjuśrīḥ sarvāvantaṃ śuddhāvāsabhavanamavalokya, punarapi tanmahāparṣanmaṇḍalasannipātamavalokya, śākyamuneścaraṇayornipatya, prahasitavadano bhūtvā, bhagavantametadavocat / tat sādhu bhagavāṃ sarvasattvānāṃ hitāya mantracaryāsādhanavidhānanirhāraniṣyandadharmameghapravarṣaṇayathepsitaphalaniṣpādanapaṭalavisaraḥ paṭavidhānaṃ, anuttarapuṇyaprasavaḥ, samyak sambodhibījamabhinirvartakaṃ sarvajñajñānāśeṣa abhinirvartakaṃ saṃkṣepataḥ sarvāśāpāripūrakaṃ sarvamantraphalasamyak samprayuktaḥ saphalīkaraṇa avandhyasādhitasādhakaṃ sarvabodhisattvacaryāpāripūrakaṃ mahābodhisattvasannāhasannaddhaḥ sarvamārabala abhibhavanaparāpṛṣṭhīkaraṇaṃ tadvadatu bhagavānasmākamanukampāmupādāya sarvasattvānāṃ ca //

evamukte mañjuśriyā kumārabhūtena, atha bhagavāṃśchākyamunirmañjuśriyaṃ kumārabhūtametadavocat / sādhu sādhu mañjuśrīḥ yastvaṃ bahujanahitāya pratipanno lokānukampāyai yastvaṃ tathāgatametamarthaṃ paripraṣṭavyaṃ manyase / tacchṛṇu sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣyehaṃ te tvadīyaṃ paṭavidhānavisarasarvasattvacaryāsādhanamanupraveśamanupūrvakaḥ vakṣye 'haṃ pūrvanirdiṣṭaṃ sarvatathāgataiḥ / ahamapyedānīṃ bhāṣiṣye //

ādau tāvacchucau pṛthivīpradeśe rajovigate picuṃ gṛhya samayapraviṣṭaiḥ sattvaiḥ tat picuṃ saṃśodhayitavyam / saṃśodhya ca anena mantreṇa maṇḍalācāryeṇābhimantritavyam aṣṭaśatavārāṃ / namaḥ sarvabuddhabodhisattvānāmapratihatamatigatipraticāriṇām / namaḥ saṃśodhanaduḥkhapraśamanarājendrarājāya tathāgatāyārhate samyaksambuddhāya / tadyathā - om śodhaya śodhaya sarvavighnaghātaka mahākāruṇika kumārarūpadhāriṇe / vikurva vikurva / samayamanusmara / tiṣṭha tiṣṭha / hum hum phaṭ phaṭ svāhā //

tataḥ avitathagrāmyadharmakumārībrāhmaṇakulakṣatriyakulaprasūtaṃ vaiśyakule prasūtaṃ nātikṛṣṇavarṇayonivarṇayonivarjitāṃ avikalaṃ sarvāṅgaśobhanāṃ mātāpitṛ anuṣkṛtāṃ upoṣadhaparigṛhītāṃ utpāditabodhicittāṃ kāruṇikāṃ avadātavarṇāṃ anyavarṇavivarjitāṃ saṃkṣepataḥ strīlakṣaṇasupraśastacihnāṃ saśobhane 'hani śuklapakṣe śuklaśubhagrahanirīkṣite vigatadhūpanirhāravadalāpagate vigatavāte śucau pradeśe pūrvanirdiṣṭāṃ kumārīṃ snāpayitvā, śucivastraprāvṛtena sunivastāṃ kṛtvā, anenaiva mantreṇa mahāmudropetarakṣāṃ kṛtvā, śvetacandanakuṅkumaṃ niṣprāṇakenodakenāloḍya tat pibantāṃ ca kanyāṃ tenaiva mantreṇa saṃśodhanenābhyukṣayet / caturdiśaṃ ca kṣipet śvetacandanaṃ kuṅkumodakaṃ, ityūrdhvamadhaśca vidikṣu śvetacandanakuṅkumakarpūraṃ caikīkṛtya pūrvaṃ dāpayet / svayaṃ vā dadyāt / sādhakācārye vā / tadevaṃ vācā bhāṣitavyaṃ trīn vārāṃ - adhitiṣṭhantu buddhā bhagavanto idaṃ paṭasūtraṃ daśabhūmipratiṣṭhitāśca mahābodhisattvāḥ / tataste buddhā bhagavanto samanvāharanti / (Vaidya 39) mahābodhisattvāśca / dhūpaṃ dahatā tasmiṃ samaye mayūrakrauñcahaṃsasārasacakravākavividhā śubhaśakunayā jalasthalacāriṇo 'ntarikṣī gaccheyuḥ / śubhaṃ vā kūjayeyuḥ / tat sādhakena jñātavyam / saphalaṃ me etat karma adhiṣṭhitaṃ me buddhairbhagavadbhimahābodhisattvaiśca me / tat paṭasūtraṃ sujīvitaṃ meha janmani avandhyā me mantrasiddhiḥ / paṭahabherīmṛdaṅgaśaṅkhavīṇāveṇupaṇavamuravaśabdaṃ vā bhaveyuḥ [Vaidya reads -mukhaśabdaṃ] / + + + + + + + + + evaṃ vadeyurakalpasmāt tasmiṃ samaye jayasiddhi siddha datta dinna gṛhṇa śreyasaḥ saphalakaśakraprabhūta evamādayo anye vā śubhāṃ śabdāṃ pravyāharanti / ghaṇṭāniḥsvanaṃ vā bhaveyuḥ nandīśabdaṃ vā / tato vidyādhareṇa jñātavyam / buddhānāṃ bhagavatāṃ mahābodhisattvānāṃ cādhiṣṭhānametat / nānyatra avandhyasiddhiriti //

atha te tasmiṃ samaye krūraṃ pravyāharante gṛhṇa khāda khādāpaya naṣṭa vinaṣṭa kaṣṭa dūra sudūra nāstītyevamādayaḥ śabdā niścaranti vānaramahiṣakroṣṭukagardabhamārjārakutsitatiryagdvipadacatuḥpadānāṃ śabdā niścareyuḥ / tato sādhakena jñātavyaṃ nāsti me siddhiriti / iha janmani saṃhartavyaḥ / bhūyo vā pūrvasevāṃ kṛtvā prārabdhavyam / evaṃ yāvat saptavārān / pañcānantaryakariṇasyāpi saptame karmaprayoge sidhyatīti //

tataḥ sādhakena tāṃ kumārīṃ kṛtarakṣāṃ kṛtvā kuśaviṇḍakopaviṣṭakāṃ kārayet / pūrvābhimukhāmuttarābhimukhāṃ vā saṃsthāpya ātmanaśca haviṣyāhāraḥ tāṃ ca kanyāṃ haviṣyāhāraṃ bhojayet / pūrvameva parikalpitaṃ kuśaviṇḍakaṃ tenaivaṃ vidhinā taṃ picuṃ kartāpayet / tat sūtraṃ sukartitaṃ śuklaṃ pūrvaśikṣāpitakanyayā saṃhṛtya, aṣṭa pañca trīṇi ekaṃ prabhṛtī yāvat ṣoḍaśamātrā palāṃ vā karṣāṃ vā supraśastagaṇametāṃ kuryānmadhyame aṣṭamāṃ gāthā itare pañcaika vā kṣudrasādhyeṣu karmasu yathāśaktitaḥ kuryāt sarvakarmiṣu mantravit //

tataḥ prabhṛti yat kiñcit pāpaṃ karma purākṛtam /
naśyate tatkṣaṇādeva sūtrārthaṃ ca na cetane // Mmk_4.1 //

saṅgṛhyamidaṃ sūtraṃ śucau bhāṇḍe niveśayet /
na hi taṃtugato kṛtvā dhūpayet karpūradhūpanaiḥ // Mmk_4.2 //

āprāṇyāṅgasamutthaṃ vā kuṅkumacandanādibhiḥ /
ārcitaṃ sugandhapuṣpairmallikacampakādibhiḥ // Mmk_4.3 //

śucau pradeśe saṃsthāpya kṛtarakṣāpithānitam /
mantravit sarvakarmajño kṛtajāpaḥ susamāhitaḥ // Mmk_4.4 //

tantuvāyaṃ tato gatvā mūlyaṃ datvā yathepsitam /
avyaṅgamakṛśaṃ caiva śukladharmasadāratam // Mmk_4.5 //

avyādhyartamavṛddhaṃ ca kāsaśvāsāvinirmuktam /
kāsaśvāsavinirmuktaṃ aṣaṇḍaṃ yonisatyajam // Mmk_4.6 //

Vaidya 40

anavadyamakubjaṃ caivāpaṅgupativarjitam /
samastalakṣaṇopetaṃ praśastaṃ cārudarśanam // Mmk_4.7 //

śubhabuddhisamācāraṃ laukikīṃ vṛttimāśritam /
siddhikāmo 'tra taṃ yāceduttame paṭavāyane // Mmk_4.8 //

praśastā śubhavarṇe vā buddhimanto suśikṣitaḥ /
atotkṛṣṭatamaiḥ śreṣṭhaiḥ paṭavāyanaśreyasaiḥ // Mmk_4.9 //

uttame uttamaṃ kuryānmadhyame madhyasādhanam /
itaraiḥ kṣudrakarmāṇi nikṛṣṭānyeva sarvataḥ // Mmk_4.10 //

yathāmūlyaṃ tato datvā yathā vadati śilpinaḥ /
prathame vāksamutthāne śilpinasya sa mantravit // Mmk_4.11 //

dadyāt puṇyaṃ tataḥ kṣipraṃ vīrakrayeti sa ucyate /
prārthanādeva caitasya puṇyabhāvena jāpine // Mmk_4.12 //

kṣiprasiddhikaro hyeṣa paṭaśreṣṭho niruttaraḥ /
sarvakarmakaro pūjyo divyamānuṣyasaukhyadaḥ /
śreyasaḥ sarvabhūtānāṃ samyak sambuddhabhāṣitam // Mmk_4.13 //

iti //

tato vidyādhareṇa tantuvāyasya poṣadhaṃ dattvā saśubhe nakṣatre prātihārakapakṣe śukle 'hani śubhagrahanirīkṣite 'nye vā śuklapakṣe sukusumitasahakāramañjarīvaratarupuṣpāḍhyavasantasamaye ṛtuvare tasmin kāle tasmin samaye pūrvāhnodite savitari pūrvanirdiṣṭaṃ tantuvāyaṃ haviṣyāhāraṃ śucivastraprāvṛtabaddhoṣṇīṣaśiraskasusnātaṃ suviliptaṃ śvetacandanakuṅkumābhyāmanyatareṇānuliptāṅgaṃ karpūravāsitavadanaṃ hṛṣṭamanasaṃ kṣutpipāsāpagataṃ kṛtvā sarvatra bhāṇḍaṃ rajjvādyupakaraṇāni ca mṛdgomayābhyāṃ prakṣālya pratyagrāṇi ca bhūyo bhūyo pañcagavyena prakṣālayet / tato niḥprāṇakenodakena prakṣālya, śvetacandanakuṅkumābhyāmabhyaṣiñcet / śucau pṛthivīpradeśe apagatakolāhale vigatajanapade viviktāsane prasanne gupte puṣpārcite //

tataḥ sādhakena saṃśodhanamantreṇaivāṣṭaśatābhimantritaṃ kṛtvā śvetasarṣapān caturdikṣu ityūrdhvamadhaḥ vidikṣu ca kṣipet / tato tantuvāyaṃ sarṣapaiḥ santāḍya, mahāmudrāṃ pañcaśikhāṃ baddhvā, śikhābandhaṃ kurvīta / mahārakṣā kṛtā bhavati / yadi jyeṣṭhaṃ paṭaṃ bhavati caturhastavistīrṇamaṣṭahastasudīrghaṃ etatpramāṇaṃ hi tantuvāyopacitaṃ kuryāt / madhyamaṃ bhavati drihastavistīrṇaṃ pañcahastadīrghatvam / kanyasaṃ sugatavitastipramāṇa aṅguṣṭhahastadīrghatvam / tatra bhagavato buddhasya vitastimadhyadeśapuruṣapramāṇahastamekaṃ eṣā sugatasya vitastiriti kīrtyate / anena pramāṇena prāmāṇyamākhyātam /

uttiṣṭha siddhirjyeṣṭhā tu kathitā lokapuṅgavaiḥ /
madhyame rājyakāmānāmantardhāne pare munau // Mmk_4.14 //

Vaidya 41

mahābhogārthināṃ puṃsāṃ tridevāsurabhoginām /
kanyase siddhimākhyātā madhyame siddhimadhyamā // Mmk_4.15 //

kṣudrakarmāṇi sidhyante kanyase tu paṭe sadā /
sarvakāryāṇi sidhyante sarvadravyāṇi vai sadā // Mmk_4.16 //

paṭatraye 'pi nirdiṣṭā siddhiḥ śreyorthināṃ nṛṇām /
vidhibhraṣṭā na sidhyeyuḥ śakrasyāpi śacīpateḥ // Mmk_4.17 //

sidhyante kṣipramevaṃ tu sarvakarmā na yatnataḥ /
vidhinā ca samāyuktā itasyāpi tṛjanminaḥ // Mmk_4.18 //

eṣa mārgaḥ samākhyāto jinaiḥ jinavarātmajaiḥ /
śreyasaḥ sarvasattvānāṃ daridrānāthaduḥkhinām // Mmk_4.19 //

bodhimārgo hyaśeṣastu darśitastattvadarśibhiḥ /
bodhiheturayaṃ vartma mantramārgeṇa darśitaḥ // Mmk_4.20 //

mantrāḥ sidhyantyayatnena sarvalaukikamaṇḍalāḥ /
lokottarāścāpi sidhyante maṇḍalā ye udāhṛtāḥ // Mmk_4.21 //

bodhihetumatiryeṣāṃ teṣāṃ siddhiḥ sadā bhavet /
nānyeṣāṃ kathyate siddhiḥ ahitā ye jage sadā // Mmk_4.22 //

bodhāya prasthitāṃ sattvāṃ sadā siddhirudāhṛtā /
mañjuśriyasya mahātmāno kumārasyeha viśeṣataḥ // Mmk_4.23 //

kṣiprakāryānusādhyartthaṃ prāpnuyāt sakalādiha /
anupūrvaṃ tato śilpī paṭaṃ vāyeta yatnataḥ // Mmk_4.24 //

divasaiḥ pañcaraṣṭābhiḥ ṣoḍaśādvicatuṣkayoḥ /
ahorātreṇa vai kṣipraṃ samāptiḥ paṭavāyane // Mmk_4.25 //

ahorātreṇa vai śreyo uttamā siddhilipsunām /
śaucācārasampanno śilpino nityadhiṣṭhitaḥ // Mmk_4.26 //

dūrādāvastathā gatvā kuṭiprasrāvamutsṛjet /
sacelastu tataḥ snātvā anyavāsānnivāsya ca // Mmk_4.27 //

śuklāmbaradharaḥ sragmī upaspṛśya punaḥ punaḥ /
śvetacandanaliptāṅgo hastau uddhṛṣya śilpinaḥ // Mmk_4.28 //

bhūyo vayeta yatnena ślakṣṇaṃ sanghotaṃ sadā /
evamādyaiḥ prayogaistu anyairvā jinabhāṣitaiḥ // Mmk_4.29 //

Vaidya 42

vicāraśīlī yatnena paṭasyāśeṣavāyanā /
samāpte tu paṭe prokte pūrvakarmasu nirmite // Mmk_4.30 //

pramāṇasthe ahīne ca kuryād bhadre 'haniḥ samam /
avatārayet tato tantrā śuklapakṣe suśobhane // Mmk_4.31 //

pariṣphuṭaṃ tu paṭaṃ gṛhya daśā baddhānuśobhanam /
veṇuyaṣṭyāvanaddhaṃ tu paṭaṃ gṛhya tato vrajet // Mmk_4.32 //

śilpinaṃ svastyayitvā tu saṃvibhāgārthavistaraiḥ /
gatvā yatheṣṭato mantrī susamācārasuvratī // Mmk_4.33 //

sugandhapuṣpairabhyarcya śucau deśe tu taṃ nyaset /
anenaiva tu mantreṇa kṛtarakṣāpithānitam // Mmk_4.34 //

yena tat picukaṃ pūrvaṃ saṃśodhya bahudhā punaḥ /
tenaiva kārayed rakṣāmātmanaśca paṭasya vai // Mmk_4.35 //

mañjuśriyo mahāvīraḥ mantrarūpeṇa bhāṣitaḥ /
atītairbahubhirmantrairmayāpyetarhi punaḥ punaḥ // Mmk_4.36 //

sa eva sarvamantrāṇāṃ viceruḥ mantrarūpiṇaḥ /
mahāvīryo mahātejaḥ sarvamantrārthasādhakaḥ // Mmk_4.37 //

karoti trividhākārāṃ vicitrā trāṇahetavaḥ /
jambudvīpagatāḥ sattvāḥ mūḍhācāracetanāḥ // Mmk_4.38 //

aśrāddhaviparītastu mithyācārasalolupāḥ /
na śādhayanti mantrāṇi sarvadravyāṇi vai punaḥ // Mmk_4.39 //

ata eva bhramante te saṃsārāndhāracārake /
yastu śuddhamanaso nityaṃ śrāddho kotukamaṅgale sadā // Mmk_4.40 //

autsuko sarvamantreṣu nityaṃ grahaṇadhāraṇe /
siddhikāmā mahātmāno mahotsāhā mahojasāḥ // Mmk_4.41 //

teṣāṃ siddhyantyayantena mantrā ye jinabhāṣitāḥ /
aśrāddhānāṃ tu jantūnāṃ śukla dharmeṇa rohate // Mmk_4.42 //

bījamūṣare kṣiptaṃ aṅkuro 'phalo yathā /
śraddhāmūlaṃ sadā dharme uktaṃ sarvārthadarśibhiḥ /
mantrasiddhiḥ sadā proktā teṣāṃ dharmārthaśīlinām // Mmk_4.43 //

iti //

Vaidya 43

tato sādhane śilpinaḥ, suśikṣitaciatrakaro vā ātmano vā kuśalā lekhyāḥ / aśleśakairaṅgaiḥ sarvojjvalaṃ raṅgopetaṃ varṇakaṃ gṛhya pūrveṇaiva vidhinā yathā tantuvāyayāyanenaiva lakṣaṇasamanvāgatena citrakareṇa peyālaṃ vistareṇa kartavya yathā pūrvaṃ tantuvāyavidhiḥ, tenaiva tatpaṭaṃ citrāpayitavyam ; svayaṃ vā citritavyam / karpūrakuṅkumacandanādibhiraṅgaṃ vāsayitavyam / dhūpaṃ dahatā tenaiva mantreṇāṣṭaśatavāraṃ parijapya nāgakesarapunnāgavakulacampakavāpīkadhānuṣkārikamālatīkusumādibhiḥ taṃ paṭamabhyavakīrya pūrvābhimukhaḥ kuśaviṇḍakopaviṣṭaḥ svasthabuddhiḥ sarvabuddhabodhisattvagatacittaḥ sūkṣmavartipratigṛhītapāṇiranāyāsacittaḥ taṃ paṭamālikhet //

ādau tāvacchākyamuniṃ tathāgatamālikhet / sarvākāravaropetaṃ dvātriṃśanmahāpuruṣalakṣaṇalakṣita aśītyānuvyañjanopaśobhitaśarīraṃ ratnapadmopariniṣaṇṇaṃ samantajvālaṃ samantavyāmopaśobhitaṃ mūrtiṃ dharmaṃ deśayamānaṃ prasannamūrttiṃ sarvākāravaropetaṃ madhyasthaṃ vaidūryanālapadmaṃ adhaśca mahāsāraṃ dvau nāgarājānau taṃ padmanālaṃ dhārayayānau tathāgatadṛṣṭayo dakṣiṇahastena namasyamānau śuklau sarvālaṅkārabhūṣitau manuṣyākārarddhasarpadehanandopanandau lekhanīyau / samantācca tat padmaśaraṃ padmapatrapuṣpakuḍmalavikasitajlajaprāṇibhiśca śakunamīnādibhirvyāptaṃ aśeṣavinyastasucirasuśobhanākāramabhilekhyam / yad bhagavato mūlapadmadaṇḍaṃ viṭapaṃ, tatraiva vinisṛtānyanekāni padmapuṣpāni anupūrvonnatāni vāmapāśve 'ṣṭau padmapuṣpāṇi / teṣu ca padmeṣu niṣaṇṇāni aṣṭau mahābodhisattvavigrahāmabhilekhyāḥ / prathamaṃ tāvadāryamañjuśrīḥ, iṣatpadmakiñjalkagauraḥ kuṅkumakanakavarṇo vā kumārākārābāladārakarūpī pañcacīrakaśiraskaḥ kumārālaṅkārālaṅkṛtaḥ vāmahastanīloptalagṛhītaḥ, dakṣiṇahastena tathāgataṃ namasyamānaḥ cārumūrtistathāgatagatadṛṣṭiḥ saumyākāraḥ īṣatprahasitavadanaḥ samantajvālāvabuddhamaṇḍalaparyeṣaḥ / aparasmiṃ padme āryacandraprabhaḥ kumārabhūtaḥ tathaivamabhilekhyaḥ / tṛtīye sudhanaḥ, caturthe sarvanīvaraṇaḥ, pañcame gaganagañjaḥ, ṣaṣṭhe kṣitigarbhaḥ, saptame 'naghaḥ, aṣṭame sulocanamiti //

ete sarve kumāradārakākārā ābhilekhyāḥ / kumārālaṅkārabhūṣitāḥ dakṣiṇapārśve bhagavata aṣṭau mahābodhisattvāḥ sarvālaṅkārabhūṣitāḥ varjayitvā tu maitreyaṃ bhagavataḥ samīpe āryamaitreyaḥ brahmacāriveṣadhārī jaṭāmakuṭāvabaddhaśiraskaḥ kanakavarṇaḥ raktakaṣāyadhārī raktapaṭāṃśukottarīyaḥ tṛpuṇḍrakakṛtacinhaḥ kāyarūpī daṇḍakamaṇḍaluvāmavinyastapāṇiḥ kṛṣṇasāracarma vāmaskandhāvakṣiptadakṣiṇahastagṛhītākṣasūtraḥ tathāgataṃ namasyamānaḥ tadnatadṛṣṭiḥ dhyānālambanagatacittacaritaḥ //

dvitīyasmiṃ padme samantabhadraḥ priyaṅguvarṇaśyāmaḥ sarvālaṅkāraśarīraḥ vāmahaste cintāmaṇiratnavinyastaḥ dakṣiṇahaste śrīphalavinyastahastavaradaḥ cārurūpī tathaivamabhilikhitavyam //

tṛtīye āryāvalokiteśvaraḥ śaratkāṇḍagauraḥ sarvālaṅkārabhūṣitaḥ jaṭāmakuṭadhārī śvetayajñopavītaḥ sarvajñaśirasīkṛta āryāmitābha daśabalajaṭāntopalagnopaviṣṭaṃ cārurūpaṃ cāmarahastāravindavinyastaṃ dakṣiṇahastena varadaṃ dhyānalambanagatacittacaritaṃ samantadyotitaśarīram //

Vaidya 44

caturthe āryavajrapāṇiḥ vāmahastavinyastavajraṃ kanakavarṇaṃ sarvālaṅkārabhūṣitaṃ dakṣiṇahastoparuddhasaphalaṃ varadaṃ ca cārurūpiṇaṃ saumyadarśanaṃ hārārddhahāropaguṇṭhitadehaṃ muktāhārayajñopavītaṃ ratnojjvalavicchuritamakuṭaṃ paṭṭacalananivastaṃ śvetapaṭṭāṃśukottarīyaṃ tathaivāryāvalokiteśvaraṃ samantabhadraṃ tīrthanivāsanottarāsaṅgadehaṃ ākārataśca yathāpūrvanirdiṣṭam //

pañcamasmiṃ tathā padme āryamahāmatiḥ, ṣaṣṭhe śāntamatiḥ, saptame vairocanagarbhaḥ, aṣṭame apāyajahaśceti / ityete bodhisattvā abhilekhyāḥ / phalapustakavinyastakapāṇayaḥ sarvālaṅkārasuśobhanāḥ paṭṭāṃśukottarīyāḥ sarvālaṅkārabhūṣitāḥ paṭṭacalanikānivastāḥ //

teṣāṃ copariṣṭā aṣṭau pratyekabuddhā abhilekhyāḥ / bhikṣuveṣadhāriṇo mahāpuruṣalakṣaṇaśarīrāḥ raktakāṣāyavāsasā paryaṅkopaviṣṭāḥ ratnopalaniṣaṇṇāḥ śāntaveṣātmakāḥ samantajvālamālākulāḥ sugandhapuṣpāṇiḥ kīrṇāḥ / tadyathā - mālatīvārṣikādhānuṣkārikāpunnāganāgakesarādibhiḥ puṣpaiḥ samantāt paṭamabhyavakīryamāṇaṃ likhitaṃ bhagavataḥ śākyamuneḥ vāmapārśve āryamañjuśriyasyopariṣṭāḥ anekaratnoparacittaṃ sudīrghākāraṃ vimānamaṇḍalaṃ śailarājopaśobhitaṃ ratnopalasañchannaparvatākāramabhilikhet //

tatrasthāṃ buddhāṃ bhagavatāṃ aṣṭau likhet / tadyathā - ratnaśikhivaidūryaprabhāratnavicchuritasamantavyāmaprabhaṃ padmarāgendranīlamarakatādibhiḥ vaidūryāśmagarbhādibhiḥ mahāmaṇiratnaviśeṣaiḥ samantato prajvālyamāṇaṃ, īṣadādityodayavarṇaṃ tathāgatavigrahaṃ pītacīvarottarāsaṅginaṃ paryaṅkopaviṣṭaṃ dharmaṃ deśayamānaṃ pītanivāsitoparivastaṃ mahāpuruṣalakṣaṇakavacitadehaṃ, aśītyānuvyañjanopaśobhitamūrttiṃ praśāntadarśanaṃ sarvākāravaropetaṃ ratnaśikhiṃ tathāgatamabhilikhet //

dvitīya saṅkusumitarājendraṃ tathāgataṃ kanakavarṇaṃ abhilikhet sutarāṃ nāgakesaravakulādipuṣpairabhyavakīritamabhilikhe / āryamabhinirīkṣamāṇaṃ samantaprabhaṃ ratnaprabhāvicchuritadyotiparyeṣam //

tṛtīyaṃ śālendrarājaṃ tathāgatamabhilikhet / padmakiñjalkābha dharmaṃ deśayamānam //

caturthaṃ sunetraṃ tathāgatamabhilikhet / yathemaṃ duḥprasaham / ṣaṣṭhaṃ vairocanam jinam / saptamaṃ bhaiṣajyavaidūryarājam / aṣṭamaṃ sarvaduḥkhapraśamanaṃ rājendraṃ tathāgatamabhilikhediti //

sarva eva kanakavarṇāḥ tathāgatavigrahāḥ kāryāḥ abhayapradānakarāḥ / upariṣṭācca tathāgatānāṃ meghāntarālasthāḥ paṭakoṇe ubhayataḥ puṣpavarṣamutsṛjamānāḥ dvau śuddhāvāsakāyikau devaputrau mabhilekhyau / antarīkṣasthitau sarvabuddhabodhisattvapratyekabuddhāryaśrāvakānāṃ namasyamānau abhilekhyau //

pratyekabuddhānāṃ cottarataḥ aṣṭau mahāśrāvakā abhilekhyāḥ bodhisattvaśiraḥsthānāvavarajopaviṣṭāḥ / tadyathā - sthaviraśāriputraḥ mahāmaudgalyāyanaḥ mahākāśyapaḥ subhūtiḥ rāhulaḥ nandaḥ bhadrikaḥ kaphiṇaśceti //

Vaidya 45

pratyekabuddhāpi tadyathā - gandhamādanaḥ candanaḥ upariṣṭaśvetasitaketunemisunemiśceti / sarva eva suśobhanāḥ śāntaveṣaṃ ātmano sudāntākārāḥ / mahāśrāvakā api kṛtāñjalayo buddhaṃ bhagavantaṃ śākyamuniṃ nirīkṣamāṇāḥ / upariṣṭācca śuddhāvāsādeva sannikṛṣṭau aparau dvau devaputrau samantātpaṭṭavitānadīrghāpāyaśasobhanāgṛhītau sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāmupariṣṭāddhārayamāṇau divyamālyāmbaradharau devaputrau abhilekhyau / bhagavataḥ śākyamuneḥ upariṣṭānmūrdhani muktāhāraratnapadmarāgendranīlādibhiḥ grathitaṃ ratnasūtrakalāpaṃ tasmiṃśca paṭṭavitānasuvinyastaṃ samantācca muktāhārapralambopaśobhitamabhilikhet / adhaśca buddhasya bhagavataḥ padmāsanāt āryamañjuśriyasya pādamūlasamīpe nāgarājopanandapārśve mahāratnaṃ parvataṃ padmaśarādabhyunnataṃ ratnāṅkuraguhākandarapravālalatāpariveṣṭitaṃ ratnataruṃ maharṣayasiddhasevitaṃ tasya parvatasyottuṅge yamāntakaṃ krodharājānaṃ mahāghorarūpiṇaṃ pāśahastaṃ vāmahastagṛhītadaṇḍaṃ bhṛkuṭivadanamājñāṃ pratīcchamānaḥ āryamañjuśriyagatadṛṣṭiṃ vṛkodaraṃ ūrdhvaṃkeśaṃ bhinnāñjanakṛṣṇameghasaṅkāśaṃ kapilaśmuśrudīrghakarālaṃ dīrghanakhaṃ raktalocanakaṃ sarpamaṇḍitakaṇṭhoddeśaṃ vyāghracarmanivasanaṃ sarvavighnaghātakaḥ mahādāruṇataraṃ mahākrodharājānaṃ samantajvālaṃ yamāntakaṃ krodharājā abhilikhet //

tasya parvatasyādhastācchilātalopaniṣaṇṇaṃ pṛthivyāmavanatajānudehaṃ dhūpakaṭacchukavyagrahastaṃ yathāveṣasaṃsthānagṛhītaliṅgaṃ yathānuvṛttacaritamāryamañjuśriyagatadṛṣṭiṃ sādhakamabhilikhe / nandanāgendrarājasamīpaṃ bhagavataḥ śākyamuneradhastāt, dakṣiṇapārśve padmasarābhyudgataṃ mahāratnaśailendrarājaṃ kathitaṃ tathāgatamabhilikhet / yamāntakakrodharājarahitaṃ divyapuṣpāvakīrṇamabhilikhet / āryāvalokiteśvaraḥ syāt taṃ parvatamabhilikhet / taduccatuṅgaparvatapadmarāgopalaṃ tamekāṅkuravaidūryamayaśṛṅgākāramabhilikhet /

tatrāpāśritāṃ devīmāryāvalokiteśvarakaruṇāṃ āryatārāṃ sarvālaṅkāravibhūṣitāṃ ratnapaṭṭāṃśukottarīyāṃ vicitrapaṭṭanivasanāṃ stryalaṅkārasarvāṅgavibhūṣitāṃ vāmahastanīlotpalavinyastāṃ kanakavarṇāṃ kṛśodarīṃ nātikṛśāṃ nātibālāṃ nātivṛddhāṃ dhyānagatacetanāṃ ājñāṃ pratīcchayantī dakṣiṇahastena varadādīṣidavanatakāyāṃ paryaṅkopaniṣaṇṇāṃ āryāvalokiteśvara īṣadapagatadṛṣṭiḥ samantajvālāmālaparyeṣitāṃ tatraiva vaidūryaratnaśṛṅge punnāgavṛkṣapariveṣṭitaṃ sarvataḥ śākhāsu samantapuṣpoparacitavikasitasupuṣpitaṃ bhagavatīṃ tārāmabhicchādayamānāṃ tenaiva cāpagataśākhāsucitraṃ pravālāṅku rāvanaddhaṃ vicitrarūparaṅgojjvalaṃ tārādevīmukhāvalokanamabhilekhyā //

sarvavighnaghātakī devī uttamā bhayanāśinī /
sādhakasya tu rakṣārthaṃ likhed varadāṃ śubhām // Mmk_4.44 //

strīrūpadhāriṇī devī karuṇādaśabalātmajā /
śreyasaḥ sarvabhūtānāṃ likheta varadāyikām // Mmk_4.45 //

kumārasyeha mātā devī mañjughoṣasya mahādyuteḥ /
sarvavighnavināśārthaṃ sādhakasya tu samantād // Mmk_4.46 //

Vaidya 46

rakṣārthaṃ manujeśānāṃ śreyasārthaṃ paṭe nyaset /
yo 'sau krodharājendraḥ parvatāgre samavasthitaḥ // Mmk_4.47 //

sarvavighnavināśāya kathitaṃ jinavarātmajaiḥ /
mahāghoro mahāvandyo mahācaṇḍo mahādyutiḥ // Mmk_4.48 //

śāsane dviṣṭasattvānāṃ nigrahāyaiva prakalpate /
sādhakasya tu rakṣārthaṃ sarvavighnavināśakaḥ // Mmk_4.49 //

dāruṇo roṣaśīlaśca ākṛṣṭā mantradevatā /
sughoro ghorarūpī ca niṣeddhā sarvanirghṛṇām // Mmk_4.50 //

avaśānāṃ ca vaśamānetā pāparaudrapracāriṇām /
khacare bhūcare vāpi pātāle cāpi samantataḥ // Mmk_4.51 //

nāśayati sarvaduṣṭānāṃ viruddhā ye śāsane mune /
caturaśraṃ samantādvai catuḥkoṇaṃ paṭaṃ likhet // Mmk_4.52 //

adhaścaiva paṭānte tu vistīrṇasaritālayam /
kuryānnāgabhogāṅgamaukaikaṃ ca samantataṃ // Mmk_4.53 //

śuklena śubhāṅgena manujākāradehajā /
uttarāśirasaṃ sthāpya kṛtāñjalipuṭaḥ sadāḥ // Mmk_4.54 //

saptasphuṭo mahāvīryo maheśākhyo ananto nāma nāmataḥ /
tathāgataṃ nirīkṣanto maṇiratnopaśobhitaḥ // Mmk_4.55 //

suśobhano cārurūpī ca ratnābharaṇabhūṣitaḥ /
ālikhejjvālamālinaṃ mahānāgendraviśrutam // Mmk_4.56 //

sarvalokahitodyuktaṃ pravṛtto śāsane mune /
sarvavighnavināśāya ālikhet saritāśṛtam // Mmk_4.57 //

etat paṭavidhānaṃ tu uttamaṃ jinabhāṣitam /
saṃkṣiptavistarākhyātaṃ pūrvamuktaṃ tathāgataiḥ /
ālikhe yo hi vidvāṃ vai tasya puṇyamanantakam // Mmk_4.58 //

yat kṛtaṃ kalpakoṭībhiḥ pāpaṃ karma sudāruṇam /
naśyate tatkṣaṇādeva paṭaṃ dṛṣṭvā tu bhūtale // Mmk_4.59 //

pañcānantaryakāriṇaṃ duḥśīlāṃ jugupsitām /
sarvapāpapravṛttānāṃ saṃsārāndhāracāriṇām /
gatiyoninikṛṣṭānāṃ paṭaṃ teṣāṃ na vārayet // Mmk_4.60 //

Vaidya 47

darśanaṃ saphalaṃ teṣāṃ paṭaṃ maunīndrabhāṣitam /
dṛṣṭamātraṃ pramucyante tasmāt pāpāttu tatkṣaṇāt // Mmk_4.61 //

kiṃ punaḥ śuddhavṛttitvāt suśuddhavṛttorūpiṇaḥ /
mantrasiddhau sadodyuktoḥ siddhiṃ lapseyurmānavaḥ // Mmk_4.62 //

yat puṇyaṃ sarvasattvānāṃ pūjayitvā kalpakoṭi ye /
tat puṇyaṃ prāpnuyānmantrī paṭamālikhanād bhuvi // Mmk_4.63 //

sikatā yāni gaṅgāyāḥ pramāṇe yāni kīrtitā /
tatpramāṇā bhaved buddhāḥ pratyekajinavarātmajāḥ // Mmk_4.64 //

khaḍginaḥ sādhakā loke jitvā bahudhā punaḥ /
tat phalaṃ prāpnuyānmartye paṭalikhanadarśanā // Mmk_4.65 //

vācanādeva kāyesya pūjanā vāpyanumodanā /
mantrasiddhirdhruvā tasya sarvakarme prakalpitāḥ // Mmk_4.66 //

yāvanti laukikā mantrāḥ bhāṣitā ye jinapuṅgavaiḥ /
tacchiṣyakhaḍgibhirdivyaiḥ bodhisattvairmahātmabhiḥ /
siddhyante sarvamantrā vai paṭasyāgra tu magratamiti // Mmk_4.67 //

bodhisattvapiṭakāvataṃsakānmahāyānasūtrānmañjuśrīmūlakalpāccaturthaḥ /
prathamapaṭavidhānavisaraḥ parisamāptaḥ //

Vaidya 48

Pañcamaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ sarvaṃ tatparṣanmaṇḍalamavalokya mañjuśriyaṃ kumārabhūtamāmantrayeta sma / asti mañjuśrīḥ aparamapi tvadīyaṃ madhyamaṃ paṭavidhānam / tad bhāṣiṣye 'ham / śṛṇu, sādhu ca suṣṭhu ca manasi kuru //

ādau tāvat pūrvanirdiṣṭenaiva sūtrakeṇa pūrvoktenaiva vidhinā pūrvaparikalpitaiḥ śilpibhiḥ pūrvapramāṇaiva madhyamapaṭaḥ suśobhanena śuklena suvratena sadaśena aśleṣakauraṅgairapagatakeśasaṅkārādibhiryathaiva prathamaṃ tathaiva tat kuryāt varjayitvā tu pramāṇarūpakāt tatpaṭaṃ paścādabhilikhāpayitavyam //

ādau tāvad śuddhāvāsabhavanaṃ samantaśobhanākāraṃ sphuṭitaratnamayākāraṃ sitamuktāhārabhūṣitaṃ tasmiṃ madhye bhagavāṃśchākyamuniḥ citrāpayitavyaḥ ratnasiṃhāsanopaniṣaṇṇaḥ dharmaṃ deśayamānaḥ sarvākāravaropetaḥ, dakṣiṇapārśve āryamañjuśrīḥ padmakiñjalkābhaḥ kuṅkumādityavarṇo vā vāmaskandhapradeśe nīlotpalāvasaktaḥ kṛtāñjalipuṭaḥ bhagavantaṃ śākyamuniṃ nirīkṣamāṇaḥ īṣatprahasitavadanaḥ kumārarūpī pañcacīrakopaśobhitaśiraskaḥ bāladārakālaṅkārabhūṣitaḥ dakṣiṇajānumaṇḍalāvanataśiraḥ bhagavataśca śākyamunervāmapārśve āryāvalokiteśvaraḥ śaratkāṇḍagauro yathaiva pūrvaṃ tathaivamabhilekhyam / kintu bhagavataśvāmaramuddhūyamānaṃ tasya pārśve āryamaitreyaṃ samantabhadraḥ vajrapāṇirmahāmatiḥ śāntamati gaganagañjaḥ sarvanīvaraṇaviṣkambhinaśceti / ete 'nupūrvato 'bhilekhyāḥ / yathaiva prathamaṃ tathaiva sarvālaṅkārabhūṣitāḥ ciatrāpayitavyāḥ //

teṣāṃ copariṣṭā aṣṭau buddhā bhagavantaścitrāpayivyāḥ sthitakā abhayapradānadakṣiṇakarāḥ pītacīvarottarāsaṅgīkṛtadehāḥ vāmahastena cīvarakarṇakāvasaktā īṣadraktāvabhāsakāṣāyasunivastāḥ samantaprabhāḥ sarvākāravaropetāḥ / tadyathā - saṅkusumitarājendrastathāgataḥ ratnaśikhiḥ śikhiḥ viśvabhuk krakucchandakaḥ bakagrīviḥ kāśyapaḥ sunetraśceti / ityete buddhā bhagavantaścitrāpayitavyāḥ //

dakṣiṇe pārśve bhagavata āryamañjuśriyasya samīpe mahāparṣanmaṇḍalaṃ ciatrāpayitavyam / aṣṭau mahāśrāvakāḥ aṣṭau pratyekabuddhāḥ yathaiva pūrvaṃ tathaiva te ciatrāpayitavyāḥ / kintu āryamahāmaudgalyāyanaśāriputrau bhagavataḥ śākyamune cāmaramuddhūyamānau sthitakāyamabhilekhyau / evaṃ śuddhāvāsakāyikā devaputrā abhilekhyāḥ / śakraśca devānāmindraḥ sayāmaśca santuṣitaśca sunirmitaśca śuddhaśca vimalaśca sudṛśaśca atapaśca ābhāsvaraśca brahmā ca sahāmpatiḥ akaniṣṭhaśca evamādayo devaputrā rūpāvacarāḥ kāmāvacarāścānupūrvato 'bhilekhyāḥ āryamañjuśriyasamīpasthāḥ parṣanmaṇḍaloparicitavinyastāḥ svarūpaveṣadhāriṇo ciatrāpayitasyāḥ / bhagavataḥ siṃhāsanastādhastātsamantānmahāparvataḥ mahāsamudrābhyudgataṃ yāvat paṭānte citrāpayitavyaḥ / ekasmin paṭāntakoṇe sādhako yathāveṣasaṃsthānākāraḥ avanatajānukaurparaśiraḥ dhūpakaṭacchukavyagrahastaḥ citrāpayitavyaḥ / (Vaidya 49) tasmiṃśca ratnaparvate āryamañjuśriyasyādhastāt yamāntakakrodharājā yathāpūrvanirdiṣṭamabhilekhyam / vāmapārśve bhagavataḥ siṃhāsanasyādhastād āryāvalokiteśvarapādamūlasamīpe tasmiṃśca ratnaparvatopaniṣaṇṇā tārādevī abhilekhyāḥ / yathā pūrvanirdiṣṭā tathā citrāpayitavyāḥ / samantāśca tatpaṭaṃ muktapuṣpāvakīrṇaṃ campakanīlotpalasaugandhikamālatīvarṣikadhānuṣkārīkapunnāgakesarādibhiḥ puṣpairabhyavakīrṇaṃ samantāt paṭam / upariṣṭācca paṭāntakoṇe ubhayānte dvau devaputrau mahāpuṣpaughamutsṛjamānau vicitrarūpadhāriṇau antarīkṣasthitau vārimeghāntargatanilīnau utpatamānau sitavarṇau abhilekhyāviti //

etanmadhyamakaṃ proktaṃ paṭaḥ śreyārthamudbhavam /
madhyasiddhistadāyattā manujānāṃ tu bhūtale // Mmk_5.1 //

yatkiñcit kṛtaṃ pāpaṃ saṃsāre saṃsarato purā /
naśyate tatkṣaṇādeva paṭaṃ darśanādiha // Mmk_5.2 //

mūḍhasattvā na jānanti bhramantā gatiñcake /
paṭasyā darśanā ye tu mañjughoṣasya madhyame // Mmk_5.3 //

api kilviṣakārī syāt pañcānantaryakāriṇaḥ /
duḥśīlasyāpi sidhyeyurmantrā vividhabhāṣitāḥ // Mmk_5.4 //

api kṣiprataraṃ siddhi prāpnuyāt kṛtajāpinaḥ /
rogī mucyate rogād daridro labhate dhanam /
aputro labhate putraṃ madhyame paṭadarśane // Mmk_5.5 //

dṛṣṭamātraṃ tadā puṇyaṃ prāpnuyād vipulaṃ mahat /
niyataṃ devamanuṣyāṇaṃ saukhyabhāgī bhavennaraḥ /
buddhatvaṃ niyataṃ tasya janmānte ca bhaviṣyati // Mmk_5.6 //

likhanā vācanāccaiva pūjajalekhanā tathā /
darśanā sparśanāccaiva mucyate sarvakilviṣāt // Mmk_5.7 //

prārthanādhyeṣaṇā hyevaṃ aṭasyāsya mahādyuteḥ /
labhate saphalaṃ janmāṃ kṣipraṃ cānumodanā // Mmk_5.8 //

na śakyaṃ vācayā vaktumapi kalpāgrakoṭibhiḥ /
yat puṇyaṃ prāpnuyā jantu saphalaṃ paṭadarśanāditi // Mmk_5.9 //

bodhisattvapiṭakāvataṃsakrānmahāyānavaipulyasūtrād āryamañjuśriyamūlakalpāt pañcamaḥ paṭalavisaraḥ / dvitīyaḥ paṭavidhānavisaraḥ samāptaḥ //

Vaidya 50

Ṣaṣṭhaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ aparamapi paṭavidhānarahasyaṃ tṛtīyaṃ kanyasaṃ nāma / yaḥ sarvasattvānāmayatnenaiva siddhiṃ gaccheyuḥ / pūrvanirdiṣṭenaiva vidhinā śilpibhiḥ sugatavitastipramāṇaṃ tiryak tathaiva samaṃ caturasraṃ pūrvavat paṭaścitrāpayitavyaḥ pūrvanirdiṣṭairaṅgaiḥ //

ādau tāvadāryamañjuśrīḥ siṃhāsanopaniṣaṇṇaḥ bāladārakarūpī pūrvavat dharmaṃ deśayamānaḥ samantaprabhā arciṣo nirgacchamānaścārurūpī citrāpayitavyaḥ / vāmapārśve āryasamantabhadaḥ ratnopalasthitaḥ camaravyagrahastaḥ cintāmaṇivāmavinyastakaraḥ priyaṅguśyāmavarṇaḥ pūrvavaccitrāpayitavyaḥ / dakṣiṇapārśve āryamañjuśriyasya ratnopalasthitaḥ āryāvalokiteśvaraḥ pūrvavat / camaravyagrahastaḥ vāmahastāravindavinyastaḥ samantadyotitamūrtirabhilekhyaḥ / adhaśca siṃhāsanāt kanakavarṇaḥ parvato yāvat paṭānte citrāpayitavyaḥ / paṭāntakoṇasya āryamañjuśriyasya siṃhāsanasyādhastād dakṣiṇapārśve yamāntakaḥ krodharājā pūrvavaccitrāpayitavyaḥ / dhūpakaṭacchukavyagrahastaḥ yathāpūrvaṃ tathaiva sādhakaḥ / upariṣṭādāryamañjuśriyasya saṅkusumitarājendrastathāgataciatrāpayitavyaḥ ṣoḍaśāṅgulapramāṇaḥ ratnaparvataguhālīnaḥ / kūṭāgārasadṛśāḥ prāgbhāraparvatā daśa citrāpayitavyāḥ / samantācca tatpaṭaṃ parvatākāraveṣṭitaṃ likhet / upariṣṭācca paṭakoṇāvasthitau parvataprāgbhārasaṃśliṣṭau utpatamānavimānapuṣpaughamutsṛjamānau śuddhāvāsakāyikau devaputrau śuddhaśca nāma viśuddhaśca nāma pūrvavaccitrāpayitavyau / nānāpuṣpābhikīrṇaṃ ca tat paṭamabhilikhāpayitavyamiti //

etat kathitaṃ sarvaṃ trividhaṃ paṭalakṣaṇam /
kanyasaṃ nāmato hyetat paṭaḥ śreyo kṣudrakarmasu // Mmk_6.1 //

yat kṛtaṃ kāritaṃ cāpi pāpaṃ karma sudāruṇam /
kalpakoṭisahasrāṇi darśanāt paṭamucyate // Mmk_6.2 //

paṭaṃ tu dṛṣṭamātraṃ vai tatkṣaṇādeva mucyate /
buddhakoṭīsahasrāṇi satkuryād yo hi buddhimāṃ /
kanyasaṃ tu paṭaṃ dṛṣṭvā kalā nāyāti ṣoḍaśīm // Mmk_6.3 //

yat puṇyaṃ sarvabuddhānāṃ pūjā kṛtvā tu tāpinām /
tat puṇyaṃ prāpnuyād vidvāṃ kanyase paṭadarśane /
śobhanāni ca karmāṇi bhogahetoḥ ihācaret // Mmk_6.4 //

yāvanti kecana mantrā brahmendraṛṣibhāṣitāḥ /
vainateyena tu proktāḥ varuṇādityakuberayoḥ // Mmk_6.5 //

dhanādyaiḥ rākṣasaiḥ sarvairdānavendrairmahoragaiḥ /
somavāyūamādyaiśca bhāṣitā hariharādibhiḥ /
sarve mantrā ihānītāḥ sidhyante paṭamagrataḥ // Mmk_6.6 //

śāntikāni sadā kuryāt pauṣṭikāni tathā iha /
dāruṇāni ca varjīta garhitā jinavaraistviheti // Mmk_6.7 //

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād mañjuśrīmūlakalpāt ṣaṣṭhaḥ paṭalavisaraḥ / tṛtīyaḥ kanyasapaṭavidhānaḥ parisamāpta iti //

Vaidya 51

Saptamaḥ paṭalavisaraḥ /

atha khalu mañjuśrīḥ kumārabhūta utthāyāsanād bhagavantaṃ śākyamuniṃ triḥ pradakṣiṇīkṛtya, bhagavataścaraṇayornipatya, bhagavantamevamāha - sādhu sādhu bhagavatā yastathāgatenārhatā samyak sambuddhena subhāṣito 'yaṃ dharmaparyāyaḥ sarvavidyāvratacāriṇāmarthāya hitāya sukhāya lokānukampāyai bodhisattvānāmupāyakauśalyatā darśitā nirvāṇoparigāminī vartmopaviśeṣā niyataṃ bodhiparāyaṇā santatirbodhisattvānāṃ sarvamantrārthacaryāsādhanīyametanmantrarahasyasarvajanavistāraṇakarī bhaviṣyatyanāgate 'dhvani nirvṛte lokagurau astamite tathāgatādityaṃ vaṃśe riñcite sarvabuddhakṣetre sarvabuddhabodhisattvāryaśrāvakapratyekabuddhaiḥ andhakārībhūte lokabhājane, vicchinne āryamārge, sarvavidyāmantroṣadhimaṇiratnopagate sādhujanaparihīṇe nirāloke sattvadhātau sattvā bhaviṣyanti kusīdā naṣṭaspṛhatayā aśrāddhāḥ khaṇḍakā akalyāṇamitraparigṛhītāḥ śaṭhāḥ māyāvino dhūrtacaritāḥ / te imaṃ dharmaparyāyaṃ śrutvā ca satrāsamāpatsyante / ālasyakausīdyābhiratā na śraddhāsyanti kāmagaveṣiṇo na patīṣyanti mithyādṛṣṭiratāḥ / te bahu apuṇyaṃ prasaviṣyanti saddharmapratipakṣepakāḥ avīciparāyaṇāḥ ghorād ghorataraṃ gatāḥ / teṣāṃ duḥkhitānāmarthāya avaśānāṃ vaśamānetā vaśyānāṃ bhayapradāya upāyakauśalyasaṅgrahayā mantrapaṭavidhānaṃ bhāṣatu bhagavāṃ / yasyedānīṃ kālaṃ manyase //

atha bhagavān śākyamuniḥ mañjuśriyaṃ kumārabhūtaṃ sādhukāramadāt / sādhu sādhu mañjuśrīḥ yastvaṃ tathāgatamarthaṃ paripraṣṭavyaṃ manyase / asti mañjuśrīḥ tvadīyaṃ paramaṃ guhyatamaṃ vidyāvratasādhanacaryāpaṭalapaṭavidhānavisaraṃ paramahṛdayānāmarthaṃ paramaṃ guhyatamaṃ mahārthaṃ nidhānabhūtaṃ sarvamantrāṇāṃ, ṣaḍete ṣaḍākṣaraparamahṛdayāḥ avikalpato tasmiṃ kāle siddhiṃ gacchanti / teṣāṃ sattvānāṃ damanāya upāyakauśalyasambhārasamantrapraveśanatāya niyataṃ sambodhiprāpaṇatāyā ṣaṭsaptatibuddhakoṭibhiḥ pūrvabhāṣitamahamapyetarhi idānīṃ bhāṣiṣye / anāgatajanatāpekṣāya taṃ śṛṇu sādhu ca suṣṭhu ca manasi kuru / bhāṣiṣye 'haṃ te / katamaṃ ca tat //

atha khalu bhagavāṃ śākyamunirmantraṃ bhāṣate sma - om vākyārthe jaya / om vākyaśeṣe sva / om vākyeyanayaḥ / om vākyaniṣṭheyaḥ / om vākyeyanamaḥ / om vākyedanamaḥ / ityete mañjuśrīḥ tvadīyaṣaḍmantrāḥ ṣaḍakṣarāḥ mahāprabhāvāḥ tulyasamavīryāḥ paramahṛdayāḥ paramasiddhāḥ buddhamivotpannāḥ sarvasattvānāmarthāya sarvabuddhaiḥ samprabhāṣitāḥ samayagrastāḥ sampracalitāḥ sarvakarmikāḥ bodhimārgānudeśakāḥ, tathāgatakule mantrapravarāḥ uttamamadhyametaratṛdhāsamprayuktāḥ suśobhanaṃ karmaphalavipākapradāḥ śāsanāntardhānakālasamayasiddhiṃ yāsyanti / samavaśaraṇaṃ saddharmanetrārakṣaṇārthaṃ ye sādhayiṣyanti, teṣāṃ mūlyaprayogeṇaiva mahārājyamahābhogaiśvaryārthaṃ te sādhayiṣyanti / teṣāṃ kṣiprataraṃ tasmiṃ kāle tasmiṃ samaye siddhiṃ yāsyanti / antato jijñāsanahetorapi sādhanīyā hyete paramahṛdayāḥ saṃkṣepataḥ yathā yathā prayujyante, tathā tathā siddhiṃ yāsyanti samāsataḥ / eṣāṃ paṭavidhānaṃ bhavati tasmiṃ kāle tasmiṃ samaye mahābhairave pañcakaṣāye sattvā (Vaidya 52) alpapuṇyā bhaviṣyanti / alpeśākhyāḥ alpajīvinaḥ alpabhogāḥ mandavīryā na śakyante ativistarataraṃ paṭavidhānādīni karmāṇi prārabhantum / teṣāmarthāya bhāṣiṣye saṃkṣiptataram //

ādau tāvad vikrayeṇa sūtrakaṃ krītvā, palamātramardhapalamātraṃ vā, hastamātraṃ dīrghatvena arghahastamātraṃ tiryakkarpaṭaṃ sadaśaṃ tantuvāyena vāyayitavyam / apagatakeśamanyaṃ vā navaṃ karpaṭakhaṇḍaṃ pratyagramata ūrdhvaṃ pathepsataḥ dvihastacaturhastaṃ vā ṣaṭ pañca daśa cāṣṭaṃ vā suśuklaṃ gṛhya yathepsataḥ citrakareṇa citrāpayitavyam / aśleṣakairaṅgaiḥ candanakarpūrakuṅkumasitaiḥ paṭaṃ candanakuṅkumakarpūraṃ caikīkṛtya, niṣprāṇakenodake niḥkaluṣenāloḍya nave bhāṇḍe paṭaṃ plāvayitvā, divasatrayaṃ supidhānaṃ pathi taṃ sthāpayet / kṛtarakṣāṃ śucau deśe ātmanaḥ śucirbhūtvā, śuklapakṣe pūrṇamāsyāṃ paṭabhāṇḍasyāgrataḥ pūrvābhimukhaḥ kuśaviṇḍakopaviṣṭaḥ ime mantrapadāḥ aṣṭaśatavāramuccārayitavyāḥ / tadyathā - om he he bhagavaṃ bahurūpadharaḥ divyacakṣuṣe avalokaya avalokaya māṃ samayamanusmara kumārarūpadhāriṇe mahābodhisattva kiṃ cirāyasi / hūṃ hūṃ phaṭ phaṭ svāhā / anena mantreṇa kṛtajāpaḥ tatraiva svapeta / svapne kathayati siddhirasiddhiṃ vā //

tata utthāya avilambitasiddhinimittaṃ svapnaṃ dṛṣṭvā taṃ paṭaṃ likhāpayet, na cedasiddhinimittāni svapnāni dṛśyante / tat paṭaṃ tasmād bhāṇḍāduddhṛtya ātape śoṣayet / śoṣayitvā ca bhūyaḥ anye nave bhāṇḍe nyaset / saguptaṃ ca kṛtarakṣaṃ ca sthāpayet / tato bhūyo teṣāṃ paramahṛdayānāṃ anyatamaṃ mantraṃ gṛhītvā, yatheṣṭataḥ ṣaḍakṣarāṇāṃ bhūyo akṣaralakṣaṃ japet / tato āśu tatpaṭaṃ sidhyatīti //

ādau tāvat taṃ paṭaṃ gṛhya prātihārakapakṣe anye vā śukle 'hani śubhanakṣatrasaṃyukte śubhāyāṃ tithau śuklapakṣadivase vā suśobhanaiḥ śakunaiḥ maṅgalasammatāyāṃ rātrau ardharātrakālasamaye upoṣadhikena citrakareṇa taṃ paṭaṃ citrāpayet śucau pradeśe karpūradhūpaṃ dahatā //

ādau tāvadāryamañjuśriyaṃ bāladārakākāraṃ pañcacīrakaśiraskaṃ bālālaṅkārabhūṣitaṃ kanakavarṇaṃ nīlapaṭṭacalanikānivasitaṃ nīlapaṭṭāṃśukottarīyaṃ dharmaṃ deśayamānaṃ siṃhāsane ardhaparyaṅkopaviṣṭadakṣiṇacaraṇaṃ ratnapādapīṭhasthaṃ sthāpitasiṃhāsanopaviṣṭaṃ sarvālaṅkāropetaṃ cārudarśanaṃ īṣasmitamukhaṃ sādhakagatadṛṣṭiṃ citrāpayet //

dakṣiṇe pārśve āryasamantabhadraṃ sitacāmaroddhūyamānaṃ priyaṅguśyāmaṃ vāmahastacintāmaṇivinyastaṃ sarvāṅgaśobhanaṃ sarvālaṅkārabhūṣitaṃ nīlapaṭṭacalanikānivastaṃ muktāhārayajñopavītaṃ sikataṃ śvetapadmāsanasthaṃ ciatrāpayitavyam //

āryamañjuśriyasya vāmapārśve āryāvalokiteśvaraḥ nīlapaṭṭavalanikānivastaḥ sarvāṅgaśobhanaḥ sarvālaṅkāravibhūṣitaḥ muktāhārayajñopavītaḥ vāmahaste śvetapadmavinyastaḥ dakṣiṇahaste sitoddhūyamānacamaraḥ hemadaṇḍavinyastaḥ saumyākāraḥ āryamañjuśriyagatadṛṣṭiḥ tathaivāryasamantabhadraḥ śvetapadmāsanasthau ubhāvapyetau abhilekhyau ekapadmaviṭapitthitau //

Vaidya 53

trīṇi padmāni / madhyame mūlapadmakarṇikāyāmāryamañjuśriyasya siṃhāsanaṃ ratnapīṭhaṃ ca / aparasmiṃ padme āryasamantabhadraḥ, tṛtīye padme āryāvalokiteśvaraḥ / śobhanaṃ ca tat padmadaṇḍaṃ marakatapadmākāraṃ anekapadmapuṣpamukulitaṃ patropetaṃ vikasitārdhavikasitapuṣpamahāsarānavataptoitthitaṃ dvau nāgarājāvaṣṭabdhanābhaṃ nandopanandasandhāritaṃ tat padmadaṇḍaṃ sitavarṇā ca tau nāgarājānau saptasphaṭāvabhūṣitau sarvālaṅkāraśobhitaśarīrau manuṣyārdhakāyau ahibhogāṅkitamūrtayaḥ āryamañjuśriyaṃ nirīkṣamāṇau jalāntārdhanilīnau maṇiratnopaśobhitacchadau likhāpayitavyau //

samantācca mahāsaraṃ adhastāt sādhakaḥ dakṣiṇapārśve paṭāntakoṇe āryamañjuśriyasya vatkramaṇḍala nirīkṣamāṇo dhūpakaṭacchakavyagrahastaḥ avanataśirakorparajānukāyaḥ yathā veṣaparṇataḥ, tathāmabhilekhyam //

upariṣṭādāryamañjuśriyasya ubhau patāntakoṇābhyāṃ dvau devaputrau mālādhāriṇau puṣpamālāgṛhītau utpatamānau meghāntarnilīnau mahāpuṣpaughamutsṛjamānau suśobhanau abhilekhyau //

samantācca tatpaṭaṃ nāgakesarādibhiḥ puṣpaiḥ prakiritamabhilikhet / yatheṣṭaśca trirūpakādhiṣṭhitaṃ vā abhilikhet / āryamañjuśrīḥ dharmaṃ deśayamānaḥ āryasamantabhadraḥ āryāvalokiteśvaraścamaravinyastapāṇayo likhāpayitavyāḥ / yathābhirucitakaṃ vā sādhakasya trīṇi rūpakāṇi avaśyaṃ likhāpayitavyāni / yatheṣṭākārā vā yathāsaṃsthānasaṃsthitā vā sādhakasya yathā yathā rocate tathā tathā likhitavyāni //

madhye va āryamañjuśrīḥ, ubhayānte ca āryāvalokiteśvaraḥ, samantabhadraśca yathepsitaḥ anya avaśyaṃ likhāpayitavyāni / yathālabdhe vā karpaṭakhaṇḍe vitastihastamātre vā ātmanā vā pareṇa vā citrakareṇa poṣadhikena vā apoṣadhikena vā śrāddhena vā aśrāddhena vā śucinā vā aśucinā vā śīlavatena vā duḥśīlena vā citrakareṇa likhāpayitavyaḥ //

ātmanā sādhakena avaśyaṃ kṛtapuraścaraṇena śrāddhena utpāditabodhicittena avaśyaṃ bhavitavyamiti //

evaṃ sidhyanti mantrā vai nānyeṣāṃ pāpakāriṇām /
śrāddhena tathā bhūtvā sādhanīyā mantradevatāḥ // Mmk_7.1 //

sidhyante mantrarāṭ tasya śrāddhasyaiveha nānyathā /
śraddhā hi paramaṃ yānaṃ yena yānti vināyakāḥ // Mmk_7.2 //

aśrāddhasya manuṣyasya śuklo dharmo na rohate /
bījānāmagnidagdhānāmaṅkuro harito yathā // Mmk_7.3 //

śrāddhe sthitasya martyasya boddhāraṃ hi karmaṇā /
sidhyante devatāstasya aśrāddhasya na sidhyati // Mmk_7.4 //

Vaidya 54

+ + + + + + + + + sarvamantrā viśeṣataḥ /
laukikā devatā ye 'pi ye 'pi lokottarā tathā /
sarve vai śraddadhānasya sidhyate vigatakalmaṣaḥ // Mmk_7.5 //

āśu siddhirdhruvā teṣāṃ bodhistadgatamānasām /
nānyeṣāṃ kathyate siddhiḥ śāsane 'smin nivāritāḥ // Mmk_7.6 //

paṭaḥ svalpo viśeṣo vā madhyamo parikīrtitaḥ /
adhunā tu pravakṣyāmi sarvakarmasu sādhanamiti // Mmk_7.7 //

bodhisattvapiṭakānmahāyānavaipulyasūtrādāryamañjuśriyamūlakalpāt saptamaḥ paṭalavisarāt caturthaḥ paṭavidhānapaṭalavisaraḥ parisamāpta iti //

Vaidya 55

Aṣṭamaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamunirmañjuśriyaṃ kumārabhūtamāmantrayate sma / ye te mañjuśrīḥ tvayā nirdiṣṭā sattvā teṣāmarthāya idaṃ paṭavidhānaṃ visaramākhyātam / te svalpenaivopāyena sādhayiṣyante / teṣāmarthāya sādhanopayikaṃ guṇavistaraprabhedavibhāgaśo karmavibhāgaṃ samanubhāṣiṣyāmi / taṃ śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye / sarvasattvānāmarthāya //

atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocat / sādhu sādhu bhagavan subhāṣitā te 'smadvibhāvanodyotanakarīṃ mantracaryāguṇaniṣpattiprabhāvanakarīṃ vārṇām / tadvadatu taṃ bhagavān / yasyedānīṃ kālaṃ manyase / asmākamanukampārtham //

atha bhagavān śākyamuniḥ sarvāvantaṃ parṣanmaṇḍalamavalokya smitamakārṣīt / atha bhagavataḥ śākyamunirmukhadvārāt nīlapītasphaṭikavarṇādayo raśmayo niścaranti sma / samanantaraniścaritā ca raśmayo sarvāvantaṃ parṣanmaṇḍalaṃ avabhāsya trisāhasramahāsāhasraṃ lokadhātuṃ sarvamārabhavanaṃ jihmīkṛtya sarvanakṣatradyotiśailagaṇaprabhāṃ yatremau candrasūryau mahardhikau mahānubhāvau tayā prabhayā te 'pi jihmīkṛtau nāvabhāsyante, niṣprabhāṇi ca bhavanti / na virocante jihmīkṛtāni ca saṃdṛśyante sarvamaṇimantraupadhiratnaprabhāṃ niḥprabhīkṛtya punareva bhagavataḥ śākyamuneḥ mukhadvārāntardhīyate sma //

atha khalu vajrapāṇirbodhisattvo mahāsattvaḥ tatraiva parṣanmaṇḍale sannipatito 'bhūt sanniṣaṇṇaḥ / sa utthāyāsanāt sattvaramāṇarūpo bhagavataścaraṇayornipatya bhagavantametadavocat - nāhetukaṃ nāpratyayaṃ buddhā bhagavantaḥ smitaṃ prāviṣkurvanti / ko bhagavan hetuḥ, kaḥ pratyayo smitasya prāviṣkaraṇāya //

evamukte, bhagavān vajrapāṇiṃ bodhisattvamāmantrayate sma / evametad vajrapāṇe evametat / yathā vadasi tat tathā / nāhetvapratyayaṃ tathāgatānāṃ vidyate smitam / asti hetuḥ asti pratyayaḥ / yo idaṃ sūtrendrarājaṃ mañjuśrīmūlakalpā vidyācaryānuṣṭhānakarmasādhanopayikasamavaśaraṇadharmameghāniḥśritaṃ samanupraveśānuvartakaṃ kariṣyanti dhārayiṣyanti vācayiṣyanti śraddhāsyanti pustakalikhitaṃ kṛtvāḥ pūjayiṣyanti vandanacūrṇānulepanadhūpamālyaiḥ chatradhvajapatākaiḥ vividhairvā prakārairvādyaviśeṣairvā nānātūryatāḍāvacaraiḥ / antaśaḥ anumodanāsahagataṃ vā cittasantatirvā pratialapsyante romaharṣaṇaṃ sañjanaṃ vā kariṣyanti vidyāprabhāvaśaktiṃ vā śrutvā saṃhṛṣyante anumodiṣyante caryāṃ vā pratipatsyante / vyākṛtāste mayā anuttarāyāṃ samyak sambodho sarve te bhaviṣyanti / buddhā bhagavantaḥ / ata eva jināḥ smitaṃ kurvanti nānyathā iti //

ādau tāvad dṛṣṭasamayaḥ kṛtapuraścaraṇaḥ labdhābhiṣekaḥ asmin kalparājamūlamantrahṛdayaṃ upahṛdayaṃ vā anyataraṃ vā mantraṃ gṛhītvā ekākṣaraṃ vā anyaṃ vā yathepsitaṃ mahāraṇyaṃ gatvā triṃśallakṣāṇi jape phalodakāhāraḥ mūlaparṇabhakṣo vā kṛtapuraścaraṇo bhavati //

Vaidya 56

tato parvatāyamabhiruhya jyeṣṭhaṃ paṭaṃ paścānmukhaṃ pratiṣṭhāpya, ātmanā pūrvābhimukho kuśaviṇḍakopaviṣṭaḥ śvetapadmānāṃ śvetakuṅkumābhyaktānāṃ lakṣamekaṃ bhagavataḥ śākyamuneḥ sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāṃ paṭasyādhastānnivedayet / karpūradhūpaṃ ca yathāvibhavataḥ dahet / devaputranāgānāṃ ca pūjā kuryāt / yathālabdhaiḥ puṣpaiḥ / tato 'rdharātrakālasamaye śuklapūrṇamāsyāṃ prātihārakapratipūrṇāyāṃ paṭasyāgrataḥ agnikuṇḍaṃ kṛtvā padmākāraṃ śvetacandanakāṣṭhairagniṃ prajvālya kuṅkumakarpūraṃ caikīkṛtya, aṣṭasahasrāhutiṃ juhuyāt / yathāvibhavataḥ kṛtarakṣaḥ //

tataḥ bhagavataḥ śākyamuneḥ raśmayo niścaranti samantācca paṭaḥ ekajvālībhūto bhavati / tataḥ sādhakena sattvaramāṇarūpeṇa paṭaṃ triḥpradakṣiṇīkṛtya sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāṃ praṇamya paṭaṃ grahītavyam //

atītena pūrvalikhitasādhakapaṭāntadaśa tato gṛhītamātrotpatati / acchaṭāmātreṇa brahmalokamatikrāmati / kusumāvatīṃ lokadhātuṃ sampratiṣṭhati / yatrāsau bhagavāṃ saṅkusumitarājendrastathāgataḥ tiṣṭhati dhriyate yāpayati dharmaṃ ca deśayati āryamañjuśriyaṃ ca sākṣāt paśyati dharmaṃ śṛṇoti anekānyapi bodhisattvaśatasahasrā paśyati tāṃśca paryupāste mahākalpasahasraṃ ajarāmaralīlī bhavati / paṭastatraiva tiṣṭhati sarvabuddhabodhisattvādhiṣṭhito bhavati teṣāṃ cādhiṣṭhānaṃ sañjānīte kṣetraśatasahasraṃ cākrāmati kāyaśatasahasraṃ vā darśayati anekaṛddhiprabhāvasamudgato bhavati āryamañjuśriyaśca kalyāṇamitro bhavati niyataṃ bodhiparāyaṇo bhavatīti //

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād aṣṭama uttamasādhanaupayikakarmapaṭalavisarāt prathamaḥ samāpta iti //

Vaidya 57

Atha navamaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ sarvāvatī parṣanmaṇḍalopaniṣaṇṇāṃ devasaṅghānāmantrayate sma / śṛṇvantu bhavanto mārṣā mañjuśriyasya kumārabhūtasya caryāmaṇḍalamantrasādhakamopayikaṃ rakṣārthaṃ sādhakasya paramaguhyatamaṃ paramaguhyahṛdayaṃ sarvatathāgatabhāṣitaṃ mahāvidyārājam / yena japtena sarvamantrā japtā bhavanti / anatikramaṇīyo 'yaṃ bho devasaṅghāḥ ayaṃ vidyārājā / mañjuśriyo 'pi kumārabhūto 'nena vidyārājñā ākṛṣṭo vaśamānīto sammatībhūtaḥ / kaḥ punarvādaḥ tadanye bodhisattvāḥ, laukikalokottarāśca mantrāḥ / sarvavighnāṃśca nāśayatyeṣa mahāvīryaḥ prabhāvaḥ ekavīryaḥ eka eva sarvamantrāṇām agramākhyāyate / eka eva ekākṣarāṇāmakṣaramākhyāyate / katamaṃ ca tat / ekākṣaraṃ sarvārthasādhakaṃ, sarvakāryakaraṇaṃ sarvamantracchedanaṃ duṣṭakarmiṇāṃ sarvapāpapranāśanaṃ sarvamantrapratipūraṇaṃ śubhakāriṇaṃ sarvalaukikalokottaramantrāṇāmuparyuparivartate apratihatasarvatathāgatahṛdayasarvāśāpāripūraka katamaṃ ca tat / tadyathā - kaḷlhīṃ / eṣa sa mārṣā paramaguhyatamaṃ sarvakarmikaṃ ekākṣaraṃ nāma vidyārājā anatikramaṇīyaḥ sarvasattvānām / adhṛṣyaḥ sarvabhūtānāṃ maṅgalaṃ sarvabuddhānāṃ sādhakaḥ sarvamantrāṇāṃ prabhuḥ sarvalokānām īśvaro sarvavitteśānāṃ maitrātmako sarvavidviṣṭānāṃ kāruṇiko sarvajantūnāṃ nāśakaḥ sarvavighnānāṃ saṃkṣepataḥ yathā yathā prayujyate tathā tathā karoti asādhito 'pi karmāṇi karoti / mantrajapatā yaṃ spṛśati sa vaśyo bhavati vastrāṇyabhimantrya prāvaret subhago bhavati / dantakāṣṭhamabhimantrya bhakṣaye dantaśūlamapanayati / śvetakaravīradantakāṣṭamabhimantrya bhakṣayet aprārthitamannamutpadyate / akṣiśūle saindhavaṃ cūrṇayitvā saptavārānabhimantrya akṣi pūrayet akṣiśūlamapanayati / karṇaśūle gajaviṣṭhotthitāṃgarjānasambhavāṃ chatrikāṃ kedhukapatrāvanaddhāṃ mṛdvāgninā pacet / sukelāyitāṃ sukhoṣṇaṃ saindhavacūrṇapūtāṃ kṛtvā saptābhimantritena karṇāṃ pūrayet / tatkṣaṇādupaśamayati / prasavanakāle striyāyā vā mūḍhagarbhāyāḥ śūlābhibhūtāyāḥ āṭaruṣakamūlaṃ niṣprāṇakenodakena pīṣayitvā nābhideśaṃ lepayet / sukhenaiva prasavati naṣṭaśalyo vā puruṣaḥ purāṇaghṛtaṃ aṣṭaśatavārānabhimantrya pāyayellepayed vā tatpradeśaṃ tatkṣaṇādeva niḥśalyo bhavati / ajīrṇaviśūīcikāyātisāre mūleṣu sauvarcalaṃ saindhavaṃ vā anyaṃ lavaṇaṃ saptavārānābhimantrya bhakṣaye tasmāvdyādhermucyate tadaha eva svastho bhavati / ubhayātisāre sadyātisāre vā mātuluṅgaphalaṃ pīpayitvā niṣprāṇakenoidakena tasmādābādhānmucyate / sakṛjjaptena tu japtena vā vandhyāyāḥ striyā vā aprasavadharmiṇyāḥ prasavamākāṃkṣatā aśvagandhamūlaṃ gavyaghṛtena saha pācayitvā gavyakṣīreṇa saha pīṣayitvā gavyakṣīreṇaivādvālya pañcaviṃśatparijaptaṃ ṛtukāle pāyaye snānānte ca paradāravarjī gṛhī kāmamithyācāravarjitaḥ svadāramabhigacche / svapatiṃ vā janayate sutaṃ tripañcavarṣaprasavanakālātirekaṃ vā anekavarṣaviṣṭabdho vā paramantratantroṣadhaparamudritaparaduṣṭakṛtaṃ vā garbhadhāraṇavidhṛtaṃ vā vyādhisamutthitaṃ vā anyaṃ vā yatkiñci vyādhiṃ paravidhṛtasthāvarajaṅgamakṛtrimākṛtrimagarādipradattaṃ vā sarvamūlamantrauṣadhimitrāmitraprayogakṛtaṃ vā saptaviṃśativārāṃ purāṇaghṛtamayūracandrakaṃ (Vaidya 58) cekīkṛtya pīṣayet / tataḥ supiṣṭaṃ kṛtvā śarkareṇa saha yojya harītakīmātraṃ bhakṣayet / saptadivasāni ca śarkaropetaṃ śṛtaṃ kṣīraṃ pāyayed abhimantrya punaḥ punaḥ / mastakaśūle kākapakṣeṇa saptābhimantritena umārjāyet svastho bhavati / strīpradarādiṣu rogeṣu ālambuṣamūlaṃ kṣīreṇa saha pīṣayitvā nīlikāmūlasaṃyuktamaṣṭaśatābhimantritaṃ kṣīreṇāloḍya pāyayet / evaṃ cāturthaekāhikadvyāhikatryāhikasātatikaṃ nityajvaraviṣamajvarādiṣu pāyasaṃ ghṛtasaṃyuktaṃ aṣṭaśatābhimantritaṃ bhakṣāpayet / svastho bhavati //

evaṃ ḍākinīgrahagṛhīteṣu ātmano mukhamaṣṭaśatavārānabhimantrya nirīkṣayet / svastho bhavati / evaṃ mātaravālapūtanavetālakumāragrahādiṣu sarvāmānuṣaduṣṭadāruṇagṛhīteṣu ātmano hastamaṣṭaśatābhimantritaṃ kṛtvā gṛhītakaṃ mastake spṛśet / svastho bhavati //

ekajaptenātmarakṣā dvijaptena sahāyarakṣā tṛjaptena gṛharakṣā caturjaptena grāmarakṣā pañcajaptena yāmagocaragatarakṣā bhavati / evaṃ yāvatsahajaptena kaṭakacakrarakṣā kṛtā bhavati / etāni cāparāṇi anyāni ca kṣudrakarmāṇi sarvāṇi karoti asādhite 'pi / atha sādhayitumicchati kṣudrakarmāṇi kāryāṇi / ekāntaṃ gatvā viviktadeśe samudragāminīṃ saritsamudbhave samudrakūle gaṅgānadīkūle vā athavā mahānadīkūlamāśritya śucau pradeśe uḍayaṃ kṛtvā trisnāyī tricailaparivartī maunī bhikṣabhaikṣāhārasādhakaḥ yāvakapayo phalāhāro vā triṃśallakṣāṇi japet siddhinimittaṃ tato dṛṣṭvā tato sādhanamārabhet / jyeṣṭhaṃ paṭaṃ tatraiva deśe tasmiṃ sthāne paṭasya mahatīṃ pūjāṃ kṛtvā suvarṇarūpyamayī tāmramṛttikamayairvā pradīpakaiḥ turuṣkatailapūrṇaiḥ gavyaghṛtapūrṇairvā pradīpakaiḥ pratyagravastrakhaṇḍābhiḥ khaṇḍābhiḥ kṛtavartibhiḥ lakṣamekaṃ paṭasya pradīpāni nivedayet / sarvāṇi samaṃ samantāt samanantarapradīpitaiḥ pradīpamālābhiḥ paṭasya raśmayo niścaranti / samanantaraniścaritai raśmibhiḥ paṭaḥ samantajvālamālākulo bhavati / upariṣṭāccāntarikṣe dundubhayo nadanti / sādhukāraśca śrūyate //

tato vidyādhareṇa sattvaramāṇarūpeṇa sādhakapaṭāntakoṇaṃ pūrvalikhitapaṭaḥ niḥsṛtaṃ arghaṃ dattvā pradakṣiṇīkṛtya sarvabuddhāṃ praṇamya grahetavyam / tato gṛhītamātreṇa sarvapradīpagṛhītaiḥ sattvaiḥ sārdhaṃ samutpatati ekādhikavimānalakṣaṇaṃ vā gacchanti / divyatūryapratisaṃyukte madhuradhvanigītavāditanṛtyopetaiḥ vidyādharībhiḥ samantādākīrṇaṃ taṃ sādhakaṃ vidyādharacakravartirājye abhipecayanti / saha taiḥ pradīpadhāribhiḥ ajarāmaralīlī bhavati / mahākalpasthāyī bhavati / uditādityasaṅkāśaḥ divyāṅgaśobhī vicitrāmbarabhūṣitaḥ / ta evāsya kiṅkarāḥ / taiḥ sārdhaṃ vicarati / sarvavidyādhararājāsya dāsatvenopatiṣṭhante / vidyādharacakravartī bhavati / cirañjīvī adhṛṣyo bhavati / sarvasiddhānāṃ paramasubhago bhavati / vidyādharakanyānāṃ vaśetā bhavati / sarvadravyānāṃ buddhabodhisattvāṃśca pūjayati / tato bhavati kṣaṇamātreṇa brahmalokamapi gacchati / śakrasyāpi na gaṇayati / kiṃ punastadanyavidyādharāṇām / ante cāsya buddhatvaṃ bhavati / āryamañjuśriyaścāsya + + + + + + + + + + + + + + + + + + sādhanaṃ bhavati / uttaptataram / (Vaidya 59) tata ekānte gatvā vigatajane niḥsaṅgasaṅgarahite mahāraṇyamanupraviśya yatra sthāne padmasaraṃ saritopetaṃ ekaparvatāśritaṃ parvatāgramabhiruhya ekākṣaraṃ vidyārājaṃ mañjuśrīkalpabhāṣitaṃ vā tathāgatānyabodhisattvabhāṣitaṃ vā anyataraṃ mantraṃ gṛhya teṣāṃ yathepsataḥ padmamūlaphalāhāro payopayogāhāro vā vidyā ṣaṭtriṃśallakṣāṇi japet / japānte ca tenaiva vidhinā pūrvanirdiṣṭena jyeṣṭhaṃ paṭaṃ pratiṣṭhāpya padmapuṣpāṇāṃ śvetacandanakuṅkumābhyaktānāṃ khadirakāṣṭairagniṃ prajvālya pūrvaparikalpitāṃ padmāṃ ṣaṭtriṃśat sahasrāṇi juhuyāt //

tato homāvasāne bhagavataḥ śākyamuneḥ paṭasya raśmayo niścaranti / tato sādhakamavabhāsya mūrdhāntardhīyante / samanantaraspṛṣṭaśca sādhakaḥ pañcābhijño bhavati / bodhisattvalabdhabhūmiḥ divyarūpī yatheṣṭaṃ vicarate / ṣaṭtriṃśatkalpāṃ jīvati / ṣaṭtriṃśadbuddhakṣetrānatikrāmati / teṣāṃ ca prabhāvaṃ samanupaśyati / ṣaṭtriṃśadbuddhānāṃ pravacanaṃ dhārayati / teṣāṃ ca pūjopasthānābhirato bhavati / ante ca bodhiparāyaṇo bhavati / āryamañjuśrīkalyāṇamitraparigṛhīto bhavati / yāvad bodhiniṣṭhaṃ nirvāṇaparyavasānam iti //

bodhisattvapiṭakāvataṃsakād mahāyānavaipulyasūtrād āryamañjuśrīmūlakalpānnavamaḥ paṭalavisarād dvitīyaḥ uttamasādhanopayikakarmapaṭalavisaraḥ parisamāpta iti //

Vaidya 60

Atha daśamaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ punarapi karmasādhanottamaṃ bhāṣate sma / iha kalparāje anyatamaṃ mantraṃ gṛhītvā gaṅgāmahānadīmavatīrya nauyānasaṃsthitaḥ gaṅgāyāḥ madhye kṣīrodanāhāraḥ triṃśallakṣāṇi japet yatheṣṭadivasaiḥ / tato japānte sarvān nāgāṃ paśyati / tataḥ sādhanamārabhe tatraiva naumadhye agnikuṇḍaṃ kārayet padmākāram / tato nāgakesarapuṣpaiḥ paṭasya mahatīṃ pūjāṃ kṛtvā jyeṣṭhaṃ paṭaṃ paścānmukhaṃ pratiṣṭhāpya ātmanaśca pūrvābhimukhaṃ kuśaviṇḍakopaviṣṭaḥ nāgakesarapuṣpaṃ ekaikaṃ saptābhimantritaṃ kṛtvā khadirakāṣṭhendhanāgniprajvālite juhuyāt / yāvat triṃśasahasrāṇi śvetacandanakuṅkumapūtānāṃ nāgakesarapuṣpāṃ nānyeṣāṃ nāgānāṃ darśanamavekṣyaṃ siddhadravyaiśca pralobhayanti / na grahītavyāni //

tato homānte nauyānena sārddhamutpatati / vidyādharacakravartī bhavati / sarvanāgendrarājāścāsyānucarā bhavanti / bhṛtyā iva tiṣṭhante / triṃśatyantarakalpāṃ jīvati / svacchandacārī cāsya bhavati / apratihatagatiḥ āryamañjuśriyaṃ sākṣāt paśyati / sa mūrdhni spṛśati spṛṣṭamātraśca pañcābhijño bhavati / niyataṃ buddhatvamadhigacchati / aparamapi uttamakarmopayikasādhanaṃ bhavati / gaṅgāmahānadīmavatīrya ekakāṣṭhenaiva vilvavṛkṣamayena nauyānaṃ kṛtvā sudṛṣṭaṃ sukṛtaṃ tatra samābhirūhya bilvakāṣṭhakamayaṃ vāhanaṃ tenaiva tāṃ nau anusādhakenaiva vyaktena nipuṇatareṇa vāhaye gaṅgāmahānadīmaparityajya bāhayet samantāt / tiryag dīrghaṃ vā / ato 'nyataraṃ mantraṃ gṛhītvā mūlamantraṣaḍakṣarasakṛt aṣṭākṣara ekākṣaraṃ vā krodhadūtīdūta aparā vā anyataraṃ vā mantraṃ gṛhītvā jyeṣṭhaṃ paṭaṃ tatraiva aścānmukhaṃ pratiṣṭhāpya ātmanaśca pūrvāmukhaṃ prathamataḥ paścād yatheṣṭaṃ bhavati kṣīrayāvakaphalāhāro vā udakakandamūlaphalāhāro vā maunī triḥ kālasnāyī tricelaparivartī śuklakarmasamācārī suśuklabuddhiḥ / prathamaṃ tāvat paṭasyāgrataḥ yathopadiṣṭapūrvadṛṣṭavidhiḥ vidyāṃ ṣaṣṭilakṣāṇi japet / tato japānte naurmahāsamudrābhigāminī bhavati //

tato sādhakenopakaraṇāni saṅgṛhya pūrvasthāpitakāni kuryāt tatraiva nauyāne / tato mahāsamudraṃ gacchatā na bhetavyam / nāpi nivārayitavyā / na ca śakyante nivarttāpayituṃ varjayitvā sādhakaśāt //

tato muhūrtamātreṇaiva mahāsamudraṃ praviśati yojanasahasrasthitāpi, kiṃ punaḥ svalpamadhvānam / tatra praviṣṭaḥ saritālaye sādhanakarmamārabhet / khadirakāṣṭhairagniṃ prajvālya pūrvakāritāgnikuṇḍe kumbhakārakārite vā mṛdbhāṇḍe nāgakesarakiñjalkāhutīnāṃ śvetacandanakarpūravyāmiśrāṇāṃ svalpatarāṇāṃ prabhūtatarapramāṇānāṃ vā ṣaṣṭilakṣāṇi juhuyāt //

juhvataśca laṅkāpurivāsino rākṣasā bahurūpadhāriṇaḥ hāhākāraṃ kurvantāḥ nāgapuribhogavatīvāsināśca nāgarājānaḥ uttiṣṭhante vividharūpadhāriṇo krūratarāḥ saumyatarāśca / te nāgarākṣasāśca evamāhuḥ - uttiṣṭhatu bhagavānuttiṣṭhatu bhagavāniti / asmākaṃ svāmī bhavat / evaṃ asurāḥ yakṣāḥ devāḥ mahoragāḥ siddhāḥ sarvamānuṣāśca pralobhayanti / notthātavyaṃ (Vaidya 61) na bhetavyaṃ ca / tato vidyādhareṇa mantraṃ japatā vāmahaste tarjanyā tarjayitavyā / tato vidravanti itaścāmutaśca prapalāyante naśyanti ca / tato homāvasāne sā nautaṃ sādhakaṃ gṛhītvā kṣaṇenākaniṣṭhabhavanaṃ gacchanti / aparāṇyapi lokadhātuṃ gacchatyāgacchati ca bodhisattvacittavido bhavati pañcābhijñaḥ maharddhiko bhavati mahānubhāvaḥ / āryamañjuśriyaṃ cāsya satataṃ paśyati / sarvanāgāḥ sarvarākṣasāḥ sarvadevāḥ sarvāsurāḥ sarvasattvā cāsya vaśyā bhavanti / ājñākarāḥ sthāpayitvā sarvabuddhabodhisattva pratyekabuddhāryaśrāvakānāmiha mantrasiddhānāṃ ca / te cāsya maitrātmakā bhavanti anumantāraḥ yāvatsarvasattvānāmadhṛṣyo bhavati //

aparamapi karmopayikottamasādhanaṃ bhavati / bilvakāṣṭhairmahatā nauyānaṃ kārāpaye / ekakāṣṭhadārusaṅghātairvā mahatāvasthānaṃ ca kuryāt / gaṅgāmadhyasthe dvīpakaṃ tatrasthaṃ nauyānaṃ kuryā / tasmiṃśca nauyāne viṃśottaraśataṃ puṣpāṇāṃ pradīpavyagrahastānāṃ nauyānamabhirūḍhānāṃ śuklāmbaravasanānāṃ kṛtarakṣāṇāṃ jyeṣṭhapaṭapūrvavidhisaṃsthāpitakasyāgrataḥ saṃsthāpayet / tato paṭasya mahatīṃ pūjāṃ kṛtvā nāgakesaracūrṇānāṃ kuṅkumaśvetacandanakarpūravyāmiśrāṇāṃ khadirānale āhūtīsahasrāṇi ṣaṭtriṃśa juhuyāt //

tato homāvasāne sā nau kṣaṇamātreṇa brahmalokaṃ gacchati / āgacchati ca / yatheṣṭaṃ vicarate / āryamañjuśriyaṃ sākṣāt paśyati / dṛṣṭamātraśca bhūmiprāpto bhavati pañcābhijñaḥ cirakālajīvī mahākalpasthāyī mahāvidyādharacakravartirājā bhavati / te cāsya pradīpadharā siddhavidyādharā bhavanti / sahāyakā taiḥ sārddhaṃ yatheṣṭaṃ vicarate svacchandagāmī bhavati / buddhānyaṃ bhagavatāṃ pūjābhirato bhavati / ante ca buddhatvaṃ niyataṃ bhavati / aparamapi karmopayikasādhanottamo bhavati //

nadīkūle samudrakūle vā himavantagirau tathā /
parvate vinghyarāje 'smiṃ sādhayet karmamuttamam // Mmk_10.1 //

sahye malaye caiva arbude gandhamādane /
tṛkūṭe parvatarāje 'smiṃ śādhayet karmamuttamam // Mmk_10.2 //

mahāsamudre tathā śaile vṛkṣāḍhye puṣpasambhave /
ete deśeṣu sidhyante mantrā vai jinabhāṣitā // Mmk_10.3 //

viviktadeśe śucau prānte grāmyadharmavivarjite /
sidhyante mantrarāṭ sarve tathaiva girigahvare // Mmk_10.4 //

prāntaśayyāsane ramye tathaiva jinavarṇite /
duṣṭasattvavinirmukte sidhyante sarvamantrarāṭ // Mmk_10.5 //

dhārmike nṛpe deśe śaucācārarate jane /
mātapitṛbhakte ca dvijavarṇāvivarjite /
devatā siddhimāyānti tasmiṃ sthāne tu nānyathā // Mmk_10.6 //

Vaidya 62

bhāgīrathītaṭe ramye yumane caiva suśobhane /
sindhunarmadavakṣe ca candrabhāge śucau taṭe // Mmk_10.7 //

kāverī sarasvatī caiva sitā devamahānadī /
siddhikṣetrāṇyetāni uktā daśabalātmajaiḥ // Mmk_10.8 //

daśabalaiḥ kathitāḥ kṣetrāḥ uttarāpathaparvatāḥ /
kaśmīre cīnadeśe ca nepāle kāviśe tathā // Mmk_10.9 //

mahācīne tu vai siddhi siddhikṣetrāṇyaśeṣataḥ /
uttarāṃ diśimāśritya parvatāḥ saritāśca ye // Mmk_10.10 //

puṇyadeśāśca ye proktā yavagodhūmabhojinaḥ /
sattvā dayālavo yatra siddhisteṣu dhruvā bhavet // Mmk_10.11 //

śrīparvate mahāśaile dakṣiṇāpathasaṃjñike /
śrīdhānyakaṭake caitye jinadhātudhare bhuvi // Mmk_10.12 //

siddhyante tatra mantrā vai kṣipraḥ sarvārthakarmasu /
vajrāsane mahācaitye dharmacakre tu śobhane // Mmk_10.13 //

śāntiṃ gataḥ muniḥ śreṣṭho tatrāpiḥ siddhi dṛśyate /
devāvatāre mahācaitye saṅkaśye mahāprātihārike // Mmk_10.14 //

kapilāhvaye mahānagare vare vane lumbini puṅgave /
siddhyante mantrarāṭ tatra praśastajinavarṇite // Mmk_10.15 //

gṛdhrakūṭe tathā śaile sadā sītavane bhuvi /
kusumāhvaye puradhare ramye tathā kāśīpurī sadā // Mmk_10.16 //

madhure kanyakubje tu ujjayanī ca purī bhuvi /
vaiśālyāṃ tathā caitye mithilāyāṃ ca sadā bhuvi // Mmk_10.17 //

purīnagaramukhyāstu ye vānye janasambhavā /
praśastapuṇyadeśe tu siddhisteṣu vidhīyate // Mmk_10.18 //

ete cānye ca deśā vai grāmajanapadakarvaṭā /
pattanā puravarā śreṣṭhā puṇyā vā saritāśritā // Mmk_10.19 //

tatra bhikṣānuvartī ca japahomarato bhavet /
lapane cābhyavakāśe ca śūnyamāyatane sadā // Mmk_10.20 //

pūrvasevāṃ tu kurvīta mantrāṇāṃ sarvakarmasu /
madhyadeśe sadā mantrī japenmantraṃ samantataḥ // Mmk_10.21 //

jāpapravṛtto sadāyuktaṃḥ tyāgābhyāsāt mantravit /
śīlācārasusatyaśca sarvabhūtahite rataḥ // Mmk_10.22 //

Vaidya 63

śrāddho mantracaryāyāṃ pūrvameva jape vratī /
śucau deśe sukṣetre mlecchataskaravarjite // Mmk_10.23 //

sarīsṛpādiṣu sarveṣu varjitaṃ ca viriṣyate /
phalapuṣpasamopete praśaste nirmalodake // Mmk_10.24 //

sarve mantravinmantraṃ nānyadeśeṣu kīrtyate /
devālaye śmaśāne vā ekasthāvaralakṣite // Mmk_10.25 //

ekaliṅge tathā prānte sarve mantraṃ tu mantravit /
ātmarakṣāṃ sakhāyāṃ tu kṛtvā vai sa puraścarī // Mmk_10.26 //

mantrayukto sadā mantrī sevenmantramuttamam /
mahāraṇye mahāvṛkṣe kusumāḍhye phalodbhave // Mmk_10.27 //

+ + + + + + + + + + + + + + parvatāgre tu nimnage /
udakasthāne śucaukṣe ca mahāsarittaṭe vare // Mmk_10.28 //

seveta mantraṃ mantrajño sthāneṣveha + + + + /
prāgdeśe ca lauhitye mahānadye nadīśubhe // Mmk_10.29 //

kāmarūpe tathā deśe vardhamāne purottame /
yatrāsau nimnāgā śliṣṭātipuṇyāgrasaridvarā // Mmk_10.30 //

tasmiṃ sthāne sadājāpī bhajeta suvigāṃ śuciḥ /
pūrvasevaṃ tu tasmādvai kuryātsarvakarmasu // Mmk_10.31 //

gaṅgādvāre tathā nityaṃ gaṅgāsāgarasaṅgame /
śucirjapet mantraṃ vai prayoge caiva savrataḥ // Mmk_10.32 //

mahāśmaśānānyetāni jāpī tatra sadā japet /
vimalodakāni saritāni kṛmibhirvarjitāni ca // Mmk_10.33 //

ataeva japī tatra japenmantraṃ samāhitaḥ /
na puṇyaṃ tatra vai kiñcid dṛśyate lokaceṣṭitam // Mmk_10.34 //

kintu mantrāpadeśena kiñcitkālaṃ vaseta vai /
anyatra vā tato gacche samaye somagrahe travat // Mmk_10.35 //

samayaprāpto vasattatra kiñcitkālaṃ tu nānyathā /
anyatra vā tato kṣipraṃ gacche śaktā tu mantravit // Mmk_10.36 //

sugatadhyuṣitacaityeṣu bhūtaleṣu sadā vaset /
lokatīrthāni sarvāṇi kudṛṣṭipatitāni ca // Mmk_10.37 //

anyāni tīrthasthānāni mantravid varjaye sadā /
na vaset tatra mantrajño kuhetugatimudbhavām // Mmk_10.38 //

Vaidya 64

ākrāntaṃ jinavarairyastu bhūtalaṃ pratyekakhaḍgibhiḥ /
bodhisattvairmahāsattvaiḥ śrāvakairjinavarātmajaiḥ // Mmk_10.39 //

tāni sarvāṇi deśāni sevenmantravinmantrajāpī /
pūrvamevaṃ prayatnena tasmiṃ sthāne sadācare // Mmk_10.40 //

vidhidṛṣṭena mantrajño japenmantraṃ punaḥ punaḥ /
pāpaṃ hyaśeṣaṃ nāśayati japahomaiśca dehinām /
tasmāt sarvaprayatnena japenmantraṃ susamāhitamiti // Mmk_10.41 //

etāni sthānānyuktāni sarvakarmeṣu ca uttamakarmopayikasādhaneṣu / eṣāmalābhena yatra vā tatra vā sthāne śucau pūrvasevāḥ kāryā śraddhāvimuktena sādhanopayikottamakarma samācaret //

ādau tāvajjyeṣṭhaṃ paṭaṃ pañcānmukhaṃ pratiṣṭhāpya ātmanaśca pūrvābhimukhaṃ pratiṣṭhāpya valmīkāgramṛttikāṃ vā gaṅgānadīkūlamṛttikāṃ vā gṛhya uśīraśvetacandanakuṅkumaṃ vā karpūrādibhirvyatimiśrayitvā mayūrākāraṃ kuryāt / taṃ paṭasyāgrataḥ sthāpayitvā acchinnāgraiḥ kuśaiḥ śucideśasamudbhavaiḥ cakrākāraṃ kṛtvā paṭasyāgrataḥ dakṣiṇahastena gṛhītvā vāmahastena mayūraṃ śuklapūrṇamāsyāṃ rātrau paṭasya mahatīṃ pūjāṃ kṛtvā karpūradhūpaṃ dahatā tāvajjaped yāvatprabhāta iti //

tataḥ sūryodayakālasamaye tanmṛnmayaṃ mayūraḥ mahāmayūrarājā bhavati / cakraścādīptaḥ / ātmanaśca divyadehī divyamālyāmbarābharaṇavibhūṣitaḥ uditādityasaṅkāśaḥ kāmarūpī / sarvabuddhabodhisattvānāṃ praṇamya paṭaṃ pradakṣiṇīkṛtya paṭaṃ gṛhītvā tasmiṃ mayūrāsane niṣaṇṇaḥ muhūrtena brahmalokamatikrāmati / anekavidyādharakoṭīnayutaśatasahasraparivāritaḥ vidyādharacakravartī bhavati / ṣaṣṭimanvantarakalpāṃ jīvati / yatheṣṭagatipracāro bhavati / apratihatagatiḥ divyasampattisamanvāgato bhavati / āryamañjuśriyaṃ sākṣāt paśyati sākṣāt paśyati / sa evāsya kalyāṇamitro bhavati / ante ca buddhatvaṃ prāpnotīti //

evaṃ daṇḍakamaṇḍaluyajñopavītamanaśilārocanakhaḍganārācabhiṇḍipālaparaśunānāvidhāṃśca praharaṇaviśeṣāṃ mṛnmayāṃ dvipadacatuṣpadāṃ pakṣivāhanaviśeṣāṃ siṃhavyāghratarkṣvādīṃśca valmīkamṛttikamayāṃ nadīmṛttikamayāṃ vā sugandhagandhābhiplutāṃ āsanavāhanaśayanavāhanasitātapatramakuṭābharaṇaviśeṣāṃ sarvāṃśca ratnaviśeṣāṃ sarvāṃśca pravrajitopakaraṇaviśeṣāṃ akṣasūtropānahakāṣṭhapādukapātracīvarakhakharakaśūcīśastraprabhṛtayo puṣpalohamayāni anye vā yatkiñcit sarvopakaraṇabhāṇḍaprabhṛtayo puṣpalohamayāṃ vālmīkamṛttikanadīkūlamṛttikamayāṃ vā tāṃ sarvāṃ pañcagavyena prakṣālayitvā abhyukṣayitvā vā aṣṭaśatenābhimantritaṃ kṛtvā saṃśodhanamantreṇaiva ekākṣareṇa mantreṇa vā anyatareṇa vā mantreṇehakalparājoktena varjayitvānusādhanopayikena mantreṇa yatheṣṭataḥ yathābhirucitaṃ ātmano kṛtarakṣaḥ sahāyakāṃśca kṛtaparitrāṇaḥ saguptamantratantrajñaḥ pūrvanirdiṣṭeṣu sthāneṣu paścānmukhaṃ pratiṣṭhāpya ātmano pūrvavat paṭasya mahatīṃ pūjāṃ kṛtvā (Vaidya 65) jyeṣṭhasya karpūradhūpaṃ dahatā teṣāṃ pūrvanirdiṣṭānāṃ praharaṇopakaraṇasarvaviśeṣāṃ pūrvanirdiṣṭakṛtrimāṃ śuklapuūrṇamāsyāṃ rātrau anyataraṃ saṅgṛhya teṣāṃ rātrau tāvajjapet yāvatsūryodayakālasamayam //

atrāntare mahāprabhāmālī paṭo sandṛśyate / yadi vāhanaviśeṣaṃ sādhakena gṛhīto bhavati tadābhiruhya yatheṣṭaṃ gacchati / yadyābharaṇaviśeṣo praharaṇaviśeṣo vā taṃ gṛhītvā vandyo vā vidyādharacakravartīṃ bhavati / yatheṣṭa gacchati divyarūpī uditādityasaṅkāśaḥ mahāprabhāmālī vidyudyotitamūrttiḥ sarvavidyādharaprabhuḥ dīrghajīvī mahākalpasthaḥ aneka vidyādharakoṭīnayutaśatasahasraparivāraḥ divyamahāmaṇiratnacārī yena vā vāhanena pūrvaparikalpitena dṛṣṭa yena siddho sa evāsya mahāprabhāvo bhavati / tamevāsya vāhanaṃ sa evāsya sahāyakaḥ paramantrāṇusiddhiḥ nivārayitvā ātmamantrasiddhiṃ samprayojitamaitrātmako hitakāmaḥ satatānubaddhaḥ ya evāsya praharaṇābharaṇaratnaviśeṣāḥ āsanaśayanayānasattva prabhṛtayo ta evāsya mahārakṣāvaraṇaguptaye nityānubaddhā bhavanti / mahāprabhāvo mahāvīryo mahākāyaśca bhavati / āryamañjuśriyaṃ sākṣāt paśyati / sādhukāraṃ ca dadāti / mūrdhniraparāmṛṣṭena kalyāṇamitratāṃ ca pratilabhate / yāvad bodhimaṇḍalamanuprāpta iti daśabalatāṃ niyatamavāpnoti / pūjyaśca bhavati / sarvasattvānāmanabhibhavanīyaḥ adhṛṣyo bhavati sarvabhūtānāṃ bhūtakoṭīvaṃśānucchedakaḥ bhūmiprāptaśca bhavati / daśabalānāṃ bodhisattvaniyāmatāṃ ca samanugacchatīti saṃkṣepato uttamakarmāṇi sarvāṇi uttamasthānasthite uttamapaṭasyāgrataḥ uttamapūjābhirataḥ uttamānyeva karmāṇi kuryāt / vidyādharatvamākāśagamanaṃ bodhisattvamanupraveśaṃ pañcābhijñatāṃ bhūmimanuprāpaṇatāṃ anenaiva dehena lokadhātusaṅkramaṇatāṃ daśabalavaṃśaparipūritāyai āryamañjuśriyaṃ sākṣāddarśanatāyai avandhyadarśanadharmadeśanaśravaṇatāyai buddhavaṃśānupacchedanatāyai sarvajñajñānānukramaṇasamanuprāpaṇatāyai dharmameeghavisṛtasamanupraveśanatāyai kleśānucchoṣaṇa amṛtavṛṣṭidhāribhiḥ praśamanatāyai lokānugrahapravṛttiranuṣṭhānatāyai tathāgatadharmanetrārakṣaṇatāyai tathāgatavacanāvandhyakaraṇatāyai mantracaryāsādhanopayikavidhiprabhāvanatāyai sarvabuddhabodhisattvapratyekabuddhāryaśrāvakamāhātmyadharmamudbhāvanatāyai sādhanīyamimaṃ kalparājavisaraṃ mantrapratibhāṣayuktajyeṣṭhapaṭāgrasamīpasthasarvalaukikalokottaramantrakalpasarvatantreṣu vidhimārgeṇa saṃkṣepato ihānyakalpabhāṣitairapi karmabhiḥ sādhanīyo 'yaṃ paṭarājā / āśusteṣāṃ mantrāṇāṃ siddhirbhavatīti yanmayā kathitaṃ tadavaśyaṃ sidhyatīti //

bodhisattvapiṭakāvataṃsakād mahāyānavaipulyasūtrād āryamañjuśriyamūlakalpād daśamaḥ uttamapaṭavidhānapaṭalavisaraḥ parisamāptaḥ //

Vaidya 66

Athaikādaśaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīyeṃ madhyamaṃ paṭavidhānaṃ madhyamakarmopayikasādhanavidhiḥ samāsato tāṃ bhāṣiṣye / taṃ śṛṇu / sādhu ca suṣṭhu ca manasi kuru / bhāṣiṣye / atha khalu mañjuśrīḥ kumārabhūto bhagavantamevamāhaḥ - tad vadatu bhagavāṃ lokānukampako śāstā sarvasattvahite rataḥ / yasyedānīṃ kālaṃ manyase / asmākamanukampārthamanāgatānāṃ ca janatāmavekṣya /

evamukte bhagavāṃ mañjuśriyā kumārabhūtena bhagavānetadavocat - śṛṇu mañjuśrīḥ ādau tāvad śīlavrataśaucācāraniyamajapahomadhyānavidhiṃ yatra pratiṣṭhitā sarvamantracaryāsādhanakarmāṇyavandhyāni bhavanti saphalāni / āśu ca sarvamantracaryāsādhanakarmānyavandhyāni bhavanti saphalāni / āśu ca sarvamantraprayogāni siddhiṃ gacchanti / katamaṃ ca tat / bhāṣiṣye 'haṃ śṛṇu kumāra //

ādau tāvad vidyāvrataśīlacaryāsamādānaṃ prathamata eva samādadet / prathamaṃ tāvanmaṇḍalācāryopadeśanasamayamanupraviśet / tvadīyaṃ kalparājoktaṃ vyaktaṃ medhāvinaṃ labdhvācāryābhiṣekatvaṃ śāsanābhijñaṃ kuśalaṃ vyaktaṃ dhārmikaṃ satyavādinaṃ mahotsāhaṃ kṛtajñaṃ dṛḍhasauhṛdaṃ nātivṛddhaṃ nātibālaṃ nispṛhaṃ sarvalābhasatkāreṣu brahmacāriṇaṃ kāruṇikaṃ na lobhamātreṇa bhogahetorvā anunayahetorvā na mṛṣāṃ vadate kaḥ purnarvādo svalpamātraiṇaiva lobhamohaprakāraiḥ dṛḍhapratijñā samatā sarvabhūteṣu dayāvāṃ dānaśīlaḥ kṛtapuraścaraṇaḥ tvadīyaguhyamantrānujāpī pūrvasevakṛtavidyaḥ tvadīyamaṇḍalasamanupūrvapraviṣṭaḥ lokajñaḥ vidhijñaḥ samanugrāhakaḥ kāryāvāṃ vicakṣaṇaḥ śreyasapravṛttaḥ abhīru acchambhinamamaṅkubhūtaḥ dṛḍhavīryaḥ avyādhitaḥ yena vyādhinā akarmaśīlī mahoccakulaprasūtaśceti / ebhirguṇairyukto maṇḍalācāryo bhavati //

sādhakaśca tatsamaḥ nyūno vā kiñcidaṅgaiḥ tādṛśaṃ maṇḍalācāryamabhyarthya prārthayet / icchāmyācāryeṇa mahābodhisattvasya kumārabhūta syāryamañjuśriyasya samayamanupraviṣṭum / tad vadatvācāryo 'smākamanukampārthaṃ hitacitto dayāvāṃ / tatastena maṇḍalācāryeṇa pūrvanirdiṣṭena vidhinā śiṣyāṃ yathāpūrvaṃ parīkṣya praveśayet / pūrvavadabhiṣekaṃ dattvā, mantraṃ dadyāt / yathāvat kramaśo samayaṃ darśayet / rahasyatantramudrākarmāṇi ca prabhūtakālenaiva suparīkṣya āśayaṃ jñātvā darśayet / sarvatantramantrādiṣu karmāṇi nānyeṣāmiti vidhireṣā prakīrttitā / tataḥ śiṣyeṇa maṇḍalācāryasya yathāśaktitaḥ ācāryo vā yena tuṣyeta, ātmānaṃ bhogāṃśca pratipādayet / tatastena maṇḍalācāryeṇa putrasaṃjñā upasthāpayitavyā / putravat pratipattavyam / mātuśca bhogā upasaṃhartavyā iti /

tatastena sādhakena anyatamaṃ mantraṃ gṛhītvā ekāntaṃ gatvā pūrvanirdiṣṭe sthāne peyālaṃ taireva mantraiḥ āhvānanavisarjanapradīpagandhadhūpabalinivedyaṃ maṇḍaloktena vidhinā vistareṇa karttavyam / āhūya arghamāsanaṃ dattvā trisandhyā trisnāyī tricailaparivartī jāpaṃ (Vaidya 67) kuryāt pratyahaṃ tatra sandhyākālaṃ nāma rātryantāt prabhṛti yāvad yugamātrādityodayam / atrāntare prathamaṃ sandhyamucyate / madhyandine ca āditye ubhayānte yugamātraṃ pramāṇaṃ vyomni sanniśritaṃ ravimaṇḍalaṃ madhyaṃ sandhyamucyate / astamanakāle ca yugamātraśeṣaṃ tritīyaṃ sandhyamucyata iti //

śīlavratasamāyuktamācāryaṃ dakṣapaṇḍitam /
mahākuloccaprasūtaṃ ca dṛḍhavīryaṃ tu sarvataḥ // Mmk_11.1 //

mantratantrābhiyuktaṃ ca sarvakāryeṣu dakṣadhīḥ /
sūkṣmo nipuṇamantrajñaḥ dharmadhātudharo sadā // Mmk_11.2 //

mahotsāhī ca tejasvī lokadharmānupekṣiṇaḥ /
śrāddho munivaradharmo 'smiṃ laukikānāṃ tu varjitāḥ // Mmk_11.3 //

kṛtajāpī vivekajño pūrvasevānusevinaḥ /
mantrajño mañjughoṣasya dṛṣṭapratyayatatparaḥ // Mmk_11.4 //

laukikānāṃ prayogajño mantrāṇāṃ buddhabhāṣitām /
kṛtarakṣo dṛḍhasthāmo śaucācārarataḥ sadā // Mmk_11.5 //

buddhopadeśitaṃ mārgamanuvarttī ca sarvataḥ /
udyukto mantrajāpe 'smiṃ praśaste jinavarṇite // Mmk_11.6 //

dṛṣṭakarmaphale nityaṃ paralokeṃ tathaiva ca /
bhīruḥ syāt sarvapāpānāmaṇumātraṃ tathaiva ca /
śucirdakṣonyanalasaḥ meghāvī priyadarśanaḥ // Mmk_11.7 //

daśabalaiḥ kathitā mantrāstathaiva jinasūnubhiḥ /
laukikā ye ca mantrā vai vajrāntakulayorapi /
teṣāṃ kṛtaśramo nityaṃ granthaśāstrārthadhārakāḥ // Mmk_11.8 //

avyādhito naśaktiṣṭho jarābālyovivarjitaḥ /
siddhamantro tathārakṣo āśukārī tu sarvataḥ // Mmk_11.9 //

adīrghasūtrī tathā mānī iṅgitajño viśeṣataḥ /
brahmacāri mahāprajño ekākīcarasaṅgakṛt // Mmk_11.10 //

labdhābhiṣeko śūraśca tantre 'smin mañjubhāṣite /
kṛtajāpāntakṛdyukto kṛtavidyo tathaiva ca // Mmk_11.11 //

mahānubhāvo lokajño gatitattvānucintakaḥ /
śreyasāyaiva prayuktaśca dātā bhūtahite rataḥ // Mmk_11.12 //

tathā viśiṣṭo ācāryo prārthanīyo sadā tu vai /
likhitaṃ tena mantrāṇāṃ maṇḍalaṃ siddhimarchati // Mmk_11.13 //

abhiṣekaṃ tu tenaivaṃ dattaṃ bhavati mahat phalam /
siddhikāmastu śiṣyairvā pūjyo 'sau munivat sadā // Mmk_11.14 //

Vaidya 68

alaṅghyaṃ tasya vacanaṃ śiṣyaiḥ kartavya yatnataḥ /
bhogāstasya dātavyāḥ yathāvibhavasambhavāḥ // Mmk_11.15 //

svalpamātrā prabhūtā vā yena vā tuṣṭi gacchati /
kāyajīvitahetvartthaṃ cittaṃ dehaṃ yathā pituḥ // Mmk_11.16 //

tathaiva śiṣyo dharmajño ācāryāya dade dhanam /
prāpnuyād yaśaḥ siddhiṃ āyurārogyameva tu // Mmk_11.17 //

puṣkalaṃ gatimāpnoti śiṣyo pūjyastu ta gurum /
mantrāstasya ca sidhyanti vidhimārgopadarśanāt // Mmk_11.18 //

sevanād bhajanād teṣāṃ mānanā pūjanādapi /
tuṣyante sarvabuddhāstu tathaiva jinavarātmajāḥ // Mmk_11.19 //

sarve devāstu tuṣyante satkriyā tu gurau sadā /
etat kathitaṃ sarvaṃ gurūṇāṃ mantradarśinām // Mmk_11.20 //

samayānupraveśināṃ pūrvaṃ prathamaṃ vā sādhakena tu /
jano vā tatsamo vāpi utkṛṣṭo vā bhaved yadi // Mmk_11.21 //

nāvamanyo gururnityaṃ mekādvā adhiko 'pi vā /
tenāpi tasya tantre 'smiṃ upadeśaḥ sadā tu vai // Mmk_11.22 //

kartavyo mantresiddhasmai yathāsattvānudarśite /
na matsaro bhavet tatra śiṣye 'smiṃ pūrvanirmite // Mmk_11.23 //

snehānuvartinī cakṣuḥ supratiṣṭhitadehinām /
tameva kuryācchiṣyatvaṃ ācāryā śiṣyahetavaḥ // Mmk_11.24 //

anyonyānuvartinī yatra snehasantatimāninī /
snigdhasantānānudharā nu mantraṃ dadyāttu tatra vai // Mmk_11.25 //

ācāryo śiṣyamevaṃ tu śiṣyo vā gurudarśane /
utsukau bhavataḥ nityā sādhvasayogataḥ ubhau // Mmk_11.26 //

teṣāṃ nityaṃ tu mārgaṃ vai mantracaryānudarśane /
saphalānuvartanau mantrajñau ubhayo pitṛputṛṇau // Mmk_11.27 //

dhṛtiṃ tuṣṭiṃ ca lebhe tau tathā śiṣya guruḥ sadā /
rakṣaṇīyo prayatnena putro dharmavatsalaḥ sadā // Mmk_11.28 //

avayavacchedabuddhānāṃ dharmatā bhavati teṣu vai /
tadabhāve hyanāthānāṃ dadyānmantraṃ yathoditam // Mmk_11.29 //

daridrebhyaśca sattvebhyo klibebhyo viśeṣataḥ /
sarvebhyo 'pi sattvebhyo mantracaryā viśiṣyate // Mmk_11.30 //

Vaidya 69

sarvakāle va kurvīta adhamottamamadhyame /
sadā sarvasmiṃ dharmeṣu kuryānugrahahetutaḥ // Mmk_11.31 //

īpsitebhyo 'pi pradātavyaṃ gatiyonirviceṣṭite /
śiṣyeṇaiva tu tasmai tu mantraṃ gṛhya yathātamam // Mmk_11.32 //

tenaivopadiṣṭena mārgeṇaiva nānyathā /
siddhikāmo yatet tasminnitareṣāṃ parāyike // Mmk_11.33 //

pitṛvat praṇamya śirasā vainato gacchaṃ yatheṣṭataḥ /
ekāntaṃ tato gatvā japenmantraṃ samāsataḥ // Mmk_11.34 //

bhikṣabhaikṣāśavṛttī tu maunī triḥkālajāpinaḥ /
pūrvanirdiṣṭamevaṃ syād yathāmārgaṃ pravartakaḥ // Mmk_11.35 //

tadānuvṛttī sevī ca sthānamāyatanāni ca /
mahāraṇyaṃ parvatāgraṃ tu nadīkūle śucau tathā // Mmk_11.36 //

goṣṭhe mahāpure cāpi vivikte janavarjite /
śūnyadevakule vṛkṣe śiloccaye // Mmk_11.37 //

mahodakataṭe ramye puline vāpi dīpake /
vividhaiḥ pūrvanirdiṣṭaiḥ deśaiścāpi manoramaiḥ // Mmk_11.38 //

etaiścānyaiḥ pradeśaistu japenmantraṃ samāhitaḥ /
sakhāyairlakṣaṇopetaiḥ mantrārthaṃ nītitārkikaiḥ // Mmk_11.39 //

iṅgitākāratattvajñai ātmasamasādṛśaiḥ /
śūrairvijitasaṅgrāmaiḥ sāttvikaiśca sahiṣṇubhiḥ // Mmk_11.40 //

śrāddhairmantracaryāyāṃ śāsane 'smi jinodite /
praśastairlakṣaṇopetaiḥ kṣamibhistu sahāyakaiḥ // Mmk_11.41 //

sidhyante sarvakarmāṇi ayatnenaiva tasya tu /
prātarutthāya śayanāt snātvā caiva śuce jale // Mmk_11.42 //

niḥprāṇake jale caiva sarinmahāsarodbhave /
udghṛṣya gātraṃ mantrajño mṛdgomayacūrṇitaiḥ // Mmk_11.43 //

mantrapūtaṃ tato kṛtvā jalaṃ caukṣaṃ sanirmalam /
snāyīta japī yuktātmā nātikālaṃ bilaṅghaye // Mmk_11.44 //

tatotthāya taṭe sthitvā hastau prakṣālya mṛttikaiḥ /
sapta sapta punaḥ sapta vārānyekaviṃśati // Mmk_11.45 //

upaviśya tatastatra dantakāṣṭhaṃ samācaret /
visarjayitvā dantadhāvanaṃ tato vandeta tāyinam // Mmk_11.46 //

Vaidya 70

vanditvā lokanāthaṃ tu pūjāṃ kuryānmanoramām /
vividhaiḥ stotropahāraistu saṃstutya punaḥ punaḥ // Mmk_11.47 //

sugandhapuṣpaistathā śāstu ardhaṃ dattvā tu jāpinaḥ /
praṇamya śirasā buddhāṃ tadā tu śiṣyasambhavāṃ // Mmk_11.48 //

teṣāṃ lokanāthānāṃ agrato yāpadeśanā /
nivedha cāśano tatra paṭasyāgrata madhyame // Mmk_11.49 //

kuśaviṇḍakṛtaḥ tatsthaḥ niṣaṇṇopasamāhitaḥ /
japaṃ kuryāt pratatnena akṣasūtreṇa tena tu // Mmk_11.50 //

yathālabdhaṃ tu mantraṃ vai nānyamantraṃ tadā japet /
atihīnaṃ ca varjītaṃ atiutkṛṣṭa eva vā // Mmk_11.51 //

madhyamaṃ madhyakarmeṣu japenmantraṃ sadā vratī /
atyuccaṃ varjayed yatnād vacanaṃ cāpi cetaram // Mmk_11.52 //

madhyamaṃ madhyakarmeṣu praśasto jinavarṇitaḥ /
nātyuccaṃ nātihīnaṃ ca madhyamaṃ tu sadā japet // Mmk_11.53 //

vacanaṃ śreyasādyukto sarvabuddhaistu pūrvakaiḥ /
na jape parasāmīpye parakarmapathe sadā /
gupte cātmavide deśe japenmantraṃ tu madhyamam // Mmk_11.54 //

tathā jape tu prayuktaṃ syāt kaścinmantrārthasuśrutaḥ /
bhūyo japeta tanmantraṃ madhyamāṃ siddhimicchataḥ // Mmk_11.55 //

tasmā jantuvigate mantratattvārtthasuśrute /
viveke vigatasampāte japenmantraṃ tu jāpinaḥ // Mmk_11.56 //

caturthe rātribhāge tu tadardha ardha eva tu /
tāmrāruṇe yugamātre ca udite ravimaṇḍale // Mmk_11.57 //

prathamaṃ sandhyamevaṃ tu kathitaṃ munipuṅgavaiḥ /
yugamātraṃ caturhasto madhyamo parikīrtitaḥ // Mmk_11.58 //

ato vyomne dite bhānoḥ mantrajāpaṃ tadā tyajet /
mantrajāpaṃ tadā tyaktvā visarjyārghaṃ dadau vratī // Mmk_11.59 //

śeṣakālaṃ tadādyukto kuśale 'smin śāsane munau /
saddharmavācanādīni prajñāpāramitādayaḥ // Mmk_11.60 //

pustakā daśabhūmākhyāḥ pūjyā vācyāstu vai sadā /
kālamāgamya tasyā vai praṇamya jinapuṅgavāṃ // Mmk_11.61 //

svamantraṃ mantranāthaṃ ca tato gacchenna jīvikam /
kālacārī tathā yukto kālabhojī jitendriyaḥ // Mmk_11.62 //

Vaidya 71

dhārmiko sādhakodyukto prasanne buddhaśāsane /
praviśed grāmāntaraṃ maunī śaucācārarato sadā // Mmk_11.63 //

gṛhe tu dhārmike sattve praviśed bhikṣāṃ japī sadā /
niṣprāṇodakasaṃsiddhe vāke śucisammate // Mmk_11.64 //

samyag dṛṣṭisapatnīke prasanne buddhaśāsane /
tathāvidhe kule nityaṃ bhikṣārtthī bhikṣamādadet // Mmk_11.65 //

yathā yodhaḥ susannaddho praviśed raṇasaṅkaṭam /
arīn mardayate nityaṃ ripubhirna ca hanyate // Mmk_11.66 //

evaṃ mantrī sadā grāmaṃ praviśed bhikṣānujīvinaḥ /
rañjanīyaṃ tathā dṛṣṭvā rūpaṃ śabdāṃstu vai śubhām // Mmk_11.67 //

rāgapraśamanārtthāya bhāvayedaśubhā śubhā /
dṛṣṭvā kalevaraṃ strīṣu yauvanācārabhūṣitām // Mmk_11.68 //

bhāvayedaśucidurgandhāṃ pūtimūtrādikutsitam /
krimibhiḥ klinnaḥ śmaśānasthaṃ anityaṃ duḥkhaṃ kalevaram // Mmk_11.69 //

bāliśā yatra mūḍhā vai bhramanti gatipañcake /
grathitā karmasūtraistu cirakālābhiśobhinaḥ // Mmk_11.70 //

ajñānāvṛtamūḍhāstu jātyandhā duḥkhahetukāḥ /
viparītadhiyo yatra saktāḥ sīdanti jantavaḥ // Mmk_11.71 //

vividhaiḥ karmanepatthaiḥ anekākārarañjitāḥ /
dīrghadolābhirūḍhāstu gamanāgamaneṣu cekṣitāḥ // Mmk_11.72 //

nṛtyatāyaiva yuktastu caraṇākāraceṣṭitāḥ /
sīdanti ciramadhvānaṃ yatra sattvā śuce ratāḥ // Mmk_11.73 //

araghaṭṭaghaṭākāraṃ bhavārṇavajalodbhavāḥ /
na kṣayaṃ janma teṣāṃ vai duḥkhavārisamaplutām // Mmk_11.74 //

duḥkhamūlaṃ tathā hyukto striyā buddhaistu kevalaḥ /
śrāvakairbodhisattvaistu pratyekamunibhistathā // Mmk_11.75 //

etanmahārṇavaṃ duḥśoṣaṃ akṣobhyaṃ bhavasāgaram /
yatra sattvāni majjante strīṣu cetanavañcitāḥ // Mmk_11.76 //

narakaṃ tiryalokaṃ ca pretalokaṃ ca sāsuram /
mānuṣyaṃ lokaṃ vai divyaṃ divyaṃ caiva gatiḥ sadā // Mmk_11.77 //

paryaṭanti samantādvai aśaktāḥ strīṣu vañcitāḥ /
nimajjante mahāpaṅkāt saṃsārārṇavacārakāt // Mmk_11.78 //

Vaidya 72

strīṣu saktā narā mūḍhāḥ kuṇameṇaiva kroṣṭukāḥ /
yatra sattvā ratā nityaṃ tīvrāṃ duḥkhāṃ sahanti vai // Mmk_11.79 //

nirnaṣṭaśukladharmāṇāṃ praviṣṭā buddhaśāsane /
nivārayanti sarvāṇi duḥkhā naiva bhavārṇave // Mmk_11.80 //

mantrajāparatodyuktāḥ maheśākṣā manasvinaḥ /
tejasvino jitamitrāḥ teṣāṃ duḥkho na vidyate // Mmk_11.81 //

saṃyatā brahmasatyajñā gurudevatapūjakāḥ /
mātṛpitṛbhaktānāṃ strīṣu duḥkhaṃ na vidyate // Mmk_11.82 //

anityaṃ duḥkhato śūnyaṃ paramārthānusevinām /
gaṇḍaśalyaṃ tathābhūtaṃ jāpināṃ strīkalevaram // Mmk_11.83 //

rāgī bāliśadurbuddhiḥ saṃsārādapalāyitaḥ /
strīprasakto bhavennityaṃ tasya siddhirna vidyate // Mmk_11.84 //

na tasya gatirutkṛṣṭā na cāpi gatimadhyamā /
kanyasā nāpi siddhiśca duḥśīlasyeha jāpine // Mmk_11.85 //

duḥśīlasya munīndreṇa mantrasiddhirna coditā /
na cāpi mārgaṃ dideśaṃ vai nirvāṇapuragāminam // Mmk_11.86 //

kutaḥ sidhyanti mantrā vai bāliśasyeha kutsite /
na cāpi sugatistasya duḥśīlasyeha jantunaḥ // Mmk_11.87 //

na cāpi nākapṛṣṭhaṃ vai na ca saukhyaparāyaṇaḥ /
kaḥ punaḥ siddhimevaṃ syānmantrāṇo jinabhāṣitām // Mmk_11.88 //

chinno vā tālavṛkṣastu mastake tu yadā punaḥ /
abhavye haritattvāya aṅkurāya punaḥ kāryā // Mmk_11.89 //

evaṃ mantrasiddhistu mūḍhasyeha prakīrtitā /
duḥśīlo pāpakarmastu strīṣu saṅgī punaḥ sadā /
akalyāṇamitrasamparkī kutaḥ sidhyanti mantrarāṭ // Mmk_11.90 //

tasmā dānto sadā jāpī strīdoṣamavicārakaḥ /
saṅgaṃ teṣu varjīta siddhisteṣu vidhīyate // Mmk_11.91 //

nānyeṣāṃ kathitā siddhiḥ bāliśāṃ strīṣu mūrchitām /
avyagrarato dhīmāṃ śuciardakṣamasaṅgakṛt // Mmk_11.92 //

kulīno dṛḍhaśūraśca sauhṛdo priyadarśanaḥ /
dharmādharmavicārajño siddhisteṣāṃ na durlabhā // Mmk_11.93 //

Vaidya 73

evaṃ pravṛtto mantrajño grāmaṃ bhikṣārtthamāviśe /
yathābhirucitaṃ gatvātra sthānaṃ pūrvakalpitam // Mmk_11.94 //

bhuñjīta gatvā deśe tu kalpikaṃ + + + + + + + + + /
śucau deśe tu saṃsthāpya bhikṣābhājanaśuddhadhīḥ // Mmk_11.95 //

pādau prakṣālya bahirgatvā tasmādāvasathāt punaḥ /
niḥprāṇake tadā ambhe prathamaṃ jaṅghameva tu // Mmk_11.96 //

dvitīya vāmahastena jaṅghaṃ cāśliṣya cāghṛṣe /
apasavyaṃ punaḥ kṛtvā hastaṃ prakṣālya mṛttikaiḥ // Mmk_11.97 //

pūrvasaṃsthāpitaiḥ śuddhaiḥ śucibhiḥ sapta eva tu /
mantrapūtaṃ tato caukṣaṃ śucinirmalabhājane // Mmk_11.98 //

gṛhya gomayasudyaṃ tu kapilāgaupariśrute /
niṣprāṇakāmbhasaṃyukte kuryā śāsturmaṇḍamaṇḍalam // Mmk_11.99 //

prathamaṃ munivare kuryāt hastamātraṃ viśeṣataḥ /
dvitīyaṃ sumantranāthasya tṛtīyaṃ kuladevate // Mmk_11.100 //

ya jāpino yadā mantrī tat kuryāttu sadā punaḥ /
caturthaṃ sarvasattvānāmupabhogaṃ tu kīrtyate // Mmk_11.101 //

dakṣiṇe lokanāthasy maṇḍale tu sadā iha /
ratnatrayāya kuryāttaṃ maṇḍalaṃ caturaśrakam // Mmk_11.102 //

dvitīyaṃ pratyekabuddhānāṃ tṛtīyaṃ daśabalātmajaiḥ /
ityete maṇḍalāḥ sapta caturaśrā samantataḥ // Mmk_11.103 //

hastamātrārdhahastaṃ vā kuryā cāpi dine dine /
gupte deśe tadā jāpī pratyahaṃ pāpanāśanā // Mmk_11.104 //

tatotthāya punarmantrī hastau prakṣālya yatnataḥ /
upaspṛśya jale caukṣe śuddhe prāṇakavarjite // Mmk_11.105 //

nirmale śucine yatnāt śucibhāṇḍe tadāhṛte /
mahāsare prasravarṇa vāpi audbhave saritāsṛte // Mmk_11.106 //

śucideśasamāyāte śucisatvakaroddhṛte /
upaspṛśya punarmantrī dve trayo vā sadā punaḥ // Mmk_11.107 //

āmṛśeta tato vaktraṃ karṇaśrautrau tathaiva ca /
+ + + + + + + + + + + akṣṇau nāsāpuṭau bhujau // Mmk_11.108 //

mūrdhni nābhideśe ca saṃspṛśet śubhavāriṇā /
vārāṃ pañcasaptaṃ vā kuryāt sarvaṃ yathāvidhim // Mmk_11.109 //

Vaidya 74

śaucācārasampanno śucirbhūtvā tu jāpinaḥ /
bhikṣābhājanamādāya gacchet salilālayam // Mmk_11.110 //

yatra pratiṣṭhitā vāri nimnāgā codbhave tathā /
nadīprasravaṇādibhyo bhikṣāṃ prakṣālayet sadā // Mmk_11.111 //

tatotthāya punargacche vihāramāvasathaṃ tu vai /
pūrvasanniśrito yatra vaśe tatra tu taṃ vajret // Mmk_11.112 //

gatvā taṃ tu vai deśaṃ nyaset pātraṃ taṃ japī /
upaspṛśya tataḥ kṣipraṃ gṛhya pātraṃ tathā punaḥ // Mmk_11.113 //

pātre mṛnmaye parṇe rājate hemna eva vā /
tāmre valkale vāpi dadyāt śāsturnivedanam // Mmk_11.114 //

nivedyaṃ śāstuno dadyāt svamantraṃ mantrarāṭ punaḥ /
ekaṃ tithimāgamya duḥkhitebhyo 'pi śaktitaḥ // Mmk_11.115 //

nātiprabhūtaṃ dātavyaṃ nivedyaṃ caiva sarvataḥ /
nātmānupāyā mantrajño kuryād yuktā tu sarvataḥ // Mmk_11.116 //

kukṣimātrapramāṇaṃ tu sthāpyaṃmānaṃ dadau sadā /
na bubhukṣāpipāsārttā śakto mantrārtthasādhane // Mmk_11.117 //

nātyāśī malpabhojī vā śakto mantrānuvartane /
ata eva jinendreṇa kathitaṃ sarvadehinām // Mmk_11.118 //

āhārasthitisattvānāṃ yena jīvanti mānuṣāḥ /
devāsuragandharvanāgayakṣāśca kinnarāḥ // Mmk_11.119 //

rākṣasāḥ pretapiśācāśca bhūtostārakasagrahāḥ /
nāsau saṃvidyate kaścid bhājane yo 'vahitapekṣiṇaḥ // Mmk_11.120 //

ādaurikamākārakavaḍīkāhāraśca kīrtitāḥ /
sūkṣmāhārikasattvā vai ityuvāca tathāgataḥ // Mmk_11.121 //

dhyānāhāriṇo divyāḥ rūpāvacaraceṣṭitā /
ārūpyāśca devā vai samādhiphalabhojinaḥ // Mmk_11.122 //

antarābhavasattvāśca gatvāhārāḥ prakīrtitāḥ /
kāmadhātau tathā sattvā vicitrāhārabhojanāḥ // Mmk_11.123 //

kāmiko 'suramartyānāṃ kabalikāhārabhojanāḥ /
ata eva jinendraistu kathitaṃ dharmahetubhiḥ // Mmk_11.124 //

āhārasthiti sattvānāṃ sarveṣāṃ ca prakīrtitā /
jāpino nityayuktastu mātrā eva bhujakriyā // Mmk_11.125 //

Vaidya 75

śakto hi sevituṃ mantrā bhojane 'smiṃ pratiṣṭhitaḥ /
ācārapariśuddhastu kuśalo brahmacāriṇaḥ // Mmk_11.126 //

mātrajñatā ca bhuktesmiṃ siddhistasya na durlabhā /
yathaivākṣapabhyajya śākaṭī śakaṭasya tu // Mmk_11.127 //

cirakālābhisthityartthaṃ bhārodvahanahetavaḥ /
tathaiva mantrī mantrajño āhāraṃ sthitaye dadau // Mmk_11.128 //

kalevarasya yāpyayāvyartthaṃ poṣayeta sadā japī /
mantrāṇāṃ sādhanārthāya bodhisambhārakāraṇā // Mmk_11.129 //

japenmantraṃ tathā martye lokānugrahakāraṇāt /
ata eva muniḥ śreṣṭho ityuvāca mahādyutiḥ // Mmk_11.130 //

kāśyapo nāma nāmena purā tasmiṃ sadā bhuvi /
śreyasārtthaṃ hi bhūtānāṃ idaṃ mantraṃ prabhāṣata // Mmk_11.131 //

duḥkhināṃ sarvalokānāṃ dīnāṃ dāridryakhedinām /
āyāsoparatāṃ kliṣṭāṃ teṣāmarthāya bhāṣitam // Mmk_11.132 //

śreyasāyaiva bhūtānāṃ saṃsṛtānāṃ tathā punaḥ /
āhārārtthaṃ tu bhūtānāṃ idaṃ mantravaraṃ vadet // Mmk_11.133 //

śṛṇvantu śrāvakāḥ sarve bodhisaniśritāśca ye /
mahyedaṃ vacanaṃ mantraṃ gṛhṇa tvaṃ vyādhināśanam // Mmk_11.134 //

kṣudvyādhipīḍitā ye tu ye tu sattvā pipāsitāḥ /
sarvaduḥkhopaśāntyarthaṃ śṛṇvadhvaṃ bhūmikāṃkṣiṇaḥ // Mmk_11.135 //

ityevamuktvā muniprakhye kāśyapo 'sau mahādyutiḥ /
śrāvakā tuṣṭamanaso prārtthayāmāsa taṃ vibhum // Mmk_11.136 //

vadasva mantraṃ dharmajño dharmarājā mahāmuniḥ /
sattvānukampakaḥ agro samayo pratyupasthitaḥ // Mmk_11.137 //

ityuktvā munibhiḥ agro mantraṃ bhāṣeta vistaram /
kalaviṅkarutāghoṣā dundubhīmeghanisvanaḥ // Mmk_11.138 //

brahmasvaro mahāvīryo brahmaṇo hyagraṇī jinaḥ /
śṛṇvantu bhūtasaṅghā vai ye kecidihāgatāḥ // Mmk_11.139 //

apadā bahupadā cāpi dvipadā cāpi catuṣpadāḥ /
saṃkṣepato sarvasattvārthaṃ mantraṃ bhāṣe sukhodayam // Mmk_11.140 //

atītānāgatā sattvā vartamānā ihāgatāḥ /
saṃkṣepato nu vakṣyāmi śṛṇvadhvaṃ bhūtakāṃkṣiṇam // Mmk_11.141 //

iti //

Vaidya 76

namaḥ sarvabuddhānāmapratihataśāsanānām // tadyathā - om gagane gaganagañje ānaya sarvaṃ lahu lahu samayamanusmara ākarṣaṇi mā vilamba yathepsitaṃ me sampādaya svāhā / ityevamuktvā bhagavāṃ kāśyapaḥ tūṣṇī abhūt //

atrāntare bhagavatā kāśyapena samyak sambuddhena vidyāmantrapadāni savistarāṇi sarvaṃ taṃ gaganaṃ mahārhabhojanaparipūrṇameghaṃ sandṛśyate sma / sarvaṃ taṃ trisāhasraṃ mahāsāhasralokadhātuṃ bhojanameghasañchannagaganatalaṃ sandṛśyate sma / yathāśayasattvabhojanamabhikāṃkṣiṇaṃ yathābhirucitamāhāraṃ tattasmai pravartate sma / yathābhirucitaiścāharaiḥ bhojanakṛtyaṃ kṣudduḥkhapraśamanārthaṃ pipāsitasya pānaṃ pānīyaṃ cāṣṭāṅgopetaṃ vāridhāraṃ tatraiva manīṣitaṃ nipatati sma //

sarvasattvāśca tasmiṃ samaye tasmiṃ kṣaṇe sarvakṣudvyādhipraśamanasarvatṛṣāpanayanaṃ ca kṛtāmabhūt / sā ca sarvāvatī parṣat āścaryaprāpto audvilyaprāpto bhagavato bhāṣitamabhinandya anumodya bhagavataḥ pādau śirasā vanditvā tatraivāntarhitā / bhagavāṃ kāśyapaśca tathāgatavihāraiḥ vihāriyuriti mayā ca bhagavatā śākyamunināpyetarhi bhāṣitā cābhyanumoditā ca //

asmiṃ kalparājottame sarvasattvānāmarthāya kṣutpipāsāpanayanārthaṃ sarvamantrajāpināṃ ca viśeṣataḥ pūrvaṃ tāvajjāpinā imaṃ mantraṃ sādhayitavyam / yadi notsahed bhikṣāmaṭituṃ, parvatāgramabhiruhya ṣaḍ lakṣāṇi japet triśuklabhojī kṣīrāhāro vā / tato tatraiva parvatāgre āryamañjuśriyasya madhyamaṃ paṭaṃ pratiṣṭhāpya pūrvavanmahatīṃ pūjāṃ kṛtvā udārataraṃ ca bali nivedyam / anenaiva kāśyapasamyaksambuddhairbhāṣitena mantreṇa khadirasamidbhiragniṃ prajvālya audumbarasamidhānāṃ dadhimadhughṛtāktānāṃ sārdrāṇāṃ vitastimātrāṇāṃ śrīphalasamidhānāṃ vā aṣṭasahasraṃ juhuyāt //

tato 'rdharātrakālasamaye mahākṛṣṇameghavātamaṇḍalī āgacchati / na bhetavyam / nāpyotthāya prakramitavyam / āryamañjuśriyāṣṭākṣarahṛdayena ātmarakṣā kāryā maṇḍalabandhaśca sahāyānāṃ ca pūrvavat / tato sā kṛṣṇavātamaṇḍalī antardhīyate / striyaśca sarvālaṅkārabhūṣitāḥ prabhāmālinī diśāścāvabhāsyamānā sādhakasyāgrato kurvate / uttiṣṭha bho mahāsattva siddhāsmīti / gataḥ sādhakena gandhodakena / jātīkusumasanmiśreṇa argho deyaḥ / tataḥ sā tatraivāntardhīyate / tadaha eva ātmapañcaviṃśatimasya sahayairvā yathābhirucitaiḥ kāmikaṃ bhojanaṃ prayacchati / yatheṣṭāni copakaraṇāni sandadhāti / tataḥ sādhakena visarjyārghaṃ dattvā paṭaṃ triḥ pradakṣiṇīkṛtya paṭamādāya sarvabuddhabodhisattvān praṇamya yatheṣṭaṃ sthānaṃ sādhanopayikaṃ pūrvanirdiṣṭaṃ mahāraṇyaṃ parvatāgraṃ vā nirmānuṣaṃ vā sthānaṃ gantavyam //

tatrātmanaḥ sahāyairvā uḍayaṃ kṛtvā prativastavyam / prativasatā ca tasmiṃ sthāne ākāśagamanādikarmāṇi kuryāt / tato sādhakena pūrvavat kuśaviṇḍakopaviṣṭena madhyamaṃ paṭaṃ pratiṣṭhāpya pratiṣṭhāpya pūrvavat khadirakāṣṭhairagniṃ prajvālya trisandhyaṃ śvetapuṣpāṇāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt divasānyekaviṃśati //

Vaidya 77

tato 'rdharātrakālasamaye homānte āryamañjuśriyaṃ sākṣāt paśyati / īpsitaṃ varaṃ dadāti / ākāśagamanamantardhānabodhisattvabhūmipratyekabuddhatvaṃ śrāvakatvaṃ pañcābhijñatvaṃ vā dīrghāyuṣkatvaṃ vā mahārājyamahābhogatāyairvā nṛpapriyatvaṃ vā / āryamañjuśriyā sārdhamantravicaratā saṃkṣepato vā yanmanīṣitaṃ tat sarvaṃ dadāti / yaṃ vā yācate tamanuprayacchati / siddhyadravyāṇi vā sarvāṇi labhate / ākarṣaṇaṃ ca mahāsattvānāṃ ca karoti / saṃkṣepato yathā yathā ucyate tat sarvaṃ karoti / prāktanaṃ vā karmāparādhaṃ vā saṃśodhayatītyāha bhagavāṃ śākyamuniḥ //

aparamapi karmopayikamadhyamasādhanaṃ bhavati / ādo tāvad tathā viśiṣṭe sthāne śucau deśe nadyāḥ pulinakūle vā pūrvavat sarvaṃ kṛtvā pañcānmukhaṃ paṭaṃ pratiṣṭhāpya ātmanaśca pūrvābhimukho bhūtvā kuśaviṇḍakopaviṣṭaḥ peyālaṃ vistareṇa kartavyam / trisandhyaṃ ṣaḍ lakṣāṇi japet / japaparisamāpte ca karṇikārapuṣpāṇāṃ śuklacandanamiśrāṇāṃ kuṅkumamiśrāṇāṃ vā śatasahasrāṇi juhuyāt / pūrvavat tathaivāgniṃ prajvālya homaparyavasāne ca paṭaprakampane mantritvaṃ paṭaraśmyavabhāse niścarite ca raśmau rājyaṃ paṭasamantajvālamālākule caturmahārājakāyikarājyatvaṃ vākniścaraṇe paṭe trayaḥ tridaśeśvaratvaṃ śakratvaṃ paṭadharmadeśananiścaraṇe bodhisattvatribhūmeśvaratvaṃ paṭabāhumūrdhniṃ sparśane pañcābhijñāsaptabhūmimanuprāpaṇadaśabalaniyatamanupūrvaprāpaṇamiti //

atha sādhakena bhagavāṃ kāśyapabhāṣitena mantre sādhite kṣutpipāsāpratighātārthamanuprāpte tenaiva vidhinā tenaivopakaraṇena mantracaryārthasādhanopayike dharme samanuṣṭheyam / nānyathā siddhiriti //

evamanupūrvamantracaryāmanuvṛttiḥ samatoranuṣṭheyā niyataṃ siddhyati / dravyopakaraṇoṣadhyapi śeṣāṇi maṇiratnāni yathāpūrvanirdiṣṭānīti //

mantrajño mantrajāpī ca vidhirākhyātamānasaḥ /
tasmiṃ deśe tadā mantrī śucijaśvetadodanam // Mmk_11.142 //

bhuktvā tu tuṣṭamanaso paripuṣṭendriyaḥ sadā /
guhya taṃ pātraśeṣaṃ tu sarid gacche śubhodake // Mmk_11.143 //

ekānte chorayitvā tu tiryebhyo dadau vratī /
tiryebhyo tu datvā vai pātraṃ prakṣālya yatnataḥ // Mmk_11.144 //

mṛnmayaṃ tu punaḥ pākaṃ tataḥ kurvata yatnataḥ /
śeṣapātraṃ tu kurvīta nisnehaṃ nirāmiṣam // Mmk_11.145 //

gandhaṃ caiva santyājya śeṣapātraṃ munirvaraḥ /
yasmin pātre aṭe bhikṣāṃ na jagdhe tatra bhojanam // Mmk_11.146 //

na bhakṣe tatra bhakṣāṇi phaladravyāṇi tu sadā /
na bhuñjet padmapatreṇa na cāpi kuvalayodbhavaiḥ // Mmk_11.147 //

Vaidya 78

saugandhikeṣu varjīta na bhuṅkte tatra mantriṇaḥ /
kaumudā ye ca patrā vai plakṣodumbarasambhavā // Mmk_11.148 //

na cāpi vaṭapatraistu karṇaśākogaulmiṇām /
na cāpi āmrapatreṣu tathā pālāśamudbhavaiḥ // Mmk_11.149 //

śālapatraiḥ śirīṣaiśca bodhivṛkṣasamudbhavaiḥ /
yatrāsau bhagavāṃ buddhaḥ śākyasiṃho niṣaṇṇavāṃ // Mmk_11.150 //

taṃ vṛkṣaṃ varjayed yatnāt tatkāṣṭhaṃ cāpi na khanet /
nāgakesaravṛkṣeṣu na kuryātpatraśātanam // Mmk_11.151 //

nāpi bhuṅkte kadā kasmiṃ sarve te varjitā budhaiḥ /
nāpi laṅghet kadā mohā munīnāṃ parṇaśālinām // Mmk_11.152 //

samayād bhraśyate mantrī teṣāṃ parṇeṣu bhojane /
anyaparṇairna bhuñjīta bhojanaṃ tatra mantriṇaḥ // Mmk_11.153 //

mṛnmaye tāmranirdiṣṭaiḥ tathā rūpyaiḥ sātamudbhavaiḥ /
sphaṭikaiḥ śailamayairnityaṃ tathā bhojanamādade // Mmk_11.154 //

na bhuṅkte parṇapṛṣṭhaistu tathā hastatale tathā /
nivedyasambhavā ye parṇā mārārerdaśabalātmajāṃ // Mmk_11.155 //

pratyekakhaḍgiṇāṃ ye ca tathā śrāvakapuḍgalām /
varjaye taṃ japī parṇaṃ padbhyāṃ caiva na laṅghayet // Mmk_11.156 //

vividhāṃ bhakṣapūpāṃ tu tathā pānaṃ ca bhojanam /
na mantrī ādade yatnāt sarvaṃ caiva niveditam // Mmk_11.157 //

jinānāṃ jinacārāṇāṃ ca tathā śrāvakapuḍgalām /
ratnatraye 'pi dattaṃ vai taṃ jāpī varjayet sadā // Mmk_11.158 //

mantrāstasya na siddhyante svalpamātrāpi dehinām /
kaḥ punaḥ śreyasā divyaṃ sarvamaṅgalasammatām // Mmk_11.159 //

pauṣṭikaṃ śāntikaṃ caiva sarvāśāparipūriṇam /
pauṣṭikaṃ śāntikaṃ caiva sarvāśāparipūriṇam /
na siddhyanti tadā tasya nivedya balibhojinaḥ // Mmk_11.160 //

śucino dakṣaśīlasya ghṛṇino dhārmiṇastathā /
siddhyanti mantrāḥ sarvatra śaucācāraratasya vai // Mmk_11.161 //

anna sarveṣu dattvādyaṃ na bhuṅkte tatra jāpinaḥ /
anyamannaṃ na bhuñjīta bhuñjītānyebhyo pratipāditam // Mmk_11.162 //

bhojanaṃ svalpamātra tu svadattaṃ cāpi ādade /
ya eva pravṛtto mantrajño tasya siddhi kare sthitā // Mmk_11.163 //

Vaidya 79

anena vidhinā taṃ jāpī bhojanaṃ ādaded vratī /
munibhiḥ sampraśastaṃ tu sarvamantreṣu sādhane /
vidhidṛṣṭāṃ samāsena sarvabhojanakarmasu // Mmk_11.164 //

ataḥ paraṃ pravakṣyāmi mantraṃ sarvaśodhane /
upaspṛśya tato jāpī idaṃ mantraṃ paṭhet sadā /
saptabārāṃ tato mantrī japitvā kāyaśodhanam // Mmk_11.165 //

śṛṇu tasyārthavistāraṃ bhūtasaṅghānudevatā /
sarvakāyaṃ parāmṛśya idaṃ mantraṃ vadenmunī // Mmk_11.166 //

namaḥ sarvabuddhānāmapratihataśāsanānām / tadyathā - om sarvakilbiṣanāśani nāśaya nāśaya sarvaduṣṭaprayuktāṃ samayamanusmara hūṃ jaḥ svāhā // anena mantreṇa bhikṣodanaṃ yaṃ vā anyaṃ paribhuṅkte sa mantrābhimantritaṃ kṛtvā paribhoktavyaḥ / bhuiktvā copaspṛśya pūrvavat mūrdhnaprati sarvaṃ kāyaṃ parāmṛjya tato viśrāntavyam / viśrāmya ca muhūrtaṃ ardhārdhehayāmaṃ vā tataḥ paṭamabhivandya sarvabuddhānāṃ saddharmapustakāṃ vācayet / āryaprajñāpāramitā āryacandrapradīpasamādhiṃ āryadaśabhūmakaḥ āryasuvarṇaprabhāsottamaḥ āryamahāmāyūrī āryaratnaketudhāriṇīm / eṣāmanyatamānyatamaṃ vācayed yugamātrasūryapramāṇatālam / tato parināmya yathāpariśaktitaśca vācayitvā pustakāmutsārya śucivastrapracchannāṃ vā kṛtā saddharmaṃ praṇamya tato snānāyamavatere nadīkūlaṃ mahāhradaṃ vā gatvā niṣprāṇakāṃ mṛttikāṃ gṛhya saptamantrābhimantritāṃ kṛtvā anena mantreṇa jalaṃ kṣipet / katamena // namaḥ samantabuddhānāmapratihataśāsanānām / tadyathā - om sarvaduṣṭāṃ stambhaya hūṃ indīvaradhāriṇe kumārakrīḍarūpadhāriṇe bandha bandha samayamanusmara sphaṭ sphaṭ svāhā / anena tu rakṣāṃ kṛtvā diśābandhaṃ ca sahāyānāṃ ca maṇḍalabandhaṃ tuṇḍabandhaṃ sarvaduṣṭapraduṣṭānāṃ sarvākarṣaṇaṃ ca śukrabandhaṃ saptajaptena sūtreṇa kaṭipradeśāvabaddhena sarvataśca paryaṭet / japakāle ca sarvasmiṃ sarvakālasnānakāle ca duṣṭavighnavināśanamupraśamanārthamasya mantrasya lakṣamekaṃ japet / tataḥ sarvakarmāṇi karoati / pañcaśikhamahāmudropetaṃ nyaset sarvakarmeṣu / sarvāṃ karoti nānyathā bhavatīti //

tataḥ sādhakena mṛdgomayacūrṇādīṃ gṛhya snāyīta yathāsukham / niṣprāṇakenodakena snātavyam / sarvatra ca sarvakarmasu niṣprāṇakenaiva kuryāt / tato snātvā mṛdgomayānulepanairanyairvā sugandhagandhibhiścopakaraṇaviśeṣaiḥ nāpi salile kheṭamūtrapurīṣādīnutsṛjet / salilapīkadhārāṃ vā notsṛjet / nāpi krīḍet karuṇāyamānaḥ sarvasattvānāmātmanaśca pratyavekṣya anātmaśūnyaduḥkhoparuddhavedanābhinunnaṃ rūrṇamiva mātṛviprayogaduḥkhitasattvo / evaṃ sādhanarahito mantrajño hi tathāvidhaṃ śatanapatanavikiraṇavidhvaṃsanādibhiḥ duḥkhopadhānairuparuddhyamānaṃ saṃsārārṇavagahanasthamātmānaṃ paśyet / alayanamantrāṇamaśaraṇa adīnamanasamātmātamavekṣya / dhyāyīta kaṇṭhamātramudakastho nābhimātramudakasthito vā tatraiva tu jalamadhye cittaikāgratāmupasthāpya //

Vaidya 80

prathamaṃ tāvanmahāpadmaviṭapaṃ mahāpadmapuṣpopetaṃ mahāpadmapatropaśobhitaṃ cārudarśanaratnamayaṃ vaidūryakṛtagaṇḍaṃ marakatapatraṃ padmakesaraṃ sphaṭikasahasrapatraṃ ativikasitaṃ tadā na jātasphaṭikapadmarāgapuṣpopaśobhitaṃ tatrasthaṃ siṃhāsanaṃ ratnamayamanekaratnopaśobhitaṃ duṣpayugapraticchannaṃ tatrasthaṃ buddhaṃ bhagavantaṃ dhyāyīta dharmaṃ deśayamānaṃ kanakāvadātaṃ samantajvālamālinaṃ dhyāya prabhāmaṇḍalamaṇḍitaṃ mahāpramāṇaṃ vyomniriva ullikhamānaṃ paryaṅkopaniṣaṇṇam / dakṣiṇataśca āryamañjuśrīḥ sarvālaṅkāravaropetaṃ padmāsanasthaṃ cāmaragrāhī bhagavataḥ sthitako no niṣaṇṇaḥ raktagaurāṅgaḥ piṣṭakuṅkumavarṇo vā vāmataśca āryāvalokiteśvaraḥ śaratkāṇḍagauraḥ camaravyagrahastaḥ / evamaṣṭau bodhisattvāḥ āryamaitreyaḥ samantabhadraḥ kṣitigarbhaḥ gaganagañjaḥ sarvanīvaraṇaviṣkambhī apāyajaha āryavajrapāṇi sudhanaścetyete daśa bodhisattvāḥ dakṣiṇato pratyekabuddhāḥ aṣṭau dhyāyīta / candanaḥ gandhamādanaḥ ketuḥ suketu sitaketu ṛṣṭaupāriṣṭanemiśceti / aṣṭau mahāśrāvakāḥ tatraiva sthāne / tadyathā - āryamahāmaudgalyāyana śāriputra gavāmpati piṇḍola bharadvāja pilindavatsaḥ āryarāhulaḥ mahākāśyapa āryānandaśceti / ityeṣāṃ mahāśrāvakāṇāṃ samīpe anantaṃ bhikṣusaṅghaṃ dhyāyīta / pratyekabuddhānāṃ samīpe anantāṃ pratyekabuddhāṃ dhyāyītaṃ / mahābodhisattvānāṃ cāṣṭāsu sthāneṣu anantaṃ bodhisattvasaṅghaṃ dhyāyīta / evaṃ śastaṃ nabhastalaṃ mahāparṣanmaṇḍalopetaṃ dhyāyīta / ātmanaśca nābhimātrodakastho nānāvidhaiḥ puṣpaiḥ divyamānuṣyakaiḥ māndāravamahāmāndārava padmamahāpadmadhātuḥ kārikaindīvarakusumaiśca nānāvidhaiḥ mahāpramāṇaiḥ mahākūṭasthaiḥ puṣpapuṭaiḥ bhagavataḥ pūjāṃ kuryā / sarvaśrāvakapratyekabuddhabodhisattvānāṃ cūrṇacchatradhvajapatākaiḥ divyamānuṣyakaiḥ prabhūtaiḥ pradīpakoṭīnayutaśatasahasraiśca pūjāṃ kuryānmanoramām //

evaṃ ca balidhūpanivedyādisarvapūjopasthānānyupakaraṇāni divyamānuṣyakānyupahartavyāni / bhagavataśca śākyamune ūrṇakośādraśmiṃmabhiniścarantaṃ cātmānamavabhāsyamānaṃ sarvāsāṃ dhyāyīta / samanantaradhyānagatasya jāpinaḥ brāhmapuṇyaphalāvāptiḥ niyataṃ bodhiparāyaṇo bhavatīti //

ityevamādayo dhyānāḥ kathitā lokapuṅgavaiḥ /
śreyasaḥ sarvabhūtānāṃ hitārthaṃ caiva mantriṇām // Mmk_11.167 //

ādimukhyo tadā dhyāno hitārthaṃ sarvamantriṇām /
kathayāmāsa sattvebhyo muniḥ śreṣṭho 'tha sattamaḥ // Mmk_11.168 //

maṇḍalākāratadveṣaprathame munibhāṣite /
dvitīyaṃ maṇḍalaṃ cāpi tṛtīyaṃ mantramataḥ param // Mmk_11.169 //

prathame uttamā siddhiḥ madhyame tu tathā param /
kanyase kṣudrasiddhistu nigamya munipuṅgavaḥ // Mmk_11.170 //

paṭākāraṃ tathā dhyānaṃ jyeṣṭhamadhyamakanyasām /
samāsena tu taddhyānaṃ sarvakilviṣanāśanam // Mmk_11.171 //

Vaidya 81

nātaḥparaṃ prapadyeta dhyānākāramanīṣiṇaḥ /
siddhyanti tasya mantrā vai dhyāne 'smiṃ supratiṣṭhitāḥ // Mmk_11.172(="173") //

yatheṣṭaṃ vidhinākhyātaṃ dhyānaṃ dhyātvā tu jāpinaḥ /
visarjya tatra vai mantraṃ arghaṃ dattvā yathāsukham // Mmk_11.173(="174") //

uttīrya tasmājjalaughāttu tato gacched yathāsukham /
sthānaṃ pūrvanirdiṣṭaṃ vidhidṛṣṭaṃ susaṃyatam // Mmk_11.174(="175") //

japenmantraṃ tadā mantrī pūrvakarma yathodite /
visarjya mantraṃ vai tatra āhūtā āśca devatāḥ // Mmk_11.175(="176") //

tato nikṛtvā rakṣā sahāyānāṃ vā tathaiva ca /
kuśalo karmatattvajño vidhikarmarato mataḥ // Mmk_11.176(="177") //

vividhaiḥ stotropahāraistu saṃstutvā agrapuṅgalam /
svamantraṃ mantranāthaṃ ca śrāvakāṃ pratyekakhaḍgiṇā // Mmk_11.177(="178") //

bodhisattvāṃ mahāsattvāṃ trailokyānugrahakṣamāṃ /
tatotthāya punastasmādāsanānmantrajāpinaḥ // Mmk_11.178(="179") //

dūrādāvasathād gatvā bahirvātāntavarjitām /
visṛjecchaṭasiṅghāṇaṃ mūtraprasravaṇaṃ tathā // Mmk_11.179(="180") //

divā udaṅmukhaṃ caiva rātrau dakṣiṇāmukham /
na tatra cintayedarthāṃ mantrajāpī kadācana // Mmk_11.180(="181") //

na japettatra mantraṃ vai svakarmakulabhāṣitam /
praśastā gaticihnādyaiḥ upaviṣṭo tadā bhuvi // Mmk_11.181(="182") //

upaspṛśya jale śuddhe śucivastrāntagālite /
prakṣālya caraṇau jānormṛttikaiḥ sapta eva tu // Mmk_11.182(="183") //

praśruto sapta gṛhṇīyāt + + + + + + + + + + /
purīṣasrāvaṇe triṃśat ubhayānte kare ubhau /
kheṭacchoraṇe caiva siṅghāṇe dvayaṃ tathā // Mmk_11.183(="184") //

upaspṛśya tato uatnā dūrādāvasathā bhuvi /
śabdamātraṃ tathā gatvā adhvānādiṣukṣepaṇā // Mmk_11.184(="185") //

tato pare yatheṣṭaṃ tu dakṣiṇāntāṃ diśāṃ bahiḥ /
śvabhrakedāmauṣarye sikatāstīrṇe tathaiva ca // Mmk_11.185(="186") //

nadīvarjāṃ tu pāraṃ caityajedavaskaradāśucim /
pracchanne rasahi viśrabdho prānte janavivarjite // Mmk_11.186(="187") //

Vaidya 82

tadā bhave tu binmantrī kuryāt pūticchoraṇam /
ta mantrajāpī kālajño kuryād vegavidhāraṇam // Mmk_11.187(="188") //

yatheṣṭaṃ tato gatvā deśaṃ vai śuciṃ prānte yathāvidhi /
kuṭiḥ prasravaṇaṃ kṛtvā tasmiṃ deśe yathāsukham // Mmk_11.188(="189") //

uḍaye vā rahasicchanne gupte vā caiva bhūtale /
maunī saṅgavarjīta kuryāt prasravaṇaṃ sadā // Mmk_11.189(="190") //

vigate mūtrapurīṣe tu kuryāt śaucaṃ sadā vratī /
sukumārāṃ susparśapiṣṭāṃ tu mṛttikāṃ prāṇavarjitām // Mmk_11.190(="191") //

gṛhya tisraṃ tathā caikaṃ gudau sadā ubhayānte ca karau tathā /
gṛhya pūrvaṃ tu nirdiṣṭamantriṇā ca sadā bhuvi // Mmk_11.191(="192") //

pādau prakṣālya yatnena dakṣiṇaṃ tu tataḥ param /
anyonyanaivaṃ saṃśliṣya pādā caiva sadā japī // Mmk_11.192(="193") //

vistaraḥ kathitaṃ pūrvaṃ śaucaṃ mantrajāpinām /
gandhanirlepaśaucaṃ tu kathitaṃ śucibhiḥ purā // Mmk_11.193(="194") //

etat saṃkṣepato hyuktaṃ śaucaṃ mantravātinām /
gandhanirlepato śaucaṃ śucireva sadā bhavet /
dṛśyate sarvatantre 'smin ityuvāca muniprabhuḥ // Mmk_11.194(="195") //

upaspṛśya tati jāpī siddhakarmarato yatiḥ /
vidhinā pūrvamuktena antaḥ śuddhena mānasā // Mmk_11.195(="196") //

śaucaṃ pañcavidhaṃ proktaṃ sarvatantreṣu mantriṇām /
kāyaśauco tathā pā + + dhyānaścaiva kīrtyate /
caturthaṃ satyaśaucaṃ tu āpaḥ pañcama ucyate // Mmk_11.196(="197") //

satyadharmā jitakrodho tantrajñaḥ śāstradarśinaḥ /
sūkṣmatattvārthakuśalāḥ mantrajñaḥ karmaśālinaḥ // Mmk_11.197(="198") //

hetudadhyātmakuśalāḥ siddhisteṣu na durlabhā /
na bhāṣedvitathā pūjāṃ satyadharmavivarjitām // Mmk_11.198(="199") //

krūrāṃ krūratarāṃ caiva sarvasatyavivarjitām /
vidveṣaṇīṃ saroṣāṃ karkaśāṃ marmaghaṭṭanīm // Mmk_11.199(="200") //

satyadharmavihīnāṃ tu parasattvānupīḍanīm /
piśunāṃ kliṣṭacittāṃ ca sarvadharmavivarjitām // Mmk_11.200(="201") //

hiṃsātmakīṃ tathā nityaṃ kuśīlāṃ dharmacāriṇīm /
mantrajāpī sadāvarjyā grāmyadharmaṃ tathaiva ca // Mmk_11.201(="202") //

Vaidya 83

mithyāsaṃ vakrodhaṃ vai paralokātibhīruṇā /
garhitaṃ sarvabuddhestu bodhisattvaistu dhīmataiḥ // Mmk_11.202(="203") //

pratyekakhaḍgibhirnityaṃ śrāvakaiśca sadā punaḥ /
mṛṣāvādaṃ tathā loke siddhikāmārthināṃ bhuvi // Mmk_11.203(="204") //

narakā ghorataraṃ yāti mṛṣāvādopabhāṣiṇaḥ /
punastiryagbhyo tathā prete yamaloke sadā punaḥ // Mmk_11.204(="205") //

vasate tatraiva nityaṃ mṛṣāvādopajīvinā /
tapane durmatirghore kālasūtre pratāprate // Mmk_11.205(="206") //

sañjīve 'sipatre ca tathaiva śālmalīvane /
bahukalpāṃ vaset tatra mṛṣāvādī tu jantunaḥ // Mmk_11.206(="207") //

kutastasya tu siddhyante mantrā vai mithyabhāṣiṇaḥ /
udvejayati bhūtāni mithyāvācena mohitaḥ /
tato 'sau mūḍhakarmā vai mantrasiddhimapaśyayam // Mmk_11.207(="208") //

evaṃca vadate vācāṃ nāsti siddhistu mantriṇām /
kutastasya bhavet siddhiḥ bahukalpā na koṭibhiḥ // Mmk_11.208(="209") //

pratikṣipta yena buddhānāṃ śāsanaṃ tu mahītale /
tato 'sau padyate ghore avidyāṃ tu mahābhaye // Mmk_11.209(="210") //

sañjīve kālasūtre ca narake ca pratāpane /
mahākalpaṃ vaset tatra saddharmo me vilopanāt // Mmk_11.210(="211") //

niraye ghoratamase pacyante bāliśā janāḥ /
saddharmāvamanyaṃ tu andhena tamasā vṛtā // Mmk_11.211(="212") //

ajñānā bālabhāvādvā mūḍhā mithyābhimāninaḥ /
patanti narake ghore vidyārājāvamanya vai // Mmk_11.212(="213") //

tasmāt pāpaṃ na kurvīta mithyākāryaṃ ca garhitam /
saddharmaṃ cāvamanyaṃ vai mithyādṛṣṭiśca garhitāḥ // Mmk_11.213(="214") //

tasmāt śrāddho sadā bhūtvā sevanmantravidhiṃ sadā /
satyavādī ca mantrajño sattvānāṃ ca sadā hitaḥ /
bhajeta mantraṃ mantrajño dhruvaṃ siddhistu tasya vai // Mmk_11.214(="215") //

karoti vividhāṃ karmā utkṛṣṭādhamamadhyamām /
kriyā hi kurute karma nākriyā hi hitaṃ sadā /
kriyākarmasamāyukto siddhistasya sadā bhavet // Mmk_11.215(="216") //

Vaidya 84

kriyārthasarvamarthatvāt karmamarthasadākriyā /
akriyārthaṃ kriyārthaṃ ca kriyākarma ca yujyate /
saphalaṃ caiva kriyā yasya kriyāṃ caiva sadā kuru // Mmk_11.216(="217") //

kṛtyaṃ karmaphalaṃ caivaṃ kṛtyakarmaphalaṃ sadā /
aphalaṃ phalatāṃ yānti phalaṃ caiva sadāphalam // Mmk_11.217(="218") //

aphalā saphalāścaiva sarve caiva phalodbhavāḥ /
saṃyogāt sādhyate mantraṃ saṃyogo mantrasādhakaḥ /
asaṃyogaviyogaśca viyogo saṃyogasādhakaḥ // Mmk_11.218(="219") //

sādhyasādhanabhāvastu siddhisteṣu na siddhyate /
siddhidravyāstu sarvatra viruddhāḥ siddhihetavaḥ // Mmk_11.219(="220") //

aprasiddhā siddhamantrāṇāṃ mantrāḥ sādhanakāraṇāḥ /
karturīpsitatamaṃ karma karmaripsu kriyābhavaḥ // Mmk_11.220(="221") //

akarma sarvakarmeṣu na kuryāt karmahetavaḥ /
mantratantrārthayuktaśca sakalaṃ karmamārabhet // Mmk_11.221(="222") //

ārabdhaṃ ārabhet karma akarmāṃ caiva nārabhet /
anārambhakriyā mantrā na sidhyante sarvadehinām // Mmk_11.222(="223") //

purā gītaṃ munibhiḥ śreṣṭhaiḥ sarvasaddharmabhāṣibhiḥ /
samayaṃ jinaputrāṇāṃ mantravāde tu darśitam // Mmk_11.223(="224") //

sādhakaḥ sarvamantrajño kalparāje ihāpare /
deśitaṃ mantrarūpeṇa mārgaṃ bodhikāraṇam // Mmk_11.224(="225") //

sidhyanti mantrāḥ sarve me yatra yukti sadā bhavet /
so 'cireṇaiva kālena siddhiṃ gacchenmanīṣitām // Mmk_11.225(="226") //

śivārthaṃ sarvabhūtānāṃ sambuddhaistu pra + + + /
+ + + + + + rūpeṇa nirvāṇapuragāminām // Mmk_11.226(="227") //

bodhimārgaṃ tathā nityaṃ sarvakarmārthapūrakam /
buddhatvaṃ prathamaṃ sthānaṃ niṣṭhaṃ tasya parāyaṇam // Mmk_11.227(="228") //

anābhoge tathā siddhiḥ prāpnuyāt saphalāniha /
vicitrakarmadharmajñā mantrāṇāṃ karaṇaṃ bhavet // Mmk_11.228(="229") //

śīladhyānavimokṣāṇāṃ prāptireṣā samāsataḥ /
kathitā jinamukhyaistu sarvārthasādhanā // Mmk_11.229(="230") //

puṣkalān prāpnuyādarthāṃ uttamāṃ gatiniśrayām /
yakṣādhyakṣa tathā nityaṃ adhamā rājyakāraṇā // Mmk_11.230(="231") //

Vaidya 85

nṛsurāsuralokānāṃ prāpnuyāt sarvamantriṇaḥ /
ādhipatyaṃ tathā teṣāṃ kurute saphalāṃ kriyām // Mmk_11.231(="232") //

śaucācārasamāyukto śīladhyānarataḥ sadā /
japenmantraṃ tati mantrī sarvamantreṣu bhāṣitām // Mmk_11.232(="233") //

citrāṃ kurute karmāṃ tathā cottamamadhyamān /
kanyasāṃścaiva kurvīta bhūtimākāṅkṣya mantriṇaḥ // Mmk_11.233(="234") //

kanyase bhogavṛddhistu madhyame cordhvadehinām /
utkṛṣṭaṃ cottamenaiva samprāpnoti jāpinaḥ // Mmk_11.234(="235") //

japānte viśramenmantrī yāvat kālamudīkṣayet /
sādhanaṃ tatra kurvīta prāptakāle tu jāpinaḥ // Mmk_11.235(="236") //

sidhyanti sarvakarmāṇi tathāpi tatra nityaṃ jāpī pāpakṣayācca puṃsām /
karoti mantrī vidhipūrvakarma yattat kṛtaṃ karmaparamparāsu // Mmk_11.236(="237") //

siddhiḥ sthitā tasya bhave kadādvā samagratāṃ yāva labhet puṃsaḥ /
japeta mantraṃ puna mantrajāpī pāpakṣayārthaṃ tata karmanāśanā // Mmk_11.237(="238") //

sidhyantu mantrāstu tathottamāni ye madhyamā kanyasalokapūjitā /
japena pāpaṃ kṣapayantyaśeṣaṃ yattat kṛtaṃ janmaparamparāsu // Mmk_11.238(="239") //

naśyanti pāpā tathā sarvadehināṃ karoti citrāṃ vividhāṅgabhūṣaṇām /
manoramāṃ sarvaguṇānuśālināṃ yakṣe samāvāsanṛpatvanityam /
sarvārthasiddhiṃ samavāpnuvanti mantraṃ japitvā tu tathāgatānāmiti // Mmk_11.239(="240") //

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād āryamañjuśrīmūlakalpād ekādaśamapaṭalavisarāccaturthaḥ sādhanopayikakarmasthānajapaniyamahomadhyānaśaucācārasarvakarmavidhisādhanapaṭalavisaraḥ samāpta iti //

Vaidya 86

Atha dvādaśaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ punarapi sarvāvantaṃ śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / śṛṇu tvaṃ mañjuśrīḥ tvadīyaṃ vidyāmantrānusāriṇāṃ sakalasattvārthasamprayuktānāṃ sattvānām / yena jāpyante mantrāḥ yena vā jāpyante akṣasūtravidhiṃ sarvatantreṣu sāmānyasādhanopayikasarvamantrāṇām / taṃ śṛṇu sādhu ca suṣṭhu ca manasi kuru / bhāṣiṣye / evamukte mañjuśrīḥ kumārabhūto bhagavantametadavocat / sādhu bhagavāṃ tad vadatu asmākamanukampārthaṃ sarvamantracaryānusamayapraviṣṭānāṃ sattvānāmarthāya sarvasattvānāṃ ca / evamukte mañjuśriyā kumārabhūtena bhagavānasyaitadavocat / śṛṇu tvaṃ mañjuśrīḥ bhāṣiṣye vistaravibhāvaśo; yena sarvamantracaryābhiyuktāḥ sattvāḥ sarvārthāṃ sādhayanti / katamaṃ ca tat / ādau tāvanmantraṃ bhavati / namaḥ samantabuddhānāmacintyādbhutarūpiṇām / tadyathā - om kuru kuru sarvārthāṃ sādhaya sādhaya sarvaduṣṭa vimohani gaganābalambe viśodhaya svāhā /

anena mantreṇa sarvākṣasūtreṣu karmāṇi kuryāt / śodhanavedhanagṛhṇanavirecanādīni karmāṇi kuryāt prathamamakṣasūtreṣu vṛkṣaṃ cābhimantrayet /

saptatriṃśativārāṇi kṛtarakṣo vratī tadā /
ekarātraṃ svape tatra svapne caiva sa paśyati // Mmk_12.1 //

amanuṣyaṃ rūpasampannaṃ virūpaṃ vā cirakālayam /
kravate tasya saumitrī gṛhyamarthayathāvanaḥ // Mmk_12.2 //

tato 'sau sādhako gacchet prātarūthāya taṃ tarum /
cāpi paśyate svapnaṃ virūpaṃ vā mahotkaṭam // Mmk_12.3 //

varjayet taṃ taruṃ mantrī anyatraṃ vātha gaccheya /
prathamaṃ rudramakṣaṃ tu indramakṣamataḥ param // Mmk_12.4 //

putrañjīvakamiṣṭaṃ vā anyaṃ vā phalasambhavaḥ /
vṛkṣārohasusampannaiḥ sahāyaiścāpi māruhet // Mmk_12.5 //

sahāyānāmabhāvena svayaṃ vā āruhejjapī /
ūrdhvaśākhāphalasthā + + + + + + + + + + // Mmk_12.6 //

+ + + + + + + + tasmiṃ ūrdhvaśākhāvinirgataḥ /
ūrdhvaśākhāṃ phalaṃ gṛhya ūrdhvakarma prayojayet // Mmk_12.7 //

ūrdhve uttamā siddhiḥ kathitaṃ hyagrapuṅgalaiḥ /
madhyame madhyamā siddhiḥ kanyase hyadhamevatu // Mmk_12.8 //

phalaṃ teṣu samādāya akupsāṃ prāṇibhiḥ sadā /
paścime śākhināṃ prāpya sidhyante dravyahetavaḥ // Mmk_12.9 //

Vaidya 87

uttare yakṣayonyādīṃ ānayeddevatāṃ saha /
kṛtyamākarṣaḥ khyāto sarvabhūtārthaśāntaye // Mmk_12.10 //

devatāsuragandharvā kinnarāmatha rākṣasā /
vidhe sukurute karmaṃ sarvabhūtārthapuṣṭaye // Mmk_12.11 //

saphalāṃ kurute karmāṃ aśeṣāṃ bhuvi ceṣṭitām /
pūrvāyāṃ diśi ye śākhā tatrasthā phalasambhavā // Mmk_12.12 //

teṣu kuryāt sadā yatnād dīrghāyuṣyārthahetavaḥ /
karoti vividhākārāṃ yatra siddhiḥ phalaiḥ sadā // Mmk_12.13 //

yā tu dakṣiṇato gacchet śākhā parṇānuśālinī /
taṃ japī varjayed yasmāt sattvānāṃ prāṇahāriṇī // Mmk_12.14 //

dakṣiṇāsṛtaśākhāsu phalā ye tu samucchritā /
akṣaiḥ taiḥ samaṃ japyāḥ śatrūṇāṃ pāpanāśanam // Mmk_12.15 //

taṃ jāpī varjayed yatnād bahupuṇyānuhetavaḥ /
adhaḥ śākhāvalambasthā phalā ye tu prakīrtitā // Mmk_12.16 //

gacched rasātalaṃ taistu dānavānāṃ ca yoṣitām /
taiḥ phalaiḥ akṣasūtraṃ tu gṛhītā samprakīrtitā // Mmk_12.17 //

agho yā yāṃ tu nilayāḥ pātālaṃ tena taṃ vrajet /
praviśya tatra vai divyaṃ saukhyāmāsādya jāpinaḥ // Mmk_12.18 //

āsurībhiḥ samāsakto tiṣṭhet kalpaṃ vaseccasau /
gṛhya akṣaphalaṃ sarvāṃ tato avatarejjapī // Mmk_12.19 //

kṛtarakṣo sahāyaistu tato gacched yathāsukham /
gatvā tu dūrataḥ sthānaṃ śucau deśe tathā nityam // Mmk_12.20 //

tiṣṭhettatra tu mantrī śodhayemakṣamudbhavām /
gṛhya akṣaphaladyukto saṃśodhyaṃ vātha sarvataḥ // Mmk_12.21 //

saṃśodhya sarvataḥ akṣāṃ vedhayenmantraśālinaḥ /
tṛsaptaraṣṭa ekaṃ vā vārāṃ te ekaviṃśati // Mmk_12.22 //

śodhayenmatrasattvajño pūrvamantreṇa tuḥ sadā /
saptajaptethamaṣṭairvā tato śuddhiḥ samiṣyate // Mmk_12.23 //

kanyākartitasūtreṇa padmanālāsamutthitaiḥ /
triguṇaiḥ pañcabhiryukto kuryād varttitakaṃ vratī // Mmk_12.24 //

taṃ granthenmantratattvajño phalāṃ sūkṣmāṃ suvartulām /
acchidrāṃ prāṇakairnityaṃ avyaṅgāṃ vāpyakutsitām // Mmk_12.25 //

Vaidya 88

śobhanāṃ cāruvarṇāṃstu acchidrāmasphuṭitāṃ tathā /
rudrākṣaṃ sutajīvaṃ vā indrākṣaphalameva tu // Mmk_12.26 //

ariṣṭāṃ śobhanāṃ nityaṃ avyaṅgāṃ phalasammatām /
grathenmantrī sadā hyukto akṣamālāṃ tu yatnataḥ // Mmk_12.27 //

sauvarṇamatha rūpyaṃ vā māṇikyaṃ sphāṭikaṃ samam /
śaṅkhaṃ susāraṃ caiva mauktaṃ vāpi vidhīyate // Mmk_12.28 //

pravālairvividhā mālā kuryādakṣamālikām /
anyaratnāṃśca vai divyān kuryāt śubhamālikām // Mmk_12.29 //

pārthivairvartulairgulikairgrathet sūtre samāhitaḥ /
anyaṃ vā gulikāṃ kiñcit phalairvā dhātusambhavaiḥ // Mmk_12.30 //

kuśāgragrathikāṃ caiva kuryād yatnānujāpinaḥ /
śatāṣṭaṃ pañcaviṃśaṃ vā pañcāśaṃ caiva madhyamām // Mmk_12.31 //

etatpramāṇamālāṃ tu grathenmantrī samāhitaḥ /
sahasraṃ sāṣṭakaṃ caiva kuryānmālāṃ tu jyeṣṭhikām // Mmk_12.32 //

etaccaturvidhāṃ mālāṃ grathitaṃ nityamantribhiḥ /
tato grathitumālā vai trimātrāṃ dvika eva vā // Mmk_12.33 //

puṣpalohamayaiḥ kaṭakaiḥ sauvarṇaiḥ rajataistathā /
tato tāmramayairvāpi grathenmālā samāsataḥ // Mmk_12.34 //

tato 'nte pāśakaṃ kṛtvā nyaset tadānupūrvataḥ /
veṣṭayet taṃ tṛsandhyantād yathā baddho 'vatiṣṭhati // Mmk_12.35 //

parisphuṭaṃ tu tato kṛtvā maṇḍalākāradarśanam /
sarvabhogatathākāraṃ pariveṣṭyābhibhūṣitam // Mmk_12.36 //

muktāhārasamākāro kaṇṭhikākāranirmitaḥ /
snātvā śubhe ambhe sarite vāpi nirmale // Mmk_12.37 //

snātvā ca yathāpūrvaṃ uttiṣṭhe salilālayāt /
upaspṛśya yathāyuktyā gṛhyamakṣāṇusūtritam // Mmk_12.38 //

prakṣālya pañcagavyaistu tathā mṛttikacūrṇikaiḥ /
prakṣālya śubhe ambhe sugandhaiścānulepanaiḥ // Mmk_12.39 //

praśastairvarṇakaiścāpi śvetacandanakuṅkumaiḥ /
prakṣālya yatnato tasmāt tato gaccheduḍayaṃ tathā // Mmk_12.40 //

yathāsthānaṃ tu gatvā vai yatrāsau paṭamadhyamaḥ /
jinaśreṣṭho munirmukhyo śākyasiṃho narottamaḥ // Mmk_12.41 //

Vaidya 89

śāstubimbe tathā nityaṃ bhuvi dhātuvare jine /
ta + + + + + + + + + + + + + + + + + + samīpataḥ // Mmk_12.42 //

saṃsthāpya paṭe tasmiṃ agrate samupasthite /
sahasrāṣṭaśataṃ japtaṃ śataṃ caikatra sāṣṭakam // Mmk_12.43 //

ahorātroṣito bhūtvā dadau mālāṃ munisattame /
kṛtajāpī tathā pūrvaṃ pramāṇenaiva tatsamaḥ // Mmk_12.44 //

parijapya tato mālāṃ rātrau tatraiva saṃnyaset /
svapet tatraiva mantrajñaḥ kuśasaṃstaraṇe bhuvi // Mmk_12.45 //

svapne yadyasau paśya śobhanāṃ svapnadarśanām /
saphalāṃ svapnanirdiṣṭāṃ siddhistasya vidhīyate // Mmk_12.46 //

buddhaśrāvakakhaḍgīṇāṃ svapne yadya dṛśyate /
saphalaṃ siddhyaṃte mantrī dhruvaṃ tasya vidhikriyā // Mmk_12.47 //

kumārarūpiṇaṃ bālaṃ vicitraṃ cārudarśanam /
svapne yadyasau dṛṣṭvā mālāṃ dadyā tathaiva ca /
amoghaṃ tasya siddhyante mantrā sarvārthasādhakā // Mmk_12.48 //

iti /

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād āryamañjuśriyamūlakalpād madhyamapaṭavidhānavisarād dvādaśamaḥ akṣasūtravidhipaṭalavisaraḥ parisamāpta iti //

Vaidya 90

Atha trayodaśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayatesma / asti mañjuśrīḥ tvadīyaṃ mantrapaṭalasamastavinyastaviśeṣavidhinā homakarmaṇi prayuktasya vidyāsādhakasya agnyopacaryāviśeṣavidhānataḥ / yatra pratiṣṭhitā sarvavidyācaryāniyuktā sattvā prayujyante / katamaṃ ca tat / rahasyavidyāmantrapadāni / tadyathā - om uttiṣṭha haripiṅgala lāhitākṣa dehi dadāpaya / hūṃ phaṭ phaṭ sarvavighnāṃ vināśaya svāhā / eṣa saḥ mañjuśrīḥ paramāgnihṛdayaṃ sarvakarmakaraṃ sarvakāmadam //

ādau tāvat sādhakena anenāgnihṛdayena sakṛjjaptaṃ ghṛtāhutitrayaṃ agnau hotavyam / agnirāhvānito bhavati / athāprayuktasya śāntikapauṣṭikaraudrakarmeṣu tridhā samidhākāṣṭhāni bhavanti //

aśokakāṣṭhaṃ śāntyarthe sārdraṃ caiva viśiṣyate /
vitastihastamātraṃ vā tryaṅgulaṃ vāpi cocchṛtam // Mmk_13.1 //

snigdhākārapraśastaṃ tu vidhireṣā vidhīyate /
akoṭaraṃ asuṣiraṃ vāpi śukapatranibhaṃ tathā // Mmk_13.2 //

haritaṃ śuklavarṇaṃ vā kṛṣṇavarṇaṃ vivarjayet /
kṛmibhirna ca bhakṣitaṃ varjyamakoṭaraṃ vāpi sandadhet // Mmk_13.3 //

anyavarṇo prakṛṣṭāstu adharmaścaiva varjitā /
nātiśuṣkā na cārdrāpi na ca dagdhaṃ samārabhe // Mmk_13.4 //

apūtiṃ avakraṃ caiva atyuccaṃ cāpi varjayet /
agnikuṇḍaṃ tathā kṛtvā catuḥkoṇaṃ samantataḥ // Mmk_13.5 //

adhaśceva khanedyatnāccaturhastaṃ pramāṇataḥ /
trihastaṃ dve tu hastāni ekahastaṃ tathaiva ca // Mmk_13.6 //

prāṇibhirvivarjitaṃ nityaṃ siṃhatāsaṃsthitaṃ ca tat /
padmākāraṃ tato vediḥ samantānmaṇḍalākṛtiḥ // Mmk_13.7 //

caturaśraṃ cāpi yatnena kuryāccāpākṛtiṃ tathā /
vajrākārasaṅkāśaṃ ubhayāgraṃ trisūcikam // Mmk_13.8 //

kuryādagnikuṇḍe 'smiṃ dvihastā tiyaṃñca tat /
śucau deśe parāmṛṣṭe nadīkūle tathā vare // Mmk_13.9 //

ekasthāvaradeśe ca śmaśāne śūnyaveśmani /
kuryāddhomaṃ susaṃrabdho parvatāgre tathaiva ca // Mmk_13.10 //

Vaidya 91

śūnyadevakule nityaṃ mahāraṇye tathaiva ca /
yāni sādhanadeśāni kathitānyagrapuḍgalaiḥ // Mmk_13.11 //

etāni sthānānyuktāni homakarmiti sarvataḥ /
kuśaviṇḍakopaviṣṭena sthitvā hastamātraṃ tataḥ // Mmk_13.12 //

kuryāt tatra mantrajño homakarma viśeṣataḥ /
kṣipramebhiḥ sthitaṃ siddhiḥ sthāneṣveva na saṃśayaḥ // Mmk_13.13 //

prāṅmukho udaṅmukho vāpi kuryāt śāntikapauṣṭike /
dakṣiṇena tu raudrāṇi tāni mantrī tu varjayet // Mmk_13.14 //

prāṅmukhe śāntikā siddhiḥ pauṣṭike cāpi udaṅmukhā /
ebhirmantrī sadākālaṃ mantrajāpaṃ tu mārabhet // Mmk_13.15 //

vilvāmraplakṣanyagrodhaiḥ kuryāt karmaṇi pauṣṭikam /
ābhicārukakāṣṭhāni śuṣkakaṭvāmlatīkṣṇakāḥ // Mmk_13.16 //

tāni sarvāṇi varjīta niṣiddhā munibhiḥ sadā /
śāntike pauṣṭike karme sārdrakāṣṭhā praśasyate // Mmk_13.17 //

raudrakarme tathā karmā varjitā munibhiḥ sadā /
teṣāmabhāve samidhānāṃ kāṣṭhaṃ teṣāṃ tu kalpayet // Mmk_13.18 //

samantā kuśasaṃstīrṇaṃ ubhayāgraṃ tu kalpayet /
haritaiḥ snigdhasaṅkāśairmayūragrīvasannibhaiḥ // Mmk_13.19 //

tathāvidhaiḥ kuśairnityaṃ kuryāt śāntikapauṣṭikam /
marakatākāśasaṅkāśaistathā śuṣkaiḥ triṇaiḥ sadā // Mmk_13.20 //

kuryāt pāvakakarmāṇi niṣiddhā jinavarairiha /
nirmale cāmbhaso śuddhe kṛmibhirvarjite sadā // Mmk_13.21 //

tato 'bhyukṣya samantā vai kuryāccāpi pradakṣiṇam /
jvālayed vahni yuktātmā upaspṛśya yathāvidhi // Mmk_13.22 //

śucinā tṛṇamūlena kuryādulkā pramāṇataḥ /
muṣṭimātraṃ tato kṛtvā jvālayed vahni yatnataḥ // Mmk_13.23 //

na cāpi mukhavātena vastrāntena vā sadā /
nivāsanaprāvaraṇābhyāṃ varjitā nānyamamvare // Mmk_13.24 //

na cāpi hastavātena upahanyābhiratena vā /
śucivyajanena tathā vastre parṇe cāpi pravātaye // Mmk_13.25 //

samīrite kṛte vahnau ebhirudbhūtamārute /
jvālayedadhimantrajño homārthī susamāhitaḥ // Mmk_13.26 //

Vaidya 92

trīnvārāṃ tato 'bhyukṣe kṛtvā vā apasavyakam /
āhutitrayaṃ tato dadyā ājye gavye tu tatra vai // Mmk_13.27 //

tato kuryāt praṇāmaṃ vai sarvabuddhānatāyinām /
svamantramantranāthaṃ ca tato vande yatheṣṭataḥ // Mmk_13.28 //

agnihṛdaye tato mantre japte japtena vai sadā /
āhvayed vahniyuktātmā puṣpaireva sugandhibhiḥ // Mmk_13.29 //

āhvayati nityaṃ mantrajño sthānaṃ dadyād vicakṣaṇaḥ /
āsanaṃ sthānaṃ datvā tu tena mantreṇa nānyavai // Mmk_13.30 //

dadhiplutamājyamiśraṃ tu madhvāktaṃ samidhāṃ trayam /
juhuyādagnipūjārthaṃ mantrakarmeṇa sarvataḥ // Mmk_13.31 //

ubhayasthaṃ tadā kuryāt samidhānāṃ dravyamiśritam /
ājyamadhvaktasaṃyuktāṃ dadhyamiśre tathaiva ca // Mmk_13.32 //

sahasraṃ lakṣamātraṃ vā śatāṣṭaṃ cāpi kalpayet /
guhyamantrī tathā mantraṃ sakṛjjaptvā kṣipet śikhau // Mmk_13.33 //

jvālāmāline vahnau ekajvāle tathaiva ca /
śāntikarmaṇi juhvīta nirdhūme cāpi pauṣṭikam // Mmk_13.34 //

sadhūme raudrakarmāṇi garhite jinavarṇite /
homakarmaprayuktastu agnau varṇo bhavedyadi // Mmk_13.35 //

śāntike sitavarṇastu śastaṃ jinavaraiḥ sadā /
siddhyanti tatra mantrā vai site 'gnau juhvato yadi // Mmk_13.36 //

raktavarṇaṃ tathā nityaṃ pauṣṭikāt siddhimiṣyate /
kṛṣṇe vā dhūmavarṇe ca kapile cāpi pāyikam // Mmk_13.37 //

ityeṣā trividhā siddhiḥ tridhā varṇapravartitā /
anyavarṇābhravarṇā vā vividhākāravarṇitā // Mmk_13.38 //

na siddhisteṣu mantrāṇāṃ punarastīha mahītale /
tādṛśaṃ varṇasaṅkāśaṃ vividhākāravarṇitam // Mmk_13.39 //

śikhiṃ jvalantaṃ dṛṣṭvā tu punaḥ karmaṃ samārabhet /
bhūyo 'pi kṛtajāpastu mantrasiddhirbhaved yadi // Mmk_13.40 //

punarhomaṃ pravartīta vidhidṛṣṭena karmaṇā /
visarjyāhvānanā caiva vahniṃ mantramudīrayet // Mmk_13.41 //

pūrvaprakalpitenāpi maṇḍale 'smiṃ yathāvidhi /
tenaiva kuryāddhomaṃ vai visarjanāhvānanakarmaṇām // Mmk_13.42 //

Vaidya 93

sarvakarmāṇi tenaiva kuaryāt tatraiva karmaṇi /
agnicaryā tathārūpaṃ paṭasyāgrata mārabhet // Mmk_13.43 //

siddhyanti tatra mantrā vai pūrvamuktaṃ tathāgataiḥ /
jinavarṇitakarmāṇi kuryānna ca tatra vai sarvataḥ // Mmk_13.44 //

nānyakarmāṇi kurvīta pāpakāni viśeṣataḥ /
garhītā jinavarairyadva viruddhāṃ lokakutsitām // Mmk_13.45 //

uttiṣṭha cakravartirvā bodhisattvo 'tha bhūmipaḥ /
pañcābhijñaṃ tathā lābhe devatvaṃ vātha siddhyati // Mmk_13.46 //

paṭe 'smin nityayuktajño homakarmaviśāradaḥ /
pātālāṃdhipatyaṃ vā antarīkṣacarāmatha // Mmk_13.47 //

bhaumyadevayakṣatvaṃ yakṣīmākarṣaṇe sadā /
rājye ādhipatye vā viṣaye 'smiṃ grāma eva vā // Mmk_13.48 //

vidyādharamasuratvaṃ sarvasattvavaśānuge /
ākarṣaṇe ca bhūtānāṃ mahāsattvāṃ mahātmanām // Mmk_13.49 //

bodhisattvāṃ mahāsattvāṃ daśabhūmisamāśritām /
ānayeddhomakarmeṇa kiṃ punarmānuṣaṃ bhuvi // Mmk_13.50 //

miṃ senāpatyaṃ tathā loke aiśvarye ca viśeṣataḥ /
sarvabhūtasamāvaśyaṃ nṛpatatvaṃ tathāpi ca // Mmk_13.51 //

vaśyārthaṃ sarvabhūtānāṃ nṛpatervāpi samaṃ bhuvi /
sarvakarmān tathā nityaṃ kuryāddhomena sarvataḥ // Mmk_13.52 //

sarvato sarvayuktātmā sarvakarma samāśrayet /
niyataṃ siddhyate tasya karma śreyo 'rthamuttamam // Mmk_13.53 //

madhyamāścaiva sidhyante karmā kanyasā eva vā /
sarvadravyāṇi tatraiva siddhimuktā tridhā punaḥ // Mmk_13.54 //

dṛśyate saphalā siddhiḥ homakarme pravartite /
mudrā pañcaśikhāṃ badhvā mantrāṃ caiva keśinīm // Mmk_13.55 //

kuryāt sarvakarmāṇi ātmarakṣāvānudhīḥ /
homakarme pravṛttastu paṭhenmantramimaṃ tataḥ /
saptajaptāṣṭajaptaṃ vā karme 'smiṃ idaṃ sadā // Mmk_13.56 //

namaḥ sarvabuddhabodhisattvānāmapratihataśāsanānām //

tadyathā - om jvala tiṣṭha hūṃ ru ru viśvasambhava sambhave svāhā /

anena mantraprayogeṇa jape kāṣṭhaṃ punaḥ punaḥ /
dvijaptaṃ saptajaptaṃ vā juhyādagnau sa mantravit // Mmk_13.57 //

Vaidya 94

puṣpadhūpagandha vā sarvaṃ caiva samantataḥ /
vāriṇā mantrajaptena anenaiva tu prokṣayet // Mmk_13.58 //

tato sarvakarmāṇi ārabhed vidhihetunā /
pūrvaprayogeṇaiva karttavyo sarvakarmasu // Mmk_13.59 //

pūrvapañcaśikhāṃ badhvā mahāmudrāṃ yaśasvinīm /
kṛtarakṣī tato bhūtvā keśinyā caiva sadā japī // Mmk_13.60 //

ārabhet sarvakarmāṇi siddhiheto viśāradāḥ /
śakunā yadi dṛśyante śabdā caiva śubhā sadā // Mmk_13.61 //

saphalāstasya mantrā vai varadāne yathepsataḥ /
ādikarmeṣu prayuktastu pravṛttā mantrahetunā // Mmk_13.62 //

saphalā sakalā caiva siddhisteṣu vidhīyate /
jayaśabda paṭaho vā dundubhīnāṃ ca nisvanam // Mmk_13.63 //

siddhiḥ sarvatra hyuktā homakarme samāśritaḥ /
anyā vā śakunā śreṣṭhā pakṣiṇānāṃ vā śubhā rutāḥ // Mmk_13.64 //

vividhākāranirghoṣā śabdārthā jinavarṇitāḥ /
praśastā divyā maṅgalyā divyā manojñā vividhā rutāḥ // Mmk_13.65 //

chatradhvajapatākāṃśca yoṣitācāpyalaṅkṛtāḥ /
pūrṇakumbhaṃ tathā ardhadarśanaṃ siddhihetavaḥ // Mmk_13.66 //

anekākāravarṇā vā praśastā lokapūjitā /
teṣāṃ darśana sidhyante mantrā vividhagocarā // Mmk_13.67 //

iti /

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād āryamañjuśrīmūlakalpāt trayodaśamapaṭalavisaraḥ parisamāptamiti //

Vaidya 95

Atha caturdaśaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīyavidyārahasyasādhanopayikasarvamantrāṇāṃ samanujñaḥ tathāgatadharmakośavisṛtadharmameghānupraviṣṭagaganasvabhāvasarvamantrāṇāṃ laukikalokottarāṇāṃ prabhuḥ jyeṣṭhatamaḥ, yathā kumāraḥ sarvasattvānām / tathāgato atra ākhyāyate jyeṣṭhatamaḥ śreṣṭho devamanuṣyāṇāṃ puruṣaṛṣabhaḥ buddho bhagavāṃ / evaṃ hi kumāra sarvamantrāṇāmayaṃ vidyārājā agramākhyāyate śreṣṭhatamaḥ pūrvanirdiṣṭaṃ tathāgataiḥ anabhilāpyairgaṅgānadīsikatapuṇyairbuddhiarbhagavadbhiḥ ratnaketostathāgatasya paramahṛdayaṃ paramaguhyaṃ sarvamaṅgalasammatasarvabuddhasaṃstutapraśastaṃ sarvabuddhasattvasamāśvāsakaṃ sarvapāpapraṇāśakaṃ sarvakāmadaṃ sarvāśāparipūrakam / katamaṃ ca tat / atrāntare bhagavataḥ śākyamuneḥ ūrṇākośāt sarvabuddhasañcodanī nāma raśmiḥ niścarati sma / yeyaṃ daśadikṣūrdhvamadhaḥ sarvāvantaṃ buddhakṣetrāṇyavabhāsya sarvasattvāṃ manāṃsi cāhlādya upari bhagavataḥ śākyamuniḥ uṣṇīṣā antardhīyate sma / uṣṇīṣācca bhagavataḥ samantajvālārcitamūrtiḥ anavalokanīyo sarvasattvaiḥ durdharṣaḥ mahāprabhāvasamudgataḥ prabhāmaṇḍalālaṅkṛtadehaḥ vividhākārarūpī mahācakravartirūpī vidyārājā ekākṣaro nāma niścarati sma / niścarittvā sarvaṃ gaganatalamavabhāsya sarvavidyārājaparivṛtaḥ anekavidyākoṭīnayutaśatasahasrapuraskṛtaḥ pūjyamāno sarvalokottaraiḥ vidyācakravarttirājānaiḥ abhiṣṭūyamāno sarvamantraiḥ prabhāvyamāno sarvabuddhabodhisattvaiḥ daśabhūmipratilabdhaiḥ mahātmabhiḥ sarvagaganatalamāpūrya divyaratnopaśobhitamahāmaṇiratnālaṅkṛtadehaḥ cārurūpī prabhāsvarataraḥ vividharūpanirmāṇakoṭīnayutaśatasahasramutsṛjamānaḥ ekākṣaraṃ śabdamudīrayamānaḥ mahāraśmijālaṃ pramuñcamānaḥ antarikṣe sthito 'bhūt bhagavataḥ śākyamunirupariṣṭāt sammukhamavalokayamānaḥ sarvāvantaṃ śuddhāvāsabhavanaṃ mahāparṣanmaṇḍalañcāvabhāsyamānaḥ //

atha bhagavān śākyamuniḥ ekākṣaraṃ vidyācakravarttinaṃ sarvatathāgatahṛdayaṃ ratnaketurnāma tathāgatasya paramahṛdayaparamaguhyatamaṃ sarvatathāgatairbhagavataḥ ratnaketoḥ sanniviṣṭaṃ sālendrarāja amitābha duḥprasaha sunetra suketu puṣpendra supināntalokamuniḥ kanakādyaistathāgatairbhāṣitaṃ cānubhyamoditaṃ ca sarvaiścātītaiḥ samyak sambuddhaiḥ lapitaṃ cānumanyaṃ ca / katamaṃ ca tat / tadyathā - bhrūṃ /

eṣa sa mañjuśrīḥ paramahṛdayaḥ sarvatathāgatānāṃ asarvaguṇāṃ vidyācakravartinaḥ ekākṣaraṃ nāma mahāpavitram / anena sādhyamānaḥ sarvamantrā siddhyante / tvadīyaṃ ye kumārakalparājavare sarvamantrānukūlaṃ paramarahasya agraḥ samanujñaḥ sarvakarmāvaraṇaviśodhakaḥ avaśyaṃ tāvat sādha + + + + + + + + + + + + + karmāṇi sarvamantreṣu asmiṃ kumāra tvadīyakalparāje sarvalaukikalokottarāṇi ca mantratantrāṇi sādhayitavyāni / anena kṛtarakṣaḥ, adhṛṣyo bhavati sarvabhūtānāmiti / sarvavighnaiśca laukikalokottarairnābhibhūyata iti //

samantaratnabhāpite ca bhagavatā śākyamuninā sarvo 'pi trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ prakampitā abhūvaṃ / sarvāṇi ca buddhakṣetrāṇi avabhāsitāni sarvaśca buddhā bhagavantaḥ (Vaidya 96) sannipatitā bhaveyuḥ / tasmiṃ parṣanmaṇḍale śuddhāvāsabhavanopaniṣaṇṇa sarve ca bodhisattvā daśabhūmipratilabdhā avaivartikā hyanuttarāyāṃ samyak sambodhau sarvaśrāvakapratyekabuddhāśca sarvasattvā maharddhikā vidyārājaraśmisañcoditā āgaccheyurvaśībhūtāḥ / anye ca sattvā vahavaḥ anantāparyantalokadhātuvyavasthitā narakatiryakapretaduḥkhagatisanniśritāḥ tena mahatā raśmyavabhāsena spṛṣṭā avabhāsitā duḥkhapratiprabuddhavedanāsannasthaḥ sukhahlāditamanasaḥ niyataṃ tridhāyānasanniśritā bhaveyuriti //

atha bhagavān śākyamuniḥ taṃ mahāparṣanmaṇḍalamalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma - śṛṇu mañjuśrīḥ imaṃ vidyārājaṃ maharddhikamekavīraṃ sarvakarmikaṃ sarvavidyārājacakravarttinaṃ sarvasattvānāmāśāpāripūrakaṃ sarvakalpavistare tvadīyamantratantrakalpavistarasamanupraviṣṭaṃ sarvamantrāṇāṃ sādhakaḥ sādhāraṇabhūtaṃ maheśākhya mahotsāhasattvasādhakaviśeṣaprajñopāyakauśalasarvabodhimārgasaṃśodhakanirvāṇapratiṣṭhāpanākramaṇabodhimaṇḍaniṣadanākramaṇakuśalasambhārabhūtaṃ asyaivaṃ samāsataḥ kalpavistaraṃ paṭavidhānamaṇḍalaṃ saṃsādhanopayikaṃ pūrvamantracaryānucaritaṃ yatra pratiṣṭhitāḥ sattvāḥ sādhayiṣyanti mahācakravartinaṃ vidyārājaṃ mahadbhūtaṃ sarvamantrāṇāṃ parameśvaraṃ prabhaṅkaraṃ sarvāśāpāripūrakaṃ vināyakaṃ sarvajagaddhitaṃ buddhamiva sākṣāt pratyupasthitaṃ svayambhuvaṃ uttamottiṣṭhamadhyamakanyasasarvakarmikam /

kṣemaṅgamaṃ śivaṃ śāntaṃ sarvapāpapranāśanam /
devānāmapi taṃ devaṃ munīnāṃ munipuṅgavam // Mmk_14.1 //

buddhamādityataṃ baddhaṃ viśuddhaṃ lokaviśrutam /
sarvakarmasvabhāvajñaṃ bhūtakoṭiranāvilam /
vakṣye kalpavaraṃ tasya śṛṇudhvaṃ bhūtikāṃkṣiṇām // Mmk_14.2 //

ādau tāvat paṭo divye vikeśe śleṣavarjite /
nave śukle viśeṣeṇa sadaśe caivamālikhet /
dvihastamātrapramāṇena hastamātraṃ ca tiryak // Mmk_14.3 //

tathāvidhe śubhe caiva nirmale cārudarśane /
site daumye tathā śukle suvrate picivarjite // Mmk_14.4 //

śaṅkārāpakare śuklaṃ paṭe caiva dukūlake /
ātasye vālkalai caiva śuddhe tantuvivarjite // Mmk_14.5 //

krimānilaasambhūte jantūnāṃ cānupāpane /
akauśeye tathā cānye yatkiñcit sādhuvarṇite // Mmk_14.6 //

tādṛśe ca paṭe śreṣṭhe kuryādālekhyamālayam /
śāstubimbamālikhya prabhāmaṇḍalamālinam // Mmk_14.7 //

hemavarṇaṃ tadālikhya jvālāmālinaṃ vidum /
ekākinaṃ guhyalīnaṃ parvatasthaṃ mahāyasam // Mmk_14.8 //

Vaidya 97

ratnamālāvanaddhaṃ vai kuryātpaṭṭavitānakam /
upariṣṭādubhau devau dhāryamāṇau nu mālikhet // Mmk_14.9 //

parvatasyopariṣṭā vai kuryād ratnamālakām /
samantataśca vitānasya muktāhārārddhabhūṣitam // Mmk_14.10 //

upariṣṭācchailarājasya sarvamālikhya yatnataḥ /
adhaścaiva tathā śaile mahodadhisamaplutam // Mmk_14.11 //

paṭānte caiva puṣpāṇi samantāccaivamālikhet /
nāgakesarapunnāgavakulaṃ caiva yūthikām // Mmk_14.12 //

mālatīkusumaṃ caiva priyaṅgukurabakaṃ sadā /
indīvaraṃ ca saugandhī puṇḍarīkamataḥparam // Mmk_14.13 //

vividhāni puṣpajātīni tathānyāṃ gandhamāśritām /
eteṣāmeva puṣpāṇi + + + + + + + + + + // Mmk_14.14 //

+ + caiva pūjārthaṃ dadyuḥ śāsturmanoramam /
pūrvanirdiṣṭavidhinā paṭe jyeṣṭhe tathā paṭe // Mmk_14.15 //

sūtraṃ tantuvāyaṃ ca tathā citrakaraṃ matam /
prātihārakapakṣe ca ālikhecchuddhatame 'hani // Mmk_14.16 //

tathāpravṛtte ca kāle ca jāpe caiva vidhīyate /
sarvaṃ sarvamevāsya pūrvamuktaṃ samācaret // Mmk_14.17 //

raṅgojjvalaṃ vicitrāḍhyaṃ śāstuviśva samālikhet /
anekākārasampannaṃ karṇikārasamaprabham // Mmk_14.18 //

campakābhāsamābhāsaṃ ālikheddhemavarṇitam /
ebhirākārasampannaṃ muniṃmālikhya ratnajam // Mmk_14.19 //

ratnaketuṃ mahābhāgaṃ śreṣṭhaṃ vai munipuṅgavam /
sarvadharmavaśiprāptaṃ buddharatnaṃ tamālikhet // Mmk_14.20 //

ratnaparvatamāsīnaṃ guhāratnopaśobhitam /
paryaṅkopariviṣṭaṃ tu dattadharmānudeśanam // Mmk_14.21 //

īṣismitamukhaṃ vīraṃ dhyānālambanacetasaḥ /
guhābahiḥ samālikhya adhaścaiva samantataḥ // Mmk_14.22 //

paṭāntakoṇe sanniviṣṭaṃ sādhakaṃ jānukarpūram /
dhūpavyagrakaraṃ caiva īṣitkāyāvanāmitam // Mmk_14.23 //

uttarāsaṅginaṃ kuryād yathāveṣānuliṅginam /
dakṣiṇe bhagavatasyādhaḥ mahodadhitalādapi // Mmk_14.24 //

Vaidya 98

ālikhennityayuktātmā mantriṇaṃ śreyasārthinam /
etat paṭavidhānaṃ tu kathitaṃ lokapūjitaiḥ // Mmk_14.25 //

maṇḍalaṃ tasya devasya sāmprataṃ tu pravakṣyate /
yuktamantrastadā mantrī tasmin kāle sumantravit // Mmk_14.26 //

kṛtasevaḥ sadāmantre abhyastā jāpasampade /
abhiṣiktastadā mantre kalpe 'smin mañjubhāṇite // Mmk_14.27 //

maṇḍalācārasampanne nityaṃ cābhiṣecite /
abhiṣiktaḥ sarvamantrāṇāṃ maṇḍale 'smiṃ viśāradaḥ // Mmk_14.28 //

yuktimantaḥ sadā tantre ātmarakṣe hite mataḥ /
sahāyāṃścaiva rakṣaghnaiḥ suparīkṣya mahādyutiḥ // Mmk_14.29 //

ācāryaḥ susaṃrabdhaḥ ārabdhāvratasevinaḥ /
mahāprajño 'tha susnigdhaḥ śrīmān kāruṇikaḥ sadā // Mmk_14.30 //

sahāyānāṃ ca sarveṣāṃ tathā lakṣaṇamādiśet /
ekadvau trayo vāpi tathācāṣṭamathāparām // Mmk_14.31 //

kuryācchiṣyāṃ susampannāṃ prabhūtāṃścāpi varjayet /
pūrvadṛṣṭavidhānaṃ tu maṇḍale 'smiṃ sadā caret // Mmk_14.32 //

prathamā ye tu nirdiṣṭā maṇḍalā daśavaloditā /
mañjughoṣasya nānyaṃ tu āligve nānyakarmaṇā // Mmk_14.33 //

pramāṇaṃ tu pravakṣyāmi maṇḍalasya mahādyuteḥ /
caturhastaṃ dvihastaṃ vā tathācāṣṭamataḥparām // Mmk_14.34 //

śucau deśe nadīkūle parvatāgre viśeṣataḥ /
pañcaraṅgikacūrṇena pūrvadṛṣṭena karmaṇā // Mmk_14.35 //

caturaśraṃ caturdvāraṃ catustoraṇabhūpitam /
catuḥkoṇaṃ samaṃ divyaṃ divyācārasamaprabham // Mmk_14.36 //

raṅgojjvalaṃ vicitraṃ ca cāruvarṇaṃ suśobhanam /
sasugandhaṃ sarūpaṃ ca susahāyaḥ samārabhet // Mmk_14.37 //

maunī vratasamācāraḥ aṣṭaṅgopasevinaḥ /
akliṣṭaciatto mātrajñaḥ dhārmiko 'tha japī sadā // Mmk_14.38 //

apāpakarmasamārabdhaḥ śāntikapauṣṭika /
madhyasthā te tato viśya ālikhet śāstu varṇibhiḥ // Mmk_14.39 //

prathamaṃ sarvaṃ taṃ lekhyaṃ nānāratnavibhūṣitam /
guhāsīnaṃ mahātejaṃ ratnaketuṃ tathāgatam // Mmk_14.40 //

Vaidya 99

paryaṅkopaviṣṭaṃ tu dharmacakrānuvartakam /
paṭe yathaiva tat sarvaṃ ālikhecchāstupūjitam // Mmk_14.41 //

tripaṅktibhistathā rekhaiḥ mudraiścāpyalaṅkṛtam /
kuryāt sañchāditāṃ sarvāṃ paṅktiścaiva samantataḥ // Mmk_14.42 //

avyastāṃ samastāṃ ca anākulitatadbhatām /
teṣāṃ tu madhye kurvīta cakravartī mahāprabhum // Mmk_14.43 //

uditādityasaṅkāśaṃ kumārākāramarciṣam /
ālikhed yatnamāsthāya mahācakrānuvartinam // Mmk_14.44 //

mahārājasamākāraṃ mukuṭālaṅkārabhūṣitam /
kirīṭinaṃ mahāsattvaṃ sarvālaṅkārabhūṣitam // Mmk_14.45 //

cārupaṭṭārddhasaṃvītaṃ citrapaṭṭanivāsinam /
sragmiṇaṃ saumyavarṇābhaṃ mālyāmbaravibhūṣitam // Mmk_14.46 //

jighranto dakṣiṇenaiva kareṇa vakulamālakam /
īṣismitamukhaṃ devaṃ mahāvīryaṃ prabhaviṣṇuvam // Mmk_14.47 //

surūpaṃ cārurūpaṃ vai bālavṛddhavivarjitam /
vāmahastasadācakraṃ dīptamālina parāmṛṣyantam // Mmk_14.48 //

tadālekhyaṃ arddhaparyaṅka suniviṣṭamarddhena bhujasaṃniśritam /
ālikhed divyavarṇābhaṃ surūpaṃ rūpamāśritam // Mmk_14.49 //

niṣaṇṇaṃ ratnakhaṇḍe 'smin sarvatāno mahādyuteḥ /
śreyasaḥ sarvamantrāṇāṃ pravṛtto varadaḥ sadā // Mmk_14.50 //

jvalantaṃ vahnirākāraṃ + + + maṇḍalaśobhinam /
samantajvālāmālopajya jvalate vāyumīritaḥ // Mmk_14.51 //

evaṃ mantraprayogaistu jvālyante mānuṣaṃ bhuvi /
tathāvidhaṃ mahāvīryaṃ sarvamantraprasādhakam // Mmk_14.52 //

paśyed yo hi sa dharmātmā mucyate sarvakilviṣāt /
pañcānantaryakārīpi duḥśīlo mandamedhasaḥ // Mmk_14.53 //

sarvapāpapraśāntā vai mucyate darśanād vibhoḥ /
maṇḍalaṃ dṛṣṭamātraṃ tu devadevasya cakriṇe // Mmk_14.54 //

tatkṣaṇā mucyate pāpā ye 'nye parikīrtitāḥ /
tataḥ pūrvadvāraṃ saṃśodhya mantreṇaiva samaṃ vibhoḥ // Mmk_14.55 //

parikṣiptaṃ toraṇaiḥ sarvaṃ kadalyābhiścopaśobhitam /
parisphuṭaṃ maṇḍalaṃ kṛtvā aśeṣaṃ cārurūpiṇam // Mmk_14.56 //

Vaidya 100

baliṃ dhūpaṃ pradīpaṃ ca gandhamālyaṃ sadāśubham /
pūrveṇaiva vidhānena kuryāt sarvamādarāt // Mmk_14.57 //

madhyasthaṃ pūrṇakumbhaṃ tu cakriṇasyāgrato nyaset /
tatkumbhaṃ vijayetvākhyā mantrajñastaṃ na cālayet // Mmk_14.58 //

tathāgnikuṇḍaṃ pūrvaṃ tu vidhidṛṣṭena karmaṇā /
homakarmasamārambho vibhumantreṇa nānya vai // Mmk_14.59 //

homaṃ cāṣṭasahasraṃ tu khadirendhanavahninā /
pālāśaṃ cāpi śrīkaṇṭhaṃ bilvodumvaracākṣakam // Mmk_14.60 //

apāmārgaṃ tathā juhuyāt sarvakarmeṣu yatnataḥ /
tilaṃ vā ājyasaṃpṛktaṃ dagdhagandhasamaplutam // Mmk_14.61 //

juhuyāt sarvakarmeṣu sahasraṃ sāṣṭakaṃ sadā /
trisandhyaṃ pūrvanirdiṣṭaṃ snānaṃ celāvadhāraṇam // Mmk_14.62 //

triśūlaṃ śubhanakṣatraṃ kathitaṃ ca manīṣibhiḥ /
pūrvanirdiṣṭakarmāṇi jāpaṃ homaṃ tathāparam // Mmk_14.63 //

kuryānmantrayuktena cakravartikulena vā /
ekākṣareṇeva sarvāṇi kuryāt sarvakarmasu // Mmk_14.64 //

mahāprabhāvārthayukto 'sau ekavīra sadāparam /
ācaret sarvamantrāṇāṃ kalpaṃ teṣu sadā japī // Mmk_14.65 //

siddhyante sarvakalpāni laukikā lokasammatā /
lokottarāśca mahāvīryā vidyārājāśca mahātapāḥ // Mmk_14.66 //

siddhyante sarvamantrā vai asmin kalpe tu tānyataḥ /
munibhiḥ kathitaṃ ye vai mantraṃ tathā daśabalātmajaiḥ // Mmk_14.67 //

śakrādyairlokapālaistu viṣṇurīśānabrahmaṇaiḥ /
candrasūryaistathānyairvā yakṣendrairākṣasaistathā // Mmk_14.68 //

mahoragaiḥ kinnaraiścāpi tathā ṛṣivarairbhuvi /
garuḍairmātarairlokaiḥ tathānyaiḥ sattvasaṃjñibhiḥ // Mmk_14.69 //

bhāṣitā ye tu mantrā vai siddhiṃ gacchanti te iha /
ākṛṣṭāḥ sarvamantrāṇāṃ praṇetā sarvakarmaṇām // Mmk_14.70 //

vaśitā sarvamantrāṇāṃ praṇetā sarvakarmaṇām /
vaśitā sarvabhūtānāṃ tantramantrasavistarām // Mmk_14.71 //

eṣa ekākṣaro mantraḥ karoti sarvamantriṇām /
saphalaṃ japtamātrastu ākṛṣṭā sarvadevatām // Mmk_14.72 //

Vaidya 101

vaśitā sarvakalpānāṃścamī ekākṣaro mahām /
karoti vividhākārāṃ vicitrāṃ sādhuvarṇitām // Mmk_14.73 //

laukikāṃ lokamantrā tu sādhayetsamyak prayojitaḥ /
parisphuṭaṃ tu paṭaṃ kṛtvā aśeṣaṃ cārudarśanam // Mmk_14.74 //

śucau deśe nadīkūle parvatāgre ca taṃ nyaset /
pūrvakarmaprayogeṇa kuryāt paścānmukhaṃ sadā // Mmk_14.75 //

sādhakaḥ prāṅmukho bhūtvā vidhidṛṣṭena karmaṇā /
darbhaviṇḍopaviṣṭastu kuryājjapamanākulam // Mmk_14.76 //

noccaśabdo na mṛduḥ nāpi cittaparasya tu /
dūṣayaṃ sarvabhūtānāṃ kṣiprasiddhirbhavediha // Mmk_14.77 //

maitracittaḥ sadā loke duḥkhitāṃ kṛpaṇāṃ sadā /
anāthāṃ dīnamanasāṃ vyasanārttāṃ sudurbalām // Mmk_14.78 //

patitāṃ saṃsāraghore 'smiṃ kṛpāviṣṭo 'tha siddhyati /
paṭasyāgrata yatnena mahāpūjāṃ nyaset sadā // Mmk_14.79 //

mānasī mānuṣīṃścāpi divyāṃ hṛdayamudbhavām /
cintayet kuryādvāpi jinendraviśvapaṭasya tu // Mmk_14.80 //

tatraivāgnikuṇḍaṃ kuryā tattvavidhānataḥ /
susamṛddhaṃ sādhako hyagni juhuyāttatra māhutiḥ // Mmk_14.81 //

śvetacandanakarpūraṃ kuṅkumaṃ miśrapūjitaḥ /
śatāṣṭaṃ āhutiṃ juhvaṃ ṣaḍbhau dīptitumantravitu // Mmk_14.82 //

khadire plakṣyanyagrodhe pālāśe cāpi nityataḥ /
eṣā samudbhave kāṣṭhe jvālayed vahnimūrjitaḥ // Mmk_14.83 //

eṣāmabhāve kāṣṭhānāmanyaṃ kāṣṭhaṃ samāharet /
picumardaṃ kadvamamlaṃ ca tathaiva madanodbhavam // Mmk_14.84 //

sarvakaṇṭakinaḥ varjyāḥ pāpakarmeṣu kīrttitāḥ /
ekākṣareṇaiva mantreṇa kuryācchāntikapauṣṭikam /
āśu siddhirbhavet tasya pāpaṃ karma samācaret // Mmk_14.85 //

sarvamantradharā hyatra sakarmā kalpavistarā /
prayoktavyā nirvikalpena siddhiṃ gacchanti te sadā /
ākṛṣyante tadā mantrā varadā caiva bhavanti ha // Mmk_14.86 //

palāśodumbarasamidhānāṃ plakṣanyagrodha eva vā /
ghṛtāktānāṃ dadhnasaṃyuktāṃ madhvopetāṃ samāhitām // Mmk_14.87 //

Vaidya 102

juhuyāt sarvato mantrī rājyakāmo mahītale /
devīṃ rājyamākāṃkṣaṃ juhuyāt kuṅkumacandanam // Mmk_14.88 //

vidyādharāṇāṃ devānāṃ adhipatyamakāṃkṣayam /
juhuyāt padmalakṣāṇi ṣaṭtriṃśat sakesarām // Mmk_14.89 //

homānte vai tatra kurvīta arghyaṃ śāstunivedanam /
samantā jvalate tatra paṭaśreṣṭho jināṅkitaḥ // Mmk_14.90 //

taṃ ca spṛṣṭamātraṃ tu utpated brahmamālayam /
akaniṣṭhā yāvadevāstu yāvāccāpātālasañcayam // Mmk_14.91 //

atrāntare sarvasiddhānāṃ rājāsau bhavate sadā /
vidrāpayati bhūtāni mahāvīryo dṛḍhavrataḥ // Mmk_14.92 //

kramaḥ vidyādharāṇāṃ sadā rājā bhavitā karmasādhane /
punaśca kalpamātraṃ tu sa jīved dīrghamadhvanam // Mmk_14.93 //

cyutastasmiṃ mahākāle niyato bodhiparāyaṇaḥ /
aparaṃ karmanityeṣa kathitaṃ saṃkṣepavistaram // Mmk_14.94 //

śvetapadmāṃ samāhṛtya śvetacandanasaṃyutām /
juhuyācchatalakṣāṇi ratnaketuṃ sa paśyati // Mmk_14.95 //

dṛṣṭvā taṃ jinaṃ śreṣṭhaṃ pañcābhijño bhavet tadā /
mahākalpaṃ ciraṃ jīved buddhasyānucaro bhavet // Mmk_14.96 //

paśyate ca tadā buddhāṃ anantāṃ diśi saṃsthitām /
teṣāṃ pūjayennityaṃ tayaireva ca saṃvaset // Mmk_14.97 //

ratnāvatī nāma dhātvaika yatrāsau bhagavāṃ vaset /
muniḥ śreṣṭho varaḥ agro ratnaketustathāgataḥ // Mmk_14.98 //

tatrāsau vasate nityaṃ mantrapūto na saṃśayaḥ /
aparaṃ karmamiṣṭaṃ ca kathitaṃ hyagrapudgalaiḥ // Mmk_14.99 //

nāgakesarakarpūraṃ candanaṃ kuṅkumaṃ samam /
ekīkṛtya tadā mantrī juhuyāllakṣāṣṭasaptati // Mmk_14.100 //

homāvasāne tadā deva āyātīha sacakriṇaḥ /
tuṣṭo varado nityaṃ mūrdhni spṛśati sādhakam // Mmk_14.101 //

spṛṣṭamātrastadā mantrī saptabhūmyādhipo bhavet /
jinānāmaurasaḥ putro bodhisattvaḥ sa ucyate // Mmk_14.102 //

niyataṃ bodhiniṣṭastu vyākṛto 'sau bhaviṣyati /
tataḥ prabhṛti yatkiñcid jñānaṃ jñeyaṃ jinātmajam // Mmk_14.103 //

Vaidya 103

jānāmi sarvamantrāṇāṃ gatimāhātmamūrjitam /
pañcābhijño bhavet tasmin dṛṣṭamātreṇa mantrarāṭ // Mmk_14.104 //

karoti vividhākārāmātmabhāvaṃ sadā yadā /
sarvākāravaropetāṃ pūjākarmi sadā rataḥ // Mmk_14.105 //

bhavate tatkṣaṇādeva udyukto bodhikarmaṇi /
kṣaṇamātre tadā lokāṃ buddhakṣelāṃ sa gacchati // Mmk_14.106 //

lokadhātusahasrāṇi aṇḍā hiṇḍanti sarvataḥ /
buddhānāṃ bodhisattvānāṃ paśyante caritāṃ tadā // Mmk_14.107 //

dharmaṃ śṛṇoti tatteṣāṃ pūjāṃ karme samudyataḥ /
aparaṃ karmamastīha cakravartijinodbhave // Mmk_14.108 //

pradīpalakṣaṇaṃ dadyācchucivartirghṛtaḥ same /
sauvarṇe bhājane raupye tāmre mṛttikame 'pi vā // Mmk_14.109 //

te tu prajvalite dīpe puruṣairlakṣapramāṇibhiḥ /
gaṇamātrasaṃnyaste śatasāhasranāvikaiḥ // Mmk_14.110 //

strīvarjaiḥ puruṣaiścāpi pradīpahastaiḥ samantataḥ /
paṭaṃ śāstu vimvākhye dadyāt pūjā ca karmaṇi // Mmk_14.111 //

samaṃ sarvapravṛttāstu mantre kaikasamantrite /
dadyācchāstuno mantraistatkṣaṇāt siddhimādiśet // Mmk_14.112 //

samantād garjitanirghoṣaṃ dundubhīnāṃ ca niḥsvanam /
devasaṅghā hyanekā vai sādhukāraṃ pramuñcayet // Mmk_14.113 //

buddhā bodhisattvāśca gaganasthaṃ tasthure tadā /
sādhu sādhu tvayā prājña sukṛtaṃ karma kāritam // Mmk_14.114 //

na paśyasi punarduḥkhaṃ saṃsārārṇavasaṃplutam /
kṣeme śive ca nirvāṇe abhaye buddhatvamāśritaḥ // Mmk_14.115 //

mārge śubhe ca vimale aṣṭāṅge sādhuceṣṭite /
prapannastvaṃ mantrarūpeṇam cakrimekākṣarākṣite // Mmk_14.116 //

aparaṃ karmamevāsti uttamāṃ gatiniśritaḥ /
mahāprabhāvārthavijñātaṃ sarvabuddhaiḥ samprakāśitam // Mmk_14.117 //

gṛhya nimbamayaṃ kāṣṭhaṃ kuryād vajraṃ triśūcikam /
ubhayāgraṃ madhyapārśvaṃ tu kuryāt kuliśasambhavam // Mmk_14.118 //

mantrapūtaṃ tataḥ kṛtvā paṭasyāgrataḥ kanyase /
parāmṛśya tato mantrī japenmantrāṃ samāhitaḥ // Mmk_14.119 //

Vaidya 104

lakṣaṣoḍaśakāṣṭhaṃ ca samāpte siddhiriṣyate /
ekajvālī tato vajraḥ samantāt prajvalate hi saḥ // Mmk_14.120 //

ujjahāra tato 'cintyamūrdhvasaṃkramate hi saḥ /
brahmalokaṃ tato yāti anyāṃ vā devasammitim // Mmk_14.121 //

ākāśena tato gacche sarvasiddheṣu agraṇīḥ /
kurute ādhipatyaṃ vai siddhavidyādharādiṣu // Mmk_14.122 //

cakravarttistato rājā bhavate devasannidhau /
karoti vividhākāraṃ ātmabhāvaviceṣṭitam // Mmk_14.123 //

daśa cāntarakalpāni ciraṃ tiṣṭhanna cālayet /
saukhyabhāgī sadā pūjyaḥ surūpo rūpavāṃ sadā // Mmk_14.124 //

bodhicitto samācāro janmaduḥkhavivarjitaḥ /
bhavate surasiddhastu sarvapāpavivarjitaḥ // Mmk_14.125 //

cyutastasmād bhavenmartyo bahusaukhyaparāyaṇaḥ /
gatiṃ sarvāṃ vicerusthaḥ bhavate bodhiparāyaṇaḥ // Mmk_14.126 //

anantā vividhā karmā bahulokārthapūjitam /
paṭhyante mantrarāje 'smiṃ sakalpākalpavistarāt // Mmk_14.127 //

bhaumyādhipatyaṃ śakratvaṃ cakravartitvaṃ ca vā punaḥ /
vidyādharāṇāṃ tathā devāṃ kurute cādhiceṣṭitam // Mmk_14.128 //

anekākārarūpaṃ vā + + + yadihocyate /
sarvasiddhimavāpnoti suprayuktastu mantriṇā // Mmk_14.129 //

rātrau paryaṅkamāruhya + + acintyaṃ japato vratī /
prabhāte siddhimāyāti pañcābhijño bhavejjapī // Mmk_14.130 //

śmaśāne śavamākramya niścalo taṃ japed vratī /
ekākṣaraṃ mahārthaṃ tu prabhāte siddhimiṣyate // Mmk_14.131 //

śmaśānastho yadi yapyeta vidyārājamaharddhikaḥ /
ṣaṇmāsaiḥ siddhimāyāti yatheṣṭaṃ kurute phalam // Mmk_14.132 //

yatra vā tatra vā sthāne japyamāno maharddhikaḥ /
tatrasthaḥ sidhimāyāti suprayuktastu mantribhiḥ // Mmk_14.133 //

sitaṃ chatraṃ tathā khaḍgaṃ maṇipādukakuṇḍalam /
hārakeyūra paṭakaṃ + + + cāṅgulīyakam // Mmk_14.134 //

kaṭisūtraṃ tathā vastraṃ daṇḍakāṣṭhakamaṇḍalum /
yajñopavītamuṣṇīṣaṃ kavacaṃ cāpi carmiṇam // Mmk_14.135 //

Vaidya 105

ajinaṃ kamalaṃ caiva akṣasūtraṃ ca pāduke /
sarve te bhūṣaṇāśreṣṭhā loke 'smiṃ samatāvubhau // Mmk_14.136 //

surairmartyaistathā cānyaiḥ + + + bhūṣaṇāni ha /
sarve siddhimāyānti paṭasyāgrata jāpine // Mmk_14.137 //

sarvadravyaṃ tathā dhātuṃ bhūṣaṇaṃ maṇayo 'pi ca /
anekapraharaṇāḥ sarve vinyastā paṭamagrate // Mmk_14.138 //

sakṛjjaptātha saṃśuddhā lakṣamaṣṭau bhimantritā /
jvalate sarvasaṃyuktā uttiṣṭhe spṛśanājjapī // Mmk_14.139 //

sattvaprakṛtayo vāpi vividhākārarūpiṇaḥ /
bhūṣaṇāḥ praharaṇāścāpi mṛnmayā vā svabhāvikā // Mmk_14.140 //

surūpaceṣṭaprakṛtayaḥ nānāpakṣigaṇādapi /
sarvabhūtāstu ye khyātā kṛtrimā vā hyakṛtrimā // Mmk_14.141 //

sattvasaṃjñātha niḥsaṃjñā siddhyante mantrapūjitā /
vividhadravyavinyastā vividhā dhātukāritā // Mmk_14.142 //

+ + + + + + + vāpi gatiyonisupūjitā /
vinyastā paṭamagre 'smiṃ pūrvadṛṣṭavidhānataḥ // Mmk_14.143 //

āmṛṣya taṃ japenmantrī ṣaḍ lakṣāṇi ca sapta ca /
japānte jvalite teṣu siddhiṃ prāpnoti puṣkalām // Mmk_14.144 //

spṛṣṭamātreṣu tatteṣāṃ utpatettu caturdiśam /
ciraṃ jīvecciraṃ saukhyaṃ prāpnotīha divaukasām // Mmk_14.145 //

yathā yathā prayujyete vidyārājamaharddhikaḥ /
tathā tathā ca tuṣyeta varado ca bhavet sadā // Mmk_14.146 //

anyakarmapravṛttāstu karmabhiḥ kalpavistaraiḥ /
taireva siddhyante kṣipraṃ vidyārājamaharddhikaḥ // Mmk_14.147 //

śucinā śucicittena śucikarmasadārataḥ /
śucau deśe 'tha mantrajñaḥ śucisiddhi samṛcchati // Mmk_14.148 //

tatkarma tatphalaṃ vindyādadhikādadhikaṃ bhavet /
madhye madhyamakarme tu kanyasaṃ tu mataḥ param // Mmk_14.149 //

karmā prabhūtamartha datvā karoti bhūtaceṣṭitam /
asādhitaḥ karmasiddhistu phalaṃ dadyālpamātrakam // Mmk_14.150 //

nityaṃ ca jāpamātreṇa mahābhogo 'tha mahābalaḥ /
rājñā priyatvamantritvaṃ karoti japinaḥ sadā // Mmk_14.151 //

Vaidya 106

pāpaṃ praṇaśyate tasya sakṛjjaptastu mantrarāṭ /
dvijaptaḥ saptajapto vā ātmarakṣā bhavenmahāṃ // Mmk_14.152 //

sahāyānāṃ sarvato rakṣā aṣṭajaptaḥ karoti saḥ /
vastrāṇāmabhimantrīta ubhau mantrī tadā punaḥ // Mmk_14.153 //

mucyate sarvarogāṇāṃ ubhau vastrābhimantritau /
sparśanaṃ teṣu mantreṣu jvaraṃ naśyati dehinām // Mmk_14.154 //

sukhaṃ cābhimantritaḥ akṣṇī vā cāpi yatnataḥ /
kruddhasya naśyate kruddho dṛṣṭamātrastu mantribhiḥ // Mmk_14.155 //

ye ca bhūtagaṇā duṣṭā hiṃsakā pāpakarmiṇaḥ /
mukhaṃ teṣu nirīkṣeta triṃśajjaptena mantrarāṭ // Mmk_14.156 //

hastaṃ cābhimantrīta svakaṃ caiva punaḥ punaḥ /
teṣāṃ prahāramāvarjyāmucyate sarvadehinām // Mmk_14.157 //

bālānāṃ nityakurvīta snapanaṃ pānabhojanam /
ṣaṣṭijaptavare mantre utkṛṣṭe devapūjite // Mmk_14.158 //

tyajante sarvaduṣṭāstu kravyādā mātarā grahāḥ /
mantrabhītāstu naśyante tyajante bāliśān sadā // Mmk_14.159 //

evaṃprakārānyanekāni karmāṃ caiva mahītale /
mānuṣāṇāṃ tathā cakre kṣipraṃ caiva sadā nyaset // Mmk_14.160 //

sarisṛtā ye tu bhūtā vai vividhā sthāvarajaṅgamāḥ /
saviṣā nirviṣāścaiva naśyante mantradīritā // Mmk_14.161 //

ye kecid vividhā duḥkhā yā kācit sattvavedanā /
vinyastā mantrarājena śāntimāśu prayacchati // Mmk_14.162 //

vividhāyāsaduḥkhāni mahāmāryopusargiṇaḥ /
naśyante kṣipramevaṃ tu mantrajaptena ṣaṭchatam // Mmk_14.163 //

kuryāddhomakarmāṇi madhvamadhvājyamiśritam /
nīlotpalaṃ sugandhaṃ vai sahasraṃ cāṣṭa pūjitam // Mmk_14.164 //

śāntiṃ tilena bhūtāni prajagmuḥ svasthatāṃ janaḥ /
evaṃprakārānyanekāni bahukalpasamudbhavām // Mmk_14.165 //

sarvāṃ karoti kṣipraṃ vai suprayuktastu mantribhiḥ /
japamātreṇa kurvīta arīṇāṃ krodhanāśanam // Mmk_14.166 //

anekamantrārthayuktānāṃ kalpānāṃ bahuvistarām /
vidhidṛṣṭā bhavet teṣāṃ teṣu siddhirihocyate // Mmk_14.167 //

Vaidya 107

avaśyaṃ kṣudrakarmāṇi mantrajapto karoti ha /
sarvānyeva tu japtena kṣipramarthakaraḥ sadā // Mmk_14.168 //

vaśyārthaṃ sarvabhūtānāṃ trisandhyaṃ japamiṣyate /
homakarmaṃ ca kurvīta mālatyāḥ kusumaiḥ sadā // Mmk_14.169 //

śvetacandanakarpūrakuṅkumācca vidhīyate /
varajāpine mantraḥ saphalāṃ kurute sadā // Mmk_14.170 //

manīṣitānsādhayedarthā nityahomena jāpinam /
karpūrādibhi yuktaistu nityahomaṃ prakalpitam // Mmk_14.171 //

sādhayed vividhāṃ karmāṃ yatheṣṭaparikalpitām /
alpādalpataraṃ karma prabhūtā bhūtimudbhavam // Mmk_14.172 //

madhye madhyakarmāṇi sadā siddhirudāhṛtā /
tasmāt sarveṣu karmeṣu kuryāddhomaṃ viśeṣataḥ // Mmk_14.173 //

iti //

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt āryamañjuśriyamūlakalpāt caturdaśamaḥ cakravarttipaṭalavidhānamaṇḍalasādhanopayikavisaraḥ parisamāpta iti //

Vaidya 108

Atha pañcadaśaḥ paṭalavisaraḥ /

atha khalu vajrapāṇirbodhisattvo mahāsattvastatraiva parṣanmadhye sannipatito 'bhūt / sanniṣaṇṇaḥ sa utthāyāasanād bhagavantaṃ triḥ pradakṣiṇīkṛtya, bhagavataścaraṇayornipatya, bhagavantametadavocat - sādhu sādhu bhagavan sudeśitaṃ, suprakāśitaṃ paramasubhāṣitaṃ vidyāmantraprayogamahādharmameghavinisṛtaṃ sarvatathāgatahṛdayaṃ mahāvidyārājacakravartinamahākalpavistarasarvathāpāripūrakaṃ saphalaṃ sampādakabodhimārganiruttaraṃ kriyābhedasaṃdhyajapahomavidyacaryānuvarttināṃ mārgaṃ dṛṣṭaphalakarmapratyayajanitahetunimittamahādbhutadaśabalākramaṇakuśalabodhimaṇḍamākramaṇaniyataparāyaṇam / tat sādhu bhagavāṃ vadatu śāstā mantrasādhanānukūlāni svapnasandarśanakālanimittam; yena vidyāsādhakānuvarttinaḥ sattvāḥ siddhinimittaṃ karma ārabheyuḥ, saphalāśca sarvavidyāḥ karmanimittāni bhavanti riti //

evamukte bhagavāṃ śākyamuniḥ vajrapāṇiṃ bodhisattvametadavocat - sādhu sādhustvaṃ yakṣeśa bahujanahitāya tva pratipannaḥ bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya sarvavidyāsādhakānāmarthāya / taṃ śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye 'haṃ te //

ādau tāvat pūrvakarmārambhaṃ sarvakarmeṣu niḥsaṅgaṃ sthāna gatvā, parvatāgre nadīkūle vā guhācatvarakeṣu vā, śucau deśe uḍayaṃ kṛtvā, paṭe pratiṣṭhāpya mahatī pūjāṃ kṛtvā, tenaiva vidhinā pūrvavat sarvakarmeṣu śuklapakṣe prātihārapakṣe vā avaśyaṃ śubhe 'hani rātrau prathame yāme śvetacandanakarpūrakuṅkumaṃ cekīkṛtya, khadirakāṣṭhairagniṃ prajvālya, paṭasyāgrataścaturhastapramāṇamāgrathitaḥ āhutiṃ sahasrāṣṭaṃ juhuyānnirdhūme vigatajvāle cāṅgāre tada homānte padmapuṣpāṣṭasahasraṃ juhuyāt / śvetacandanābhyaktām / homānte ca bhadrapīṭhaṃ mudrāṃ badhvā āsanaṃ dadyāt svamantrasya svamantreṇaiva / anena mantreṇa tu homaṃ kuryāt - namaḥ samantabuddhānāmapratihataśāsanānām / tadyathā - om kumārarūpiṇa darśaya darśayamātmano bhūti samudbhāvaya svapnaṃ me niveda yathābhūtam / hūṃ hūṃ phaṭ phaṭ svāhā /

anena mantreṇa kṛtarakṣo homakarmaṇi sarvānyasmiṃ karma kuryāt / tato bhayāgrāṃ kuśāṃ saṃstīrya kuśaviṇḍakaśiropadhānapūrvaśiraḥ paṭasyāgrato nātidūre nātyāsanne svapet prathamaṃ yāmaṃ jāgarikāyogamanuyuktaḥ sarvabuddhabodhisattvānāṃ praṇamya pāpaṃ ca pratideśya ātmānaṃ niryātayet sarvabuddhānām / tato nidrāṃ vaśamāgacchet yathā sukhamiti //

prathame yāme tu ye svapnā tāṃ viduḥ śleṣmasambhavām /
dvitīye piattamutthānād garhitā lokasambhavā // Mmk_15.1 //

tṛtīye vātikaṃ vindyāccaturthe satyasambhavām /
śleṣmike svapnamukhye tu īdṛśāṃ paśya vai sadā // Mmk_15.2 //

Vaidya 109

maṇikūṭāṃ muktāhārāṃśca samantataḥ prabhūtām /
ambharāśiṃ tṛplutaṃ cātmānaṃ sa paśyati // Mmk_15.3 //

samantāt saritā kīrṇaṃ mahodadhisamaplutam /
tatrastho mātmadehastho paśye caiva yatra vai // Mmk_15.4 //

tatra taṃ deśamākīrṇaṃ puṣkariṇyo samantataḥ /
plavaṃ codpānaṃ ca pānāgāraṃ ca veśmanam // Mmk_15.5 //

udakoghairuhyamānaṃ tu paśyaiccaiva samantataḥ /
himālayaṃ tathādriṃ vā sphaṭikasthaṃ mahānadam // Mmk_15.6 //

nagaṃ śailaṃ ca rājaṃ ca sphaṭīkābhiḥ samaṃ citam /
muktājālasaṃchannaṃ muktārāśiṃ ca paśyati // Mmk_15.7 //

mahāvarṣaṃ jalaughaṃ ca paśyate 'sau kahāvahaḥ /
śvetaṃ sitaṃ chatraṃ pāṇḍaraṃ vāpi bhūṣaṇam // Mmk_15.8 //

kuñjaraṃ śuklarūpaṃ vā kaphine svapnamucyate /
sitaṃ cāmarapuruṣaṃ vā ambaraṃ vāpi darśanam // Mmk_15.9 //

sparśanaṃ saindhavādīnāṃ lavaṇānāṃ ca sarvataḥ /
karpāsaṃ kṣaumapaṭṭaṃ vā loharūpyaṃ tathāgurum // Mmk_15.10 //

sparśane grasane caiva śleṣmike svapnamiṣyate /
māṣādhmātakāścaiva tilapiṣṭā guḍodanā // Mmk_15.11 //

vividhā māṣabhakṣāstu kaphine svapnamiṣyate /
svastikāpūpikā cānye kṛsarā pāyasā pare // Mmk_15.12 //

teṣāṃ bhakṣaṇā svapne śleṣmikasya vidhīyate /
śaṅkulyā parpaṭā khādyā vividhā sūpajātayaḥ // Mmk_15.13 //

sparśanād bhakṣaṇāścaiva svapne śleṣmāghabṛṃhaṇam /
anekaprakārapūrvāstu khādyabhojyānusammatā // Mmk_15.14 //

bhakṣaṇāsparśanātteṣāṃ kaphine svapnaceṣṭitam /
āśanaṃ sayanaṃ yānaṃ vāhanaṃ sattvasambhavam // Mmk_15.15 //

sparśanārohaṇācaiva prathame yāme tu darśanam /
svapnā yadi dṛśyeraṃ kaphine sarvamucyate // Mmk_15.16 //

evaṃprakārā ye svapnā jalasambhavaceṣṭitā /
vividhā vā khādyabhojyānāṃ śleṣmikānāṃ ca darśanam // Mmk_15.17 //

teṣāṃ svapne dṛṣṭvā vai śleṣmikānāṃ tu ceṣṭitam /
acintyo hyanyekā kathitā svapnā lokanāyakaiḥ // Mmk_15.18 //

Vaidya 110

paittikasya tu svapnāni dvitīyayāme hi dehinām /
jvalantamagnirūpaṃ vā nānāratnasamudbhavām // Mmk_15.19 //

agnidāhaṃ maholkaṃ vā jvalantaṃ sarvato diśaḥ /
svapne paśyate jantuḥ pittasammūrcchito hyasau // Mmk_15.20 //

padmarāga tathā ratnaṃ anyaṃ vā ratnasambhavam /
svapne darśanaṃ vindyā paittikasya tu dehinaḥ // Mmk_15.21 //

agnisaṃsevanādāghā sparśanād bhakṣaṇādapi /
vividhāṃ pītavarṇānāṃ svapne pittamūrcchitaiḥ // Mmk_15.22 //

tapantaṃ nityamādityaṃ ātapaṃ kaṭukaṃ sadā /
svapne yāni paśyeta pittāntadehamūrcchitaḥ // Mmk_15.23 //

hemavarṇaṃ tadākāśaṃ pītavarṇaṃ mahītalam /
svapne yo 'bhipaśyeta pittaglānyasambhavā // Mmk_15.24 //

samantājjvalitaṃ bahniṃ dyotamānaṃ nabhastalam /
paśyate svapnakāle 'smiṃ pittākrānto hi dehinaḥ // Mmk_15.25 //

hemavarṇaṃ tadā bhūmiṃ parvataṃ vā śiloccayam /
mahānāgaṃ tathā yānaṃ sarvaṃ hemamayaṃ sadā // Mmk_15.26 //

paśyate nityasvapnastho pittaceṣṭābhimūrcchitaḥ /
sarvaṃ hemamayaṃ bhāṇḍaṃ yānaṃ bhūṣaṇavāhanam // Mmk_15.27 //

āsanaṃ śayanaṃ cāpi jātarūpasamudbhavam /
sparśanārohaṇāccaiva paittikaṃ svapnadarśanam // Mmk_15.28 //

pītamālyāmbarasaṃvītaḥ pītavastropaśobhitaḥ /
pītanirbhāsagandhāḍhyo pītayajñopavītinaḥ // Mmk_15.29 //

pītākāraṃ ca ātmānaṃ svapne yo 'bhipaśyati /
pittamūrcchāsamutthānād dvitīye yāme tu darśanāt // Mmk_15.30 //

evaṃprakārā vividhā vā yebhyaḥ svapnānuvarṇitāḥ /
vividhā pītanirbhāsā svapnā pittasamudbhavā // Mmk_15.31 //

madhyame yāmanirdiṣṭā pittakāntānu dehinām /
anekākārarūpāstu pītābhāsasamudbhavāḥ // Mmk_15.32 //

kathitā lokamagraistu svapnāḥ pittasamudbhavāḥ /
vātikā ye tu svapnā vai tṛtīye yāme nu kathyate /
prabhāsvarā samantādvai diśaḥ sarvā nu dṛśyate /
ākāśagamanaṃ cāpi tiryaṃ cāpi nabhastale // Mmk_15.33 //

Vaidya 111

samantā hyaṭate nityaṃ ākāśe ca nabhastalam /
vātikaṃ svapnamityuktaṃ īdṛśaṃ tu vidhīyate // Mmk_15.34 //

plavanaṃ laṅghanaṃ caiva tarūṇāṃ cābhirohaṇam /
paṭhanaṃ sarvaśāstrāṇāṃ mantrāṇāṃ ca viśeṣataḥ // Mmk_15.35 //

bhāṣaṇaṃ jalpanaṃ cāpi prabhūtaṃ cāpi vātike /
rohaṇaṃ kaṇṭakavṛkṣāṇāṃ bhakṣaṇaṃ vātitiktakam // Mmk_15.36 //

kaṭvamlaṃ sarvakhādyānāṃ bhakṣaṇaṃ cāpi vātike /
vātasaṅkadhamukhyānāṃ phalānāṃ vātikopitām // Mmk_15.37 //

teṣāṃ tu bhakṣaṇe svapne nirdiṣṭā vātasambhavā /
bhakṣāhāraviśeṣāṇāṃ dravyāṇāṃ ca vātalam // Mmk_15.38 //

kṣiptacittā tathā jantu sparśanād bhakṣaṇādapi /
bhṛtyatā sarvabhūtānāṃ darśanāccāpi ātmanām // Mmk_15.39 //

svapne yo hi paśyet tādṛśaṃ vātikaṃ viduḥ /
vividhākāraceṣṭāṃ tu vividhaliṅganabhāṣitā // Mmk_15.40 //

vividhāghorabhāṣāstu vātike svapnadarśane /
evamādīni svapnāni kathitā lokapuṅgavaiḥ // Mmk_15.41 //

tridhā prayogādyu yuktāni rāgadveṣamohinām /
rāgiṇāṃ vindyācchaleṣmajaṃ paittikaṃ dveṣamudbhavam // Mmk_15.42 //

mohajaṃ vātikaṃ cāpi vyatimiśraṃ vimiśritaḥ /
svapnopaghātaṃ rāgākhyaṃ grāmyadharmaṃ tu darśanam // Mmk_15.43 //

strīṣu saṅkhyā bhavet tatra svapne śleṣmasamudbhave /
dveṣiṇāṃ kalahaśīlākhyaṃ svapne pittasamudbhave // Mmk_15.44 //

mohajaṃ stimitākāraṃ smṛtinaṣṭopadarśane /
vyatimiśreṇa saṃyuktostu svapnā dṛśyanti vai sadā // Mmk_15.45 //

tasmāt sarvaprakāreṇa svapnākhyaṃ sattvavarjitam /
kriyākālasamaścaiva nirdiṣṭastattvadarśibhiḥ // Mmk_15.46 //

śleṣmikāṇāṃ kathitā sattvā varṇavantaḥ priyaṃvadā /
dīrghāyuṣo 'tha durmedhā snigdhavarṇā viśāradā // Mmk_15.47 //

gaurāḥ prāṃśuvṛttāśca strīṣu saṅge sadā ratāḥ /
dharmiṣṭhā nityaśūrāśca bahumānābhiratāḥ sadā // Mmk_15.48 //

nakṣatre jātinirdiṣṭaḥ matsarāsyādacihnite /
mahīpālā tathā cānye senāpatyārthasaṃsthite /
jāyate bhogavatyāśca yathākarmopajīvinaḥ // Mmk_15.49 //

Vaidya 112

svakarmaphalanirdiṣṭaṃ na mantraṃ karmavarjitam /
na karmaṃ mantramukhyaṃ tu kathitaṃ lokanāyakaiḥ /
tasmāt śleṣmike sattve siddhiruktā mahītale // Mmk_15.50 //

bhūmyādhipatyaṃ mahābhoge siddhimāyātu tasya tu /
āhārāṃ śleṣmikāṃ sarvāṃ nātisevī bhavejjapī // Mmk_15.51 //

atyarthaṃ sevitā hyete svapnā śuddhyārthasambhavā /
tā na seve tadā mantrī bhidyarthā tu varṇitaḥ // Mmk_15.52 //

nāpi svape tadā kāle yuktimanto vicakṣaṇaḥ /
paittikasyā tu sattvasya kathyate caritaṃ sadā // Mmk_15.53 //

dveṣākārakruddhaṃ tu kṛṣṇavarṇo 'tha durbalaḥ /
krūraḥ krūrakarmā tu sadā vakro vidhīyate // Mmk_15.54 //

śūraḥ sāhasiko nityaṃ balabuddhisamanvitaḥ /
vahvabhāṣye bahumitrā bahuśāstrasamādhigaḥ // Mmk_15.55 //

dhārmikaḥ sthirakarmāntaḥ dveṣamutthānavarṇitaḥ /
manasvī bahuśakraśca jāyate dveṣalakṣitaḥ // Mmk_15.56 //

śūra dveṣī ca bahvārtho lokajño priyadarśanaḥ /
nirmukto niḥspṛhaścāpi dhīro duḥsahaḥ sadā // Mmk_15.57 //

mānī matsaraḥ kruddhaḥ strīṣu kānto sadā bhavet /
mahotsāhī dṛḍhamantrī ca mahābhogo 'tha jāyate // Mmk_15.58 //

ākramya carate sattvāṃ yathākarmānulabdhinām /
nityaṃ tasya siddhyante mantrāḥ prāṇoparodhinaḥ // Mmk_15.59 //

kṣipraṃ sādhayate hyarthāṃ dāruṇāṃ munirūrjitām /
sattvopaghātāḥ yaḥ karmāḥ siddhyante tasya dehinaḥ // Mmk_15.60 //

vividhaprayogāstu ye karmāḥ prayuktā sarvamantriṇām /
ādarā te tu siddhyante nānyasattveṣu karmasu // Mmk_15.61 //

dveṣikā ye tu mantrā vai parasattvānupīḍinaḥ /
paramantrā tathā cchinde krodhasattvasya siddhyati // Mmk_15.62 //

paradravyāpahārārthaṃ paraprāṇoparodhinaḥ /
siddhyante krodhamantrāstu nānyamantreṣu yojayet // Mmk_15.63 //

kurute cādhipatyaṃ vai eṣa sattvo 'tha dveṣajaḥ /
kṛṣṇavarṇo 'tha śyāmo vā gauro vātha vimiśritaḥ // Mmk_15.64 //

Vaidya 113

jāyate krodhano martyo hemavarṇavivarjitaḥ /
rūkṣavarṇo 'tha dhūmro vā kapilo vā jāyate naraḥ // Mmk_15.65 //

śūraḥ krūraḥ tathā lubdhaḥ vṛścikārāśimudbhavaḥ /
aṅgāragrahakṣetrasthaḥ śleṣmaṇāya bṛhaspateḥ // Mmk_15.66 //

jāyate hyalpabhojī syāt kaṭvaṃmlarasasevinaḥ /
āyuṣyaṃ tasya dīrghaṃ tu smṛtimantro 'tha jāyate // Mmk_15.67 //

vātikasya tu vakṣye 'haṃ caritaṃ sattvaceṣṭitam /
vivarṇo rūkṣavarṇastu pramāṇo nātidurvalaḥ // Mmk_15.68 //

naṣṭabuddhiḥ sadā prājño hṛtsthiro hyanavasthitaḥ /
gātrakampaṃ bhramiścāpi chardi praśravanaṃ bahuḥ // Mmk_15.69 //

bahvāsī nityabhojī ca bahvāvāco bhave hi saḥ /
viruddhaḥ sarvalokānāṃ bahvamitro 'tha jāyate // Mmk_15.70 //

duḥśīlo duḥkhitaścāpi jāyato 'sau mahītale /
antarddhānikamantrā vai tasya siddhimudāhṛtam // Mmk_15.71 //

vātaprakopanā ye bhakṣāste tasyānuvartinaḥ /
taṃ na sevet sadā jāpī karmasiddhimakāṃkṣayam // Mmk_15.72 //

mohāmudbhavameṣāṃ tu sattvānāṃ vātakopinām /
mohajā kathitā hyete mūḍhamantraprasādhitā // Mmk_15.73 //

nityaṃ teṣu mūḍhānāṃ mohānāṃ siddhiriṣyate /
nakṣatre jalajārāśau grahasatyārthamīkṣite // Mmk_15.74 //

nācarecchubhakarmāṇi vātike sattvamurcchite /
vaśyākarṣaṇabhūtānāṃ mohanaṃ jambhanaṃ tathā // Mmk_15.75 //

vātikeṣvapi sattveṣu mohajaiḥ pāpamudbhavaiḥ /
kathitā lakṣaṇā hyete svapnānāṃ satyadarśanā // Mmk_15.76 //

munibhirvarṇitā hyete purā sarvārthasādhakā /
meṣo vṛṣo mithunaśca karkaṭaḥ siṃha eva tu // Mmk_15.77 //

tulā kanyā tathā vṛścīśca dhanurmakara eva tu /
kumbhamīnā gajaḥ divyaṃ vānaramasura eva tu // Mmk_15.78 //

siddhagandharvayakṣādyā manujānāṃ ye prakīrtitā /
rāśayo bahusattvānāṃ kathitā hyagrapuṅgavaiḥ // Mmk_15.79 //

bahuprakārā vicitrārthā vividhā karmavarṇitā /
teṣu sarveṣu karme ca phalanti guṇavistarāḥ // Mmk_15.80 //

Vaidya 114

na karmaguṇanirmuktaṃ paṭhyate khalu dehinām /
guṇe ca karmasaṃyuktaḥ karoti punarudbhavam // Mmk_15.81 //

guṇaṃ dhamārthasaṃyuktaṃ siddhimantreṣu jāyate /
jāpī guṇatattvajñaḥ karmabandhaguṇāguṇam // Mmk_15.82 //

na hitāṃ kurute karma yad guṇeṣvapi satkriyām /
kriyā hi kurute karma na kriyā guṇavarjitā // Mmk_15.83 //

kriyākarmaguṇāṃ caiva saṃyuktaḥ sādhayiṣyati /
vidhipūrvaṃ kriyā karma uktaṃ daśabalaiḥ purā // Mmk_15.84 //

kriyā karmaguṇā hyete draṣṭā sattvopaceṣṭitā /
vividhā svapnarūpāstu dṛśyante karmamudbhavāḥ // Mmk_15.85 //

tasmāt svapnanimittena prayojyāḥ karmavistarāḥ /
vidhākāracitrāśca manojñāḥ priyadarśanāḥ // Mmk_15.86 //

vighnarūpāḥ arūpāśca dṛśyante svapnahetavaḥ /
mahotsāhā mahāvīryā siddhimākāṃkṣiṇo narāḥ // Mmk_15.87 //

uttamādhamamadhyeṣu siddhisteṣu prakalpyate /
raudrāḥ krūrakarmāstu svapnā sadyaphalā sadā // Mmk_15.88 //

uttamā dhruvakarmāsu cirakāleṣu siddhaye /
laukikā lokamukhyānāṃ guṇotpādanasambhavāḥ // Mmk_15.89 //

dṛśyante vividhāḥ svapnā jāpināṃ mantrasiddhaye /
asiddhyarthaṃ tu mantrāṇāṃ nidrā tandrī prakalpyate // Mmk_15.90 //

vighnaghātanamantraṃ tu tasmiṃ kāle prakalpyate /
yuktirūpā tadā mantrā jāpināṃ taṃ prayojayet // Mmk_15.91 //

ṣaḍbhujo 'tha mahākrodhaḥ ṣaṇmukhaścaiva prakalpite /
caturakṣaro mahāmantraḥ kumāre mūrttinisṛtaḥ // Mmk_15.92 //

ghorarūpo mahāghoro varāhākārasambhavaḥ /
sarvavighnavināśārthaṃ kālarātraṃ tadeva rāṭ // Mmk_15.93 //

vyāghracarmanivastastu sarpābhogavilambitaḥ /
asihasto mahāsattvaḥ kṛtāntarūpī mahaujasaḥ // Mmk_15.94 //

nirghṛṇaḥ sarvavighneṣu vināyakānāṃ prāṇahantakṛt /
śṛṇvantu sarvabhūtā vai mantraṃ tantre sudāruṇam // Mmk_15.95 //

nāśako dṛṣṭasattvānāṃ sarvavighnopahārikaḥ /
sādhakaḥ sarvamantrāṇāṃ devasaṅghā śṛṇotha me // Mmk_15.96 //

Vaidya 115

namaḥ samantabuddhānāmapratihataśāsanānām / tadyathā - he he mahākrodha ṣaṇmukha ṣaṭcaraṇa sarvavighnaghātaka hūṃ hūṃ / kiṃ cirāyasi vināyaka jīvitāntakara duḥsvapnaṃ me nāśaya / laṅgha laṅgha / samayamanusmara phaṭ phaṭ svāhā //

samanantarabhāṣito 'yaṃ mahākrodharājā sarvavighnavināyakāḥ ārtāḥ bhītāḥ bhinnahṛdayāḥ trastamanaso bhagavantaṃ śākyamuniṃ, mañjuśriyaṃ kumārabhūtaṃ namaskāraṃ kurvate sma / samaye ca tasthuḥ //

atha bhagavān śākyamuniḥ sarvaṃ taṃ śuddhāvāsabhavanamavalokya, ta ca mahāparṣanmaṇḍalaṃ, evamāha - bho bho devasaṅghāḥ ayaṃ krodharājā sarvalaukikalokottarāṇāṃ mantrāṇāṃ sādhyamānānāṃ yo hi duṣṭasattvaḥ jāpinaṃ viheṭhayet, tasyāyaṃ krodharājā sakulaṃ damayiṣyati / śoṣayiṣyati / na ca prāṇoparodhaṃ kariṣyati / paritāpya pariśoṣya vyavasthāyāṃ sthāpayiṣyati / jāpinasya rakṣādharaṇaguptaye sthāsyati / anubṛṃhayiṣyati / yo hyevaṃ samayamatikramet krodharājena kṛtarakṣaṃ sādhakaṃ viheṭhayet //

saptadhāsya sphuṭenmūrdhā arjakasyeva mañjarī /
ityevamuktvā muniśreṣṭho mañjughoṣaṃ tadābravīt // Mmk_15.97 //

kumāra tvadīyamantrāṇāṃ sakalārthārthavistarām /
mantratantrārthamuktānāṃ sādhakānāṃ viśeṣataḥ // Mmk_15.98 //

krodharāṭ kathitaṃ tantre sarvavighnapranāśanam /
lokanāthai purā hyetat tathaiva sanniyojitam // Mmk_15.99 //

duṣṭavighnavināśāya arīṇāṃ krodhanāśanam /
jāpināṃ satataṃ hyetanniśāsu paṭhayetsadā // Mmk_15.100 //

eṣa rakṣārthasattvānāṃ duḥsvapnānāṃ ca nāśanam /
kathitaṃ lokamukhyaistu sarvamantrārthasādhane // Mmk_15.101 //

ataḥ paraṃ pravakṣyāmi puruṣāṇāṃ lakṣaṇaṃ śubham /
yeṣu mantrāṇi siddhyante uttamādhamamadhyamā // Mmk_15.102 //

tejasvī ca manasvī ca kanakābho mahodaraḥ /
viśālākṣo 'tha susnigdho mandarāgī krodhavarjitaḥ // Mmk_15.103 //

raktāntanayana priyābhāṣī uttamaṃ tasya siddhyati /
tanutvaco 'tha śyāmābho tanvaṅgo nātidīrghakaḥ // Mmk_15.104 //

mahotsāhī mahojaskaḥ santuṣṭo sarvataḥ śubhaḥ /
utkṛṣṭo yonitaḥ śuddhaḥ alpecchetha durbalaḥ // Mmk_15.105 //

tasya siddhirdhruvā śreṣṭhā dṛśyate sarvakarmasu /
ahīnāṅgo 'tha sarvatra pūrvaśyāmo mahaujasaḥ // Mmk_15.106 //

Vaidya 116

akliṣṭacitto manasvī ca brahmacārī sadā śuci /
+ vāsābhirato nityaṃ lokajño dharmaśīlī ca // Mmk_15.107 //

bahumitro sadā tyāgī mātrā ca carato sadā /
śucinaḥ dakṣaśīlaśca śaucācārarataḥ sadā // Mmk_15.108 //

satyavādī ghṛṇī caiva uttamā tasya sidhyati /
avyaṅgaguṇavistāraḥ kulīno dhārmikaḥ sadā // Mmk_15.109 //

mātṛpitṛbhaktaśca brāhmaṇātithipūjakaḥ /
atikāruṇiko dhīrastasyāpi siddhiruttamā // Mmk_15.110 //

śyāmāvadātaḥ snigdhaśca alpabhāṣī sadā śuciḥ /
mṛṣṭānnabhojanākāṃkṣī śucidārābhigāminaḥ // Mmk_15.111 //

lokajño bahumataḥ sattvastasyāpi siddhiruttamā /
nātihasvo na cotkṛṣṭaḥ bhinnāñjanamūrdhajaḥ // Mmk_15.112 //

snigdhalocanavarṇaśca śuciḥ snānābhirataḥ sadā /
ratnatraye ca prasanno 'bhūt tasyāpi siddhiruttamā // Mmk_15.113 //

utkṛṣṭakarmaprayuktā ca sattvānāmāśayatadvidaḥ /
sahiṣṇuḥ priyavākyaśca prasanno jinasūnunā /
lokottarī tadā siddhiḥ saphalā tasya śiṣyate // Mmk_15.114 //

mahāsattvo mahāvīryaḥ mahaujasko mahāvratī /
mahābhogī ca mantrajñaḥ sarvatantreṣu tattvavit // Mmk_15.115 //

varṇataḥ kṣatriyo hyagro brāhmaṇo vā manasvinaḥ /
strīṣu sevī sadā rāgī kanakābho 'tha varṇataḥ // Mmk_15.116 //

dṛśyate prāṃśugauraśca tuṅganāso mahābhuja /
pralambabāhu śūraśca mahārājyābhikāṃkṣiṇaḥ // Mmk_15.117 //

prasanno jinaputrāṇāṃ stryākhyādevipūjakaḥ /
ratnatraye ca bhaktaśca bodhicittavibhūṣitaḥ /
atikāruṇiko dhīraḥ kvacid roṣo mahojaḥ kvacit // Mmk_15.118 //

mahābhogī mahātyāgī mahojasko durāsadaḥ /
strīṣu vallabhaśūraśca tasyāpiṃ siddhirutamā // Mmk_15.119 //

atimānarataḥ śūraḥ strīṣu saṅgī sadā punaḥ /
kanakābhaḥ svalpabhojaśca vistīrṇaḥ kaṭhinaḥ śuciḥ // Mmk_15.120 //

ghṛṇī kāruṇikaḥ dakṣo lokajñaḥ bahumato guṇaiḥ /
mantrajāpī sadā bhaktaḥ jinendrāṇāṃ prabhaṅkaram // Mmk_15.121 //

Vaidya 117

teṣu śrāvakaputrāṇāṃ khaḍgināṃ ca sadā punaḥ /
prabhaviṣṇulokamukhyaśca varṇataḥ dvitīye śubhe // Mmk_15.122 //

avyaṅgaḥ sarvataḥ aṅgaiḥ krūraḥ sāhasikaḥ sadā /
tyāgaśīlī jitāmitro dharmādharmavicārakaḥ // Mmk_15.123 //

nātisthūlo nātikṛśo nātidīrgho na hrasvakaḥ /
madhyamo manujaḥ śreṣṭhaḥ siddhistasyāpi uttamā // Mmk_15.124 //

ātāmranakhasusnigdhaḥ raktapāṇitalaḥ śuciḥ /
caraṇāntaṃ raktataḥ snigdhaścakrasvastikabhūṣitaḥ // Mmk_15.125 //

dhvajatoraṇamatsyāśca patākā padmamutpalāḥ /
dṛśyante pāṇicaraṇayoḥ manujo lakṣalakṣaṇai // Mmk_15.126 //

tādṛśaḥ puruṣaḥ śreṣṭhaḥ agrasiddhistu kalpyate /
śukladaṃṣṭro asuṣirastuṅgaḥ sikhariṇaḥ samāḥ // Mmk_15.127 //

tuṅganāso viśālākhyaḥ saṃhatabhrūcibuke śubhāḥ /
gopakṣmalokacihnastu kṛṣṇadṛk tārakāñcitaḥ // Mmk_15.128 //

lalāṭaṃ yasya vistīrṇaṃ chatrākāraśiraḥ śubhaḥ /
uṣṇīṣākāraśiraścaiva karṇau śobhanataḥ śubhau // Mmk_15.129 //

siṃhākārahanuḥ sadā agharau pakvabimbhasamaprabhau /
padmapatraraktābhā jihvā yasya dṛśyate tālukācābhiraktikā // Mmk_15.130 //

grīvā kambusadṛśā pīnaskandhā samudbhavā /
kakṣavakṣaḥ śubhaḥ śreṣṭhaḥ vistīrṇorastathaiva ca // Mmk_15.131 //

svalpato nābhideśaśca vistīrṇakaṭhinaḥ śubhaḥ /
gambhīrapradakṣiṇā nābhī sirājāle akurvatā // Mmk_15.132 //

pralambabāhurmahābhujaḥ kaṭisiṃhoracihnitaḥ /
ūrū cāsya vartulakau kaurparau khartavarjitau // Mmk_15.133 //

eṇeyajaṅghaḥ susampannavartulāśca prakīrtitāḥ /
caraṇau māṃsalaupetau aṅgulībhiḥ samunnatau // Mmk_15.134 //

raktau raktanakhau snigdhau unnatau māṃsaśobhitau /
atha śiro mahītalāvarṇau śobhanau priyadarśanau /
aśliṣṭau varṇataḥ śuddhau praśastau lokacihnitau // Mmk_15.135 //

upariṣṭāttu teṣāṃ vai śirājāla anunnatau // Mmk_15.136 //

purīṣaprasravaṇau mārgau gambhīrāvartadakṣiṇau /
praśastau svalpatarau nityaṃ vṛṣaṇau vartulau śubhau // Mmk_15.137 //

Vaidya 118

avadhau akhaṇḍau ca anekaścaiva kīrtyate /
aṅgajāte yadā śuddhyā rāgānte ca samāśritaḥ // Mmk_15.138 //

svapnakāle cāhāre vṛṣyāṇāṃ khādyabhojanaiḥ /
praśruto varṇato nīlo rakto vā yadi dṛśyate // Mmk_15.139 //

prabhūtasrāvī snigdhaśca śubhalakṣaṇalakṣitaiḥ /
tathāvidheye sattvākhye uttamā siddhiriṣyate // Mmk_15.140 //

tṛpurīpī puṇmūtrī ca śaucācārarataḥ śuciḥ /
śayate yo hi yāmānte prātarutthāti jantavaḥ // Mmk_15.141 //

tasya śuddhi sadā śreṣṭhā dṛśyate sarvakarmikā /
phalāṃ vividhākārāṃ sampadā bahu vā punaḥ // Mmk_15.142 //

anubhoktā bhavenmadhyairlakṣaṇairabhilakṣitaḥ /
nakṣatraiśca tathā jātaḥ puṣyai revatiphalgunaiḥ // Mmk_15.143 //

maghāsu anurādhāyāṃ citrārohiṇikṛttikaiḥ /
janakaḥ tepu dṛśyasthaḥ samartho grahacihnitaḥ // Mmk_15.144 //

prabhātakāle yo jātaḥ siddhisteṣu pradṛśyate /
madhyāhne prātaraścāpi atrānte ca śucigrahāḥ // Mmk_15.145 //

śuklā somaśuklāśca pītako budhaḥ bṛhaspati /
sāmarthyakāryasiddhyarthaṃ nirīkṣyante sarvajantūnām // Mmk_15.146 //

atrāntare ca ye jātā manujaḥ śubhakarmiṇaḥ /
teṣāṃ siddhyantyayatnena mantrāḥ sarvārthasādhane // Mmk_15.147 //

madhyāhnāparatenaiva ravāvāstamane sadā /
atrāntare sadā krūrāḥ grahāḥ paśyanti dehinām // Mmk_15.148 //

ādityāṅgārakaḥ krūrāḥ keturāhuśaniścaraḥ /
ye ca grahamukhyāstu kampanirghātaulkinaḥ // Mmk_15.149 //

tārā ghoratamaścaiva kṛṣṇāriṣṭasamastathā /
kālamārakuruḥ raudro dṛśyate tasmi kālataḥ // Mmk_15.150 //

ādityodayakāle ca budhaḥ paśyati medinīm /
yugamātre rathatyucce paśyate 'sau bṛhaspatiḥ // Mmk_15.151 //

śukraḥ pareṇa dhanādhyakṣo paśyate 'sau yuge ravau /
madhyāhnādāpūryate candraḥ darśanaṃ candradehinām // Mmk_15.152 //

budhakāle bhaved rājyaṃ bṛhaspato arthabhogakṛt /
śukre dhananiṣpattiḥ mahārājyaṃ bhogasampadam // Mmk_15.153 //

Vaidya 119

dīrghāyuṣmaṃ tathā candre aiśvaryaṃ cāpi sāphalam /
madhyaṃdine tathā bhāno madhyadṛṣṭisamoditā // Mmk_15.154 //

madhyāhne vigate nityaṃ ādityo diśamīkṣate /
yugamātre hnāsitā nocce keturevamudāhṛtāḥ // Mmk_15.155 //

rāhuḥ śanaiścaraścaiva tamakālayugāntakaḥ /
tataḥ pareṇā hrasyāyāṃ niṣṭariṣṭolkakampakaḥ // Mmk_15.156 //

ātāmre 'staṃ gate bhānau sindūrapuñjavarṇite /
yo 'sau grahamukhyastu bāladārakavarṇinaḥ rūpiṇaḥ // Mmk_15.157 //

śaktihasto mahākrūraḥ aṅgārasyeva darśane /
tato yugāntārpite bhāno śubhānāṃ grahayonayaḥ // Mmk_15.158 //

ādityadarśanājjātaḥ krūraḥ sāhasiko bhavet /
satyakāṅgārake jātaḥ kruddhalubdho 'bhimāninaḥ // Mmk_15.159 //

keturiṣṭātidhūmrāṇāṃ janayante vyādhisambhavā /
daridrā vyādhino lubdhā mūrdhvāścaiva janā sadā // Mmk_15.160 //

kālastamakampānāṃ ulkikāṃ grahakutsitām /
kampanirghātatārāṇāmaśaniścaiva pratāpina // Mmk_15.161 //

vajroriṣṭatathācānyāṃ ṛkṣādīnāṃ prakalpate /
rāhudarśanaghorastu dṛśyate sarvajantunām // Mmk_15.162 //

daridrānāthaduḥśīlā pāpacauranarā sadā /
jāyante duḥkhitā martyā janā vyādhimāṇayā /
kuṣṭhino bahurogāśca kāṇakhañjasadajulā // Mmk_15.163 //

ṣaṇḍapaṇḍe 'napatyāśca durbhagāḥ strīṣu kutsitā /
narā nāryastathā cānye darśanāgrahakutsitām // Mmk_15.164 //

jāyante bahudhā lokāṃ jātakeṣveva jātakā /
śuklapītagrahāḥ śreṣṭhā teṣu jātiśubhodayāḥ // Mmk_15.165 //

varṇataḥ śuklapītābhāḥ praśastā jinavarṇitāḥ /
catvāro grahamukhyāstu śukracandragururbudhaḥ // Mmk_15.166 //

teṣāṃ daerśanasiddhyarthaṃ jāpinā sarvakarmasu /
bāliśānāṃ ca sattvānāṃ jātireva sadā śubhā // Mmk_15.167 //

sarvasampatsadā miṣṭāḥ kathitā lokapuṅgavaiḥ /
kṣaṇamātraṃ tathonmeṣanimeṣaṃ cāpi acchaṭam // Mmk_15.168 //

eṣāṃ saṃkṣepate jāti kathitā lokapuṅgavaiḥ /
etanmātraṃ pramāṇaṃ tu grahāṇāṃ lokacintinām // Mmk_15.169 //

Vaidya 120

udayante tathā nityaṃ etatkālaṃ tu tattvataḥ /
śreyasā pāpakā hyete bhramante cakravat sadā // Mmk_15.170 //

śubhāśubhakarā te 'tra mantraṃ ekavat sadā /
te devalokasamāsṛtā nu + + + + + + + + + + // Mmk_15.171 //

eteṣāṃ kvacit kiñcit pāpabuddhistu jāyate /
śubhāśubhaphalāsattvājjāyante bahudhā punaḥ // Mmk_15.172 //

sa eṣāṃ darśanamityāhurgrahāṇāṃ karmabhojinām /
sattvānāṃ sattvaramāyānti śīghragāmitvasatvarāḥ // Mmk_15.173 //

dṛśyādṛśyaṃ kṣaṇānmeṣamacchaṭāṃ tvaritā gatiḥ /
tataḥ kālaṃ prakalpyete + + + + + + + + + + + /
etatkālapramāṇaṃ tu darśitamagrabuddhibhiḥ // Mmk_15.174 //

ataḥ paraṃ pravakṣyāmi niyate jātake sadā /
muhūrttā dvādaśāścaiva kālaṃ kālaṃ yānuhetavaḥ /
apātraṃ caiva vakṣyante siddhiheturna vā punaḥ // Mmk_15.175 //

śakunaṃ caiva lokānāṃ dṛṣṭyādṛṣṭya punaḥ punaḥ /
rāṣṭrabhaṅgaṃ ca durbhikṣaṃ + + + nṛpateḥ śubham // Mmk_15.176 //

kālākālaṃ tadā māryaḥ śivaṃ cakre sadā jana /
ketukampo 'tha nirghātamulkaṃ caiva sadhūbhinam // Mmk_15.177 //

nakṣatravāratārāṇāṃ caritaṃ ca śubhāśubham /
caritaṃ sarvabhūtānāṃ śivaśivaviceṣṭitam // Mmk_15.178 //

kravyādāṃ mātarāṃścaiva raudrasattvopaghātinām /
duṣṭasattvāṃ tathā vakṣye caritaṃ piśitāśinām // Mmk_15.179 //

prasannānā devatā yatra ratnadharmāgrabuddhinām /
śubhakarmasadāyuktāṃ maitracittadayālavām // Mmk_15.180 //

sādhuceṣṭārthabuddhīnāṃ parapūrttisamāśritām /
ākṛṣṭā mantramuktībhiḥ opadhyāhārahetunām // Mmk_15.181 //

vistaraṃ caritaṃ vakṣye lakṣaṇaṃ yatra āśritāḥ /
paradeha samāśritya tiṣṭhante mānuṣā sṛtā // Mmk_15.182 //

devā punastamityāhurasurā mānahetunā /
dvividhā te 'pi tatrasthā pārṣadyā surāsurā // Mmk_15.183 //

te 'pi tatra dvidhā yānti krūra sādhāraṇā punaḥ /
te 'pi tatra dvidhā yānti śubhāśubhagatipañcakam // Mmk_15.184 //

Vaidya 121

tatrasthā trividhā yānti viṃśatriṃśadasaṅkhyakam /
akaniṣṭhā yāvadevendrā yāmāsaṅkhyamabhūpakāḥ // Mmk_15.185 //

aparyantaṃ yāva dhātūnāṃ lokānāṃ ca śubhāśubham /
yā vāṃ saṃsārikā sattvā yāvāṃ cāryaśrāvakāḥ // Mmk_15.186 //

buddhapratyekabuddhānāṃ tadaurasāṃ ca sūnunām /
bodhisattvāṃ mahāsattvāṃ daśabhūmipratiṣṭhitām // Mmk_15.187 //

sarvasattvā tathā nityaṃ sattvayonisamāśritām /
sarvabālisajantūnāṃ gatiyonisamāśritām /
vinirmuktānāṃ saṃsārāhe buddhānāṃ sarvāryām // Mmk_15.188 //

sarvato nityaṃ lakṣaṇaṃ caritaṃ sadā /
vācāmiṅgitatatvaṃ tu teṣāṃ vakṣye savistaram // Mmk_15.189 //

ākṛṣṭā sarvabhūtāstu mantratantrasayuktibhiḥ /
āviṣṭākṛṣṭamantrajño paradehasamāśritām // Mmk_15.190 //

kuśalaiḥ kuśalakarmajñairapramattaiḥ sajāpibhiḥ /
amūḍhacaritaiḥ sarvairnigrahānugrahakṣamaiḥ /
ākṛṣṭā bhūtalā le ke mānuṣye mantrajāpibhiḥ // Mmk_15.191 //

teṣāṃ siddhinimittaṃ tu sarvaṃ vakṣye tu tattvataḥ /
teṣāṃ dehānurodhārthaṃ mānuṣāṇāṃ sadārujām // Mmk_15.192 //

nityamatyantadharmārthaṃ mokṣārthaṃ tu prakalpyate /
nigrahaṃ teṣu duṣṭānāṃ viśuddhānāṃ tu pūjanā // Mmk_15.193 //

nigrahānugrahaṃ caivaṃ mantratantraṃ prakalpyate /
vātaḥ śleṣmapittānāṃ trividhātra tridhā kriyā // Mmk_15.194 //

teṣāṃ tu prakalpayecchānti trividhaiva kramo mataḥ /
tatra mantraiḥ sadā kuryānmānuṣāṇāṃ cikitsitam // Mmk_15.195 //

mahābhūtavikalpastu bhūto bhūtādhikaḥ smṛtaḥ /
abhibhūtaṃ tathābhūtairadhibhūtaḥ sa ucyate // Mmk_15.196 //

adhibhūto yadā janturasvāsthyaṃ janayet tadā /
bhūtaṃ bhūtaprakāraṃ tu dvividhaṃ tu prakalpyate // Mmk_15.197 //

sattvabhūtastathā nityamasattvaścaiva prakalpyate /
pittaśleṣma tathā cāyurye cānye + + + + + + + // Mmk_15.198 //

catvāraśca mahābhūtāḥ pañcamamākāśamiṣyate /
āpastejo samāyuktaṃ pṛthivī vāyusamāyutā // Mmk_15.199 //

Vaidya 122

asattvasaṅkhyamityāhurbuddhimantaḥ sadā punaḥ /
lokāgrādhipati hyagraḥ ityuvāca mahādyutiḥ // Mmk_15.200 //

asattvasaṅkhyaṃ hyamānuṣyaṃ + + + + + + + + /
mānuṣaṃ sattvamityāhuragradhīrvadatāṃ varaḥ // Mmk_15.201 //

amānuṣaṃ mānuṣaṃ vāpi sattvasaṅkhyaṃ sadaivatam /
sattvānāṃ śreyasārthaṃ tu sārvajñaṃ vacanaṃ punaḥ // Mmk_15.202 //

atītānāgatairbuddhaiḥ pratyutpannaistathaiva ca /
bhāṣitaṃ karmamevaṃ tu śubhāśubhaphalodayam // Mmk_15.203 //

kevalaṃ vacanaṃ buddhānāmavaśyaṃ karma karoti /
tannimittaṃ gotrasāmānyāt siddhireva pradṛśyate // Mmk_15.204 //

sarvajñaṃ jñānamityāhuḥ kṣemaṃ śāntaṃ sadā śucim /
niṣṭhaṃ śuddhanairātmyaṃ paramārthaṃ mokṣamiṣyate // Mmk_15.205 //

tadeva vartma sattveṣu idaṃ sūtramudāhṛtam /
tatra mantrasadoṣadhyā aśeṣaṃ vacanaṃ jage // Mmk_15.206 //

bhūtaṃ bhaviṣyamatyantaṃ sarvaśāstrasupūjitam /
lokāgryaṃ dharmanairātmyaṃ sadāśāntaśivaṃ padam // Mmk_15.207 //

etat sārvajñavacanaṃ niṣṭhaṃ tasya paraṃ padam /
kevalaṃ tu prakalpyete sarvajñajñānamudbhavam // Mmk_15.208 //

prabhāvaṃ sarvabuddhānāṃ bodhisattvānāṃ ca dhīmatām /
mantrāṇāṃ sarvakarmeṣu siddhiḥ sarvatra darśitā /
ata eva munīndreṇa kalparājaḥ prabhāṣitaḥ // Mmk_15.209 //

anena vartmanā gacchanmantrarūpeṇa dehinām /
nirvāṇapuramāpnoti śāntanirjarasampadam /
aśokaṃ virajaṃ kṣemaṃ bodhiniṣṭhaṃ sadāśivam // Mmk_15.210 //

ya eṣa sarvabuddhānāṃ śāsanaṃ mantrajāpinām /
kathite bhūtale tantramaśeṣaṃ mantrajāpinām // Mmk_15.211 //

sarvaṃ jñānajñeyaṃ ca karmahetunibandhanam /
sarvametaṃ tu mantrārthaṃ trividhā bodhinimnagā // Mmk_15.212 //

aśeṣajñānaṃ tu buddhānāmiha kalpe pradarśitam /
sattvānāṃ ca hitārthāya sarvalokeṣu pravartitam // Mmk_15.213 //

ye hāsti kalparāje 'sminnānyakalpeṣu dṛśyate /
yo 'nyakalpeṣu kathitaṃ muniputraistu munivaraiḥ // Mmk_15.214 //

Vaidya 123

te hāsti sarvamantrāṇāṃ kalpaṃ vistarameva tu /
ata eva jinendreṇa kathitaṃ sarvadehinām // Mmk_15.215 //

mahītale ca triloke 'smiṃ na sau vi + + + + /
yo 'smin kalparājendre nānīto na vaśīkṛtaḥ // Mmk_15.216 //

astaṃgate municandre śūnye bhūtalamaṇḍale /
iha kalpe sthite loke śāsanārthaṃ kariṣyati // Mmk_15.217 //

kumāraḥ sarvabhūtānāṃ mañjughoṣaḥ sadā śubhaḥ /
buddhakṛtyaṃ tathā loke śāsane 'smin kariṣyati // Mmk_15.218 //

prabhāvaṃ kalparājasya cirakālābhilāṣiṇām /
śrutvā sakṛdadhimucyante teṣu siddhiḥ sadā bhavet // Mmk_15.219 //

avandhyaṃ sarvabhūtānāṃ vacanedaṃ sadā śubham /
mantriṇāṃ sarvabhūteṣu jāpahoma sadā ratām // Mmk_15.220 //

tryadvikeṣu jñāneṣu jñānaṃ yatra pravartate /
sa eva pravartate asmiṃ kalparāje varottame // Mmk_15.221 //

mantrapratiṣṭhā buddhānāṃ śāsanaṃ sa ihoditam /
nirvikalpastu taṃ mantraṃ vikalpe 'smiṃ tadihocyate // Mmk_15.222 //

karoti sarvasattvānāmarthānarthaṃ śubhāśubham /
gatibuddhistathā sattvaṃ lokānāṃ ca śivāśivam // Mmk_15.223 //

sa eṣa prapañcyate kalpe niḥprapañcāstathāgatā /
lokātītā svasambuddhā lokahetorihocyate // Mmk_15.224 //

adhikaṃ sarvadharmāṇāṃ lokadharmā hyatikramā /
karoti vividhāṃ karmī vicitrāṃ lokapūjitām // Mmk_15.225 //

mantrarāṭ karmasūdyuktaḥ sattvarāśestathā hitaḥ /
kumāro mañjughoṣastu buddhakṛtyaṃ karoti saḥ // Mmk_15.226 //

tasyārthaṃ guṇaniṣpattilokādhānaṃ śubhāśubham /
adhyeṣṭāhaṃ pravaktā vai nādhyeṣṭā dharmamucyate // Mmk_15.227 //

kevalaṃ sarvasattvānāṃ hitārthaṃ buddhabhāṣitam /
atītaiḥ sarvabuddhaistu bhāṣitaṃ tuṃ pravakṣyate // Mmk_15.228 //

buddhavaṃśamavicchinnaṃ bhaviṣyatyadhimucyate /
te sarvajñajñānamudbhavamantriṇāṃ sarvakarmasu // Mmk_15.229 //

sarvajñajñānapravṛttaṃ tu karmamekaṃ praśasyate /
pūrvakarma svakaṃ loke tadadhunā paribhujyate // Mmk_15.230 //

Vaidya 124

tasmāt karma prakurvīta iha janmasu duṣkaram /
mantrāḥ siddhyantyayatnena karmabandha ihāpi tam // Mmk_15.231 //

janme siddhiḥ syādiha karme 'pi dṛśyate /
tasmāt sarvabuddhaistu karmamekaṃ praśaṃsitam // Mmk_15.232 //

vidhiyuktaṃ tu tat karma kṣipraṃ siddhi ihāpi tat /
bhramanti sattvā vidhihīnā bāliśāstu pramohittāḥ // Mmk_15.233 //

tasmāt sarvaprakāreṇa karma ekaṃ praśaṃsitam /
vidhiṃ karmasamāyuktaṃ saṃyuktaḥ sādhayiṣyati /
vidhihīnaṃ tathā karma sucireṇāpi na siddhyati // Mmk_15.234 //

na hi dhyānairvinā mokṣaṃ na mokṣaṃ dhyānavarjitam /
tasmāddhyānaṃ ca mokṣaṃ ca saṃyukte bodhimucyate // Mmk_15.235 //

iti //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt trayodaśamaḥ sarvakarmakriyārthaḥ paṭalavisaraḥ parisamāpta iti /

Vaidya 125

Atha ṣoḍaśaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamalokya, mañjuśriyaṃ kumārabhūtamāmantrayate sma / śṛṇu mañjuśrīḥ tvadīye sarvārthakriyākarmapaṭalavisaraṃ pūrvanirdiṣṭaṃ parṣanmaṇḍalamadhye savistaraṃ vakṣye 'ham /

pṛṣṭo 'yaṃ yakṣarājena vajrahastena dhīmatā /
sarvamantrārthayuktānāṃ svapnānāṃ ca śubhāśubham // Mmk_16.1 //

ata prasaṅgena sarvedaṃ kathitaṃ mantrajāpinām /
yakṣarāṭ stuṣṭamanaso mūrdhni kṛtvā tu añjalim // Mmk_16.2 //

praṇamya śirasā śāsturabhyuvāca girāṃ mudā /
anugrahārthaṃ tu lokānāṃ kathitaṃ hyagrabuddhinā // Mmk_16.3 //

mamaivamanukampārthaṃ sattvānāṃ ca sukhodayā /
jāpināṃ sarvamantrāṇāṃ svapnānāṃ ca śubhāśubham // Mmk_16.4 //

caritaṃ guṇavistāraṃ sattvādhiṣṭanikṛṣṭinām /
uttamā gati yonibhyo hetujñānaviceṣṭitam // Mmk_16.5 //

atītānāgataṃ jñānaṃ vartamānaṃ śubhāśubham /
sarvaṃ sarvagataṃ jñānaṃ sarvajñajñānaceṣṭitam // Mmk_16.6 //

anābhāsyamanālambyaṃ niḥprapañcaṃ prapañcitam /
mantrākāravaropetaṃ śivaṃ śāntimudīritam // Mmk_16.7 //

prabhāvaṃ sarvabuddhānāṃ varṇitaṃ hyagrabuddhinā /
sarvamantrārthayuktānāṃ jāpināṃ ca viśeṣataḥ // Mmk_16.8 //

karma karmaphalaṃ sarvaṃ kriyākālaṃ tathaiva ca /
pātraṃ sthānaṃ tathā veṣaṃ svapnaprasaṅge pracoditam // Mmk_16.9 //

yakṣarāṇmunivaraṃ śreṣṭhaṃ saptamantratathāgatam /
bhadrakalpe tu ye buddhāḥ saptamo 'yaṃ śākyapuṅgavaḥ // Mmk_16.10 //

śākyasiṃho jitāmitraḥ saptamo 'yaṃ prakalpitaḥ /
yugādhame 'bhisaṃbuddho lokanātho prabhaṅkaraḥ // Mmk_16.11 //

mahāvīryo mahāprājño mahāsthāmodito muniḥ /
vajrapāṇistu taṃ yakṣo bodhisattvo namasya tam // Mmk_16.12 //

svakeṣu āsane tasthustūṣṇīmbhūto 'tha buddhimān /
mañjuśriyo 'tha mahāprājñaḥ pṛṣṭo 'sau muninā tadā // Mmk_16.13 //

adhyeṣayati taṃ buddhaṃ kanyasaṃ munisattamam /
sādhu bhagavāṃ sambuddhaḥ karmajñāna savistaram // Mmk_16.14 //

Vaidya 126

jātakaṃ + + + + + + + + + + + + + + + + sadā śubham /
caritaṃ bahusattvānāṃ karmajñānasahetukam // Mmk_16.15 //

niviṣṭāviṣṭaceṣṭānāṃ śreyasārthārthayuktinām /
jāpināṃ siddhinimittāni sādhyasādhyavikalpitām // Mmk_16.16 //

bhūtikāmā tathā loke aiśvaryābhogakāṅkṣiṇām /
rājyahetuprakṛṣṭānāṃ siddhidhāraṇakāminām // Mmk_16.17 //

sarvaṃ sarvagataṃ jñānaṃ saṃkṣepeṇa prakāśatu /
ityuvāca muniḥ śreṣṭho adhyeṣṭo jinasūnunā // Mmk_16.18 //

kalaviṅkaruto dhīmān divyadundubhinādinaḥ /
brahmasvaro mahāvīryaparjanyo ghoṣaniḥsvanaḥ // Mmk_16.19 //

buddhavācoditaḥ śuddho vāce gāthāṃ saptamo muniḥ /
eṣa kumāra parārthagatānāṃ siddhimajāyata lokahitānām /
śreyasi sarvahite jagati praṇitāro śuddhyatu tiṣṭhatu mokṣavihūnām // Mmk_16.20 //

satyayākṣayavīryavāṃ hi taccittā madamaitraratā sa tadānaratā ye /
siddhibhave sada teṣu janeṣu nānya kathañcana siddhimupeṣye // Mmk_16.21 //

mantravare sada tuṣṭiratā ye śāsani cakradhare tathā mañjudhare vā /
dharṣayimāra pravarttayi cakraṃ so 'pi ha cakradharo iha yuktaḥ // Mmk_16.22 //

vācā divyamanorama yasyā bāliśajantu vivarjitanityā /
divyamanoramakarṇasukhā ca premaṇīyā madhurā anukūlā // Mmk_16.23 //

cittaprahlādanasaukhyapradā ca mañjuriti samudīraya buddhā /
yasya na śakyamabhāvamajānaṃ te 'pi tathāgatajñānaviśeṣaiḥ // Mmk_16.24 //

teṣu sutātha ca bhūmipraviṣṭā divyaprakṛṣṭadaśatathāgatasaṅkhyā /
te 'pi sureśvaralokaviśiṣṭā divyaprabhāvamajānamaśakyā // Mmk_16.25 //

rūpyaḥ arūpyā tathā abhūmā kāmikadivyaṃ nṛjā manujā vā /
yogina siddhiṃ gatā atha loke sarvaviśiṣṭa tathā naramukhyā // Mmk_16.26 //

sattvamasau na sa vidyati kaścid yo pratijāni tu tasya śriyā me /
eṣa siriparikalpitatulyaṃ mañjusirīti pratijāni tu buddhāḥ // Mmk_16.27 //

mañjuśriyaṃ parikalpitatulyaṃ nāmamiyaṃ tatha pūrvajinebhiḥ /
eṣa kṛtā tava saṃjñitakalpe divya anāgatabuddhamatītaiḥ // Mmk_16.28 //

nāmaśruṇi paryastava śuddho nāsya mano bhavi ekamano vā /
tasya mimaṃ śivaśānti bhaveyaṃ bodhivarā bhavi agraviśiṣṭā // Mmk_16.29 //

mantra aśeṣa tu siddha bhaveyā uttamayoni gati lebhe /
uttamidharmi samāśrayi nitya vighnavivarjita siddhi bhaveyā // Mmk_16.30 //

Vaidya 127

īpsitamantra prasādhayi sarvāṃ kṣipra sa gacchati bodhi ha mañjum /
lapsyati bodhigato munimukhyaḥ gatva niṣīdati sattvahitārtham // Mmk_16.31 //

buddhayi bodhipravartayi cakraṃ eṣa guṇo kathito jinamukhyaiḥ /
mañjuriti śirīṃ tvayi saṃsmari nāmaṃ acintyaguṇāḥ kathitā jinamukhyaiḥ // Mmk_16.32 //

darśatu nityaprabhāva tvadīyaṃ pūrvakasarvagatairjinamukhyaiḥ /
kalpabhaṇe yā na śakyamasaṅkhyaiḥ mantraśatā tava śuddhakumāra // Mmk_16.33 //

mañjuśriyaṃ tava mantracaryaṃ bhāṣita sarvamaśeṣakabuddhaiḥ /
eṣaṃ kumāra tha sarvagatā vai śāsana tubhya ratottama vīrāḥ // Mmk_16.34 //

śuddhāvāsaniṣaṇṇajanā vai sattvamaśeṣata īhaya sattā /
na kramimantra tmadīya kadāciṃ nāpi kathañciha ye tava mantram // Mmk_16.35 //

iti //

āryamañjuśrīmūlakalpānmahāyānavaipulyasūtrāt caturdaśamaḥ gāthāpaṭalanirdeśavisaraḥ parisamāptamiti /

Vaidya 128

Atha saptadaśaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ sarvatathāgatavikurvitaṃ nāma samādhiṃ samāpadyate sma / samanantarasamāpannasya bhagavataḥ śākyamuneḥ ūrṇākośād raśmayo niścarati sma / nīlapītāvadātamāñjiṣṭhasphaṭikavarṇaḥ / sarvaṃ cedaṃ budhakṣetramavabhāsya, sarvalokadhātvantarāṇi cālokayitvā, sarvagrahanakṣatrāṃśca muhūrtamātreṇa jihmīkṛtyākṛṣṭavā / ākṛṣṭā ca svakasvakā sthānāni sanniyojya tat parṣanmaṇḍalaṃ buddhādhiṣṭhānenākṛṣya ca, tatraiva bhagavataḥ śākyamunerūrṇākośāntardhīyate sma / sarvaṃ ca grahanakṣatratārakāḥ jyotiṣoruparudhyamānā ārtā bhītā bhagavantaṃ śākyamuniṃ prajagmuḥ / kṛtāñjalayaśca tasthure prakampayamānā muhurmuhuśca dharaṇitale prapatanamānāḥ //

atha bhagavān śākyamuniḥ sarveṣāṃ grahanakṣatratārakājyotiṣāṇāṃ ca bāliśopajanitabuddhīnāṃ ca dehināmanugrahārthaṃ vācamudīrayate sma / śṛṇvantu bhavanto mārṣāḥ devasaṅghā samānuṣāḥ karma eva sattvānāṃ vibhajate lokavaicitryam / yaśca budhānāṃ bhagavatāṃ vajrakāyaśarīratāmabhiniṣpattiryaśca sasurāsurasya lokasya bhramatsaṃsārāṭavīkāntārapraviṣṭasya lokasya vicitraśarīratāmabhiniṣpattiḥ sarvedaṃ karmajaṃ śubhāśubhaṃ nibandhanam / na tatra kartā kārakaḥ īśvaraḥ pradhāno vā puruṣā sāṅkhyāpasṛṣṭo vā pravartate kiñcid varjayitvā tu karmajaṃ sarvakarmapratyayajanito hetumapekṣate / sa ca hetupratyayamapekṣate / evaṃ pratītyasamutpattipratyayānto 'nyamupaśliṣyate śleṣmāṇāṃ ca bhūtābhiniṣpattimahābhūtāṃ janayate / te ca mahābhūtā skandhāntaramanādigatikāt pratipadyante / prapannāśca gatideśāntaraṃ vistaravibhāgaśo 'bhyupapadyante / kālāntaroparodhavilomatājñānavahnimīritā karmoparacitavāsanā aśeṣamapi nirdahante / tridhāyānasamatā niḥprapañcatāṃ samatinirharante / mahāyānadīrghakāloparacitakarma svakaṃ madhyakālapratyekakhaḍgināṃ svayambhu jñānaṃ pravartate / paraghoṣānupravṛttiśravaśrāvakānāṃ hrasvakālācirādhirājyaṃ tenātyapravṛttidharmāntaraṃ buddhireva pravartate bāliśānāṃ vimohitānām / atha ca punarvicitrakarmajanito 'yaṃ lokasanniveśadeśaveṣoparataḥ śivaṃ nirjarasampadamaśokavirajakarmalokasiddhimapekṣate / vimalaṃ mārgavinirmuktamaṣṭāṅgopetasuśītalaṃ karma eva kurute karma nānyaṃ karmāpekṣate //

karmākarmavinirmukto niḥprapañcaḥ sa tiṣṭhati /
tridhā yānapravṛttastu nānyaṃ śāntimajāyate // Mmk_17.1 //

trividhaiva bhavenmantraṃ tridhā karma prakīrttitā /
trividhaḥ phalaniṣpattistrividhaiva vicāraṇā // Mmk_17.2 //

viparītaṃ tridhā karma trividhaiva pradṛśyate /
kuśalaṃ tat trividhaṃ proktaṃ punastantre pradṛśyate // Mmk_17.3 //

punareva vidhaṃ gotraṃ mantrāṇāmāspadaṃ śāntam /
śāntaṃ nirvāṇagotraṃ tu buddhānāṃ śuddhamānasām // Mmk_17.4 //

Vaidya 129

tadeva karma pratyaṃśaṃ mantrāṅge prakīrtitaḥ /
jyotiṣāṅgaṃ tathā loke sidhihetoḥ prakalpitam /
tadeva aṃśaṃ karmaṃ vai pratyayāṃśe pravartate // Mmk_17.5 //

yathā hi śālī vrīhīṇāmaṅkureṇa vibhāvyate /
tathā hi siddhadravyāṇāṃ lakṣaṇena vibhāvyate // Mmk_17.6 //

yathā hi śuklo varṇastu vyavahāreṇa prakalpyate /
tathāhi jyotiṣayuktīnāṃ vyavahārthaṃ prakalpyate /
sarvataḥ sarvayuktīnāṃ karma evaṃ praśaṃsitam // Mmk_17.7 //

na tat karma vinā cihnaiḥ kvacid dehaḥ saṃsthitaḥ /
cihnaiśca caritaiścāpi jātakairgotramāśṛtaiḥ // Mmk_17.8 //

vividhaiḥ śakunairnityaṃ tat karmaṃ copalabhyate /
na kvacid vigrahī karma antalīno 'nyalakṣyate // Mmk_17.9 //

jvaritaḥ sarvato janturvikāraiścopalakṣyate /
evaṃ dehe samāsṛtya karma dṛśyati dehinām // Mmk_17.10 //

śubhāśubhaphalācihnajātakāstu prakīrttitāḥ /
vividhā śakunayaḥ sattvā vividhā karmamudbhavā // Mmk_17.11 //

balakāla tathā yātrā vividhā prāṇināṃ rutā /
śubhāśubhaphalā + + + + + + + + + + + + sadā // Mmk_17.12 //

siddhyasiddhinimittaṃ tu pratyayārthamavekṣate /
nimittaṃ caritaṃ cihnaṃ pratyayeti prakalpitam // Mmk_17.13 //

tasmāt sarvaprayatnena pratyayaṃ tu apekṣate /
yajjāpinā satā mantre sidhihetorapekṣayet // Mmk_17.14 //

karmasvakānyatāni avyaṅgāni lakṣayet /
alakṣitaṃ tu sarvaṃ vai vighrakarmaiḥ sudāruṇaiḥ // Mmk_17.15 //

tasmāt sarvāṇyetāni aṅgānīti munervacaḥ /
sālendrarājaḥ sarvajño bodhimaṇḍe samāviśet // Mmk_17.16 //

mantraṃ udīrayāmāsa sarvavighnapranāśanam /
duḥsvapnaṃ durnimitaṃ tu duḥsahaṃ ca vināśanam // Mmk_17.17 //

tasya bodhigataṃ cittaṃ sarvajñasya mahātmane /
māreṇa duṣṭacittena kṛto vighno mahābhayoḥ // Mmk_17.18 //

animittaṃ tena dṛṣṭaṃ vai tarormūle mahābhayam /
animittāt tasya jāyante anekākārabhīṣaṇāḥ // Mmk_17.19 //

tasya puṇyabalādhānā cirakālābhilāṣiṇā /
tena mantravarṇa tasya balāsau bhagnāśau namuciṃstadā // Mmk_17.20 //

Vaidya 130

ṛddhimanto mahāvīryā saṃvṛto 'sau mahādyutiḥ /
tasya mantraprabhāvena lipse bodhimuttamām // Mmk_17.21 //

sa eva vakṣyate mantraḥ durnimittopaghātanam /
duḥsvapnaṃ duḥsahaṃ caivaṃ duṣṭasattvanivāraṇam // Mmk_17.22 //

śṛṇvantu devasaṅghā vai grahanakṣatrajyotiṣām /
mantrarāṭ bhāṣitaḥ pūrvaṃ śālendreṇa jinena vai // Mmk_17.23 //

nigrahārthaṃ ca duṣṭānāṃ grahanakṣatratārakām /
bhūtāṃ caiva sarveṣāṃ saumyacittāṃ prabodhanām // Mmk_17.24 //

śṛṇvantu bhūtagaṇāḥ sarve ye kecit pṛthivīcarāḥ /
apadā bahupadā vāpi dvipadā vāpi catuḥpadā /
sarve saṃkṣepataḥ sattvā ye kecit triṣu sthāvarāḥ // Mmk_17.25 //

namaḥ samantabuddhānāmapratihataśāsanānām //

om kha kha khāhi khāhi / hum hum / jvala jvala / prajvala prajvala / tiṣṭha tiṣṭha / ṣṇīḥ phaṭ phaṭ svāhā / eṣa buddhāddhyuṣito mantraḥ jvāloṣṇīṣeti prakīrtitaḥ //

yāni karmasahasrāṇi aśīti nava pañca ca /
karoti vividhāṃ karmāṃ sarvamaṅgalasammataḥ /
duḥsvapnān durnimittāṃstu sakṛjjāpena nāśayet // Mmk_17.26 //

karoti aparāṃ karmāṃ sarvamantreṣu svāminaḥ /
vaśitā sarvasattvānāṃ buddho 'yaṃ prabhavo guruḥ // Mmk_17.27 //

smaraṇādasya mantrasya sarve vighnāḥ praṇaśyire /
devātidevasambuddha ityuktvā munisattamaḥ // Mmk_17.28 //

muhūrtaṃ tasthure tūṣṇīṃ yāvat kālamudīkṣayet /
tasthure devasaṅghāśca śuddhāvāsoparistadā // Mmk_17.29 //

sarveṣāṃ devamukhyānāṃ nakṣatragrahatārakām /
samayaṃ jagmu te bhītā uṣṇīṣo mantrabhāṣitāḥ // Mmk_17.30 //

tulyavīryo mahāvīrya uṣṇīṣākhyo mahāprabhāḥ /
śatapañcacatuṣkāṃ vā saptāṣṭā navatistathā // Mmk_17.31 //

dviṣaṣṭi pañcasaptānyā uṣṇīṣendrāḥ prakīrtitāḥ /
etat saṅkhyamasaṅkhyeyā rājāno mūrdhajā śubhā /
teṣa tulyo ayaṃ mantraḥ jinamūrdhajajā iti // Mmk_17.32 //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt pañcadaśamaḥ karmasvakapratyayapaṭalavisaraḥ parisamāpta iti /

Vaidya 131

Athāṣṭādaśaḥ paṭalavisaraḥ /

atha bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya taṃ ca parṣanmaṇḍalaṃ mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīyamantracaryābhiyuktasya bodhisattvacaryāparipūraṇārthābhiprāyasya bodhisattvasya mahāsattvasya kriyākālakramaṇayogānukūlayogacaryānukūlanakṣatravyavahārāmuvartanakramaṃ sarvamantracaryārthasādhanopayikapaṭalavisaram / bhāṣiṣye, taṃ śṛṇu, sādhu ca suṣṭhu ca manasi kuru //

evamukte bhagavatā mañjuśrīḥ kumārabhūto bhagavantametadavocat / āścaryaṃ bhagavan yāvad bhāṣitaṃ parameṇānugraheṇānugṛhītā bodhisattvā mahāsattvā sarvabodhisattvacaryānuvartināṃ sarvamantracaryārthaparipūrakāṇāṃ sattvānām / tadvadatu bhagavānasmākamanukampārtham / evamukto mañjuśrīḥ kumārabhūtaḥ kṛtāñjalipuṭo bhagavantamavalokayamānaḥ tāḥ tūṣṇīmevamavasthito 'bhūt //

atha khalu bhagavān śākyamunirlokānugrahakāmyayā /
vajrendravacanaṃ śreṣṭhaṃ hitārthaṃ sarvadehinām // Mmk_18.1 //

idaṃ bhoḥ bhadramukhāḥ śreṣṭhaṃ nakṣatraṃ hitāhitaṃ /
sarvamantrārthacaryāyāṃ yuktāyuktāḥ samāhitāḥ // Mmk_18.2 //

siddhamarthaṃ tathāpūrṇamanukūlaṃ cāpi kathyate /
siddhihetostathā mantrī mantraṃ tantropalakṣayet // Mmk_18.3 //

śuce 'hani śucau deśe śucācārarate sadā /
praśaste tithinakṣatre śuklapakṣe sadā śuciḥ // Mmk_18.4 //

snāto dhyāyī vratī mantrī mantratantrārthakovidaḥ /
homa jāpa tathā siddhiṃ kuryāt karma savistaram // Mmk_18.5 //

revatī phalgunī citrā maghā puṣyārthasādhikā /
anūrādhā tathā jyeṣṭhā mūlā cāpi varṇitā // Mmk_18.6 //

āṣāḍhāvubhau bhādrapadau sadā siddhyartha śravaṇā /
siddhyarthaṃ śravaṇā śreṣṭhā dhaniṣṭhā cāpi varṇitā // Mmk_18.7 //

siddhihetostathā mantrai rohiṇyā mṛgaśirāstathā /
aśvinyau punarvasūyukte nakṣatrau svātirevatau // Mmk_18.8 //

praśastā gaṇitā hyate vidyāsādhanatatparāḥ /
eteṣāminduvāraṃ tu vidhirevamudāhṛtam // Mmk_18.9 //

śaityaiḥ śāntikaṃ śeṣakāle tato vidyāpuṣṭyarthaṃ cāpi tatparam /
madhyāhne dinakare karma candre cāpi garhitam // Mmk_18.10 //

Vaidya 132

ardharātre sthite candre kuryāt karmābhicārukam /
tṛtīye yāmamanuprāpte puṣṭihetoḥ samārabhet // Mmk_18.11 //

puṣṭyarthaṃ sādhayenmantraṃ bhogahetostadā nṛṣu /
udayantaṃ bhāskaraṃ vidyāt sarvakarmeṣu yuktitaḥ // Mmk_18.12 //

raktābhāve tathā bhānoḥ kuryāt karmābhicārukam /
śeṣakāle tato vidyāt pūrvāhne ravimaṇḍale // Mmk_18.13 //

yugamātrotthite tathā nityaṃ kuryācchāntikakarmaṇi /
tato dvihastito jñeyaṃ pramāṇe caiva gabhastine // Mmk_18.14 //

kuryācchāntikakarmāṇi śāntikeṣvapi yojite /
mantramudraistathāśreṣṭhairjināgrakulasambhavaiḥ // Mmk_18.15 //

madhyāhne savitari prāpte kuryādābhicārukam /
ataḥpareṇa ākṛṣyed vaśyārthaṃ ca yojitam // Mmk_18.16 //

yugamātrāvanate bhānau aparāhopagate tathā /
kuryāt sarvakarmāṇi kṣudrārthe ca yojitāḥ // Mmk_18.17 //

tataḥ pareṇa kāle te sūryaṃ dhānamate tadā /
vaśyākarṣaṇasarvāṇi kuryāt karmāṇi dhīmataḥ // Mmk_18.18 //

astaṃ yāte tadā bhānau raktākārasamaprabhe /
kuryāt tāni karmāṇi raktābhāsasamoditām // Mmk_18.19 //

kāntakāmāḥ sadā kuryāt karmaiścāpi rāgibhiḥ /
kulatraye 'pi śānyaṃ kathitaṃ karma ninditam // Mmk_18.20 //

kanyārthī kārayet kṣipraṃ karmakālasamoditam /
prathame yāme tadā karma sādhayet sattvayojitaḥ // Mmk_18.21 //

ataḥ pareṇa sarvatra sarvakarmāṇi kārayet /
ardharātre tadā candrā grahaḥ paśyed vasundharām // Mmk_18.22 //

praviśet paścimāṃ deśāṃ tasmin kāle samoditām /
tataḥ pareṇa grahaḥ paśye sūryo sanarādhipām // Mmk_18.23 //

prasave dakṣiṇāṃ deśāṃ siddhyarthī mantrayojitaḥ /
martye 'pi labhate kṣipraṃ kāryasiddhiṃ tu puṣkalām // Mmk_18.24 //

ajāpī jāpinaścāpi + + + labhate phalam /
yatheṣṭāṃ kurute siddhiṃ jāpinasyāpi dhīmate // Mmk_18.25 //

tṛtīye yāme sadā gacched diśaṃ cāpi yatnataḥ /
dakṣiṇapaścimānmadhye vrajet tatra phalodbhavī // Mmk_18.26 //

Vaidya 133

udayante tathā bhānau prabhavoduttarāṃ diśam /
tataḥ pareṇa kālānte yugamātrotthite ravau // Mmk_18.27 //

gacchad vidiśaṃ tantrajñaḥ siddhikāmaphalodbhavām /
paścimottarayormadhyaṃ sa deśaḥ parikīrtitaḥ // Mmk_18.28 //

ajāpī jāpinasyāpi yuktiruktā tathāgataiḥ /
nirdiṣṭāṃ kāryaniṣpattau siddhamantrasya vā tadā // Mmk_18.29 //

madhyāhne pūrvato gacched diśāṃścaiva sarvataḥ /
tataḥ pareṇa karmāṇi + + + + + kārayet // Mmk_18.30 //

ardharātre tadā candro grahaḥ paśyed vasundharām /
kālānte vidiśānte muni + + + + bodhinā // Mmk_18.31 //

pūrvamuttarayormadhye sadṛśaḥ siddhi lipsatām /
tataḥ pareṇa diśaḥ proktāḥ pūrvadakṣiṇayoḥ sadā // Mmk_18.32 //

kathitaḥ kālabhedaśca diśaścaiva vidikṣu vā /
aparāhne tathā bhānoḥ praviśe daityamālayam // Mmk_18.33 //

suraṅgeṣu ca sarveṣu sattveṣu kūpavāsiṣu /
sarvathā śrīmukheṣveva sarvatra pātālodbhavavāsinām // Mmk_18.34 //

tataḥ pareṇa yāmānte raktāṅge grahamaṇḍale /
praviśed yakṣayonīnāṃ nilayāṃścaiva sukaśmalām // Mmk_18.35 //

vrajet parigṛhāṃ kṣiprakāleṣveva niyojitam /
uttiṣṭhantaṃ sādhayenmantraṃ prasādāśrayasambhavām // Mmk_18.36 //

ārurukṣa purāgraṃ vai asiddhiḥ siddhireva vā /
āruroha svakāvāsaṃ prāsādāgraṃ tu mānavī // Mmk_18.37 //

siddhante cintitā tasya kāleṣveva suyojitāḥ /
mantrasiddhiḥ sadā tasya mantratantraviśāradaiḥ // Mmk_18.38 //

diśe gamanenaiva siddhimātrāṃ samucyate /
amantrī mānavaḥ kṣipraṃ labhate phalasambhavām // Mmk_18.39 //

īpsitāṃ sādhayedarthāṃ grāmyāṃścaiva ca mānuṣām /
kālā nigamataḥ proktaṃ diśāṃścaiva samantataḥ // Mmk_18.40 //

prasavet sarvato mantrī kāleṣveha deśeṣu ca /
aśvinī bharaṇisaṃyuktā kṛttikā mṛgaśirāstathā // Mmk_18.41 //

eteṣveva hi sarvatra nakṣatreṣveva yojitā /
śāntikaṃ karma nirdiṣṭaṃ phalahetusamodayam // Mmk_18.42 //

Vaidya 134

rohiṇyāṃ sādhayedarthāṃ puṣṭikāmaḥ sadā jāpī /
ārdrāyāṃ kārayet karma vaśyākarṣaṇahetubhiḥ // Mmk_18.43 //

punarvasvo tathā puṣye sādhayeddhanasampadām /
vicitrābharaṇavastrāṃśca añjanaṃ samanaḥśilām // Mmk_18.44 //

rocanāṃ gairikāṃścaiva ājyaṃ caiva supūjitam /
vaśyākarṣaṇamedhāṃ ca puṣyeṣu ca niyojayet // Mmk_18.45 //

āśleṣāyāṃ tathā karmā ākṛṣṭāpraharaṇādayam /
maghāsu kuryāt tathā karma rājyamarthābhivārdhanam // Mmk_18.46 //

phalgunyāvubhau śreṣṭhau āruroha svavāhanam /
vicitrāṇi karmāṇi hastenaiva vidhīyate // Mmk_18.47 //

svātyāṃ viśākhayoḥ kuryād dravyakarmasamudbhavam /
anurādhā tathā jyeṣṭhā ubhau nakṣatrayojitau // Mmk_18.48 //

siddhikāmaḥ sadā kuryād rājyakāmastathā sadā /
bhaumyārthasampadāṃścāpi vividhāṃ yonijāṃ parām // Mmk_18.49 //

sādhayed dhananiṣpattiṃ nakṣatreṣveva yojitāḥ /
ubhau hyaṣāḍhau tathā proktau jantukarmasu yojayet /
dhātujeṣvapi sarvatra dṛśyate siddhimānave // Mmk_18.50 //

mūle mūlakarmāṇi oṣadhyāṃ vividhodbhavām /
sādhayenmantratantrajño mūlanakṣatrayojitām // Mmk_18.51 //

śravaṇeṣveva sarvatra kuryācchrāvaṇyavarṇitām /
nirvāṇaprāpakaṃ dharmaṃ pravrajyāṃ cāpi yojayet // Mmk_18.52 //

dhaniṣṭheṣu sadā kuryād dhūpapuṣkarisādhanām /
vṛkṣāṃ vāhanāṃ caiva vastrāṃścaiva vidhānavit // Mmk_18.53 //

kuryāt śatabhiṣak karma hiṃsāprāṇiṣu nirdayām /
prāṇāparodhasattveṣu kutsitāṃ tāṃ vivarjayet // Mmk_18.54 //

ubhau bhadrapadau śreṣṭhau bhūmyāmarthanivārakau /
sampadā kurute kṣipraṃ karmeṣveva hi yojitau // Mmk_18.55 //

senāpatyārthasādhane + + + + + + + + + + + /
rājye dhananiṣpattibhūṣaṇābharaṇādiṣu // Mmk_18.56 //

nānādhātugaṇāṃścaiva + + + + yathepsitām /
sādhayenmantratantrajña ubhau nakṣatrayojitau // Mmk_18.57 //

Vaidya 135

revatyāṃ sādhayed dravyaṃ nānādhātusamudbhavām /
sādhayenmantrakarmāṇi nānāratnasamudbhavam /
sarvodakāni sarvāṇi sādhayenmantravitaṃ sadā // Mmk_18.58 //

aśvinyaśca bharaṇyaśca kṛttikānāṃ tathāṃśakam /
etadaṅgārake proktaṃ kṣetraṃ caiva nabhastale // Mmk_18.59 //

tasyā vāra tathā kīrttiṃ saumyāṃ sādhaye ca tadā mahīm /
kṛttikaṃ tryaṃśakaṃ vidyāt rohiṇīmṛgaśiro parau // Mmk_18.60 //

etad bhārgave vidyāt kṣetraṃ caivaṃ nabhastale /
mṛgaśirāṃśaṃ tathā caivaṃ ādrāyāṃ ca suyojitāḥ // Mmk_18.61 //

punarvasuśca tadā vidyācchāntyarthaṃ kṣetramudbhavam /
puṣyāṅgaṃ tathāśleṣaṃ maghaṃ caiva nibodhitam // Mmk_18.62 //

etad bhānoḥ sadā kṣetraṃ kuryādābhicārukam /
phalgunyā tu ubhau sāṅgau grahacihnitacihnitau // Mmk_18.63 //

induvāraṃ tathā vidyāt kṣetraṃ tasya niśākare /
hastacitrau tathā sāṃśau kuryāt karmātimānitam // Mmk_18.64 //

budhasthāne tu uddiṣṭaḥ sarvakarmaprasādhakaḥ /
svātyā viśākhasaṃyuktā sāṃśā vāpi kīrtitā // Mmk_18.65 //

dvitīyaṃ kṣetranirdiṣṭaṃ divākarasya na saṃśayaḥ /
anurādhājyeṣṭhasāṃśau tau nirdiṣṭau pṛthivīsutau // Mmk_18.66 //

dvitīyamaṅgārakakṣetraṃ vṛścikātasamudbhavaḥ /
sarvadharmārthasaṃyuktaṃ karmayuktārthasādhayet // Mmk_18.67 //

varjayed dhīmato hiṃsāṃ prāṇahiṃsābhicārukām /
sādhayed vividhānarthāṃ karmāṃścaiva supuṣkalām // Mmk_18.68 //

mūlāṣāḍhau tathā proktau ubhau sāṃśatrikodbhavau /
etad bṛhaspateḥ kṣetraṃ nabhaḥsthaṃ dṛśyate bhuvi // Mmk_18.69 //

sādhayet karma yuktātmā vidhānācca nivārakām /
mahābhogārthasampattī saphalāṃścaiva phalodbhavām // Mmk_18.70 //

dhanvini rāśinirdiṣṭo kuryāt sarvasampadām /
śravaṇā dhaniṣṭhanirdiṣṭā śatabhiṣāṃ samamoditā // Mmk_18.71 //

etat śaniścarakṣetraṃ dvitīyaṃ kathitaṃ purā /
rāśyamakaranirdiṣṭā sarvānarthanivārakaḥ // Mmk_18.72 //

Vaidya 136

tatrastho yadi karmāṇi ārabheta vicakṣaṇa /
sidhyatyayatnānmantrajñastasmiṃ kāle prayojitā // Mmk_18.73 //

rāśyaḥ kumbhanirdiṣṭā proktā munibhiḥ purā /
ubhau bhadrapadau prakhyau revatī ca yaśasvinī // Mmk_18.74 //

aṅgahīnā tathā pūrvā śubhendragrahacihnitāḥ /
praśastāḥ śobhanāḥ sarve tat kṣetraṃ gurave + dā // Mmk_18.75 //

mīnarāśisamāsena kathitaṃ lokacihnitaiḥ /
grahaḥ pradhāna sarvatra tiryaṅmuktā sarvakarmasu // Mmk_18.76 //

saptaite kathitā hyagramānuṣāṇāṃ gaṇāgame /
anantā grahamukhyāstu anantā grahakutsitāḥ /
madhyasthā kathitā hyete mānuṣāṇāṃ hitāhitā // Mmk_18.77 //

iti /
teṣāṃ sattvaprayogeṣu nirdiṣṭā mantrajāpinām /
sattvāsattvaṃ tathā kālaṃ niyamaṃ caiva kīrtitam // Mmk_18.78 //

nāgraho dharmasaṃyuktaṃ na karmo grahacihnitam /
saṃyogagrahanakṣatro mantrasiddhimudāhṛtā // Mmk_18.79 //

na siddhiḥ kālamiti jñeyā nāsiddhiḥ kālamucyate /
siddhyasiddhāvubhāvetau saṅgākālataḥ kramā /
viparītaratā dharmā na dharmā dharmacāriṇaḥ // Mmk_18.80 //

dharmakarmasamāyogā saṃyuktaḥ sādhayiṣyati /
na daivāt karmamuktastu siddhirna siddhirdevamudbhavā // Mmk_18.81 //

tatkarmaśca siddhiśca daivameva niyojayet /
na daivāt karmamuktastu daivaṃ karmamitaḥparam // Mmk_18.82 //

karmakaṃ tu mataḥ proktaṃ vidhinirdiṣṭahetunā /
grahā karmamuktāstu nakṣatrāśca supūjitāḥ // Mmk_18.83 //

tasmāt karma samaṃ teṣāṃ karmārthaṃ siddhiriṣyate /
kathitā gaṇanā hyete karma eva sadaivatam // Mmk_18.84 //

na grahā rāśayo yonirakṣatāśca supūjitāḥ /
karma eṣa sadā vidyāt vidhimuktā samoditā // Mmk_18.85 //

phalodbhavaṃ ca sadā karma yuktirmantreṣu bhāṣitā /
tasmād yuktitaḥ karma na graho nāpi rāśyajā // Mmk_18.86 //

nakṣatrāṇāṃ tithīnāṃ ca gatiyoni samāsataḥ /
kālapramāṇaniyamaśca na paraṃ karmayoḥ sadā // Mmk_18.87 //

Vaidya 137

tasmāt tantravit seva dharma eva niyojayet /
anantagrahāṇāṃ loke rāśayo vividhā pare // Mmk_18.88 //

tithayo gaṇitā saṅkhye kṣetraścaiva niyoktṛbhiḥ /
tasmāt saṃkṣepato vakṣye kathyamānaṃ nibodhatām // Mmk_18.89 //

meṣo vṛṣo mithunaśca karkaṭaśca suyojitaḥ /
siṃhakanyatulaṃ caiva vṛścikadhanvinau parau // Mmk_18.90 //

makaraḥ kumbha iti jñeyau mīnavānarayo 'pare /
mānuṣo devarāśiśca aparo garuḍāparau // Mmk_18.91 //

yakṣarākṣasārāśyo tiryakpretaśubhau pare /
narakā rāśinirdiṣṭā anantā gatiyonijā // Mmk_18.92 //

nirdiṣṭā rāśayaḥ sarve nānādhātusamudbhavāḥ /
asaṅkhyeyā munibhiḥ proktā rāśayo bahudhā pare // Mmk_18.93 //

teṣāṃ gaticihnāni sattvayonisamāśrayam /
kathitaṃ kathayiṣye 'ha anantāṃ nakṣatrā grahām /
kṣetrā ca bahudhā proktā nānāgrahaniṣevitā // Mmk_18.94 //

iti /

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrādāryamañjuśriyamūlakalpāt ṣoḍaśapaṭalavisarād dvitīyo grahanakṣatralakṣaṇakṣetrajyotiṣajñānaparivarta paṭalavisaraḥ /

Vaidya 138

Atha ekonaviṃśaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma - asti mañjuśrīḥ tṛtīyamapi jyotiṣajñānaniyamaparivartaṃ bhāṣiṣye pūrvakaiḥ samyak sambuddhairbhāṣitaṃ cābhyanumoditaṃ ca tvadīyamantratantrārthakalpitam / śṛṇu sādhu ca suṣṭhu ca manasi kuru //

evamukte bhagavatā śākyamuninā mañjuśrīḥ kumārabhūto bodhisattvo mahāsattvaḥ utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, yena bhagavāṃ, tenāñjaliṃ pragṛhya, bhagavantametadavocat / tat sādhu bhagavāṃ bhāṣatu jyotiṣajñānapaṭalavisaram / tad bhaviṣyati sattvānāmarthāya hitāya sukhāya / devamanuṣyāṇāṃ sarvamantracaryānupraviṣṭānāṃ ca sattvānāmanuttarāyāṃ samyak sambodho, abhiprasthitānāṃ ca, upāyakauśalyamantracaryā sukhena sādhayiṣyanti / sarvasattvānukūlaṃ yogavidhānakarmānukūlaṃ kālaniyamaniṣyanditakarmasvakatāṃ nakṣatravāragrahayonikṣetrarāśisamodayām / tad bhaviṣyati sukhasādhanopāyaṃ mantrānuvartanaṃ sukhavipākaṃ tad bhaviṣyati te bodhisattvānāṃ viṣpanditavikurvaṇa ṛddhyadhiṣṭhānam //

evamukte mañjuśriyā kumārabhūtena atha bhagavāṃ mañjuśriyaṃ kumārabhūtametadavocat / sādhu sādhu mañjuśrīḥ! yastathāgatametamarthaṃ paripṛcchase / tena hi śṛṇu sādhu ca suṣṭhu ca manasi kuru / bhāṣiṣye sarvasattvānāmarthāya / evamukte mañjuśrīḥ kumārabhūto bhagavataścaraṇayornipatya, niṣaṇṇo dharmaśravaṇāya //

atha bhagavāṃ sarvāvantaṃ śuddhāvāsabhavanamābhayā sphuritvā, sarvabuddhāvalokanadyotanīṃ nāma samādhiṃ samāpadyate sma / samanantarasamāpannasya bhagavataḥ kāyānnīlapītāvadātamāñjiṣṭhasphaṭikavarṇādayo raśmayo niścaranti sma / nirgatya ca sattvānāṃ buddhakṣetrāṃ avabhāsya, sarvāṇi ca grahanakṣatrayoniṃ samāśrayarāśitārāṃ bhavanānyavabhāsya, gaganatalagatāṃ narakatiryakpretadevabhavanamanuṣyasarvasattvabhavanāni cāvabhāsya sarvaduḥkhāni ca pratiprasrabhya sarvasattvānāṃ punareva bhagavataḥ śākyamuneḥ kārye 'ntarddhīyate sma //

atha bhagavān śākyamunistasmāt samādhervyutthāya sarvāṃ tāṃ nakṣatragraharāśidevasaṅghānāmantrayate sma / śṛṇvantu bhavantaḥ sarvanakṣatradevasaṅghāḥ yo hyasmin dharmavinaye mantracaryāyāṃ samanupraviṣṭa iha kalpavisare tat sādhayet sarvamantrāṇāṃ sarvadravyakarmavidhānādiṣu, na bhavadbhistatra vighnaṃ kartavyaṃ sarvaireva sannipatitaiḥ rakṣāvidhānasānnidhyaṃ kathayitavyam / yo hyenaṃ samayamatikramet, tasya yamāntakaḥ krodharājā sarvanakṣatragrahāṇāṃ tatkṣaṇādevamaparyantalokadhātusthitānāṃ sasutānāṃ sabāndhavāṃ sapārṣadānānayati sma, sarveṣāṃ ca mūrdhani sthitvā pādenākramya vividhāni krūrakarmaṛddhiprātihāryāṇi darśayati sma, buddhādhiṣṭhānena prāṇairviyojayati sma, samaye ca sthāpayati sma, vikṛtarūpamātmānaṃ darśayati sma, ante sarvabhūtayakṣarākṣasanakṣatragraharāśayo nisattvagaruḍamarutamahoragagaṇā (Vaidya 139) sarvairbhītāstrastāḥ, tharatharāyamānāḥ, mahāvikrośaṃ kurvāṇaḥ bhagavataḥ pādayornipatya prakampyamānā evamāhuḥ - paritrāyasva bhagavan paritrāyasva / sugata anāthāḥ sma, atrāṇāḥ sma, mahākrodharāja bhayabhītā jīvitaṃ no bhagavān samanuprayacchāsmākam / ityevamuktvā tūṣṇīmbhūtāḥ pravepamānagātrāḥ //

atha bhagavān śākyamuniḥ / tāṃ nakṣatragrahasaṅghātāṃśca yakṣarākṣasapretapiśācamātaragaṇānāmantrayate sma / mā bhaiṣṭatha mārṣāḥ bho bhaiṣṭatha mārṣāḥ nāsti athāgatānāmantika upasaṅkrāntānāṃ bhayaṃ vā maraṇaṃ vā / sarvaduḥkhā nivāryo hi mārṣāḥ buddhaṃ śaraṇaṃ gacched, vipadānāmagryaṃ dharmaṃ śaraṇaṃ gacched, virāgāṇāmagryaṃ saṅghaṃ śaraṇaṃ gacched, gaṇānāmagryaṃ na tasya bhavati lomaharṣam / vāñchanti tattvo vākaḥ punarvādo mṛtyubhayaṃ sarvabhayaduḥkhebhyo mukta eva draṣṭavyaḥ / sarvasāṃsārikaṃ bhayaṃ na kadācid vidyate / duḥkhopaśamaṃ śāntiṃ nijvaraṃ sanniyataṃ bodhiparāyaṇaṃ padamavāpnuyāditi //

atha tatkṣaṇādeva bhagavatā teṣāṃ sarvaduḥkhāni ṛddhyā pratipramugdhānīti yamāntakaśca krodharājā bhagavataścaraṇayornipatya, mañjuśriyasya kumārabhūtasya samīpe sanniṣaṇṇo dharmaśravaṇāya / sarve ca te grahanakṣatragaṇāḥ sarvaduḥkhāni ca pratiprasrabhyante sma / sarvaśca ketavo praśāntā niṣaṇṇāśca dharmaśravaṇāya svasthībhūtā ekāgramanaso bhagavantaṃ vyavalokamānā vismayotphullanayanā + dvilpamanasaśca saṃvṛttā abhūvaṃ //

atha bhagavatā lokānukampārthaṃ tathā tathā dharmadeśanā kṛtā caturāryasatyasamprayuktā yathā yathā taiḥ sattvaiḥ kaiścit satyāni dṛṣṭāni kaiścidarhatvaṃ kṛtam, kaiścit pratyekabodhaḥ, kaiścidanuttarāyāṃ samyak sambodhau cittānyutpāditāni, sarvaṃ ca niyatāvyākṛtānuttarāyāṃ samyak sambodhau, sarvaiśca pithitānyapāpadurgativinipātāni devamanuṣyopapattau dvārāṇyutpāditāni, svargārgalamapāvṛtam / sarve ca samayamadhitiṣṭhanti //

atha bhagavān śākyamunisteṣāmanuśayaṃ jñātvā, vinayakālasamayamanantarameva teṣāṃ vinītāṃ sattvāṃ jñātvā, dharmaṃ bhāṣate sma //

ariduḥkhasamākrāntaṃ doṣajaṃ vinidhāśrayam /
abhāvo devagaṇāḥ sarve pṛjyante śāsane iha // Mmk_19.1 //

ārabhadhvaṃ paraṃ vīryaṃ bodhisopānahetukam /
prāpnuyādeva saṅghātāḥ śāntanijvaramālayam // Mmk_19.2 //

aśokaṃ virajaṃ kṣemaṃ nirvāṇaṃ vāpi naiṣṭhikam /
nirmalaṃ gaganatulyākhyaṃ abhāvaṃ tu svabhāvikam // Mmk_19.3 //

paraṃ prāpsyathāninditaṃ divyaṃ sujuṣṭamanāvṛtam /
anityaduḥkhaśūnyārthamanātmaṃ tu samoditam /
bhāvayanto divā sarvaṃ prāpsyante caiva naiṣṭhikamiti // Mmk_19.4 //

Vaidya 140

mantratantrābhidhānena caryā caiva sukhodayā /
kathitā jinavaraiḥ śreṣṭhā mantrasiddhirudāhṛtā // Mmk_19.5 //

upāyaṃ sattvānāṃ agre niyogenaiva dhīmataiḥ /
kathitā mantrasiddhistu phalakāle samodaye // Mmk_19.6 //

vicitraṃ karmaṇāṃ jāti vicitreva yojitā /
vicitrā karmataḥ siddhirvicitraṃ karmayonijam // Mmk_19.7 //

vicitrā citrarūpeṇa mantrairebhirniyojitā /
vicitrārthāḥ karmavistarā vicitraṃ karma ucyate // Mmk_19.8 //

karma cintyā tathā citraṃ acintyaṃ cāpi cintitam /
tasmāt prārambhanmantrī mantracitreṣu puṣkalām // Mmk_19.9 //

rāśayaḥ kathitāścitrā teṣu jātā narā sadā /
sadevāsuramukhyāstu vividhā prāṇivihaṅgamā // Mmk_19.10 //

teṣāṃ ca yāni cihnāni tāni siddhiṣu yojayet /
meṣarāśau tathā jātaḥ manujā vā divaukasā // Mmk_19.11 //

bahvapatyo bahubhāṣyo surūpaścāpi jāyate /
vaṇik śīlī tathā śūraḥ manujaḥ strīṣu varṇitaḥ // Mmk_19.12 //

vakro lubdhacittaśca bhūpatirgṛhasevinaḥ /
tatrasthaścandramā proktaḥ sarvakarme prayojayet // Mmk_19.13 //

ādityo yadi dṛśyeta meparāśisamāśritaḥ /
tatra karma sadā siddhi krūrakarmasuyojitām // Mmk_19.14 //

yānaṃ gamanaṃ caiva āsanaṃ śayanaṃ sadā /
na bhajet tantramantrajño viruddhā sarvayogibhiḥ /
tatra jātaḥ sadā martyo mantraṃ deyābhicārukam // Mmk_19.15 //

vṛṣarāśau tadā jāto manujo bhogavānsadā /
strīṣu kāntaḥ sadā lubdhaḥ dharmādharmavicārakaḥ // Mmk_19.16 //

grāmyasevī sadādhyakṣo devarāṅgāni bodhatām /
tatrasthaścandramā jāto dhārmiko 'sau sureśvaraḥ // Mmk_19.17 //

bhavet tasya cittaṃ vai rājyamāśrayatā sadā /
tasya mantrā sadā deyā caityā jinabhāṣitaḥ // Mmk_19.18 //

tena candrārthayuktenarāśrayo 'rthanibodhitāḥ /
gamanāgamanaṃ karma smaśrukarma ca yuktimām // Mmk_19.19 //

Vaidya 141

ācared grahakarmāṇi na kuryādyābhicārukam /
sarvakarmasamudyogaṃ mantrasiddhisukhodayam // Mmk_19.20 //

ālikhenmaṇḍalādīnāṃ buddhabimbāṃśca kārayet /
siddhadravyasurāśreṣṭā sādhyamānā divaukasā /
sidhyante mantribhiryuktā nakṣatreṣveva risiṣu // Mmk_19.21 //

mithunāyāṃ yadā jāto mānuṣo 'tha divaukasaḥ /
teṣāṃ ca gaticihnāni siddhikālaṃ nibodhatām // Mmk_19.22 //

āḍhyo udyuktacittaśca śaṭho mūrkho 'tha jāyate /
tatrastho yadi vikhyātaḥ nakṣatrā niśi bhūṣaṇam // Mmk_19.23 //

tataḥ kānto kavenmartyo bandhūnāṃ vallabhaḥ sadā /
dhanāḍhyo yuktimantaśca maheśākhyo 'tha jāyate // Mmk_19.24 //

śeṣai grahaiḥ krūraistu vividhaiścāpi kutsitaiḥ /
jāyate dhūrttarāgārttaḥ vyādhibhiśca samākulaḥ // Mmk_19.25 //

nedadyustasya mantrā vai śāntikaṃ pauṣṭikaṃ param /
kṣudrāṃ kaśmalāṃścaiva kravyādāṃ piśitāśinām /
krūrai grahamukhyaistu darśanāśca bhavet sadā // Mmk_19.26 //

eteṣāṃ mantrasidhyarthaṃ krūrakarmeṣu yojaye /
niṣiaddhaṃ gamanaṃ tatra agrapañcavivarjitam // Mmk_19.27 //

gamanāgamanayostatra na siddhiḥ sarvakarmasu /
kṣudrakarma tathā teṣāṃ dadyaḥ sarvato jānā // Mmk_19.28 //

sitākhyau grahamukhyau tau pātakau dve pare 'parau /
caturthā grahamukhyānāṃ darśanaṃ śreyasodbhavam // Mmk_19.29 //

ubhau raktau ubhau kṛṣṇau darśanaṃ krūrakarmiṇām /
sitau śuklendumukhyau tau pītakau budhabṛhaspatau // Mmk_19.30 //

arkāṅgārakaścaiva raktau tau diśi bhūmijau /
ṣaṇḍo rāho tathā kṛṣṇau vicitrā śeṣakā grahā // Mmk_19.31 //

nānāgrahagṛhā proktā vicitrā dhātusubhūṣitāḥ /
vicitrākṛtayaḥ kecid vicitrapraharaṇodyatā // Mmk_19.32 //

nānādhātugaṇādhyakṣā nānāṛṣipurātanai /
śiṣyante grahāṇāṃ sarvaṃ apsarābhiśca kinnaraiḥ // Mmk_19.33 //

gaganasthā varṇato yātā gatiyonividitā /
antarīkṣacarāḥ sarve nakṣatraiḥ sahacāriṇaḥ // Mmk_19.34 //

Vaidya 142

vyomni dhānasamāyātā vicitrā gaticeṣṭitā /
maharddhikā prabhāvataḥ gatyā rūpaveṣasamāśrayāt // Mmk_19.35 //

kathitā munivaraiḥ sarvaiḥ karmatattvārthayojitāḥ /
caturthe 'hani saṃyuktāścatuḥsattvaniyojitāḥ // Mmk_19.36 //

catvāro grahavarā proktā sito pīto 'rthasādhakāḥ /
śeṣāḥ krūrakarmasu raktau kṛṣṇau ca yojitau // Mmk_19.37 //

nācaret sarvakarmāṇi śāntikāni viśeṣataḥ /
kṛṣṇaraktau grahau hyetau tithau cāpi caturdaśī // Mmk_19.38 //

nācaret sarvakāryāṇi kṣudrakarmāṇi sādhayet /
mānuṣe sādhayedarthī gaṇanāme śubhodayām // Mmk_19.39 //

taireva kārayet kṣipraṃ āsanaṃ śayanaṃ sadā /
mandiraṃ ca viśeddhīmāṃ sarvadurgāṇi kārayet // Mmk_19.40 //

karkaṭarāśijātastho dṛśyate manujāḥ śubhaḥ /
śāstā ca bhavet kṣipraṃ rājānaścakravartinaḥ // Mmk_19.41 //

bhavante janmino bodho pūrvakarmasamudbhavaiḥ /
śukrendragrahamukhyānāṃ darśanaṃ caiva jāyatām // Mmk_19.42 //

śubhe 'hani śubhe deśe bodhisattva ajāyata /
puṣyanakṣatrayogena jāyante marupūjitā // Mmk_19.43 //

buddhāstrailokyaguravo 'nye 'pi maharddhikāḥ /
rājyakarttā nikṛntā ca bahuprāṇinarādhipāḥ // Mmk_19.44 //

jāyante vividhā loke śanyarkāṅgāracihnitāḥ /
kecijjanabhūyiṣṭhā martyā karmaparāyaṇā // Mmk_19.45 //

jāyante vividhācārā puṣye jātāpi te sadā /
tasmāt karmaphalaṃ viddhi gatimātmānaceṣṭitā // Mmk_19.46 //

kevalaṃ tu sadācārā grahakarmaniyojitā /
lokadharmānapekṣeha nirdiśanti tathā jināḥ // Mmk_19.47 //

karma lokavaicitryaṃ lokadhātusamādhijam /
bhājanaṃ sarvalokanāmāśrayodbhavasambhavam // Mmk_19.48 //

vicitraṃ kathitaṃ loke surāḥ śreṣṭhāṃ nibodhatām /
karmajaṃ hi purā pyāsī kathayāmāsa vatsalaḥ // Mmk_19.49 //

sattvasādhāraṇā dhīmāṃ bodhisattvo maharddhikaḥ /
mañjughoṣastadā vavre sattvānāṃ hitakāmyayā // Mmk_19.50 //

Vaidya 143

karmajaṃ kathitaṃ sarvaṃ mantratantrasavistaram /
eṣo vaḥ surāḥ sarve dharmo hyekena yaḥ sadā // Mmk_19.51 //

karkaṭo rāśijātasya dadyānmantraṃ tu pauṣṭikam /
tataḥ pareṇa siṃhasya rāśirdṛśyati mānavām // Mmk_19.52 //

siṃhajāto bhavenmartya aśūn lubdha eva tu /
strīśaṭho māṃsabhojī syād girikandaravāsinaḥ // Mmk_19.53 //

senāpatya tathā nityaṃ kārayecca vasundharām /
mahīpālo mahādhyakṣaḥ krūrakarmā sadā śuciḥ // Mmk_19.54 //

kṛtaghnaḥ kṛtamantraśca pāpakarmasadārataḥ /
mitradrohī sadā lubdhaḥ śaṭhaścaivamajāyata // Mmk_19.55 //

grahaiścāpi sadā dṛṣṭā sitaiḥ pītaiśca dhīmataiḥ /
jāyate dhārmikastatra kṛṣṇaiścāpi śaṭhaḥ smṛtaḥ // Mmk_19.56 //

tatra karma samuddiṣṭaṃ pauṣṭikaṃ siddhilipsitām /
uttiṣṭhaṃ khecaraṃ cāpi atimānasamodgatam // Mmk_19.57 //

nānyaṃ karma samudvetaṃ samānaṃ cāpi varjayet /
tataḥ pareṇa siṃhasya kanyarāśiriti smṛtaḥ // Mmk_19.58 //

tatra jāto bhaveddhūrtastaskaraḥ kṛpaṇaḥ śaṭhaḥ /
strīṣu kāntaḥ sadā lubdhaḥ krūraḥ sāhasikaḥ sadā // Mmk_19.59 //

mūrkhaḥ paradārī ca stabdho mānonnataḥ sadā /
śubhanakṣatravāreṇa śubhadṛṣṭigrahoditaiḥ // Mmk_19.60 //

pītaśuklairgrahairdṛṣṭā jāyante ca mahādhanāḥ /
śuddhamantraḥ sadā dhīmān śucivṛttisamāśraye // Mmk_19.61 //

sambhūtā mantratantrāśca sādhayet mahītale /
kṣipramarthakarā ye tu puṣṭyarthā ye tu kīrtitā // Mmk_19.62 //

sādhayenmantravit sarvāṃ jināṅgīkulayorapi /
jinendramukhyā ye mantrā bahudhā cāpi kīrtitā // Mmk_19.63 //

sādhayenmantravit sarvāṃ rāśyartheṣveva jātiṣu /
tataḥ pareṇa bhaved rāśiḥ tulānāmani kīrtitā // Mmk_19.64 //

prasiddhāṃ karmabhūyiṣṭhāṃ tannāsevet tadāśritām /
tulāyāṃ jāyate dhīmānmantrasiddhiṣu yojitaḥ // Mmk_19.65 //

na kārayet sādhanāṃ sarvāṃ uttiṣṭhaṃ bhūnibandhanām /
sarvamantraprasiddhyarthaṃ gatiyoniṣu ācaret // Mmk_19.66 //

Vaidya 144

dhūrtaḥ kṛpaṇo lubdhaḥ matsarī caiva jāyate /
tulāyāṃ rāśijātastho dṛśyate ca sadā rataḥ // Mmk_19.67 //

taṃ kuryāt sadā mantrī tasmiṃ rāśau samāsṛtaḥ /
yaṃ na cācakṣate loke bhūmirarthārthasampadām // Mmk_19.68 //

grahamukhye tadā jāto pītaiḥ śuklaiśca sarvataḥ /
na bhajenmantrasiddhiṃ ca yatnarakṣārthasampade // Mmk_19.69 //

kṣaṇamātre tathā sarvaṃ sādhyantaṃ niyojitaiḥ /
śubhairgrahairyadā dṛṣṭaḥ pītaiḥ śuklaiśca sarvataḥ // Mmk_19.70 //

mahātmā jāyate śūraḥ dhārmiko 'tha narādhipaḥ /
krūratarairgrahairdṛṣṭaḥ śanyarkāṅgārasiṃhajaiḥ // Mmk_19.71(="80") //

tulāyā jātarāśyarthaḥ matsaro bhavate pumāṃ /
bahurogo daridraśca vyādhirogārtasamudbhavam // Mmk_19.72(="81") //

pracaṇḍaḥ sarvakarmeṣu krūraḥ sāhasikaḥ sadā /
na bhajecchāntikarmāṇi jinatattvāṅgabhāṣitam // Mmk_19.73(="82") //

raudraṃ kurute karmāṃ vajriṇe samudayoditām /
ābhicārukakarmāṇi nānāyuddhakṛtāni tu // Mmk_19.74(="83") //

tasmiṃ rāśau sadā tatra kule tatra samudbhave /
kutsitā jinavaraiḥ karma siddhimāyāti tatra tu // Mmk_19.75(="84") //

pradhānaguṇavistāraṃ prabhāvaṃ cāpi varjayet /
pravāsagamanaṃ caiva nācareddiśi māśujam // Mmk_19.76(="85") //

mandaraṃ vāhanaṃ cāpi sattvadhātukṛtākṛtam /
nācaret sarvakarmāṇi tasmiṃ rāśau divākare // Mmk_19.77(="86") //

vṛścikāttu samutpāde sattvayoni samāśrayet /
bhavate liṅgavaicitryaṃ kathyamānaṃ nibodhatām // Mmk_19.78(="87") //

tīvraḥ sāhasikaḥ krūro durdharṣo mānadarpitaḥ /
vakro lubdhastathā martyo jāyate vasudhātale // Mmk_19.79(="88") //

prājño dhārmiko vidvān vakraścaiva durāsadaḥ /
strīṣu kānto bhavenmartyaḥ kṛtajño dṛḍhaparākramaḥ // Mmk_19.80(="89") //

tantramantrasadodyuktaḥ sevāyāṃ gurupūjakaḥ /
darśanaṃ grahamukhyānāṃ śukracandrabudho guruḥ // Mmk_19.81(="90") //

praśastaṃ śreyasaṃ lakṣyaṃ āyurārogyavarddhanam /
teṣāṃ darśanasiddhyarthaṃ mantriṇāmūrdhvasādhane // Mmk_19.82(="91") //

Vaidya 145

śanyarkāṅgārakau rāhuḥ paśyati taṃ naraṃ yadā /
krūraḥ sāhasiko vakro jāyate raudrakarmakṛt // Mmk_19.83(="92") //

teṣāṃ ca vajriṇe mantrāḥ siddhyante krūrakarmiṇām /
nāgacchet sarvato martyo dineṣveva sukutsitaiḥ // Mmk_19.84(="93") //

tataḥ pareṇa dhanvākhyaṃ rāśimuktaṃ tathāgataiḥ /
jāyante bahudhā martyā gatideśasamāśrayāt // Mmk_19.85(="94") //

ante ca śobhanāḥ sarve bālyā duḥkhabhāginaḥ /
yathāvibhāganirdeśā āyuṣaḥ parikīrtitāḥ // Mmk_19.86(="95") //

tathā dhanārthaniṣpattiṃ vāciṣye arthasampadām /
svayoniṃ nāśayennityaṃ parayoniṃ vivarddhayet // Mmk_19.87(="96") //

vahapatyo bahubhāṣya bahurāgaratipriyaḥ /
asaṃyato bhavenmartyaḥ dhanūrāśisamāśrayāt // Mmk_19.88(="97") //

prabhuḥ śrīmāṃ sadā dakṣo dhārmiko vāpi jāyate /
darśanaṃ yadi mukhyānāṃ grahāṇāṃ sitapītakām // Mmk_19.89(="98") //

teṣāmācarenmantrā nānāpraharaṇodbhavām /
nānāśastraphalā vāpi vastrabhūṣaṇavāhanā // Mmk_19.90(="99") //

nānādhātukṛtāṃścaiva nānādhātuphalodbhavām /
siddhyante tasya mantraṃ vai munijuṣṭāṅgasambhavā // Mmk_19.91(="100") //

tataḥ pareṇa karmāṇi sarvadravyaistu kārayet /
prasavet sarvato mantrī gatideśaniratyayām // Mmk_19.92(="101") //

svālayaṃ vāhanam cāpi svasutāṃ ca niveśanam /
bhuṣajaṃ sarvamiṣṭaṃ tu mahārthaṃ cordhvagāminam // Mmk_19.93(="102") //

siddhaye tasya muktātmā kṣiprameva kare sthitā /
tataḥ pareṇa rāśyāyāṃ makarastho dṛśyate sama // Mmk_19.94(="103") //

teṣu jātaḥ sadā martyaḥ liṅgairetairhi lakṣayet /
mātṛbhakto pitṛbhaktaśca khyāto bahumataḥ prabhuḥ // Mmk_19.95(="104") //

duḥsahaḥ sarvaduḥkhānāmāḍhyo 'pi dhanasañcakaḥ /
kṛpaṇo lubdhacittaśca śaṭhaścaivamajāyata // Mmk_19.96(="105") //

śukrendragrahadṛṣṭānāṃ sarvasampatti jāyate /
kṛṣṇaraktagrahā ye tu krūrakarmā tu pūrvavat // Mmk_19.97(="106") //

nāgacchet tatra mantrajñaḥ vidiśāṃ caiva sarvataḥ /
duṣṭāṃ sādhayet karmāṃ aniṣṭaṃ caiva varjayet // Mmk_19.98(="107") //

Vaidya 146

vamanagamanaṃ caiva uttarāṃ diśimāśrayet /
mahāsamudrārthagatāṃ dravyāṃ nauyānamāviśet // Mmk_19.99(="108") //

prāpnuyāt sampadāṃ tatra nimnamādhyakṣadeśajam /
tataḥ pareṇa kumbheti makarāt samuditāt paraḥ // Mmk_19.100(="109") //

kumbharāśisamākhyeyā sattvajātāśrayā sadā /
bahudhā bahuliṅgāstu kathitā te narottamaiḥ // Mmk_19.101(="110") //

vicitrā citrarūpāstu varṇajātisamāśrayāt /
śyāmavarṇo viśālākṣo jāyante bahumatā narāḥ // Mmk_19.102(="111") //

maithunāśaktavaste tu grāmyadharmārthacintakāḥ /
kṛtajñā dhārmikā proktā mantrajāḥ kumbharāśayaḥ // Mmk_19.103(="112") //

śuklapītā grahā dṛṣṭā loke 'smin samprapūjitāḥ /
kṛṣṇaraktā grahā ye tu dṛṣṭajātisamodayā // Mmk_19.104(="113") //

vyaṅgā kṛpaṇayo mūrkhā capalāḥ taskarāvahā /
bahurogā daridrāśca jāyante mānavā sadā // Mmk_19.105(="114") //

teṣāṃ na kārayet karma uttamaṃ munipūjitam /
aṅgārthasambhavā yena dadyuḥ sarvakarmasu // Mmk_19.106(="115") //

na gacchet prāpya tīrāntaṃ ato naivāpi varṇitam /
kuryāt vajrakule karma mantrasiddhililipsayā // Mmk_19.107(="116") //

krūraṃ krūrakarmāntaṃ sphaṭ huṅkārabhūṣitam /
mantraṃ sādhayeccātra krodharājasuyojitam /
siddhyante pāpakarmāstu raudrakarmāsu yojitā // Mmk_19.108(="117") //

tataḥ pareṇa mīneti rāśiruktā tathāgataiḥ /
tatrasthā mānavāḥ sarve dṛśyante bahuliṅginaḥ // Mmk_19.109(="118") //

mīnarāśisamājātā rūpāṇyetāni samudbhavaiḥ /
prabhurmānadhīḥ śrīmāṃ bhogasampacchatānvitaḥ /
prabhavaḥ sarvalokānāṃ jāyate 'sau mahītale // Mmk_19.110(="119") //

kṣipramarthakaro dhīmāṃ narādhipo 'tha ajāyata /
śukrendudarśanājjātaḥ bhavelloke narottamaḥ // Mmk_19.111(="120") //

darśanād budhajīvānāṃ dhanāḍhyo 'thamajāyata /
prāṃśumūrttirviśālākṣaḥ strīṣu kānto bhavet sadā // Mmk_19.112(="121") //

bahvamitro narādhyakṣaḥ kuṭilaścaivamajāyata /
bahumitro 'tha śukraśca jāyate mitravatsalaḥ // Mmk_19.113(="122") //

Vaidya 147

tataḥ pareṇa krūro vai grahamukhyo divākaraḥ /
paśyate yadyasau martyān śanirāhusu bhūmijā // Mmk_19.114(="123") //

tadā kaṣṭamiti dhvajaḥ krūraścaiva jāyate /
pūrvavat kathitā hyete grahāḥ kṛṣṇāntaśuklayoḥ // Mmk_19.115(="124") //

kuryāt sarvakarmāṇi mīnarāśisamāśrayāḥ /
tatrasthaścandramāṃ paśyet sarvāṃścaiva sādhayet // Mmk_19.116(="125") //

ataḥ pareṇa rāśīnāṃ gajamānuṣamānuṣām /
gandharvā rākṣasā garuḍāścāpi pannagāḥ // Mmk_19.117(="126") //

teṣāṃ svarūpato jātigatideśamacihnitaḥ /
manā udbhavasteṣāṃ liṅgairevaistu lakṣayet // Mmk_19.118(="127") //

yathā sattvaprakṛtiśca tathā liṅgaṃ vibhāṣyate /
svamantrā bhāṣitā hyetaiḥ teṣāṃ caiva niyojayet // Mmk_19.119(="128") //

rāśayaḥ kathitā loke dvādaśaiva gaṇodbhavāḥ /
gaṇitā grahamukhyaistu nakṣatraistu niyojitāḥ // Mmk_19.120(="129") //

saṃkṣepāt kathitā hyete kathyamānātivistarā /
mānuṣāṇāṃ tadā cakre nakṣatre grahamaṇḍalaiḥ // Mmk_19.121(="130") //

ata ūrdhvaṃ tu devānāṃ ṛṣīṇāṃ ca maharddhikam /
jñānaṃ pravarttate tatra etanmānuṣaceṣṭitam // Mmk_19.122(="131") //

acintyā buddhadharmāṇāṃ jñānadṛṣṭi narottamām /
sādhayet sarvamantrajñaḥ rāśijātau samudbhavā // Mmk_19.123(="132") //

+ ranakṣatrāṃ tithayo nityaṃ śuklapakṣe samācaret /
siddhisteṣu sadā proktā kṛṣṇe kṛṣṇakarmiṇām // Mmk_19.124(="133") //

grahaiḥ sitaiḥ pītaiḥ dinaiścaiva samācaret /
śuklapūrṇagatā candre paurṇamāsyeṣu yojayet // Mmk_19.125(="134") //

pratipacchuklapakṣe tu tṛtīye caiva rocayet /
pañcamī saptamī caiva daśamyekādaśodbhavām // Mmk_19.126(="135") //

trayodaśyāṃ tathā śukle sarvakarmāṇi ācaret /
puṣṭyarthaṃ śāntiyogaṃ ca gamanāgamanaṃ śubhāśubham // Mmk_19.127(="136") //

ālokhyā mantratantrasthaṃ nṛtyagītaratiḥ sadā /
bhūṣaṇaṃ yānamāvāsaṃ kṣurakarmaṃ ca dhīmatā // Mmk_19.128(="137") //

prayoktāḥ sarvato vidvāṃ martyaiścāpi śrīmataiḥ /
bhogasampatsadāsiddhiriṣṭasattvasamāgamam // Mmk_19.129(="138") //

Vaidya 148

nirdiṣṭaṃ munimukhyaistu anya anyakarmāṇi anyataḥ /
dhanārthibhiḥ śrīmataiḥ kṣipraṃ kuryānmantrārthasādhanam // Mmk_19.130(="139") //

+ + + + + + + + + candraśukragururbudhaiḥ /
vārairgrahavarairdivyaiḥ supūjitaiḥ śucimaṅgalaiḥ // Mmk_19.131(="140") //

tithiyuktaiḥ samāsena nirdiṣṭaiścāpi bhāvayet /
ghorairghorarūpaistu grahairmantraistithibhiḥ sadā // Mmk_19.132(="141") //

ācared raudrakarmāṇi kṛṣṇe kṛṣṇakarmiṇām /
gatideśasamāsaṃ ca yuktimantrārthasādhane // Mmk_19.133(="142//

grahā") rāśyarthanakṣatrā tithayaśca samoditā /
karmasiddhiprabhāvaṃ ca niyamaṃ sarvakarmasu // Mmk_19.134(="143") //

iti /

bodhisattvapiṭakāvatasaṃkānmahāyānavaipulyasūtrād āryamañjuśriyamūlakalpāt saptadaśamaḥ paṭalavisarāt tṛtīyo jyotiṣajñānapaṭalavisaraḥ parisamāpta iti /

Vaidya 149

Atha viṃśaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīstvadīyakalpavisare sarvabhayotpādanimittanirghātagatāni āścaryanimittaliṅgāni kathayanti śubhāśubhaṃ subhikṣadurbhikṣapararāṣṭragamanaṃ anāvṛṣṭimativṛṣṭiṃ sattvānāṃ sūcayanti mahāsādhanādiṣu yo vighnaṃ kārayanti tato sādhakena ca mantavyaṃ sādhyāsādhyāni ca tasmiṃ deśe kartavyamakartavyeti jñātavyam / tato yadi na śobhanāni nimittāni bhavanti tasmād deśādapakramya anyatra gatvā sādhayitavyāni / atha cecchobhanāni nimittāni bhavanti / tasminneva deśe sādhayitavyāni / tatraiva ca sthātavyam / evaṃ jñātvā sādhakena mantracaryābhiyuktena kartavyamakartavyamiti mantracaryāyāṃ nimittāni jñātvā śubhāśubhaṃ boddhavyamiti //

atha khalu mañjuśrīḥ kumārabhūto bhagavataḥ pādayornipatya punarapyevamāha - tat sādhu bhagavāṃ deśayatu nimittajñānaparivartavisaram / tad bhaviṣyati sarvasattvānāṃ hitāya sukhāya sarvamantracaryābhiyuktānāṃ bodhisattvānāṃ mahāsattvānāṃ śubhāśubhaphalodayanimittaliṅgāni / yaste sarvasattvā mantracaryānupraviṣṭā sādhyāsādhyaṃ kālanimittaṃ jñātvā sthātavyaṃ, prakramitavyamiti paśyante //

evamukte bhagavāṃ śākyamuniḥ mañjuśriyaṃ kumārabhūtamāmantrayate sma / tena hi mañjuśrīḥ śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te //

ādau tāvad bhavelliṅgamutpātānāṃ samodayam /
mahad bhayamanādisthamamānuṣāṇāṃ tu ceṣṭitam // Mmk_20.1 //

sarve ca grahanakṣatrāḥ kūṣmāṇḍā graharākṣasāḥ /
mātarā devatāścaiva sarve pretā maharddhikāḥ // Mmk_20.2 //

darśayanti tadā liṅgaṃ mahotpātānāṃ ca sambhave /
ādimantaṃ tato madhyaṃ aśubhaṃ caiva te tadā // Mmk_20.3 //

bhūmisthitirnāśakaṃ ca kathayanti vividhāśrayāt /
sarvamānuṣasattveṣu bhūtale 'sminnibodhatām // Mmk_20.4 //

kabandhā vividhāścāpi pakṣiṇaśca samākulāḥ /
dṛśyante sarvato loke tasmād deśādapakramet // Mmk_20.5 //

rātrau śakrāyudhaṃ dṛṣṭvā dhanuścāpi viśeṣataḥ /
śaranārācapāśāśca vividhā praharaṇodbhavāḥ /
dṛśyante gaganād rātrau tasmād deśādapakramet // Mmk_20.6 //

candrabimbe yadākāśe dṛśyante vikṛtarūpiṇaḥ /
kabandhā puttalāścaiva nṛtyantā gaganālaye /
suṣiraṃ chidramityāhurdṛśyate śaśimaṇḍale // Mmk_20.7 //

Vaidya 150

puruṣā uccanīcāśca yudhyantāṃ śaśimaṇḍale /
dṛśyeyurmānuṣe loke tasmād deśādapakramet // Mmk_20.8 //

vividhā prāṇaharāścāpi nānābhūtagaṇāstathā /
nṛtyamānāśca yudhyeyustasmād deśādapakramet // Mmk_20.9 //

maṇḍalākāraṃsaṅkāśaṃ dṛśyasthaḥ śaśimaṇḍalam /
tādṛśaṃ tu tato dṛṣṭvā tasmād deśādapakramet // Mmk_20.10 //

yuddhyantāṃ sarvasaṅkhyāṃśca dṛśyante śaśimaṇḍale /
ekastatra patet kṣipraṃ yasya yo diśimāśritaḥ /
taṃ devadiśimityāhuḥ bhūpatirmṛyate dhrūvam // Mmk_20.11 //

tādṛśaṃ dṛṣṭvā sattvākhyaṃ vividhākārasambhavam /
acirāt tatra bhayāt kṣipraṃ tasmād deśādapakramet // Mmk_20.12 //

śaranārācaśaktiśca dṛṣṭvā tatra niśākare /
taskaropadravaṃ kṣipraṃ śastrasampātajaṃ bhayam // Mmk_20.13 //

dṛṣṭvā vikṛtarūpāstu nānāsattvasamāśrayām /
rātrau bhūtale candre tasmād deśādapakramet // Mmk_20.14 //

kṛṣṇavarṇā vihaṅgāstu śuklā caiva sapītalāḥ /
raktāścaiva tathā dhūmrāḥ svabhāvavikṛtāśrayā // Mmk_20.15 //

te vai vivarṇavarṇāstu dṛśyante bhūtale yadā /
tādṛśaṃ lakṣaṇaṃ dṛṣṭvā tasmād deśādapakramet // Mmk_20.16 //

śuklā pakṣā bhavet kṛṣṇā kṛṣṇā pakṣā tathā sitā /
dṛśyante vikṛtarūpāstu vihaṅgāścaiva mahītale /
tādṛśaṃ lakṣaṇaṃ dṛṣṭvā tasmād deśādapakramet // Mmk_20.17 //

mṛgakroṣṭukagaṇāḥ sarve praviśeyurgrāmamālayam /
śvāpadā vyālino dhūrtā mlecchopadravataskarāḥ // Mmk_20.18 //

bhaveyurbhayakṛtaṃ teṣāṃ durbhikṣaṃ vāpi varṇitam /
vividhā bhūtagaṇāścāpi dṛśyante tu mahītale // Mmk_20.19 //

vikṛtāvikṛtarūpiṇyaḥ yakṣarākṣasakinnarāḥ /
divā rātrau tathā nityaṃ nṛtyante ca mahītale /
tādṛśaṃ lakṣaṇaṃ dṛṣṭvā tasmād deśādapakramet // Mmk_20.20 //

naranārīkumārāṃśca krandeyurbhṛśaṃ bhūtale /
rātrau divā tathā nityaṃ vyādhistatra mihāgamaḥ // Mmk_20.21 //

Vaidya 151

uragā vikṛtabībhatsā dṛśyante vasudhātale /
gṛhe rathye tathā bhindhyā mandire vṛkṣasannidhau /
sarvato vyāpya tiṣṭhante bhavet tatra mahābhayem // Mmk_20.22 //

mahāmāryopasargaṃ ca viṣavisphoṭamūrcchanam /
durbhikṣaṃ rāṣṭrabhaṅgaṃ ca bhavet tatra janāgame // Mmk_20.23 //

vikṛtāvikṛtabībhatsā pakṣiṇaśvānakroṣṭukā /
ūrdhvatuṇḍā yadākāśe ravante vikṛtānanā // Mmk_20.24 //

ardharātrau tu madhyāhne ubhe martye ca kutsitā /
bhavenmahābhayaṃ kṣipraṃ paracakrasamāgamam // Mmk_20.25 //

durbhikṣamativṛṣṭiśca bhavet tatra samāsataḥ /
māsamekena saptāhānmahāduḥkhopapīḍitāḥ // Mmk_20.26 //

anyonyaṃ bhūtale vāsā mānuṣā taskarāgninā /
mahāśastrabhayaṃ tatra tasmād deśādapakramet // Mmk_20.27 //

gaganasthā sarvato meghā dṛśyante ca vakrasambhavā /
sphuṭākārātha raudrāśca tīvragarjananādinaḥ // Mmk_20.28 //

saptasphuṭā dviścaturvā ca dṛśyante uragāśrayāḥ /
sughorā ghoravakrāśca dṛśyante gaganāśrayā // Mmk_20.29 //

tādṛśaṃ lakṣaṇaṃ dṛṣṭvā aciarāt tatra mahābhayam /
mahāmāryopadravaṃ ca jvaro vyādhiḥ rogāścaiva mahābhayāḥ // Mmk_20.30 //

sadyaḥ prāṇaharāḥ kṣipraṃ viṣāḥ sthāvarajaṅgamāḥ /
utsṛjanti tadā meghāṃ tadā vṛṣṭiṃ ca dāruṇam // Mmk_20.31 //

naśyate bhūtayastatra anyonyā nirapekṣiṇaḥ /
tādṛśaṃ lakṣaṇaṃ dṛṣṭvā tasmād deśādapakramet // Mmk_20.32 //

mahāprapātadurbhikṣamulkāpātāṃ samantataḥ /
dhūmaketośca nirghātāṃ diśādāhāṃ kathayiṣyāmi te // Mmk_20.33 //

śṛṇu prapātaṃ dṛśyasthaṃ ulkināṃ caiva jāyate /
rātrau divā samantā vai ulkāpāto bhaved yadi /
mahābhayamanārogyaṃ jñātvā mantrī vrajet tataḥ // Mmk_20.34 //

maholkājvalamānāyā diśaṃ gacchet vai sadā /
tādṛśaṃ nṛpatīnāṃ bhaṅgaḥ yato vaktraṃ tato bhayam // Mmk_20.35 //

vidiśāṃ patate ulkāṃ samantādvai niśi sarvadā /
tatra deśe mahāvyādhiḥ durbhikṣanṛpaghātanam // Mmk_20.36 //

Vaidya 152

divārātrau yadā ulkā patate vai samantataḥ /
tādṛśaṃ ca bhavenmṛtyurnṛpatīnāṃ ca mantriṇām /
taṃ buddhvā mantrajāpī syād jñātvā tasmāddeśādapakramet // Mmk_20.37 //

ulkinaḥ prapate yuddhād yato pucchastato bhayam /
anyā vā dṛśyate bhaṅgo nṛpatīnāṃ raṇasaṅkaṭe // Mmk_20.38 //

mahākṣobhaṃ tadā cakre maholkā grahacihnite /
samantāt patate kṣipraṃ tasmād deśādapakramet // Mmk_20.39 //

yādṛśaṃ ulkamāveśya āśrayāt patate sadā /
tāṃ diśaṃ vyādhidurbhikṣaṃ rāṣṭrabhaṅgaṃ ca jāyate // Mmk_20.40 //

gamanāgamanayormṛtyustārakāṇāṃ tadāśrayāt /
yo 'yaṃ nakṣatrajātasthaḥ tasya mṛtyubhayaṃ bhavet // Mmk_20.41 //

dvirātrānnaśyate janturnakṣatrā patate bhuvi /
narādhipānāṃ ca sarveṣāmeṣa eva vidhirbhavet // Mmk_20.42 //

yo 'yaṃ paśyate devaḥ iṣṭaṃ + ṣvedamākulam /
rātrau darśane 'vaśyaṃ pratimāyāṃ divā tadā /
tasya mṛtyubhayaṃ vidyānmāsaiḥ ṣaṭbhistadā smṛtaḥ // Mmk_20.43 //

pratimā calitā yasya devateṣṭasya jantunaḥ /
hasate rudate caiva taṃ deśaṃ varjayet sadā // Mmk_20.44 //

pratimā patate caiva viśīryate vā svakātmanā /
tasya bhaṅgaṃ bhavet kṣipraṃ gṛhāścaiva narādhipe /
kurvanti vividhākārāṃ liṅgāṃ vividharūpiṇām // Mmk_20.45 //

pratimā yadi dṛśyasthā devāyatanamandire /
tādṛśaṃ tu tato dṛṣṭvā tasmād deśādapakramet // Mmk_20.46 //

samantāt sarvato mantrī paśyeyuḥ pratimāṃ sadā /
vikṛtarūpabībhatsāṃ nānāvikṛtamāśritām // Mmk_20.47 //

svayaṃ vā paśyate mantrī anyairvā bhuvi /
tādṛśaṃ lakṣaṇaṃ dṛṣṭvā tasmād deśādapakramet // Mmk_20.48 //

argharātre tathā yāme tṛtīye 'rdhe yadi dṛśyate /
tārakāṇāṃ mahāvṛṣṭiṃ tasmād deśādapakramet // Mmk_20.49 //

caturthabhāge tathā rātrau tārakā kṣipragāminaḥ /
khadyota iva gacchanti taṃ deśaṃ sarvato na bhajet // Mmk_20.50 //

Vaidya 153

basudhātalena gacchanti tasmiṃ deśe tato vrajet /
yatra saṃśayate vṛṣṭi yatra gacchanti tārakāḥ // Mmk_20.51 //

taṃ deśaṃ mā viśet kṣipraṃ yatra vṛṣṭi mahad bhayam /
taṃ deśaṃ naśyate kṣipraṃ paracakrasamāgamam // Mmk_20.52 //

durbhikṣaṃ śastrasampātaṃ taṃ vidyāt deśamākulam /
cororagavyālānāṃ mlecchadhūrtasamāgamam // Mmk_20.53 //

taṃ deśaṃ narādhipāṃ nityaṃ pravaset sarvato diśam /
viluptarājyo vibhraṣṭaparacakrasamāśritaḥ // Mmk_20.54 //

varṣā aṣṭa ekaṃ ca taṃ deśaṃ tatra lebhire punaḥ /
prāpnuyāt tadā rājyaṃ deśādāgamanaṃ punaḥ // Mmk_20.55 //

jñātvā dupakramāt sarvāṃ vikriyāṃ kriyayojitām /
kriyākālaṃ samāsena taṃ jāpī ārabhet sadā // Mmk_20.56 //

ulkāpāta mahānto vai dṛśyate yadi miśritam /
samantānnityakālaṃ ca tasmād deśādapakramet // Mmk_20.57 //

ulkino bahudhākārā dṛśyante vividhāśrayā /
vicitrā citrarūpiṇyaḥ yakṣiṇyaśca maharddhikāḥ // Mmk_20.58 //

jvalantāṃ vaktradeśābhyāṃ kravyādāṃśca piśācikāḥ /
tasmāt parīkṣayedulkāṃ liṅgairebhiḥ samoditām // Mmk_20.59 //

atidīrgha tathā hrasvo madhyāścaiva prakīrtitā /
caturhastā dvihastā vā hastamātrapramāṇataḥ // Mmk_20.60 //

dṛśyante bhūtale martyairāśrayante mahodayā /
mahāprāṇā svarūpāśca devataiṣā maharddhikā // Mmk_20.61 //

vicitrākārarūpāstu hūtāste ca divaukasām /
devāsure 'ya saṅgrāme vartamāne mahadbhaye // Mmk_20.62 //

śakramājñāmiha kṣipraṃ gacchante 'tha bhūtale /
jambūdvīpagatāṃ martyāṃ narāśyakṣāṃ narādhipām // Mmk_20.63 //

paśyante sarvalokāṃśca dharmādharmavicārakām /
mātṛjñā pitṛbhaktāśca kule jyeṣṭhāpacāyakā // Mmk_20.64 //

mahāmantradharā sarve jāpino yadyajāmbūdvīpagatā narāḥ /
tadā devā mahotsavāpi jāyante tadā daityāṃ kurvante ca parābhavam // Mmk_20.65 //

dharmiṣṭhā bhūlate martyā jāmbūdvīpanivāsinaḥ /
mahotsāhaṃ tadā kāle tṛdaśādhyakṣo 'tha vāsavaḥ // Mmk_20.66 //

Vaidya 154

tadā bhagnavatotsāhā asurā bhinnamānasā /
abhimānaṃ labhetāṃ yena pātāle tena tāḥ // Mmk_20.67 //

praviśante svapuraṃ tatra bhinnamānā kṛtavyathāḥ /
mahāpramodaṃ tadā devā lebhire tṛdaśeśvarāḥ // Mmk_20.68 //

tadā jambūdvīpe 'tha sarvatra subhikṣamārogyate janāḥ /
svasthā ca sarvato jagmuḥ naranārī gatavyathā // Mmk_20.69 //

tasmāt sarvaprakāreṇa buddheḥ bhaktiḥ kṛthe janāḥ /
dharmasaṅghe ca bhūyiṣṭhe gatadvandve nirāmaye // Mmk_20.70 //

pūjāṃ kurutha martyāto lālilipsaḥ sarvasampadām /
mantracaryāṃ tadā cakre vavre vācāṃ śubhodayā // Mmk_20.71 //

daśakarma yathālokāṃ sampratiṣṭhā niropagām /
kurudhvaṃ janasampātāṃ tridhā śuddhena mānasāḥ // Mmk_20.72 //

viratiḥ prāṇivadhe nityaṃ adattaṃ vāpi nācaret / na bhajedaṅganādanyāṃ agamyāparivarjitām / japet // Mmk_20.73 //

santuṣṭiḥ svena dharmeṇa saṅkurudhva janasattamāḥ /
mṛṣāvādaṃ na bhāṣeta vipākaṃ yadyaduḥkhadam // Mmk_20.74 //

nābhāṣet karkaśāṃ vāṇīṃ sarvasattvārthaduḥkhadām /
yatkiñcit kleśasaṃyuktāṃ vācādarthavivarjitām // Mmk_20.75 //

śūnyā dharmārthasaṃyuktāmabhinnāṃ nācaret sadā /
paiśunyaṃ varjayennityaṃ vacanaṃ parabhedane // Mmk_20.76 //

kliṣṭacittasya sarvatra niṣiddhaṃ munipuṅgavaiḥ /
abhidhyaṃ nācaret karma parasattvopakāriṇaḥ // Mmk_20.77 //

yo yasya sadā sṛtaṃ na kuryād dveṣasamutthitam /
vyāpādaṃ varjayet karma sattvadveṣamanāspadam // Mmk_20.78 //

upaghātaṃ parasattvasya na kuryāt sarvato janāḥ /
mithyādṛṣṭiṃ na kuryāntāṃ sarvadharmavināśinīm // Mmk_20.79 //

nāsti dattaṃ hutaṃ caiva na ceṣṭamantrasādhane /
na sidhyante tathā mantrāḥ sarvatantrārthakalpitāḥ // Mmk_20.80 //

na buddhānāṃ sukhotpattiḥ na śāntaṃ nirvāṇamiṣyate /
na cāpi caryā tathā bodho pratyekārthasambhavām // Mmk_20.81 //

na cārhatvaṃ bhuvi loke 'smiṃ nāpi dharmeṣu jāyate /
svabhāvaiṣā vividhā loke arthādarthatathātathā // Mmk_20.82 //

Vaidya 155

evamādyāṃ anekāṃśca vividhākāracihnitā /
na tāṃ bhajet sadā mantrī pāpadṛṣṭisamudbhavām // Mmk_20.83 //

daśakarma yathā proktā viratyā svargopagā smṛtāḥ /
bhāvanā caiva phalaṃ teṣāṃ nirvāṇāmarthasambhavām // Mmk_20.84 //

aniṣṭā tu bhave loke tadā surāṇāṃ parājayam /
daityānāṃ vardhate mānaḥ atidarpārthasambhavām // Mmk_20.85 //

janālaye tadā sarvaṃ jambūdvīpanivāsinaḥ /
bādhyante vyādhibhiḥ kṣipraṃ anyonyāṃ te 'pi mūrchitā // Mmk_20.86 //

janādhyakṣāstadā sarve anyonyāparādhinaḥ /
kṣipraṃ naśyanti te sarve munidharmārthavarjitāḥ // Mmk_20.87 //

samare kruddhacittānāṃ śastrasampātamṛtyavaḥ /
na te bheje devamukhyānāṃ tarjanyāpadyanālaye // Mmk_20.88 //

buddhaṃ dharma tathā saṅghaṃ na pūjedaśubhā nṛpā /
na mantrāṃ japtu te kṣipraṃ te nṛpā tasthure sadā // Mmk_20.89 //

vinaśyante tadā lokā vividhāyāsamūrchitāḥ /
tataste daityavarāḥ kṣipraṃ susaṃrabdhā ruroha tam // Mmk_20.90 //

sumeruparvatamūrdhānamāviśante janasattamāḥ /
pariṣaṇḍo tadā mero vibhajenmandirā śubhau // Mmk_20.91 //

samantādvanavidhvastaṃ divaukasāṃ kārayanti te /
vividhā rathavarai rūḍhā nānābharaṇabhūṣitā // Mmk_20.92 //

nānāpraharaṇā dadyuḥ puraḥ śreṣṭhāṃ parājayām /
tataste kharaṃ bheje apsarāṇāṃ bhaja jagrahe // Mmk_20.93 //

īśvarāḥ prabhavaḥ sarve asurāste valadarpitāḥ /
jagrāha surakanyāṃ vai sudhā caiva ca bhojanam // Mmk_20.94 //

tataste suravarāḥ śreṣṭhāḥ praviṣṭāḥ nagarottamam /
merumūrdhni tato gatvā nagaraṃ darśanāśrayam // Mmk_20.95 //

śakrānuyātā sarve vai piśitā dvārapurottame /
na tu māyā purī bhītiḥ upajagmu mudāśrayam // Mmk_20.96 //

nivartya tatra vai sarve svālayaṃ jagmu te surā /
yadekā mantrasiddhistu nivaśerjanyumāśrayam // Mmk_20.97 //

japtamantro 'pi vā martyaḥ nivasaṃ tatra ālaye /
tatra deśe na cārtīni na durbhikṣaṃ na śatravaḥ // Mmk_20.98 //

Vaidya 156

na rogā nāpi bhayaṃ vidyājjaptamantre sthite bhuvi /
na cāsyā dasyavaḥ sarve śaknuvantīha hiṃsitum // Mmk_20.99 //

na cārtimṛtyavastatra amaryādā pravartate /
na rujā vyādhisammūrchā jvararogāpahāriṇaḥ // Mmk_20.100 //

bibhyante bhūtale tasmiṃ japtamantro yadāśrayaḥ /
ye 'tra mantravarā hyuktā jinendrakula + dbhavā // Mmk_20.101 //

abjāke tu tathā mantrā mantriṇaṃ mantrapūjitāḥ /
tatra mantravarāṃ mantrī jahnujopamaharddhikām // Mmk_20.102 //

tadā te suravarā śreṣṭhā asurāṇāṃ tu parājayaḥ /
evamuktā guṇā hyatra dṛśyate bhūtale kadā // Mmk_20.103 //

tārkikā vividhākārā kathayantīha mahītale /
grahameṣo iti śrtyā avatārārthavistarā // Mmk_20.104 //

gītaṃ ṛṣivarairjñānamulkināṃ grahacihnitām /
nirdiṣṭaṃ tatra nirdeśaḥ nighātasya pravakṣyate // Mmk_20.105 //

ulkāpāte yadāṃ lokā nirghāto bhuvi maṇḍale /
pradyunnāgarjanā kasmācchrūyate ca mahītale // Mmk_20.106 //

bhṛśaṃ cucukṣutra taddeśaṃ tithirebhi samāyutaiḥ /
atulyaśabdanirghoṣa raudrāṃ vāpi tamāhvayām // Mmk_20.107 //

śrūyate garja ca kṣipraṃ mahāmeghavacaḥ śrūyate /
ṣaṣṭhyacamathamaṣṭamyāṃ trayodaśyāmatha śrūyate // Mmk_20.108 //

kṛṣṇapakṣe tathā nityaṃ dvādaśyāṃ tu caturdaśī /
nakṣatrairebhi saṃyuktā vāraiścāpi grahottamaiḥ // Mmk_20.109 //

aśvinyāṃ kṛttikānāṃ ca bharaṇyāṃ yātaṃ nibodhatām /
pūrvabhadrapade caiva ārdrāmaghāśleṣasaṃyukte // Mmk_20.110 //

+ + + + + + + + + grahaiścāpi supūjite /
śanyarkāṅgārakaiḥ krūraiḥ bhūmyā nipatate yadā // Mmk_20.111 //

avarṣodakarmā krūraṃ śabdo nighāta ucyate /
mahad bhayaṃ tatra deśe vai durbhikṣaṃ rāṣṭramardanam // Mmk_20.112 //

paracakrabhayaṃ vidyānnānāvyādhimahadbhayam /
nirghātaṃ patate corvyāṃ nakṣatrairebhi kīrtitaiḥ // Mmk_20.113 //

vārairaśubhaiścāpi grahaiḥ kṛṣṇaraktakaiḥ /
tatra deśe nṛpo bhṛśaṃ hanyate śastribhiḥ sadā // Mmk_20.114 //

Vaidya 157

tasmiṃ kāle raudre ca karmāṇi tatra deśe tadā japet /
vividhā vyādhayastatra arthanāśaśca dṛśyate // Mmk_20.115 //

mṛtyustatra bhaved vyādhirdurbhikṣaiścāpi ninditaiḥ /
anāvṛṣṭi sadākāle dvādaśābdāni nirdiśet // Mmk_20.116 //

paścimāṃ diśamāśritya prapate bhūtale nabhāt /
nirghātaṃ mṛtyusaṅkīrṇaṃ dṛśyate mṛtyutaskaraiḥ // Mmk_20.117 //

madhyāhne tu tadā kāle yuvāpyastamite 'pi vā /
udayantaṃ bhāskaraṃ rakte suśabdaiḥ śrāvakairevam // Mmk_20.118 //

triḥsandhyāt kutsitaḥ śabdaḥ śeṣakāle tu tuṣṭaye /
ardharātre yadā śabdaḥ nirghātasya mahad bhayam // Mmk_20.119 //

guptāṃ puravarāṃ tatra kārayantu nṛpottamā /
nānāmlecchagaṇā dhūrtā taskarādhiṣṭhitāpi te // Mmk_20.120 //

paradravyopakārārthaṃ kurvantīha mahītale /
śeṣakāle bhavecchabdaḥ nirghātasya supuṣkalam // Mmk_20.121 //

mantrimukhyo bhavet tatra bahuvyādhisamākulam /
bahuvyādhitatvaṃ ca nṛpāstasya vidhīyate // Mmk_20.122 //

patnī vā hanyate tasya mantrimukhyasya hanyataḥ /
sarve saulkikāstatra nānājātisamāśritāḥ // Mmk_20.123 //

hanyante mṛtyunā te 'pi tathā jīvakasevakā /
prakṛṣṭā vaṇijā mukhyā niyuktā sarvato nṛpāḥ // Mmk_20.124 //

madhyāhnaparimityāhuḥ ṛṣibhūto rave tadā /
nirghātamatule śabdaṃ yadā śuśrāvate janāḥ // Mmk_20.125 //

vyādhibhirvyastasarvatra bhavatīha mahītale /
anyathā tumulaṃ śabdo yadi śuśrāva mānavā // Mmk_20.126 //

akasmāt sarvato nityaṃ nṛpastatra na jīvate /
dakṣiṇāṃ diśamāśṛtya nirghāto patatecchubhaḥ // Mmk_20.127 //

vidyuccordhvaṃ tathā vṛṣṭiracirāt taṃ vinirdiśet /
pūrvāyāṃ diśimāśritya śuśruvaḥ yadi nādite // Mmk_20.128 //

nirghātasya bhavet tatra prācyādhyakṣo vinaśyati /
himādrikukṣisanniviṣṭā janāstatra nivāsinaḥ // Mmk_20.129 //

śuśrāva śabdaṃ mahābhairave grahe cihnite /
tasmiṃ deśe janādhyakṣo vinaśyante mlecchataskarāḥ // Mmk_20.130 //

Vaidya 158

vatse vatsāśca ye mukhyā nepālādhipatistadā /
hanyante śatrubhiḥ kṣipraṃ nānādvīpanivāsinaḥ // Mmk_20.131 //

vidikṣu bhairavaṃṃ nāde ūrdhvamuttarato bhavet /
kāmarūpeśvaro hanyā gauḍādhyakṣeṇa sarvadā // Mmk_20.132 //

lauhityāt parato ye vai jarādhyakṣātha jīvinā /
kalaśāhvā carmaraṅgāśca samotadyāśca vaṅgakāḥ // Mmk_20.133 //

nṛpāṃśca vividhāṃ hanyā saśabde bhairavā grahe /
pūrvadakṣiṇato bhāge yadi śabdo mahad bhayam // Mmk_20.134 //

kaliṅgā kosalāścaiva sāmudrā mlecchavāsinaḥ /
hanyante śastribhiḥ krūraiḥ tadādhyakṣāśca nṛpā carāḥ // Mmk_20.135 //

pūrvapaścimato bhāge yadā śabdo mahān bhavet /
meghagarjanavat krūro divārātrau mahāmbude // Mmk_20.136 //

taṃ nirghātamiti vedmi devasaṅghā nibodhatām /
śubhāśubhaṃ tadā cakre mānuṣāṇāṃ janottamāḥ // Mmk_20.137 //

yadā śubhe ca nakṣatre lagne cāpi śubhottame /
tithiśreṣṭhe site cāpi śabdo śuśrāva medinīm // Mmk_20.138 //

śubho subhikṣamārogyaṃ sampat krīḍāya sādhanam /
siddhamantrastu jāyet varadā jāpināṃ sadā // Mmk_20.139 //

tadā kāle bhavet siddhiḥ sarvakarmasu yojitā /
krūrairgrahaiścāpi vidyāt śubhaiścāpi phalodayā // Mmk_20.140 //

karmasiddhirbhavet tatra sarvakarmasu yojitā /
nirghātā bahudhā proktā kṣmātale 'smina nibodhatā // Mmk_20.141 //

kecit prāṇaharāḥ sadyaḥ kecit satyaphalodayā /
sarvārthasādhanā kecicchabdā gambhīranādinaḥ // Mmk_20.142 //

taṃ ca śabdaṃ śruyāt kṣipraṃ devasaṅghā nibodhatām /
dhīro gambhīrayuktaśca stanitaṃ cāpi garjite // Mmk_20.143 //

dīrghadundubhayo yadvat tacchabdasammukhāvaham /
sa śabdo bhairavaḥ krūro yathānirdiṣṭakārakaḥ // Mmk_20.144 //

ulkāpātasame kāle bhūmikampānna jāyate /
śabdaṃ krūranirghoṣaṃ nirdiśaṃ cāpi yojayet // Mmk_20.145 //

mahad bhayaṃ tadā vidyāt sarvanirdeśabhāmimām /
sattvāghātaṃ tato vidyāt durbhikṣaṃ vyādhisambhavam // Mmk_20.146 //

Vaidya 159

amānuṣaṃ ca tadā cakre māyopadravādikam /
bhūpālāṃ tadā mṛtyurdivasaistriṃśaviṃśatiḥ /
yathoddiṣṭakarāḥ sarve śabdā raudraninādite // Mmk_20.147 //

bhūmikampaṃ tu nirdikṣye kathyamānaṃ nibodhata /
nakṣatreṣveva kampā ye + + + + + + + + + + + + + // Mmk_20.148 //

tithibhiḥ sarvatra yojyaṃ syānnakṣatraṃ cāpi yuktavām /
nirghāte yathā sarvaṃ karmeṣveva yojayet // Mmk_20.149 //

aśvinyāṃ calitā bhūmirdurbhikṣaṃ cāpi nirdiśet /
bharaṇyāṃ kṛttikāṃ caiva ubhau kampau sukhaudayau /
rohiṇyāṃ mṛgaśiraḥ kampo jāyate arthasampadaḥ // Mmk_20.150 //

ārdraḥ punarvasuścaiva nakṣatrā paricihnitau /
eṣu kamped yathā pṛthvī tatra deśe mahadbhayam // Mmk_20.151 //

madhyadeśā vinaśyante taddeśāśca narādhipāḥ /
puṣye yadi kampyeta mūrvī bhūtalavāsinīm /
tatra deśe śivaṃ śāntiṃ subhikṣamārogyaṃ vinirdiśet // Mmk_20.152 //

āśleṣāyāṃ calate kṣipraṃ kṛtsnā caiva vasundharā /
tatra deśe samākīrṇaṃ mlecchataskararaudribhiḥ // Mmk_20.153 //

maghāsu calitā bhūmiḥ sarveṣveva na sarvataḥ /
aṅgadeśe vinaśyante māgagho nṛpatistathā /
māgadhā janapadāḥ sarve pīḍyante vyādhitaskaraiḥ // Mmk_20.154 //

ubhau phalgunanakṣatre kṣmākampo yadi jāyate /
himādrikukṣisanniviṣṭā gaṅgāmuttaratastadā // Mmk_20.155 //

hanyante vyādhibhiḥ kṣipraṃ vṛjimaithilavāsinā /
vaiśālyāmadhipāḥ sarve hanyante artibhistadā // Mmk_20.156 //

vividhā mlecchamukhyāstu himādreḥ sānusambhavāḥ /
nivastāḥ kukṣimadhye vai nitambeṣveva droṇayaḥ /
mlecchādhyakṣavarā mukhyā hanyante 'stribhiḥ sadā // Mmk_20.157 //

hastacitrau yadā bhūmiścalate sandhyayoryadā /
mlecchataskaranarādhyakṣā hanyante śastribhiḥ sadā // Mmk_20.158 //

svātyā viśākhayuktyā vai nakṣatreṣveva yojitā /
calate medinī kṛtsnā dṛśyante vaṇijā pare // Mmk_20.159 //

Vaidya 160

vaṇijādhyakṣavarāḥ śreṣṭhā mukhyāścaiva śuklinaḥ /
vyādhibhiḥ śastrasampātairvinaśyante jalacāriṇaḥ /
anurādhe jyeṣṭhavikhyāte nakṣatreṣveva sarvadā // Mmk_20.160 //

bhramate vasumatī kṛtsnā namate cāpi dāruṇam /
yadā unnatanimnasthā parvatā nimnagā varā // Mmk_20.161 //

kṣmātalaṃ kampate krūraṃ ubhe saṅghye tadā pare /
bhavet tatra bhayaṃ kṣipraṃ durbhikṣaṃ cāpi ninditam // Mmk_20.162 //

maraṇaṃ divasaiḥ ṣaḍbhirmahānṛpasya bhavet tadā /
naśyante puravarā kṣipraṃ madhyadeśeṣu te janāḥ // Mmk_20.163 //

īṣacca calitā bhūmiranurādhāyāṃ śubhodayā /
sasyaniṣpatti sarvatra madhyā yadi jāyate // Mmk_20.164 //

mūlāṣāḍhāmiti jñeyaṃ nakṣatreṣveva kampate /
pūrva uttarāṣāḍhe tṛdhā duḥkhasamodaye // Mmk_20.165 //

vyādhidurbhikṣa sarvatra taskarādibhi pīḍyate /
medinī sarvato jñeyā yadi kampo bhaved divā // Mmk_20.166 //

śravaṇāsu calitā bhūmirdhaniṣṭheṣveva sarvataḥ /
subhikṣamāyurārogyaṃ durbhikṣaiścāpi varjitā // Mmk_20.167 //

medinī sasyasampannā yadi kampo bhavenniśam /
śatabhiṣe bhadrapade cāpi yadi kampeta medinī // Mmk_20.168 //

durbhikṣaṃ rāṣṭrabhaṅgaṃ vai dṛśyate tatra āspade /
hanyate taskare martyā durbhikṣaṃ cāpi kutsitam // Mmk_20.169 //

bhavanti bhūtale martyā ardharātre niśi kampate /
uttarāsu ca sarvāsu revatyāsu ca kīrttitā // Mmk_20.170 //

ubhau nakṣatrau sarvatra revatī bhadrapadastathā /
eteṣveva hi sarvatra yadā kampa ajāyata // Mmk_20.171 //

nakṣatreṣveva pūrvoktakampo dṛṣṭaḥ sukhāvahaḥ /
ete kampā samākhyātā nirghātā varacihnitā // Mmk_20.172 //

ulkāpātasame kāle tridoṣā jantupīḍanā /
niryāte ca yadā pūrviṃ nirdiṣṭaṃ vistarānvitam // Mmk_20.173 //

guhāstatraiva kartavyā sarvaṃ caiva diśāhvaye /
saravaḥ kampanirdiṣṭaḥ sālokaścāpi sukhānvitam // Mmk_20.174 //

Vaidya 161

siddhikāle tadā sarve dṛśyante mantrajāpinām /
yogināṃ ca tathā siddhi abhikṣāṃ tu sambhave // Mmk_20.175 //

bodhisattvānāṃ tathā jāte buddhabodhiṃ ca prāptaye /
prabhāvā ṛṣimukhyānāṃ ṛddhyā varjitacetasām // Mmk_20.176 //

suraśreṣṭhastadā kāle āgamaṃ cāpi kīrtayet /
sālokā saravā mūrī ghoṣaniḥsvanagarjanam /
kampamutpadyate kṣipraṃ eteṣveva ca kāraṇaiḥ // Mmk_20.177 //

niḥśabdā ca nirālokā yadā kampeta medinī /
nārakāṇāṃ tu sattvānāṃ calitānāṃ tu nirdiśet /
duḥkhaṃ bahuvidhaiḥ khinnā mayā kāyāti bhīṣaṇā // Mmk_20.178 //

teṣāṃ ca karmajaṃ duḥkhaṃ paśyamāvṛtti dṛśyate /
kathitāṃ karmanirghoṣāṃ taṃ janānṛṣisattamā // Mmk_20.179 //

nibodhyamakhilaṃ sarvaṃ dhārayadhva sukhecchayā /
ketunā dṛśyate sarvaṃ gaganasthaṃ tu kīrtayet // Mmk_20.180 //

rātrau divā ca kathyete dṛśyante cottarā nabhe /
madhyāhni sarvatra dṛśyate dīrghato dhruvā // Mmk_20.181 //

dhūmravarṇā mahāraśmā dhūmāyantaṃ mahad bhayam /
yadeva deśamāśṛtya dhūmayeta nabhastalam // Mmk_20.182 //

tadeva deśe nṛpo hyagro hanyate vyādhibhirdhruvam /
yadeva grahamāśṛtya vāraṃ nakṣatramujjvalā // Mmk_20.183 //

dṛśyate dhūmrarekhāyāḥ gagane cāpi ujjvalam /
tadeva rāśinakṣatraṃ grahaṃ caiva sulakṣayet // Mmk_20.184 //

tadeva hanyate jantuḥ śastribhirvyādhibhistadā /
yasmāt tu dṛśyate rekhā dhūmravarṇā mahadbhayā // Mmk_20.185 //

taṃ deśaṃ nāśayet kṣipraṃ grahaḥ krūro na saṃśayaḥ /
snigdhā ca nīlasaṅkāśā dhūmrarekhāmajāyata // Mmk_20.186 //

tacchivaṃ śāntikaṃ vidyādāyurārogyavardhanam /
rūkṣavarṇā vivarṇā vā dhūmravarṇā tu ninditā // Mmk_20.187 //

praśastā śuklasaṅkāśā caturaśmisamudbhavā /
saumyā kīrtitā nityaṃ śubhavarṇaphalapradā // Mmk_20.188 //

kīrtitā puṣpalakṣmīkaṃ taṃ vidyādyatra mā tithāḥ /
himapuñjanibhā śubhrā snigdhasphaṭikasannibhā // Mmk_20.189 //

Vaidya 162

somasaumya vijñeyā rūkṣavarṇasamaprabhā /
kalyāṇaṃ cārthaniṣpattiṃ duḥkhanirvāṇate dṛśam // Mmk_20.190 //

+ + + + + + + + + + + yasmin deśe samoditā /
nakṣatre vāpi yukte 'gre tale tārakamaṇḍale // Mmk_20.191 //

nirgate nabhasi vikhyāte dṛśyate yaṃ mahītale /
sarvā samantādāyurārogyaṃ jātā ye tārakāśrayāḥ // Mmk_20.192 //

prabhaviṣṇu bhavet tatra sukhī dharmacaraḥ prabhuḥ /
śreṣṭho jāyate martyaḥ tasmaiḥ nakṣatramāśrayet // Mmk_20.193 //

grahe vā śucite proktā sarvaduḥkhanivāraṇī /
rekhā ca dṛśyate yatra taṃ vidyāt sukhasamarpitam // Mmk_20.194 //

prahṛṣṭarūpasampannasnigdhākārabhūṣitam /
rekhā nabhastale yātā dhūmāyantī mahadbhayā // Mmk_20.195 //

tato 'nyaśreyasi yuktā praśastā vāpi nabhastale /
śivaṃ subhikṣamārogyaṃ taṃ deśaṃ vidurbudhāḥ // Mmk_20.196 //

dhārmikaṃ tatra bhūyiṣṭhaṃ dhūmaketorajāyate /
sitā sphaṭikasaṅkāśā prabhāḥ sañceyu sarvataḥ // Mmk_20.197 //

ekaśaḥ śrīmato khyātāḥ tārake 'smiṃ nabhastale /
tataḥ sphaṭikasaṅkāśā raśmyā cāpi mūrtijaḥ // Mmk_20.198 //

prabhavaḥ śrīmataḥ khyātaḥ tasmin nakṣatramāśrayet /
ketavo bahudhā huktā sahasrau dvau trayo 'tha vā // Mmk_20.199 //

triṃśamekaṃ ca bahudhā nānākarmaphalodayā /
kecicchreṣṭhā tathā madhyā keciddharmaparānmukhāḥ // Mmk_20.200 //

udayantaṃ tadā kecinmahadbhayasudāruṇā /
snigdhākārasamā jñeyā sphaṭikākārasamaprabhā // Mmk_20.201 //

snigdhā śobhanā jñeyā sphaṭikākārasamaprabhā /
snigdhā śobhanā jñeyā cāruvarṇālpabhogatā // Mmk_20.202 //

kecit tiryagaḥ krūrā uttarā dakṣiṇā parā /
śreyasā caiva bhūtānāṃ udayante śaśisamaprabhā // Mmk_20.203 //

mahāprāṇā vikṛtāstu atidīrghā nṛpanāśanā /
madhye uditā hyete prācyāvasthitaraśmijāḥ // Mmk_20.204 //

pūrvapaścimato yātā pūrvadeśādhipatiṃ hanet /
pūrvapaścimato yātā paścād deśā nṛpatiṃ hanet // Mmk_20.205 //

Vaidya 163

samantād raśmijātāyāḥ samantād durbhikṣamādiśet /
vidikṣā hyuditā hyete mlecchapratyantagaṇadhikā // Mmk_20.206 //

nihanet sarvato yātā tasmiṃ sthāne samādiśet /
dhūmravarṇā vivarṇāstu rūkṣavarṇā mahābhayāḥ // Mmk_20.207 //

prabhavaḥ sarvato yātā sarvaprāṇiṣu ādiśet /
divā sarvato nityaṃ madhyāhne yadi dṛśyate yadā /
mahad duḥkhaṃ mahotpātaṃ nṛpatīnāṃ tadā viśet // Mmk_20.208 //

yatra tiryaggatā rekhā yatra sthite samoditā /
tatrasthā nṛpatiṃ hanti yasmiṃ deśe samāgatā // Mmk_20.209 //

divā vidikṣu nirdiṣṭā mahāvyādhisamāgamam /
taskaropadravāṃ mṛtyuṃ tasmiṃ sthāne samādiśet // Mmk_20.210 //

nīlavarṇaṃ yadākāśe divā paśyeta ketavam /
vividhāyāsaduḥkhaistu vividhopadravabhūmipā // Mmk_20.211 //

samantāt kathitā hyete mahāduḥkhabhayānakāḥ /
yātiraudrā vidāhyuktā rātrau kecit śubhodayā // Mmk_20.212 //

raktavarṇaṃ yadā paśyet ketuścandrasamāśritam /
rudhirāktāṃ mahīṃ kṣipraṃ śastrasampātitaṃ tadā // Mmk_20.213 //

pṛthivyāṃ kṣipramasṛkra + + rātryavasundharām /
bahusattvopaghātāya bahuduḥkhanirāśrayam // Mmk_20.214 //

jāyante janapadāstatra yasmiṃ sthāne samādiśet /
pītā ca pītanirbhāsā dṛśyate vyomni mūrtinā // Mmk_20.215 //

haridrākārasaṅkāśā haritālasamaprabhā /
hemavarṇā yadākāśe ketavo udayanti vai /
tatra vidyānmahad duḥkhaṃ sarvasattveṣu lakṣaṇam // Mmk_20.216 //

mahāmārigatādhyakṣo janāsveva nibodhitā /
dvādaśābdaṃ tathā hanti anāvṛṣṭyopadravādiṣu // Mmk_20.217 //

atikṛṣṇā raudramityāhuratidhūmrāstu varjitā /
atasīpuṣpasaṅkāśā pāvakocchiṣṭavarjitā // Mmk_20.218 //

mahāmeghasamākārā nīlakajjalavarṇitā /
varāhākāra tathā kecit parapuṣṭasamaprabhā /
dṛśyante gaganā ghorā tasmād deśādapakramet // Mmk_20.219 //

Vaidya 164

mahākrūrā tathā raudrā dṛśyante krūrakarmiṇaḥ /
mahāduḥkhaṃ mahāghoraṃ māryopasṛṣṭireva vā /
mahādurbhikṣamityāhustasmiṃ deśe bhayānakam // Mmk_20.220 //

oḍrapuṣpasamākāraṃ raktabhāskaravidviṣam /
asṛgvarṇaṃ yadā paśyeduditaṃ ketunabhastalam // Mmk_20.221 //

sarvatra vyādhitadvegaṃ bahusattvoparodhinam /
nṛpatīnāṃ tadā mṛtyustatkṣaṇādevamādiśet // Mmk_20.222 //

akasmāt paśyate yo hi naro vā yadi vā striyaḥ /
tasya mṛtyu samādiṣṭaṃ saptāhābhyantareṇa tu // Mmk_20.223 //

dvirātraistribhirvāpi divasaiḥ śastribhirhanyate /
tadā divā vā yadi vā paśyedakasmānniśireva vā // Mmk_20.224 //

tasya mṛtyu samādiṣṭā tatkṣaṇādeva bhūtale /
viṣeṇa hanyate jantuḥ śastribhirvā na saṃśayaḥ // Mmk_20.225 //

śuklā snigdhavarṇāśca niśireva sukhodayā /
anyathā darśanaṃ neṣṭaṃ vividhākārarūpiṇām // Mmk_20.226 //

svakāyaparakāye vā yadi ketusamāśritā /
rātrau cāpi divā cāpi sadyaḥ prāṇaharāḥ smṛtā // Mmk_20.227 //

śuklavarṇāṃ yadā paśye śaśigokṣīrasamaprabhām /
himakundasamākārāṃ nānāratnasamaprabhām /
tasya rājyaṃ samākhyātaṃ siddhirvā mantrajāpine // Mmk_20.228 //

ete ketavo iṣṭā śarīre mandire 'pi vā /
svasainyaparasainye vā yatrasthaṃ tatra phalapradam /
tamāhuḥ kīrtitāṃ śreṣṭhāṃ nānācitrasamaprabhām // Mmk_20.229 //

dṛśyante sarvato martyaiḥ bahvānarthāvahāḥ smṛtāḥ /
sarvataḥ kathitā martyairvigrahe mandire 'pi vā // Mmk_20.230 //

ketavaḥ siddhakāyānāṃ sarveṣṭāḥ saphalāḥ smṛtāḥ /
anyathā kutsitāḥ sarve bahuduḥkhabhayapradāḥ // Mmk_20.231 //

sarve vai kathitā hyete ketavo grahacihnitāḥ /
pūrvavat kathitaṃ sarvaṃ tithinakṣatrarāśijāḥ // Mmk_20.232 //

vividhairvārayogaistu grahaiścāpi maharddhikāḥ /
pūrvavat sarvamityeṣāṃ kathitāḥ sarvataḥ loke // Mmk_20.233 //

Vaidya 165

tadā sarve te saṃjñino keciccārusamaprabhā /
citrā kvacittataḥ śubhraḥ snigdho varṇataḥ śubhaḥ // Mmk_20.234 //

sunetro netranāmaḥ śuśikundasamaprabhaḥ /
subhrū sunayanaścaiva rugmavarṇaḥ sahemajaḥ // Mmk_20.235 //

sarve sitā vicitrāśca nānānāmasamoditāḥ /
ṣaḍvarṇānāmapi teṣāṃ ketūnāṃ nibodhitā // Mmk_20.236 //

nānāvarṇarūpāṇāṃ tatsaṃjñāśca prayojayet /
nānāvikṛtino ye 'pi ghorāḥ sudāruṇāḥ // Mmk_20.237 //

ye mayā kathitā pūrvaṃ tatsaṃjñāśca sarvataḥ /
evamādyādhikā proktā ketavo bahurūpiṇaḥ // Mmk_20.238 //

mānuṣāṇāṃ tadā cakre śubhāśubhaphalodayāḥ /
vigrahā grahamukhyānāṃ dṛśyate ca samantataḥ // Mmk_20.239 //

devāsure ca yuddhe vai darśayanti tadātmanām /
mahāprabhāvā maheśākhyā divyā divyayonayaḥ // Mmk_20.240 //

sitāḥ śubhodayāḥ sarve devaparṣatsamāśritāḥ /
vikṛtāvikṛtarūpāstu kutsitā vikṛtavarṇinaḥ /
sarve vai asurapakṣe tu krūrakarmāntacāriṇā // Mmk_20.241 //

yadā devāsure yuddhe vartamāne mahadbhaye /
asurāḥ parājitā devaiḥ ketavaḥ sūcayanti te /
darśane bhū(ta)le martyaṃ pradadyuḥ sarvato nabhaḥ // Mmk_20.242 //

sitāḥ śubhaphalā nityamiṣṭāścaiva surapriyā /
darśayanti tadātmānaṃ devapakṣasamāśritāḥ /
martyānāṃ tadā kṣipraṃ subhikṣamārogyavinirdiśet // Mmk_20.243 //

asurairnirjitā devā yadā kāle bhavanti vai /
tadā vikṛvarṇāstu krūrakarmaniyojitā /
asurāṇāṃ tadā pakṣe ketava udayanti vai // Mmk_20.244 //

tadā sarvataḥ krūrā vātā vāyanti jantunām /
mahāvṛṣṭimanāvṛṣṭināgāścaiva krūriṇaḥ // Mmk_20.245 //

mumoca viṣajāṃ toyaṃ bahuvyādhisamākulam /
mānuṣāṇāṃ tadā cakre viṣavisphoṭamūrcchanam // Mmk_20.246 //

vividhā rākṣasā caiva daityayakṣasamāśritā /
kurvanti mānuṣāṃ hiṃsāmatidāruṇavighnakām // Mmk_20.247 //

Vaidya 166

prāṇoparodhinaṃ duḥkhaṃ kurvantīha mahītale /
aśmavṛṣṭiṃ tadākāśe prapated bhūtale tadā // Mmk_20.248 //

mahāvātāḥ pravāyanti tasmiṃ kāle tu bhīṣaṇāḥ /
pracaṇḍā vāyavo vānti bahusattvāpakāriṇaḥ // Mmk_20.249 //

nānātiryagatā prāṇā sasyanāśaṃ pracakrire /
bahubhūtagaṇāḥ krūrā kurvantīha ca bhūtale /
mānuṣāṇāṃ tadā vighnaṃ cakrire prāṇoparodhinām // Mmk_20.250 //

evaṃprakārā hyanekāśca bahuvighnasamāśrayā /
nānātiryaggatāścaiva caṇḍāḥ śvāpadamauragāḥ // Mmk_20.251 //

vividhā nāgayonisthā sattvānāmapakārakā /
prāṇoparodhinaṃ kurvanti vividhā mlecchataskarā // Mmk_20.252 //

kapilā bhāsato varṇā vātā krūrāśca agnijāḥ /
vāyanti vividhā loke yadā devaparājayet // Mmk_20.253 //

adharmiṣṭhā tadā martyā jāmbūdvīpagatā sadā /
tadā te devapakṣāstu hīyante daityayonibhiḥ // Mmk_20.254 //

yadā dharmavataḥ sattvā bhūtale 'smiṃ samāgatā /
buddhadharmaratāḥ śreṣṭhā saṅghe caiva sadā varā // Mmk_20.255 //

mātṛpitṛbhaktāśca satyasattvā jape ratā /
tadā te sarvato devā nirjije daityayonijam // Mmk_20.256 //

tadā sasyaphalasampannā bahupūrṇā vasundharā//

dīrghakālāyuṣo martyā bahusaṅkhyaparāyaṇā // Mmk_20.257 //

dhārmikā nṛpatayaḥ sarve sukhadāḥ saukhyaparāyaṇāḥ /
tadā tāsu sukhā daityā hlādino vyādhināśakāḥ /
bhaveyuḥ sarve te loke sukhakāraṇaśītalāḥ // Mmk_20.258 //

nātiśītā na coṣṇā vai ṛtavaḥ sukhadā sadā /
nānāpakṣigaṇāścaiva kūjayenmadhuraṃ sadā // Mmk_20.259 //

bahupuṣpaphalāḍhyā tu taravaḥ sarvato śubhā /
sarve vyādhivinirmuktā jantavo bhūnivāsinaḥ // Mmk_20.260 //

na codvegaṃ tadā cakre nṛpatirdhārmiko bhavet /
bahudhānyasukhāścaiva nānāratnatha mandiram // Mmk_20.261 //

paśyate sarvayonyāṃstu jambūdvīpagatā narāḥ /
phalāḍhyā taravo nityaṃ bahukṣīrāśca dhenavaḥ // Mmk_20.262 //

Vaidya 167

dharmāyatanaśatrāśca kūpavākya samantataḥ /
kurvante ca janāḥ sarve jambūdvīpagatā narāḥ // Mmk_20.263 //

bahudhā bahuvidhāścaiva prāṇidharmarataḥ sthitāḥ /
samantāt sarvato teṣāṃ yasya pūrṇā vasundharā // Mmk_20.264 //

viparītā tadanyathā teṣāṃ bhraṣṭamaryādaceṣṭitām /
karme yugādhame kāle anyathā phalamādiśet // Mmk_20.265 //

niḥphalaṃ saphalaṃ caiva + + + + + + + + + + /
vikṛtaṃ hetujaṃ karma aśubhā caiva kāmayet // Mmk_20.266 //

iti /

bodhisattvapiṭakāvatasaṃkānmahāyānavaipulyasūtrād āryamañjuśriyamūlakalpāccaturtho nimittajñānamahotpādapaṭalaparivartaḥ parisamāpta iti //

Vaidya 168

Atha ekaviṃśaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīye kalpavisare sarvasādhanopayike mantracaryābhiyuktasya sādhanakāle sarvamantrāṇāṃ sarvakalpavistareṣu rāhurāgamanasurāṇāmadhipateḥ sarvagrahānāyakasya grahasaṃjñā candradivākarādiṣu nakṣatrayogena dṛśyante / ta śṛṇu sādhu ca suṣṭhu ca manasi kuru te bhāṣiṣye //

evamukte bhagavatā śākyamuninā samyak sambuddhena mañjuśrīḥ kumārabhūtaḥ uttarāsaṅgaṃ kṛtvā bhagavatastriḥpradakṣiṇīkṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃ tenāñjali pragṛhya bhagavataścaraṇayornipatya punarevotthāya bhagavantamanimiṣaṃ vyavalokayamānaḥ utphullanayano bhūtvā hṛṣṭatuṣṭo bhagavantamevamāha - tat sādhu bhagavāṃ nirdiśatu rāhorāgamanam ; yatra sattvānāṃ mantracaryābhiyuktānāṃ siddhikālaṃ bhaveyuriti sarvasattvānāṃ ca sukhodayaṃ śubhāśubhanimittaṃ vā; taṃ nirdiśatu bhagavāṃ / yasyedānīṃ kālaṃ manyase //

atha khalu bhagavān śākyamuniḥ mañjuśriyasya kumārabhūtasya sādhukāramadāt / sādhu mañjuśrīḥ yastvaṃ tathāgatametamatha paripraśnase sarvasattvānāṃ ca hitāyodyuktaḥ / tena hi mañjuśrīḥ śṛṇu bhāṣiṣye / sarvasattvānāṃ nirdiśaśceti //

ādau tāva grahaiḥ krūraiḥ rāhoścandramaṇḍale /
āgamodite kāle yathāvantaṃ nibodhitā // Mmk_21.1 //

yadā devāsuraṃ yuddhaṃ vartate ca mahad bhayam /
tadāsau daityarājā vai dānavendro maharddhikaḥ // Mmk_21.2 //

mahābhayaḥ pramāṇā vai samantāducchrito mahāṃ /
+ + + + + + + + + + sumeroradhiko bhavet // Mmk_21.3 //

mahāpramāṇaḥ krūro 'sau atidarpātidarpitaḥ /
prabhaviṣṇurgraho mukhyo yadā bheje surālayam // Mmk_21.4 //

tataḥ pāṇinā parāmṛśya sumeruṃ devasammitim /
apsarāṃ prekṣate daityaḥ yadā kāle nabhastalam /
tadā candramasapūrṇaḥ kare vāme sa daityarāṭ // Mmk_21.5 //

nānāmaṇayastasya kare kaṅkanatāṃ gatā /
tadā bhuvi loke 'smiṃ grahabhūteti kathyate // Mmk_21.6 //

yadā padmarāge 'smiṃ arcirbhavati raktakā /
tadā tārkikā mānavā āhuḥ āgreyaṃ maṇḍalaṃ vibhoḥ // Mmk_21.7 //

yadā tu nīlarakte 'smiṃ prabhā nīlatāṃ vrajet /
tadā nīlamiti jñeyaṃ śaśine bhāskare 'pi vā // Mmk_21.8 //

Vaidya 169

māhendramiti kathyate tārkikā bhuvi mānavā /
vāyavyamaṇḍalamityāhustārkikā eva te tadā // Mmk_21.9 //

vividhā ratnamālebhyo vividhā ratnasambhavā /
vividhaṃ tārkike śāstre vividhā gatiyonijāḥ // Mmk_21.10 //

vividhaiva kriyā teṣāṃ vividhā phalasampadā /
samyag jñānavihīnānāṃ bāliśānāmiyaṃ kriyā /
tasmāt tathāgataṃ jñānaṃ samyak tena niyojayet // Mmk_21.11 //

asurasya tadā dṛṣṭiḥ ajñāneṣveva divaukasām /
rathaṃ sampūrṇayāmāsa śaśinasya mahātmane /
yadā kāle bhuvi martyānāṃ rāhorāgamanaṃ bhuvi // Mmk_21.12 //

śaśimaṇḍalamākramya yadā tiṣṭhati sa grahaḥ /
tadā mahad bhayaṃ vidyānakṣatreṣveva nibodhatām // Mmk_21.13 //

aśvinyeva yadā yuktaḥ śaśine bhāskaramaṇḍalau /
ubhau tau yugmataḥ grāsaṃ divā rātrau ca kathyate /
aśvinyāgamanaṃ nityaṃ durbhikṣaṃ taṃ vidurbudhāḥ // Mmk_21.14 //

bharaṇyāṃ tu yadā candraṃ ravervā maṇḍalāśrayet /
vividhā sasyaniḥṣpattiḥ subhikṣaṃ cāpi nirdiśet // Mmk_21.15 //

kṛttikāsu yadā candraḥ rāhunā grasyate dhruvam /
rātrau vā yadi prabhāte vā yāmānte ninditaṃ hitam // Mmk_21.16 //

tadā vindyā mahad duḥkhaṃ vyādhisambhavameva vā /
madhyadeśeṣu nānyatra bhavennakṣatramādibhiḥ /
janapadeṣveva vaktavyo nṛpairbodhividhodbhavaiḥ // Mmk_21.17 //

mṛgaśirāsu yadā candraḥ bhāskaro vā nabhastale /
rāhuṇā grastapūrvau tau astaṃ yātau maharddhikau // Mmk_21.18 //

pūrvadeśe narā yātu vyādhibhirhanyate tadā /
nṛpādhyakṣā gatāyuṣyā tatra deśe vinirdiśet // Mmk_21.19 //

ārdrāyāṃ punarvasuścaiva grastau ca śaśibhāskarau /
rudhirāktā mahīṃ sarvāṃ mlecchadeśeṣu kīrtayet // Mmk_21.20 //

anyonyahatavidhvastā hataprāṇā gatāyuṣā /
nirdiṣṭā tatra deśe 'smin pūrvamuttarayostadā /
nikṛṣṭā pāpakarmāṇaḥ mlecchataskaratāṃ gatāḥ // Mmk_21.21 //

Vaidya 170

puṇyāśleṣau yadā candre bhāskare vā nabhastale /
rāhuṇā grastabimbā tau madhyāhne vārddharātrataḥ /
tadā vidyānmahādoṣa paścādanyāṃ nṛpeśvarām // Mmk_21.22 //

maghāsu yadi grasyetau śaśibhāskaramaṇḍalau /
rāhuṇā saha mudyanto astaṃ yātau grahottamau /
tadā prahāya taṃ vidyājjambūdvīpeṣu sarvataḥ // Mmk_21.23 //

durbhikṣarāṣṭrabhaṅgaṃ ca mahāmāriṃ ca nirdiśet /
ubhau phalgunisaṃyuktau rāhurāgamanaṃ bhavet // Mmk_21.24 //

madhyāhne 'thavā rātre ca mucyate ca punaḥ kṣaṇāt /
subhikṣaṃ tato vidyājjambūdvīpeṣu dṛśyate // Mmk_21.25 //

hastacitre yadā rāhuḥ grasate candrabhāskarau /
grastau saha mucyete astaṃ yātau ca duḥkhadā // Mmk_21.26 //

mahāmāribhayaṃ tatra taskarāṇāṃ samantataḥ /
nṛpāśca nṛpavarā śreṣṭhā hanyante vyādhibhistadā /
diśaḥ sarve samantādvai durbhikṣaṃ cāpi nirdiśet // Mmk_21.27 //

viśākhasvātinau yuktau nakṣatravarapūjitau /
rāhorāgamanaṃ vidyāt paśūnāṃ pīḍasambhavām /
vividhā kulamukhyāstu hanyante śastribhistadā // Mmk_21.28 //

jyeṣṭhānurādhasaṃyuktau nakṣatrau varavarṇitau /
rāhorāgamanaṃ tatra subhikṣaṃ vā vinirdiśet // Mmk_21.29 //

mūlena yadi candrasthaḥ rāhurdṛśyati bhūtale /
udayantaṃ tadā grastaṃ uditaṃ vāpi sarvataḥ // Mmk_21.30 //

astaṃ yātena tenaiva śaśino rāhuṇā sadā /
prācyādhyakṣo vinaśyeyuḥ pūrvadeśajanālayāḥ // Mmk_21.31 //

mahāntaṃ śastrasampātaṃ durbhikṣaṃ cāpi nirdiśet /
paracakrabhayād bhinnā trastā gauḍajanā janā /
rājā vai naśyate tatra vyādhinā saha mūrchitaḥ // Mmk_21.32 //

ubhau aṣādau tadākāle rāhurdṛśyati medinīm /
tatra duḥkhaṃ mahāvyādhi tatra dṛśyati bhūtale /
nṛpamukhyāstadā sarve duṣṭacittā parasparam // Mmk_21.33 //

dhaniṣṭhe śravaṇe caiva nirdiṣṭaṃ lokaninditam /
nānā gaṇamukhyā vai viśliṣṭānyonyatadbhuvā // Mmk_21.34 //

(Vaidya 171) /

pūrvabhadrapade caiva nakṣatre śatabhiṣe tathā /
rāhurāgamanaṃ dṛśyeta subhikṣaṃ caivaṃ nirdiśet // Mmk_21.35 //

uttarāyāṃ yadā yuktaḥ nakṣatre bhadrapade tathā /
rāhurāgamanaṃ śreṣṭhaṃ divā rātrau tu ninditam // Mmk_21.36 //

revatyāṃ tu yadā candraḥ rāhuṇā grasta sarvataḥ /
udayantaṃ tathā bhānorniśirvā candramaṇḍale // Mmk_21.37 //

astaṃ yāto yadā rāhurgrahamukhyaiḥ sahottamaiḥ /
madhyadeśācca pīḍyante māgadho nṛpatervadhaḥ // Mmk_21.38 //

etad gaṇitaṃ jñānaṃ mānuṣāṇāṃ mahītale /
nakṣatrāṇāmetat pramāṇaṃ caiva kīrtitam /
aśakyaṃ mānuṣairanyaiḥ pramāṇaṃ grahayonitam // Mmk_21.39 //

nakṣatramālā vicitrā vai bhramate vai nabhastale /
etanmānuṣāṃ saṅkhyāttato 'nyad devayonijām // Mmk_21.40 //

yo yasya grahamukhyo vā kṣetrarāśisamoditā /
nakṣatraṃ kathitaṃ pūrvaṃ tasya taṃ kurute 'nyathā // Mmk_21.41 //

īṣat pramāṇaṃ na doṣo 'sti bahuvācāsti ninditam /
etat pramāṇakāle vai grahamukhyo 'rthakṛt smṛtaḥ // Mmk_21.42 //

kālaṃ kathitaṃ jñeyaṃ niyamaṃ caiva kīrtyate /
nakṣatrarāśisaṃyuktaḥ kampo nirghāt ulkinaḥ // Mmk_21.43 //

sagrahau yadi tatrasthau ravicandrau tu dṛśyate /
ubhayāntaṃ tadā tasya nakṣatrāṃ jātibhūṣitām // Mmk_21.44 //

anyathā niṣphalaṃ vidyāt prabhāvaṃ vāpi nindite /
tasmājjape tadā kāle mantrasiddhisamoditā // Mmk_21.45 //

dhūmravarṇaṃ yadākāśaṃ dṛśyate sarvataḥ sadā /
tadā mahad bhayaṃ vidyāt paracakrabhayet tadā // Mmk_21.46 //

śaśine bhāskare cāpi dhūmravarṇo yadā bhavet /
paryeṣā dvitrayo vā vā tatra vidyānmahad bhayam // Mmk_21.47 //

dhūmikāyāṃ bhaved vṛṣṭiḥ sarvakāle bhayānake /
kutsitaṃ sarvato vidyāttatra vyādhisamāgamam // Mmk_21.48 //

grīṣme śarade caiva dhūmikā yadi jāyate /
samantāt saptarātraṃ tu tatra vidyānmahad bhayam // Mmk_21.49 //

Vaidya 172

divā vā yadi vā rātrau dhūmikā yadi jāyate /
nakṣatrairgrahacihnaistu tithivārāntareṇa vā // Mmk_21.50 //

pūrvavat kathitaṃ sarvaṃ yathā nirghāt ulkinām /
taireva divasaiḥ pūrvaṃ dhūmikāyā niyojayet // Mmk_21.51 //

ardharātre 'tha madhyāhne dhūmikā jāyate sadā /
tatra vidyānmahodvegaṃ nṛpatīnā purottamām // Mmk_21.52 //

śarade yadi hemante grīṣme prāvṛṣe 'pi vā /
dhūmikā sarvato jñeyā nakṣatraiścaiva kīrttitaḥ // Mmk_21.53 //

śubhāśubhaṃ tathā jñeyaṃ divā vā yadi vāniśā /
niḥphalaṃ cāpi vidyā vai saphalāṃ cāpi kīrttitām // Mmk_21.54 //

sarvataḥ bhūmikampe vāpi tatholkacaikato rāhusamāgamam /
tatra dhūmo bhaved yadyat samantāścaiva nabhastale /
acirāt tatra tad rājyaṃ ghātyate śastribhiḥ sadā // Mmk_21.55 //

prabhavaḥ sarvato deśe mṛtyuścaiva prakirtyate /
saptāhādvijayamukhyā bhuvi vātā sattvayonayaḥ // Mmk_21.56 //

ghātyante sarvato nityaṃ śastribhirmṛtyuvaśānugā /
anyonyāparato rājyaṃ kṛpāvarjitacetasaḥ /
vibhinnā śastribhiḥ kṣipraṃ vaṇijā nṛpayonayaḥ // Mmk_21.57 //

grīṣme sitavarṇastu nabho yatra pradṛśyate /
mahāvyādhibhayaṃ tatra nīle caiva śivodayam // Mmk_21.58 //

pītanirbhāsamudyantaṃ savitā dṛśyate yadā /
grīṣme ca kathitā mṛtyuḥ śaratkāle ca ninditam // Mmk_21.59 //

hemante ca vasante ca tāmravarṇaḥ pradṛśyate /
anyathā pītanirbhāsau nindito lokavarjitaḥ // Mmk_21.60 //

śarade grīṣmato jñeyaḥ mitivarṇaḥ praśasyate /
prāvṛḍkāle tathā śubhre pīto vā na ca + + + + // Mmk_21.61 //

mahāprabhāvasaṅkāśaṃ mahānīlasamaprabhaḥ /
namo jñeyaṃ sadākālaṃ sarvasaukhyaphalapradam // Mmk_21.62 //

viparītaṃ tato vidyā deśamāvāsapīḍanam /
sasyopaghātamāriṃ ca durbhikṣaṃ cāpi mucyate // Mmk_21.63 //

atikaṣṭaṃ surā hyetaṃ bhayaṃ vā rasadūṣitam /
mahāpraṇādaṃ ghoraṃ ca śukre vai ca nabhastale // Mmk_21.64 //

Vaidya 173

tatkṣaṇādeva sarveṣāṃ nṛpatīnāṃ prāṇoparodhinam /
tato 'nyacchubhasaṃyuktaṃ śreyasā caiva kalpayet // Mmk_21.65 //

sagrahe bhāskare candre yadā rāho mahadbhaye /
naśyante janapadāstatra vividhā karmayonijā /
tato 'nyacchubhasaṃyuktaṃ śabdaṃ lokapūjitam // Mmk_21.66 //

śreyasārthe niyoktāsau suraśreṣṭhā grahottamā /
vividhā mantra siddhyante vividhā mūlaphalapradā // Mmk_21.67 //

vividhā vā na vā sarve vividhā prāṇasambhavāḥ /
anekākārasampannā svarūpā vikṛtāstadā // Mmk_21.68 //

nānāpraharaṇāścaiva nānāśastrasamudbhavā /
sarvamatayo hyagrā mūlamantrasubhūṣaṇā /
sarve te sādhyamāne vai siddhiṃ gaccheyu sagrahā // Mmk_21.69 //

grahe candre yadā bhāno rāhuṇārtho 'pi sagrahe /
tasmiṃ kāle tadā jāpī mantramāvartayet sadā // Mmk_21.70 //

sarve te varadāścaiva + + + + bhavanti te /
sattvopakāraṃ phalaṃ hyetat pratiṣṭhā tatra dṛśyate /
sidhyante mantrarāṭ kṣipraṃ grahe japtā sarāhuke // Mmk_21.71 //

saptabhirdivasairmāsaiḥ pakṣaiścāpi supūjitāḥ /
mantrāṇāṃ siddhinirdiṣṭā sagrahe candrabhāskarau /
yāmānte ardharātre vai siddhiruktā tathāgataiḥ // Mmk_21.72 //

vidhiyuktāstu vai mantrā vihīnāṃ neṣyate dhruvam /
brahmasyāpi mahātmānaṃ kiṃ punarbhuvi mānuṣām // Mmk_21.73 //

śakrasyāpi ca devasya rudrasyāpi triśūline /
viṣṇoścakragadāhaste tārkṣasyāpi mahātmane /
neṣyate siddhireteṣāṃ vidhihīnena karmaṇām // Mmk_21.74 //

mantre sujapte yukte ca tantrayuktena hetunā /
sidhyante itarasyāpi + + + + + + + + + + + // Mmk_21.75 //

vidhinā mānuṣairmuktā vidyātattvasubhūṣitā /
sidhyante sagrahā kṣiptā japtā kāleṣu yojitā // Mmk_21.76 //

dadāti phalasaṃyuktaṃ vidyā sarvatra yojitā /
hetukarmaphalā vidyā + + + hetudūṣaṇī // Mmk_21.77 //

Vaidya 174

karma sahetukaṃ vidyā vidyāddhetuphalodayā /
vidyā karmaphalaṃ caiva hetu cānya niyojayet // Mmk_21.78 //

catuḥprakārāttathā vidyā caturthā karmasu yojitā /
dadyāt karmaphalaṃ kṣipraṃ sā vidyā hetuyojitā // Mmk_21.79 //

sā vidyā phalato jñeyā buddhaiścāpi supūjitā /
vidyā sarvārthasaṃyuktā pravarā sarvakarmikā // Mmk_21.80 //

pradadyuḥ karmato siddhiṃ sā vidyā karmasu yojitā /
śreyasā caiva yojayet na mantrāṇāṃ gatigocaram // Mmk_21.81 //

prabhāvaṃ mantrasiddhiṃ ca lokatattvaṃ nibodhatām /
niḥphalaṃ karmato vā vā phalaṃ karmaṃ ca tatra ca // Mmk_21.82 //

+ + + + + + + lokatattvaniyojitām /
dṛśyate phalaheturvā mantrā buddhaiśca varṇitā // Mmk_21.83 //

na phalaṃ karma kramaṃ hanti nāphalaṃ karma kriyā parā /
phalaṃ karmasamārambhāt siddhi mantreṣu jāyate // Mmk_21.84 //

guṇaṃ dravyakramāyogā kramaṃ dravyākriyākramā /
mantrarāṭ siddhyate tatra phalā karmeṣu yojitā // Mmk_21.85 //

vidhidravyasamāyuktaḥ vṛttastho karmayojitaḥ /
na yoniḥ karmato jñeyaṃ yo niyuktaḥ sadā phale // Mmk_21.86 //

na bṛhatkarmatāṃ yānti siddhimantrakṣaraṃ sadā /
tadā mantrī japenmantraṃ vidhiyonisamāśrayā // Mmk_21.87 //

kālakramā guṇāścaiva vidhiyonigatisaugataḥ /
siddhyante mantrarāṭ sarve vidhikālārthasādhikā // Mmk_21.88 //

na guṇaṃ dravyato jñeyaṃ nādravyaṃ guṇamucyate /
guṇadravyasamāyogāt saṃyogānmantramarcayet // Mmk_21.89 //

arcitā devatāḥ sarve āmukhenaiva yojayet /
tatpramāṇaṃ guṇaṃ dravyaṃ kṣipramantreṣu sādhayet // Mmk_21.90 //

kramaḥ kālaguṇopetaḥ guṇakālakramakriyā /
caturdhā dṛśyate siddhiḥ mantreṣveva suyojitā // Mmk_21.91 //

prabhāvaṃ guṇavistāraṃ sattvanītisukhodayam /
pradadyuḥ sarvato mantrā guṇeṣveva niyojitāḥ // Mmk_21.92 //

prabhavaṃ sarvataḥ karma guṇadravyaṃ ca siddhyate /
nāpi dravyā guṇāmetā dravyakarmācca varjitā // Mmk_21.93 //

Vaidya 175

na siddhiṃ dadyu tatkṣipraṃ yatheṣṭamanasodbhavāt /
mānasā mantranirdiṣṭā na vācā manasā vinā // Mmk_21.94 //

vānyato mantravijñeyā na vānyā manase vinā /
nānyakarmā manaścaiva saṃyogāt siddhiriṣyate // Mmk_21.95 //

na dṛṣṭikarmato hīnā neṣṭaṃ karmavivarjitam /
samyag dṛṣṭi tathā karmaṃ vāk cittaṃ ca yojitam // Mmk_21.96 //

siddhyante devatāḥ kṣipraṃ mantratantrākṣaroditam /
samyagdṛṣṭisamāyogā samyak karmāntayojayoḥ // Mmk_21.97 //

+ + + + + + mantrā siddhyanti sarvadā samyak /
karmāntavāksumopetaṃ samyagdṛṣṭisuyojitam // Mmk_21.98 //

siddhyante sarvato mantrāḥ samyak karmāntayojitāḥ /
na cittena vinā mantraṃ na smṛtyā saha cittayoḥ // Mmk_21.99 //

samyak smṛtyā ca citte ca dṛśyate mantrasiddhaye /
na smṛtyā ca vinirmuktā mantra uktastathāgataiḥ // Mmk_21.100 //

smṛtyā samādhibhāvena samyak tena niyojitāḥ /
dṛśyante ūrjitaṃ mantraiḥ sidhyante ca samādhinā // Mmk_21.101 //

samyaksamādhino bhāvo mantrā lokasupūjitām /
tatprayogā imā mantrāḥ samādhyā paribhāvitā // Mmk_21.102 //

sidhyante mantrarāṭ tatra yogaṃ cāpi supuṣkalam /
samyak samādhibhirdhyeyaṃ mantraṃ dhyānādikaṃ param // Mmk_21.103 //

sidhyante yogino mantrā nāyogāt siddhimucyate /
yo mayā kathitaṃ pūrvaṃ samyaguktasuyojitam // Mmk_21.104 //

nānyathā siddhimityāhurmunayaḥ sattvavatsalāḥ /
nāsaṅkalpād bhavenmantraḥ samyak tattvārthayojitāḥ // Mmk_21.105 //

saṅkalpā mantra sidhyante samyak te vidhiyojitāḥ /
na pūjya mantrarāṭ sarve samyak saṅkalpavarjitāḥ // Mmk_21.106 //

sidhyante sarvato mantrāḥ samyagājīvayojitā /
samyak saṅkalpato jñeyaṃ mantreṣveva sukhodayam // Mmk_21.107 //

ājīve śuddhitāṃ yāti mantrā samyak prayojitā /
sidhyante bhuvi nirdiṣṭā mantramukhyā suyojitā // Mmk_21.108 //

ājīvaṃ hi phalaṃ yukto samyageva suyojayet /
samyak sañjīvarato mantrī śuddhacittaḥ sadā śucau // Mmk_21.109 //

Vaidya 176

śucinaḥ śucikarmasya śucikarmāntacāriṇaḥ /
sidhyante śucino mantrā kaśmalākaśmale sadā // Mmk_21.110 //

kravyādā yetarā mantrā ye cānye parikīrtitā /
sidhyante mantriṇāṃ mantrāḥ kravyādeṣveva bhāṣitāḥ // Mmk_21.111 //

rudraviṣṇurgrahā corai garuḍaiścāpi maharddhikaiḥ /
yakṣarākṣasagītāstu sidhyante mantrakaśmalāḥ // Mmk_21.112 //

vividhairbhūtagaṇaiścāpi piśācairmantrabhāṣitāḥ /
svayaṃ na sidhyate vidhinā hīnā aśaucācārarateṣvapi // Mmk_21.113 //

vidhinā yojitā kṣipraṃ aśauceṣveva siddhidā /
tasmānmantraṃ na kurvīta vidhihīnaṃ tu karmayoḥ // Mmk_21.114 //

sidhyante sāśravā mantrā vidhikarmasuyojitāḥ /
sādhyāstu tathā mantrā āryā buddhaistu bhāṣitā // Mmk_21.115 //

teṣāṃ siddhi vinirdiṣṭā mārgeṣveva suyojitā /
āryāṣṭāṅgikaṃ mārga catuḥsatyasuyojitam // Mmk_21.116 //

caturdhyāna sadāceyaṃ catvāraścaraṇāśritāḥ /
bhidyante mantramukhyāstu pravarā buddhopadeśitā // Mmk_21.117 //

anākhyeyasvabhāvaṃ vai gaganābhāvasvabhāvatām /
mantrāṇāṃ vidhinirdiṣṭāṃ āryāṇāṃ ca mahaujasām // Mmk_21.118 //

bhūmyānāṃ vidhinirdiṣṭā siddhimārgavivarjitam /
vidyānāṃ kathayiṣye 'haṃ tannibodhya divaukasāḥ // Mmk_21.119 //

daśakarmapathe mārge kuśale caiva subhāṣite /
sidhyante divyamantrāstu vidhidṛṣṭena karmaṇā // Mmk_21.120 //

iti /

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrādāryamañjuśrīmūlakalpādekunaviṃśatipaṭalavisarāt pañcamaḥ grahotpādaniyamanimittamantrakriyānirdeśaparivartapaṭalavisaraḥ parisamāpta iti //

Vaidya 177

Atha dvāviṃśaḥ paṭalavisaraḥ /

atha bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīye mūlakalpapaṭalavisare sarvabhūtarutanimittajñānaparivarttanirdeśaṃ nāma / taṃ bhāṣiṣye 'ham / yaṃ jñātvā sarvamantracaryāniyogayuktāḥ sarvasattvā sarvamantrāṇāṃ kālākālaṃ jñāsyanate / taṃ śṛṇu / sādhu ca suṣṭhu ca manasi kuru / bhāṣiṣye 'ham //

atha mañjuśrīḥ kumārabhūto utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavataḥ śākyamuneḥ siṃhāsanaṃ tenāñjalimupanāmya trirapi pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā bhagavantametadavocat / tat sādhu bhagavāṃ nirdiśatu / taṃ bhūtarutajñānanirdeśaṃ sarvasattvānāmarthāya / tad bhaviṣyati sarvamantracaryānupraviṣṭānāṃ sarvakālaniyamopakaraṇaṃ siddhinimittaye / yasyedānīṃ bhagavāṃ kālaṃ manyase //

atha khalu bhagavāṃ śākyamuniḥ mañjuśriyasya kumārabhūtasya sādhukāramadāt / sādhu sādhu mañjuśrīḥ yastvaṃ tathāgatametamarthaṃ paripraśnitavyaṃ manyase / tena hi mañjuśrīḥ śṛṇuṣva nirdekṣyāmi / evamukte mañjuśrīrbhagavataścaraṇayornipatyotthāya niṣaṇṇo 'bhūddharmaśravaṇāya //

atha bhagavāṃ sarvāvatīṃ parṣadamavalokya sarvabhūtarutapracodanī nāma samādhiṃ samāpadyate sma / samanantarasamāpannasya bhagavataḥ ye kecit sattvānantāparyanteṣu lokadhātuṣu sthitā sarve te buddharaśmyāvabhāsitā sarvāṃśca tāṃ buddhāṃ bhagavatāṃ śirasā praṇamya anantāparyantalokadhātusthitāṃ abhyarcayena bhagavataḥ śākyamuneḥ śuddhāvāsabhavanoparisthitaṃ siṃhāsanaṃ tenopajagmuḥ / yena ca sahā lokadhātuḥ tena ca pratyaṣṭhāt / tatra ca sthitā sarvabhūtagaṇā buddhānubhāvena svakaṃ svakaṃ rutaṃ vidarśayantaḥ bhagavataḥ pādamūlasamīpopagatā dharmaśravaṇāya / bhagavantaṃ praṇamya mabhyarcya ca yathāsthāneṣu ca sanniṣaṇṇā abhūvaṃ dharmaśravaṇāya //

atha bhagavān śākyamuniḥ śākyasiṃho śākyarājādhitanayaḥ teṣāṃ sarvasattvānāṃ dhārmyā kathāyā sandarśayati samuttejayati sampraharṣayati teṣāṃ sarvabhūtasureśvarāṇāṃ tathā tathā dharmadeśanā kṛtavāṃ yathā taiḥ sarvaiḥ kaiścidanuttarāyāṃ samyaksaṃbodhaucityānyutpāditāni / kaiścit pratyekāyāṃ voko kaiścicchrāvakatve kaiścitkaiścit satyāni dṛṣṭvāni kaiścidarhatvaṃ sākṣātkṛtaṃ kaiścid daśakuśale karmapathe sthitvā praṇidhānaṃ kṛtam / anantāṃ buddhāṃ bhagavataḥ anantāṃ kalpakoṭīṣvajopasthānaglānapratyayabhaiṣajyapradānaṃ cīvarapiṇḍapātaśayanāsanapariṣkāraṃ pradadyāpa iti niyatā ca bhaviṣyāmo buddhabodheriti //

atha bhagavāṃ śākyamuniḥ teṣāṃ sattvānāmāśayaṃ jñātvā mantraṃ bhāṣate sma sarvabhūtarutābhijñā nāma / yaṃ sādhayitvā sarvabodhisattvāḥ sarvasattvāśca rutaṃ vijāneyuḥ ekakṣaṇena sarveṣāṃ sarvasattvānāṃ yathāgocaramasthitānām / katamaṃ ca tat //

namaḥ samantabuddhānāmapratihataśāsanānāṃ samantāparyantāvasthitānāṃ mahākāruṇikānām / om namaḥ sarvavide svāhā //

Vaidya 178

kalpamasya bhavati / ādau tāvanmahāraṇyaṃ gatvā kṣīrayāvakāhāraḥ mūlaphalaśākāhāro vā akṣaralakṣaṃ japet / triḥkālasnāyinā valkalavāsasā pūrvavat sarvaṃ vidhinā kartavyam / yathā mantratantreṣu tathāgatakulodbhaveṣu / tataḥ pūrvasevāṃ kṛtvā akṣaralakṣasyānte tatraiva sādhanamārabhet / vināpi paṭena / agnikuṇḍaṃ kṛtvā dvihastapramāṇaṃ caturhastavistīrṇaṃ samantāccaturaśraṃ sarvapuṣpaphalairarghyaṃ datvā prāṅmukhaḥ kuśaviṇḍakopaviṣṭaḥ navamagnimutpādya kṣīravṛkṣakāṣṭhairagniṃ prajvālya śrīphalaphalānāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt / trisandhyaṃ divasānyekaviṃśati //

tato pūrvāyāṃ diśi mahāvabhāsaṃ kṛtvā buddho bhagavānāgacchati / tato sādhake mūrdhni parāmṛśati / aparāmṛṣṭe sādhake tatkṣaṇādeva bhagavato vācā niścarate - siddhastvaṃ gaccha yatheṣṭam, iti kṛtvāntarddhīyate //

tataḥprabhṛti sādhakaḥ pañcābhijño bhavati mahāprabhāvadivyamūrttiḥ bodhisattvācāraḥ dviraṣṭavarṣākṛtiḥ yatheṣṭagatiḥ sarvabhūtarutajñaḥ, ekakṣaṇamātreṇa sarvabhūtānāṃ rutaṃ vijānīte prabhavaśca bhavati yatheṣṭagāmī / pañcavarṣasahasrāṇi jīvate / avaivarttiko bhavati bodhisattvaḥ / viṃśatibhiḥ sādhanapraveśairniyataṃ sidhyatīti nātra vicikitsā kāryā prasādhitasyāpi na mantraṃ japatā pūrvamāditaścaiva madhye caiva nibodhatām //

rutajñānaṃ prabhāvaṃ ca svabhāvaṃ caiva kīrtyate /
madhye āditaścaiva ante caiva divaukasām // Mmk_22.1 //

bhāṣitaṃ kathyate loke madhyadeśe ca kīrtitā /
māgadhā maṅgadeśeṣu kāśipuryā narottamā // Mmk_22.2 //

vṛjikosalamadhyeṣu nareṣveva yathāvaca /
tathā te devarāṭ sarve mantrāṃ vavre svabhāvataḥ // Mmk_22.3 //

tridaśo madhyadeśe ca vatsa paśya daśārṇavā /
amante yathā vācā tathā deśeṣu jāyate // Mmk_22.4 //

tridaśeṣveva sarvatra tathā vāṇīmudāhṛtā /
yāmā devamukhyāśca nirmāṇaśca sanirmitā // Mmk_22.5 //

tadā vācakṛtāṃ vācā madhyadeśārthacāriṇī /
tathārupiṇa sarve vai akaniṣṭhāśca maharddhikā // Mmk_22.6 //

sarve te suraḥ śreṣṭhā rūpadhātusamāśṛtā /
dhyānāhāragatā saumyā kadācidvācāmabhāṣire // Mmk_22.7 //

brāhmīśvaramatelā ca kalaviṅgarutasvanā /
madhurākṣaranirghoṣā mattakokilanisvanā // Mmk_22.8 //

Vaidya 179

yadyadārtthā bhaved vācā dhīragambhīrasaṃyutā /
tathā sarvato vakrā dṛṣṭyā caiva supūjitā // Mmk_22.9 //

bhavante te sadā devā madhyadeśe savācakā /
madhurākṣarasampannāḥ snigdhagambhīranādinaḥ // Mmk_22.10 //

meghagarjanā teṣāṃ vācaiṣā tāṃ tu lakṣayet /
madhyadeśā yathā martyā avantyeṣveva pūjitā // Mmk_22.11 //

vācā śabdasampannā tathā jñeyāṃ sureśvarām /
arūpiṇāṃ kṛto vācā asaṃjñāyatanasambhavām // Mmk_22.12 //

abhāvādāśrayāt teṣāṃ na vācāṃ jagmire surāḥ /
adhaḥ śreṣṭhāḥ surāḥ sarve madhyadeśeṣu vācakā // Mmk_22.13 //

madhyadeśārtthacihnānāṃ vācaiṣā sampravartate /
atha devāmatha bhūmyā vai yakṣāścaiva maharddhikāḥ // Mmk_22.14 //

devayonisamāviṣṭā bahusattvagaṇāstathā /
karoṭapāṇayo devā sadā matāśca vīṇakāḥ // Mmk_22.15 //

catvāro 'pi mahārājā caturyonisamāśritā /
tridaśā devamukhyāstu śakreṇa saha samāśritā // Mmk_22.16 //

suyāmāmatha sarvatra ūrdhvaṃ jāpi surūpiṇaḥ /
sarvadevagaṇā śreṣṭhā vācā hyeṣā tu kīrtyate // Mmk_22.17 //

madhyadeśe yathā martyā hīnotkṛṣṭamadhyamām /
tathā devavatī vācā hīnotkṛṣṭamadhyamām // Mmk_22.18 //

vācā tṛvidhā jñeyā hīnotkṛṣṭamadhyamā /
trividhāt karmato jñeyā hīnotkṛṣṭamadhyamā // Mmk_22.19 //

tathā devālaye vāṇī madhuraṃ cāpi sūktajitā /
rutaṃ mataṃ tathā jñeyaṃ karmeṣveva niyojayet // Mmk_22.20 //

asurāṇāṃ bhaved vācā gauḍapauṇḍrodbhavā sadā /
yathā gauḍajanaśreṣṭhaṃ rutaṃ śabdavibhūṣitam /
tathā daityagaṇā śreṣṭhaṃ rutaṃ cāpi niyojayet // Mmk_22.21 //

teṣāṃ paryaṭantānāṃ samantānāṃ ca purojavām /
yakṣarākṣasapretānāṃ nāgāṃścāpi sapūtanām /
sarveṣāmasurapakṣāṇā vaṅgasāmataṭāśrayāt // Mmk_22.22 //

harikele kalaśamukhye ca carmaraṅge hyaśeṣataḥ /
sarveṣāṃ janapadāaṃ vā tathā teṣāṃ tu kalpayet // Mmk_22.23 //

Vaidya 180

triprakārā yathoddiṣṭā teṣāṃ naiva viyojayet /
devānāṃ ca tathā nityaṃ purogānāṃ parikīrtayet // Mmk_22.24 //

pretayakṣagaṇādhyakṣā skandamātarakinnarā /
nāgāṃścaiva sadā kāle yathā vācā nibodhatām // Mmk_22.25 //

lāḍodreṣu tathā sindhau yathā muttarato tathā /
janeṣveva hi sarvatra tāṃ tu teṣāṃ niyojayet // Mmk_22.26 //

nāgānāṃ ca yathā lāḍī vācā hyuktā manīṣiṇī /
yakṣāṇāṃ tu tathā vācā uttarāṃ diśi ye narāḥ // Mmk_22.27 //

garuḍānāṃ yathā hyedre kinnarāṇāṃ tu kīrtyate /
nepāle sarvato vācā yathā sā tāṃ nibodhatām // Mmk_22.28 //

pūtanānāṃ tathā nāryā vindhyakukṣinivāsinām /
vindhyajātā manuṣyāṇāṃ mlecchānāṃ ca yā vācā // Mmk_22.29 //

pūtanānāṃ tu sā jñeyā vācaiṣāṃ parikīrtitā /
rākṣasānāṃ yathā vācā tāṃ vavre surottamā // Mmk_22.30 //

sasṛjyadakṣiṇā deśā andhralāṭeṣu kīrtitā /
draviḍānāṃ tu sarveṣāṃ ḍakārabahulā sadā // Mmk_22.31 //

tāṃ tu vācā samālakṣye rākṣaseṣveva niyojayet /
triḥprakārā tathā jñeyā rākṣasānāṃ kulayonayaḥ // Mmk_22.32 //

triḥprakāraiva vācaiṣā tridhā caiva niyojayet /
sarvato trividhā jñeyā deśabhāṣāśca te tridhā // Mmk_22.33 //

triḥprakāraṃ tathā karma trideśaṃ caiva yojayet /
trividhaḥ sarvato jñeyaḥ trividhaṃ karma rutaṃ smṛtam // Mmk_22.34 //

samaṃ sarvaiṣu tatraiva vidhātānyaṃ niyojayet /
nānābhūtagaṇā proktā nānābhūtalavāsinaḥ // Mmk_22.35 //

nānā ca bahubhāṣajñā nānāśāstravibhūṣitā /
mānuṣā mānuṣāṃ vidyā nānāvācavibhāṣitām // Mmk_22.36 //

nānāśāstramatā jñeyā nānāmantrārthaśālinaḥ /
nānākarmasamoddeśā nānāsiddhistu mucyate // Mmk_22.37 //

āviṣṭānāṃ yadā martyā pātrasthānasamāgatā /
teṣāṃ ca vidhiyuktena mantraiścāpi suyojitā // Mmk_22.38 //

āgatā bhūtale devāṃ vācanaiva vibhāvayet /
liṅgamarthaṃ tathā pātraṃ devaṃ caiva niyojayet // Mmk_22.39 //

Vaidya 181

śreyasā śreyase caiva āveśānāṃ tu lakṣayet /
nānādeśasamācārā nānābhāṣasamodayā // Mmk_22.40 //

nānākarmārthasaṃyogā nānāliṅgaistu lakṣayet /
madhyadeśābahiryeṣāṃ vācā bhavati cañcalā // Mmk_22.41 //

te tu vyaktaṃ narā jñeyā mlecchabhāṣāratā hi te /
ye krūrā rākṣasā ghorā raudrakarmāntacāriṇaḥ // Mmk_22.42 //

ḍakārabahulā vācā lakārāvyakta mārṣo /
dakṣiṇātyā yathā vācā cañcalā bhavati ninditā // Mmk_22.43 //

tathā ca rākṣasastveṣu vācaiṣā parikīrttitā /
bahudhā rutayā jyeṣṭhā āviṣṭānāṃ tu trijāparām // Mmk_22.44 //

ākṛṣṭā mantribhiḥ kṣipraṃ svayaṃ vā iha māgatā /
bahudhā gṛhṇanti sattvānāṃ mātarā sagrahā surā // Mmk_22.45 //

garuḍā yakṣagandharvā kinnarā + + + + + /
piśācā coragarākṣasānāṃ yakṣapūtanām // Mmk_22.46 //

ābiṣṭānāṃ tathā liṅgā kathyamānā nibodhatām /
mlecchabhāṣiṇa kravyādā piśācāvyaktalāpinām // Mmk_22.47 //

lakārabahulā vācā ḍakārāntāstu pūtanā /
teṣāṃ nerdhvagatā dṛṣṭi karmeṣveteṣu yojitā // Mmk_22.48 //

mātsaryā krūrasattvānāṃ mṛṣāvādādasuce ratā /
teṣā nordhvaṃ gatā dṛṣṭi ardho dṛk nordhvagatā hi te // Mmk_22.49 //

mātarāṇāṃ tathā vācā śubhārthopasaṃhitā /
grahāṇāṃ kumāramukhyānāṃ vācā bhavati kevalā // Mmk_22.50 //

śubhāṅgasampadā vācā bālabhāvyarthayojitā /
prabhāvasarvataḥ śreyāṃ sarvataśca divaukasām // Mmk_22.51 //

garuḍānāṃ tathā vācā āviṣṭānāṃ tu lakṣayet /
gakārasamatā jñeyā mlecchabhāṣeva lakṣyate // Mmk_22.52 //

avyaktaṃ sphuṭābhāsaṃ kīrtiyuktaṃ śubhodayam /
suparṇine pāyavadityeṣā viṣadarpavināraṇī // Mmk_22.53 //

nānāgatayo hyeṣāṃ nānābhūtasamāgamām /
nānāvarṇato jñeyāṃ nānāliṅgaistu lakṣayet // Mmk_22.54 //

śubhākaramabhākara mabhāsantaṃ bhakṣayo nāgarāṭ pade /
vāsukīprabhṛtayo nāgā dhārmikā vasudhātale /
kṣipravācā samāyuktāśca vasanto uragādhipā // Mmk_22.55 //

Vaidya 182

svena svena tu kāyena yo liṅgena tu lakṣayet /
tena tena tu liṅgena taṃ taṃ sattvaṃ vinirdiśet // Mmk_22.56 //

kaśmalā kathitā sarve adho dṛṣṭigatā hi te /
nānāliṅgināṃ jñeyā nānāsattvanikāyatām /
nānākāyagataiḥ karmaiḥ nānākāyaṃ nibodhatām // Mmk_22.57 //

evaṃprakārāhyanekā bahuliṅgābhibhāṣiṇā /
nānābuddhikṛtaiḥ karmaiḥ nānāyonisamāśritaiḥ /
āviṣṭānāṃ bhuvi martyānāṃ kathitā liṅgāni vai sadā // Mmk_22.58 //

surāṇāmasurāṇāṃ ca yathā vācārthaliṅginī /
tathaiva tad yojayet kṣipraṃ bhūmirmānuṣatāṃ gatāḥ /
devānāṃ tadā vidyāt suprasannena cetasā // Mmk_22.59 //

nirīkṣante tathā cordhvaṃ diśāṃ caiva samantataḥ /
aviklavā manasaudvilyā hṛṣṭā rūpasamanvitā // Mmk_22.60 //

śuddhākṣā animiṣākṣāśca snigdhā ca snigdhavakrayaḥ /
prasannaglatyā tathā sarve suraśreṣṭhā nu lakṣayet // Mmk_22.61 //

paryaṅkopahitā jñeyā niṣaṇṇā bhūtale śucau /
kecidambaraṃ niḥsṛtya niṣaṇṇā khecarā pare // Mmk_22.62 //

brahmādyā kathitā devā dhyānaprītisamāhitāḥ /
tadūrdhvaṃ śreyasāṃ sthāne rūpiṇā bahurūpiṇā // Mmk_22.63 //

ākṛṣṭā mantribhirmantraiḥ mantrajānāṃ saniśritā /
teṣāṃ rūpadharā kāntiḥ āśrayā te parivartaye // Mmk_22.64 //

dhyānaprītisamāpannāḥ īṣismitamukhā sadā /
śuddhākṣā viśālākṣā buhurūpasamāśritā // Mmk_22.65 //

vamantyo tadā kāntyā śriyā rūpasamanvitā /
prarajñānavido devā teṣāṃ taṃ nibodhayet // Mmk_22.66 //

paryaṅkopariviṣṭā vai dhyāyantā ṛṣivat sadā /
tadāveśaṃ vidurbuddhyā iṣṭamarthaprasādhakam // Mmk_22.67 //

śreyasā sarvamantrāṇāṃ hitāyaivopayojayet /
kathitaṃ sarvamevaṃ tu nibodhata sureśvarāḥ // Mmk_22.68 //

ṛṣiṇā kathitā hyete saṃyatā te ṛṣavasthitā /
āviṣṭānāṃ tadā liṅgā ṛṣīṇāṃ kathitā mayā // Mmk_22.69 //

Vaidya 183

ūrdhvadṛṣṭigatā devā ūrdhvapādātha kaśmalā /
vikṛtā raudrarūpāśca ūrdhvakeśāstu rākṣasāḥ // Mmk_22.70 //

mātarāṇāṃ tadevaṃ tu keṣāṃ ceva tu dṛśyate /
kravyādā nagnakā tiṣṭhe sacelā niścelatāṃ gatā // Mmk_22.71 //

ūrdhvapādā vikṛtākhyā ūrdhvakeśā grahā pare /
vicerūrmedinīṃ kṛtsnāṃ samantāt saritātaṭām // Mmk_22.72 //

ekavṛkṣā śmaśānāṃ ca ekaliṅgā pulinodbhavām /
devāvasatharathyāsu vindhyakukṣiśiloccayām // Mmk_22.73 //

himādre sānumāṃścaiva mlecchataskaramandirām /
tatrasthā vikṛtarūpāstu mantrākṛṣṭāśca māgatā // Mmk_22.74 //

gṛhṇanti prāṇināṃ kṣipraṃ śaucācāraparāṅmukhām /
sarvamedinīṃ gacched bhayādāhāramohitām // Mmk_22.75 //

gṛhṇanti bahudhā loke bahuvyādhisamāśritām /
nānāvikṛtarūpāste nānāveṣadharā parā // Mmk_22.76 //

gṛhṇanti prāṇināṃ kṣipraṃ mṛtakaṃ mūtrasuptakām /
teṣāṃ ca kathitaṃ liṅgaṃ caritaṃ tu vibhāvitam // Mmk_22.77 //

vācamālakṣitaṃ pūrvaṃ kathitaṃ tu mahītale /
āviṣṭānāṃ tathā cihnaṃ mānuṣeṣveva lakṣitam // Mmk_22.78 //

sthiraprakārāḥ sarvatra suraśreṣṭhā nibodhatā /
āviṣṭānāṃ tathā liṅgā kathitā bhūtale nṛṇām // Mmk_22.79 //

snigdhaṃ prekṣate nityaṃ animiṣaścāpi dṛṣṭitaḥ /
mānuṣe sattvasaṅkliṣṭe suraśreṣṭhe tu mahītale // Mmk_22.80 //

vavre vasudharāṃ vācāṃ śabdasaṅghārthabhūṣitām /
yukte śreyase dharme mānuṣye vāśrathogato // Mmk_22.81 //

suraśreṣṭho gato mukhyo jñeyo sarvārthasādhako /
cintitaṃ jāpine tena gatabuddhidivālaye // Mmk_22.82 //

tat sarvaṃ bodhayet kṣipraṃ mantriṇe cintitaṃ tu yat /
etat samyagākhyātamāveśaṃ bhuvi daivatam // Mmk_22.83 //

asaṃjñino 'pi sadā mantrairākṛṣyante tu bhūtale /
nabhāṣa madhuraṃ vācaṃ na yajño satvarā surāḥ // Mmk_22.84 //

niḥśreṣṭhā vivaśā caiva sthitā te maunamāśritāḥ /
na vācā kiñcanasteṣāṃ na cittā nāpi mānitā // Mmk_22.85 //

Vaidya 184

tasmāt taṃ na cākṛṣye taṃ jāpī parivartayet /
asādhyaṃ nāpi tatteṣāṃ mantrāṇāṃ jinasaudbhavām // Mmk_22.86 //

nākṛṣyaṃ vidyate kiñcid duṣkaraṃ teṣāṃ japtamantrārthatāpinām /
ākṛṣyante tathā āryā āryairmantraistu yuktitāḥ // Mmk_22.87 //

āryāṇāṃ yāni cihnāni khaḍgiśrāvakasambhavām /
bodhisattvā mahātmāni daśabhūmisamāśritā // Mmk_22.88 //

ākṛṣyante tathā mantraiḥ samayaiścāpi subhūṣitāḥ /
mahādūtyaistathoṣṇīṣairmunirvarṇasuyojitaiḥ // Mmk_22.89 //

buddhaputraistu dhīmadbhirabjaketukuloditaiḥ /
kuliśāhvairmantramukhyaistu krodharājamaharddhikaiḥ // Mmk_22.90 //

nānye mantrarāṭ śaktā laukikā ye maharddhikā /
nāpi samayavitteṣāṃ na cotkṛṣṭo mantramīśvaraḥ // Mmk_22.91 //

varṇituṃ gaṇayituṃ gantuṃ taṃ sthānaṃ yatra te sadā /
samayā sañcālyate teṣāṃ hetuḥ karmasamāhitām // Mmk_22.92 //

nanu cākṛṣyate teṣāṃ hetuṃ karmasamāhitam /
tantraṃ cākṛṣyate teṣāṃ samaye buddhabhāṣitaiḥ // Mmk_22.93 //

tasmāt taṃ na cālaye yatnā na vṛthāmarthena yojayet /
maharddhikā te mahātmāno daśabhūmisamāśritām // Mmk_22.94 //

aśaktā sarvamantrā vai gantuṃ yatra te tadā /
tathāgatānāṃ tathā mājñā saṃsmṛtyāmarapūjitā // Mmk_22.95 //

āgaccheyu tadā sarve mantrajaptārthamantravit /
ākṛṣṭānāṃ bhavelliṅgā mānuṣyokāyamānuṣām // Mmk_22.96 //

dhīrataḥ snigdhavarṇaśca gambhīrārthasudeśakaḥ /
dhīro gambhīratāṃ yāto alpabāṣpo bhavet tadā // Mmk_22.97 //

asvinnamanasotkṛṣṭo pṛṣṭaśca mantravit /
svamudro bandhayāmāsa suvidiśe caiva nabhastale // Mmk_22.98 //

parasattvavido hyagro dharmatattvārthadeśakaḥ /
nītiḥ prītisukhāviṣṭo kṛpāviṣṭasya cetasā // Mmk_22.99 //

mahotsāho dṛḍhārambho buddhadharmārthadeśakaḥ /
muhūrttaṃ kṣaṇamātraṃ vā praviśenmānuṣāśrayam // Mmk_22.100 //

bahurūpo surūpaśca ūrdhvaṃ tiṣṭhe nabhastalam /
buddhadharmagatā dṛṣṭiḥ saṃghe caiva sagauravā // Mmk_22.101 //

Vaidya 185

kṣaṇamātraṃ tadā tiṣṭhenmānuṣīṃ tanumāśṛtā /
satyasandho mahātmāno jitakrodho tridoṣahā // Mmk_22.102 //

prathamaṃ tāvato vidyā paścāccaiva niyojitā /
mānuṣaistadā kṛṣṭā punarmuktāśca yatheṣṭagāḥ // Mmk_22.103 //

stabdho niścalākṣaśca sitavarṇastathaiva ca /
aṅgaketustadāviṣṭo dhīragambhīrasuśvaraḥ // Mmk_22.104 //

suprasanno mahākāyo tiṣṭhate ca mahītale /
paryaṅkamāsanāviṣṭo kṛpāviṣṭo 'tha cetasā // Mmk_22.105 //

sa mudrā padmaropeto mahāsattvo samāviśe /
avalokito muniḥ śreṣṭho bodhisattvo maharddhiko // Mmk_22.106 //

svecchayā āgato lokāṃ sattvavatsalakāraṇo /
abhayāgrā kāraṇo + + + + + + + + + // Mmk_22.107 //

abhayāgrā karopetau ūrdhvadṛṣṭisamasthitau /
sādhakaṃ paśyate dṛṣṭyā karuṇāviṣṭacetasā // Mmk_22.108 //

īṣismitamukhā devā kecid bhrūlatabhūṣito /
mahāsattvo mahātmāno sattvānāṃ hitakārakaḥ // Mmk_22.109 //

prasannā sarvata mūrttyā taṃ vidyādavalokitum /
krūraḥ vajradharo mukhyo bodhisattvo maharddhikaḥ // Mmk_22.110 //

āviṣṭo krūriṇo sarvo raktāntāyatalocanā /
indīvaratviṣākāra īṣat kāye tu lakṣayet // Mmk_22.111 //

parāmṛśyantaṃ tadā vajraṃ mudrāṃ vadhnāti mātmanām /
tuṣṭo varado martyāṃ bhogāṃ dāpayate sadā // Mmk_22.112 //

mahātmā kṛṣṇavarṇo vai īṣi dṛśyati tatkṣaṇāt /
snigdhaṃ gambhīramukto 'sau vācāṃ bhāṣate tadā // Mmk_22.113 //

nṛṇāṃ kimarthametaṃ vo karmavaraṃ dāsyāma vo bhuve /
amoghaṃ darśanamityāhurvajriṇe 'bjijine jine // Mmk_22.114 //

varadā saprabhā mantrā phalaṃ dadyustadā tadā /
jinerāgamanaṃ tatra nirmāṇo bhuvi mānuṣām // Mmk_22.115 //

samayāt kathitā hyete varṇāścaiva vibodhitā /
tathāgatādāśrayāddhi vā phalehetusamudbhavā // Mmk_22.116 //

nirmāṇā kathyate bimbaṃ na bimbaṃ nirmāṇamāśṛtam /
bimbanirmāṇayo yadvat pratibimba na vidyate // Mmk_22.117 //

Vaidya 186

padmakiñjalkavarṇo 'sau hemavarṇa mahādyutiḥ /
nirbhinnarocanābhāso kuṅkumārābhividviṣaḥ // Mmk_22.118 //

udyantamivārka vai karṇikārasamaprabhaḥ /
tādṛśaṃ vidyate bimbe buddhabimbasamāsṛte // Mmk_22.119 //

brāhmaśca ravanirghoṣo kalaviṅkarutadhvaniḥ /
śreyasaḥ sarvabhūtānāṃ yuktiyogānniyujyate // Mmk_22.120 //

tādṛśaṃ lakṣaṇaṃ dṛṣṭvā buddhamityāhu jantavaḥ /
tadgotrā ca vidhisteṣāṃ vajrābjakulayo tadā // Mmk_22.121 //

laukikānāṃ tu mantrāṇāṃ mantranāthaṃ tu yojayet /
yat pūrvaṃ kathitaṃ sarvaṃ bahuprastāvabhūṣitam // Mmk_22.122 //

taṃ niyuñjya tadā mantrī mantreṣveva ca sarvataḥ /
ṛṣīṇāmekasaṃsthānaṃ garuḍānāṃ ca nibodhitam // Mmk_22.123 //

svaliṅgā vācayā caiva taṃ niyuñjyatha mantriṇām /
bahuliṅgā tadā caiṣā svaliṅgā caiva sādhaye // Mmk_22.124 //

svamudrāmudritā hyete itarā vyantarā smṛtāḥ /
kathitaṃ sarvamāveśaṃ svamukhaṃ duḥkhadaṃ parām // Mmk_22.125 //

eṣa kālakramo yoge āveśe caiva yojayet /
mahāprabhāvairmudraistu mantraiścāpi nivārayet // Mmk_22.126 //

niyuñjyāt sarvato mantrī japtamātrāṃ ca cetarām /
anyathāmācerad yastu itarairmantribhiḥ sadā // Mmk_22.127 //

parirakṣya tadā pātraṃ mantraiścāpi maharddhikaiḥ /
dūtidūtagaṇaiścāpi ceṭaceṭigaṇaiḥ sadā // Mmk_22.128 //

itarāṃ laukikāṃ devāṃ āhvaye caiva maharddhikām /
yakṣarāḍ vividhā sarvāṃ yakṣiṇyaśca maharddhikam // Mmk_22.129 //

āhvayet tatkṣaṇānmantrī manasaḥ yadyapīpsitam /
anyamantrā na cāhveyā nānye devagaṇā sadā // Mmk_22.130 //

svayamevāgatā ye tu samaye tāṃ niyojayet /
sarve sampadakā hyete mantrā sarvārthasādhakāḥ // Mmk_22.131 //

taṃ tasmā netarāṃ karmaṃ āveśāṃ cāpi varjayet /
ākṛṣṭā maharddhikā devā divyā āryāśca bhūmijā /
alpakārye 'tha yuñjānā samayabhraṃśo 'tha jāyate // Mmk_22.132 //

Vaidya 187

takṣakaḥ prekṣate stabdhaṃ vāśukiścāpi nṛtyate /
karkoṭakaśca mahānāgo mucilindayaśaśvinaḥ // Mmk_22.133 //

śaṅkhapāladurlakṣo nṛtyante uragādhipā /
śaṅkhapālo 'tha śaṅkhaśca maṇināgo 'tha kṛṣṇilaḥ // Mmk_22.134 //

sāgarā bhramate kṣipraṃ patate ca muhurmuhuḥ /
sarpavanniḥśvasante te viṣadarpasamucchritāḥ // Mmk_22.135 //

vividhā nāgavare hyete antāntā teṣu nibodhatām /
kecid bhāvayato hṛṣṭo kecit tiṣṭhanti niścalam // Mmk_22.136 //

kecit pate + + kṣipraṃ svasthāṅgā ūrdhvamūrddhajā /
patanti vividhākāraṃ plutaṃ cāpi karoti vai // Mmk_22.137 //

anantā bhramate kṣipraṃ padmavaccale jale /
anantā nāgayonyāstu saṅkhyātā liṅgaveṣayo // Mmk_22.138 //

pūrvavat kathitā vācā daṣṭāviṣṭamahoditam /
mocayet kuliśāhvena mantreṇa krodharājena yuktimāṃśca // Mmk_22.139 //

mantreṇaiva kuaryāntaṃ teṣāṃ mantreṇa yojayet /
mantrāstu parṇinā ye 'tra nirdiṣṭā viṣanāśakā // Mmk_22.140 //

te tu mantrā sadā yojyā daṣṭāviṣṭeṣu sarvataḥ /
śeṣā vighnā tathā kuryā grahamātarayojitā // Mmk_22.141 //

tenaiva kārayet karmaṃ grahamātarapūtanām /
asaṅkhyā lakṣaṇā hyete daṣṭāviṣṭeṣu jantuṣu // Mmk_22.142 //

taireva laukikairmantraistattat karma niyojayet /
aśeṣaṃ kathitaṃ hyetaṃ daṣṭaviṣṭaṃ va lakṣaṇam // Mmk_22.143 //

adhunā bodhayiṣyāmi tiryagbhāṣāṃ samānuṣām /
nārakānāṃ tu bhāṣāṃ vā kathyamānāṃ nibodhatām // Mmk_22.144 //

yadā pakṣigaṇā sarve sannipatya samantataḥ /
grāmavāsaṃ tadā cakruḥ madhyāhne janamālaye // Mmk_22.145 //

tadā te kathaye vācāṃ rephaṃyuktāṃ sabhairavām /
krakaḥ kakāramityāhuḥ kākā ye krūrabhāṣiṇo // Mmk_22.146 //

kathayanti bhayaṃ tatra kṣudhā caiva ca darśayet /
mayūrā kokilāścaiva sannipatya prage tadā // Mmk_22.147 //

krūrāṃ darśayed vācāṃ bhayaṃ tatra nivedayet /
bubhukṣāṃ kathayāmāsa āhāraṃ caiva yojayet // Mmk_22.148 //

Vaidya 188

sadāhaṃ sarvakāyātā grāmasthāneṣu dṛśyate /
tadā te kathayantyete tāṃ vācāṃ bhayabhairavām // Mmk_22.149 //

ṣaṇmāsāṃ naśyate deśe grāmyaktāṃ bhojanottamām /
teṣāṃ kṣīrasamaṃ deyaṃ toyaṃ caiva sukhodayam // Mmk_22.150 //

śārikāśukamukhyāṃstu kapotā haritāstathā /
cakravākā bhāsasvakīkā sarve āgatya mīlaye // Mmk_22.151 //

grāmamadhyagatā hyete yadā kurvanti mālayam /
tadā te kathayantyevaṃ mahādurbhikṣakāraṇam // Mmk_22.152 //

anāvṛṣṭiṃ tathā vyādhiṃ bahurogasamāgamam /
lūtā visphoṭakāścaiva mahātaskaratāśrayām // Mmk_22.153 //

avagacchantu bhavanto vai ṣaḍbhirmāsairbhaviṣyate /
yadā sarvapakṣigaṇā krūraṃ cakraturbhṛśadāruṇam // Mmk_22.154 //

rodamāne tadā sarve sattvānāṃ ca niveditā /
yathāsthitā yathākālaṃ tadaivattatra yojayet // Mmk_22.155 //

dakārabahulaṃ vācaṃ manuṣyabhāṣiṇo yadā /
āgatya grāmavāse 'smiṃ kathayanti yathā hi tam /
rātrau svastyayanaṃ kṛtvā tasmād deśādapakramet // Mmk_22.156 //

madhurākṣarasaṃyuktaṃ yadā nedu sapakṣijā /
tasmāt subhikṣamārogyamevaṃ cāhurnivedayaet // Mmk_22.157 //

yadā dakṣiṇato gacche mṛgā gacchetha magratam /
siddhiṃ ca nirdiśante tāḥ mṛgāścaiva supuṣkalām // Mmk_22.158 //

śvānajambūkanityasthāḥ te mṛtyuṃ darśayanti te /
na gacchet tatra medhāvī jambūkaiśca nivāritaḥ /
praviśet svālayaṃ kṣipraṃ kathayāmāsa te tadā // Mmk_22.159 //

atikrūrā ninedustāḥ agrataścāpi pradhāvayet /
gaccheta tatkṣaṇānmantrī yadicchet siddhimātmanaḥ // Mmk_22.160 //

vāmato dakṣiṇaṃ gacchejjambūko yadi gacchataḥ /
siddhiyātraṃ vijānīyājjambūkena niveditām // Mmk_22.161 //

cāṣā ca pakṣiṇā sarve mṛgāścaiva sajambukā /
hariṇā śaśakāścaiva vividhā tiryajātayāḥ // Mmk_22.162 //

pradakṣiṇaṃ ca yadā cakrurmahāsiddhiṃ supuṣkalām /
kathayāmāsa te sarvaṃ gaccha pūjyo bhaviṣyasi // Mmk_22.163 //

Vaidya 189

sarvamaśobhanā hyete uragā śvāpadādayo /
mārge yadi dṛśyate sthānagacchet kutra vā kvacit // Mmk_22.164 //

sarve te kathayantyevaṃ nāsti siddhinivartatām /
gacchatāṃ svakamāvāsaṃ svastho tiṣṭhati sve gṛhe // Mmk_22.165 //

na gacchet tatra mantrajño uragaistu niveditam /
yadi gacchet tadā kālaṃ udvego mṛtyu vā bhavet // Mmk_22.166 //

nānātiryagatā prāṇā jalāvāsā sthalecarā /
sthāvarā jaṅgamāścaiva kathayanti śubhāśubham // Mmk_22.167 //

viparītairbhayaṃ vidyāt svasthaiḥ svasthatāṃ gatāḥ /
kecit tiryagatā divyāḥ mānuṣā bhāṣiṇo tadā // Mmk_22.168 //

yo 'yaṃ nivedaye vācāṃ taṃ tathaiva niyojayet /
svaliṅgaiḥ sadā svāsthyaṃ krūraiścāpi subhairavam // Mmk_22.169 //

tat tathaivāvadhāraṇārtthaṃ buddhiṃ dadyātha mantravit /
liṅgāvanekadhāṃ lakṣye nānāyonisamāśritām // Mmk_22.170 //

mānuṣāṇāṃ tathā vācā yuktā madhyārtthabhāṣiṇau /
madhyadeśe tu yā vācā śabdapadārtthāvabhāṣitā // Mmk_22.171 //

sa mānuṣī vācamityāhuḥ tato 'nyaṃ mlecchavācinī /
vāṇī sarvatato jñeyā madhyadeśe nibodhitā // Mmk_22.172 //

madhurākṣarasaṃyuktā hṛdyā karṇasukhāvahā /
anelā mānasodbhūtā avikṣiptārtthabhāṣiṇī // Mmk_22.173 //

sa jñeyā mānuṣī vācā rutaṃ caiva svabhāvataḥ /
tato 'nye sarvato 'nartthā sā vācā mlecchavarṇinī // Mmk_22.174 //

kathitaṃ mānuṣaṃ vānyaṃ paśūnāṃ tāvadihocyate /
siṃho 'pi deśamākramya gacchet puravaraṃ sadā // Mmk_22.175 //

bhṛśaṃ tatra haret kṣipraṃ taruṃ tasya sudāruṇam /
rudyate paśurājā vai karuṇaṃ dīna nivedayet // Mmk_22.176 //

mahad bhayaṃ tadā vidyāt sarvadeśopasaṃplavam /
mahāpure yadā rāvaṃ paśurājñeti śrūyate // Mmk_22.177 //

paścime mahad bhayaṃ vidyāt dakṣiṇe śāntikāmatām /
pūrveṇa tu bhaveccakra pararāṣṭrāgamaṃ viduḥ // Mmk_22.178 //

uttareṇa bhaved ghorā ativṛṣṭyāhu saṃplavam /
vidikṣeṣveva sarvatra bhayaṃ caiva nivedayet // Mmk_22.179 //

Vaidya 190

rāvairdvistribhirjñeyaṃ tribhirdikṣu mahad bhayam /
kṣemadakṣiṇato sarva siṃhenaiva niveditam // Mmk_22.180 //

catvāro matha pañcā vā sapta ṣaṣṭha nibodhitā /
aṣṭāt pareṇamityāhuḥ niḥphalaṃ caiva niyojayet // Mmk_22.181 //

dakṣiṇāvasthitā śreyā adha ūrdhvartthasampadā /
kṣemaṃ + kasāmīpye devāyatanacatvare /
sadārāvaṃ tadā varjyaṃ tasmād deśādapakramet // Mmk_22.182 //

yathā siṃhe tathā sarvaṃ sarvaprāṇiṣu yojayet /
śarabhaiḥ śārdūlākhyairvai yathā tata sarva nibodhatām // Mmk_22.183 //

abhāvā mānuṣāvāsaṃ hiṃsaḥ śarabhayā sadā /
kintu prāsādikaṃ jñānaṃ katthyate tāṃ surottamām /
kroṣṭukeṣu ca sarvatra tāṃ tathaiva niyojayet // Mmk_22.184 //

pūrvapaścimato bhāge yadā hastī ruded bhṛśam /
tasmānmahad bhayaṃ vidyāt tatra deśeṣu jantunām // Mmk_22.185 //

śmaśānā vāyasāścaiva urdhvatuṇḍā rudanti vai /
tatra vidyānmahodvegaṃ vāyasaiśca niveditam // Mmk_22.186 //

prasthito mantriṇe kālaṃ yadyadeśābhikāṃkṣiṇam /
gacchato vāmataḥ kāko bhṛśaṃ rauti sudāruṇam /
na gacchet tatra medhāvī vāyasena niveditam // Mmk_22.187 //

rauti dakṣiṇato śreyaṃ agratastu nivārayet /
na gacchet tatra mantrajño gacchan mṛtyuvaśo bhavet // Mmk_22.188 //

gomayaṃ bhakṣayet pakṣī yadā rauti sukhodayam /
mṛṣṭānnabhojanaṃ vidyā golābhaṃ caiva nirdiśet // Mmk_22.189 //

mandirārūḍhanityastho yadā rauti sa vāyasaḥ /
ardharātre tathā kāle gṛhabhedaṃ samādiśet // Mmk_22.190 //

dhānyapuñjadharārūḍho yadā rauti sa vāyasaḥ /
suśubhaṃ kūjate kṣipraṃ madhuraṃ cāpi bhāṣitam /
acirāt taṃ phalaṃ vidyā bahudhānyadhanāgamam // Mmk_22.191 //

gṛhadvāraṃ yadā paśyaṃ vāyaso ravato bhṛśam /
tatra rātrau bhavet tasya śastrasampāta cauribhiḥ // Mmk_22.192 //

kṣīravṛkṣe yadā śreṣṭho kaṇṭake kalahapriyaḥ /
hastiskandhasamārūḍhaṃ aśvapṛṣṭhe ca śobhanam // Mmk_22.193 //

Vaidya 191

bhogināṃ mastake rājyaṃ padmapuṣpeṣu sampadā /
nānāvividhasampatyo madhurākṣarakūjitā // Mmk_22.194 //

sarvatoliṅgamartthānāṃ tat pūrvaṃ kathitaṃ hitam /
+ + + kūjanaṃ krūraṃ samaṃ sarveṣu yojayet // Mmk_22.195 //

śivāya sarvato jñeyā dakṣiṇena phalapradā /
tat sarvaṃ siṃhato jñeyaṃ śivānnu sarvadā // Mmk_22.196 //

krūrā aśobhanārāvā dīnā mṛtyuparāyaṇā /
sarvato sukhaniṣpattiṃ phalaṃ sasyasamudbhavam // Mmk_22.197 //

sarve śivagaṇā proktā śāyamprāte ca śobhanā /
ekāraveti yadyetā dakṣiṇāṃ diśamāśritā // Mmk_22.198 //

śivā śivatamā proktā dvitīyā rāve tu kīrtyate /
tṛtīye rāve tathā jñeyā rājñe artthāvahā bhavet // Mmk_22.199 //

caturtthe tu mahālābhaṃ pañcame putradā smṛtā /
ṣaṣṭhe ca dhananiṣpattiḥ saptame na bhave śubhā // Mmk_22.200 //

aṣṭamaṃ niḥphalaṃ vidyā tadūrdhvaṃ bhayapīḍitā /
evaṃ karoti śivā tatra asaṅkhyeyā te 'pyaniṣṭadā // Mmk_22.201 //

paścimena śivā jñeyā paracakrabhayaṃ tadā /
dvitīye durbhikṣakāntāre krūrarāvā yadā bhavet // Mmk_22.202 //

tṛtīye arthanāśaṃ tu caturthe prāṇarodhinam /
pañcame kathite rāve amātyānāṃ vyādhipīḍakāḥ // Mmk_22.203 //

ṣaṣṭhe corāgamaṃ vidyā sarvatastu śivā tu sā /
saptameva mahāvyādhiṃ aṣṭame cāpi ninditā /
tadurdhvaṃ bhayabhīrārttā kṣudhitā vā prabhāṣate // Mmk_22.204 //

utareṇa tu yo rāvo śivāyāḥ śrūyate sadā /
mahāghoratamaṃ vyādhiṃ tatra sthāne vinirdiśet // Mmk_22.205 //

dvitīye krūrarāve tu duḥkhadā sā bhavet tadā /
tṛtīye arthanāśaṃ tu caturtthe agnisambhavam // Mmk_22.206 //

pañcamena mahāvṛṣṭiṃ ṣaṣṭhe rājāparuddhyate /
saptamena mahāyuddhaṃ śastrasampātamādiśet /
aṣṭame niḥphalaṃ vidyā tadūrdhvaṃ yaḥ kiñci roditi // Mmk_22.207 //

pūrveṇa ca yadā rauti śivā yāme tu mantime /
tadā rājāgamaṃ vidyā dvitīyārāve tu preṣiṇām // Mmk_22.208 //

Vaidya 192

tṛtīyaṃ rājato mṛtyuḥ baddho vā yadi śrūyate /
caturthe corato duḥkhaṃ pañcame prāṇarodhikam // Mmk_22.209 //

ṣaṣṭhe ca bhavate vyādhiḥ saptame agnito bhayam /
aṣṭame niḥphalaṃ vidyā śeṣaṃ pūrvavat sadā // Mmk_22.210 //

yadā dakṣiṇapūrveṇa vidiśe vyāhare śivā /
prathamena bhavet saukhyaṃ dvitīye sarvato janām // Mmk_22.211 //

tṛtīye dhananiḥpattiścaturthe sasyasampadā /
pañcame subhikṣanirdiṣṭaṃ ṣaṣṭhe kṣemaṃ samādiśe /
saptame sarvato jñeyamaṣṭame niḥphalaṃ sadā // Mmk_22.212 //

yadā dakṣiṇabhāgena paścimāmadhyato sadā /
nirdiśe ca dhruvā jñeyā śivā krūratamā smṛtā // Mmk_22.213 //

prathamena bhavenmṛtyuḥ hanyate brāhmaṇā dvike /
tṛtīye kṣatriyaṃ hanyā caturthe vaiśyamityāhuḥ /
+ + + pañcame śūdrayonayaḥ // Mmk_22.214 //

ṣaṣṭhe mlecchināṃ hanti saptame taskarā tadā /
aṣṭame niḥphalaṃ vidyā atiduḥkhaṃ krūrarāviṇām /
+ + + asaṅkhyeyānāṃ tu dṛśyate // Mmk_22.215 //

uttarāpaścimābhāge yadā tīvraṃ virauti sā /
atikṣipraṃ mahāvyādhiḥ rājñe vā vyādhimādiśet // Mmk_22.216 //

dvitīyena hanyate hastī rājño mukhyo gajottamam /
tṛtīyena bhavenmṛtyuḥ mādiṣṭaḥ tatra vai /
caturthena bhavenmṛtyuḥ mukhyānāṃ ca dhaneśvarām // Mmk_22.217 //

pañcame dhananāśaṃ tu ṣaṣṭhe vyādhi sambhavet /
saptamena bhave duḥkhaṃ sarvato ca bhayāvaham /
aṣṭame niḥphalaṃ vidyā pūrvaṃ vai sarvato tadā // Mmk_22.218 //

uttare pūrvayormadhye vidikṣu caiva lakṣayet /
atikrūrā yadā kṣipraṃ śivā vyāharate tadā /
uttare pūrvato madhye vidikṣuścaiva lakṣayet // Mmk_22.219 //

atikrūrā yadā kṣipraṃ śivā vyāharate tadā /
mṛtyunā hanyate jantuḥ pauramukhyo dhaneśvaraḥ // Mmk_22.220 //

dvitīyena hanenmantrī tṛtīye gajamādiśe /
caturthe vividhayonyāstu mlecchataskarajīvinaḥ // Mmk_22.221 //

Vaidya 193

caturthena bhaved vyādhiḥ sarveṣāṃ ca tadā jane /
pañcame hanyate putro amātyo vā nṛpaterdhruvam // Mmk_22.222 //

ṣaṣṭhe mṛtyumādiṣṭā mahādevyā tu narādhipe /
saptamena haned rāṣṭraṃ muktaṃ cāpi vinirdiśet /
aṣṭame niḥphalaṃ vidyā pūrvavat kathitā sadā // Mmk_22.223 //

ataḥ ūrdhvaṃ tathā rāvo śivānāṃ ca bhave yadā /
amānuṣaṃ taṃ vidurmartyo mahopadravakārakam /
apakramya tato gacche mantrairvā rakṣamādiśet // Mmk_22.224 //

mahāprabhāvairvikhyātairjinābjakulayodbhavaiḥ /
homakarmāṇi kurvīta śāntiṃ tatra samādiśet // Mmk_22.225 //

evaṃprakārā hyanekāni bahubhāṣyā paśuyonayaḥ /
nānāpakṣigaṇāṃścāpi rutaṃ caiva nibodhaye // Mmk_22.226 //

bahudhā tiryagatā keciccāpasumūrttijā /
kecid vikṛtarūpāstu raudrā sattvaviheṭhakā // Mmk_22.227 //

kecit prāṇāparodhikāṃ sattvāṃ hiṇḍyante 'tha mahītale /
asṛkpānaratāḥ kecid anvāhiṇḍanti medinī /
kecid rudhiragandhena bhramante medinītalam // Mmk_22.228 //

vividhā mātarā hyete grahamukhyāstu bāliśā /
kumārakumārikārūpāḥ grahāḥ proktāḥ vividhā parā /
bhramante medinīṃ kṛtsnāṃ kṣaṇamātreṇa sarvataḥ // Mmk_22.229 //

sahasraṃ yojanaṃ kecid vāyuvad bhramatāparāḥ /
paśuveṣakṛtā kecid dṛṣṭyā naṣṭā ca jantuṣu // Mmk_22.230 //

vividhaṃ karoti sarve te sarvatra vasudhātale /
mṛtapūtakasattveṣu supta upahate tathā // Mmk_22.231 //

gṛhṇate mānuṣāṃ kecit balimālyārthakāraṇāt /
sarveṣāṃ mānuṣāṃ loke kramante kecinnabhastalāt // Mmk_22.232 //

sarvākāravido jñeyā bahurūpā vikāriṇaḥ /
śubhā aśubharāvāśca jñeyā liṅgaistu sarvataḥ // Mmk_22.233 //

śubhāśubhaphalaṃ sarvaṃ vikṛtaṃ sukṛtaṃ tathā /
āgamairbahuvidhairjñeyā lokatattvārthacihnitaiḥ // Mmk_22.234 //

ṛṣibhirjinasutaiścaiva khaḍgibhirjinavaraiḥ sadā /
śrāvakairmaharddhikaiḥ sarvaṃ nānāyonisamāśritam // Mmk_22.235 //

Vaidya 194

grahairgrahavaraiḥ khyātaiḥ prakṛṣṭairlokacihnitaiḥ /
jñeyaṃ śāstrato tattvaṃ āgamādhigamāpi vā // Mmk_22.236 //

nānāliṅgavidhānena gatiyonivibhāvataḥ /
jñeyaṃ śubhāśubhaṃ sarvaṃ krūraiḥ saumyaiśca liṅgibhiḥ // Mmk_22.237 //

chatraṃ śitaṃ patākaṃ ca matsaṃ māṃsaṃ ca sārdrayoḥ /
utkṣiptā ca medīnī padmayantra gomayaṃ tadā // Mmk_22.238 //

dadhi puṣpaṃ phalaṃ caiva striyaṃ vāmbarabhūṣitām /
śuklavastraṃ tathā jñeyaṃ dvijaṃ śreyārthabhāṣiṇam // Mmk_22.239 //

vṛṣaṃ gajaṃ tathā jñeyaṃ aśvaṃ cāmarabhūṣitam /
pradīpaṃ bhājane nyastaṃ pūrṇadhānyaphalodayam // Mmk_22.240 //

devadvijapratimāṃ vā pūjyamānā sadā nṛpaiḥ /
abhiṣekārtthayuktaṃ vā nṛpabimbātha mantriṇām // Mmk_22.241 //

śaṅkhasvanaṃ bherīṃśca paṭahaṃ cāpi sudundubhim /
ghaṇṭāśabdaṃ prahṛṣṭaṃ ca jayaśabdaṃ praghoṣitam // Mmk_22.242 //

mānuṣyodīritāṃ vācāṃ jayasiddhiphalapradam /
etā nimittā māvedya iṣṭāṃ caiva niveditām // Mmk_22.243 //

sarvasampatkaraṃ kṣemaṃ iṣṭaṃ caiva supūjitam /
sarvāṃ prāpnuyādartthāṃ saphalāṃ manasodbhavām // Mmk_22.244 //

mantrajāpaṃ tato gacchet siddhyartthī siddhimādiśet /
sarveṣāṃ sarvasattvānāṃ prasthitānāṃ tu nirdiśet // Mmk_22.245 //

yo 'yaṃ devatādhyakṣa iṣṭo gotrajo paro /
ādhyeṣṭyo bhavennityaṃ taṃ liṅgī paśyato phalam // Mmk_22.246 //

vividhākāracihnāstu devāḥ proktāstu sarvadā /
talliṅginā tathā proktā vividhā veṣacihnayaḥ /
yo yamiṣṭataraṃ paśyet so tasyaiva phalodayam // Mmk_22.247 //

vācāṃ bahuvidhāṃ vavre yadā te mānuṣā bhuvi /
kathayanti śubhāṃ vācāṃ anyonyālāpamāsṛtāḥ // Mmk_22.248 //

pareṣāṃ ca yadā vavre viśvastāśca samantataḥ /
evaṃ ca vācire mūcuḥ śubhaṃ śreyaṃ japaṃ sadā /
kṣemamārogyasarvaṃ vai svastiśāntisukhodayaḥ // Mmk_22.249 //

dhaninaḥ devato mukhya suro dharmarājāstathā /
sarvato bhāskaraścaiva chatradhvajapatākayoḥ // Mmk_22.250 //

Vaidya 195

buddhadharmatadā saṅghaṃ mantraṃ tāramitiḥ sadā /
kumāraṃ kāñcanaṃ śubhraṃ agniskandhaṃ mahotsavam // Mmk_22.251 //

jinaṃ padma tathā vajraṃ lokeśaṃ bodhimuttamam /
bodhisattvā tathā lokāṃ brahmaścaiva surottamām // Mmk_22.252 //

bahuprakārā hyanekāni praśastāṃ śādhuvarṇitām /
śuśrāva śabdāṃ yathā gantā sarvāsāṃ prāpnuyā hi sau // Mmk_22.253 //

tato 'nye lokavidviṣṭaṃ sa śabdaṃ cāpi ninditam /
praśastā śakunayo hyetā prasthitānāṃ jape ratām // Mmk_22.254 //

sarveṣāṃ ca mayaṃ yogo udyogārtthasasampadām /
tato 'nya ninditaṃ sarva na lebhe kāyitaṃ phalam // Mmk_22.255 //

praśastaiva sarvato gacche apraśastaiśca na vrajet /
praṇamya sarvato buddhāṃstrayaṃ kṛtvā pradakṣiṇam // Mmk_22.256 //

svamantraṃ mantranāthaṃ ca mātāpitrau tha duḥkarām /
praṇamya sarvato gacche śivaṃ tatra vinirdiśet // Mmk_22.257 //

ācaryagurumukhyānāmupādhyāyaṃ caiva yatnataḥ /
praśastadhārmakathika praśastaṃ caiva vrate ratam /
yathārhaṃ tadābhyarcya iṣṭadevamanehitam // Mmk_22.258 //

snātabhukto 'tha viśvastaḥ pratyūṣe vā jitendriyaḥ /
śaucācārarato mantrī gacchet sarvato diśām /
yathāśāphalasaṃyogaṃ prāpnuyāt sarvato śubhām // Mmk_22.259 //

śāntisvastyayanaṃ caiva āyurārogyavarddhanam /
śrīsampat kathitāmagryā yatheṣṭaṃ manasepsitam // Mmk_22.260 //

iti mahāyānavaipulyasūtrād bodhisattvapiṭakāvataṃsakādāryamañjuśrīmūlakalpād viṃśatimaḥ sarvabhūtarutajñānanimittaśakunanirdeśaparivartapaṭalavisaraḥ parisamāptamiti //

Vaidya 196

atha trayoviṃśatitamaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīyakalpavisare śabdagaṇanānirdeśaṃ nāma vivarttanam / śṛṇu sādhu ca suṣṭhu ca manasi kuru / bhāṣiṣye 'ham //

evamukte bhagavān mañjuśrīḥ kumārabhūto utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, yena bhagavāṃstenāñjaliṃ praṇamya, triḥ pradakṣiṇīkṛtya, bhagavataścaraṇayornipatyotthāyaivamāha - tat sādhu bhagavāṃ nirdiśatu / śabdajñānagaṇanānirdeśaṃ nāma dharmaparyāyaṃ śrutvā sarvamantracaryānupraviṣṭānāṃ sattvānāṃ ca sarvaśabdagaṇanājñānaṃ tad bhaviṣyati sarvasattvānāṃ sarvamantracaryānupraviṣṭānāṃ ca hitodayaṃ sukhāvahaṃ sarvaśabdagaṇanāsamatikramajñānaṃ tad bhagavāṃ arthakāmo hitaiṣī sarvasattvānāmarthe bhāṣayatu //

atha bhagavāṃ śākyamunirmañjuśriyasya kumārabhūtasya sādhukāramadāt / sādhu sādhu mañjuśrīḥ yastvaṃ tathāgatametametamarthaṃ sattvasattvārthasampadaṃ prati prastitavyaṃ manyase / tena hi tvā mañjuśrīḥ śṛṇu nirdekṣyāmi / atha khalu mañjuśrīrbhagavatā kṛtābhyanujñātastatotthāya sve āsane niṣaṇṇo 'bhūd dharmaśravaṇāya bhagavantaṃ vyalokayamāno //

atha bhagavāṃ śākyamuniḥ sarvāvantaṃ śuddhāvāsabhavanaṃ buddhacakṣuṣā mavalokya, sarvaśabdagaṇanāsamatikramāspandanā nāma samādhiṃ samāpadyate sma / samanantarasamāpannasya bhagavataḥ nīlapītāvadātamāñjiṣṭhasphaṭikavarṇādayo mahāraśmijālaprabhāmaṇḍalā niścaceruḥ / niścarya ca samantāt sarvasattvānāṃ sarvalokadhātuṃ mahatāvabhāsenāvabhāsya, sarvasattvabhavanāni ca sarvanarakatiryakpretāyāmalaukikāṃ asurābhavanāṃ avabhāsayitvā, mahāduḥkhavedanāṃ pratipraśrutya, punareva bhagavataḥ śākyamuneḥ kāyāntarddhīyante sma //

sarvasattvānāṃ samprabodhya bhagavānevamāha -

atha śabdavidaṃ jñānaṃ bādhyaṃ dharmārthapūjitam /
gaṇanāṃ caiva lokajño bhāṣire madhurāṃ girām // Mmk_23.1 //

bādhyāt padato jñeyaṃ padaṃ bādhyasubhūṣitam /
dhātustenātivistāraṃ pratyayāntaṃ kriyodbhavam // Mmk_23.2 //

liṅgaṃ śabdata jñeyaṃ na liṅgaṃ śabdavarjitam /
śabdaliṅgasamudbhedā nīta dharmārthayoḥ // Mmk_23.3 //

nānā neyaṃ śabda ca jñānaṃ na śabdaṃ jñānayojitaḥ /
jñānaśabdācca yo bhāvaḥ sa śabdo tattvārthayojanaḥ // Mmk_23.4 //

pratyayā hetutā jñeyā pratyayo hetumudbhavaḥ /
pratyaye tu tadā hetau kriyāyogavibhāvinī // Mmk_23.5 //

Vaidya 197

dhāraṇā vā tado hyuktā āśrayo pratyayo vidā /
dhātupratyayayogena śabdo dharmārthayojakaḥ // Mmk_23.6 //

na śabdo arthato jñeyaṃ na śabdādarthamiṣyate /
arthapratyayayogena sa śabdo śabdavidhairvidāḥ // Mmk_23.7 //

bahudhā dhātavo proktā pratyayāśca tadāśrayā /
yaṃ pratītya tadā śabdā vibhejuste varāśrayā // Mmk_23.8 //

yena śabdavido vidyā mantrā tattvārthabhāṣitā /
na tāṃ śabdavadavagacchenmantrāṇāṃ pratyayairvinā // Mmk_23.9 //

notpadyante tathā mantrā vinā pratyayamāśrayā /
na tāṃ didṛkṣu sarvatra mantrāṃ pratyayato śivām // Mmk_23.10 //

arthapratyayatāṃ śūnyāṃ dhātavaiśca vivarjitām /
na tāṃ viddhi saṃyogaṃ liṅgavākyārthasammatam // Mmk_23.11 //

na liṅge gati nirdiṣṭā hetupratyayadhātujā /
tathāśvayojitā siddhirliṅgo dharmārthayojitā // Mmk_23.12 //

gatideśakriyāniṣṭhaṃ padaṃ vākyamataḥparam /
citratvamativā śabde yo vācamavasṛjet sadā // Mmk_23.13 //

na śabdādarthaniṣpattirliṅgeṣveva tu yojitā /
mūrddhajaṃ kathitaṃ śabdaṃ huṅkārārthabhūṣitam // Mmk_23.14 //

sarvaṃ pratyayadāśritya āśrayaṃ ca vināśraye /
tālvoṣṭhapuṭo vākya āśrayodbhāvano pare // Mmk_23.15 //

śaminādāśrayate jñeyaṃ yuktiravyabhicāriṇī /
matistattva tathā dhāto vistārāmarthabhūṣitā // Mmk_23.16 //

dhātuḥ karoti saṃyogaṃ pratyayārthāttu liṅgitaḥ /
dāntyaṃ tālavaścaiva oṣṭhaṃ śābdamataḥparam // Mmk_23.17 //

ṛjikṣu sarvato lokāṃ visargāṃ dhātuceṣṭitām /
gatimantraprabhāvena āśrayāntāṃ nibodhatām // Mmk_23.18 //

gatimeva sadā mantrā dhātupratyayajā matā /
ubhau tāṃ śabdaniḥpattiṃ pratyamādāśrayaḥ smṛtaḥ // Mmk_23.19 //

vibhajya bahudhā mantrāṃ sadbhāvāgamaniśriyām /
vibhaktiyonijā hyeṣā śabdā mantrāśca sarvataḥ // Mmk_23.20 //

Vaidya 198

jñeyā vibhajatyarthe + + + pūjitāstathā /
ekadvikasamāyogāt trikasaṅkhyārthasaptamam /
asaṅkhyādaṣṭādhikā jñeyā mānuṣāṇāṃ nibodhitā // Mmk_23.21 //

ādhāraṃ jñeyamityāhurmantratantrārthapūjane /
saptame vidhinirdiṣṭā mantrasiddhiṣu jāpinām // Mmk_23.22 //

saptamarthārthato jñeyā saptamasya kramo yathā /
vividhaṃ kramanirdeśaṃ saptamyartheṣu yojayet // Mmk_23.23 //

mantrāṇāṃ ṣaṣṭhayo khyātā samūhāvayavāstathā /
sambandhāddhi mantrāṇāṃ liṅge dve niyojitā // Mmk_23.24 //

vikāraṃ bahudhāstasya ṣaṭprakāraṃ nigadyate /
strīṣu saliṅginī ṣaṣṭhyā aṣṭamantreṣu yojayet // Mmk_23.25 //

pañcaprakārā ye mantrā pañcamarthārthayatnatā /
napuṃsakaliṅgamantrārtho ukto dharmārthavarjitā // Mmk_23.26 //

ye tatra nisṛtā mantrā apādānārthayojitā /
+ + + + sarveprāṇaharāḥ smṛtāḥ /
mūrdhnaśabdasamāyogānniḥsṛtā oṣṭhadantayoḥ // Mmk_23.27 //

jihvā niṣpīḍitā ye 'tra śabdaprāṇāparodhikā /
samapratyayaśāntā te śamidhātusayojitā // Mmk_23.28 //

prapannāsakarāntānāṃ astyayanetra yojayet /
puṣṭyārthā dhātavo ye tu śabdāḥ pratyayārthasuśobhitā // Mmk_23.29 //

tāṃ viduḥ puṣṭikarmeṣu apādāneṣu yojitāḥ /
vibhajya yaṃ sthānaṃ ye 'nye parikīrttitāḥ // Mmk_23.30 //

śabdākṣaravipuṣṭā te dhātu vikasate sphuṭā /
puṃskaliṅgā tathā mantrā mahāprabhāvarthayojitā // Mmk_23.31 //

caturthasaṃvibhaktibhyāmakṣaraṃ mātrabhūṣitam /
pavarge kathitaṃ hyagra pravaraṃ sarvakārmakam // Mmk_23.32 //

rephapratyayasamodbhūtaṃ ukārāvatha śobhanam /
madhyacihnaṃ visargaṃ ca bhakāraṃ gatibhūṣitam // Mmk_23.33 //

viduḥ pravaraṃ śabdaṃ sarvakarmārthasādhanam /
niyataṃ naiṣṭhike vartma bodhisattve niyojite // Mmk_23.34 //

anuttaraṃ śabdamityāhuḥ mahābodhipathaṃ patham /
yaṃ japaṃ mānuṣo kṣipraṃ sarvamantrā prasādhayet // Mmk_23.35 //

Vaidya 199

pañcamārthamataḥ prokto akṣaramekacihnitam /
antajaṃ pavargemamakārāntaṃ viduḥ sadā // Mmk_23.36 //

dvitīyaṃ lokamukhyaṃ tu śabdamityāhu mānavā /
na tu śabdasamāyogā niḥsargāntavibhūṣitam // Mmk_23.37 //

jajñe yā pravaro mantro utkṛṣṭo śabdayonijo /
buddho lokaguruḥ śreṣṭhaḥ chatroṣṇīṣeti lakṣyate // Mmk_23.38 //

ante takāravarge tu kathitā lokaguro trikam /
mantrā sarvataḥ hyagrye saśabdo lokapūjito // Mmk_23.39 //

akārāntaṃ vibhaktārthaṃ visargantaṃ vibodhitam /
madhyaliṃ + saśabdāntaṃ antaṃ śabdavibhūṣitam // Mmk_23.40 //

taṃ viduḥ śabdamutkṛṣṭaṃ mantraṃ devapūjitam /
pañcamārthe niyuktā ye saṅkhye gaṇanodbhave // Mmk_23.41 //

vibhaktapañcame hyete vibhaktyārthasupañcamā /
anantā kathitā mantrā anantā jinabhāṣitā // Mmk_23.42 //

mantrā uṣṇīṣā + + + + jinamūrddhajā /
anantā śabdavido jñeyā śabdāḥ sarvārthasampadāḥ /
catuḥṣaṣṭiparopetāṃ mantraṃ śabdayojitam // Mmk_23.43 //

sa śabdā sarvataḥ śreṣṭho pavarge yaḥ caturaṃ padam /
caturmakārasaṃyogāḥ ante niḥprayojitā // Mmk_23.44 //

saśabdā mantramukhyāstu chatrasaṃjñārthasādhakā /
caturthagaṇanā proktā vibhaktiḥ śabdayonijāḥ // Mmk_23.45 //

sampradānārthamantrāṇāṃ dviliṅgādāśrayatāṃ gatāḥ /
kathitā abjine mantrā puṣṭyamarthārthasampadā // Mmk_23.46 //

caturtha kathitā mantrā catuḥprakārā niyojitā /
caturakṣaraśabdānāṃ mūrdhamūṣmātha tālavam // Mmk_23.47 //

kathitaṃ śabdanirdeśe tṛtīye samprayojayet /
vikāsārthaṃ sphuṭadhātūnāṃ pratyaye liṅge 'tha yojayet // Mmk_23.48 //

prathame ante ca yaḥ śabdo sa śabdo lokapūjito /
varo mantro pradhānākhyo + + + sanniyojito // Mmk_23.49 //

sa śabdo puṣṭino hyukto abdaketusamudbhavo /
trānto trikasamāyogo madhyānto 'tivarṇito // Mmk_23.50 //

Vaidya 200

sa śabdo lokamukhyo 'sau pravaro arthato sadā /
dhātvopetaṃ sadākāraṃ samārthe taṃ prayojayet // Mmk_23.51 //

uṣasame ca tadā vavre dhātuṃ tāṃ nibodhatām /
madhurākṣarasampanno utvaṃ tāṃ puṃsi yojitām // Mmk_23.52 //

sa śabdo lokamagro 'sau pravaro mantramucyate /
catuṣṭyāṃ tamakṣaraṃ varjye dvitīyāyāṃ parikīrtitā // Mmk_23.53 //

sa jñeyo śāntikāmyārthaṃ pravaro buddhabhāṣito /
tṛtīyo oṣṭhapuṭoṣmāṇaṃ pratyayārthāntavarjitam // Mmk_23.54 //

puṣṭiliṅge sadā yukto bhūdhātontayojito /
ūrdhvacihnaṃ tatho bhrāntaṃ sa mantro buddhabhāṣito // Mmk_23.55 //

tṛtīye vibhaktimāsṛtya yo 'rtho bhūtisaśabdayoḥ /
ādyā varṇato grāhyāgrā śāntikā pauṣṭikodayā // Mmk_23.56 //

dvitīyaṃ karmaṇi proktaṃ tṛtīyā karaṇe stathā /
ubhayo vibhaktayo jñeyaṃ saśabdo mantrarāṭ smṛtaḥ // Mmk_23.57 //

prathamaṃ karmamityāhuḥ kartā yaḥ svatantrayoḥ /
jinābjakuliśe mantre mantranāthā hitāstathā /
hite vibhaktyantā sarvato jñeyā pratyayāntāśca dhātujā // Mmk_23.58 //

saliṅgamarthato jñeyaṃ vākyāt padayodbhavet /
mantrāḥ kathitamukhyāstu vibhoḥ jinajā surāḥ // Mmk_23.59 //

jinābjakulayormantrā vajriṇe laukikāstathā /
marthavataḥ dhātuṃ parigṛhṇāti saṅkramām // Mmk_23.60 //

udāttānudāttāścaiva sūcitā jñeyārthasādhanā /
mantrā liṅgagatāntā ca madhye hutvā tathodyatāḥ // Mmk_23.61 //

anādinidhanaṃ śabdaṃ tanmantrāṃśca yojayet /
nivāntā kalamantāśca rephayuktāśca vistarā // Mmk_23.62 //

bādhyārthapadayormadhye yo liṅgacchavicchrutam /
taṃ liṅgaṃ svaritopetaṃ kṣipraṃ mantreṣu yojayet // Mmk_23.63 //

pūrvānupadayo kālakriyāśaktiṣu yujyate /
padayormadhyaniḥṣpattiḥ yo 'rtho sa śabdaviśrutaḥ // Mmk_23.64 //

tasmāt taṃ parijñeyārthaṃ surūpaṃ rūpavarṇitam /
phalārthe niṣpadaśreyaṃ sa mantro buddhabhāṣitaḥ // Mmk_23.65 //

Vaidya 201

abhāvasvabhāvato kālaṃ svabhāvataśca parikīrtyate /
tayornijarayaṃ śāntaṃ padadharmārthabhūṣitam /
vākyaṃ parato śreyaṃ śāntamarthākṣaraṃ śubham // Mmk_23.66 //

yaṃ jñeyo mantribhirmantrā praśastā buddhabhāṣitā /
itimekākṣaraṃ brahmaṃ oṃ śabdārthabhūṣitam // Mmk_23.67 //

jñeyā rūpiṇaḥ śubhro praśasto maṅgalāvaho /
kalyāṇārthakaro hyukto praśasto maṅgalānvito // Mmk_23.68 //

ukto lokanāthaistu sa mantro mukhyato smṛto /
vividhārthāśca śabdamukhyāśca mukhyaśabdā parestathā // Mmk_23.69 //

sa śabdo dharmiṇaḥ śreyo kriyākālakramoditā /
ādityavaṃśāt te mantrā dīptiśabdārthabhūṣitāḥ // Mmk_23.70 //

jvalante pāvake mantrā saumyāsaumyākhyayojitāḥ /
surūpā saumyacittāśca nakṣatrābhidhārmiṇo sadā // Mmk_23.71 //

candre 'smiṃ uditā mantrāḥ śabdaiścandrākṣaroditaiḥ /
sucayo nirmalā proktā akṣarā ekajā parā // Mmk_23.72 //

amātrasahavikhyātā cāruvarṇā maharddhikā /
mantrā agravarā proktā uṣṇīṣā jinasūnubhiḥ // Mmk_23.73 //

vividhākārayogāstu yogatuṣṭiriva sthitā /
prasannā śucayo nityaṃ pratyekārhathabhāṣitā // Mmk_23.74 //

pratyekabuddhayormantra praśasto śāntikarmaṇe /
svāhāvasānayormantrā oṅkārārthapūjitaḥ // Mmk_23.75 //

ekadvikasaṃjñā so sa mantro sarvakarmasu /
śreyasaiva sadā yojyā pratyekajinamudbhavo // Mmk_23.76 //

nantaḥ sahito jñeyaḥ pūrvadāścāntamadhyamam /
bahuliṅgino mantrā bahumantrārthamakṣarā // Mmk_23.77 //

bahudhā dhātavo hyete + + ṣāntā nibodhitā /
mantrāṃ tāṃ tu vai siddhiḥ tavarge mādimakṣaram // Mmk_23.78 //

rephāntaṃ āditaḥ tāḍayenmantrābjasambhavāḥ /
tāraya duḥkhitāṃ sattvāṃ karuṇaiṣāmavalokite // Mmk_23.79 //

sā vai tāramukhyā tu anantā mantrā hi vai ture /
tvaryācchabdayormadhye pavarga māmakī smṛtā // Mmk_23.80 //

Vaidya 202

pavarge devaṃ vikhyātā kulamātārthasādhanī /
sitacihnā prasiddhārthe devī paṇḍaravāsinī // Mmk_23.81 //

tārā tu kathitaṃ pūrvaṃ rakṣo 'rthe tāṃ prayojaye /
lakārabahulo yodhargacchabdāntaṃ te trayodbhavam // Mmk_23.82 //

jināṅgamasṛjaṃ śabdaṃ devī locanamucyate /
śabdamarthākṣaraṃ siddhiḥ sarvamantreṣuḥ yojayet // Mmk_23.83 //

kulamātrāprasiddheyaṃ jinavajrābjasarvataḥ /
sarvamantreṣu prayoktavyā pūrvamādita śāntaye // Mmk_23.84 //

locanā bhuvi vikhyātā mantrāgrā tatra sādhanī /
yataḥ sarvamiti jñeyaṃ ādimantreṣu yojayet // Mmk_23.85 //

prasiddhyarthaṃ ca mantrāṇāṃ ātmarakṣārthakāraṇam /
saprasiddhā sarvato jñeyā devīṃ taṃ jinalocanām // Mmk_23.86 //

anekākārarūpāstu mantrā sa śabdate sadā /
ādimadhyeṣu varṇeṣu catuṣaṣṭyākṣareṣu ca // Mmk_23.87 //

sarvatra sarvavarṇeṣu mantrāṃ tantrāṃśca yojayet /
ādimeṣu ca sarvatra tavargā tacca varṇayoḥ // Mmk_23.88 //

sarve śāntinaḥ proktānāṃ tridhā prayojayet /
takārāt prakṛtivarṇeṣu lakārāntā sarvayonijā // Mmk_23.89 //

te maya pauṣṭikā varṇā tadanye cābhicārukāḥ /
te punaḥ trividhā jñeyā krūraśāntikapauṣṭikāḥ // Mmk_23.90 //

tathā te triḥprakārāstu tathā hyuktā tridhā tridhā /
yogasamāyāmā anantā te punastridhā // Mmk_23.91 //

saumyāṃ akṣarāṃ viddhi śāntaye taṃ viyojayet /
varadā hyakṣarā kecinmadhyamā puṣṭihetukā // Mmk_23.92 //

raudrāṃ pāpakarāṃ jñeyā hakārāntāmakṣarāṃ parām /
evametat prayogeṇa śabdaiścāpi subhūṣitām // Mmk_23.93 //

anantāṃ hyakṣarāṃ biddhi anantā mantradevatāḥ /
evametena yogena anantāṃ mantrāṃśca yojayet // Mmk_23.94 //

taṃ vidurmantrarājānaṃ puṃskaṃ sarvārthasādhakam /
ekārasahito yo varṇaḥ sa śabdo mantrabhūṣitaḥ /
napuṃsakaṃ taṃ vidurmantraṃ madhyakarmeṣu yojayet // Mmk_23.95 //

Vaidya 203

ikārasahito yo varṇaḥ sa mantro vidyate kīrtyate /
sā strītare mantreṣu prasiddhā kṣudrakarmasu // Mmk_23.96 //

te tridhā punaḥ sarve 'tra nānāśabdavibhūṣitāḥ /
tridhāṃ tāṃ trividhāṃ sarvāṃ sarvakarmeṣu yojayet // Mmk_23.97 //

pulliṅgasaṃjño yo vākyo puruṣo 'rtho sarvato mataḥ /
taṃ viduḥ puruṣamantraṃ vai sarvakarmeṣu yojayet // Mmk_23.98 //

napusaṃkaliṅge yo mantraḥ tāṃ viddhi napuṃsakam /
kuryāt sarvakarmeṣu sarvasaukhyasukhodayam // Mmk_23.99 //

strīliṅgasaṃjño yo mantraḥ tāṃ viddhi sadā striyam /
sarvakarmakarā te 'pi nityaṃ rakṣeṣu yojayet /
anantakarmakarā mantrā anantārthā śabdayonayaḥ // Mmk_23.100 //

vividhā śabdamukhyāstu nānātantramantrayutām /
tathaivācare kṣipraṃ mantrā siddhyantyayatnataḥ // Mmk_23.101 //

kathitaṃ śabdavijñānaṃ sarvamantrārthasādhanam /
+ + + + + + + gaṇanaṃ kīrtyate budhaiḥ // Mmk_23.102 //

jāpināṃ hitakāmyārthaṃ tāṃ tu viddhi divaukasāḥ /
etadvikasamāyogā + yāvacchatamucyate // Mmk_23.103 //

daśaguṇaṃ pañcakāṃ viṃśat sahasraṃ taṃ nibodhatām /
daśasāhasriko saṅkhya ayuteti parikīrtyate // Mmk_23.104 //

daśāyutāstathā nityaṃ prayutaṃ lakṣamucyate /
lakṣasāhasriko koṭiḥ sthānārbudaṃ smṛtam // Mmk_23.105 //

daśārbudo nirbudo jñeyaḥ samudraṃ ca tataḥ pare /
daśo 'nyat sāgaro jñeyastā daśārthe samudyataḥ // Mmk_23.106 //

akṣobhyaṃ pare vindyānniḥkṣobhyaṃ ca tataḥ pare /
devarāṭ sarve vivāhaṃ kīrtyate budhaiḥ // Mmk_23.107 //

adhikā daśa tare tasya khaḍgamityāhu vāṇijāḥ /
nikhaḍgaṃ tad vidurmantrī nikhaḍgaṃ cāpi khaḍginam // Mmk_23.108 //

tataḥ pareṇa śaṅkhaṃ vai saṅkhyā tasya pareṇa tu /
sā mayā gaṇite jñeyā mahāmāyanipaścimā // Mmk_23.109 //

asaṅkhyā yā vidurmartyā tato 'nye devayonijām /
daśārdhaguṇitā sarve sārdhā ca daśayojitāḥ // Mmk_23.110 //

Vaidya 204

tataḥ pareṇa śakyaṃ vai aśakyaṃ cāpi durjayam /
arcitopacitaḥ sthāne dṛṣṭisthānaṃ vidurbudhāḥ // Mmk_23.111 //

tato kṛṣṭinikṛṣṭiśca anantānantayonijā /
tataḥ pareṇa buddhānāṃ jñānaṃ śrāvakakhaḍginām // Mmk_23.112 //

buddhaputra mahātmāno ye 'pi tattvavido surāḥ /
anantā gatayo hyeṣāṃ gaṇanaṃ sthānamuttamam // Mmk_23.113 //

anantajñānināṃ sthānaṃ nātra bhūtalavāsinām /
kathitaṃ gaṇite sthānaṃ gaṇitajñaistu mantribhiḥ // Mmk_23.114 //

mantrasiddhyarthayuktānāṃ japakāle niyojanām /
pramāṇaṃ gaṇite jñeyaṃ mantrajāpārthakāraṇā // Mmk_23.115 //

saṅkhyāgrahaṇapramāṇaṃ vā vidhiyukto 'rthajāpinām /
asiddhā praviśe vindhyaṃ siddhamantro vraje hitam // Mmk_23.116 //

tathā haimavataṃ śailaṃ siddhamantro vrajet sadā /
yatheṣṭaṃ gamanaṃ tasya siddhamantrasya dehinaḥ // Mmk_23.117 //

asiddho himālayaṃ gacched yadi mantrī jāpakāraṇāt /
na sehuḥ duḥsahaṃ sainyaṃ sarvadvandvāṃ ca śītalām // Mmk_23.118 //

svalpaprāṇā svalpaprayogācca mūlyasiddhiḥ samoditā /
bahupuṣpaphalopetaṃ vindhyakukṣinitambayoḥ // Mmk_23.119 //

bheje mantrasujaptarthaṃ tasmāt vindhyaṃ tu bhūdharam /
pūrvasevetsadā vindhyo nirdiṣṭo japakāraṇāt // Mmk_23.120 //

tasmāt siddhiṃ vijānīyād vindhyādrergirigahvare /
gaṅgādakṣiṇato bhāge sarvaṃ bindhye prayojayet // Mmk_23.121 //

uttarato bhāge himavantaṃ vinirdiśet /
tasmāt sādhayenmantrāṃ yatheṣṭaśucayoditām // Mmk_23.122 //

siddho himavāṃ gacche siddho vindhyanitambayoḥ /
girigahvarakūleṣu guhāvasathamandire // Mmk_23.123 //

taṭe saritpaternityaṃ sati + + kūleṣu vā /
sarvatra sādhayenmantrāṃ yathā tuṣṭikaraṃ hitamiti // Mmk_23.124 //

mahāyānavaipulyasūtrād bodhisattvapiṭakāvataṃsakādāryamañjuśriyamūlakalpāt ekaviṃśatitamaḥ śabdajñānagaṇanānāmanirdeśaparivartapaṭalavisaraḥ parisamāpta iti /

Vaidya 205

Atha caturviṃśatitamaḥ paṭalavisaraḥ /

atha bhagavāṃ śākyamuniḥ sarvanakṣatragrahatārakajyotiṣāṃ sarvalokadhātuparyāpannānāṃ sarvadigvyavasthitāṃ sarvamaharddhikotkṛṣṭatarāṃ grahaṇāmantrayate sma / śṛṇvantu bhavantaḥ mārṣāḥ sarvagrahanakṣatraprabhāvasvavākyaṃ prabhāvaṃ nirdeśayituṃ bhavantaḥ sarvamantrakriyārthāṃ sādhayantu bhavantaḥ / iha kalparāje mañjughoṣasya śāsane siddhiṃ parataścānyāṃ kalparājāṃsi autsukyamānā bhavantu bhavanta iti 'tha bhagavāṃ śākyamuniḥ -

grahāṇāṃ caritaṃ sarvaṃ sattvārthaṃ vahekārtham /
sarvajāpināṃ mantrārthaṃ ca prasādhitam /
+ + + + + + + + vakṣye sarvaṃ sa sarvavit // Mmk_24.1 //

aśvinyā bharaṇyā kṛttikā /
nakṣatrā trividhā hyete aṅgāragrahacihnitā // Mmk_24.2 //

meṣarāśiprakathyete teṣu siddhirna jāyate /
uttamā madhyamāścaiva kanyasā siddhi dṛśyate /
na gacchet sarvapatthānāṃ krūragrahanivāritaḥ // Mmk_24.3 //

rohiṇī mṛgaśiraścaiva ārdraṃ nakṣatramucyate /
punarvasupuṣyanakṣatrau aśleṣaśca prakīrtitaḥ // Mmk_24.4 //

maghāphalgunyau ubhau cāpi hastacitrau tathaiva ca /
svātyaviśākhamanurādhajyeṣṭhamūlastathaiva ca // Mmk_24.5 //

āṣāḍhau tau śubhapraśastau jāpināṃ hitau /
śravaṇadhaniṣṭhanakṣatrau krūrakarmaṇi // Mmk_24.6 //

śatabhiṣabhadrapadau ubhau nakṣatrau siddhihetavaḥ /
revatyā jāyate śrīmān yuddhaśauṇḍo viśāradaḥ // Mmk_24.7 //

śeṣā nakṣatramukhyāstu na jāyante yugādhame /
abhijit sucaritaścaiva siddhipuṇyā prakīrtitā // Mmk_24.8 //

tiṣya upapadaścaiva kaniṣṭho niṣṭha eva tu /
bhūtaḥ satyastathā loka ālokaśca prakīrtyate // Mmk_24.9 //

bhogadaḥ śubhadaścaiva aniruddho ruddha eva tu /
yaśodastejarāḍ rājā lokastathaiva ca // Mmk_24.10 //

nakṣatrā bahudhā proktā catuḥṣaṣṭisahasrakāḥ /
na eteṣāṃ prabhāvo 'yamasmin kāle yugādhame // Mmk_24.11 //

kathitā kevalaṃ jñāne kalparāje sukhodaye /
svayambhuprabhāvāstu sattvā vai tasmin kāle kṛtau yuge // Mmk_24.12 //

Vaidya 206

ākāśagāminaḥ sarve jarāmṛtyuvivarjitā /
asmin kāle na nakṣatrā nārkacandrā na tārakā /
na devatā nāsurā loke ādau kāle yugottame // Mmk_24.13 //

na saṃjñā nāpi gotraṃ vai na tithirna ca jātakam /
nopavāso na mantrā vai na ca karma śubhāśubham // Mmk_24.14 //

svacchandā vicarantyete na bhojyaṃ nāpi bhojanam /
śuddhā nirāmayā hyete sattvā bahudhā samā /
lokabhājanasaṃjñā vai + + grasyāyāṃ pravartate // Mmk_24.15 //

tataste pūrveṇa karmeṇa ākṛṣṭā yānti bhūtalam /
bhūmau vimānadivyasaṃsthāṃ sasurāsuraḥ // Mmk_24.16 //

+ + + sambhavaṃ tato madhyame + + + /
madhyame tu yuge prāpte mānuṣyaṃ tanumāśritāḥ // Mmk_24.17 //

āhārapānalubdhānāṃ sā prabhā praṇāśitā /
gātre khakhaṭatvaṃ vai śubhāśubhaviceṣṭitam // Mmk_24.18 //

tato divasamāsā vai saṃvṛtā vai grahajyotsnayā /
tataḥ prabhṛti yat kiñcit jyotiṣāṃ jñānameva vā /
mayā hi tat kṛtaṃ sarvaṃ satvānāmanugrahakṣamā // Mmk_24.19 //

ṛṣibhirveṣaḥ purā hyāsīt brahmaveṣo 'tha dhīmataḥ /
maheśvaraṃ tanumāśritya viṣṇuveṣo 'thavā punaḥ /
gāruḍīṃ tanumābhujya yakṣarākṣasavāriṇām // Mmk_24.20//

paiśācīṃ tanu eva syājjāto jāto vadāmyaham /
kuśalā bodhisattvāstu tāsu tāsu ca jātiṣu // Mmk_24.21 //

upapattivaśānnityaṃ bodhicaryārthakāraṇāt /
bodhisattvaḥ purāsīdahameva tadā yuge // Mmk_24.22 //

ajñānatamasā vṛto bāliśo 'haṃ purā hyasau /
yāvanti kecilloke 'smin vijñānā śilpaceṣṭitā // Mmk_24.23 //

śāstre nītipurāṇāṃ ca bedavyākaraṇaṃ tathā /
chandaṃ ca jyotiṣaścaiva gaṇitaṃ kalpasammatam // Mmk_24.24 //

mithyājñānaṃ tathā jñānaṃ mithyācāraṃ tathaiva ca /
sarvaśāstraṃ tathā loke purā gītaṃ mayā cirā /
na ca jñānaṃ mayā labdhaṃ yathā śānto munī hyayam // Mmk_24.25 //

Vaidya 207

bodhikāraṇamuktyarthaṃ mokṣahetostathaiva ca /
saṃsāracārake ruddho na ca mukto 'smi karmabhiḥ // Mmk_24.26//

buddhatvaṃ virajaṃ śāntaṃ nirvāṇaṃ yacyutaṃ padam /
samyakṣa labdho me cirākālābhilāṣitam /
prāpto 'smi vidhinā karmaiḥ yuktimanto 'dhunā svayam // Mmk_24.27 //

prāptaḥ svāyambhuvaṃ jñānaṃ jinaiḥ pūrvadarśitam /
na taṃ paśyāmi taṃ sthānaṃ bahirmārgeṇa labhyate // Mmk_24.28 //

bhrāntaḥ saṃsārakāntāre bodhikāraṇadurlabhām /
na ca prāpto mayā jñānaṃ yādṛśo 'yaṃ svayambhuvaḥ // Mmk_24.29 //

adhunā prāpto 'smi nirvāṇaṃ karmayuktā śubhe rataḥ /
kevalaṃ tu mayā hyetad vakṣyate śāstrasaṅgrahaḥ // Mmk_24.30 //

na ca karmavinirmuktaṃ labhyate siddhihetavaḥ /
dīrghaḥ saṃsārasūtro 'yaṃ karmabaddho nibandhanaḥ // Mmk_24.31 //

tasyaitad bhūtimāhātmyaṃ pacyate ca śubhāśubham /
kevalaṃ sūcayantyete nakṣatragrahajyotiṣām // Mmk_24.32 //

nānyeṣāṃ dṛśyate cihnamadharmiṣṭhā manujāṃ tathā /
ata eva grahādyuktā sānugrāhyā śubhāśubhe // Mmk_24.33 //

catvāro lokapālāstu āpo bhumyanilajyotiṣakhadyotibhūtāḥ prakīrttitāḥ /
ityete ca mahābhūtā bhūtasaṅgrahakāraṇā // Mmk_24.34 //

pracoditāstu mantre vai sattvasaṅgrahakāraṇāt /
teṣāṃ kālaniyamācca mantrasiddhirajāyate // Mmk_24.35 //

teṣu jāpiṣu yatne vai rakṣaṇīyā śubhāśubhaiḥ /
prakṛṣṭo lokamukhyaistu śakrādyāśca sureśvarāḥ // Mmk_24.36 //

te 'pi tasmin tadā kāle yugānte parikalpitā /
mantrā siddhiṃ prayatnena siddhyante ca yugādhame // Mmk_24.37 //

ata eva hi jinendraistu kumāraparikalpitaḥ /
mañjughoṣo mahāprājñaḥ bāladārakarūpiṇaḥ /
bhramate sarvaloke 'smin sattvānugrahatatkṣamaḥ // Mmk_24.38 //

tasmin kāle tadā siddhirmañjughoṣasya dṛśyate /
nakṣatraṃ jyotiṣajñānaṃ tasmin kāle bhaviṣyati // Mmk_24.39 //

saptāviṃśatinakṣatrā muhūrtāśca prakīrtitā /
rāśayo dvādaśaścaiva tasmin kāle yugādhame // Mmk_24.40 //

Vaidya 208

te grahā saṃvibhājyaṃ vai nakṣatrāṇāṃ rāśimāśritā /
pṛthubhūtāni sarvāṇi saṃśrayanti pṛthak pṛthak // Mmk_24.41 //

jātakaṃ caritaṃ caiva sattvā rāśe pratiṣṭhitā /
mohajā viparītāstu śubhāśubhaphalodayā // Mmk_24.42 //

ata eva karmavādinyo rāśayaste muhurmuhuḥ /
sattvānāṃ siddhiyātraṃ tu kalpayanti śubhāśubham // Mmk_24.43 //

jātakeṣu tu nakṣatro rohiṇyāṃ parikalpitaḥ /
śrīmāṃ kṣāntisampannaḥ bahuputraḥ cirāyuṣaḥ // Mmk_24.44 //

arthabhāgī tathā nityaṃ senāpatyaṃ karoti saḥ /
vṛṣarāśirbhavedeṣa vṛṣe ca parimardate // Mmk_24.45 //

mṛgaśire caiva lokajñaḥ dhārmikaḥ priyadarśanaḥ /
kṛttikāṃśe tathā nityaṃ rājā dṛśyati medinīm /
trisamudrādhipatirnityaṃ vyaktajātakamāśṛte // Mmk_24.46 //

prādeśike 'tha durge vā ekadeśe nṛpo bhavet /
yadi jātakasampannaḥ grahe ca gurucihnite // Mmk_24.47 //

samantād vasudhāṃ kṛtsnāṃ anubhoktā bhaviṣyati /
daśa varṣāṇi pañca vai tasya tasya rājyaṃ vidhīyate // Mmk_24.48 //

aśvinyā bharaṇī caiva kṛttikāṃśaṃ vidhīyate /
eṣa rāśisamartho vai vaṇijyārthārthasammadā // Mmk_24.49 //

yadi jātakasampannaḥ aiśvaryabhogasampadam /
jātakaṃ asya nakṣatre rakte bhāskaramaṇḍale // Mmk_24.50 //

astaṃ gate yathānityaṃ vikṛtistasya jāyate /
krūraḥ sāhasikaścaivāsatyalāpī ca jāyate // Mmk_24.51 //

tanutvaco 'tha raktābho dṛśyate 'sau mahītale /
asya jātikṣaṇānmeṣanimiṣaṃ ca prakīrttitam // Mmk_24.52 //

atrāntare ca yo jātastasyaite guṇavistarāḥ /
acchaṭāpadamātraṃ tu jātireṣāṃ prakīrttitā // Mmk_24.53 //

ato jātito bhraṣṭā grahāṇāṃ dṛṣṭivarjitā /
jāyante vividhā sattvā vyatimiśre prajātake // Mmk_24.54 //

vyatimiśrā gatiniṣpattirvyatimiśrā bhogasampadā /
ata eva na jāyante jātikeṣveva varṇitaiḥ // Mmk_24.55 //

Vaidya 209

jātakā kathitā triṃśat śubhāśubhaphalodayā /
krūrajātirbhave hyeṣāṃ aṅgāragrahacihnitā // Mmk_24.56 //

mahodaro 'tha snigdhābho viśālākṣaḥ priyaṃvadaḥ /
jāyate nityaṃ dhṛtimāṃ bṛhaspategrahamīkṣite // Mmk_24.57 //

yugamātre tathā bhānau uditau candrārkadevatau /
ahorātre tathā nityaṃ samyag jātakamiṣyate // Mmk_24.58 //

viparītairjātakairanyairviparītāstu prakalpitā /
grahadarśanasiddhyantu mithyājātiśubhāśubhe // Mmk_24.59 //

mithyāphalaniḥṣpattiḥ samyag jñānaśubhodayaḥ /
gatiyoni samāśṛtya kṣetre jātipratiṣṭhitāḥ // Mmk_24.60 //

avadāto mahāsattvo bhārgavairgrahacihnite /
ārdraḥ punarvasuścaiva āśleṣasyāṃśa ucyate // Mmk_24.61 //

eṣa jāto mahātyāgī śaṭhaḥ sāhasiko naraḥ /
strīṣu saṅgī sadā lubdho arthānarthasavidviṣaḥ // Mmk_24.62 //

paradārābhigāmī syāt kṛṣṇābhaḥ śyāma eva vā /
varṇato jāyate dhūmro ugro vai maithunapriyaḥ // Mmk_24.63 //

maithunaṃ rāśimāśritya jāyate 'sau śanīśvarī /
śaniścarati tatrasthā divā rātrau muhurmahuḥ // Mmk_24.64 //

eṣa jātakamadhyāhne prabhāvodbhavamānasaḥ /
tasmin kāleti yo jāyastatpramāṇamudāhṛtam // Mmk_24.65 //

sa bhave dhananiṣpattiḥ aiśvarya bhuvi cihnitam /
puṣye tathaiva nakṣatre āśleṣe ca vidhīyate // Mmk_24.66 //

etat kaṭako rāśiḥ guruyukto maharddhikaḥ /
pītako varṇato hyagro jātakaḥ samprakīrtitaḥ // Mmk_24.67 //

arddharātre tathā nityaṃ jātako 'yamudāhṛtaḥ /
tatkālaṃ tu pramāṇena yadi jātaḥ sattvamiṣyate // Mmk_24.68 //

sarvārthasādhako hyeṣa vidhidṛṣṭena hetunā /
rājyadhananiṣpattiḥ ābālyāddhi karoti saḥ // Mmk_24.69 //

pītābhāso 'tha śyāmo vā dṛśyate varṇapuṣkalaḥ /
śaucācārarataḥ śrīmāṃ jāyate 'sau viśāradaḥ // Mmk_24.70 //

maghaḥ phalgunīścaiva sāṃśamuttaraphalgunī /
bhāskaraḥ sa bhavet kṣetraḥ siṃho rāśirvidhīyate // Mmk_24.71 //

Vaidya 210

tatra jātā mahāśūrā māṃsatatparabhojanā /
giridurga samāśritya rājyaiśvaryaṃ karoti vai // Mmk_24.72 //

yadi jātakasampannaḥ kṣetrasthā niyatāśritā /
udyante tathā bhānau jātaka eṣu kīrtyate // Mmk_24.73 //

uttarā phalgunī saṃśā hastacitrā tathaiva ca /
nakṣatreṣu ca jātastho śūraścauro bhavennaraḥ // Mmk_24.74 //

asaṃyamī paradāreṣu senāpatyaṃ karoti saḥ /
yadi jātakasampannaḥ niyataṃ rājyakāraṇam // Mmk_24.75 //

kanyārāśirbhave hyeṣā yatraite tārakā sṛtā /
ubhau bhavedeṣāṃ svāmī syādanyo vātra kvacit punaḥ // Mmk_24.76 //

eteṣāṃ tārakā śreṣṭhā graho rakṣati dāruṇaḥ /
saumyo vā punarbhadraśca pramudraḥ sadā pati // Mmk_24.77 //

madhyāhnāpūraṇājjātiḥ jātakaṃ eṣu dṛśyate /
citrāṃśaṃ svātinaścaiva viśākhāsyārddhasādhikam // Mmk_24.78 //

tulārāśiḥ prakṛṣṭārthasomaścarati dehinām /
etadāruṇaṃ kṣetraṃ śanirbhārgavanālayam // Mmk_24.79 //

jātakaṃ hyeṣu jātasthaḥ praharānte niśāsu vai /
eṣu jātā bhavenmartyā bahupānaratāḥ sadā /
apragalbhā tathā hrīśā mahāsammatapūjitā // Mmk_24.80 //

kvacid rājyaṃ kvacid bhogāṃ prāpnuvanti kvacid dhruva /
aniyatā jātake dṛṣṭā mātrā bālyavivarjitā /
yadi jātakasampannā bahvapatyā sukhodayāḥ // Mmk_24.81 //

anurādha dṛṣṭanakṣatre prakṛṣṭaḥ karmasādhanam /
maitrātmako bahumitraḥ śūraḥ sāhasikaḥ sadā // Mmk_24.82 //

jyeṣṭhā kathitaṃ loke jātaḥ pracaṇḍo hi mānavaḥ /
bahuduḥkho sahiṣṇuśca krūro jāyati mānavaḥ // Mmk_24.83 //

vṛścikāṃ rāśimityāhuḥ tīkṣṇaḥ sāhasikaḥ sadā /
eteṣveva sadā jāti jātakaṃ ca udāhṛtam // Mmk_24.84 //

madhyandine tathāditye yadi jantuḥ prajāyate /
tīvro vijitasaṅgrāmaḥ rājāsau bhavate dhruvam // Mmk_24.85 //

bāladārakarūpāstu grahomīkṣati tatkṣaṇam /
yo 'sāvaṅgārakaḥ proktaḥ pṛthivīdevatāśubhaḥ // Mmk_24.86 //

Vaidya 211

ata eva pṛthivīṃ bhuṅkte svasutaścaiva pālitā /
tato 'nyo viparītāstu jāti eva śubhāśubhā /
dīrghāyuṣo 'tha tejasvī manasvī caiva jāyate // Mmk_24.87 //

jāyato hyanurādhāyāṃ mahāprājño mitravatsalaḥ /
etadaṅgārakakṣetraṃ vyatimiśraiḥ grahaiḥ sadā /
mūlanakṣatrasañjātaḥ pūrvāṣāḍhāstathaiva ca // Mmk_24.88 //

āṣāḍhe uttare aṃśe dhanūrāśiḥ prakīrtitā /
etad bṛhaspateḥ kṣetraṃ jātakaṃ tasya jāyate // Mmk_24.89 //

aparāhne tathā sūrye śaśine vāpi niśāsu vai /
tasya jātakamityāhuḥ yo jāto rājyahetavaḥ // Mmk_24.90 //

svakulaṃ nāśayenmūle yatne śobhanamucyate /
madhyajanmasthito bhogān prāpnuyāt sa na saṃśayaḥ // Mmk_24.91 //

atikrānte tu tāruṇye yathā bhāskaramaṇḍale /
vārddhikye bhavate rājā mahābhogo mahādhanaḥ // Mmk_24.92 //

nimnadeśe sasāmarthyo nānyadeśeṣu kīrtyate /
tato 'nye viparītāstu dṛśyante vividhā jinā // Mmk_24.93 //

uttarāṣāḍhamevaṃ syā śravaścaiva prakīrtyate /
dhaniṣṭhaḥ śreṣṭhanakṣatraḥ rāśireṣā makaro bhavet // Mmk_24.94 //

etat śāniścarakṣetraṃ tadanyairvā grahacihnitam /
jātakarmeṣu nityastho dṛśyate ca mahītale // Mmk_24.95 //

nirgate rajanībhāge prathamānte ca madhyame /
eṣu jātā mahābhogā dṛśyate ca samantataḥ // Mmk_24.96 //

nīcā nīcakulāvasthā mahīpālā bhavanti te /
pracaṇḍā kṛṣṇavarṇābhāḥ śyāmavarṇā bhavanti te // Mmk_24.97 //

raktāntalocanā mṛdavaḥ śūrāḥ sāhasikāḥ sadā /
jalākīrṇe tathā deśe nṛpatitvaṃ karoti vai // Mmk_24.98 //

dīrghāyuṣo hyanapatyā bahuduḥkhā sahiṣṇavaḥ /
tato 'nye viparītāstu daridravyādhito janā // Mmk_24.99 //

dhaniṣṭhā śatabhiṣaścaiva pūrvabhadrapadaṃ tathā /
aṃśametad bhaved rāśiḥ kumbhasaṃjñeti ucyate // Mmk_24.100 //

etad grahamukhyena kṣetramadhyupitaṃ sadā /
vyatimiśraistathā candraiḥ śukrainaiva tu dhīmatā // Mmk_24.101 //

Vaidya 212

eṣu jātirbhavedrātrau pratyūṣe ca pradṛśyate /
prakṛṣṭo 'yaṃ jātako nityo loke ceṣṭitaśuddhitaḥ // Mmk_24.102 //

krūrakarme bhavenmṛtyo buddhimantyo udāhṛtaḥ /
vicitrāṃ bhogasampattimanubhoktā mahītale // Mmk_24.103 //

tadanye viparītāstu daridravyādhito janā /
bhadrapadaścaiva nakṣatraḥ revatī ca prakīrtitā // Mmk_24.104 //

pūrvabhadrapade aṃśe mīnarāśiprakalpitā /
jātakarmeṣu nityasthā dṛśyate ca samantataḥ // Mmk_24.105 //

rātryā madhyame yāme divā vā savitā sthite /
arddhayāmagate bhānau madhyāhne īṣadutthitam // Mmk_24.106 //

stokamātravinirgataṃ .............. /
hastamātrāvaśeṣe tu ekakālaṃ tu jātakam /
śuddhaḥ śuklataraścaiva śuklataiva suyojitaḥ // Mmk_24.107 //

śukrakṣetramiti devā taṃ vidurbrahmācāriṇaḥ /
pītakaiḥ śuklanirbhāsairgrahaiścāpi radhiṣṭhitaḥ /
tat kṣetraṃ śreyaso nityaṃ dhārmikaṃ paramaṃ śubham // Mmk_24.108 //

eṣu jātā bhavenmartyā sarvāṅgāśca suśobhanā /
rājyakāmā mahāvīryā dṛḍhasauhṛdabāndhavā // Mmk_24.109 //

dīrghāyuṣo mahābhogā nimnadeśe samāśritā /
prāciṃ diśa samāśritya vṛddhiṃ yāsyanti te sadā // Mmk_24.110 //

na teṣāṃ jaṅgale deśe vṛddhi jāyati vā na vā /
na matsyā mūlacāriṇyā dṛśyante ha kathañcana /
jalaugha cābhivarddhante ṛṣīṇāmālayo 'mbhasi // Mmk_24.111 //

teṣu jāti prakīrtyete rāśireva prakīrtitā /
teṣu jātā hi martyā vai nimnadeśe 'tivarddhakā // Mmk_24.112 //

mahīpālā mahābhogā prācyāvasthitā sadā /
grahāḥ śreṣṭhābhivīkṣyante bṛhaspatyādyāḥ śanaiścarāḥ // Mmk_24.113 //

prācyādhipatyaṃ tu kurvanti eṣu jātaṃ na saṃśayaḥ /
rāśayo bahudhā proktā nakṣatrāśca anekadhāḥ // Mmk_24.114 //

tṛvidhā grahamukhyāstu cirakāle tu nādhunā /
mānuṣāṇāmato jñānaṃ tithayaḥ pañcadaśastathā // Mmk_24.115 //

Vaidya 213

triṃśatiścaiva divasāni ato māsaḥ prakīrtitaḥ /
pakṣaḥ pañcadaśāhorātrāḥ dvipakṣo māsa ucyate // Mmk_24.116 //

tato dvādaśame māse varṣamekaṃ prakīrtitam /
etat kālapramāṇaṃ tu yugānte parikalpitam // Mmk_24.117 //

prāpte kaliyuge kāle eṣā saṅkhyā prakīrtitā /
mānuṣāṇāṃ tathāyuṣyaṃ śatavarṣāṇi kīrtitā // Mmk_24.118 //

teṣāṃ saṃvatsare prokto ṛtavaḥ samprakīrtitāḥ /
ādimante tathā madhye trividhā te parikīrtitāḥ // Mmk_24.119 //

antarā uccanīcaṃ syādāyuṣaṃ mānuṣeṣviha /
teṣā manuṣyaloke 'smiṃ utpātāśca prakīrtitāḥ // Mmk_24.120 //

mānuṣāṇāṃ tathāyuṣyaṃ śatavarṣāṇi kīrtitam /
amānuṣyā jivaloke 'smin vidravanti itastataḥ /
vitrastā te 'pi bhītā vai vicaranti itastataḥ // Mmk_24.121 //

devāsuramukhyānāṃ yadā yuddhaṃ pravartate /
tadā te manuṣyaloke 'smiṃ kurvante vyādhisambhavam /
ketukampāstatholkāśca aśanirvajra eva tu // Mmk_24.122 //

dhūmrā diśaḥ samantād vai dhūmaketu pradṛśyate /
śaśimaṇḍala bhāno vai kabandhākārakīlakā // Mmk_24.123 //

chidraṃ ca dṛśyate bhānau candrai caiva maharddhike /
evaṃ hi vividhākārā dṛśyante bahudhā punaḥ // Mmk_24.124 //

durbhikṣaṃ ca anāyuṣyaṃ rāṣṭrabhaṅgaṃ tathaiva ca /
nṛpatermaraṇa caiva yatīnāṃ ca mahad bhayam // Mmk_24.125 //

lokānāṃ caiva sarveṣāṃ tatra deśe bhayānakam /
maghāsu calitā bhūmiraśvinyāṃ ca punarvasū // Mmk_24.126 //

madhyadeśāśca pīḍyante caurāḥ sāhasikāstadā /
mahārājyaṃ vilumpete dakṣiṇāpathasaṃśṛtaiḥ // Mmk_24.127 //

bharaṇiḥ kṛttikāścaiva rohiṇyā mṛgaśirāstathā /
yadā kampo mahābhayo loko tatra śaṅkā prajāyate // Mmk_24.28 //

paścimāṃ diśimāśṛtya rājāno mriyate tadā /
ye 'pi pratyantavāsinyo mlecchataskarajīvinaḥ // Mmk_24.129 //

vindhyapṛṣṭhe tathā kukṣau anuklino janeśvaraḥ /
te 'pi tasmiṃ tadā kāle pīḍyante vyādhimūrchitāḥ // Mmk_24.130 //

Vaidya 214

arīṇāṃ sambhavasteṣāmanyonyātiśayā janāḥ /
ārdraḥ puṣyanakṣatraḥ āśleṣāścaiva phalgunī // Mmk_24.131 //

+ + + + + ubhāvuttarapūrvakau /
eteṣu calitā bhūminakṣatreṣu narādhipām // Mmk_24.132 //

sarvāṃ ca kurute vyagrāṃ anyo ātapasarundhanā /
vadhabandhaprapīḍāśca durbhikṣaśca prajāyate // Mmk_24.133 //

hastacitra tathā svātyā anurādhā jeṣṭhaṃ eva tu /
eṣu kampo yadā jātaḥ bhūri smiṃ lokabhājane // Mmk_24.134 //

himavantagatā mlecchā taskarāśca samantataḥ /
nepālādhipateścaiva khaśadroṇisamāśritāḥ // Mmk_24.135 //

sarve nṛpatayastatra parasparavirodhinaḥ /
saṅgrāmaśīlinaḥ sarve bhavante nātra saṃśayaḥ // Mmk_24.136 //

mūlanakṣatrakampo 'yaṃ āṣāḍhau tau pūrvamuttarau /
nakṣatreṣveva dṛśyante calanaṃ vasudhātale // Mmk_24.137 //

pūrvaṃ deśā manuṣyāśca pauṇḍrodrāḥ kāmarūpiṇaḥ /
vaṅgālādhipatī rājā mṛyate nātra saṃśayaḥ // Mmk_24.138 //

gauḍānāmadhipatiḥ śrīmān rudhyate pararāṣṭrakaiḥ /
glāno vā bhavate sadyaṃ mṛtyurvā jāyate kvacit // Mmk_24.139 //

samudrānto tathā lokā gaṅgātīre samāśritā /
plāvyante udake sarvaṃ bahuvyādhiprapīḍitā // Mmk_24.140 //

śravaṇe yadi dhaniṣṭhāyāṃ śatabhiṣā bhadrapadau tathā /
pūrvamuttarameva syād revatyāṃ yadi jāyate // Mmk_24.141 //

mahāprakampo madhyāhne lokabhājanasañcalam /
prakampate vasumatī sarvā parvatāśca sakānanā // Mmk_24.142 //

sarve te vyastavinyastā dṛśyate gagane sadā /
uttarāpathadeśāśca paścādeśasamāśritā // Mmk_24.143 //

dakṣiṇāpathe sarvatra sarvāṃ diśi samāśritā /
nṛpavarā bhūtibhūyiṣṭhā anyonyāparundhinā // Mmk_24.144 //

mahāmāryo ca sattvānāṃ durbhikṣarāṣṭrabhedane /
pratyūṣe ca śivā śāntirdehināṃ ca prakampane // Mmk_24.145 //

tatotkṛṣṭavelāyāṃ raudrakampaḥ prajāyate /
tatotkṛṣṭataraścāpi māgadhānāṃ vadhātmakāḥ // Mmk_24.146 //

Vaidya 215

aṅgadeśāśca pīḍyante māgadho nṛpatistathā /
tato hrāsi madhyāhne aparāhṇe divākare // Mmk_24.147 //

yadi kampaḥ pravṛtto 'yaṃ kṛtsne caiva mahītale /
sarvapravrajitā nityaṃ prāpnuyād vyādhisambhavam // Mmk_24.148 //

jvarārogaśūlaistu vyādhibhiḥ sphoṭakaiḥ sadā /
kliśyante saptarājyaṃ tu śreyasteṣāṃ tataḥ pare // Mmk_24.149 //

tamo hrāsigate bhānoḥ kṣmākampo yadi jāyate /
caturvarṇatarotkṛṣṭā brāhmaṇāḥ somapāyinaḥ // Mmk_24.150//

kliśyante naśyate cāpi mantrī rājño na saṃśayaḥ /
purohito dharmiṣṭho amātyo vā rājasevakaḥ // Mmk_24.151 //

anyo vā vratino mukhyo mantramantrārthakovidaḥ /
brāhmaṇaḥ kṣatriyo vāpi vaiśya śūdrastathaiva ca // Mmk_24.152 //

nipuṇaḥ paṇḍitaścāpi śāstratatvārthanītimām /
hanyate naśyate cāpi vyādhinā vā prapīḍyate // Mmk_24.153 //

smṛtimān śrutitattvajña itihāsapracintakaḥ /
hanyate vyādhinā kṣipraṃ vajreṇeva sa pādapaḥ /
tato 'staṃ gate bhānau tatotkṛṣṭatarātha pṛṣvate // Mmk_24.154 //

aparāhṇe yugānte ca yadi kampaḥ prajāyate /
vyatimiśrāstathā sattvāstiryagyonisamāśritā /
mānuṣā lokamukhyāstu tasmiṃ kampe 'dhirīśvarāḥ // Mmk_24.155 //

tato rātreḥ prathame yāme yadi kampaḥ prajāyate /
mahāvṛṣṭiḥ pradṛśyate śilāpātanasambhavā // Mmk_24.156 //

tato hrāsi yāme vai calite vasumatī tadā /
tasya cihnaṃ tadā dṛṣṭvā vātavarṣaṃ mahad bhavet // Mmk_24.157 //

tato hrāsi yāmānte dṛśyate karma dāruṇam /
paracakrāgamanaṃ vindyā pāścātyaṃ tu narādhipam // Mmk_24.158 //

tato dvitīyo yadā kampaḥ prajāyate /
mṛtyuvyādhiparacakrakukṣirogaṃ ca dāruṇam // Mmk_24.159 //

pittaśleṣmagatā vyādhiṃ sa kopayati jantunām /
saṃvejayati bhūtāni deśād deśāgamaṃ tathā // Mmk_24.160 //

tato dvitīyamadhye tu yāme kampaḥ prajāyate /
mahāvātaṃ tato vindyād vṛkṣadevakulāṃ bhide // Mmk_24.161 //

Vaidya 216

aṭṭaprākāraśṛṅgāśca parvatānāṃ na saṃśayaḥ /
vihārāvasathān ramyān mandirāṃśca satoraṇām /
pātayatyāśu bhūtānāṃ āvāsāṃ tiryaggatāṃ tathā // Mmk_24.162 //

arddharātrakāle tu yo kampa prajāyate /
hanyante nṛpavarā mukhyāḥ prācyānāmadhipatistadā /
suto vā naśyate tasya durbhikṣaṃ vā samādiśet // Mmk_24.163 //

tato hrāsimadhye tu ante yāme prajāyate /
kampo mahītale kṛtsnaḥ śāntimārogyaṃ nirdiśet // Mmk_24.164 //

tato 'nte 'rddharātre tu yadā kampaḥ prajāyate /
anūpā madhyadeśāśca nṛpato vyādhipīḍitāḥ /
mriyante dāruṇaiḥ duḥkhaiḥ parasparavirodhinaḥ // Mmk_24.165 //

tṛtīye māsa samprāpte bāliśānāṃ sukhodayam /
maśadaṃśapataṅgāśca sarve naśyanti taskarāḥ // Mmk_24.166 //

āyurārogyasaubhikṣaṃ kuryāt pratyūṣakampane /
agnidāhaṃ vijānīyānnagarāṇāṃ tu sarvataḥ // Mmk_24.167 //

udayantaṃ yadāditye bhūmikampa prajāyate /
madhyadeśe 'tha sarvatra taskaraiśca utadrutaḥ /
dṛśyate nṛpatermṛtyuḥ saptāhātparatastadā // Mmk_24.168 //

yasmiṃ sthāne yadā kampo dṛśyate prabalo yadā /
tasmiṃ sthāne tadā dṛṣṭaḥ śubhāśubhaviceṣṭitam // Mmk_24.169 //

ulkānirghātabhūkampaṃ ekakāle samādiśet /
jvalanaṃ sitamulkāyāḥ yadvakra nāśayettu tam // Mmk_24.170 //

sitavarṇāstathā nityaṃ praśastaḥ śubhadastadā /
raktavarṇo mahāghoraḥ agnidāho 'padiśyate // Mmk_24.171 //

dhūmravarṇo 'tha kṛṣṇo vā rājño mṛtyu samādiśet /
pītavarṇātha kapilā vā vyatimiśrā vātha varṇataḥ // Mmk_24.172 //

vyatimiśraṃ tadā kampaṃ utpātaṃ caiva nirdiśeta /
nirghātaścaiva kīrtyate yasyāṃ diśi tasyāmādiśet // Mmk_24.173 //

yadi madhyaṃ tadā madhye deśeṣveva prakīrtitam /
sasvaro madhuraścaiva kṣemamārogyamādiśet // Mmk_24.174 //

krūraghorataro loke śubhado dundubhisvanaḥ /
bhīṣaṇo hyatibhīmaśca durbhikṣaṃ tatra nirdiśet // Mmk_24.175 //

Vaidya 217

evamādyāḥ prayogāstu grahāṇāṃ vai tadā sadā /
siddhikarma tadā kuryānnakṣatreṣveṣu śobhane // Mmk_24.176 //

aśvinī bharaṇī caiva puṣyā bhadrapadā ubhe /
revatyā cānurādhaśca jāpakāle praśasyate /
siddhyante eṣu mantrā vai siddhamartthaṃ dadanti te // Mmk_24.177 //

maṇḍalaṃ caiva ālekhyameteṣveva tārakaiḥ /
vāragrahamukhyānāṃ pītaśuklāvabhāsinām // Mmk_24.178 //

tithayaḥ śobhane hyete pūrṇamī pañcadaśī tathā /
pravāsaṃ naiva kurvīta maṇḍalaṃ tu samālikhet // Mmk_24.179 //

prathamā tṛtīyapañcamyā daśamī caiva saptamī /
trayodaśyāṃ tathā yātrā kalpayantu narādhipāḥ /
śubhadaḥ sarvajantūnāṃ yātrāyānaṃ praśasyate // Mmk_24.180 //

na likhet sarvamantrāṇāṃ maṇḍalaṃ tantramantrayoḥ /
na siddhyante eṣu mantrā vai vighnahetumudāhṛtā // Mmk_24.181 //

yātrāṃ homataḥ siddhiḥ tithiḥ śliṣṭaiḥ grahottamaiḥ /
bṛhaspatiḥ śukracandraścaḥ budhaḥ śreṣṭhaḥ sarvakarmasu // Mmk_24.182 //

eta grahā varā nityaṃ catvārastithimiśritā /
siddhiyātrāṃ tathā loke kurvante 'tha mahītale // Mmk_24.183 //

duṣṭāriṣṭavinirmuktā chedabhaṅgāyatattvaram /
eteṣveva vinirmuktā divasāṃścaiva prakalpayet // Mmk_24.184 //

dvādaśaiva muhūrttāni tasmiṃ kāle prayojayet /
śveto maitra evaṃ syāt raktākṣāḥ prakīrtitāḥ // Mmk_24.185 //

raudro mahendraḥ śuddhaśca abhijiścaiva suśobhanaḥ /
bhramaṇo bhrāmaṇaścaiva kīrtyate ca śubhapradaḥ // Mmk_24.186 //

saumyo 'tha varadaścaiva kīrtyate ca śubhapradaḥ /
somo 'pi varadaścaiva ityete dvādaśā kṣaṇāḥ // Mmk_24.187 //

bahudhā lakṣaṇā proktā muhūrtānāṃ tṛṃśatsaṃjñakā /
daśamyā vṛṣṭirevaṃ syāt caturdaśyā rātrāveva ca // Mmk_24.188 //

aṣṭamī dvādaśī caiva + + + + + varjitāḥ /
tvarādyā gaṇite yukto asite pakṣe tu rātritaḥ // Mmk_24.189 //

vighnakāraṇameṣāṃ tu vināyakoha caturthitaḥ /
etadgaṇanayoryuktaṃ kālametat prakīrtitam // Mmk_24.190 //

Vaidya 218

eṣonmeṣanimeṣaśca acchaṭā tvaritā gatiḥ /
etatkālapramāṇaṃ tu vistaraṃ vakṣyate punaḥ // Mmk_24.191 //

acchaṭāśatasaṅghātaṃ nāḍikāśca prakīrtitā /
caturnāḍikayo ghaṭītyuktā caturghaṭyā praharaḥ smṛtaḥ // Mmk_24.192 //

catuḥpraharo divasastu rātryaḥ ebhiḥ prakīrtitāḥ /
ebhiraṣṭaistathāyuktaḥ ahorātraṃ prakalpitam // Mmk_24.193 //

daśonmeṣanimeṣaṃ tu kṣaṇamātraṃ prakalpitam /
daśatālapramāṇaṃ tu kṣaṇamātraṃ tu vakṣyate // Mmk_24.194 //

daśa kṣaṇā nimityāhurmuhūrttaṃ patikalpitam /
caturmuhūrttaḥ praharastu mantrajñaiḥ parikalpitaḥ // Mmk_24.195 //

etatkālapramāṇaṃ tu trisandhye parikalpayet /
homakāle tathā jāpe siddhikāle tu yojayet // Mmk_24.196 //

svapnakāle tathā jāgraṃ snānapāne 'haniḥ sadā /
ahorātraṃ tu divasaṃ vai saṃjñā eṣā prakīrttitā // Mmk_24.197 //

divasāni pañcadaśaścaiva pakṣamekaṃ prakīrttitam /
dvipakṣaṃ māsamityāhurgaṇitajñā viśāradā // Mmk_24.198 //

ṣaḍbhirmāsaistathā candraḥ rāhuṇā grasyate punaḥ /
tato dvādaśame māse varṣaśabdaḥ prakīrtitaḥ // Mmk_24.199 //

tato dvādaśa varṣāṇi mahāvarṣaṃ taducyate /
viparītā grahanakṣatrā dānavendrāśca prakīrttitā /
tato dvādaśame abde kurvantīha śubhāśubham // Mmk_24.200 //

ekapakṣe yadā rāhurasurendraḥ pradṛśyate /
samastaṃ vyastavinyastaṃ śaśibhāskaramaṇḍalau /
mahāntaṃ śastrasampātaṃ dṛśyate vasudhātale // Mmk_24.201 //

evamādyāṃ sadā nityaṃ kālekāle prayojayet /
aneke bahudhā caiva vighnā dṛśyanti dāruṇāḥ // Mmk_24.202 //

prāpte kāle yugānte vai adhārmiṣṭhe lokabhājane /
samastaṃ candramasaṃ grastaṃ mūlanakṣatramāśritam // Mmk_24.203 //

rātrau saṅgrahaścaiva astameti sa candramā /
divā vā yadi vā bhānorastameti sa pīḍitaḥ // Mmk_24.204 //

raviṇe candramasaścaiva arddharātre tu sagrahe /
astamanti yadā bhītā dānavendrasya cchāyayā // Mmk_24.205 //

Vaidya 219

hanyate pūrvadeśastho rājā duṣṭo na saṃśayaḥ /
svakaṃ vā mṛtyubhayaṃ tasya parairvā sa vilupyate // Mmk_24.206 //

mlecchānāmadhipatiścaiva pūrvadeśaṃ vilumpate /
udrā janapadā sarve udrāṇāmadhipatistathā // Mmk_24.207 //

aśvinyā yadi dṛśyeraṃ rohiṇyāṃ bharaṇīstathā /
kṛttikāso yadā dṛśyau grahau candradivākarau // Mmk_24.208 //

vividhāḥ śleṣmikā rogā paittikā vātamudbhavā /
vyatimiśrāstathā cānye jāyante sarvadehinām // Mmk_24.209 //

vividhā rogamutthānā dṛśyate sarvabāliśām /
maghāsu yadi phalgunyo uttarā pūrvamerva tau // Mmk_24.210 //

hastacitte tathā svātyāṃ viśākhāsu tathaiva ca /
eṣu candro yadā gṛhye bhāskaro vā na saṃśayaḥ // Mmk_24.211 //

rāhuṇā grasyate pūrvaṃ śaśibhāskarameva tau /
prācyo + + + + + + deśādhipatistathā // Mmk_24.212 //

vaṅgāṅgamāgadho rājā akṣiśūlena gṛhyate /
putro vā mṛyate teṣāṃ mṛtyurvā patnito bhayam /
arīṇāṃ duṣṭacittānāṃ saṅghāto vā bhavet tadā // Mmk_24.213 //

mṛgaśirārdrapunarvasvā puṣyāśleṣau tathaiva ca /
eṣu dṛśyati rāhurvai sūryaśaśine tathā // Mmk_24.214 //

māgadho nṛpatiḥ pīḍyate māgadhā janapadā tadā /
amātyā vyādhibhayaṃ vindyād bandhakleśāṃ sapaurajām // Mmk_24.215 //

anurādhājyeṣṭhayoḥ sarvaṃ dṛśyeraṃ dānaveśvaraḥ /
sarvān janapadān vyādhiṃ janayet sarvagataṃ tadā // Mmk_24.216 //

vadhabandhaparikleśāṃ āyāsāṃ vividhāṃstathā /
bandharundha tatasteṣu janamukhyaistu varddhate /
pūrvāṣāḍhe śravaṇe ca uttarāṣāḍhe tathaiva ca // Mmk_24.217 //

bhānormaṇḍalaṃ vyasto 'sau śaśine raktabhāvatā /
grahasyāgamaṃ nityaṃ durbhikṣaṃ copajāyate // Mmk_24.218 //

śravaṇadhaniṣṭhanakṣatrapūrvabhadrapadam /
śatabhiṣeṣu yadā candra bhāno vā yadi gṛhyate // Mmk_24.219 //

Vaidya 220

kṛṣṇabhāvaṃ samāśritya grahasyāgamanaṃ viduḥ /
mahāntaśokamāyāsaṃ durbhikṣaṃ ca samantataḥ /
sarvāṃ janapadāṃ vidyād rājacauramahad bhayam // Mmk_24.220 //

revatyāmatha nakṣatre uttarābhadrapadā yadā /
rāhuṇā grasyate pūrvaṃ śaśinau bhāskaramaṇḍalau /
paścād bhāno 'tha vinyastaḥ pakṣenekena dṛśyate // Mmk_24.221 //

rājyād bhraśyate sarvaḥ māgadho nṛpatiḥ patiḥ /
ete ca kathitā cihnā rāhorāgamanaṃ yadā // Mmk_24.222 //

diśāsu yāsu gṛhṇāti śaśino bhāskaramaṇḍalam /
teṣu teṣu tadā deśe utpadyante śubhāśubham // Mmk_24.223 //

ya eva bhūtale kampā kathitā lokacihnitā /
grahoparāge taṃ vindyāt tatra tatra śubhāśubham // Mmk_24.224 //

dhūmikā vṛṣṭihetuḥ syād divasātye 'tha pañca vai /
tato 'rddhaṃ lokataḥ cintā tīrabhuktisamāśṛtā // Mmk_24.225 //

naśyante janapadāḥ sarvā vyādhisambhavamālayā /
nṛpatiścāpi naśyeta gaṅgātīra uttare // Mmk_24.226 //

himavantastathā kukṣau durbhagajvaramāśṛtā /
bhūpālā cāpi vinyastā kohu pālāḥ samantataḥ // Mmk_24.227 //

gaṅgāyā uttare tīre tīrabhuktipatistadā /
vividhaiḥ śokasantāpaiḥ mṛyate 'sau narādhipaḥ // Mmk_24.228 //

saputrabhāryayā sārddhaṃ naśyate 'sau narādhipaḥ /
nakṣatreṣu yeṣu kampo vai teṣu dhūmaṃ samādiśet // Mmk_24.229 //

diśaḥ sarvāsu dhūmāśca ghorā vardalavarjitā /
pañcāhā samatikrāntā bahudevasike sadā // Mmk_24.230 //

naśyet parasparā martyā gocarā mānuṣodbhavā /
na dṛṣṭistatra pravartante mānuṣāṇāṃ parasparam // Mmk_24.231 //

vindyānmahad bhayaṃ tatra sarāṣṭraṃ nṛpatiṃ hanet /
yeṣu evaṃ bhavet kampaḥ ulkāpāta samantataḥ // Mmk_24.232 //

paryeṣāṃ cāpi vinyastaṃ dvitriścaiva dāruṇaḥ /
rātrau indradhanuścaiva śvetapakṣaṃ yadi vāyasam // Mmk_24.233 //

śuklavarṇo 'tha kṛṣṇo vai kṛṣṇo śuklo 'tha dṛśyate /
viparītā pakṣiṇo varṇā viparītā ṛtunisvanā // Mmk_24.234 //

Vaidya 221

viparītāḥ pakṣiṇaḥ santi yatra tatra mahad bhayam /
dvipadāścatuṣpadāścaiva sarve bahupadāpadā // Mmk_24.235 //

pakṣiṇaḥ tiryak prāṇā viparītāstu mahābhayam /
ūrdhvatuṇḍā tathā śvānā ravante ca muhurmuhuḥ /
divā vā yadi vā rātrau yatra tatra mahābhayam // Mmk_24.236 //

evaṃprakārā anekāśca bahudhā yatra prakalpitā /
anāvṛṣṭirbhavet tatra rājñāścakraṃ vinaśyati // Mmk_24.237 //

yathā hi jātakarmākhyātaṃ prāṇināṃ ca śubhāśubham /
tathotpātā tato jātā kurvantīha śubhāśubham // Mmk_24.238 //

nānyathā dṛśyate kiñcinnimittaṃ pūrvahetunā /
nāhetukaṃ pravartante vighnā utpātasambhavā iti // Mmk_24.239 //

āryamañjuśriyamūlakalpādbodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāddvāviṃśatitama nimittajñānajyotiṣapaṭalavisaraḥ parisamāpta iti //

Vaidya 222

Atha pañcaviṃśatitamaḥ paṭalavisaraḥ /

atha bhagavān śākyamuniḥ punarapi grahanakṣatratārakajyotiṣagaṇānāmantrayate sma / + + + + śṛṇvantu bhavantaḥ sarve / anatikramaṇīyo 'yaṃ kalparājā mañjuśriyaḥ kumārabhūtasya mantratantrābhiṣekamaṇḍalavidhāna nica japahomaniyamavidyāsādhanapravṛttānāmasmiṃ kalpavare vidyādharāṇāṃ tithinakṣatracaritagaṇitāmabhijñānāṃ nakṣatra bhavadbhiḥ vighnaṃ kartavyam / pravṛttānāṃ śāsane 'smin sarvaiśca devasaṅghaiḥ tatra rakṣā kāryā / sarve ca duṣṭasattvāni niṣeddhavyāni, roddhavyāni, śāsayitavyāni, sarve sarvaṃ na ghātayitavyāni, vyavasthāsu ca sthāpayitavyāni śāsane 'smin daśabalānām //

atha bhagavāṃ śākyamuniḥ sarvatathāgatoṣṇīṣābhyunnataṃ nāma samādhiṃ samāpadyate sma sarvaduṣṭanivāraṇārtthaṃ sarvasattvānām / samanantarasamāpannasya bhagavataḥ śākyamuneḥ sarve ca te tathāgatāḥ daśadiglokadhātuvyavasthitā bhagavantaṃ śākyamuniḥ tathāgataṃ śuddhāvāsabhavanasyaṃ vyalokyopasaṅkramante / upasaṅkramya acintyabuddhasvakādhiṣṭhānena bhagavantaṃ śākyamuniṃ tathāgatamāmantrayate sma //

bhāṣa bhāṣa bho mahāvīra lokānāṃ ca hitodayam /
pravṛtte sarvamantrāṇāṃ samantratantra yathāvidhi // Mmk_25.1 //

bhāṣitaḥ sarvabuddhaistu vidyārājā maharddhikaḥ /
ekākṣaraḥ pravaro hyagro naṣṭe kāle kalau yuge // Mmk_25.2 //

pravaraḥ sarvamantrāṇāṃ sarvabuddhaistu bhāṣitam /
uṣṇīṣarājā mahāvīryaḥ sarvabhūtanivāraṇam // Mmk_25.3 //

niṣeddhā grahanakṣatrāṃ mātarāṃ duṣṭacetasām /
vighnāḥ sarve tathā loke ye cānye duṣṭacetasā // Mmk_25.4 //

anugrahārtthaṃ tu sattvānāṃ jāpināṃ ca sukhodayām /
sakale 'smin śāsane hyagraḥ cakravartirmaharddhikaḥ /
uṣṇīṣarājā mahāvīryaḥ sarvasmiṃ parameśvaraḥ // Mmk_25.5 //

bhāṣa tvaṃ kālametasya yasyedānīṃ tathāgataḥ /
evamuktāstu te buddhāstūṣṇīmbhāvā hyavasthitā // Mmk_25.6(="7") //

atha teṣāṃ buddhānāṃ sannipātā sarvaṃ trisāhasramahāsāhasro lokadhātavaḥ sarvasattvānāṃ ca lokabhājanāni ekajvālībhūtāni, na ca ekasattvānāṃ pīḍā abhūt / buddhādhiṣṭhānena mahāntaścāvabhāsāḥ sandṛśyante sma //

atha bhagavāṃ śākyamuniḥ sarvaṃ taṃ śuddhāvāsabhavanamavalokya, tāṃśca bodhisattvānmahāsattvān tatrasthitāni ca devaputrāṃ sarvaśrāvakapratyekabuddhāṃśca bhagavataḥ mahāparṣatsannipātānāmantrayate sma // (Vaidya 223)

samanvāharantu buddhā bhagavantaḥ sarvapratyekabuddhāryaśrāvakāḥ kalpamekākṣarasya vidyācakravartinaḥ sarvatathāgatoṣṇīṣāṇāṃ uparyuparivartamānasyāpratihataśāsanasyāparimitabalaparākramasya bhagavataḥ uṣṇīṣarājacakravartinaḥ punarapi kalpaṃ bhāṣe 'ham asmiṃ kāle kalau yuge //

atha bhagavato duratikramaśāsanasya trailokyaguroḥ sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragasatkṛtasya sarvakarmārthasādhakasya mantre vakṣye punarapi kalau yuge kāle śāsanāntarddhānakāle samaye śāsanārakṣako bhagavāṃ uṣṇīṣacakravartī bhaviṣyati / siddhiṃ ca yāsyate / sarvakālaṃ sarvabuddhānāṃ ca śāsanāntarddhānakālasamaye buddho 'yaṃ bhagavāṃ sattvārthaṃ kariṣyati / ārakṣako 'yaṃ bhagavāṃ sarvatathāgatadharmakośasaṃsṛṣṭaḥ / śṛṇvantu bhavanto devagaṇāḥ! sarvasattvāśca / bhrūm //

eṣa bhagavāṃ sarvajñaḥ buddhairmantrarūpeṇa vyavasthitaḥ /
mahākāruṇikaḥ śāstā viceruḥ sarvadehinām // Mmk_25.7(="8") //

mantrāṇāmadhipatiḥ śrīmāṃ khyātā uṣṇīṣasammataḥ / karuṇādha samāgamya sthito 'yameṣamakṣaraḥ / sa dharmadhātuṃ niḥsṛtya sthito 'yaṃ viśvarūpiṇaḥ // Mmk_25.8(="9") ///

yathā hi buddhānāṃ śarīrā pravṛttā dhātavo jane /
sāmiṣā lokapūjyāste nirāmiṣāḥ ṣu viśeṣataḥ // Mmk_25.9(="10") //

saddharmadhātavaḥ proktā nirāmiṣā lokahetavaḥ /
sāmiṣā kalevare proktā jinendrāṇāṃ maharddhikā // Mmk_25.10(="11") //

vividhā dhātavaḥ proktāḥ municandrā nirāśravāḥ /
sāmiṣā nirāmiṣāścaiva prasṛtā lokahetavaḥ // Mmk_25.11(="12") //

dharmadhātuṃ sanmiśraṃ sattvānāṃ karuṇāvaśāt /
tiṣṭhate mantrarupeṇa lokanāthaṃ prabhaṅkara // Mmk_25.12(="13") //

sa viśvarūpī sarvajñaḥ dṛśyate ha mahītale /
sarvārthasādhako mantraḥ sarvabuddhaistu bhāṣitaḥ // Mmk_25.13(="14") //

eṣa saṃkṣepato mantraḥ japto 'yaṃ vidhinā svayam /
karoti sarvakarmaṃ vai īpsitāṃ saphalāṃ sadā // Mmk_25.14(="15") //

asya kalpaṃ samāsena punaḥ kāle pracakṣyate /
yugānte munivare loke astaṃ yāte tathāgate /
kalpasiddhistadā kāle mantrasiddhirudāhṛtā // Mmk_25.15(="16") //

atha bhagavataścakravartinastathāgatoṣṇīṣasya parakarmaprayogavidhvaṃsanakarasyājitaṃjayasya sarvamantrādhipateḥ sarvabuddhabodhisattvānunītasyoṣṇīṣacakravartinaḥ saṃkṣepataḥ kalpamekākṣarasya pravartitapūrvaṃ vistarataḥ //

Vaidya 224

ādau tāvat yasmiṃ sthāne 'yaṃ japyate, tasmiṃ sthāne pathe yojanābhyantareṇa sarvaduṣṭagrahāḥ prapalāyanti, sarvamantrāḥ siddhā api na prabhavanti, sarvadevāḥ sānnidhyaṃ tyajanti, anyatra sādhakasyecchayānyeṣāṃ laukikalokottarāṇāṃ sādhakānāṃ siddhimapaharati, paraprayogamantrāṃ chinnabhinnautkīlanatāṃ mocayati //

svayaṃ vidyācchedaṃ karttukāmaḥ kuśānāṃ haritānāṃ muṣṭiṃ gṛhītvā, aṣṭaśatābhimantritaṃ kṛtvā, śastreṇacchindyāt tā vidyāmuddiśya, sā chinnā bhavati / anena pratikṛtiṃ kṛtvā, hṛdaye kīlakena tāḍayet / kīlitā bhavate / saptajaptena sūtreṇa kusumbharaktena granthiṃ kuryāt / baddhā bhavati / śarāveṇāṣṭaśatajaptena pithayed, ruddhā bhavati / śastreṇa hṛdayaṃ dvidhā kuryād, bhinnā bhavati / rājikābhirviṣarudhiraraktābhiḥ rañjayecchiṣṭitā bhavati / karavīralatayā āhanet, pīḍitā bhavati / sarvavidyābhicārukamicchayā karoti / sarvatra pūrtikaṃ karma muktākṣīreṇa snāpayitvā, homaṃ kuryācchāntiḥ / ghṛtahomena sarveṣāṃ śāntirāpyāyanaṃ kṛtaṃ bhavati / muṣṭibandhena sarvamantrāṃ stambhayati, manasā mokṣayati, mantra sādhayitukāmastamanenaivoparuddhya sādhayedanyakalpaṃ sādhayitumicchati, tamanenaiva sādhayet / siddhyati / anenaiva mantreṇāvāhanaṃ bhavati / punaranenaiva visarjanaṃ bhavati / anenaiva yasya rakṣā kriyate, so 'pyadṛśyo bhavati / yo mantro na siddhyati, pratyādeśaṃ vā na dadāti, anenaiva saha japet / śīghraṃ siddhyati, pratyādeśaṃ vā dadāti / yadi na siddhyati, pratyādeśaṃ prayacchati / so mṛyate //

dadhimadhughṛtāktānāṃ tilānāmaṣṭaśataṃ juhuyāt trisandhyaṃ saptāhaṃ yaṃ mantramuddiśya, so 'sya vaśo bhavati / yaducyate tat karmaṃ karoti / pratyādeśaṃ vā prayacchāmi devā vaśīkarttukāmaḥ devadārusamidhānāmaṣṭasahasraṃ juhuyāt, saptarātreṇa vaśyo bhavati / nāgāṃ vaśikarttukāmaḥ trimadhuraṃ juhuyāt / vaśyā bhavanti / yakṣāṃ vaśīkarttukāmo dadhibhaktaṃ juhuyād vaśyā bhavanti / yakṣiṇī vaśīkarttukāmena dadhibhaktaṃ juhuyāt / sarvagandhairgandharvaṃ vaśīkaroti / aśokapriyaṅgusamidbhiḥ kusumairvā yakṣiṇīnāgināgagrahāṇāṃ rājikābhiḥ rājānasiddhārthakaiḥ brahmāṇaṃ puṣpahomena, veśyaṃ dadhikṣīraghṛtena, śūdraṃ tuṣapāṃsubhiḥ, striyāṃ lavaṇahomena, raṇḍāṃ māṣajambūlikāhomena, kanyāṃ lājāhomena, sarvān ghṛītatailahomena vaśyāṃ karoti sarvatra trisandhyaṃ saptarātram / ityuktvā tūṣṇīmbhūto jinottamaḥ /

devasaṅghāṃ tadā mantre saptamo munipuṅgavaḥ /
prahasya lokadharmajñaḥ mukto 'sau gatadhīstadā // Mmk_25.16(="17") //

muniḥ śreṣṭhastadā jyeṣṭhaṃ tadālapet /
mañjughoṣaṃ tadā vavre bodhisattvaṃ maharddhikam // Mmk_25.17(="18") //

eṣa kalpo mayā proktaḥ ekadeśo hi cakriṇe /
vistīrṇa yasya nāthasya devadevasya dhīmataḥ // Mmk_25.18(="19") //

Vaidya 225

kalpairyasya pramāṇaṃ tu na śakyaṃ bhāṣituṃ jinaiḥ /
saṃkṣepeṇa pravakṣye te māṇuṣāṇāṃ hitodayā // Mmk_25.19(="20") //

evamukte tadā śrīmāṃ mañjughoṣo maharddhikaḥ /
addhyeṣayati taṃ buddhaṃ śuddhāvāsopari sthitam // Mmk_25.20(="21") //

bhāṣa bhāṣa mahāvīra sambuddha dvipadottama /
naṣṭe kāle yugānte vai mānuṣāṇāṃ sukhodayam // Mmk_25.21(="22") //

kathamasya mahātejā mahāvīrasya mantrarāṭ /
paṭasiddhiḥ pradṛśyete kṣipraṃ paṭavidhiḥ kathamiti // Mmk_25.22(="23") //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt tryaviṃśatitamaḥ ekākṣaracakravarttyudbhavapaṭalavisaraḥ parisamāpta iti //

Vaidya 226

Atha ṣaḍviṃśatitamaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / śṛṇu mañjuśrīḥ ekākṣaracakravartinasya mahānubhāvasya saṃkṣepeṇa paṭavidhānaṃ bhavati / vistaraśaḥ pūrvamudīritam / adhunā saṃkṣepeṇa yugādhame sattvā alpavīryā bhavanti, alpaprajñā mandacetasaḥ / na śakyante vistaraśaḥ paṭapramāṇaprayogaṃ sādhayitum //

saṃkṣepeṇa vakṣye 'haṃ sattvānāṃ hitakāmyayā /
uttamārthaṃ tu yathā siddhiḥ prāpnuvanti sa jāpinaḥ // Mmk_26.1 //

uttamasādhanaṃ kartukāmena anāhate paṭe acchinnadaśe keśāpagate aśleṣakairvarṇairbhagavāṃ citrāpayitavyaḥ / dharmarājā dharmacakrapravarttakaḥ sarvalokādhipatiḥ puruṣottamaḥ dvipadānāmagryaḥ tathāgataratnaḥ ratnaketurnāmā jinottamaḥ dharmaṃ deśayamānaḥ samantajvālaprabhāmaṇḍalaḥ / adhastād brahmā āryavajrapāṇiśca, upariṣṭānmālādhāriṇau devaputrau, adhastāt sādhakaḥ / tasyāgratastrisandhyaṃ agarudhūpaṃ dahatā daśalakṣāṇi japet / paścāt karmāṇi bhavanti //

prathamaṃ cakrasādhanaṃ kartukāmaḥ, dvādaśāraṃ puṣpalohamayaṃ cakraṃ kṛtvā prātihārakapakṣe bhagavato 'gratastrisandhyamagarudhūpaṃ dahatā daśa lakṣāṇi japet / ante pūrṇamāsyāṃ udārāṃ pūjāṃ kṛtvā, hastenāvaṣṭabhya, tāvajjapet, yāvat prajvalitamiti / taṃ gṛhītvā vidyādharacakravartī bhavati / yairdṛśyate, yāṃśca paśyati, taiḥ sahotpatati //

atha cchatraṃ sādhayitukāmaḥ, śvetacchatraṃ vicitraṃ cābhinavaṃ kārayitvā, suvarṇacakracihnaṃ kauśeyavastrāvalambitaṃ tenānenaiva vidhānena śirasi kṛtvā japed, vidyā svayamevopatiṣṭhati / anena ca bhagavato 'gratastrisandhyamagarudhūpaṃ daśalakṣaṃ japet / ante pūrṇamāsyāmudārāṃ pūjāṃ kṛtvā, hastenāvaṣṭabhya tāvajjaped, yāvat prajvalitamiti / taṃ gṛhītvā vidyādharacakravartī bhavati / māse māse paurṇamāsyāṃ pañcabhiḥ pakṣaiḥ prātihārikapakṣe siddhyati / atha siddhamātreṇa sarvadharmā āmukhībhavanti / sarvābhijña pratilabhate / sarvabuddhabodhisattvābhinanditaḥ sarvasattvānupraveśaḥ siddho bhavati / lokadhātvantare 'pi sahasraparivāraścakravartī bhavati //

athoṣṇīṣaṃ sādhayitukāmaḥ hastamātre daṇḍe sauvarṇarajatatāmramayaṃ maṇimayaṃ vā kṛtvā tāvajjaped yāvat prajvalitamiti / taṃ gṛhītvā yatheṣṭa vicarati / sattvebhyo dharmaṃ deśayati / mahākalpaṃ jīvati //

atha bhadraghaṭaṃ sādhayitukāmaḥ sauvarṇaṃ bhadraghaṭaṃ kṛtvā sarvabījaratnauṣadhiparipūrṇaṃ śuklavastrāvakuṇṭhitaṃ tamanena sādhayed ekasmiṃ prātihārakapakṣe karmārabhed, aparasmin siddhyati / tasmiṃ haste prakṣipya yamicchati taṃ labhate / akṣayaṃ bhavati //

atha cintāmaṇiratnaṃ sādhayitukāmaḥ sauvarṇadaṇḍo jātyamaṇiṃ sphaṭikamaṇiṃ ca sauvarṇaṃ vā vastrāvalambantaṃ kṛtvā anenaiva vidhānena sādhayed, yaṃ cintayati tat sarvaṃ siddhyati / (Vaidya 227) devamanuṣyeṣu cānena gṛhītenāpratihatabalaparākramo bhavati / atha bhagavataḥ koṭiṃ japet, svaśarīreṇotpatati / divyabahumahākalpaṃ jīvati / anye vā yorasitātapatraprakhyādayaḥ tadapyanena bhagavato daśalakṣajaptena karmāṇi kartavyāni siddhyanti / evamapratihataḥ tathāgatoṣṇīṣaḥ parakalpavidhānenāpi yathā yathā prayujyati, tathā tathā siddhyati / acirādeva bhagavataḥ uṣṇīṣacakravarttinaḥ daśalakṣajaptaḥ sarvaṃ sādhayati sarvavidyāmantrādhipaticakravartī //

atha vajraṃ sādhayitukāmaḥ raktacandanamayaṃ ekasūcikaṃ vajraṃ kṛtvā, athavā puṣpalohamayaṃ kṛtvā, pañcagavyena prakṣālya, śuklapañcadaśyāṃ paṭasyāgrataḥ udārāṃ pūjāṃ kṛtvā, ghṛtapradīpān prajvālya, gandhodakena prakṣālya, yakṣā vaśyā bhavanti / sarvabuddhabodhisattvānamātmānaṃ niryātya, anenoṣṇīṣarājā parivāreṇa tejorāśisitātapatreṇa vā rakṣāṃ kṛtvā, maṇḍalabandhaṃ sahāyānāṃ ca rakṣāṃ kṛtvā, vajraṃ dakṣiṇena hastena gṛhītvā, prathame yāme 'tikrānte dvitīye yāme upaviśya ekāgracittaḥ tāvajjaped, yāvat prajvalitamiti / atrāntare sarvavidyādharā sarve devanāgayakṣāḥ sannipatanti / sarve ca vidyādhararājānaḥ āgacchanti / tairabhiṣṭūyamānaḥ vidyādharapuraṃ gacchati / vidyādharacakravartī bhavati / vajrapāṇisadṛśakāyaḥ vajrapāṇisamabalaḥ kṣaṇalavamuhūrttenākaniṣṭhaṃ devabhavanaṃ gacchati / mahākalpasthāyī bhagavantamāryamaitreyaṃ paśyati / dharmaṃ śṛṇoti / mṛto yatrecchati, tatropapadyate / yadicchati vajrapāṇisakāśādutpadyate //

atha khaḍgaṃ sādhayitukāmaḥ, nirvraṇaṃ khaḍgaṃ gṛhītvā, ahorātroṣito bhagavatodārāṃ pūjāṃ kṛtvā, tāvajjaped, yāvajjvalitena siddhena saparivāreṇotpatati //

ākuñcitakuṇḍalakeśaḥ dviraṣṭavarṣākṛtiḥ apanthadāyī agamyaḥ sarvavidyādharāṇāṃ antarakalpaṃ jīvati //

atha manaḥśilāṃ sādhayitukāmaḥ, vīrakrayeṇa krītvā puṣpayogatrirātroṣitaḥ saṅghoddiṣṭakāṃ bhikṣāṃ bhojayitvā ājñā dāpayitavyā / anujñātastatra sādhanaṃ praviśet / udārāṃ pūjāṃ kṛtvā, ghṛtapradīpasahasraṃ prajvālayitavyam / trirātroṣitaḥ sarvasattvānāṃ maitracittamutpādya ātmānaṃ niryātya manaḥśilāṃ gṛhītvā tāvajjaped, yāvat trividhā siddhiḥ / ūṣmadhūmajvalitapūrvameva cintayitavyam / amuktasiddhirūṣmāyamānatilakaṃ kṛtvā, sarvadevanāgayakṣabhūtapiśācādīṃ jambūdvīpanivāsinaśca sattvā dāsabhūtā bhavanti / kiṅkarā bhavanti / varṣasahasraṃ jīvati / dhūmāyamāne tilakaṃ kṛtvā, antarddhīyate / yadicched devānāmapyadṛśyo bhavati / kṣaṇalavamuhūrtena dṛśyate / punarantardhīyate / sarvāntarddhānikānāṃ rājā bhavati / trīṇi varṣasahasrāṇi jīvati jvalitena vidyādharo bhavati / saparivāra utpatati / vidyādhararājā bhavati / devakumāravapuḥ adharṣaṇīyaḥ sarvadevānāṃ kaḥ punarvidyādharāṇāṃ kalpasthāyī bhavati / kālagatastūṣite devanikāye upapadyate //

atha triśūlaṃ sādhayitukāmaḥ, puṣpalohamayaṃ tṛśūlaṃ kṛtvā, saṃvatsaraṃ japet / tato vālukāmayaṃ hastapramāṇaṃ caityaṃ kṛtvā, tasya mahatīṃ pūjāṃ kṛtvā, udāraṃ ca baliṃ nivedya, dakṣiṇahastena tṛśūlaṃ gṛhītvā, tāvajjaped, yāvat paryaṅkaṃ badhvā yāva sphurati, jvalati, raśmisahasrāṇi (Vaidya 228) pramuñcati / atrāntare maheśvarapramukhā devā māgacchanti / sarvavidyādharā puṣpavarṣaṃ pravarṣanti / tatastaiḥ parivṛtaḥ yāvatāṃ paśyati, yaiśca dṛśyate, taiḥ sahotpatati / trinetraḥ dvitīya iva maheśvaraḥ sarvavidyādharanamaskṛtaḥ mahākalpasthāyī nirīkṣitamātreṇa duṣṭacittāṃ pātayati / na kasyacid gamyo bhavati / sadevake loke prāgeva vidyādharāṇāṃ cyutaḥ sukhāvatyāvupapadyate //

atha vetāḍaṃ sādhayati / akṣatāṅgaṃ puruṣaṃ gṛhītvā, caturakhadirakīlakaiḥ yantritasyorasyupaviśya, ratnacūrṇa juhuyāt / tasya jihvāgre cintāmaṇiratnaṃ dṛśyate / taṃ gṛhya vidyādharacakravartī bhavati / yāni praharaṇāni cintayati, tāni manasaivopapadyante / yojanaśataṃ prabhayāvabhāsayati / icchayā kālaṃ karoti / yatrecchati, tatra gacchati / lokadhātvantare 'pi vidyādharacakravartī bhavati / cyuto vimalāyāṃ lokadhātāvupapadyate //

dvitīyaṃ vetālasādhanam / akṣatāṅgaṃ vetaḍaṃ gṛhītvā, badarakīlakaiḥ kīlayitvā, tasya mukhe lohacūrṇaṃ juhuyāt / tasya jihvā nirgacchati / taṃ chitvā, śataparivāra utpatati / antarakalpaṃ jīvati / sumerumūrddhani krīḍati, ramati / yadā mṛyate, tadā ekadeśiko rājā bhavati //

athāṅkuśaṃ sādhayitukāmaḥ, kuśamayamaṅkuśaṃ kṛtvā, kṛṣṇamayorekatareṇa pañcagavyena prakṣālya, ekarātroṣitaḥ aṅkuśasya hastaṃ pramāṇamātraṃ kartavyam / udārāṃ pūjāṃ kṛtvā, vajrapāṇerghṛtapradīpaśataṃ prajvālyayitaṃ kartavyam / vajraṃ kuryāt tathaiva sitātapatrasya ātmano rakṣā kartavyā / tejorāśinā maṇḍalabandhaṃ vikareṇena kīlakāṃ saptābhimantritāṃ kṛtvā, caturdiśaṃ nikhānayitavyā / athābandhaṃ sthānaṃ ca parigrahaṃ kṛta bhavati / tato dvitīye prahare ekāgramanāḥ paryaṅkaṃ badhvā, aṅkuśaṃ gandhapuṣpadhūpairabhyarcya kṛtarakṣaḥ sarvabuddhabodhisattvāṃ namaskṛtya aṅkuśaṃ hastena gṛhya tāvajjaped yāvadatrāntare narakāyikānāṃ devānāṃ vedanānyupaśāmyante / sarvabuddhabodhisattvāṃ namaskṛtya utpatati / vidyādhararājo apratihatagatiḥ aṅkuśavyagrahastaḥ / sarvadevanāgayakṣādayaśca dṛṣṭvā dūrādeva praṇāmaṃ kurvanti / kalpasthāyī yadā mṛyate, tadā vajrabhavanaṃ gacchati / vajrapāṇiṃ paśyati / yadi paṭaṃ sādhayati, tena jvalitena vidyādharo bhavati / yamicchati kalpaṃ sādhayituṃ tasya mantrasya nāmaṃ grahāya lakṣaṃ japedante ekārātroṣitaḥ udārāṃ pūjāṃ kṛtvā arkakāṣṭhairagniṃ prajvālya tilānāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt / homānte āgacchati / dhanaṃ yamicchati taṃ dadāti / vaśaṃ tiṣṭhati kiṅkaravaśaḥ //

atha maheśvaraṃ kartukāmaḥ maheśvarasya mahatiṃ pūjāṃ kṛtvā dakṣiṇāyāṃ mūrttau arkakāṣṭhairagniṃ prajvālya aṣṭasahasraṃ juhuyāt / hāhākāraśabdaṃ bhavati / na bhetavyaṃ tata āgacchati bravīti kiṃ karttavyā sarve maheśvarā vidyā mama siddhā bhavantu / yadvaraṃ rocati taṃ dadāti / evamastviti kṛtvā antarddhiyate //

evaṃ viṣṇubrahmādyamākarṣayati / yaṃ cārocayati tasyāpyeṣo vidhiḥ karttavyaḥ / kṛtarakṣeṇa kāryam //

Vaidya 229

atha yakṣiṇī ākarṣayitukāmaḥ tasya nāmaṃ gṛhya saptāhamaśokapuṣpāṇi juhuyāt / āgacchati varaṃ dadāti saptame saptāhe 'vaśyamāgacchati / mātā bhaginī bhāryā yaṃ cārocati / atha na vā gacchati / mūrddhānamasya sphuṭati //

nāgīmākarṣitukāmasya nāgapuṣpāṇāmeṣa eva vidhiḥ / yakṣaṃ ākarṣitukāmasya māsatrayaṃ dadhibhaktaṃ juhuyāt / ante ekarātroṣitaḥ bhagavataḥ pūjāṃ kṛtvā yakṣāṇāṃ yakṣabaliṃ codanāni nivedya yakṣakarṣaṇaṃ kariṣyāmīti manasi kṛtvā vaṭavṛkṣasamidhāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / atrāntare kuberādyā yakṣā āgacchanti / teṣāṃ raktakusumaiḥ argho dīyate / vakṣyanti kiṃ kartavyaṃ te / vaktavyāḥ ekaikaṃ dine yakṣa ājñākaraṃ yakṣaṃ preṣayeti / tata ekaikaṃ yakṣaṃ prayacchanti / tasya ājñā dātavyā / yojanaśatādapi striyamānayanti / prabhāte tatraiva nayante / śataparivṛtasya bhaktaṃ prayacchanti / pṛṣṭhamāruhya yatrecchati tatra gacchati / nayati / rasāyanaṃ dadāti / ājñaptāḥ sarvaṃ karoti //

atha vajrapāṇiṃ sādhayitukāmaḥ caturguṇaṃ saptaguṇaṃ pūrvasevāṃ kṛtvā prātihārakapakṣe sakalāmudāratarāṃ pūjāṃ kṛtvā yāvat pūrṇamāsīti pūrṇamāsyāṃ pūjāṃ kṛtvā bhikṣavaḥ saṅghoddiṣṭakāṃ bhojayitvā āryavajradharasthaiva anumoditavyā tata udārāṃ pūjāṃ kṛtvā prathame yāme 'tikrānte dvitīye yāme paryaṅkaṃ baddhvā upaviśyaikāgramanasaḥ vajradharaṃ drakṣyāmīti cittaṃ saṅkalpya guggulugulikānāṃ badarāsthipramāṇāṃ rātrāvekayāmaṃ juhuyāt / tato bhagavataḥ sragdāmacalanaṃ bhavati / bhūḥ prakampati / meghā gulugulāyanti / sarve vidyādharāḥ puṣpavarṣaṃ pravarṣanti / atrāntare bhagavāṃ vajrapāṇirāgacchanti sarvavidyābhiḥ parivṛtaḥ vidyottamapramukhaiḥ vidyārājaiḥ parivṛtaḥ sarvadevaiḥ sarvanāgaiḥ sarvayakṣaiḥ sarvagandharvaiḥ kinnarairbodhisattvaiḥ parivṛtaḥ āgacchati / tatkṣaṇaṃ nārakāṇāṃ sattvānāṃ tīvravedanā vyuparatā bhavanti / gandhodakena arghyo deyaḥ / praṇipatya sthātavyaṃ ato vajradharo vakṣyati kiṃ te varaṃ dadāmi / vidyādharacakravarttitvaṃ bilapraveśaṃ rāṣṭraṃ antardhānaṃ yadvā rocate tasyaiva bhagavataḥ sakāśāllabhyate / yadvā rocati vidyādharacakravartittvaṃ sarvavidyādharāṇāṃ cakravarttī vajrakāyo vajrapāṇisadṛśaḥ cittamātreṇa sarvapraharaṇānyutpadyante / mahākalpasthāyī / yadā mṛyate tadā vajrabhavanaṃ gacchati / anyeṣāmapi vidyādharāṇāṃ eṣa eva vidhiḥ saṃkṣepato yāni vajrapāṇikalpe yāni avalokiteśvarakalpe yāni ca bhagavatā proktāni kalpāni yāni brahmakalpe yāni maheśvarakalpe saṃkṣepato laukikalokottareṣu kalpeṣu ye śādhanīyāḥ, te etenaiva sādhanayā siddhyante / mahāmantrā sādhyamānā na siddhyanti / anena sārddhaṃ japtavyāḥ saptarātraṃ niyataṃ darśanaṃ dadāti / atha na dadāti vinaśyati / maheśvarapramukhānāṃ devānāṃ agrataḥ yadi japati saptarātrābhyantareṇa darśanaṃ dadāti / yadi na dadāti trisaptadhā mūrdhnā sphuṭati / candragrahe ādityagrahe vā ghṛtavacāñjanapavitradaṇḍakāṣṭhayajñopavītaharitālamanaḥśilādayaḥ sādhayitavyāḥ //

Vaidya 230

atha dravyaṃ sādhayitukāmasya manaḥśilāṃ gṛhya mānuṣakṣīreṇa pīṣayitvā pañcagulikā karttavyā / agurusamudgake prakṣipya śvetasiddhārthakasahitāṃ sādhayet / candragrahe sūryagrahe vā balividhānaṃ kṛtvā yadā sarṣapa ciṭiciṭīyanti tathā prathamā siddhā yā vā sarvajanavaśīkaraṇaṃ tayā sarvasya laukikeyā vidheyā bhavanti / yaducyate tat sarvaṃ karoti / atha dhūmāyate sarvāntarddhānikānāṃ rājā bhavati / antarakalpaṃ jīvati / jvalite tadā devakumāravapuḥ taruṇārkatejo vidyādhararājā bhavati / mahākalpaṃ jīvati / evaṃ rocanāharitālādīni sādhayitavyāni //

athāñjanaṃ sādhayitukāmaḥ śrotāñjanaṃ nīlotpalaṃ kuṣṭhaṃ candanaṃ caikataḥ kṛtvā tāmrabhājane saṃsthāpya candragrahe tāvajjaped yāvad dhūmāyati / tenāñjitanayanaḥ antarddhīyate kāmarūpī sarvāntarddhānikānā rājā bhavati //

atha khaḍgā sādhayitukāmaḥ nirvraṇaṃ khaḍgamādāya kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā paṭasyodārāṃ pūjāṃ kṛtvā balividhānaṃ ca kṛtarakṣaḥ khaḍgaṃ dakṣiṇahastena gṛhītvā tāvajjaped yāva sphurati / jvalite sphurite ekākī vidyādharo bhavati / jvalitena sarvavidyādharāṇāṃ rājā bhavati / apratihatabalaparākramaḥ yairdṛśyate yāṃśca paśyati taiḥ sahotpatati //

atha vajraṃ sādhayitukāmaḥ puṣpalohamayaṃ vajraṃ kṛtvā ṣoḍaśāṅgulaṃ ubhayatriśūcakaṃ raktacandanenānulipya prātihārakapakṣaprattipadamārabhya paṭasyodārāṃ pūjāṃ kṛtvā japet pratidinaṃ varddhamānā bhikṣavo bhojayitavyā / ante trirātroṣitaḥ paṭaṃ sadhātuke caitye pratiṣṭhāpya udārāṃ pūjāṃ kṛtvā ghṛtapradīpaśataṃ prajvālya kuśapiṇḍakopaviṣṭaḥ vajramubhābhyāṃ pāṇibhyāṃ gṛhītvā tāvajjaped yāvajjvalitamiti / taṃ gṛhya saptaparivāra utpati / vidyādharacakravarttī bhavati / vajrapāṇitulyaparākramaḥ mahākalpe jīvati / bhinne dehe vajrapāṇibhavanaṃ gacchati //

evaṃ śūlacakraśaraśaktiprabhṛtaya sarve praharaṇāḥ paṭapādukadaṇḍakāṣṭhayajñopavītādīni parakalpavidhānena sādhayitavyāni / sarveṣāṃ trividhā siddhiḥ //

śāntikaṃ kartukāmaḥ padmākāraṃ vediṃ kṛtvā yājñikaiḥ samidbhiragniṃ prajvālya sruveṇa paramānnāhutīnāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / trirātreṇa ātmanaḥ parasya vā śāntirbhavati / saptarātreṇa grāmasya vā nagarasya vā / mahāmāri upadrave śamīsamidhānāṃ dadhimadhughṛtāktānāṃ juhuyāt / udumbarasamidhānāṃ dadhimadhughṛtāktānāṃ juhuyādanāvṛṣṭeḥ / tṛmadhuraṃ juhuyāt / sarvatra paramaśāntirbhavati / bhikṣāhāraḥ triṃśalakṣaṃ japet / prātihārakapakṣe śuklapūrṇamāsyāṃ trirātroṣitaḥ candragrahe kṛṣṇagokṣīra aṣṭaśatābhimantritaṃ kṛtvā pibed rasāyanaṃ guṇopetaṃ bhavati / dūrvāpravālānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ daśarātraṃ juhuyāt / akālamṛtyuḥ praśāmyati / dīrghāyurbhavati / dhvajaśaṅkhādīni abhimantrayet / (Vaidya 231) dṛṣṭvā śrutvā ca parasainyaṃ stambhayati / sarvavrīhigandhodakaparipūrṇaṃ navaṃ kalaśaṃ kṛtvā aṣṭaśatajaptena vināyakopadrutaṃ spṛṣṭvā snāpayet / abhiṣikto lakṣmīvāṃ bhavati / anenābhiṣekeṇa sarvapāpaiḥ pramucyate / maṇḍalakarmāṇi karoti / grahakarmāṇi śatasahasrajaptena mayūrapicchakena sarvaviṣāṃ nāśayati / tenaiva jvaramakṣiśūlarogādīṃ nāśayati / sūtrakeṇa sarvajvarāṃ mudrāsametayukto mantreṇāsurayantrāṇi ghātayati / khadirasamidhānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / mahānidhānaṃ prayacchati //

samudragāminīṃ nadīmavatīrya raktacandanāktānāṃ padmānāṃ śatasahasraṃ pravāhayet / padmarāśitulyaṃ nidhānaṃ labhati / dīyamānamakṣayaṃ bhavati / bilvāhutīnāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / bhogāṃ prāpnoti //

devāṃ vaśīkartukāmaḥ agarusamidhānāṃ dadhimadhughṛtāktānāṃ juhuyāt aṣṭasahasraṃ / trisandhyamekaviṃśatirātraṃ tandulānāṃ dadhimadhughṛtāktānāmekīkṛtya juhuyāt / akṣayamannaṃ bhavati //

yakṣāṇāṃ vaśīkaraṇe guggulugulikānāṃ dadhimadhughṛtāktānāṃ juhuyāt / aśokasamidbhiryakṣiṇīnām nāgānāṃ nāgapuṣpāṃ āryavajravajrapāṇiragarusamidhābhiḥ vidyādharāṇāṃ damanakasamidhābhiḥ agurusamidhānāṃ turuṣkatailāktānāṃ gandharvāṇāṃ kunduruhomena pretānāṃ śrīvāsakahomena kinnarāṇāṃ sarjarasahomena vināyakānāṃ sarveṣāmaṣṭaśatiko homaḥ saptāhaṃ rājānasya rājasarṣapatailāktānāṃ aṣṭaśataṃ juhuyāt / trisandhyaṃ saptarātraṃ ādityābhimukhaṃ lakṣaṃ japet sarvapāpaiḥ pramucyati //

sarvavidyānāmāpyayanaṃ kartukāmaḥ gomūtrayāvakāhāraḥ uśīramayīṃ pratikṛtiṃ kṛtvā śuklapuṣpairabhyarcya kṣīrāṣṭaśataṃ juhuyāt / kṣīreṇa ca snapayet / aṣṭaśatajaptena agarudhūpaṃ dadyāt / āpyāyito bhavati / sukṛduccāritena ātmarakṣā kṛtā bhavati / dviruccāritena parasya triruccāritena dravyasya rakṣā kṛtā bhavati //

chinnabhinnanaṣṭakīlitānāṃ āpyāyanaṃ kartukāmaḥ uśīramayīṃ pratikṛtiṃ kṛtvā śuklaṣuṣpairabhyarcya anena uṣṇīṣarājena paṭasyāgrataḥ rājasarṣapāṇāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / vidyāmuddiśya utkīlitā bhavati / pāpijanātiriktāṃ vidyāṃ jñātvā gorocanayā bhūrjapatre likhya tataḥ ātmamantramaṣṭaśatābhimantritaṃ kṛtvā bhagavataḥ udārāṃ pūjāṃ kṛtvā anena bhagavatā sārddhaṃ aṣṭasahasraṃ japtvā tatraiva kuśasaṃstare svapet / ūnātiriktāṃ svapne āgatya kathayati //

atha padmaṃ sādhayitukāmaḥ raktacandanamayaṃ padmaṃ kṛtvā udārāṃ pūjāṃ kṛtvā trirātroṣitaḥ taṃ padmaṃ dakṣiṇena hastena gṛhītvā tāvajjaped yāvajjvalitamiti / viṃśatiparivāraḥ utpatati / vidyādharacakravarttī bhavati / apratihatagatiḥ / yadā mṛyate tadā sukhāvatyāmupapadyate //

Vaidya 232

atha vajraṃ sādhayitukāmaḥ valmīkamiśrayā mṛttikayā vālukamiśrayā vajraṃ kṛtvā bhikṣāhāraḥ maunī apatthadāyī vajraṃ gṛhya trīṇi lakṣa japet / ekasūcikaṃ vajraṃ karttavyam / taṃ vajramante siddhārthakamadhye sthāpya candragrahe candragrahe sthātavyam / tāvajjaped yāvat sarṣapā ciṭiciṭāyanti / vajraṃ siddhaṃ bhavati / tena vajreṇa gṛhītena sarvakarmaṇi karoti / parvataśikharāṇi cūrṇayati / nāgahradaṃ śoṣayati / nadīḥ pratisrotamānayati / nāgāṃ vidrāpayati / viṣāṇi nirviṣīkaroti / sarve prāṇinaḥ stambhayati / mohayati / pātayati / yantrāṇi cūrṇayati / śakaṭaprabhṛtīni ca stambhayati / cūrṇayati / evamādīni sarvakarmāṇi karoti / eṣa ekasūcikasya vajrasya sādhanam //

uṣṇīṣacakravarttinaṃ sādhayato na kaścicchaknoti vighnaṃ kartum / sākṣānmūrdhnaṭako 'pi hi vidhinā nāvidhinā / asya ca jāpakāle satataṃ buddhalocanāṃ pūrvaṃ paścācca japtavyam / evaṃ saumyatvaṃ bhavati / siddhisyābhimukhībhavati //

atha samudragāminīṃ nadīmavatīrya padmānāṃ lakṣa nivedayet / śrī āgatya varaṃ prayacchati / rāṣṭraṃ dadāti / atha trīṇi lakṣāṇi nivedayet / sārvabhaumiko rājā bhavati / jambūdvīpādhipatirbhavati / vivarasyāgrataḥ paṭaṃ pratiṣṭhāpya lakṣāṇi trīṇi japet / sarvayantrāṇi patanti / nirviśaṅkena praveṣṭavyam / praviśya rasarasāyanaṃ niḥkāśayati / atha tatraiva tiṣṭhati vaiṣṇavacakrabhayamutpadyate / atha praviśati anusmaritamātreṇa bhasmībhavati / manasena utthāpayati / na kadācidapi praviśati tasmiṃ //

śuklapratipadamārabhya triḥkālaṃ jātīkusumaiḥ sakṛjjaptena bhagavatā pādāṅguṣṭhe tāḍayitavyam / yāvat pādāṅguṣṭhād raśmirniścarati / sādhakaśarīre 'ntarddhīyati / tatkṣaṇādevākuñcitakuṇḍalakeśo bhavati / saparivāra utpatati / vidyādhararājā bhavati kalpasthāyī //

atha samudrataṭe paścānmukhaṃ paṭaṃ pratiṣṭhāpya nāgakāṣṭhaiḥ agniṃ prajvālya samudrasyauddiśya nāgapuṣpāṇāṃ lakṣaṃ juhuyāt / samudre ūrmaya āgacchanti / siddhinimittaṃ na bhetavyam / tāvad yāvat samudro brāhmaṇaveṣeṇāgacchati / vravīti kiṃ mayā karttavyam / vaktavyam / vaśyo me bhava / tato yaducyate tat sarvaṃ karoti //

padmaṃ bhūmyāṃ likhya sahasrapatraṃ tasyoparyupaviśya śatasahasraṃ japet / bhūmiṃ bhittvā uttiṣṭhati / sahasraparivāra utpatati mahākalpasthāyī vidyādhararājā bhavati / aparipatthadāyī tejena pañca yojanāni avabhāsayati //

prātihārakapakṣe jātīpuṣpāṇāṃ bhagavataḥ uṣṇīṣarājasyopari lakṣaṃ nivedayet / ekaikaṃ japtavyam / tāvad yāvaduṣṇīṣād raśmi niścarati / sādhakasya śarīre 'ntarddhīyate / tatkṣaṇādeva pañcābhijño bhavati / daśalakṣajaptaḥ yathā yathā prayujyati tathā tathā anenaiva bhagavatā sārddhaṃ yadi vidyā japyate sā niyatamāgacchati / sākṣādasya japyamānā yadi na vāgacchati sa mūrdhnā sphuṭati / śuṣyati //

Vaidya 233

ayaṃ ca ekākṣara uṣṇīṣacakravartī tathāgata eva sākṣāt ko 'nyaḥ sadevake loke sarvamantravidyānāṃ rājā tathāgata eva / sitātapatratejorāśipramukhāni asya parivāraḥ / sarveṣāmuṣṇīṣarājānām / sādhanavidhāna sarvaṃ atraiva yojyam / sarve ca uṣṇīṣarājā anena sādhyā / uttamasādhanaṃ icchatā asthānena yojyam / yadi yujyati uttamā siddhirna bhavati / saṃkṣepataḥ sarve devā anenākṛṣyante //

atha nidhānamuddhāṭayati / yatra nidhānaṃ tiṣṭhati tatra gatvā akālakalaśaṃ gṛhya sarvagandhairlipya śvetacandanodakaṃ kumbhe prakṣipya aṣṭasahasrābhimantritaṃ kṛtvā nidhānaṃ sthāpayet / yadi nidhānaṃ tiṣṭhati tadā sa bhūmiḥ sphuṭati / yadi nidhānaṃ puruṣamātre tiṣṭhati udakena spraṣṭavyam / hastamātraṃ khatvā grahetavyaḥ //

atha siṃhaṃ sādhayitukāmaḥ valmīkamṛttikayā kṛtvā gorocanayā samālabhya piṇḍikāyāṃ pratiṣṭhāpya udārāṃ pūjāṃ kṛtvā tāvajjaped yāvacalati / calitena siddho bhavati / pṛṣṭhamāruhya ākuñcitakuṇḍalakeśaḥ ātmapañcamotpatati / brahmāyuṣo navavarṣasahasrāṇi jīvati / sarvavidyādharāṇāmāgamya //

evaṃ hastyaśvamahiṣaśca sādhayitavyā / yadā siṃhanādaṃ nadati tadā devā āsanebhyaścalanti //

padmasaraṃ gatvā padmānāṃ lakṣaṃ nivedayet / sāmantarājyaṃ pratilabhate / raktakaravīrakalikānāṃ lakṣaṃ juhuyāt / rājakanyāṃ labhate / jātīpuṣpāṇāṃ lakṣaṃ samudragāminyāṃ nadyāṃ pravāhayet kanyāṃ labhate yāmicchati / sarve te uttamasādhanāni siddhyanti //

anenoṣṇīṣacakravartinā sa yatra gacchati indro 'pyasyāsanaṃ dadāti / sarve ca devarājānaḥ dūrādeva dṛṣṭvā bhītā trastā bhavanti / sarveṣāṃ ca devarājānāṃ prabhāṃ prabhāṃ vyāmīkaroti / yojanaśatābhyantareṇa karoti //

ayaṃ cakravartī tathāgata eṣa devaloke sarve ca kalpasya bhagavataḥ uṣṇīṣacakravartinaḥ ekākṣarasya vaśe vartanti / tannimnāśca sarve mantratantrāḥ sakalpakāḥ savistarā ityāha bhagavāṃ śākyamuniḥ siṃho narottama iti //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt caturviṃśatimaḥ ekākṣaracakravartikarmavidhipaṭanirdeśapaṭalavisaraḥ parisamāpta iti //

Vaidya 234

Saptaviṃśatitamaḥ paṭalavisaraḥ /

atha bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya tatrasthāṃśca devasaṅghāṃ sarvāṃśca buddhabodhisattvā pratyekabuddhāryaśrāvakāṃ punarapi mañjuśriyaṃ kumārabhūtamāmantrayate sma / nirdiṣṭo 'yaṃ mañjuśrīḥ sarvatathāgatānāṃ sarvasvabhūtaṃ dharmakośaṃ cintāmaṇipratiprakhyaṃ lokānāmāśayasaphalīkaraṇārthaṃ tasmiṃ kāle yugādhame śūnye buddhakṣetre parinirvṛtānāṃ tathāgatānāṃ saddharmanetrī antarddhānakālasamaye tasmiṃ kāle tasmiṃ samaye sarvatathāgatānāṃ mantrakośasaṃrakṣanārthaṃ tvadīyakumāramantratantrāṇāṃ kalparāje 'smiṃ nidhānabhūto bhaviṣyati / japyamāno vidhinā sārabhūto 'yaṃ mañjuśrīḥ sarvatathāgatamantratantrāṇāṃ tvadīye ca kumārakalparāje 'grabhūto bhaviṣyatyayaṃ ekākṣaracakravarttī / anena japyamānena sarve tāthāgatā vidyārājānaḥ japtā bhavanti //

aparamapi mañjuśrīḥ tvadīyakalparāje nidhānabhūtaṃ sārabhūtaṃ agrabhūtaṃ jyeṣṭhabhūtamekākṣaraṃ pūrvamāsīt / atīte kāle atīte samaye dvāṣaṣṭigaṅgānadīsikataprakhyaiḥ kalpaiḥ amitāyurjñānaviniścayarājendro nāma tathāgato 'rhan samyak sambuddhaḥ vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāṃ / yasya smaraṇādeva nāmagrahaṇamātreṇa pañcānantaryāṇi kṣayaṃ gacchanti / niyataṃ bodhiparāyaṇā bahavaḥ sattvāḥ ye nāmamātraṃ śroṣyante / kaḥ punarvādo ye mantrasiddhaye / avaśyaṃ ca sarvamantrajāpibhiḥ ayaṃ bhagavānamitāyurjñānaviniścayarājā tathāgataḥ prathamata eva manasi karttavyaḥ / vācā ca vaktavyā - namastasmai bhagavate amitāyurjñānaviniścayarājendrāya tathāgatāyārhate samyak sambuddhāya //

tato 'mitābhaṃ ratnaketuṃ tataḥ sarvabuddhānāṃ praṇāmaṃ kṛtvā yathepsitaṃ mantrā japtavyā / āśu siddhiṃ prayacchanti / yat kāraṇaṃ mahāpuṇyābhivṛddhaye mantrāṇāṃ tathāgatānāṃ saṃjñāparikīrttanaṃ namaskāraṃ ca sarvatathāgatānāṃ ca pramāṇaṃ niyataṃ bodhiparāyaṇo 'yaṃ kuśalasambhāraparipūrito bhavati / bodhisattvasaṅkhyaṃ gacchati / mantrā ca tasya āśu siddhiṃ prayacchanti / amitāyurjñānaviniścayarājendreṇa tathāgatenārhatā samyak sambuddhena ayamekākṣaramantraḥ sarvatathāgatahṛdayaḥ sarvamantratantrābhimataḥ sarvakarmāsādhakaḥ mañjughoṣa tvadīye kalparāje paramarahasyaṃ paramaguhyatamaṃ lokenātmahitāya prayoktavyam /

aśiṣye cāpi adhārmike ............ /
aprasanne tathā śāstu śāsane 'smiṃ jinodite // Mmk_27.1 //

duṣṭe mānine cāpi śāstuḥ śāsanacchidriṇe /
na kathañcit prayoktavyaḥ aprasanne jinasūbunām // Mmk_27.2 //

śrāvakāṃ khaḍgiṇāṃścāpi pūjānugrahamakṣame /
na tasya deyaṃ mantraṃ vai siddhistasya na dṛśyate // Mmk_27.3 //

Vaidya 235

śrāddhaḥ saumyacittaśca prasanno jinaśāsane /
bodhisattvo tathā nityaṃ pūjānugrahatatparaḥ // Mmk_27.4 //

tasya siddhirbhavenmantre iha kalpa mahodite /
ekākṣare mahāmantre mañjughoṣaniyojite // Mmk_27.5 //

tenāsīllokanāthena mantraṃ dattaṃ sukhāvaham /
hṛdayaṃ sarvabuddhānāṃ sarvamantrāṇāṃ ca udbhavaḥ // Mmk_27.6 //

ṣaṭsaptatyaḥ tathā koṭyaḥ purā gītaṃ svayambhunā /
mantrāṇāṃ śreyasārthāya dehināṃ pāpamohinām // Mmk_27.7 //

sarve 'staṃ gatā mantrāḥ śāstubimbaṃ samāśritāḥ /
teṣu sārabhūto 'yaṃ vidyārājā maharddhikaḥ /
eka akṣaravinyasto śāśvato 'yaṃ pravarttate // Mmk_27.8 //

sthitaiṣā dharmakoṭisthaḥ buddhānāṃ tu jagaddhitām /
dharmanetryā samāśritya sthito 'yamekamakṣaraḥ // Mmk_27.9 //

sarvārthasādhako mantraḥ duṣṭarājñāṃ nivārakaḥ /
karoti karmavaicitryaṃ sarvakarmaprasādhakaḥ // Mmk_27.10 //

sāṣṭaṃ karmasahasraṃ ca kurute ca dhruvaṃ tathā /
vicitrāṃ sampadaṃ dadyād vidhidṛṣṭena karmaṇā // Mmk_27.11 //

mañjuśriyasya hṛdayo 'yaṃ makāro mantrasaṃyutaḥ /
ukāragatinityajñaḥ āśīlloke pravartitaḥ // Mmk_27.12 //

amitāyurjñānarājena viniścitārthaḥ prakāśitaḥ /
mañjughoṣasya buddhena pravṛtto 'yaṃ vaśahetunā // Mmk_27.13 //

ta imaṃ yugāntake loke śāstariḥ parinirvṛte /
siddhiṃ ca yāsyate kṣipraṃ vidhidṛṣṭena karmaṇā // Mmk_27.14 //

amitāyurnāma āśīt buddhakṣetravikalpitam /
tatrāsau bhagavāṃ buddhaḥ dharmacakrapravartakaḥ // Mmk_27.15 //

tiṣṭhatyaparimitāṃ kalpāṃ āyurvasitamadhiṣṭhitaḥ /
ata eva tasya saṃjñābhūdamitāyurjñānaviniścaya // Mmk_27.16 //

rājendraḥ sarvalokānāṃ maharddhiko 'yaṃ tathāgataḥ /
sa dadyuḥ mantravaraṃ mukhyaṃ buddhaputrasya dhīmate // Mmk_27.17 //

jyeṣṭhaḥ tanayamukhyasya mahāsthāne maharddhike /
tatastena sutenaitat samantabhadrasya yojitam // Mmk_27.18 //

tatastaṃ buddhaputro vai mañjughoṣasya dattavāṃ /
adhunāhaṃ tathāgato hyagrakalpamasya mudīrayet // Mmk_27.19 //

Vaidya 236

idaṃ tanmantramukhyaṃ vai dharmarājena bhāṣitam /
śreyasārthaṃ tu bhūtānāṃ sarveṣāṃ mantramabrīt // Mmk_27.20 //

namo 'mitāyurjñānaviniścayarājendrāya tathāgatāyārhate samyaksambuddhā namaḥ sarvabuddhānāṃ śālendrarājaramitāyuramitāyuratnaketuprabhṛtīnām / ebhyo namaskṛtvā trirati mantro japtavyamekākṣaram / katamaṃ ca tat / muṃ //

eṣa saḥ mārṣā amitāyurjñānaviniścayarājendreṇa tathāgatenārhatā samyak sambuddhena bhāṣitam / amitavyūhavatyāṃ lokadhātau sthitena sarvasattvānāmarthāya hitāya sukhāya lokānukampāyai mahato janasyārthāya anāgatānāṃ ca janatāmavekṣya śāsanāntarddhānakālasamayaṃ viditvāṃ ante yugādhame ratnatrayāpakāriṇāṃ duṣṭarājñāṃ nivāraṇārthaṃ jyeṣṭhamaurasaṃ putraṃ sarvatathāgatānāṃ mahāsthāmaprāptāya bodhisattvāya mahāsattvāya dattavāṃ / buddhādhiṣṭhānena samantabhadrasya dattavāṃ / samantabhadro bodhisattvo mahāsattvaḥ mañjuśriyasya kumārabhūtasya dattavāṃ / tato mañjuśriyeṇa kumārabhūtena sarvasattvānāmanugrahārthaṃ mahākaruṇāvaśena hṛdayasthaḥ svamūrttau sthāpitavāṃ / anāgatakālamavekṣya yugādhame śāsanāntarddhānakālasamaye ahamapaścimakastathāgataḥ duṣṭe kāle kalau yuge mama śāsanasaṃrakṣaṇārthaṃ kariṣyatyayaṃ mantravaraḥ //

asya kalpaṃ vakṣye samāsataḥ / śṛṇu kumāra mañjusvara susvara tavaitanmāhātmyaṃ kalpavistaram / asya kalparājendrasya savistarataraṃ vakṣye //

ādau tāvat parvatāgramāruhya viṃśallakṣāṇi japet / pūrvasevā kṛtā bhavati / kṣīrāhāreṇa mauninā nānyatra mantragatacittena tṛśaraṇaparigṛhītena utpāditabodhicittena ca moṣadhaśīlasaṃvarasamādāpanābodhisattvasaṃvarasaṃvaraparigṛhītena japtavyam / tataḥ karmāṇi bhavanti / ādau tāvat paṭaṃ likhāpayitavyam / upoṣadhikena citrakareṇa aśleṣakairvarṇaiḥ anyatareṇa śucinā celakhaṇḍena paṭṭake vā candanakarpūrakuṅkumaparyuṣitena śucau deśe śucinā citrakareṇa triśuklabhojinā śucivastraprāvṛtena ādityodayakālaparipūrṇapañcadaśyāṃ viśuddhanakṣatreṇa likhāpayitavyaṃ yāvanmadhyāhnam / parato varjayet / evaṃ divase divase yāvat parisamāpta iti //

ādau tāvat paṭasya amitāyurvatīṃ lokadhātumālikhet / hastamātre paṭe sugatavitasticaturasre paṭṭake vā samantādamitāyurvatīṃ lokadhātuṃ samantāt padmarāgendranīlasphaṭikamarakataparvatairadhastāt upaśobhitaṃ upariṣṭācca teṣāṃ mahāratnavimānopaśobhitākāraṃ dhvajapatākopaśobhitocchritākāraṃ tatra madhye ratnasiṃhāsanopaviṣṭamamitāyuviniścayarājendraṃ tathāgataṃ dharmaṃ deśayamānaṃ samantaprabhājvālāmālinaṃ īṣadraktāvadātaṃ vāmapārśvaratnopalaniṣaṇṇaṃ mahāsthāmaprāptaṃ bodhisattvaṃ mahāsattvaṃ cāmaravyagrahastaṃ tathāgatadṛṣṭiṃ vāmahastabījapūrṇakaphalanyastaṃ priyaṅguśyāmāvadātaṃ sarvālaṅkārālaṅkṛtaśarīraṃ samantajvālaṃ dakṣiṇapārśve bhagavantaṃ samantabhadraṃ bodhisattvaṃ mahāsattvaṃ ratnopalasthitaṃ cāmaravyagrahastaṃ uddhūyamānasitavinyastapāṇiṃ vāmahastena ratnapāṇisarvālaṅkāraratnamakuṭavicchuritapriyaṅguśyāmāvadātaṃ (Vaidya 237) nīlapaṭṭacalanikānivastaṃ muktikāhāraratnayajñopavītaṃ samantajvālāmālāvabaddhaṃ tasya dakṣiṇapārśve āryamañjuśriyaṃ ratnopalasthitakaṃ kumārabhūtaṃ pañcacīrakopaśobhitaṃ śiraṃ bāladārakālaṅkārālaṅkṛtaṃ kanakavarṇaṃ nīlapaṭṭacalanikānivastaṃ muktāvalīratnavyatimiśraṃ yajñopavītaṃ tathāgatadṛṣṭiṃ īṣatprahasitavadanaṃ saumyākāraṃ cārurūpaṃ kṛtāñjalipuṭaṃ sarvākāravaropetaṃ likhāpayitavyam / tasyādhastād yathā ce liṅgaṃ veṣī saṃsthānadhārī sādhakaḥ padmamālāṃ gṛhya jānukorparasaṃsthitaḥ avanataśiraḥ paṭakoṇāntadeśe likhāpayitavyaḥ / bhagavataḥ upariṣṭāccatvāro buddhāḥ bhagavantaḥ likhāpayitavyaḥ / dakṣiṇoddeśe dvau amitābhaḥ puṇyābhaśca / vāmapārśve upariṣṭād dvau tathāgatau abhilikhāpayitavyau sālendrarājā ratnaketuśca / samantaprabhā samantajvālā kanakavarṇāḥ sarvākāravaropetā sarvapuṣpābhikīrṇā niṣaṇṇā padmāsaneṣveva nānyāsaneṣu dharmaṃ deśayamānāḥ paryaṅkopaviṣṭāḥ saumyākārā bhagavataḥ upariṣṭāt puṣpa varṣaṃ pravarṣayamānaṃ meghāntargatalīnaṃ tathāgatavigrahamutpatamānaṃ sunetranāmā abhilikhāpayitavyaḥ / sarvākāravaropetaṃ samantaprabhājvālāmālinaṃ dakṣiṇahastena varapradaṃ vāmahastena cīvarakarṇakāvasaktam //

etad bhagavataḥ amitāyurjñānaviniścayarājendrasya tathāgatasyārhataḥ samyaksambuddhasya paṭavidhānam / etasyaiva bhagavataḥ ayamekākṣaro mantraḥ / uṣṇīṣarājo 'yaṃ uṣṇīṣacakravarttī pratisparddhī samatulyavīryaḥ tulyaprabhāvaḥ / acintyamasya guṇavistāraprabhāvaṃ maharddhiko 'yaṃ mahānubhāvaḥ / saṃkṣepataḥ sarvatathāgatoṣṇīṣarājānaṃ mahācakravartinamekākṣarasya ca yāni kalpavistarāṇi uktāni tāni sarvāṇi karoti / asādhito 'pi japtamātraḥ karmāṇi kurute / kaḥ punarvādaḥ sādhitaḥ / yatheṣṭaphalasampadāṃ dadāti / īpsitaṃ bhavati / manasā yadabhirucitaṃ asya paṭasya darśanādeva niyataṃ bodhiparāyaṇo bhavati //

tasyaiva bhagavataḥ amitāyurjñānaviniścayarājendrasyādhiṣṭhānena sarvatathāgatahṛdaya ityucyate sarvatathāgata uṣṇīṣarājamityucyate / cakravarti ityucyate / mahācakravartirāja ityucyate / mañjuśriyaḥ kumārabhūtasya hṛdaya ityucyate / ekākṣara ityucyate / saṃkṣepataḥ acintyamasya prabhāvaḥ / acintyā hi buddhānāmadhiṣṭhānaḥ / acintyaṃ buddhavikurvitam / asādhito 'pi akṛtapuraścaraṇo 'pi sarvagṛhārambhapratiṣṭhito 'pi sarvabhakṣamadyamāṃsagrāmyadharmapratiṣeviṇo 'pi varjayitvā aśrāddhasya anutpāditabodhicittasya / eteṣāṃ nāsti siddhiḥ / ratnatrayopakāriṇāṃ tatpratiyatnopaghātināṃ ca / eteṣāṃ kṣudrakarmāpi na siddhyanti / kaḥ punarvādo madhyamottamā siddhiḥ / sarvakāmapracārabhaktācārapracārasya sādhikāṣṭaṃ karmasahasraṃ kṣudrakarmaprayuktasya siddhyante / katame ca te? ādau tāvadekajaptaḥ ātmarakṣā / dvijaptaḥ pararakṣā / trijapto mahārakṣā bhavati / mahābodhisattvenāpi daśabhūmipratiṣṭhitena na śakyate saṃkṣobhayitum / kaḥ punarvādaḥ tadanyaiḥ sattvaiḥ / pañcaraṅgikeṇa sūtreṇa caturjaptena kaṭyāṃ veṣṭayet / śukrabandhaḥ kṛto bhavati / svapnopaghātaṃ cāsya na bhavet / varjayitvā tu svecchayā tadaha eva rātryāmeko yadi rocate dine dine kartavyaḥ / atha na rocate bhasma saptābhimantritaṃ kṛtvā nābhideśaṃ spṛśet / trisaptāhaṃ śukrabandhaṃ kṛto (Vaidya 238) bhavati / pañcajapto buddhaṃ bhagavantaṃ dhyātvā yaṃ spṛśet sa vaśyo bhavati / candramasagrahe śaśigrahe śaśimaṇḍale arkakāṣṭhairagniṃ prajvālya vināpi paṭena pūrvābhimukhaḥ ājyāhutīnāṃ daśasahasrāṇi juhuyāt / rājakulasamīpe nimnagānāntarite devāvasathe vā nāntaritaṃ yasmiṃ deśe rājā tiṣṭhati tatra samīpe homakarmaḥ prayoktavyaḥ / prabhāte rājā vaśyo bhavati / yaducyate tat sarvaṃ karoti / yadā na paśyate tadā tasya cittaṃ nyastaṃ bhavati / māndyo vā bhavati / cittavikṣepatāṃ pratipadyate / bhūyo pratyāyanaṃ karttavyam / kṣīrāhutīnāmaṣṭasahasraṃ juhuyāt / yatra vā tatra vā kāle / tataḥ prabhṛti svastho bhavati / etat karma śrāddhānāṃ ratnatrayaprasannānāṃ utpāditabodhicittānāṃ na kartavyam / yadi karoti mahāntataraṃ apuṇyaskandhaṃ prasanuyāt / anyeṣāmapakāriṇaṃ kartavyam / duṣṭacittānāṃ raudracittānāṃ dinedine darśanaṃ ca dātavyam / saumyacittā bhavanti / yadi na bhavanti mahatā arthena viyujyante / prāṇāvaśeṣā bhavanti //

punarapi karmaṃ bhavati / candragrahe palāśasamidbhiragniṃ prajvālya ghṛtāhutīnāmaṣṭasahasraṃ juhuyāt / prabhāte deśasvāmī rājā bhavati mantrāpayati mantritavyam / sadbhāvamupadarśayate / upadeṣṭavyaṃ ṣaṇmāsābhyantareṇa sahasrapiṇḍaṃ grāmaṃ dadāti / yadyarddharātraṃ juhoti tribhirmāsaiḥ / yadi sarvayāmikaṃ rātriṃ juhoti māsenekena labhate / yadi māsaṃ juhoti rātryāṃ rātryāṃ viṣayaṃ pratilabhate / viṣayapratitulyaṃ vā grāmaṃ anyaṃ vā yat kiñcid vitam / arayo na prabhavanti / yadi samprabhavanti punarapi karma bhavati //

candragrahe apāmārgakāṣṭhairagniṃ prajvālya palāśasamidhānāṃ brāhmaṇāre dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / ante picumandapatrāṇāṃ kaṭutailāktānāṃ āhutimaṣṭasahasraṃ juhuyāt / prabhāte saumyā brāhmaṇā rājā vidviṣṭo bhavati //

aparamapi karma bhavati / candragrahe yathopapannakāṣṭhairagniṃ prajvālya ghṛtāhutīnāmaṣṭasahasraṃ juhuyāt / homānte ca yasyāṃ diśi prabhustiṣṭhati tasyāṃ diśi tad bhasma kṣipet / sa vaśyo bhavati / yaṃ vā taṃ vā yasmiṃ vā tasmiṃ vā kāle rocate bhogāṃ vistarataiḥ sāhāyyatāṃ ca pratipadyate / svalpamalpaṃ vā mahāntaṃ vā grāmamanuprayacchati viṣayaṃ vā / amoghā ca siddhirbhavati ṣaḍbhirmāsaiḥ niyatam //

atha kruddhacittaścaturvarṇyo anyataraṃ vikṛtasthāne vā yāto vikṛṣṭapradhānaliṅgena vā anyadevatābhaktaṃ laukikeṣu yasmiṃ diśi te tiṣṭhanti tadeva veśma so 'sya deśāntaraṃ prakramate / udvignaśca bhavati / rātrau prapalāyate vā / kuṭumbaṃ vāsya bhidyate / pratyāyanaṃ kṣīrāṣṭasahasrāhutayo hotavyāḥ / svastho bhavati //

aparamapi karma bhavati / candragrahe tenaiva vidhinā buddhabodhisattvapratimāpaṭasya vā saddharmapustake vā sadhātukagarbhacaitye vā śucinā śucivastraprāvṛtena ahorātroṣitena niṣprāṇakenodakena karma karttavyam / śuṣkapuṣpaiḥ sugandhaiḥ candanakuṅkumaparipūrṇaḥ karpūradhūpadhūpitoddeśaṃ taṃ kuryāt / (Vaidya 239) yatra karma prayujyate brāhmaṇāreḥ palāśakāṣṭhaiḥ kṣatriyāre aśvatthakāṣṭhaiḥ vaiśyāreḥ khadirakāṣṭhaiḥ śūdrārestadanyaiḥ kāṣṭhaiḥ agniṃ prajvālya tadeva karma kuryāt / brāhmaṇasya palāśasamidha kṣatriyasyāśvatthasamidhaṃ vaiśyasya khadirasamidhaṃ śūdrasya apāmārgasamidhaṃ tadanyairvā yathālabdhaiḥ rājyahomānte kuryāt / karmaṃ tathaiva mahārājñā aparājitamūlasamidhaṃ juhuyāt / aṣṭasahasraṃ ghṛtāhutīnāṃ aṣṭasahasraṃ ante ca tasyāṃ tadeva bhasmaṃ kṣipet / yasyāṃ diśi mahārājā tiṣṭhati / duṣṭacitta āgacchati vā uṣṇīṣacakravarttī ekākṣaramudraṃ badhvā kṣipet / utpalamudraṃ vā sa vitrasto nirvarttati / bhagnacakro vā bhavati / anyad vā yatkiñcinmahotpātaṃ bhavati / mahopasargaṃ cittadausthityaṃ yena vācāsya nirvarttate //

etāni vā parāṇi ca yatheṣṭāni karmāṇi bhavanti / vastramabhimantrya prāvaret / subhago bhavati / akṣiṇyabhimantrya añjayet / sarvajanapriyo bhavati / saptābhimantritaṃ kuryāt / akṣiṇī mukhaṃ ca sarvataḥ kṛtvā kruddhasya mukhaṃ nirīkṣayet / sa vaśyo bhavati / saumyaśca puṣpaphalaṃ anyaṃ vā yatkiñcitsagandhaṃ saptābhimantri kṛtvā rājño nivedayet / sacighrītamātreṇa vaśyo bhavati / anyo vā yaḥ kaścit sattvaḥ sa darśanamātreṇaiva vaśyo bhavati / sarvāṅgaśūleṣu aṣṭaśatamabhimantritaṃ kṛtvā uṣṇavāriṇā snāyīta / svastho bhavati / etāni karmāṇi kuryānna duḥkhitebhyaḥ sattvebhyaḥ //

anāthe patite klībe vratine ceha śāsane /
ratnatrayaprasannena kuryāt tat karma īdṛśam // Mmk_27.21 //

strīṣu karma na kuryād vai bālavṛddhe tathāture /
daridre duḥkhite cāpi alpasattve viyonije // Mmk_27.22 //

na kuryāt karmamevaṃ tu mahāsattve prayojayet /
śūre sāhasike lubdhe mahāpakṣe mahādhane /
atimānine pracaṇḍe ca kuryāt karma īdṛśam // Mmk_27.23 //

śāsanadveṣiṇe kruddhe paradravyāpahāriṇe /
aśrāddhe sarvamantrāṇāṃ oṣadhīnāṃ ca yoginām // Mmk_27.24 //

pragalbhe duṣṭacitte na nṛpe lokakutsite /
eteṣu karma prayuñjīta dhārmikeṣu vivarjitam // Mmk_27.25 //

aparaṃ karmamityāhuḥ buddhistat parivarjitam /
tadeva bhasma kruddho vai yāṃ diśaṃ kṣipate japī // Mmk_27.26 //

tatrasthā arayaḥ kruddhā nṛpatiścāpi naśyate /
dīrghaglānyatāṃ yāti te 'pi janā dhruvam // Mmk_27.27 //

mahāmāryopasargaṃ ca tasmiṃ deśe tu dṛśyate /
na kuryāt karma evaṃ tu sa kṛcchrapatito 'pi hi // Mmk_27.28 //

trisaptāhād vinaśyante sarve tatra janādhipāḥ /
yāvat tatkarmaṇā pūrṇe dvisaptāhā tu saṃharet // Mmk_27.29 //

Vaidya 240

prathame cittavikṣepaṃ dvisaptāhe tu glānyatām /
tṛsaptāhe tathā mṛtyuḥ tasmāt taṃ parivarjayet // Mmk_27.30 //

prathame vidravante te dvitīye deśavibhramam /
trisaptāhe tathā nāśaṃ na kuryāt karma īdṛśam // Mmk_27.31 //

kevalaṃ sattvavaineyā nirdiṣṭaṃ lokanāyakaiḥ /
na bhṛśaṃ sampadaṃ hyete buddhā te śuddhamānasāḥ // Mmk_27.32 //

prāṇoparodhinaṃ karma sarvabuddhaistu garhitam /
na kuryāttajapī karma uttamaṃ siddhimicchatā // Mmk_27.33 //

narakopapattiḥ kāmeṣu eteṣveva pradṛśyate /
kevalaṃ tu idaṃ proktaṃ kṛṣṇaśubhakarmaphalodayam // Mmk_27.34 //

karmavaicitryamāhātmyaṃ yathā dṛṣṭaṃ dvipadottamaiḥ /
śaktaṃ śubhodayaṃ nityaṃ kṛṣṇaṃ cāsya śubhapradam // Mmk_27.35 //

vyatimiśraṃ tathā karmaṃ vyatimiśraṃ tu paṭhyate /
tathedaṃ karmavaicitryaṃ darśitaṃ tattvadarśibhiḥ // Mmk_27.36 //

tāṃ jāpī varjayet kṛṣṇaṃ vyatimiśraṃ karma eva vā /
śuklaṃ bhajeta kalyāṇaṃ śubhakarmaphalodayam // Mmk_27.37 //

prāṇoparidhānnarakaṃ tu jāpī yāti punaḥ punaḥ /
tannivṛttestathā dharmaḥ ahiṃsaḥ karmamuttamam // Mmk_27.38 //

svarga tathā siddhiḥ mantrāṇāṃ ca śubhā gatiḥ /
prāpyate sukṛtaiḥ karmaiḥ viruddhairviruddhamucyate // Mmk_27.39 //

dharmādharma mayā proktaṃ sarvajñatvaṃ viceṣṭitam /
śubhakarmasadājāpī ārabhet siddhilipsayā // Mmk_27.40 //

mantrā tasya siddhyante jāpinasya śubhe sthite /
anivartanaṃ tasya mokṣaṃ vai sitakarmaparāyaṇe // Mmk_27.41 //

mantriṇe śreyasā siddhiḥ pravadanti tathāgatāḥ /
vinayārthaṃ tu sattvānāṃ karmavaicitryamucyate // Mmk_27.42 //

yatheṣṭaṃ sahasrakarmaṃ tu sādhikāṣṭhaṃ ca siddhyate /
kṣudrakarma prakurvīta uttamaṃ tu na labhyate // Mmk_27.43 //

madhyamaṃ siddhyate kiñcid yatnājjāpahomitam /
aghamaṃ siddhyate kṣipraṃ vidhidṛṣṭena karmaṇā // Mmk_27.44 //

trividhaṃ karma nirdiṣṭa uttamādhamamadhyamāḥ /
utkṛṣṭarūpī tapasvī ca labhate uttamaṃ tathā // Mmk_27.45 //

Vaidya 241

madhyajāpī tathā madhyaṃ karmasiddhimavāpnuyāt /
svalpajāpī tathā nityaṃ svalpakarmasamāvṛta // Mmk_27.46 //

labhate kṣudrasiddhiṃ tu nānyasiddhimavāpnuyāt /
kālapramāṇajāpastu home dṛṣṭastṛdhā punaḥ // Mmk_27.47 //

adhikādadhikaṃ siddhi madhyamadhyeṣu dṛśyate /
stoka stokataraṃ karma labhyate kṣudrasiddhiriti // Mmk_27.48 //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt pañcaviṃśatimaḥ ekākṣaramūlamantra āryamañjuśrīhṛdayakalpapaṭavidhānavisaraḥ parisamāpta iti //

Vaidya 242

Atha aṣṭāviṃśatitamaḥ paṭalavisaraḥ /

atha bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ aparamapi tvadīyapaṭavidhānaṃ sādhanaupayikaṃ sarvakarmārthasādhakam / etenaiva tu ekākṣareṇa hṛdayamantreṇa ṣaḍākṣareṇa vāmakarāntena tvadīyena mūlamantreṇa vā ṣaḍakṣarahṛdayena omkārādyena ekākṣareṇa vā paṭasyāgrataḥ asyaiva kalpaṃ bhavati / paścime kāle paścime samaye mayi tathāgate parinirvṛte śūnye buddhakṣetre yugādhame prāpte atrāṇe loke aśaraṇe aparāyaṇe idameva kalparājā trāṇabhūtaṃ bhaviṣyati / śaraṇabhūtaṃ layanabhūtaṃ parāyaṇabhūtam / katamaṃ ca tat //

ādau tāvat pūrvamevānāhate paṭe keśāpagate saptahastāyate tṛhastapṛthake sadaśe kuṅkumacandanarasaparyuṣite buddhaṃ bhagavantaṃ śākyamuniṃ likhayet / padmāsanopaviṣṭaṃ dharmaṃ deśayamānaṃ mañjuśriyaṃ kumārabhūtamavalokayantam / dakṣiṇe pārśve sudhanaṃ subhūmiṃ āryākṣayamatiṃ mañjuśriyaṃ ca bhagavato namaskāraṃ kurvantaṃ kumārarūpiṇaṃ sarvālaṅkāravibhūṣitāṅgaṃ vāmapārśve samantabhadraṃ āryāvalokiteśvaraṃ bhadrapālaṃ suśobhanaṃ ca lekhayet / bhagavatpratimā hrasvatarā ca lekhayitavyā / āryāvalokiteśvarasudhanau camaravyagrahastau kāryau / vasudhā cādhastāt / ratnakaraṇḍakavyagrahastāḥ pūrvakāyavinirgatāḥ lekhayitavyā / upariṣṭācca vidyādharakumārau mālādhāriṇau meghāśca varṣamāṇāḥ savidyutā lekhayitavyāḥ / sarve ca bodhisattvā puṣpamāṇā yo bhagavato mukhaṃ vyavalokayantaḥ kartavyāḥ / sālaṅkārāḥ prasannadṛṣṭayaḥ pūrvakāye niṣīdavanatena lekhayitavyāḥ //

tamīdṛśaṃ paṭaṃ sadhātuke caitye sthāpya paścānmukhamakṣaralakṣaṃ japet / asya mañjuśriyaḥ kāṣṭhamaunī triḥkālasnāyī tṛcelaparivarttī satatapoṣadhikaḥ śākayāvakayathābhaikṣabhaikṣāhāraścaturbhāgamannaṃ kṛtvā ratnatrayasya bhāgamekaṃ anyaḥ mañjuśriyaḥ anyat sarvasattvānāṃ śeṣamātmano payuñjīta / akṣāntakāyo manasi bhagavantaṃ kṛtvā sarvasattvānālambanena manasā nātmārthamahaṃ kiñcit karomi kariṣyāmyanyatra sarvasattvānāmarthāyeti dhyātvā jāpaṃ kuryāt / snānaṃ gandhaṃ puṣpaṃ dhūpaṃ baliṃ pradīpāṃśca dadyāt / snāpanaṃ paṭacchāyāyāḥ gandhānadhastāt puṣpāṇi ca baliṃ ca satataṃ dadyāt / tatraiva teṣāṃ pūrvaṃ dadyāt / ratnatrayasya paścānmaitreyasya tadanantaramavalokiteśvarasya āryasamantabhadrasya āryākāśagarbhasya āryākṣayamateḥ kumārabhūtasya candraprabhasya sarvanīvaraṇaviṣkambhiṇaḥ āryavajradharasya āryatārāyāḥ āryamahāmāyūryā āryaparājitāyāḥ bhagavatyāḥ prajñāpāramitāyāśca gandhaṃ puṣpaṃ dhūpaṃ baliṃ ca sarvameteṣāṃ pūrvaṃ datvā paścāt paṭasya dadyāt //

paścād bahirekasmiṃ pradeśe sarvoṣṭragardabhaśvahastirūpāṇi vināyakāni valmīkamṛttikayā kṛtvā teṣāṃ cāśeṣaṃ dadyāt / avismṛtya piṇyākapiṣṭakatilakṛtakulatthamatsyamāṃsamūlakavārttākapadmapatrakāṃsabhājanāni ca varjayet / kuśaviṇḍakopaviṣṭaḥ tatraiva śrāntaḥ sarvabuddhānusmṛtiṃ bhāvayet / manasā jāpaṃ kuryāt / anyatra vivikte kuśasaṃstare śayyāṃ kalpayet / atipānamatibhojanaṃ atiparyaṭanaṃ atidarśanamatiśayyāṃ ca varjayet / triḥ kālaṃ buddhānusmṛti bhāvayet / śukrabandhaṃ ca kuryāt / śobhanāni ca svapnāni nānyasya prakāśayet / bhagavato nivedayet //

Vaidya 243

evamanupūrveṇa tvaramāṇaḥ akṣaralakṣaṃ japet / ante ca bhagavatīṃ prajñāpāramitāṃ vācayet / japakāle bhagavato 'tha mañjuśriyaḥ kumārabhūtasya mukhamavalokya jāpaṃ kuryāt / anākulākṣarapadaḥ / akṣasūtrānte ca namaskāraṃ kṛtvā nivedayet / anena vidhinā pūrvasevāṃ kṛtvā paṭaṃ kvacit svasthe sthāne sthāpya karma kuryāt / yatra manasaḥ parituṣṭirasti // patavidhānaṃ samāptam //

paścād bhagavantaṃ mañjuśriyaṃ śvetacandanamayaṃ padmāsanasthaṃ bhagavatīṃ prajñāpāramitāṃ ekahaste dadhānaṃ dakṣiṇena phalaṃ dadhānaṃ kārayet / tamekasmiṃ śucau pradeśe paścānmukhaṃ sthāpayitvā tasyāgrato 'gnikuṇḍaṃ kuryāt / sarvakarma sacaturasraṃ dvivitastipramāṇaṃ adhaśca gandhāṃ sarvadhānyāni ca kṣipet / tasyopari kuryāt //

anena vidhinā navamagnimutpādya aśvatthasamidbhiragniṃ athavāśokasya vā ghṛtatandulodanaṃ kṣīradadhi madhu ca sarvamupahṛtya tāmrabhājane sthāpayitvā aṣṭasahasraṃ parijapya pūrṇāhutiṃ dadyāt / paścādanyasmiṃ dine śuklapratipadamārabhya karma kuryāt aśvatthasamidbhiragniṃ prajvālya vigatadhūmaṃ dṛṣṭvā agnimāvāhayet / āgaccha haripiṅgala dīptajihva lohitākṣa haripiṅgala dehi dadāpaya svāhā //

anena mantreṇāhutitrayaṃ dadyāt / paścād bhagavantamāvāhayet / āgacchagaccha kumārabhūta sarvasattvārthamudyato 'haṃ sāhāyyaṃ me kalpaya gandhapuṣpadhūpaṃ ca pratigṛhṇa svāhā //

yad dadāti tadanena dātavyam / āgatasya cārgho deyaḥ sugandhapuṣpapānīyena paścāddhomaṃ kuryāt / saptavārānudāhṛtya ekaivāhutiṃ kṣipet / evaṃ saptadivasāni ghṛtatandulāni tilayāvakena cāpyāyanaṃ kuryāt //

antratrāntarādavaśyamāryamañjuśriyaṃ kumārarūpiṇaṃ paśyati / dvyaṅgulapramāṇānāṃ candanasamidhānāmaṣṭasahasraṃ juhuyāt / dinedine śataṃ pṛthivīpatīnāṃ vaśamānayati / jātīkusumānāṃ lakṣaṃ juhuyāt / rājā vaśyo bhavati / padmānāṃ dadhimadhughṛtāktānāṃ sahasraṃ juhuyāt / dravyaṃ labhate / śamīsamidbhiragniṃ prajvālya tilāṃ juhuyāt / dhanapatirbhavati / satatamudakamudake juhuyāt / prātarutthitaḥ sarvajanapriyo bhavati / arkasamidhānāṃ dadhimadhughṛtāktānāṃ lakṣaṃ juhuyāt / sahasrapiṇḍaṃ grāmaṃ labhate / bahuputrikāṃ juhuyāt / kanyāṃ yāmicchati tāṃ labhate / apāmārgaṃ juhuyāt vyādhiṃ praśamayati / kṣīravṛkṣakāṣṭhairagniṃ prajvālya tilāhutīnāṃ lakṣaṃ juhuyāt / yāṃ cintayitvā karoti tāṃ labhate / viṣayārthī padmānāṃ lakṣaṃ juhuyāt / viṣayaṃ labhate / yavānāṃ lakṣahomenākṣayamannamutpadyate / guggulupṛyaṅguṃ ca ghṛtena saha homayet / putraṃ labhate / akākolīne jātīkusumānāṃ pānīye juhuyāt / saptāhena grāmaṃ labhate / jātīkusumānāṃ jale ekaikaṃ puṣpaṃ gṛhītvā juhuyāt / avaśeṣaṃ khaṇḍaṃ yasya ghrāṇāya dīyate sa ghrāṇamātreṇa vaśyo bhavati / kuṅkuma kastūrikālavaṅgapuṣpaṃ ca mukhe prakṣipya japet / yena saha mantrayate sa vaśyo bhavati / marīcamaṣṭasahasrābhimantritaṃ kṛtvā mukhe prakṣipya kruddho 'pi vacanena priyo bhavati / śikhāmanenaiva badhnīyāt / adṛśyo bhavati / śakraṃ dṛṣṭvā manasānusmared vigatakrodho bhavati / nityajāpena sarvajanapriyo bhavati / mahati pratyūṣe 'bhyutthāya jātīkusumasahitaṃ pānīyaṃ śucau pradeśe bhūmau juhuyāt / mantrī bhavati / anatikramaṇīyavacanaḥ / (Vaidya 244) bhaye samutpanne manasi kuryāt / bhayaṃ na bhavati / parasya kruddhasyāpi maitrīṃ bhāvayittvā anusmṛtya mukhaṃ vyavalokayet / vigatakrodho bhavati / sarvasugandhapuṣpaiḥ homaṃ kuryād yamuddiśya karoti sa vaśyo bhavati / saptābhimantritaṃ udakaṃ pratyuṣasi pibet / niyatavedanīyaṃ karma kṣapayati / saptajaptenodakena mukhaṃ prakṣālayet sarvajanapriyo bhavati / puṣpāṇyabhimantrya yasya dadāti sa vaśyo bhavati / ācāryatvamekena lakṣahomena tandulānām / viṣayapatitvaṃ tilānāṃ padmānāṃ sahasraṃ juhuyāt / dīnārasahasraṃ labhate / vīrakrayakrītāṃ guggulusarjarasaṃ gandharasaṃ śrīvāsakaṃ caikataḥ kṛtvā juhuyāt / pañcamyāṃ pañcamyāṃ ṣaṇmāsam pūrṇe sahasraguṇaṃ labhate / sarvagandhaiḥ pratikṛtiṃ kṛtvā tīkṣṇaśastreṇaikadhāreṇa cchitvā cchitvā juhuyāt / dakṣiṇena pādā puruṣasya vāmapādaṃ striyaḥ yamicchati sa vaśyo bhavati / saptāhaṃ trisandhyaṃ dhuttūrakapuṣpāṇi juhuyāt / gāvo labhate / arkakāṣṭhairdhānyaṃ śirīṣapuṣpairaśvāṃ aśokapuṣpaiḥ suvarṇaṃ vyādhighātakapuṣpairvastrāṇi labhate / yad yadicchati tat sarvaṃ jātīkusumahomena karoti / yadvarṇāni puṣpāṇi pānīye juhoti saviturudaye / tadvarṇāni vastrāṇi labhate / saptajaptaṃ bhājanaṃ kṛtvā bhikṣāmaṭati bhikṣāmakṣayāṃ labhate / rātryāmutthāya parijapyātmānaṃ svayaṃ śobhanāni svapnāni paśyati //

atha rājānaṃ vaśīkartukāmaḥ tasya pādapāṃsuṃ gṛhītvā sarṣapaistailaiśca miśrayitvā juhuyāt / saptāhaṃ trisandhyaṃ vaśyo bhavati //

rājñīṃ vaśīkartukāmaḥ sauvarcalāṃ śatapuṣpāṃ vārāhīṃ caikataḥ kṛtvā juhuyāt / saptarātraṃ trisandhyaṃ vaśyā bhavati / rājamātyaṃ vaśīkartukāmaḥ bhallātakānāṃ tilāṃ vacāṃ ca pratikṛtiṃ kṛtvā juhuyāt / saptāhaṃ saptarātraṃ ca vaśyo bhavati / purohitaṃ vaśīkartukāmaḥ brahmadaṇḍīṃ śatapuṣpāṃ caikataḥ kṛtvā juhuyāt / saptarātraṃ trisandhyaṃ vaśyo bhavati / brāhmaṇānāṃ vaśīkartukāmaḥ, pāyasaṃ ghṛtasahitaṃ juhuyāt / sarve vaśyā bhavanti / atha kṣatriyaṃ vaśīkartukāmaḥ, śālyodanaṃ ghṛtasahitaṃ juhuyāt / saptāham / vaiśyānāṃ vaśīkaraṇe yāvakāṃ guḍasahitāṃ juhuyāt / vaśyo bhavati / piṇyākaṃ juhuyāt / śūdrā vaśyā bhavanti / sarvānekataḥ kṛtvā juhuyāt sarve vaśyā bhavanti / catuḥpathe ekaśūnye gṛhe vā baliṃ nivedya yo 'sya glānaḥ sa tasmād vinirmukto bhavati //

mukhaṃ spṛśaṃ jape jvaramapagacchati / aṣṭaśatajaptena śikhābandhena sarvavyādhibhyaḥ parimucyate / sarvarogebhyaḥ mūśrakaṃ badhvā śikhā bandhaṃ kṛtvā svaptavyaṃ / sarvarogā apagacchanti / vyādhinā grastaḥ japamātreṇa mucyate / galagrahe valmīkamṛttikāṃ japtvā lepaḥ kāryaḥ / vyādhirapagacchati / akṣiroge nīlīkalikāni juhuyāt / vyupaśāmyati // paṭavidhānasyārtarikarmmaḥ //

pūrvoktena vidhānena anāhate paṭe keśāpagate āryamañjuśrīḥ kumārabhūtaḥ ābhilekhyaḥ sarvālaṅkāravibhūṣitaḥ / raktavarṇaḥ kumārarūpī padmāsanasthaḥ / dakṣiṇapārśve aryāvalokiteśvaraḥ vāmapārśve samantabhadraḥ / āryamañjuśriyasya kiñcidūnau / taṃ paṭaṃ sthāpayitvā koṭiṃ japet / rājā bhavati / candanasamidhānāṃ kuṅkumābhyaktānāṃ lakṣaṃ juhuyāt / rājā bhavati / agarusamidhānāṃ dadhimadhughṛtāktānāṃ lakṣaṃ juhuyāt / rājā bhavati / jātīkusumānāṃ ghṛtāktānāṃ koṭiṃ juhuyāt / rājā bhavati //

Vaidya 245

yatpramāṇānāṃ padmānāṃ rāśiṃ juhoti tatpramāṇānāṃ dīnārāṇā rāśī labhate / yāvad yāvat tāvajjapyamānāṃ na gṛhṇāti tāvad vidyādharacakravartī bhavati / bhallātakānāṃ lakṣaṃ juhuyāt dīnārasahasraṃ dadāti / vyādhighātakaphalānāṃ lakṣaṃ juhuyāt mahādhanapatirbhavati / aṣṭasahasrahomena guggulusamidhānāṃ dhānyaṃ labhate / satatatilahomenāvyavacchinnaṃ dhānyaṃ labhate / gotaṇḍulānāṃ lakṣaṃ juhuyāt / saha dadhnā gosahasraṃ labhate / bahuputrikāphalāni śamīphalāni caikataḥ kṛtvā juhuyāt / yāmicchati kanyāṃ tāṃ labhate / śamīpatrāṇi juhuyāt / sarvakāmado bhavati / agastipuṣpāṇi kṣīrāktāni juhuyāt / brāhmaṇavaśīkaraṇā / karavīrapuṣpāṇi śuklāni juhuyāt / kṣatriyavaśīkaraṇe / karṇikārapuṣpāṇi juhuyādrājā vaśīkaraṇe / dhuttūrakapuṣpāṇi juhuyāt / śūdravaśīkaraṇe / arkapuṣpāṇāṃ dadhimadhughṛtāktānāṃ lakṣaṃ juhuyāt / sarvavyādhibhyaḥ parimucyate //

anenaiva vidhinā puṣpāṇāṃ sugandhānāṃ lakṣaṃ pādamūle nivedayet / nityasukhī bhavati / aśvatthasamidbhiragniṃ prajvālya śamīpuṣpāṇāṃ sahasraṃ juhuyāt / nakṣatrapīḍā vyupaśāmyati / gorocanayā mantramabhilekhya śirasi badhvā saṅgrāme 'vataret / śastrairna spṛśyate / hastiskandhe mañjuśriyamagrato balasya dattvā darśanamātreṇaiva parabalasya bhaṅgo bhavati / dhvajāgre kumārarūpiṇaṃ sauvarṇamayūrāsanasthaṃ kṛtvā saṅgrāmamavataret / darśanādeva parabalasya bhaṅgo bhavati / jātīkusumānāṃ pādamūle lakṣaṃ nivedayet / tatraiva kuśasaṃstare śayyāṃ kurvīta / svapne yathābhilaṣitaṃ kathayati / pradīpānāṃ sahasraṃ dattvā ekapradīpaṃ padmasūtravarttiṃ kṛtvā madhuyaṣṭiṃ veṣṭayitvā prajvālya paśyed yathābhūtaṃ mañjuśriyaṃ kumārabhūtaṃ paśyati // dvitīyaṃ paṭavidhānaṃ samāptam /

sauvarṇaṃ rajataṃ vā kumāraṃ kṛtvā varadaṃ dakṣiṇena pāṇinā / vāmena bhagavatīṃ prajñāpāramitāṃ dadhānaṃ tamīdṛśaṃ sadhātukakaraṇḍakaṃ purataḥ sthāpyākṣaralakṣaṃ japet / pūjāṃ vāsariṇāṃ kuryāt / bāladārakadārikāścāsyāgrato bhojayitavyā / gītaṃ vāditaṃ pustakavācanaṃ cākuryāt / japaparisamāptau puṣpatrayeṇārghaṃ datvā preṣayet / pūrvoktena vidhānenāvāhanavisarjanaṃ padmamudrāṃ badhvā jāpaṃ kuryāt / dhvajamudrāyā āvarttanaṃ svastikamudrayā āsanaṃ pūrṇamudrāyārghaṃ ekaliṅgamudrāyāṃ puṣpāṇi manorathamudrāyāṃ pradīpaṃ yamalamudrāyā dhūpaṃ mayūrāsanamudrāyā gandhaṃ yaṣṭimudrāyā baliṃ anena vidhānena rātrau dinedine kuryād yāvajjāpaparisamāptiriti / paśvāt karmāṇi kuryāt //

jātīkusumānāṃ samudragāminyāṃ nadyāṃ lakṣaṃ plāvayet / viṣayaṃ labhate / rātrau jātikusumaughaṃ kṛtvā bhagavataḥ purataḥ svapet / bhagavantaṃ paśyati dharma deśayamānaṃ bodhisattvaparivṛtaṃ yamuddiśya karoti tadeva kama kuryāt / nānyasya kuryāt / upoṣadhikena śuklapratipadamārabhya śrīvāsakadhūpaṃ madhumiśraṃ juhuyāt rājyaṃ labhate / koṭiṃ japet mañjuśriyaṃ svayameva paśyati dharmadeśanāṃ ca karoti / yadi kenacit sahollāpayati sammukhamavabhāṣate avaivarttikaśca bodhisattvo bhavati // tṛtīyaṃ vidhānam //

Vaidya 246

raktacandanamayaṃ kumārarūpiṇaṃ ekena pārśvena priyaṃkaraṃ anyena vīramatī sāśokavṛkṣāśrayāṃ kārayet / tamekapārśve sthāpayitvā lavaṇasarvaparājikāvyāmiśreṇa raktacandanapratikṛtiṃ kṛtvā cchitvā cchitvā juhuyād yasya nāmnā sa vaśyo bhavati / udumbaraphalāni yasya nāmnā juhuyāt sa vaśyo bhavati / kākodumbarikāphalāni juhuyād yasya nāmnā sa vaśyo bhavati / śṛṅgāṭakaṃ juhuyāt brāhmaṇavaśīkaraṇe padmamūlāni kṣatriyavaśīkaraṇe kaśerukāṇi juhuyāt / vaśyavaśīkaraṇe śālūkāni juhuyāt / śūdravaśīkaraṇe lavaṇaśarkarāṇāmaṣṭasasraṃ juhuyāt / trisandhyaṃ saptāhaṃ yasya nāmnā juhoti sa vaśyo bhavati / nimbapatrāṇi kaṭutailāktāni juhuyāt āhutyāṣṭasahasraṃ trisandhyaṃ saptāhaṃ yasya nāmnā sa vaśyo bhavati / sarveṇa homena vaśīkaraṇam / bṛhatīkusumānāṃ lakṣaṃ juhuyāt suvarṇaṃ labhate / kālāñjanikākusumānāmaṣṭasahasraṃ juhuyāt mahāntaṃ grāmaṃ labhate / pāṭalapuṣpāṇi juhuyād dhānyamakṣayaṃ labhate / śrīparṇīpuṣpāṇi juhuyāt suvarṇa labhate / vacāṃ dadhimadhughṛtāktāṃ juhuyāt sarvavādeṣūttaravādī bhavati / brāhmīrasaghṛtasahitaṃ tāmrabhājane sthāpayitvā tāvajjaped yāvad daśasahasrāṇi paścāt pibet sarvavādino vijayate / yasya kruddhasyāṣṭasahasrābhimantritaṃ kṛtvā loṣṭaṃ kṣipet purataḥ sa krodhaṃ muñcati // caturthaṃ vidhānam /

anāhate paṭe keśāpagate upoṣadhikena citrakareṇa aśleṣakairvarṇakaiḥ āryamañjuśriyaścitrāpayitavyaḥ / padmāsanopaviṣṭaṃ dharmaṃ deśayamānaṃ darkṣiṇapārśve āryamahāmekhalā vāmapārśve cāryaprajñāpāramitā jāpavatī sarvālaṅkāravibhūṣitā śuklavastranivasanā / tasyādhastāt padmasaraḥ, bahuvidhapuṣpasaṅkīrṇaḥ nāgarājānau akāyavinirgatau padmadaṇḍadhṛtahastau āryāparājitā caikasmiṃ vighnavināyakāṃ nāśayantī agnijvālāmukhī bhṛkuṭīkṛtalocanāṃ anyasmiṃ pārśve āryaparṇaśabarī pāśaparaśuvyagrahastā kṛṣṇaraktanetrā mayūrapṛṣṭhabhirūḍhā sādhakaṃ parirakṣantī / sādhakaśca padmamālāvyagrahastaḥ bhagavato mañjuśriyamukhaṃ vyavalokayamānaḥ upariṣṭāccāmarapuṣpamālādundubhidhāriṇau devaputrau lekhayitavyau //

taṃ paṭaṃ paścānmukhaṃ sthāpya sadhātuke caitye koṭiṃ japet / japānte ca mahatīṃ pūjāṃ kṛtvā bhagavatīṃ prajñāpāramitāṃ vācayitvā daśasahasrāṇi japet / mañjuśriyo mukhaṃ vyavalokayamānaḥ / paścāt paṭaṃ kampate / rājyaṃ labhate / cakṣuśca labhate / vidyādharo bhavati / hasate cakravarttī bhavati / bhāṣaṇe bodhisattvaḥ prathamabhūmipratilabdho bhavati / dharmadeśanāṃ cāsya śṛṇoti //

tasyaiva paṭasyāgrataḥ kapilāyāḥ samānavatsāyāḥ goghṛtaṃ gṛhya tāmrabhājane sthāpya tāvajjaped yāvadūṣmāyati / dhūmāyati / prajvalati / ūṣmāyamānaṃ pītvā paramamedhāvī bhavati / śrutidharaḥ dhūmāyamāne 'ntarddhānam jvalamāne ākāśagamanam / āmaśarāvasampuṭe sthāpya vacāṃ jātīkusumairveṣṭayitvā tāvajjaped yāvadaṅkurībhavati / tāṃ bhakṣayitvā śrutidharo bhavati / anyāṃ koṭiṃ japet mañjuśriyaṃ sākṣāt paśyati / dharmadeśanāṃ ca śṛṇoti / tāṃ cādhimucyate //

Vaidya 247

sauvarṇapadmaṃ śatapatraṃ kārayitvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya tāvajjaped yāvajjvalatīti / tena gṛhītamātreṇa vidyādharāṇāṃ cakravartī bhavati parairadharṣaṇīyaḥ / manaḥśilāṃ haritālamañjanaṃ vā śrīparṇīsamudgake prakṣipya tāvajjaped yāvat khuṭkhuṭāśabdaṃ karoti / gṛhītamātreṇa bhūmicarāṇāṃ rākṣasapiśācānāmadhipatirbhavatyadhṛṣyaḥ / khaḍgaṃ gṛhya sallakṣaṇasaṅkīrṇaṃ avraṇaṃ tāvajjaped yāvadahiriva phaṇaṃ kṛtvā tiṣṭhati / taṃ gṛhya vidyādharacakravartī kalpāyuradhṛṣyaḥ / manaḥśilāṃ tṛlohapariveṣṭitāṃ kṛtvā mukhe prakṣipya tāvajjaped yāvacculuculāyatīti / adṛśyo bhavati / khaḍgahartā adṛśyaḥ sarvāṇi kuśalopasaṃhitāni karoti / varjayitvā kāmopasaṃhitam / śamīvṛkṣarūḍhasyāśvatthasya sāraṃ gṛhya tṛlohapariveṣṭitaṃ kṛtvā mukhe prakṣipya tāvajjaped yāvacculuculāyati / adhṛṣyo bhavati varṣasahasraṃ jīvati / rajataṃ cakraṃ kṛtvā asuravivarasyāgrataḥ tāvajjaped yāvaccakraṃ asurajantrāṇi bhittvā praviśati / tatkṣaṇamevāsurayuvatayo nirgacchanti / tābhiḥ saha praviśya kalpasthāyī bhavati / lohamayaṃ tṛśūlaṃ kṛtvā tasmiṃ vivaradvāre jāpaṃ karoti tatra sarvayantrāṇi sphuṭanti / yāvadbhiḥ sahecchati tāvadbhiḥ saha praviśati / kalpasthāyī bhavati / maitreyaṃ ca bhagavantaṃ paśyati // pañcamaṃ paṭavidhānam //

śvetārkamayaṃ aṅguṣṭhamātraṃ bhagavantaṃ mañjuśriyaṃ kārayitvā arkapuṣpāṇāṃ lakṣaṃ nivedayet / sāmantarājyaṃ pratilabhate / śvetakaravīramūlamayaṃ kṛtvā aṅguṣṭhamātrameva tatpuṣpāṇāmekāṃ koṭiṃ nivedayet mantrī bhavati / karahāṭavṛkṣamayaṃ vitastipramāṇamātraṃ kārayitvā tatpuṣpāṇāṃ lakṣaṃ nivedayet / senāpatyaṃ labhate / śvetacandanamayaṃ vitastipramāṇamātraṃ bhagavantaṃ mañjuśriyaṃ kṛtvā jātīkusumānāṃ lakṣaṃ nivedayet / purohityaṃ labhate / aśvatthavṛkṣamayaṃ aṅgulamātrapramāṇaṃ bhagavantaṃ mañjuśriyaṃ kārayitvā akākolīne pānīyakumbhaṃ nivedayet / bahujanasammato bhavati / sarvagandhamayaṃ kṛtvā sarvagandhapuṣpairniveditaiḥ yamicchati tamāpnoti / satattasamitamagarusamidhānāṃ juhuyāt mantrī bahujanasya sammato bhavati / satatajāpena pañcānantaryāṇi vikṣipayati / maraṇakāle mañjuśriyaṃ paśyati / dharmadeśanāṃ cāsya karoti / utthāyotthāya aṣṭaśataṃ japet sarvasattvānāmadhṛṣyo bhavati / akṣiṇī parijapya svāminaṃ paśyet / prasādavāṃ bhavati / yamuddiśya karmakaro tatrasthaṃ saptabhirdivasaiḥ grāmāntarasthaṃ ekaviṃśatibhirdivasaiḥ viṣayāntarasthaṃ caturbhiḥ māsaiḥ nadyantaritaṃ ṣaḍbhirmāsaiḥ svakulavidhānenānyamantravidhānena cāśeṣaṃ karmaṃ karoti varjayitvā kāmopasaṃhitam / ābhicārukaṃ ceti // ṣaṣṭho vidhānaḥ /

ityuktaṃ yugāntehitaṃ + + + + + + tathā /
sattvānāmalpapuṇyānāṃ hitārthaṃ muninā purā // Mmk_28.1 //

śāsanāntarhite śāstuḥ śākyasiṃhasya tāpine /
siddhiṃ yāsyate tasmiṃ kāle raudre 'tibhairave // Mmk_28.2 //

saptamaṃ vakṣyate hyatra kalparātre sukhāvahe /
mamaitat kathitaṃ kalpaṃ tasmiṃ kāle sudāruṇe // Mmk_28.3 //

Vaidya 248

sattvānāmalpapuṇyāṇāṃ mārgo hyeṣa pravartitaḥ /
bodhisambhārahetutvaṃ triyānapathanimnagam // Mmk_28.4 //

upāyakauśalyasattvānāṃ darśayāmi tadā yuge /
tṛṣṇāmūḍhā hi vai sattvā rāgadveṣasamākulā // Mmk_28.5 //

teṣāṃ darśayāmyetaṃ mārgaṃ tṛṣṇāvaśānugam /
tṛṣṇābandhanabaddhāstu kuśalaṃ vā karmahetutaḥ // Mmk_28.6 //

siddhisādhyaṃ tathā dravyaṃ mantratantraṃ samoditam /
vinayārthaṃ tu sattvānāṃ kathitaṃ lokanāyakaiḥ /
etat karmasya māhātmyaṃ sādhakānāṃ tu jāpinām // Mmk_28.7 //

ityuktvā munivaro hyagra śākyasiṃho narottamaḥ /
kathitvā mantratantrāṇāṃ balaṃ vīryaṃ savistaram // Mmk_28.8 //

amoghaṃ darśayet siddhiṃ tasmiṃ kāle yugādhame /
śuddhāvāsaṃ tadā vavre devasaṅghā jinottamo // Mmk_28.9 //

yametanmārṣā proktaṃ kalparājaṃ savistaram /
savalokahitārthāya mañjughoṣasya śāsanamiti // Mmk_28.10 //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt ṣaḍviṃśatimaḥ karmavidhānāryamañjuśrīyaparivarttapaṭalavisaraḥ parisamāpta iti /

Vaidya 249

Athaikonatriṃśaḥ paṭalavisaraḥ / atha bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīye kalpavidhānaparivarte saptamaḥ paṭakarmavidhānaṃ yo tasmiṃ kāle tasmiṃ samaye yugānte sādhayiṣyanti amoghā tasya siddhirbhaviṣyati / saphalāḥ sukhodayāḥ sukhavipākāḥ dṛṣṭadharmavedanīyā sarvadurgatinivāraṇīyā niyataṃ tasya bodhiparāyaṇīyā siddhirbhaviṣyati //

atha bhagavāṃ śākyamuniḥ mañjuśriyasya kumārabhūtasya hṛdayaṃ bhāṣate sma -

ṣaḍakṣaraṃ ṣaḍgatimocanātmakaṃ acintyatulyāpratimaṃ maharddhikam /
vimocakaṃ sarvabhavārṇavārṇavaṃ tṛduḥkhaduḥkhā bhavabandhabandhanāt // Mmk_29.1 //

asahyaṃ sarvabhūtānāṃ sarvalokānuliptakam /
adhṛṣyaṃ sarvabhūtānāṃ bhavamārgaviśodhakam // Mmk_29.2 //

prāpakaṃ buddhadharmāṇāṃ sarvaduṣṭanivāraṇam /
anumoditaṃ sarvabuddhaistu sarvasampattikārakam /
utkṛṣṭaḥ sarvamantrāṇāṃ mañjughoṣasya śāsane // Mmk_29.3 //

katamaṃ ca tat / om vākyeda namaḥ //

asya kalpaṃ bhavati / śākayāvakabhikṣabhaikṣāhāro vā triḥkālasnāyī tricelaparivarttī akṣaralakṣaṃ japet / pūrvasevā kṛtā bhavati //

tataḥ acchinnāgradaśake paṭe poṣadhikena citrakareṇa aśleṣakairvarṇakaiḥ āryamañjuśrīścitrāpayitavyaḥ padmāsanasyo dharmaṃ deśayamānaḥ sarvālaṅkāravibhūṣitaḥ kumārarūpī muktottarāsaṅgaḥ tasya vāmena āryāvalokiteśvaraḥ padmahastaḥ cāmaravyagrahastaḥ dakṣiṇena āryasamantabhadraḥ upari meghagarbhavinirgatau vidyādharau mālādhāriṇau likhāpayitavyau adhastāt sādhako dhūpakaṭacchakavyagrahastaḥ samantāt parvataśikharā likhāpayitavyā / adhastāt padmasaraḥ //

sadhātuke caitye paṭaṃ paścānmukhaṃ pratiṣṭhāpya udārāṃ pūjāṃ kṛtvā ghṛtapradīpāṃśca prajvālya jātīpuṣpāṇāṃ aṣṭasahasreṇa ekaikamabhimantrya mañjuśrīmukhe tāḍayet / tato mahāgambhīrahuṅkāraśabda śrūyate / paṭo vā prakampate / huṅkāraśabdena sārvabhaumiko rājā bhavati / pataprakampane sarvavādiṣuttaravādī bhavati / sarvalokaikaśāstrajñaḥ / atha na siddhyati sarvakarmasamartho bhavati // ayaṃ prathamaḥ kalpaḥ /

agarusamidhānāmadhyarddhamaṅgulapramāṇānāṃ nirdhūmeṣu khadirāṅgāreṣu kṛtsnāṃ rātriṃ turuṣkatailāktānāṃ juhuyāt / aruṇodaye āryamañjuśriyaṃ paśyati / so 'sya yathepsitaṃ varaṃ dadāti / varjayitvā kāmopasaṃhitam //

tasyaiva paṭasyāgrataḥ candanadhūpamavyavacchinnaṃ dahaṃ kṛtsnāṃ rātriṃ japet / tataḥ āryamañjuśrīḥ (Vaidya 250) sākṣāmāgacchati gambhīrāṃ dharmāṃ deśayati / tāmadhimucyati / adhimucya sarvavyādhivinirmuktaḥ vaśitā prāpto bhavati //

raktacandanamayaṃ padmaṃ kṛtvā ṣaḍaṅgulapariṇāhaṃ sanālaṃ raktacandanena mrakṣayitvā sahasraṃ sampātāhutaṃ sahasrābhimantritaṃ kṛtvā pūrṇamāsyāṃ paṭasyāgrataḥ padmapatre sthāpya hastenāvaṣṭabhya tāvajjaped yāvat prajvalita iti / tena gṛhītena dviraṣṭavarṣākṛtiḥ taptakāñcanaprabhaḥ bhāskarasyopiraketejā devakumāraḥ sarvavidyādharanamaskṛtaḥ mahākalpaṃ jīvati / bhinne dehe bhiratyāmupapadyate //

candragrahe śvetavacāṃ gṛhyaṃ pañcagavyena prakṣālya aśvatthapatrairavaṣṭambhayitvā tāvajjaped yāvadūṣmāyati dhūmāyati jvalati / sarvajanavaśīkaraṇaḥ sarvavādivijayī dhūmāyamāne antarddhānaṃ triṃśadvarṣasahasrāṇi jīvati / jvalite ākāśagamanaṃ mahākalpaṃ jīvati //

kapilāyāḥ samānavatsāyāḥ ghṛtaṃ gṛhya tāmrabhājanaṃ saptabhiraśvatthapatraiḥ sthāpya tāvajjaped yāvat trividhā siddhiriti / taṃ pītvā śrutidharamantardhānākāśagamanamiti //

puṣkarabījaṃ mukhe prakṣipya candragrahe tāvajjaped yāvacculuculāyati / trilauhapariveṣṭitaṃ kṛtvā mukhe prakṣipyāntarhito bhavati / udgīrṇāyāṃ dṛśyati //

lavaṅgagandhaṃ mukhe prakṣipya ṣaḍlakṣaṃ japet / yamālapati sa vaśyo bhavati / kṣīrayāvakāhāraḥ lakṣaṃ japed vidyādharo bhavati / bhikṣāhāraḥ kāṣṭhamaunī lakṣaṃ jape antarhito bhavati / koṭiṃ japedāryamañjuśrīstathā dharmaṃ deśayati yathā caramabhaviko bodhisattvaḥ bhavati / satata jāpena sarvārthavṛddhirbhavati //

sarvagandhairyasya pratikṛtiṃ kṛtvā cchitvā juhoti sa saptarātreṇa vaśyo bhavati / guggulugulikānāṃ badarāsthipramāṇānāṃ ghṛtāktānāṃ śatasahasraṃ juhuyāt dīnāralakṣaṃ labhati //

samudragāminīṃ nadīmavatīrya padmānāṃ śatasahasraṃ nivedayet / padmarāśitulyaṃ mahānidhānaṃ paśyati / kṣayaṃ na gacchati / gaurasarṣapāṇāṃ kuṅkumābhyaktānāṃ aṣṭasahasraṃ juhuyāt / rājā vaśyo bhavati / tilānāṃ dadhimadhughṛtāktānāṃ śatasahasraṃ juhuyāt / sarvandado mahāgṛhapatirbhavati / apatitagomayena maṇḍalakaṃ kṛtvā muktapuṣpairabhyavakīryāṣṭaśataṃ japet / tataḥ saddharmapustakaṃ vācayet / māsena paramamedhāvī bhavati / rocanāṣṭaśataṃ kṛtvā tilakaṃ kuryāt / sarvajanapriyo bhavati / śikhāṃ saptajaptāṃ kṛtvā sarvasattvānāmāvadhyo bhavati / kirimālaṃ daśasahasrāṇi juhuyāt / sarvavyādhirmucyate / dinedine saptavārāṃ japet / niyatavedanīyaṃ karma kṣapayati athāṣṭaśatajapena maraṇakālasamaye samastaṃ sammukhaṃ āryamañjuśriyaṃ paśyatīti //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt saptaviṃśatimaḥ mañjuśrīpaṭavidhānaparivartakarmavidhiḥ saptamakapaṭalavisaraḥ parisamāptamiti //

Vaidya 251

Atha triṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīyamantratantre vidyārājñāṃ cakravarttiprabhṛtīnāṃ sarvatathāgatoṣṇīṣapramukhānāṃ sarvamantrāṇāṃ siddhisthānāni bhavanti / tatrottarāpathe sarvatra tāthāgatī vidyārājñaḥ siddhiṃ gacchanti saṃkṣepataḥ //

cīne caiva mahācīne mañjughoṣo 'sya trasyati /
ye ca tasya mantrā vai siddhiṃ yāsyanti tatra vai // Mmk_30.1 //

uṣṇīṣarājñāṃ sarvatra siddhirdṛśyeyu tatra vai /
kāviśe vakhale caiva udiyāne samantataḥ // Mmk_30.2 //

kaśmīre sindhudeśe ca himavatparvatasandhiṣu /
uttarāṃ diśi niḥsṛtya mantrā siddhyanti śreyasāḥ // Mmk_30.3 //

ye ca gītā purā buddhaiḥ adhunā ca pravarttitā /
anāgatā ca sambuddhaiḥ udgīrṇā śāntihetavaḥ // Mmk_30.4 //

sarve vai tatra siddhyanti himādrikukṣisambhave /
janapade śreyase bhadre śāntiṃ kartu samārabhe // Mmk_30.5 //

madhyadeśe tathā mantrāḥ sidhyantyete padmasambhavā /
gajomānikule cāpi siddhistatra pradṛśyate // Mmk_30.6 //

pañcikasya ca yakṣasya hārītyā yakṣayonijā /
gāndharvā ye tu mantrā vai siddhisteṣāṃ samoditā // Mmk_30.7 //

kāśipuryāṃ tato nityaṃ magadheṣu samantataḥ /
aṅgadeśe tathā prācyāṃ kāmarūpe samantataḥ // Mmk_30.8 //

lauhityāṃ tu taṭe ramye vaṅgadeśeṣu sarvataḥ /
jambhalasya bhavet siddhi tathā maṇikulodite // Mmk_30.9 //

samudratīre dvīpeṣu sarvatatra jalāśraye /
siṃhalānāṃ purī ramyā siddhyante mantradevatā // Mmk_30.10 //

bhṛkuṭī caiva + + + mahāśriyā yaśasvinī /
sitākhyāḥ sarvamantrāstu catuḥkumāryā mahodadhau // Mmk_30.11 //

sidhyante tatra vai sthāne pūrvadeśe samantataḥ /
vindhyakukṣiniviṣṭāśca agrendre ca samantataḥ // Mmk_30.12 //

kārtikeyo 'tha mañjuśrīḥ siddhyante ca samantataḥ /
śṛṅgāragahvaraḥ kukṣādreḥ kandare ca sakānane // Mmk_30.13 //

Vaidya 252

siddhirvināyakāṃ tatra vighnakartā sajāpinām /
hastākārasamāyuktānekadantāṃ mahaujasām // Mmk_30.14 //

aśvarūpā tathānekā + + + kāraśālinām /
īśānasya sutāṃ divyāṃ vividhāṃ vighnakārakām // Mmk_30.15 //

tatproktā mantrayuktāṃśca siddhikṣetraṃ pradṛśyate /
mātarā vividhākārāṃ grahāṃścaiva sudāruṇām // Mmk_30.16 //

pretāyonisamādiṣṭā mānuṣāhāranairrṛtām /
pretarājñaḥ samādiṣṭaṃ siddhikṣetraṃ tatoditam // Mmk_30.17 //

tadādyāt sarvabhūtānāṃ siddhikṣetraṃ samādiśet /
vajrakrauñco mahāvīryaḥ siddhyante tatra vai diśe // Mmk_30.18 //

āsurā mantramukhyāstu ye cānye laukikāstathā /
siddhyante tatra mantrā vai dakṣiṇāṃ diśimāśritāḥ // Mmk_30.19 //

pretarājñastathā nityaṃ yamasyaiva vinirdiśet /
siddhyante jātyamantrāṃstu saśaivā ca savaiṣṇavā // Mmk_30.20 //

krūrāścākrūrakarmeṣu kṣetramādiṣvadakṣaṇam /
vajrapāṇisamādiṣṭā mantrāḥ krūrakarmiṇaḥ // Mmk_30.21 //

dakṣiṇāpathamāsṛtya sidhyante pāpakarmiṇām /
aśubhaṃ phalaniṣphattiṃ dṛśyate tatra vai diśe // Mmk_30.22 //

ādityabhāṣitā ye mantrāḥ saumyāścaiva prakīrtitāḥ /
aindrā mantrāḥ prasidhyante paścime diśi śobhane // Mmk_30.23 //

svayaṃ tatra + sidhyeta yakṣendro 'tra maharddhikaḥ /
dhanadaḥ sarvabhūtānāṃ bāliśānāṃ tu mohinām // Mmk_30.24 //

cittaṃ dadāti jantūnāṃ vidhidṛṣṭena hetunā /
siddhyante paścime deśe bhogavānarthasādhakaḥ // Mmk_30.25 //

dhanado nāma nāmena viśruto 'tra mahītale /
vajrapāṇiḥ svayaṃ yakṣaḥ bodhisattvo maharddhikaḥ // Mmk_30.26 //

mantramukhyo varaśreṣṭho daśabhūmādhipaḥ svayam /
siddhyante sarvamantrā vai vajrābjakulasambhavā // Mmk_30.27 //

tathāṣṭakulikā mantrā aṣṭabhyo dikṣu niśritā /
uttarāyāṃ diśi sidhyante mantrā vai jinasambhavā // Mmk_30.28 //

pūrvadeśe tathā siddhiḥ mantrā vai padmasambhavā /
dakṣiṇāpathaniśṛtya sidhyante kuliśālayāḥ // Mmk_30.29 //

Vaidya 253

paścimena gajaḥ proktā vidiśe maṇikulastathā /
paścime cottare sandhau siddhisteṣu prakalpitā // Mmk_30.30 //

paścime dakṣiṇe cāpi sandhau yakṣakulastathā /
dakṣiṇe pūrvadigbhāge śrāvakānāṃ mahaujasām // Mmk_30.31 //

kulākhyaṃ teṣu dṛṣṭaṃ vai tatra sthāneṣu sidhyati /
pūrvottare diśābhāge pratyekānāṃ jinasambhavam // Mmk_30.32 //

kulākhyaṃ bahumataṃ loke siddhisteṣu tatra vai /
adhaścaiva diśābhāge sidhyante sarvalaukikā // Mmk_30.33 //

pātālapraveśikā mantrā vai sidhyante 'ṣṭakuleṣu ca /
lokottarā tathā mantrā uṣṇīṣādyāḥ prakīrtitāḥ // Mmk_30.34 //

siddhimāyānte te ūrdhvaṃ cakravartijinoditā /
diksamantāt sarvatra vajriṇasya tu siddhyati // Mmk_30.35 //

tathānye mantrarāṭ sarve abjayonisamudbhavā /
siddhyante sarvadā sarve sarvemantrāśca bhogadā // Mmk_30.36 //

siddhyante sarvakāle 'smiṃ vajrābjakulayorapi /
etat kṣetraṃ tu nirdiṣṭaṃ kālaṃ tat parikīrtyate // Mmk_30.37 //

utpatteḥ sarvabuddhānāṃ mantrasiddhi jinoditām /
madhyakāle tu buddhānāṃ abjavajrasamudbhavām // Mmk_30.38 //

mantrāṇāmanyakāle 'smin tadanyeṣāṃ mantraśālinām /
siddhiśca kālataḥ proktā nānyakāle prakīrttitā // Mmk_30.39 //

tapasāduttamā siddhistribhirjanyairavāpnuyāt /
sātatyajāpināṃ mantraṃ tadbhaktāṃ gatamānasām // Mmk_30.40 //

prasannānāṃ jinaputrāṇāṃ iha janme 'pi sidhyati /
ratnatraye ca bhaktānāṃ bodhicittavibhūṣitām // Mmk_30.41 //

saṃvarasthāṃ mahāprājñaṃ tantramantraviśāradām /
mantrāḥ siddhyantyayatnena bodhisaṃvaratasthitām // Mmk_30.42 //

sattvānāṃ karmasiddhistu ātmasiddhimudāhṛtā /
siddhā eva sadā mantrā asiddhā sattvamohitā // Mmk_30.43 //

ata eva jinendraistu kalparāja udāhṛtaḥ /
savistarakṛthā mantraṃ buddhaśreṣṭho hi saptamaḥ // Mmk_30.44 //

sa vavre munimukhyastu buddhacandro maharddhikaḥ /
jyeṣṭhaṃ ca buddhaputraṃ taṃ mañjughoṣo mahaujasam // Mmk_30.45 //

Vaidya 254

śṛṇu tvaṃ kumāra mantrāṇāṃ prabhāvagatinaiṣṭhikam /
yasmiṃ kāle sadā buddhaḥ dhriyante lokanāyakāḥ // Mmk_30.46 //

tasmiṃ kāle tadā siddhiḥ uṣṇīṣādyāṃ prakīrttitā /
cakravarttistathā rājā tejorāśiḥ prakīrtitaḥ // Mmk_30.47 //

sitātapatrajapoṣṇīṣa bahavaḥ varṇitā jinaiḥ /
evamādyāstathoṣṇīṣāḥ siddhyante tasmiṃ kāle // Mmk_30.48 //

cakravarttiryadā kāle jambūdvīpe bhaviṣyati /
dharmarājā ca sambuddhaḥ tiṣṭhate dvipadottamaḥ /
tasmiṃ kāle bhavet siddhiḥ mantrāṇāṃ sarvabhāṣitāmiti // Mmk_30.49 //

āryamañjuśriyamūlakalpādbodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrādaṣṭāviṃśatimaḥ kṣetrakālavidhiniyamapaṭalavisaraḥ parisamāptamiti //

Vaidya 255

Athaikatriṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / śṛṇu mañjuśrīḥ kumārapūrvanirdiṣṭaṃ padaṃ sattvāviṣṭānāṃ caritaṃ śubhāśubhaṃ nimittaṃ ca vakṣye //

atha khalu mañjuśrīḥ kumārabhūtaḥ utthāyāsanād bhagavataścaraṇayornipatya murdhnimañjaliṃ kṛtvā bhagavantametadavocat / tat sādhu bhagavāṃ vadatu sattvānāṃ parasattvadehasaṅkrāntānāmāryadivya etisiddhagandharvayakṣarākṣasapiśācamahoragaprabhṛtīnāṃ vicitrakarmakṛtaśarīrāṇāṃ vicitragatiniśritānāṃ vividhākārānekacihnānāṃ manuṣyāmanuṣyabhūtānāṃ cittacaritāni samayo bhagavāṃ samayaḥ sugataḥ / yasyedānī kālaṃ manyase / evamukto mañjuśriyaḥ kumārabhūto tūṣṇīmbhāvena svake āsane tasthuḥ adhyeṣya jinavaraṃ lokanāyakaṃ jinasattamaṃ gautamamiti //

atha bhagavāṃ śākyamuniḥ sattvānāṃ cittacaritanimittajñāna cihnaṃ kālaṃ ca bhāṣate sma //

paradehagataḥ sattvaḥ ākṛṣṭo mantrayuktibhiḥ /
kecidāhāralobhena gṛhṇante mānuṣaṃ bhuvi // Mmk_31.1 //

apare kruddhacittā vai pūrvavairātra cāpare /
gṛhṇante mānuṣāṃ loke bhūtalesmiṃ sudāruṇāḥ // Mmk_31.2 //

vītarāgā tathā nityaṃ kāruṇyāt samayā punaḥ /
avatāraṃ martyaloke 'smiṃ gṛhṇate mānuṣāṃ śubhām // Mmk_31.3 //

praśastāṃ śubhamavyaṅgāṃ narāṇāṃ varṇasādhikām /
udayantaṃ tathā bhāno teṣāmāveśamucyate // Mmk_31.4 //

avatārāsteṣu kāle 'smiṃ bhānorastamane niśā /
rātryāṃ ca prathame yāme sitapakṣeṣu dṛśyate // Mmk_31.5 //

praśastā śubhakarmāṇāṃ ye narā dhārmikāḥ sadā /
śucidakṣasamāyuktā avatārasteṣu dṛśyate // Mmk_31.6 //

āviṣṭāstu tato martyā vītarāgairmaharddhikaiḥ /
śucideśe jane cavai śubhe nakṣatratārake /
praśaste divase vāre śaklapakṣe śubhe 'hani // Mmk_31.7 //

śuklagrahasaṃyukte tithau pūrṇasamāyute /
paripūrṇe tathā candre avatāraṃ teṣu dṛśyate // Mmk_31.8 //

avatīrṇasya bhave cihnaḥ vītarāgasya maharddhike /
ākāśe tālamātraṃ tu pṛthivyāmutplutya tiṣṭhate // Mmk_31.9 //

Vaidya 256

paryaṅkopaviṣṭo 'sau dṛśyate niyatāśraye /
nānādivyamatulyādyā brāhmārkarṇasukhāstathā // Mmk_31.10 //

vadate 'sau mahāsattvo yatrāsau pīḍadhiyosthitaḥ /
uṣṇīṣamudrairākṛṣṭaḥ patate 'sau mahītale // Mmk_31.11 //

mahīmaspṛśyatastiṣṭhedarghaṃ dadyāttu tatkṣaṇāt /
jātīkusumasanmiśraṃ śvetacandanakuṅkumam // Mmk_31.12 //

misṛtaṃ udakaṃ dadyādarghaṃ pādyaṃ tu tatkṣaṇam /
praṇipatya mahīṃ mantrī adhyeṣye hitakāmyayā // Mmk_31.13 //

adhyeṣṭo hi saḥ sattvo vītamatsaracetasaḥ /
vācaṃ prabhāṣate divyāṃ anelāṃ karṇasukhāṃstathā // Mmk_31.14 //

yathepsaṃ tu tataḥ pṛcche mantrajñe hi viśāradaḥ /
na bhetavyaṃ tatra kāle tu mañjughoṣaṃ tu saṃsmaret // Mmk_31.15 //

mudrāṃ pañcaśikhāṃ baddhvā anyaṃ voṣṇīṣasambhavam /
diśābandhaṃ tataḥ kṛtvā dityūrdhvamadha eva tu // Mmk_31.16 //

tato 'sau sarvavṛttāntamadhyāntaṃ ca pravakṣyate /
ādimadhyaṃ tathā kālaṃ bhūtaṃ tathyamanāgatam // Mmk_31.17 //

vartamānaṃ yathābhūtaṃ ācaṣṭe 'sau mahādyutiḥ /
animiṣākṣāstathā stabdhaḥ prekṣate 'sau bhītavidviṣaḥ // Mmk_31.18 //

yastenoditā vācā satyaṃ taṃ nānyathā bhavet /
siddhisādhyaṃ tathā dravyaṃ yoniṃ sa nicayaṃ gatim // Mmk_31.19 //

pratyekabodhimarhatvaṃ mahābodhiṃ niyataṃ ca tat /
buddhatvagotraniyataṃ + + + + + + + + + + + + + // Mmk_31.20 //

agotraṃ caiva kālaṃ vai bhavyasattvamaharddhikam /
sarvaṃ so kathaye satyaṃ samayenābhilakṣitaḥ /
lakṣaṇamātraṃ kathed yogī nānyakālamudīkṣayet // Mmk_31.21 //

etatkṣaṇena yat kiñcit prārthaye saumanasātmanā /
tat sarvaṃ labhate kṣipraṃ mantrasiddhiśca kevalā /
prāpnuyāt sarvasampattiṃ yatheṣṭāṃ cābhikāṃkṣitam // Mmk_31.22 //

visarjya mantrī tat kṣipramarghaṃ datvā tu sammatām /
pātrasaṃrakṣaṇāṃ kuryād vidhidṛṣṭena karmaṇāṃ // Mmk_31.23 //

patitaṃ dehamatvā vai śayānaṃ caiva mahītale /
uṣṇīṣamudrayā yuktaṃ mantraṃ caiva jinocitam // Mmk_31.24 //

Vaidya 257

tenaiva rakṣāṃ kurvīta mudrāpañcaśikhena vā /
svasthadehastadā sattva ucchiṣṭena mahītale // Mmk_31.25 //

sarvamāviṣṭasattvānāṃ rakṣā eṣā prakalpitā /
aśaktā duṣṭasattvā vai hiṃsituṃ pātraniśrite // Mmk_31.26 //

rakṣā ca mahatī hyeṣā jantūnāṃ pātrasambhavām /
vācā tasya madhyasthā madhyadeśe prakīrtitā // Mmk_31.27 //

devayoniṃ samāsṛtya akaniṣṭhādyāśca rūpiṇām /
ete 'nye tāni cihnāni dṛśyante rūpasambhavām // Mmk_31.28 //

kāmadhātveśvarā ye tu kāmināṃścaiva divaukasām /
tato hīnā gatiścihnā vācā caiva samādhurā // Mmk_31.29 //

tato bhūniṣpannā vimānasthā sadivaukasām /
vācā kāśipurīṃ teṣāṃ yakṣāṇāṃ ca samāgadhim // Mmk_31.30 //

aṅgadeśāṃ tathā vācā mahoragāṇāṃ prakīrttitā /
pūrvīṃ vācā bhavet teṣāṃ garuḍānāṃ mahaujasām // Mmk_31.31 //

tathā vaṅge samā jātā yā vācā tu pravarttate /
kinnarāṇāṃ tathā vācā sā vācā parikalpitā // Mmk_31.32 //

yauddhrī vācā bhavennityaṃ siddhavidyā sakhaḍgiṇām /
vidyādharāṇāṃ tu sā vācā + + + + + + + + + + + + + // Mmk_31.33 //

ṛṣīṇāṃ tu kāmarūpī tu vācā viśvarūpiṇām /
pañcābhijñaṃ tu sā vācā ṛṣīṇāṃ parikalpitā // Mmk_31.34 //

yā tu sāmā taṭī vācā yā ca vācā harikelikā /
avyaktāṃ sphuṭāṃ caiva ḍakārapariniśritā // Mmk_31.35 //

lakārabahulā yā vācā paiśācīvācamucyate /
karmaraṅgākhyadvīpeṣu nāḍikesaramudbhave // Mmk_31.36 //

dvīpavāruṣake caiva nagnavālisamudbhave /
yavadvīpivā sattveṣu tadanyadvīpasamudbhavā // Mmk_31.37 //

vācā rakārabahulā tu vācā asphuṭatāṃ gatā /
avyaktā niṣṭhurā caiva sakrodhāṃ pretayoniṣu // Mmk_31.38 //

dakṣiṇāpathikā vācā andhrakarṇāṭadrāviḍā /
kosalāḍavisattveṣu saihale dvīpamudbhavā // Mmk_31.39 //

ḍakāre rephasaṃyuktā sā vācā rākṣasī smṛtā /
tadanyadvīpavāstavyaiḥ mānuṣyaiścāpi bhāṣitam // Mmk_31.40 //

Vaidya 258

sa eṣa vacanamityuktvā mātarāṇāṃ mahaujasām /
pāścamī vāca nirdiṣṭā vaidiśīścāpi mālavī // Mmk_31.41 //

vatsamatsārṇavī vācā śūrasenī vikalpitā /
daśārṇavī cāpi pārvatyā śrīkaṇṭhī cāpi gaurjarī // Mmk_31.42 //

vācā nirdiṣṭā ādityādyāṃ grahottamām /
tadanyāṃ grahamukhyāṃ tu pāriyātrī vikalpitā // Mmk_31.43 //

arbude sahmadeśe ca malaye parvatavāsinām /
khaṣadroṇyāṃ tu sambhūte jane vācā tu yādṛśī // Mmk_31.44 //

tādṛśī vāca nirdiṣṭā kūṣmāṇḍādhiyonijam /
śaraṣasa sambhūtā yaralāvakamudbhavā // Mmk_31.45 //

ghakāraprathitā yā vācā dānavānāṃ vinirdiśet /
kaśmīre deśasamudbhūtā kāviśe ca janālaye // Mmk_31.46 //

sarve kulodbhūtā vajrapāṇikulodbhitā /
teṣāṃ mantramukhyānāṃ sarveṣāṃ vācamiṣyate // Mmk_31.47 //

tathābjamadhyadeśasthā kulayonisamāsṛtā /
vācā gaticihnāśca dṛśyante abjasambhavā // Mmk_31.48 //

pūrvanirdiṣṭamevaṃ syāt jinamantrā vikalpitā /
vītarāgāṃ tu ye cihnā te cihnā jinasambhavā // Mmk_31.49 //

yatra deśe bhaved vācā tatrasthā gaticeṣṭitā /
tadeva nirdiśet sattvaṃ taccihnaṃ tu sarvataḥ // Mmk_31.50 //

himādreḥ kukṣisaṃviṣṭā gaṅgātīre tu cottare /
yakṣagandharvaṛṣayo jane vācā pradṛśyate // Mmk_31.51 //

vindhyakukṣyadrisambhūtā gaṅgātīre tu dakṣiṇe /
śrīparvate tathā śaile sambhūtā ye ca jantavaḥ // Mmk_31.52 //

rākṣasostārakapretā vikṛtā mātarāstathā /
ghorarūpā mahāvighnā grahāścaiva sudāruṇām // Mmk_31.53 //

paraprāṇaharā lubdhā tajjanodvācasambhavā /
tatra deśe tu ye cihnā taddeśe gaticeṣṭitā // Mmk_31.54 //

tadvācavācino duṣṭā āviṣṭānāṃ viceṣṭhitam /
ete cānye ca bahavo tacceṣṭāgaticeṣṭinaḥ // Mmk_31.55 //

vicitrākārarūpāśca vividhākāracihnitā /
vividhasattvamukhyānāṃ vividhā yonimiṣyate // Mmk_31.56 //

Vaidya 259

etadāviṣṭacihnaṃ tu lakṣaṇaṃ gaticihnitam /
sarveṣāṃ tu prakurvīta mānuṣāṇāṃ sukhāvaham // Mmk_31.57 //

rakṣārthaṃ prayoktavyā kumāro viśvasambhavaḥ /
ṣaḍakṣareṇaiva kurvīta mantreṇaiva jāpinaḥ // Mmk_31.58 //

mahāmudrāsamāyuktaṃ + + + + + + + + + + + /
pañcacīrāsu vinyastaḥ mahārakṣo kṛtā bhaviṣyati // Mmk_31.59 //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt ekūnatriṃśatimaḥ āviṣṭaceṣṭavidhiparivartapaṭavisaraḥ parisamāptaḥ iti //

Vaidya 260

Atha dvātriṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīyamantrāṇāṃ sarvatantreṣu samanupraveśasarvavidyārahasyamanekakālaguṇaśakalaphalodayamapyanubandhanimittaṃ pramāṇato vakṣye siddhikāraṇāni / tadyathā -

janmāntaritā siddhiḥ na siddhiḥ kālahetutaḥ /
tatpramāṇaprayogastu pūrvasambaddhamudbhavā // Mmk_32.1 //

ahitāvahito siddhiḥ bhaved yuktivicāraṇam /
tvatkumārāśrayayuktiḥ dṛśyate sarvadehinām // Mmk_32.2 //

atra pūrvakṛtaṃ karma yuktirityabhidhīyate /
tadyoge yuktitaḥ dhīro prāpnuyāt siddhimuttamām // Mmk_32.3 //

asiddhaṃ siddhyate karma na siddhiḥ karmaṇā vinā /
karmakartṛsamāyuktaṃ saṃyuktaḥ siddhi kalpyate // Mmk_32.4 //

lilebha paramaṃ sthānaṃ vidhiyuktena hetunā /
na vavre mantriṇā mantraṃ amantro mantriṇo bhavet // Mmk_32.5 //

maunakarmasamācāre siddhimāpnoti puṣkalām /
jāpī bījasamāhāra ājahāra dhiyottamam // Mmk_32.6 //

viyataḥ śreṣṭhatamaṃ sthānaṃ prathamaṃ gatimāpnuyāt /
viyatābhāvataḥ svastho prāpnuyā nirjarasampadam // Mmk_32.7 //

nimittā kālato yasya akāle siddhikāṃkṣiṇaḥ /
na siddhistasya mantrāṇāṃ śakrasyāpi samāsataḥ // Mmk_32.8 //

ahito bhūtajantūnāṃ akālākramaṇaḥ punaḥ /
na siddhistasya dṛśyate brahmaṇasyāpi mahātmanaḥ // Mmk_32.9 //

tandrītṛṣṇāsamāyukto madāmānasamanvitaḥ /
śaithilyodīryamudvekṣī nityaṃ prāvyajane rataḥ // Mmk_32.10 //

ālasyā mithunasaṃyogī asya siddhiḥ kuto bhavet /
surāṇāṃ guravo yadya asurāṇāṃ ca yestadā // Mmk_32.11 //

te 'pi sādhayituṃ mantraṃ na śakto vidhivarjitam /
vidhihīnaṃ tathā karma cittavibhramakārakam // Mmk_32.12 //

tasmāt taṃ japenmantraṃ ayuktaṃ vidhinā vinā /
bālānāṃ dṛṣṭisammohaṃ janayanti tathāvidhā // Mmk_32.13 //

saṃmūḍhāstu tato bālā patante kaṣṭatamāṃ gatim /
tataste mantradharāstasmādujjahāra tataḥ punaḥ // Mmk_32.14 //

Vaidya 261

anupūrvyā tataḥ siddhiṃ prayacchanti śubhāṃ gatim /
tato taṃ japinaṃ mantrā sthāpayanti śivācale // Mmk_32.15 //

evamamoghaṃ mantrāṇāṃ japamuktaṃ tathāgataiḥ /
dṛṣṭibhrānte 'pi cittasya anugrahāyaiva yujyate // Mmk_32.16 //

ete kalyāṇamitrā vai ete sattvavatsalā /
eteṣāṃ siddhinirdiṣṭā triyānasamatā śivā // Mmk_32.17 //

tasmāt sarvaprayatnena japenmantraṃ samāhitaḥ /
avidhiprayogānmantrā hi prayuktā mantrajāpibhiḥ // Mmk_32.18 //

cirakālaṃ tu saṃsārāt kathañcinmuktiriṣyate /
sucirāt kālataraṃ gatvā mantrāṇāṃ siddhi dṛśyate // Mmk_32.19 //

vidhiyuktā hi mantrā vai kṣipraṃ siddhimavāpnuyāt /
paśyate phalaniṣpattiṃ nāphalaṃ mantramucyate // Mmk_32.20 //

ihaiva janme siddhyanti mantrāḥ phalasamoditā /
na niṣpattiḥ phalakarmaṇāṃ nāphalaṃ karmamiṣyate // Mmk_32.21 //

phalaṃ karmasamāyogāt saphalaṃ karma ucyate /
tajjāpī janmajanitā viyatyābhāvasambhavaḥ // Mmk_32.22 //

śivaṃ lokanirdiṣṭaṃ śāntabhāvā vimucyate /
tadgataṃ gatimāhātmyaṃ buddhavartmānusevinaḥ // Mmk_32.23 //

viparītakalau kāle siddhistasyāpi dṛśyate /
ihaiva janme bhavet siddhiḥ janmānte ca pravarttate // Mmk_32.24 //

yāvanniṣṭhā bhavecchānti śivavartmamasaṃskṛtam /
yattu lokavinirdiṣṭaṃ śivaṃ sthānaṃ sunirmalam // Mmk_32.25 //

buddhatvaṃ saprakāśaṃ tu janaiḥ sarvaprakāśitam /
tadantaṃ tasya antaṃ vai mantrasiddhirudāhṛtā // Mmk_32.26 //

aprakāśyamabhāvaṃ tu jinānāṃ pratyātmasambhavam /
mantrā tu kathitaṃ loke municandrairmaharddhikaiḥ // Mmk_32.27 //

sākṣāt siddhi samādiṣṭā iha janme 'pi dehinām /
śūnye tatvavide kṣetre mantrā buddhatvamāviśet // Mmk_32.28 //

ante kaliyuge kāle śāntiṃ tattvavide gate /
mantrā siddhiṃ na gaccheyuḥ kṣipramartthābhikāṃkṣiṇām // Mmk_32.29 //

tasmiṃ kāle prayogena vidhidṛṣṭena karmaṇā /
sādhayenmantratantrajñaḥ śāsane 'smiṃ munirvace // Mmk_32.30 //

Vaidya 262

dhriyate tathāgate siddhiḥ uttamā kṣipramiṣyate /
madhyakāle tathā siddhi madhyamā tu udāhṛtā // Mmk_32.31 //

yugāntaṃ kālamāsādya adhamā siddhirucyate /
yuge śobhane kāle viyatyotpatanaṃ tathā // Mmk_32.32 //

siddhiśca sarvamantrāṇāṃ nirdiṣṭā lokanāyakaiḥ /
tadā kāle jinendrāṇāṃ kulāgryaṃ tat prasidhyati // Mmk_32.33 //

madhye padmakule siddhiḥ yugānte vajrakulasya tu /
praṇidhānavaśāt kecit mantrā siddhyanti sarvadā // Mmk_32.34 //

avalokiteśo mañjuśrī tārā bhṛkuṭī ca yakṣarāṭ /
sarve māṇicarā yakṣā siddhyante sarvakālataḥ // Mmk_32.35 //

rāgiṇo ye ca mantrādyā prayuktā sarvadaivataiḥ /
siddhyante kaliyuge kāle laukikā ye sucihnitāḥ // Mmk_32.36 //

proktā devamanujaiḥ dānavendrairyakṣarākṣasaiḥ /
ṛṣibhirgaruḍaiścāpi piśācairbhūtagaṇairgrahaiḥ // Mmk_32.37 //

mānuṣāmānuṣāścaiva kāmadhātusamāsṛtaiḥ /
maharddhikaiḥ puṇyavadbhiśca krūrakarmaiḥ sudāruṇaiḥ // Mmk_32.38 //

śakrabrahmatathārudraiḥ īśānena tathāparaiḥ /
viṣṇunā sarvabhūtaistu mantra proktā maharddhikāḥ // Mmk_32.39 //

te 'pi tasmiṃ yugānte vai siddhiṃ gacchanti jāpinām /
krūrakarme tathā siddhiḥ tasmiṃ kāle mahadbhaye // Mmk_32.40 //

vaśyākarṣaṇabhūtānāṃ kravyādānāṃ mahītale /
dṛśyate niḥphalā siddhiḥ paralokāntagarhitā // Mmk_32.41 //

ata eva jinendreṇa tasmiṃ kāle mahadbhaye /
mañjughoṣasamādiṣṭaḥ sattvānugrahatatparaḥ // Mmk_32.42 //

vinaśyanti tadā sattvāṃ mantrarūpeṇa jāpinām /
śāsane 'smin prasannānāṃ triratneṣveva pūjakāmiti // Mmk_32.43 //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt triṃśatimaḥ vidhiniyamakālapaṭalavisaraḥ parisamāptaḥ iti //

Vaidya 263

Atha trayastriṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ sarvāvantaṃ śuddhāvāsabhavanamavalokya, mañjuśriyaṃ kumārabhūtamāmantrayate sma / tvadīye mañjuśrīkalparāje nirdiśasamākhyāte dharmadhātukośatathāgatagarbhadharmadhātuniṣpandānucarite mahāsūtravararatnapaṭalavisare tathāgataguhyavaramanujñāte mantravadhasādhyamāne nimittajñānacihnakālapramāṇāntaritasādhanaupayikāni sarvabhūtarutavitāni asattvasattvasaṃjñānirghoṣāni bhavanti //

śābdikaṃ jñānaṃ ityukta aśābdikaṃ caiva kīrtyate /
vyatimiśraṃ tathā yuktimantrāṇāṃ trividhā kriyā // Mmk_33.1 //

divyaśabdasamāyuktā anityārtthaprayojitā /
apaśabdāpagatā nityaṃ saṃskārārthārthabhūṣitā // Mmk_33.2 //

abahiḥ sarvasiddhānte āryāmantrāḥ prakīrttitā /
nityaṃ padārthahīnaṃ tu tat tridhā paribhidyate // Mmk_33.3 //

gurulaghu tathā madhyaiḥ varṇaiścāpi vibhūṣitā /
sā bhavenmantradevī tu svaracchandavibhūṣitā // Mmk_33.4 //

saṃskṛtāsaṃskṛtaṃ vākyaṃ arthānartha tathā pare /
dhātvartthā tathā yuktiḥ gatimantrārthabhūṣitā // Mmk_33.5 //

vikalpabahulā vācā mantrāṇāṃ sarvalaukikā /
ekadvikavarṇaṃ tu cchandaiḥ sāśvaritālayaḥ // Mmk_33.6 //

tricatuḥpañcaṣaṣṭhaṃ vā saptamaṃ vāṣṭamaṃ tathā /
navamaṃ daśamaṃ caiva varṇānāṃ siddhiriṣyate // Mmk_33.7 //

daśākṣarasamāyuktā varṇānāṃ hetunām /
yāvaddaśaguṇā hyete varṇā dṛśyanti mahītale // Mmk_33.8 //

śatākṣaraṃ viṃśatikaṃ yāvadekākṣaraṃ bhavet /
etatpramāṇairvarṇaistu grathitā mantrasampadā // Mmk_33.9 //

padaiścaturbhiḥ saṃyuktā mantrā sarvārthasādhakāḥ /
jyeṣṭhāḥ pravarā hyāryā mantrā ye jinabhāṣitāḥ // Mmk_33.10 //

te tu madhyamā adhamā + + + + tadā /
tadātmajairjinaputraistu bhāṣitā te tu madhyamā // Mmk_33.11 //

adhamā ye tu mantrā vai bhāṣitā sarvalaukikā /
nikṛṣṭā kathitā mantrā bhāṣitā nairṛtaistu ye // Mmk_33.12 //

daśāṣṭasaptaviṃśaṃ vā yāvadabhyadhikaṃ śatam /
etatpramāṇaṃ tu mantrāṇāṃ āryāṇāṃ jinabhāṣitām // Mmk_33.13 //

Vaidya 264

ekadvikavarṇaṃ tu sahasrārddhaṃ varṇato bhavet /
yāvatpramāṇaṃ tu mantrāṇāṃ bodhisattvaiḥ prakāśitā // Mmk_33.14 //

tadakṣare padavinyastaṃ mantrayuktimudāhṛtā /
chandāṃsi svarayuktānāṃ dhātvārthārthabhūṣitā // Mmk_33.15 //

vacanaṃ suprayuktaṃ vai tantrayuktisamanvitam /
bhavet kadācikāt siddhiḥ śabdasvaraviyojitā // Mmk_33.16 //

mudrāyuktaṃ tu śabdaistu mūrdhnādūṣmāntatālukaiḥ /
dantoṣṭhakaṇṭhataḥ śabdaṃ visṛtaṃ sādhanaṃ kriyā // Mmk_33.17 //

avyaktavinivṛttaṃ tu suprayuktamudāhṛtam /
sampūrṇaṃ vākyataḥ śabdaṃ samprayuktaḥ sādhayiṣyati // Mmk_33.18 //

vidhibhraṣṭaṃ kriyāhīnaṃ śabdārthaiśca viyojitam /
mantraṃ na siddhyate kṣipraṃ dīrghakālamapekṣate // Mmk_33.19 //

avandhyaṃ tasya siddhistu na vṛthā kārayo japī /
anyajanme 'pi dṛśyante mantrasiddhivarapradā // Mmk_33.20 //

tasya mantraprabhāvena cirakālācca jāpinām /
avandhyaṃ kurute karma samantrā mantravido janām // Mmk_33.21 //

nikṛṣṭā sarvamantrāṇāṃ laukikā ye samānuṣā /
sarvabhūtaistu ye proktā mantrā ye ca samatsarā // Mmk_33.22 //

teṣāṃ nyakṣarā proktā ekadvikatrisaṅkhyakam /
vividhaiḥ mlecchabhāṣaistu devabhāṣaprakīrttitaiḥ // Mmk_33.23 //

grathitā paṅktiyuktāśca vyatimiśrā śabdataḥ sadā /
sahasraṃ cāṣṭaśataṃ aṣṭa ca yāvadekaṃ tu varṇataḥ // Mmk_33.24 //

catuḥpādaṃ pādārddhaṃ tu gadyapadyaṃ nigaditam /
ślokaṃ daṇḍakamātraistu gādhaskandhakapañcitam // Mmk_33.25 //

pratipaccārthayuktiśca sahasratārthabhūṣitam /
apabhraṃśasaṃskṛtaṃ śabdaṃ arthahīnaṃ vikalpate // Mmk_33.26 //

avyaktaṃ vyaktahīnaṃ tu mātrāhīnaṃ tu yujyate /
gatideśavisaṃyogānmantrasiddhistaducyate // Mmk_33.27 //

etat sarvamantrāṇāṃ eṣa lakṣaṇaḥ /

śakārabahulā ye mantrā oṅkārārthabhūṣitā /
takāralakṣaṇatantrasthā siddhisteṣu dhruvaṃ bhavet // Mmk_33.28 //

Vaidya 265

oṅkārā ye mantrā makārāntavinirgatāḥ /
śakārasahasaṃyuktādavandhyaṃ śobhanaṃ tathā /
takāracaturasrākārā pratyāhārāntavarjitā // Mmk_33.29 //

takārakṣī rephasaṃyuktā samantraṃ sādhanakriyā /
dvirephabahulaṃ ādyaṃ huṅkāraguṇamudbhavam // Mmk_33.30 //

vakāracaturasrānte varṇā sādhanakṣamā /
kakāraṃ rephasaṃyuktaṃ makārāntaṃ mātramiśritam /
makāraṃ nakāramādyaṃ tu sa mantraḥ śreṣṭha ucyate // Mmk_33.31 //

takārabahulaṃ yatra sarvatantreṣu dṛṣyate /
sa mantraḥ saumyamityukto yāmyahuṅkārabhūṣitam /
aindrāvāyavyamityuktaṃ bhakārabahulaṃ tu yaḥ // Mmk_33.32 //

vāruṇaḥ cakāramityāhuḥ hitaṃ loke tu pauṣṭikam /
vakārabahulo yo mantraḥ māhendraṃ tat pradṛśyate // Mmk_33.33 //

ādyaṃ triratnagamanaṃ yo mantraḥ śaraṇaṃ tathā /
namaskāraṃ pravarteṇa śāntihetuṃ sukhāvaham // Mmk_33.34 //

tadanyat sarvadevānāṃ namaskārārthaṃ prayujyate /
svamantraṃ mantranāthaṃ ca sa mantraḥ sarvakarmikam // Mmk_33.35 //

ḍakārabahulo yo mantraḥ phaṭkārārthahuṅkṛtaḥ /
ete mantrā mahākrūrā tejavanto mahaujasā // Mmk_33.36 //

prāṇoparodhinā sadyaḥ krūrasattvasuyojitā /
tasmānna kuryāt karmāṇi pāpakāni viśeṣataḥ // Mmk_33.37 //

taṃ jāpī varjayed yasmāt munibhirvarjitā sadā /
ubhayārthe 'pi siddhyante mantrā śāntikapauṣṭikā // Mmk_33.38 //

kṣaṇena kurute sarvaṃ karmāṃ yāvanti bhāṣitā /
sujaptā mantrā hyete tejavantā maharddhikā // Mmk_33.39 //

śāntikāni ca karmāṇi kuryāttāṃ jinabhāṣitaiḥ /
pauṣṭikāni tu sarvāṇi kuryāt kokanade kule // Mmk_33.40 //

karmā pāpakā sarve ābhicāre prayujyate /
ābhicārukasarvāṇi kuryād vajrakulena tu /
niṣiddhā lokanāthaistu yakṣendreṇa prakāśitā // Mmk_33.41 //

sattvānāṃ vinayārthāya mantramāhātmyamudbhavam /
kathitaṃ triprakāraṃ tu trikuleṣveva sarvataḥ // Mmk_33.42 //

Vaidya 266

ye tu aṣṭa samākhyātā kulāgryā muninā svayam /
teṣu siddhistridhā yātā triprakārāḥ samoditāḥ /
uttamā madhyamā nīcā tat tridhā paribhidyate // Mmk_33.43 //

śāntikaṃ pauṣṭikaṃ cāpi ābhicārukamiṣyate /
kevalaṃ mantrayuktistu tantrayuktirudāhṛtā // Mmk_33.44 //

mantrāṇāṃ gatimāhātmyaṃ ābhicāruka yujyate /
etat karma nikṛṣṭaṃ tu sarvajñaistu garhitam // Mmk_33.45 //

na kuryāt kṛcchragatenāpi karma prāṇoparodhikam /
kevalaṃ tu samāsena karmamāhātmyavarṇitaḥ // Mmk_33.46 //

tantrayuktavidhirmantraiḥ karmavistaravistaraḥ /
karmarāje ihoktaṃ tu anyatantreṣu dṛśyate // Mmk_33.47 //

na bheje karmahīnaṃ tu sarvamantreṣu yuktimām /
yāvanti laukikā mantrā sakalā niṣkalāstathā // Mmk_33.48 //

sarve lokottarāścaiva teṣāmeva guṇaḥ sadā /
asaṅkhyaṃ mantrasiddhistvasaṅkhyaṃ tat parikīrtyate // Mmk_33.49 //

ekasaṅkhyaprabhṛtyādi viṃśamuktaṃ tathāpi tu /
tataḥ triṃśat samāsena catvāriṃśaṃ tu cāparam // Mmk_33.50 //

tatastriguṇaṣaṣṭiṃ tu saptabhiḥ sadaśaṃ tathā /
daśaṃ cāparamityāhu aśītisaṅkhyā tu cāparam // Mmk_33.51 //

sadaśaṃ navatimityāhuḥ śataṃ pūrṇaṃ daśāparam /
śatasaṅkhyā tu saṅkhyātā taddaśaṃ sahasrāparam // Mmk_33.52 //

daśasahasramayutaṃ tu daśamayutāni lakṣitam /
daśalakṣāvilakṣaṃ tu vilakṣaṃ daśa koṭim // Mmk_33.53 //

+ + + + + + ṭyo vai daśavikoṭyo 'rbudo bhavet /
daśārbudā nirbudaḥ uktaḥ taddaśaṃ khaḍgamiṣyate // Mmk_33.54 //

daśakhaḍganikhaḍgaṃ tu daśanikhaḥ kharvamiṣyate /
daśa nikharvāṃ tathā padmaḥ daśapadmāṃ mahāpadmaḥ // Mmk_33.55 //

daśapadmāni vāhastu daśavivāhāṃstathāparām /
mahāvivāhastathā dṛṣṭastaddaśaṃ māyamucyate // Mmk_33.56 //

taddaśamāyāṃ mahāmāyaḥ mahāmāyāṃ daśāparām /
samudraṃ gaṇitajñāne nirddiṣṭaṃ lokanāyakaiḥ // Mmk_33.57 //

Vaidya 267

mahāsamudraṃ tataḥ paścād viṃśārddhaṃ parisādhike /
mahāsamudrastathā hyuktaḥ sadaśaṃ sāgaraḥ tataḥ // Mmk_33.58 //

mahāsāgaramityāhurviṃśārddhena prayujyate /
mahāsāgarā daśa guṇīkṛtya pragharā hyevamucyate // Mmk_33.59 //

daśapragharātyuktaḥ ghareti taṃ prakīrttitam /
daśaghare nāmato 'pyuktā aśeṣaṃ tu taducyate // Mmk_33.60 //

aśeṣānmahāśeṣaṃ viṃśārddhena guṇīkṛtam /
tadasaṅkhyaṃ pramāṇaṃ tu kathitaṃ lokanāyakaiḥ // Mmk_33.61 //

saṅkhyo daśa saṅkhyāmityāhu tadasaṅkhyaṃ guṇīkṛtamiti /
tataḥ pareṇāpi tathā + + + + + + + + + + + + // Mmk_33.62 //

amitāt sahasraguṇitaṃ taṃ lokaṃ parikīrtyate /
lokāt pareṇa mahālokaṃ mahālokād guṇīkṛtam // Mmk_33.63 //

tatatsaṃstamasamityuktaṃ tamasā jyotirucyate /
jyotiṣo mahājyotsnā guṇīkṛtya mahārāśistaducyate // Mmk_33.64 //

mahārāśyā mahārāśirityuktā rāśye gambhīramucyate /
gambhīrā sthiramityāhuḥ sthirāt sthirataraṃ vrajet // Mmk_33.65 //

tataḥ pareṇa bahumatyā bahumataṃ sthānamucyate /
sthānaṃ sthānataraṃ tyāhuḥ gaṇitajñānasūratāḥ // Mmk_33.66 //

mahāsthānaṃ tato gacchenmahāsthānamitamiṣyate /
mitānmitasamaṃ kṛtvā mahārthaṃ tat parikīrtyate // Mmk_33.67 //

mahārthā suśrutasthānaṃ tato gacchenmahārṇavam /
mahārṇavāt prathamamityāhuḥ prathamāt prathamataraṃ hi tat // Mmk_33.68 //

prathame śreṣṭhamityāhuḥ śreṣṭhājjyeṣṭhāntamucyate /
jyeṣṭhānmandiraso nāma tadacintyaṃ parikīrtyate // Mmk_33.69 //

acintya acintyārthinyatamaṃ ghoraṃ ghorāt rāṣṭratamiṣyate /
rāṣṭrāt pareṇa nidhyasto nidhyastaparataḥ śubham // Mmk_33.70 //

śubhāt pareṇa mahācetaḥ mahācetā cetayiṣyate /
ceto cittavikṣepa abhilāpya taducyate // Mmk_33.71 //

abhilāpyā anabhilāpyāstu viśvaraṃ ca mudāhṛtam /
viśvāt pareṇa mahāviśvaḥ asvaraṃ tu taducyate // Mmk_33.72 //

asvarānmahāsvarasthānaṃ kharvato 'dhigarvitastathā /
śreyasaṃ śāntimityuktaṃ sthāna gaṇitapāragaiḥ // Mmk_33.73 //

Vaidya 268

mahādhṛṣṭastato dhṛṣṭaḥ odakaṃ tadihocyate /
odakā cittavibhrāntaṃ sthānaṃ cāparamuttamam // Mmk_33.74 //

uttamāt parato buddhāṃ viṣayaṃ nādharabhūmikām /
aśakyaṃ mānuṣāṇāṃ tu gaṇanā lokakalpanam // Mmk_33.75 //

tataḥ pareṇa buddhānāṃ gocaraṃ nāparaṃ matam /
buddhakṣetraṃ āsikatā gaṅgānadyāstu mucyate // Mmk_33.76 //

sambhidya paramāṇūnāṃ kathayāmāsa nāyakāḥ /
dṛṣṭāntaṃ kriyate hyetat tarkajñānaṃ tu gocaram // Mmk_33.77 //

hetunā sādhyate dravyaṃ na śakyaṃ gaṇanāparaiḥ /
etatpramāṇaṃ sambuddhā paryupāste mayā purā // Mmk_33.78 //

teṣāmārādhayitvā me kalpe 'smiṃ tadacittake /
etāvatkālamaparyantaṃ bodhisattvo 'haṃ purā bhavet // Mmk_33.79 //

sattvānāmarthasambuddho buddhatvaṃ ca samāviśet /
tatra tatra mayā tantrā bhāṣitā kalpavistarā // Mmk_33.80 //

etat kalpavaraṃ jyeṣṭhametad buddhaistu bhāṣitam /
etad pramāṇaṃ sambuddhaiḥ kathito 'haṃ purātanam // Mmk_33.81 //

adhunā kumāra mayā prokta ante kāle tu janmike /
yāvanti laukikā mantrā kalparājāśca śobhanā // Mmk_33.82 //

lokottarā tathā divyā mānuṣyā sasurāsurā /
sarveṣāṃ tu mantrāṇāṃ tantrayuktirudāhṛtā // Mmk_33.83 //

sammato 'yaṃ tu sarvatra kalparājo maharddhikaḥ /
teṣāṃ kalpavidhānena siddhimāyāti mañjumām // Mmk_33.84 //

anenaiva tu kalpena vivinā mañjubhāninā /
teṣāṃ siddhimityuktā sarveṣāṃ prabhaviṣṇunā // Mmk_33.85 //

kiṃ punarmānuṣe loke ye cānye mantradevatā /
sarve lokottarā mantrāḥ laukikā samaharddhikā // Mmk_33.86 //

anena vidhiyogena kalparājena siddhitām /
vasitā sarvamantrāṇāṃ sarvakalpamudāhṛtam // Mmk_33.87 //

sammato 'yaṃ tu mañjuśrīḥ kalparāje ihottame /
ye kecicchilpavijñānā laukikā lokasammatā // Mmk_33.88 //

nimittajñānaśakunāḥ jyotiṣajñānacihnitāḥ /
nimittajñānacaritā rutāvaiva śubhāśubhā // Mmk_33.89 //

Vaidya 269

sarvabhūtarutaścaiva caritaṃ cittacihnitam /
dhāturāyatamaṃ dravyaṃ + + + + + + + + // Mmk_33.90 //

iṅgitaṃ śakunamityāhuḥ khanyadhātukriyā tathā /
gaṇitaṃ vyākaraṇaṃ śāstrāṃ śastraṃ caiva kramo vidhiḥ // Mmk_33.91 //

adhyātmavidyā caikitsyaṃ sarvasattvahitaṃ sukham /
hetunīti tathā cānye śabdaśāstraṃ pravarttitam // Mmk_33.92 //

chandabhedo 'tha gāndharvaḥ gandhayuktimudāhṛtāḥ /
te mayā bodhisattvena sattvānāmarthāya bhāṣitā // Mmk_33.93 //

purāhaṃ bodhisattvo 'smiṃ sattvānāṃ hitakāraṇā /
bhāṣitā te mayā pūrvaṃ saṃsārārṇavavāsinām // Mmk_33.94 //

saṃsāragahane kāntāre cirakālaṃ uṣito hyaham /
yathā vaineyasattvānāṃ tathā tatra karomyaham // Mmk_33.95 //

yathā yathā ca sattvā vai hitaṃ karma samādadheḥ /
tathā tathā karomyeṣāṃ hitārthaṃ karma śubhālayam // Mmk_33.96 //

vicitrakarmanevasthāḥ sattvānāṃ hitayonayaḥ /
vicitraiva kriyate teṣāṃ vicitrārthayonidūṣitā // Mmk_33.97 //

vicitrakarmasaṃyuktā vicitrārthāṃ śāstravarṇitām /
taṃ tathaiva karomyeṣāṃ vicitrāṃ rūpasampadām // Mmk_33.98 //

ahaṃ tathā veṣadhārī syā vicitrāṅgaṃ nijānijām /
hitāśayena sattvānāṃ vicitraṃ rūpaṃ nirmiṣe // Mmk_33.99 //

maheśvaraḥ śakrabrahmādyāṃ viṣṇurdhanadanairṛtām /
vicirāṃ graharūpāṃstu nirmime 'haṃ tathā purā // Mmk_33.100 //

mahākaruṇāviṣṭamanasaḥ sattvānāmāśayagocarā /
anupūrvyā tu teṣāṃ vai sthāpayāmi śive pade // Mmk_33.101 //

paryaṭāmi saṃsāre dīrghakālamavekṣitam /
sattvānāmarthaniṣpattiṃ mantrarūpeṇa deśitam // Mmk_33.102 //

anupūrvaṃ matajñānaṃ mantrakalpaṃ pravartitam /
cirā me saṃsaratā janme buddhagotre samāsṛta // Mmk_33.103 //

na ca me vidyate kaścit kartā vā svāmino 'pi vā /
niyataṃ gotramāsṛtya buddho 'haṃ bodhimuttamāṃ // Mmk_33.104 //

kṣemo 'haṃ nirjaraṃ śāntaṃ aśokaṃ vimalaṃ śivam /
prāpto 'haṃ nirvṛtiṃ śāntiṃ mukto 'haṃ janmabandhanā // Mmk_33.105 //

Vaidya 270

adhunā pravartitaścakraḥ bhūtakoṭisamāśrita /
darśayāmeṣa kalpaṃ vai mantravādaṃ savistaram // Mmk_33.106 //

na vṛthā kārayejjāpī karmakalpa savistaram /
yāvanti laukikā mantrāḥ kalpāścaivamudāhṛtāḥ // Mmk_33.107 //

pūjyā mānyāśca sarve te avajñā teṣāṃ tu varjitā /
nāvamanye tato mantrī teṣāṃ kalpāni vistaram // Mmk_33.108 //

nimittaṃ jñānayuktiṃ ca jyotiṣajñānaroditam /
na vṛthā kārayedetāṃ maṅgalārthamudāhṛtāḥ // Mmk_33.109 //

dṛṣṭadhārmikamevaṃ tu siddhidravyādimoṣadham /
sāmiṣaṃ lobhanaṃ siddhistasmānmaṅgalamucyate // Mmk_33.110 //

praśastā jinagāthābhiḥ svastigāthābhibhūṣitam /
praśastairdivasairmukhyaiḥ sitapakṣe sucihnitaiḥ // Mmk_33.111 //

śuklagrahavare yukte mantrasādhanamārabhet /
evamādyāḥ śubhā yuktā aśubhāṃścāpi varjayet // Mmk_33.112 //

mayaiva kathitaṃ pūrvaṃ tasmād grāhyā tu jāpibhiḥ /
yāvanti kecilloke 'smiṃ jyotiṣajñānakauśalāḥ // Mmk_33.113 //

anye vā tatra kauśalyāḥ nītihetusahetukāḥ /
nyāyaśāstrasusambaddhā sattvānāṃ hitakārayā // Mmk_33.114 //

mayaiva kathitaṃ tat sarvaṃ grāhyate mantrajāpibhiḥ /
siddhiheturayaṃ mārgaḥ darśitaṃ tattvadarśibhiḥ // Mmk_33.115 //

sarvaṃ hyaśeṣasiddhāntaṃ yadyoktaṃ mokṣakāraṇam /
tenaiva kuryānmantrāṇāṃ mārgaṃ siddhikāraṇāḥ // Mmk_33.116 //

na vṛthā kārayejjāpī mantrayuktiṃ hyaśeṣataḥ /
sarve laukikā mantrā uttamāśca prakīrtitāḥ // Mmk_33.117 //

lokottarāstathā divyā sarveṣveva prayojayet /
na mithyaṃ kāraye cittaṃ na dūṣye tatra manaṃ kadā // Mmk_33.118 //

sarve pūjyāstu mantrā vai samayajñaḥ prakīrtitāḥ /
śāsane 'smiṃ tathā sāstuḥ buddhānāṃ samatāhite // Mmk_33.119 //

niviṣṭā jinaputrāṇāmākṛṣṭāśca praveśitāḥ /
maṇḍale municandrāṇāṃ samayajña ihoditāḥ // Mmk_33.120 //

Vaidya 271

avandhyāste sadā mantrairānītā viśanāśayā /
na name paramantrāṇāṃ nāpi sāvajñamācaret /
anāryā ye tu mantrā vai avandhyāste parikīrttitā // Mmk_33.121 //

yāvanti laukikā mantrā adharā jāpasambhavā /
sakleśā dṛṣṭamārgāntā avandhyāste tu jāpibhiḥ // Mmk_33.122 //

na vṛthā kāraye cittaṃ kopane roṣasaṃyutam /
rocanaṃ na caiva bhaktiṃ na kuryāt karma vṛthāphalam /
tadāyattaṃ hi cittasya na dadyāt sannatiṃ kvacit // Mmk_33.123 //

ekamantrastu yuktisthaḥ japaṃ nityaṃ samāhitaḥ /
labhate phalamaśeṣaṃ tu yathoktaṃ vidhinā vidheḥ // Mmk_33.124 //

niścalaṃ tu manaḥ kṛtvā ekamantraṃ tu taṃ japet /
ekacittasya siddhyante mantrāḥ sarvārthasādhakāḥ // Mmk_33.125 //

vyastacitto hi mūḍhātmā siddhistasya na dṛśyate /
aśeṣaṃ phalaniḥpattiṃ prāpnuyād vipulāṃ gatim // Mmk_33.126 //

nityaśuddhaṃ mano yasya sa śrāddhasyaiva śāsane /
ratnatraye ca prasannasya siddhiriṣṭā udāhṛtā // Mmk_33.127 //

iti //

āryamañjuśrīmūlakalpāt bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt ekatriṃśatimaḥ karmakriyāvidhinimittajñānanirdeśapaṭalabisaraḥ parisamāptaḥ //

Vaidya 272

Atha catustriṃśaḥ paṭalavisaraḥ / atha khalu bhagavāṃ śākyamuniḥ punarapi taṃ śuddhāvāsabhavanamavalokyaḥ mañjuśriyaṃ kumārabhūtamāmantrayate sma / śṛṇu mañjuśrīḥ tvadīyamudrātantraṃ sarahasyaṃ paramaguhyatamaṃ aprakāśyamaśrāddhasattvatathāgataśāsane 'nabhiprasannaṃ asamayānujñānatriratnavaṃśānucchedanakare akalyāṇamitraparigṛhīte puṇyakāme duṣṭajanasamparkavyatimiśrite pāpamitraparigṛhīte dūrībhūte buddhadharmāṇāṃ niḥphalībhūte kalpe 'sminnācāryānupadeśe avabhiṣikta tava kumāra paramaguhyatame maṇḍale adṛṣṭasamaye tathāgatakule asamante jane aprakāśya sarvabhūtānāṃ tvanmantrānuvarttināṃ //

aśrāddho buddhadharmāṇāṃ dūrībhūto hi bodhaye /
na tasyā dāpayenmudrāṃ tantraṃ caiva na darśayet // Mmk_34.1 //

pramādānmohasammūḍhaḥ lobhādyā yadi dāpayet /
na siddhyante tantramantrā vai viparītasya jāpinaḥ // Mmk_34.2 //

asānnidhyaṃ kalpayenmudrāṃ mantrāścaivamanyathā /
siddhiṃ na labhate kṣipraṃśca śarīreṇāpi hīyate // Mmk_34.3 //

saumyānāṃ śrāddhacittānāṃ samaye tattvadarśinām /
tantramantrapravṛttānāṃ mudrātantraṃ prakāśayet // Mmk_34.4 //

triratnapūjakā ye ca prasannā jinaśāsane /
vidhiprayogadṛṣṭānāṃ teṣāṃ mudrā prakāśayet // Mmk_34.5 //

bodhicittavidhijñānāṃ bodhicittavibhūṣitām /
nityaṃ bodhimārgasthāṃ teṣāṃ mudrāṃ prakāśayet // Mmk_34.6 //

tantramantraprayuktānāṃ samaye dṛṣṭaparāparām /
mahābodho praticchūnāṃ teṣāṃ mudrāṃ prakāśayet // Mmk_34.7 //

prasannānāṃ jinaputreṣu teṣu śrāvakakhaḍgiṇām /
dṛṣṭadharmaphalaṃ yeṣāṃ teṣāṃ mudrāṃ prakāśayet // Mmk_34.8 //

avikalpitadharmāṇāṃ śrāddhānāṃ gatimatsarām /
śāsturvacanayuktijñāṃ teṣāṃ mudrāṃ prakāśayet // Mmk_34.9 //

mudrā mudritā hyete pramāṇasthā sāṣṭaśataṃ tathā /
na cātiriktā na conāśca sākṣād buddhaiḥ prakāśitāḥ // Mmk_34.10 //

mañjuśriyasya kalpe vai mantrāścaiva tatsamā /
sāṣṭaṃ śatamityuktaṃ mantrāṇāṃ tatsamoditām /
mudrāścaiva śatāṣṭaṃ tu kathitā munivaraiḥ purā // Mmk_34.11 //

Vaidya 273

etatpramāṇaṃ tu kalpasya mudrāmantrasamudbhave /
kośaṃ sarvabuddhānāṃ mantrakośamudāhṛtam // Mmk_34.12 //

mudrā mantrasamopetāḥ saṃyuktaḥ kṣiprakarmikaḥ /
na cakreṇa vinā spandaṃ yuktimutpadyate rathe // Mmk_34.13 //

tathaiva sarvamantrāṇāṃ mudrāvarjaṃ na karmakṛt /
mantrā mudrasamopetā saṃyuktā kṣiprakarmikā // Mmk_34.14 //

sarvamāvarttayaṃ hyete trailokyasasurāsuram /
kiṃ punarmānuṣe loke anyakarmeṣu saṃskṛte // Mmk_34.15 //

dṛṣṭadharmaphalo hyetāṃ mudrāmantreṣu dṛśyate /
saṃyuktaḥ ubhayataḥ śuddhāṃ vidhiyuktena darśitā // Mmk_34.16 //

āvartayanti bhūtānāṃ jināgrāṇāṃ tu sasūnutām /
mantraṃ mudratapaścaiva tridhā karma kare sthitam // Mmk_34.17 //

yatheṣṭā sampadāṃ kṛtsnāṃ prāpnuyājjapinastathā /
mantrāṇāṃ mudritā mudrā mantraiścāpi mudritā // Mmk_34.18 //

na mantraṃ mudrahīnaṃ tu na mudrā mudravarjitā /
mudrā mantrasamopetā saṃyuktā sarvakarmikā // Mmk_34.19 //

anyonyaphalā hyete anyonyaphalamudbhavā /
sādhake yuktimāyuñje na sārdhaṃ karma na vidyate // Mmk_34.20 //

sidhyante sarvamantrā vai mudrāyuktāstu rūpinām /
vidhidṛṣṭaḥ prayuktastu mantraṃ + + samudritam // Mmk_34.21 //

na sau vidyati tat sthānaṃ yatrākṛṣṭo na siddhyati /
bhavāgryā vīciparyantaṃ lokadhātvagatiṃ taram // Mmk_34.22 //

yatrāviṣṭo na cākṛṣṭaḥ asādhyo yo na vidyate /
na sau saṃvidyate kaścit sattvo yo nivartitum // Mmk_34.23 //

maharddhikā bodhisattvāpi ākṛṣyante vidhivāditā /
asamartthā bodhisattvāpi daśabhūmisamāśritā // Mmk_34.24 //

rakṣāvidhānabhetuṃ vā karmasiddhi nivāritum /
adhṛṣyaḥ sarvabhūtānāṃ mantramudrasamāsṛtāḥ // Mmk_34.25 //

sarvabhūtānāṃ yo hi mantre samāśritaḥ /
mudrā prayogayuktā vai ete rakṣāsamudbhavā // Mmk_34.26 //

udbhūtiḥ sarvamantrāṇāṃ sarvamantreṣu dṛśyate /
mantrātaḥ sarvamudrāṇāṃ anyonyasamāsṛtāḥ // Mmk_34.27 //

Vaidya 274

rūpajāpavidhirmārge homakarme prayujyate /
ato jāta tathāsiddhiḥ mudrā mantreṣu dṛśyate // Mmk_34.28 //

jāpino nityamudyuktaḥ sadā teṣu pratiṣṭhitaḥ /
siddhyante sarvamantrā vai avandhyaṃ munināṃ vacaḥ // Mmk_34.29 //

vacanaṃ sarvabuddhānāṃ anyathākāritaṃ hitaiḥ /
+ + + + + + + + + + + + mantratantreṣu yuktitaḥ // Mmk_34.30 //

kāritaṃ yairvidhirmuktā aśeṣaṃ mantramudrayā /
etat kumāra mañjuśrīḥ kathayāmi punaḥ punaḥ // Mmk_34.31 //

aśeṣamantramuktistu mudrā tatra hitodayam /
tāṃ vande kalparāje 'smiṃ naistārikaṃ phalasambhavam // Mmk_34.32 //

hitaṃ guhyatamaṃ loke mudrātantraṃ samuddhitam /
tato 'sau yuktimāṃ śrīmāṃ sahiṣṇurbālarūpiṇaḥ // Mmk_34.33 //

īṣasmitamukho bhūtvā kumāro viśvasambhavaḥ /
bodhisattvo mahāvīryaḥ daśabhūmisamā taḥ // Mmk_34.34 //

prayaccha muninā śreṣṭhaṃ buddhamādityabāndhavam /
yadetatkathitaṃ loke bhagavanmantrakāraṇam // Mmk_34.35 //

pūrvakairapi sambuddhaiḥ kathitaṃ tatpurā mama /
adhunā śākyasiṃhena kimarthaṃ samprakāśitam // Mmk_34.36 //

etanme saṃśayo jātaḥ ācakṣva munisattava /
kalaviṅkaruto dhīmāṃ brāhmagarjitasambhavaḥ // Mmk_34.37 //

abravīd bodhisattvaṃ tu daśabhūmipratiṣṭhitam /
purāhaṃ bahukalpāni saṃsāre saratā ma ya // Mmk_34.38 //

labdho 'yaṃ kalparājendraḥ muneḥ saṅkusumāhvayāt /
tatra tatra mayā sattvā upakārakṛtaṃ bahu // Mmk_34.39 //

karuṇāvaśamāgatya praṇidhiṃ ca kṛtaṃ tadā /
yadāhaṃ buddhamagro vai sambhavāmi yugādhame // Mmk_34.40 //

śāsanārthaṃ karitvā vai dharmacakrānuvarttite /
apaścime ca kāle vai nirvāsye 'haṃ yadā bhuvi /
etattu kalparājendraṃ nirdiśe 'haṃ tavāntike // Mmk_34.41 //

mayāpi nirvṛte loke śūnye jambusamāhvaye /
dūrībhūte tathā śāstuḥ dharmakośe kalau yuge /
nāśanārthaṃ tu sattvānāṃ kariṣyatyepa kalparāṭ // Mmk_34.42 //

Vaidya 275

tavaiva sampradatto 'yaṃ kalparājā savistaraḥ /
sattvānāmarthamudyuktaḥ tasmiṃ kāle bhaviṣyati // Mmk_34.43 //

adharmiṣṭhāstadā sattvāstasmiṃ kāle bhayānake /
avyavasthasthitā nityaṃ rājāno duṣṭamānasāḥ // Mmk_34.44 //

mānuṣāmānuṣāścāpi sarve śāsanavidviṣāḥ /
nāśayiṣyanti me sarvaṃ dharmakośaṃ mayoditam // Mmk_34.45 //

teṣa vinayārthāya mantrakośamudāhṛtam /
tavaitat kumāra praṇidhānaṃ pūrvakalpānacintitām // Mmk_34.46 //

yāvanti kecid buddhā vai nirvṛtā lokabāndhavā /
teṣāṃ sāśanārthāya kariṣyāmi yuge yuge // Mmk_34.47 //

bāladārakarūpo 'haṃ vicariṣyāmi sarvata /
mantrarūpeṇa sattvānāṃ vineṣyāmi tadā tadā // Mmk_34.48 //

etat kumāra tubhyaṃ vai praṇidhānaṃ purā kṛtam /
tat prāptamadhunā bāla nirdekṣyāmi tenaive // Mmk_34.49 //

śūnye buddhakṣetre aśaraṇye tadā jane /
mantrarūpeṇa sattvānāṃ bāliśastvaṃ samādiśet // Mmk_34.50 //

vineṣyasi bahuṃ sattvāṃ sarvasampattidāyakaḥ /
varadastvaṃ sarvasattvānāṃ tasmiṃ kāle yugādhame // Mmk_34.51 //

nirvṛte hi mayā loke śūnyībhūte mahītale /
tvayaiva bālarūpeṇa buddhakṛtyaṃ kariṣyasi // Mmk_34.52 //

mahāraṇye tadā ramye himavatkukṣisambhave /
nadyā hiraṇyavatītīre nirvāṇaṃ me bhaviṣyatīti // Mmk_34.53 //

āryamañjuśriyamūlakalpāt bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt dvātriṃśatimaḥ mudrācodanavidhimañjuśrīparipṛcchanirdeśaparivartaḥ paṭalavisaraḥ parisamāptaḥ //

Vaidya 276

Atha pañcatriṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya tathāgatamahāmudrākośasañcodanī nāma samādhiṃ samāpadyate sma / samanantarasamāpannasya bhagavataḥ śākyamune ūrṇākośānmahāraśmirniścacāra / anekaraśmikoṭīnayutaśatasahasrasaṅkhyeyaparivārāḥ sā raśmijālā anekāṃ buddhakṣetrānavabhāsayitvā sarvabuddhāṃ sañcodya punarapi bhagavataḥ śākyamuneḥ ūrṇākośe 'ntarhitā / samanantarasañcoditāśca sarve buddhā bhagavantaḥ gaganasvabhāvāṃ samādhiṃ samāpadya śuddhāvāsopari gaganatale pratyaṣṭhāt / atha bhagavāṃ śākyamuniḥ sarvabuddhānabhyarcya mañjuśriyaṃ kumārabhūtamāmantrayate sma / śṛṇu mañjuśrī mudrākośapaṭalavidhānaṃ bhaviṣyasarvabuddhairadhiṣṭhitam //

atha mañjuśrīḥ kumārabhūto bhagavataścaraṇayornipatya sarvabuddhāṃ praṇamya bhagavantaṃ śākyamuniṃ tathāgatametadavocat / tat sādhu bhagavāṃ nirdiśatu sarvatathāgatamudrākośapaṭalaṃ paramaguhyatamaṃ yasyedānīṃ kālaṃ manyase tad bhaviṣyati / bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārtthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ sukhodayaṃ bhaviṣyati sukhavipākam //

atha bhagavāṃ śākyamuniḥ adhyeṣato bhagavatā mañjuśriyā kumārabhūtena sarvabuddhānavalokya sarvasattvāṃ samanvāhṛtya sarvabodhisattvāṃ samprahṛṣya sarvapratyekabuddhāryaśrāvakāṃ samprasāntya sarvamantramantrārtthodyuktamānasāṃ samudyujya sarvaduṣṭāṃ nivārya sarvabhītāṃ samāśvāsya sarvavyasanasthāṃ kṣeme śive nirvāṇe pratiṣṭhāpya sarvaduḥkhitānāṃ sukhārtthāya mudrāpaṭalavidhānaṃ bhāṣate sma -

śṛṇu kumāra mañjuśrī vakṣye 'haṃ paṭalamudritām /
ādau pañcaśikhā bhavati mahāmudrā tu sā matā // Mmk_35.1 //

triśikhaṃ dvitīyaṃ vindyā tṛtīyaṃ ekacīrakam /
caturthaṃ utpalamityāhuḥ sambuddhāḥ dvipadottamāḥ // Mmk_35.2 //

pañcamaḥ svastiko dṛṣṭaḥ ṣaṣṭho dhvaja ucyate /
saptamaṃ pūrṇamityāhuḥ mantrajñānasuśobhanāḥ // Mmk_35.3 //

aṣṭamaṃ yaṣṭinirdiṣṭā lokanāthairjitāribhiḥ /
navamaṃ chatranirdiṣṭaṃ daśamaṃ śaktirucyate // Mmk_35.4 //

ekādaśaṃ tu sambuddhā sampuṭaṃ tu samādiśet /
dvādaśaṃ pharamityukto trayodaśaṃ tu gadastathā // Mmk_35.5 //

caturdaśaṃ khaḍganirdiṣṭā ghaṭā pañcādaśastathā /
ṣoḍaśaḥ pāśamityuktaḥ aṅkuśaḥ saptadaśaḥ smṛtaḥ // Mmk_35.6 //

aṣṭādaśaṃ bhadrapīṭhaṃ tu ūnaviṃśatipīṭhakam /
viṃśanmayūrāsanaḥ prokto ekaviṃśastu paṭṭiśam // Mmk_35.7 //

Vaidya 277

ekaliṅga dviviṃśaṃ tu dviliṅgo viṃśasatrikam /
caturviṃśastathā mālā pañcaviṃśa dhanustathā // Mmk_35.8 //

viṃśatṣaṣṭādhikaṃ proktaṃ nārāce tu prakalpitā /
saptāviṃśatimityāhuḥ samaliṅge pravarttitā // Mmk_35.9 //

aṣṭāviṃśastathā śūlaḥ ūnatriṃśaśca mudgaraḥ /
tomaraṃ triṃśamityāhuḥ ekatriṃśaṃ tu dakṣiṇam // Mmk_35.10 //

dvātriṃśat tathā vaktraḥ trayastriṃśat paṭamucyate /
catustriṃśastathā kumbhaḥ pañcatriṃśe tu khakharam // Mmk_35.11 //

kalaśaṃ ṣaṭtriṃśatiḥ prokto saptatriṃśe tu mauśalam /
aṣṭatriṃśe tu paryaṅkaḥ ūnacatvāriṃśat paṭaham // Mmk_35.12 //

catvāriṃśatimityāhuḥ dharmaśaṅkhamudāhṛtam /
catvāriṃśaṃ sa ekaṃ ca śaṅkalā parikīrtitā // Mmk_35.13 //

dvitīyā bahumatā proktā tṛtīyā samanorathā /
caturtthī jananī dṛṣṭā prajñāpāramitā mitā // Mmk_35.14 //

pañcamaṃ pātramityāhuḥ sambuddhā dvipadottamāḥ /
toraṇaṃ ṣaṣṭhamityuktaḥ saptamaṃ tu sutoraṇam // Mmk_35.15 //

aṣṭamaṃ ghoṣanirdiṣṭaḥ japaśabdo navamaḥ punaḥ /
pañcāśad bherimityuktā dharmabheriṃ tu sādhikā // Mmk_35.16 //

dvipañcāśad gajamityāhuḥ varahastatrikastathā /
catuḥpañcāśamiti jñeyaṃ mudrā tadgatacāriṇī // Mmk_35.17 //

pañcamaṃ ketumityāhuḥ ṣaṣṭhaṃ cāśaśarastathā /
saptamaṃ paraśunirdiṣṭaṃ aṣṭamaṃ lokapūjitā // Mmk_35.18 //

ūnaṣaṣṭistathā jñeyā bhiṇḍipālaṃ samāsataḥ /
ṣaṣṭiścaiva bhavedyuktā lāṅgalaṃ tu samāsataḥ // Mmk_35.19 //

ekapaṣṭistataḥ padmaḥ dviṣaṣṭiḥ vajramucyate /
triṣaṣṭiḥ kathitaṃ loke dharmacakraṃ pravarttitam // Mmk_35.20 //

catuḥṣaṣṭistathā jñeyaḥ puṇḍarīkaṃ samāsataḥ /
pañcaṣaṣṭistathā vindyād varadaṃ mudramuttamam // Mmk_35.21 //

ṣaṭṣaṣṭi tathā vadhvā vajramudrā tu kīrttitā /
saptaṣaṣṭistathā loke kuntamāhurmanīṣiṇaḥ // Mmk_35.22 //

aṣṭaṣaṣṭistathā kuryād vajramaṇḍalamudāhṛtam /
ūnasaptatimevaṃ syāt śataghneti prakīrtitā // Mmk_35.23 //

Vaidya 278

tataḥ saptatikaṃ vindyānnādāmudraṃ samāsataḥ /
ekasaptatimityāhurvimānaṃ mudravaraṃ śubham // Mmk_35.24 //

dvisaptatyā samāsena syandanaṃ sa ihocyate /
śayanaṃ lokanāthānāṃ trisaptānyā samāsataḥ // Mmk_35.25 //

pañcasaptatirākhyātaścatuḥsaptatikastathā /
ardhacandraṃ ca vīṇā ca ubhau mudrāvudāhṛtau // Mmk_35.26 //

ṣaṭsaptatimaṃ loke mudrā padmālayā bhavet /
saptasaptatimaḥ śreṣṭhaḥ mudrā kuvalayodbhavā // Mmk_35.27 //

aṣṭasaptatimaṃ mudrā namaskāreti udāhṛtā /
navamaṃ navatisaṅkhyā tu ubhau mudrau śubhottamau // Mmk_35.28 //

sampuṭaṃ yamalamudrā ca saṅkhyā navatimaṃ bhavet /
ekanavatimityāhuḥ puṣpamudrā udāhṛtāḥ // Mmk_35.29 //

dvitīyā valayamudrā tu tṛtīyā dhūpayet sadā /
caturtthā gandhamudrā tu pañcamī dīpanā smṛtā // Mmk_35.30 //

ṣaṣṭhyā sādhanaṃ vindyāt saptamyā āsane smṛtā /
aṣṭamamāhvānanaṃ proktaṃ navamaṃ tu visarjanam // Mmk_35.31 //

śatapūrṇastathā vindyāt mudrāṃ sarvakarmikām /
sādhikaṃ śatamityāhurmahāmudrā iti smṛtāḥ // Mmk_35.32 //

uṣṇīṣaṃ lokanāthānāṃ cakravarti sadā guroḥ /
taṃ mudraṃ prathamataḥ proktā dvitīyā sitamudbhavā // Mmk_35.33 //

tṛtīyā mūlamudrā tu mañjughoṣasya dṛśyate /
caturtthī dharmakośasthā dharmamudreti lakṣyate // Mmk_35.34 //

pañcamī saṅghamityāhurmahāmudrāpi sā bhavet /
ṣaṣṭhī tu bhūtaśamanī pratyekārhamudbhavā // Mmk_35.35 //

saptamī bodhisattvānāṃ daśamī tu praveśinām /
mudrā padmamāleti mahāmudrāṃ tu tāṃ viduḥ // Mmk_35.36 //

varadā sarvamudrāṇāṃ mantrāṇāṃ ca salaukikām /
mahāprabhāvāṃ mahāśreṣṭhāṃ jyeṣṭhāṃ trailokyapūjitām // Mmk_35.37 //

aṣṭamīṃ samprayuñjīta mudrā tribhuvanālayām /
mudrāṇāṃ kathitā saṅkhayā asmiṃ tantre mahodbhavā // Mmk_35.38 //

śatameka tathā cāṣṭaṃ saṅkhyāmudreṣu kalpitā /
etatpramāṇaṃ tu sambuddhaiḥ purā gītaṃ mahītale /
nirnaṣṭe śāsane śāstuḥ pracariṣyati dehinām // Mmk_35.39 //

Vaidya 279

ādau tāvat kare nyastamubhayāgrāṃ kare sthitau /
anyonyāṅgulimāveṣṭya sanmiśrāṃ ca punastataḥ /
ubhau karau samāyuktau pañcacūlāsucihnitau // Mmk_35.40 //

viparyastastatasteṣāmaṅgulīnāṃ tu agrataḥ /
mudrā pañcaśikhā jñeyā pañcacīrakameva tu // Mmk_35.41 //

mahāmudreti vikhyātā bodhisattvaśirastathā /
mahāprabhāvo mudro 'yaṃ prayuktaḥ sarvakarmikaḥ // Mmk_35.42 //

mañjuśriyasya mantreṇa hṛdayairvāpi yojayet /
keśinyā caiva mantreṇa mūlamantreṇa vā sadā // Mmk_35.43 //

yojayed vidhidṛṣṭena sarvamantreṣu vā punaḥ /
kuryāt sarvāṇi karmāṇi avandhyedaṃ vacanaṃ muneḥ // Mmk_35.44 //

tathaiva hastau vinyastau kuryāt tatkarasampuṭam /
tatraiva triśikhaṃ kuryādaṅgulībhirvimiśritaiḥ // Mmk_35.45 //

ubhau hastau tu yadāṅguṣṭhau śūnyākārau tu niśritau /
madhyamānāmikaṃ caiva viparītākāraveṇikau // Mmk_35.46 //

etat tat triśikhaṃ jñeyaṃ tricīrākāra iti punaḥ /
eṣā mudrā mahāmudrā mañjughoṣasya dhīmataḥ // Mmk_35.47 //

kuryāt sarvāṇi karmāṇi vidhidṛṣṭāni yāni vai /
mañjuśriyasya ye mantrāsteṣu sarveṣu yojayet /
kṣipraṃ sādhayate hyarthāṃ jāpibhirjanmanīṣitam // Mmk_35.48 //

tadeva hastau vinyastau kuryādekaśikhaṃ tathā /
madhyamāṅgulisaṃśliṣṭau bhavedekaśikhā dhruvam /
eṣā mudrā mahāmudrā sambuddhaistu prakāśitā // Mmk_35.49 //

mantrā kumārasanyastā ye cānye 'pi salaukikā /
siddhyante 'nena yuktāstu kṣiprakarmaprasādhikā // Mmk_35.50 //

anena sādhyāstathā mantrā uttamā jinabhāṣitā /
kṣipraṃ sādhayate hyarthāṃ vidhidṛṣṭena karmaṇā // Mmk_35.51 //

tadeva karasaṃyuktau vinyastaṃ aṅgulīcitam /
ubhau tarjanya saṅkocya sūcyādañjalisādṛśam // Mmk_35.52 //

vinyastāṅguṣṭhayugale madhyāṅgulyau prasāritau /
anāmikāṃ veṣṭayitvā tu utpaleti udāhṛtam // Mmk_35.53 //

Vaidya 280

eṣā bodhisattvasya mūlamantreti lakṣyate /
tadeva sarvaṃ yat karma nirdiṣṭaṃ pañcacīrake // Mmk_35.54 //

sarvaṃ tat kuryāt kṣipraṃ utpalena tu sādhayet /
eṣā varadā mudrā kṣiprabhogaprasādhakā // Mmk_35.55 //

saṃyuktā mūlamantreṇa kṣipramarthakaro bhavet /
ubhau karau tathā yuktau kuryāduttānakau sadā /
tadeva sampuṭaṃ kṛtvādaṅgulībhiḥ samantataḥ /
vinyastaṃ śobhanākāraṃ svastikākārasambhavam // Mmk_35.56 //

madhyamāṅgulimadhye tu kanyasī tu samā bhavet /
aṅguṣṭhayugalavinyastaṃ mudrā svastikamucyate // Mmk_35.57 //

eṣā sarvārthakarī mudrā śāntikarme prayujyate /
hṛdayaiḥ ṣaḍakṣarairyuktā sarvakarmāṃ karoti vai // Mmk_35.58 //

tadeva hastau sammiśra anyonyāṅgulimiśritam /
pūrṇamudreti mityāhurgatijñānaviśeṣagāḥ // Mmk_35.59 //

ākośādañjaliṃ kṛtvā viralaṃ ca samantataḥ /
pūrṇamudreti sambuddhāḥ kathayāmāsa jāpinām // Mmk_35.60 //

eṣā sarvaśamanī duḥkhadāridraduḥkhitām /
dhanāḍhyaṃ kurute kṣipraṃ mūlamantrasacoditā // Mmk_35.61 //

aparaṃ mudramityāhuḥ lokajñānasuceṣṭitāḥ /
ubhau hastau tathā kṛtvā vāmatarjanimāśritam // Mmk_35.62 //

dakṣiṇaṃ tu karaṃ kṛtvā tasya maṅgulitasthitam /
tarjanyā madhyamā caiva visṛte dhvajamucyate /
dhvajamudrā iti khyātā ucchritā śakradhāraṇī // Mmk_35.63 //

anayā mudrayā kuryād balihomādikaṃ kramam /
sarvakarmakarā hyeṣā mūlamantrapracoditā // Mmk_35.64 //

tadeva hastau vinyastau aṅgulīkārasampuṭau /
sampuṭā sā bhavenmudrā sarvavighnapranāśanī /
krameṇa kurute karma mantrajñānasamoditā // Mmk_35.65 //

vidhidṛṣṭena mantrā vai kṣipramarthaprasādhikā /
mantrairmañjughoṣasya hṛdayasthānasamudbhavaiḥ // Mmk_35.66 //

saṃyuktā kurute karmāṃ aśeṣāṃ lokacihnitām /
tadeva hastau vinyastau vāmahastaupari sthitam // Mmk_35.67 //

Vaidya 281

dakṣiṇaṃ tarjanīṃ gṛhya vāmaṃ tarjanimucchritā /
eṣā yaṣṭiriti khyātā mudrā śakranivāraṇī // Mmk_35.68 //

sarvāṃ samayate vighnāṃ dāruṇānatibhairavām /
sarvaduṣṭavadhārthāya nirdiṣṭā mantrajāpinām /
mūlamantrasamopetā kṣipramarthakarā bhavet // Mmk_35.69 //

tadeva hastaṃ vinyastaṃ yaṣṭyākārasamucchritam /
dakṣiṇaṃ tu karaṃ kṛtvā visṛtaṃ chatramucyate /
anena mudrayā kuryādātmarakṣaṃ tu mūrddhitaḥ // Mmk_35.70 //

sarvamantraistu kurvīta karma rakṣābhidhāyakam /
śatrūṇāṃ chādayed vaktraṃ stambhayedvā manīṣitam // Mmk_35.71 //

yathābhirucitāṃ duṣṭāṃ kārayedvā samānuṣām /
naśyante sarvavighnā vai dṛṣṭvā mudrāṃ sacchatrakām // Mmk_35.72 //

tadeva hastau kurvīta vinyastākāraśobhanam /
aṅguṣṭhāgrayuktaṃ tu madhyamāṅgulisāritam // Mmk_35.73 //

anāmikākuñcitāgraṃ tu madhyaparve tu madhyamam /
tadeva śaktinirdiṣṭā sarvaduṣṭanivāraṇī // Mmk_35.74 //

kathitā lokanāthaistu rakṣā sagrahanāśanī /
vinyastā krodharājena yamāntena tu roṣiṇā // Mmk_35.75 //

kuryāt kṣiprataraṃ loke dāruṇaṃ pāpamudbhavam /
prāṇoparodhinaṃ karma sarvabuddhaistu varjitam // Mmk_35.76 //

na kuryāt karmamevaṃ tu niṣiddhaṃ lokamuttamaiḥ /
ataḥ sarvagatairmantraiḥ yojayecchaktimuttamam // Mmk_35.77 //

laukikā ye ca mantrā vai tathaiva jinabhāṣitā /
tāṃ prayuñjīta mudre 'smiṃ śaktinā susamāhitaḥ // Mmk_35.78 //

dṛṣṭvā mudravaraṃ ghoraṃ naśyante sarvanairṛtā /
piśācāstārakapretā pūtanā saha mātarā // Mmk_35.79 //

bālāgrahavirūpākṣa bālakānāṃ prapīḍanā /
naśyante sarvaduṣṭā vai ye kecit krūrakarmiṇāḥ // Mmk_35.80 //

tadeva hastaṃ vinyastaṃ śaktikākārasambhavam /
viparītasampuṭākāraṃ anyonyāṅgulimiśritam /
tadeva sampuṭamityāhuḥ sambuddhā vigatadviṣaḥ //

// Mmk_35.81 //

Vaidya 282

anena kārayet karma mantreṇaikākṣareṇa tu /
pithayet sarvavidiśāṃ kṛtsnāṃ diśābandhaṃ taducyate // Mmk_35.82 //

eṣa mudrā mahārakṣā sampuṭīkṛtya tiṣṭhati /
naśyante sarvaduṣṭā vai ye cānye ahitāni vai // Mmk_35.83 //

dehaṃ rakṣayate sarvaṃ parivāraṃ cāpi gocare /
aśeṣaṃ rakṣate cakraṃ yatra jāpī vaset sadā // Mmk_35.84 //

na tasya pātakaṃ kiñcit ahitaṃ cāpi sambhavet /
kṣemaṃ subhikṣamārogyaṃ paracakrabhayaṃ kutaḥ // Mmk_35.85 //

ubhau karau samāśliṣya viparītaṃ tu kārayet /
dakṣiṇaṃ tu adhaḥ kṛtvā vāmamuttānakaḥ sadā /
anyonyamiśritau hyetau pharamityāhurjinottamāḥ // Mmk_35.86 //

nivārayati duṣṭānāmarīṇāṃ pāpasambhavam /
upahṛtyākṣarairyuktā riddhi + + + + + + + + // Mmk_35.87 //

ekavarṇakaiḥ sa mantrairyuktaḥ kṣipramartthakaro hyayam /
vicitrārtthāṃ kurute karmāṃ arisambhavapāpakām // Mmk_35.88 //

bhogināṃ viṣanāśaṃ ca mūlamantraprayuktikā /
anyāṃ vā yuktikṛtāṃ doṣāṃ nirnāśayati dehinām // Mmk_35.89 //

eṣa mudravaraḥ proktaḥ sambuddhairdvipadottamaiḥ /
tadeva hastau vinyastau saṃśliṣṭāvaṅgulībhi tat // Mmk_35.90 //

gadākāraṃ tadā kuryānmūlenāpi veṣṭitam /
ubhayoraṅguṣṭhayormadhye kanyasībhi suveṣṭitam // Mmk_35.91 //

ṣaḍbhiraṅgulibhiḥ kuryāt śūnyākāraṃ suśobhanam /
etanmudrā gadaḥ proktā sarvadānavanāśanī // Mmk_35.92 //

daityā ca duṣṭacittāśca saumyacittā tu darśane /
naśyante udyate mudre gade vāpi supūjite // Mmk_35.93 //

mūlamantraprayuktāstu kṣipramartthakarī śivā /
tathaiva khaḍganirdiṣṭā anāmikāgraiḥ sukocitaiḥ // Mmk_35.94 //

tathaiva hastau kurvīta prasāritāgraṃ tu kuñcitam /
śarāvākārasamau kṛtvā aṅgulībhiḥ samantataḥ /
ghaṇṭāṃ tāṃ vidurbuddhāḥ prakāśayāmāsa dehinām // Mmk_35.95 //

tadeva hastau sammiśrā ubhau badhvā tu sampuṭam /
anyonyaṃ miśrayitvā vai madhyamāṅgulibhistathā /
kuryāttanmaṇḍalākāraṃ pāśākāraṃ tu ta bhavet // Mmk_35.96 //

Vaidya 283

tarjanīti tato nyastaṃ madhyaparvā sumiśritaiḥ /
eṣa pāśamiti khyātaḥ mudro 'yaṃ buddhanirmitaḥ // Mmk_35.97 //

vineyārtthaṃ tu sattvā bandhamukto 'tidāruṇam /
ye ca duṣṭā grahāḥ krūrā ye vai sarvarākṣasāḥ // Mmk_35.98 //

īṣit pracoditā hyeṣā badhnātīha samātarām /
bandha bandhetyadā hyuktā badhnātīha saśakratām /
kiṃ punarmānuṣe loke kravyādāṃ piśitāśinām // Mmk_35.99 //

tadeva hastau vinyastau ubhau kṛtvā tu tatsamau /
vāmapāṇopari nyastaṃ dakṣiṇaṃ tu karaṃ tathā // Mmk_35.100 //

tadeva aṅkuśākāraṃ madhyamāṅgulitarjanī /
madhyamaṃ parvamāśliṣya tarjanī kārayedaṅkuśam // Mmk_35.101 //

mūlamantraprayukto 'yamaṅkuśo 'yaṃ pracoditaḥ /
kṣipraṃ kārayate karmāṃ jāpibhirjanmanīṣitam /
ānayet kṣipra devendrāṃ brahmādyāṃ saśakrakām // Mmk_35.102 //

prayukto mudravaraḥ śreṣṭhaḥ aṅkuśākarṣaṇaṃ śubhaḥ /
tadeva hastau sammiśraviparītākārapiṇḍikam // Mmk_35.103 //

madhyamānāmikau nāmya aṅgulyau vāmakarāsṛtau /
tarjanī kanyasāṃ cāpi ubhau tarjanyadakṣiṇā // Mmk_35.104 //

dakṣiṇā hastanirdiṣṭā madhyamānāmikanāmitau /
viparyasta tato nyastaṃ śliṣṭau aṅguṣṭhakāritau // Mmk_35.105 //

tadreva bhadrapīṭhaṃ tu kathitā mudravarā śubhā /
āsanaṃ sarvabuddhānāṃ kruddhaśakranivāraṇam // Mmk_35.106 //

yojitā sarvamantraistu jināgrāṇāṃ kulasambhavaiḥ /
sthāpitā sarvabuddhānāṃ bodhisattvāṃ maharddhikām /
sadevakaṃ ca lokaṃ vai sarvā niścalakārikā // Mmk_35.107 //

tadeva bhadrapīṭhaṃ tu madhyamāṅgulimāśritām /
uparisthānavinyastau madhyānāmiti śāritau /
tadeva pīṭhanirdiṣṭā munisiṃhairjitāribhiḥ // Mmk_35.108 //

ubhau hastau tathonmiśra aṅgulībhirviveṣṭayet /
tato veṇisamādhaśca kanyasāṅgulisūcikām // Mmk_35.109 //

saṅkocya madhyamataḥ kṣipraṃ padmapatrāyatodbhavām /
ubhayoraṅguṣṭhayonmiśraḥ sthāpayet sthitakaṃ sadā // Mmk_35.110 //

Vaidya 284

etanmayūrāsanaṃ proktaṃ sambuddhairvigatadviṣaiḥ /
etad bodhisattvasya mañjughoṣasya dhīmataḥ // Mmk_35.111 //

āsanaṃ munivarairhyukto bālakrīḍanakaṃ sadā /
mahāprabhāvā iyaṃ mudrā purā hyuktā svayambhubhiḥ // Mmk_35.112 //

karoti karmavaicitryaṃ mañjumantrapracoditā /
vināśayati duṣṭānāṃ kravyādā piśitāśinā // Mmk_35.113 //

paripūrṇaṃ tathā viṃśanmudrāṇāṃ tu mataḥ param /
kathitā lokamukhyaistu sambuddhairdvipadottamaiḥ // Mmk_35.114 //

ataḥ paraṃ pravakṣyāmi mudrāṇāṃ vidhisambhavam /
karaiḥ śubhaistathā śuddhaiḥ nirmalairjalaśaucitaiḥ // Mmk_35.115 //

śvetacandanakarpūraiḥ kuṅkumairjalamiśritaiḥ /
bahubhirgandhaviśeṣaistu upaspṛśyānilaśoṣitaiḥ // Mmk_35.116 //

śucibhiḥ karairabhyaṅgairaṅkuśaiścāpi adahulaiḥ /
tadeva mudrāṃ bandhīyād bandyādyāṃ dvipadottamām // Mmk_35.117 //

śālaṃ saṅkusumaṃ caiva amitābhaṃ ratnaketunam /
amitāyurjñānaviniścayendraṃ lokanāthaṃ divaṅkaram // Mmk_35.118 //

kṣemaṃ lokanāthaṃ ca sunetraṃ dharmaketunam /
prabhāmālīti vikhyātaṃ jyeṣṭhaṃ śreṣṭhamitottamam // Mmk_35.119 //

eteṣāmanyataraṃ buddhaṃ vanditvā dvipadottamam /
śucirbhūtvā śucisthāne bandhenmudrāṃ japāntike // Mmk_35.120 //

ācāryāṃ tu yaṃ dṛṣṭvā sandehārthaṃ vimucyate /
taṃ tathācārasampanno bandhenmudrāṃ yathāsukham // Mmk_35.121 //

saṃśodhya ca viviktaṃ vai kṛtvā sthānābhimantritam /
na kruddho na cocchiṣṭo na cākruṣṭo pareṇa tu // Mmk_35.122 //

nāṅgāre na bhasmanirmadhye bandhenmudrāṃ kadācana /
na saktaḥ paradāreṣu paradravyeṣu vai tadā // Mmk_35.123 //

na sthito na nipannaśca bandhenmudrāṃ sukhodayām /
na dakṣiṇāmukhamāsthāya nāpi paścānmukhotthitaḥ // Mmk_35.124 //

na cordhve nāpyadhaścaiva mudrābandhaṃ tu kārayet /
udaṅmukhaḥ pūrvataścāpi vidiśeṣveteṣu teṣu vai // Mmk_35.125 //

bandhayenmudramantrajñaḥ mantraṃ smṛtvā tu cakriṇam /
eṣā vidhimataḥ śreṣṭhā sarvamudreṣu bandhane // Mmk_35.126 //

Vaidya 285

ata ūrdhvaṃ pravakṣyāmi mudrā sādhikaviṃśamam /
ubhau karau samāyuktau kuryādaṅgulimiśritau // Mmk_35.127 //

madhyamaṃ tu tataḥ śūnyaṃ aṅgulībhiḥ samādiśet /
madhyaparvavidhinyastaṃ śūnyāgraṃ kanyasībhitam // Mmk_35.128 //

kārayennityamantrajño aṅguṣṭhau kuñcitāśritau /
triśūcyākārasaṃyuktau paṭṭiśaṃ vidurbudhāḥ // Mmk_35.129 //

eṣa mudravaraḥ kṣipraṃ paramantrāṃsi cchindire /
paramudrāṃ tathā bhindyāt duṣṭasattvaniyojitā // Mmk_35.130 //

trāśayet sarvabhūtānāṃ grahamātarapūtanām /
karoti karmavaicitryaṃ kṣipramānayate śivam // Mmk_35.131 //

rudreṇa bhāṣitā ye mantrā viṣṇunā brahmaṇā svayam /
tāṃ viccheda mantrajño vidhidṛṣṭena karmaṇā // Mmk_35.132 //

mudreṇānenaiva yuktena paṭṭiśena mahātmanā /
mantreṇa caiva yuktastho jinavaktrasamudbhavaiḥ // Mmk_35.133 //

karoti karmavaicitryaṃ chedabhedakriyāṃ tathā /
parasattvakṛtāṃ duṣṭā nāśayet tāmaśeṣataḥ // Mmk_35.134 //

tadeva hastau saṃveṣṭya madhyānāmikamucchritau /
ubhau karau samāyuktau liṅgākārasamudbhavau /
caturaṅgulasaṃyukta liṅgamudramiti matam // Mmk_35.135 //

maheśvaro devaputro vai ātmamantraṃ ca mudriṇam /
kathayāmāsa tantre vai ākṛṣṭau muninā purā // Mmk_35.136 //

anyeṣāṃ cātmano mantrāṃ mudrāṃ caiva savistarām /
prakāśayāmāsa ākṛṣṭaḥ samaye 'smiṃ kalpamuttame /
etanmudravaraṃ hyagraṃ laukikeṣu prakatthyate // Mmk_35.137 //

yāvanti kecinmantrā vai rudraproktā mahītale /
teṣāmadhipatirhyagro mudro 'yamekaliṅgitaḥ // Mmk_35.138 //

bodhisattvaprabhāvena mañjughoṣasya dhīmataḥ /
ānīto maṇḍale + + nauma karmaprasādhakaḥ // Mmk_35.139 //

yāvanti kecid duṣṭā vai paryaṭante mahītale /
grahāḥ kravyādapiśitāśca mātarāḥ kaṭapūtanā // Mmk_35.140 //

teṣāṃ nivāraṇārthāya rudravighnakṛteṣu vai /
punaretanmudravaraṃ hyuktaṃ balikarmeṣu vai niśā // Mmk_35.141 //

Vaidya 286

karoti sarvakarmāṃ vā buddhādhiṣṭhānaṛdhyayā /
tathaiva tadvidhaṃ kṛtvā dviliṅgasamudāhṛtaḥ /
tathaiva mālamaṅgulyai sa mālā parikīrtitā // Mmk_35.142 //

tadeva mālāṃ saṅkocya sampuṭākārasambhavam /
tarjanyāvubhau śliṣya kuryāddhanusannibham /
aṅguṣṭhau pīḍayenmuṣṭau dhanurmudrā sa lakṣyate // Mmk_35.143 //

tadevamaṅkuliṃ kuryād dakṣiṇākaranisṛtā /
vāmaṃ tarjanīṃ muṣṭau niṣpīḍyante tu parvaṇi // Mmk_35.144 //

nārācaṃ mudramityuktaḥ samaliṅgaṃ punarvade /
ubhau hastau tataḥ kṛtvā anyonyā sṛtapiṇḍitau // Mmk_35.145 //

dakṣiṇākaramaṅguṣṭhaṃ ucchritāṃ liṅgasambhavam /
samaliṅgaṃ taṃ viduḥ kalpe śāsane 'smiṃ viśāradāḥ // Mmk_35.146 //

tadeva hastau ubhau kṛtvā anyonyāsṛtamaṅgulam /
ubhau tarjanya saṃyojya śūlākāraṃ tu kārayet /
etacchūlamiti proktaṃ sattvaduṣṭānuśāsanam // Mmk_35.147 //

tadeva hastau nisṛtya muṣṭiṃ badhvā ubhau punaḥ /
aṅguṣṭhau sthitakāṃ kṛtvā mudgaraṃ samudāhṛtam // Mmk_35.148 //

tadeva mudgaramīṣaccālayet karasampuṭe /
tomaraṃ kathitaṃ hyagraṃ mudraṃ śakranāśanam // Mmk_35.149 //

utpalaṃ tu tato badhvā anāmikāṅgulibhistadā /
adhastādaṅguṣṭhayormadhye vinyastaṃ cāpradarśitam /
eta daṃṣṭramiti proktaṃ vivṛte vaktramucyate // Mmk_35.150 //

samau kṛtvā tatasteṣāmaṅgulīnāṃ samantataḥ /
ure datvāvasavyaṃ vai kṣipet tvā paṭamucyate // Mmk_35.151 //

ubhau sampuṭau kṛtvā hastau vinyastaśobhanau /
aṅgulīmaṅgulībhiśca anyonyāgraśleṣitau // Mmk_35.152 //

utthitānāmisaṅkocya kumbhamudramudāhṛtam /
tadeva muṣṭi saṃyojya tarjanyau punarucchritau // Mmk_35.153 //

kuryāt khakharākāraṃ veṇikākāramudbhavam /
etanmudraṃ samākhyātaṃ khakharetyarisūdanā // Mmk_35.154 //

tadeva khakhara īpadavanāmyaṃ tu śobhanam /
kuryādaṅguṣṭhavinyastaṃ kalaśaṃ tadihocyate // Mmk_35.155 //

Vaidya 287

ucchritaṃ tu punaḥ kṛtvā tarjanyānāmisambhavam /
caturbhiraṅgulībhiḥ kuryānmuśalākārasambhavam // Mmk_35.156 //

mudraṃ muśalamityāhuḥ mantrajñānasamanvitā /
tadeva hastau vinyastau madhyamānāmikau adhaḥ // Mmk_35.157 //

upariṣṭāt teṣu vai nityaṃ nyastaṃ dakṣiṇāvāyaveṣṭitam /
saṃveṣṭya aṅguṣṭhayornyastau kanyasā tarjanī tu tām // Mmk_35.158 //

samantāt paryaṅkamākāraṃ mudrāmāhustathāgatā /
etat paryaṅkamudreti khyātaṃ loke samantataḥ // Mmk_35.159 //

anayā mudrayā yukto mantrayuktastathā punaḥ /
sarvairjinamuktaistu vajrābjakulamudbhavaiḥ /
etairmantraiḥ prayukto 'yaṃ sarvakarmakaraṃ śivam // Mmk_35.160 //

ye ca mudrāstathā proktā muśalādyāḥ śūlasambhavāḥ /
sarve vai krodharājasya yamāntasyeha śāsane /
ugrā praharaṇā hyete sattvavaineyanirmitā // Mmk_35.161 //

bodhisattvaprabhāvena ṛddhyā kurvantatastadā /
sarvaṃ vaineyaduṣṭānāṃ kumbhādyā mudrabhāṣitā // Mmk_35.162 //

tadeva hastaṃ vinyastaṃ paṭahākārasambhavam /
ābandhedaṅgulibhiryuktaṃ sarvābhiśca saveṇikām // Mmk_35.163 //

veṇikāṃ kṛtyamaṅguṣṭhaistato nyasya kare punaḥ /
madhye prādeśinī kṛtvā ucchritāgraṃ tu kārayet /
etat paṭahanirdiṣṭaṃ mudrā duṣṭanivāraṇī // Mmk_35.164 //

tadeva hastau vinyastau añjalī suprayojitau /
ubhau tarjanya saṅkocya kuṇḍalākāraśobhanau // Mmk_35.165 //

aṅguṣṭhaṃ te adhaḥ kṛtvā aṅguṣṭhau nāmitau ubhau /
praviṣṭau madhyapuṭāntasthau śaṅkhaṃ bhavati śobhanam /
etaddharmasaṅkhaṃ vai varamudraṃ prakāśitam // Mmk_35.166 //

mantrairmunivaroktaistu saṃyuktaḥ sarvakārmikaḥ /
karoti karmavaicitryaṃ sarvadaṃṣṭrāviṣabhoginām // Mmk_35.167 //

nirnāśayati sarvāṃstāṃ mūlamantraprayojitā /
śaṅkhamāpūrayejjaptaṃ vidyārājairmaharddhikaiḥ /
nirviṣo 'pi bhavet kṣipraṃ yo janturviṣamūrcchitaḥ // Mmk_35.168 //

Vaidya 288

catvāriṃśati samākhyātā muṃdrā śreṣṭhā maharddhikā /
ataḥ ūrdhvaṃ pravakṣyāmi mudrālakṣaṇasambhavam // Mmk_35.169 //

tadeva hastau vinyastau aṅgulyāgrasaveṇikau /
bhūyo dāmoṭayed yatnādavasavyaṃ tu kārayet /
adhastāt sarvataḥ kṛtvā śaṅkaleti udāhṛtā // Mmk_35.170 //

eṣā mudravaraśreṣṭhāḥ sarvaduṣṭārtthabandhanī /
mantraistairebhisaṃyuktā munimukhyārtthabhāṣitaiḥ /
sarvāṃ bandhayate bhūtāṃ grahamātarakaśmalām // Mmk_35.171 //

tadeva hastau saṅkocya muktvā veṇi samucchrayet /
tadeva vidhinā badhvā anyenāṅguṣṭhamadhyayoḥ // Mmk_35.172 //

madhyaparve samāśliṣya ubhayāgryaṃ karaṃ punaḥ /
datvābhimukhaṃ hyagnervahnimantrasuyojitaḥ /
āvāhayecchikhinaṃ home agnikarmeṣu sarvadā // Mmk_35.173 //

kṣipramāhvayate vahniḥ mudreṇānena yojitā /
visarjayedanenaiva mantreṇa tarjanyāgravimiśritaiḥ // Mmk_35.174 //

aṅguṣṭhe nityamāśliṣṭe viśarjyaṃ vahnidaivatam /
mudrā bahumatā hyeṣā agnikarmaprasādhikā // Mmk_35.175 //

āhvānayati devānāṃ yadṛcchaṃ mantrajāpino /
eṣāṃ bahumatā mudrā badhvādhiṣṭhānavarṇinī /
karoti karmavaicitryaṃ saṃyuktā mantramuttamaiḥ // Mmk_35.176 //

tadeva hastau ekasthau sampūrṇāmaṅgulimāśritau /
kuryādākośamañjalyā ślathaṃ vartulasambhavam // Mmk_35.177 //

paripūrṇaṃ tataḥ kṛtvā kuḍmalaṃ padmasambhavam /
manorathaṃ tu taṃ vindyā mudrāṃ sarvārtthasādhikām // Mmk_35.178 //

eṣā mudrā varā śreṣṭhā purā gītā tathāgataiḥ /
sattvānāṃ hitakāmyārtthaṃ mañjughoṣe niyojitā // Mmk_35.179 //

manasā kāṃkṣate sattvo yo hitārtthaṃ manoratham /
tūrṇaṃ tat sādhayate kṣipraṃ mantrairyuktā maharddhikaiḥ /
eṣā mudrā varā śreṣṭhā manoratheti sa ucyate // Mmk_35.180 //

eṣā mudravarā śreṣṭhā sarvakarmaprasādhikā /
kṣipraṃ sādhayate mantrāṃ dravyāṃ caiva savistarām // Mmk_35.181 //

Vaidya 289

eṣā municandreṇa candrābhā supravarttitā /
candrā padmakule mantrā tenāyaṃ suprayojitā /
karoti karmavaicitryaṃ sitavarṇāmṛtasambhavā // Mmk_35.182 //

tadeva hastau saṃśuddhau ubhau aṅgulimāśritau /
ṣaḍbhiraṅgulimāśliṣṭau pustakākārasambhavau /
ucchritau varttulau kṛtvā kanyasāṅguṣṭhakaucitau // Mmk_35.183 //

eṣā mudrā varā proktā prajñāpāramitāmitā /
jananī sarvabuddhānāṃ mokṣārtthaṃ tu niyojitā /
sādhayet sarvakarmaṃ vai śāntipuṣṭyartthayojitā // Mmk_35.184 //

tadeva hastau vinyastau dakṣiṇaṃ vāmatopari /
kṛtvā nābhideśe vai kolasthaṃ nimnamudbhavam /
ubhau hastau tadāśliṣya sa mudrā pātramucyate // Mmk_35.185 //

pātraṃ jananī mudrau jinamantraiḥ suyojitau /
karoti karmavaicitraṃ yatheṣṭaṃ mantravicakṣaṇaiḥ // Mmk_35.186 //

tadeva hastāvuddhṛtya kuryāt tarjanimucchritau /
madhyamāṅgulimagraṃ tu nāmitaṃ mīṣitoraṇam // Mmk_35.187 //

tadeva ucchritau kṛtvā kathayāmāsa sutoraṇam /
tadeva badhvā tadanyonyaṃ ghoṣanirdiṣṭamaṣṭamam // Mmk_35.188 //

ucchritottamamaṅguṣṭhau japaśabdaṃ vidurbudhāḥ /
tadeva ucchritau hastau aṅgulyāgrau sukuñcitau // Mmk_35.189 //

sarvairaṅgulibhirmuktā viralā keśasambhavā /
bherī taṃ vidurbuddhā dharmabherīti ucchritau // Mmk_35.190 //

tadeva hastatalaṃ ūrdhvaṃ dakṣiṇaṃ vāmatocchratam /
adhastāt kārayitvā tu gajākāraṃ suyojitam // Mmk_35.191 //

dakṣiṇaṃ madhyamāṅgulyāṃ karākāraṃ tu kārayet /
etad gajamudraṃ tu nirdiṣṭaṃ saṃsārapāragaiḥ // Mmk_35.192 //

eṣā mudrā mahāmudrā sambuddhaistu prakāśitā /
karoti karmāṃ sarvāṃstāṃstāmaśeṣāṃ lokapūjitā // Mmk_35.193 //

dakṣiṇaṃ hastamudyamya abhayadattaṃ parikalpayet /
gṛhītvā maṇibandhe tu bāmahastena mudyatam // Mmk_35.194 //

madhyamāṃ tarjanī spṛṣṭvā aṅguṣṭhaṃ madhyato sthitam /
madhyaparvāśritaṃ yuktaṃ varahastaṃ taducyate // Mmk_35.195 //

Vaidya 290

etanmudravaraṃ śreṣṭhaṃ ādibuddhaistadoditam /
abhayaṃ sarvasattvānāṃ mudrāṃ badhvā dadau japī /
mantrairmunimatairyuktaḥ kṣipramarthaprasādhakaḥ // Mmk_35.196 //

tadeva hastau saṃyuktau sampuṭākāraśobhanau /
ucchatau madhyamāṅgulyau mudrā tadgatacāriṇī // Mmk_35.197 //

tadevamaṅgulibhirveṣṭya aṅguṣṭhau upari sthitau /
nyasya parvatale nyastaṃ ketumityāhu mudriṇam // Mmk_35.198 //

tadeva mūrcchitāgre kaṃ śubho nirdiṣṭamudriṇam /
ubhau tarjanyasamāyuktau anyonyāgravimiśritau /
saṅkocya parvato 'ṅguṣṭhāḥ kanyasīti samucchritau // Mmk_35.199 //

tadeva paraśunirdiṣṭā mudrā sarvārthasādhikā /
saṅkocya punaḥ sarvā vai sā mudrā lokapūjitā // Mmk_35.200 //

tadevamucchrataṃ kuryāt tarjanyāgrasūcikam /
bhiṇḍipālastato mudrā lāṅgalaṃ cakrato gatam // Mmk_35.201 //

tarjanyau vakrataḥ kṛtvā lāṅgalo mudramuttamam /
etat ṣaṣṭimudrāṇāṃ kathitaṃ vidhinā punaḥ // Mmk_35.202 //

sarve te praharaṇā mudrā saṃyuktā mantramīritā /
sarvāṃ vighnakṛtāṃ doṣāṃ grahakūṣmāṇḍamātarām // Mmk_35.203 //

sarvarākṣasamukhyānāṃ bālasarvānutrāsinām /
nirnāśayati sarvāṃstāṃ mudrāṃ praharaṇodbhavām // Mmk_35.204 //

ṣaṣṭimetaṃ tu mudrāṇāṃ lakṣaṇaṃ samudāhṛtam /
ataḥ paraṃ pravakṣyāmi mudrāṇāṃ vidhisambhavam // Mmk_35.205 //

tadeva hastau vinyastau padmākārasamucchritau /
prasāritāṅgulibhiḥ sarvaṃ mudrāṃ padma iti smṛtam // Mmk_35.206 //

eṣā mudravarā khyātā sanyastābjakulodbhavām /
yāvantyabjakule mantrā saṃyuktā taiḥ śubhodayā // Mmk_35.207 //

kṣiprakarmakarā khyātā buddhādhiṣṭhānamudbhavā /
sarvāṃ sādhayate mantrāṃ yāvantyabjakulodayā /
mudrāṇāṃ padmamudreyaṃ madhyame samudāhṛtā // Mmk_35.208 //

ubhau hastau samāyuktau tarjanībhiḥ samucchṛtau /
madhyamāṅgulibhiryuktaṃ vinyastākārasambhavam // Mmk_35.209 //

Vaidya 291

aṅguṣṭhau nyasya vai tatra madhyamāṅguliparvayoḥ /
tadeva kathitaṃ vajraṃ kanyasaṃ mudramuttamam // Mmk_35.210 //

yāvanti vajrakule mantrā te sādhyānena mudritā /
siddhyante kṣiprato yuktā vidhinā samprakīrttitā // Mmk_35.211 //

saṃyuktaiḥ sādhakaṃ karmaṃ yaḥ sādhyaṃ sādhayet sadā /
tasya siddhirbhavennityaṃ uttamādhamamadhyamā /
sarve ca laukikā mantrāḥ siddhyante hyavikalpataḥ // Mmk_35.212 //

ubhau hastau samāyuktau madhyamāṅgulimucchritau /
saṅkocyānāmikāṅguṣṭhau kanyasau sūcimāśritau // Mmk_35.213 //

ubhau tarjanisaṃśliṣṭau madhyaparvāgrakuñcitau /
madhyamau sūcisamau nyastau cakrākārasamudbhavau // Mmk_35.214 //

etattu dharmacakraṃ vai mudrarājamihoditaḥ /
dharmarājaistathā hyukto dharmacakraśca varttitum // Mmk_35.215 //

śānticakraṃ tadā vavre municandro 'tha saptamaḥ /
trimalāṃ vicchedajāpena mudrarājena yojitā // Mmk_35.216 //

cakriṇyo ye ca uṣṇīṣā locanāvidyamuttamā /
bhrukuṭīpadyakule tārā māmakī cāpi vajriṇe // Mmk_35.217 //

sidhyante dharmacakreṇa mudrārājena yojitā /
samastā laukikā mantrā viṣṇurīśānabhāṣitā // Mmk_35.218 //

tāṃ vicchedadṛṣṭvā vai jāpināṃ mudrasaṃyutām /
etanmudravaraṃ śreṣṭhaṃ dharmadhātuviniḥsṛtam // Mmk_35.219 //

karoti sarvakarmaṃ vai sattvānāṃ ca yathepsitam /
dharmarājena śāntyarthaṃ mudreyaṃ samprabhāṣitam // Mmk_35.220 //

asmiṃ kalpavare śreṣṭhe sarvakarmaprasādhikā /
mudreyaṃ dharmacakreti mañjughoṣasya śāsane // Mmk_35.221 //

agrimaṃ sarvamudrāṇāṃ śāntikarmasu yojayet /
mantribhirlakṣate nityaṃ śivacakrā tu sambhavam // Mmk_35.222 //

tadeva vinyastau hastau sampuṭākāramudbhavau /
ślathakośāyatāṅgulyaḥ ubhau saṅkucitau śubhau /
puṇḍarīkamiti jñeyaṃ mudrā sarvārthasādhakā // Mmk_35.223 //

tadeva hastaṃ nikṣipya tyajya muṣṭyāyatāṅgulim /
prasāritā karākāraṃ varadaṃ mudramucyate // Mmk_35.224 //

Vaidya 292

ubhau hastau punaḥ kṛtvā aṅgulībhiḥ samantataḥ /
badhvā ca veṇikākāraṃ mudraiṣā rajjumucyate // Mmk_35.225 //

punaḥ prasārayastadekaṃ tu dakṣiṇaṃ karamuttamam /
kuryāt sūcikākāraṃ madhyatarjanimaṅgulau // Mmk_35.226 //

īṣat saṅkucitāgraṃ tu aṅgulīnāṃ natottamam /
sthitikāṃ kārayet tatra sunyastaṃ tarjanī tu tam // Mmk_35.227 //

kuryāt saṃśleṣite tatra anāmikāparvaniśritā /
mudreyaṃ kuntanirdiṣṭā bahudhā lokanāyakaiḥ // Mmk_35.228 //

tadeva hastau vinyastau ubhau tarjanyasūcitau /
ubhau muṣṭisamaṃ kṛtvā aṅgulībhiḥ samaṃ punaḥ /
tadeva mudrasamākhyātā vajradaṇḍaṃ manīṣibhiḥ // Mmk_35.229 //

tadeva hastau saṃyojya sampuṭākārakāritam /
vinyastāmaṅgulimañjalyamanyonyāśleṣamāśritam // Mmk_35.230 //

ubhau aṅguṣṭhamāśritya śataghnāmudramucyate /
tataḥ kṛtvā dubhau hastau samantānnimnasambhavau // Mmk_35.231 //

añjaliṃ tu tato kṛtvā nādhāyānasasambhavam /
mudreyaṃ bherīti khyātā triṣu loke hitāyibhiḥ /
santārayati bhūtānāṃ mahāsaṃsārasāgarāt // Mmk_35.232 //

tadevāñjalimutsṛjya citrahastatalāvubhau /
vimānamudramityāhuḥ ūrdhvasattvanayānugāḥ // Mmk_35.233 //

tadeva hastau saṅkocya syandanaṃ tadihocyate /
triyānagamanaṃ śreṣṭhaṃ rato hyukto nutāyibhiḥ // Mmk_35.234 //

nayate sarvabhūtānāṃ jāpināṃ mantrasampadām /
uttamāyānamāśṛtya yayuburddhagataṃ tu tam // Mmk_35.235 //

tadeva hastau utsṛjya ubhau kṛtvā punastataḥ /
kuryāccitratalaṃ śuddhaṃ vedikākārasambhavam // Mmk_35.236 //

etanmudravaraṃ śreṣṭhaṃ lokanāthaiḥ supūjitam /
śayanaṃ sarvabuddhānāṃ jinaputraiḥ samudāhṛtam // Mmk_35.237 //

yatrātītāstu sambuddhā śāntiṃ jagmustadāśritā /
nirvāṇadhātusaṃnyastā yatrārūḍhāśayānugā /
sa eṣā mudramiti khyātā śayanaṃ lokanāyakam // Mmk_35.238 //

Vaidya 293

tadeva hastau vinyastau saṃśliṣṭyāṅgulibhiḥ samam /
sampuṭākośavinyastaṃ tarjanyekaṃ tu dakṣiṇam /
kuryād vakrato hyagre ardhacandraṃ sa ucyate // Mmk_35.239 //

ubhau hastau punaḥ kṛtvā dakṣiṇāṅguṣṭhamuṣṭitaḥ /
vāmahastāsṛtauḥ sarvaiḥ aṅgulībhiḥ samocitaiḥ /
badhvā muṣṭi karāgre tu dakṣiṇāṅguṣṭhamiśritaḥ // Mmk_35.240 //

taṃ dakṣiṇaireva samāyuktairaṅgulībhiḥ puṭīkṛtaiḥ /
kanyasāṃ visṛtāṃ kṛtvā vīṇamudrā udāhṛtā // Mmk_35.241 //

ubhau hastau punaḥ kṛtvā ākāśau viralāṅgulau /
ubhāvaṅguṣṭhayormadhyā ubhau tarjanimāśritau /
eṣā padmālayā mudrā sambuddhaiḥ kathitā jage // Mmk_35.242 //

uddhṛtāṅguṣṭhakau nityaṃ punaḥ kuvalayodbhava /
mudrā ca kathitā loke sambuddhairdvipadottamaiḥ // Mmk_35.243 //

tadevamañjaliṃ kṛtvā praṇāmākārajagadgurum /
sā namaskāramudreyaṃ sarvalokeṣu viśrutā // Mmk_35.244 //

tadeva mudrā viṣṭabhya hastau yamalasambhavau /
eṣā yamalamudreyaṃ triṣu lokeṣu viśrutā // Mmk_35.245 //

īṣanmūlato hastau aṅguṣṭhau ca supīḍitau /
sā bhavet sampuṭā mudrā śokāyāsīvanāśanī // Mmk_35.246 //

etā mudrāstu kathitā ye sarve praharaṇodbhavāḥ /
puṣpākhyā śayanayāśca vādyādyā grahanāmakā /
sarve sarvakarā yuktā mantraiḥ sarvaistu bhāṣitam // Mmk_35.247 //

na tithirna ca nakṣatraṃ nopavāso vidhīyate /
saṃyuktā mudramantrāśca kṣipraṃ karmāṇi sādhayet // Mmk_35.248 //

jāpinastapasā yukto japtamātro vicakṣaṇaḥ /
mudrā mantraprayuktā ca asādhyaṃ kiñci na vidyate // Mmk_35.249 //

ubhau hastau punaḥ kṛtvā añjalyānyonyasaktakam /
kanyasānāmikāṅgaṣṭhau pārśvato nyastau dhūpamudrā udāhṛtā // Mmk_35.250 //

ādhārāñjaliyogena tarjanyāvīṣat kocayet /
sāmānyā balimudrā tu udbhūtā lokatāyibhiḥ // Mmk_35.251 //

madhyeṣu puṣpavinyastaṃ yathāsambhavato vividhaiḥ /
dattaṃ bhavati mantrāṇāṃ balikarmeṣu sarvasu // Mmk_35.252 //

Vaidya 294

dakṣiṇenābhayaṃ hastaṃ kṛtvā ca vāmakareṇa vai /
maṇibandhanayogena grāhyaṃ karadakṣiṇam // Mmk_35.253 //

eṣā te sarvamantrāṇāṃ gandhamudrā udāhṛtā /
dakṣiṇākaramuṣṭau tau aṅguṣṭhau madhyamau sadā // Mmk_35.254 //

sūcyākāraṃ tataḥ kṛtvā dīpamudrā udāhṛtā /
anāmikāṅguṣṭhayoreva akṣasūtrāt saṃsthitam // Mmk_35.255 //

kanyasāṃ prasāryato nityaṃ madhyamāṃ tasya pṛṣṭhataḥ /
tarjanīṃ kuñcitāṃ nyasya akṣamudreti ucyate // Mmk_35.256 //

garbhāñjalyāstato nyasya akṣasūtraṃ sa mantravit /
japed yatheṣṭato mantraṃ kṣipraṃ siddhivarapradam // Mmk_35.257 //

śobhanaṃ sarvamudrāṇāmeṣa dṛṣṭavidhiḥ sadā /
agnerdakṣiṇahastena abhayāgraṃ tu kārayet // Mmk_35.258 //

abhimukhaṃ jvalane sthāpya tarjanīṃ kuñcayet sadā /
aṅguṣṭhaṃ ca kare nyasya madhye kuñcitasaṃsthitam // Mmk_35.259 //

etadāvāhanaṃ mudraṃ nirdiṣṭaṃ jātavedase /
kuñcitaṃ tarjanyāgraṃ aṅguṣṭhau caikayojitam // Mmk_35.260 //

visarjanaṃ sarvakarmeṣu jvalane sampradṛśyate /
kuryāt sarvamantrāṇāṃ homakarmavicakṣaṇaḥ // Mmk_35.261 //

mudrairetairbhisaṃyuktaḥ mantramagnau suyojitaḥ /
praṇāmāñjalirantaritā aṅgulībhiḥ samantataḥ // Mmk_35.262 //

kuryāt taṃ viparītaṃ tu aṅguṣṭhau ca saṃmiśritau /
bahiḥ saṅkocya tarjanyau madhyamībhiḥ samāśritau // Mmk_35.263 //

eṣā mudravarā hyuktā pūjākarmasu yojitā /
praṇāmaṃ sarvamantrāṇāṃ mantranāthaṃ jinorasām // Mmk_35.264 //

śodhanaṃ sarvamantrāṇāmāsanaṃ ca pradāpayet /
asambhave 'pi puṣpāṇāṃ mudraṃ badhvā tu yojayet // Mmk_35.265 //

pūjitā vidhinā hyete mantrā sarvārthasādhikā /
mudrābandhena pūjārthaṃ kṛtaṃ bhavati śobhanam // Mmk_35.266 //

dvitīyā cittapūjā tu yādṛśī puṣpasambhavā /
eṣa pūjāvidhiḥ proktā sambuddhaiḥ dvipadottamaiḥ // Mmk_35.267 //

abhāvena tu puṣpāṇāṃ dvividhā pūja ucyate /
sarvamantraprasidhyarthaṃ sarvakarmeṣu yojayet /
sarvakarmakarā mudrā sarvabuddhaistu bhāṣitā // Mmk_35.268 //

Vaidya 295

āsane śayane snāne pānānubhojane /
śobhane dīpane mantre sthāne maṇḍalakāraṇe // Mmk_35.269 //

samayaḥ sarvamantrāṇāmadhiṣṭhānārthaṃ tu mantriṇām /
kathitā lokanāthaistu mudreyaṃ sarvakarmikā /
paripūrṇaṃ śataṃ proktaṃ mudrāṇāṃ niyamādayam // Mmk_35.270 //

ataḥparaṃ pravakṣyāmi mudrāmaṣṭamatāṃ gatām /
tadeva hastau vinyastau ubhau kṛtvā punastataḥ // Mmk_35.271 //

tayaiva pradeśinīṃ kṛtvā madhyamā sūcimiśritā /
nakhasyādhastāt tṛtīye vai bhāge saṃsaktakāritau // Mmk_35.272 //

ākośāmudbhavāveṣṭya śūcyākāraṃ tu kārayet /
etanmantrādhipatermudrā śakriṇasya mahātmanaḥ // Mmk_35.273 //

etā eva pradeśinyā sañcāryā samamadhyamā /
śūcyā nakhasya vinyastā saṃsaktā ca anāmikā /
eṣa uṣṇīṣamudrā vai jinendraiḥ samprakāśitā // Mmk_35.274 //

tadeva hastau vinyastau madhyamāṅguliveṣṭitau /
kanyasāṅgulisaṃyuktau mudreyaṃ bhitamudbhavā // Mmk_35.275 //

madhyasūcyā samaṃ kṛtvā saṃsaktau ca karoruhau /
nirmuktaḥ kuṇḍalākārā mahāmudrā sa ucyate // Mmk_35.276 //

tāmeva pradeśinyāgrādhibhūntarelpasatṛkam /
madhyasūcyāṃ tato nyasya adhastāt saṃsaktapāṇinā // Mmk_35.277 //

parvatṛtīyayornyastau aṅguṣṭhau nakhapīḍitau /
eṣā mudrā varā proktā mañjughoṣasya dhīmataḥ // Mmk_35.278 //

tadeva hastau vinyastau añjalīkārasaṃsthitau /
madhyamāṅgulivinyastau sūcyagrānāmitaḥ sthitau /
aṅguṣṭhau madhyamāṃ spṛśya aṅgulīparvasatrikam // Mmk_35.279 //

kanyasāṅgulībhiḥ sūcīṃ kṛtvānāmitamucchritau /
eṣā mudrā varā śreṣṭhā dharmakośasthatāṃ gatāḥ // Mmk_35.280 //

tadeva hastau vinyastau vidhidṛṣṭasamāsatau /
tadevamaṅgulibhiḥ sarvaiḥ āpūrṇaṃ kośasaṃsthitam // Mmk_35.281 //

ubhau hastau vivṛṇṇīyāt aṣṭānāṅgulināvṛtāḥ /
aṣṭāṃ puruṣatattvajñāṃ catvāro yugatāṃ gatām // Mmk_35.282 //

Vaidya 296

tadeva saṅghamityāhuḥ sambuddhā dvipadottamāḥ /
sa eva mudrā saṅgheti katthyate ha bhavālaye /
eṣā mudravarā śreṣṭhā sarvakarmaprasādhikā // Mmk_35.283 //

ubhau hastau puṭīkṛtvā añjalyākārasaṃsthitau /
prasārya tarjanīmekāṃ dakṣiṇāṃ karaniḥsṛtām // Mmk_35.284 //

sā eṣa bhūtaśamanī nirdiṣṭā tattvadarśibhiḥ /
eṣā mudrā varā khyātā sarvakarmārthasādhikā // Mmk_35.285 //

tadeva hastau vinyastau veṇikāgrāvacihnitauḥ /
piṇḍasthau sampuṭākārau ucchritāṅguṣṭhanāmitauḥ /
eṣā sā padmamāleti ādibuddhaiḥ pracoditā // Mmk_35.286 //

tadeva hastāvuttānau aṅgulībhiḥ samantataḥ /
praphullanirmitākārau aṅguṣṭhāṅgulisatṛkau // Mmk_35.287 //

dvitīye parvato nyastau aṅguṣṭhau tarjani cobhayau /
sa eṣā mudravarā khyātā sambuddhaistridaśālayā // Mmk_35.288 //

ete mudrā mahāmudrā aṣṭā te te samakarmikau /
tulyaprabhā mahāvīryā saṃbuddhaiḥ samprakāśitā // Mmk_35.289 //

ṣaṣṭivimbarakoṭyastu aśītiḥ sahamudbhavaiḥ /
atītairmunivarāsaṅkhyairmudrā hyete prakāśitā /
śatamaṣṭādhikaṃ proktaṃ mudrāṇāṃ vidhisambhavam // Mmk_35.290 //

etaiḥ sarvaistu sarvāṇiṃ mantrakarmāṃśca sādhayet /
sarvamantrāṃ tathā karmā sarvānyeva prasādhayet // Mmk_35.291 //

etanmudrāmataṃ proktaṃ sarvabuddhaiḥ maharddhikaiḥ /
vidhinā yojitā hyete kṣipramartthaprasādhikā // Mmk_35.292 //

ityuktvā munināṃ mukhyaḥ śākyasiṃho narottamaḥ /
mañjughoṣaṃ tadā vavre bodhisattvaṃ maharddhikaḥ // Mmk_35.293 //

eṣa mañjuśriyākalpe mudrāsambhasambhavaḥ /
tvayaiva sampradatto 'yaṃ rakṣārtthaṃ śāsane bhuvi /
yugānte varttamāne vai mayaiva parinirvṛte // Mmk_35.294 //

rakṣārtthe śāsane mahyaṃ sarvedaṃ kathitaṃ mayā /
mudrāṇāṃ lakṣaṇā hyuktaṃ mantrāṇāṃ ca savistaram /
rahasyaṃ sarvalokānāṃ guhyaṃ cāpi udīritam // Mmk_35.295 //

Vaidya 297

etatkalpādhipe sūtre guṇavistāravistṛtam /
anekadhā ca mantrāṇāṃ guṇavarṇasamodayam // Mmk_35.296 //

bahudhā mantrayuktiśca tantrayukti tadāhṛtā /
prabhāvaguṇasiddhāntaṃ jāpināṃ hetusambhavam // Mmk_35.297 //

phalodayaśubho hyuktaḥ sattvānāṃ gatiyonayaḥ /
kumāra tvadīyamantrāṇāṃ siddhihetuniyojitā // Mmk_35.298 //

evamuktastu mañjuśrīḥ kumāro gaganāsṛtaḥ /
praṇamya śirasā sambuddhaṃ lokanāthaṃ prabhākaram /
dīrghaṃ niśvasya karuṇārdro roruroda tataḥ punaḥ // Mmk_35.299 //

tasthure samīpa buddhasya āpṛcchaya varadāṃ varam /
nirnaṣṭe bhagavāṃ loke mantrakośe mahītale /
sattvānāṃ gatimāhātmyaṃ kathaṃ tasmai bhaviṣyati // Mmk_35.300 //

evamuktastu sambuddho mañjughoṣaṃ tadālapet /
śṛṇohi vatsa mañjuśrīḥ kumāra tvaṃ yadi pṛcchasi // Mmk_35.301 //

mayā hi nirvṛte loke śūnyībhūte mahītale /
nirnaṣṭhe dharmakośe ca śrāvakaiściranirvṛtaiḥ // Mmk_35.302 //

śāstu bimbastathā rūpaṃ kṛtvā vai dvipadottamaḥ /
pūjāṃ satkārataḥ kṛtā dhūpagandhavilepanaiḥ // Mmk_35.303 //

vividhairvastravaraiścānyairmaṇikuṇḍalabhūṣaṇaiḥ /
vividhairbhojyabhakṣaiśca sanniyojya nivedanam /
vividhākārasampannaṃ yatheṣṭākārakāriṇe // Mmk_35.304 //

tathai + mantramāvarttya sattvayonigatiḥ śubham /
ājahāra puraṃ śreṣṭhaṃ uttamāṃ gatiyonaye /
ante bodhinimnasthaḥ śāntiṃ jagmuḥ sapaścime // Mmk_35.305 //

evamuktastu mañjuśrīstuṣṭo sambuddhacoditaḥ /
sampratuṣya tato dhīmāṃ bodhisattvo maharddhikaḥ /
etat sarvaṃ purā gītaṃ śuddhāvāsopari sthitam // Mmk_35.306 //

buddhānāṃ sannidhau buddhadharmacakrapravarttakaḥ /
mantracakraṃ tadā vavre cirakālānuvarttitam // Mmk_35.307 //

iti //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakād mahāyānavaipulyasūtrāt trayaḥ triṃśatimaḥ mudrāvidhipaṭalavisaraḥ parisamāptamiti //

Vaidya 298

Atha ṣaṭtriṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ paramaguhyatamaṃ tvadīyaṃ mūlamudrāsameta saparivāraṃ mudrālakṣaṇaṃ sarvakarmeṣu copa yojyaṃ sarvasampattidāyakaṃ saphalaṃ sarvamantrānuvarttanaṃ sarvakarmārtthasādhakam / saṃkṣepataḥ śṛṇu mañjuśrīḥ //

ādau tāvat prasṛtāñjaliḥ, tarjanyānāmikāmadhyaparvatānupraviṣṭā pṛthak pṛthak / sā eṣā mañjuśrīstyadīyā mūlamudrā vikhyātā sarvakarmikā bhavati / tathaiva hastau saṃyamya, anāmikāsaṃhatā tarjanī madhyamāstathā kaniṣṭhikayā ūrdhvarekhāsthitāṅguṣṭhaśīrṣe / ayamaparā mañjuśrīstvadīyā vaktramudrā udāhṛtā / anyonyasaktāṅgulimuṣṭiṃ kṛtvā, madhyaṃmāṅguli vimucya, sūcīkṛtvā, tasya pārśvayorvalitatarjanīyugalamante nyase eṣā mañjuśrīḥ tvadīyamudreyaṃ daṃṣṭrā bhavati / mudrāyā aṅguṣṭhayugalaṃ pārśvayornyaset / eṣā mudrā sākṣāt tvaṃ mañjuśrīḥ tasmiṃ sthāne tasmiṃ karapuṭe sānnidhyaṃ samayenādhitiṣṭhase / anyonyasaktāṅgulimuṣṭayoḥ pradeśinīṃ muktvā, aṅguṣṭhayugalaṃ madhyataḥ / eṣā sā mañjuśrīḥ tvadīyā aparā cīrakamudrā / prasṛtāñjaliparvaṇī kṛtvā, anāmike tarjanīṃ madhyamāntarasthitāgre / iyamaparā mañjuśrīḥ sākṣādeva tvaṃ mūlamūdrā udāhṛtā / asyaiva mudrāyāḥ prasṛtāṃ tarjanīṃ kṛtvā / eṣā sā mañjuśrīstvadīyanetramudrā bhavati / kanyasānāmikāveṇīkṛtakarapuṭamadhyasthitā madhyamau bahiḥ taḥ tarjanyupari kuñcitāgre aṅguṣṭhāgrasaṃśliṣṭāgrāsu / ayamaparā tvadīyā tvadīyā mañjuśrīḥ vaktramudrā bhavati sarvakarmikā //

evamanena krameṇaikaikāṅgulimatha muṃca ubhau aṅguṣṭhasahitā sarve aṅguliyogena ekaikaṃ prasāraye uccīkṛtadakṣiṇāṅguṣṭhaṃ tvadīyaṃ mañjuśrī eṣā uṣṇīṣamudrā / dakṣiṇaṃ saṅkocya vāmamucchritaṃ lalāṭamudrā bhavati tvadīyā mañjuśrīḥ / yā dṛṣṭvā sarve duṣṭagrahāḥ prapalāyante //

evaṃ śravaṇo grīvā bhujau hṛdayaṃ karau kaṇṭha kaṭiṃ nābhiḥ ūrū jaṅghāṃ caraṇau netrau vaktraṃ jihvā ceti, evaṃ daśabhiraṅgulībhiranupūrvamucchritau anupūrvamudrālakṣaṇaṃ bhavati / anupūrvaṃ ca karma karoti / vaktramudrayā mukhābandhaṃ, daṃṣṭramudrayā duṣṭagrahamocanaṃ, jihvāmudrayā duṣṭavacananivāraṇaṃ, hṛdayamudrayā nṛpatikopanāśanaṃ, anyaṃ vā sattvaṃ devāsuraṃ mānuṣāmānuṣādyāṃ vividhāṃ vā gatiniśritāṃ rupitānāṃ krodhanāśanaṃ bhavati //

evamanupūrvyā sarvataḥ sarvakarmāṇi karoti / evamasaṅkhyeyāni anena krameṇa mudrāṇi bhavanti / asaṅkhyeyāni ca karmāṇi karoṣi tvaṃ mañjuśrīḥ sarvathā sarvamudreṣveva sarvakarmāṇi bhavanti //

baddhā tā yaiḥ mahāvīraiḥ saṅkhyātītaiḥ tathāgataiḥ /
mahāmudrā mahāvīrairmahābhūmigatairapi // Mmk_36.1 //

yatra nimbarakodyāni ṣaṭtriṃśāśītinavapañcakaiḥ /
ṣaṣṭirnayutasaṅkhyādyaiḥ sarvalokottarottaraiḥ // Mmk_36.2 //

Vaidya 299

sarvamudrāntargatāḥ sarve ye cānyā laukikā kriyā /
ebhiranyatamairmudraiḥ kuryāt sarvārthasādhanam // Mmk_36.3 //

hastadvayenāvabaddhā vai sādhanakāle ca maṇḍale /
pūrvasevābhiyuktena homajāpeṣu vā punaḥ /
niṣaṇṇaḥ sthitako vāpi yāvādicchaṃ japed vratī // Mmk_36.4 //

mahārakṣāvidhānena ātmanasya parasya vā /
kuryāt sarvāṇi karmāṇi sarvamudreṣu sarvadā // Mmk_36.5 //

iti //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakād mahāyānavaipulyasūtrāt catuḥtriṃśatimaḥ dvitīyamudrāvidhipaṭalavisaraḥ parisamāpta iti //

(etadgranthānte 'ntimasya paṭalavisarasya tripañcāśattamasya samāptyanantaraṃ mahāmudrāpaṭalavisaro nāma kaścidaparaścatustriṃśattamaḥ paṭalavisaro likhita upalabhyate / sa gatasya catustriṃśattamasyaiva prakārabhedo bhavitumarhatītyataḥ kāraṇādihaiva yojyate /)

Vaidya 300

atha bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / sarvāṃśca bodhisattvāṃ sarvasattvāṃśca parṣatsannipatitāṃ / śṛṇvantu bhūtagaṇāḥ sarve devaputrāśca maharddhikāḥ asti mañjuśriyaḥ kumārabhūtasya bodhisattvasya mahāsattvasya kalpavisare samudrāpaṭalasādhanopayikaṃ sarvamantratantracaryānupraviṣṭānāṃ sattvānāṃ bodhisambhārakāraṇaṃ / yathā sidhyanti sarvamantrāḥ kṣiprataramākṛṣyante sarvakarmāṇi sarveṣāṃ sarvataḥ mudrāṇi bhavanti / yaiḥ mudritāḥ kṣiprataraṃ vaśā bhavanti / taṃ śṛṇvantu bhavanto / bhāṣiṣye 'haṃ sarvasattvānāmarthāya / sarvamantrāṇāṃ mudrāṇi bhavanti //

atha khalu bhagavāṃ śākyamuniḥ sarvabuddhadharmāṇāṃ mudrālaṅkāratathāgataguṇamāhātmyasamudramudrā nāma samādhiṃ samāpadyate sma / samanantarasamāpannasya bhagavataḥ sarvatathāgatāḥ sarvamudrāsamayaṃ bhāṣate sma / tasmāt samādherutthāya sarvatathāgatamudrāmudritaṃ mahāmudrāpaṭalavisaraṃ sarvamantrāṇāṃ bhāṣate sma //

ādau tāvat sarvamantrakuleṣu hṛdayāni bhavanti / pūrvamuccārayed dvisapta ekavārām / tato mudrā bandhitavyā, nānyathāditi / katamaṃ ca tat / sarvatathāgatānāṃ hṛdayam / jinajik / eṣa sa mārṣāḥ sarvatathāgatānāṃ hṛdayaḥ sarvakarmikaḥ / tathāgatakule sarvamudrā bandhitabyā / tataḥ karma samārabhet / āroliku / avalokitasya hṛdayaḥ sarvakarmikaḥ padmakule sarvamudrābandhayatā ayaṃ japtavyaḥ sarvasādhanopayika sarvakarmasu / vajradhṛk / eṣa sa mārṣā vajrapāṇeḥ hṛdayam / sarvavajrakuleṣu ca japatā mudrā bandhitavyā / surārak / eṣa sarvadevānāṃ sarvamudrābandhayatā sarvakarmasu prayoktavyaḥ / sarvadevānāṃ hṛdayaḥ / yakṣātak / sarvayakṣāṇāṃ hṛdayaḥ / pinādhṛk / rudrasya hṛdayaḥ / ṣṭhoṃ / eṣa sa mārṣā ekākṣaraṃ nāma hṛdayam / sarvalaukikalokottarāṇāṃ sarvabhūtakūṣmāṇḍapūtanakravyādādiṣu nakṣatragrahamātarakumārakumārikāṇāṃ manuṣyāmanuṣyasarvasaṅkhyātavidyādharaṛṣiprabhṛtīnāṃ sarvasattvānāṃ sarvagatisūtrakarmāvabaddhānāṃ sarvabhūtānāmuktānāṃ ca vītarāgānāṃ maharddhikāmaharddhikāṇāṃ tṛdoṣaśamanānāṃ tripaṅkanimagnānāṃ sarvasattvānāmarthāya ayamekākṣaro mantraḥ sarveṣāṃ hṛdayaṃ bhavati / sarvakarmāṇi karoti / sarvamudrāśca bandhitavyā / japaṃ kurvāṇa anenaiva hṛdayena japaḥ kartavyaḥ / satataṃ buddhādhiṣṭhito bhavati / mahāprabhāvo 'yaṃ mahānuśaṃsaḥ sarvakarmasu mudrādikamaṇḍaluvidhānapaṭasādhanopayikeṣu sattvānupūrvaṃ prayoktavyaḥ / sarvaṃ sādhayati / yanmanasābhirucitaṃ sādhakeneti //

tato mudrāṇi bhavanti śataṃ cāṣṭasādhikam /
uṣṇīṣamudrā prathamaṃ kuryāccakriṇe jine /
tataḥ paramaloke sa padmamudreti kathyate // Mmk_36.6(="1") //

tṛtīyaṃ vajramudraṃ tu vajrapāṇisamāviśe /
caturthaṃ devatāmudraṃ svastikaṃ tu vinirdiśet // Mmk_36.7(="2") //

Vaidya 301

pañcamaṃ khaḍgamudrā tu rākṣasānāmihocyate /
ṣaṣṭhaṃ gadamudrā tu yakṣāṇā me prakīrtitā // Mmk_36.8(="3") //

saptamaṃ asurāṇāṃ tu mantrāṇāṃ vajramuṣṭisamoditā /
aṣṭamaṃ śūlamudrā tu sarvakrodheṣu paṭhyate // Mmk_36.9(="4") //

navamaṃ puṣpamudrā tu yakṣayakṣīṣu kīrttitā /
daśamaṃ mudgaraṃ vindyāt pharamekādaśaṃ param // Mmk_36.10(="5") //

dvādaśaṃ śaktinirdiṣṭā kārttikeyasya bāliśaḥ /
mañjughoṣasya vikhyātamutpalaṃ tu prayojayet /
trayodaśānāṃ saṅkhyā nirdiṣṭā munibhiḥ sattvadeśibhiḥ // Mmk_36.11(="6") //

caturdaśaṃ tu bhavecchaṅkho bherī pañcādaśā smṛtā /
paṭaho ṣoḍaśā jñeyo dundubhiḥ saptadaśo paraḥ // Mmk_36.12(="7") //

aṣṭādaśa tathā baddhamūnaviṃśat karaṇamucyate /
viṃśat paraśu nirdiṣṭā saṅkhyāyā tu pramāṇataḥ // Mmk_36.13(="8") //

sitapatrā tathācchatraṃ uṣṇīṣāṇāṃ prakīrttitam /
cīvaraṃ pātranirdiṣṭaṃ khakharaṃ tu mataḥ param // Mmk_36.14(="9") //

kṛpā maitrī tathā prajñā dhyānaśīla tathāpi ca /
kṣāntidānādikaṃ ṣaṭkaṃ nirdiṣṭaṃ lokanāyakaiḥ // Mmk_36.15(="10") //

buddhānāṃ kathitā hyete ṣaṭ pāramitāśravāt /
triṃśaccakriṇe mudrā kathitā lokapuṅgavaiḥ // Mmk_36.16(="11") //

ekākṣarasya vīrasya mantrāṇāmadhipatervibho /
lokeśvarasya vidyānāṃ kathitāṣṭaviṃśati sādhikā // Mmk_36.17(="12") //

sitākhyā mahāśvetā tathā paṇḍaravāsinī /
bhṛkuṭī ca tathā devī buddhānāṃ hṛdayodbhavā // Mmk_36.18(="13") //

tārāyā kathyate mudrā utpalaṃ tu niyojayet /
hayagrīvasya tu bhīmasya mudrā vaktra iti smṛtā // Mmk_36.19(="14") //

vajrapāṇe tathā mudrā triṃśa eka bhavanti te /
sarve praharaṇā tasya nānākārā yudhiṣṭhitā // Mmk_36.20(="15") //

catvāro 'pi mahāmudrā proktā māramaṇḍale /
rudrasya śūlanirdiṣṭo + + + + + + + + // Mmk_36.21(="16") //

brahmasyākṣamālaṃ tu viṣṇoścakramitistathā /
+ + + + + + + + yamadaṇḍamataḥ parāṃ // Mmk_36.22(="17") //

etat sarvaṃ devānāṃ sarvayakṣanarādhipāṃ /
sarvabhūtānāṃ tathā mudrā sarvasattvasamāśritā // Mmk_36.23(="18") //

Vaidya 302

sarāgavītarāgāṇāṃ tridhā dhātu sthitā parāṃ /
sarvalokasamāvṛttyu tridhā sthāvarajaṅgamā // Mmk_36.24(="19") //

dhātvākhyāmasaṅkhyeyāṃ ye sattvā bhūtavādinaḥ /
sarveṣāṇāṃ tu sarvatra ekamudrādihocyate // Mmk_36.25(="20") //

evamaṣṭaśataṃ proktaṃ śatamekaṃ sāṣṭasādhikam /
teṣāṃ ca guṇavistāraṃ prabhāvaṃ ca ihocyate // Mmk_36.26(="21") //

yathā manuṣyāṇāṃ bhavet siddhiḥ saṃyuktā mantrayojitā /
karotyanyaprayogaiśca aṅgulībhiḥ saśobhitā // Mmk_36.27(="22") //

vinyastā karayormadhye kṣipramarthakarā parā /
teṣāmādi vakṣye śṛṇudhvaṃ bhūtikāṃkṣiṇaḥ // Mmk_36.28(="23") //

ādau tāvacchucau deśe śuklavastra śucāmbaraḥ /
śucikarmasamācāro śucau deśe sadārataḥ /
bandhayet prāṅmukho bhūtvā sthito stūpasya cagrato // Mmk_36.29(="24") //

nāśiṣyāya pradātavyaṃ raudrakarmāntacāriṇe /
abhaya adātāya samayānupraveśine // Mmk_36.30(="25") //

bhakto jinaputrāṇāṃ buddhānāṃ cāpi śāsane /
anutpāditacittasya nādeyaṃ mudrasampadā // Mmk_36.31(="26") //

bhaktānāṃ jinaputrāṇāṃ bodhisattvānāṃ ca dhīmatām /
pratyekabuddhānārhatānāṃ pūjitānāṃ dadet sadā // Mmk_36.32(="27") //

susthito bodhicaryāyāmācāryo bahumataḥ sadā /
sarvamantraprayogeṣu + + + utkṛṣṭa sadā /
tena mudrā tadā deyā śiṣyasyāvicikitsataḥ // Mmk_36.33(="28") //

tathā mantraprayogajñaḥ śucirdakṣaḥ kulānvitaḥ /
ācāryo dhārmiko dhīmāṃ abhiṣikto dṛṣṭamaṇḍalaḥ // Mmk_36.34(="29") //

tenopadarśitā mantrāḥ śiṣyo gṛhyeta tantravit /
śiṣyeṇa kāryastathā premo buddhasyeva gurostathā /
anyathā na siddhi mantrāṇāṃ sarvamudreṣu vā sadāditi // Mmk_36.35(="30") //

ādau tāvat śucirbhūtvā prāṅmukho śuklacandanena hastamudvartya, pūrvaṃ tāvat samayamudrā bandhitavyā / bhagavato uṣṇīṣasya mudrā / ubhau karau kṛtāñjalipuṭau aśuṣirau īṣinkuñcitau kuḍmalākārau akośapadmānanau / ayaṃ bhagavato buddhasya samayamudrā / tadeva hastau prasāritau sampuṭāvasthau padmavikasitākārā avalokitasya mudrā / ubhau hastau pūrvavat karamāveṣṭayitvā abhyantarasthitābhiraṅgulībhiḥ kanyasaḥ tarjanyopariṣṭhā niṣpīḍayet / iyaṃ mañjuśriyaḥ kumārabhūtasyotpalamudrā / (Vaidya 303) tadeva kanyasau saṅkocya pūrvavat tarjanyābhiḥ aṅguṣṭhasametau sthitikā eva utpalakuḍmalākāra darśayet / sarvaṅgamānāmiyaṃ tārāyā mudrā / tadeva saṅkocya netrākāraṃ kṛtvā, iyaṃ mudrā āryabhṛkuṭyāḥ / tadeva lalāṭe yojayet / iyaṃ devyadevyā netramudrā / punarapi taṃ saṅkocyobhau madhyamāṅgulibhiḥ sandaṃśākāraṃ kṛtvā mastakopari sthāpayet / iyaṃ bhagavato cakravartinaḥ ekākṣarasya mahāmudrā sarvakarmikā / tadeva lalāṭe sthāpayed buddhasya bhagavataḥ hṛdayamudrā / akṣṇau sthāpayet / tadeva cakravartinaḥ netramudrā / tadeva mukhe sthāpayet / tadeva vidyādhipateḥ cakravartina ekākṣarasya vaktramudrā / evaṃ yāva mantrī ca bhujau jānujaṅghācaraṇādiṣu viṃśatprakārā bhavanti mudrā aṣṭau mahāmudrā bhavanti / sarvakarmasu prayoktavyā / tadeva karasampuṭaṃ madhyamāṅgulyāveṣṭitaṃ kṛtvā kanyasāṅgulisūcīkṛtāṃ ubhau aṅguṣṭhāgrayavākārasthitau tarjanyā prasāritau kṛtasūcyā kośīkṛtāvubhau nirmāmikau vakrīkṛtaparyantau suvinyastau / iyaṃ bhagavatāṃ dharmacakramahāmudrā / tadevāṅguṣṭhau vināmya madhye prasārya, iyaṃ buddhānāṃ caturmāraparājayamudrā / tadeva mudrāṃ śirasyoparidhāya darśayet / sarvabuddhānāṃ sarvakleśaniṣūdanaṃ nāma mahāmudrā / tadeva lalāṭe sthāpayet / mahākaruṇā nāma sarvabuddhānāṃ mudrā / tadeva hṛdaye sthāpya, sarvadṛṣṭiśalyābhyuddharaṇaṃ nāma mahāmudrā / tadeva mudraṃ ubhau nyaset / sarvavidyāprasādhanaṃ nāma mahāmudrā / tadeva mudrā grīvā saṃnyaset / sarvānarthapraśamanakarī nāma mahāmudrā / tadeva mudrā sarvataḥ bhrāmayet / mahārakṣārthasampātanaṃ nāma mahāmudrā / evamanena prakāreṇa aṣṭau mahāmudrā bhavanti sarvārthasādhakāḥ / jayoṣṇīṣasya mudrā bhavanti / tadeva karapallavo vāmahastaprasāritau dakṣiṇatastiryakaṃ / iyaṃ sitātapatrasyacchatramudrā / tadeva hastau tathā vinyastau śirasi bhagavato jayoṣṇīṣasya mudrā / ubhau karatalau sampuṭīkṛtya mūrdhniṃ sthāpito uṣṇīṣākāro iyaṃ bhagavato abhyudgatoṣṇīṣasya mudrā / tadeva mudrāṃ vikāṣayet / iyaṃ jvālāmālinoṣṇīṣamahāmudrā sarvakarmikā sarvabhayeṣu ca prayoktavyā sarvakarmasu / tadeva mudrā urasi sthāpayet / sarvoṣṇīṣāṇāmiyaṃ mahāmudrā / tadeva hastau āveṣṭyāvasthitau sudṛḍhau sarvatathāgatānāṃ mahākavacamudrā sarvavighneṣu prayoktavyā / tadeva hastau ubhayāgrāvasthitau pustakākārau uromadhye nyaset / iyaṃ sā sarvabuddhānāṃ janetrī prajñāpāramitā mahāmudrā / sarvasattvānāṃ darśayet / sarvavighneṣu sarvānarthāṃ praśamayati / sarvārthāṃ sampādayati / smṛtisañjananaṃ kurute / tadeva hastau lalāṭe nyaset / sarvabuddhānāmabhiṣekaḥ dharmamahāmudrā / sarvābhiṣekeṣu prayoktavyaḥ sarvasattvānām / tadeva hastau citrākāreṇa lalāṭe nyaset / sarvamāravidrāpanaṃ nāma mahāmudrā / tadeva hastau saṅkucitākārau anyonyasaṅkucitasaktau sūcyākāreṇa vyavasthitau madhyamāṅguliprasāritau sūcīkṛtacihnau aṅguṣṭhodvandvaparāmṛṣṭau / iyaṃ bhagavato tejorāśermahāmudrā / tadeva mudraṃ śirasopari nidhāya iyamaparā tathāgatoṣṇīṣasya tejorāśermahāmudrā / tadeva hastau lalāṭe sthāpayet tenaivākāreṇa iyaṃ bhagavato tṛtīyā netramudrā / tadeva hastau ubhayacitrīkṛtau anyonyoparisthitau dakṣiṇārthamatha vāmasampuṭākārasthitau anyonyāṅguṣṭhakanyasāveṣṭitau / iyaṃ (Vaidya 304) sarvabuddhānāṃ mahāvajrāsanamūlamudrā / tadeva hastau mūrdhni darśitau mahābodhivṛkṣamūlamudrā / tadeva hastau sampuṭitau pṛṣṭhīkṛtau sarvabuddhānāṃ sarvamāravidhvaṃsanakarī nāma mudrā / tadeva hastau anyonyāvasaktau grīvāyāṃ nyaset / sarvabhūtavaśīkarī nāma mudrā / tadeva kaṇṭhe dhārayet / sarvabhūtavilokanī nāma mahāmudrā / tadeva jānubhyāṃ nyaset / sarvadurgativiśodhanī nāma mahāmudrā / tadevordhvaṃ cikṣipet / sarvadevotpattisannicayaṃ nāma mahāmudrā / tadeva hastau abhayākāraṃ ubhau sarvabhogaviṣayaṃ nāma śanirnāma mahāmudrā / tadevāñjalyakāreṇa murdhni sthāpayet / sarvabuddhakṣetrākramaṇī nāma mahāmudrā / tadeva hastau ubhau karṇe sthāpayet / sphuṭākāreṇa sarvanāgadamanī nāma mahāmudrā / tadeva hastau ubhau sampuṭaṃ kṛtvā nāsāgre dhāritavyaḥ / sarvabuddhānāmālambanaṃ nāma mahāmudrā / tadeva mudraṃ śirasyopari nyaset / sarvabuddhābhyudgatoṣṇīṣo nāma mahāmudrā //

evamanenākāreṇāsaṅkhyāni bhavanti sarvatathāgatoṣṇīṣāṇāṃ mudrāṇi / asaṅkhyeyaiḥ buddhairbhagavadbhiḥ asaṅkhyeya cakravartikulaṃ asaṅkhyeyāścakravartinaḥ / teṣāmadhipatiḥ ekākṣaro cakravarttī mantrādhipa asaṅkhyeyāśca tathāgatoṣṇīṣarājānaḥ asaṅkhyeyāśca sarvamantreṣu kalpavisarā / teṣāṃ saṃkṣepataḥ vakṣyate mudrā cātra bhavatyeka eva sarveṣāṃ hṛdayaḥ ekākṣaraḥ cakravarttī / tasyaiva mūlamudrā sā ihaivocyate mantreṣu nirdiṣṭā mahāprabhāvāmitaujasaḥ / yasyāḥ bandhanādeva sarvamantrābhimukhā bhavanti / sarvabuddhāśca bhagavantaḥ siddhimanuprayacchante / adhiṣṭhinti ca vidyāsādhakaṃ cakravartismaraṇādeva mantranāthaṃ ekākṣaramadvitīyaṃ daśabuddhakoṭīkuśalamūlārjito bhavati / catasro 'pi mūlāpattayorāpannasya bhikṣā tanmahāntaṃ narakopapattivedanīyaṃ karmakṣayaṃ gacchati smaraṇādeva / kaḥ punarvādo japam / pañcānantaryāṇi ca kṣayaṃ gacchanti / kaḥ punarvādo 'nye akuśalāḥ sa tasmāt sarvaprayatnenāyaṃ vidyārājādhipo ekākṣaraḥ smartavyo japtavyaḥ bhāvayitavyo manasi kartavyaḥ pūjayitavyaḥ satatamevārādhayitavyaḥ / namaḥ samantabuddhānām / bhrūṃ / eṣa sa mārṣā sarvoṣṇīṣāṇāṃ tathāgatabhāṣitānāṃ ayaṃ mūlamantraḥ / anenaiva mantrādhipatinā uṣṇīṣacakravartinā tathāgatamūrdhajena sarvakarmāṇi kārayet / mudropetena sarvamantreṣu laukikalokottareṣu kalpavisareṣu niyataṃ sidhyati / mudrā cātra bhavati / tadeva hastau sampuṭākārau madhyamāṅguliprasāritau sarvatrāṅgulyāgrābhyantarasthitau kuṇḍalābhogākāra īṣidūrdhvāvanataṃ uṣṇīṣākāraṃ śirasyupari dhārayet / imaṃ ekākṣaracakravartine mahāmūlamudrā / anayā sarvakarmāṇi kārayet / uttamasādhanādiṣu yojayet / sarvarakṣāvaraṇaguptaye ca prayoktavyaḥ / nālpasādhaprayogādiṣu prayuñjānaḥ asamayajño bhavati / mantrācāryasya na siddhyante / anyatra rakṣāvidhānā / śāntyarthe ca pāpakṣapaṇārthaṃ nityameva japtavyaḥ śucau deśe parvatanadīsaritpatitaṭeṣu ca nānyasthāneṣu japtavyo yat kāraṇaṃ mahāprabhāvo 'yaṃ vidyārājā nānyadeśeṣu japtavyaḥ / prabhāvodgatena manasā sarvasattvānāṃ maitryā sphuritvā japtavyaḥ / mudrā cātra bhavati / tadeva hastau karasampuṭākārau āveṇikāṅgulibhiḥ kṛtvā madhyamāṅgulīnāṃ parvabhāge tṛtīye īṣidavanāmayet (Vaidya 305) uṣṇīṣākāraṃ kārayet / imaṃ bhagavatoṣṇīṣarājasya mahāmudrā / tadeva hastau sampuṭaṃ kṛtvā īṣadavanāmayedbhagavatoṣṇīṣasya tṛtīyā mahāmudrā / om godare vīra svāhā / ayaṃ sarveṣāṃ tathāgatānāṃ hṛdayaḥ sarvakarmikaḥ sarvārthasādhakaḥ sarvānarthanivārakaḥ / iyaṃ smaraṇamātreṇaiva sarvabuddhādhiṣṭhito bhavati / sarvapāpebhyo mucyate / sarvamantrāṇāmupari varttate / buddha eva sākṣād draṣṭavyaḥ / anayā mudra saha prayoktavyā / sarvakarmāṇi kṣipratara eva karoti / anena japyamānena sarva eva mantrā japtā bhavanti / yathā yathā prayujyate tathā tathā karmāṇi karoti / jāpinasyecchayā sarvakarmiko bhavati / tadeva hastau karasampuṭāvasthau śirasi dhārayet trisūcyākāreṇa / iyaṃ bhagavatāṃ buddhānāṃ sarveṣāṃ dvitīyā hṛdayamudrā / mantraṃ cātra bhavati / om gerure vīra svāhā / imaṃ sarveṣāṃ buddhānāṃ bhagavatāṃ hṛdayamudrā / sarvakarmikā sarvānarthanivārikā sarvārthasampādikā mahāprabhāvā sarvamantrakalpeṣu sādhanīyā / nātra vicikitsā kāryā / yathā yathā prayujyate tathā tathā sidhyatīti / punarapi tadeva hastau sampuṭākārāvasthitau abhyantarāṅgulibhiḥ gāḍhamāveṣṭya ubhau tarjanyau prasāritau īṣadākuñcayecchirasyupari nidhāya darśayet / imaṃ sarvatathāgatoṣṇīṣāṇāṃ mahāmudrā / bhavati cātra mantraḥ / om ṭrāṃ bandha svāhā / ayaṃ sarvoṣṇīṣāṇāṃ mūlamantraḥ sarvakarmikaḥ diśa diśa sarvabandheṣu prayoktavyaḥ / sarvakarmāṇi ca karoti / sādhanajapakāle homādiṣu ātmarakṣā pararakṣā vā sarvadravyeṣu sarvamantrakalpeṣu ca yānyuktāni laukikalokottareṣu tānyaśeṣatamanenaiva rakṣā kāryā / mahārakṣā kṛtā bhavati / sarvamantreṣu prayoktavyaḥ / sarvakarmasu sidhyati / sarvatathāgatoṣṇīṣāṇāṃ mahācakravartividyādhipatīnāṃ tejorāśisitātapatrajayoṣṇīṣaprabhṛtīnāṃ yānasādhanavisarapaṭalāni mudrāmantrāṇi tānyaśeṣataḥ vistarato prayoktavyā sarvāṇi ca laukikalokottarāṇi mantratantravistarapaṭalavisarāṃ anantāni ca mudrāṇi / bhavanti cātra mantraḥ / om jvalitogradeha vibhinda huṃ phaṭa svāhā / eṣa bhagavataḥ tejorāśerbuddhasya paramahṛdayaḥ sarvamantreṣu sarvataḥ sarvakarmikaḥ prayoktavyaḥ iti / tadeva hastau yamalitākārau madhyamāṅguliprasāritau tarjanyā pariveṣṭitau kaṭakākāreṇa pāśapariveṣṭitau ubhau kṛtamaṇḍalābhogau / iyaṃ ca bhagavato buddhasya khaṅkharamudrā / mantraṃ cātra bhavati / om dhuna jitāraṇa huṃ / eṣa bhagavatāṃ buddhānāṃ khaṅkharakamudrāmantraḥ sarvakarmasu prayoktavyaḥ / yathābhiruciteṣu sarvamantrāṇāṃ pravodhanaḥ sarvabhūtānāṃ vaśaṅkaraḥ sarvasattvānāṃ samāśvāsakaraḥ sarvadravyāṇāṃ samuttejakaḥ sādhakaḥ sarvapāpānāṃ samucchoṣakaḥ / yathā yathā prayujyate ayamaṣṭākṣaro tathāgatamantraḥ tathā tathā sarvakarmāṇi sādhayatīti / tadeva hastau āveṣṭitau kṛtvā kṛtapātrākārau / iyaṃ sarvatathāgatānāṃ pātramudrā tathāgatapātra ityavagantavyaḥ / nābhideśe dhārayet sarvakarmasamarthā bhavati / bhavati cātra mantraḥ / om lokapālādhiṣṭhita dhara dhara dhāraya mahānubhāva buddhapātra svāhā / eṣa bhagavatāṃ buddhānāṃ tathāgatapātramudrāmantra anena saṃyuktaḥ sarvakarmasamarthakaro bhavet //

karoti karmavaicitryaṃ gatimāhātmyapūjitam /
sādhayet sarvakarmāṇi sarvamantreṣu bhāṣitām /
sādhakasyecchayā kṣipraṃ karotīha na saṃśayaḥ // Mmk_36.36(="31") //

Vaidya 306

ye 'pi tāthāgatī mantrā ye cāpi avalokite /
kuliśāhve mantramukhyāstu nānādevatapūjitā /
te sarve siddhimāyānti buddhapātrasamoditā // Mmk_36.37(="32") //

vividhā dūtigaṇā hyagrā ceṭaceṭigaṇāstathā /
nānākiṅkaramukhyāstu yakṣarākṣasakaśmalā // Mmk_36.38(="33") //

preṣyā sarvamantraṇāṃ sarvakarmakarāstathā /
vividhairrājamukhyaistu devagandharvayonijaiḥ // Mmk_36.39(="34") //

siddhavidyādharaiḥ mantrāḥ lokapālāśca maharddhikāḥ /
śakrādyaiḥ brahmamukhyaistu suraśreṣṭhaiśca dhīmataiḥ // Mmk_36.40(="35") //

mantrā bhāṣitā ye syuḥ sarvakarmakarā sadā /
kinnarairgaruḍaiścāpi + + + + maharddhikaiḥ
sarve te siddhimāyānti buddhapātrasamoditā // Mmk_36.41(="36") //

ākṛṣṭā sarvamantrāṇāṃ gatimūrtisamāśritām /
vaśai tā mantrarāṭ svāmī prabhuḥ śreṣṭho mahādyutiḥ /
agra ca sarvamantrāṇāṃ nirdiṣṭo tattvadarśibhiḥ // Mmk_36.42(="37") //

sa mantro pātrabhūtasthaḥ triṣu cintāmaṇistathā /
karoti karmavaicitryaṃ īpsitaṃ sādhakecchayā // Mmk_36.43(="38") //

vividhāguṇamāhātmyaṃ prabhāvātiśayāparām /
karoti ṛddhidurlaṅghyaṃ + + + sarvamantribhiḥ /
apātro pātratāṃ yāti mantrasthe munivarṇite // Mmk_36.44(="39") //

pātro mantraprayuktastu mudrābhiśca samanvitaḥ /
karoti guṇavistāraṃ vicitraṃ karmasambhavam // Mmk_36.45(="40") //

hanyuḥ sarvato rogān bhogāṃścaiva supuṣkalām /
trijanmagatasattvānāṃ devadaityanarādhipām /
kuryāt sampadāṃ kṣipraṃ sarvakarmasu yojitā // Mmk_36.46(="41") //

iti //

tadeva hastau karasampuṭākārau savicitraveṇikāvabaddhau lalāṭadeśe sthāpayet / citrahasta tadeva bhagavatāṃ buddhānāṃ cintāmaṇiratnamahāmudrā / mantraṃ cātra bhavati / namaḥ sarvabuddhebhyaḥ om tejojvāla sarvārthasādhaka sidhya sidhya siddhicintāmaṇiratna huṃ |

cintāmaṇiratnamantraḥ sarvārthasādhakam /
īpsitāṃ sādhayedarthāṃ mantrāścāpi savistarām // Mmk_36.47(="42") //

karoti guṇamāhātmyaṃ cintitaṃ cāpi sādhayet /
sampadāṃ saphalāṃścāpi mantratantrasubhāṣitam // Mmk_36.48(="43") //

Vaidya 307

naiṣṭhikaṃ sādhayedarthāṃ buddhatvaniyataṃ tathā /
icchayā karmavinyastaṃ karo caivamajāyata // Mmk_36.49(="44") //

vividhāṃ sampadāṃ sadyaḥ phalamudbhavaceṣṭitām /
sarvāṇāṃ mantratantrāṇāṃ sādhaye tmasādhitam // Mmk_36.50(="45") //

devatvamatha śakratvaṃ brahmatvaṃ vāpi rūpiṇam /
ābhāsvarāṇāṃ tathā mūrtisadṛśānāṃ sudarśanām // Mmk_36.51(="46") //

suraśreṣṭāṃ surāmagrāṃ bṛhatphalāmakaniṣṭhām /
devabhūyiṣṭhāṃ mūrtimāpnoti sādhanāditi // Mmk_36.52(="47") //

cintā manaso hyagrā kathitā mantrārthavistarām /
mudrāsu puṣkalāścaiva gatidharmārthasādhakā // Mmk_36.53(="48") //

sarvadharmārthaniḥpattiṃ sarvamantrārthasādhanam /
sarvaguṇabodhyarthaṃ dharmadhātusamāśrayam // Mmk_36.54(="49") //

kathitaṃ mantrarūpeṇa ratnacintāgrapūjitam /
viśeṣāt prāpnuyāt svargarūpāścaiva samāśrayam /
sādhanāt prāpnuyāt svargaṃ gatimantrārthavistaramiti // Mmk_36.55(="50") //

tadeva hastau ubhau skandhāvasaktau ardhoparisthitau dakṣiṇavāmāvaṣṭabdhau anyonyāsaktau karamūlasuyojitau / iyaṃ sarvabuddhānāṃ cīvaramudrā / bhavati cātra mantraḥ / om rakṣa rakṣa sarvabuddhādhiṣṭhitā me cīvara svāhā / cīvaramantraḥ / ātmacīvaramabhimantrya prāvaret / sarvabhūtānāṃ adhṛṣyo bhavati / mahārājakṣatriyena mūrdhnābhiṣiktena sarvapraśvāsakareṇātmavastramabhimantrya saptavārāṃ saṅgrāmamavataret / sarvārayaḥ dṛṣṭvā stambhitā bhavanti / pratinivartante vā / sarvabhūtāśca dṛṣṭamātrā vaśā bhavanti / gatamānamadarpa na cāsya kāye śastraṃ nipatati / na cāsya manuṣyāmanuṣyabhayaṃ bhavati / na viṣo na hutāśanaḥ kāye nipatati / na cāsya rogabhayaṃ bhavati / na cāsyāpamṛtyubhayaṃ bhavati / na cāsya paracakreṇa hanyate / na ḍākinībhūtapiśācaiśca yakṣarākṣasagandharvai vicitrairvā bhūtagaṇaiḥ ojohāribhiḥ raudracittaiḥ piśitāśanaiḥ sarvakravyādairvā hiṃsakaiḥ parasattvaviheṭhakaiḥ pāpakarmāntacāribhirvā rājānairna śakyate hiṃsayituṃ upaghātaṃ karttum / kaḥ punarvādo vinā rakṣā vā bhettuṃ sarvakarmādiṣu sarvadravyeṣu jīvitā vyavaropayitum / na hi tadvidyate sattvo vā sattvanikāyo vā mantro vā mudro va viṣo vā sthāvarajaṅgamo vā śastro vā praharaṇāni vā vividhāni rākṣaso vā rākṣasī vā yakṣā vā yakṣī vā yakṣamahallako vā yakṣamahallikā vā yakṣapārṣado vā yakṣapārṣadī vā peyālaṃ vistareṇa kartavyaṃ sarvasattvebhyaḥ / nedaṃ sthānaṃ vidyate / ato na tathāgatamudrācīvaramantreṇa kṛtarakṣāvidhānena jāpamātreṇa vā smaritena vā nānyaśakto bhettuṃ tathāgatamantrairvā sarvabuddhabodhisattvaiśca bhettum / varjayitvā tasyaiva sādhakasyecchayā / evaṃ mahāprabhāvo 'yaṃ mantraḥ sarvakarmikaḥ (Vaidya 308) sarvārthasādhakaḥ sarvaduṣṭavināśakaḥ sarvamaṅgalasaṅgataḥ sarvārthaparipūrakaḥ sarvadurgatiśodhakaḥ sarvakleśaniṣūdano buddhadharmāṃ paripūrakamiti |

tadeva hastau pūrvavat madhyamāṅgulimadhonāmitau anāmikāgrāvasthitau aṅguṣṭhaparināmitau tṛtīyaparvamaṅguṣṭhāviśleṣitau kanyasānāmitau cakrākārau ārāgropetau nābhimaṇḍalopetau kṛtvā śiraḥsthāne sthāpayet / iyaṃ sarvabuddhānāṃ dharmacakramudrā / mantraṃ cātra bhavati / om chinda chinda hana hana daha daha dīptacakra hūṃ / eṣa saḥ sarvabuddhānāṃ dharmacakramantraḥ / sarvakleśaniṣūdanaḥ sarvopāyadurgativinipātāṃ chindayati / sarvabuddhadharmāṃ jvālayati / sarvakleśāndhakārāṃ ālokīkaroti / sarvaduḥkhāṃ viheṭhayati / sarvakarmāṃ sādhayati / sarvaduḥkhebhyaḥ pramocayati / sarvadravyāṃ dīpayati / ayaṃ bhagavāṃ dharmacakraḥ paramantrakṛtaduṣṭasattvopadeśitaprāṇopahāriṇāṃ mantrāṃ hiṃsakāṃ raudrāṃ vikṛtisthāṃ chindayati dālayati pācayati śoṣayati utsādayati ca sādhakecchayā utkīlayati mocayati yathāvyavasthāyāmupasthāpayati / yathā yathāyaṃ bhagavāṃ prayujyate tathā tathā karmāṇi karoti varjayitvābhicārukaṃ kāmopasaṃhitānāṃ ca / sarvaśāntikarmasu ca prayoktavyam / mahārakṣādibhiḥ sarvataḥ sarvasattvopakārāyaiva prayoktavyaḥ / sarvasādhaneṣu laukikalokottareṣu mantramudreṣu kalpokteṣu sarvakarmasu śāntikapauṣṭikeṣu mahārakṣā anenaiva prayoktavyamiti |

tadeva hastau prahārāvarjitadakṣiṇāgrakaravāmahastatarjanyā tarjayamānaṃ saṅkocitakrakūnikāgranthānyaprayogāvasthitasandaśedoṣṭhapuṭā jānubhāgāvasthitavāmacaraṇavikṣiptadakṣiṇāvanāmitaupaviṣṭakiñcitsthitakāsthita / idaṃ bhagavatyāparājitāyā mahāmudrā / bhavati cātra mantraḥ - om hulu hulu caṇḍāli mātaṅgi svāhā / aparājitāyā -

mantrā sarvabuddhānāṃ sarvamāraniṣūdanī /
sarvavighnapraśamanī āyurārogyavardhanī // Mmk_36.56(="51") //

śreṣṭhā sarvamantrāṇāṃ rakṣākarmavidhānatā /
naranārīkumārāṇāṃ saubhāgyajananaṃ param // Mmk_36.57(="52") //

manuṣyāmanuṣyāśca ye cānye duṣṭasattvacetasā /
rākṣasostārakā pretā skandāpasmāraguhyakā // Mmk_36.58(="53") //

mātṛbhūtagrahagaṇā yogamantrakṛtāni ca /
rujo rogo vyādhayaśca nānādhātusamudbhavāḥ // Mmk_36.59(="54") //

sarpamūṣikalūtāśca kīṭaviṣphoṭakāni ca /
śarīre na kramiṣyanti karmaṇānyatra pūrvakāt // Mmk_36.60(="55") //

adhvavādavivādeṣu rājacorodakāgniṣu /
jayaṃ kṣemaṃ śivaṃ śāntiṃ lapsyate nātra saṃśayaḥ // Mmk_36.61(="56") //

bhūrjapatre 'thavā vastre likhitvānyatra vā kvacit /
śirasā grīvakaṭyā vā bāhunā pāṇinātha vā // Mmk_36.62(="57") //

Vaidya 309

vastrabandhaṃ śikhābandhaṃ kṛtvā granthimālikām /
dhārayiṣyati yo nityaṃ svasti tasya bhaviṣyati // Mmk_36.63(="58") //

yaścemāṃ prātarutthāya svapaṃśca parivartaye /
sukhaṃ kālakriyāṃ kṛtvā saptajātīṃ smariṣyati // Mmk_36.64(="59") //

rūpavāṃ śīlasampanno mukhenotpalagandhinā /
priyaścādeyavākyaśca jātyāṃ jātyāṃ bhaviṣyati // Mmk_36.65(="60") //

bhavanti cātra siddhāni mantrapadāni mantrasaṃjñāni yathoktārthakarāṇi tu / tadyathā -

bhañjane stambhane dhā dhā dhā dhatsa yā yā yā yate hā hā hā hate parakaraṇi vīryevīrye guṇatejabhūtakari bhadrakari raudrakari kumbhavati viṣakumbhavati sarvabale bhūtabale rakṣa rakṣa māṃ sarvaviṣebhyaḥ sarvavighnebhya / tadyathā - siddhakari siddhārtthe siddhamanorathe siddhakārye phuru nurūpe svaste praśaste siddhi siddhārthe dhairyavati samane tapane śaraṇe bhadre bhavati śānte dānte śive hununu pari paritrāṇaṃ kuru, parigrahaṃ kuru, paripālanaṃ kuru, śāntiṃ kuru, svastyayanaṃ kuru, mama sarvasattvānāṃ ca rakṣāṃ kuru svāhā / ayaṃ hṛdayaḥ aparājitāyāḥ / pūrvaṃ mūlavidyā / avaśyaṃ sādhakena kuśalapakṣābhimuktena bhavitavyam / triḥkālaṃ japtavyam / pūrvatarameva sakṛt pustakavācikāyāṃ vācayedetadeva kuśalapakṣaṃ bhavati / upahṛdayaṃ cātra bhavati - namaḥ saptānāṃ samyaksambuddhānāṃ saśrāvakasaṅghānāṃ sarvavairabhayātītānām

vipaścinastejasā ṛddhyā ca śikhinastathā /
viśvabhuk prajñayā caiva krakucchandabalena ca // Mmk_36.66(="61") //

kanakamuneḥ śikṣāyāṃ kāśyapasya guṇorapi /
śākyasiṃhasya vīryeṇa śivaṃ bhavatu sadā mama // Mmk_36.67(="62") //

tadyathā - jaye vijaye aparājite mārasainyapramardanīye svāhā / sarvārthasādhanīye svāhā / eṣā bhagavatī sarvārthasādhikā yathā yathā prayujyate, tathā tathā karmāṇi karoti / sarvatra ca rakṣāvidhāneṣu prayoktavyā / avaśyaṃ sādhakena manasi karttavyā / sarvavighnāṃ nāśayati / sarvamārakarmāṇi ca vidhamayati / sarvamantrāṇi cāmukhīkaroti / sarvabuddhadharmāṃ paripūrayati / sarvalaukikalokottarāṇi ca mantraṃ ākarṣayati / ūnātiriktaṃ paripūrayati / sarvāśāṃ sampādayati / sarvaduṣṭāṃ nivārayati / saṃkṣepataḥ sādhakasyecchayā sarvāṃ karoti / maraṇakāle cāsya saṃmukhaṃ darśanaṃ dadāti / sarvāpāyadurgatiṃ pariśoṣayati / satatajāpena pañcānantaryāṇi kṣapayati / catasro 'pi mūlāpattayaḥ tanvīkaroti / smaraṇamātreṇa jāpenaivonmūlayati / sarvadevopapattimanuṣyopapattibhyo pratiṣṭhāpayati / sarvabodhisattvacaryā niyojayati / sarvabuddhadharmāṃ paripūrayati / evamapi bhagavatī aparimitaguṇānuśaṃsā mahāprabhāvā sarvabuddhānāṃ mukhodgīrṇā sarvamāranirnāśanāya bhāṣitā sarvatathāgataiḥ sarvakleśaśoṣaṇī apratihatā sarvakarmasu sarvarakṣāvaraṇaguptayeṣu ca yojayotavyā / sarvabuddhānāṃ visphūrjitametat / mahāsiṃhanādametat / sarvacaryāniśrayametat / sarvabuddhānāṃ bodhimetat / mahāsamādhiniṣpanditametat / (Vaidya 310) mahāprātihāryaṛddhimetat / sarvātiśayametat / sarvaśāntapadametat / sarvabuddhāspadametat / nirvāṇapadametat / svastyayanapadametat / anabhilāpyapadametat / bhūtakoṭipadametat / abhāvasvabhāvapadametat / yaduta mantrapadaṃ sarvabuddhādhiṣṭhānapadamiti |

tadeva hastau karasampuṭāvinyastau ubhayāṅgulimadhyasūcitau lalāṭadeśe nyaset / eṣā aparājitāyā mudrā dvitīyā sarvakarmikā mūlamantreṇa saha vinyastā sarvāśāṃ paripūrayati / hṛdayasthāne nyastā hṛdayamantreṇa saṃyuktā sarvarakṣoghnā sarvāpāyadurgatīṃśca nāśayati / eṣā tṛtīyā bhagavatyāparājitāyāḥ hṛdayamudrā / tadeva hastau nābhideśāvalambitau adhonāmitau karau / eṣā caturthā bhagavatyaparājitāyā upahṛdayamudrā / hṛdayamantreṇa sarvakarmāṇi karoti / sarvamaṅgalasaṃmatāni ca sarvaśāntiḥ svastyayanaṃ ca / udakābhimantrya snapanaṃ paramasaubhāgyakaraṇaṃ alakṣmyāpahaṃ lakṣmīsañjanana śriyā sampatkaraṇam / tadeva hastau vaktradeśe sthāpayet / iyamaparā mahāmudrā bhagavatyaparājitāyāḥ mahāmudrā pañcamaṃ bhavati / evamanena prakāreṇa asaṅkhyeyāni mudrāṇi bhavanti / sarvaparājitamantreṣu ca prayoktavyamiti / tadeva hastaṃ dakṣiṇakṣiptaṃ īṣinmuṣṭopaśleṣitaṃ vāmahastena dṛḍhamuṣṭikam / eṣā sarvabuddhānāṃ mahāśaktimudrā / mantraṃ cātra bhavati - om vijaye mahāśakti durdhari hūṃ phaṭ vijayine phaṭ maṅgale phaṭ svāhā / tathāgataśaktimantrā sarvaduṣṭasattveṣu prayoktavyā / mahābhayeṣu ca pratyupasthiteṣu grāme vā mudropetā prayoktavyā sarvakarmasu / grahanakṣatrapīḍāsu ca sarvavetāḍagrahagṛhīteṣu sarvayakṣarākṣasapiśācamarutagrahabrahmarākṣasādiṣu gṛhītasya mudrāṃ badhvā mantrāḥ prayoktavyāḥ / tatkṣaṇādeva mucyati / sarvamahāśmaśānapraveśeṣu ca prayoktavyā / sarvavighnā vidravanti, prapalāyante sarveṇa sarvaṃ na bhavanti / evaṃprakārānyekāni sarvakarmārthacitrāṇi mantratantramāhātmyāni sādhayati / sarvarakṣāvaraṇaguptiṃ ca karoti / sarvarakṣoghnaṃ ca pavitraṃ āyurārogyavardhanamiti |

tadeva hastau karasampuṭāvasthau īṣinnāmitamadhyamāṅgulīyakau anāmikāveṣṭitakanyasau netrākāroṃ ubhayāṅguṣṭhāvaṣṭabdhau eṣa bhagavatāṃ buddhānāṃ tathāgatalocanamahāmudrā / netrabhāge darśitā sarvatathāguṇāgramātrā sarvatathāgatānāṃ janetrī sarvavidyānāṃ prabhaṅkarī sarvārthaparipūrakī sarvakudṛṣṭīnāṃ viśodhanakarī sarvasattvasamyagdṛṣṭisañjananakarī sarvatathāgatakulamātā sarvamantragotrakulandharī sarvalaukikalokottarāṇāṃ mantrāṇāṃ paripūrakī sarvārtthāparipūrakī samāśvāsikā / bhavati cātra mantraḥ - om ru ru sphuru jvala tiṣṭha siddhalocane sarvārthasādhani svāhā / tathāgatalocanānāmahāvidyā / vacana vacana vacana om buddhalocane svāhā / iyaṃ sā vidyā vajrapāṇeḥ sarvakarmikā asyaiva / tadeva hastau pūrvavat sampuṭākāraṃ kṛtvā madhyamāṅguliravanāmitau kanyasāprasāritāgrau īṣidavanāmitau ubhayāṅguṣṭhau tarjanyapariveṣṭitau anāmikāsaṃśliṣṭau īṣatkuñcitau / iyaṃ bhagavato sarvabuddhānāṃ ūrṇāmudrā / tadeva hastau ubhayāgrau lalāṭadeśe sthāpayet / eṣa sarvatathāgatānāṃ ūrṇāmudrā / tadeva hastau ubhayāgraveṇīkṛtau lalāṭadeśe maṇḍalākāreṇāveśayet / īṣa tṛtīyaṃ ūrṇāmaṇiratnamudrā / tadeva hastau ubhayataḥ kuñcīkṛtau kanyasāṅguliveṣṭitau ubhayāṅguṣṭhasaṃśliṣṭau / (Vaidya 311) iyaṃ caturthā ūrṇāmudrā / tadevāṅguṣṭhāvanatau lalāṭadeśe citrākāreṇa darśayedeṣa sarvatathāgatānāṃ tathāgatorṇā / ete pañca mahāmudrā tulyavīryā tulyaprabhāvā sarvakarmikāni bhavanti / bhavati cātra mantraḥ sarveṣām - namaḥ sarvatathāgatānībhyo 'rhadbhyaḥ samyak sambuddhebhyaḥ / he he bandha bandha tiṣṭha tiṣṭha dhāraya dhāraya nirundha nirundhorṇāmaṇi svāhā / bhaganmantrā sarvorṇāmaṇimudrāṇāṃ sarvakarmikāṇi bhavanti / eṣā tathāgatorṇāmudrā apratihatā sarvakarmasu sarvaprayoktavyā / gorocanena tilakaṃ kṛtvā mantraṃ japatā tathāgatorṇā saṅgrāmamavatare / sarvaśatravaḥ stambhitā bhavanti / dṛṣṭvā taṃ prapalāyante / vigatakrodhāśca bhavanti / maitracittā hitacittā sarvasattvā samāśvastāśca bhavanti / dṛṣṭvā taṃ rocanatilakaṃ kṛtvā sarvakravyādādayo na śakyante / dṛṣṭvā taṃ mahārājamahāsattvamaheśākhyamahotsāhaṃ jvalantamiva paśyante / sarvaduṣṭapraduṣṭānāṃ sarvayakṣarākṣasapretapiśācasarvagrahabhūtakaśmalā raudracittā maitracittā bhavanti / apakramante tasmād deśāt / sarvopadravacaryebhyaśca mucyate / sarvagrahagṛhīteṣu sarvamātarabālagraheṣu brahmarākṣasādiṣu gorocanamabhimantrya lalāṭe tilakaṃ kṛtvā darśayet / sarve dṛṣṭamātrā pramuñcante vidravanti ca prapalāyante / sarveṇa sarvaṃ tasmai na bhavanti na bhūyo gṛhṇante / yadi gṛhṇanti, sarveṇa sarvaṃ vinaśyanti / evaṃ sarvagraheṣu prayoktavyaḥ sarvataḥ mantratantrāṇāṃ kalpeṣu yānyuktāni vividhāni sādhayati laukikalokottareṣu yāni vidhānamaṇḍalapaṭasādhanāni tanyanenaiva sādhyāni kṣiprataraṃ sidhyante / gorocanamabhimantrya tilakaṃ kṛtvā śatrumadhye praviśet / vigatakrodhā bhavanti / na śakyante abhibhavitum / mahājanamadhye japatā praviśet / sarve maitracitrā bhavanti / ādeyavākyaśca bhavanti / parairanabhibhavanīyaśca adhṛṣyaśca sarvatra sarvabhūtānām / gorocanenābhimantrya saptavārānanena mantreṇa tilakaṃ kṛtvā mahāśmaśānaṃ praviśet / sarvakravyādāśinaḥ prapalāyante / sarvagrahamātarāśca naśyante / adhṛṣyo bhavati / sarvamanuṣyāṇāṃ tejasā tasya jvalantamiva dṛṣṭvā ojohārā apakramante / tasmād deśā darśanamapi na samanuprayacchanti / kaḥ punarvādo ojo hartum / kṣaṇamapi nāpratiṣṭhante / mahāśmaśānaṃ parityajya sarvabhūtagaṇā ye tatra nivāsinaḥ te prakramante / itaścā + taśca na śakyante prekṣitamapi / kaḥ punarvādo ojo hartum hiṃsayitum vā / evamapīyaṃ mahāprabhāvā sarvavidyā maharddhikā upaparivartate mahāvidyā tathāgatorṇo nāma / asaṅkhyaiśca buddhairbhagavadbhiḥ bhāṣitā gaṅgāsikataprakhyaiḥ bhāṣitā cābhyanumoditā ca / etarhi śākyamuninā samyak sambuddhena bhāṣitā cābhyanumoditā ca / ye 'pi te bhaviṣyantyanāgate 'dhvani samyak sambuddhāḥ te 'pi bhāṣiṣyante / evamatītānāgatairbuddhairbhagavadbhiḥ saṃvarṇitā sampraśastā anumoditā mayāṣyetarhi śākyamuninā saṃvarṇitā sampraśastā kṛtābhyanujñātā sarvasattvānāṃ sarvāsāṃ vidhitaḥ sādhayiṣyantīti / yathā yathā prayujyate tathā tathā sarvakarmāṇi karoti / varjayitvābhicārukam kāmopasaṃhitaṃ ceti |

tadeva hastau sampuṭākārau kṛtvā anyonyāvāveṣṭya citrīkṛtau yātmorasi madhye sthāpayet / etad bhagavataḥ samādhivajrasya mahāmudrā / yāṃ badhvā avaivarttiko bhavatyanuttarāyāṃ samyak sambodho (Vaidya 312) niyatastham / bhavati cātra mantraḥ - namaḥ samantabuddhānām / om vibhide cūrṇaya cūrṇaya vajradhik vajradhik huṃ huṃ jaḥ jaḥ samādhijaḥ huṃ phaṭ svāhā / alpamasya vistareṇa sarvaṃ taṃ prayoktavyam / aparimitānuśaṃśaṃścāyam / bhagavāṃ samādhivajraḥ sarvabuddhānām / tadeva mudrāṃ kaṇṭhadeśe nyaset / iyaṃ sarvabuddhānāṃ padmapadmamudrā / etadeva vāmapārśve nyaset / utpalamudrā / etadeva dakṣiṇabhuje nyaset / iyaṃ bhagavato buddhasya kṛpālambanamaitrīmudrā / etadeva hastau ubhayāṅgulyaveṣṭitau madhyamāṅgulisamprasāritau ābhogamaṇḍalākārau hṛdayamadhye nyastā / iyaṃ dvitīyā maitrīmudrā / sarvatathāgatānāṃ sarvakarmikam / apratihatā / evamanenaiva vidhinā lalāṭe tṛtīyā, ūrdhvavinyastā caturthyā, samantāt paribhrāmitā pañcamā bhavati maitrīmudrā / dhyānālambanakāle ca prayoktavyā / na sarve mānuṣā viheṭhayanti / na cāsya kāye kiñcidābādhamutpādayanti mānuṣāmānuṣā vā sarvayakṣarākṣasapretapiśācakaṭapūtanādayaḥ / sarve ca mārā mārakarmāṇi kurvanti / sarve ca vighnā avidhnā bhavanti / bhavati cātra mantraḥ - om prasphura prasphura kṛtālambanamantrātmaka hāṃ / eṣa bhagavato maitrī prayoktavyaḥ / tadeva hastāvanyonyāvāveṣṭya veṇikākārau kṛtvā maṇḍalād vyavasthāpayet / jyeṣṭhāṅgulīyakāvūrdhvasthitau lalāṭadeśe nyaset / eṣa bhagavato buddhasya mahākaruṇāmudrā / mantraṃ cātra bhavati - om viśve svāhā / sarvakarmikā / sattvānāṃ prayoktavyā / karuṇātmakā bhavanti / tadeva hastābuddheṣṭya citrīkṛtāvabhayāvasthitau / eṣā buddhasya bhagavato mahāmudritā mudrā / mantraṃ cātra bhavati - - om munimunigagana svāhā / eṣā bhagavatī sarvakarmikā sarvāsāṃ paripūrayati pramuditena cetasā prayoktavyā / sarvaṃ karoti / sarvamantrakalpeṣu yāni karmāṇi sarvalaukikalokottareṣu tānyaśeṣato sādhayatīti / tadeva hastāvubhayāṅguṣṭavinyastau citrīkṛtau lalāṭe darśayedeṣā bhagavatastathāgataprekṣāmudrā sarvakarmikā sarvārthasādhikā / mantraṃ cātra bhavati - om mahadgate upekṣaya sarvadharmāṃ viśvātmane viśvamūrtti jvala jvalaya sarvabuddhadharmāṃ huṃ phaṭ svāhā / ṣaṭpāramitāsu ca ṣaṇmudrā bhavanti / tadeva hastau varapradānau / iyaṃ dānapāramitā mahāmudrā / tadeva hastau anyonyasaṅkucitau nābhideśe sthāpitau / iyaṃ śīlapāramitā mahāmudrā / tadeva hastau adhaḥ kṛtvā kakṣābhyāṃ sanniyojya sthāpayediyaṃ kṣāntipāramitā mahāmudrā / tadeva hastau bhujopari sthāpayet / parāmṛśyamānā viparyastākāreṇa / iyaṃ vīryapāramitā mahāmudrā / tadeva hastau paryaṅkaṃ badhvā mupari sthāpaye vāmadakṣiṇamupari nibadhya ca paryaṅkāsane sarvasattvānāṃ karuṇāyā mānā dhyānālambanagatadṛṣṭi / iyaṃ bhagavatyā dhyānapāramitāyā mahāmudrā / tadeva dhyānapāramitāmudraṃ paryaṅkamabhindya dharmadeśanākārā / iyaṃ bhagavatyā prajñāpāramitāyā mahāmudrā / tadeva paryaṅkamabhindyāt / vāmahasta paryaṅke nyasya dakṣiṇahastamavalambya bhūmau spṛśet vajrāsanākāreṇa / iyaṃ bhagavatī sarvabuddhānāmanuttarāyāṃ samyak sambuddhau mahāmudrā sarvabuddhadharmāṇāmeṣā eva mahāmudrā / sarveṣāṃ mantrāṇi bhavanti - om dāne dada dada dadāpaya jvala jvala sarvabuddhādhiṣṭhite huṃ huṃ jaḥ svāhā / eṣā dānapāramitāyā mahāmudrā / om śīla śīlāḍhye śāntikaraṇi śive praśaste sarvabuddhādhiṣṭhite svāhā / śīlapāramitāyā mahāmudrā - om śānte śrīkari kṣānte kṣāntikari svāhā / iyaṃ (Vaidya 313) kṣāntipāramitāyāḥ / om vīrye vīryamiti sarvabuddhādhiṣṭhite svāhā / abhāvasvabhāve svāhā / vajrākramaṇi svāhā / iyaṃ vīryapāramitāyāḥ / om śāntikari dhūdhūdhūrdhari dhairye vīrye gagane ramaṇe dhyānavati svāhā / iyaṃ dhyānapāramitāyāḥ / om dhīḥ dhūḥ iyaṃ prajñāpāramitā / om trāyāhi bhagavati sarvabuddhajuṣṭe anālambane gaganasvabhāve dharmadhātumanupraviṣṭe ālokakari vidhamaya vidhamaya sarvakleśāndhakāram / cchoṣaya tāraya mām / amūrttije huṃ huṃ dālaya sarvakarmāṃ huṃ phaṭ svāhā / eṣā bhagavatī buddhānāṃ bhagavatāṃ mahābodhimantrā sarvakarmika sarvārthasampādikāḥ sarvānarthapratighātikāḥ sarvabuddhadharmāṃ pāripūrikā sarvakleśāṃ niṣūdinī sarvamantrāṃ parakarmakṛtāṃ vināśanī sarvamāravidrāpaṇī sarvalaukikalokottarāṇāṃ mantrāṇāṃ prasādhanī sarvapāpāṃ vidhamanī sarvadurgatiśoṣikā sarvadevamanuṣyeṣu sarvabuddhadharmeṣu pratiṣṭhāpanīti / saṃkṣepato yathā yathā prayujyate, tathā tathā karmāṇi karoti / na śakyamasyāḥ kalpakoṭībhirguṇamāhātmyaṃ saṃvarṇanaṃ asaṅkhyeyaiśca buddhairbhagavadbhiḥ prabhāvavikurvaṇacaryādhiṣṭhānaṛddhibalādhāna bhāṣituṃ varṇayituṃ vā / evamasyā bhagavatyā aparyantaguṇavistāramāhātmyasya vikurvaṇa iti ṣaṭpāramitāmapi vistareṇa karttum / samāsato nirdeśaprabhāvacaryā ṛddhi ca guṇagotramadhiṣṭhitacaryā sarvato jñeyā viśeṣādhigamo 'pi vā |

gaganasvabhāvā dharmākhyāṃ bhāvābhāvavicāratām /
kalpakalpākṣaraṃ prayokta + + karmasiddhiṣu // Mmk_36.68(="63") //

puṣkalāṃ kathitā jñebhiḥ kṣipraṃ phalākārasamudbhavam /
gaganasvabhāvamantrārthaṃ makṣaravyaktibhūṣitam // Mmk_36.69(="64") //

phalanti bahudhā kāle yuktimātri dabhimūkṣitā /
mudrātaṃ vai savistaraṃ kathitaṃ tattvaceṣṭibhiḥ // Mmk_36.70(="65") //

mantratantragatiṃ kālo niyamaścaiva suyojitā /
japo homādibhirjñeyaṃ phale tattvasamudbhave // Mmk_36.71(="66") //

āśrayāya na dravyāṇāṃ gatirlakṣaṇasulakṣitam /
mantrabodha svamantraṃ ca kulayonisamodayāḥ // Mmk_36.72(="67") //

lakṣyate siddhikālo hi mudrācihnasamudbhavam /
tattvaniṣṭhāgato mantrī japenmantraṃ samāhitaḥ /
siddhayaḥ siddhahetutvaṃ darśayet kuladevatām // Mmk_36.73(="68") //

etā mudrā varāḥ proktā mantrāścaiva mahāyaśāḥ /
sidhyante vidhinā yuktā yathecchā mānasodbhave // Mmk_36.74(="69") //

iti //

tadeva hastau pariveṣṭitāṅgulīyakau dakṣiṇāṅguṣṭhāvanāmitau vāmāṅguṣṭhādhasthitau / eṣā sarvabuddhānāṃ hṛdayamudrā samyaksambuddhaistu bhāṣitā sarvakarmikāstu / bhavati cātra mantraḥ - om trailokyapūjitāya hūṃ phaṭ svāhā / sarvakarmakarā bhavanti / sarvamaṇḍalavidhāneṣu prayoktavyā sarvaiḥ sattvānāṃ mahārakṣādiṣu / tadeva hastāvubhayāgrau saṅkocitāvūrdhvametamadhyamāṅgulīyakau / iyaṃ bhagavatāṃ (Vaidya 314) sarvabuddhānāṃ mūlamudrā / bhavati cātra mantraḥ - om da dadātu daṇḍa huṃ / om sarvasattvāmṛtapradeśikaṃkarāya svāhā / daṇḍakamaṇḍalū ubhau mūlamantrau / anena sarvakarmāṇi kārayet / sarvatra ca sarvamantreṣu prayoktavyaḥ sarvasiddhadadaḥ sarvarakṣāvidhāneṣu prayojitavyau / tadeva hastau ubhayakarābalagrau / anyonyāvasaktaveṇikau śirassthāne sthāpayet / viśeṣeṣu prayoktavyaḥ / bhavati cātra mantraḥ - om jvala jvala sarvabuddhādhiṣṭhite svāhā / anena tathāgatakule sarvakarmāṇi kārayet / āryamañjuśriyo mantreṇa vā raktena karavīreṇa mālatīkusumena vā dravyasyottejanaṃ kāryam / mañjuśrīmūlamantreṇa sarvato yojyam / sarvataśca prayojayitavyaḥ sarvakarmasu / tadeva hastau ubhayaveṇikākārau śiraḥsthāne sthāpayet / sarvabuddhānāmuṣṇīṣamahāmudrā / mantraṃ cātra bhavati - jrīṃ / sarvakarmiko 'yamuṣṇīṣarājā / tadeva hastau padmākāraṃ kṛtvā hṛdaye sthāpayet / iyaṃ padmakule 'valokitamahāmudrā sarvakarmikā / mantraṃ cātra bhavati - jrīḥ / tadeva hastau kuḍmalapadmākārau nābhimadhye sthāpayet / iyamaparā avalokitasya sarvavighnapraśamanī nāma mahāmudrā / mantraṃ cātra bhavati - jiḥ / ayaṃ sarvakarmiko 'valokitasarvabhayebhyaḥ prayoktavyaḥ / tadeva hastau suśirākārau kṛtvānyonyapratikūlāṅgulibhirlalāṭadeśe nyaśediyaṃ sarvabuddhānāṃ prabhāvamānasodbhavaṃ nāma mahāmudrā / mantrāṇi cātra prayoktavyāni / ekākṣarāṇi catasraḥ - tāḥ / vāḥ / droḥ / hāḥ / eta mantrā ekākṣarā cataśraścaturbhirbuddhakoṭibhirbhāṣitā sarvabuddhānāmuṣṇīṣarājānaḥ sarveṣāṃ vidyāmaharddhikānāṃ prabhāvā sarvadharmāśrayāccatuṛddhi pañcacaraṇāścaturāryasatyamāsthā bodhiprāgbhāraśirā caturvimokṣacaturdhyānasamādhibhiḥ sarvairāsevanīyā aprakampyā sarvalaukikalokottarādibhirmantratantraḥ parameśvarāḥ sarvavidyārājā cakravartīnāṃ jyeṣṭhā sarvamantrāṇām acintyā sarvasamādhiviśeṣāṇāṃ bodhiprāptāmiti mahāsattvaistrailokyādhipatayo sarvakulamantratantrādiṣu agamyāṃ sarvabodhisattvāryaśrāvakapratyekabuddhaiḥ / evamacintyā aśvabhāvā alaṅghyā gaganasvabhāvabhūtakoṭidharmadhātumanāvilapratiṣṭhā iti saṃkṣepataḥ sarvakarmasu prayoktavyā iti / anenaiva sarvakarmāṇi kārayet / viśeṣataḥ āryamañjuśriyaḥ mūlakalpavidhāneṣviti / tadeva hastau sampuṭākārau śiraḥsthāne mupadarśayet / iyaṃ sarvatathāgatakule sarvaviṣanāśinī nāma mahāmudrā sarvaviṣakarmasu prayoktavyā / ṭroṃ /

anena mudrayā yukta mantro 'yaṃ buddhabhāṣitaḥ /
nirviṣāṃ kurute kṣipraṃ sattvāṃ sthāvarajaṅgamām // Mmk_36.75(="70") //

nirviṣāṃ kurute nāgāṃ udyuktāṃ viṣadarpitām /
sarvadoṣāṃ tathā hanti + + + rāgadveṣajā // Mmk_36.76(="71") //

parā mohajāścaiva mantro 'yaṃ mudreṇa yojitaḥ /
vividhāṃ kurute karmāṃ viṣasattvasamudbhavām // Mmk_36.77(="72") //

saṃkṣepata iyaṃ mudrā /

vinyastā mantrayānena vividhāṃ ca viṣodbhavām /
karmāṃ karoti viṣaṃ cāsya vaśo bhavati yadṛcchayā // Mmk_36.78(="73") //

Vaidya 315

iti lakṣajaptena / tadeva hastau samayavajrākārau ubhayatrisūcikau vāmahastādadhaḥsthitaḥ dakṣiṇahastādūrdhvaviparyastaṃ kṛtvā śiraḥsthāne nyase / tadeva vajrādhipaterhṛdayamudrā sarvakarmikā / mantraṃ cātra bhavati - hūṃ / sarvakarmiko 'yaṃ sarvārthasādhakaḥ sarvakrūragraheṣu prayoktavyaḥ nānyathā vicikitsā kāryā / om bhadre bhadravati karaṭe ratna viratna svāhā / asya jāpaḥ prathamaṃ kāryaḥ aṣṭaśatam / tato mañjuśrīḥ siddhyatīti / tadeva hastau ubhayakuñcitāgrāṅgulīyakau mūrdhni sthāpayodiyaṃ samantabhadrasya bodhisattvasya mahāmudrā / sarvakarmesu prayoktavyā sarvarakṣeṣu pratikṛtā sarvārthasādhanī mañjuśriyasādhaneṣu ca pūrvamārabhet paścāt karmaṃ kuryāt kulatrayasāmānyamiti / tadeva mudraṃ āryasamantabhadrasya lalāṭe nyaset / ākāśagarbhasya mahāmudrā / mantraṃ cātra bhavati sarvakarmikam - svaṃ / tadeva mudraṃ galadeśe sthāpayet / iyaṃ vimatelagate mahāmudrā / mantraṃ cātra bhavati sarvakarmikam - laṃ / tadeva mudrāṃ urabhi madhye sthāpayet / maitreyasya mahāmudrā / mantraṃ cātra bhavati - maṃ / tadeva hastau pūrvavannābhideśe sthāpayet / kṣitigarbhasya mahāmudrā / mantraṃ cātra bhavati sarvaṃkarmikam - kṣiṃ / tadeva mudrā kaṭideśe niyojyā ūrdhvaṃ kṣipet / iyaṃ gaganagañjasya mudrā / mantraṃ cātra bhavati sarvakarmikam - gaṃ / tadeva mudrāṃ ubhau bhuje nyasya śirasi bhrāmayet nṛttayogena / iyaṃ sarvabodhisattvāryaśrāvakapratyekabuddhānām / bhavati cātra mantraḥ - ghruḥ / eṣoparimitānuśaṃsakarmaprabhāvavistārā sarvataḥ draṣṭavyaguṇamahātmyayogena / tadeva mudraṃ ūrdhvamavalokyāvanāmayitvā ūrdhvaṃ kṣipet nṛttayogena / iyaṃ sarvadevānāṃ tridhātusthitānāṃ anantalokadhātuparyāpannānāṃ ūrdhvamadhastiryak sarvataḥ sarvasattvānāṃ yakṣayakṣīrākṣasarākṣasī vistareṇa sarveṣāṃ iyaṃ mahāmudrā sarvatratālalyā nāma sarvakarmasu prayoktavyaḥ / āhvānanavisarjanamaṇḍalapaṭalavidhānasarvasādhaneṣvapi karmasu prayoktavyaḥ / mantraṃ cātra bhavati - oṣṭrai / tadeva hastau añjalikṛtākārau mūrdhni nyasedeṣā sarvamantreṣu mahābandhanāntarāvaṇamahāmudrā / kaṭideśe ca bhrāmayitavyā / bhavati cātra mantraḥ - gyaṃ jaye kumāri śuklabandhani svāhā / aṣṭaśatajaptaṃ sūtrakaṃ kanyākartitakaṃ kaṭyāṃ bandhayet / śukrabandhaḥ kṛto bhavati / sarvadiśāṃśca vyavalokayet / sarvavighnāḥ stambhitā bhavanti / sarvataśca rakṣā mudrābandhamataḥ sādhakena sarvakarmasu / ayaṃ prathamataḥ prayogaḥ kāryaḥ / paścāt karmāṇi kartavyānīti / evamaṣṭāviṃśakaṃ śataṃ bhavati mudrāṇām / sādhakena yathecchayānyataraṃ prayoktavyaṃ sarvakarmasu sarvāṇi vā / evamasaṅkhyeyāni anena prayogeṇa mudrāṇi bhavanti / asaṅkhyeyāśca mantrā / tadeva hastau karasampuṭākārau sthitau anyonyāṅgulibhiḥ samastavyastābhirubhayāṅguṣṭhopaśobhitābhiḥ pañcasūcikākāreṇa ubhau muṣṭīkṛtau śiraḥsthāne mūrdhani nyaset / iyamāryamañjuśriyaḥ pañcaśikhā nāma mahāmudrā sarvakarmāṇi karoti / aṅguṣṭhākṣepavikṣepāṃ saṅkucitairāhvānanaṃ vikṣiptairvisarjanam / evaṃ manasā sarvaprayogaiḥ sarvakarmāṇiḥ karoti / mañjuśrīmūlamantrahṛdaya upahṛdaya sarvamantreṣu vā saṃyuktaḥ sarvārthakarā bhavati / tadeva mudrāṃ trisūcyākāram / eṣā mañjuśriyasya triśikheti kathyate / tadeka kanyasāṅgulibhiḥ sūcyākāraṃ ekacīreti avagantavyam / ubhau karasampuṭāvasthitau sarvato nāmitau aṅgulibhiḥ suracitavinyastā (Vaidya 316) gāḍhāvasaktaṃ mūrdhnā sthāpitam / eṣā mañjuśriyasya sarvaśirobhyudgataṃ nāma mahāmudrā / tadeva hastau tatoccavāgra uttānakāvasthitau vaktramadhye dhārayediyaṃ mañjuśriyaḥ mahāvaktramudrā / tadevāvatārya hṛdayamadhye nyaset / iyamaparā mañjuśriyaḥ hṛdayamudrā / tadeva hastau ardhāvasthitau kiñcinnāmitalalāṭasthau / iyamaparā hṛdayamudrā / tadeva hastau uddhṛtya madhyamāṅgulimavanāmitau anāmikā avanāmitadarśitāgrau tarjanyā kṛtaveṣṭitau aṅguṣṭhapārśvāsu prasāritau / iyamaparā vakradaṃṣṭramahāmūlamudrā sarvamahābhayeṣu prayoktavyā / dvau mṛsṛtau tadeva / iyamaparā mañjuśriyaḥ utpalamudrā / tadeva baddhau avanāmya saṃveṣṭitau / mañjuśriyaḥ mayūrāsanamudrā / tadeva tarjanyā kanyasāvaṣṭabdhau ubhayapārśvayoḥ tiryekaṃ pīṭhākāreṇa / iyamaparā bhadrapīṭhamudrā / tadevāṅgulimuṣṭīkṛtau tarjanyekocchritā / iyamaparā yaṣṭimudrā / dvirucchritau dhvajamudrā / trirucchritau patākāmudrā / caturucchritau ghaṇṭā / tadeva hastaṃ tarjanyoparisthitau taṃ chatramudrā / sarveṣvavanateṣu phalamudrā / huṃ / aṅkuśāgrāṅgule tarjanyāṃ vasthitaṃ aṅkuśamudrā / tadeva tarjanīṃ dṛḍhamuṣṭāvasthitaṃ muṣṭimudrā / tadeva sūcyāgrasthitau tiryak śūlamudrā / ubhayatarjanyopetaṃ mahāśūlamudrā / ekāṅguṣṭhocchritaṃ ekaliṅgamudrā / tadeva mudrā hṛdaye sthāpayet / manorathamudrā bhavati / tadeva hastau sampuṭākāre yamalaṃ kṛtvā uparyupari yamalamudrā / tadeva kuḍmalākāraṃ vikāśya mūrdhnaṃ kṣipet utpalamudrā / tadeva pūrṇamākāśākāraṃ pūrṇamudrā / mūrdhni sthitā tadevādha muṣṭyoparacitaṃ mañjuśriyaḥ yaṣṭimadrā / punaḥ citrīkṛtau karau svastikaṃ mañjuśriyasyordhvagaṃ mālatīkusumānaraktaṃ sarvaṃ bandhitavyam / tadeva hastau viparītaveṣṭya madhyamāṅguliprasāritāgram / iyamaparā kārttikeyasya mañjuśriyaḥ śaktimudrāḥ / ghaṇṭā patākā ca pūrvavad jñeyā / tadeva hastau sampuṭīkṛtya vikāsayet / iyamaparā padmamudrā mañjuśriyaḥ / tadeva hastau tiryagavasthitau sunetrīkṛtau svastikākāraṃ kārayet / aṅgulībhiścaturbhiścaturdiśyavasthitau suprasāritau madhyasuvinyastaiḥ / iyamaparā mañjuśriyaḥ svastīkamudrā / tadeva hastau karapallavākārau anyonyaviśliṣṭau aṅgulībhiḥ / iyamaparā pallavamudrā / tadeva muṣṭyau kṛtau / iyamaparā sarvabuddhāspadamudrā / mañjuśriyaḥ tadeva dharmabherīmudrā / tadeva hastau sampuṭīkṛtau madhye suṣirau tarjanyā pariveṣṭya mūlāṅguṣṭhatalavinyastau aṅguṣṭhāvanatau śaṅkhākārakṛtacihnau / iyamaparā mañjuśriyaḥ dharmaśaṅkhamudrā / cakraṃ pūrvavat / dharmacakrākāraṃ iyamaparā mañjuśriyaḥ dharmacakramudrā / tadeva mudraṃ lalāṭe nyastaṃ nṛtyayogaṃ kṛtvā kṣipedavasavyayogena / iyamaparā mahākrīḍāvikurvāṇamudrā / mūlamantreṇaiva mahābhayebhyo prayoktavyā naśyante avikalpata iti |

evamanena prayogeṇāsaṅkhyeyāni mudrāṇi bhavanti / asaṅkhyeyāśca mudrākalpamantratantrāśca / asaṅkhyeyāni ca draṣṭavyāni / mahāprabhāvodgatasvayambhuvodbhavāḥ / tāni ca sarva prayoktavyāni / iha kalpavisare sarvāṇi ca śucivastrāntarāvanaddhena prayoktavyāni / yathā asamayajñaiḥ sattvairna dṛśyante / evaṃ mahāprabhāvāni / anyathā samayavyatikrama iti / etā sādhanopayikāni karamudrāṇi hastavinyastā nṛttagītaprayogaiścānekāni bhavanti / rutaviśeṣaiśca sattvānāṃ kramaśaḥ kathita evamadhunā maṇḍalasādhanopayikāni mahāmudrāṇi bhavanti |

Vaidya 317

sarvabuddhānāṃ tathā stūpā bhuvi dhātuparaṃ paṭe /
bodhisattvānāṃ tathā padma śrāvakāṇāṃ parimaṇḍalam // Mmk_36.79(="74") //

caturasraḥ pratyekabuddhānāṃ kathitā trimaṇḍalo /
nānāvāhananānā vividhābharaṇavibhūṣaṇā // Mmk_36.80(="75") //

nānāpraharaṇāścaiva devayakṣagrahāparām /
nṛpāṃ puruṣamataḥ syāt ṛṣīṇāṃ daṇḍamakaṇḍaluḥ // Mmk_36.81(="76") //

yasya yo praharaṇaṃ nityaṃ yo vā vāhanabhūṣaṇā /
tasya kuryānmudrā saṃkṣepānmaṇḍaleṣviha // Mmk_36.82(="77") //

ādityacandrau tadā kuryānmaṇḍaloparimaṇḍalau /
saṃkṣepād yasya yo bhūmi tadeva manasāhvaye /
vividhāḥ prāṇino proktā teṣāṃ teṣāṃ tadā nyaset // Mmk_36.83(="78") //

bahuprakārā sattvākhyā bahumudrāśca prakīrttitā /
teṣāṃ karmato kuryād vidhānena maṇḍale // Mmk_36.84(="79") //

brahmasya padmaṃ śakrasya vajraṃ varuṇasya pāśaṃ rudrasyaṃ śūlaṃ durgasya paṭṭiśaṃ ṛṣisya kamaṇḍalu yamasya daṇḍaṃ dhanadasya gadā kuberasya khaḍgaṃ hutāśanasyāgnikuṇḍaṃ pṛthivyā kalaśaḥ evamādayo yathā yasya praharaṇāni ābharaṇāni ca loke 'dya dṛṣṭāni tāni sarvatra yathānusmarataḥ vidhinā tāni sarvāṇi sarvamaṇḍaleṣu prayoktavyāni kalpoktena vā vidhānenālikhitavyāni sarvamaṇḍalāni sarvasattvānāṃ arthāya hitādhyāśayena cetasā sarvasattvānāṃ karuṇāyamānena utpāditabodhicittena sarvasattvānukampayamānena sarvamaṇḍalānyabhilikhitavyāni sarvamaṇḍalābhiṣekābhiṣiktaiḥ mahāmaṇḍalābhiṣiktairvā / āryamañjuśriyaḥ dṛṣṭamaṇḍalābhiṣiktena / anyavaśyaṃ sarvamaṇḍalāṃ likheta / āryamañjuśrīḥ manasi kartavyaḥ / yat kāraṇam / abhiṣikto mayā sarvabuddhaiśca gaṅgāsikatāprakhyaiḥ sarvamantrāṇāṃ gambhīratattvārthanayadharmadeśanā kumārabālarūpiṇā mantrarūpeṇa sattvānāmarthaṃ kariṣyasīti //

na mantramudrasaṃyuktaṃ na kuryād dharmasamāhitam /
ahitaṃ kuryānnātra nāhitaṃ hitamīpsitam // Mmk_36.85(="80") //

mudrāmantrasamāyukto ahitaṃ caiva nivārayet /
hitāhitaṃ sadā sarvaṃ ahitaṃ caiva nivāraṇam // Mmk_36.86(="81") //

hitaiva sarvamantro kuryānmantramudrito /
na mudramantra tatkuryānna mantraṃ mudritaṃ tathā // Mmk_36.87(="82") //

mudrārthasaṃyukto saphalārthā sādhayiṣyate /
saphalaṃ mudrasaṃyukto mantro mudraphalodayaḥ // Mmk_36.88(="83") //

Vaidya 318

sādhayet karmavistāraṃ mudrasamaṃ cintā /
śāntikā ye tu mudrā ye mantrā caiva śāntike // Mmk_36.89(="84") //

mantramudrasamāyogā śāntikaṃ karmamārabhe /
pauṣṭikeṣu ca mantreṣu badhnīyānmudrasambhavam // Mmk_36.90(="85") //

pauṣṭikaṃ mudramityāhuḥ kathitā mantrayojitā /
śāntike śāntikaṃ kuryāt mudramantreṣvihoditaiḥ // Mmk_36.91(="86") //

jinaiḥ jinamantramukhyaistu mudraiścāpi vibhāgataḥ /
śītaleṣu ca sarvartusarvakarmāṃśca sādhayet // Mmk_36.92(="87") //

puṣṭyarthaṃ kathitā mantrāḥ abjakule tu samudbhavā /
mantratantrāni tīkṣṇaiḥ mudraiścāpi tavoditaiḥ // Mmk_36.93(="88") //

vikhyātaiḥ kathitairmantraiḥ mudraiścāpi maharddhikaiḥ /
abjake tu samādiṣṭaiḥ śucibhiścaiva dīpitaiḥ // Mmk_36.94(="89") //

praśastaiḥ maṅgalaiścāpi ārogyārthasupuṣkalaiḥ /
krodhayuktaistathā mantraḥ mudraiścāpi varṇitaiḥ // Mmk_36.95(="90") //

bhogārthasampadoddiṣṭaiḥ nirmalaiścāpi śobhanaiḥ /
śuklaiḥ sitamudraistu mantramudrasamoditaiḥ // Mmk_36.96(="91") //

sādhayet sampadāṃ mantrāṃ bhogakārā janmani /
tathāvidhaiḥ mantramudraistu sādhitā saphalodayā // Mmk_36.97(="92") //

krodhamantrā tathā proktā mantrādyā prāṇoparodhikā /
kathitā vajriṇe tantre jinābje ca samudbhave // Mmk_36.98(="93") //

tejino bahudhā ugrā duṣṭasattvadamāpahā /
niyuktā prāṇahiṃsāyāṃ na kuryāt tāṃ tu dhīmatā // Mmk_36.99(="94") //

mudrā ca daṇḍadamanavajraśūlābhipaṭṭiśā /
vividhā praharaṇāṃścaiva mahāśūlāstu yamāntake // Mmk_36.100(="95") //

saṃyuktā mantribhiḥ kṣipraṃ kṛtvā prāṇāpahaṃ dhruvam /
tanna kuryācca taṃ dhīmāṃ sarvaprāṇoparodhinam // Mmk_36.101(="96") //

bhajenmantratantrajñaḥ krūraṃ krūrasamudritam /
mudrā krūrataraḥ proktā krūramantreṣu yojitā // Mmk_36.102(="97") //

krūrasattvaiḥ yathā siddhā krūrakarmāntacāribhiḥ /
vividhāṃ nārakāṃ duḥkhāṃ prāpnotīha sa durmatiḥ // Mmk_36.103(="98") //

na kuryāt krūramantrebhyo duḥśīlānāṃ cābhicārukam /
krūramantra tathā mudraṃ na dadyuḥ sarvato janāḥ // Mmk_36.104(="99") //

Vaidya 319

yasmāt phalamaniṣṭaṃ vai ranubhūye punaḥ punaḥ /
na vidyā sukhaṃ tadā mantrī krūraka + + // Mmk_36.105(="100") //

+ + + + + + + + + + + + + + + + + + samoditā /
tridhā + + + + + + + + + + + + siddhiṣu dṛśyate // Mmk_36.106(="101") //

iṣṭaṃ iṣṭaphalāyattaṃ + + + + + + + + + + /
homaṃ krūrakarmeṣu tasmāddharmāṃ vivarjayet // Mmk_36.107(="102") //

muniśreṣṭho sa yogā + + + + + + + + + + + + + /
+ + + + + abjino gītā hīnā krūrakarmabhiḥ // Mmk_36.108(="103") //

gītā vajrakule mantrā tridhā te parikīrttitā /
hīnotkṛṣṭama + + + + + + + + + + + + + + // Mmk_36.109(="104") //

+ + mudrasamuddeśaṃ bahumantrārthavistaram /
kathitā jinavaraiḥ pūrvaṃ adhunā ye ihoditā iti // Mmk_36.110(="105") //

bodhisattvapiṭakāvatasaṃkāt āryamañjuśriyamūlakalpāt catustriṃśatimaḥmahāmudrāpatalavisaraḥ parisamāpta iti //

Vaidya 320

Atha saptatriṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīye mūlakalpe aparamapi mudrā paramaguhyatamam / sarveṣāṃ mudrātantravidhānaṃ sarvamantrāṇāṃ sammataṃ sarvamantraiśca saha saṃyojya sarvakarmaprasādhakaṃ samyak sambodhimārgaviśodhakaṃ sarvabhavamārgavināśakaṃ sarvasattvopajīvyaṃ āyurārogyaiśvaryasarvāśāpāripūrakaṃ sarvabodhipakṣadharmaparipūrakaṃ sarvasattvasantoṣaṇakaraṃ sarvasattvamanāśābhirucitasaphalābhikaraṇaṃ sarvakarmakaraṃ sarvamantrānuprasādhakaṃ sarvamudrāmantrasametam / śṛṇu kumāra mañjuśrīḥ /

ādāvevoṣṇīṣalakṣaṇaṃ bhavati / prasṛtasamohānobhayapāṇinā jihvā ānāmikāṅgulyau karamadhye nakhe nakhaṃ paridhāya aṅguṣṭhāgreṇopagūḍhāḥ kanyasau sūcyākāreṇa saṃhatāgrā tathaiva madhyamā samanakhaśikhāsaṃsaktamadhyagau pradeśinyau sūcyākārasamantāvabhāsoṣṇīṣamahālakṣaṇaṃ nāma mahāmudrā / bhavati cātra mantraḥ - āḥ maḥ haṃ / tadeva pradeśinyau sañcārya nakhena nakhamālabhet / maṇḍalākārasūcyābhiḥ kudṛṣṭiśalyaviparyāsadāhanaṃ nāma mahādharmacakramudrā / mantraṃ cātra bhavati - om dhuna pātaya chinda cakre vajriṇi hūṃ samayiravo bhāge pradeśinyo nirgugugulyākātṛkaṃ caturmārāriśayanī / vajravīrā calācalamahā mahīkleśāsanī nāma mahāmudrā / mantraṃ cātra bhavati - om vajrānani hūṃ phaṭ /

paryak tu mudrā mantrā ca saṃyuktā sarvakarmasu /
naśyante sarvavighnā vai śaradaiva yathāmbudā // Mmk_37.1 //

caturmārakṛtā ye ca ye ca vighnā sasurāsurāḥ /
naśyante dṛṣṭamātraṃ vai mudraṃ paryamuttamam // Mmk_37.2 //

paratastulyamuddiśya tṛtīyā muktapradeśinī /
saṅkucitāgryā śubhā caiva muṣṭistathāgatī smṛtā // Mmk_37.3 //

trailokyena mahāmaheśvaragabhastimālinī nāma mahāmudrā / mantraṃ cātra bhavati - om vijaye haḥ / tathāgatamuṣṭimudrā ca / ebhiranyatamairmudrai hastadvayenāvabadhvā sādhanakāle pūrvasevākāle vā sakṛduccārya yāvadicchaṃ japet niṣaṇṇo sthito vā / evaṃ sarvavighnavināyakāḥ avatāraṃ na labhante / siddhiścābhimukhībhavati //

tā eva pradeśinyaḥ sañcārya madhyamayopari saṃsaktāgrāṃ kārayet / udgatoṣṇīṣamudrā / mantraṃ cātra bhavati - om jvalojjvala dīptodgatoṣṇīṣa dhuna dhuna hūṃ //

tā eva pradeśinyo sañcārya madhyamasūcyā sadā nakhaśikharasaṃsaktā nirbhugnagulphakuṇḍalākāramudrā sitātapatroṣṇīṣa / mantraṃ cātra bhavati - oṃ ma ma ma ma hūṃ niḥ //

tā eva pradeśinyau paratastulyamudyamya āśleṣya madhyamasūcye tejorāśimudrā / mantraṃ cātra bhavati - oṃ tathāgatoṣṇīṣa anavalokitamūrdhni tejorāśi hūṃ jvala jvala eka eka dara vidara cchinda bhinda hūṃ hūṃ sphaṭ sphaṭ svāhā //

Vaidya 321

tā eva pradeśinyāgrasaṃsaktamadhyamasūcye maṇḍalākāro jayoṣṇīṣamudrā / mantraṃ cātra bhavati - oṃ jayoṣṇīṣa jvala jvala bandha bandha dama dama ṅraṃ ṅraṃ ṅraṃ haḥ hana hūṃ jayoṣṇīṣamantrā //

tayaiva pradeśinyāgrā sañcārya madhyamadhyamasūcyā nakhasyopari tṛtīyabhāge śliṣṭā cakravartimudrā / oṃ namo apratihatatathāgatoṣṇīṣāya anavalokitamūrdhni cakravarti hūṃ jvala jvala dhaka dhaka dhuna dhuna vidhuna trāsaya mārayotsādaya hana hana aṃ aṃ aḥ aḥ kaḥ kaḥ proṃkhini proṃkhini kuṇḍalini aparojitāstradhāriṇi hūṃ phaṭ / cakravarti tā eva pradeśinyāgrā sañcārya madhyamasūcyā nakhasyādhastāt tṛtīyabhāge saṃyuktā mantrādhipasya cakravarttine mudrā / tā eva pradeśinyāgrā sañcārya sūcyā nakhasyādhastāt saṃsaktā mantrādhipasya mudrā / tā eva pradeśinyāgrā sañcārya madhyamasūcyā nakhaparvayorantare saṃsaktā mahācakravarttine mudrā / tā eva pradeśinyāgrā sañcārya madhyamasūcya tṛtīye parve adhastāt saṃsaktā kuṇḍalākāreṇa mahācakravartine mudrā / tā eva pradeśinyāgrā sañcārya tṛtīye parve madhyamasūcyā parvayorantare saṃsaktā mantrādhipasya mahācakravartine mudrā / tā eva pradeśinyāgrā nirbhugnagulphasatrikaṃ madhyamasūcyā madhyamaparvayoradhastāt saṃsaktā parvatṛtīyena aparājitoṣṇīṣacakravarttina hṛdayamudrā / mantraṃ cātra bhavati - om aparājitā dhik //

tā evoṣṇīṣamūlamudrāyānyatamena vā sopacāravinyāsa sarvakarmāṇi kārayedaṅguṣṭhāgraiścalitairanāmikā parāmṛjyotkarṣayedāvāhanam / mantraṃ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya ehi ehi bhagavaṃ dharmarāja pratīccheyaṃ ardhyaṃ gandhaṃ puṣpaṃ dhūpaṃ balyaṃ dīpaṃ ca / māṃ cābhirakṣāpratihatabalaparākramāya svāhā / āvāhanaṃ śuklapuṣpaiḥ svarūpeṇārdhyapādyamācamanīyamāsanopaviśane tadānenaiva diśi vidiśi adha ūrdhvaṃ ca bandhayet //

tā evānāmikau aṅguṣṭhāgrairapamṛjyātha nāmayet / madhyame parve spṛśyotkṣipet / visarjanārgheṇa svadevatāyā apasavyena bhrāmayet / mudrā diśābandhā muktā bhavanti / mantraṃ cātra bhavati - namo 'pratihatoṣṇīṣāya gaccha gaccha bhagavaṃ dharmarāja pratīccha mayārdhyaṃ gandhaṃ puṣpaṃ dhūpaṃ māṃ ca rakṣāpratihatabalaparākramāya / mudrā mantravisarjanārgheṇa //

tā eva pradeśinyau adhastāt tṛtīye parve madhyamasūcye saṃsaktāvanyonya aṅguṣṭau saha kanyasaiḥ niḥpīḍitamuṣṭiḥ madhyamasūcyau / mantraṃ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya om om hrauṃ bandha hūṃ phaṭ / apratihatoṣṇīṣa tejorāśe / mudrāmantrā sarvabandhādiṣūpayujyate sarvakarmikaḥ //

tā eva pradeśinyau ākuñcitāgrā madhyamasūcyā tṛtīyaparve dīṣidasaṃsaktā vikaraṇoṣṇīṣamudrā / mantraṃ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya vikaraṇa dhuna dhuna hūṃ vikaraṇoṣṇīṣaḥ bhagavato vidyādhipate mahāvidyārājā uṣṇīṣatantre sarvavighnavināyakopaghotaṣvabhiṣekamātmarakṣādiśābandhamaṇḍalabandhādiṣu sarvakarmeṣu prayujyate //

tā eva pradeśinyau vikasitākuñcitāgrā calitākṛṣṭau agnerāvāhanaṃ paścāddhomayāmīti / (Vaidya 322) eṣa eva visarjanaṃ vikṣiptaiḥ pradeśinyau jvālāmālinyoṣṇīṣamudrā / apratihataḥ sarvakarmasu / mantraṃ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya ehyehi tejomāline agnaye svāhā //

tā eva pradeśinyau ākuñcitāgrā madhyamasūcyā tṛtīye parve madhyamaparvayorantare saṃsaktā balotkaṭoṣṇīṣamudrā / mantraṃ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya imaṃ gandhaṃ puṣpaṃ dhūpaṃ baliṃ dīpaṃ ca pratīccha hara hara sarvabuddhādhiṣṭhite dharmarājāpratihatāya svāhā //

gandhādiṣu mantraḥ - viparyastānāmike tṛtīye tṛrvāṅguṣṭhe saṃsaktā pradeśinyaḥ sūcyākāraḥ vajratejoṣṇīṣamudrā / apratihataḥ sarvavināyakānām / anena nigrahaṃ kuryāt sahāyānāṃ dikkālānāṃ ca / evamebhirmantramudraiḥ rakṣā japakāle sādhanakāle maṇḍale 'pi sarvakarmāṇi kartavyāni / mantraṃ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya sarvavighnavidhvaṃsanakarāya troṭaya svāhā //

anāmikayoraṅguṣṭhamūle kuṇḍalākārastathaiva ca pradeśinyau sūcyākāraḥ sarvatrāpratihato 'parājitoṣṇīṣamudrā / mantraṃ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya sarvatrāparājitāya samaye śānte dānte dharmarājabhāṣite mahāvidye sarvārthasādhani svāhā / ghṛtahomādiṣu śāntikapauṣṭikāni karmāṇi kuryāt //

etāvanāmikāyāḥ kuṇḍalayoḥ pradeśinyau kuñcitāgrā pratihateta śaṅkaroṣṇīṣamudrā / mantraṃ cātra bhavati - namo bhagavate apratihatoṣṇīṣa oṃ śaṅkare svāhā / rakṣā sarvakarmasu //

aṅguṣṭhāgrau anāmikayostṛtīye parvenākrāntā tathaiva pradeśinyau sūcyā vajrāpratihatasamayoṣṇīṣamudrā sarvatra samayasādhāraṇaḥ / mantraṃ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya / om saṅkare samayaṃ svāhā //

aṅguṣṭhāgrau anāmikayormadhye parveṇākrāntā pradeśinyau kuñcitāgrā madhyamasūcyā madhyamaparvasaṃsaktāpratihatamahāsamayoṣṇīṣamudrā devāsureṣu yujyate samaye sthāpitā / mantraṃ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya om śaṅkare mahāsamayaṃ svāhā / anayā maṇḍalabandhaṃ kṛtvā japeccakravarttinamapi samaye tiṣṭha tiṣṭha / anyāṃścakravartināṃścābhibhavati / tatraiva sthāne japaṃ kurvaṃ sarvalaukikalokottarāṇāṃ gantrāṇāṃ asaktādanyonyaṃ vidyāprabhāvabalavighātaṃ karttum / ekasmiṃ sthāne sarvajāpinām / evamādyā uṣṇīṣarājānaḥ asaṅkhyeyāni bhavanti / vistareṇa karttavyaṃ sarvatathāgatakulam //

iha hi mañjuśrīḥ kalparāje aparimāṇāni mantrāṇi bhavanti / mudrāścaiva vividhākārā / saṃkṣepato 'haṃ vakṣye / yadi vistaraśo katheyam aśakyaṃ sarvamānuṣyaiḥ āmānuṣaiśca kalpasahasreṇāpi kālapramāṇenodgṛhītuṃ dhārayituṃ vā / tasmāt tarhi mañjuśrīḥ saṃkṣepataḥ kathayiṣyāmi samāsenopadhāraya //

hṛdayasya mune mudrā kathyate pravarā iha /
tato devātidevasya mudrā vai ścakravarttinaḥ // Mmk_37.4 //

Vaidya 323

avalokitacandrasya bodhisattvasya dhīmataḥ /
vajrapāṇestato mudrā yakṣendrasya prakīrttitaḥ // Mmk_37.5 //

tato 'nyeṣāṃ tu mudrāṇāṃ mahatāmamitaujasām /
dūtadūtīgaṇāṃ sarvāṃ ceṭaśceṭī tathā parām // Mmk_37.6 //

yakṣā yakṣīstathā devāṃ nāganāgī tathāparām /
kiṅkaraḥ kiṅkarīṇāṃ ca piśāca piśācīnāṃ ca // Mmk_37.7 //

maharddhikā rākṣasīnāṃ tathānyāṃ surayoṣit /
daityamaṅganāṃ siddhavidyādharāṇāṃ ca sarveṣāṃ ca // Mmk_37.8 //

amānuṣāṇāṃ nāmānuṣyāṃścāpi sarveṣāṃ tribhave janmaniḥsṛtām /
sarveṣāṃ tu jantūnāṃ mudrā hyuktā pṛthak pṛthak // Mmk_37.9 //

mantrāstu vividhākārā nānākarmasamādhikā /
rājakule mānikule cāpi teṣāṃ mudrā pṛthak pṛthak // Mmk_37.10 //

arhapratyekabuddhānāṃ ubhau mudrau śubhodayau /
sarveṣāṃ bodhisattvānāṃ daśabhūmipratiṣṭhitām // Mmk_37.11 //

mudrā hṛdayamantrā ca ekaikaḥ parikīrttitā /
divyayakṣakule cāpi ṛṣigandharvapūjite // Mmk_37.12 //

kule saptamake proktā mudrā gandharvamāśritā /
tathāṣṭamake mudrā kulebhyo parikīrtitā // Mmk_37.13 //

sarve mudrā samākhyātā aparāśca sugatāhvayā /
pṛthak pṛthak mantreṣu laukikeṣu sasaugate // Mmk_37.14 //

mudrāsahito mantraḥ dīpro bhavati karmasu /
mudrākṣepādikuśalaṃ nānuyānti vināyakāḥ // Mmk_37.15 //

atha khalveṣāṃ mahāmudrādīnāṃ lakṣaṇaṃ bhavati / buddhānāṃ bhagavatāṃ hṛdayamudrālakṣaṇaṃ bhavati / hastadvayenānyonyamaṅgulīḥ sanniyamyāṅguṣṭhau darśayet / saiṣā tathāgatānāṃ hṛdayamudrā / eṣaiva dakṣiṇenāṅguṣṭhena ekaikadarśitena padmadharasya mudrā bhavati / vāmetarasya pūrvamuṣṭiṃ kṛtvā madhyamāṅguliyugalaṃ pramuñca prasṛtaṃ kṛtvaikataḥ vajrākāram / eṣā vajradharasya mudrā / ekasūcīmavanāmya eṣā gandhahastine bodhisattvasya mudrā punarevotkṣipya maṇḍalākāraṃ kuryāt / eṣa gajagandhasya mudrā / ubhayorapyekaṃ parvaṃ kuñcayet / eṣā maṇikule mudrā / sarveṣāṃ maṇicarāṇāṃ jambhale jalendrādīnāṃ mantraiḥ taireva yojayet / tarjanīyugalaṃ dviparvaṃ kuñcitānyonyanakhasaṃyuktam / eṣā yakṣakule mudrā pañcakādīnāṃ yakṣamaharddhikānām / anyonyanakhasaṃyuktaṃ aṅguṣṭhaṃ nakhopari dhārayet / tathaiva hastau pūrvavat kārayitvā madhyamāṅguliyugalaṃ utthāya sūcikākāraṃ kārayitvā eṣā sarvadevānāṃ mudrā (Vaidya 324) divyakule akaniṣṭhādīnāṃ divaukasām / bhūyastathaiva hastau saṃyamya muṣṭiṃ badhvā aṅguṣṭhau darśayet / sauṣā pratyekabuddhāryaśrāvakānāṃ mudrā //

ityetāmaṣṭau mudrāsu kulā cāṣṭasamāvṛtā /
sarveṣāṃ jinaputrāṇāṃ mudrāmekaṃ tu vakṣyate // Mmk_37.16 //

prasṛtāñjalivinyastaṃ īṣitsaṅkucitaṃ punaḥ /
sa eṣā kathitā mudrā bodhisattvāṃ mahīyasām // Mmk_37.17 //

cintāmaṇiḥ khakharakaṃ saṅghāṭī pātracīvaram /
daṃṣṭrābhayahastaṃ ca mudraitāḥ saptakaṃ muneḥ // Mmk_37.18 //

dṛṣṭimaitrīprabhājāladaśanatorṇa sugataḥ sthitiḥ /
imāpyasā parā mudrā jinasyātmaśarīrajā // Mmk_37.19 //

dvau saptakau gaṇāvetau mudrā pañca mayā smṛtā /
hṛdayasya muneḥ sahitāni viṃśatyuktādisvayambhuvaiḥ // Mmk_37.20 //

purā kathitā hyete mudrā ādijinaiḥ tadā /
parivāraḥ samākhyāto viṃśakaścakravarttinaḥ /
paramaṃ parasaṅkhyātā mudrā mantrāśca niśritā // Mmk_37.21 //

udgataṃ kuṇḍalīkṛtya cintāmaṇimudrā / paryaṅke vāmadakṣiṇe muṣṭimaṃsadeśe dhāraye / khakharakamudrā bhavati / hastasampuṭenānyonyamabhimukhaṃ saṅghāṭīmudrā bhavati / pātraṃ sampuṭādhāraḥ cīvaraṃ vāmahastena daṃṣṭrā hṛdayamudrāyā vāmamekamaṅguṣṭhamunnatam / abhayahastamabhayāvanataḥ vāmacīvarāvalambataḥ abhayahastaḥ sampuṭe madhyamāṅguliyugale tarjanyau bahiḥ kuñcitau niveśayet madhyāṅguṣṭhau / eṣā buddhalocanamudrā bhavati / eṣaiva evā parvakuñcite tarjanī ekataḥ kuryād buddhamaitrī / añjali viralāṅguliṃ kṛtvā tarjanyanāmikā gopayet sūcītrayeṇa / māmakī mudrā bhavati / añjaliṃ kṛtvā tarjanīmadhyamāṅgulibahiḥ tṛtīyaparve kuñcite sandadhyādaṅguṣṭhau pṛthak aṅgulyākāreṇa bhogavatīmudrā / vāmahastena tarjanyā madhyamayā ca vijayā / dakṣiṇayā tryaṅgule vajraṃ kaṭideśe dhārayet //

evamevāṣṭau mahāmudrā ātmanā śirasi vidyārājamudrā badhvā sarvakarmāṇi kārayet / samaye vā maṇḍale puṣpāṇi kṣipet / pūrvanirdiṣṭena vā vidhinānena vā kuryāt / yathepsataḥ sarvakarmāṇi kārayet / vidyāmantrābhihitāni samayāni bhavanti mudraiḥ samudritāni mudrāprabhāvāni / yanmudraṃ sahasā asthāne badhnīyāt sa evāsya samayabhaṅgo bhavati / yad vajraṃ tacchūlam / triśūlavajrayorviśeṣo nāsti / yadūrdhvaṃ tad vajradharasya mudrā bhavati / adharastācca maheśvarasya / madhye ācāryagurudakṣiṇīyāṃ sarveṣā ca manuṣyāṇāṃ ekāṅgulimucchrite sarveṣā manuṣyāṇāṃ dvipadacatuṣpadabahupadāpadavibhavasaṃsthitānāṃ sattvānāṃ mudrā bhavati / dvirucchritai sarveṣāṃ yakṣayakṣīṇāṃ mudrā bhavati / trimucchritaiḥ sarvavidyādharavidyādharīṇāṃ mudrā bhavati / caturucchritaiḥ samapāṇitalavinyastaiḥ sasurāsurāṅganānāṃ mudrā bhavati / kṛtāñjalividhinyastau hastau śobhanākārasaṃsthitau sarveṣāṃ rūpādhacarāṇāṃ (Vaidya 325) devānāṃ mudrā bhavati / tadeva hastau ārupyādhacarāṇāṃ devānāṃ mudrā bhavati / tadeva hastau suṣirasampuṭākārau muṣṭinibandhanau kāmadhātveśvaraprabhṛtīnāṃ sarveṣāṃ kāmadhātusthitānāṃ sanaratiryakpretayāmalaukikānāṃ sattvānāṃ mudrā bhavati / tāmeva mudrāmekamaṅgulimutsṛjya sarveṣāṃ piśācapiśācīnāṃ mudrā bhavati / dvimutsṛtai rākṣasarākṣasīnāṃ / trimutsṛtaiḥ sarvakravyādādīnāṃ grahamātarakūṣmāṇḍādīnāṃ piśitāśināṃ sarveṣāṃ ca ḍākinīnāṃ vyantarādīnāṃ ca sakaśmalāṃ caturbhiraṅgulībhiḥ saṅkucitaiḥ sarvakaśmalāṃ mudrā bhavati / mudrairākṛṣṭairākarṣaṇaṃ mudrairutkṣiptairvisarjanam / svacittena sarvakarmāṇi kārayet //

ebhireva mudraiḥ yatheṣṭataḥ svakaṃ svakaṃ mantraṃ niyojayet / nānyeṣāṃ nānyakarmāṇi kārayet / tasmiṃ tasmiṃ niyuñjyād yasmiṃ yasmiṃ mantrā bhavanti /

anullaṅghyā hyete mudrā sarvabuddhairadhiṣṭhitā /
aśaktā sarvasattvā vai mudrāṃ dṛṣṭvāpi kopitum // Mmk_37.22 //

mudrolaṅghanād vināśamāpnuvanti / mudrāṇāṃ vināśāt samayabhraṃśaḥ sarvavidyāvyatikramaśca niṣṭhāyāṃ raurave gatiḥ avīcyāyāṃ vā mahānarakopapattiḥ gāḍhataramevāpnuvanti vighnakartāro / ye ca mudrāsamayamadhitiṣṭhante teṣāṃ cirasaukhyamanalpakaṃ bhavati mahādivaukasopapattiśca gatiniṣṭhāyāṃ niyataṃ bodhiparāyaṇo bhavati / saṃkṣepato mudrā bahuprakārā prakāśitā ādibuddhaiḥ bodhisattvaiśca maharddhikaiḥ / na śakyamasya paryantaṃ gantuṃ saṅkhyāgaṇanāṃ vā kartum / sarvasattvaiśca udgrahītum / saṃkṣepataḥ jinakule vidyārājacakravarti ekamakṣaraṃ rakṣārthaṃ tasya mudrā bhavati //

vāmetarasya pūrvaṃ muṣṭiṃ kṛtvā madhyamāṅguliyugalaṃ pramuce prasṛtaṃ kṛtvaikataḥ / ubhayorapyekaṃ parva kuñcaye / tarjanīyugalaṃ dviparva kuñcitaḥ anyonyanakhasaṃyuktaṃ aṅguṣṭhanakhopari dhārayet / eṣa cakravarttimudrā sarvakarmikā pravarā sarvamantrāṇāṃ nirdiṣṭā lokatāyibhiḥ / pūrvanirdiṣṭena ekākṣaracakravarttinā saṃyuktā sarvakarmikā bhavati / anena sādhitena sarvaṃ tathāgatakulaṃ sarvāśca laukikalokottarāḥ mantrāḥ siddhā bhavanti / anena japyamānena sarvamantrā japtā bhavanti //

anyadavaśyaṃ sādhakena pūrvataḥ asmiṃ kalparāje pracodite mantravare aṣṭasahasraṃ jāpaḥ kartavyaḥ / evamete sarvavidyāḥ āmukhībhavanti āśu siddhiṃ prayacchanti / kṣipraṃ ca varadā bhavanti / niyataṃ bodhiparāyaṇaḥ padmadharamudrāyāḥ ekākṣarāvalokiteśvarahṛdayena saṃyuktaḥ sarvakarmāṃ karoti / paṇḍaravāsinyā vā vidyāmudreṇa vā saṃyuktā tathaiva sarvakarmāṃ karoti / vajradharasya mudrayā tasyaiva ekākṣarahṛdayena saṃyuktaḥ tathaiva sarvakarmāṃ karoti / māmakyā vā mahāvidyayā //

evaṃ rājakule ekākṣararājagandhabodhisattvahṛdayena evaṃ tenaiva mudrayā maṇikule yakṣakule divye ārye teṣviha ekākṣarahṛdayaiḥ teṣveva mudraiḥ sarvakarmāṇi kartavyāni / evaṃ sarvatra sarvamudraiḥ sarvamantraiśca sarvakarmāṇi kartavyāni / yathāyuktitaḥ vidyāmantrabalādhānā nyaset / nānyataḥ karmāṇi kartavyāni //

Vaidya 326

evaṃ dakṣiṇakaravinyastaṃ svastyodyataḥ brāhmaṇasya sahāmpateḥ ekaliṅgamudrāyā maheśvarasya cakramudrāyā viṣṇoḥ añjalirākośaviralavinyastaḥ garutmanaḥ evaṃ ṛṣīṇāṃ śāpodyatahastamudraṃ evaṃ gandharvāṇāṃ sasurāsurāṇāṃ vāmahastamaṅguṣṭhasabhyantarīkṛtamukhamupadarśanamaṣṭisthitaṃ catuḥkumāryamudrā tenaiva mantreṇa evaṃ kārtikeyasya śaktimudrayā evaṃ yamavaruṇakuberayakṣarākṣasapiśācamahoragādīnāṃ sarveṣāṃ tribhavasaṃsthitānāṃ sattvānāṃ sarvagatiparyāpannānāṃ sattvadhātusanniḥśritānāṃ sarveṣāṃ grahamātarakravyādakaśmalādīnāṃ sattvānāṃ sarvataḥ sarveṣāṃ mudrānyuktāni / mantrāścaiva sarvataḥ niyujyānupūrvaśaḥ kramaśaḥ sarvataḥ sarvaṃ bhavati nānyataḥ //

ādau tāvat sādhakena asmin kalparāje tathāgatagatiḥ śubhā mahāmudrā mantrāśca tadaṅgā niśritā āryasamantabhadramahāsthānaprāptavimalagateḥ tvadīyā mañjuśrī utpalamudrā eteṣāṃ ca bodhisattvānāṃ ca mudrā avaśyaṃ sādhakena pūrvābhimukhasthitena ādityābhimukhena prātarutthāya śucinā śucisthānasthitena eteṣāṃ mudrāṇāmanyataraṃ badhvā ātmaśirasyopari kṣipedūrdhvam / eteṣāmanyatamaṃ ca mantraṃ japedaṣṭaśatam / sarvavyādhivinirmukto bhavati / dīrghāyuṣaḥ sarvavighnaiśca nābhibhūyate / sarvasattvānāmadhṛṣyo bhavati / sarvamantrāścābhimukhībhavanti / āśu siddhiṃ prayachanti / sarvabuddhaiścādhiṣṭhitāṃ bhavati / niyataṃ bodhiparāyaṇo bhavati / mañjuśrī kumārabhūtaścāsya kalyāṇamitro bhavati yāvadrābodhimaṇḍāt / katamā ca te mudrā mantrāśca bhavanti //

ādau tāvanmahāvīramudrā vakṣyate / hastadvaya sampuṭaṃ kṛtvā antaritāṅgulimaṅguṣṭhamunnatau parvatṛtīyabhāgākuñcitau eṣā mahāvīramudrā sarvatathāgatairbhāṣitā / mantraṃ cātra bhavati - āḥ vīraṃ hūṃ khaṃ / anena mantreṇa saṃyuktaḥ mudro 'yaṃ sarvakarmakṛt //

tadeva hastadvayaṃ sampuṭaṃ kṛtvā bhūyo vikasitamaṅgulībhiḥ samantato vikasitāṃ vajrākāram eṣā vikāsinī nāma mudrā varā ādibuddhaiḥ prakāśitā / mantraṃ cātra bhavati - om gaganasambhave dīpta dīpta jvālaya jvālaya buddhādhiṣṭhite vikāśaya vikāśaya sarvabuddhān / hūṃ hūṃ vikāsini phaṭ phaṭ svāhā / eṣā vikāsinī mudrā / anena mudreṇa saṃyuktā sarvakarmikā bhavati / grahāviṣṭānāṃ prajñāpayati / jalpāpayati grahagṛhītāṃ kravyādakaśmalagṛhītānāṃ viṣamūrchitānāṃ vā yathā yathā prayujyate, tathā tathā tat sarvaṃ karoti / eṣa saṃkṣepataḥ sarvārthasaṃsādhanī vidyāvikāsinyā mudrayā yuktā asiddhā ca kṣipramarthaṃ karoti /

hastadvaya sampuṭaṃ kṛtvā antaritāṅgulisamaṃ kārayad hṛdayamudrā / hṛdayaṃ saptavārāṃ hṛdayamabhimantrya moktavyā / evaṃ sarvatra / mantraṃ cātra bhavati - om godare vīra svāhā / tathāgatahṛdaya //

tadeva hasta sampuṭaṃ vicchuritāṅgulimanyonyasarvāgrāṅgulimadhye suṣirā uṣṇīṣamudrā / mantraṃ cātra bhavati - om droṃ bandha svāhā / eṣa sarvakarmikaḥ //

dakṣiṇahastenāṅguṣṭhaṃ muktaṃ muṣṭiṃ badhvā khakharakamudrā / mantraṃ cātra bhavati - om dhunājitaraṇa hūṃ / khakharakamantrā sarvakarmikaḥ //

Vaidya 327

anenaiva mudrayā saṃyukta vāmaṃ cīvarasaṃsaktaṃ kṛtvā cīvaramudrā / mantraṃ cātra bhavati - om rakṣa rakṣa sarvabuddhādhiṣṭhitātmacīvara svāhā / tathāgatacīvaraḥ / anenaiva mudreṇa sarvakarmāṃ karoti / cīvaraṃ cāsyābhimantrya prāvaret, subhago bhavati / mahārakṣā kṛtā bhavati / sarvagrahamātarapiśitāśinakravyādasakaśmalā sarvavighnāśca dṛṣṭamātrā prapalāyante //

vāmāṅguṣṭhadakṣiṇakaniṣṭhikānyonyāsaktau kṛtvādhaḥ hastasampuṭādhāraḥ pātramudrā / mantraṃ cātra bhavati - om lokapālādhiṣṭhita dhara dhāraya mahānubhāva buddhapātra svāhā / anenaiva mudreṇāyaṃ mantraḥ saṃyuktā sarvakarmikāḥ bhojanakāle smartavyaḥ / sarvagaraviṣā na prabhavanti //

karayugāvanaddhamuṣṭau tarjanyau madhyakuñcitau / eṣā sā cintāmaṇimudrā / mantraṃ cātra bhavati - om tejo jvala sarvārthasādhaka sidhya sidhya cintāmaṇiratna hūṃ / cintāmaṇiratnam / anenaiva mudreṇa saṃyukto sarvakarmakaraṃ śubham / anena cābhimantrya sarvābharaṇālaṅkāraviśeṣāṃ ābandhīta cātmano mahārakṣā kṛtā bhavati / paramasubhagaśca bhavati / svayamalaṅkṛtya dharmaṃ cābhimantrya saṅgrāmamavatarenna cāsya kāye śastraṃ nipatati / adhṛṣyo bhavati sarvaśatrūṇām / svasainyaṃ pālayate / parasainyaṃ cākrāmati //

evamādīni karmāṇi aparimāṇāni asiddha eva karoti / padmarāgamarakatādīnāmanyatama ratnaviśeṣaṃ gṛhītvā aṣṭaśatābhimantritaṃ kṛtvā dhvajāgre ātmano śirasi vā hastiskandhe vā śaṅgrāmaśīrṣeṇāvatīrṇonābandhayitavyam / niyataṃ parasainyamayuddhenaiva dṛṣṭvā bhaṅgamupajāyate / mahāṃstambhitatvaṃ vā bhavati / bhagnasainyā vā prapalāyante 'dhipatisteṣām //

anyonyāsaktāṅgulimuṣṭiṃ kṛtvā madhyamāṅgulisthāne tayostṛtīyaparvabhāge madhyakuñcite tarjanyonya sa eṣā dharmacakramudrā / mantraṃ cātra bhavati - om chinda bhinda hana daha dīpta cakra hūṃ / dharmacakra //

vāmapādamuktaṭkadakṣiṇajānubhūmisthaṃ vāmena pṛṣṭhataḥ prasārite prahārahastena dakṣiṇenāhuṅkṛtena sāvaṣṭambhaḥ / eṣā aparājitamudrā / mantraṃ cātra bhavati - om hulu hulu caṇḍāli mātaṅgi svāhā / aparājitā dharmacakrāparājitamantraḥ / ebhireva mudraiḥ saṃyuktaiḥ sarvakarmikā bhavati / saṃkṣepataḥ sarvaduḥkhāni chindati / yathā yathā prayujyate tathā tathā sarvakarmāṇi kurvanti //

veṇyotsaṅge tathaiva hastaṃ kṛtvā dakṣiṇena dharmadeśanāhastena tathāgataśaktimudrā bhavati / mantraṃ cātra bhavati - om vijaye mahāśakti durdhari hūṃ phaṭ vijayini phaṭ maṅgale phaṭ / tathāgataśaktiḥ / anenaiva mudreṇa saṃyuktā sarvakarmikā bhavati / sarvavighnāṃ sarvaduṣṭāṃ sarvaśatrūṃ sarvadevāṃśca stambhayati / eṣā aparyantaguṇā yathā yathā prayujyate tathā tathā sarvakarmāṇi karoti //

tathaiva hastau parasparāṅguliruttānau karau tarjanyāgrau sūcyākāreṇa mīlitau viparyastamadhomukhaṃ lalāṭe nyaset / eṣā ūrṇāmudrā buddhānāṃ bhagavatāmādibuddhaiḥ prakāśitā / mantraṃ cātra bhavati - namaḥ sarvatathāgatebhyo 'rhadbhyaḥ samyaksambuddhebhyaḥ / he he bandha bandha tiṣṭha tiṣṭha dhāraya (Vaidya 328) dhāraya nirundha nirundha ūrṇāmaṇi svāhā / tathāgatorṇāmantraḥ / anenaiva mudreṇa saṃyuktā sarvakarmikā bhavati / gorocanayā lalāṭe tilakaṃ kṛtvā japatā śatrumadhye 'vataret / adhṛṣyo bhavati / sarvaduṣṭaiśca na hiṃsate / saṅgrāmamadhyaṃ vā avataret / parasenābhaṅgaṃ dṛṣṭvā karoti / nādṛṣṭvā aparimāṇāṃ karmāṃ karoti / aparimāṇaiśca buddhairbhagavadbhirbhāṣitā //

añjali nirantaramanyonyāsaktāṃ kṛtvā tarjanyānyonyamadhyakuñcitau aṅguṣṭhoṅguṣṭhau / eṣā tathāgatalocanā mudrā / mantraṃ cātra bhavati - om ru ru sphuru jvala tiṣṭha siddhalocane sarvārthasādhani svāhā / eṣā tathāgatalocanā mantrā anenaiva mudreṇa saṃyuktā sarvakarmikā bhavati / akṣīṇyabhimantrya śatrumadhyamavataret / dṛṣṭamātrā vigataroṣā bhavanti / maitracittā hitaiṣiṇo bhavanti / mitratvamadhigacchanti / saṅgrāmaśīrṣo vā akṣiṇī mabhimantrya parasenāṃ nirīkṣayet saumyacittā bhavanti / na pratipraharasamarthā ayuddhenaiva nivartanti / sāhāyyaṃ tāvat pratipadyante //

ubhau hastau tathaiva pustakākārāṅguliracitau anyonyāgrāśliṣṭau tiryak sthitau / eṣā prajñāpāramitā mudrā / mantraṃ cātra bhavati - namo bhagavati cārudarśane om tha / eṣā bhagavatī prajñāpāramitā anenaiva mudreṇa saṃyuktā sarvakarmikā bhavati / mantraṃ japatā hṛdayaṃ parāmṛśet smṛtimāṃ bhavati / duṣṭārimadhye japaṃ kurvan teṣāṃ cittamapaharati / saṅgrāmamadhye vā dvipadacatuṣpadādīṃ sattvāṃ pratyarthikāṃ vimohayati / cittavikṣepaṃ vā karoti saṃkṣepataḥ / eṣā bhagavatī yathā yathā prayujyate tathā tathā sarvakarmāṇi karoti / saṃkṣepataḥ aparyantaguṇā aparyantaṃ cāsya kalpaṃ bhavati / aparyantāstathāgatānāṃ mudrā mantrāśca bhavanti / yathā sannipātaparivartī coktaṃ tathāgatānāṃ parivārāḥ te 'tra sarve mudrā mantrāśca prayoktavyā / anyatra cāsaṅkhyeyāni kalpāni bhavanti / mudrā mantrāśca te 'smiṃ kalparāje niyoktavyā //

evaṃ padmakule padmamudreṇa sahitā / mantraṃ bhavati - om jiḥ jiḥ jināṅgabhṛdbhayabhedine svāhā / eṣa mantra avalokiteśvarasya bodhisattvasya padmamudrayā saṃyuktaṃ sarvakarmikaṃ bhavati / anena japtena sarvaṃ padmakulaṃ japtaṃ bhavati / anena siddhena sarvaṃ padmakulaṃ siddhaṃ bhavati / paṇḍaravāsinyā vā mahāvidyayā / mantraṃ cātra bhavati - om kaṭe vikaṭe nikaṭe kaṭaṅkaṭe kaṭavikaṭakaṭaṅkaṭe svāhā / mudreṇaiva yojayet padmamudreṇa vā sarvakarmikā bhavati / rakṣā ca kartavyā sarvaśmaśānagatena //

evaṃ tārā bhrukuṭī candrā hayagrīvasyeti vidyārājasannipātaparivarte vā ye kathitāḥ sarvamasaṅkhyaṃ cā padmakulaṃ prayoktavyam mudrā mantraiśca kalpavistaraiḥ //

evaṃ dhvajakula ubhayavajramudrasahitam / mantraṃ cātra bhavati - hūṃ / eṣa vajrapāṇeḥ sākṣādanena sādhitena sarvaṃ vajrakulaṃ siddhaṃ bhavati / anena japtena sarvaṃ japtaṃ bhavati / ubhayavajramudrāsaṃyuktena pūrvanirdiṣṭena sādhakecchayā sarvakarmāṇi karoti / viruddhānyapi jinavaraiḥ sattvavaineyavaśāt / atikrūrataro 'yaṃ mahāyakṣaṃ māmakyā vā kulandharyā mahāvidyāyāḥ sarvakarmāṇi karoti / (Vaidya 329) mantraṃ cātra bhavati - om kulandhari bandha bandha huṃ phaṭ / eṣā sarvakarmikā māmakī nāma mahāvidyā sarvabuddhairnirdiṣṭā pūrvaprayuktena mudreṇa māmakyāyā mahāvidyayā saṃyuktā sarvakarmikā bhavati / sādhakecchāyā nidānaparivarti pūrvanirdiṣṭe vajrapāṇiparivāreṇa sarvaṃ vāśeṣaṃ vajrikulaṃ mudrāmantramantrasaṃyogaiścātra prayoktavyam //

evaṃ rājakule gajagandhasya bodhisattvasya mantraṃ bhavati - om gajāhvaye hūṃ khacare svāhā / pūrvanirdiṣṭena mudreṇa saṃyuktaḥ sarvakarmikaḥ / evaṃ pūrvavat sarvaṃ gajakulaḥ siddho bhavati //

evaṃ samantabhadrasya mantraḥ - om samāsamajinasuta mā vilamba hūṃ phaṭ //

mahāsthānaprāptasya mantraḥ - tiṣṭha tiṣṭha mahāsthāne gatabodhaḥ samayamanusmara hūṃ phaṭ phaṭ svāhā //

vimalagate mantraḥ - om vimale vimale vimala muhūrtaṃ dhaka dhaka samayamanusmara svāhā //

gaganagañjasya mantraḥ sarvabodhisattvasya mudrasaṃyuktaḥ sarvakarmiko bhavati / eṣamapāyajahasadāpraruditakṣitigarbharatnapāṇimaitreyaprabhṛtīnāṃ daśabhūmimanuprāptānāṃ sarvamahābodhisattvānāmasaṅkhyeyānāṃ mudrā mantrāścāsaṅkhyeyā bhavanti / tasmiṃ kalparāje niyoktavyāni bhavanti / savistaratā sarvalaukikalokottarottaratā sarvalaukikāśca sarvamantramudrākalpavistaro mahāsamayāsamayamanupraviṣṭā sarvakalpavikalpā ta iha kathitāni sādhyāśca te iha sarvamantrāḥ //

evaṃmaṇikulayakṣakuladivyāryakuleṣvapi prayoktavyāni / sarvatantramantramudrāśca tryadhvāśritā eka eva kulaṃ bhavati nānyaṃ yaduta tathāgatakulam / tvaṃ ca mañjuśrīḥ kumāra tathāgatakule draṣṭavyaḥ / sarvabuddhabodhisattvāryaśrāvakapratyekabuddhāḥ sarvāśca laukikalokottarāḥ sāśravānāśravamantrā mudrāvikalpāstathāgatakulāni praviṣṭā iti dhāraya / na tad vidyate mañjuśrīḥ sarvavimudrātantramantrarahasyaṃ yastathāgatakule tathāgatasamaye anupraviṣṭaḥ / praviṣṭameva mañjuśrīḥ kumāra dhāraya / yasmāt tathāgata agramākhyāyate tasmāt tathāgatakulaṃ agramākhyāyate / evaṃ tarhi mañjuśrīḥ ayaṃ kalparājā ayaṃ ca kulāgraratnaḥ ādimadbhirbuddhaiḥ prakāśitaṃ deśitaṃ prasthāpitaṃ vivṛṇvīkṛtam bhagavāṃ saṃkusumitarājena bhagavatā śālarājendreṇa bhagavatā saṅkusumitagandhottamarājena bhagavatā ratnaketunā bhagavatā amitābhena bhagavatā puṇyābhena kusumottamena saṅkusumena supuṣpeṇa amitāyurjñānaviniścayarājendreṇa kanakamuninā kāśyapena krakutsandena śikhināviśvabhuvā bhagavatā konākamuninā / mayāpyotarhi śākyamuninā prakāśitavāṃ prakāśiṣyante ca //

evametad buddhaparamparāyātaṃ ayaṃ tava mañjuśrīḥ kumāra kalparājā tathāgatakulāgraratnabhūtaṃ mahānuśaṃsaṃ niyataṃ dharmadhātuniśritaṃ na śakyamasyānuśaṃsaṃ kalpasahasreṇāpi kathayituṃ mahāguṇavistārā vistaraśaḥ kathayitum / dṛṣṭadharmavedanīyāḥ sāmparāyikabodhiparāyaṇāśca vaktuṃ sarvasattvairvā śrotum / tvatsadṛśairevamasyāparimāṇā mahāguṇavistāraphalodayā dṛṣṭadhārmikasāmparāyikāśca bhavanti / yaḥ kaścit śrāddhe avicikitsaḥ dhārayed vācaye smiṃ tantre 'bhiyukto vikalpataḥ (Vaidya 330) mantraṃ sādhaye japed vāpi mudrāṃ vāpi badhnīyāt satatābhiyuktaśca bhavet / sa dṛṣṭa eva dharmairaṣṭau guṇānuśaṃsāṃ pratilabhate / askhalitaśca bhavati sarvapratyarthikaiḥ / apitu bhayaṃ cāsya na bhavati / viṣaṃ cāsya kāye nākrāmati / śastraṃ cāsya kāye na patati / buddhabodhisattvaiścādhiṣṭhito bhavati / dīrghāyuḥ sukhamedhāvī bhavati / mañjuśriyaścāsya kumārabhūtaḥ kalyāṇamitro bhavati / rātrau vāsya pratyayaṃ svapne darśanaṃ dadāti / sarvamantrāścainaṃ rakṣante / mudrāṃ cāsya svapne kathayanti / duṣṭarāṣṭraṃ duṣṭasattvānāṃ cāhitaiṣiṇāmavadhyo bhavati / niyataṃ bodhiparāyaṇaḥ //

ime 'ṣṭānuśaṃsā śrāddhasyāvicikitsato 'bhiyuktasya draṣṭavyāḥ / gṛheṇo vā pravrajitasya vā striyasya vā puruṣasya vā mahāsattvānāṃ śāsanopakāriṇām / nānyeṣāṃ pāpakarmapravṛttānāṃ viparyastamadhastād bhavati rauravādiṣu / yaduktaṃ pūrvāhne mudrābandhaḥ dīrghāyuṣyatā jayeti / tathāgatamantraparivāreṇa hṛdayoṣṇīṣādyālocanādyāḥ mudrāḥ satkartavyam / mañjuśriyaḥ kumāra tvadīyamudrāmantrairvā tulyavīryā hyete tulyaprabhāvā / yaduktaṃ śucinā śucivasthānasthiteneti / sthānaṃ madhyaṃ bhūpradeśaṃ aśalyoparuddhaṃ apatitagomayopaliptaṃ sugandhaśuklapuṣpābhikīrṇam / tatra sthitaḥ mantraṃ jape / mudrāṃ badhnīyāt / nānyatra nānyeṣāmanyataramekaṃ japenmudrasahitam //

yaduktaṃ śucineti astaṃ gate bhānoḥ snāyīta śucinā jalena niḥprāṇakena

pratyagrāmbaranivāsī uṣṇīṣakṛtarakṣaḥ /
grāmyadharmavivarjī śucicaukṣarakṣarataḥ śubha // Mmk_37.23 //

uṣṇīṣakṛtarakṣā vai ścakrabandhānuvartinaḥ /
dhyātvā tathāgatāṃ tatra svapne yāmavinirgate // Mmk_37.24 //

kanyākartitasutreṇa brāhmaṇyā vā aratisambhavāyā gṛhītvā aṣṭaśatābhimantritaṃ kṛtvā anena mantreṇa - om hara hara bandha bandha śukradhāraṇi siddhārthe svāhā - māmakyayā mudrāsaṃyuktā mantraṃ japet / tataḥ sūtrakaṃ kaṭyāṃ bandhayet / triguṇapariveṣṭitaṃ kṛtvā śukrabandhaḥ kṛto bhavati / kāmadhātveśvaro 'pi śaktaḥ svapne manovighātamutpādayitum / kiṃ punaḥ svapnavināyakāḥ / vidhinā nāvidhinā sarāgasya na vītarāgasya kāmadhātveśvarasyāpi ṛṣiṇo duhitaraśca aśaktā manovighātamutpādayituṃ vividharūpadhāriṇyaḥ rāgiṇām / kiṃ punaḥ tadanyaḥ striyaḥ mānuṣāmānuṣodbhavāḥ //

evaṃ vidhinā prātarutthāya visarjya dantadhāvana mukhaṃ prakṣālya śucinā jalena snātvā niṣprāṇake vimalodakena pūrvavad vidhinā pūrvābhimukhasthitena mudrāṃ bandhīyāt / mantrāṃśca japet / dīrghāyuṣo bhavati sarvakarmasamarthaḥ / mahāvyādhibhirmucyate / sarvajanapriyo bhavati / amitrāṇāṃ pratyaṅgiramupajāyate / dṛṣṭamātrāśca sarvagrahakravyādakaśmalādayaḥ prapalāyante / parabalaṃ stambhayati / darśanamātreṇaiva sarvakarmāṃ karoti śucināśucinā vidhānenāvidhānena //

evamasya asaṅkhyeyā mudrāmantragaṇaparivṛto 'yaṃ kalparājā / asaṅkhyeyaiśca buddhairbhagavadbhirbhāṣitā bhāṣiṣyante ca / mayāpyetarhi śākyamuninā tathāgatenārhatā samyak sambuddhena bhāṣito (Vaidya 331) mahatā parṣanmaṇḍalamadhye / nvamapi kumāra mañjuśrīḥ sanniyukto 'yaṃ śāsanaparisaṃrakṣaṇārthaṃ dharmadhātucirasaṃrakṣaṇārthaṃ ca mayi parinirvṛte dharmakoṭiniśrite bhūtakoṭiparyavasāne śāntībhūte mahākaruṇāvarjitamānasena sattvānāṃ hitārthāya bhāṣito 'yaṃ mayā yugānte mahābhairave kāle vartamāne ratnatrayāpakāriṇāṃ duṣṭarājñāṃ duṣṭasattvānāṃ ca nivāraṇārthāya vinayanārthāya ca bhāṣito 'yaṃ kalparājā vistaravibhāgaśaḥ sarvasattvānāmarthāyeti //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt pañcatriṃśatimaḥ mantramudrāniyamakarmavidhipaṭalavisaraḥ parisamāpta iti //

Vaidya 332

Athāṣṭātriṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / śṛṇu mañjuśrīḥ

saṃkṣepataḥ mudrāṇāṃ lakṣaṇaṃ mantrāṇāṃ ca savistaram /
saṃkṣepataśca maṇḍalānāṃ vidhiḥ samayānuvartanam // Mmk_38.1 //

+ + + + + + + + + + mudrāsthānaṃ ca teṣu vai /
sarahasyaṃ sarvamantrāṇāṃ sarvamantreṣu maṇḍalam // Mmk_38.2 //

etat sarvaṃ purā proktaṃ sarvabuddhairmaharddhikaiḥ /
mantrāṇāṃ gatimāhātmyaṃ kathitaṃ sarvakuleṣvapi // Mmk_38.3 //

ādimadbhiḥ purā buddhaiḥ sattvānāṃ hitakāraṇāt /
pravartya mantracakraśca dharmacakramanuttaram // Mmk_38.4 //

śānticakrānugā yātā bhūtakoṭiṃ samāśṛtāḥ /
śāntiṃ jagāma sarve te buddhā lokamaharddhikā // Mmk_38.5 //

etat sarvaṃ purā khyātamādimadbhistathāgataiḥ /
ahamapyapaścime loke deśeyaṃ tvayi mañjuśradhīḥ // Mmk_38.6 //

etat kṛtvā tadā vācyaṃ buddhasyedaṃ mahādyuteḥ /
kumāro mañjughoṣo vai prāñjaliṃ kṛtamagrataḥ // Mmk_38.7 //

uvāca vadatāṃ śreṣṭhaṃ sambuddhaṃ dvipadottamam /
vadasva dharmaṃ mahāprājña lokānāṃ hitakāraṇam // Mmk_38.8 //

saṃkṣepārthamavistāraṃ guṇamāhātmyaphalodayam /
evamuktastu mañjuśrīstūṣṇīmbhūtastasthure // Mmk_38.9 //

atha brahmeśvaraḥ śrīmāṃ kalaviṅkarutasvanaḥ /
kathayāmāsa tat sarvaṃ mudrāmaṇḍalasaṃsthitam // Mmk_38.10 //

mantraṃ tantraṃ tadā kāle śuddhāvāsopari sthito /
kathayāmāsa sambuddhaḥ śākyasiṃho narottamaḥ // Mmk_38.11 //

śṛṇu tvaṃ kumāra mañjuśrīḥ mudrāṇāṃ vidhisambhavam /
mantrāṇāṃ tantrayuktīnāṃ guṇamāhātmyavistaram // Mmk_38.12 //

ādau sarvatathācihnaṃ sattvāsattva yathā ca tam /
ākāraṃ caritaṃ ceṣṭā sarvamiṅgitabhāṣitam // Mmk_38.13 //

dvihastapādayormūrdhnā ekahastāṅgulayojanā /
sarvaṃ taṃ mudramiti proktaṃ ādibuddhaiḥ purātanaiḥ // Mmk_38.14 //

Vaidya 333

kalaśaṃ chatraṃ tathā padmaṃ dhvaja patākaṃ tathaiva ca /
matsya vajra tathā śaṅkhaḥ kumbhaścakrastathaiva ca // Mmk_38.15 //

vividhā praharaṇā loke yāvantaste parikīrtitā /
utpalākāramudraṃ ca sarve te mudrānumaṇḍale // Mmk_38.16 //

anupūrvamiha sthitā tathaite vidhiyuktamudāhṛtā /
sadṛśākārasvarūpeṇa sarvāsāṃ caiva likhet sadā // Mmk_38.17 //

maṇḍale mudramityuktvā sāmānyeṣveva sarvataḥ /
yathāsthānasuvinyastaṃ mudrāste parikīrtitāḥ // Mmk_38.18 //

maṇḍaleṣveva sarveṣu svākāraṃ caiva yojayet /
cakravartī tathā cakraṃ uṣṇīṣe sitamudbhave // Mmk_38.19 //

sitātapatraṃ mukhyena maṇḍale tu samālikhet /
buddhānāṃ dharmacakraṃ vai padmaṃ padmakule tathā // Mmk_38.20 //

vajraṃ vajrakule proktaṃ gajaṃ gajakulodbhave /
tathā maṇikule kumbhaṃ niyujyāt sarvamaṇḍale // Mmk_38.21 //

divyāryau ca kulau mukhyau śrīvatsasvastikau likhet /
ālikhed yakṣakule śreṣṭhe phalaṃ phalajasambhavam // Mmk_38.22 //

mahābrahme haṃsamālikhya śakrasyāpi savajrakam /
maheśvarasya likhecchūlaṃ vṛṣaṃ cāpi samālikhet // Mmk_38.23 //

triśūlaṃ paṭṭiśaṃ cāpi skandasyāpi saśaktikam /
viṣṇoścakramālikhya gadāṃścāpi sadānavām // Mmk_38.24 //

nānāpraharaṇā devā vividhāsanasambhavām /
yānā ca vividhāścāpi teṣāṃ madhyaṃ likhet sadā // Mmk_38.25 //

sarūpasaṃkrāntipratibimbaṃ yathāsthitam /
eṣāmanyataraṃ hyekaṃ likhet sarvatra maṇḍale // Mmk_38.26 //

ekadvikasamāyuktā tṛprabhṛtyamasaṅkhyakā /
maṇḍalā jinavaraiḥ proktā vedikāpaṅktitatsamā // Mmk_38.27 //

yadoddiśya maṇḍalaṃ proktaṃ taṃ madhye tu niveśayet /
ālikhejjinakule garbhe buddhaṃ vāpi sumadhyame // Mmk_38.28 //

abhyantarasthaṃ tadā bimbaṃ śāstuno cāpi mālikhet /
dvitīyaṃ padmakule nyastaṃ tṛtīyaṃ vajrakulaṃ likhet // Mmk_38.29 //

evaṃ sarva tadālikhya anupūrvyā surāsurām /
sarvabhūmyāṃ tataḥ paścād yakṣarākṣasamānuṣām // Mmk_38.30 //

Vaidya 334

tīrthikānāṃ tato likhya anupūrvyā yathāsthitam /
dikpālāṃ ca tathālikhya sarvāṃścaiva vividhāgatām // Mmk_38.31 //

saṃkṣepādekabindustu dviprabhṛtyamasaṅkhyakām /
ālikhenmaṇḍalaṃ yāvaduparyantaṃ diśamāśṛtam // Mmk_38.32 //

aprameya tadā proktā kṣmātalo maṇḍale 'sya vai /
ekabinduprabhṛtyādi aparyante vasudhātale // Mmk_38.33 //

maṇḍalasya vidhiḥ prokto nirdiṣṭaṃ trividhasya tu /
uttamaṃ madhyamaṃ caiva kanyasaṃ caiva kīrtitam // Mmk_38.34 //

uttame uttamā siddhirmadhyame madhya udāhṛtam /
kanyase kṣudrasiddhistu kathitaṃ jinavaraiḥ purā // Mmk_38.35 //

tridhā sarve manobhiśca siddhiruktā jinottamaiḥ /
mahāsattvairmahāsiddhirmadhyasattve tu madhyamā // Mmk_38.36 //

tṛtīyā kṣudrajantūnāṃ kṣudrakarma udāhṛtam /
cittaṃ prasāde buddhatvaṃ uttame saphalodayam // Mmk_38.37 //

niyataṃ prāpyate sattvo maṇḍalādarśanena vai /
madhyacittastadā kāle pratyekaṃ bodhimāpnuyāt // Mmk_38.38 //

itare niyataṃ proktāṃ śrāvakatvamanādarāt /
abandhyaṃ phalamāhātmyaṃ gatiśānti udāhṛtam // Mmk_38.39 //

maṇḍalādarśanasvargaṃ niyataṃ tasya bhaviṣyati /
eva mudravarāṃ sarvāṃ mantrāścaiva savistarām // Mmk_38.40 //

niyuktāstrividhāścaiva triḥprakārā sukhāvahā /
mudrā maṇḍalā proktā mantrāṇāṃ kathyate hitam // Mmk_38.41 //

ekākṣaraprabhṛtyādi yāvatsaṅkhyaṃ pramāṇataḥ /
kathitā vacanā mantre yāvantyastā prakīrtitāḥ // Mmk_38.42 //

vākpralāpāṃ ruditaṃ hasitaṃ kranditaṃ tathā /
sarvajalpaprajalpaṃ vā sarvamantrahitaṃ bhavet // Mmk_38.43 //

trividhā te ca mantrāśca triprakārā samoditā /
yathaiva maṇḍale khyātaḥ mudrāmantreṣu vai tathā // Mmk_38.44 //

vidhireṣā samāyuktā nirdiṣṭā lokanāyakaiḥ /
tathaiva tat tridhā yāti anekadhā cāpi sahasradhā // Mmk_38.45 //

trividhaṃ triḥprakāraṃ tu tridhā caivamasaṅkhyakāḥ /
cittāyataṃ hi mantraṃ vai na mantraṃ cittavarjitam // Mmk_38.46 //

Vaidya 335

cittamantrasamāyuktaḥ saṃyuktaḥ sādhayiṣyati /
tathāgatakule ye mantrā ye ca padmakule tathā // Mmk_38.47 //

ye ca padmakule gītā kuleṣveva ca māparaiḥ /
salaukikā sarvamantrā vai sarve ta iha niḥsṛtāḥ // Mmk_38.48 //

jine jinasutairyo mantro bhāṣitaḥ sattvakāraṇāt /
tāṃ japed yo 'bhiyuktaśca niyataṃ buddho hi so bhavet // Mmk_38.49 //

madhyasthā ye tu mantrā vai taṃ japed yo 'bhijāpinaḥ /
pratyekabuddha ākhyāto niyataṃ tasya gotrataḥ // Mmk_38.50 //

ye 'nyamantre pravṛttā vai pratyekārhabhāṣitaiḥ /
salaukikaiśca sattve vai abhiyukto mantrajāpinaḥ // Mmk_38.51 //

sa bhavenniyataṃ gotrastho śrāvakāṇāṃ maharddhikām /
tatrāpi karma prayoktavyaḥ utkṛṣṭe 'dhamamadhyame // Mmk_38.52 //

śāntike buddhabodhiḥ syāt pauṣṭike vāpi khaḍginām /
itaraiḥ kṣudramantraistu śrāvako bodhimucyate // Mmk_38.53 //

tatrāpi cittaṃ draṣṭavyaṃ tat tridhā paribhidyate /
punaśca bhidyate bahudhā asaṅkhyaṃ cāpi bhedata iti // Mmk_38.54 //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt ṣaṭtriṃśatimaḥ mudrāmaṇḍalatantrasarvakarmavidhipaṭalavisaraḥ parisamāpta iti //

Vaidya 336

Athaikonacatvāriṃśaḥ paṭalavisaraḥ /

athakhalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya sarvāṃśca lokadhātuṃ buddhacakṣuṣā sarvasattvānāmavalokya punarapi mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīyamantratantramudrāpaṭalavisare sarvalaukikalokottarasamayamaṇḍalānupraviṣṭe sāmānyāvidhānacaryānirhāre samanupraveśasattvāmāśraye acintyāceṣṭita sarvamantrāṇāṃ sarvamudrāṇāṃ sarvamaṇḍalānāṃ sarvasattvānāṃ sarvamantrānupraviṣṭānāṃ nidhānanirdeśacaryā samāsato vyācakṣate tacchrūyatām //

atha khalu mañjuśrīḥ kumārabhūto bodhisattvo mahāsattvaḥ bhagavataścaraṇayornipatya adhyeṣayati sma / adhyeṣayatu me sugataḥ asmākamanukampāyai lokasyānugrahāya / tad bhaviṣyati mahato janakāyasyārthāya hitāya sukhāya lokānukampāyai / tad vadatu me sugata sarvamantrāṇāṃ japahomaāpyāyanapūjananiyamasarvatantramudreṣu samayapraveśānunigamasādhanopayikavidhānaṃ sarvamaṇḍaleṣu sarvalaukikalokottaravidhiviśeṣaṇopayikapaṭalavisaram //

evamukte bhagavāṃ mañjubhāṇī tadantaramabhūt sarvajña vānyaṃ tūṣṇīṃ tasthau tadantaram //

tuṣṭaḥ mañjuravo dhīraḥ sugatajña pratīcchayam /
sarvabuddhāśca sarvatra sarvadhātusamāgatā // Mmk_39.1 //

bodhisattvāstu sarve vai sarvaśrāvakakhaḍgiṇaḥ /
sarvasattvā tridhā ye ca anādibhavacakrake // Mmk_39.2 //

nibaddhā yonijā ye ca gatipañcasuyojitā /
sarvabhūtagaṇādhyakṣā rākṣasoragamānuṣā // Mmk_39.3 //

daityadānavayakṣāśca kūṣmāṇḍakaṭapūtanā /
devamukhyā gaṇādhyakṣā mātarāśca maharddhikāḥ // Mmk_39.4 //

sarve grahagaṇā loke candrasūryā parestathā /
brahmendradhanadā rudrā viṣṇuskandavirūḍhakā // Mmk_39.5 //

dhṛtarāṣṭrakuberāśca sarve vai vasavastathā /
sarvabhūtāśca sarvatra sattvadhātusamāśritāḥ // Mmk_39.6 //

śubhāśubhaphalai karmaiḥ nibaddhā gatisūtrake /
muktāmuktaśca sarvatra āgatā samaye sthitāḥ // Mmk_39.7 //

buddhādhiṣṭhānabalā ṛddhyā śṛṇvanteha tridhā sthitāḥ /
śubhayonijasambhūtā aśubhaiścaiva svakarmabhiḥ // Mmk_39.8 //

śṛṇvante sarvabuddhā vai śuddhāvāsapure tadā /
tadā dharmaṃ saugataṃ cāryaṃ agradharmaśubhodayam // Mmk_39.9 //

mantramudratridhāyuktaṃ niyataṃ cāpi kīrtitam /
kṣemaṃ śivatamaṃ mārgaṃ āryāṣṭāṅgikaṃ tadā // Mmk_39.10 //

Vaidya 337

tridhā karmapathaṃ śreṣṭhaṃ nirvāṇapuragāminam /
dānaśīla tadā dhyānaṃ tṛdhā mārgopadeśitam // Mmk_39.11 //

bhagavānuvāca sarvajña mantramārgāṅgapravartanam /
īṣasmitamukho dhīra mañjughoṣaṃ nirīkṣa ca // Mmk_39.12 //

vākyaṃ ca śubhayā yuktaṃ idaṃ brahmaravo tadā /
śṛṇvanto bhūtagaṇāḥ sarve sthitā saumyā viśāradāḥ // Mmk_39.13 //

mā vo samayād bhraṃśo bhaviṣyati anarthakam /
ahitaṃ dīrgharātraṃ vo buddhavākyamajānakāḥ // Mmk_39.14 //

pratiṣyatha tamasyandhe vatsa dūrībhaviṣyatha /
idaṃ vaḥ śreyase yuktā mantramudrā samīritāḥ // Mmk_39.15 //

kariṣyathā sadā lokā sadānugrahanigraham /
manyathā matkriyāyuktaṃ krodho vai ca yamāntakaḥ // Mmk_39.16 //

kariṣyati na sandehaḥ sadā nigrahatāṃ yuge /
ādau puṣpābhikīrṇe vai vivikte vijane sadā // Mmk_39.17 //

kartavye maṇḍale buddhyā dhyānenāvarjya sarvataḥ /
ādau ca sarvabuddhānāṃ padmaṃ dhyāyīta buddhimām // Mmk_39.18 //

dvitīyaṃ padmamudyantaṃ arkasyaiva mahādyutim /
tatrastho mañjuvaraḥ śrīmāṃ kumārākāracihnitaḥ // Mmk_39.19 //

pañcacīrakamūrdhāno jānukarṇakakorparaḥ /
phalitaḥ kṛtāñjalipuṭo bālo pṛcchantaṃ sugataṃ vidum // Mmk_39.20 //

vācaṃ ca śubhayā yuktāṃ vadanto sugatālaye /
yo vai sarvabuddhānāṃ mahāpadmaṃ sphaṭikodbhavam // Mmk_39.21 //

vaidūryamayaṃ padmaṃ kiñjalkaṃ hemajodbhavam /
mahāmarakatīnālāṃ karṇikāṃ saha hemajam // Mmk_39.22 //

mahāviṭapasaṃghātaṃ mahāratnavibhūṣitam /
padmarāgamayaiḥ kalikaiḥ anekākārasubhūṣitaiḥ // Mmk_39.23 //

aśmagarbhamayairdivyaiḥ aṅkuraiśca vibhūṣitam /
padmaṃ munivare dhyātvā mahoccaṃ gaganāśritam // Mmk_39.24 //

tasmānnyūnataraṃ padmaṃ samacihnaṃ suśobhanam /
tanmanaḥ dhāmato dhyāyenmantrī pratyekārhaśrāvakām // Mmk_39.25 //

tasmānnyūnataraṃ padma tṛtīyaṃ cittena yatnadhīḥ /
caturthaṃ padmamāvartaṃ tasmāddhrasvatamaṃ viduḥ // Mmk_39.26 //

Vaidya 338

dhyāyīta pañcamaṃ padmaṃ hrasvāhrasvatamaṃ sadā /
samākārasamodyotaṃ vyomaṃ saṃsthitasarvatam // Mmk_39.27 //

kuryāt tasya vido padmaṃ cittayā saptage sthitam /
vajrapāṇeḥ tathā padmaṃ udayantaṃ raveryathā // Mmk_39.28 //

dakṣiṇena vidoḥ padme tathā mañjuravaḥ sadā /
tato hrasvataraṃ padmaṃ lokīśasya mahātmanaḥ // Mmk_39.29 //

tṛtīyaṃ padmamityeva samantadyotilābhine /
caturthaṃ padmamityeva akṣayapratibhānatā // Mmk_39.30 //

īṣid vimalagate hrasvaṃ kamalaṃ pañcamatattvite /
tasmāt ṣaṣṭhatamo yo padmaḥ āryaṃ cādharmasaṃjñitam // Mmk_39.31 //

adhaścaiva samantād vai udadhiṃ cāpi cintayet /
mahānāge 'rdhaniryānto 'nantaḥ nandopanandakau // Mmk_39.32 //

sarvaśvetā mahānāgāḥ sarvālaṅkārabhūṣitāḥ /
abdhorjātā smitamukho gaganālambanadṛṣṭayaḥ // Mmk_39.33 //

saptaśīrṣamahābhogo maṇikuṇḍalabhūṣitā /
puruṣākāradivyāstu ardhabhogoragastathā // Mmk_39.34 //

saptasphaṭā sasaumyāstu ardhacakṣurgatordhvārmā /
vāmato munivarā padme pañcamuṣṇīṣasaṃsthitām // Mmk_39.35 //

cakravarti tathādyantāṃ śakrāyudhasutejitām /
ekākṣaraścakravartistejorāśiḥ sitonnataḥ // Mmk_39.36 //

abhyunnato jayoṣṇīṣavidyārājamaharddhikaḥ /
vajrapāṇiśca yakṣeśaḥ adhaścaiva sucintayet // Mmk_39.37 //

eteṣu cittaṃ dhīmāṃ rūpibhiḥ sarvadā sadā /
ātmanaśca dhiyo yukto mantravinmantrarāḍ jame // Mmk_39.38 //

tatrasthaṃ niyamasthaṃ vai padmapatropaviṣṭa vai /
dhyāyīta adhaścātmānaṃ paryaṅkenopaviṣṭa vai // Mmk_39.39 //

sarvapāpāṃśca deśī munināmantike sadā /
tatrastho niyamajo rūṣī adhyeṣya munivarāṃ varām // Mmk_39.40 //

dharmacakrānuvartantāṃ tiṣṭhantāṃ sugatātmajām /
teṣāṃ puṇyamatulam anumodyeva jāpadhīḥ // Mmk_39.41 //

suśuklamālatīkusumāṃ punnāgaṃ nāgakesarām /
campakāśokatilakāṃ tagaryāṃścaiva samallikām // Mmk_39.42 //

Vaidya 339

kṣipet puṣpāñjaliṃ divyāṃ savyāṃścaiva suśobhanām /
sabhūtāmapyabhūtāṃ vā dhiyā yuktāṃ suśobhanām // Mmk_39.43 //

vividhāṃ pūjāvarāṃ kuryurvidyā ca iva manoramām /
vividhāṃ dhūpavarāṃścaiva tathā gandhānulepanām // Mmk_39.44 //

citteneva tu tat kuryāt sabhūtā madhyabhāvataḥ /
nivedya valimantrairvai pradīpāṃścaiva tadā nyaset // Mmk_39.45 //

vividhākārasampannā vicitraścitrabhojanām /
anekākārasampannāṃ dadhyodanamaśālikām // Mmk_39.46 //

yabagodhūmamudgaiśca khādyabhojyasubhūṣitaiḥ /
nivedya sugate bhavatyā dadyāccātmānameva tu // Mmk_39.47 //

tathyena nānyathā cāpi citta yenāpi śiṣyate /
eṣā śraddhā mayā pūjā sarvapūjeṣu śiṣyate // Mmk_39.48 //

maṃ dhyātvā jāpinaḥ sarve niyataṃ bodhimavāpnuyāt /
saphalā mantrasiddhiśca jāyate ca na saṃśayaḥ // Mmk_39.49 //

ihaiva janma niḥsattvā sidhyante mantradevatā /
anyajanmāntare vāpi kecit siddhyanti mānavāḥ // Mmk_39.50 //

vicitrāṃ bhogasampattiṃ viśeṣāṃścāpi puṣkalām /
vividhā kālamanovāg dhyānaṃ cāpi tridhā purā // Mmk_39.51 //

buddhairbuddhaśataiścāpi pratyekārhaśrāvakaiḥ /
triḥprakārā tathā bodhiḥ prāpnuvanto yaśasvinaḥ // Mmk_39.52 //

etaistriprakāraistu mantrasiddhirihoditā /
triprakāraistu sattvākhyai uttamādhamamadhyame // Mmk_39.53 //

tridhā karma samuddiṣṭam .......... /
praṇītaṃ dhyānatāṃ proktaṃ madhyamaṃ śīlajaṃ smṛtam // Mmk_39.54 //

kanyasaṃ dānajaṃ mukhyaṃ taccaiva tu punastridhā /
praṇītaṃ dharmadānaṃ tu madhyamaṃ tu gataṃ tathā // Mmk_39.55 //

vākyamāmipadānaṃ tu kanyase va tu kīrtyate /
śīlaṃ cāpi tridhā proktamityuvāca muniḥ purā // Mmk_39.56 //

buddhatvapariṇāmākhyaṃ agryaṃ śīlamiti smṛtam /
pratyekabodho madhyaṃ tu kanyasaṃ śrāvakodbhavam // Mmk_39.57 //

etallokottaraṃ śīlaṃ laukikaṃ tu prakathyate /
taccāpi trividhā jñeyaṃ sāsravotpattikāraṇam // Mmk_39.58 //

Vaidya 340

mumukṣubuddhibhirbhaktyādhijñaptyā abhijñasambhavā /
śreṣṭhā jyeṣṭhatamā loke kathyante ṛṣivaraiḥ sadā // Mmk_39.59 //

etadagramayaṃ loke śīlamāhurmanīṣiṇaḥ /
madhyamaṃ devaja jñeyaṃ kanyasaṃ tu nṛpadvarām // Mmk_39.60 //

taccāpi triprakāraistu tridhā karmeṣu yojitaiḥ /
tridhā ca trividhaiścaiva punarmuktaṃ tridvisaptapañcaśaḥ // Mmk_39.61 //

trisaptaṃ saptatiṃ taccāpi tridhā bhinnam /
prādurbhūto 'ṅkuro 'ṅkurāḥ dhyānajaṃ caivamatyanto // Mmk_39.62 //

sureśvarau punaḥ trīṇi punaraṣṭāṣṭabhūṣitam /
yathaiva pūrvanirdiṣṭaṃ dhyāneṣveva ca kathyate // Mmk_39.63 //

evaṃ taraṅgavad bhinnaṃ punarjvāleva gacchati /
budbudākāravad jñeyaṃ kṣaṇotpattiprabhaṅguram // Mmk_39.64 //

evamevādyaprayogena śatadhā bhidyate punaḥ /
sahasraśaśca sadā jñeyamasaṃkhyeyādyalakṣitam // Mmk_39.65 //

sādhyate dhyānajaṃ karma agryaṃ mānasodbhavam /
tasmād dhyānavataṃ mantraṃ cittaṃ bodhāya nāmitam // Mmk_39.66 //

ayanenaiva te siddhiṃ lapsyante mantradevatām /
tasmāt sarvaprayatnena jāpibhiḥ siddhilipsubhiḥ // Mmk_39.67 //

kartavyā mānasī pūjā buddhānāṃ sarvataḥ sadā /
ihaiva janmani siddhiṃ nityaṃ dhyānaratasya tu // Mmk_39.68 //

sarvatrāpratihato hyeṣa dhyānajo śīlasaṃvaraḥ /
dānato vibhavo dharmaḥ śīlato suravarodayam // Mmk_39.69 //

utpattidhyānādānā śrave .......... /
etat saṃkṣepato hyuktaṃ jāpināṃ mantrasiddhayai // Mmk_39.70 //

yaṃ budhvā mantriṇaḥ sarve kṣipramantreṣu siddhaye /
kṣipraṃ cānuttarāṃ bodhiṃ prāpnuvanti na saṃśayamiti // Mmk_39.71 //

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt āryamañjuśriyamūlakalpāt saptatriṃśatimaḥ mahākalparājapaṭalavisarād uttamasādhanopayikasarvakarmārthasādhanatattveṣu prathamaḥ dhyānapaṭalavisaraḥ parisamāpta iti //

Vaidya 341

Atha catvāriṃśaḥ paṭalavisaraḥ /

athakhalu bhagavāṃ śākyamuniḥ śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīye mahākalparāje paṭalavisare dhyānaje 'nāśrave paramaśivaśāntībhūte atyantabhūtakoṭidharmadhātupraviṣṭe sarvatathāgatadharmanetrīmanugate paramanirvāṇamārgāṃ sānupraviṣṭe āryapathakṣemaśāntībhūte mahādharmanairātmyaśūnyatāsvabhāvamanupraviṣṭe sarvalaukikalokottaratattvāvatāradhyānānugatamanupraviṣṭe sarvamantracaryāsādhanavidhisamāsakrīḍānāṭakabālacaryāvisphūryānānugatasantoṣaṇasattvacaryānugataiḥ / katamaṃ ca tat //

śṛṇu tvaṃ mañjurava thrīmāṃ sarvasattvānuvartanam /
dhyānaṃ sarvajñato jñeyaṃ sarvamantrārthasādhanam // Mmk_40.1 //

pūraṇaṃ sarvamantrāṇāṃ śodhanaṃ pāpakarmiṇām /
yaṃ dhyātvā ca janāḥ sarve siddhiṃ prāpsyantyanāṃvilām /
sarvākāravaropetāṃ dhyānasaukhyamacintitām // Mmk_40.2 //

bodhitvaṃ trividhaṃ prāpya uttamādhamamadhyamāḥ /
atulāṃ mantrasiddhiṃ ca astuvanti janā bhavet /
sarvārthasādhanaṃ loke yaśaḥkīrttisukhodayam // Mmk_40.3 //

dīrghāyuṣkatāṃ loke 'smiṃ devānāṃ ca mahadgatim /
sarvāśāvāptitāṃ kṣipraṃ prāpnuvanti na saṃśayaḥ // Mmk_40.4 //

dviprapañcānuttarāṃ bodhiṃ lapsyate dhyānacintakāḥ /
sarvasattvāhitahyagraṃ sarvamantreṣu kīrtyate // Mmk_40.5 //

smaraṇādeva mantreṣu sarvatantreṣu ca punaḥ /
siddhayaḥ siddhihetūnāṃ kṣipramāśānibandhanam // Mmk_40.6 //

āśāsyaṃ bhuvi tāṃ martyā punargacchanti devatā /
ājahāra puraṃ divyaṃ devatāmandireṣviha // Mmk_40.7 //

tiṣṭhante mantrarāṭ sarve tanmukhāpidhyāyine /
āgatya ca punaḥ sarvaṃ devatāmantrarūpiṇām // Mmk_40.8 //

kathayanti yathātathyaṃ śubhāśubhaphalodbhavam /
vācāṃ prabuddhaḥ svapne pratyakṣaṃ vātha jāpine // Mmk_40.9 //

śubhodayaṃ phalaṃ karma pratyakṣaṃ vāpi devatām /
paśyante svapnagatāḥ sarve mantriṇā vāpi tadantare // Mmk_40.10 //

itarāṃ cāpi na paśyante jāpino mantralaukikā /
dhyānena pāpaṃ kṣīyeta jape cāpi supuṣkale // Mmk_40.11 //

Vaidya 342

sidhyante mantrarāṭ sarve acirāt tasya mantriṇaḥ /
prabhāvā dhyānayogasya acintyādbhutaceṣṭitā // Mmk_40.12 //

evamuktastu dhīreṇa śākyasiṃhena tāpinā /
bhūnmañjuravastūṣṇīṃ śuddhāvāsapure tadā // Mmk_40.13 //

sarve devagaṇā mukhyā tridhā dhātusamāśritā /
amucad vākyavaraṃ śuddhaṃ sarvamantreśvaraṃ gurum // Mmk_40.14 //

sādhu sādhu mahāvīra sādhu dharmeśvaro vibhoḥ /
yastvaṃ hi sarvasattvānāṃ hitārthaṃ mantrajāpinām // Mmk_40.15 //

dhyānāṃ ca tattvanirdiṣṭaṃ pūrvanirdiṣṭatāmiti /
idānīṃ tu mahāvīra + + + + + + + + + + + + // Mmk_40.16 //

evamuktāḥ surāḥ sa + agrā hyagratame hitāḥ /
tūṣṇīmbhūtāstatastasmin śuddhāvāsapure pure // Mmk_40.17 //

ityuvāca mahādhīro munistejo + + + + + /
śubhayā vācāyā divyāṃ lokatattvārthadarśanam // Mmk_40.18 //

kathayāmāsa sambuddhaḥ madhurākṣaraghoṣajam /
śṛṇotha bhūtagaṇāḥ sarve sthitā trividhālayā // Mmk_40.19 //

dhyānaṃ ca bhavanirdeśaṃ kathyantaḥ samāhitāḥ /
anekārthamanānātvaṃ nairātmyaṃ tattvadarśanam // Mmk_40.20 //

sarvamantrārtharidhiṃsārthaṃ vividhārthaṃ tu laukike /
sarvadharmeśvarā loke yenāyānti sucintitā /
kṣipraṃ ca jāpināṃ sarve āśu mantrārthasiddhaye // Mmk_40.21 //

ādau dhyāyīta mahāvīraṃ ratnaketuṃ tathāgatam /
ratnaśailaniṣaṇṇaṃ tu guhāyāṃ ratnajodyate /
padmarāgamayaṃ divyaṃ mahāpadmaṃ mahonnatam // Mmk_40.22 //

bhagavāṃ tatra niṣaṇṇasthaṃ paryaṅke dharmadeśitam /
dhyāyantaṃ mahāvīraṃ padmasambhavameva tu // Mmk_40.23 //

padmottaraṃ ca sambuddhaṃ padmābhaṃ caiva buddhimām /
dhyāyīta munivarāṃ pañca ratnābhaṃ ca tathāgatam // Mmk_40.24 //

samataḥ supratiṣṭhitā jñeyā guheṣveva pañcasu /
sarvāṃ śailamayāṃ sādri padmarāgamayaṃ kvacit // Mmk_40.25 //

bhinnendranīlamābhāsaṃ kvacit sphaṭikasannibham /
ucchrayaṃ marakatābhāsaṃ pramāṇaṃ cāpi śatāṣṭakam // Mmk_40.26 //

Vaidya 343

yojanānāṃ sahasraṃ tu lakṣaṣoḍaśavistaram /
upariṣṭāttu sambuddhā aparyantā narottamā // Mmk_40.27 //

ityūrdhvamadhaḥ sarvadigvidiśaścāpi sarvato /
prāptaṃ munivaraiḥ sarvaṃ sambuddhairdvipadottamaiḥ // Mmk_40.28 //

candrābhāsaṃ ca nirbhāsaiḥ śvetapuṇḍarikāsanaiḥ /
haṃsagokṣīranirbhāsaiḥ śaṅkhakundenduhimaprabhaiḥ // Mmk_40.29 //

sambuddhaiḥ sarvamidaṃ vyāptaṃ ityūrdhvamadhassaptatiryakam /
sadvyomni puṣpavarṣādyaiḥ suramukhyaiḥ samantataḥ // Mmk_40.30 //

adṛśyakāyasārūpyaiḥ upariṣṭāt khasamāgataiḥ /
adhaścātmānaṃ sadā cintet paryaṅkenopaviṣṭakam // Mmk_40.31 //

padmapatre sthitaṃ mukhyaṃ śarīraṃ cāpi nirmalam /
abhiṣiñcantaṃ sadāpaśyantaṃ toyadhārābhiḥ sarvataḥ // Mmk_40.32 //

asaṅkhyeyairmunimunimukhyaiḥ sambuddhaiḥ dvipadottamaiḥ /
prasṛtairdakṣiṇāgrakaraiḥ samantādaṅgulibhiḥ sadā // Mmk_40.33 //

śuklatoyā bahubhiḥ bahudhārābhirūrdhvataḥ /
samantāt sarvataścaiva mūrtti cātmāna eva tu // Mmk_40.34 //

aṣṭāṅgasaliladhārābhiḥ sugandhairlayaśītalaiḥ /
acchairanāvilaiścaiva sarvavyādhiharaistathā // Mmk_40.35 //

jarāmṛtyuvināśinyaiḥ bhinnasphaṭikasannibhaiḥ /
tādṛśaistoyadhārābhiḥ ātmānaṃ cāpi cintayet // Mmk_40.36 //

abhiṣiñcyātmato cintyā taiścāpyāyitamānasaḥ /
samantād vāridhārābhistato dhyāyī sukhī bhavet // Mmk_40.37 //

santuṣṭamānaso dhīmāṃ paśyed jñānaṃ tadāsanam /
citte samādhitāṃ lipsye pañcābhijñāsu cintyadhīḥ // Mmk_40.38 //

evaṃ yuktaḥ sadā yogī paśyed dharmāṃ tadā svayam /
divyaṃ śrotraṃ tathā jñānaṃ pūrvajātimanusmaram // Mmk_40.39 //

ṛddhivikrīḍitaṃ jyotirdivyaṃ cakṣuranāvṛtam /
paracittagattiṃ cintāṃ sarvasattvāśrayaṃ tam // Mmk_40.40 //

sarvaṃ jñāsyati yogīśo tadā yukteḥ samāhitaḥ /
anivarttyaḥ sadā bodho anuttarāyāṃ na saṃśayaḥ // Mmk_40.41 //

buddhabhūmigatāṃ dharmāṃ prathamāyāmavikalpataḥ /
prāpsyate 'sau sadā jāpī anivartyo 'mṛte pade // Mmk_40.42 //

Vaidya 344

anābhogenaiva samyaṅmantrāḥ sidhyanti sarvataḥ /
ye ca lokottarāḥ sarve abhimukhyaiḥ prabhāṣitāḥ // Mmk_40.43 //

bodhisattvaistu sarvatra abjā vajrodbhavāśca ye /
laukikā ye ca mantrā vai brahmarudrendrabhāṣitā // Mmk_40.44 //

yakṣamukhyagaṇaiḥ sarvaiḥ ........ /
mātṛbhūtagrahagaṇaiḥ yakṣarākṣasakinnaraiḥ // Mmk_40.45 //

devairnāgagaruḍaiśca siddhavidyādharaistadā /
kūśmāṇḍairvyantaraiścāpi kaśmalaiḥ piśitāśanaiḥ // Mmk_40.46 //

paraprāṇaharaiścāpi rākṣasaiḥ pretaduḥsvapaiḥ /
piśācaiḥ bhṛtayakṣaiśca anekākārajātijaiḥ // Mmk_40.47 //

ye mantrā bhāṣitā loke + + + + + /
te tasya yogino yānti īṣad bodhāya bodhitā // Mmk_40.48 //

kṣipraṃ siddhitāṃ yānti mantrā sarvārthasādhakāḥ /
vacanaṃ tasya vai mantraḥ kṣipraṃ tattvārthadarśine // Mmk_40.49 //

ṛṣayo ye ca vai devāḥ mānuṣodbhavāḥ /
prasahya vṛttā mukhyāśca strīpuṃsāścāpuṃsakāḥ // Mmk_40.50 //

sarve maharddhikāścāpi uttamādhamamadhyamāḥ /
sarve laukikā cāpi ye mantrā lokapūjitā // Mmk_40.51 //

taiścāpyatha manaiśca mantraiścāpi mantrajāḥ /
bhāṣitā munimukhyaiśca sarve siddhyanti yogine // Mmk_40.52 //

tantramantragatāścāpi oṣadhyo maṇibhūṣaṇāḥ /
sarve mantravarā tasya uttamādhamamadhyamāḥ // Mmk_40.53 //

sarvāśāvāptaye vāpi akṣare kṣarate yadā /
siddhyate tasya baiṃ yuktasya mantriṇe evaṃ yuktasya mantriṇe // Mmk_40.54 //

evamuktasya mantrasya dhīmantasya viśeṣataḥ /
prathamaṃ cihnaliṅgastu mantrāṇāṃ siddhihetavaḥ // Mmk_40.55 //

śarīraṃ jāyate śreṣṭhaṃ padmābhāsaṃ sukhodayam /
gātrasya śaityatā cāpi candanendīvaragandhitā // Mmk_40.56 //

karpūrāgarusaugandhyaṃ padmakiñjalkavarṇataḥ /
vaktrād romakūpebhyaḥ gandho vānti sacāmpakam // Mmk_40.57 //

jātīyūthikapunnāgaṃ nāgakesaravakulam /
dhānuṣkārī sasaugandhī jātimallikakolajam // Mmk_40.58 //

Vaidya 345

vividhāṃ dhūpamukhyā vā vividhā puṣpajātayaḥ /
vividhā gandhamukhyāśca vividhā dravyajātayaḥ /
vividhā sarvagatā gandhāḥ śubhakarmasamocitāḥ // Mmk_40.59 //

teṣāṃ gandhavaraṃ hṛdyaṃ abhibhūyobhipravartate /
divyaṃ māndāravaṃ gandhaṃ sakiñjalkaṃ sakokaṇam /
sakastūryakaṃ loke abhibhūyaṃ tāṃ pravāyate // Mmk_40.60 //

tataścihnamimāṃ jñātvā gātre vai cāpi śaityatām /
cittaikāgratāṃ caivaṃ mukhaṃ caiva vivekajam // Mmk_40.61 //

prathamaṃ dhyānajaṃ caivaṃ cittaṃ jñātvā tu tīritam /
sukhaduḥkhamupekṣāya nirvṛte cāpi virāgatām // Mmk_40.62 //

upekṣaṃ smṛtipariśuddhiṃ dvitīye prerayate jāpī /
tṛtīyaṃ cittato dhyānaṃ caturthaṃ aśrayato vratī // Mmk_40.63 //

yathā munivaroddiṣṭaṃ dhyānaṃ sarvato śubham /
tathā mantragato jāpī dhyāyedekāgramanomayam // Mmk_40.64 //

ye nirdiṣṭādyābuddhaistu vartamānamanāgataiḥ /
sambuddhaiḥ śrāvakaiścāpi sūtrāntāścāpi kīrtitāḥ // Mmk_40.65 //

teṣu yogeṣu mantrajñāḥ anupūrvyā dhyānamācaret /
nirvarttyaṃ śrāvakī bodhi pratyekajinamudbhavām // Mmk_40.66 //

mahākaruṇānubhāvīta mahāmaitrīṃ cāpi yatnataḥ /
yad yad gotrāgataṃ cittaṃ tathā cittaṃ tu bhāvayet // Mmk_40.67 //

parahitacittānmaitrī paraduḥkhakṛpālutā karuṇā /
paratuṣṭimuditā paradoṣamupekṣaṇamupekṣā // Mmk_40.68 //

ityuvāca mahābhāgā sambuddhā dvipadottamā /
anityaduḥkhamanātmāśūnya tattvaṃ śivaṃ padam // Mmk_40.69 //

kṣemaṃ śivaṃ paraṃ sthānaṃ nirdiṣṭaṃ lokanāyakaiḥ /
kṣaṇikaḥ sarvasaṃskārāḥ trividhāstattveṣvaceṣṭitā // Mmk_40.70 //

ta evāsaṃskṛtā dharmāstrividhā bodhisaṃsthitā /
ta eva śivatamā loke kathitā bodhiparāyaṇaiḥ // Mmk_40.71 //

pudgalābhāvanairātmyaṃ tīkṣṇapatanavarṇitam /
taṃ nāsti śive mārge kṣeme buddhopadeśite // Mmk_40.72 //

atyantaniṣṭhe dharme 'smiṃ bhūtakoṭisamāśrite /
dharmadhātusamānaṃ te astināstivivarjite // Mmk_40.73 //

Vaidya 346

śubhe dharmodaye bodho triprakārasamodite /
atyantaniṣṭhe mokṣe ca bahudhā bhedamāśrite // Mmk_40.74 //

suprayukte sunirdiṣṭe sarvabuddhaiḥ sudeśite /
mārge sthite 'tha mantrajñaḥ sarvapāpahare śive // Mmk_40.75 //

ye dharmā munivaraiḥ sarvaiḥ pratītyotpannā śubhāśubhāḥ /
sarve te jātibhiryoge dhyātavyā munihetubhiḥ // Mmk_40.76 //

śrāvakānāṃ tu yā śikṣā adhiśīlānupravarttate /
adhicittaṃ ca yad jñānaṃ śrāvaṇyaphalahetukam // Mmk_40.77 //

anāsvaraṃ sasvaraṃ jñeyaṃ jāpibhiḥ sarvadā svayam /
jñātavyaṃ khaḍgiṇā śikṣā pratyekārhasambhavām // Mmk_40.78 //

sarvasattvākhyasattvaivaṃ susvaraṃ tridivoditam /
yathājinaiśca nirdiṣṭaṃ mārgatattvānugāminam // Mmk_40.79 //

sāśravānāśravaṃ dhyānaṃ saṃvaraṃ ca śubhodayam /
yathāvṛtti yathāliṅgaṃ tathā śikṣāsu vyavasthitam // Mmk_40.80 //

taddharmāsevato jāpī mantrasiddhi samaśnute /
dhyeyaṃ ca dhyānajaṃ puṇyaṃ puṇyaṃ brahmaśubhodayam // Mmk_40.81 //

tasya siddhi sadā jñeyā dhyānaiḥ puṇyaiśca bṛṃhitaiḥ /
upohya sarvato mantrī japahomarato vratī // Mmk_40.82 //

dhyātavyaḥ sarvato mukhyaḥ jinaputro maharddhikaḥ /
mañjughoṣo mahāvīraḥ kuṅkumākārasamattviṣaḥ // Mmk_40.83 //

īṣismitamukho devo savyāmābhogamaṇḍalaḥ /
prasannamūrttiḥ padmasthaḥ samantaraśmyāvabhāsitaḥ // Mmk_40.84 //

pūrvanirdiṣṭaje sthāne svamūrttyābhiṣekasevite /
upariṣṭāt toyatārāṇāṃ madhye jinavarālaye // Mmk_40.85 //

tatrasthaṃ tu sukhāsīnaṃ dhyāyītaṃ mañjuravaṃ śubham /
sarvabuddhordhvakaṃ dṛṣṭiṃ sanamaskāraṃ śubhaṃ prabhum // Mmk_40.86 //

vāme karavinyastaṃ nīlotpalaṃ śubham /
dakṣiṇena kare hyukta śucisthāne sadāśubhe // Mmk_40.87 //

sanamaskāraṃ sadā buddhaṃ īṣacchīlāsabāliśam /
taṃ dhyātvā muniputre vai sadā mantrī punaḥ punaḥ // Mmk_40.88 //

tatrastho dhyānajo dhīmāṃ āturāyāṃ tu paśyati /
sarve te vyādhinirmuktā dṛṣṭamātreṇa mantriṇā // Mmk_40.89 //

Vaidya 347

adhaśca paśyatpātālaṃ sarve bhūmigatā dhanā /
vaśitā sarvamantrajñaḥ nityoccāṭanamantriṇām // Mmk_40.90 //

yadūrdhvaṃ samapaśyet siddhāṃ vyomnānugāminām /
sarvaṃ vaśayitā loke siddhadravyāṇi sarvataḥ // Mmk_40.91 //

athottarāṃ diśāṃ paśyed yakṣādhyakṣāṃśca sarvadā /
kūṣmāṇḍā vittadāścaiva vitteśaśca maharddhikā // Mmk_40.92 //

īśāno bhūtapatiścaiva + + + + + + + + /
auṣadhyo hamejāḥ sarve rudraścaiva sahomayā // Mmk_40.93 //

kinnarā marugandharvā ṛṣayo garuḍastathā /
sarvasattvāśrayā ye ca tathottarā vidiśe // Mmk_40.94 //

vidikṣu caiva sarvatra tathā sthāvarajaṅgamāḥ /
sarve syurvaśamāyānti dṛṣṭamātreṇa jāpine // Mmk_40.95 //

evaṃ paścimato jñeyaṃ varuṇa maharddhikaḥ /
mahānāgaiḥ sadā sarvaṃ dṛṣṭvā yānti sammūrcchitā // Mmk_40.96 //

evaṃ vaivasvatāṃ lokāṃ yamaścaiva maharddhikaḥ /
sarve ye rākṣasā duṣṭā ghorarūpā maharddhikā // Mmk_40.97 //

sasutā bhṛtyavargaiśca paraprāṇaharāḥ khagāḥ /
piśitāścanarūpāśca bhīmarūpānugāḥ sadā // Mmk_40.98 //

vyantarā kaśmalāścaiva pretāpretamaharddhikā /
piśācā bhūtakravyādā vyālaścaiva maharddhikāḥ // Mmk_40.99 //

anekākārarūpāstu anekākārayonijāḥ /
rūpā manojavāścaiva sattvā hiṇḍanti medinīm // Mmk_40.100 //

dāruṇā rudhiragandhena samantād yojanaṃ śatam /
sahasraṃ punarāyānti saptasapte 'nuge sadā /
mānuṣāṇāṃ viheṭhantāṃ paryaṭanti mahītale // Mmk_40.101 //

āhārārtthinaḥ kecit kecit krīḍānugāminaḥ /
sarve syurvaśamāyānti dṛṣṭamātreṇa jāpine /
evaṃ pūrvayāṃ tathā dikṣi pūrvādhyakṣādiśānugaḥ // Mmk_40.102 //

savituḥ sarvanakṣatrā sajyotigrahacandramā /
mahotpādopagrahāṃ sattve virājāścaiva diśāṃ patiḥ // Mmk_40.103 //

sasuto saparivāro vai śastrī vā cāpi sarvataḥ /
sarve te vaśamāyānti dhyānenāvarjite jitā // Mmk_40.104 //

Vaidya 348

vidikṣuścaiva sarvatra sarvaṃ sarvāsu dikṣuṣu /
suraśreṣṭhā suraścaiva strīpuṃsādaye bhuvi // Mmk_40.105 //

sarvasattvā tathā loke mānuṣā amānuṣodbhavā /
sarve te vaśamāyānti ye sattvā triṣu sthāvarā // Mmk_40.106 //

ye tu dhātujā mukhyā tathā madhyamakanyasāḥ /
sarve te vaśamāyānti adṛśyo dṛśyāśca dhyāyine // Mmk_40.107 //

trividhaṃ dhyānajaṃ karma jyeṣṭhamadhyamakanyasam /
jyeṣṭhe uttamāṃ bodhiṃ prāpya dhyāyī nivarttate // Mmk_40.108 //

anuttaraṃ ca padaṃ śāntaṃ pratyekaṃ mārgakhaḍgiṇām /
kanyasā śrāvakī bodhiḥ prāpyate paraniśritā // Mmk_40.109 //

pratītyotpattikadharmāṇāṃ hetusambhūtalakṣaṇam /
teṣāṃ nirodhadharmāṇāṃ evaṃ vādī narottamaḥ // Mmk_40.110 //

sākṣātkriyena marhattvaṃ caturo paṭalasambhavām /
hetvābhāsavida jñānaṃ śūnyatā duḥkhasambhavam // Mmk_40.111 //

nairātmyadharmato niṣṭhaṃ atyantaṃ bhūtakoṭijam /
nirodhamārgavad jñeyanarhatvaṃ cāpi kanyasam // Mmk_40.112 //

ālayoddhātano varttmāparchedo vadanātmatām /
pipāsā pratipacchoṣāvartmopachedo 'tha dehinām // Mmk_40.113 //

kāmanadyāṃ sahatṛṣṇāṃ śokaśalyo 'tha dehinām /
rudhyante sarvato dhyāne mārge 'smiṃ dhyānaje hite // Mmk_40.114 //

triprakāraṃ tathā karma anekākāracihnitam /
tridhā caiva samukhyāṇāṃ trividhā bodhikīrtitā // Mmk_40.115 //

kanyasaṃ śrāvake bodhiḥ pratyekārhakhaḍgiṇām /
madhyame ca sadā loke nirdiṣṭā jinavaraiḥ purā // Mmk_40.116 //

uttamaṃ tu sadā bodhiṃ samyak sambuddhatāṃ gatim /
evamādyā prayogena tridhā karmakriyākramam // Mmk_40.117 //

śatadhā bhidyate tatra sahasro 'tha masaṅkhyakam /
vrīhyaṅkuravad jñeyaṃ punaḥ kṣetrāṅkuravat sadā // Mmk_40.118 //

tato 'ṅkurāṅkuravannityaṃ santatyā samprakīrtitām /
vījoṣadhavat karma śukladharmasamanvitaḥ // Mmk_40.119 //

sattvavijñānasantatyā punastoyatarad bhavat /
pravartate dhyānajā dharmā punadhyīyīta buddhimām // Mmk_40.120 //

Vaidya 349

yathā dhyānagatā yogī śuddhiṃ paśyet sarvataḥ /
tridhidhaṃ triprakāraṃ tu anekākārasambhavām // Mmk_40.121 //

siddhiṃ mantrayuktiṃ ca samādhiṃ caiva kīrtitam /
dhāraṇyā bodhisattvānāṃ trividhaiva samoditā // Mmk_40.122 //

anekākāravaropetā mantrāścaiva supūjitā /
laukikā lokamukhyāśca tathā lokottarā sadā // Mmk_40.123 //

saugatīvartmamāsthāya dhyānaṃ dhyānaparamparā /
sidhyante sarvamantrā vai sarvasattvārtthadarśanām // Mmk_40.124 //

prāpnuvastaṃ janāḥ sarve dhyāyatāṃ sarvato hitām /
yaśaḥ kīrtiyathāyuṣyaṃ sarvavyādhipraṇāśanam // Mmk_40.125 //

mārgatattvārthadaṃ jñānaṃ jīvitaṃ cāpi supuṣkalam /
prāpnuvadhvaṃ narāḥ śreṣṭhāḥ nityaṃ dhyāne samāhitāḥ // Mmk_40.126 //

eṣa yogaḥ samāsena nirdiṣṭo munivaraiḥ purā /
adhunā ca mayoktedaṃ vidhiyogaṃ samāhitam // Mmk_40.127 //

mayāpyanuttarāṃ bodhiṃ samprāpte me 'mṛte padam /
ebhireva samāyogaiḥ mantraiścāpi supūjitāḥ // Mmk_40.128 //

dhyānakarmagataiḥ divyaiḥ śubhaiścāpi samādhibhiḥ /
prāpyamanuttaraṃ jñānaṃ buddhatvaṃ bhagavānāha // Mmk_40.129 //

aparaṃ tu pravakṣyāmi tanme nigadataḥ śṛṇu /
krīḍārthaṃ sarvamantrāṇāṃ krīḍāśatakarmajam // Mmk_40.130 //

dhyānajenaiva prayogeṇa śṛṇu mañjuravo janāḥ /
sadā hitāhitaṃ jñeyaṃ mantriṇāṃ ca vikurvaṇam // Mmk_40.131 //

dhyānajenaiva yogena kuryād bāliśabuddhinām /
ādau tāvad sadā dhyāyenmahānāgocchrayaṃ jale // Mmk_40.132 //

mahodadhiḥ samantād vai śailarājavibhūṣitam /
ratnaśṛṅgaṃ mahoccaṃ vai caturantamayaṃ śubham // Mmk_40.133 //

tatrāsīnaṃ mahātmānaṃ buddhaṃ trailokyaviśrutam /
sunetraṃ dharmabhūyiṣṭhaṃ amitābhaṃ ca jinottamam // Mmk_40.134 //

jinaputraṃ sadā śvetaṃ lokeśaṃ ca yaśasvinam /
padmaketuṃ mahāsattvaṃ mahākaruṇajodbhavam // Mmk_40.135 //

sunetre munivare sthāne kumāraṃ bālarūpiṇam /
sadā mañjuravaṃ vindyād vicitro bhūtilakṣaṇam // Mmk_40.136 //

Vaidya 350

indīvarakaraṃ vāme dakṣiṇe sugatānabham /
jale yo 'tra mahānāgo ananto nāma nāmataḥ // Mmk_40.137 //

sarvaśvetastathā nityaṃ saptaśīrṣajaiḥ sphaṭaiḥ /
taṃ dhyātvā cintayejjāpī vicitrālaṅkārabhūṣitam // Mmk_40.138 //

sugatāt sampratīcchantaṃ tanmukhaṃ cāpi cintayet /
evaṃ nandopanandau ca nāgarājau maharddhikau // Mmk_40.139 //

tatpramāṇocchritau vṛddhyā dviguṇaṃ cāpi sarvataḥ /
anantakarkoṭakastulyaiḥ padmaścāpi maharddhikaḥ // Mmk_40.140 //

kulikaḥ śaṅkhapālaśca kapilaścāpi varṇataḥ /
mahāpadmo 'tha nāgendraḥ padmābhaśca late sadā // Mmk_40.141 //

vāsukistakṣakaścaiva īṣitkiñjalkavarṇataḥ /
padmābhau sarvato jñeyau vicitrākārabhūṣaṇau // Mmk_40.142 //

śaṅkhaścaiva mahānāgo śuklābho varṇataḥ śubhau /
śaṅkhapālo maṇirnāgaḥ śvetābho īṣi varṇataḥ /
sāgaraśca mahānāgaḥ mucilindaścaiva viśrutaḥ // Mmk_40.143 //

kṛṣṇanāgo 'tha sarvatra kṛṣṇavarṇāḥ prakīrtitāḥ /
sarve tulyapramāṇāstu nandopanando 'tha surcchritau // Mmk_40.144 //

elapatro 'tha nāgendro bhogavāṃ lokaviśrutaḥ /
sāgaro hyuragādhyakṣaḥ acintyādbhutaceṣṭitaḥ // Mmk_40.145 //

karoti vividhāṃ karmāṃ śuklāṃścaiva nibodhatām /
mṛtakaṃ viṣasuptāṃ vā sāgare naiva kārayet // Mmk_40.146 //

vastrenāvṛta kṛtvā vai dhyānayogena dhīmatā /
ākṛtya sāgare sthāne śīghramuttiṣṭhate mṛtaḥ // Mmk_40.147 //

viṣasuptasya sadā nāgo pādenākramya cālayet /
taṃ nyaset sāgare sthāne nirviṣo bhavati tatkṣaṇāt /
evaṃ jvarapiśācāṃśca kravyādāṃ vyantarāṃ śubhām // Mmk_40.148 //

rakṣasāṃ pretakūṣmāṇḍāṃ piśācoragamātarām /
grahaścaiva sadā loke paraprāṇaharāṃ narām // Mmk_40.149 //

+ + + + + + + vicitrā śramamāśritā /
mānuṣiṃ tanumāśritya tiṣṭhante bhuvi mānuṣām // Mmk_40.150 //

gṛhṇante bālināṃ sattvāṃ teṣāṃ dhyānenānena cintayet /
sāgarasya tu nāgendrā cintyādagratotthitam /
dhyāyīta mātaraṃ sattvaṃ kṣipraṃ muñcati bālisam // Mmk_40.151 //

Vaidya 351

evaṃ daṣṭamadaṣṭānāṃ kīṭalūtotthitāṃ nṛṇām /
dadrukiṭimakuṣṭhānāṃ pāmākaṇḍūvicarcikām /
anyāṃ cotthitāṃ caiva nityaṃ bhagandararohitām // Mmk_40.152 //

plīhamedodarāṃ caiva tathā padmaṃ supadmakam /
yakṣāṇāṃ sapadmakaṃ caiva tathā padmottaraṃ kṛśam // Mmk_40.153 //

jvararogagatāṃ sarvāṃ bādhyantāṃ nṛjabālisām /
sarvāṃ sāgare sthāne sanyaset pannagottame // Mmk_40.154 //

vividhāyāsaduḥkhānāṃ sarvavyādhigadarttinām /
sanyaset sāgare sthāne dhyānacintyāhitena vai /
kṣipraṃ mocayate nāgaḥ sugatājñāṃ pratīcchakaḥ // Mmk_40.155 //

evañcamuragaiḥ sarvaiḥ sarvakarmakaraiḥ śivaiḥ /
uragādhyakṣaistadā sarvaṃ vyāptamambhodatiryagam // Mmk_40.156 //

samantāt sarvato śreṣṭhā uragādhyakṣā maharddhikāḥ /
samayajñā mañjughoṣasya ājñe dīkṣaṇatatparāḥ /
daivayakṣāśritā nityaṃ mānuṣāṇāṃ śubhodayāḥ // Mmk_40.157 //

vyatimiśraistu karmajñairvyatimiśraphalodayā /
kāle varṣadharā nityaṃ dhārmikāṃ vṛttimāśritām // Mmk_40.158 //

samantāt toyadhārābhiḥ + + + + + + + /
sasyauṣadhye tathā brīhyāṃ niṣpanne phalati haitukam // Mmk_40.159 //

megharūpeṇa māśliṣṭā paryaṭanti mahītale /
maharddhikā maheśākhyā kalpasthā mahodayā /
teṣāṃ bhogavatī nāma purī ambhodamāśritā // Mmk_40.160 //

yadā dharmaparā marttyā jambūdvīpeṣu sarvataḥ /
tato tiṣṭhante mahānāgāḥ parivārāśca teṣu vai // Mmk_40.161 //

tadā devāsure yuddhe anubhūya jayaiṣiṇaḥ /
jambūvṛkṣagatā tasthuḥ jambūdvīpaṃ ca madhyataḥ // Mmk_40.162 //

punaḥ punarnarāṃ bheje sarvatrāpratigocarāḥ /
sarvaśuklagatāṃ karmāṃ teṣu nāgeṣu yojayet // Mmk_40.163 //

kurvanti samaye bhraṣṭā ye nāgā jalamāśritā /
kīṭavopadrutāṃ sarvāṃ viṣāṃ sthāvarajaṅgamām /
mumucuḥ sarvato nāgā āsuro pakṣamāśritāḥ // Mmk_40.164 //

pramāthī jhalujhaluścaiva kapardī cāpi mahodadhiḥ /
bhīmo bhīṣaṇaścaiva durmukho bahumukhastathā // Mmk_40.165 //

Vaidya 352

ete cānye mahānāgā atidarpābhimāninaḥ /
kṛṣṇakarme sthitā nityaṃ vyatimiśreṇa vā pare // Mmk_40.166 //

maheśākhyā bhīmarūpāśca viṣograthijanājane /
adharmiṣṭhā yadā marttyā jambūdvīpanivāsinaḥ // Mmk_40.167 //

tadā mahābhayaṃ kuryurviṣamūrcchātidāruṇam /
chardirbhramiśca jāyeta mahāmāryopadravāṃ bahūm // Mmk_40.168 //

duṣṭaśarīsṛpāṃ loke visṛjantyahitodayā /
evaṃ te ca mahānāgā bahuprakāropadravāśubhā // Mmk_40.169 //

anāvṛṣṭi anāvṛṣṭiṃ visṛjantyahite ratā /
teṣāṃ ca darpanāśāya idaṃ dhyānaṃ samārabhet // Mmk_40.170 //

mañjughoṣaṃ mahādhīraṃ bodhisattvaṃ maharddhikam /
vāmotpalakaraṃ savyaṃ dakṣiṇena varapradam /
bhinnagorocanābhāsaṃ hemakuṅkumavidviṣam // Mmk_40.171 //

garuḍaṃ pakṣirājānaṃ ārūḍhaṃ sugatātmajam /
dhyāyīta mastake teṣāṃ daṃṣṭriṇāṃ sarvaviṣotkaṭām // Mmk_40.172 //

tataste bhinnahṛdayāḥ trastodvignamānasāḥ /
punarnivarttya gacchante praviśante ca ruṣālayam // Mmk_40.173 //

utpātāṃ bahuvidhāṃ dṛṣṭvā aśubhāṃścaiva saśabdakām /
evaṃ dhyāyīta mantrajña mañjughoṣaṃ samāhitaḥ // Mmk_40.174 //

bahuprakārā mantrajña nāgadaṃṣṭrāṃ prakalpayet /
anekākārarūpāstu aṇḍajāṃśca pradaṃśinām // Mmk_40.175 //

vakṣye samyagbuddhyā śāstradṛṣṭena karmaṇā /
tadgotrajaśca uragā vai daśante bhuvi mānuṣām // Mmk_40.176 //

teṣāṃ vidhidṛṣṭena śāstreṇaiva garutmanā /
kuryāt sarvāṇi karmāṇi pakṣirājena dehinām // Mmk_40.177 //

kṛṣṇaśuklādayo nāgā ye nāgā bhuvi maṇḍale /
vicaranti mahīṃ kṛtsnāṃ sūryarūpeṇa dehinām // Mmk_40.178 //

sādhyāsādhye tato jñātvā viṣaṃ ca caturo hitām /
pittaśleṣmagataṃ caiva vāyuvyativimiśritām // Mmk_40.179 //

śleṣmaṇā vāruṇetyāhuḥ śuklavarṇo 'tha maṇḍalaḥ /
pittamajñeyajaṃ nāma tṛkoṇākārasambhavām // Mmk_40.180 //

Vaidya 353

agnivarṇa sadā raktamīṣad bāhubhapiṅgalam /
kulasthamiva bandhāntaṃ caturasraṃ vyatimiśritam // Mmk_40.181 //

māhendramiti taṃ jñeyaṃ kṛṣṇavarṇaṃ mahonnatam /
śleṣmāṇāṃ ca gajetyāhuḥ pittajaṃ dveṣasambhavam // Mmk_40.182 //

mohaṃ vāyujaṃ jñeyaṃ vyatimiśraṃ kṛṣṇavarṇitam /
tadeva sāttvikaṃ vindyācchelaṣmaṇaṃ śuklavarṇitam // Mmk_40.183 //

rājataṃ paittikaṃ jñeyaṃ pītaraktāvabhāsitam /
tāmasaṃ vātikaṃ jñeyaṃ vyatimiśrahitotvatām // Mmk_40.184 //

vyantareṣvapi sarveṣu kīṭavisphoṭakādiṣu /
sarīsṛpeṣu ca sarvatra vyatimiśraṃ liṅgamīkṣayet // Mmk_40.185 //

kṛṣṇābhaṃ tatramudyantaṃ mañjughoṣaṃ sucintayet /
garutmasthaṃ sukhāsīnaṃ bālarūpaṃ sukhodayam /
cintayed vyantarairduṣṭaṃ mānuṣeṣādasandhiṣu // Mmk_40.186 //

tato 'rddhaṃ cintayed divyaṃ kumāraṃ bālarūpiṇam /
viśvarūpaṃ mahātmānaṃ garutmattoparisthitam // Mmk_40.187 //

tadāsīnaṃ mahābhāgaṃ śaratkāṇḍākāravidviṣam /
ūsabhyāṃ cintayed dhīmān nābhisyādadhyomagam // Mmk_40.188 //

pītābhaṃ cintayed dhyāyī uraḥsthāne susuptigam /
mañjughoṣaṃ mahāvīryaṃ pakṣirājāgravāhanam // Mmk_40.189 //

śiraḥsthāne tathācintyaḥ dhyāyīta garuḍadhvajam /
śuklābhaṃ vainateyasthaṃ bahisthaṃ cātha cintayet // Mmk_40.190 //

sāttvike viṣamūrcchā tu śleṣmaṃ vamanti sarvataḥ /
lālā ca sruvate 'jasraṃ nimajjate ca muhurmuhuḥ /
taṃ vidyāt sāttvikaṃ daṣṭaṃ śuklapakṣāhito bhavet // Mmk_40.191 //

bhramate kampate caiva stabdhe kṣobhe sarveśvaraḥ /
viṣe ca pittaje mūrcchā dāgho jāyati dāruṇām // Mmk_40.192 //

rājase daṃṣṭriṇe daṣṭro etad bhavati ceṣṭitam /
tāmase tamasaṃ mohaḥ mūrcchā nidrā ca jāyate // Mmk_40.193 //

vyatimiśrairvyatimiśraṃ tu ceṣṭā bhavati dāruṇam /
sattve bhavati śuklābhaḥ daṃṣṭre bhavati mānuṣe // Mmk_40.194 //

rājasī pītavajjñeyaḥ chavivarṇāśca kiñcana /
kṛṣṇavarṇātha mohātmā chavivarṇātha jāyate // Mmk_40.195 //

Vaidya 354

vyatimiśre dhūmravarṇastu āpāṇḍuścāpi kvacittathā /
sāttviko rājasaścaiva śuklapakṣāhijodbhavā // Mmk_40.196 //

tāmaso miśriṇaścaiva ahijā kṛṣṇavarṇinām /
tatkulākulino hyete uragādhyakṣeśvaro su ve /
āsuraṃ pakṣamāśliṣṭā vicaranti mahītale // Mmk_40.197 //

daṃśateṣāṃ mānuṣāṃ loke adharmiṣṭhā nāgajātayaḥ /
krūrāḥ krūratarā loke āhārārthaparā sadā // Mmk_40.198 //

kecid viheṭhanārthāya daṃṣṭriṇo prāṇaharā pare /
viṣanirnāśanārthāya sarvadaṃṣṭropajīvinām // Mmk_40.199 //

idaṃ dhyānavaraṃ mukhyaṃ yathāliṅgānuvarninam /
sannyaset prāṇināṃ cintyā kṣipraṃ muñcati tadviṣam // Mmk_40.200 //

sarvadā sarvakālaṃ tu sarvavyādhiṣu yojayet /
sarvopadravāṃ hanti dhyāneṣveva pratiṣṭhitā // Mmk_40.201 //

yathā nāgā tathā sattvā rākṣasā grahamātarā /
paraprāṇaharāścaiva duṣṭacittātha mānuṣāḥ /
sarvavyādhimatā loke liṅgeṣveva tu yojayet // Mmk_40.202 //

dhyānaṃ dhyeyaṃ tathā muktiṃ karmaṃ cāpi sadā nyaset /
kumārarūpaṃ māṅgalyaṃ pavitramaghanāśanam // Mmk_40.203 //

mañjughoṣaṃ mahāvīraṃ jinaputraṃ maharddhikam /
sagarutmante sukhāsīnaṃ udayante ravimaṇḍale // Mmk_40.204 //

dhyāyīta sarvato mukhyaṃ mantranātheśvaraṃ vibhum /
sarvatra cintito dhyānasarvavyādhipranāśanaḥ // Mmk_40.205 //

sarvakarmāṇi kurvīta sarvasattveṣu sarvadā /
sarvaṃ stambhayate hyeṣa sarvaṃ śobhayate śubham // Mmk_40.206 //

sarvamantrāśca lokānāṃ asmin dhyāne nibodhitā /
siddhiṃ gacchanti te kṣipraṃ parakalpe 'pīhoditā // Mmk_40.207 //

ye ca tāthāgatā mantrā vajrābjakulayorapi /
+ + + + + śakrendrabrahmarudrayoḥ // Mmk_40.208 //

ādityavasavendrāṇāṃ nakṣatragrahajyotiṣām /
garuḍoragayakṣāṇāṃ ṛṣimukhyā sapūtanām /
sarvamantrāśca siddhyante asmiṃ kalpe tu dhyāyine // Mmk_40.209 //

Vaidya 355

paratantravidhāne 'pi svatantreṇābhyantareṇa vā /
kuryāt karmasiddhiṃ ca kṣipraṃ dhyānagatena vai /
ādityamaṇḍale dhyātvā udayante viśvarūpiṇam // Mmk_40.210 //

kumāraṃ bāliśākāraṃ śiśubhūṣaṇabhūṣitam /
ārūḍhamaṇḍale dīptaṃ garutmante 'tha vainate // Mmk_40.211 //

mīdṛśākāramavyaktaṃ mūrje cāpi sucintite /
dṛṣṭvā parabalastambhaṃ jāyate ca manīṣitam // Mmk_40.212 //

sarve ca daṣṭāḥ stabhyante nṛtyante ca parasparam /
hasante āturāḥ sarve grahāviṣṭāśca dehinām // Mmk_40.213 //

jvarārtā mūrcchitā ye ca uttiṣṭhante drutaṃ tataḥ /
krandante vividhā ārtā bhīmanādaṃ karoti vai // Mmk_40.214 //

grahamātarakūṣmāṇḍaiḥ gṛhītānāṃ bhuvi mānuṣām /
ebhirliṅgaistadā mantrī lakṣayedetāṃ samāhitaḥ // Mmk_40.215 //

icchayā mocayet kṣipraṃ viṣasaṅkramaṇaṃ tu vai /
krīḍāpayati bhūtānāṃ tadā yogī ririṃsayā // Mmk_40.216 //

ādityamaṇḍale nāḍī prayoktavyā viṣamūrcchite /
ravināḍīprayogeṇa sarvaprāṇi sa cālayet // Mmk_40.217 //

nirviṣo bhavate suptaḥ viṣasthāvarajaṅgamaḥ /
tatottiṣṭhate kṣipraṃ viṣasupto na saṃśayaḥ // Mmk_40.218 //

anyaśca varddhate kṣipraṃ viṣārtto bhuvi bhūtale /
punaranyo punaścāpi anyādanyataro 'pi vā // Mmk_40.219 //

evamprakāraiḥ sarvatra śataśo 'tha sahasraḥ /
yāvannāḍīprayogeṇa tāvad bhūtāni pācayet // Mmk_40.220 //

vastrakudyastathā kumbhe asmatoyahutāśane /
kṣaṇena cālayennāḍīṃ tatrasthaṃ viṣamāviṣe // Mmk_40.221 //

sarve hyāturāḥ svasthāstatkṣaṇādeva bhūtale /
evamādyaprayogeṇa kuryāt karma śatāṣṭakam /
asaṅkhyaṃ ca vidhiṃ kuryāt paramantrāsṛtena vā // Mmk_40.222 //

eṣa prayogaḥ samāsena dhyāno hyukto 'tha jāpinām /
prayoktavyaḥ kalpanikhilaḥ paratantro garutmanaḥ // Mmk_40.223 //

Vaidya 356

mataṃ saṅkalpajaṃ proktaṃ śaivaṃ cāpi viśeṣataḥ /
sarve ca laukikā mantrā prayoktavyā dhyānavistare // Mmk_40.224 //

iha mañjurave kalpe dhyānenaiva viśeṣataḥ /
sarvatantraprayogaiśca mantraiścāpi supūjite /
matayo ye 'pi kalpārthāḥ prayoktavyā iha te sadā // Mmk_40.225 //

yoge 'smin dhyānaye divye kalparājodite iha /
dhyānena sarve niyoktavyā yuktihetunirañjane // Mmk_40.226 //

sūkṣmaścittaviṣaye mantrasiddhinibandhane /
muniputrodite śuddhe sarvabuddhārthamodite /
jāpino dhyāyate nityaṃ sarvasiddhisupuṣkalā // Mmk_40.227 //

iti bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād āryamañjuśriyamūlakalpād aṣṭatriṃśatimaḥ mahākalparājapaṭalavisarād dvitīyasarvalokatattvārthatārakrīḍāvidhisādhanopayikasarvakarmadhyānapaṭalanideśaḥ parivartaḥ samāptaḥ //

Vaidya 357

Atha ekacatvāriṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ, punarapi śuddhāvāsabhavanamavalokya, mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ! sarvabuddhānumodite tvadīyamahākalparājamahāvisare mahāmantracaryānuvartake sarvasamayānupraviṣṭe mahāmūlakalprapraviṣṭāspadabhūte pañcamasarvabhūtarutajñānābhijñānaṃ sarvabhūtarutajñānācintyagocaraṃ eṣa te pakṣirāṭ garutmā svamantracaryānuvartanarutajñānābhijñānāṃ sarvamantrāṇāṃ sarvamantrāṇāṃ sarvakalpānāṃ svasamayamanupraviṣṭasarvalaukikānām eṣa eva te bhāṣiṣyati sarvatiryagyonigatānāṃ sarvapakṣirājagarutmanāṃ sarvamantrakalpagocararutajñānaṃ ca caritaṃ ceti //

atha khalu tasmāt parṣanmaṇḍalād vainateyo garutmā bodhisattvādhiṣṭhānenānekairgaruḍaśatasahasraiḥ parivṛtaḥ utthāyāsanāt parṣanmaṇḍalaṃ pradakṣiṇīkṛtya, yena mañjuśrīḥ, tenopasaṅkramya, mahābodhisattvasya pādau kṛtāñjalipuṭaḥ, mañjuśriyametadavocat - ahaṃ mahābodhisattva asmiṃ mahākalparāje sattvānāmarthāya hitāya sukhāya karmāntaraśataṃ sarahasyaṃ bhāṣiṣye / tat sādhu mahābodhisattva anumodatu / atha mañjuśrīrvainateyametadavocat - bhāṣa bhāṣa mahāsattva sattvānukampayā /

atha vainateyo buddhādhiṣṭhānena svakīye āsane niṣadya, prahṛṣṭamanasi karmottaraśataṃ sarahasyaṃ bhāṣati sma /

namaḥ samantabuddhānāmapratihataśāsanānām / tadyathā - om śakuna mahāśakuna vitatapakṣa sarvapannaganāśaka khakha khāhi khāhi samayamanusmara / hum tiṣṭha bodhisattvo jñāpayati svāhā / karmottaraśataṃ bhāṣate sma /

nāgākarṣaṇaṃ, nāgadamanaṃ, nāganigrahaṇaṃ daṣṭamadaṣṭāveśanaṃ, vācayā sarpamāvāhānaṃ, sarpanigrahakaraṇaṃ viṣakrīḍanaṃ, sarvaviṣakrāmaṇaṃ, vācā manasā buddhyā vā, poṣadhiko trirātroṣitaḥ, śukladvādaśyāṃ nadītīre śucau deśe pañcaraṅgikasūtreṇāṣṭahastaṃ maṇḍalakaṃ kṛtvā, aṣṭapadmapratiṣṭhitaṃ, tatra madhye bhagavāṃ dharmaṃ deśayamānaḥ likhet / tasya dakṣiṇenāryamañjuśriyaṃ kṛtāñjalipuṭo bhagavato mukhamavalokayamānaṃ likhet / bhagavato buddhasya vāme nārāyaṇaṃ caturbhujaṃ likhet sarvapraharaṇahastam / tatsamīpe garuḍaṃ vikṛtarūpam / tadanantaraṃ vinatābharaṇaṃ ca likhet / āryamañjuśriyasya pṛṣṭhataḥ āryākṣayamatiṃ sudhanaṃ subhūtiṃ ca likhet kṛtāñjalipuṭā / evamabhyantaramaṇḍale lekhya, pūrvadvāre bāhyataḥ śulkabhasmanā vajraṃ samālikhet dakṣiṇena kṛṣṇavarṇikayā khaḍgam uttareṇa pītavarṇikayā gadaṃ likhet / paścimena raktavarṇaṃ pāśaṃ samālikhet //

evaṃ bāhyamaṇḍalebhyaḥ mūlamantreṇa sarvadevāhvānanaṃ kṛtvā, sarvapuṣpaiḥ sarvagandhairabhyarcya, guguḷudhūpaṃ, trimadhūreṇa ca baliṃ dattvā, teṣāmagrataḥ khadirasamidbhiragnimupasamādhāya, sarvasattvebhyaḥ kāruṇyacitamupasthāpya, nāgāsanopaviṣṭaḥ sarpakaṇṭakānāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt / tataḥ siddhinimittaṃ sarpā āgacchanti / arghyo deyaḥ / evaṃ siddhirbhavati / (Vaidya 358) svamantramāvartya vadet - mama siddhiṃ vidhāya gacchata / tato gacchanti / tato visarjya mūlamantreṇaiva samabhyukṣayet / tataḥ karmaṃ samārabhet / sarvaṃ ca balidravyamapsu kṣipet / paścād vācāmātreṇa sarvaviṣakarmāṇi karoti //

vidveṣaṇaṃ kartukāmaḥ sarpāsthīni viṣāktāmekaviṃśatyāhutiṃ juhuyāt / vidveṣo bhavati //

utsādayitukāmaḥ sarpanirmokakhaṇḍānāmekaviṃśatyāhutiṃ juhuyādutsadyati / kākapakṣāṇāmekaviṃśatyāhutiṃ juhuyāt sadyaḥ kākavad bhramati / strīpuruṣavaśīkaraṇe sarṣapāṇāṃ ghṛtāktānāmekaviṃśatyāhutiṃ juhuyād vaśyā bhavanti / rājānaṃ rājamātraṃ vaśīkaraṇe paramānnasya ghṛtāktasya ekaviṃśatyāhuti juhuyād vaśo bhavati / loṣṭakamabhimantrya, agnau prakṣipet na tapati / tṛṇena mokṣaḥ / uktena matsyā na badhyanti / cetanamacetanaṃ vā sattvaṃ choṭikayā ākarṣayati / sarvavyādhine udakābhiṣecanena svastho bhavati / daṇḍamabhimantrya dvāramāharet, apāvṛtaṃ bhavati / tameva daṇḍaṃ nīlapaṭaprāvṛtaṃ gṛhya saṅgrāme gacchet, parasainyaṃ darśanād bhidyati / svaśāṭake granthibandhanena sarvamantrāḥ stambhitā bhavanti / mukte mokṣaḥ / sarpavadanaṃ bhasmanā pūrayet / yasya nāmaṃ gṛhya karoti, sa mūko bhavati / gaṇḍaviṣaṃ sakṛjjaptena udakena hanet / gaṇḍaṃ saṅkucati / patati ca paravidyā / anena badhnīta / tathaiva mokṣayati / iṣṭakamabhimantrya māvarttya japet / parabaddhagranthiṃ stobhayati / evaṃ varṣāpayitukāmaḥ pūrvoktaṃ maṇḍalakaṃ lekhya, pūjāṃ kṛtvā, agnimupasamādhāya, varuṇasamidhānāmaṣṭasahasraṃ juhuyāt; āḍhakaṃ varṣati / evaṃ yāvaddaśāḍhakaṃ varṣati / pippalāmabhimantrya hastena gṛhya, yāvaddiśaṃ kṣipati; tatra aśanaṃ saṅkrāmati / agnidāhepyeṣa eva vidhiḥ / udakamavataraṇamevaṃ kartavyam / nāgānutsārayati / mṛnmayaṃ sarpaṃ kṛtvā yamicchati taṃ daśāpayati / aṅgārasarpasya eṣa eva vidhiḥ / punarapi mokṣayati / sarṣapān saptajaptān caturdiśaṃ kṣipet / sarpā āgacchanti / maṇḍalabandhaḥ kāryaḥ / pānīyenābhyukṣya visarjayet / udakena mokṣaṇaṃ leṣṭunā nāgākārṣaṇaṃ pāṃsu parijapya udake kṣipet; nirviṣa bhavanti / dhanuṃ gṛhya alohāścatvāraḥ śarāḥ caturdiśaṃ kṣeptavyā / sarpaṃ śaracalitaṃ gṛhya āgacchanti / sa ca nāgo vaktavyaḥ / viṣaṃ pratipibeti / pibati daṣṭakottiṣṭhati / atha sarpāṇi śallayituṃ pānīye pānīyenābhyukṣya tasya tasya śarāḥ patanti / sarpaścākṣato bhavati / valmīkamṛttikayā cattvāro nakulā kartavyā / pānīyamabhimantryābhyukṣayedḥ; gatvā sarpāpahāyā gacchanti / āgatā vaktavyāḥ - viṣaṃ pratipibasveti / pibanti mṛtaka uttiṣṭhati / aṅgāramabhimantrya, rekhāṃ kṛtvā, arkalatayā tāḍayet; tataḥ sarpo vadhyairākṛṣyamāṇo āgacchati / viṣaṃ pratipibeti pibati / daṣṭako nirviṣo bhavati / dhvajaṃ chatraṃ vābhimantrayet / yāvanto mṛtakāḥ viṣapītakāśca sarve nirīkṣya nirviṣā bhavanti vāditramabhimantrya vādayet / śrutvā nirviṣā bhavanti / pāṃsunā pañcaraṅgikeṇa maṇḍalamālikhya tālaśabdaṃ dātavyam / tato nāgāḥ sarpāścaturdiśamāgacchanti / te maṇḍalaṃ praviśanti / na bhetavyam / śikhābandhamātmarakṣāṃ ca kārayet / akṣiṇyabhimantrya kruddhau nirīkṣya vāmāṅguṣṭhaṃ nipīḍayet / tatkṣaṇādeva patati / sarpa (Vaidya 359) iva rūpeṇa kurute / mukte mokṣaḥ / evaṃ vācayā daṣṭamadaṣṭaṃ vā veśayati mokṣayati / viṣṇunirmālyamabhimantrya yatra rathyāyāṃ gṛhe vā kṣipati, tatkṣaṇādeva sarpo mānuṣaṃ daśati / pānīyenābhyukṣitā nirviṣā bhavanti / hastotkṣepeṇa ṣaṇmāsikamupastobham / ātmāna abhimantrya sarpairyatheṣṭaṃ daṃśāpayet / viṣo 'sya na kramate / kaṭakakeyūrakuṇḍalairātmāna ralaṅkaroti / pāṃsumabhimantrya karṇe japet / udakenāpi vyajanenāpi manasā siddhirmantramāvartya bhūmau pāṃsuṃ dadyāt / mṛtaka uttiṣṭhati / mahāmāṃsa ghṛtena saha dhūpaḥ puṣṭikaraṇam / mānuṣāsthicūrṇaṃ kākolūkapakṣāṇi ca dhūpaḥ māraṇam / madanaṃ tuṣabījāni utsādano dhūpaḥ / sarṣaparājikādhūpaṃ jvarakaraṇaṃ, kodravabiḍālaviṣṭhaṃ vidveṣaṇaṃ, kapālacūrṇamadhūkacūrṇaṃ caikataḥ kṛtvā madhunā saha dhūpaḥ utsādane / moraṅgī eraṇḍanālaṃ utsādane dhūpaḥ / gopittaṃ mānuṣāsthi ca ghṛtena śatrormāraṇe dhūpaḥ /

matsyāṇḍaṃ prasannā ca karpāsāsthisamanvitam /
deśāntaragatasya dhūpaḥ śīghramānayati naram // Mmk_41.1 //

vidalāni masūrāṇāṃ māṃsaṃ kukkuṭāṇḍasya tu /
eṣa praviśatasya dhūpo deyaḥ akārṣaṇamataḥ param // Mmk_41.2 //

bhallātakasya vījāni tilatailena yojayet /
eṣākarṣaṇadhūpaḥ dadyādākarṣaṇasya // Mmk_41.3 //

ghṛtagugguluṃ dadyāt / dhūpo roganāśanam / tilasarṣapairdhūpaṃ datvā tānyeva juhuyāt / saptarātraṃ trisandhyaṃ yasya nāmnā vaśaḥ / lavaṇaṃ rājikāhutimaṣṭasahasraṃ juhuyāt trisandhyaṃ saptarātram / mahāpuruṣavaśīkaraṇam / kapālacūrṇaṃ sahasrābhimantritaṃ kṛtvā yamicchati taṃ cūrṇena saṃspṛśya vaśamānayati / śmaśānabhasmasahitena yaṃ cūrṇayati taṃ jvareṇa gṛhṇāpayati mokṣayati / nakularomāṇi sarṣapāṇi ca sarpanirmokaṃ yasya nāmnā dhūpo dahati sa sarvalokavidviṣṭo bhavati / tilairvaśīkaraṇaṃ, arthotpādanāni ca kurute / tilataṇḍulairghṛtāktairnārī vaśamānayati / yavatimaṇḍūkavasāṃ nāgasthāne trirātraṃ juhuyāt / devāṃ varṣāpayati / mṛṇmayaṃ garuḍaṃ kṛtvā karasampuṭena gṛhya aṃsamātramudakamavatīrya arddharātraṃ japet, yasya nāmnā sa vaśo bhavati / śmaśāne taṇḍunāṃ prakīrya devahṛdayaṃ sthāpya praharaṇaṃ japet vṛttiṃ kalpayati, saparivārasya / nakulamūṣakaromāṇi karpāsāsthidhūpaḥ sarvabhūtavaśaṅkaraḥ / viṣaṃ bhallātakaṃ madhunā sahadhūpaḥ vaśīkaraṇam / kukkuṭāṇḍakapālāni kaṭutailena saha dhūpaṃ vaśīkaraṇam / palāśaṃ surasabījāmi madanapuṣpāṇi dhūpo vaśīkaraṇe / śatapuṣpā devadāruṃ purīṣaṃ maṇḍūkaṃ caṭakasya dhūpo vaśyārthaḥ / yavāstilā dūrvā ca gomūtreṇa dhūpo vaśīkaraṇe / haritālaṃ kākajihvā ca śoṇitena dhūpaḥ mūkīkaraṇe / mānuṣaromāṇi gomāṃsenaikatastailena saṃyukto dhūpo rogakaraṇe / kākapakṣolūkapakṣāṇi ca nimbatailena uccāṭane / guggulughṛtaṃ sīdhusahitaṃ dhūpo 'yaṃ sarvasattvapriyaṅkaraḥ / patrakaṃ tvacaṃ turuṣke dhūpaṃ sarvasattvānubandhakaram / ājñākaro bhavati / turuṣkaṃ (Vaidya 360) candanaṃ karpūreṇa saha añjanaṃ rājavaśīkaraṇam / pūjābalividhānaṃ kṛtvā viṣṇupratimāyā agrataḥ upariṣṭānmahāmāṃsāhutīnaṣṭau hutvāṣṭasahasraṃ japet trirātram, dravyaṃ yamicchati / śmaśānabhasmanā pratikṛtiṃ kṛtvā mahāmāṃsadhūpaṃ dattvā kuśaviṇḍakopaviṣṭaḥ aṣṭasahasraṃ japet rātrau śmaśāne, yamicchati tamānayati / ājñāṃ karoti / uccāṭane karpāsātuṣāṃ juhuyāt kākapakṣaiḥ kṣaṇāduccāṭano bhavati / śmaśāna udumbarasamidhābhiragniṃ prajvālya kapālopaviṣṭaḥ sarpakañcukaṃ juhuyāt / annamakṣayaṃ bhavati / śmaśānāsthicūrṇaṃ sarṣapasahitamaṣṭasahasraṃ juhuyāt yasya nāmnā, sa yojanaśatādāgacchati / sarvakāmeṣu kartavyaḥ / devo śvetacandanena vitatapakṣa sarvanāgābharaṇaṃ tīkṣṇaghoraṃ vikṛtānanaṃ vikṛtanakhaṃ padmopaviṣṭaṃ adhodattadṛṣṭiṃ nimnataraṃ kāṣṭhe kuṭye bhittau vā poṣadhikena karmakāreṇa kārāpayet / vitastimātraṃ kṛtvā tasyāgrataḥ sarvakarmāṇi kuryāt / palāśe puṣṭikāmena, bailvaṃ vaśyārthahetunā, udumbaraṃ ca putrakāmāya, gokāmaḥ śirīṣamayaṃ madhukaṃ vā dravyakāmaḥ kārayed vidhivat / sūkaramāṃsena phalakāmam / aśvamāṃsenāpatyaṃ bhavati / kṛṣṇasāramāṃsena śriyārthī, pṛthutamānukīrtikāmo vā strīkāmaḥ pṛthivīkāmo vā, vyāghramāṃsaṃ vyavahāradivijayārthī mahāmāṃsam vastrārthī hastibalā rājavaśikaraṇe atibalā rājāmātyavaśīkaraṇe aśvagandhāṃ juhuyāt / utsāde hastiromāṇi, picumardamabhicāre tu ete kāṣṭhā proktāḥ //

paṭakaraṇaṃ bhavati / dhātusauvarṇa pauṣṭike praktiḥ / rajatādīṃ kīrtivṛddhaye / kākapakṣahomenotsādayati / gṛdhrapakṣairmārayati / kauśikapakṣairvidveṣayati / mayūrapakṣairvidveṣayati / mayūrapakṣairdhanāni dadyāt / tittiripakṣaiḥ strīṃ magulipakṣaiḥ putrāṃ, kākapakṣaiḥ suvarṇam, ṭiṭṭibhipakṣairmohanam / śvamāṃsenotsādayati, mahiṣamāṃsenākarṣayati, ābhicāruke mahāmāṃsena, śāntike mṛgaromāṇi kanyārthī ulūkaromāṇi deśaghātecchā galaromāṇi vidveṣaṇe mānuṣaromāṇi ābhicāruke mānuṣyaromāṇi śatrunāśane sarveṣveva teṣu trisandhyaṃ saptāhiko homaḥ / smaraṇamātreṇāhaṃ sarvaviṣakarmāṇi karomi / satatajapena sarvakarmāṇi karomi / yo mama bhagavaṃ asmiṃ kalparāje mantraṃ sādhayamānaḥ trisandhyamudīrayiṣyati, tasyāhaṃ sarvaviṣopadravacikitsāṃ kariṣyāmi / pṛṣṭhato 'nubaddho bhaviṣyāmi //

atha tasmin samaye svarūpamudrāṃ bhāvayati sma / aṅguṣṭhau parasparaveṣṭitau kṛtvā śeṣāṅgulyo pakṣavat saṃsthitā syād / garuḍarūpameva mama proktaṃ pinākinā mudrā //

asya sandarśanānnāgā vidravanti bhayārditā /
aghomukhāstu aṅgulyaḥ mantreṇānena mantravit // Mmk_41.4 //

om jaḥ //

nāgadamanīti vikhyātā nāgānāṃ darpanāśanī /
padmakośapratīkāśau aṅgulyaḥ pārśvataḥ sthitau // Mmk_41.5 //

Vaidya 361

aṅguṣṭhau madhyataḥ sthāpya niṣpīḍyāṅgulyaṃ tu yatnataḥ /
nāgadamanīti vikhyātā divyā divyeṣu karmasu // Mmk_41.6 //

anāmikā tarjanī caiva madhyamena susaṃsthitam /
aṅguṣṭhau vaktrasaṃsthānaṃ śeṣā pārśvataḥ sthitāḥ // Mmk_41.7 //

garuḍanādeti vikhyātā sarvanāgānutrāsinī /
yāni ca mayoktāni sarvamantreṣu sādhane // Mmk_41.8 //

laukike gāruḍe śāstre + + + + + + + /
sarve te 'nenaiva kartavyā sarvasattvānukampayā // Mmk_41.9 //

kiñcitkāryā aśeṣāstu mūlakalpārthasādhakā /
asmiṃ kalpavare nityaṃ sarvasattvānuvarṇite // Mmk_41.10 //

prasiddhāḥ sarvakarmārthāḥ sarvasattvārthapuṣkalāḥ /
te vai mantramukhye tu prayoktavyāḥ karmavistare // Mmk_41.11 //

iha kalpavare mūle pratiṣṭhā kṣmātalena te /
samuṣatsarvabhūtānāmiha mantrasṛtairguṇaiḥ // Mmk_41.12 //

vistarejñaḥ sarvato dṛṣṭyā sarvasattvānukampane /
prasiddhaṃ siddhikāmānāṃ hetuyuktisamāśritām // Mmk_41.13 //

kuryuḥ sarvataḥ siddhiḥ sarvamantreṣu dehinām /
sarvasattvāśca sānnidhyaṃ kalpeṣu manasepsitam // Mmk_41.14 //

itihāsapurāvṛttaṃ vartamānamanāgatam /
kathayantyeṣa saṃyogānmantramudrasamīraṇāt // Mmk_41.15 //

ākṛṣṭā eṣa bhūtānāṃ mantro 'yamaparājitaḥ /
īśānaḥ sarvabhūtānāṃ rudro 'yaṃ surapūjitaḥ // Mmk_41.16 //

tambako tryakṣarājñeyo kalpastho 'tha mahītale /
himādrinilayo nityaṃ umāpatimaheśvaraḥ // Mmk_41.17 //

tṛśūlī khaḍgadhṛg jñeyaḥ pinākī vṛṣabhadhvajaḥ /
gaṇādhyakṣaḥ śūlinaścaiva maheśākhyo 'tha maharddhikaḥ // Mmk_41.18 //

akṣaro 'kṣaramityāhuḥ kapardī tu gadāyudhaḥ /
eṣa mantro mahārthastu sarvabhūtārthakampakaḥ /
kuryāt sarvāṇi karmāṇi sarvakarmeṣu sādhanam // Mmk_41.19 //

eṣa devo mahātmā vai mahādeveti kīrtyate /
prasiddhaḥ sarvakarmārthe phalahetusadāprade /
tasya mantraṃ pravakṣyāmi śṛṇudhvaṃ bhūtikāṃkṣiṇaḥ // Mmk_41.20 //

Vaidya 362

om sthaḥ namaḥ sarvabuddhānāmapratihataśāsanānām / trailokyagurūṇāmacintyādbhutarūpiṇām / śivodbhavodbhava bhuvanatrayapūjitāya hūṃ hūṃ phaṭ phaṭ //

eṣa mantro mahāmantraḥ sarvaśatrubhayapradaḥ /
āyuṣat sarvabhūtānāṃ karma śāntikapauṣṭike /
sarveṣveva hi karmeṣu prayoktavyo manasodbhavai // Mmk_41.21 //

sarvabhūtarutajñānaṃ abhijñajñānaceṣṭitam /
abhijñavaśitā caivaṃ sarvaśāstrajñatāṃ samam /
prāpnuyāt puṣkalāṃ cārthāṃ phalahetusamudbhavām // Mmk_41.22 //

yāvantyo laukikā mantrā sarvāśca supuṣkalā /
tāṃ sarvāṃ prāpnuyānmantrī siddhamantrastu buddhimāṃ // Mmk_41.23 //

yāvanto laukikā mantrā śaivāścāpi supūjitā /
mantrā gurutmane cāpi siddhihomaphalonmukham // Mmk_41.24 //

sarvalaukikamantrāstu indrarudrodbhavodbhavā /
te syurmantrarāṭ sarve nibaddhā vidhihetutaḥ // Mmk_41.25 //

yāmyāgnivāyutoyānāṃ kubero mātaro dayā /
saṅkhyā dvādaśakā hyeṣā brahmeśānapūrakāḥ /
savituḥ śakradevānāṃ pitāmahasupūjakā // Mmk_41.26 //

kāmadhātveśvarā khyātā ye mantrāmaracāriṇām /
sarve te vaśamāyānti mantre nāmīritādhipa // Mmk_41.27 //

+ + + svayāmyadagnināṃ divaukasajalaukasām /
diṅmandirāśrayā ye ca vidikṣu ścāpi cāriṇaḥ // Mmk_41.28 //

tadordhvaṃ nabhastale cāpi adhaḥ pātāladhāmakāḥ /
pathośrayasamāpannā phaṇino ye maharddhikā // Mmk_41.29 //

himādrikukṣisaṃviṣṭā vindhyakukṣau samāśritā /
mahādhātuvare citre mahāśaile 'tha viśrute // Mmk_41.30 //

nānādevagaṇākīrṇe siddhacāraṇasevite /
apsarogaṇasaṅgīte sumero ravirivojjvale // Mmk_41.31 //

yatrasthā ye 'tra nāgā vai ye tu bhūtagaṇāśrayā /
vicitrarūpiṇo ye vā tataḥ sthā ye samāgatā /
sarve te vaśamāyānti mantreṇānena yojitā // Mmk_41.32 //

ye ca divyagaṇā mantrā sarvabhūtabhayapradā /
sarve te vaśamāyānti mantreṇānena yojitā // Mmk_41.33 //

Vaidya 363

girigahvaradurgeṣu vicitraiḥ kandarodaraiḥ /
mandirairhemasaṅkāśairnivasanti mahītale // Mmk_41.34 //

sarvabhūtagaṇādhyakṣā vividhā hāriṇo janāḥ /
+ + + + + + + + nivāseṣvabhikīrtitaiḥ // Mmk_41.35 //

divyabhūtagaṇādhyakṣā vicitrāścaiva rūpiṇaḥ /
sarvabhūtagaṇāścaiva vicaranti mahītale // Mmk_41.36 //

vividhākāramukhyāstu vicitrā rūpagatāśrayā /
vividhākāravicārasthau vividhāmbarabhūṣaṇā // Mmk_41.37 //

te sarve mantramukhyena pathevārapaśyatā /
anetā sarvamantrāṇāṃ laukikānāṃ maharddhikām // Mmk_41.38 //

sarvabhūtavaśaṃ kartā prabhramanteśvaro varaḥ /
sarvamantreśvarāṃ mukhyāṃ yamarudrendravāsavām // Mmk_41.39 //

mantranātho 'tha mukhyastu sarvalaukikamagrajī /
vibharti sarvato mantrāṃ kalpāṃścaiva supuṣkalām // Mmk_41.40 //

eṣa mantreśvaro deva adhipatiḥ sarvamantrarāṭ /
sarvavighneśvaro mantrī smartavyaḥ sarvajāpibhiḥ /
ugramugre 'tha mantrāṇāṃ prabhureva pragīyate // Mmk_41.41 //

sarvasmiṃ śaivatantre vai sarvalaukikaceṣṭitaiḥ /
caritaṃ cāpi bhūtānāṃ rutaṃ cāpi japet sadā /
mantribhiḥ sarvakālaṃ vai prayoktavyaḥ siddhikāṃkṣibhiḥ // Mmk_41.42 //

vainateyastadā pakṣī praṇamya jinavarātmajām /
mañjuśriyaṃ tathā nityaṃ sarvāṃ buddhasutān tathā /
uvāca madhurāṃ vāṇīṃ pakṣirāṭ sa mahābalaḥ // Mmk_41.43 //

bhāṣa bhāṣa mahāsattva gambhīrārthasuniścita /
dharmanairātmyatattvasya agradharmapratiṣṭhita // Mmk_41.44 //

mayoktaṃ kalpavistāraṃ mūlyamantrārthagocaram /
abhisaṃkṣepato jñeyaṃ sarvamantreṣvarādhikam // Mmk_41.45 //

laukikeṣveva mantreṣu prayojyaḥ sarvasādhane /
nābhyantarapadaṃ mantraṃ mayoktaṃ yaṃ praśasyate // Mmk_41.46 //

Vaidya 364

jinaputraistu mahāvīraiḥ sarvaśrāvakakhaḍgibhiḥ /
nānyotkṛṣṭatamaṃ mantraṃ mayi buddhiḥ prayujyate // Mmk_41.47 //

īṣismitamukho dhīra mañjughoṣamathābravīt /
athāha madhuraṃ vākyaṃ śabdārthāspadabhūṣaṇam // Mmk_41.48 //

eṣa te suvarṇamākhyātaḥ dharmasvāmī narottamaḥ /
visṛkṣuḥ sarvamantrāṇāṃ dharmanairātmyadeśakaḥ // Mmk_41.49 //

jagadgururmahāvāīro buddha ādityabāndhavaḥ /
praṇetā sarvamantrāṇāmagramantreśvaro varaḥ // Mmk_41.50 //

prabhurekamanārtho dharmadhātvīśvaro guruḥ /
sarvasattvānukampārtha asmākaṃ ca sukhodayaḥ // Mmk_41.51 //

dharmakoṭigato niṣṭho bhūtakoṭimanālayaḥ /
eṣa te sarvamantrāṇāṃ kathayantyāśu mahādyutiḥ // Mmk_41.52 //

bodhisattvapiṭakāvataṃsakān mahāyānavaipulyasūtrād āryamañjuśriyamūlakalpād ekūnacatvāriṃśatimo garuḍapaṭalaparivartaḥ /

Vaidya 365

Atha dvicatvāriṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya, mañjuśriyaṃ kumārabhūtamāmantraye sma / asti mañjuśrīḥ tvadīyasarvasādhanopayikamaṇḍalavidhāne sarvamantratantreṣu mudrāpaṭalasamayarahasyam yaiḥ sarvasantrāsamayaṃ nātikramanti, samayasañcoditamanupraviṣṭā bhavanti sarvalaukikalokottaramaṇḍaleṣu sāmānyasādhanopayikasarvamantratantreṣu sarve sudahyete paramarahasyatamā paramasaubhāgyatamā paramāścaryādbhutatamāḥ / yairvinā na śakyante sarvamantrā ārādhayituṃ sādhayitum / pūrvaṃ sarvatathāgatairbhāṣitavantaḥ / etarhi ahaṃ ca bhāṣiṣye sarvasattvānāmarthāya hitāya sukhāya lokānukampāyai mahato janakāyasyārthāya sarvamantrajāpināṃ mahāmantrako śanityautsukyadharmadhātvacintyamahāyānanairātmyadharmameghamanupraveśanatāyai katamaṃ ca tat bhāṣiṣye 'ham //

śṛṇu mañjurava sarvaguhyamudrāsamoditām /
yathā tathā svayaṃ vācyaṃ purā gītamṛṣisattamaiḥ // Mmk_42.1 //

kṛtsnamudrāgaṇaṃ hyagraṃ guhyamantrārthināṃ sadā /
sarvakāleṣu yojyedaṃ sarvakarmeṣu maṇḍale // Mmk_42.2 //

atha mañjuravaḥ śrīmāṃ vihasan paṅkajekṣaṇaḥ /
nirīkṣa sugataṃ śreṣṭhaṃ sarvadharmīśvaraṃ prabhum // Mmk_42.3 //

kṛtāñjalipuṭo vīraḥ jinaputro maharddhikaḥ /
uvāca madhurāṃ vāṇīṃ divyaśabdārthabhūṣitām // Mmk_42.4 //

sādhu sādhu mahāprājña dharmacakrānubartakam /
dharmatattvārthamantratvaṃ yastvaṃ bhāṣayase vibhoḥ // Mmk_42.5 //

evamuktvā tu sugataṃ śākyasiṃhaṃ narottamam /
atha mañjuravaḥ śrīmāṃ tūṣṇīṃ tasthustadantare // Mmk_42.6 //

ityāha bhagavāṃ buddho dharmadhātveśvarastadā /
śṛṇotha bhūtagaṇāḥ sarvaiḥ devasaṅghā maharddhikā // Mmk_42.7 //

maṇḍale bhuvi martyānāṃ daridrā vātha duḥkhitām /
ālikhantānāṃ bhuvi mudrāṇāṃ sānnidhyaṃ vo bhaviṣyatha // Mmk_42.8 //

ye ca vai sarvabuddhānāṃ pratyekārhathakhaḍgiṇām /
śrāvakānāṃ tu ye mudrāḥ kathitā munivaraiḥ // Mmk_42.9 //

sarvalaukikamudrāstu jinābjakulavajriṇa /
sarvamudrāstu sarvatra sarvakarmeṣu yojitā /
tānahamabhisaṃkṣepād vakṣye 'haṃ sarvamantriṇām // Mmk_42.10 //

Vaidya 366

yat pūrvaṃ kathitaṃ mantraṃ sarvaṃ maṇḍale ca karmasu /
sthānaṃ homo japaḥ karma taṃ tathaiva prayojayet // Mmk_42.11 //

maṇḍale ādito lekhya mudro 'yaṃ buddhanirmitaḥ /
sitaṃ chatro 'tha buddhānāṃ samantajvālo 'tha bhūṣaṇam // Mmk_42.12 //

pañcaraṅgikacūrṇaistu samantānmaṇirājitam /
vicitraraṅgojjvalaṃ śreṣṭhaṃ indrāyudhasamaprabham // Mmk_42.13 //

eṣa mudro mahāmudro buddhānāṃ mūrddhajo varaḥ /
tasya dakṣiṇataḥ pātraṃ samantājjyotimālinam // Mmk_42.14 //

tadanantare khakhavarakaḥ daṃṣṭrā jībarajo para /
śrīvatsasvastikaścakrakarakaṃ cāpi varṇitam // Mmk_42.15 //

pustako dhvajamityāhuḥ patākaṃ ca tadantare /
ghaṇṭā paścimajo mudraḥ kathitaṃ lokapuṅgavaiḥ // Mmk_42.16 //

chatre vāmataḥ padmaṃ maṇimudro tadantare /
tadantare vajramityāhustrisūcyākārasambhavam // Mmk_42.17 //

utpalaṃ tu gatāmudraḥ salilaḥ salilāśritaḥ /
toyaśca tadantye vai toyadhārābhiniḥśritaḥ // Mmk_42.18 //

tadante kuṇḍalau jñeyau bhūṣālau śobhanau tathā /
tadante 'tha mahāśailaḥ caturatno 'tha ujjvalaḥ // Mmk_42.19 //

tadante mahodadhirlekhyaḥ vicitro raṅgojjvalaḥ /
tadante 'tha mahāvṛkṣaḥ saphalo dalabhūṣitaḥ // Mmk_42.20 //

eṣa bṛkṣo mahāmudro vāmapārśva jāntajām /
sitātapatro 'tha buddhānāṃ mudrohyukto varograjaḥ // Mmk_42.21 //

mantre 'tha khaḍgināṃ jñeyaḥ pratyekajinayo varaḥ /
cīvaraṃ mudravaro hyuktaḥ sarvaśrāvakasambhavaḥ // Mmk_42.22 //

āryāṇāmarhatāṃ loke daṃṣṭrā caiva pragīyate /
tatphalodadhigatāṃ loke śrīvatso mudramiṣyate // Mmk_42.23 //

khakharakaśca mahāmudraḥ patyekajinajo 'paraḥ /
dharmacakro 'tha mudro vai sarvadṛṣṭividālakaḥ /
kathitaṃ dharmamudraṃ tu kārakākṣepajaḥ smṛtaḥ // Mmk_42.24 //

prajñāpāramitāṃ loke jinadhāturmudro 'tha pustakaḥ /
dhvajapatākā mahāmudrau vighuṣṭau lokapūjitau // Mmk_42.25 //

Vaidya 367

sarvākṛṣṭau mahāvīryau sarvamuṣṇīṣasambhavau /
ghaṇṭāpaścimo mudraḥ pratyekārhamūrdhajaḥ // Mmk_42.26 //

buddhamudre tu vāme vai padmo lokeśasambhavaḥ /
munimudrastathā jñeyaḥ samantajyotilābhine // Mmk_42.27 //

vajraṃ vajriṇemudrā bodhisattvasya dhīmataḥ /
utpalaṃ mañjughoṣasya kuṇḍalaḥ kṣitigarbhiṇye // Mmk_42.28 //

mahātoyato mudraḥ kathito gaganālaye /
mahāśailo 'tha mudreyaṃ sarvadṛṣṭividāline // Mmk_42.29 //

mahodadhi tathā mudra sugatātmaja sāgare /
mahāvṛkṣastathā mudra udghuṣṭo lokaviśrutaḥ // Mmk_42.30 //

sarvāṃśca jinaputrāṃstu mudro 'yaṃ tribhavālaye /
ghaṇṭāsamīpaje sthāne ālikhejjinavarṇitam // Mmk_42.31 //

mudraṃ sarvamudrāṇāṃ caturasrākārasambhavam /
vicitraṃ raṅgajopetaṃ cāruvarṇaṃ virājakam // Mmk_42.32 //

+ + + + + samantānmaṇibhūṣitam /
jvālāmālinaṃ dīptaṃ pañcaraṅgojjvalaṃ śubham // Mmk_42.33 //

piṇḍikākāramudyantaṃ indumarkanibhaṃ śubham /
+ + + + + virājantaṃ mahādyutim /
eṣa mudro mahāvīryaḥ sarvamantrālayaḥ śubhaḥ // Mmk_42.34 //

trividhānāṃ tu mantrāṇāṃ jyeṣṭhamadhyamakanyasām /
sthāno 'yaṃ mudramukhyoktaḥ sarvakarmārthasādhakaḥ /
etadabhyantaraṃ lekhyo mahāmudrāgarbhamaṇḍale // Mmk_42.35 //

yo yasya maṇḍale mantraḥ saṃyoktā lokaviśrute /
tadeva madhye ālekhyaṃ chatrasyeva mahītale // Mmk_42.36 //

tanmadhye maṇḍale cāpi rūpakaṃ mudrameva vā /
varadā rūpakā lekhyā mañjughoṣodayastathā // Mmk_42.37 //

sarve vai mantranāthāstu sarvamantrārthavā sadā /
na ced bhuvi mudrāṇāmālikhed vidhiceṣṭitām // Mmk_42.38 //

tannyastau pūrṇakumbhastu vijayetyāhurmanīṣiṇaḥ /
bahiḥsthā maṇḍale cāpi mudrāmālikhed vratī // Mmk_42.39 //

yathoktaiḥ pūrvanirdiṣṭairdvitīye maṇḍale japī /
sthāneṣveva sarvatra digvidiśaścāpi sarvataḥ // Mmk_42.40 //

Vaidya 368

ālikhet sarvadevānāmṛṣiyakṣagarutmanām /
mudrāmālikhed dhīmāṃ piśācoragarākṣasām // Mmk_42.41 //

paratīrthyematāṃ siddhāṃ kinnarā kaṭapūtanām /
kravyādavyantarāṃścaiva sakūṣmāṇḍaṃ dūṣako nārakotsahām /
sarvasattvāṃ bhṛvāṃścaiva rūpārūpyakāmajām // Mmk_42.42 //

dvitīye maṇḍale nityaṃ ārūpyaṃ surajodbhavam /
ālikhenmudranityāgraṃ trikoṇākārasambhavam // Mmk_42.43 //

pūrvāyāṃ diśi māsṛtya rekhamāśliṣṭamujjvala /
etat suramukhyānāmārūpyānāṃ maharddhikām /
mudrā samādhijetyāhurādibuddhaistu varṇitam // Mmk_42.44 //

tatottare tu tathā rekhe brahmaṇaḥ padmajodbhava /
rūpāvacaramityāhurmantraṃ tribhuvanālaye // Mmk_42.45 //

tadeva dakṣiṇā rekhā garbhamaṇḍalato bahiḥ /
dakṣiṇaṃ diśamāśṛtya mudreḥ kāmajo varaḥ // Mmk_42.46 //

nirdiṣṭo munimukhyaistu kāmadhātveśvare pare /
mudro 'yaṃ nirmito loke sarvadevasamandire // Mmk_42.47 //

rudrendravasumukhyānāṃ viṣṇutīrthyāṃ digambarām /
arkavāsavamauṣadhyāṃ vivaśvayamacihvitām // Mmk_42.48 //

lokapālāṃ bahistāṃ tāṃ yathāmandiradikṣu tām /
tathācālikhet sarvāṃstathā mudrāṃstu yojayet // Mmk_42.49 //

yo yasya vāhanaḥ khyātaḥ praharaṇāveṣadhāriṇam /
taṃ tathaiva tathā mudro nirdiṣṭo lokapūjitaiḥ // Mmk_42.50 //

eṣa mudragaṇo hyuktaḥ sarvalokottaraḥ śubhaḥ /
laukikāmatha sarvatra sarvakarmeṣu sādhakaḥ // Mmk_42.51 //

nirdiṣṭā mudramukhyāśca sarvamudro 'tha mantriṇām /
ālekhya tu bhuvi marttyaistu jāpibhiḥ siddhikāmadaiḥ // Mmk_42.52 //

- bodhitattvalipsuriti //

bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt āryamañjuśriyamūlakalpāt catvāriṃśatimaḥ mahākalparājavisarāt sarvakarmasādhanopayikaḥ parisamāpta iti /

Vaidya 369

Atha tricatvāriṃśaḥ paṭalavisaraḥ /

atha bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya, mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīye maṇḍalavidhāne sarvakarmeṣu sarvatantramantreṣu āhvānana visarjana japa niyama homa sādhana rakṣāvidhānādiṣu sarvakarmeṣu mahāmudraṃ eka eva mahāvīramasaṅkhyeyeṣu sabuddhakoṭibhāṣitaṃ cābhyanumoditaṃ ca katamaṃ ca tat //

śṛṇusva mañjurava śrīmāṃ gambhīrārthasutatvadhīḥ /
yaṃ badhvā jāpinaḥ sarve ......... // Mmk_43.1 //

mahāmudrāṃ mahāpuṇyāṃ mahāmaṅgalasammatam /
mahābrahmasamaṃ puṇyaṃ pavitraṃ pāpanāśanam // Mmk_43.2 //

mahākṣemaṅgamaṃ śreṣṭhaṃ nirvāṇapadamacyutam /
śivaṃ śāntaṃ tathā jyeṣṭhaṃ śītībhūtaṃ parāyaṇam // Mmk_43.3 //

sarvamudreśvaraṃ khyātaṃ sarvamudreṣu mūrdhajam /
sarvatantreśvaraṃ nāthaṃ khyātaṃ tribhavālaye // Mmk_43.4 //

ūrjitaṃ ca tridhā divyaṃ bhaumadivyā yeṣvapi /
sākṣād buddhamiva cihnaṃ sarvasattvāśrayaṃ vibhum // Mmk_43.5 //

prapuṣṭatribhave nityaṃ sarvamudraistu mudrarāṭ /
rakṣārthaṃ jāpināṃ nityaṃ sarvakarmeṣu mantriṇām // Mmk_43.6 //

rakṣoghnamagadaṃ khyātaṃ maṅgalyamaghanāśanam /
utkṛṣṭaṃ sarvakarmeṣu duṣṭasattvanivāraṇam // Mmk_43.7 //

durdāntadamako loke mahāmudro 'yaṃ pragīyate /
sarvamatreṣu yukto vai trijanmagatamantriṇām // Mmk_43.8 //

hanyurvighnān sa sarvatra sarvakarmeṣu mantriṇām /
tridhā yonigatāṃ mantrāmāvāhayati tatkṣaṇāt // Mmk_43.9 //

punarnayati tāṃ lokaṃ punarnāśayate hi tām /
pātayatyeva sarvatra kṛtsnāṃ caiva mahītale // Mmk_43.10 //

punaḥ kīlayate mudrāṃ bandhanorundhanādibhiḥ kriyaiḥ /
pīḍanotsādano mudraḥ śoṣaṇo vidhvaṃsanastathā /
punarjīvādanaḥ khyāto mantriṇāṃ tribhuvanālaye // Mmk_43.11 //

śāntikeṣu ca karmeṣu mahāmudro 'yaṃ prayujyate /
śubho 'tha sarvamantrāṇāṃ śuddho nirmalapāpahā /
sarvārthasādhano loke prasiddhaḥ sarvamagrataḥ // Mmk_43.12 //

Vaidya 370

laukikānāṃ ca mantrāṇāmagryā lokottarāstathā /
śreṣṭhāḥ sarvakarmārthe tathā śāntikapauṣṭike // Mmk_43.13 //

nityaṃ kṣemaṅgamo mudraḥ prayuktaḥ sarvamantribhiḥ /
nityo 'yamaparājito hyuktaḥ graḥ sarvamantraistu yojitaḥ // Mmk_43.14 //

paramparāstho bhūtakoṭisthaḥ dharmadhātveśvaro nijau /
anakṣaro 'bhilāpyaśca akṣaro nityamakṣaro // Mmk_43.15 //

dharmanairātmabhūtasthaḥ abhūto bhūtamudbhavaḥ /
virajasko neñjyaśca niṣṭho śūnyaḥ svabhāvataḥ // Mmk_43.16 //

akaniṣṭhastathā jyeṣṭhaḥ śubho nirvāṇagāminaḥ /
panthāno 'nuttarāṃ bodho pratyekārha sambhavo // Mmk_43.17 //

dharmameghastathā śāntaḥ niḥsṛtā sainyavārijaḥ /
tattvārthaparamārthajña ubhayārthārthapūrakaḥ // Mmk_43.18 //

mahāmudro mahaujaskaḥ sarvabuddhaiḥ samudrito /
mahārtho mahāvīrya ekavīro maharddhikaḥ // Mmk_43.19 //

+ + + + + + + + + sarvakarmārthasādhakaḥ /
anekākāravaropeta anekākārasambhavam // Mmk_43.20 //

sarvaṃjñapadavidaṃ jñeyamaśeṣo śeṣanaiṣṭhikam /
jñānaṃ jñeyaṃ mahoccheyaṃ vighuṣṭaṃ munivarājitam // Mmk_43.21 //

sarvabhūtasurābhyarcya pratyekārhatha pūjitam /
mahāmudrottamaṃ dharmaṃ acyutaṃ padamuttamam // Mmk_43.22 //

ādau tāvacchucau deśe ekavṛkṣe mahānage /
mahodadhitaṭe ramye medhyasthaṇḍilyamāśrite // Mmk_43.23 //

sarit kūpe puline vā devamandiraśobhane /
mārārerbhavane cāpi vihārāvasatha mandire // Mmk_43.24 //

vijane siktasaṃsṛṣṭe puṣpaprakarabhūṣite /
sugandhagandhodakāsikte sudhūpe dhūpadhūpite // Mmk_43.25 //

prāṅmukhaḥ udaṅmukho vāpi śāntikapauṣṭikayoścāpi /
dakṣiṇe raudrakarmārthe taṃ jinairvarjitaṃ sadā // Mmk_43.26 //

śrīsaubhāgyavaśyārthamājaścāhetutaḥ sadā /
paścānmukhaṃ tu badhnīyānmahāmudrabaraṃ param // Mmk_43.27 //

uccadṛṣṭi yadā buddhe uttiṣṭhaṃ dehasiddhaye /
adhaḥ pātālaṃ gacchedasureśvaratāṃ vratī // Mmk_43.28 //

Vaidya 371

śucidehasamācāraḥ śucimantrasamantravit /
tadā mudravaraṃ yuñjya snātopaspṛśya japtadhīḥ // Mmk_43.29 //

ubhau ca hastau prakṣālyau mṛdgomayasugandhinam /
śucitoya sadā śuddhe kṛmijantuvivarjite // Mmk_43.30 //

navārisrute śuce śauce ubhe haste 'tha pūjite /
sayojyetha muṣṭisthau sampuṭākāraceṣṭitau // Mmk_43.31 //

īṣicchuṣirau samantāt ṣaḍaṅgulau ucchritau /
ubhayāṅguṣṭhamadhyasthau kanyaṣṭhāṅlināmitau // Mmk_43.32 //

kṛtvātha hṛdayoddeśe śuklavastrāvaguṇṭhite /
darśayet sarvakarmeṣuṃ sādhane + + + + + // Mmk_43.33 //

sarvabhūte vai kṣipraṃ kṛṣṭamātreṇa īpsitam /
eṣa mañjuravo mudraḥ sarvakarmārthasādhaka iti // Mmk_43.34 //

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād āryamañjuśriyamūlakalpāt ekacatvāriṃśattamaḥ paṭalavisarad dvitīyaḥ sarvakarmottamasādhanopayikaḥ mahāmudrapaṭalavisaraḥ parisamāpta iti //

Vaidya 372

Atha catuścatvāriṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya sarvatathāgatadharmavarotvacintyaguṇavyūhālaṅkārabhūtakoṭiniṣṭhāsaṅkhyeyajinamudrāmudritaṃ sarvasattvacihnabhūtaṃ mudrāpaṭalaparamaguhyatamaṃ sarvalaukikalokottaraśreyasamantratantrakalpavikalpitaṃ sarvasattvaiḥ paramārthadarśanapathapravṛttibhūtaṃ sarvamantrasarvasaṃjñāsādhāraṇabhūtamihaiva janmani sarvasattvānāṃ sarvāśāpāripūrakaṃ sarvabuddhabodhisattvānāmārādhanaparasukhahetukabodhisambhāraparipūraṇanimittam āhvānanavisarjanagandhapuṣpadhūpasarvamālyopahārāvidyāvidyāveśanadarśanasarvakāryārthasādhanasarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragayakṣarākṣasapiśācakūṣmāṇḍaraudrasaumyabhāvadamakādhyakṣabhūtādhipatisarvakāryasandarśanajvalanākāśagamanāntarddhānavaśīkaraṇabodhisambhāranimittāścaryādbhutaṃ sarvamantratantrārtthānunītaṃ sarvavidyārājanamaskṛtaṃ sarvavidyāsādhakaṃ sarvabuddhamātrāmantritaṃ yathepsitārtthasattvamanorathāparipūrakaṃ sarvāsāṃ sarvamantrāṇāṃ dṛṣṭadhārmikahetuniṣpādakaṃ saṃkṣepato yathā yathā yujyate, yathā yathā sādhyate tathā tathā sādhayate / eṣā mañjuśrīḥ paramārtthapaṭalasarvabuddhānāṃ paramārtthaguhyatamaṃ bhāṣiṣye / pūrvaṃ bhāṣitavāṃ sarvabuddhaiḥ bhāṣiṣyante 'nāgatā buddhā bhagavantaḥ / etarhyahaṃ bhāṣiṣye, tacchrūyatāṃ mahāsattva bhāṣiṣye / tacchrūyatāṃ mahāsattva bhāṣiṣye / sādhu ca suṣṭhu ca manasi kuru mañjurava manojñapratibhānavāṃ vakṣye 'haṃ vakṣye 'hamiti //

śākyasiṃha naraśreṣṭho sambuddho ṛṣisattamaḥ /
sattvamartthamabhijñāya paramārtthārtthadarśanam // Mmk_44.1 //

guhyamātrārtthamudrā vai bhāṣase munipuṅgava /
śuddhāvāsapure ramye śuddhasattvasamāśrite // Mmk_44.2 //

samāparṣadvare śreṣṭhe vītarāgālaye tadā /
bhāṣite kalparāje tu mañjubhāgītatattvite // Mmk_44.3 //

buddhaputraistadāmātyaiḥ paramārtthavidairvidaiḥ /
śākyasiṃhastadā āha śṛṇudhvaṃ parṣat kathe // Mmk_44.4 //

buddhaputrastathā jyeṣṭha mahāyānāgradharmiṇaḥ /
nāmnā samantabhadro vai ityuvāca girāṃ varām // Mmk_44.5 //

bālarūpī mahārūpī kumārastvaṃ varṇyase jinaiḥ /
śākyasya kulajo dakṣaḥ śrīmāṃ buddho nirīkṣyate // Mmk_44.6 //

tvaṃ hi viśvamahāprājño lokānugrahakāmyayā /
tvadīyaṃ kalpavisaraṃ mudrāmudritaṃ tvidam // Mmk_44.7 //

adhyeṣaya mahāvīraṃ buddhaputra maharddhika /
sārabhūtaṃ kalpasyāsya ... maharddhikam // Mmk_44.8 //

Vaidya 373

evamuktastu vīreṇa buddhaputreṇa dhīmatā /
mañjumāṃ tvarito jāta bālakrīḍābhinirmita // Mmk_44.9 //

praṇamya sugataṃ nāthaṃ jagadekāntacakṣuṣam /
uvāca madhurāṃ vāṇīṃ karuṇārdramreḍitena tu // Mmk_44.10 //

kathayeyu bhagavāṃ buddhaḥ prajñābalatattvavit /
kathaṃ tu sarvamantrā vai siddhyanti japināṃ dhruvam // Mmk_44.11 //

kathaṃ vai hyavikalpena amoghān gacchanti prāṇinām /
siddhyeyuḥ kṣiptajaptābhiḥ sarvārttheṣu na yojitā // Mmk_44.12 //

ā bhavāgrācca saṃsārādā vīcyāntāśca nārakāḥ /
eteṣvāśritā ye ca prāṇinordhatridhātukā // Mmk_44.13 //

āhūyante nigṛhyante āveśyante ca paśyatām /
sarvakarmārtthayukte ca tuṣṭipuṣṭyarthakāraṇaiḥ // Mmk_44.14 //

daśabhūmyāśritā ye ca saugate vartmani sthitā /
bodhisattvā vibuddhāśca pratyekāṃ vā bodhimāśritāḥ // Mmk_44.15 //

vītarāga mahātmana āhūyante supūjitā /
samayairmantribhiryuktā imairmudraiḥ samudritā // Mmk_44.16 //

kathayanti yathābhūtaṃ svatantrā cāpi darśinam /
pūrvavṛttamavṛttaṃ vā vartamāne ca yoginaḥ // Mmk_44.17 //

svargalokakathācintyā paradehāśritāpi vā /
anāgataṃ ca yathātatthyaṃ nidarśanaṃ cāpi varṇitam // Mmk_44.18 //

kathayanti yathānyāyaṃ mantramudrasamīritā /
siddhiṃ cāpi tathā kṣipraṃ dadyānmudraiśca pūjitāḥ // Mmk_44.19 //

mantrijñaiḥ mantribhiryuktaḥ balihomasupūjitāḥ /
kuryāt kṣiprataraṃ siddhiṃ buddhā buddhasutāstathā // Mmk_44.20 //

arhanto 'pi mahātmānaḥ khaḍgiṇaḥ siddhidā sadā /
laukikā ye ca mantrā vai tathā lokottarā pare // Mmk_44.21 //

ye ca siddhāstathā yakṣā gandharvā matha kinnarā /
asurā surā sadā sattvā sarvasattvā tridhā sthitā // Mmk_44.22 //

aparyanteṣu dikṣveṣu lokadhātvantareṣu ca /
gatipañcasu ye sattvā yuktāyuktāśca sarvadā // Mmk_44.23 //

siddhiṃ gaccheyu tat kṣipraṃ imairmudraiḥ sumudritā /
eṣa vikhyātaḥ sugatairmantrajñaistu munibhiḥ vimalam // Mmk_44.24 //

Vaidya 374

viṭakaṃ vidhivad jñeyaṃ visaraṃ paṭalottamam /
sarvabuddhaistathā loke śreyasārthamudāhṛtā // Mmk_44.25 //

mudrā pañcaśikhetyāhuḥ sarvabuddhaiḥ prakāśitā /
śreyasārthaṃ hi bhūtānāṃ mañjughoṣasya dhīmate // Mmk_44.26 //

sarvataḥ śirajā jñeyā mūrdhnajāstu tathāgatām /
sā tu sarvārthadā jñeyā dharmakośaprapūraṇī // Mmk_44.27 //

pūraṇārthaṃ tu mantrāṇāṃ mudrāṇāṃ ca maharddhikam /
sarveṣāṃ lokottarāṃ śreṣṭhāṃ laukikānāṃ ca sarvadā // Mmk_44.28 //

mañjughoṣasya tantre tu agrā hyagratamā matā /
prabhāvataḥ sarvakarmāṇi kṣipraṃ kuryārthanāmataḥ // Mmk_44.29 //

śucirbhūtvā śucau deśe badhnīyānmudravaraṃ prabhum /
ādau hastau tha kṛtvā vai suṣirākārasampuṭau // Mmk_44.30 //

ākośaviralāṅguṣṭhau nyastāṅguṣṭhau tha sūcitau /
pañcasūcikavinyastau mudrā pañcaśikhā bhavet // Mmk_44.31 //

śiraḥsthāne sadā nyastā ekasūcyātha aṅgulaiḥ /
mudrā evacīrā tu mūrdhni sthāneṣu yojitā // Mmk_44.32 //

kanyasāṅgulivinyastā suśliṣṭā madhyamau tathā /
...... aṅguṣṭhau sūcitau ubhau // Mmk_44.33 //

trisūcyākārasamāyogāt tṛśikhā mudramudāhṛtā /
sarvairaṅgulibhiryuktaiḥ ākośā suṣirasambhavaiḥ /
śiraḥsthāne sadā nyastā mudrā śiravarā bhavet // Mmk_44.34 //

sa eva ucchritāṅgulyau īṣit saṅkucitāgrakau /
mahāvīrā tu sā jñeyā mahāmudrā maharddhikā // Mmk_44.35 //

ete pañca mahāmudrā pūrvaṃ jinavaraistadā /
nirdiṣṭā sarvamudrāṇāṃ kathayanti manīṣiṇau // Mmk_44.36 //

jyeṣṭhā mudramukhyanāṃ + + + + + + mudritām /
lokottarāṃ tu sarvā vai laukikānāṃ ca sarvataḥ // Mmk_44.37 //

etā pañca mahāmudrāḥ prayogā siddhihetavaḥ /
susiddhā siddhatamā hyetā agrā jyeṣṭhāśca bhāṣitā /
mañjughoṣasya mūrdhajā prabhāvātyadbhutaceṣṭitā // Mmk_44.38 //

yāvanti saugatā mudrā sarveṣāṃ siddhihetavaḥ /
mudrā mudreti vikhyātā śrīmantaṃ kisalayodbhavam // Mmk_44.39 //

Vaidya 375

mañjughoṣasya mūrdhajaṃ mahāpuṇyatamaṃ śivam /
yaṃ badhvā mahāsattvā niyataṃ bodhimavāpnuyāt // Mmk_44.40 //

mahāmukhyāvataṃsaṃ taṃ śrāddham avikalendriyam /
sadā yajñaṃ prājñayuktaṃ ca vidhivat karmamācaret // Mmk_44.41 //

tādṛśena tu yuktena sattvenaiva suyojitā /
mudreyaṃ kurute hyarthāṃ yatheṣṭā cāpi puṣkalām // Mmk_44.42 //

upadeśāttu vidvāṃsaḥ matimanto 'rthasādhakāḥ /
ācāryasammatā loke śiṣyā grāhyāstu sarvadā // Mmk_44.43 //

vidhivat karmadṛṣṭena puruṣeṇeha bhaktitaḥ /
mahāyānagatairnityaṃ mudreyaṃ samprayujyate // Mmk_44.44 //

sarveṣāṃ tu mudrāṇāṃ tridhā mantreṣu yojitām /
agrā hyagratamā loke ete mudrā prabhāvataḥ // Mmk_44.45 //

siddhyartthaṃ siddhikāmānāṃ tathā mantraiḥ suyojitām /
kṣipramarthakarā hyete sarvasaukhyaphalapradāḥ // Mmk_44.46 //

mañjughoṣaḥ svayaṃ tiṣṭhenmudrairetaiḥ samāhita /
yasmiṃ sthāne tu vaścaitāḥ svayaṃ mañjuravaḥ sadā // Mmk_44.47 //

rakṣā hyagrāṃ prakalpīta jinaputro maharddhikaḥ /
bālarūpī mahātmā vai viścarūpī maharddhikaḥ // Mmk_44.48 //

bahurūpī ca sattvānāṃ mudrārūpī tha dehinām /
bāliśānāṃ tu sattvānāṃ saṃsārārṇavacāriṇām // Mmk_44.49 //

teṣāmarthakaraḥ kṣipraṃ mudrārūpeṇa tiṣṭhate /
mañjughoṣasya śirajāḥ sarvamūrdhni pratiṣṭhitā // Mmk_44.50 //

sarvārthasampadā hyete japtamātraistu yojitā /
mūlamantreṇa saṃyuktā hṛdayasyānugatena vā // Mmk_44.51 //

sarve saugatibhiśca mantraibhiśca suyojitā /
ye tu abjakule mantrā vajriṇe cāpi kapardine // Mmk_44.52 //

sarvaiśca laukikaiścāpi mudrairyuktārthaphalapradā /
ete pañca mahāmudrā mantrayuktārthaphalapradā // Mmk_44.53 //

vikalpyā mantragatāṃ tyajya mudrairvātha phalapradā /
mahārakṣā mahāpuṇyā baddhamātreṇa dehinām // Mmk_44.54 //

smaritaihyebhirmahāmudrairmahārakṣā vidhīyate /
kaḥ punarjaptamātraistu mantramudrāsamāśritaiḥ // Mmk_44.55 //

Vaidya 376

yāvad vā jāpinaḥ sarve niyataṃ bodhimāpnuyāt /
apare tu mahāmudrāḥ śūlapaṭṭiśasambhavāḥ // Mmk_44.56 //

mahāśūlo 'tha mudrāṇāṃ ghoradāruṇamucyate /
krodharājena mukhyena yamānteneha yojitā // Mmk_44.57 //

karoti vividhāṃ karmāṃ dāruṇāṃ prāṇarodhinām /
mahābhayapradāṃ mudrāṃ vipasyasyāpi mahātmane // Mmk_44.58 //

duṣṭasattvāṃ vināśāya sṛṣṭāstṛbhavālaye /
taireva yojitā mantrā vividhāṃ mudramāśṛtā // Mmk_44.59 //

teṣāṃ vināśanāyaiva sṛṣṭā jinavaraiḥ sadā /
mantracaryārtthayuktāyāḥ śāsanārthāya kalpitā // Mmk_44.60 //

vihitā lokanāthaistu mudrā tantrārtthadarśanā /
duṣṭasattvaprayuktānāṃ garakilbiṣarogadām // Mmk_44.61 //

teṣāṃ nirnāśanārthaiva uktāṃ sarvāthakarmikām /
yamaśāsananāśāya mṛtyupāśāya mokṣaṇāḥ // Mmk_44.62 //

nityaṃ prāṇaharā mudrā prayuktā mantrayojitā /
yamadūtaharā puṇyā mṛtyurnāśanī smṛtā // Mmk_44.63 //

yamaśāsananītāmānetā prāṇadā smṛtā /
sarvaroganivāśārthaṃ yamasyāpi bhayapradā // Mmk_44.64 //

munimukhyaistathā yuktā prāṇasandhāraṇī hitā /
śāsane 'smin prasannānāṃ hitā rakṣā vidhīyate // Mmk_44.65 //

saphalā nāśanī duṣṭāṃ gītā mañjurave hitā /
sarvārthaprāpaṇī devī mahāmudrā pragīyate // Mmk_44.66 //

mahāpraharaṇe tvāhuḥ aparā mudraparāvarā /
tathaiva hastau saṃnyasya tarjanyau pāśasambhavau // Mmk_44.67 //

kanyasau sūcayennityaṃ muṣṭiyogena yojitau /
hastau sampuṭitau nityau aṅguṣṭhābucchritāvubhau // Mmk_44.68 //

eṣa mudrā mahāpuṇyā mahāśūle samāgatā /
vividhā lokanāthaistu vicitrapraharaṇodbhavā // Mmk_44.69 //

yo yasya cintayejjāpī śatroḥ praharaṇāni vai /
tenaiva cchindayed gātraṃ cittotpādācca tad bhavet // Mmk_44.70 //

niyataṃ nāśayecchatruṃ mudrā mantrāśca yojitā /
nihanyācchatrugaṇāṃ sarvāṃmantrāścāpi maharddhikām // Mmk_44.71 //

Vaidya 377

yamadūtagaṇāṃ vighnāṃ grahāṃścāpi samātarām /
pūtanāskandarudraśca pretāṃścāpi maharddhikām // Mmk_44.72 //

japtā vaivasvatāṃ lokāṃ kṛtsnāṃ caiva savāsavām /
yamāntakakrodharājena nānyaṃ mantraṃ prayojayet // Mmk_44.73 //

mudrairetaiḥ prayuñjīta mahāśūlasamaistadā /
sadyaṃ vaivasvataṃ hanyāt kaḥ punarbhuvi mānuṣām // Mmk_44.74 //

sarvapraharaṇī mudrāṃ sarvaduṣṭāṃ vināśinīm /
vihitā lokamukhyaistu sambuddhairdvipadottamaiḥ // Mmk_44.75 //

tathaiva hastau saṃnyasta madhyamāṃ śṛtya kārayet /
tathaiva hastau kṛtveha muṣṭiyogena kārayet // Mmk_44.76 //

........ aṅguṣṭhāgrau tu pīḍitau /
suṣirāvāṅgulisaṃyuktau madhyāṅgulyasamucchritau // Mmk_44.77 //

sūcikāgrau tathā nityau tarjanyāṅgulimāśritau /
eṣā mudrā varā ghorā śūletyāhurmunivarāḥ // Mmk_44.78 //

mahāśūlā bhavet sādhuḥ tarjanyākuñcitāvubhau /
visṛtaiḥ paṭṭiśā jñeyā mahāmudravarā parā // Mmk_44.79 //

tadeva saṅkucāgrau tu aṅgulyāstribhirucchritā /
eṣa sā triśūlamudreti pravadanti manīṣiṇaḥ // Mmk_44.80 //

vicitrapraharaṇā jñeyā aṅguṣṭhāvubhayocchritau /
mahāśūlasamā hyete mahāvīryā bhayānakāḥ // Mmk_44.81 //

pāpasattvavināśāya tantre 'smiṃ mañjurave vare /
durdāntadamitā hyetā mahāmudrādbhutaceṣṭitā // Mmk_44.82 //

raudraprāṇaharā te vikṛtākārasambhavā /
mahāghoratamā raudrā mahākrūratamāhitā // Mmk_44.83 //

mahāghoravarā jyeṣṭhā bahurūpiṇyaḥ prakāśitā /
sarvatra jāpino buddhā jarāvyādhivivarjitā // Mmk_44.84 //

vicaranti imāṃ lokāṃ saṃsiddhā jāpinaḥ sadā /
vihitā mṛtyunāśāya sambuddhairmunipuṅgavaiḥ // Mmk_44.85 //

jarāvyādhivināśinyaḥ mṛtyunāśāya saṃsṛjet /
yojitā mantribhiḥ kṣipraṃ kṛtāntasyāpi bhayānakā // Mmk_44.86 //

Vaidya 378

sṛjet prabhuvaraḥ śrīmāṃ śuddhāvāsapure vare /
munisattamaje mudrā śākyasiṃhe narottame // Mmk_44.87 //

na buddhā mantra bhāṣante na mudrā krūrakarmiṇām /
sattvakāraṇavātsalyāt sarvajñārthaprapūraṇā // Mmk_44.88 //

ṛddhivikrīḍanārtthā vā bodhisambhārakāraṇā /
upāyasattvavaineyā mahāyānāgraniyojanā // Mmk_44.89 //

mahāsaṃsārapūraṇā ............. /
adhimukti vasāṃ sattvāṃ mantramudrāmudāhṛtām // Mmk_44.90 //

ākāśa ceti yā buddhā na buddhā vācāya kalpitā /
niḥprapañcārthayuktānāṃ kutaḥ saṅkalpagocaram // Mmk_44.91 //

dharmadhātusamā niṣṭhā bhūtakoṭisamā ca yā /
mantrayuktānāṃ niṣṭhā mudrā samudritā // Mmk_44.92 //

kathayanti bhavāṅgānāṃ muktyarthaṃ hetavāṃ sadā /
sarvajñamudramākhyātā sarvajñānārthaprapūraṇā // Mmk_44.93 //

yuktiyuktārthapūjārthaṃ mudrāmudramudāhṛtā /
buddhaiśca buddhaputraiśca acintyācintyagocaraiḥ // Mmk_44.94 //

sarvajñadarśino mudrā uṣṇīṣādyāḥ prabhāvitāḥ /
avalokitamudrā tu vajrapāṇe tha laukikāḥ // Mmk_44.95 //

kathitāḥ kathayiṣyanti śreyasārthaṃ hi dehinām /
yāvad buddhasutairmudrā muniśreṣṭhaiśca bhāṣitāḥ // Mmk_44.96 //

sarvārthapūraṇā mudrā prabhāvācintacintitā /
vikalpārthaṃ hi bhūtānāṃ tridhā mantrāstu bhāṣitā // Mmk_44.97 //

eka eva bhavenmantraḥ yo buddhaistu bhāṣitaḥ /
saugatārthaṃ tu mantrāṇāṃ mantro hyekaḥ pragīyate // Mmk_44.98 //

uṣṇīṣādhipatiḥ śrīmāṃ ekavarṇautha vi sadā /
cakravartī bhavennityaṃ takāro rephasaṃyuta // Mmk_44.99 //

ūkārasahito nityaṃ yukto 'tha pragīyate /
sa bhaveccakriṇaḥ śrīmāṃ buddhānāṃ mūrddhajo varaḥ // Mmk_44.100 //

bhāparaṃ mantramityāhurbuddhaputrasya dhīmataḥ /
prabhāvāt tatsamo jñeyaḥ makāro 'ntyārttha gīyate // Mmk_44.101 //

Vaidya 379

mañjughoṣasya vikhyātaḥ hṛdayo 'yaṃ buddhamūrdhnajaḥ /
prabhāvātiśayo jñeyaḥ mahāpuṇya maharddhikaḥ // Mmk_44.102 //

sarvārthapūraṇo mantraḥ ........... /
mudrā pañcaśikhopetau ubhayārthārthapūraṇau // Mmk_44.103 //

mudrā pañcaśikhā vāpi makāre cāpi yojitau /
paramārthaṃ bodhayeccārthaṃ ihaivārthaṃ tu bhogadau // Mmk_44.104 //

aparaṃ mantramityāhuḥ .......... /
jakāraṃ rephasaṃyuktaṃ avoṣmārthapūjitam // Mmk_44.105 //

eṣa mantravaro hyagraḥ abjaketo 'tha mūrdhnajaḥ /
mudre padmavare yukto āryā puṣṭyārthajanminām // Mmk_44.106 //

jāpināṃ karmasiddhiṃ tu kuryāt sarvārthasampadām /
aparaṃ vajriṇe mantrāṃ hraṃṅkāraṃ bāhumūrdhajam // Mmk_44.107 //

eṣa mantravaro hyagraḥ caṇḍo 'tha gīyate /
prayukto vajrālaye mudre kuryāt prāyārthakarmiṇām // Mmk_44.108 //

durdāntadamako ghoro mantro 'yaṃ nāśahetavaḥ /
uktārthaṃ śāsanārthaṃ ca yathoktaṃ vidhimācaret // Mmk_44.109 //

na kuryāt pāpakarmāṇi sattvanigrahamādarāt /
na yojayenmantravaraṃ nityaṃ saumyasattveṣu nityaśa // Mmk_44.110 //

nāparādhye 'lpadoṣeṇa sattvanāśayatotsṛjet /
na kuryādādarānmohādalpadoṣeṣu jantuṣu // Mmk_44.111 //

śāsane duṣṭacittānāṃ aprasannāṃ prasadanām /
vinayārthaṃ tu sattvānāṃ damanārthaṃ piśitāśinām // Mmk_44.112 //

nigrahārthaṃ tu duṣṭānāṃ saumyasattvaprasādanām /
ukto mantravaro hyagraḥ na kuryāt prāṇāntikaṃ kadā // Mmk_44.113 //

sarvalaukikamantrāṇāṃ vajriṇe ca maharddhikām /
agro mantravaro hyuktaḥ sarvalaukikadevatām // Mmk_44.114 //

aparo mantravaro hyeṣa sarvalaukikadevatām /
mantrāṇāṃ mūrdhnajo jñeyaḥ śiva ekākṣaro hyataḥ // Mmk_44.115 //

īśvaraḥ sarvalokānāṃ mantrāṇāṃ tu laukikāṃ prabhuḥ /
parameśvaramityāhuḥ svakāro tā vidurbudhāḥ // Mmk_44.116 //

Vaidya 380

sarvamantrāstu gīyante yāvantyo laukikāḥ smṛtāḥ /
sarve te yatra vai mantre nibaddhā sarvatra pūjitā // Mmk_44.117 //

vihitā munivarai hyetā mudrā sarvatra yojitā /
matā śivatamā śreṣṭhā laukikāgrā samāhitā // Mmk_44.118 //

īśvarādyāntarbhūtā vai vipaśyagrahamātarām /
kaṭapūtanayakṣādyāṃ rākṣasāṃ piśitāśinām // Mmk_44.119 //

garuḍadhvajaviṣṇośca brahmaṇaścāpi kīrtitā /
mudrā hyetāḥ samādiṣṭā durdāntadamane hitā // Mmk_44.120 //

praśastā maṅgalā hyetā mudrā hyuktā manīṣibhiḥ /
vaśyāveṣaṇabhūtānāṃ ākṛṣṭā hetavohitām // Mmk_44.121 //

vivikte tu sadā deśe śuklapuṣpaiḥ suśobhite /
sumṛṣṭe siddhagandhaistu śvetacandanakuṅkumaiḥ // Mmk_44.122 //

jātīkusumamālābhiḥ abhyarcya sugataṃ prabhum /
śākyasiṃhaṃ mahāpuṇyaṃ sarvamantreśvaraṃ vibhum // Mmk_44.123 //

sarvajñaṃ sarvadā bhaktyā praṇipatya tathāgatam /
mantranāthaṃ ca lokeśaṃ vajriṇaṃ cāpi śaktitaḥ // Mmk_44.124 //

mañjuśriyaṃ mahātmānaṃ dharmadhātveśvaraṃ gurum /
sarvaṃ buddhasutāṃ buddhāṃ anupūrvyā samāhitaḥ // Mmk_44.125 //

kuśaviṇḍe pallave caiva sakṣīare sārdre suśobhane /
upaviṣṭaḥ prāṅmukhaḥ śuciḥ // Mmk_44.126 //

udaṅmukhaḥ śāntikarme tu paścādāhvānane na mukhe /
na kuryuḥ sarvakarmāṇi yathādaivatamandirām // Mmk_44.127 //

pravṛttaḥ sarvabhūteṣu dayāvāṃ mudrakarmaṇi /
sarvatra yojitā mudrā kuryāt sarvasādhanam // Mmk_44.128 //

pūrvābhimukhe pauṣṭikaṃ karma mantrāṇāmānayane dhruvam /
paścānmukhe tu kurvīta vaśyārthaṃ sarvabhautikam // Mmk_44.129 //

udaṅmukhe śāntikaṃ vindyāt sarvavyādhipraṇāśane /
dakṣiṇe pāpakarmaṃ tu na kuryāt prāṇāntikaṃ sadā // Mmk_44.130 //

ūrdhvaṃ vighnanāśaṃ tu uttiṣṭhottamasiddhidaḥ /
asurapure karma pātālādhipate tadā // Mmk_44.131 //

Vaidya 381

aghomukhaśca kurvīta sarvatrāpratipūjitā /
vidikṣu ca sarvatra yathā yathā ca samāsṛtā // Mmk_44.132 //

teṣu teṣu kurvīta sidhyante sarvadehinām /
kuryāt sarvatra mudrāṇāṃ vidhihomasamā japī // Mmk_44.133 //

tatrasthāṃ siddhimāyānti tanmukhāścāpi mudritā /
vidhiḥ śreṣṭhaḥ kathyatāṃ tāṃ nibodhatām // Mmk_44.134 //

śucirvastraśucirbhūtvā sukhaśaucasamāhitaḥ /
imāṃ mudrāṃ prayuñjīta sarvārthāṃ ca susamādhikām // Mmk_44.135 //

hastāvuddhṛtya gandhaiśca śvetacandanakuṅkumaiḥ /
sudhūpaiḥ prāṇyaṅgarahitaiḥ karpūrāgarucandanaiḥ // Mmk_44.136 //

yuktikuṅkumamukhyaiśca kuryāddhūmavaraṃ vidā /
nivedya vividhā karmāṃ ācared vidhivat sadā // Mmk_44.137 //

ācaret pūrvanirdiṣṭaṃ karmaṃ sarvatra kalpabhāṣitam /
prāṅmukho 'tha tato bhūtvā ubhau hastau susampuṭau // Mmk_44.138 //

miśrīkṛtāṃ tato 'nyonyāṃ aṅgulyā veṇitaḥ sthitau /
madhyamau kanyasau jyaṣṭhau anāmikāgrau ca yojitau // Mmk_44.139 //

aṅguṣṭhau niścalau jñeyau samau cāpi pratiṣṭhitau /
śirasthāne tadā kuryā lalāṭadeśe tu bhaktitaḥ // Mmk_44.140 //

namaskāraṃ tathā mantraṃ ṣaḍvarṇotha yojitām /
om vākyeda namaḥ vākyaṃ svāhākāravarjitam // Mmk_44.141 //

huṅkārāpagataṃ śreṣṭhaṃ phaṭkārāpagataṃ sadā /
pavitraṃ maṅgalaṃ jyeṣṭhaṃ hṛdayaṃ tu sadā japet // Mmk_44.142 //

eṣa mañjuvara śreṣṭhaṃ bālarūpisurūpiṇe /
paścānme viśvarūpe tu hṛdayo 'yaṃ prakīrtyate // Mmk_44.143 //

ṣaḍete ṣaḍakṣarā jñeyā mantrā śreṣṭhā hṛdayottamā /
teṣāmagratarā hyeṣā pravṛttaḥ sarvakarmasu // Mmk_44.144 //

idaṃ mudrottamaṃ mantraṃ kuryāt sarvakarmasu /
mūrdhni sthāne dattvā lalāṭoddeśe tu yuktitaḥ // Mmk_44.145 //

madhyamāṅgulyaṃ tu cāled vaśyārthaṃ sārvabhautikam /
aṅguṣṭhāgrāvubhau nāmyau ākṛṣṭārthaṃ ca devatām // Mmk_44.146 //

Vaidya 382

taireva visṛtau nityaṃ visarjyaṃ mantradevatām /
madhyajyeṣṭhau tathā śrāvakāṃśca munivaram // Mmk_44.147 //

tarjanyau kuñcitau nityau bodhisattvāṃ kuliśodbhavām /
daśabhūmyeśvarā ye ca āhvayante na saṃśayam // Mmk_44.148 //

kanyasāṅgulisaṃyuktā ākuñcyāt sarāhvaye /
yakṣarākṣasapretāṃśca kūṣmāṇḍā kaṭapūtanām // Mmk_44.149 //

daityadānavasaṅghāṃśca yakṣiṇyāśca dhanadapriyā /
mātṛvat kurute hyetāṃ mudreyaṃ samprapūjitā // Mmk_44.150 //

arthānarthāṃ tathā nityamiṣṭāniṣṭā phalapradām /
mahāmudreti vikhyātā gīyate tṛbhavālaye // Mmk_44.151 //

eṣa mudramahāmudrā baddhā mūrdhasu paṇḍitaḥ /
adhṛṣyaḥ sarvabhūtānāṃ bhavate nātra saṃśayaḥ // Mmk_44.152 //

dūrād dūraṃ namasyanti sarvavighnavināyakā /
mahābrahmasamaṃ puṇyaṃ niyataṃ bodhimavāpnuyāditi // Mmk_44.153 //

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt āryamañjuśriyamūlakalpāt dvicatvāriṃśatimaḥ mahāmudrāpaṭalavisaraḥ parisamāpta iti //

Vaidya 383

Atha pañcacatvāriṃśaḥ paṭalavisaraḥ /

athakhalu bhagavāṃ śākyamuniḥ punarapi mañjuśriyaṃ kumārabhūtamāmantrayate sma / sarvāṃ ca śuddhāvāsabhavanasannipatitāṃ devagaṇānāmantrayate sma / śṛṇvantu bhavanto devasaṅghāḥ mañjuśriyasya kumārabhūtasya mahāṛddhivikurvaṇaprātihāryavikrīḍitaceṣṭitabālarūpasvarūpanidarśanayathāśayatvasantoṣaṇamahāyānāgradharmaprāpaṇaṃ sattvapākasaṃyojanamudrāmantraprabhāvatatrasattvayojanamabhiprāyasampūraṇārthaṃ mudrāpaṭalaṃ paramaguhyatamaṃ sarvamantratantrakalpeṣu bījabhūtaṃ sārabhūtaṃ paramarahasyaṃ mahāguhyatamaṃ paramottaratantreṣu sarvalaukikalokottareṣu aprakāśyaṃ paramagopyaṃ nāśiṣyāṇāṃ ca deyam aśrāddhānāmanutpāditabodhicittānāṃ matsariṇāmanyatīrthāyatanabhaktyānāṃ mahāyānāgradharmavidveṣiṇāṃ sarvamantratantreṣu agauravajātānām / eteṣāṃ prakāśya anyeṣāṃ prakāśyamiti samayajñānāṃ buddhaśāsane pratipannānāṃ surūpasuveṣaśrāddhamavikalacittasandhānamahotsāhā sarvamantreṣu ca sagaurava sarvabuddhabodhisattveṣu pratyekabuddhāryaśrāvaka sarvadeva sabrahmacārī sapratīsādarajāteṣu sattveṣu mahāsannāhasannaddheṣu sakalasattvādhātvottāraṇābhyudyamodyateṣu mahākāruṇikeṣu kṣāntisaurabhyasuvacaskeṣu sattveṣveteṣāṃ deyamanyeṣāmadeyamityāhu ca //

eka mudrāgaṇaḥ śreṣṭhaḥ prayukto mantrayojitaḥ /
karoti karma vividhā maneṣṭā manuyojitā // Mmk_45.1 //

jāpibhiḥ sarvakālaṃ tu prayoktavyaḥ siddhimicchatā /
nāmnā trailokyavikhyātaḥ buddhaiḥ ajitaḥ sadā // Mmk_45.2 //

strīsampatkaro hyeṣa prathitaḥ sarvajantubhiḥ /
śrīvatso nāma mudro 'yaṃ pramukho 'ṣṭaśate bhuvi // Mmk_45.3 //

mudrāṇāmaṣṭaśataṃ jñeyaṃ mañjughoṣa śṛṇohi me /
purā jinavarairgītaṃ buddhaputraiśca dhāritam // Mmk_45.4 //

ahaṃ vakṣye pratyahaṃ varttamānamanāgatam /
arthārthaṃ samanumodye rakṣye 'haṃ bhuvanatraye // Mmk_45.5 //

mañjughoṣastathā hṛṣṭaḥ uvāca vadatāṃ varam /
deśayantu mahātmāno buddhāḥ sarvatra pūjitāḥ // Mmk_45.6 //

yaṃ śrutvā puruṣāḥ prājñāḥ niyataṃ bodhimāśraye /
sarveṣāṃ tu pravṛttānāṃ japahomavrate sthitām // Mmk_45.7 //

dhruvaṃ mantrāstu siddhyeyurimairmudraistu mudritāḥ /
adhyeṣye 'haṃ mahāvīraṃ śākyasiṃhaṃ narottamam // Mmk_45.8 //

asmākaṃ sattvamarthāya dharmakośārthapūraṇam /
mahāyānāgradharmārthaṃ mantracaryārthasādhaka // Mmk_45.9 //

Vaidya 384

durdāntadamakaṃ puṇyaṃ pavitraṃ pāpanāśanam /
deśayantu mahāvīrā paṭalaṃ mudrasambhavam // Mmk_45.10 //

pūraṇārthaṃ tu mudrāṇāṃ sūcanārthaṃ tu devatām /
........... anukampārthaṃ tu jāpinām // Mmk_45.11 //

evamuktvā tu mañjuśrīḥ kumāro bālarūpiṇaḥ /
nirīkṣya sugataśreṣṭhaṃ sukho mañjuravastadā // Mmk_45.12 //

uvāca madhurāṃ vāṇīṃ muniśreṣṭho vināyaka /
kalaviṅkarutaḥ śrīmāṃ meghadundubhiniḥsvanaḥ // Mmk_45.13 //

brahmasvareṇa vacasā vāco mabhyācacakṣa saḥ /
śṛṇotha bhūtagaṇāḥ sarve kalpārthaṃ mantradevatām // Mmk_45.14 //

samayaṃ sarvadaivānāṃ mukhyaṃ mudrāśca daivatam /
samatikrāntabuddhaistu pratyekārhatasādhakaiḥ // Mmk_45.15 //

kaḥ punaranyasattvaistu vidyādaivatalaukikaiḥ /
eṣa mudrāgaṇajyeṣṭhaḥ sarvamudreṣu katthyate // Mmk_45.16 //

yaṃ tathā jāpinaḥ sarve niyataṃ siddhyanti devatā /
ādau kisalayaṃ nāmnā dvitīyaṃ bhavati mekhalā // Mmk_45.17 //

tṛtīyaṃ sumekhalā caiva caturthī sumanusodbhavā /
pañcamī saṅkaletyāhuḥ ṣaṣṭhī rekhā praghuṣyate // Mmk_45.18 //

suvarṇā saptamī jñeyā mālā bhavati cāṣṭamī /
navamī aṅkuśī khyātā daśamī saptadaśacchadā // Mmk_45.19 //

ekādaśī bhavet kuntā sukuntā dvādaśī bhavet /
kardamī trayodaśī cātra paṭahī pañcadaśī bhavet // Mmk_45.20 //

ṣoḍaśī tu bhaved yaṣṭiḥ muṣṭiḥ saptadaśī viduḥ /
aṣṭādaśa samākhyātā vajramālā pragīyate // Mmk_45.21 //

hemamālonaviṃśā tu padmamālā tha viṃśati /
nāgī nāgamukhī caiva tṛtīyā bhavati mahāmukhī // Mmk_45.22 //

vaktrā ca vaktrasahitā chatrī bhavati lohitā /
lohitā cāṣṭaviṃśā tu nīlalohitikā sinī // Mmk_45.23 //

jyotsnā jani tāmasī dvātriṃśā kathitā bhuvi /
tārā sutārā tārāvartā sumudrajāpi // Mmk_45.24 //

ghorarūpiṇī vikhyātā rātrī bhayadā sadā /
mahāprabhāveti vikhyātā yā mudrā bhuvi locanā // Mmk_45.25 //

Vaidya 385

saptatriṃśatimudrāstu saṅkhyā hyeṣā pragīyate /
śvetā paṇḍarā caiva evalā māmakī ca yā // Mmk_45.26 //

mahābhayaharī devī bhrukuṭī tu pragīyate /
ajitā aparājitā khyātā jayā vijayā parājitā // Mmk_45.27 //

sādhakī sādhanī caiva tārā śveteti gīyate /
ghaṭakarparamityāhuḥ sugatī gatiśodhikā // Mmk_45.28 //

padmī padmasutā caiva vajrī vajramanodbhavā /
strīsaṅkhyā gaṇo mudraiḥ puruṣāṇāṃ tu pragīyate // Mmk_45.29 //

bhadraṃ mudrapīṭhaṃ tu āsanaṃ śayanaṃ bhuvi /
svayambhūśambhucakraśca kuliśo musalastathā // Mmk_45.30 //

svastiko liṅgamudraśca pakṣirāḍ garutmanaḥ /
mudro garuḍadhvajo jñeyaḥ viṣṇurudrasavāsavaḥ // Mmk_45.31 //

brahmā padmodbhavaḥ śrīmāṃ śrīsampuṭa eva ca /
tathyaṃ yamalamudraṃ ca mayūrāsanameva tu // Mmk_45.32 //

viditaṃ sarvadig dhīmāṃ kārttikeyārthadaḥ sadā /
kumārasyānucaro jñeyaḥ mañjughoṣasya // Mmk_45.33 //

tasya mudraṃ mahāvīryaṃ tā tāḥ śaktidharaḥ sadā /
mayūrāsanamudraṃ tu tasyaivaitat prayujyate // Mmk_45.34 //

anena baddhvā mantreṇa kārttikeyasya yuktitaḥ /
yāvanto laukikā mudrā śaivāścaiva savāsavāḥ // Mmk_45.35 //

sarve bhavanti baddhvā vai vaśyārthaṃ hi prayujyate /
eṣa mudrā karo hyarthāṃ puṣkalāṃ sādhu ceṣṭitām // Mmk_45.36 //

prasanno buddhaputrasya mañjughoṣasya dhīmataḥ /
buddhaśāsanamavatīrṇo bālarūpī maharddhikaḥ // Mmk_45.37 //

kārttikeyo 'tha vikhyātaḥ mantramukhye 'tha laukike /
sarveṣāṃ ca prayoktavyo bāliśānāṃ viśeṣataḥ // Mmk_45.38 //

grahamātarakūṣmāṇḍaiḥ gṛhītā kaṭapūtanaiḥ /
daityadānavayakṣaiśca piśācoragarākṣasaiḥ // Mmk_45.39 //

kravyādairmānuṣaiścāpi nityaṃ cāpi vimokṣakaḥ /
raudrasattve 'tha duṣṭebhiḥ piśitāśanavyantaraiḥ // Mmk_45.40 //

mudritebhiśca manujairmudro 'yaṃ sampramokṣakaḥ /
sarvasattvārthayuktaśca prayuktaḥ sukhadaḥ sadā // Mmk_45.41 //

Vaidya 386

saṃkṣepeṇa tu ukto 'yaṃ vistaraścaiva saṃjñakam /
aparaṃ mudraṃ pravakṣyāmi yaṃ baddhvā sukhī bhavet // Mmk_45.42 //

jāpinaḥ sarvakarmeṣu prayuktasyāpyamoghavām /
nāmnā buddhāsano nāma mahāmudrā prakatthyate /
vistaraḥ sarvatantreṣu paṭhyate tāṃ nibodhata // Mmk_45.43 //

yaṃ baddhvā jāpinaḥ sarve niyataṃ bodhiparāyaṇāḥ /
kaḥ punaḥ siddhikāmānāṃ bhogālipsaparāyaṇam // Mmk_45.44 //

pūrvava caukṣasamācāraḥ sthitvā ca prāṅmukhaḥ śuciḥ /
ubhau hastau samau kṛtvā añjalyākāramāśṛtau /
kuryād vikāsitau cāgre ubhāvaṅguṣṭhanāmitau // Mmk_45.45 //

madhyamāṅgulimāśliṣṭau kuṇḍalākāracihnitau /
paryaṅkenopaviṣṭe tu nābhideśe tadā nyaset // Mmk_45.46 //

eṣa mudrāvaraḥ śreṣṭhaḥ sarvakarmeṣu yojitaḥ /
uttameṣu ca uttiṣṭhe nādhame madhyame 'pi vā // Mmk_45.47 //

kṣipramarthakaro hyeṣa siddhaḥ sarvatra yujyate /
mahāpuṇyo pavitro 'yaṃ maṅgalyamaghanāśanaḥ // Mmk_45.48 //

sarvapāpaharaḥ puṇyaḥ mudro 'yaṃ siddhihetavaḥ /
dvitīyamaparaṃ mudrā mahāmudrā prakatthyate // Mmk_45.49 //

nāmnā śatruñjayī nāma sarvavighnavināśinī /
yaṃ baddhvā śatravaḥ sarvāṃ vaśaṃ kuryānna saṃśayaḥ // Mmk_45.50 //

sarvecchoṣamāyānti gacchante vātha dāsatām /
rāgo dveṣaśca mohaśca svapakṣaḥ sagaṇaiḥ saha // Mmk_45.51 //

lokamātsaryamānaśca vicikitsā kathaṃkathā /
pramādyo māyā kausīdyaṃ sādhyeṣyā kumārgatā // Mmk_45.52 //

mitthyādṛṣṭidaśe māne dante stambhe ca lubdhatā /
daśā kuśalapathā karmā sarve te śatravaḥ smṛtāḥ // Mmk_45.53 //

eṣa śatrugaṇaḥ prokto buddhairbuddhasu taistathā /
eṣa mārgeṣvavasthābhiḥ prāṇino ya ca māśṛtā /
buddhaśāsanahantāraḥ teṣāṃ mudrā prayujyate // Mmk_45.54 //

iyaṃ mudrā mahāmudrā gītaṃ buddhaiḥ purā sadā /
prayoktavyā prāṇināṃ hyeṣā damanārtthaṃ pāpanāśanī // Mmk_45.55 //

Vaidya 387

tathaiva purataḥ sthitvā ubhau pāṇisamāśraye /
samāśliṣṭau tha tau kṛtvā añjalyākāramāśṛtau /
aṅguṣṭhayugale kṣipraṃ tarjanyau saṃnyasedubhau // Mmk_45.56 //

kuṇḍalākārasaṃśliṣṭau tṛtīye parvamāśrayet /
eṣā arthakarī mudrā dvitīyā kathitā jinaiḥ /
śatrūṇāṃ nāśayet kṣipraṃ hṛdayāṃsi pradoṣiṇām // Mmk_45.57 //

tṛtīyaṃ mudraṃ pravakṣyāmi mañjughoṣa śṛṇohi tām /
nāmnā śalyaharī divyā sarvaśalyavināśinī /
sarvatra yojitā mudrā sarvavyādhicikitsakī // Mmk_45.58 //

viṣaśastrakṛtāṃ doṣāṃ jalapāvakasambhavām /
anilodbhavadoṣāṃśca duṣṭasattvagarapradām // Mmk_45.59 //

kravyādāṃ mānuṣāṃścāpi saviṣāṃ sthāvarajaṅgayām /
yacca dehagatāṃ śalyāṃ nārīṇāṃ prasavātminām // Mmk_45.60 //

saṃsārābhiratāṃ cānyāṃ prāṇināṃ doṣapīḍitām /
sarvanetāstathā śalyāḥ viśalyakaraṇī hyayam // Mmk_45.61 //

eṣa mudrā mahāmudrā smaritā sarvajantubhiḥ /
viśalyā sukhitā kṣipraṃ bhavate nātra saṃśayaḥ // Mmk_45.62 //

nāmamātreṇa te martyā mantrasyāsya prabhāvataḥ /
sarvavyādhivinirmuktā vicarante mahītale // Mmk_45.63 //

pūrvavaccaukṣasamācārā śucirvastraśucī tadā /
badhnīyānmudravaraṃ śreṣṭhaṃ tṛtīyaṃ pāpanāśanam // Mmk_45.64 //

ubhau hastau samāyojya viparītākārasambhavām /
samau vyaktau añjalyākārau hṛdayasthāne tu taṃ nyaset // Mmk_45.65 //

eṣa mudrā mahāmudrā sarvānartthanivāraṇī /
yaṃ baddhvā jāpinaḥ sarve niyataṃ bodhiparāyaṇāḥ // Mmk_45.66 //

caturthī tu mahāmudrāṃ mahāyakṣīṃ tamādiśet /
mahāprabhāvā vijñeyā sarvamantreṣu jāpinām // Mmk_45.67 //

atra yakṣagaṇāḥ sarve yakṣiṇyaśca maharddhikāḥ /
mantradevatasarveṣu uttamādhamamadhyamāḥ /
sarvasattvaistu sampūjyā mudreyaṃ sampragīyate // Mmk_45.68 //

ādau baddhvā japenmantraṃ homasādhanakarmasu /
sarvatra yojitā puṇyā sarvamantrāṇi sādhayet // Mmk_45.69 //

Vaidya 388

vajrapāṇistathā māntraḥ sarvamudreśvarī hyayam /
paṭhitā lokanāthaistu purā jyeṣṭhairhyatītakaiḥ // Mmk_45.70 //

tathaiva śucino bhūtvā sthitvā udaṅmukhastadā /
badhnīyānmudravare śreṣṭheḥ sarvakarmeṣu jāpinaḥ /
damanārthaṃ sarvabhūtānām .......... // Mmk_45.71 //

yathāyaṃ kurute kṣipraṃ yaḥ sattvāceṣṭitaṃ bhuvi /
ubhau hastau tadā nyasya sampuṭākāraveṣṭitau // Mmk_45.72 //

kuryāt trisūcikākāraṃ aṅguṣṭhau kanyasamadhyamau /
anyonyasaṃśliṣṭau caturbhiścāpyatha nāmitau // Mmk_45.73 //

kuryānmudravaraṃ hyuktaṃ śiraḥsthāne tu saṃsthitam /
yaṃ dṛṣṭvā sarvabhūtā vai vidravanti na saṃśayaḥ // Mmk_45.74 //

pañcamī tu mahāmudrā śṛṇu tvaṃ mañjuravaḥ sadā /
nāmnā trisamayā caiva mahāpuṇyatamā śivā // Mmk_45.75 //

durdāntadamanī nityaṃ sarvasattvārtthasādhanī /
ghorarūpī maheśākṣā kālarātrisamaprabhā // Mmk_45.76 //

kṛtāntarūpiṇī bhīmā yamasyāpi bhayānikā /
caṇḍā ca caṇḍarūpīti duḥprekṣā duḥsahā sadā // Mmk_45.77 //

rudravāsavayakṣeṣāṃ rākṣasagrahamātarām /
devānanusarāṃścaiva mantramukhyāṃ maharddhikām // Mmk_45.78 //

sarvasattvā tathā nityaṃ durdāntadamakī hitā /
akālamṛtyuvināśāya mṛtyunāśāya vai hitā // Mmk_45.79 //

sṛṣṭā sarvabuddhaistu kṛtāntasyāpi bhayāvahā /
yaṃ baddhvā puruṣā nityaṃ samayajñā bhavanti ha // Mmk_45.80 //

ye ca mantrāśritā nityaṃ te 'pi muktā jape ratā /
teṣāṃ siddhyanti mantrā vai ayatnenaiva dehinām // Mmk_45.81 //

ajāpino 'pi bhavejjāpī aśuciḥ śucino bhavet /
saṃyuktaḥ krodharājena yamānteneha mudrayā // Mmk_45.82 //

sarvakarmakarā hyeṣā saṃyuktā tattvadarśibhiḥ /
sarvavighnavināśārthaṃ sarvavyādhicikitsanā // Mmk_45.83 //

sarvasattvārthasambhārā sarvaduṣṭanivāraṇā /
sarvāsāṃ pūraṇārthāya vihitā munivaraiḥ purā // Mmk_45.84 //

Vaidya 389

eṣa mudrā hitā loke samayabhraṃśācca pūraṇī /
baddhvā tu mudravaraṃ śreṣṭhaṃ samayajñastatkṣaṇād bhaved // Mmk_45.85 //

sarveṣāṃ caiva mantrāṇāṃ laukikānāṃ ca tatottamāt /
praviṣṭo maṇḍalo jñeyaḥ mudrā mantreṇa īritaḥ // Mmk_45.86 //

tathaiva śucino bhūtvā pūrvavat sarvakarmasu /
trisūcyākāra tathā vajraṃ aṅgulībhiḥ samācaret // Mmk_45.87 //

jyeṣṭhamadhyamaaṅgulyau aṅguṣṭhaiśca satā nyaset /
mūrdhni sthāne tataḥ kṛtvā apasavyena bhrāmayet /
eṣa mudravarā śreṣṭhā prayuktaḥ sarvakarmasu // Mmk_45.88 //

etā pañca mahāmudrā lokanāthaistu bhāṣitā /
niyataṃ puruṣavarā baddhvā sambodhyagraṃ spṛśanti ha // Mmk_45.89 //

sarvāsāṃ pūrayatyete jāpināṃ manasodbhavām /
sarvatathyaṃ yathābhūtaṃ darśayanti yathepsitam // Mmk_45.90 //

apare mudravarā śreṣṭhā pañca caiva prakāśitā /
śiraḥ vaktro 'tha gātraṃ ca utpalaṃ kavacaṃ tathā /
ete mudravarā divyā mañjughoṣasya dhīmataḥ // Mmk_45.91 //

purā lokavarairmukhyaiḥ kathitā tattvadarśibhiḥ /
ahaṃ ca mañjuravaṃ vakṣye katthyamānaṃ nibodhyatām // Mmk_45.92 //

śṛṇuṣvaikamanā nityaṃ mudrā mudravarottamām /
pūrvavaccaukṣasamācāraḥ sthitvā dhātuvarāgrataḥ // Mmk_45.93 //

badhnīyāt karapuṭe nityaṃ mudrāṃ pañcārthasaṃjñikām /
ubhe karapuṭāgre tu kuḍmalākārakārite // Mmk_45.94 //

dadyuḥ śiravare nityaṃ śiramudreti saṃjñitam /
yathaivotpalamudrā tu nyastaḥ duravare sadā // Mmk_45.95 //

sā ca sarvataḥ kṣiptā gātramudrā vidhīyate /
sa caiva kuto jñeyā vaktramudrā tu sā bhavet // Mmk_45.96 //

tathaiva hastau saṃnyasya nābhisthāne tu saṃnyaset /
īṣi tarjanyāṅgulyanābhimātmanaḥ saṃspṛśet // Mmk_45.97 //

sā bhavet kavacamudrā tu ātmarakṣā tu sā bhavet /
sarvatra yojitā hyete saphalā sarvārthasādhikā // Mmk_45.98 //

ete mudrā mahāmudrā maṅgalyā maghanāśanā /
jāpibhiḥ sarvakālaṃ tu prayoktavyāḥ saphalā hitāḥ // Mmk_45.99 //

Vaidya 390

mahāvīryā mahāpuṇyā sarvānarthanivārikā /
yaṃ baddhvā puruṣā nityaṃ niyataṃ bodhiparāyaṇāḥ // Mmk_45.100 //

apare pañca mahāmudrā lokanāthasya tāpinaḥ /
munine śākyasiṃhāya tathā ratnaśikhe gurau // Mmk_45.101 //

supuṣpāya sukeśāya tathā sumanasorave /
saṅkusumāya ca buddhāya tathā padmottare vare // Mmk_45.102 //

sampūrṇāya sunetrāya śuddhā caiva jagadguroḥ /
pitāmahāya caiva muktāya jagadvarāmbaramuktaye // Mmk_45.103 //

eteṣānāṃ ca buddhānāmanyeṣāṃ ca mahātmanām /
atītānāgatā sattvāṃ vartamānāṃ svayambhuvām // Mmk_45.104 //

sarveṣānāṃ ca buddhānāṃ mūrdhni sambhūtilakṣaṇā /
mahāprabhāvā mahāmudrā samantājjvālamālinaḥ // Mmk_45.105 //

uṣṇīṣā iti vikhyātā tṛdhātusamālaye /
cakravarttī mahāpuṇyo maṅgalyo maghanāśanā // Mmk_45.106 //

sarveṣāṃ ca vidyānāṃ vidyārājaḥ smṛtaḥ prabhuḥ /
ekākṣarasaṃyuktaḥ mantro sugatamūrdhajaḥ // Mmk_45.107 //

mudro tasya vido jñeyo prabhurekākṣarasya tu /
cakravarttī jinakule jāta mudraḥ parameśvaraḥ // Mmk_45.108 //

ubhau hastau samāśliṣya sampuṭākāracihnitau /
muṣṭiyogena baddhvā vai madhyāṅgulyau susūcitau // Mmk_45.109 //

īṣit saṅkocyavatkṛtvā kuṇḍalākāradarśitau /
eṣa sarvatrage mudrā sarvamantreśvaro vido // Mmk_45.110 //

mūrdhānaṃ devataṃ kṛtvā suṣirākārakuḍmalam /
īṣinnāmitatarjanyau kanyasaṃ tu supūjitau // Mmk_45.111 //

eṣa mudravaraḥ śreṣṭhaḥ tejorāśe tu kathyate /
tadeva sampuṭaṃ cāgryā chatrākārasaṃjñakam // Mmk_45.112 //

vikāsyāṅgulī sarvāṃ sitātapatreti saṃjñitam /
jayoṣṇīṣaṃ hitaṃ devaṃ hi madhyāṅgulyau susūcitau // Mmk_45.113 //

tadeva visāritau cāgre pāṇibhiḥ sarvato gataiḥ /
uṣṇīṣasaṅkabhavā jñeyā sarvatrārthadarśibhiḥ // Mmk_45.114 //

munimūrdhajasambhūtā mudrā agrā pragīyate /
pañcamā tu bhavet sā tu sarvamuṣṇīṣasambhavā // Mmk_45.115 //

Vaidya 391

anena vai sarvabuddhānāṃ yāvantamuṣṇīṣamūrdhajām /
sarve te ca samāyānti sarvakarmeṣu yojitā // Mmk_45.116 //

sarve munivarairmudrā ye gītā bhuvanatraye /
sarveṣāṃ tu mudrāṇāṃ mudreyaṃ parameśvarī // Mmk_45.117 //

anenābāhayenmantrāṃ anenaiva visarjayet /
anena sarvakarmāṇi kuryāt sarvatra jāpinaḥ // Mmk_45.118 //

ete pañca mahāmudrā purā gītā munivaraiḥ /
sarvakamārthayuktā vai sarvamuṣṇīṣasādhikā // Mmk_45.119 //

yāvanto munivaraiḥ gītā uṣṇīṣā bhuvanatraye /
sarveṣāṃ tu sarvatra ime pañcārthapūraṇā // Mmk_45.120 //

sarvamuṣṇīṣato jñeyā mudrā vai ca asaṅkhyakā /
teṣāṃ pañca varā proktā sarvamuṣṇīṣasādhanī // Mmk_45.121 //

avalokitamudrasya pañca vaite sumudrakāḥ /
prakṛṣṭā padmakule śreṣṭhā mudre te bhuvi maṇḍale // Mmk_45.122 //

uṣṇīṣaṃ ca śirovaktrapadmamudrā ca kathyate /
mahākaruṇajā devī tārā bhavati pañcamī // Mmk_45.123 //

pūrva caukṣasamācāraḥ dhautavastra sujaptadhīḥ /
pāṇinā śirasā mṛśya ūrdhvahasto bhavennaraḥ // Mmk_45.124 //

vāmapāṇitale lekhyāṃ muṣṭiyogena veṣṭayet /
eṣa uṣṇīṣamudro 'yaṃ avalokitamūrdhajām // Mmk_45.125 //

tadeva śiravare dattvā śiramudrā pragīyate /
tadeva saṅkucitau cāpi nābhideśe pratiṣṭhitau // Mmk_45.126 //

vikāsya aṅgulī sarvāṃ padmamudreti sā vidoḥ /
upariṣṭādeva vaktrānte hastau tau na samāśṛte // Mmk_45.127 //

anyonyamiśritau hastau viralāṅgulimāśritau /
tadeva vaktramudrā tu padmaketo 'tha gīyate // Mmk_45.128 //

yā tu padmadhvaje mudrā nāgaloke prakathyate /
sa bhavenmuṣṭiyogena ubhau hastau samāśritau // Mmk_45.129 //

ubhau tarjanyatāṃ cordhvau sūcībhūtau sucihnitau /
aṅguṣṭhapīḍitau śreṣṭhau tārāmudreti kathyate // Mmk_45.130 //

eṣā mudravarā śreṣṭhā karuṇā padmadhvaje vidoḥ /
ityevaṃ pañca mahāmudrā kathitā padmālaye sadā // Mmk_45.131 //

Vaidya 392

bodhisattvasya mukhye tā lokeśasya mahātmane /
atra padmakule bhavanti bandhaṃ sarvakarmasu // Mmk_45.132 //

mantranātheśvaro ye ca vidyā devatalaukikā /
sarve te atra vai mudre mudrā yānti sumudritā // Mmk_45.133 //

ye ca yakṣeśvarā gītā vajrapāṇimaharddhikā /
mahāmantrārttharaudrāśca krodhaprāṇaharā tathā // Mmk_45.134 //

ye cānye laukikā mukhyā mantrayuktāśca devatā /
sarve te ca samāyānti mudrairetaiḥ sumudritā // Mmk_45.135 //

ete mudrā mahāmudrā pavitrā pāpanāśanā /
yaṃ baddhvā jāpinaḥ sarve kṣipramāyānti kṣiprataḥ // Mmk_45.136 //

muktā tāthāgatī mudrā anyeṣāṃ parameśvarī /
avalokitanāthasya sarvavyādhicikitsane // Mmk_45.137 //

mudrai to pañca mahābhogā vicaranti mahītale /
strīrūpadhāriṇo bhūtvā sarvasattvārthayojitā // Mmk_45.138 //

yaṃ baddhvā puruṣā prājña niyataṃ bodhiparāyaṇā /
aparā pañca mahāmudrā vajrapāṇi maharddhikā // Mmk_45.139 //

ya eṣa vajreśvaraḥ śrīmāṃ sarvamantreśvaraḥ prabhuḥ /
daśabhūmyapatiḥ śrīmāṃ sarvānarthanivārakaḥ // Mmk_45.140 //

mahābhayaprado caṇḍaḥ duṣṭasattvanivāraṇaḥ /
dardāntadamako dhīmāṃ dakṣaḥ sattvārthasiddhiṣu // Mmk_45.141 //

yakṣarūpeṇa sattvānāṃ ātmanā ceṣṭine bhuvi /
sattvārthakriyāyuktaḥ dharmārthamavatārayet // Mmk_45.142 //

bodhisambhāramarthāya viceruryakṣarūpiṇaḥ /
ye te sattvā hitā loke yakṣiṇyā saha mohitā // Mmk_45.143 //

teṣāṃ siddhirna bhavenmantrāṃ vācā duścariteritām /
bodhisattvo mahāpuṇyaḥ bahurūpī maharddhikaḥ // Mmk_45.144 //

pradoṣya cittaṃ mantreśe kutaḥ siddhyanti mānavāḥ /
mudraitā pañca varā proktā buddhaiścāpi maharddhikā // Mmk_45.145 //

vajrapāṇirmahāpuṇyā tāṃ ca kṣipra suyojayet /
tathaiva hastāvudvartya śvetacandanakuṅkumaiḥ // Mmk_45.146 //

tathaiva sampuṭākārau kuḍmalākāraveṣṭitau /
śiraḥsthāne tathānyastau .... cāpi susthitau // Mmk_45.147 //

Vaidya 393

sā tu vajraśirā jñeyā mahāmudrā hitā vidoḥ /
yakṣasenāpatermudrā dvitīyā bhavati mūrdhajā // Mmk_45.148 //

uṣṇīṣamudrā hitā loke uṣṇīṣaṃ yakṣapaterhitam /
tadeva vajraṃ śirāmudrā ūrdhvamañjalisthāpitām /
eṣa mudrā mahāmudrā uṣṇīṣeti pragīyate // Mmk_45.149 //

tṛtīyā vajrodbhavā nāma lalāṭasthāne tu sā bhavet /
saṃnyastāñjalisampūrṇā dhruvau madhyeṣvanāmikau /
eṣā vajrodbhavā nāma vajrapāṇe 'rthasādhikā // Mmk_45.150 //

caturthī tu mahāmudrā vajravaktreti gīyate /
uttānau hastatalau nyasya veṇikākārasambhavau // Mmk_45.151 //

vakṣaḥsthāne tathā nyasya madhyāṅgulyāṃ susūcitau /
eṣā mudrā mahāmudrā varā yakṣavare hitā // Mmk_45.152 //

sarvavajrālayā ca sā ........ /
pañca mātrā mahāmudrā vajrapāṇi maharddhikā // Mmk_45.153 //

tathaiva hastau saṃnyasya nābhisthāne tu kārayet /
tarjanyā kuñcitau kṛtvā aṅguṣṭhāgre tu nāmayet // Mmk_45.154 //

tṛtīye parvamāśliṣya kanyasau ca susaṃsthitau /
baddhvo ca veṇikākārāṃ śeṣairaṅgulibhistadā // Mmk_45.155 //

eṣā vajrālayā nāma mahāmudrā pragīyate /
atraiva sarvamudrā tu laukikā ye ca vajriṇe // Mmk_45.156 //

śaivāḥ śakrakāścāpi riṣīṇāṃ ca maharddhikā hitā /
sā varā mataṅgino hyagrā mudrā proktā mahātmabhiḥ // Mmk_45.157 //

yakṣarākṣasapretaiśca kūṣmāṇḍaiḥ kaṭaputanaiḥ /
ye tu mudrā varā proktā viṣṇvīndraiśca vanāhvayaiḥ // Mmk_45.158 //

īśānamātarairlokagrahaiścāpi + + + + + + /
bhāskarenduvivasvākṣairvasavaścāpi supūjitaiḥ rakṣātmakaiḥ // Mmk_45.159 //

sṛṣṭā mudravarā ye tu sarvabhūtagaṇaiḥ sadā /
sarve caiva samāyānti mudre 'smiṃ vajramālaye // Mmk_45.160 //

prathitā mudravarā hyagrā kule 'smiṃ vajramāhvaye /
muktā tathāgatīṃ mudrāṃ avalokīśasyāpi mahātmanaḥ // Mmk_45.161 //

mudrā hyeke te vai anyeṣāṃ prabhuriṣyate /
eṣā mudrā mahāmudrā yakṣasenāpatervidoḥ // Mmk_45.162 //

Vaidya 394

yaṃ baddhvā puruṣā niyataṃ sarve bodhiparāyaṇāḥ /
eṣā mudrā varaḥ śreṣṭhaḥ paramāhustathāgatāḥ // Mmk_45.163 //

hatyetā pañca mahāmudrā vajrapāṇe yaśasvinaḥ /
jāpibhiḥ sarvakālaṃ tu smartavyā ca mahābhaye // Mmk_45.164 //

āśu naśyanti bhūtā vai kravyādā piśitāśinā /
yakṣarākṣasapretāṃsi kūṣmāṇḍāḥ kaṭapūtanā // Mmk_45.165 //

devagandharvamanujāḥ kinnarāśca sasiddhakāḥ /
grahamukhyavarā garuḍā mātarāśca maharddhikāḥ // Mmk_45.166 //

ye 'pi te lokamukhyāśca brahmāviṣṇumaheśvarāḥ /
sarvasattvāśca vai loke yeṣu savartra māśṛtāḥ // Mmk_45.167 //

sarve te dṛṣṭamātraṃ vai vidravanti na saṃśayaḥ /
ete mudrā jinaihyāsī vajradhṛte prabhoḥ /
mantranāthasya yakṣeśe lokīśasyāpi mahātmane // Mmk_45.168 //

tasmācca jāpibhiḥ sarvaiḥ niyataṃ siddhilipsubhiḥ /
smartavyā japakāle tu sarvamantreṣu siddhidā /
yo 'sau kisalayetyāhuḥ mudrāmādau pragītavām // Mmk_45.169 //

tathaiva hastau saṃnyasya uraḥsthāne nyased budhaḥ /
tāmādau veṇikāṃ kṛtvā aṅgulībhiḥ samantataḥ // Mmk_45.170 //

sā vidyā kisalaye mudrā laukikāṃ mantradevatām /
tāmādau yojayet kṣipraṃ kṣudrakarmeṣu dhīmatām // Mmk_45.171 //

jvararogagatā sarvān nāśayennātra saṃśayaḥ /
saiva sumanasā jñeyā kanyasāṅgulināmitau // Mmk_45.172 //

paṭahī tu bhavet sā tu madhyamāṅgulināmitau /
kandarpī ca bhavet sā ca ubhau aṅguṣṭhamucchritau /
ghaṭakharparikā jñeyā anāmikāgrasunāmitau // Mmk_45.173 //

tathaiva kuḍmalaṃ kṛtvā hastāgrau ca subhūṣitau /
utpalākāracihnaṃ tu mudramutpalamucyate // Mmk_45.174 //

vikāsitobhayau hastau aṅgulībhiḥ samantataḥ /
eṣā vai padmamudrā tu bhave jyotsnā sanāmitau // Mmk_45.175 //

tathaiva yojitāṃ sarvāṃ aṅgulyāgrāgrakāritā /
eṣā suparṇine mudrā suparṇīti pragīyate // Mmk_45.176 //

Vaidya 395

tadeva lampuṭākāraṃ viparyastākāraceṣṭitam /
sā bhaved yamalamudrā tu garutmasyāpi mahātmane // Mmk_45.177 //

tathaiva hastau saṃnyasya muṣṭiyogena yojitau /
ubhayāṅguṣṭhamadhyasthau liṅga mudreti gīyate // Mmk_45.178 //

utthitāṅguṣṭhamadhyasthau tadevaṃ śaṅkhamiṣyate /
tadeva hastau visrajya jayā bhavati viśrutā // Mmk_45.179 //

vijayā bhavate mudrā kanyasāṅguliveṣṭitau /
anāmikābhiḥ samāyuktā ajitā bhavati pūraṇī // Mmk_45.180 //

visṛjya hastau saṃyuktau vāmahastena mīlayet /
aṅguṣṭhāgramadho nāmya muṣṭiṃ baddhveha paṇḍitaḥ /
eṣāparājitā jñeyā mudreyaṃ ca supūjitā // Mmk_45.181 //

catuḥkumāryo vidhi jñeyā bhaginyeṣu prakīrtitā /
tumburustveṣa vikhyātaḥ jyeṣṭhabhrātā prakalpyate // Mmk_45.182 //

nauyānasamāśritā hyete ambhodhestu nivāsinaḥ /
vicaranti imaṃ sthāne mahāpuṇyamaharddhikāḥ // Mmk_45.183 //

vaśyārthaṃ sarvabhūtānāṃ sṛṣṭvā brahmavido vide /
sarvatra pūjitā hyetā guhyamantraistu yojitā // Mmk_45.184 //

amoghā siddhimetāṃsi sarvakarmeṣu yojitā /
kṣipramarthakarāḥ siddhā maṅgalyā maghanāśanāḥ // Mmk_45.185 //

śucinā śucikarmeṣu sādhanīyā tathottamaiḥ /
utthitaṃ jvalanaṃ śāntaṃ khacaraṃ kāyi siddhaye /
madhyaṃ samadhyakarmeṣu aśaucaṃ kaśmalādiṣu // Mmk_45.186 //

ye cāpi pāpakarmā vai nityocchiṣṭāśca dehinām /
teṣāṃ siddhyantyayatnena kṣudrakarmāṇi vai sadā // Mmk_45.187 //

tathaiva hastau saṃyamya nābhideśe samānayet /
madhyamāṅgulyataḥ sūcyā veṇikākāra veṣṭayet /
sumekhalā ca sā mudrā udveṣṭā bhavati mekhalā // Mmk_45.188 //

tameva madhatalau nyastau mudrā bhavati sampuṭā /
saivamucchritā grīve śrīsampuṭamucyate // Mmk_45.189 //

nābhisthāne tadā nyasya apasavyena bhrāmayet /
rajanī mudravarā hyeṣā duṣṭasattvanivāraṇī // Mmk_45.190 //

Vaidya 396

dakṣiṇe karamudyamya muṣṭiyogena māśrayet /
mudrāmuṣṭivaretyāhuḥ sarvamantrāṇi cūrṇanī // Mmk_45.191 //

saivāṅgulimutsṛjya ubhau hastau prayojitā /
muṣṭimudrā varetyāhuḥ piśitāśananāśanī // Mmk_45.192 //

sā tu saṅkucitā jñeyā aṅgulyāgrau sukuñcitau /
mudrā sukuntā vijñeyā kuntā caiva prasāritaiḥ // Mmk_45.193 //

tārā sutārā vidhijñeyā ekarūpau ubhau bhavet /
utpalākārasaṃnyastā tarjanībhiḥ susaṃhatā // Mmk_45.194 //

ekasūcikamityeva sampuṭākāraveṣṭitau /
tadeva prasāritā hastau tārā bhavati ghuṣyate // Mmk_45.195 //

tadeva hastau saṃnyasya añjalyākārakāritau /
tarjanyā miśritau śreṣṭhau tṛtīye parvaṇi sthite // Mmk_45.196 //

aṅguṣṭhau cānte mudrā bhavati locanā /
tadevāṅgulimutsṛjya tarjanyau samprayojitau // Mmk_45.197 //

tadeva vihitā mudrā mudrā māmakyā samprayojitā /
evalā mudravaretyāhu madhyamāṅgulyaiḥ sunāmitaiḥ // Mmk_45.198 //

śvetā yābhramudrā vai karaiścātra prasāritaiḥ /
paṇḍarā tu bhavenmudrā muṣṭibhiḥ samprapīḍitaiḥ /
mahāprabhāvā mahāpuṇyā tarjanyāvucchritāvubhau // Mmk_45.199 //

tadeva hastau sammiśra sampuṭākāraveṣṭitau /
tarjanībhiḥ tato kṛtvā netrākāraṃ tu pīḍayet /
bhrukuṭī mudravarā khyātā mahābhayaharī sadā // Mmk_45.200 //

ityete cāṣṭa mudrā vai kathitā jinavaraiḥ purā /
mahāprabhāvā mahāpuṇyā maheśākhyā maharddhikā // Mmk_45.201 //

sarvamudreṣu sarvatra mantraiścāpi viśeṣataḥ /
sarvatra pūjitā hyete smartavyārthaphalapradā // Mmk_45.202 //

mahārakṣā pavitrāśca maṅgalyamaghanāśanāḥ /
sarvatra pūjitā buddhaiḥ sarvamantrāṃśca sādhayet // Mmk_45.203 //

tārā bhṛkuṭī caiva śvetā paṇḍaravāsinī /
māmakī locanā caiva sutārā tāravartinī // Mmk_45.204 //

ityete ca mahāmudrā paṭhitā lokatattvibhiḥ /
eṣa rakṣāvidhiḥ proktaḥ mahārakṣeṣu kathyate // Mmk_45.205 //

Vaidya 397

mahāpāpaharī hyetā mahāmudrā svayambhuve /
lokīśasya ca vīrasya mahāyakṣapatestathā // Mmk_45.206 //

ete mudrā mahāpuṇyā niyatā siddhihetavaḥ /
kathitā lokamukhyaiśca sambuddhaiśca yaśasvibhiḥ // Mmk_45.207 //

tathaiva hastau saṃnyasya vaiṇikākārasambhavau /
sampīḍitau viparyastau mudrā bhavati saṅkulā // Mmk_45.208 //

tathaiva sūcikāgraṃ tu aṅkuśasyāhu varṇitaḥ /
tathaiva karapuṭo 'graṃ vai unnanāmyo śiraḥsthitau // Mmk_45.209 //

vikāsya aṅgulīṃ sarvāṃ chatrā bhavati śobhanā /
saṃyamya muṣṭikāmārau rātrī bhavati devatā // Mmk_45.210 //

tāmasī visṛtairnityaṃ mudrā bhavati tattvataḥ /
tathaiva aṅgulāṃ veṣṭau ūrdhvamaṅguṣṭhanāmitau // Mmk_45.211 //

viṣaninīśanā sṛṣṭā rekhamudrā yaśasvibhiḥ /
manasā nāmitau jñeyā mahāmānasamudritaiḥ // Mmk_45.212 //

tathaiva hastāvutsṛjya ekahastena mīlayet /
tarjanyau veṣṭayenmadhyāṃ eṣā sā garuḍadhvajā // Mmk_45.213 //

ubhau hastau samāyuktau veṇimāśṛtya madhyajau /
haṃsamāleti mudreyaṃ nāmnā sarvatra gīyate // Mmk_45.214 //

tadeva visṛtau hastau tṛsūcyākāraveṣṭitau /
sā bhavet vajramudrā tu mudrā śreṣṭhatamā hitā // Mmk_45.215 //

prakṛṣṭā sarvamudrāṇāṃ vajrapāṇeḥ samāhitā /
tadeva visṛtāṅgulyau padmamālā tu sā bhavet /
jyeṣṭhā mudravarā khyātā padmaketoḥ samā bhavet // Mmk_45.216 //

eṣā mudravarā divyā mahāpuṇyā mahodbhavā /
prayuktā sarvakarmeṣu siddhimāyānti dehinām /
bhuvi maṇḍalavikhyātā prasiddhā sarvakarmasu // Mmk_45.217 //

vaktrārthavakritā jñeyā ubhau pāṇitale same /
sanyastāṅgulimagre tu tarjanyāṅgulimucchritā // Mmk_45.218 //

mudrā vaktramiti jñeyā arddhavaktrā tu kanyasaiḥ /
samau muṣṭitalau jñeyau aṅguṣṭhottamanāmitau // Mmk_45.219 //

lohitāmudramityāhuḥ madhyamānāmitasulohitā /
nīlalohitikā jñeyā mudrā rudrasya mūrdhnajā // Mmk_45.220 //

Vaidya 398

mahāprabhāvā vikhyātā yā mudrā bhuvimaṇḍale /
sarvabighnaharī devī duṣṭasattvanivāraṇī // Mmk_45.221 //

sā mudrā kathyate loke śṛṇudhvaṃ bhūtikāṃkṣiṇaḥ /
tathaiva hastau saṃyamya muṣṭimādau prakalpayet // Mmk_45.222 //

visṛtau madhyamau jñeyau īṣit saṅkucitātha sūcitau /
mahāmudrā iti khyātā mudrā sā bhayasūdanī // Mmk_45.223 //

tathaiva sūcyāgrau tau hastau suvyaktamīlitau /
eṣā viṣṇumiti khyātā mudrā sarvatra pūjitā // Mmk_45.224 //

brāhmī tu bhave ubhau aṅguṣṭhamiśritau /
tathaiva kuḍmalākārā mudrā vaindrīti ucyate // Mmk_45.225 //

sā bhavenmāheśvarī mudrā ubhau kanyasamucchritau /
tadeva hastāvutsṛjya nṛtyayogena māśrayet // Mmk_45.226 //

vāmabāhustadā nityaṃ ubhayāgraṃ prakalpyate /
dakṣiṇaṃ bhujamāśliṣya tarjanyākāraveṣṭitam // Mmk_45.227 //

eṣā vajradharā nityaṃ varāhīti prakalpyate /
tadeva visṛtau bāhū nṛtyayogena kalpitau // Mmk_45.228 //

ubhau tarjanyākārataḥ kṣiprau vajracāmuṇḍi mucyate /
sa eva visṛtākārau ubhau pāṇau samāśṛtau // Mmk_45.229 //

ūrdhvamāśṛtya gatā dṛṣṭiḥ ghorā cāmuṇḍi mucyate /
kaumārī tu bhavenmudrā kārttikeyasya mahāmahī // Mmk_45.230 //

tadeva hastau vinyasya sūcyāgraṃ tu mīlayet /
visṛtairaṅgulībhiśca iyaṃ mudrā sarvamātarī // Mmk_45.231 //

eṣā sarvamudrāṇāṃ mātarāṇāṃ tu maharddhikā /
etena sarvakarmā vai bāliśānāṃ tu kalpayetu // Mmk_45.232 //

sūtikānāṃ ca nārīṇāṃ garbhasthānaṃ ca dehinām /
rakṣamokṣaṇamudreṣu pretavyantarakaśmalaiḥ // Mmk_45.233 //

mokṣaṇārthaṃ tu kalpīta grahamātaranairṛtām /
hitārthaṃ prāṇināṃ loke mudrā bhavati sukhāvahā // Mmk_45.234 //

śreyasaḥ sarvamantrāṇāṃ bhūtānāṃ prayuktā sukhadā hitā /
kṣudrakarmeṣu sarvatra yojayet sarvatra jāpinaḥ // Mmk_45.235 //

ete mudrā sadā mantrairetaireva prayojayet /
tathaiva hastau saṃnyasya svakuṇḍalābhogaveṣṭitau // Mmk_45.236 //

Vaidya 399

aṅgulībhiḥ samantād vai mudrā nāgīti gīyate /
tathaiva maṅgulimadhyasthau sūcyāgraṃ tu mīlitau // Mmk_45.237 //

bhavennāgamūkhī mudrā prakṛṣṭā sarvakarmasu /
yā sā mudravarā jñeyā mālā loke prakalpate // Mmk_45.238 //

tathaiva hastau saṃnyasya aṅgulībhiḥ samantataḥ /
veṇikākāra vaddhvā vai muṣṭyākāraṃ tu kārayet // Mmk_45.239 //

tathaiva sampuṭākārau aṅguṣṭhau madhyanāmitau /
sā bhavenmālamudrā tu sarvakarmārthasādhanī // Mmk_45.240 //

tathaiva maṅgulibhirnityaṃ ucchritaiḥ saptabhiḥ sadā /
sā tu saptacchadā mudrā tṛṣu lokeṣu gīyate // Mmk_45.241 //

ete mudravarā hyagrā yathoktāste darśitā purā /
eteṣānāṃ tu mudrāṇāṃ nirdiṣṭā pūrvavistarām // Mmk_45.242 //

sarvā hyekatamā jñeyā vidhinirdiṣṭadarśitā /
vistarārthagatā hyete vikalpārthāḥ savistarāḥ // Mmk_45.243 //

smṛtāḥ sarve bhavenmudrā sarvamudraistu mudritā /
mudrā cāṣṭaśatā jñeyā uktā sarvārthasādhikā // Mmk_45.244 //

eka eva bhavet teṣāṃ yathāsaṅkhyārthapūraṇī /
nṛtyayogena sthittvā vai ūrdhvaṃ paśyejjāpinaḥ // Mmk_45.245 //

lalāṭa maṅgulī nyasya tarjanyā kanyasānvitām /
kṛtvā vai netrayogena sthitako 'ñjalinā nyaset // Mmk_45.246 //

sarvatrādarśanī nāma mudrā cāṣṭaśatātmikā /
anena mantrā sidhyante yathoktā sarvajñadarśinā // Mmk_45.247 //

sarvamudrāstu atraiva prayoktavyā hyavikalpataḥ /
yathoktamudrāgaṇā hyeṣa ukto 'yaṃ mantrasamāsata iti // Mmk_45.248 //

āryamañjuśrīmūlakalpāt bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt sarvatathāgatācintyadharmadhātumudrāmudritā tricatvāriṃśatimaḥ svacaturtho mudrāpaṭalavisaraḥ /

Vaidya 400

Atha ṣaṭcatvāriṃśaḥ paṭalavisaraḥ /

athakhalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / śṛṇu tvaṃ mañjuśrīḥ pañcamamudrāpaṭalavisaraṃ tvadīyaṃ sarvatathāgatadharmakośānupraviṣṭaṃ paramaguhyatamaṃ dharmadhātvasaṃkhyeyācintyamudrāmudritaṃ sarvamantracaryānupraviṣṭaṃ paramarahasyatamaṃ sarvalokottarotkṛṣṭatamaṃ sarvalaukikānucaritāṃ modyatamaṃ katamaṃ ca tad bhāṣiṣye 'ham / pūrvaṃ tathāgataiḥ bhāṣitavantaḥ //

atha mañjuśrīḥ kumārabhūto bodhisattvo mahāsattvaḥ punarapi utthāyāsanād bhagavataḥ caraṇayornipatya bhagavantametadavocat / tat sādhu bhagavāṃ deśayatu sarvamantracaryānupraviṣṭāṃ sarvasattvānāmarthāya asmākaṃ cānukampāmupādāya mahāpraṇidhānamahānirhāramahābodhimaṇḍopasaṅkramaṇacaryāparipūraṇatāya pañcamaṃ mahāmudrāpaṭalavisaraṃ saṃkṣepataḥ pañca caiva mahāmudrāḥ / aparyantā ca sthitamudrāṃ āhvānanavisarjanasarvakarmārthasarvamanorathamāśāpāripūraṇatāyai sarvamantratantramahāmudrānupraveśanatāyai sarvasattvasantoṣaṇamahāsamayasarvamudrānupraveśanatāyai yasyedānīṃ kālaṃ manyaśceti //

evamuktastu bhagavato śākyasiṃha narottama /
mañjupratibho dhīmāṃ tūṣṇīṃ tasthau tadāntare // Mmk_46.1 //

iyaṃ vasumatī kṛtsnā ṣaḍvikāraṃ prakampire /
sarvabhūtagaṇā trastā kṣubhitaṃ cāpi ṛṣālayāḥ // Mmk_46.2 //

tṛdhātugatayaḥ sattvāstatkṣaṇādeva māgatāḥ /
dṛṣṭvā āgatāṃ sattvā vavre vāṇī ṛṣisattamaḥ // Mmk_46.3 //

śākyakulajo dakṣaḥ mudrāṃ deśe tu tatkṣaṇāt /
yaṃ baddhvā puruṣā prājñā niyataṃ bodhiparāyaṇāḥ // Mmk_46.4 //

sarvamantrāśca siddheyu saugatā ye ca laukikā /
pañca caiva mahāmudrā baddhā munivaraiḥ purā // Mmk_46.5 //

adhunā śākyamuddekṣyaḥ baddhvaitā tṛbhavālaye /
svayameva bhagavāṃ śāstu hastottānatāṃ kṛthā // Mmk_46.6 //

veṇikākāramāveṣṭya madhyamāṅguli nāmayet /
kanyasau saṃsparśayed dhīmāṃ ubhā aṅguṣṭha ucchraye // Mmk_46.7 //

aṅkuñcyamañjalyākāraṃ darśayenmañjuravehitām /
eṣā mudrā mahāmudrā sarvabuddhānuvarṇinī /
sarvathā sādhitā devī pūrṇeti ca gīyate // Mmk_46.8 //

tadeva hastau bhrāmayitvā tu nābhideśe tu saṃnyaset /
āśāsampādinī kṣipraṃ mahāpuṇyā hitā hi sā /
manoratheti samākhyātā durdāntadamanī sadā // Mmk_46.9 //

Vaidya 401

tadeva hastau saṃnyasya muṣṭiyogena veṣṭayet /
uraḥ sthāne sadā nyasyā tṛtīyā bhavati sunirmalā // Mmk_46.10 //

caturthī tu bhavet sā tu śiraḥsthāne sumudrayā /
pañcamī tu bhave jyeṣṭhā muktā sarvagatāṃ nu guṇān // Mmk_46.11 //

lokadhātrī tu sā jñeyā prasiddhā sarvakarmasu /
eṣa eva sadāyogaḥ prayoktavyaḥ sarvakarmasu // Mmk_46.12 //

ākṛṣṭāvaṅgulitarjanyau ākṛṣya vaśyatā hitā /
vikṣiptairvisarjanaṃ kuryāt manasā mokṣa eva tu /
sarve darśayet kṣipraṃ sarvakarmārthasādhayoditi // Mmk_46.13 //

āryamañjuśriyamūlakalpāt bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt catuḥcatvāriṃśatimaḥ mahāmudrāpaṭalavisaraḥ parisamāpta iti //

Vaidya 402

Atha saptacatvāriṃśaḥ paṭalavisaraḥ /

athakhalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya taṃ ca mahāparṣanmaṇḍalaṃ anantavyūhālaṅkārasarvajyotiprabhāsvaravikurvāṇānantaguhyatamaṃ sarvaguhyatamaṃ sarvamantrānucaritaṃ nāma samādhiṃ samāpadyate / samanantarasamāpannasya bhagavataḥ ūrṇākośād raśmayo niścaranti sma / sarvataśca samantā daśasu dikṣu rityūrdhvamadhastiryak mahatāvabhāsenāvabhāsya sarvamantrāṃ sañcodya punarapi bhagavataḥ ūrṇākośāntarhitā / samanantarāntarhite raśmibhiḥ caturdikṣu ca ādhaścordhvaṃ catvāraḥ kumāryo bhrātṛsahitā tasminneva mahāparṣanmaṇḍale adhaḥ sumeruparvatarājasamīpe buddhādhiṣṭhānenādhiṣṭhito 'bhūt / sannipatitā sanniṣaṇṇā mahābodhisattvakumārabhūtaṃ riddhyā vikrīḍanasandaśarnārthaṃ mahāmantracaryānirhārārthaṃ sarvalokottaralaukikamantracaryākrīḍāsamanupraveśavaśamākarṣasamāśvāsanacaryāsamanupraveśanārtham //

atha khalu bhagavāṃ śākyamunirvajrapāṇiṃ bodhisattvaṃ mahāsattvaṃ tasminneva parṣadi sannipatitam īṣinnirīkṣya sarvaṃ ca bodhisattvagaṇam //

atha sā sarvāvatī parṣadiha mahāpṛthivī ca devatāgaṇaparivṛtā mahābhūtaikamantrālayaṃ oṣadhyo mahājyotīṃṣi nagāṃ sañcālya pracalitā raṇitā praraṇitā kṣubhitā samprakṣubhitā dakṣiṇā digunnamati, uttarā digavannamati, paścimadigunnamati pūrvā digavanamati, antādavanamati, madhyādunnamatī, antādunnamati, mahatasya cāvabhāsasya loke prādurbhāvo 'bhūt / anyāni cāprameyāni asaṅkhyeyāniścaryādbhutāni prātihāryāṇi sandṛśyante sma / tāśca devasaṅghā niḥprapañcamahatālambanajñānaśāntipadaṃ nāma samādhiṃ samāpadyate sma / yanna śakyaṃ sarvapratyekabuddhārhattvamahābodhisattvairapi jñātum / kaḥ punarvādaḥ samāpadyetuṃ anyeṣāṃ sarvalaukikalokottarāṇāṃ tīrthāyatanānāṃ abhibhavanārthaṃ sarvamantratantrānupraveśanārthaṃ sarvavimokṣadharmaparipūraṇārthaṃ sarvasattvānāṃ ca śāntipadamanuprāpaṇārthaṃ sarvabhūtamanukampābhūtakoṭitathatācintyabodhimaṇḍavajrāsanamākramaṇatiṣṭhapadamanuprāpaṇārthaṃ ca bhagavāṃ śākyamuniḥ dhyāyantaḥ sthito 'bhūt //

atha khalu mañjuśrīḥ kumārabhūto bodhisattvo vajrapāṇiṃ bodhisattvaṃ mahāyakṣasenāpati āmantrayate sma - bhāṣa bhāṣa tvaṃ bho jinaputra sarvamantracaryānupraveśaṃ sarvalaukikamantrāṇāṃ sārabhūtaṃ tamaṃ paramarahasyaṃ sarvabhūtasattvānāṃ samayānupraveśaṃ yathāśayamanorathasarvapāripūrakaṃ anujñātastvaṃ bho jinaputra sarvabuddhairbhagavadbhiḥ atītānāgatapratyutpannaistathāgatamantrakośasarvajñatāparipūraṇārthaṃ iha kalparājapaṭalavisare sarvavikrīḍālīlācintyāścaryādbhutavikurvaṇasandarśanārthaṃ sarvajñajñānamudbhāvanārtham //

atha khalu vajrapāṇiḥ bodhisattvo mahāsattvaḥ mañjuśriyaṃ kumārabhūtamāmantrayate sma / śṛṇvantu bho dharmadhara sarvatathāgatānāṃ samatānurakṣaṇadakṣakathāyāsyahaṃ catuḥkumārīṇāṃ bhrātṛsahitānāṃ sarahasyaṃ paṭavidhānahomajāpakālakriyāniyamaḥ pratimāvidhānamaṇḍalasamaya āhvānanavisarjanāpūjanārghadīpagandhadhūpamālyavilepanacūrṇavastranivedanadhvajapatākaghaṇṭāmālapradīpasragvidhisādhanasādhyopāyaniyamakramaḥ (Vaidya 403) śāntikapauṣṭikābhicāruka antarddhānākāśagamanapādapracārikavaśīkaraṇāveśanavidveṣaṇotsādanaśoṣaṇamohanastambhanamāraṇa vividhasattvākārakaraṇapīḍanatarjanabhartsanabahupadāpadakaraṇakriyo mārgasandarśanayatheṣṭakarmaphalaḥ bandhanarohaṇāvandhyakaraṇasarvakarmamantratantrasādhanopayikeṣu sthāneṣu niyojanaḥ siddhiparipūraṇā / tachrūyatāṃ bho jinaputra //

atha vajrapāṇiḥ śrīmāṃ praṇipatya sugataṃ vibhum /
uvāca madhurāṃ vāṇiṃ śabdārthabhūṣitām // Mmk_47.1 //

anarthāṃ karṇasukhāṃ caiva madhurārthasukūjitām /
bahvārthakarīmiṣṭāṃ sarvamantrāspadakarī brahmasvaraninādinīm // Mmk_47.2 //

kalaviṅkarutāghoṣā spaṣṭagambhīrasaṃyamī /
+ + + + sūkṣmārthatattvāvacodanīm // Mmk_47.3 //

sarvamantreśvarīṃ ścaiva vācaṃ bhāṣe 'tha vajradhṛk /
śṛṇotha bhūtagaṇāḥ sarve devasaṅghā maharddhikā // Mmk_47.4 //

vakṣyamāṇāṃ tathā kalpaṃ savistaraṃ sarvakarmikam /
caturmūrtirmahaujaska caturdikṣu samāgamam /
caturvarṇasamāyuktaṃ caturakṣarabhūṣitam // Mmk_47.5 //

caturmantrasamopetaṃ sa pumāṃ pañcamāśṛtām /
caturthagatimāhātmyaṃ caturbhūtasamāgamam // Mmk_47.6 //

sabhrātṛpañcamaṃ jyeṣṭhaṃ mahābhūtākāśamudbhavam /
sarvatrāpratihataṃ śreṣṭhaṃ sarvamantrārthasādhanam // Mmk_47.7 //

sarvakarmakaraṃ pūjyaṃ jyeṣṭhaṃ maṅgalyamaghanāśanam /
pravṛttaṃ sarvabhūtānāṃ mantrarūpeṇa śreyasām // Mmk_47.8 //

catuḥkumāryeti vikhyātā kumārā pañcamātmakā /
vāyvambujyotiṣiṃ pṛthivīṃ khapañcamātmakām // Mmk_47.9 //

teṣāṃ mantrarūpiṇyāṃ vipāko bhavati dehinām /
pañcamo śreyaso mukhyo bhrātṛrūpeṇa mantrarāṭ /
teṣāṃ mantrāṃ pravakṣyāmi aparākhya śṛṇotha me // Mmk_47.10 //

atha te sarvabhūtā vai prahṛṣṭamanasā abhūt /
niṣaṇṇā dharmatāṃ jñātvā saumyacittā samāhitā /
śrotukāmā hi vai sarvo niścalāyatalocanā // Mmk_47.11 //

atha mañjuvaraḥ śrīmāṃ ūrdhvakṣya sugatātmajam /
vajrapāṇiṃ mahāyakṣaṃ sarvamantreśvarālayam // Mmk_47.12 //

Vaidya 404

kṛpāvakṛṣṭahṛdayo aparo 'bhūt tadantare /
.... sarvabuddhā vai pratyekārhaśrāvakā // Mmk_47.13 //

bodhisattvā mahāsattvā daśabhūmisamāśṛtā /
sarvasattvā tathā loke mukhyā agratamāśca ye // Mmk_47.14 //

niṣaṇṇā sarvataḥ sarva gatipañcasuyojitāḥ /
janmino varamukhyāśca parāḥ parapūjitā // Mmk_47.15 //

bhavāgrā hyāvīciparyantāṃ anantāṃ dhātumāśṛtām /
trijanmādhyakṣaparyantā daśabhūmādhipā parā /
śrotukāmā hi vai sarve nipetustaṃ samāgamam // Mmk_47.16 //

atha vajradharādhyakṣo viditvā sarvamāgatām /
sattvāṃ bodhisattvāṃśca sarvamantreśvarālayām /
surajyeṣṭhāṃ tathā devāṃ daśabhūmyeśvarām // Mmk_47.17 //

sarvasattvāṃ vidittvaināṃ prasannāṃ buddhaśāsane /
mantraṃ pratyāhareddhīmāṃ mantranātheśvarastadā // Mmk_47.18 //

namaḥ sarvabuddhānāmapratihataśāsanānām acintyādbhutarūpiṇām / om turu turu hulu hulu mā vilamba samayamanusmara mama kāryaṃ sādhaya hūṃ hūṃ phaṭ phaṭ svāhā // sarvakarmiko 'yaṃ mantraḥ / hṛdayo 'yaṃ sarvabuddhabodhisattvānāṃ sarvalaukikalokottarāṇāṃ sarvavyādhirājādhipatīnāṃ ca mūlamantro 'yam anena sarvakarmāṇi kārayet //

sarvadravyāṇi sādhayet sarvakarmakaro vibhuḥ /
anena tu sadā karma kuryāt kṣiprārthasādhane /
tatra mantraṃ pravakṣyāmi devasaṅghā śṛṇotha me // Mmk_47.19 //

om deva svāhā / sārtthavāhāyastumburermantraḥ / om jaye svāhā / om ajite svāhā / om parājite svāhā / ete mūlamantrā sabhrātṛsahitānāṃ caturbhaginīnāṃ lokapūjitānāṃ hṛdayāni bhavanti / tāsām om rūpiṇī om virūpiṇī viśvātmane / ete hṛdayodbhavā mantrāstumburerhṛdaye mantrā bhavanti / om deveśāya svāhā / upahṛdayāni bhavanti / om vāmani piśāci om mahārākṣasi svāhā / om vikṛtarūpiṇi svāhā / om prakīrṇakeśī kṛtāntarūpiṇi svāhā / om vajrarūpiṇi kṛtāntarātri bhayānaki svāhā / tumbureḥ sārthavāhasyopahṛdayaṃ bhavati / om caturvaktravibhūṣitamūrti trinetrā lambodara bahurūpi svāhā / om dhu dhu jvalaya sarvadiśāṃ svāhā / sarveṣāṃ bhaginīnāṃ bhrātṛsahitānāṃ divyastu mantro 'yam / om hūṃ sarveṣāṃ śikhā / om hrīḥ jaḥ sarveṣāṃ śiraḥ / om dhyāyini svāhā / sarveṣāṃ mantraḥ / om dṛk sarveṣāṃ netraḥ / om bhaginīnāṃ bhrātṛsahitānāṃ candanakuṅkumānuliptānāṃ samayā ca rakṣitānāṃ himavantasasāgaracāriṇāṃ dṛḍhavratānāṃ buddhadharmasaṅghānujñātānāṃ śrīḥ / hrīḥ / rīm / vrīḥ / bhujaḥ / eṣa sarvabhaginīnāṃ (Vaidya 405) sarvabhrātṛsahitānāṃ gātre mahāmantraḥ / sarvakarmikaḥ prasiddhaḥ sarvakarmasu / paramaguhyatamaḥ / om āyāhi mahādeva viśvarūpiṇe svāhā / om tumbure sārthavāhasyāhvānanamantrā / om gacchagaccha mahādeva viśvātmane svāhā / tambureḥ sārthavāhasya visarjanamantrā / om āyāhi devi kumārike kiṃ cirāyasisamayamanusmara / mama kāryaṃ sampādaya svāhā / jayāyāhvānanamantrā / om āyāhi mahābhogini kāryaṃ me sādhaya samayamanusmara svāhā / om mahāyogāndhari vistīrṇadhanapriye svāhā / ajitāyā āhvānanamantrā / om śmaśānavāsini rūpaparivartini dehānucare svāhā / aparājitāyā āhvānanamantrā punareva sarvamaṇḍalāṃ laukikalokottarāmālikhet / sarvakarmeṣu ca yojayet / parakalpavidhānenāpi īpsitamarthaṃ sādhayet / asminneva kalpavisare mūlakalparājapaṭalasamatāsammataścatuḥkumāriṇāṃ kumārasahitānāmādimākhyāyate mantro 'yaṃ buddhātmajo yamicchati /

sarvakarmikamityāhuḥ buddhapūtrā maharddhikā /
kulāgrā mantramukhyāśca sarvamantreśvaro vibhuḥ // Mmk_47.20 //

karoti vividhāṃ karmāṃ vicitrāṃ sādhuvarṇitām /
prasahyaṃ cāpi bhūtānāṃ cittaṃ harati tṛjanminām // Mmk_47.21 //

gatyarthavaśyatāhetunāpatyārthasamudbhavam /
prasahyaṃ kurute karma gatiyonivinirgataḥ // Mmk_47.22 //

caturbhaginyeti vikhyātā ............ /
sabhrātṛsahitā nityaṃ mahodadhinivāsinaḥ // Mmk_47.23 //

nauyānasamārūḍhā sabhrātṛsahapañcamā /
karṇadhāro 'tha cittāsāṃ tumbururnāma saṃjñitaḥ // Mmk_47.24 //

vicaranti mahīṃ kṛtsnāṃ sattvānugrahatatparām /
vicitrarūpadhāriṇyo vicitrābharaṇabhūṣitāḥ // Mmk_47.25 //

vicitraiva phalaṃ tāsāṃ vicitropakaraṇapūjitām /
paryaṭanti mahīṃ sarvāṃ saśailasahasāgarām // Mmk_47.26 //

tāsāṃ mantro mahājyeṣṭhaḥ tumbururnāma iṣyate /
sārthavāhasya mantro vai tryambakasya janādhipe /
caturakṣarasaṃyogā oṅkārasapañjakaḥ // Mmk_47.27 //

prathamaḥ sarvamantrāṇāṃ cārcanaṃ kuryāt gandhadhūpadīpamālyopahāraviśeṣaiḥ balividhānaṃ datvā japaṃ kuryāt / anākulapadākṣaraiḥ / guhyapradeśe eṣāmanyatamaṃ śreṣṭhaṃ mantraṃ gṛhītvā triḥkālamaṣṭasahasraṃ japet / āgatāyā arghaṃ datvā sarvakarmāṇi kārayet / arghamantraṃ cātra bhavati / om pravigṛhṇatu bhaginyaḥ sabhrātṛsahitā cārghamayamadhitiṣṭhantu svāhā / arghamantrā sarveṣāṃ bhrātṛsahitānāṃ sarvopacāramantrāṇi bhavanti / om jvala jvala mahāhutāśārci mahādyutīnāṃ (Vaidya 406) svāhā / sarveṣāṃ pradīpamantrā / om dhūṃ dhūṃ / aritavāsini dhūpaśikhe surabhigandhamanohare pratigṛhṇatu devyaḥ bhrātusahitāḥ dhyāyantāṃ svāhā / dhūpamantraḥ sarveṣām / om kusumavāsini kusumāḍhye surabhimāle sugandhimanohare vane kusumā jātāḥ sukumārāḥ sugandhinaḥ / tāṃ nivedito bhaktyā pratigṛhṇadhvaṃ manojavā svāhā / puṣpamantrā / anena pūjāṃ kurvīta / om gandhagandhādhivāse svāhā / gandhamantrā / om balite balini svāhā / balimantrā / om lālāvati svāhā / nivedyamantrā / om sū / vastramantrā / om phaṭ / ghaṇṭāmantrā / om svaravyañjanamantrā / om chādaya chatramantrā / om dodhūyate dhūyate svāhā / camaramantrā / om kelimahokalihṛdayaṅgame svāhā / sarvadravyopakaraṇāñjanarocanādarśaprasādhanamantrā / om samastavyāpini svāhā / sarvadigbandhavajraprākāramantrā / om maṇḍaline svāhā / ityūrdhvamadhaḥ bandhamantrā / sarvataśca samantāśeṣabandhaṃ bhavati / om namaḥ sarvabuddhānāmapratihataśāsanānām / om hūṃ haḥ / sarvakarmiko 'yaṃ mahāvidyārājā śāsano nāma / vaśitā sarvabhūtānāṃ catuḥkumārīṇāṃ sabhrātṛsahitānāṃ pīḍano śoṣaṇo rodhano bandhanaḥ vaśayitā nigrahānugrahe rataḥ sarvabhūtagrahamātara sarvakarmeṣu apratihataśāsanaḥ guhye pradeśe avavarake vā japyamānaścaturbhaginīnāṃ sabhrātṛsahitānāṃ yaṃ rocate taṃ kārayati / yācyamānastu yaṃ baraṃ rocate taṃ varaṃ yācayitavyā śīghraṃ varamanuprayacchati / evaṃ bandhanatāḍanatarjanatarjanamāraṇādīni karmāṇi kurvanti / anenaiva vidyārājenopatapyamānā saha japyamānā sarvakarmāṇi kurvanti / āsāṃ mantrāṇi bhavanti / visarjanādhyeṣaṇādīni kāryāṇi kurvanti // om rūpiṇī gaccha gaccha samayamanusmara svāhā / jayāyā visarjanamantrā / om vāmane piśāci prakīrṇakeśi viśvarūpiṇi gaccha gaccha mama kāryaṃ sādhaya svāhā / vijayāyā visarjanamantraḥ / om lahu lahu rūpiṇi gaccha gaccha samayamanusmara mama kāryaṃ samādāya svāhā / ajitāyā visarjanamantrā / om viśvarūpiṇi vikṛte vikṛtānane sarvaduṣṭanivāraṇi gaccha gaccha mamārthaṃ sādhaya svāhā / aparājitāyā / visarjanamantrā ete visarjanādhyeṣaṇamantrā / yanmanīṣitaṃ kāryaṃ / vicitrakusumairañjaliṃ pūrayitvā yācayitvā prasādya ca devīnāmagrataḥ sabhrātṛsahitānāṃ kṣeptavyāḥ / tatastā muktā bhavanti / sabhrātṛsahitā sānnidhyaṃ ca kalpayante / yatheṣṭaṃ ca varamanuprayacchanti vicaranti yathāsukhamiti / vācā vaktavyā pratidinaṃ ca kartavyamevamuparudhyamānā mokṣaṇācca sānnidhyaṃ na parityajanti / satatakriyā anyathā uparudhyamānā nāvatiṣṭhante kartavyam //

atha te bhaginyaḥ sabhrātṛsahitāḥ tharatharāyamānāḥ pīḍyamānāśca vepathurupajātaśaṅkā bodhisattvānubhāvena caturdikṣu rāgatya evaṃ vācamudīrayante - paritrāyasva bhagavaṃ vajrapāṇi paritrāyasva / pīḍitāḥ sma bhagavaṃ supīḍitāḥ sma / gatiranyā na vidyate / tvameva bhagavaṃ śaraṇam / tvameva trāṇamiti //

atrāntare vidyārājena śāsane suśāsitā sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā sarvasattvāśca sarvagatisaṅgṛhītāśca suvinītāśca suśāsitā mahāvidyārājena (Vaidya 407) vajrādhipatinānubhāvena tāḥ bhaginyaḥ bhrātṛsahitāḥ bhītāḥ suvinītā ārtasvaraṃ krandamānāḥ avatiṣṭhante / atha khalu mañjuśrīḥ bodhisattvo mahāsattvaḥ tāṃ devatāṃ bhrātṛsahitānāmantrayate sma / mā bhaiṣṭata bhaginyaḥ mā bhaiṣṭatha / buddhaṃ śaraṇaṃ gacchadhvam / dvipadānāmagraṃ dharmaṃ śaraṇaṃ gacchadhvam / virāgāṇāmagraṃ saṅghaṃ śaraṇaṃ gacchadhvam / gaṇānāmagryam //

atha tā bhaginyaḥ sabhrātṛpañcamāḥ buddhaṃ śaraṇaṃ gacchanti / evaṃ śaraṇaṃ gacchanti / saṅghaṃ śaraṇaṃ gacchanti sma / tatastāḥ sukhasaumanasyāḥ parameṇa sukhasaumanasyena samanvāgatā abhūvan / muktagāḍhabandhanātmānaṃ sañjānate sma / prītīsukhasamarpitāḥ labdhaprasādaparamasañjātahṛṣṭaromakūpāḥ idamudānamudānayanti sma -

aho āścaryamidaṃ prāpto ratnatrayodbhave /
sukhitāḥ sma kṣaṇāllabdhāt sarvadurgatighahitāḥ /
sugatau svargamokṣo ca sadā buddhiniveśitā // Mmk_47.28 //

tatastāṃ tuṣṭamanaso mañjughoṣaṃ nirīkṣa ca /
praṇipatya caraṇau mūrdhnā idaṃ vācamudīrayam /
trātastvaṃ sarvaduḥkhebhyaḥ gatistvaṃ bho mahādyuteḥ // Mmk_47.29 //

yastvaṃ sarvadharmāṇāṃ gabhīrapadamakṣarā /
tvaṃ deśayase nātha bandhubhūta namo 'stu te // Mmk_47.30 //

ājñāpaya mahāvīra mantranāthaṃ jinātmajam /
kimānītāḥ sma devena ājñāṃ kiṃ karavāni ha // Mmk_47.31 //

evamuktāstu vīro vai sarvabuddhātmajo vibhuḥ /
uvāca madhurāṃ vāṇīṃ devatābhiḥ sa coditaḥ // Mmk_47.32 //

gaccha tvaṃ śaraṇaṃ bhūyaḥ vajrapāṇijinātmaje /
avaivartikasaṅgho vai bodhisattvāgrajodbhavet // Mmk_47.33 //

tṛratnamādau kṛtvā vai vaṃśajaṃ jinavarātmajam /
cittaṃ ca bodho īradhvaṃ maitracittā bhavotsukā /
tato vā sarvataḥ kṛtvā jaghnuḥ svasthatāspadam // Mmk_47.34 //

tatastā devatāḥ sarve praṇipatya jinātmajam /
ājñāṃ sampādya sarvaṃ vai yena vajrī tadonmukhā // Mmk_47.35 //

namaskṛtvā tu tāṃ kṣipraṃ vajrapāṇiṃ mahādyutim /
abhiṣṭutya tataḥ sarve sthitāḥ tanmukhodbhavāḥ // Mmk_47.36 //

prasamīkṣya tadā kanyā sabhrātṛsahapañcamā /
vajrapāṇiṃ ca yakṣeśaṃ nirīkṣamāṇāḥ sthitāḥ /
abhūvaṃ nityārthamāspadā devyaḥ anityārthārthabhūṣitāḥ // Mmk_47.37 //

Vaidya 408

praṇemamadhurāṃ vācāmātmamantrārtthaśobhanām /
namaste sarvabuddhānāṃ bodhisattvāṃ maharddhikām // Mmk_47.38 //

pratyekārhasaṅghaṃ ca asatāṃścaiva yoginām /
ātmamantrārthavistāraṃ kathayāmo mahādyute // Mmk_47.39 //

yathātattvāvabodhārtthaṃ janānāṃ tu mahītale /
sarahasyaṃ guhyamantrāṇāṃ tvadvakṣānnisṛtātmanām /
anurakṣārthamantrāṇāṃ āspadārthārtthabhūṣaṇām // Mmk_47.40 //

evamukte tu mantreśaḥ vajrapāṇirmahādyutiḥ /
īṣismitamukho bhūtvā vilokya vikasanmukhaḥ // Mmk_47.41 //

pūjāyāmāsa tāṃ kanyāṃ sabhrātṛsakhījanām /
anujñātaṃ mayā yūyaṃ nirviśaṅka bhaviṣyatha // Mmk_47.42 //

saṃśrāvya kalpavistāraṃ sarahasyaṃ samaṇḍalam /
jantubhiḥ pūjitāḥ nityaṃ varaṃ vo dāsyatha sarvadā // Mmk_47.43 //

ṛṣibhiḥ pūjitā yūyaṃ yakṣarākṣasakinnaraiḥ /
garuḍairdevagandharvaiḥ asuraiścāpi maharddhikaiḥ // Mmk_47.44 //

kūṣmāṇḍaiḥ mātaraiścāpi samagraiḥ somabhāskaraiḥ /
lokapālaiḥ dhanādhyakṣaiḥ patadbhiḥ vasavaistathā // Mmk_47.45 //

tairiveyaṃ surādhyakṣaiḥ piśācoragamānuṣaiḥ /
bhūtādhyakṣaiḥ niśādhyakṣaiḥ piśitāśanavyantaraiḥ /
rākṣasādhipamukhyaiśca raudracittairviheṭhakaiḥ // Mmk_47.46 //

daityadānavasaṅghaiśca yamaiḥ pretamaharddhikaiḥ /
mānuṣāmānuṣaiścāpi brahmaviṣṇūmaheśvaraiḥ // Mmk_47.47 //

suramukhyairmahājyeṣṭhaiḥ siddhacāraṇapūtanaiḥ /
yogibhirjinaputraiśca pūjitā vo bhaviṣyatha // Mmk_47.48 //

+ + + + na sandeho prabhāvā varakramā /
jayāyā mantramityāhuḥ kalpavistāravistarā // Mmk_47.49 //

nava koṭyastu mantrāṇāṃ tantrakalpasavistarā /
vijayā caiva mantrāṇāṃ ṣaṣṭirlabdhā prakīrtitā // Mmk_47.50 //

ajitāyā tu bhavenmātra lakṣaṣoḍaśakodbhavā /
aparājitāyā tu kanyāyā catuḥkoṭyaḥ udāhṛtāḥ // Mmk_47.51 //

tumbureḥ sārthavāhasya navakoṭyo 'tha gāyataḥ /
tatpramāṇā bhavet kalpā nṛsurāsurapūjitāḥ // Mmk_47.52 //

Vaidya 409

sarvaṃ śaivamiti khyātaṃ sarvairbhūtalavāsibhiḥ /
mayaiva nigaditaṃ pūrvaṃ kalpe masmiṃ savistare // Mmk_47.53 //

paścādanyo janaḥ prāhuḥ kalpamantrāṃ pṛthak pṛthak /
tumburuḥ sārthavāhasya tryambakasya tu dhīmateḥ // Mmk_47.54 //

anantā kalpavistārā śarvasyāsya kapardine /
yatprabhāvārtthaṃ mantrāṇāṃ siddhiṃ yāsyanti bhūtale // Mmk_47.55 //

anujñātātha vai yūyaṃ kalarāje 'tha vai sadā /
bhāṣadhvaṃ mantratantrāṇāṃ sarahasyaṃ savistaram /
saguhyaṃ guhyatamaṃ cāpi sarvasattvasukhodayam // Mmk_47.56 //

ityuktvā vajradhṛk śrīmāṃ vajramāśṛtya līlayā /
tūṣṇīmbhūta tadā tasthau ratnapaṅkajamucchṛte // Mmk_47.57 //

atha tāḥ kanyakāḥ kṣipraṃ sabhrātṛmathapañcamāḥ /
praṇipatya mantranāthaṃ vai yakṣeśaṃ jinavarātmajam // Mmk_47.58 //

vajrapāṇiṃ mahāvīraṃ mantranātheśvaraṃ vibhum /
uvāca madhurāṃ vācāṃ ekaikāmanupūrvataḥ // Mmk_47.59 //

maṇḍalaṃ tu samāsena vakṣye 'haṃ bhujayodayam /
jyeṣṭhamaṇḍalamityāhuḥ jayā jyeṣṭhamagāyata // Mmk_47.60 //

vijane rahasi sampāte vigate caiva mahājane /
pracchanne 'graprasambādhe sarittīre śiloccaye // Mmk_47.61 //

vivikte kānane ramye buddhādhyuṣitamandire /
śūnye devakule cāpi śūnye veśmamu śodhite // Mmk_47.62 //

ekavṛkṣe śubhe ramye mahodadhisamāśraye /
ekaliṅge śmaśāne ca vigate dhūmapāṃsubhiḥ /
vajrāsanamahāpuṇye dharmacakre suśobhane // Mmk_47.63 //

yatra śāntiṃ gato buddhaḥ yatra jāto mahāmuniḥ /
ete sthānā bhavenmukhyā maṇḍalālikhane śubhā /
gaṅgātīre 'tha sarvatra sadvīpapulināśraye // Mmk_47.64 //

saridvarāśca mukhyā ye kīrttitā lokaviśrutā /
teṣu tīreṣu sarvatra nityaṃ maṇḍalamālikhet // Mmk_47.65 //

samantāt sarvatoyāntā mahodadhisamaplavā /
himavantavindhyā toyāntā prasthitā nimnagāmbudheḥ /
saridvariṣṭheṣu tīreṣu yukto maṇḍalamālikhet // Mmk_47.66 //

Vaidya 410

anye vā rahasi bhūbhāge uḍaye vā suśobhite /
devāyatanaramyeṣu stūpe cāpi mahocchrite /
dhātugarbhe tathā caitye vāpīkūpāsu vīthikaiḥ // Mmk_47.67 //

teṣu tīreṣu sarvatra madhye cāpi suśobhitai /
goṣṭhe padmasaratsarvāṃ kvacit toyāśrayodbhavaiḥ /
anyairvā sthānāgrairnityaṃ vihārārāmabhūpitaiḥ // Mmk_47.68 //

yathiṣṭamanaso tuṣṭiḥ munijuṣṭe mahītale /
parvatāgrairgrahaiścāpi kandaraiḥ sānucihnitaḥ // Mmk_47.69 //

śāntairāvasathairdivyaiḥ grahaiścāpi vijantubhiḥ /
dhyānānukūlaiḥ praśastaiśca ṛṣimukhyairniṣevitaiḥ // Mmk_47.70 //

yatra vā manaso tuṣṭiḥ tatra maṇḍalamālikhet /
eṣu sthāneṣu vai nityaṃ yathodiṣṭaiḥ supūjitaiḥ // Mmk_47.71 //

nipeturdevatāḥ kṣipraṃ sānnidhyaṃ cāpi kalpayet /
tatra sthāne tadā nityaṃ japahomakramo vidhiḥ // Mmk_47.72 //

ye sādhyā mantramukhyāśca uttamādhamamadhyamāḥ /
siddhyanti mantrāḥ sarve vai siddhakṣetreṣvihodite // Mmk_47.73 //

siddhyanti sarvamantrā sarve vai jyeṣṭhamadhyamakanyasā /
vividhā hi bhave siddhiḥ trividhaiva kriyāvidhiḥ // Mmk_47.74 //

triprakārastu mantrāṇāṃ tridhā kālaprabhedataḥ /
trisandhyaṃ sarvamantrāṇāṃ tridhā karmaphalonmukhāḥ // Mmk_47.75 //

śāntikaṃ karma nirdiṣṭaṃ jayākhye maṇḍale śubhe /
vijayākhye tu pauṣṭyarthaṃ ajitākhye cābhicārukam // Mmk_47.76 //

aparājitākhye tathā nityaṃ nirdiṣṭaṃ kṣudrakarmasu /
sarvakarmasu mantrajñaḥ tumburākhyaṃ samālikhet // Mmk_47.77 //

pañcaiva maṇḍalā jñeyā ambhodhe tu nivāsinām /
samantāccaturasraṃ vai uktimātraṃ khaned bhuvi // Mmk_47.78 //

caturhastāṣṭahastaṃ vā saṃśodhya pāṇinā punaḥ /
kaṭhaṇṇaḥ śarkarāṅgāraḥ tuṣakeśamavaskarām // Mmk_47.79 //

kapālāsthiśakṛduṣṭāṃ saṃśodhya pāṇinā tataḥ /
svayaṃ cāpi paraistatra sarvāvaskaratāṃ japet // Mmk_47.80 //

kṛmijantusamākīrṇāḥ saṃśodhyaḥ yatnato vratī /
āpūryāranyamṛttikaiḥ śucibhiśca sugandhibhiḥ // Mmk_47.81 //

Vaidya 411

nadīkūlodbhavairmedhyaistathā valmīkāgrasambhavaiḥ /
goṣṭhabhūtalayormadhye tadanyairvā pārthivodbhavaiḥ // Mmk_47.82 //

sikatābhiḥ samantād vai sañchādya prasannadhīḥ /
athavā gomayamiśrairvā mṛttikābhiḥ samantataḥ // Mmk_47.83 //

samantamālepayet kṣipraṃ pañcagavyasamāsṛtaiḥ /
kuṅkumāktaistathā snigdhaiḥ vividhaiḥ gandhamiśritaiḥ // Mmk_47.84 //

mṛttikābhiḥ samantād vai maṇḍalaṃ tu samantataḥ /
ālepya bhuvi yatnā vai mantravinmantratantravit // Mmk_47.85 //

pañcāṅgikacūrṇaistu vividhaiḥ dhūpavāsitaiḥ /
ālikhenmaṇḍalaṃ divyaṃ samantā caturhastakam // Mmk_47.86 //

aṣṭahastapramāṇaṃ vā jyeṣṭhaṃ maṇḍalamucyate /
caturhasto 'tha kaniṣṭhaṃ madhyamaṃ parikīrtyate // Mmk_47.87 //

pañcahasto 'tha vikhyātaḥ ṣaṭ hasto 'tha muktavām /
sarveṣāṃ tu devīnāṃ sabhrātṛsahitātmanām /
maṇḍalapramāṇamityuktaḥ samantā ccaturaśritam // Mmk_47.88 //

caturdvāraṃ catuḥkoṇaṃ catustoraṇabhūṣitam /
ālikhenmaṇḍalaṃ divyaṃ praśastaṃ cārurūpiṇam // Mmk_47.89 //

madhye kumāramālikhya bālarūpasubhūṣaṇam /
kuṅkumākāravarṇābhaṃ vāmamadhye 'tha saṃsthitam /
nīlotpalaṃ samantādyakaralagnopaśobhitam // Mmk_47.90 //

dakṣiṇe karavinyastaṃ śrīmālaṃ phalamāyatam /
kiñcidvaradaṃ devaṃ mañjughoṣaṃ mahāprabhum // Mmk_47.91 //

kiṃcidunmīlitākṣaṃ tu īṣitprekṣaṇadevatām /
dakṣiṇena samantād vai mahodadhi samālikhet // Mmk_47.92 //

tatrasthā nāvārūḍhaṃ devyāṃ bhrātṛpañcamām /
ālikhenmantravidyānāṃ suveṣāṃ cārurūpiṇām // Mmk_47.93 //

vicitrābharaṇavinyastāṃ vicitrapraharaṇodyatām /
kumāryākāraceṣṭānāṃ sabhrātṛkumāravikramām // Mmk_47.94 //

nauyānasamārūḍhāṃ sabhrātṛsahapañcamām /
karṇadhārasamopetāṃ tumburuḥ sārthavāhikām // Mmk_47.95 //

mahodadhi samantād vai maṇḍalābhyantaraṃ sthitam /
ṛṣādyai prāṇibhiryuktaṃ sphoṭakaṃ vāripūjitam // Mmk_47.96 //

Vaidya 412

ālikhenmaṇḍalaṃ dhīmāṃ gupte rahasi sarvataḥ /
yathā hi vidhinirdiṣṭaṃ tattvaṃ cāpi kīrttitam // Mmk_47.97 //

tat sarvaṃ kārayet kṣipraṃ laukikeṣveva yojayet /
yāvanti śaivatantre 'smiṃ ye tantre cāpi gāruḍe // Mmk_47.98 //

brahmādyairṛṣimukhyaiśca bhṛgvāṅgirasakāśyapaiḥ /
mārkaṇḍamunivaraiścāpi pulastyāgastisambhavaiḥ // Mmk_47.99 //

vāsavaiḥ śakradevaiśca rudrendrasabhāskaraiḥ /
vividhaiḥ sattvamukhyaiśca yamādyaiḥ pretamaharddhikaiḥ // Mmk_47.100 //

grahamātarakūṣmāṇḍaiḥ yakṣarākṣasapūjitaiḥ /
mānuṣāmānuṣe loke cittanāthairmaharddhikaiḥ // Mmk_47.101 //

pūjitā kalpavistārā viṣṇurudrasavāsavaiḥ /
kathitā kalpamahātmyaṃ nikhilāścaiva bhūtale // Mmk_47.102 //

tasmiṃ maṇḍale yojyā siddhyantīha na saṃśayaḥ /
vividhā yonimukhyaistu vividhākāraceṣṭitaiḥ // Mmk_47.103 //

kathitā kathayiṣyanti devīnāṃ kalpavistarām /
tasmiṃ samaye niyoktavyā jayākhye maṇḍale bhuviriti // Mmk_47.104 //

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrādāryamañjuśrīmūlakalpāt pañcacatvāriṃśatamaḥ paṭalavisarāt prathamaḥ caturbhaginīmaṇḍalamanupraveśasamayaguhyatamapaṭalavisaraḥ parisamāpta iti //

Vaidya 413

Athāṣṭacatvāriṃśaḥ paṭalavisaraḥ /

atha khalu vijayā nāma devī tatraiva parṣadi sannipatitā sanniṣaṇṇābhūvam / sa svakaṃ maṇḍalopacaryā sādhanavidhiṃ bhāṣayati sma -

ādau tāvad vivikte deśe pracchanne rahasi pañcaraṅgikacūrṇena śuklakṛṣṇapītaraktaharitaiḥ cūrṇaiḥ pañcamyā śubhe sitakṛṣṇayoḥ pakṣe caturthyā vā maṇḍalamālikhet / caturhastapramāṇaṃ samantāccaturasraṃ catuḥkoṇaṃ catustoraṇabhūṣitam / samantānmaṇḍalamadhye mahodadhi samālikhet caturmudrālaṅkṛtam / madhye sārthavāhaśca mudrāmaṇḍalākāraṃ induvarṇābhaṃ pūrvottare koṇe jayā mudrā ardhacandrākārasitaṃ dakṣiṇapūrvakoṇe vijayā mudrā tṛkoṇākāraṃ pītanirbhāsaṃ, paścimadakṣiṇakoṇe ajitāyā mudraṃ bandhākāraṃ raktāvabhāsaṃ uttarapaścimakoṇe aparājitāyā mudraṃ vajrākāraṃ kṛṣṇanirbhāsaṃ sarvataśca mudrāṇāṃ jvālāmālinaḥ karttavyāḥ //

pūrvavacaukṣasamācāreṇa bhūtvā catuḥkoṇa catvāraḥ pūrṇakalaśāḥ sthāpayitavyāḥ āmrapallavapracchāditamukhāḥ sarvavrīhiratnaparipūrṇagarbhāḥ / madhye tu sārthavāhasya tumbureḥ pañcamaṃ kalaśaṃ tathaivāmrapallavapracchāditamukhaṃ pratyagravastrāvakuṇṭhitāśca kāryāḥ / tacca tathaiva balinivedyapuṣpādayo yathā mudrāstathaiva kāryā / tadvarṇaśca pūṣpadhūpagandhādayaḥ tat sarvaṃ tathaiva kāryam / caturdiśaṃ ca baliḥ kṣeptavyā / ardharātre madhyāhne cābhicāruke pratyūṣe pauṣṭike aparāhne śāntikamastaṃ gate vā savitari karmatrayaṃ cāpi yathākālopadiṣṭamaṇḍalahomajapasādhaneṣu prayoktavyam //

śucino dakṣaśīlāścaṃ strīpuruṣādayaḥ avyathitāśca praveśayitavyāḥ saradārikāśca guhyamantradhāriṇo ādau praveśayitavyāḥ / prāṅmukhaṃ sthāpayitvā vijayāyā mūlamantreṇodakamabhimantrya saptābhimantritaṃ kṛtvā sarveṣāmabhyaṣiñcet / sakṛdahorātroṣitānāṃ śucivastraprāvṛtānāmaṣṭau prabhṛti yāvadekaṃ prāṅmukhaṃ paścāddvāreṇa praveśayet pratyagramukhapracchāditāṃ kṛtvā ekaikaṃ vijayāyā mudraṃ baddhvā añjaliṃ kṛtvā pītapuṣpa datvā kṣipāpayet / vijayāyā mantraṃ kṛtvā mukhamutsādya maṇḍalaṃ darśāpayet / pradakṣiṇaṃ ca kārāpayet / sarveṣāṃ mudrāṃ darśayet / tato 'nupūrvataḥ sarve praveśayitavyā yāvadaṣṭāviti //

pūrvaṃ tāvad devīnāmāhvānanamantreṇa bhrātṛsahitānāṃ mūlamantreṇa yathocittaiḥ puṣpairāvāhayet / pūrvaṃ paścād dhūpaṃ datvā yathocitaṃ namaskāraṃ kṛtvā yatrotsahate śiṣyaḥ strīpuruṣadārakadārikā vā sa tasmiṃ maṇḍale bahirabhiṣecayitavyaḥ rājavat sarvopakaraṇaiḥ yathābhirucitairvā mantraṃ maṇḍalācāryasya tuṣṭiryena vā tuṣyeta tayābhiṣecayet / abhiṣicya ca eka vā trayo vā abhiṣecanīyaḥ āryābhiṣekeṇa / ekaṃ ca vaktavyam / śṛṇu kulaputrakuladuhiturvā labdhābhiṣekastvamanujñātaḥ sarvadevatābhiśca sabhrātṛsahitaiśca svamantratantreṣu yatheṣṭaṃ maṇḍalamālikhya svamantrāṇāṃ vidhiniyamacaryākalpavistarāṃ dadasveti vaktavyaḥ / tadanye vidyābhiṣekeṇābhiṣecayitavyā / dvitrayo vā janāḥ / śeṣāstu svamantracaryāyāḥ śikṣāpayitvā visarjayitavyā //

Vaidya 414

tato maṇḍalācāryeṇa candanodakenābhyukṣya arghaṃ dattvā svamantreṇaiva dhūpapuṣpādibhiḥ devatāṃ visarjayitavyā / sarvaṃ copakaraṇaṃ ātmanā grahetavyam / gṛhya ca svaṃ pratyaṃśaṃ tritīyabhāgaṃ sarvamanāthebhyo dātavyam / śeṣamudake plāvayitavyam / taṃ pṛthivīpradeśaṃ suliptaṃ kṛtvā suśobhitaṃ vigatarajaskaṃ yatheṣṭayo gantavyam / yathā svamantracaryāsu ca tathā śikṣāpayitavyāḥ / sarve śiṣyāḥ pracchanne rahasi vigatajanasampāte svadevatāmudrāṃśca bandhāpayitavyāḥ / taireva mantraiḥ pūrvanirdiṣṭairmantraiḥ suviśeṣataḥ sarvamantrā siddhiṃ gacchantīti //

āśu siddhikriyāyuktimantrāṇāṃ ca viśeṣataḥ /
jayākhye maṇḍale hyuktaṃ pūrvanirdiṣṭahetubhiḥ // Mmk_48.1 //

tatkarmavidhinirdiṣṭaḥ vijayākhye maṇḍale śubhe /
dvitīyaṃ maṇḍalamityāhuḥ nirdiṣṭaṃ tattvārthamantribhiḥ // Mmk_48.2 //

vijayā nāmato jñeyā sarvakarmārthasādhikā /
īpsitāṃ sādhayedarthāṃ sarvamantreṣu mantravit // Mmk_48.3 //

pūrvaṃ japto mantrastu sarvakarmeṣu mānavī /
tatyātmadevatā rakṣā vijayāyā tu kīrtyate // Mmk_48.4 //

parābhavaśca vighnānāṃ ārambhaśca phalonmukhaḥ /
maṇḍale vijayākhye tu dvitīye sarvārthasādhane // Mmk_48.5 //

darśanānmuñcate puṃsaḥ sarvakalviṣamāyataiḥ /
japād yogācca mantrajñaḥ pāpaśuddhiśca jāyate // Mmk_48.6 //

parābhavaścānyeṣāṃ mantrāṇāṃ tu bhūtale /
paripakṣagatāṃ deṣāṃ svaduṣṭāduṣṭayonijām // Mmk_48.7 //

nāśaye tatkṣaṇānmantrī vijayākhye maṇḍalāvṛtīḥ /
sarvakarmikamityāhuḥ vaśyākarṣaṇabhūtikam // Mmk_48.8 //

saphalaṃ karmajaṃ loke puṣṭiśāntyarthasādhakam /
sarvārthasādhako hyeṣa maṇḍalodadhisambhavo // Mmk_48.9 //

vijayākhye bahumataḥ puṇyaḥ praśastaḥ somapūjito /
nityaṃ nityatamo puṇyo maṅgalo maghanāśanaḥ // Mmk_48.10 //

surūpo rūpamantaśca dhanyaḥ sarvārthasādhakaḥ /
likhanānmantribhiḥ kṣipraṃ ūrdhvagāmarthasādhakamitiditi // Mmk_48.11 //

ajitādevamityāhuḥ prasannā buddhaśāsane /
maṇḍalaṃ trayameka vai kathitaṃ lokapūjitam // Mmk_48.12 //

pūrvaṃ riṣivarairmukhyaiḥ kathitaṃ lokacihnitaiḥ /
adhunā ca pravakṣye 'haṃ ajitākhyaṃ maṇḍalam // Mmk_48.13 //

Vaidya 415

yadva tat yathaiva niyojayet /
kintu varṇavaraṃ raktaṃ raktaiścāpi cūrṇakaiḥ // Mmk_48.14 //

tathaiva balipuṣpādyāṃ gandhadhūpādibhiḥ kramaiḥ /
sarvaraktamayaṃ bāhyamasṛggrastāṅgaśobhanam // Mmk_48.15 //

tathaiva mudrāṃ sarvatraṃ bhīmāṃ caiva viyojayet /
balihomakriyāyuktiḥ raktaiścāpi niyojayet // Mmk_48.16 //

kalaśāścaiva raktābhāṃ raktavastrāṃśca dāpayat /
tathaiva mukhaveṣṭaṃ vā raktacchatraṃ tathaiva ca // Mmk_48.17 //

āsanaṃ śayanaṃ yānaṃ raktaṃ caiva samālabhet /
tathaiva raktamantrāṇāṃ strīpuṃsārthakāraṇam // Mmk_48.18 //

rāgārthaṃ āvṛte mantrāṃ rāgiṇasyaiva yujyate /
nānyamantreṣu mantrajño matiṃ kāretha kattṛṇām // Mmk_48.19 //

buddhimantaḥ sadāyogī mantrajño mantramīrayet /
kāmārthaṃ sampadaṃ prāptā vaśyākarṣaṇahetukam // Mmk_48.20 //

prāpnuyāt sampadāṃ sarvāṃ ajitākhye maṇḍale 'dbhutām /
sarvabhūtavaśārthāya maṇḍalaṃ bhuvi mucyate // Mmk_48.21 //

kathitaṃ mantribhirnityaṃ cittavikṣepakāraṇāt /
ākṛṣya mahojaṃ karma vaśyā bhautikaceṣṭitam // Mmk_48.22 //

vikṣiptacitto martyo vai āviṣṭāviralekṣitām /
dāsabhūtaṃ samāyātaṃ sarvajñāsampratīcchakam // Mmk_48.23 //

vivaśaṃ vaśamāyātaṃ kiṅkarānuvaśavartinam /
tādṛśaṃ mānuṣaṃ dṛṣṭvā punareva sampramokṣayet // Mmk_48.24 //

striyaṃ vā yadi vā puṃsaṃ dārakaṃ vātha dārikām /
bhūyo 'pi mūlamantreṇa ajitenaiva mokṣayet // Mmk_48.25 //

pūrvanirdiṣṭakarmaiśca vidhiyuktairmahītale /
ālikhenmaṇḍalaṃ dhīmāṃ sarvadaiva prayojayet // Mmk_48.26 //

saphalaṃ karma nirdiṣṭaṃ samantraṃ mantrakarmaṇi /
pūrvamanyaprayogaistu sādhayed vidhimuttamām // Mmk_48.27 //

sādhyamānā hi siddhyante sarve māheśvarā gaṇāḥ /
vidhānajñāpato rūpaṃ mudraṃ mantrārthatantratā // Mmk_48.28 //

kriyāyogapramāṇaṃ tu kathyamānātivistarā /
etat pramāṇato jñeyaṃ maṇḍale 'smin nibodhatām // Mmk_48.29 //

Vaidya 416

hastā ca daṣṭasaptā vā ṣaṭpañcacaturastathā /
dvihastahastamātraṃ vā vṛtā maṇḍalamudbhavet // Mmk_48.30 //

jyeṣṭhamaṣṭastathā hastaṃ sapta ṣaṭ pañca madhyamāḥ /
caturhastadvihastaṃ vā hastamātraṃ tu kanyasam // Mmk_48.31 //

jyeṣṭhe śāntikaṃ kuryā tathā madhye tu pauṣṭikam /
ābhicārukamantreṣu kuryāt kanyasamaṇḍale // Mmk_48.32 //

vaśyārthaṃ sarvabhūtānāṃ nityaṃ jambhanamohane /
kuryāt sarvakarmāṇi jāpī mantrarataḥ sadā // Mmk_48.33 //

ajitākhyaṃ maṇḍala nirdiṣṭaṃ sarvagrahavimokṣaṇam /
yatra bhūtāḥ piśācāśca grahamātarapūtanāḥ // Mmk_48.34 //

dṛṣṭamātrā vaśamāyānti nityaṃ jambhitamohitāḥ /
darśanānmaṇḍale nityaṃ kṣipraṃ gacchanti vaśyatāmiti // Mmk_48.35 //

aparājitā tu devyā vai praṇamya jinavarātmajam /
vajrakaṃ guhyakendraṃ tu mañjughoṣaṃ subhūṣaṇam // Mmk_48.36 //

sarvāṃ buddhasutāṃścaiva ........ mahaujasām /
sabhrātṛpañcamāṃ devīmimāṃ vācamudīrayet // Mmk_48.37 //

ahamapyevaṃvidhaṃ kāryaṃ maṇḍalārtheti yuktijam /
vavre ca śubhasaṅgītaṃ .... yukyarthākṣarasaṃsṛṣṭireṣapra // Mmk_48.38 //

mahāprabhāvaṃ mahaujaskaṃ durdāntadamakaṃ matam /
sakṛṣṇaṃ kṛṣṇavarṇābhaṃ kālarātrisamaprabham // Mmk_48.39 //

yamadūtākhyavarṇābhaṃ .......... /
sākṣāt vivasvataṃ ghoraṃ paraprāṇaharaṃ bhayam // Mmk_48.40 //

yathāvat pūrvanirdiṣṭaṃ devīnāṃ tu maṇḍale /
tathaiva tat kuryāt sarvaṃ varjayitvā tu varṇato // Mmk_48.41 //

śmaśāne nityamālekhyaṃ pure dakṣiṇataḥ sadā /
sadhūme jvālāmālīḍhe asthikaṅkālaveṣṭite // Mmk_48.42 //

madhyasthe savasṛje deśe tatrasthe tu mahītale /
śmaśānabhasmanā lekhyaṃ kṛṣṇavarṇe tu bhūtale // Mmk_48.43 //

yathaivaṃ pūrvanirdiṣṭaṃ mantrairarcavidhikramam /
tat sarvaṃ kṣiprato mantrī sarvaṃ caiva niyojayet // Mmk_48.44 //

svamantraṃ mantranāthaṃ ca tumburuṃ sārthavāhakam /
........ mahodadhisamāvṛtām // Mmk_48.45 //

Vaidya 417

ajitāyāmāśu nirdiṣṭā vijayā khaḍgapāṇinī /
dhanurhastāṃ sadā devī jayā tāmabhinirdiśet // Mmk_48.46 //

vicitrapraharaṇā hyetā vicitrābharaṇabhūṣitā /
vicitragatisattvākhyā vicitrā veṣaceṣṭitā // Mmk_48.47 //

ālikhya maṇḍale hyatra kṛṣṇavarṇā tu bhūtale /
paraprāṇaharaṃ hyetat maṇḍalaṃ bhuvi ceṣṭitam // Mmk_48.48 //

vividhārthakriyā mantrā karmamudbhavā /
tat sarvaṃ pūrvavat kṛtvā paścāt karma samārabhet // Mmk_48.49 //

japahomakṣayā mantrā maṇḍalāṃścaiva darśanam /
praveśaṃ maṇḍale hyasmin tatpūrvaṃ vidhimudbhavaiḥ // Mmk_48.50 //

eṣa saṃkṣepato hyuktaḥ kathyamāno 'tivistaram /
maṇḍalaṃ devimukhyāyāḥ kanyasāyā tu kīrttitam // Mmk_48.51 //

aparājitākhyanāmataḥ jñeyo maṇḍalaṃ bhuvi viśrutam /
ajitaṃ sarvataḥ pūrvaṃ rākṣaseśvarakinnaraiḥ // Mmk_48.52 //

bhūtairdaityamukhyaistu yamamātarasagrahaiḥ /
kūṣmāṇḍe vyantaraiścāpi piśitāśaiḥ sapūtanaiḥ // Mmk_48.53 //

tantre tu sarvato mantraiḥ kravyādaistu sakaśmalaiḥ /
asurādhyakṣaiḥ mahāghoraiḥ sarvabhūtamahodayairiti // Mmk_48.54 //

atha tumburuḥ sārthavāho vaisvaṃ maṇḍalamabhāṣayam /
tumburākhyaṃ vāmato martyāṃ vajradhṛk taṃ nibodhatām // Mmk_48.55 //

pūrvanirdiṣṭamityāhuḥ punareva mahītale /
praṇamya vajriṇaṃ mūrdhnā imāṃ vācamuśikṣire // Mmk_48.56 //

sarvaṃ pūrvanirdiṣṭaṃ maṇḍalaṃ caturodayam /
prathamaṃ sarvakarmāntaṃ dvitīyaṃ tu ihocyate // Mmk_48.57 //

vyatimiśraṃ tathā yuktyā anupūrvamihāgatam /
maṇḍalaṃ caturākhyaṃ tu sarvabhūtaprasādhakam // Mmk_48.58 //

śūnyaveśma tathā nityaṃ śūnyadevakule sadā /
pracchanne rahasi visrabdhe svagṛhe vāvavarake 'pi ca // Mmk_48.59 //

vicitrairaṅganepathyai vicitraiścārupūrṇakaiḥ /
pañcaraṅgikacūrṇaistu vividhairvā phalodbhavaiḥ // Mmk_48.60 //

śālitaṇḍulapiṣṭaistu vicitrairaṅgamujjvalaiḥ /
śuklacūrṇaistathā yuktaiḥ candanāgarudhūpitaiḥ // Mmk_48.61 //

Vaidya 418

vimiśraiścandanacūrṇaistu kuṅkumāgaruyojitaiḥ /
karpūrakastūrikāsiktaiḥ priyaṅgukeśarādibhiḥ // Mmk_48.62 //

spṛkkāsīrasamāyuktaiḥ kṛṣṇāgarusudhūpitaiḥ /
cūrṇairvividhagandhairvā nityaṃ maṇḍalamālikhet // Mmk_48.63 //

triḥsnāyī japahomī ca tricelaparivartinaḥ /
vyatimiśrayakṣe tathā mantrī sitāsitasucihnite // Mmk_48.64 //

yatheṣṭaṃ tithinakṣatre nitya maṇḍalamālikhet /
caturhastapramāṇaṃ vai yathoktaṃ vidhipūrvake // Mmk_48.65 //

tat sarvamālikhed dhīmāṃ mantraṃ yatnāddhi cetasā /
catuḥkoṇaṃ caturdvāraṃ catustoraṇasaṃyutam // Mmk_48.66 //

madhye saripatirnityaṃ maṇḍale 'smiṃ samālikhet /
madhyasthaṃ padmamārūḍhaṃ dharmacakrānuvartinam // Mmk_48.67 //

śākyasiṃhaṃ mahāvīraṃ mantrī buddhaṃ samālikhet /
śeṣaṃ mudravaraiḥ kṣipraṃ svabhrātṛsahapañcamam // Mmk_48.68 //

ālikhet sarvato mantrī catuḥkoṇe tu sarvataḥ /
jyeṣṭhāt padmavare tasthau adhastād buddhasyāmbudheḥ /
tumbure mudramālekhyaṃ sitavarṇo 'tha sarvataḥ // Mmk_48.69 //

sarve śuklavarṇābhā kundenduśaśiprabhā /
kumudākārasaṅkāśā sarvavastusuśuklakā // Mmk_48.70 //

pūrvanirdiṣṭayogena devīnāṃ tu vidhānavit /
tat sarvaṃ kuryānmantrī sarvakarmārthasādhanamiti // Mmk_48.71 //

yathaiva maṇḍalaṃ sarvapaṭe smita prayojayet /
trividhaṃ paṭanirdiṣṭaṃ maṇḍale 'smiṃ yathāvidhi // Mmk_48.72 //

śeṣaṃ yatheṣṭavat kuryāt paṭamaṇḍale bhūtale /
ālekhyaṃ mantratantre 'smiṃ yathāvihite mate // Mmk_48.73 //

phalake paṭṭake vāpi yathākāṣṭhasamudbhavaiḥ /
ālekhyāḥ devatāḥ sarve sabhrātṛsahapañcamāḥ // Mmk_48.74 //

yathaiva maṇḍale sarvaṃ tat sarvaṃ ālikhet paṭe /
ambare vāpi nirdiṣṭaṃ yathocitasamudbhave /
nirdiṣṭaṃ paṭamantrajñaiḥ pratimānāṃ tu kīrtyate // Mmk_48.75 //

candanaṃ malayamityāhu rāgaṃ cāpi sakesaram /
punnāgaṃ caiva mantrajñaiḥ nityaṃ pratimāsu yojayet // Mmk_48.76 //

Vaidya 419

piyālaṃ padmakaṃ vindyāt rodhrakāṣṭhaṃ mahītale /
saralaṃ devadāruṃ ca kāśmīraṃ caiva saghaṇṭakam // Mmk_48.77 //

kuṭajārjunajambūkaṃ priyaṅguṣṭhomakodbhavam /
raktacandanakāṣṭhaṃ tu viśeṣāt paṭamucyate // Mmk_48.78 //

plakṣodumbarakāṣṭhaṃ ca sahakāraṃ viśeṣataḥ /
puṇḍarīkaṃ sasarjaṃ vai sinduvāraṃ siddhodbhavam // Mmk_48.79 //

vakulaṃ tilakaṃ caiva kāṣṭhaṃ saptacchadaṃ tathā /
vividhā vṛkṣajātīnāṃ puṃsastrīnapuṃsakām // Mmk_48.80 //

sarveṣāṃ grahaṇaṃ kāṣṭhe mūlagaṇḍe tatordhvagam /
śākhāsu sarvato grāhyā madhukastiktakāṣṭhayo // Mmk_48.81 //

picumandaṃ tathā kāṣṭhe 'riṣṭe bhūtatarau tathā /
putrañjīvakakāṣṭheṣu nityaṃ caivābhicāruke /
aśvatthe śāntikaṃ vindyāt kāṣṭhe cāpi mahītale // Mmk_48.82 //

pauṣṭyarthaṃ kāṣṭhamityuktaṃ aśokaṃ śīrṣameva vā /
sarvakarmāṇi sarvatra sarvakāṣṭheṣu yojayet // Mmk_48.83 //

mūlakāṣṭhena pratimāgrā mūlanakṣatrayojitā /
tatastambhakṛte kāṣṭhe jyeṣṭhanakṣatra yojayet /
tataḥ śākhākṛtaṃ kāṣṭhaṃ sarvanakṣatra yojayet // Mmk_48.84 //

tatordhvanakṣatrarevatyā induvāreṇa kārayet /
mūla ādityavāre vai stambhaḥ śukrādyamīkṣyate // Mmk_48.85 //

sarvavāraistathā mukhyaiḥ sarvagrahagaṇādṛte /
mūle rasātalaṃ gacchet āsuriṃ tanumāviśet // Mmk_48.86 //

tatastambhakṛtaiḥ kāṣṭhaiḥ gāṇḍaiścāpi samudbhavaiḥ /
vaśyākarṣaṇabhūtānāṃ jambhastambhamohanām // Mmk_48.87 //

kuryādābhicāraṃ vai teṣu pratimā samāviśet /
tato rdhvaṃ nabhastalaṃ gacchedūrdhvakāṣṭhasamudbhavaiḥ // Mmk_48.88 //

pratimāṃ devya samāyukte surayānasamāśrayām /
śākhāsu sarvato gacchedantardhānasukhodayām // Mmk_48.89 //

diśāṃ ca sarvato mantrī yatheṣṭaṃ vā karma samārabhet /
kāṣṭhāḥ sarve tu nirdiṣṭāḥ pratimālakṣaṇamiṣyate // Mmk_48.90 //

nauyāna ca samārūḍhā devyākārasubhūṣitāḥ /
kumāryākāracihnastu pañcacīrakamūrdhajāḥ // Mmk_48.91 //

Vaidya 420

tathaiva karavinyastau maṇḍale 'smi hi bodhitāḥ tumburuḥ sārthavāho vai karṇadhāro mahādyutiḥ // Mmk_48.92 //

karavālakaranyasto vāhamanto 'tha savyake /
tiryagnāvagatā mantrā tryaṅguladvyaṅgulodbhavā // Mmk_48.93 //

dīrghaśo vitastimātraṃ vā nāvaṃ caiva sukārayet /
susṛṣṭaṃ śvetasaṅkāśaṃ śaṅkhendudhavalasannibham // Mmk_48.94 //

jayā kārayed dhīmān tumburuṃ ca viśeṣataḥ /
vijayāṃ pītanirbhāsāmajitāṃ caiva suraktikām // Mmk_48.95 //

aparājitā kṛṣṇavarṇā vai śuklāṃ caiva anāmikām /
prasannāṃ tumburumūrttyā jayāṃ caiva vinirdiśet // Mmk_48.96 //

īṣidbhrukuṭino devyā vijayā cāparājitā /
ajitā saumyaveśā tu kartavya tha sarvataḥ // Mmk_48.97 //

aṅguṣṭhaparvamātraṃ vā kanyasāṅgulimātratā /
savāḥ pramāṇaveṣākhyā kathitā sarvamantriṇaiḥ // Mmk_48.98 //

dantī bhogagadā khyātā sauvarṇapārthivodbhavāḥ /
pṛthivyāmadhipatyorvā kuryāmetāṃ suśobhanām // Mmk_48.99 //

raupyaṃ tāmramayīṃ vāpi pratimā khyātā vaśāvahā /
ākarṣaṇaṃ ca bhūtānāṃ kāṃsī hyuktā mahītale // Mmk_48.100 //

trapusīsakalohaiśca pratimā hyuktābhicāruke /
samārai ratnaviśeṣaiśca pravālasphaṭikasambhavaiḥ // Mmk_48.101 //

kuryāt pratimāṃ saumyāṃ āśu siddhililupsubhiḥ /
kapālāsthimayaiḥ pratimaiḥ karma kaśmalajodbhavam // Mmk_48.102 //

śṛṅgaiḥ vividhamukhyādyaiḥ yathānyastārthalābhinām /
siddhyante sarvamantrā vai kṣudramantrāśca bhūtale // Mmk_48.103 //

yathāsambhavato lābhā yathāprāptārthasambhavā /
siddhyante sarvataḥ kṛtvā pratimābhiśca yojitā // Mmk_48.104 //

iti //

atha tumburuḥ sārthavāhaḥ sarveṣāṃ sādhanavidhānaṃ samācakṣate sāmānyataḥ / dantamayīṃ pratimāṃ kṛtvā devīnāṃ kanyasāṅgulipramāṇāmatigupte pradeśe āhūya mūlamantraiḥ vāmahastena dhūpaṃ datvā jayāyā mūlamantraṃ japet / aṣṭasahasramaṣṭaśataṃ vā japaṃ kṛtvā yanmanīṣitaṃ tat sarvaṃ svapne kathayati / trisandhyaṃ saptadivasāni japaḥ kartavyaḥ / yathepsitaṃ tat sarvaṃ sampādayante / vaśyākarṣaṇagrahavimokṣaṇādīni sarvāṇi kṣudrakarmāṇi kurvanti / yatheṣṭaṃ vā sattvavaśīkaraṇe uttamasādhanādiṣu karmāṇi nimittāni darśayati / jātīkusumairdevīnāṃ pratimāṃ tāḍayet / rājā vaśyo bhavati / (Vaidya 421) jātīkalikaiḥ devīnāṃ pratimāṃ tāḍayet / aṣṭaśatavārāṃ pañcakalikābhiḥ trisandhyaṃ saptaṃ divasāni / yāmicchati rājakanyāṃ mahādhanopetāṃ varāṅgarūpiṇīṃ tāṃ labhate / jātīpuṣpaiḥ pañcabhiḥ kusumaiḥ pratimā ekaikā āhantavyā trisandhyaṃ saptadivasāni aṣṭaśati / yāmicchati varāṅganāṃ tāṃ labhate / tāmeva pratimāmādāya mūrdhani dhārayet / keśāvṛtaṃ kṛtvā bhartā cāsya dāsatvenopatiṣṭhati / ūrumadhye saṃnyaset / paramasaubhāgyaṃ labhate / gṛhītvādhvānaṃ vajret / corairna muṣyate / parabalaṃ dṛṣṭvā stambhayati / saṅgrāmamavataret / śastrairna hanyate / ariṃ mohayati / parasainyaṃ hasttyaśvarathaparyaṭatīṃ stambhayati / añjanamabhimantryākṣīṇāṃ japet / yaṃ prekṣati so 'sya dāsabhūto bhavati / gorocanāmabhimantrya ātmavaktre tilakaṃ kṛtvā yaṃ prekṣati so 'sya vaśo bhavati / yāvat tilakāstiṣṭhate / tāvanmaithune 'vyavacchinnarato bhavati / evaṃ vastradhūpagandhamālyapuṣpopakaraṇaviśeṣāṃśca yajñopavītadaṇḍakamaṇḍalukāṣṭhopānahāśayanayānāsanabhojanādiṣu sarvopakaraṇaviśeṣāṃ saptābhimantritāṃ kṛtvā ātmanā parairvā kārāpayet / sarvasattvā vaśyābhavanti kiṅkarānuvarttinaḥ / māṣajambulikāṃ saptābhimantritāṃ kṛtvā pracchanne sthāne devīnāmagrataḥ agnauḥ aṣṭasahasraṃ juhuyāt trisandhyaṃ sapta divasāni sarve raṇḍāḥ sarve ḍākinyaḥ sarve bhūtagrahāḥ sarve ca kaśmalāḥ vaśā bhavanti / kiṅkarānuvartino yojanaśatagamanāgamane ca gomūtreṇa piṣṭvā pūrvāhe piṇḍārakabandakaṃ āmrabandakaṃ ca gṛhya sahasrasampāditaṃ kṛtvā pādaṃ lepayet / divyodakena jyeṣṭhodakena vā sarvakarmasu yojya sarvapūjiteṣu ca kalpeṣu paramantravidhānenāpi / kintvaya viśeṣaḥ / yatra maṇḍale sārthavāhasya tumbururbhagavāṃ dharmasvāmī buddhaḥ sarvasattvānāmagraḥ śākyamunirabhilikhitaḥ tasmiṃ maṇḍale dṛṣṭasamayasya karmāṇi kartavyāni / āśu sarvakarmāṇi siddhyantīti / daśasahasrāṇi pūrvasevājāpaḥ kārya iti //

jayā svakalpaṃ bhāṣate / marakatendranīlapadmarāgasphaṭikādibhiḥ pravālāṅkurāśmavaidūryaratnaviśeṣaiḥ suvarṇarūpyamayairvā pratimāṃ kṛtvā devīnāṃ kanyasāṅgulapramāṇā yavaphalamātraṃ vā muktāphalaṃ vā pratimāṃ kṛtvā nauyānasamārūḍhā caturbhaginīnāṃ sabhrātṛsahitānāmantaśaḥ pratimāṃ kṛtvā pūrvavad yathābharaṇapraharaṇaviśeṣāṇāṃ devīnāṃ śucau deśe candanakuṅkumakarpūrodakābhyaṣikte taireva maṇḍalaṃ kṛtvā atigupte sthāne mārgaśīrṣamāse kārttikapūrṇamāsyāṃ vā anye vā sitapakṣe prātihārakakusumāgame anye vā śukle 'hani praśaste tithau candrabhārgavavāre rohiṇīrevatyanurādhājyeṣṭhanakṣatrā bhikṣāhāreṇa udakasaktavāhāreṇa vā haviḥ phalabhakṣaṇe vā mocāmraphalasanālikeraiḥ pūrvaṃ jayāyāḥ akṣaralakṣaṃ japet / japtā kṛtapuraścaraṇaḥ tathāgatabimbodayamaṇḍalaṃ tumbururdṛṣṭvā kṛtarakṣaḥ śuklāmbaradharaḥ sragvī mālatīkusumāvabaddhaśiraskaḥ ahorātroṣito bhūtvā sādhanamāviśet / pūrvavadarghaṃ kṛtvā jātīkusumaughaṃ mahākṛpāpiṇḍītagaranāgakesarapunnāgairvā eteṣāmanyatamena navairvā mahatīṃ pūjāṃ kṛtvā mālatīkusumānāṃ pañca pañca gṛhītvā devīnāṃ tāḍayet / sabhrātṛsahitānāṃ lakṣatrayeṇa / ṣaḍbhiḥ māsaiḥ vidyādharo bhavati / kṣaṇena brahmalokamapi gacchati / divyarūpī yatheṣṭagatirantarakalpaṃ jīvati / anyakalpavidhānenāpi sarvalaukikaiḥ mantraiḥ siddhyatīti //

ajitā svakalpaṃ bhāṣate caiva mantriṇī / ubhāvapyetau mahādevyau svamantrayonijau sarvakarmāṇi kurvanti pūrvavat / kintu eteṣāmayaṃ viśeṣaḥ / vijayāyāḥ pītapuṣpaiḥ ajitāyāḥ raktapuṣpaiḥ (Vaidya 422) tadvarṇaiścopakaraṇaviśaiṣaiḥ sarvakarmāṇi sādhayet / vijayāpyevamāhuḥ / pratimā pītaraktā kāryā / pūrvavat tathāgatamaṇḍalaṃ kṛtvā tumburoḥ sārthavāhasya ajitāyāstāmramayī raktacandanamayīṃ vā mama kalpe tu rūpyarāgamayī pītanirbhāsaḥ gorocanakuṅkumāktā ca kāryā / tathaiva sarvaṃ pūrvanirdiṣṭam / ubhau parasparataḥ devyāvevamāhuḥ / vijayā ajitā ca / yathābhilaṣitamanasepsitaṃ sarvakarmāṇi sādhaya iti //

aparājitā evamāha / ahamapi kalpaṃ bhāṣe / yanmayoditaṃ maṇḍale 'smiṃ sarvaṃ tathaiva kartavyaṃ svamantreṇaiva / śmaśa nāṅgāreṇa śmaśānabhasmenā vā devīnāṃ pratimāṃ likhya kṛṣṇapuṣpairabhyarcya śatrornāmaṃ gṛhya japet guhye pradeśe śmaśāne vā / tatkṣaṇānmṛyate / unmattako vā bhavati / apasmāreṇa vā gṛhyati / gotrotsādanaṃ vā karoti / sādhakasyecchayā tatraiva śmaśāne mahāmāṃsaṃ juhuyāt / arīn nāśayati stambhayati śoṣayati mahārākṣasena gṛhṇāpayati gotrotsādaṃ vā karoti sādhakasyecchayā / sarvaviṣayajanapadaṃ mahāmāryopasargeṇa gṛhṇāpayati punaḥ svasthīkaroti / evaṃ sarvakarmāṇi krūrāṇi paraprāṇaharāṇi sadyopaghātāni / kṛṣṇapakṣe caturdaśīnabamyaṣṭamīṣaṣṭhīcaturthyādibhistithau kāryāṇi / ādityāṅgārakaśanaiścaravārairahobhiḥ sarvakarmāṇi siddhyanti / ayatnenaiva śmaśānāṅgāraṃ gṛhya caṇḍālakapāle nāmamālikhet pratibimbaṃ vā striyaḥ puruṣasya vā likhet / tatkṣaṇādeva sandhyanti / bhage 'ṅguliṃ datvā ca pratibimbe kapālasthe tatkṣaṇād dahyamānā strī āgacchati yojanaśatādapi / kapālaṃ gṛhya japad adṛśyo bhavati / kajjalaṃ gṛhyaṃ akṣīṇyañjayet / madanāgninā dahyamānā strī āgacchati / sarvakarmāṇi kartavyānīti //

evamuktā devyo bhagavantaṃ yācayanti sma / tad vadatu bhagavāṃ dharmasvāmī buddho svamantraṃ ca / yā cāsmākamanukampārthaṃ sarvasattvānāṃ ca hitāya sukhāya svamantracaryāt //

atha bhagavāṃ tathāgataḥ śākyādhirājatanayaḥ tāṃ kanyāṃmīṣadavalokya bhrātṛsahitāmimāṃ vācamudīrayanti sma / na yūyaṃ kanyakā bhrātṛpañcamā tathāgatasya guṇamahātmyaṃ mantracaryāprabhāvaṃ śrotuṃ caryāṃ vā pratipadyetum / ko 'nya sadevake saśramaṇabrāhmaṇikāyāṃ pūjāyāṃ śrotuṃ caryāṃ vā pratipadyetum / varjayitvā utpāditabodhicittānāṃ daśabhūmipratiṣṭhiteśvarāṇāṃ bodhisattvānāṃ sarvamantracaryānirhārasamanupraveśasarvatathāgatajñānamāyāprativiśiṣṭamūrdhvajaḥ ko 'nyaṃ śaktaḥ śrotuṃ jñātuṃ vā nirdeśaṃ mantracaryāsamanupraveśamācakṣituṃ sarvasattvānāṃ ca prakāśayitum / varjayitvā tathāgatānāmarhatāṃ samyak sambuddhānāṃ tatpratipannānāṃ ca sattvānāmutpāditavodhicittānām / na yūyaṃ kanyakāḥ śakyatha / tena hi bodhicittamutpādayadhvam / sarvasattvānāmantike maitracittā hitacittā bhavatheti //

evamuktvā tāḥ kanyakāḥ tṛśaraṇaparigṛhītāḥ utpāditabodhicittāśca niṣaṇṇā dharmaśravaṇāya tūṣṇīmbhūtā iti //

āryamañjuśrīmūlakalpāt bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt ṣaṭcatvāriṃśatimaḥ paṭalavisarād dvitīyasādhanopayikamaṇḍalapraveśānuvidhiścatuḥkumāryapaṭalavisaraḥ parisamāptamiti //

Vaidya 423

Athaikonapañcāśaḥ paṭalavisaraḥ / atha tā devatā bhagavantaṃ śākyamuniṃ sarvāṃśca bodhisattvāṃ sarvaśrāvakapratyekabuddhāṃśca triḥ pradakṣiṇīkṛtya śirasā praṇamya buddhaṃ bhagavantaṃ nirīkṣamāṇāḥ sthitāḥ abhūvaṃ nirīkṣamāṇāḥ samantratantrakalpavistarāṇi ca / bhāṣante sma svamudrāṇāṃ cauṣadhyo yathābhimataṃ bhāṣante sma / anujñātā tathāgatenārhatā samyaksambuddhena sattvānāmarthāya sarvamudrāmantrapaṭalavisaraṃ bhāṣate sma svakaṃ svakaṃ mudrāpaṭalamoṣadhīnāṃ ca kalpaṃ bhāṣante sma //

tumburuḥ sārthavāho evamāha - ādau tāvad gandhena hastāvudvartya candanamiśreṇa vānyairvā sugandhajātibhirdevīnāmagrataḥ prāṅmukhaḥ sthitvodaṅmukho vā vāmahastena dakṣiṇahastāṅguṣṭhaṃ muṣṭiyogena gṛhītvā avasavyena bhrāmayitvā nābhideśe sthāpayet / muṣṭiyogena śiraḥsthāne vā nyaset / eṣa bhagavaṃ tumbureḥ sārthavāhasya samayamudrā mama / tadeva hastau karmārthasādhakā vāmahastenāṅguṣṭhamabhyantare prakṣipya dṛḍhaṃ pragṛhya muṣṭiyogena nābhideśe nyaset / eṣa bhagavaṃ mama jayāyā mudrā sarvakarmakarā / tadeva muṣṭiṃ tarjanyāṃ vikāsya tarjayet / dakṣiṇāṃ diśi sarvabighnā pranaśyante / eṣa dvitīyo mahāmudraḥ dvitīyamaṅgulimutkṣipya paścimāṃ diśi māvarjayet / eṣa dvitīyo mahāmudraḥ sarvaduṣṭā nāgāṃ stambhayati nirviṣīkaraṇe ca prayoktavyaḥ / tṛtīyamaṅgulimutkṣipya uttarāyāṃ diśi āvarjayet sarvayakṣayakṣīkinnaramahoragakūṣmāṇḍāśca vaśyā bhavanti / ākṛṣṭā eṣā tṛtīyā mahāmudrā bhavati / sarvāśāpāripūrikā / sarvakarmāścābhimukhā bhavanti / caturthamaṅguliṃ vikāsya abhyantarasthitamaṅguṣṭhaṃ saṅkocya hastatale pūrvāyāṃ diśi āvarjayet / sarve devā vaśyā bhavanti / devānāmagrataḥ prāṅmukho bhūtvā darśayet / sarvabhūtā vaśyā bhavanti / sarvasattvānāṃ ca priyo bhavati / eṣā caturthā mahāmudrā sarvakāmaphalapradā / dvau hastau saṃyamya sarvamaṅguliṃ vikāsya añjalyākāreṇa mūrdhanyāspṛśet / ūrdhvamadhaścāvalokayet / ābrahmastambaparyantāt / adhaśca rasātalam / sarvadevadānavāṃ vaśamānayati / eṣa pañcamo mahāmudraḥ sarvakarmārthasādhakaḥ / etadeva bhagavaṃ pañca mahāmudrā sarvakāmaphalapradā bhavatī ti //

vijayāṃ evamāha - pañca eva bhagavaṃ mama mahāmudrā bhavanti / vāmahastenāṅguṣṭhābhyantaraṃ kṛtvā yathā nakhā na dṛśyante tathā kāryaṃ dṛḍhaṃ muṣṭiṃ kṛtvā prahāramārjanayogenādhaḥ avalokayet / eṣa prathamā mahāmudrā / dvitīyamapi ūrdhvamavalokane / tṛtīyaṃ digdakṣiṇamavalokane caturthaṃ sarvadiggrahaṇe / pañcamaṃ śirasi nyastam / eta eva pañcamahāmudrā sarvakāmaphalapradā bhavanti iti //

ajitā evamāha - ubhau hastau saṃyamya ubhau aṅguṣṭhamadhye prakṣipya suṣirañjalyākāraṃ kṛtvā madhyamāṅgulisūcikau kanyasāṅgulimucchritau pāśākāraṃ kṛtvā tarjanyau tathaiva cānāmikāvavaṣṭabhya ajitā nāma mahāmudrā bhavati / durdāntadamakā puṇyā sarvakarmārthasādhakaḥ / tadeva mudraṃ dakṣiṇāṃ diśi māvarjayet / dvitīyā mahāmudrā vijayā nāma bhavati / evaṃ paścimāyāṃ diśi māvarjayet / jayā nāma mahāmudrā bhavati / evamuttarāyāṃ diśi māvarjayet / aparājitā (Vaidya 424) nāma bhavati mahāmudrā / evaṃ pūrvāyāṃ diśi māvarjayet / mahāsārthavāho nāma mahāmudrā bhavati / eta eva pañcamahāmudrāḥ sarvāśāpāripūrakā bhavanti iti //

aparājitā evamāha - pañca eva bhagavaṃ mama mahāmudrā bhavanti / pūrvavat hastau prakṣālya kṛṣṇapakṣe bandhayitavyāḥ / tenaiva vidhinā yathā sādhane 'smiṃ tathā yojyāḥ / dakṣiṇābhimukhaṃ sthitvā devīnāmagrataḥ ubhau hastau saṃśliṣya madhyamānāmikātarjanyādibhiḥ trisūcyākāraṃ tṛśūlaṃ kṛtvā kaniṣṭhikāṅgulimadhyamaṅguṣṭhau ca madhye prakṣipya hastatale 'smiṃ mūrdhni sthāne tadā nyaset / prathamaṃ mahāmudraḥ aparājitā nāma evaṃ sarve prayoktavyāḥ / yathā ajitāyāḥ / yannāmikā bhaginyaḥ bhrātṛsahitāḥ tannāmakāḥ sarveṣāṃ mahāmudrā bhavanti / yadeṣa hastatale etat sāgaram / yadetadaṅguṣṭhaṃ yad bhrātustumburoḥ yadetadaṅgulyaḥ sarve bhaginyaḥ anupūrvasaṃjñakāḥ / tarjanī jayā madhyamā vijayā anāmikā ajitā kanyasā aparājitā / etadanupūrvakrameṇa padbhyāmeva yojyaḥ / dhyātāḥ namaskṛtāśca sānnidhyaṃ kalpayanti / cintitā nācintitā mudrā bhavanti / sarvakarmakarāḥ sarvāśāparipūrakāḥ viṣamasthe cintayitavyā mahāmudrāḥ / bhayaṃ na bhavati iti //

tumburuḥ sārthavāha evamāha - atheṣāṃ sāmānyataḥ agadābhidhānaṃ bhavati / asmākaṃ ca oṣadhīnāṃ prabhāvo yena vaśyā bhavanti sarvabhūtāḥ / katamaṃ ca tat / aśvatthanyagrodhaśuṅgāṃ gṛhītvā kṣīreṇa pīṣayitvā gokṣīreṇāloḍya sitapakṣe aśvininakṣatreṇa induvāre tithau saptamyāṃ pūrvāhne ṛtumatyāḥ striyāyā aprasavanadharminyāḥ sārthavāhamantreṇa parijapya saptavārāṃ tathaiva mudrāṃ badhvā pāyayet pūrvābhimukhāṃ kṛtvā nārī garbhaṃ graheṣyate / putraṃ janayate dīrghāyuṣyaṃ supatinā ca saha svaptavyam / teṣāmeva mūlaṃ gṛhītvā mūlanakṣatreṇottarāyāṃ diśi gatāyāṃ śilāyāmādityavāreṇa sūkṣmacūrṇāni kārayet / yasya dadāti sa vaśo bhavati āhārapānabhojanādiṣu gandhamālyatāmbulādiṣu prayoktavyam / yathā śarīreṣu viśati tathā kāryam / spṛśati vācā sattvenopatiṣṭhati / tadeva śuṅgau tenaiva vidhinā yathā striyā tathātmanā pibet / strīśatamapi gacchati avyavacchinnaretaḥ / tathā striyāmapi bṛhalliṅgatāmabhinirvarttayati / gorjarukaḥ śatapādī vā naraśakraphalāni tathaiva cūrṇamidaṃ payasā saha peyaṃ yasya gṛhe pramadāśatamasti / evamanena prakāreṇa pūrvamūlāṃ svamudrāṃ mantreṇopetāḥ varjayitvā viṣamupaviṣaṃ ca sarvaṃ yojyam / sarvakarmiṣu ca sarvabhūtānāṃ vaśīkaraṇamuttamaṃ sādhanīyāśce ti //

jayā evamāha - jayantīmūlaṃ gṛhya tathaiva karttavyaṃ yathā tumbureḥ sarvakarmāṇi sādhayati / athākāśagamanamicchet / jayantīmūlaṃ tṛlohapariveṣṭitaṃ kṛtvā puṣyayogena somavāreṇa śuklapakṣasaptamyāṃ sapūrṇamāsyāṃ caturdaśyāṣṭamyāṃ trirātroṣitena śucinā kuṅkumamiśraṃ kṛtvā mukhe prakṣeptavyāḥ / candragrahe mukte antarhito bhavati / svamantraṃ akṣaralakṣaṃ japtvā guḍikāṃ prakṣipya candragrahe mukte vidyādharo bhavati kāmarūpī yatheṣṭagatiḥ viṃśativarṣasahasrāṇi jīvati / udgīrṇe punardṛśyati / mānuṣe punaḥ evaṃ sarvakarmāṇi karotī ti //

Vaidya 425

vijayā evamāha - kintu ayaṃ viśeṣaḥ / agastivandākaṃ gṛhya jyeṣṭhodakena divyavāriṇā vā piṣṭvā svamantreṇābhimantrya pādau mrakṣayedyojanaśataṃ gamanāgamanaṃ karoti / akhinnaṃ yāvanna tyajate / vijayāmūlaṃ gṛhya tathaiva kartavyam / tathā jayāyāḥ sarvaṃ karoti iti //

ajitā evamāha - ajitamūlaṃ saṅgṛhya tathaiva karttavyam / sarvaṃ sādhayati iti /

aparājitā evamāhaṃ - aparājitāmūlaṃ gṛhya śuklakṛṣṇau sapatraphalamūlau sarvaṃ tathaiva kartavyaṃ yathā sārthavāhasyeti / kintvayaṃ viśeṣaḥ / āśukāri kṣipraṃ siddhyatīti /

putrañjarī kṛtāñjalī sahā ca sahadevā ca mahoṣadhī /
chatrādhicchatrā tathā devī mahākālaśca viśrutaḥ /
nākulī gandhanākulyau tathā saṅkucitakarṇikā // Mmk_49.1 //

eteṣāṃ mūlamādāya śūrjacūrṇāni kārayet /
anena pṛṣṭamātrastu vaśamāyānti dehinaḥ // Mmk_49.2 //

raktaśālituṣaṃ caiva kuṅkumaṃ sahacandanam /
kastūrikāsamāyuktaṃ divyavārisamaplutam // Mmk_49.3 //

trilohākārayeveṣṭaṃ vai guṭikāṃ kurvīta mantravit /
akṣamātraṃ tataḥ kṛtvā guṭikāṃ vaktre tuṃ tāṃ nyaset // Mmk_49.4 //

candragrahe 'tha rātrau vā japenmantraṃ samāhitaḥ /
prabhāte siddhamantastu yatheṣṭaṃ yāti dehajaḥ // Mmk_49.5 //

parivartayate jāpaṃ vaktrasthā guṭikā sadā /
yatheṣṭapaśurūpī vā samantāddhiṇḍati medinīm // Mmk_49.6 //

udgīṇe tathā yuktiḥ svadehī bhavati jāpadhīḥ /
anyathā yadi vaktrasthā viśvarūpā bhavet sadā // Mmk_49.7 //

svamantreṇātmarakṣaṃ tu kṛtajāpī viśiṣyate /
anyathā hṛyate guṭikā yadi rakṣāṃ na karoti jāpī // Mmk_49.8 //

sarvamantrāstu siddhyante mantrarāṭ sarvalaukikāḥ /
pūjanāt sarvakalpānāṃ sarvasarvaiśca bhāṣitām /
te 'smiṃ siddhimāyānti mantratantrābhibhāṣitām // Mmk_49.9 //

vicaranti mahīṃ kṛtsnāṃ vicitrā veṣadhāriṇo /
gatiyonividehasthāḥ śvānavāyasarūpiṇaḥ /
mārjāra tatholūkāḥ mūṣamaṇḍūkavṛścikāḥ // Mmk_49.10 //

sarvayonisamākīrṇāḥ videhā dehavisthitāḥ /
paryaṭanti mahīṃ kṛtsnāṃ sarvabhūtarutāvinaḥ // Mmk_49.11 //

Vaidya 426

sarvasattve vaśā veṣā sarvabhūte priyodayā /
kurvanti ca sadā martyā tadā teṣāṃ niyojayet // Mmk_49.12 //

nānyeṣāṃ kathyate loke pūjitāścaiva devataiḥ /
sarvaṃ ca sarvato jñeyaṃ sarvamantraprasādhakam // Mmk_49.13 //

kathitaṃ kathayiṣyanti ye cānye bhuvi mānavāḥ /
tat sarvaṃ kalpavisaraṃ iha coktaṃ lokamātaraiḥ // Mmk_49.14 //

evamuktāstu devā vai sūtrāntasahapañcamāḥ /
tūṣṇīmbhūtā tatastasthu praṇamya jinapuṅgavam // Mmk_49.15 //

niṣaṇṇo dharmaśravaṇāya tasmiṃ parṣadvaredvare /
adhiṣṭhānāṃ ca buddhānāṃ aśeṣāṇāṃ ca jinātmajām // Mmk_49.16 //

adhyeṣya ca mahāvīraṃ tūṣṇīmbhūtāstadanantare /
atha vajradhṛk śrīmāṃ pūjayāmāsa devatāḥ // Mmk_49.17 //

sādhukāramadāt teṣāṃ sattvānugrahakāmyayā /
sādhu sādhu tataḥ kanya samaye tiṣṭhadhva yatnatāmiti // Mmk_49.18 //

āryamañjuśriyamūlakalpāt bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt saptacatvāriṃśatimaḥ paṭalavisarāt tṛtīyaḥ catuḥkumāryopayikasarvasādhanajapaniyamamudrāoṣadhitantramantrasarvakarmapaṭalavisaraṃ parisamāpta iti //

Vaidya 427

Atha pañcāśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ vajrapāṇiryakṣasenāpatiḥ tasyāṃ parṣadi sannipatito 'bhūt / sanniṣaṇṇaḥ utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya sa yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - yo hi bhagavaṃ mañjuśriyā kumārabhūtena krodharājā yamāntako nāma bhāṣitaḥ tasya kalpaṃ vistaraśo bhagavatā na prakāśitam / nāpi mañjuśriyā kumārabhūtena / ahaṃ bhagavaṃ paścimatā janatāmavekṣya bhagavatā parinirvṛte śāsanāntardhānakālasamaye vartamāne mahābhairavakāle yugādhame sarvaśrāvakapratyekabuddhavinirmukte buddhakṣetre tathāgataśāsanasaṃrakṣaṇārthaṃ dharmadhātucirasthityarthaṃ sarvaduṣṭarājñāṃ nivāraṇārthaṃ ratnatrayāpakāriṇāṃ nigrahārthaṃ vaineyasattvakauśalācintyabodhisattvacaryāparipūraṇārthaṃ acintyasattvapākamabhinirharaṇārthaṃ ca paścime bhagavaṃ kāle paścime sugatasamaye śāsanavipralope vartamāne ya imaṃ yamāntakaṃ nāma krodharājānaṃ yathāvidhi kalpavinirdiṣṭaṃ prayokṣyati tasya siddhiḥ bhaviṣyati / niyataṃ ca duṣṭarājñāṃ śāsanāpakāriṇāṃ ca sattvānāṃ mahāyakṣāṇāṃ mahotsāhināṃ nigrahānugrahapravṛttānāṃ mahākaruṇāvirahitānāṃ teṣāmayaṃ krodharājā prayoktavyaḥ nānyeṣām //

atha bhagavāṃ tūṣṇīmbhāvena buddhavikurvaṇādhiṣṭhānaṃ nāma samādhiṃ samāpadyate sma / mañjuśrīḥ kumārabhūto 'pi tūṣṇīmbhāvena sthito 'bhūt / sarvāvantaśca parṣanmaṇḍala ṣaḍvikāraṃ prakampamajāyata /

bhītāśca devasaṅghā uktrastāḥ sarvabāleśāḥ /
sarvadevāśca nāgāśca dānavendrāḥ samātarāḥ // Mmk_50.1 //

sarve ca grahamukhyādyā devasaṅghāḥ prakampire /
mānuṣā prakampe bhinnamanaso duṣṭacittāśca pūtanāḥ // Mmk_50.2 //

ārttā bhītāḥ tataste vai raudracittā narādhipāḥ /
śaraṇaṃ te tadā jagmuḥ dharmarājasya śāsanam // Mmk_50.3 //

guhyakendrasya yakṣasya vajrapāṇimahādyuteḥ /
mañjughoṣasya te bhītāḥ kumārasyaiva mantrarāṭ /
samayaṃ ca tadā cakre mañjughoṣasya antike // Mmk_50.4 //

paritrāyasva bho bāla sarvasattvānukampaka /
nirdahiṣyāmi no adya krūrakamantraiḥ sudāruṇaiḥ /
krodhena mūrcchitā hyadya pratiṣṭhāma mahītale // Mmk_50.5 //

tatastāṃ bodhisattvā vai bālarūpī mahādyutiḥ /
mā bhaiṣṭhatha surāḥ sarve yakṣarākṣasadānavā // Mmk_50.6 //

samayaṃ vo mayā hyuktaḥ alaṅghyaḥ sarvadevataiḥ /
mānuṣāmānuṣāścāpi sarvabhūtaistu kevalaiḥ // Mmk_50.7 //

Vaidya 428

maitracitta sadā bhūtvā tanmantraṃ smarate sadā /
sambuddhaṃ dvipadāmagryaṃ śākyasiṃhaṃ narottamam // Mmk_50.8 //

tenaiva bhāṣitaṃ mantraṃ uṣṇīṣādyāḥ salocanāḥ /
trailokyaguravaścakī tejorāśiṃ jayodbhavam // Mmk_50.9 //

vijayoṣṇīṣamantrādyāṃ padmapāṇiṃ salokitam /
avalokitanāthaṃ ca bhṛkuṭī tārāṃ yaśasvinīm // Mmk_50.10 //

devīṃ ca sitavāsinyāṃ mahāśvetā yaśovatīm /
vidyāṃ bhogavatīṃ cāpi hayagrīvaśca mantrarāṭ // Mmk_50.11 //

ete hyabjakule mantrā pradhānā jinaniḥsṛtā /
ekākṣaraścakravartī vā mantrāṇāmadhipatiṃ prabhum // Mmk_50.12 //

smṛtvā devadevaṃ ca mantranāthaṃ mahādyutim /
krodhamaprabhavo tasya yamānto nāma nāmataḥ // Mmk_50.13 //

avalokitanāthasya cetāṃsi karuṇodayāḥ /
mahākaruṇākṛṣṭamanaso pūrvabuddhaiḥ prakāśitā // Mmk_50.14 //

sā tārā tārayate jantūṃ avalokitabhāṣitā /
vidyā samādhijā āryā stryākhyā saṃjñārūpiṇī // Mmk_50.15 //

bodhisattvo 'tha carate bodhicārikamuttamām /
lokadhātusahasrāṇi asaṅkhyā bahudhā punaḥ // Mmk_50.16 //

paryaṭanta tadā devī sattvānāṃ hitakāraṇā /
strīrūpadhāriṇī bhūtvā mantrarūpeṇa dehinām // Mmk_50.17 //

vidhineyatadāṃ sattvāṃ bodhiyāneti yojayet /
caryā bodhisattvānāṃ acinteyaṃ prakāśitā // Mmk_50.18 //

vajrapāṇiṃ tathā vīraṃ mantrāṇāmadhipatiṃ smaret /
māmakīṃ kulandarīṃ devīṃ trailokyapratipūjitām // Mmk_50.19 //

śaṅkulā mekhalāṃ caiva vajramuṣṭiṃ yaśasvinīm /
krodhendratilakaṃ śatruṃ nīladaṇḍaṃ sabhairavam // Mmk_50.20 //

ete dūtigaṇāḥ krodhāḥ vidyādhyakṣāḥ prakīrtitāḥ /
pradhānāṃ vajrakule sarve asmadrakṣitā hi te // Mmk_50.21 //

gajagandhaṃ tathā loke bodhisattvaṃ maharddhikam /
mahāsthānagataṃ dhīmaṃ bodhisattvaṃ maharddhikam // Mmk_50.22 //

jyeṣṭhaṃ tanayamukhyaṃ tu samantabhadraṃ suśobhanam /
yaḥ smaret tadā kāle bhayaṃ teṣāṃ na vidyate // Mmk_50.23 //

Vaidya 429

māṇibhadraṃ tathā nityaṃ jambhalaṃ yakṣamuttamam /
sarvaśrāvakapratyekaṃ buddhānāṃ ca kuto bhayam // Mmk_50.24 //

smaraṇāt pūjanāt teṣāṃ mahārakṣā prakīrttitā /
bṛhat phalaṃ tadā devāṃ puṇyābhāṃ ca asaṃjñakā // Mmk_50.25 //

strīrūpadhāriṇāṃ devīṃ vītarāgāṃ maharddhikām /
ratnatraye ca pūjāṃ vai prasannā jinaśāsane // Mmk_50.26 //

teṣāṃ na vidyate kiñcit mitrāmitrabhayaṃ yadā /
samayaṃ tatra ityuktaḥ alaṅghyaṃ sarvamantribhiḥ // Mmk_50.27 //

etat krodhavare khyātaṃ yamāntasyaiva varṇite /
samaye ca sthitāṃ sattvāṃ abhakṣāḥ sarvamānuṣāḥ // Mmk_50.28 //

tataste hṛṣṭamanasaḥ sarve devā hyamānuṣāḥ /
samaye tasthire sarve jinaputrānubuddhinā // Mmk_50.29 //

yakṣasenāpatiḥ kruddhaḥ vacanaṃ cet parābhavam /
samprakampya tadā sarvāṃ lokadhātumasaṅkhyakām // Mmk_50.30 //

nirarthaṃ krodharājaṃ tu kimarthamidaṃ prakāśitam /
jinaputraistadā pūrvaṃ sattvānāṃ vinayakāraṇāt // Mmk_50.31 //

prabhāvaṃ krodharājasya udyaṣṭaṃ ca purātanam /
evamuktāstato vajrī vajraṃ nikṣipyaṃ tasthure // Mmk_50.32 //

tataḥ prahasya matimāṃ bālarūpī maharddhikaḥ /
kumāro mañjughoṣo vai imāṃ vācamudīrayet // Mmk_50.33 //

mā praduṣya mahāyakṣa vajrapāṇi maharddhika /
mayā prakāśito hyeṣa krodharājo maharddhikaḥ // Mmk_50.34 //

tavaiva mantraṃ dāsyāmi yathecchaṃ samprakāśaya /
tvayā na śakyaṃ krodhasya prabhāvaṃ parikīrtitam // Mmk_50.35 //

tayaiva saṃsthito hyeṣa dehastha iha dṛśyate /
ākṛṣṭaḥ tena vai tubhyaṃ hṛdayaṃ te yadi pṛcchasi // Mmk_50.36 //

na śakyaṃ nivarttituṃ hyatra krodhāviṣṭo hi vai prabho /
yathecchaṃ samprakāśayasva samayaṃ tyaktvānumanyataḥ // Mmk_50.37 //

asnāte prasupte ca grāmyadharmānuvarttite /
tailābhyakte arakṣe ca duṣṭacitteṣu vā sadā // Mmk_50.38 //

tyakto mantravaraiḥ sarvaiḥ aprasanneṣu śāsane /
vaicikitso tathā martyo aśrāddheṣu duḥsthite // Mmk_50.39 //

Vaidya 430

saddharmaratnasaṅghe ca pratikṣeptavyāḥ samāhite /
nagnake ca sadocchiṣṭe aśucyācāragocare // Mmk_50.40 //

agupte hyamantrayukte ca nityocchiṣṭe hi nirghṛṇe /
devāvasathacaityeṣu vihārāṅgaṇamaṇḍale // Mmk_50.41 //

maithunābhiratā tatra teṣāṃ krodho vināśayet /
samayabhraṣṭā prasannāśca mantrayuktimajānakā // Mmk_50.42 //

iṣiskhalitagatācārā teṣāṃ krodho nipātayet /
sarveṣāṃ mānuṣāṃ loke apramādo na vidyate // Mmk_50.43 //

pramādamabhirāginyaḥ samayabhraṃśānucchidriṇe /
hanyante krodharājena aprayuktaistu mantribhiḥ // Mmk_50.44 //

sarvathā bāliśāḥ sarve pramādā vaśagāminaḥ /
vītarāgāṃ sadā muktvā pratyekārhaśrāvakām // Mmk_50.45 //

sarve vai krodharājasya vadhyā daṇḍyāśca sarvataḥ /
evamuktāstu mañjuśrī karuṇāviṣṭena cetasām // Mmk_50.46 //

acintyaṃ caryabuddhānāṃ bodhisattvāṃ maharddhikām /
evamuktvā tataḥ sarvāṃ tūṣṇīmbhūto hi tasthure // Mmk_50.47 //

atha vajradharaḥ śrīmāṃ bhūyo vajraṃ parāmṛśet /
gṛhya vajraṃ tadā tuṣṭo labdhvānujñāṃ prabhāṣata iti // Mmk_50.48 //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt aṣṭacatvāriṃśattamaḥ yamāntakakrodharājaparivarṇanamantramāhātmyaniyamapaṭalavisaraḥ parisamāpta iti //

Vaidya 431

Atha ekapañcāśaḥ paṭalavisaraḥ / atha khalu vajrapāṇirguhyakādhipatiḥ sarvāvantaṃ mahāparṣanmaṇḍala mavalokya sarvāṃstāṃ śuddhāvāsopariniṣaṇṇāṃ bhūtasaṅghānāmantrayate sma / śṛṇvantu bhavanto mārṣā yamāntakasya krodharājasyāparimitabalaparākramasya durdāntadamakasya vaivasvatajīvitāntakarasya duṣṭasattvanigrahatatparasya mahābodhisattvasya mañjuśriyabhāṣitasya mahābodhisattvasyādau tāvat paṭavidhānaṃ bhavati //

na tithirna ca nakṣatraṃ nopavāso vidhīyate /
arīṇāṃ bhayamutpanne paṭametaṃ likhāpayet // Mmk_51.1 //

gṛhya kṛṣṇe niśāpakṣe caturdaśyāṣṭamau tithau /
śmaśāne mṛtakaṃ prāpya brāhmaṇasya ambaraṃ tam // Mmk_51.2 //

gṛhya tato rātrau asṛṇāṃ raṅgayet tataḥ /
bhūyo jalaśaucaṃ tu suśuṣkaṃ kārayettataḥ // Mmk_51.3 //

krūraṃ citrakaraṃ kruddhaṃ bhīṣaṇe cāpi lekhayet /
śmaśāne kṛṣṇapakṣe ca trirātreṇaiva samāpayet // Mmk_51.4 //

aṣṭamīṃ caturdaśīrātrau mahāvasādīpadīpitaḥ /
tatra sthitaḥ citrakaraḥ dakṣiṇābhimukhaḥ sadā // Mmk_51.5 //

kapāle mānuṣāsīne kṛtarakṣaḥ samāhite /
svayaṃ vā ālikhenmantrī ariduḥkhabhayārditaḥ // Mmk_51.6 //

prathame rātrimārabdhe arīṇo 'pi mahad bhayam /
dvitīye mahājvareṇāpi āviṣṭaḥ śatrumūrcchitaḥ // Mmk_51.7 //

tṛtīye muñcate prāṇāṃ paralokagato bhavet /
kutastasya bhavecchānti aprasannena mantriṇā // Mmk_51.8 //

dehaṃ śuṣyati śatrorvai gṛhabhaṅgopajāyate /
likhanāt paṭamevaṃ tu yamāntasya mahābhaye // Mmk_51.9 //

paṇmukhaṃ ṣaṭcaraṇaṃ lekhyaṃ kṛṣṇavarṇaṃ vṛkodaram /
....... kruddhaṃ vyāghracarmanivasanam // Mmk_51.10 //

nānāpraharaṇaṃ ghoraṃ daṇḍahastaṃ bhayānakam /
raktanetraṃ saroṣaṃ ca trinetragaticihnitam // Mmk_51.11 //

ūrdhvakeśaṃ sajālaṃ vai dhūmravarṇaṃ kvacit tathā /
kṛṣṇāñjananibhaṃ ghoraṃ prāvṛṇmedhasamaprabham // Mmk_51.12 //

kṛtāntarūpasaṅkāśaṃ mahiṣārūḍhaṃ tu ālikhet /
krūrakarmaṃ mahābhīmaṃ raudraṃ rudraghātakam // Mmk_51.13 //

Vaidya 432

yamajīvitanāśaṃ vai udyantaṃ sattvaghātakam /
krūraṃ bhṛśaṃ sarvakarmāṇaṃ bhīṣaṇāpatidāruṇam // Mmk_51.14 //

bhayasyāpi bhayatrāsaṃ mārakaṃ sarvadehinām /
etat kruddhavaraṃ likhya ātmaśoṇitavarṇakaiḥ // Mmk_51.15 //

vyatimiśramujjvalairlekhya mahāvasāgavyamiśritaiḥ /
kapālabhājanaiścāpi mānuṣāsthisusambhavaiḥ // Mmk_51.16 //

kūrcakairvarkikairmukto mṛtakeśasusambhavaiḥ /
abhuñjānastathālikhya svayaṃ vā citrakareṇa vā // Mmk_51.17 //

prabhūtabalipuṣpādyaiḥ raktamālyairvaracandanaiḥ /
mahāmāṃsavasādhūpairvasādīpaiśca bhūṣitam /
kārayet paṭavaramādau ante madhye ca pūjanā // Mmk_51.18 //

parisphuṭaṃ tu phaṭaṃ kṛtvā vittaṃ dattvā tu śilpine /
prabhūtaṃ cāpi mūlyaṃ vai yena vā tuṣyate sadā /
avadhyaṃ tasya kartavyaṃ dharmaṃ cāpi sahābhayam // Mmk_51.19 //

yathepsitaṃ tasya kurvīta vīramūlyaṃ samāsataḥ /
saphalaṃ śilpine karma nirāmiṣaṃ cāpi varjayet // Mmk_51.20 //

tathā tathā prayuñjīta yathāsau sampratuṣyate /
mahārakṣā ca kartavyā anyathā mṛyate hyasau // Mmk_51.21 //

sakuṭumbo naśyate karmī ātmanaścāpi rakṣayet /
japtavidyena karttavyaṃ nānyeṣāṃ vidhirucyate // Mmk_51.22 //

parisphuṭaṃ tu paṭaṃ kṛtvā dṛṣṭvā vā manasepsitam /
sarvāṃ ca kārayet karmāṃ raudrāṃ śatrūpaghātakām // Mmk_51.23 //

gṛhya paṭavaraṃ gacched yatheṣṭaṃ yatra vāñchitam /
mahāyakṣāṃ mahārājñāṃ mahāvittasagarvitām // Mmk_51.24 //

mahāmānātimānānāṃ krūrāṃ krūrakarmiṇām /
ratnatrayāpakārīṇāṃ nāstikyāṃ mantravarjitām /
apūjakānāṃ tu mantrāṇāṃ tadbhaktāsṛtanindakām // Mmk_51.25 //

jāpināṃ nindakā ye ca teṣāṃ caiva parābhavā /
teṣāṃ prayogaḥ karttavyaḥ vidhidṛṣṭena karmaṇā // Mmk_51.26 //

adharmiṣṭhāṃ tathā nityāṃ sarvasattvānutāpinām /
teṣāṃ tu karma prayuñjīta sadyaḥ prāṇoparodhinam // Mmk_51.27 //

Vaidya 433

gṛhyāriṣṭaphalaṃ patraṃ tvacaṃ cāpi samūlataḥ /
kāñjikaṃ āmlasaṃyuktaṃ mānuṣāsthisacūrṇitam // Mmk_51.28 //

kaṭutailaviṣaṃ caiva amlavetasamārdrakam /
rājikaṃ rudhiraṃ caiva mānuṣodbhavasambhavam // Mmk_51.29 //

gṛhya sarvaṃ samāyuktaṃ paṭaṃ sthāpya vivekataḥ /
dakṣiṇābhimukho bhūtvā paṭaścāpi udaṅmukhaḥ // Mmk_51.30 //

kṛtvāgnikuṇḍaṃ yatheṣṭaṃ vai śuklakāṣṭhaiḥ kaṭumudbhavaiḥ /
jvālayaṃ kaṭakaiścāpi tasmiṃ kuṇḍe samāhitaḥ /
puhyāt sarvasamāyuktaṃ vidhinirdiṣṭahaumikam // Mmk_51.31 //

agnirāhūya mantraistu krodharājasya vai punaḥ /
baddhvā śūlamudraṃ tu sarvakarmeṣu vā iha // Mmk_51.32 //

sahasrāṣṭamāhutiṃ dadyādagnikuṇḍe saroṣataḥ /
prathame putramaraṇaṃ sattve prāpte tu taṃ bhavet // Mmk_51.33 //

dvitīye cāpi bhāryā vai pārṣadyāḥ sanāyakāḥ /
tṛtīye maraṇaṃ tasya yasyoddiśyaṃ hi tat kṛtam // Mmk_51.34 //

ardharātre yadā jāpaḥ kriyate paṭasannidhau /
śatrūṇāṃ ca vadhārthāya tat tathaivānuvartate // Mmk_51.35 //

rāṣṭrabhaṅgaṃ bhavet tasya senāyāṃ mārisambhavam /
agnidāhaṃ mahāvātaṃ mahāvṛṣṭiśca jāyate // Mmk_51.36 //

samastaṃ sarvataścakraṃ paracakreṇa hanyate /
vividhopadravā tasya mahāvyādhisamākulam // Mmk_51.37 //

dehaṃ śuṣyati sarvaṃ vai tasya rājño na saṃśayaḥ /
amānuṣākīrṇa sarvantaṃ gṛhaṃ tasya samākulam // Mmk_51.38 //

dhṛtiṃ na labhate śayyāṃ āvartaṃ ca mahītale /
rākṣasaiḥ pretakravyādaiḥ gṛhaṃ tasya samāvṛtam // Mmk_51.39 //

ārtto bibheti sarvatra tīvraduḥkhaiḥ suduḥkhitaḥ /
aśaktā rakṣituṃ tasya maheśvarādyā bhuvi devatā // Mmk_51.40 //

brahmādyā lokapālāśca śakrādyā tridaśeśvarāḥ /
sarvamantrāḥ sarvadevāśca sarvalaukikasambhavā // Mmk_51.41 //

duṣṭāre mānine kruddhe tadantaṃ tasya jīvitam /
ardharātre tu madhyāhne bhāṣito yatra jāpinaḥ /
kruddho vevasvataḥ sākṣād yamarājāvakalpate // Mmk_51.42 //

Vaidya 434

yatheṣṭaṃ kṛṣṇapakṣe ca paṭaṃ saṃsthāpya mahītale /
mahatiṃ pūjāṃ baliṃ kṛtvā śmaśānāraṇyasambhave // Mmk_51.43 //

ekavṛkṣe tathā liṅge śaile prānte guhāsu vā /
ekākī advitīyaśca sadā karma samārabhet // Mmk_51.44 //

mahāraṇye vivikte ca śūnye devakuleṣu ca /
śūnye mandire nadyāṃ ambudheḥ taṭamāśrite // Mmk_51.45 //

tatra deśe samīpe vā tatrasthe vā yathepsitam /
yojanāśatamabhyantara sadā karmāṇi kārayet // Mmk_51.46 //

etat pramāṇakarmāṇi kārayecchucinā sadā /
aprameyasthito vāpi gatadeśāmitaḥ śuciḥ // Mmk_51.47 //

acintyamantraviṣaye acintyaṃ mantragocaram /
acintyo ṛddhimantrāṇāṃ acintyaṃ siddhijāpinām /
acintyaṃ dṛśyate karma phalaṃ cāpi acintyakam // Mmk_51.48 //

krodharājasya yamāntakasya mahātmane /
karmaṃ ṛddhiviṣayaṃ vikurvaṇaṃ ca mahodayam /
acintyaṃ rūpiṇāṃ siddhi dṛśyate ha mahītale // Mmk_51.49 //

aśaktā rakṣayituṃ sarve bodhisattvā maharddhikāḥ /
kiṃ punarlokikā mantrāḥ sagrahā mātarāśca tāḥ // Mmk_51.50 //

īśānaśca saviṣṇurvā sa ca skando purandaraḥ /
samaye dhāritā te 'pi sajinā jinaputrakāḥ // Mmk_51.51 //

bodhisattvā mahātmāno daśabhūmisamāsṛtāḥ /
pratyekabuddhā hyarhanta vītarāgā maharddhikāḥ /
aśaktā rakṣayituṃ te 'pi samayaṃ taiḥ purā kṛtam // Mmk_51.52 //

saṃkṣepeṇa tu vakṣyāmi śṛṇudhvaṃ bhūtakāṃkṣiṇā /
nānyo nivarttane śaktaḥ aprasannena jāpine /
kutastasya bhavecchāntiratuṣṭe mantravare iha // Mmk_51.53 //

yadā prasannamanasaḥ karuṇārdrā va bhavet kadā /
jāpinaḥ krodharājasya yamāntasya mahātmane /
tadādau labhate śāntiṃ dhṛtiṃ vā jīvadhāraṇam // Mmk_51.54 //

picumandaṃ kaṭutailaṃ ca kāñjikaṃ viṣapañcamam /
rudhiraṃ mānuṣaṃ māṃsaṃ lavaṇaṃ trikaṭukaṃ punaḥ // Mmk_51.55 //

Vaidya 435

rājikaṃ śaṅkhacūrṇaṃ ca amlavetasamārdrakam /
dhurdhūrakasya tu mūlāni kośātakyā tathaiva ca // Mmk_51.56 //

eraṇḍamūlaṃ yavakṣāraṃ kusumbhaṃ cāpi kaṇṭakam /
madanodbhavamūlaṃ ca laśunaṃ gṛñjanakaṃ tathā // Mmk_51.57 //

palāśaśākhoṭakaṃ caiva sasurāsavā /
sarvānyetāni samaṃ kṛtvā juhuyāt agnau paṭasannidhau // Mmk_51.58 //

hute sahasramaṣṭe tu śatrunāśaḥ samūlataḥ /
sarvāṃ vā rājikāṃ hanyā pāriṣadyāṃ śubhāśubhām // Mmk_51.59 //

samūloddharaṇaṃ tasya dvitīye sandhye tu juhvatā /
tṛtīye samanuprāpte sandhye juhvata jāpinā // Mmk_51.60 //

durbhikṣaṃ bhavate tasya jane cāpi sanaigame /
anāvṛṣṭimahāmāryaḥ rākṣasākīrṇasarvataḥ // Mmk_51.61 //

agnidāhaṃ śilāpātaṃ vajranirghātasāśaniḥ /
janapadaṃ deśaviṣayaṃ vā yavāḥ tasya narādhipe // Mmk_51.62 //

bahnopadravasampātaṃ varacakrāgamaṃ tathā /
anekadhā bahudhāścāpi tasya deśe upadravāḥ /
jāyante vividhākārāḥ mahālakṣmīpraṇāśanaiḥ // Mmk_51.63 //

dhurdhūrakamūlaṃ juhuyādekaṃ unmattistasya jāyate /
kaṭukaṃ juhvato nityaṃ mahādāhena gṛhyate /
atyamlaṃ juhvato magnau mahājvaraṃ śītasambhavam // Mmk_51.64 //

sambhavet tasya dehasthaḥ duṣṭarājñāṃ balagarvitām /
mahāyakṣāṃ dhanināṃ krūrāṃ mahāsainyasamāsṛtām /
dvirātre saptarātre vā maraṇaṃ tasya jīvitam // Mmk_51.65 //

yo yasya devatābhaktaḥ nakṣatro vā nāmato likhet /
śmaśānāṅgāraiḥ kṛtiṃ kṛtvā paṭasyāgratabhūsṛtam /
ākramya pādato mūrdhnā saṅkruddho japamācaret // Mmk_51.66 //

akasmād vividhaiḥ śūlaiḥ gṛhyate 'sau narādhipaḥ /
mahāvyādhisamākrāntaḥ mṛyate vāpi tatkṣaṇāt // Mmk_51.67 //

paśunā hanyate cāpi vyaṅgo vā bhavate punaḥ /
bhakṣyate rākṣasai krūraiḥ kaśmalāmānuṣodbhavaiḥ // Mmk_51.68 //

kravyādaiḥ pūtanaiścāpi piśācaiḥ pretamātaraiḥ /
tatkṣaṇāddhanyate cāpi ātmanaścāpi sevakaiḥ // Mmk_51.69 //

Vaidya 436

atha vajradharaḥ śrīmāṃ ityuktvā pariṣettadā /
sarvabuddhāṃ namaskṛtya tūṣṇīmbhūto tataḥ sthire // Mmk_51.70 //

lokānāṃ hitakāmyārthaṃ punarevamumūcata /
sarvāṃ yakṣagaṇāṃ mantraḥ yakṣīṇāṃ ca sa sarvataḥ // Mmk_51.71 //

uvāca bodhisattvo vai yakṣasenāpatistadā /
yakṣīṇāṃ paṭalaṃ vavre sarvakarmopasaṃhitam /
sarvākarṣaṃ vaśaṃ caiva sarvaśalyānanuddharam // Mmk_51.72 //

maithunārthī yadā mantrī rāgāndho vātha mūḍhadhīḥ /
na śakya pratipakṣeṇa sugatājñairnivāritum // Mmk_51.73 //

anādimati saṃsāre purābhyastaṃ suduḥkhitaiḥ /
duḥkhā duḥkhataraṃ teṣāṃ gatiruktā tathāgataiḥ // Mmk_51.74 //

śobhanāṃ gatimāpnoti brahmacārī jitendriyaḥ /
bhadraṃ śivaṃ ca nirdiṣṭamantre śāntimavāpnuyāt // Mmk_51.75 //

triyānasamatārūḍhaḥ māpnuyānte sunirvṛtim /
viparītāḥ kugatigrastā ye rāgāndhā tapasvinām /
saṃsāragahane ghore bhramanti gatipañcake // Mmk_51.76 //

teṣāṃ duḥkhitāmarthe kāmabhogaṃ tu varṇyate /
te nirvṛtā sarvapāpā tu tridhā doṣanivartitā /
śāsturājñāsamāviṣṭā mucyante sarvabandhanā iti // Mmk_51.77 //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād ekūnapañcāśatimaḥ yamāntakakrodharājābhicārukaniyamaḥ dvitīyaḥ paṭalavisaraḥ parisamāptaḥ //

Vaidya 437

Atha dvipañcāśaḥ paṭalavisaraḥ / atha khalu śāntamatirbodhisattvo mahāsattvaḥ tasminneva parṣatsannipāte sannipatitaḥ sanniṣaṇṇo 'bhūt / utthāyāsanāt sarvabuddhaṃ praṇamya parṣanmaṇḍalamadhye sthitvā bhagavantaṃ śākyamuniṃ triḥ pradakṣiṇīkṛtya caraṇayornipatya sa yena vajrapāṇiḥ mahāyakṣasenāpatiḥ tena vyavalokya vācamudīrayati sma / atikrūrastvaṃ vajrapāṇeḥ yastvaṃ sarvasattvānāṃ sattvopaghātikaṃ kāmopasaṃhitaṃ ca mantratantrāṃ bhāṣayase / na khalu bho jinaputra bodhisattvānāṃ mahāsattvānāmeṣa dharmaḥ / mahākaruṇāprabhāvitā hi mahābodhisattvā bodhisattvacārikāṃ carante sarvasattvānāmarthāya hitādhyāśayena pratipannā bhavabandhanānna mucyante / na ca punarbho jinaputra / sattvopaghātikāṃ dharmadeśanāṃ tathāgatārhantaḥ samyak sambuddhāḥ sarvasattvānuddiśya bhāṣante mahākaruṇāsamanvāgatatvāt / sarvasattvānāṃ hitādhyāśayena pratipannā bhavanti //

atha khalu vajrapāṇirbodhisattvo mahāsattvaḥ śāntamatiṃ bodhisattvamāmantrayate sma / evaṃ hi śāntamate bodhisattvena śikṣitavyam / evaṃ pratipattavyam / yathā tvaṃ vadasi yathā tvaṃ prakāśayasi / tathā sarvabuddhāḥ bodhisattvāśca maharddhikāḥ / tathāhaṃ nirdekṣyāmi paramārthato //

bhūtakoṭiṃ samāśṛtya dharmakoṭiṃ tu mucyate /
acintyaṃ sattvakoṭiṃ vai paripākamacintitam // Mmk_52.[1].1 //

acintyā buddhadharmāstu caryā bodhimacintikā /
vaineyasattvamāgamya acintyaṃ caritaṃ hi taiḥ // Mmk_52.[1].2 //

caryā bodhisattvānāṃ acintyā parikīrttitā /
sarvamantreṣu tantro 'yaṃ acintyatatprabhāvataḥ // Mmk_52.[1].3 //

krodharājasya mantrasya yamāntasya mahātmanaḥ /
acintyaṃ ṛddhiviṣayaṃ gatimāhātmyamacintyakam // Mmk_52.[1].4 //

acintyā hi śāntamate bodhisattvānāṃ mahāsattvānāṃ caryāniṣpanditasattvadhātunirhāram / evaṃ hi śāntamate bodhisattvena mantrajāpinā cittamutpādayitavyam / kāmamasya sattvasyārthāya bahvapuṇyaṃ prasunuyāt / mahānarakopapattiśca / na tvevāyaṃ sattvaḥ bahutaramapuṇyaskandhaṃ prasunuyāt / mā nāmāyaṃ sattvo trayāṇāṃ bodhīnāmabhavyo bhavet / evaṃ hi śāntamate bodhisattvena mantrajāpinā cittamupasthāpya upāyakauśalyaṃ cābhicārukaṃ ca karma prayoktavyam / sarvakarmiṣu ca nimittagrāhiṇā bhavitavyam / nākuśalagrāhiṇā sattvavaineyamupādāyatā ca śikṣitavyam / karuṇāviṣṭena cetasā //

api ca bho jinaputra dharmādharmaśubhāśubhaṃ kuśalākuśalagatimāhātmyasattvopāyavinayanirahāratāṃ dharmadhātunirahāratāṃ ca pratipapadyante buddhā bhagavantaḥ sarva eva dharmadeśanāsattvopāyapāyakāṃ ca pratipadyante / tathaiva bho jinaputrāsmābhiḥ śikṣitavyam / yaduta tvavinayanāya sattvapākānuśāsanāya ca tatrabhavanto jinaputrāḥ yo 'yaṃ parṣanmaṇḍalamahāsamayopaviṣṭāḥ tatra sarvaiḥ samagraiḥ śrotavyaṃ śraddhātavyaṃ ya eva kuśalākuśalagaveṣaṇairbhavitavyam / yaduta tathāgatadharmadeśanābhiratairbhavitavyam //

Vaidya 438

atha śāntamatirbodhisattvo mahāsattvaḥ vajrapāṇiṃ yakṣasenāpatiṃ vyavalokya tṛṣṇāmbhūtaḥ svake āsane niṣaṇṇo 'bhūt / acintyā buddhadharmā iti manasikṛtya buddhaṃ bhagavantaṃ vyavalokayamānaḥ //

atha vajrapāṇirguhyakādhipatiḥ sarvaṃ tat parṣanmaṇḍalamavalokya bhūyaḥ krodharājasya kalpaṃ bhāṣate sma / śṛṇvantu bhavanto devasaṅghāḥ ye sattvadhātunisṛtāśca sarve bhūtagaṇāḥ ādau tāvat kṛtarakṣaḥ taṃ paṭaṃ krodharājasya parigṛhya viveke sthāne sattvā ekaliṅge maheśvarasyāyatane taṃ liṅgaṃ viparudhirarājikākāñjikenābhyajya picumardapatrairarcayitvā mānuṣāntranālibhi ātmanā yajñopavītaṃ kṛtvā mānuṣaśirakapālena dakṣiṇahastena saprahāro bhūtvā vāmahastena liṅgaṃ tarjayamānaḥ paramakrodhābhibhūtaḥ avamānitaduṣṭarājānaiḥ mahāparibhavagatamānasaḥ anyairvā dhūrtapuruṣaiḥ mahāyakṣairmahādhanairmahāpracaṇḍaiḥ mahānāyakaiḥ śuddhāraṃ pithayitvā nagnako muktaśikhaḥ maheśvaraliṅgaṃ vāmapādenākramya krodhamantraṃ tāvajjapet yāvanmaheśvaraliṅgo madhye sphuṭita iti dvividalībhūtaṃ mahāṃśca huṅkāraḥ śrūyate / tato na bhetavyam / tadeho eva duṣṭarājñaḥ anyo vā yaḥkaścinmahāyakṣaḥ aristatkṣaṇādeva jvareṇa gṛhyate / amānuṣeṇa vā gṛhyate rākṣasādibhiḥ / tatraiva muhūrtaṃ japed yāvat kṣaṇādeva śatrorjīvitaṃ maraṇaparyavasānaṃ bhavati / yadi rātryantaṃ jape tatsarvakuṭumbo naśyati //

aparamapi karma bhavati / madhyāhne tathaiva maheśvarāyatanaṃ gatvā nimbapatrairabhyarcya mahāmāṃsadhūpaṃ dattvā mantraṃ japet / yāvacchatrorbhavanamagninā dahyate, śatrośca mahājvarakampo bhavati / yadi jāpaṃ na tyajate kruddho vā dakṣiṇamūrtaistiṣṭhate sa śatrurmṛyate gotrotsādo bhavati / atha pratyāyanaṃ karoti / bhūyo liṅgamudakena prakṣālya suśītalena kṣīreṇa snāpayet / gavyena bhūyaḥ / svastho bhavati //

aparamapi karma bhavati / maheśvaraliṅgasya dakṣiṇāmūrttau madanakaṇṭakakaṣṭhairagniṃ prajvālya vaikaṅkatasamidhānāṃ viṣarudhirarājikābhyaktānāṃ aṣṭasahasraṃ juhuyāt / sarveśatravo mahāvyādhinā gṛhyante / aśaktā bhavanti sarvakarmeṣu / dvitīye divase mahājvareṇa mahāśūlena vā gṛhyante vividhairvā rogaiḥ amānuṣairvā māraṇāntikaiḥ / tṛtīye divase tṛbhiḥ sandhyaiḥ sarveṇa sarvaṃ jīvitaṃ tyajante / pratyāyane kṣīraṃ juhuyāt / śāntirbhavati / sarvajanapadeṣu sarvaśatravaśca svasthā bhavanti / evaṃ sarvadevānāṃ sarvabhūtānāṃ yo yasya devatābhaktaḥ tamākramya kuryāt / tasya nakṣatramantrasaṃjñatāṃ pādenākramya vāmena karma kuryāt / varjayitvā tu tāthāgatiṃ vidyām / sarveṣāṃ ca pādāṅguṣṭhaṃ vāmena gṛhītvā karma kuryānna cākrameṇāpi calaṃyeyetkadā sarvalaukikamantrāścākramya kuryāt / asiddha eva krodharājā jāpamātreṇaiva karmāṇi karoti sarvamantrāṃ vināśayati sarvaśatrūṃ ghātayati sarvayantrāṃ pātayati / saṃkṣepato yathā yathā prayujyate sarvalaukikalokottaramantravidhānenāpi tat sarvaṃ karoti / sarvaṃ sādhayati / jāpamātreṇa sarvāśāṃ pāripūrayati / paṭhitasiddhā eṣa krodharājā uttamāṃ siddhimanuprayacchati / manasecchayā śatruṃ ghātayati mahāśūlamudrayā saṃyuktaḥ sarvakarmāṇi karoti //

aparamami karma bhavati / madhyāhne śmaśānaṃ citāvekarātroṣitaḥ kṛṣṇacaturdaśyāṃ śmaśānakāṣṭhairagniṃ prajvālya viṣarudhirāktāṃ rājikāṃ juhuyāt / tato hāhākāraṃ kurvantaḥ sarvapretā āgacchanti / (Vaidya 439) na bhetavyam / tato vaktavyaṃ śatruṃ me ghātayeti / evamastviti kṛtvāntardhīyante / tato muhūrtamātreṇa yojanasahasramapi gatvā śatruṃ ghātayanti kulānutsādayanti / evamādīni karmāṇi kurvanti //

aparamapi karma bhavati / viveke śucau deśe śucivastraprāvṛtena śūnyagṛhaṃ praviśya karpāsāsthyāhutīnāṃ aṣṭasahasraṃ juhuyāt tato taṃ bhasma ubhābhyāṃ hastābhyāṃ gṛhya śucau vastrakhaṇḍe badhnīyā pṛthak pṛthak / dvau poṅgalikāṃ kṛtvā śarāvasampuṭe sthāpya mahākṛtarakṣāścātmano dravyaṃ ca gṛhamapraviśya mahāśmaśānaṃ gatvā rātrau kṛṣṇacaturdaśyāṃ kṛṣṇāṣṭamyāṃ vā citau sthitvā dakṣiṇābhimukhaḥ śarāvasampuṭaṃ gṛhītvā sthitako nagnako muktaśikhaḥ sa kruddho nirbhayo bhūtvā vidyā daśasahasrāṇi japet / siddho bhavati / tad bhasma yadi kaścidamānuṣo dravyaṃ prārthayate na dātavyam / haṭhaṃ karoti krodharājaṃ smṛtvā huṅkāraḥ prayoktavyaḥ / tatkṣaṇādeva naśyate / sarvabighnānāmeṣa eva vidhiḥ / vāmadakṣiṇakaragṛhītaṃ bhasma cihnaṃ kārayet / apramattena rakṣāṃ kārayitvā āgantavyam / prabhāte sūryodaye snātvā śucinā śucivastraprāvṛtena svagṛhaṃ praveṣṭavyam / asthāne vā yathābhimate gantavyam / tato yo dakṣiṇahastena gṛhītaṃ bhasma tena manuṣyādvipadacatuṣpadāṃ sarvaprāṇibhūtāṃ sadevanāgayakṣāṃ mūrdhnā tāḍayed vaśā bhavanti / yad vāmena hastena gṛhītaṃ bhasma tena sarveṣāṃ manuṣyāmanuṣyāṇāṃ sarvāsāṃ strīṇāṃ mūrdhnā tāḍayed vaśyā bhavanti / dakṣiṇena yad gṛhītaṃ bhasma tena manuṣyāṇāṃ nābhideśe tāḍayet / napuṃsakā bhavanti / aṅgajātadeśena ca cūrṇayed asamartho bhavati / grāmyadharmaniṣeviṇo yasyā striyāyāṃ abhiśakto bhavati tasyāṅgajāte guhyapradeśe bhasmanāvacūrṇayet / asamarthā sā bhavati anyapuruṣātisevane / naṣṭavraṇā bhavati yāvantaṃ tadeva puruṣaṃ prāpnuyāt / punareva tasyāḥ tadvraṇamukhaṃ prādurbhavati / kāmamithyācāramaśakto nisevitum / evaṃ puruṣasyāpi / puruṣendriyaṃ dakṣiṇahastaṃ bhasmanāvacūrṇayet / so 'pi asamartho bhavati / paradārābhigamane parimlānamiva tiṣṭhate / tasya tadaṅgajātaṃ yāvad dātravaśāt tasyaiva tat punaḥ prādurbhavati / striyasya vā puruṣaya vā yena vā tad bhasma punardattaṃ bhavati tasya vaśena varttati vā na vartati vā yatheṣṭaṃ vā taṃ karoti / yadi balāt kurvanti yeṣāṃ tu tad dattaṃ teṣāṃ guhyapradeśāni krimayaḥ prādurbhavante / yairbhakṣamānā jīvitād vyaparoṣyante / māsābhyantareṇa pūtikā vā bhavanti durgandhakuṇapasadṛśāḥ mahāpradararogādibhiḥ puruṣavyādhibhiḥ puruṣā gṛhyante / mahāśvethuścopajāyate / yena teṣāṃ tenaivābādhena kālakriyā bhavati / aśaktā vā bhavanti pratisevituṃ dāsasyecchayā / yathābhirucitaṃ tat sarvaṃ kārayati / spṛṣṭamātro yadi na prāpnoti sparśanaṃ darśanapathe sthitā adarśane vā anuvāte ca bhasmamutsṛjet / yathā tasya bhasmanā īṣidavadhūlitaḥ manasā ca cintayitvā dātā bhasmamutsṛjet / yat tena cintitaṃ bhavati tat sarvāṇi karmāṇi karoti / parahastena vātmanā vā yathābhilaṣitaṃ tat sarvāṇi karmāṇi karoti / nānyathā cāvandhyaṃ bhavati //

Vaidya 440

atha śayanāsanādīnāṃ astaraṇaprāvaraṇādīnāṃ vividhāni vālaṅkaraṇaviśeṣāṇi nānāvastrāṇi vā vāhanayānopānahacchatrādīnāṃ sarvāṇyupakaraṇaviśeṣāṇi bhojanapānabhakṣaṇādīnāṃ sarvāṇi śarīropayojyāni bhāṇḍopakaraṇāni puṣpantāmbūlaphalagandhadhūpādīnāṃ sarveṣutaistaṃ bhasmanāvacūrṇayet / arīṇāṃ yūkamatkuṇakrimibhiḥ samantāvaccharīramākīrṇaṃ bhavati / bhakṣate ca / vividhaduḥkhavihato bhavati / saptarātreṇa mṛyate / aśaktāḥ sarvavaidyāḥ sarvadevāśca nivārayitum / aśaktāḥ sarvamantrāḥ rakṣayitum / varjayitvā tu tena dattaṃ bhavati //

atha pratyāyanaṃ bhavati / yaṣṭīmadhuṃ nīlotpalaṃ śvetacandanaṃ caikīkṛtya śītalenāmbhasa pīṣayitvā taccharīraṃ mrakṣayet mūrdhnā prabhṛti yāvat pādatalam āryamañjuśriyamūlamantraṃ japatā / svastho bhavati //

aparamapi karma bhavati / strīṇāmanuvātaṃ gatvā yatrepsatā sarvaduṣṭaḍākinistrīṇāṃ garvitānāṃ ca prayoktavyaṃ nānyeṣām / tamenamanuvāte sthitvā bhasmamutsṛjet / manasā cintyayitvā sarvabhagastanānyapahṛtāni bhavanti / puruṣasyāpi puruṣendriyaṃ śmaśruromāṇi ca stanāni ca prādurbhavante //

evaṃ vividhavicitrāṇyanekāni karmāṇi karoti / pareṇa vā kārāpayati / yatra vā prītirutpadyate tena vā kārāpayati / striyā vā puruṣeṇa vā / yatra vā cittasya nirvṛttirutpadyate tasya tad bhasmāṃ datvā yatheṣṭaṃ kārāpayati / prayogataśca śikṣāpayet / evaṃ mahāvyādhibhiḥ gṛhṇāpayati / manasā cintayitvā mūrdhni sparśanānmastakaśūlaḥ mukhasparśanānmukhapākaḥ evamanūpūrvyā yāvaddhṛdayaṃ hṛcchūlakukṣiśūlaṃ vā upajāyate / evaṃ padbhyāṃ jaṅghābhiścāsṛgudbhavai rogairduṣṭaśoṇitādiṣu rogairgṛhṇāpayati / saṃkṣepato mārayati śoṣayati pācayati ākarṣayati vaśayati yathā yathā prayujyate tathā tathā tat sarvaṃ karoti / copaghātikaṃ ākarṣaṇavaśīkaraṇaṃ ca sudūre 'pi sthitaḥ karmāṇi karoti / sudurgaṃ kuḍyasamīpaṃ gatvā, anuvāte sthitvā, tadeva bhasmotsṛjet / ubhau pāṇigṛhītaṃ prākāraṃ pratolī aṭṭālāṃśca prapatante / tadādhyakṣaṃ bhavanaṃ ca mahāgnidāhamupajāyate / senābhaṅgaṃ ca bhavati / mahopadravaiścopadruto bhavati / sarvamavamucya prapalāyati vā grahaṇaṃ vādhigacchati / evaṃ parabale 'pi anuvāte bhasmamutsṛjet / mahābalasenāyā bhaṅgo bhavati / dāghajvareṇa vā gṛhyate / hastyaśvarathapatākādayaḥ senāpatiśca bhaṅgamupajāyate / grahaṇaṃ vā abhigacchati / evamanekaprakārāṇi yatheṣṭāni śatrunāśāya karmāṇi karoti / ātmano mahārakṣā ye ca svasenāyāṃ vā sakhāyānāṃ / atha pratyayanaṃ karoti / sarvataḥ sarveṣāṃ paṭasyāgrataḥ kṣīrāhutisahasraṃ juhuyāt / svasthā bhavanti adhṛṣyāśca //

atha yakṣiṇīṃ sādhayitukāmaḥ -

naṭī naṭa tathā bhaṭṭa revatī cāpi viśrutā /
tamasurī tha lokā mekhalā cāpi sumekhalā /
ityetā aṣṭa yakṣiṇyaḥ sarvakāmaprasādhikāḥ // Mmk_52.[2].1 //

Vaidya 441

naṭikāyā mantraḥ - om naṭi mahānaṭi āgacchāgaccha divyarūpiṇi svāhā / asyopacāraḥ - phalake paṭṭake vā abhilikhya māṃsāhāreṇa vā kṣīrāhāreṇa vā vidyā aṣṭasahasraṃ japtavyā / ālekhyā ca sarvālaṅkārabhūṣaṇī śyāmāvadātā vṛkṣāśṛtā ekavastrā muktakeśā, saṃraktanayanā īṣismitamukhā sādhakaṃ tarjāyamānā dakṣiṇahastena vāmena pāṇinā vṛkṣaśākhāmavalagnā sarvāṅgaśobhanā vicitrapaṭṭanivastā / tasyeva krodharājasya paṭasyāgrataḥ unmanā uttarāmukhaṃ sthitvā palāśakāṣṭhairagniṃ prajvālya gugguluguṭikānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt trisandhyaṃ yāvat sapta divasāni / tataḥ saptame divase udārāṃ baliṃ kṛtvā ghṛtapradīpāṃśca prajvālya mantraṃ japatā tāvat tiṣṭhet yāvadardharātram / tataḥ sā yakṣiṇī svayameva mahāvabhāsaṃ kṛtvā svarūpeṇāgacchati / āgatā ca bravīti / kiṃ mayā kartavyam iti / tataḥ sādhakena vaktavyam - bhāryā me bhavasva iti / evamastviti kṛtvāntardhīyate / tataḥprabhṛti bhāryā bhavati / sarvakāmadā svabhavanaṃ nayati / rasāyanaṃ prayacchate / yat pītvā divyarūpī bhavati mahāyakṣapratispardhī / yadi nāgacchati dvitīye vāre krodharājasahitaṃ japenniyatamāgacchati / na ceducchuṣyaṃ mṛyate //

naṭṭāyā mantraḥ - om naṭṭe śuklāmbaramālyadhāriṇi maithunapriye svāhā / etasyaiṣa eva vidhiḥ /

bhaṭṭāyā mantraḥ - om bhaṭṭe bhaṭṭe ālokini kiṃ cirāyasi ehyehi āgacchāgaccha mama kāryaṃ kuru svāhā / eṣā vināpi paṭena siddhyate / śiraḥsthāne maṇḍalakaṃ kṛtvā gugguludhūpaṃ dahatā vidyāmaṣṭasahasraṃ japet / mauninā ekākinā śucinā dvāraṃ pidhāya māsena rātrau niyatāmāgacchati / āgatā ca kāmayitavyā bhāryā bhavati sarvakāmadā / yadyasau bhavanaṃ praviśate pañcavarṣasahasrāṇi jīvati / na cedatraiva jambūdvīpe vicarati / pañcavarṣaśatāni jīvati / tayā sārdhaṃ krīḍati / sarvājñāṃ sampādayati / tena saha yatreṣṭaṃ tatra gacchati / rasāyanamanuprayacchate / iṣṭabhāryevāvahitādhyāśayaṃ karoti //

revatyā mantraḥ - namaḥ sarvayakṣīṇām / om rakte raktavabhāse raktānulepane svāhā /

revatyā yakṣiṇī śreṣṭhā lalantyā maithunapriyā /
īṣid raktena vastreṇa nīlakuñcitamūrdhajā // Mmk_52.[3].1 //

sarvāṅgaśobhanā yakṣī kāmabhogaratā sadā /
kāmadā bhogadā nityaṃ varadāṃ tām abhinirdiśet // Mmk_52.[3].2 //

pūrvavat paṭamabhilikhya etasyā ayaṃ viśeṣaḥ - raktapaṭṭanivastā raktapaṭṭāṃśukottarīyā raktāvabhāsā ca varṇataḥ /

mekhalāyāḥ mantraḥ - om mekhale mahāyakṣiṇi mama kāryaṃ sampādaya svāhā //

sumekhalāyā mantraḥ - om mekhale sumekhale mahāyakṣiṇi sarvārthasādhani om samayamanusmara svāhā //

Vaidya 442

ālokinyā mantraḥ - om lokini lokavati svāhā / eteṣāmeta eva vidhiḥ //

tamasundaryāyā mantraḥ - om ghuṇu guhyake ghuṇu ghuṇu guhye ehyehi guhyake svāhā / asyopacāraḥ na / etāyā paṭavidhāno 'sti ādau tāvat śucinā śucivastraprāvṛtena pūrṇamāsyāṃ vivikte sthāne dvāraṃ pidhāyitvā andhakāre ālokavarjite vidyāṃ daśasahasrāṇi japet / pūrvasevā kṛtā bhavati / tataḥ sādhanamārabhet / pūrvamāsyādārabhya yāvadaparā pūrṇamāsī atrāntare karma bhavati / rātrau śayanakāle śayyāmārūḍhaḥ pracchanne guptapradeśe ekākinā dvāraṃ pidhayitvā saṅkucitakarṇikāṃ vānapuṣpaṃ ca kaṭutailena miśrayitvā hastau pādau prakṣālayitvā dakṣiṇaṃ bāhumaṣṭaśatābhimantṛtaṃ kṛtvā svapet monī / evaṃ pratyāhaṃ yāvat paurṇamāsyāt / tato 'rdharātre niyatamāgacchati / āgatā ca na mantrāpayitavyā / tūṣṇībhāvena kāmayitavyā ṣaḍbhiḥ māsaiḥ / yadā mantrāpayati tadā mantrayitavyam / tataḥ prabhṛti siddhā bhavati / bhāryā bhavati sarvakāmadā / divyaṃ cāsya sukhasaṃsparśam adarśanenaiva sarvakāryāṇi sampādayati / rasarasāyanāni samprayacchati / pṛṣṭhamāropya sumerumapi nayati / rātrau jambūdvīpaṃ bhrāmayati / yojanaśatasthitamapi śatruṃ ghātayate / yathājñaptā tat sarvaṃ sampādayati / varjayitvā parastriyābhigamanam / sarveṣāmayaṃ vidhāna parastrīṃ nābhigacchet / tenaiva saha saṃvaset / yadi gacchenmaraṇonmattiṃ vā prayacchante / eṣā andhārasundarī nāma yakṣiṇī / anekayakṣīśatasahasraparivṛtā / dine dine ekaikāṃ yakṣiṇīṃ kṣaviṭiṃ preṣayati / siddhā satī sarvasādhakānāṃ anekamantraparivārāṃ ca sarvayakṣīṇāṃ ca maharddhikā ttamāvṛtā / sarveṣāmeva eva vidhiḥ / kiṃ tarhi teṣāṃ darśanaṃ bhavati / etasyā darśanaṃ na bhavati //

andhāravāsinī nāma yakṣīṇāṃ maharddhikā /
guhāvāsinī naravīrā kumārī lokaviśrutā // Mmk_52.[4].1 //

madhuyakṣī manojñā ca saptamā surasundarī /
ityetāḥ sapta yakṣiṇyaḥ sattvānugrahakārikāḥ // Mmk_52.[4].2 //

paryaṭanti imaṃ lokaṃ kṛtsnāṃ caiva medinīm /
īṣit kṣaṇamātreṇa utpatanti surālayam // Mmk_52.[4].3//

saṅgrāmaṃ devadaityānāṃ yuddhyante ca maharddhikāḥ /
dharmiṣṭhā karuṇāviṣṭāḥ sattvakāmāḥ suvatsalāḥ // Mmk_52.[4].4//

sattvānāṃ hitakāmyarthaṃ paryaṭanti mahītale /
na tāsāṃ kiñci duḥsādhyaṃ sarvakarmakarāḥ śubhāḥ /
sattvānāmupabhogārthaṃ bodhisattvena bhāṣitā // Mmk_52.[4].5//

guhyavāsinyā mantraḥ - om guhile guhamati guhavāsi ānaya bhagavati mayāntikaṃ samayamanusmara svāhā / khadirakāṣṭhairagniṃ prajvālya pṛyaṅgupuṣpāṇāṃ ghṛtāktānāṃ aṣṭasahasraṃ juhuyāt trisandhyaṃ māsamekam / pūrvasevā kṛtā bhavati / tataḥ paścāt sādhanamārabhet / phalake vā paṭṭake vā kuḍyāyāṃ vā aśleṣakairvarṇakaiḥ navabhājanakūrcakaiḥ / ādau tāvat parvatarājā sumerurlikhāpayitavyaḥ (Vaidya 443) caturasraḥ catuḥśṛṅgocchṛtaḥ saptaparvatapaṅktipariveṣṭitaḥ / teṣāṃ parvatānāmante guhaḥ parvataniḥśṛtaḥ ālikhitavyam / tatrasthā divyarūpiṇī sarvālaṅkārabhūṣitā ekākinī yakṣiṇī guhavāsinī nāma likhāpayitavyā paṭṭavastranivastā paṭṭāṃśukottarīyā kanakavarṇā vicitracārurūpī taṃ tādṛśaṃ paṭamabhilekhya śucau pradeśe śucinā kṣīrāhāreṇa vidyāṃ daśasahasrāṇi japet / mahāpūjāṃ kṛtvā yathāśaktito vā tato japānte mahāvabhāsaṃ kṛtvā divyarūpī yakṣiṇī svayamevāgacchati / āgatāyā jātīkusumaiḥ śvetacandanodakavyatimiśraiḥ argho deyaḥ / tataḥ sā bravīti - vatsa kiṃ karttavyam / vaktavyam - mātā me bhavasveti / kṛtvāntardhīyate / na ca tatra cittaṃ dūṣayitavyam / nāpi kāmopasaṃhitaṃ prārthayitavyam / āryā sā maharddhikā ca kāma prārthayati na siddhyate / tataḥ prabhṛti mātṛvat sarvakāryāṇi karoti / aṣṭaśataparivārasya bhaktācchādaṃ prayacchate / viṣamasthasya trāyate / mahāvanyaparvatasyoparisthitasyāpi sarvakāryāṇi sampādayati / kāmitaṃ ca bhojanamanuprayacchate / rasarasāyanādīn sarvamanuprayacchati / yatheṣṭaṃ cānuvarttate / kuṭikuṭādīmabhinirmiṇoti / suvarṇasahasramanuprayacchati dine dine / sarvaṃ vyayīkarttavyaṃ tadaha eva / yadi na karoti cchinno bhavati / sarveṇa sarvaṃ bhavati /

aparamapi karma asyā / asyaiva paṭasyāgrataḥ khadirakāṣṭhairagniṃ prajvālya vigatārcidhūmavigataiḥ aṅgāraiḥ dakṣiṇahastatale manacchilayā pratikṛtimabhilikhya nāma ca puruṣasya striyā vāmahastatale tatraivāṅgārarāśau tāpayet mantraṃ japatā / yojanaśatādapi striyamānayati / yaducyate tat sarvaṃ kārayati / rātrau etat karma / na divā //

naravīrāyā mantraḥ - om naravīre svāhā / tathaiva etasyā patamabhilikhya varjayitvā guhālayaṃ aśokavṛkṣāśṛtā likhāpayitavyā / etasyāḥ ayaṃ viśeṣaḥ - sarvaṃ tathaiva karma yathā guhavāsinyā / ayaṃ ca vaktavyā - bhaginyāsveti //

etasyāparo 'sti karma / candragrahe suvarṇagairikāṃ bhūrjapatreṇa veṣṭayitvā mukhe prakṣipya tāvajjaped yāvaccandro mukta iti / tataḥ suvarṇagairikayā yasyā nāma likhati striyasya vā āyojanaśatāsthitā apyānayati / prabhāte tatraiva nayati / bhaginīva kāryāṇi karoti / āpatsu mahārakṣāṃ karoti / sarvāṇyeva striyāṃ jāpamātreṇa vaśīkaroti / naravīrāyā eṣa vidhiḥ //

yakṣakumārikāyā mantraḥ - om yakṣakumārike svāhā / asyāayamupacāraḥ - gorocanena bhūrjapatre likhāpayitavyā / kumārī ardhabarbarāśirā sarvālaṅkārabhūṣitā ekavastrā dakṣiṇahastena bījapūrṇāvasaktaphalā vāmahastenāśokavṛkṣaśākhāvalagnā / tādṛśaṃ bhūrjapatraṃ śirāsthāne upari sthāpayitavyam / guhye pradeśe ekākinā ca svaptavyam / śvetacandanena ca maṇḍalakaṃ kṛtvā trisandhyaṃ jātīkusumairabhyavakīrya gugguludhūpaṃ dahatā vidyāmaṣṭasahasrakam japet yāvanmāsamekam / tato pūrṇamāsyāṃ jātīkusumaiḥ mahatī pūjāṃ kārayitvā ghṛtapradīpāṃśca nivedyāṃśca datvā kuśaviṇḍakopaviṣṭena rātrau tāvajjaped yāvat svarūpeṇaiva kumārī pañcaśataparivārā vaiśravaṇasya duhitṛ āgacchati / sarvaṃ taṃ diśābhāgamavalokayitvā svarūpeṇāntarikṣe tiṣṭhati / sā evamāha - kiṃ (Vaidya 444) mayā karttavyam / tataḥ sādhakena vaktavyam - trayāṇāṃ vārāṇāmanyatamamekaṃ varaṃ prārthayitavyā / mātṛtve bhaginītve bhāryātve ca / yadi mātā bhavati / na cittaṃ dūṣayitavyam / dūṣayato vināśa upajāyate / mātṛvad vartayitavyā / sā ca mātā pañcaśataparivārasya bhaktācchādanamalaṅkaraṇaviśeṣāṇi ca sarvatra cintitamātreṇaiva sampādayati / dine dine dīnārasahasraṃ dadāti / atraiva jambūdvīpe vicarataḥ sarva sampādayati / bhaginī bhavati tadā yojanaśatādapi strīyamānayati / tatraiva nayate / bhaginīvat sarvakāryāṇi sampādayati / atha bhāryā bhavati svabhavanaṃ bhavate / divyaṃ varṣasahasraṃ jīvati / yadā mṛyate tadā āḍhyakulopapattiḥ / sarvājñāṃ bhāryeva sampādayati //

vadhūyakṣiṇyā mantraḥ - om niḥ / eṣā vadhuyakṣiṇī / asyā mupacāraḥ - śvetacandanena dakṣiṇāṃ bāhumupalipya vāsataḥ kuṅkumera sahasrābhimantritaṃ kṛtvā rātrau ekākinā mauninā pracchanne pradeśe dvāraṃ pidhāya pañcāṣṭau vibhītakaphalāni tilataile prakṣipya pathet / taṃ tailaṃ gṛhītvā vidhītakaphalāṃ parityajya nave māṇḍe sauvarṇe rājate tāmre mṛnmaye vā sthāpya pādānte śayyāyāṃ sahasrābhimantritaṃ kṛtvā anenaiva mantreṇa ekākṣarayakṣiṇyā andhakāre vivikte śayane puṣpābhikīrṇe svaptavyam / āgatya cāmānuṣīṃ pādau mrakṣayati / divyamukhaṃ sparśakomalahastatalā / yasya sparśanādeva divyaṃ sukhasaṃsparśanidrāmupajāyate / yena sūryodaye 'pi rātryante duḥkhena pratibudhyate / pratibuddhāpi san tadeva cintayet / na ca kāmayitavyā nāpi mantrāpayitavyā / ṣaḍbhirmāsaiḥ siddhā bhavati / tataḥ sā divyarūpī abhinavabadhvā vayātsamānā paricārikaiḥ parivāritā pradīpahastā svaprabhodyotitālokā śayanāsanaparigṛhītā vicitrābharaṇojjvalā āgatya ca mantrāpayate / kāmabhogopakaraṇaparigṛhītā āgatya ca sādhakaṃ kaṇṭhe paripvajate / tataḥprabhṛti iṣṭabhāryeva manuvarttate / āgatā ca kāmayitavyā rātrau paricarya prabhāte 'ntardhīyate / śayyāyāṃ muktāhāraṃ tyajya suvarṇasahasramūlyaṃ dine dine parityajya gacchati ca / sarvaṃ niravaśeṣaṃ vyayīkarttavyam / yadi kiñcit sthāpayati bhūyo na bhavati / na kasyacit kathitavyam / yadi kathayati bhūyo nāgacchati / anarthaṃ vā kurute / māraṇāntaṃ paramaguhyakā hyete paramagopyā na dvitīyasattvamārocanaṃ kṣamante / mātāpitṛsuhṛtsvāmibāndhavānāmapi nārocayitavyam / antaśaḥ paśusyāpi tiryaggatānāṃ prāṇināṃ nāropayitavyam / paramaguhyametat / sarvaguhyakānāṃ sarvayakṣiṇīnāṃ ca eṣa eva vidhānā / siddhā api asiddhā bhavanti / yadyārocayate / anyastrīmaithunābhigamanaṃ ca bhāryāyā ca varjayet sadā //

manojñāyā mantraḥ - om manohare madonmādakari vicitrarūpiṇi maithunāpreye svāhā / asyāmupacāraḥ - udyānavāṭikāyāṃ aśokavṛkṣasyādhastāt savibhaktāṃ kuṭiṃ kārayitvā aguptatarāṃ kṛtakavāṭārgalaprākārocchritāṃ śucinā lakṣamekaṃ japet / tataḥ karmamārabhet / mahāvasāṃ saṅgṛhya śmaśānavoṭakena vartiṃ kṛtvā dvāraṃ pighayitvā pradīpaṃ prajvālayet / sadaśaṃ ca vastraṃ keśāpagataṃ bahirdvāra sthāpayet / pratyagraṃ rātrau sā nagnikāgatya taṃ vastraṃ nivāsya praviśate mānuṣastrīrūpiṇī bhūtvā / tataḥ sādhakaḥ tena sārdhaṃ ramate yāvat pradīpaṃ jvalate / nirvṛte pradīpe 'ntardhīyate / tasmiṃ (Vaidya 445) vastre suvarṇamekaṃ baddhvā vastraṃ parityajyaśayyāyāmapakramati / atha sādhakastāṃ haste gṛhṇāti / aṅguleyikaikāvamuñcyāvakramate / atha kaṇṭhā divyamuktāhārāṃ atha bāhāt kaṭakaṃ kaṭyāṃ mekhalāṃ padbhyāṃ nūpuraṃ śīrṣe maṇiṃ evamanyatarānyataraṃdivyamābharaṇamekaṃ yatra yatra gṛhyate tatra tatrānuprayacchati / avadhyāṃ gacchati cāgacchati ca / evaṃ pratyahaṃ niravaśeṣaṃ vyayīkarttavyam / evaṃ yāvadbhirmāsaiḥ mantrāpayati tadā mantrayitavyam / bhāryā bhavati / nityasthā rasāyanaṃ prayacchati yaṃ pītvā dīrghakālaṃ jīvati / manasā dhyātvā khadirakīlakaṃ bhūmau nikhānayet / divyaṃ vimānamupapadyate / uddhṛte 'ntardhīyate / asyāyā mantraḥ dvitīyamasti / om mahānagni nagnije svāhā tenaiva dīpaṃ prajvālya anena mantreṇāṣṭaśatābhimantritaṃ kṛtvā kārayet / niyatamāgacchati / kīlakaṃ cābhimantrya nikhānayet / uddhṛte dīpe nirvṛte cāntardhānaṃ kīlakaṃ mānuṣaṃ vasākīlaṃ ca so śṛṅge gavalamahiṣaśṛṅge vā śmaśāne cailavartinā voḍhavyam / deśāntare / yatreṣṭaṃ tatra dadāti / svayaṃ vā karoti / na ca mantrā dātavyā / atha dadāti chinnavidyo bhavati / yasya dadāti tasyaiva tat sampadyate / yatra bābhirucitaṃ yatra vā sthāne gupte karoti / eṣā siddhiḥ āvarttya nāpagacchati / anyāṃ vā ramāpayate / kintu taiḥ sārdhaṃ na mantrayati / anyastrīdarśanābhirucitaṃ manasepsitaṃ tadānurūpī tasyopasaṅkramato hyapūrvasya sādhakavaśāditi //

surasundaryāyā mantraḥ - om surasundari svāhā / asyāmupacāraḥ - khadirakāṣṭhairagniṃ prajvālya ghṛtāhutīnāṃ aṣṭasahasraṃ juhuyāt / trisandhyaṃ māsamekaṃ śuklapūrṇamāsyāṃ kuśaviṇḍakopaviṣṭaḥ śucinā śucau deśe mantraṃ tāvajjapedrahasi yāvadardharātre niyatamāgacchati / tato mātā bhaginī bhāryā yathaiva pūrvaṃ tata sarvaṃ karoti sarvaṃ ca vistarato vaktavyam //

ityetāḥ sapta yakṣiṇyaḥ vajrapāṇisamājñayā /
paryaṭanti mahīṃ kṛtsnāṃ trailokyaṃ ca surāsuram // Mmk_52.[5].1 //

viceruḥ kṛpālubhyo marttyānāṃ maithunapriyāḥ /
ke 'pi dāryāstathā bālā mūḍhāścāparayakṣikā // Mmk_52.[5].2 //

paryaṭanti tathā rātrau siṃhakāmyaparā hitā /
bālānāṃ jīvanāśāya lolupā māṃsabhojikā // Mmk_52.[5].3 //

tathā rudhiragandhena jambūdvīpaṃ hi māgatāḥ /
prāṇāparodhikā yakṣī nityaṃ sā śoṇitapriyā // Mmk_52.[5].4 //

paryaṭanti gṛhāṃ sarvāṃ ārakṣāmṛtakasūtakām /
teṣā nigrahamityuktaḥ samayo 'yaṃ samprakāśitaḥ // Mmk_52.[5].5 //

yathā saṅgraharāgaṃ ca nibandhyaṃ ceha bāliśām /
tathā sarvamidaṃ proktaṃ sattvānāṃ hitakāraṇāt // Mmk_52.[5].6 //

Vaidya 446

maithunārthī yathā mantrī rāgāndho mūḍhacetasaḥ /
mantrairākṛṣya bhuñjīta yakṣīṃ vā atha rākṣasī /
nāgī ca matha gandharvī daityayoṣimatha kinnarīm // Mmk_52.[5].7 //

pātālabhavanaṃ ramya asurāṇāṃ purottamam /
praviśet tatra mantrajñaḥ yatra strīṇāmasaṅkhyakam /
tatra gatvā vaset kalpa mantrajño mantrajāpinaḥ // Mmk_52.[5].8 //

maitreyo nāma sambuddhaḥ yadā buddho bhaviṣyati /
tadāsau śroṣyati saddharmaṃ śrutvā mukto bhaviṣyati // Mmk_52.[5].9 //

surakanyāsurīṃ caiva vidyādharavarāṅganām /
mantrairākṛṣya bhuñjīta divyasaukhyaratiṃ tadā // Mmk_52.[5].10 //

jambūdvīpagato mantrī tatraivānayate sadā /
śucisthāne tadā gupte śaucācārarataḥ sadā // Mmk_52.[5].11 //

mūḍhānāmuttamā siddhiḥ kadācit tena jāyate /
vinmūtramaśucisthānaṃ sadā durgandhipūtikam // Mmk_52.[5].12 //

vyādhiduḥkhaṃ tathā śokaṃ maraṇāntaṃ duḥkhabhājanam /
viyogaṃ ratisampṛktaṃ na spṛśenmānuṣīṃ striyām // Mmk_52.[5].13 //

anityaduḥkha tathā śūnyariktastucchamaśāśvatam /
vālamullāpanaṃ cāpi saṅkalpajanitodbhavet // Mmk_52.[5].14 //

na gacchet kāmato mantrī sarvakāmāmanādijām /
teṣāṃ viratimityukto vimuktiḥ teṣu siddhitām // Mmk_52.[5].15 //

sidhyante tasya mantrā vai ye viraktā tu kāmataḥ /
vinmūtrarudhirāsiktāṃ + + + caiva pūjitām // Mmk_52.[5].16 //

jarāmṛtyusuśokāṃ ca na spṛśenmānuṣīṃ tanum /
na bhejenmaithunaṃ tatra mohāndhā rāgacetasām // Mmk_52.[5].17 //

na siddhirlabhyane mantrāṃ teṣu sevī sadāśucī /
mantrajño mantrajāpī ca saprajño 'tha jitendriyaḥ /
śaucācārarato dhīraḥ sarvamantro 'pi hi sadā // Mmk_52.[5].18 //

padmoccā samodā ca ajitā cāpi jayā sadā /
śyāmāvarta tathā yakṣī ityetā yakṣimaharddhikā // Mmk_52.[5].19 //

padmoccāyā mantraḥ - om padmocce svāhā // asyāḥ kalpaḥ - gaṅgākūle samudrataṭe vā udyānapuṣpavāṭikāyāṃ madhye uḍayaṃ kṛtvā śucitaraṃ ātmanā ca śucirbhūtvā śilāpaṭṭakākāraṃ mṛṇmaye kṛtvā tatraiva rātrau dvāraṃ pidhayitvā sarvakāmabhogyādyupakaraṇānyupahṛtya tatraivātmasamīpe yakṣiṇyāṃ (Vaidya 447) śayyāṃ kalpayet / tato vidyāṃ daśa sahasrāṇi japet / evaṃ yāvanmāsābhyantareṇa niyatamāgacchatīti / āgatā ca kāmopabhogyā bhavati bhāryā / divyaṃ ca muktāhāraṃ śayyāṃ parityajya prabhāte gacchati / evaṃ yāvad dinedine ṣaḍbhirmāsaiḥ nityasthā bhavati / tanmuktāhāraṃ na grahetavyam / yadiḥ gṛhṇāti tanmātra evamupapadyata / dīnāralakṣamūlyaṃ tat hāraṃ maṇiratnopaśobhitaṃ ṣaṭbhirmāsairatikrāntaiḥ nityasthā bhavati bhāryā sarvakāmadā / yathā rūpamabhilaṣitaṃ tathā rūpaṃ kṛtvāṃ upatiṣṭhate / yathābhirucitamātmānamabhinirminoti / sādhakasyecchayā sarveṣāṃ yakṣīṇāmayaṃ vidhānaḥ yathā nirdiṣṭānāṃ atra anyatra //

jayāya mantraḥ - om jaye sujaye jāpayati sarvakāryāṇi kuru me svāhā /

kanakābhā citrāṅgī nīlakuñcitamūrdhajā /
sarvāṅgaśobhanā devī bhomya ca subhagā śubhā // Mmk_52.[6].1 //

priyaṃvadā pramadāśreṣṭhā surūpā cārudarśanā /
praśastākāraruḥ śukraḥ sarvalokasupūjitā /
īṣidraktena vastreṇa jayāṃ tāmabhinirdiśet // Mmk_52.[6].2 //

asyāḥ kalpaḥ - ādau lakṣamekaṃ japet / pūrvasevā kṛtā bhavati / tato mahāraṇyaṃ praviśya phalāhāraḥ tāvajjapedyāvat svarūpeṇopatiṣṭhate / āgatā ca bravīti - kiṃ karomī ti / yadi mātā bhavati / mātṛvat sarvāśāṃ paripūrayate / rājyaṃ dadāti / mahādhanapatiṃ karoti / dīrghāyuṣkatāmadhitiṣṭhate / atha bhaginī yathepsitaṃ strīmānayati yājanasahasrasthitāmapi / dīnāralakṣaṃ dine dine dadāti / sa ca vyayīkartavyaḥ / atha bhāryā bhavati svabhavanaṃ nayate divyavimānābhirūḍho tayā sārdhaṃ ramate / dīrghakālaṃ triṃśad varṣasahasrāṇi yatheṣṭaṃ vicarate / mahāyakṣapratirūpo bhavati //

pramodāyā mantra - om ṣṭhrīḥ / hrīṃḥ mahānagni hūṃ phaṭ svāhā / asyāḥ kalpaḥ - ardharātre aparimāṇo jāpaḥ kartavyaḥ / bhūyo nidrāṃ gacchet / māsābhyantareṇa niyatamāgacchati / bhāryā bhavati sarvakāmadā / dinedine pañcaviṃśati dīnārāmanuprayacchati / ātmanā ca saṅkośaṃ dīrghakālaṃ ca jīvāpayati //

evamaparimāṇāni yakṣiṇī śatasahasrāṇi bhavanti / evaṃ piśācāḥ piśācamaharddhikāḥ nāgakanyāḥ asurakanyāḥ apsarā surayoṣid daityakanyā / evaṃ vidyādharīṇāṃ sarveṣāṃ sarvataḥ mānuṣīṇāmamānuṣīṇāṃ ca mantrāṇi bhavanti / asaṅkhyeyāni tathaiva yakṣāṇāṃ devānāṃ nāgānāṃ ṛṣīṇāṃ gandharvāṇāṃ asurāṇāṃ pretānāṃ rākṣasānāṃ ca mahābrahmaṇaḥ maheśvarasya mahāviṣṇoḥ mātarāṇāṃ aindrāṇi cāmuṇḍivārāhipramukhānāṃ mantrāṇi bhavanti pṛthakpṛthak sarve ca samaye ākṛṣṭāḥ iha krodharājena yamāntakena ānītā grastā samaye sthāpitā mañjughoṣasyopanāmitā anuparivārā anupūrvasthitā paricārikā sarveṣāṃ saṃkṣepataḥ yatra pratimā svayaṃ vā pratikṛtiṃ kṛtvā krodharājānaṃ yamāntakaṃ tāvajjapedyāvat pratibimbaṃ prakampya pracalate prasvidyati vā / ayaṃ svarūpeṇāgacchante / yaducyate tat sarvaṃ sampādayante //

Vaidya 448

evaṃ yāpi tāḥ catuḥkumāryaḥ mahāyakṣiṇyaḥ bhrātuḥ tumburusametā divyarūpiṇyaḥ amburāśisamāśritāḥ nauyānasamārūḍhāḥ sarvalo(ka)supūjitā sattvānugrahakārikāḥ teṣāmapyeṣa eva vidhiḥ / yaduta

paṭabhittiphalake samākīrṇo likhitāpi vā /
nauyānasamārūḍhā bhrāturjyeṣṭhānuneyikā // Mmk_52.[7].1 //

ambudhe antargatā kanyā caturevasamānugā /
teṣāṃ pracchannataḥ sthāpya krodhaṃ jāpya samārabhet // Mmk_52.[7].2 //

calaḥ kampaḥ tathā svedaḥ jāyateṣu ca sarvataḥ /
tataḥ siddhā iti jñātvā mantrajāpī japaṃ tyajet // Mmk_52.[7].3 //

svarūpeṇaiva rātryante kathayanti śubhāśubham /
sarvathā sādhakā te vai bhavante ha sajāpine // Mmk_52.[7].4 //

sarvaṃ kurvanti ājñaptāḥ krodhamākṛṣṭamūrcchitāḥ /
somādyairgrahavarairnityaṃ ṛṣibhiḥ rākṣasaistathā // Mmk_52.[7].5 //

piśācairgaruḍaiścāpi supūjitā te maharddhikāḥ /
maheśvarādyaistathābhūtaiḥ pūjitā te maharddhikāḥ // Mmk_52.[7].6 //

etaiśca bhāṣitā kalpā mantratantrāḥ savistarāḥ /
te tu sarve prayoktavyā sakalpā kalpavistarāḥ // Mmk_52.[7].7 //

sarve te krodharājasya vaśe tiṣṭhantyayatnataḥ /
yāvanti kecinmantrā vai ucchuṣyā kaśmalodbhavāḥ // Mmk_52.[7].8 //

sarve te krodharājasya niyuktā te prakāśitā /
āryā ye ca mantrā vai viśiṣṭā sarvatogatāḥ // Mmk_52.[7].9 //

utkṛṣṭāḥ pravarā hyagrāḥ bhāṣitā jinavaraistathā /
tathā mantradhare mantrā mayā caiva prabhāṣitā // Mmk_52.[7].10 //

ye cānye mantramukhyāstu kuleṣveva hi pañcasu /
bhāṣitā jinaputraistu laukikāścāpi maharddhikā // Mmk_52.[7].11 //

sarvāṃstāṃ samākṛṣya krodharājo maharddhikaḥ /
sarveṣāṃ mantratantrāstranibaddhāste iha śāsane // Mmk_52.[7].12 //

yo yeṣāṃ vidhirākhyātaḥ tenaivāyaṃ niyojitaḥ /
krodharājā yamāntastu utkṛṣṭaḥ sarvakarmikaḥ // Mmk_52.[7].13 //

tārāṃ ca bhṛkuṭī caiva tathā paṇḍaravāsinīm /
mahāśvetāṃ tathā vidyāṃ māmakyāṃ kuliśodbhavām // Mmk_52.[7].14 //

Vaidya 449

uṣṇīṣaprabhāṃ sarvalocanāṃ caiva devatām /
sarvāṃ tathāgatiṃ vidyāṃ mañjughoṣaṃ ca dhīmatam // Mmk_52.[7].15 //

mahāsthāmaṃ samantaṃ ca tathā padmavaraṃ prabhum /
yayāpi loke yakṣeśaṃ bodhisattvaṃ maharddhikam // Mmk_52.[7].16 //

yaduktaṃ jinaputraṃ tu sarvāṅgaṃ lokaviśrutam /
vajrasenaṃ suṣeṇaṃ ca matsutāṃ cāpi dhīmatām // Mmk_52.[7].17 //

mayā ye bhāṣitā mantrā nāvajñāṃ kārayejjapī /
te sarvā pūjayennityaṃ alaṅghyāsteṣu bhāṣitā // Mmk_52.[7].18 //

na japī yojayet tatra krodharājaṃ supūjitam /
vidyācchedaṃ na kurvīta teṣu mantreṣu sarvadā // Mmk_52.[7].19 //

sarvāṃścaiva yathā karmāṃ laukikāṃ mantradevatām /
umāśaṅkarabrahmādyāṃ hariṃ cāpi supūjitam // Mmk_52.[7].20 //

yathā tantreṣu mantrāṇāṃ sarveṣveva tathā kṛtā /
sarvaṃ ca sarvato mantrāṃ sarvaṃ caiva samārabhet /
sarvamantrapravṛttistu dṛśyate krodhasambhavā // Mmk_52.[7].21 //

eṣa mantro mahākrodhaḥ yamānto nāma nāmataḥ /
ākṛṣya ghātayet kṣipraṃ yamasyāpi mahātmane // Mmk_52.[7].22 //

vaivasvataṃ kṛtāntaṃ vai śakraścāpi mahātmanaḥ /
ākṛṣṭā vasitā ghīrā durdāntadamako prabhuḥ // Mmk_52.[7].23 //

eṣa mantro mahāmantraḥ kathito mañjubhāṇinā /
sarvakarmakaraḥ krūraḥ sarvamantraprasādhakaḥ // Mmk_52.[7].24 //

ityevamuktvā tataḥ śrīmāṃ vajrapāṇirmaharddhikaḥ /
praṇamya buddhaṃ mahāvīraṃ śākyasiṃhaṃ narottamam /
mantraṃ ca kāśrito vajrī mantraṃ bhāṣe maharddhikam // Mmk_52.[7].25 //

śṛṇvantu sarve sattvā vai sarvabhūtagaṇāḥ śubhāḥ /
sarvamaitragaṇādhyakṣā bhāṣe 'haṃ mantramuttamam // Mmk_52.[7].26 //

bhāṣitaṃ bodhisattvena mañjughoṣeṇa dhīmatā /
durdāntadamakaṃ ghoraṃ sarvaduṣṭanivāraṇam // Mmk_52.[7].27 //

vineyārthaṃ tu sattvānā bodhisattvena bhāṣitam /
ahaṃ ca bhāṣahe hyatra parṣanmadhye sudāruṇam // Mmk_52.[7].28 //

namaḥ samantabuddhānāṃ abhāvasvabhāvasamudgatānām / namaḥ pratyekabuddhāryaśrāvakāṇāṃ namo bodhisattvānāṃ daśabhūmipratiṣṭhiteśvarāṇāṃ bodhisattvānāṃ mahāsattvānām / tadyathā - om kha kha (Vaidya 450) khāhi khāhi duṣṭasattvadamaka asimusalapāśaparaśuhasta caturbhuja caturmukha ṣaṭcaraṇa gaccha gaccha mahāvighnaghātaka vikṛtānana sarvabhūtabhayaṅkara aṭṭahāsanādine vyāghracarmanivasana kuru kuru sarvakarmāṃ cchinda cchinda sarvamantrāṃ ākarṣākarṣaya sarvabhūtāṃ nirmatha nirmatha sarvaduṣṭāṃ praveśaya praveśaya maṇḍalamadhye vaivasvatajīvitāntakara kuru kuru mama kāryaṃ daha daha paca paca mā vilamba mā vilamba samayamanusmara hūṃ hūṃ phaṭ phaṭ sphoṭaya sphoṭaya sarvāśāpāripūraka he bhagavaṃ kiṃ cirāyasi mama sarvārthaṃ sādhaya svāhā //

eṣa saḥ mārṣāḥ sarvadevagaṇāḥ yamāntako nāma krodharājā yamarājānamapyānayati ghātayati śoṣayati pācayati damayati / evaṃ sarvamantrāṃ sarvadevāṃ kiṃ punarmānuṣaṃ prati duḥkhitam / daśabhūmipratiṣṭhitāmapi bodhisattvānānayati / kiṃ punarlaukikāṃ mantrām / evamaparimitabalaparākramo 'yaṃ krodharājā / evaṃ sarvamantratantrabhāṣiteṣvapi sarvakarmāṇi kurute / sarvamantrāṇā yathā yathā prayujyate tathā tathā karoti / paṭhitasiddha eṣa krodharājā yamāntako nāma parisamāpta iti //

āryamañjuśrīmūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt pañcāśatimaḥ yamāntakakrodharājāsarvavidhiniyamaḥ tṛtīyaḥ paṭalavisaraḥ parisamāpta iti //

namo buddhāya / samāptaṃ ca yamāntakasya krodharājasya kalpamiti //

Vaidya 451

Atha tripañcāśaḥ paṭalavisaraḥ / atha khalu bhagavāṃ śākyamuniḥ tasmāt samādhervyutthāya mahāsāgaropamāyāṃ parṣanmaṇḍalaṃ dharmaṃ deśayamānaḥ sarvasattvānāṃ sarvabhūtagaṇānāmagrataḥ sanniṣaṇṇāḥ tatra vajrapāṇipramukhānāmanekabodhisattvasaṅkhyeyasahasrāṃ śāriputrapramukhāṃ anekāsaṅkheyārhatsahasrāṃ vaiśravaṇapramukhāṃ asaṅkhyeyārcacāturmahārājikadevaputrāṃ śakrapramukhāṃ trāyastriṃśāṃ asaṅkhyeyadevaputrāṃ suyāmasantuṣitanirmāṇaratiparanirmitavaśavartibrahmakāyikabrahmapurohitamahābrahmaparīttābhāpramāṇābhāsvarairyāvat puṇyaprasavā bṛhatphalā tṛhātapākaniṣṭhā devānāmantrayate sma / śṛṇvantu bhavanto devasaṅghāḥ sarva bodhisattvāryaśrāvakāḥ

anityāḥ sarvasaṃskārā utpādavyayadharmiṇaḥ /
utpadya hi niruddhyante teṣāṃ vyupaśamaḥ sukham // Mmk_53.1 //

avidyāprabhāvāḥ sarve utpadyante sahetukāḥ /
sahetuṃ duḥkhamūlaṃ tu skandhā hyuktāḥ samodayāḥ // Mmk_53.2 //

teṣāṃ nirodhinī vidyā sukhahetusukhakriyām /
duḥkhaprahāṇamityuktaṃ saṃkṣepeṇa nivāraṇā // Mmk_53.3 //

tadeva trividhaṃ yānaṃ nirdiṣṭaṃ ca mayā iha /
anityaduḥkhamānātmāno kṣaṇikaṃ sarvasaṃskṛtam // Mmk_53.4 //

śūnyaṃ sadā sarvadā sarvaṃ nirdiṣṭaṃ bhavabandhanam /
tadvirāgā tridhā yānti ye sattvā gotranisṛtā // Mmk_53.5 //

bodhisattvāstadā buddhā pratyekāṃ bodhiniśritām /
tathā parehyaharahanno vītarāgā maharddhikā // Mmk_53.6 //

śrāvakīṃ bodhinisṛtya tridhā śāntigatā hi te /
eṣa dharmo samāsena nirdiṣṭo me śubhāśubham // Mmk_53.7 //

aśubhaṃ varjayennityaṃ sarvadā śubhamācaret /
ahiṃsāṃ sarvabhūtānāṃ yathā dharmo prakāśitaḥ // Mmk_53.8 //

eka eva bhavenmārga dharmāṇāṃ gatipañcake /
anāśravaśca yo dharmo bhūtakoṭisamāśṛtaḥ // Mmk_53.9 //

sa eṣa kathito mārgaḥ ādibuddhaiḥ purātanaiḥ /
mayāpi kathitaṃ sarvaṃ śāntanirvāṇagāminam // Mmk_53.10 //

dharmakoṭiṃ samāsṛtya bhūtakoṭiṃ tu labhyate /
akoṭī sarvadharmāṇāṃ bhūtakoṭimudāhṛtā // Mmk_53.11 //

eṣa dharmaḥ samāsena dvividhaiva prakāśitam /
śṛṇvantu sarve devā vai bodhisattvā maharddhikāḥ // Mmk_53.12 //

Vaidya 452

arhantaḥ śrāvakā mahyaṃ nirvāṇaṃ me yadā bhuvi /
abhūt sālavane madhye himavatkukṣisambhave // Mmk_53.13 //

nadyāṃ hiraṇyavatyāyāṃ mallānāmupavartate /
yamakaśālakavane madhye nirvāṇaṃ me bhaviṣyati // Mmk_53.14 //

yāvat saṃjñī tathā nagare caitye makuṭavardhane /
nadītīre sadā ramye nirvāṇaṃ me tadā bhuvi // Mmk_53.15 //

sarve vai bodhisattvāstu śrāvakāśca maharddhikāḥ /
devā nāgā tathā yakṣā lokapālā maharddhikā // Mmk_53.16 //

śakrabrahmasuyāmāśca akaniṣṭhādyāstathā pare /
sarveṣāṃ sannipātā vai tasmiṃ sthāne bhaviṣyati // Mmk_53.17 //

yamakaśālakavane tatra mallānāmupadartate /
gaṅgāyāmuttare tīre mahānadyāstathā pare // Mmk_53.18 //

himādrerdakṣiṇe bhāge abhūt sālavane vane /
apaścime me tathā śayyā tasmiṃ sthāne bhaviṣyati // Mmk_53.19 //

nadyā tīre tathā ramye hiraṇyākhye śubhe taṭe /
sarvadevasaṅghādyāṃ sannipāto bhaviṣyati // Mmk_53.20 //

manujaiḥ nṛpavaraiḥ sarvai manuṣyāmanuṣyasambhavaiḥ /
sarvabhūtaistathā martyai bāliśābāliśaistadā // Mmk_53.21 //

mahotsavamahotsāhaṃ tasmiṃ sthāne samāgamam /
kṛtamantramahaṃ divyaṃ maccharīre tu sāmiṣe // Mmk_53.22 //

nirāmiṣaṃ tu tadā sthāpya śāntimāpnoti nirvṛtim /
dharmakoṭiṃ parityajya bhūtakoṭiṃ tu saṃviśet // Mmk_53.23 //

apaścimā me tathā jātiḥ nagare kapilavāstuke /
śākyānāṃ ca kule mukhye jāto 'haṃ bhavacārake // Mmk_53.24 //

tato 'haṃ tyajya duḥkhātmyaṃ niryāto 'haṃ gṛhāttathā /
bahutīrthāṃ tathā sevya na ca prāpto mṛtaḥ punaḥ // Mmk_53.25 //

duḥkaraṃ ca mayā cīrṇaṃ kāyaṃ santāpya taścainam /
ṣaḍābdamuṣitaḥ bhraṣṭadehaṃ vāpi viśuṣkataḥ // Mmk_53.26 //

na ca kiñcinmayā labdhaṃ yena jñānamavāvṛtam /
tatotthāya mayā tatra āhāraṃ kṛtha śubhodanam // Mmk_53.27 //

devatāsūcitaṃ mārgaṃ gato 'haṃ tatra bhūtalam /
nadyā nairañjanātīre vṛkṣarāje suśobhane // Mmk_53.28 //

Vaidya 453

nānāpuṣpasamākīrṇe tatheraṇye 'tha bhūtale /
mahāvanaphalopete nānāvṛkṣasamudbhave // Mmk_53.29 //

mahānadī pariveṣṭyānte tarumūle tato hyaham /
yo svakaṃ dṛṣṭamātraṃ tu bhūbhāgaṃ dhṛtisaṃlabhe // Mmk_53.30 //

tathaivāhaṃ taṃ taruṃ dṛṣṭvā parṇaśākhopaśobhitam /
mahāvṛkṣaṃ mahācchāyaṃ mūlagūḍhopaśobhitam // Mmk_53.31 //

aśvatthe 'śvatthatāṃ gacchet tarumūle niṣadya vai /
dhṛtiṃ tatrābhivindāmi dhyānaṃ cāpi samādhikam /
prāptaṃ tatra anāśāṃ vai rātryante jātirantakam // Mmk_53.32 //

māreṇa bahudhā vighnā anekākārasuyojitāḥ /
bhagnasainyaparāvṛtya gato 'sau svabhavanaṃ punaḥ // Mmk_53.33 //

tadarthe mantratantrā vai bhāṣitā bahudhā punaḥ /
anekākāraprayogāśca dhyānā jñānāśca bhāṣitāḥ // Mmk_53.34 //

tridhā yānaṃ punastatra caritaṃ sarvasevitam /
pratipakṣā hi doṣāṇāṃ tridhā caiva prakāśitaḥ // Mmk_53.35 //

tatotthāya punargatvā burubilvāṃ śubhodakām /
snātvāmbhase tatra ṛṣiṃ pravrajya saśiṣyakām // Mmk_53.36 //

sattvārthaṃ bahudhā kṛtvā prakrānto 'haṃ tataḥ punaḥ /
punaḥ kāśipurīramyāṃ anupūrvyā samāviśet // Mmk_53.37 //

tatra sthāne tu gatvā vai parā buddhā maharddhikāḥ /
tatrāhaṃ sthito deśe jane kāśijane svayam /
pravartya cakraṃ sādharmyaśāntiṃ nirvāṇakārakam // Mmk_53.38 //

sasurāsuralokānāṃ gatiṃ pañcāsunisṛtām /
sarvabhūtasukhārthāya tatra dharma prakāśitaḥ // Mmk_53.39 //

ādibuddhaiḥ purā tatra dharmacakraṃ pravartitam /
mayāpi diśi tatra dharmacakro hyanuttaraḥ // Mmk_53.40 //

bhavamuktisukhārthāya sattvadoṣanivāraṇā /
pravarttya cakraṃ brāhmāṃ vai kṣemaṃ śāntaparāyaṇam // Mmk_53.41 //

bhavamārgavināśārthaṃ catuḥsatyasamādhijam /
āryāṣṭāṅgikaṃ mārgaṃ caturbrāhmavibhūṣitam // Mmk_53.42 //

sapratītya samutpādaṃ dvādaśākārakāritam /
avidyānirodhasaṃyuktaṃ vidyāmutpādanemijam // Mmk_53.43 //

Vaidya 454

bhrāmitā koṭitatthyaṃ vai bhūtakoṭisukoṭijam /
anulomavilomābhyāṃ gatimāhātmanemijam // Mmk_53.44 //

sampradeśaśivaṃ cakraṃ bahusattvā vimokṣa ca /
vimuñcya kāśipurīṃ ramyāṃ śrāvastyāhaṃ tadā game // Mmk_53.45 //

tīrthikānāṃ tathā varjyā prātihāryairvikurvataiḥ /
śaṅkaśye tathā kṛtvā ṛddhirjanapade tadā // Mmk_53.46 //

bahutīrthāyatanāṃ sthānāṃ sampratoṣya tadā punaḥ /
agnibhāṇḍe jane kṛtvā devāvataraṇaṃ śubham // Mmk_53.47 //

trāyastriṃśeṣu deveṣu śakrasaṃyojya dharmatām /
akaniṣṭhādyāṃ tathā devāṃ brahmādīśapurandarām // Mmk_53.48 //

savaiśravaṇayakṣendrāṃ caturmahārājakāyikāṃ sadā /
mattākaropamāṇāśca trivīṇāṃ māladhāriṇām // Mmk_53.49 //

devāṃ yaṇagaṇāṃ sarvāṃ bhaumāṃ divyāntarīkṣakām /
āryāṃ yathagaṇādhyakṣāṃ sarvāṃścaiva surāsurām // Mmk_53.50 //

kṛtvā dharmaphale yuktāṃ nirvāṇānugasatrivām /
śreyasaiva tadā yojyā bahuprāṇāmacittakām // Mmk_53.51 //

asaṅkhyā gaṇanā teṣāṃ saṃsārāntādanantakām /
mahāsāhasralokānāṃ dhātvādhyāmacittakām // Mmk_53.52 //

bahu sarvaṃ sadā satye bhūtārthe sanniyojya vai /
ihāhamāgatastatra śuddhāvāsopari sthitaḥ // Mmk_53.53 //

pravartya mantrasaddharmatridhāyānasamānugam /
sattvānāṃ vinayamāgamya kalparājamidaṃ punaḥ /
prakāśye bahudhā loke mañjughoṣasya dattavāṃ // Mmk_53.54 //

nirvṛte tu mayā loke śūnyībhūte mahītale /
mañjuśriyo 'tha sattvānāṃ buddhakṛtyaṃ kariṣyati // Mmk_53.55 //

ārakṣaṇārthaṃ saddharmāṃ jinendrāṇāṃ parinirvṛtā /
satatā rakṣaṇā nityaṃ mañjughoṣo bhaviṣyati // Mmk_53.56 //

mantraprabhāvanārthaṃ tu kathitaṃ kalpavistaram /
tasmiṃ kāle yugānte vai mahāghore sudāruṇe // Mmk_53.57 //

narādhipā mahākrirā parasparavadhe ratāḥ /
pāpakarmā durācārā alpabhogā tadā yuge /
bhaviṣyanti na sandeho tasmiṃ kāle yugādhame // Mmk_53.58 //

Vaidya 455

mamāgamya ca pūjārthaṃ abhūt sālavane vane /
nadīhiraṇyāvatītīre caitye makuṭabandhane // Mmk_53.59 //

parinirvṛte śayānaṃ me śāntadhātusamāsṛte /
citāmaropite dehe sambhoge bhogavarjite // Mmk_53.60 //

dṛṣṭveva tat purā karmaṃ māmebādbhutaceṣṭitam /
mayaiva vinayatāgamye buddhavaineyaceṣṭite // Mmk_53.61 //

caritaṃ taṃ śubhaṃ citraṃ smṛtvā sarve narādhipāḥ /
sarve pūjāṃ kariṣyanti sadevāsuramānuṣāḥ // Mmk_53.62 //

samāgatyatha bhūpālāḥ sarve pūjāmahotsavām /
kariṣyanti na sandehaḥ tasmiṃ kāle mamāntike // Mmk_53.63 //

citāmāropite dehe sāmiṣe guṇamudbhave /
aśubhānte śubhe caiva sarve puṇyavivarjite /
bhūtakoṭyo 'tha śūnyāste pañcaskandhasamodaye // Mmk_53.64 //

bahusattvā tu taṃ dṛṣṭvā mahāpuṇyārthe tu yojitā /
mahāśrāvakā mahātmānaḥ vītarāgā maharddhikā /
bodhisattvāstu sarve vai daśabhūmisamāśṛtā // Mmk_53.65 //

parivārya sthitā sarve sarve caivānukampakā /
sarve vai devasaṅghāstu āryā sapṛthagjanā // Mmk_53.66 //

sarve caitaṃ mahāpuṇyaṃ sthānaṃ caikatra māśritam /
cittaprasādaṃ pratilebhe 'nityaduḥkhārthamāśrayam // Mmk_53.67 //

sarve bhūtagaṇā tasthuḥ caityānte 'pi samīpataḥ /
pūjāṃ ca mahatīṃ cakre cucukrośa rurodanam // Mmk_53.68 //

mumucuḥ sāśrubindūni sabāṣpāṇi karuṇeritām /
evaṃ ca krośire sarve anityaṃ duḥkhaśūnyatām /
dharmaṃ dideśitavāṃ buddhaḥ sāmprate 'tha mahītale // Mmk_53.69 //

saivādya munivarāḥ śreṣṭhaḥ saptamo ṛṣipuṅgavaḥ /
śākyajaḥ sarvasattvāgryo darśanaṃ tasya apaścimam // Mmk_53.70 //

sa eṣa bhagavāṃ śete anityaduḥkhābhibhāṣiṇaḥ /
śūnyaparamārthamākhyāyī ādiśāntārthabhāṣiṇaḥ /
kimarthaṃ devasaṅghā bho na prabodhayata taṃ prabhum // Mmk_53.71 //

āgatā iha sarve vai buddhaputrā maharddhikā /
dharmārthikā mahāvīrā śrāvakāśca maharddhikā // Mmk_53.72 //

Vaidya 456

sarve vai duḥkhitā sattvā mānuṣāśca surāsurāḥ /
samayo vartate hyatra dharmacakrānuvartane // Mmk_53.73 //

utthātu bhagavāṃ kṣipraṃ buddhavelānuvartaneḥ /
mahāsāgare cale vollaṅghyā munitadgataiḥ // Mmk_53.74 //

na cāvamanyāṃ bahūṃ sattvāṃ cirakālaṃ samobhije /
dhyānaṃ vimokṣa saṃsestu śāntanirvāṇamārge // Mmk_53.75 //

niṣeptuṃ vā bhūtato muniḥ ............ /
evamprakāraṃ hyanekāṃ bahupralāpāṃ pralapavaṃcūre // Mmk_53.76 //

tūṣṇīmbhūtātha sarve vai devasaṅghā maharddhikā /
ākrandamatulaṃ kṛtvā sapraṇāmā tatasthire // Mmk_53.77 //

cakūcu viraḥ mutkośya sāśrukaṇṭhā sagadgadā /
saśokācittamanaso brahmādyāḥ sasurāsurāḥ /
manujā narādhipāḥ sarve niṣaṇṇāstatra mahītale // Mmk_53.78 //

aparaḥ śākyajo muktaḥ vītarāgo maharddhikaḥ /
jñānino devadevasya buddhasyaiva mahātmane // Mmk_53.79 //

aniruddho nāmato bhikṣuḥ anujo 'sau manujaḥ śubhaḥ /
susūkṣma nipuṇo vyaktaḥ gītanītiviśāradaḥ /
parivārito rahamukhyaistu anekaiścāpi narādhipaiḥ // Mmk_53.80 //

sa bhāṣe madhurāṃ vācāṃ niśvasantaḥ suceritām /
karuṇārdracetasāṃ kṣiptāṃ mallānāṃ sanarādhipām // Mmk_53.81 //

mā tāvanmārṣāṃ hyatra citāvagniṃ pradāyatha /
yāvad bhagavataḥ putraḥ agrato dharmatodbhavaḥ // Mmk_53.82 //

mahākāśyapanāmena śrāvako 'sau maharddhikaḥ /
mahāmune hyagradhījātabrāhmaṇo 'sau nirāmiṣaḥ // Mmk_53.83 //

magadhānāṃ jane jātaḥ parvate tatra samāhitaḥ /
tiṣṭhate grahapippale nagare rājagṛhe vare // Mmk_53.84 //

sa evāgamanaṃ kṣipraṃ kariṣyati na cānyathā /
yā tatra devatābhaktā sa ceholkāṃ nivārayet // Mmk_53.85 //

mā tāvaccitisandīpaṃ kariṣyatha vṛthā śramam /
yāvat so maharddhiko hyagraḥ śrāvako muninaurasaḥ // Mmk_53.86 //

pradakṣiṇīkṛtya gurave buddhastrailokyapūjite /
mūrdhnā praṇamya pādau śāstuno lokapūjitau // Mmk_53.87 //

Vaidya 457

tadāyaṃ citidīpārthaṃ sarve tatra kariṣyatha /
ādīptā caityabhūtād bhaviṣyati tadā imā // Mmk_53.88 //

sarve mā vṛthā kurvaṃ śramaṃ kevala bho iha /
evamuktāstu te sarve aniruddhena dhīmatā /
niṣaṇṇā sarvamallāstu mānuṣāste sanarādhipāḥ // Mmk_53.89 //

mānuṣāṇāmutpanno 'haṃ mānuṣaiścāpi vardhitaḥ /
bhogairbahuvidhā cānyaiḥ kalāśilpaśubhodayaiḥ // Mmk_53.90 //

manuṣyāṇāṃ bodhilabdhā me tarumūle mahītale /
manuṣyāṇāṃ dharmanirdiṣṭaḥ sarvasattvopakārakam // Mmk_53.91 //

ata eva manuṣyāṇāṃ citā dīpārthayojitā /
manuṣyo 'haṃ sarvabhūtānāṃ agryatvaṃ ca samāgataḥ /
manuṣyaloke ca śānti me parinirvāṇaṃ tu kalpitam // Mmk_53.92 //

ye kecit sarvabuddhā vai atītānāgatavartinā /
sarve vai manuṣyalokre 'smiṃ manuṣyā dehamudbhavā // Mmk_53.93 //

jātibodhi tathā cakraṃ sādharmyaṃ carituṃ śubham /
śāntiṃ samāviśet sarve pratyekāmarhatāstridhā /
mānuṣīṃ tanumāśṛtya gatā śāntimanuttarām // Mmk_53.94 //

upakāraṃ mayā teṣu kṛtaṃ kalpāmacintikām /
āpaścimaṃ mayā śānte śītībhūte nirodaye /
sthāpitā dhātavastatra śūnyībhūte mahītale // Mmk_53.95 //

manuṣyāṇāṃ hitārthāya pūjānugrahakāmyayā /
sasurāsuralokānāṃ ṛṣiyakṣagarutmatām // Mmk_53.96 //

rākṣasāṃ pretakūśmāṇḍāṃ piśācāṃ pretamaharddhikām /
sarvāṃścaiva bhūtānāṃ sagrahāścaiva mātarān // Mmk_53.97 //

sarvāṃścaiva tathā lokāṃ dhātvācintyāmasaṅkhyakām /
sarvaprāṇibhṛtāṃścaiva pūjanārthāya dhātavaḥ /
sthāpitā te tadā kāle śūnyībhūte mahītale // Mmk_53.98 //

keci dravyāgataiḥ martyaiḥ devarājaiśca cāparaiḥ /
pātālavāsibhiścānyaiḥ dānavendrairmaharddhikaiḥ /
nāgarājaistathā daityaiḥ dhātavo me pṛthak pṛthak // Mmk_53.99 //

apahṛtya hṛtārthā ye guṇavanto 'tha maharddhikāḥ /
kariṣyanti tadā pūjāṃ nītvā svabhavanaṃ punaḥ // Mmk_53.100 //

Vaidya 458

bhaviṣyanti na sandehaḥ sarvabuddhā maharddhikāḥ /
uttamādhamamadhyasthā tridhā cittaprasādataḥ // Mmk_53.101 //

bhaviṣyanti te tridhā loke buddhakhaḍgararhadgatā /
tridhā yānaṃ tathā loke triprakāraṃ samoditam // Mmk_53.102 //

mahāyānānuvarṇinaṃ mārgaṃ tatkarmāśṛtanirgatā /
bhaviṣyanti tadā loke pratyekāṃ bodhiniḥśritām // Mmk_53.103 //

śrāvakāśca pare tatra vītarāgamaharddhikā /
bhaviṣyanti tadā loke tridhā gotravibhūṣitā // Mmk_53.104 //

mahīpālā mahābhogā mahāsaumyātha cakriṇāḥ /
divyāṃ mānuṣasampattīḥ anubhūya ciraṃ tadā /
kālamāsādya ante vai tridhā śāntiṃ gatā hi te // Mmk_53.105 //

ādimadbhiḥ purā buddhaiḥ varttamānairhyanāgataiḥ /
sarveṣāṃ eṣa mārgo vai yathāyaṃ samprakāśitaḥ // Mmk_53.106 //

tatra nirvāṇabhūmā vai niṣaṇṇāḥ sarvadevatā /
vibhinnamanasodvignāḥ sahagadnadabhāṣiṇaḥ // Mmk_53.107 //

evamāha tadā sarve aho kaṣṭaṃ hyanityatā /
buddhamaharddhikā loke parinirvāṇāsṛtāpi te // Mmk_53.108 //

evamuktāstu te sarve devarājā maharddhikā /
........ tūṣṇīmbhūtātha tasthire // Mmk_53.109 //

māgadhānāṃ jane śreṣṭhe kuśāgrapurivāsinām /
parvataṃ tatsamīpaṃ tu vārāhaṃ nāma nāmataḥ /
tatrāsau dhyāyate bhikṣuḥ guhālīno 'tha paipale // Mmk_53.110 //

śrāvako me suto hyagraḥ auraso dharmatodbhavaḥ /
mahākāśyapanāmāsau niṣaṇṇo guhavare tadā // Mmk_53.111 //

piṇḍapātaṃ tadā bhuktvā niṣaṇṇaścintayet svayam /
bahukālaṃ mayā buddho vandito 'sau mahāmuniḥ /
sāmprataṃ gantumichāmi svayambhuvaṃ taṃ narottamam // Mmk_53.112 //

kutra vā tiṣṭhate bhagavāṃ śākyato munisattamaḥ /
samanvāharati tatrasthaḥ mahākāśyapaviprarāṭ // Mmk_53.113 //

evaṃ samanvāhṛtavāṃ nuṃ cittenaiva muninā munim /
divyena cakṣuṣā lokaṃ sarvalokāṃścāvalokayet // Mmk_53.114 //

Vaidya 459

akaniṣṭhādyaṃ tathā lokāṃ avabhāsyā lokadhātavaḥ /
sarvāṃ samagrasattvākhyāṃ mahāsāhasrodbhavodbhavām // Mmk_53.115 //

śrāvakānāṃ gocaraṃ yāvat paśyate divyacakṣuṣā /
śāsanaṃ nirvṛtaṃ śāntaṃ śītībhūtaṃ nirāmiṣam // Mmk_53.116 //

parivāritaṃ samantād vai devasaṅghaiḥ maharddhikaiḥ /
manujairnarādhipaiścāpi asurairyakṣarākṣasaiḥ /
sarvabhūtagaṇaiścāpi bodhisattvairmaharddhikaiḥ // Mmk_53.117 //

mahāyaśaiḥ śrāvakaiścāpi prājñaḥ dhūrdharatāṃ gataiḥ /
sarāgairvītarāgaiśca divyāryairmanujaistadā // Mmk_53.118 //

citāmāropitaṃ vīraṃ buddhamādityabāndhavam /
devadevaṃ tadā śreṣṭhaṃ munīnāṃ sattamaṃ prabhum // Mmk_53.119 //

parivārita samantād vai bhūpālairdīpavāsibhiḥ /
tṛṇolkairgṛhītasaṃhastaiḥ mallaiścāpi manujeśvaraiḥ // Mmk_53.120 //

nādīpayituṃ samarthā te devatābhirnivāritā /
vratinā caivamuktena aniruddhenaiva bhikṣuṇā // Mmk_53.121 //

sāśrukaṇṭhaṃ sa cotkṛṣṭāṃ vighuṣṭāṃścaiva medinīm /
hāhākāraravaṃ ghoraṃ dundubhīnāṃ ca nāditam // Mmk_53.122 //

divyaṃ ṛṣigaṇākīrṇaṃ apsarāṃ gaṇasaṃstutam /
siddhavidyādharīgītaṃ kinnarodgītaṃ ca tad vanam // Mmk_53.123 //

madhurākūjitodghuṣṭaṃ pakṣiṇāṃ ruditaṃ śubham /
citraṃ manojñavāditraṃ divyamānuṣyanāditam // Mmk_53.124 //

apsarāṃ gaṇasaṅgītaṃ siddhavidyādharocitam /
yogibhiḥ sarvataḥ kīrṇaṃ abhūt sālavanaṃ vanam // Mmk_53.125 //

samantāt parivṛtaṃ śreṣṭhaṃ śayānaṃ munipuṅgavam /
tatordhvaṃ niḥśvasya saśoko vai vītaśoko // Mmk_53.126 //

aśrubinduṃ pramuñcaṃ vai śramaṇaḥ kāśyapastadā /
agraśrāvako mahyaṃ pṛthivyā māvartate tadā // Mmk_53.127 //

vācaṃ cābhāṣate kṣipraṃ aho kaṣṭaṃ pravartate /
yatra nāma tathā buddhāḥ parinirvatya nāśravāḥ // Mmk_53.128 //

anityaṃ duḥkhaśūnyaṃ tu iha tenaiva bhāṣitam /
na dṛṣṭo me śāśvato viśvaṃ anyajanmānuvartinam // Mmk_53.129 //

Vaidya 460

tatotthāya tataḥ kṣipraṃ magadhānāṃ nṛpatiṃ vrajet /
ajātaśatruṃ duḥkhārttaṃ pitṛśokasamarpitam // Mmk_53.130 //

gṛhaṃ tasya tadā gatvā tamuvāca narādhipam /
nirvṛto 'sau mahārāja sambuddho dvipadottamaḥ // Mmk_53.131 //

kṣipra yojaya mānaṃ tu gacchāmo śāstumantikam /
dharaṇisthaṃ śayānaṃ vai nirjvaraṃ gatacetasam /
sarvavairabhayātītaṃ sambhogyaṃ kāyasaptamam // Mmk_53.132 //

śrutvā tadvacanaṃ krūraṃ suduḥkhī sau nṛpatiḥ punaḥ /
antaḥ pralāpaṃ krandantaḥ vācāṃ bhāṣe tadā nṛpa // Mmk_53.133 //

ubhābhyāmapi bhraṣṭo 'haṃ śāstuno pitarasya ca /
sarvairbāndhavai tyaktvā aviśvāsyo 'haṃ tathā jane /
patito 'haṃ ghoranarakaṃ kaḥ śaraṇyaṃ vṛṇomyaham // Mmk_53.134 //

paritrāyasva mahāvīra śrāvakaḥ śāstumagrakaḥ /
mahākāśyapo mahātejā nāsti me jīvitaṃ iha // Mmk_53.135 //

ityevamuktvā tu nṛpo mukhyo māgadhānāṃ narādhipaḥ /
prapatitaḥ tatkṣaṇāmurvyāṃ agraśrāvakapādayoḥ /
niśceṣṭo mūrcchitastatra sahasā śayate mahīm // Mmk_53.136 //

tvaṃ kumāra tadā kālaṃ mañjughoṣa maharddhika /
samantād vicarase lokāṃ sattvānugrahakāmyayā // Mmk_53.137 //

citāmāropite dehe mama sthāne vane tadā /
mantra tvaṃ niṣaṇṇo 'bhūd bodhisattvagaṇāvṛtaḥ // Mmk_53.138 //

maccharīraṃ hi pūjārthaṃ tvayā kṛtveha mahītale /
samantādālokayase bhūtāṃ ko hi duḥkhī kamuddharet // Mmk_53.139 //

ityahaṃ patito bhūmau kumāro gambhīratathyadhīḥ /
mañjuśriyā tha tvayāvaśya bhūpālasyātiduḥkhite // Mmk_53.140 //

tatrastho 'pi tvayā tasya tvayaiva vinayino 'sau /
bodhisattvāvagamyo yo na tacchakyaṃ maharddhikaiḥ /
daivatai ṛṣibhiścānyaiḥ pratyekārhaśrāvakaiḥ /
tatrasthaḥ svapnavatpaśyenmañjughoṣaṃ narādhipam // Mmk_53.141 //

tvayaiva ṛddhimāviṣṭaḥ sa rājā śokamūrcchitaḥ /
paśyate 'sau tadā svapne pratyakṣaṃ ca bālinam /
kumāraṃ viśvamātmānaṃ mañjughoṣa maharddhikam // Mmk_53.142 //

Vaidya 461

vikurvantaṃ tathā dharmaṃ bodhisattvaṃ sabālakam /
vicitraṃ acintyatāṃ ṛddhiṃ mañjuśrīḥ tvatprasādataḥ // Mmk_53.143 //

avīcigamanaṃ nṛpateḥ utthānaṃ ca sattvaram /
vividhāṃ dharmatāṃścaiva apāyaṃ nāśaśobhanam // Mmk_53.144 //

gatimāhātmyaguṇāṃścaiva sarvaśrāvakavarjitām /
vistareṇa tataḥ kṛtvā sūtrakau kṛtyanāśanam // Mmk_53.145 //

ajātaśatrornṛpateḥ vinodaṃ cātivistaram /
samāsena idaṃ proktaṃ vistarārthārthabhūṣitam // Mmk_53.146 //

vacanaṃ sarvabuddhānāṃ ādimadhyāvasāyinām /
sarvasattvahitārthāya bhāṣitaḥ kalpavistaraḥ // Mmk_53.147 //

tvaṃ kumāra tadā kāle mañjuśrīrvaca sarvataḥ /
vineṣyasi mahīpālāṃ pāpakarmānuvartinām // Mmk_53.148 //

acintyaṃ te ṛddhiviṣayaṃ vineyaṃ vāpi acintitam /
sarvabhūtagaṇāṃścaiva tvaṃ vinetā bhaviṣyasi // Mmk_53.149 //

ityevamuktvā mahāvīro buddhānāṃ ca mahādyutim /
mañjughoṣaṃ tadā kāle śuddhāvāsoparisthitam /
uvāca vadatāṃ śreṣṭhaḥ sambuddho dvipadottamaḥ // Mmk_53.150 //

bhaviṣyasi tvaṃ sambuddhaḥ bahukalpābhinirgataiḥ /
acintyairgaṇanāsaṅkhyairmānuṣairgaṇanāsamaiḥ /
mañjudhvajo 'tha nāmo vai buddhā loke bhaviṣyasi // Mmk_53.151 //

buddhakṛtyaṃ tadā kṛtvā anupūrveṇa vo sadā /
vimocyatha bahuṃ sattvāṃ parinirvāṇaṃ te bhaviṣyati // Mmk_53.152 //

ityukta kumāro vai bālarūpī maharddhikaḥ /
sa dīrghaṃ niḥśvasya saṃvignaḥ karuṇāviṣṭacetasā // Mmk_53.153 //

ciramālokya sambuddhaṃ sāśrubindūn mumūccacu /
sapraṇāmāñjalipuṭaḥ niṣasāda tataḥ punaḥ // Mmk_53.154 //

tato kṣmātalādhasthaḥ ajātākhyo nṛpottamaḥ /
praṇamya śirasā vipraṃ mahākāśyapamadbhutam // Mmk_53.155 //

vibuddhaścetanāyātaṃ pādau bandya agraṇaḥ /
niḥśvasya ca ciraṃ kālaṃ vistarārthaṃ nivedya ca // Mmk_53.156 //

niṣaṇṇo nṛpateḥ putraḥ ajātākhyo magadheśvaraḥ /
mahākāśyapaṃ tato vavre gacchāmostaṃ citālayam // Mmk_53.157 //

Vaidya 462

pūjitaṃ caityabimbasthaṃ upakārārhamānuṣām /
tatrasthaḥ śrāvako hyagraḥ ṛddhyā caivamupāgamam // Mmk_53.158 //

tasyotvahṛte cittaṃ ayuktaṃ mama ṛddhiye /
padbhyāṃ gantumicchāmi mahācaittaṃ samāgamam // Mmk_53.159 //

apaścime gatiḥ śāstuḥ darśanārthaṃ tu māgamam /
tato 'rdhapathe tasthuḥ saṅghārāte tu sa vratī // Mmk_53.160 //

yāvat paśyate tatra saṅghārāmanivāsinam /
mahallaṃ bhikṣunavakamumāyasattvaṃ vimohitam // Mmk_53.161 //

sa dṛṣṭvā upasaṅkrānta mahallo taṃ ciroṣiṇam /
maheśākhyaṃ mahābhāgaṃ śuddhasattvanirāmayam // Mmk_53.162 //

upasaṅkramya taṃ vipraṃ vanditvā pādayostadā /
uvāca taṃ mahābhāgaṃ svāgataṃ te kimāgatam // Mmk_53.163 //

kutra vā yāsyate kṣipraṃ udvigno vā kiṃ vatiṣṭhase /
uvāca so taṃ ṛṣiṃ taṃ bālaṃ āyuṣmaṃ na śrutaṃ tvayā // Mmk_53.164 //

śāstā vai sarvalokasya sambuddho dvipadottamaḥ /
pitā me agradhīḥ buddhaḥ pradīpārciriva nirvṛtaḥ // Mmk_53.165 //

astaṃ gato mahāvīraḥ śūnyībhūtā hi medinī /
sarvaśūnyāstathā lokāḥ śūnyā bhūtāśca me diśāḥ // Mmk_53.166 //

tataḥ prahṛṣṭo mahallo 'sau viparīto bālacetanaḥ /
prasahya vacanaṃ cāha nirvṛto 'sau pradīrghakaḥ // Mmk_53.167 //

pralambabāhuratyuccacchatrākārasamaśiraḥ /
asmākaṃ nāyako hyagraḥ śikṣāśikṣasuvartinaḥ // Mmk_53.168 //

yatheṣṭaṃ vicariṣyāmi sāmprataṃ tena nirvṛte /
ityevamukto mahallena prahṛṣṭo 'sau maharddhikaḥ // Mmk_53.169 //

bhṛkuṭiṃ kṛtvā tato vaktre huṅkāro 'sau prayojayet /
ruruṣya tatkṣaṇād vipraḥ bāsanābhāvito yatiḥ // Mmk_53.170 //

hanyānmahītale tatra pādāṅguṣṭhena tatkṣaṇāt /
sarvaṃ pracalitā urvī parvatoccāḥ samo ravaḥ // Mmk_53.171 //

kṣubhitāḥ sāgarāḥ sarve sarve vṛkṣāśca parvatāḥ /
kandarā guhavinyastā nāgarājāśca devatā // Mmk_53.172 //

naṣṭā lokā mahī tasmiṃ kāle candrabhāskarau /
nivātā vā tatastasthuḥ ulkāścāpi papeture // Mmk_53.173 //

Vaidya 463

tato 'sau mantramiti khyātaḥ śrāvakāṇāṃ kulodbhavam /
ekākṣaraḥ sahuṅkāraḥ sarvakarmakaraḥ śubhaḥ // Mmk_53.174 //

asādhito 'pi karotyeṣa jāpamātreṇa mantrarāṭ /
sarvaśastraṃstathā stambhaṃ viṣaṃ sthāvarajaṅgamam // Mmk_53.175 //

sarveṣāṃduṣṭasattvānāṃ jāpamātreṇa stambhanaḥ /
karoti karmavaicitryaṃ anyāṃścaiva viśeṣataḥ // Mmk_53.176 //

prapalāno mahallakastatra tūṣṇīmbhūto hyato gataḥ /
ṛddhyā cāvarjitastena vinayitvā ca tatkṣaṇāt // Mmk_53.177 //

śrāvakeṇa tadrāgreṇa nīto 'sau citisannidhau /
padbhyāṃ gato hi so bhikṣuḥ vītarāgo maharddhikaḥ // Mmk_53.178 //

gatvāsau paśyate tatra munino dehacitāśritām /
anekadhā daivasaṅghaistu mahāpūjāṃ pravartitām /
vividhākāravaropetāṃ sarvākārasubhūṣitām // Mmk_53.179 //

citāmāropitaṃ dehaṃ munino gautamasya vai /
dṛṣṭvā tu taṃ mahābhāgaṃ mahākāśyapamadbhutam // Mmk_53.180 //

sarve te vītadoṣā vai bhikṣavaśca maharddhikāḥ /
sarve devagaṇā bhūtāḥ hāhākāraṃ pramuñcya ca /
ākrandya ca mahacchabdaṃ ravaṃ cāpi suśokajam // Mmk_53.181 //

pratyudgamya tataḥ sarve devanāgā maharddhikāḥ /
uvāca taṃ mahābhāgaṃ vandasva dvipadottamam // Mmk_53.182 //

tavaicodīkṣaṇaṃ taṃ viśvā devasaṅghā samānuṣāḥ /
sarve bhūtagaṇāścaiva ṛṣayakṣanarādhipāḥ /
pitādīpanataṃ niṣṭhā aśaktā dīpayituṃ citām // Mmk_53.183 //

tato 'sau vītadoṣastu mahābhogo maharddhikaḥ /
kṛtvā pradakṣiṇaṃ bāhu bahudhānusmṛtya tathāgatam /
citānte antime bhāge vandate 'sau maharddhikaḥ // Mmk_53.184 //

āryasīṃ ca tadā droṇīṃ bhitvā pādau vinirgatau /
vanditvā pādayormūrdhnā parāmṛśya punaḥ punaḥ // Mmk_53.185 //

udvīkṣya bahudhā tatra caraṇau munivare varau /
praviṣṭā bhūyasastatra āyasīṃ droṇimāśritau // Mmk_53.186 //

niṣaṇṇo 'sau tatotthāya vītarāgo maharddhikaḥ /
parivāro 'tha arhantaiḥ vītarāgairmaharddhibhiḥ // Mmk_53.187 //

Vaidya 464

rājā māgadho mukhyaḥ āgato 'sau citāntike /
anupūrvyā tathā yānaiḥ hastyaśvarathavāhanaiḥ // Mmk_53.188 //

mahāsainyā tha bhūpālāḥ sarve savalavāhanāḥ /
āgatā vandituṃ tatra muniṃ śākyamuniṃ tadā // Mmk_53.189 //

śayānaṃ bhūtale śānte prānte 'raṇye ......... /
nadyā hiraṇyavatītīre caitye makuṭabandhane // Mmk_53.190 //

śāntadhātusamāviṣṭe bhūtakoṭisamāsṛte /
māgadho nṛpatistatra mahāsainyasamāgataḥ // Mmk_53.191 //

so 'pi paśyati taṃ divyaṃ vividhākāraceṣṭitam /
mahānuśaṃsaṃ prabhāvaṃ ca āścaryaṃ bhuvi maṇḍanam // Mmk_53.192 //

caittadehajaṃ tatra citāmāropitaṃ munim /
ānando nāmato bhikṣuḥ suśaikṣe paricārakaḥ // Mmk_53.193 //

yameva manujaṃ śreṣṭhaṃ vatsalo me sadā rataḥ /
bhaviṣyati tadā kāle ārtte viklabamānasaḥ // Mmk_53.194 //

mahākāśyapaṃ tato gatya pādayornipatito bhuvi /
evaṃ covāca duḥkhārtaḥ vepathunte sagadgadaḥ // Mmk_53.195 //

adya me nirvṛtaḥ śāstā anātho 'haṃ sa sāmpratam /
satimelayanaṃ trāṇaṃ tvameva parikīrttitaḥ // Mmk_53.196 //

tenaiva municandreṇa vyākṛto 'haṃ tavāntike /
sarvakleśaprahāṇāṃ tu arhatvaṃ tvamantike // Mmk_53.197 //

rātryāṃ paścime yāme nirdiṣṭaṃ tena jinena vai /
vriyate tubhya nityaṃ vai mayaiva parinirvṛtaḥ // Mmk_53.198 //

buddha kṛtyārtha tubhyaṃ vai kṛtaṃ tena hitaiṣiṇā /
mayāpi duḥkhitaḥ tyaktvā śāntiyāto mahāmuniḥ // Mmk_53.199 //

aniruddho nāmato dhīmāṃ samāśvāsayati taṃ yatim /
mā rodantathā śocaṃ mā śokaṃ ca samāviśa /
mā vraja kutra vasthānaṃ etameva samāśraya /
eṣa eva bhavecchāstā nirvṛte lokacakṣuṣe // Mmk_53.200 //

muninā vyākṛto hyatra buddhakṛtyaṃ kariṣyati /
vayaṃ ca bhavatā sārdhaṃ anuyāsyāma kāśyapam // Mmk_53.201 //

ṛddhimātraṃ mahābhāgaṃ tejavantaṃ mahādyutim /
dvitīyamiva śāstāraṃ pratibimbaṃ mahītale // Mmk_53.202 //

Vaidya 465

mahākāśyapamukhyaṃ tu śrāvakāṇāṃ maharddhikam /
tiṣṭhantaṃ dhriyamāṇaṃ vai mā śokaṃ cettu vai kṛthā // Mmk_53.203 //

evamālāpinaḥ sarve karuṇāviṣṭā maharddhikā /
vītarāgā mahāyogā muniputrā niṣaṇṇavām // Mmk_53.204 //

citāmādīpito taistu mallaiścāpi narādhipaiḥ /
ādīpte tu samantā vai bhasmībhūtaṃ tu taṃ citam // Mmk_53.205 //

taṃ dṛṣṭvā devasaṅghā tu bhogavanto mahoragāḥ /
śāntaye taccitāsthānaṃ candanodakavāriṇā // Mmk_53.206 //

mahāvarṣaṃ pramuñcantā sthitā bhūyo 'tha tatkṣaṇāt /
mahāpuṣpaughamutsṛjya punareva mahītale // Mmk_53.207 //

āgatā tatkṣaṇāt sarve jinadhātuṃ supūjanā /
sarve parasparaṃ yuddhaṃ kartumārabdha tatkṣaṇāt // Mmk_53.208 //

brahmādyā śakrayāmāśca sarvadevagaṇāstathā /
nivāritā vītarāgaistu śrāvakaiśca maharddhikaiḥ // Mmk_53.209 //

mahākāśyapena vibhajyaṃ vai dhātavo jinamūrtijā /
stokastokāni dattāni pūjanārthāya sarvataḥ /
tridhā yānaparāvṛttiṃ niṣṭhāśānti ca kāraṇāt // Mmk_53.210 //

mahākāśyapastadā yogī vītarāgo maharddhikaḥ /
cintayāmāsa taṃ bodhyaṃ mahallakasya abhāṣitam /
māhaiva pravacanaṃ kṛtsnaṃ dvādaśāṅgaṃ sukhodayam // Mmk_53.211 //

sūtravinayābhidharmaṃ vai dhūmakālikatāṃ vrajet /
astaṃ yāte māhavīreṃ vipralopo bhaviṣyati // Mmk_53.212 //

saṅgātavyamimaṃ kṛtsnaṃ vacanaṃ buddhabhāṣitam /
gacchāmaḥ sahitāḥ sarve vītarāgā maharddhikāḥ /
māgadhānāṃ puraṃ śreṣṭhaṃ rājākhyaṃ nagaraṃ śubham // Mmk_53.213 //

kuśāgrapure ramye parvate suśiloccaye /
vaiśālyāṃ ca śubhe deśe caitasthāne suśobhane // Mmk_53.214 //

evamprakārā hyanekāṃśca śāsanārthaṃ tu kāraṇāt /
mallā palāyinaḥ sarve cakrire sa maharddhikā // Mmk_53.215 //

tasmiṃ kāle yugānte vai astaṃ yāte mayā tu vai /
mahīpālā bhaviṣyanti parasparavidhe ratā // Mmk_53.216 //

Vaidya 466

bhikṣavo bahukarmāntā sattvā lobhamūrcchitā /
aśrāddhā yugānte vai upāsakopāsikāstathā /
parasparavadhāsaktāḥ parasparagaveṣiṇaḥ // Mmk_53.217 //

chidraprahāriṇo nityaṃ savraṇā doṣadastathā /
bhikṣavo hyasaṃyatāstatra munirastaṃ gate yuge // Mmk_53.218 //

sthāpitā rakṣaṇārthāya śāsanaṃ bhuvi me tadā /
aṣṭau maharddhikā loke vītarāgā nirāśravāḥ // Mmk_53.219 //

arhantaḥ tadā jyeṣṭhā rāhulādyā prakīrttitā /
teṣāṃ darśanaṃ nāsti tasmiṃ kāle yumādhame // Mmk_53.220 //

amoghaṃ darśanaṃ teṣāṃ siddhikāle tu mantriṇām /
mayātra sthāpitāḥ sarve ṛddhimantro maharddhikāḥ // Mmk_53.221 //

praṇihitaṃ mayā teṣāṃ daṇḍakarmamahāyaśām /
ājñollaṅghanaṃ teṣāṃ kiñcicchiṣyā vyatikrame // Mmk_53.222 //

tiṣṭhadhvaṃ yāvat saddharmaṃ bhūtakoṭiṃ nirāmiṣam /
mama vākyamidaṃ puṇyaṃ yāvad ghuṣyate tale // Mmk_53.223 //

tataḥ śāntā nirātmanaḥ parinirvātha nirāśravāḥ /
bhaviṣyati tadā kāle śāsanāntarhite munau // Mmk_53.224 //

bhikṣābhikṣukāḥ sarve bhikṣuṇyaśca sumatsarāḥ /
tarkukāḥ kutsitā nityaṃ paribhūtā tadā yuge // Mmk_53.225 //

susthitā śāsane mahyaṃ gṛhadāragaveṣiṇaḥ /
upāsakāśca tadā kāle paradārasadāratāḥ sadā // Mmk_53.226 //

cihnamātraṃ tadā saṃjñā pariśeṣveva caturvidhe /
vairābhyāsaratāḥ sarve parasparaviheṭhakāḥ // Mmk_53.227 //

tīrthikā krāntabhuyiṣṭhā sarvākrāntā ca medinī /
bhaviṣyanti tadā kāle dvijavarṇaratā janā // Mmk_53.228 //

mithyācārā tathā mūḍhā prāṇihiṃsāratā narā /
mayā tu parinirvāṇo vyākṛto 'yaṃ kalau yuge // Mmk_53.229 //

bahunāryā narāścaiva paradāraratāḥ sadā /
akuśaleṣu ratāḥ sarve kuśalārthārthavarjitāḥ /
bahusattvā bhaviṣyanti mayi śāntagate bhuvi // Mmk_53.230 //

Vaidya 467

mamaitaccharīrapūjā tu devasaṅghā mahojasā /
manuṣyāścaiva mahātmāno yakṣabhūtagaṇāstathā /
asurā atha gandharvā kinnarāśca maharddhikāḥ // Mmk_53.231 //

garuḍā atha gandharvā rākṣasā ṛṣayastathā /
siddhā yoginaścaiva ..... mahojasā // Mmk_53.232 //

vividhākārasattvāstu vividhāṃ gatiyonijāḥ /
bhavasūtranibaddhāstu cchinnabandhanadhīmatā // Mmk_53.233 //

kariṣyati tadā pūjāṃ śarīre 'smiṃ gatijvare /
nadīhiraṇyavatītīre yamakaśālavane vane // Mmk_53.234 //

caitye makuṭabandhe tu mallānāmupavartane /
parinirvṛte ca tatrāhaṃ śāntiṃ gacched bhayavarjitām // Mmk_53.235 //

mamaitad dhātu saṅgṛhya hṛyamāṇaiḥ paraistadā /
devaiśca rasuraiścāpi sarvabhūtagaṇaistathā /
vibhajya sa pṛthag bhāgeṣu vyastaṃ kāritā abhūt // Mmk_53.236 //

manuṣyarājā mahāsainyaḥ ajātākhyo māgadhastadā /
prarthayāmāsa sarveṣāṃ śrāvakāṃ sumaharddhikām // Mmk_53.237 //

mamāpyakṛtapuṇyasya piturmaraṇakāriṇaḥ /
abhyuddharatha mahātmānaṃ duḥkhitaṃ patitaṃ tu mām // Mmk_53.238 //

tato 'gryaḥ śrāvako dhīmāṃ buddhasya sutamaurasaḥ /
mahākāśyapeti vikhyātaḥ prajānāṃ hitakārakaḥ // Mmk_53.239 //

taṃ tu dṛṣṭvātha vaiklabyaṃ ajātākhyāsya dhīmataḥ /
samanvāharati tatkālaṃ ṛddhyā caivamadhiṣṭhayet // Mmk_53.240 //

bhāgaikaṃ gṛhṇayāmāsa sadhātūnāṃ jinaniḥśritām /
anyedapahṛtādanyaiḥ bhogibhiśca mahābalaiḥ // Mmk_53.241 //

anyonyarabhasāt kṣobhaṃ kṛtvā caiva parasparam /
nītvā dhātuṃ tadākāśaiḥ svagṛhaṃ cāpi tasthute // Mmk_53.242 //

mahākāśyapo tadā bhikṣuḥ agraśrāvakaḥ tadā muniḥ /
cintayāmāsa ......... // Mmk_53.243 //

aho kaṣṭaṃ manuṣyeṣu śūnyo 'yaṃ bhuvi maṇḍale /
buddhaiḥ pratyekabuddhaistu śrāvakaiśca maharddhikaiḥ // Mmk_53.244 //

ālokahīnā sattvā vai bhavacārakacāriṇā /
te duḥkhāṃ vividhāṃ tīvrāṃ anubhaviṣyati te ciram // Mmk_53.245 //

Vaidya 468

dhātuṃ pūjayitvā tu lokanāthasya tāpine /
anubhaviṣyanti te saukhyaṃ devalokamanalpakam // Mmk_53.246 //

rājyaṃ ca matha bhogāṃśca mantrasiddhisudurlabhām /
prāpsyanti vividhākārāṃ vicitragaticeṣṭitām // Mmk_53.247 //

lokasyāgrā sampadāmiṣṭāṃ tridhā mokṣabhūṣitām /
pūjayitvā tu dhātūnāṃ prāpnuyāt siddhimuttamām // Mmk_53.248 //

evaṃ cintayitvā tu brāhmaṇaḥ lokaviśrutaḥ /
śrāvako munivare jyeṣṭhaḥ kāśyapo nāma nāmataḥ // Mmk_53.249 //

saṅgṛhya ca tadā dhātuṃ saṃbibhartti tadā bhuvi /
stokaṃ datvājātākhye māgadhasyaiva yatnataḥ // Mmk_53.250 //

evaṃ narādhipeṣu sarveṣu aṣṭeṣvapi mahādyutiḥ /
sarvebhyaḥ sarvato dadyācchrāvako 'sau mahātmanaḥ // Mmk_53.251 //

punareva bhavastasthau anityasaṃjñamabhāvataḥ /
śocayāmāsa sattvānāṃ karuṇāviṣṭena cetasā // Mmk_53.252 //

rodiṣyanti ciraṃ sattvā kalpāṃ bahuvidhāṃ tathā /
saddharmintardhite loke śāstuno śākyapuṅgave /
saṅgātavyamimaṃ vācyaṃ māhaivaṃ dhūmakālikam // Mmk_53.253 //

tato 'bhyutthitavāṃ vīraḥ prabhāvāmṛtacetasaḥ /
āmantrayāmāsa mantrajendraṃ ajātākhyaṃ narādhipam // Mmk_53.254 //

gacchāmo rājagṛhaṃ nagaraṃ śāstuśāsanasatkṛthā /
gāthakumbhasuvinyastāṃ dhātuṃ prakṣipya yatnataḥ // Mmk_53.255 //

te 'tra pūrveṇa āyātā kṣipraṃ rājagṛhaṃ tadā /
sthānaṃ veṇuvanaṃ prāpya sthāpayāmāsa jinodbhavām // Mmk_53.256 //

stūpaṃ mahādbhutaṃ kṛtvāsau lokanāthasya tāpine /
pūjayāmāsa taṃ stūpaṃ vividhākārabhūṣaṇaiḥ // Mmk_53.257 //

mālyacīvaracchatraiśca cūrṇagandhaistu dhūpanaiḥ /
chatraiḥ patākairvicitraiśca ghaṇṭāmālyavilepanaiḥ /
anekākāravicitraistu dīpamālābhi sragmibhiḥ // Mmk_53.258 //

pūjāṃ kṛtvā mahīpāla praṇāmagatacetasaḥ /
mūrdhnā praṇamya taṃ stūpaṃ praṇidhiṃ cakrire tadā // Mmk_53.259 //

lokāgraṃ pūjayitvā tu yanmayā kuśalaṃ bahu /
anekatāthāgatīpūjāṃ prāpnuyāhamacintiyā // Mmk_53.260 //

Vaidya 469

utthāya tato rājā mahākāśyapamabravīt /
aśru samparāmṛjya bāṣpākulitalocanaḥ /
kṛpāviṣṭahṛdayaḥ pitaraṃ saṃsmaret tadā // Mmk_53.261 //

āryo me mahāprājñaḥ sākṣibhūto bhavasva mām /
yanmayā kāritaṃ pāpaṃ niyatāvīciparāyaṇam // Mmk_53.262 //

tādṛśaṃ dharmarājaṃ tu śāsturvacanapathe sthitam /
ghātayitvā tu taṃ pitaraṃ na śaknomi vinoditum // Mmk_53.263 //

kalyāṇamitra āryo me dharmārthaṃ deṣṭumarhati /
evamukto mahātmāsau agraśrāvakau jine /
kāśyapo nāmataḥ dhīmāṃ imaṃ vācamudīrayet // Mmk_53.264 //

mā bhaiṣṭa mahārāja kṛtaṃ te kuśalaṃ bahu /
asti te janmino 'bhyāsaḥ anekaśatadhā purā /
buddhānāmanutpādā pratyekajinasambhavaḥ // Mmk_53.265 //

nagaryāṃ vārāṇasyāṃ śreṣṭhiputra abhūt tadā /
ajñānād bālacāpalyād rathyāyāṃ niryayau tadā // Mmk_53.266 //

sa eva bhagavaṃ tatra pratyekajinamāgataḥ /
bhikṣārthī hiṇḍate tatra lokānugrahakāmyayā // Mmk_53.267 //

bālasya dṛṣṭvā taṃ prasannagatamānasam /
pādayornipatya papraccha kiṃ kariṣyasi tairbhikṣu // Mmk_53.268 //

tūṣṇīmeva sthito bhagavāṃ khaḍgakalpamasambhava /
tadā tena tu bālena cīvare gṛhyamasthita // Mmk_53.269 //

gaccha gaccha imaṃ śreṣṭhaṃ mandiraṃ dhvajabhūṣitam /
asmākametadāvāsaṃ pādau prakṣālya bhokṣase /
bhuṃkṣva kṣipraṃ yathākāmaṃ krīḍiṣyāmo yatheṣṭataḥ // Mmk_53.270 //

tato 'sau vītadoṣastu trimalāntakaghātakaḥ /
anūpūrveṇa yayau tatra parānugrahatatparaḥ /
gatvā dvāramūle 'smiṃ sthita eva mahādyutiḥ // Mmk_53.271 //

tatastena tu bālena praviśitvā amba ucyate /
dehi bhakṣa mayā amba bhikṣāṃśca vividhāṃ bahūm // Mmk_53.272 //

mitro me hyāgato hyatra pāṃsukrīḍanakaścirāt /
modiṣyasi ciraṃ tena tiṣṭhate dvāramāgataḥ // Mmk_53.273 //

Vaidya 470

tadā sa tvaramānā tu dvāraṃ niryayu tatkṣaṇāt /
paśyate taṃ mahābhāgaṃ śāntaveṣaṃ maharddhikam // Mmk_53.274 //

tadā sā kṣipramāgatya gṛhītvā bhājanaṃ śubham /
suprakṣālya tato hastau ....... // Mmk_53.275 //

gṛhītvā odanaṃ caukṣamanekarasabhūṣitam /
vividhākārabhakṣāṃśca bhājane nyasya rājate // Mmk_53.276 //

āgamya ca tadā kṣipraṃ pātre nivedya ca /
pādayornipatitā sā tu sasutā dharmavatsalā // Mmk_53.277 //

gṛhītvāsau piṇḍapātaṃ tu ākāśe abhyagacchata /
tato 'sau jvalamānastu dīpamāleva dṛśyate // Mmk_53.278 //

tena teṣāṃ vāciko dharma vidyate khaḍgacāriṇām /
prabhāva ṛddhisattvānāṃ darśayanti mahātmanaḥ // Mmk_53.279 //

atikāruṇikā te 'pi sattvebhyo gatamatsarāḥ /
paralokārthaṃ tu sattvebhyaḥ ṛddhiṃ sandarśayanti te // Mmk_53.280 //

tena karmavipākena mātrayā saha bālakaḥ /
pañcajanmasahasrāṇi devatvamatha kārayet // Mmk_53.281 //

devānāṃ devarājāsau sā eva jananī abhūt /
amanuṣyāṇāṃ cakravarttitvaṃ manujeśa abhūt tadā // Mmk_53.282 //

anubhūya ciraṃ saukhyaṃ bimbisārasuto iha /
yaste ākarṣito bhagavāṃ cīvarānte 'tha gṛhya ca // Mmk_53.283 //

vācā durbhāṣitā uktā bhikṣuvādena coditaḥ /
pāṃsukrīḍanako mahyaṃ bhavasveti purā tadā // Mmk_53.284 //

vāco gatasya karmasya aniṣṭasya kaṭukasya ca /
tīvraṃ pratāpanāduḥkhaṃ anubhūya ciraṃ bahu /
narake patito ghore anīpsako duḥkhaduḥsaham // Mmk_53.285 //

karmapāśānubaddhāstu sattvā gacchanti durgatim /
hasadbhiḥ kriyate karma rudadbhiranubhūyate // Mmk_53.286 //

pūrvaṃ bāliśabhāvena pratyekajinatāpine /
vācā niścāritā duṣṭā tasya karmasya īdṛśam // Mmk_53.287 //

narakebhyaḥ vyasitvā tu manuṣyatvamihāgataḥ /
nārake cetanā hyāsīd vipākajāte narādhipa // Mmk_53.288 //

Vaidya 471

tena tīvreṇa roṣeṇa jīvitā te dvatapūrvikām /
pūrvikāṃ vāsanāṃ smṛtvā pratyekajinacāriṇīm /
sammukhaṃ darśito buddhaḥ pūjyaścaivamakāritā // Mmk_53.289 //

tenaiva hetunā hyāsīd rājyatvamiha kāraya /
evaṃ veṇuvane teṣāṃ anyonyā saṃlaped bhuvi // Mmk_53.290 //

ekaśca agraśiṣyo me dvitīyaḥ sa narādhipa /
praṇamya śatadhā stūpaṃ svagṛheṇaiva yayau tadā // Mmk_53.291 //

tato 'sau śiṣyamukhyairme pippalāguhavāsinaḥ /
sannipātya muniṃ sarvāṃ vītarāgāṃ maharddhikām // Mmk_53.292 //

dvādaśāṅgaṃ pravacanaṃ kṛtsnaṃ vinayaṃ caivamagāyata /
tanmayā kathito dharmaḥ pūrvaṃ jinavaraistathā // Mmk_53.293 //

sa tena śiṣyavarāgreṇa triprakāraṃ samādiśet /
grathanaṃ sūtrabhedeva vinaye vābhidharmataḥ // Mmk_53.294 //

tṛbandhānmocayet sattvāṃ tridoṣāṃ cāpi śoṣayet /
tṛduḥkhānmuktavāṃ dhīraḥ triyānaṃ sthāpayet tadā // Mmk_53.295 //

śāsanārthaṃ tu buddhānāṃ kārayiṣyati agradhīḥ /
mahārājājātavikhyāto māgadheyo narādhipaḥ // Mmk_53.296 //

yāvadādaṅgaparyantaṃ vāraṇasyāmatatparam /
uttareṇa tu vaiśālyāṃ rājā so 'tha mahābalaḥ // Mmk_53.297 //

bhaviṣyati na sandehaḥ śāsanārthaṃ kariṣyati /
tvayā kumāra nirdiṣṭaḥ vyākṛtaḥ śāntimuttame // Mmk_53.298 //

tasyāpi suto rājā ukārākhyaḥ prakīrttitaḥ /
bhaviṣyati tadā kṣipraṃ śāsanārthaṃ ca udyataḥ // Mmk_53.299 //

tadetat pravacanaṃ śāstu likhāpayiṣyati vistaram /
pūjāṃśca mahatīṃ kṛtvā diksamantānnayiṣyati // Mmk_53.300 //

na cāsya durgatiṃ cāsya deveṣūpapatsyate /
viṃśad varṣāṇi triṃśacca pitṛṇā saha janminaḥ // Mmk_53.301 //

velāyāmardharātre tu pañcatvaṃ yāsyate tadā /
gotrajenaiva rogeṇa abhibhūto 'sau bhaviṣyati // Mmk_53.302 //

mahārogeṇa duḥkhārttaḥ divasāni ṣaḍviṃśati /
samastavyādhigrasto 'sau vividhākāramūrchitaḥ // Mmk_53.303 //

Vaidya 472

cyuto 'sau narapatiḥ kṣipra deśeṣūpapatsyate /
niyataṃ prāpsyate bodhi so 'nupūrveṇa yatnataḥ // Mmk_53.304 //

ete cānye ca bahavaḥ atītā ye 'pyanāgatā /
kṛtvā tu vividhāṃ kārāṃ pratyekajinatāpiṣu // Mmk_53.305 //

iṣṭāṃ viśiṣṭāṃ sampattiṃ divyāmānuṣikāṃstathā /
te 'nupūrveṇa gacchanti śāntiṃ nirjarasampadam // Mmk_53.306 //

hīnotkṛṣṭarājāno madhyamāśca narādhipāḥ /
ādye tu yuge kathitā nahuṣādyā pārthivādayaḥ // Mmk_53.307 //

budhaśukrodayo nityaṃ mantrasiddhā narādhipā /
śāntanuścitrasucitraśca pāṇḍavā sanarādhipāḥ // Mmk_53.308 //

yātavā vārayatyāśca riṣiśāpāstamitrā tadā /
kārttikaḥ kārttavīryo 'sau daśarathadāśarathī purā // Mmk_53.309 //

arjunaḥ siddhamantrastu dvidroṇasuto 'paraḥ /
aśvatthāmā paro mantrī sādhayāmāsa mantrarāṭ // Mmk_53.310 //

śāstumūrjitamantrāstraiḥ kṣmāpatyaṃ kārayet tadā /
samantāt triṣu dvīpeṣu jambūdvīpagatā tadā // Mmk_53.311 //

devakārāṃścaiva mantrāṇi pārthivādayaḥ /
te 'pi tāthāgatiṃ pūjāṃ anumodyā diviṃ gatāḥ // Mmk_53.312 //

buddhatvaniyatā te 'pi kecit pratyekayānikā /
śrāvakatvaniyatā kecit sarve te mokṣaparāyaṇāḥ // Mmk_53.313 //

kālavyasthānurūpeṇa āyuṣaśca vikalpate /
uttamā dīrghamānuṣye madhyā madhyamake tathā // Mmk_53.314 //

antime tu yuge kaṣṭe kaliprāpte yugādhame /
+ + + + + + + + + + pārthivā tu kalipriyāḥ // Mmk_53.315 //

anyo 'nya vairasaṃsaktā parasparaviheḍhakāḥ /
nīcotpattimāyātāḥ śastrasampātamṛttavaḥ // Mmk_53.316 //

śastrapravṛttisamutsāhā paradārābhiratastadā /
bhaviṣyanti na sandehaḥ bhūpālā lokakutsitāḥ // Mmk_53.317 //

dhūrtā nikṛṣṭakarmāṇaḥ anāryā matsariṇastathā /
bhaviṣyanti tadā kāle madhye dvāparayo kalau // Mmk_53.318 //

saṃkṣepeṇa tu vakṣyāmi kumārastaṃ nibodhata /
vartamāne tu yatkāle pārthivā bhuvi maṇḍale // Mmk_53.319 //

Vaidya 473

teṣāṃ tu rūpacihnāni varṇataśca nibodhatām /
prasenajit kosalo rājā bimbisārastathāparaḥ // Mmk_53.320 //

udayanaḥ kṣatriyaśreṣṭhaḥ śatānīkasamudbhavaḥ /
subāhuḥ sudhanakhyāto mahendracandrasamastathā // Mmk_53.321 //

licchavīnāṃ tathā jātaḥ siṃho vaiśālyamudbhava /
udāvidyotamudyotamahāsenaśca kathyate // Mmk_53.322 //

ujjayanyāṃ tathā caṇḍaḥ kapilāhve pure nṛpaḥ /
rājā śuddhodanaścaiva vairāṭākhyo mahābalaḥ // Mmk_53.323 //

ityete kṣatriyāḥ proktā mahīpālāḥ śāstu pūjakāḥ /
sammukhaṃ buddha paśyanti śākyasiṃhe narottamam // Mmk_53.324 //

dharmaṃ śrutvā tataste 'pi ciraṃ prāpsyanti sampadām /
niyataṃ mokṣakāmāstu śāntiṃ prāpsyanti te 'pi tām // Mmk_53.325 //

ityete lokavikhyātā bhūpālā kṣitimaṇḍale /
varṇataḥ kṣatriyaḥ proktaḥ cihnato nāmasajñitaḥ // Mmk_53.326 //

pūjayiṣyati te vākyaṃ mayaiva kathitaṃ bhuvi /
tvayaiva vyākṛto loke kumāro bālarūpiṇaḥ // Mmk_53.327 //

ajātākhyo nāmasau niyataṃ bodhiparāyaṇaḥ /
mayi varṣaśate parinirvṛte bhuvi maṇḍale // Mmk_53.328 //

nirāloke nirānande ajñānatamasā vṛte /
bhaviṣyati tadā śūnyā medinī jinavarjitā // Mmk_53.329 //

tasmiṃ kāle mahāghore kusumāhve nagare tadā /
aśoko nāma vikhyātaḥ pārthivo bhuvi pālakaḥ /
tīvrakārī saroṣī ca nirghṛṇo 'sau bhavet tadā // Mmk_53.330 //

kalyāṇamitramātramya vītarāgaṃ maharddhikam /
bhikṣuṃ śīlasampannaṃ nijvaraṃ gatacetasam /
pūrvavāsanahetuṃ ca pāṃśudānaṃ maharddhikam // Mmk_53.331 //

niyataṃ kṣetrasampannaṃ pārthivo 'sau mahādhanaḥ /
dharmādharmavicārī ca saghṛṇī kāruṇiko hi sau // Mmk_53.332 //

hetumuddhāṭayāmāsa vītarāgo maharddhikaḥ /
tvayā hi nṛpateḥ pūrvaṃ ajñānād bālacāpalāt // Mmk_53.333 //

jine śākyasiṃhasya pāṃsu añjalinā tadā /
pātre bhasme pratiṣṭhāpya prāptā sampattayo divi // Mmk_53.334 //

Vaidya 474

devalokaṃ vyavitvā tu pitṛlokamihāgatam /
bhuṃkṣva rājyaṃ mahīpāla jambūdvīpaṃ sakānanam // Mmk_53.335 //

ārādhya mantraṃ yakṣasya jambhalasya mahātmane /
tato bhūtarathaḥ siddhaḥ kṣitipaśca mahātmanaḥ // Mmk_53.336 //

yakṣāstasya tiṣṭhante ājño dīkṣitamānasāḥ /
nāgāścaiva tiṣṭhante bhavyāḥ kiṅkarahetavaḥ // Mmk_53.337 //

evaṃ maharddhikā dharmātmā balacakrī abhūt tadā /
yatheṣṭagamanaṃ tasya niṣeddhā na kvacid bhavet // Mmk_53.338 //

pūvasthāpitakārye tu jinānāṃ dhātuvarā bhuvi /
nagare rājamukhye tu vane veṇuvane tadā // Mmk_53.339 //

gṛhya dhātudhare dhātuṃ kuśalālambanamānasaḥ /
pūjayāmāsa taṃ stūpaṃ yathā paurāṇamakāraya // Mmk_53.340 //

gṛhyantaṃ dhātukumbhaṃ tu vibhajya śatadhā punaḥ /
kṣaṇenaikena medhāvī yakṣāṇāmājñāvinirdiśet // Mmk_53.341 //

jambūdvīpa imaṃ kṛtsnaṃ stūpālaṅkṛtabhūṣaṇam /
kārayantu bhavanto vai dhātugarbhāṃ vasundharām // Mmk_53.342 //

ājñāpratīcchate yakṣāḥ ardharātre tu yatnataḥ /
amānuṣeyaṃ kṛtiṃ kṛtvā śilāyaṣṭyocchritāṃ bhuvi // Mmk_53.343 //

anekastambhasahasrāṇi ropayāmāsa te tadā /
pūjanārthaṃ tu caityānāṃ cihnabhūtaṃ ca dehinām // Mmk_53.344 //

kṛtvā tu vividhāṃ stūpāṃ lokanāthebhya tāpiṣu /
kṣaṇenaikena te yakṣā nṛpate 'ntikamāgatāḥ // Mmk_53.345 //

praṇipatya tato mūrdhnā vācā niścāraguhyakām /
yathājñataṃ kṛtaṃ sarvaṃ kiṃ na paśyasi bhūte // Mmk_53.346 //

tato 'sau pārthivaḥ kṣipraṃ āruroha rathaṃ tadā /
vividhākārapūjārthaṃ anekākāraśobhanām // Mmk_53.347 //

kāñcanaṃ rājataṃ tāmraṃ vividhāṃstūpabhūṣaṇām /
tato bhūtarathaṃ kṣipraṃ pūrayāmāsa pārthivaḥ // Mmk_53.348 //

kṣaṇenekana taṃ deśaṃ yatra te dhātudharā jinā /
vicitrākārapūjābhiḥ pūjayeta narādhipaḥ // Mmk_53.349 //

Vaidya 475

śobhane medinīṃ kṛtsnāṃ jinadhātudharaistadā /
praṇidhiṃ cakrire rājā dharmāśoko mahātmavān /
anena kuśalārthena buddho bhūmāmanuttaraḥ // Mmk_53.350 //

evaṃ viditvā mahātmāsau dharmāśoko narādhipaḥ /
mṛto 'sau devatāṃ yāti niyataṃ bodhiparāyaṇaḥ // Mmk_53.351 //

aśītivarṣāṇi saptaṃ ca pūjaye dhātuvarāṃ bhuvi /
jīved varṣaśataṃ sārdhaṃ kṛtvā rājyamakaṇṭakam // Mmk_53.352 //

svakarmajanitāstasya vyādhirutpannadehaje /
tenaiva vyādhito duḥkhī mṛtaḥ svargopago bhavet // Mmk_53.353 //

mahatīṃ sampadaṃ prāpya anubhūya divaukasām /
anupūrveṇa medhāvī bodhiṃ prāpsyati durlabhām /
mantrā siddhyanti tatkāle vajrābjakulayorapi // Mmk_53.354 //

jambhalādyāstathā yakṣā asmiṃ śāsanavarttinaḥ /
yakṣiṇyaśca samākhyātā hārītyādyā maharddhikāḥ // Mmk_53.355 //

cakravartisamutpāde mantrā siddhyanti cakriṇaḥ /
jinaistu kathitā ye mantrā vidyārājā maharddhikāḥ // Mmk_53.356 //

uṣṇīṣaprabhṛtayaḥ sarve ye cānye jinabhāṣitāḥ /
uttamāṃ sādhanāṃ kuryāt tasmiṃ kāle suśobhane // Mmk_53.357 //

uttamairnādhamāḥ sādhyā uttamāṃ gatimāśṛtaiḥ /
dilīpo nahuṣaścaiva māndhātā sagarastathā // Mmk_53.358 //

sādhayitvā tu te mantrāṃ cakriṇāṃ jinabhāṣitām /
tejorāśistadā siddhaḥ nahuṣasya mahātmanaḥ // Mmk_53.359 //

rājā sitātapatrastu siddhastu sagarasya vai /
dilīpasya tathā mantraṃ siddhamekamakṣaram // Mmk_53.360 //

māndhātasya tathā loke siddha uṣṇīṣamunnataḥ /
jayoṣṇīṣastathā siddho dhundhumāre nṛpottame // Mmk_53.361 //

kandarpasya tathā rājño vijayoṣṇīṣa kathyate /
prajāpatistasya putro vai tasyāpi locanā bhuvi // Mmk_53.362 //

prajāpateḥ suto nābhiḥ tasyāpi ūrṇamucyati /
lābhino ṛṣabhaputro vai sa siddhakarma dṛḍhavrataḥ // Mmk_53.363 //

tasyāpi māṇicaro yakṣaḥ siddho haimavate girau /
ṛṣabhasya bharataḥ putraḥ so 'pi mantrān tadā japet // Mmk_53.364 //

Vaidya 476

so 'nupūrveṇa siddhastu mahāvīraṃ bhuvistadā /
ete cā 'nye ca bahavaḥ pārthivā lokaviśrutāḥ /
sādhayitvā tu mantrāṇāṃ rājyaṃ kṛtvā divaṃ gatāḥ // Mmk_53.365 //

jinendrairye tu uktāni vidyārājā maharddhikāḥ /
te sarve śobhane kāle yuge 'śītisahasrage /
siddhāḥ sādhayiṣyanti mantratantrārthakovidāḥ // Mmk_53.366 //

ete cānye ca bahavaḥ pārthivā lokaviśrutāḥ /
tato 'śītisahasrāṇi varṣāṇāṃ śatameva vā /
rājyaṃ kṛtvā tataḥ svarga niyataṃ bodhiparāyaṇāḥ // Mmk_53.367 //

madhyame tu tadā kāle divyāmāścaryamaharddhikāḥ /
mantrāḥ siddhimevāsurabjapāṇisamoditāḥ /
mantribhirnaramukhyaistu bhūṣālaiḥ sārdhabhūmikaiḥ // Mmk_53.368 //

rājā ca brahmadatto vai vārāṇasyāṃ mahāpure /
siddhaḥ abjapāṇistu lokīśo lokaviśrutaḥ // Mmk_53.369 //

mahāvīryo mahātmāsau atikāruṇiko mahān /
sattvānāṃ mantrarūpeṇa dideśa dharmadeśanām // Mmk_53.370 //

rājñā brahmadattena anubhūtaṃ mānuṣaṃ sukham /
tato 'sau siddhamantrastu sadehaḥ svagamāviśet // Mmk_53.371 //

tasyāpi ca suto dhīmān puṇyakarmā dṛḍhavrataḥ /
tasyāpi siddho mahāvīryo haryākhyeti viśrutaḥ // Mmk_53.372 //

tena mantraprabhāvena jitaḥ śakra abhūt tadā /
tasyāpi sutaḥ śvetākhyo rājābhūt sarvadastadā // Mmk_53.373 //

tasyāpi varadā mantrā mahāśvetā nāma nāmataḥ /
sādhayitvā tu tāṃ mantraṃ jīvedū varṣaśatatrayam // Mmk_53.374 //

tena mantraprabhāvena sukhāvatyā sa gacchati /
niyataṃ bodhimevāsya ye cānye vyāhṛtā mayā // Mmk_53.375 //

madhyame tu tadā kāle madhyamantrāṃtu sādhayet /
adhame 'tiyuge kaṣṭe mayi buddhatvamāgate /
mantrāḥ siddhiṃ prayāsyanti vajrābjakulayorapi // Mmk_53.376 //

tvayā kumāra mantrā vai ye pūrvaṃ kathitā bhuvi /
te 'pi siddhiṃ prayāsyanti mantrā vai bhāgahetutām /
itarāṇi tu mantrāṇi laukikāṃ vividhāṃ tathā // Mmk_53.377 //

Vaidya 477

kaśmalā vikṛtarūpāśca antarikṣā tu khecarā /
bhaumyā ca matha yakṣiṇyaḥ piśācyā vividhāstathā /
garuḍāḥ kinnarāścaiva pretā rākṣasabhāṣitā // Mmk_53.378 //

piśācoragarakṣāṇāṃ nāgīnāṃ ca maharddhikā /
mantrā siddhiṃ prayāsyanti yuge kaṣṭe yugādhame // Mmk_53.379 //

kumārarūpāstu mantrā vai kumārirūpāstu sarvadā /
te 'pi siddhiṃ prayāsyanti tasmiṃ kāle bhayānake // Mmk_53.380 //

trividhāstu tathā mantrā triprakārāstu sādhanā /
trividhenaiva kālena trividhā siddhiriṣyate /
saṃkṣepeṇa tu vakṣyāmi kathyamānamativistaram // Mmk_53.381 //

rājñe sau śokamukhyasya pṛṣṭhate ta bhave nṛpaḥ /
viśoka iti vikhyāto loke dharmānucāriṇaḥ // Mmk_53.382 //

tasya siddhā imā mantrā devī paṇḍaravāsinī /
viśokaḥ sādhayitvā tu ājahāra divaukasām // Mmk_53.383 //

nākapṛṣṭhe ciraṃ saukhyamanubhūya sa mahānṛpaḥ /
punareva gacchanmānuṣyaṃ dharmaśīlo hi buddhimām // Mmk_53.384 //

rājyaṃ vividhasampattiṃ anubhūya mahādyutiḥ /
pūjayed dhātuvarāṃ śrīmāṃ varṣāṇi ṣaṭsaptati /
tato jvareṇābhibhūto 'sau bhinnadeho divaṃ gataḥ // Mmk_53.385 //

tasyāpyanantare rājā śūrasenaḥ prakathyate /
vighuṣṭo dharmacārī ca śāsane 'smiṃ sadā hitaḥ // Mmk_53.386 //

tenāpi sādhitā mantrā devīstūpamahāśriyā /
tenāpi kāritā śāstuḥ kārā sumahatī tadā /
stūpairalaṅkṛtā sarvā samudrāntā vasundharā // Mmk_53.387 //

tasya karmavipākena vyādhirutpannadehajā /
pakṣamekaṃ kṣayitvāsau cyutadeho bhaviṣyati // Mmk_53.388 //

kṛtvā rājya varṣāṇi daśa sapta ca mānavīḥ /
cyuto 'sau svargamāviṣṭo niyataṃ bodhiparāyaṇaḥ // Mmk_53.389 //

tasyāpyanantaro rājā nandanāmā bhaviṣyati /
puṣpākhye nagare śrīmāṃ mahāsainyo mahābalaḥ // Mmk_53.390 //

tenāpi sādhito mantra piśāco pīlunāmataḥ /
tasya mantraprabhāvaṃ tu mahābhogo bhaviṣyati // Mmk_53.391 //

Vaidya 478

nīcamukhyasamākhyāto tato loke bhaviṣyati /
taddhanaṃ prāpya mantrī sau loke pārthivatāṃ gataḥ // Mmk_53.392 //

bhaviṣyati tadā kāle brāhmaṇāstārkikā bhuvi /
siddhyābhimānalubdhā vai nagare magadhavāsinaḥ /
bhaviṣyanti na sandeho githyāgarvitamāninaḥ // Mmk_53.393 //

tebhiḥ parivārito rājā vai ......... /
dharmaśīlo 'pi dharmātmā teṣāṃ dāsyati taṃ dhanam /
kalyāṇamitramāgamya pūje dhātuvarānasau // Mmk_53.394 //

kevalaṃ tu tadābhyāsād dānāviklabahetunā /
vihārā kāritā tena ṣoḍaśāṣṭau ca dhīmatā // Mmk_53.395 //

bhaviṣyati tadā kāle nagare puṣpasāhaye /
mantrimukhyo mahātmā vai ghṛṇī sādhu tathā dvijaḥ // Mmk_53.396 //

sa bhaviṣyati dharmātmā tasyā rājño 'tiśākyinaḥ /
so 'pi siddhamantrastu yakṣiṇī vīramatī bhuvi // Mmk_53.397 //

tenāpi kāritaṃ śreṣṭhaṃ jinānāṃ dhātuvaro bhuvi /
atiprājño hi saṃvṛto yakṣiṇyāstu prabhāvataḥ // Mmk_53.398 //

tena vāsanakarmeṇa pūrvavāsanacoditaḥ /
anupūrveṇa medhāvī bodhiṃ prāpsyati durlabhām // Mmk_53.399 //

strīkṛtena doṣeṇa mṛtyuṃ prāpsyanti mānavāḥ /
vararūcirnāma vikhyāta atirāgī abhūt tadā // Mmk_53.400 //

nando 'pi nṛpatiḥ śrīmāṃ pūrvakarmāparādhataḥ /
virāgayāmāsa mantrīṇāṃ nagare pāṭalāhvaye // Mmk_53.401 //

viraktamantravargistu satyasandho mahābalaḥ /
pūrvakarmāparādhena mahārogī bhaviṣyati // Mmk_53.402 //

mahājvareṇa duḥkhārtaḥ ardharātre bhaviṣyati /
āyustasya ca vai rājñaḥ ṣaṭṣaṣṭivarṣāṃ tathā /
niyataṃ śrāvake bodhau tasya rājño bhaviṣyati // Mmk_53.403 //

tasyāpyanyatamaḥ sakhyaḥ pāṇinirnāma māṇavaḥ /
niyataṃ śrāvakatvena vyākṛto me bhaviṣyati // Mmk_53.404 //

so 'pi siddhamantrastu lokīśasya mahātmanaḥ /
sādhayet prajñākāmastu krodhaṃ hālahalaṃ dvijaḥ // Mmk_53.405 //

Vaidya 479

tasya rājño 'para khyātaḥ candragupto bhaviṣyati /
japendrayakṣasiddhastu kārayed rājyamakaṇṭakam // Mmk_53.406 //

mahāyogī satyasandhaśca dharmātmā sa mahīpatiḥ /
akalyāṇamitramāgamya kṛtaṃ prāṇivadhaṃ bahu /
tena karmavipākena viṣasphoṭaiḥ sa mūrchitaḥ // Mmk_53.407 //

ardharātre ruditvāsau putraṃ sthāpayed bhuvi /
binduvārasamākhyātaṃ bālaṃ duṣṭamantriṇam // Mmk_53.408 //

tato 'sau candraguptasya cyutaḥ kālagato bhuvi /
pretalokaṃ tadā lebhe gatiṃ mānuṣavarjitām /
mantrābhyāsāt tadā yukto gatiṃ tyaktvā divi gatam // Mmk_53.409 //

mantrahetusamutpādāt kuśalālambanacetanām /
pratyekaṃ bodhimāyāti so 'nupūrveṇa narādhipaḥ // Mmk_53.410 //

rājñātha bimbasāreṇa bālenāvyaktacetasā /
purā kāritaṃ caityaṃ siṃhadattena bhavāntare // Mmk_53.411 //

tasya karmaprabhāvena divaṃ yāto hyaninditaḥ /
pañca janmasahasrāṇi amarebhyo bhuktavān sukham // Mmk_53.412 //

svargalokāccyavitvā tu manuṣyendropapadyate /
jāto rājakule candraguptasya dhīmataḥ // Mmk_53.413 //

bāla eva tato rājā prāptaḥ saukhyamanalpakam /
prauḍho dhṛṣṭaśca saṃvṛttaḥ pragalbhaścāpi priyavādinam /
svādhīna eva tad rājyaṃ kuryād varṣāṇi saptati // Mmk_53.414 //

mantrā keśinī nāma siddhā tasya narādhipe /
kumāra tvadīyamantre tu siddhiṃ gaccheyu te tadā // Mmk_53.415 //

bhaviṣyati tadā kāle mantrasiddhistvayoditā /
kumārarūpī viśvātmā lokānāṃ prabhaviṣṇavaḥ // Mmk_53.416 //

bhaviṣyati na sandeho mantrarūpeṇa dehinām /
+ + + + + + + + + + + + + + + hitakāmyayā // Mmk_53.417 //

tasmiṃ kāle sadā siddhirbhaviṣyanti paṭhitā bhuvi /
mantrī tasya rājñasya bindusārasya dhīmataḥ // Mmk_53.418 //

cāṇakya iti vikhyātaḥ krodhasiddhastu mānavaḥ /
yamāntako nāma vai krodhaḥ siddhastasya ca durmateḥ // Mmk_53.419 //

Vaidya 480

tena krodhābhibhūtena prāṇino jīvitāddhatā /
kṛtvā tu pāpakaṃ tīvraṃ trīṇi rājyāni vai tadā // Mmk_53.420 //

dīrghakālābhijīvī sau bhavitā dvijakutsitaḥ /
tena mantraprabhāvena sadehamāsurīṃ bhajet /
āsurīṃ tanumāviṣṭa dīrghakālaṃ sa jīvayet // Mmk_53.421 //

tato 'sau bhinnadehastu narakebhyo vigacchataḥ /
tato 'sau nārakaṃ duḥkhaṃ anubhūyeha durgatiḥ // Mmk_53.422 //

vividhā nārakāṃ duḥkhāṃ aniṣṭāṃ karmajāṃ tadā /
kalpamekaṃ kṣayitvāsau krodhamantrapracoditam /
cyuto 'sau narakād duḥkhāt tiryagebhyopapadyate // Mmk_53.423 //

nāgayoniṃ samāpadya bhīmarūpī bhaviṣyati /
nāgarājo mahākrodhī mahābhogī viṣadarpitaḥ // Mmk_53.424 //

dāruṇaṃ karmacārī ca ........ /
cyuto 'sau duṣṭakarmā tu yamalokamagacchata // Mmk_53.425 //

sunidā yamarājāsau pretarājo maharddhikaḥ /
evaṃ duḥkhasahasrāṇi anubhūya punaḥ punaḥ // Mmk_53.426 //

so 'nupūrveṇa durmedhā bhuvimāyāta māṇavaḥ /
mānuṣyaṃ janmamāyātaḥ bhīmarūpī bhaviṣyati /
daridra krodhanaścaiva alpaśākhyo bhaviṣyati // Mmk_53.427 //

pratyekabuddhā ye loke nirāśāḥ khaḍgacāriṇaḥ /
hīnadīnānukampyāstu vicaranti mahītale /
sattvānāṃ hitakāmyarthaṃ praviṣṭā piṇḍacārikām // Mmk_53.428 //

te taṃ durmatiṃ dṛṣṭvā vai paracittavidostadā /
te tatra manubaddhāstu kāruṇyānnānyahetavaḥ // Mmk_53.429 //

tena kulmāṣakhanḍāstu gṛhītā bhakṣahetunā /
krodhamantrābhibhūtena hetumuddhāṭitā tadā // Mmk_53.430 //

teṣāṃ niryātayed bhikṣaṃ tatraikasya mahātmanaḥ /
idaṃ bhoḥ pravrajitāḥ sarve bhakṣayadhvaṃ yathāsukham /
tasyānukampā buddhebhyaḥ ṛddhiṃ darśitavāṃ tadā // Mmk_53.431 //

tato 'sau vismayāviṣṭaḥ prabhāvodgatamānasaḥ /
prapatet sarvato mūrdhnā buddhebhyaḥ khaḍgakalpiṣu /
ākāśena gatāḥ sarve vītadoṣā yatheṣṭataḥ // Mmk_53.432 //

Vaidya 481

tenāpi kuśalārthena pratyekāṃ bodhicintitām /
yādṛśā hi mahātmānaḥ śāntaveṣā maharddhikāḥ /
tādṛśo 'haṃ bhavelloke mā duḥkhī mā ca durgatiḥ // Mmk_53.433 //

kṣīṇakarmāvaśeṣastu cyutaḥ svargopagaḥ sadā /
so 'nupūrveṇa dharmātmā pratyekaṃ bodhi lapsyate /
tasmānna kuryānmantrebhyaḥ sādhanamābhicārukam // Mmk_53.434 //

buddhairbodhisattvaiśca pratiṣiddhamābhicārukam /
atikāruṇikā buddhā bodhisattvāstu maharddhikāḥ /
prabhāvārthaṃ tu mantrāṇāṃ darśitaṃ sarvakarmiṇaḥ // Mmk_53.435 //

cintāmaṇayo mantrā bhāṣitāstu tathāgataiḥ /
bālarūpā mūḍhacittāstu krodhalobhābhibhūtayaḥ /
parasparaṃ prayojyante ye mantrā ābhicāruke // Mmk_53.436 //

pratiṣiddhaṃ tathā buddhairbodhisattvaistu dhīmataiḥ /
sarvaprakāra tu mantrāṇāṃ sattvebhyo bhogavardhanam // Mmk_53.437 //

uttiṣṭhamatha rājyaṃ vai madārakṣāṃ dhanyahetavaḥ /
ākarṣaṇaṃ tu sattvānāṃ vividhāṃ yonimāśritām /
sādhanīyāstu mantrā vai na jīvamuparodhataḥ // Mmk_53.438 //

tasmiṃ kāle bhaviṣyanti bhikṣavo me bahuśrutāḥ /
mātṛcīnākhyanāmāstu stotraṃ kṛtvā mamaiva tu /
yathā bhūtaguṇoddeśaiḥ yathākāramabhāṣata // Mmk_53.439 //

prasādya sarvataścittaṃ buddhānāṃ śāsane rataḥ /
mantrasiddhastu durlakṣyaḥ mañjughoṣastavaiva tu // Mmk_53.440 //

guṇavāṃ śīlasampannaḥ dharmavādī bahuśrutaḥ /
purā tiryaggatenaiva imāṃ stotramabhāṣata // Mmk_53.441 //

nṛpākhye nagare ramye khaṇḍākhye ca vane vatu /
sārdhaṃ śiṣyagaṇenaiva viharāmi yathāsukham // Mmk_53.442 //

tatrastho vāyasa āsī māṃ cittaṃ samprasādayet /
prasādya ca mayi cittaṃ bhinnadeho divaṃ gataḥ // Mmk_53.443 //

devebhyaśca cyavitvā tu manuṣyebhyopapatsyate /
manuṣyebhyopapannastu pravrajecchāsane mama // Mmk_53.444 //

pravrajitvā mahātmāsau yathābhūtaṃ hi māṃ tadā /
staviṣyati tadā kāle mātṛcīnākhya savratī // Mmk_53.445 //

Vaidya 482

stotropahāraṃ yathārthaṃ ca nānādṛṣṭāntarahetubhiḥ /
prakartā sarvabhūtānāṃ hitāyaiva subhāṣitam // Mmk_53.446 //

anugrahārthaṃ tu sattvānāṃ stotracodanatatparaḥ /
bhaviṣyati tadā kāle yugānte lokanindite /
tena karmavipākena bhinnadeho diviṃ gataḥ // Mmk_53.447 //

so 'nupūrveṇa medhāvī anubhūya vividhāṃ sukhām /
bodhiṃ prāpsyati sarvajñiṃuttamārthamacintiyām // Mmk_53.448 //

caturthe varṣaśate prāpte nirvṛte mayi tathāgate /
nāgāhvayo nāma sau bhikṣuḥ śāsane 'smiṃ hite rataḥ /
muditāṃ bhūmilabdhastu jīved varṣaśatāni ṣaṭ // Mmk_53.449 //

māyūrī nāmato vidyā siddhā tasya mahātmanaḥ /
nānāśāstrārthadhātvarthaṃ niḥsvabhāvārthatattvavit // Mmk_53.450 //

sukhāvatyāṃ copapadyet yadāsau tyaktakalevaraḥ /
so 'nupūrveṇa buddhatvaṃ niyataṃ samprapatsyate // Mmk_53.451 //

saṅganāmā tadā bhikṣuḥ śāstratattvārthakovidaḥ /
sūtranītārthaneyānāṃ vibhajya bahudhā punaḥ // Mmk_53.452 //

lokābhidhāyī yuktātmā tucchaśīlo bhaviṣyati /
tasya siddhā śāladūtīti kathyate // Mmk_53.453 //

tasya mantraprabhāvena buddhirutpanna śreyasī /
saṅgrahe sūtratattvārthaṃ śāsanasya cirasthite /
jīved varṣaśataṃ sārdhaṃ tyaktadeho diviṃ gataḥ // Mmk_53.454 //

anubhūya ciraṃ saukhyaṃ dīrghasaṃsārasaṃsaram /
anupūrveṇa cātmāsau bodhiprāpto bhaviṣyati // Mmk_53.455 //

evaṃ bahuvidhākāro bhikṣavo mayi śāsane /
prajñā dharmaśīlāstu bhavitābhūt tadā yuge // Mmk_53.456 //

apaścime tu tadā kāle nandanāmataḥ /
so 'pi mantrārthayuktātmā tantrajño 'tha bahuśrutaḥ /
tasya bhadraghaṭaḥ siddhaḥ yakṣamantrapracoditaḥ // Mmk_53.457 //

mahāyānāgrasūtre tu mayā ca kathitā purā /
tasmiṃ kāle ghaṭe tasmiṃ ujjahāra mahātapā // Mmk_53.458 //

tasya dṛṣṭasadā tatra pustake 'smiṃ mantrarūpiṇe /
rakṣā na kāritā tatra ghaṭe 'smiṃ yakṣasādhite // Mmk_53.459 //

Vaidya 483

anapramādāt smṛtibhraṃśā ghaṭo mūrdhnaṭake hṛtaḥ /
tato 'sau siddhamantrastu bhikṣurmantratapī abhūt // Mmk_53.460 //

vaṭaṃ nirīkṣayāmāsa nābhipaśyeta tatra vai /
tato 'sau krodharaktāṅgaḥ visphūrjana abhāṣata // Mmk_53.461 //

ābrahmastambaparyantaṃ śakrādyāṃ samaheśvarām /
mantrenākṛṣyamāneyaṃ nāhaṃ mantrī na mantrarāṭ // Mmk_53.462 //

ye mantrā buddhaputraistu mantrā jinavaraistathā /
bhāṣitā nigrahārthāya durdāntadamakāpi vā // Mmk_53.463 //

te tu sarve bhuvirnāsti thadi nākṛṣyāmi corīṇām /
tatotthāya tato mantrī siddhakarmadṛḍhavrataḥ // Mmk_53.464 //

yathā tu vihite mantre prayogākṛṣṭahetavaḥ /
prayojayāmāsa taṃ dikṣu kṣiprākarṣaṇatatparaḥ // Mmk_53.465 //

kṣaṇena smṛtamātreṇa kṣiprakarmāyatihyasau /
huṅkārekeṇa mātreṇa brahmādyāmānayed bhuvi // Mmk_53.466 //

ākṛṣṭā sarvadevāstu brahmādyāḥ saśakrakāḥ /
hāhākāraṃ pramuñcānā ārttā bhairavanādinaḥ /
kiṃ karoma kimānītā nāma yaṃ mantrāparādhinaḥ // Mmk_53.467 //

śīghraṃ ca tvaramāṇastu bhikṣurdhīmāṃ viśāradaḥ /
divaukasāṃ mantrayāmāsa ghaṭaṃ pratyarpayatha ito iha // Mmk_53.468 //

anyonyaṃ vai surāḥ sarve sa bhikṣuḥ samprabhāṣataḥ /
kṣipraṃ vadata bhadraṃ vo ye nenāpahṛto ghaṭaḥ /
nirīkṣayāmāsa te devāḥ na dāsyante 'tha samantataḥ // Mmk_53.469 //

samanvāharati deveśaḥ kenāyaṃ ghaṭako 'pahṛtaḥ /
paśyate vajriṇaḥ śrīmāṃ bodhisattvo mahādyutiḥ // Mmk_53.470 //

tasyāsti suto ghoraḥ mahāroṣī sudāruṇaḥ /
nirmito vighnarūpeṇa viceruḥ sarvato jagat // Mmk_53.471 //

tenāsau ghaṭo nīta deveśaḥ samprabhāṣitam /
asti vajrakule vighnaḥ krīḍate līlayā bhuvi // Mmk_53.472 //

pūjito 'hamimeneti tenāsau ghaṭako hataḥ /
evamuktvā tu deveśaḥ punareva diviṃ gatāḥ // Mmk_53.473 //

sarve visarjitā devāḥ svamantreṇaiva te tadā /
kṣaṇenaiva tu tatraikaḥ muhūrtasutarānapi // Mmk_53.474 //

Vaidya 484

ānayāmāsa taṃ bighnamavaśāt saghaṭaṃ tadā /
tatastena tu vighnena pretānāṃ ghaṭamādade // Mmk_53.475 //

tato nītena tu vighnena imāṃ vācāmabhāṣitā /
pretaloke ghaṭo nītaḥ na vayaṃ tatra doṣiṇaḥ // Mmk_53.476 //

ruṣṭo so 'pi mahāmantrī taṃ vighnamabhyabhāṣata /
gaccha gaccha mahāvighna mā bhūyo evamācaret // Mmk_53.477 //

tatastena tu te pretā ānītāstatkṣaṇādapi /
kṣubhitākrāntamanasaḥ dīnāḥ sūcīmukhā hi te // Mmk_53.478 //

ārtasvaraṃ ca krandeyurmahāghoratamā hi te /
cukrutuḥ karuṇāṃ vāṇīṃ paritrāyasva mahātmana // Mmk_53.479 //

ghaṭaṃ vo iha ānītā yatheṣṭa kurute vayam /
mahākāruṇiko mantrīṃ vepathu samprajāyatām // Mmk_53.480 //

karuṇārdreṇa manasā imāṃ vācāmabhāṣata /
kiṃ duḥkhaṃ bhavatāṃ loke samprabhāṣatha mā ciram // Mmk_53.481 //

te ūcurdīnamanasā bubhukṣāsmat samprabādhate /
triṣitāḥ pretaloke 'smiṃ ciraṃ kālaṃ mahātmanaḥ // Mmk_53.482 //

mahākāruṇiko bhikṣusteṣāmeva pradadau ghaṭam /
tataste tuṣṭamanasāḥ sattvarāmālayaṃ gatāḥ /
teṣāṃ cintitamātreṇa annapānaṃ bhaved ghaṭe // Mmk_53.483 //

bhavitā candanamāle 'smiṃ bhikṣurnandako bhuvi /
tasmiṃ kālādhame prāpte jīved varṣaśatatrayam /
mahātmā bodhinimnastu kṣipraṃ prāpsyati durlabhām // Mmk_53.484 //

bhaviṣyanti na sandehaḥ tasmiṃ kāle yugādhame /
rājā gomimukhyastu śāsanāntardhāpako mama // Mmk_53.485 //

prāciṃ diśimupādāya kaśmīre dvārameva tu /
nāśayiṣyati tadā mūḍhaḥ vihārāṃ dhātuvarāṃstathā // Mmk_53.486 //

bhikṣavaḥ śīlasampannāṃ ghātayiṣyati durmatiḥ /
uttarāṃ diśamāśṛtya mṛtyustasya bhaviṣyati // Mmk_53.487 //

amānuṣeṇaiva kruddhena sarāṣṭrā paśubāndhavaḥ /
ākrānto 'drikhaṇḍena pātālaṃ yāsyati durmati // Mmk_53.488 //

adho atha gatistasya narakānnarakataraṃ bhṛśam /
duḥkhā duḥkhataraṃ tīvraṃ samprapatsyati dāruṇam // Mmk_53.489 //

Vaidya 485

avīcirnāma vikhyātaṃ narakaṃ pāpakarmiṇā /
mucyate 'sau mahākalpaṃ gomiṣaṇḍo durātmanaḥ /
akalyāṇamitramāgamya kṛtaṃ pāpasudāruṇam // Mmk_53.490 //

tasmāt sarvaprayatnena śāsane 'smiṃ tathāgate /
prasādyamakhilaṃ cittaṃ samprabhokṣyatha sampadām // Mmk_53.491 //

buddhatvaniyataṃ mārgam aṣṭāṅgapathayāyinam /
gamiṣyatha sadā sarve aśokaṃ nirjarasaṃ puram // Mmk_53.492 //

tasyānantare mahīpālaḥ buddhapakṣa iti śrutaḥ /
mahāyakṣo mahātyāgī buddhānāṃ śāsane rataḥ // Mmk_53.493 //

bhaviṣyati na sandehaḥ tasmiṃ kāle yugādhame /
atiprīto hi nṛpatiḥ śāstuḥ śāsanatatparaḥ /
vihārārāmacaityāṃśca śāsturbimbānanuttamām // Mmk_53.494 //

vāpyaḥ kūpāśca + + + + + + anekadhāḥ /
kārayitvā mahārājā divaṃ gacched gatāyuṣaḥ // Mmk_53.495 //

tasya siddho mahāvīryaḥ abjaketurmahītale /
pṛthivāṃ pālanāṃ prārthe bodhisattvasya mahātmane // Mmk_53.496 //

tasya mantraprabhāvena jīved varṣaśatatrayam /
tena karmāvaśeṣeṇa kṣipraṃ bodhimavāpnuyāt // Mmk_53.497 //

tasyāpi ca suto rājā mahāsainyo mahābalaḥ /
gambhīrayakṣo vikhyātaḥ pṛthivīmakhiloditām // Mmk_53.498 //

so 'pi rājātha yuktātmā tasmiṃ kāle bhaviṣyati /
vihārāvasathacaityāṃśca vāpīkūpāṃśca naikadhā /
kārayiṣyati na sandeho bhūpatiḥ sa mahādyutiḥ // Mmk_53.499 //

tenāpi sādhitaṃ mantraṃ mañjughoṣasya dhīmataḥ /
ṣaḍakṣaraṃ nāma yad vākyaṃ mahārthaṃ bhogavardhanam // Mmk_53.500 //

tasya mantraprabhāvena mahābhogī bhave hyasau /
anupūrveṇa medhāvī kṣipraṃ bodhiparāyaṇaḥ /
vividhākārakārāṃstu śāsane 'smiṃ tathāgate // Mmk_53.501 //

bhaviṣyati tadā kāle uttarāṃ diśimāśṛtaḥ /
nepālamaṇḍale khyāte himādreḥ kukṣimāśrite // Mmk_53.502 //

rājā mānavendrastu licchavīnāṃ kulodbhavaḥ /
so 'pi mantrārthasiddhastu mahābhogī bhaviṣyati // Mmk_53.503 //

Vaidya 486

vidyā bhogavatī nāma tasya siddhā narādhipe /
aśītivarṣāṇi kṛtvāsau rājyaṃ taskaravarjitam // Mmk_53.504 //

tataḥ prāṇātyaye nṛpatau svargaloke jajagmasu /
tatra mantrāśu sidhyanti śītalā śāntikapauṣṭikā // Mmk_53.505 //

tārā ca lokavikhyātā devī paṇḍaravāsinī /
mahāśvetā parahitodyuktā akhinnamanasāṃ sadā // Mmk_53.506 //

ityevamādayo proktā bahudhā nṛpatayostadā /
anekadhā bahudhāścaiva nānārūpavivarṇitāḥ // Mmk_53.507 //

śāstupūjakāste 'pi mleccharājā na hai /
vaviṣaḥ suvṛṣaścaiva bhāvasu śubhasustathā // Mmk_53.508 //

bhākramaḥ padakramaścaiva kamalaścaiva kīrtyate /
bhāguptaḥ vatsakaścaiva + + + + + paścimaḥ // Mmk_53.509 //

udayaḥ jihnuno hyante mlecchānāṃ vividhāstathā /
ambhodheḥ bhraṣṭamaryādā bahiḥ prājñopabhojinaḥ // Mmk_53.510 //

śastrasampātavidhvastā nepālādhipatistadā /
vidyāluptā luptarājāno mlecchataskarasevinaḥ // Mmk_53.511 //

anekā bhūpatayo proktā nānā caiva dvijapriyā /
bhaviṣyanti tadā kāle cīnaṃ prāpya samantataḥ // Mmk_53.512 //

rājā hiraṇyagarbhastu mahāsainyo mahābalaḥ /
vistīrṇaśca tantraśca prabhūtajanabāndhavaḥ // Mmk_53.513 //

mlecchapraṇato vijayī ca śāstuḥ śāsanatatparaḥ /
tenāpi sādhito mantraḥ kumārasyeva mahādyuteḥ // Mmk_53.514 //

............ vidyārājāmaṣṭa akṣaram /
mahāvīraṃ nāma vikhyātaṃ sampadānāṃ mahāspadam // Mmk_53.515 //

tena bāladhiyo rājā rājyahetoḥ samāhitaḥ /
yasya smaritamātreṇa buddhatvaṃ niyataṃ padam // Mmk_53.516 //

so 'lpakāryaniyuñjānaḥ rājyaheto narādhipaḥ /
ākāṃkṣamānayadyevaṃ varadānamanuttamam // Mmk_53.517 //

brahmādyā devatāṃ kṛtsnāmājñāpayati sarvadā /
kiṃ punarmānuṣāṃ loke itarāṃ bhāvakutsitām // Mmk_53.518 //

jīvitvā varṣaśataṃ sārdhaṃ divaṃ gacchanmahānṛpaḥ /
so 'nupūrveṇa dharmātmā uttamāṃ bodhimāpnuyāt // Mmk_53.519 //

Vaidya 487

tasmiṃ deśa imā vidyā ye kumāreṇa bhāṣitā /
satvarā te 'pi siddhyante nānye vidyā kadācana // Mmk_53.520 //

bodhisattvo mahādhīraḥ mañjughoṣo mahādyutiḥ /
tasmiṃ deśe tu sākṣād vai tiṣṭhate bālarūpiṇaḥ // Mmk_53.521 //

siddhikṣetrā 'tha paraṃ divyaṃ mānuṣyaiḥ sādhayiṣyati /
turuṣkanāmā vai rājā uttarāpathamāśṛta // Mmk_53.522 //

mahāsainyo mahāvīryaḥ tasmiṃ sthāne bhaviṣyati /
kaśmīradvāraparyantaṃ baṣkalodyaṃ sakāviśam // Mmk_53.523 //

yojanaśatasaptaṃ tu rājā bhuṅkte 'tha bhūtalam /
saptasaptatisahasrāṇi lakṣau dvau tasya bhūpateḥ /
bhaviṣyati na sandeho tasmiṃ kāle yugādhame // Mmk_53.523 //

so 'pi siddhamantrastu jīved varṣaśatatrayam /
sādhitā keśinī vidyā narādhyakṣeṇa dhīmatā // Mmk_53.524 //

ātmanā śreyasārthaṃ tu vihārāṃ kārayed bahūn /
ṣaḍāśītisahasrāṇi kuryāt stūpavarāṃstathā // Mmk_53.525 //

mahāyānāgradharmaṃ tu buddhānāṃ jananīstathā /
prajñāpāramitā loke tasmiṃ deśe pratiṣṭhitā // Mmk_53.526 //

sa rājā bhinnadehastu svargalokaṃ gamiṣyati /
so 'nupūrveṇa kṣitīpeśaḥ bodhiṃ prāpsyati muttamām // Mmk_53.527 //

tasyāntare kṣitipateḥ mahāturuṣko nāma nāmataḥ /
dhīmataḥ bahumataḥ khyāto gurupūjakatatparaḥ /
sadā so 'pi sādhe sa mantraṃ vai tārādevīṃ maharddhikām // Mmk_53.529 //

so 'pi prasiddhamantrastu rājyaheto tha bhūtale /
mahāyakṣā mahāsainyaḥ maheśākṣo 'tha bhūpatiḥ // Mmk_53.530 //

sammato bandhuvargāṇāṃ rājā so 'pi bhaviṣyati /
aṣṭau sahasravihārāṇāṃ tasmiṃ kāle bhaviṣyati // Mmk_53.531 //

tasya mantraprabhāvena jīved varṣaśatadvayam /
yadāsau bhinnadehastu tuṣitebhyopapadyate /
sonmatto devaputrāṇāṃ bodhisattvo maharddhikaḥ // Mmk_53.532 //

so 'nupūrveṇa dharmātmā bodhyaṅga samabhipūrataḥ /
prāpnuyāmatulāṃ bodhiṃ so 'nupūrveṇa yatnataḥ // Mmk_53.533 //

Vaidya 488

tatra deśe sadā kālaṃ tiṣṭhate pravaraṃ bahu /
jinaistu kathitaṃ pūrvaṃ adhunā caryayā bhuvi /
vītarāgaiḥ samākrāntaṃ nāgaiścāpi maharddhikaiḥ // Mmk_53.534 //

lokapālāastathā yakṣāḥ śāstu śāsanarakṣakāḥ /
bhaviṣyanti tadā kāle saddharmā rakṣakā bhuvi // Mmk_53.535 //

evaṃ bahuvidhāḥ proktāḥ bhūpālā lokaviśrutāḥ /
kathitāḥ kathayiṣyanti tasmiṃ kāle sudāruṇe // Mmk_53.536 //

paścāddeśaparyantaṃ ujjayanyāmataḥ pare /
samudratīraparyantaṃ lāḍānāṃ janapade tathā // Mmk_53.537 //

śīlāhvo nāma nṛpatiḥ buddhānāṃ śāsane rataḥ /
purīṃ valabhya samprāpto dharmarājā bhaviṣyati // Mmk_53.538 //

vihārāṃ dhātuvarāṃ citrāṃ śreyasāṃ prāṇināṃstathā /
kārayiṣyati yuktātmā bhūpatirdharmavatsalaḥ // Mmk_53.539 //

pūjāṃ ca vividhākārāṃ jinabimbāṃ manoramām /
pūjayeddhātuvarāṃ agryāṃ lokanāthebhyo yaśasviṣu /
nāsau mantrasiddhastu kevalaṃ karmajottamaḥ // Mmk_53.540 //

tatra deśe samākhyāto bhikṣuḥ piṇḍacārikaḥ /
śīlavāṃ buddhisampanno buddhānāṃ śāsane rataḥ // Mmk_53.541 //

kālacārī mahātmāsau praviṣṭo piṇḍarācikam /
paśyate rājakulaṃ śreṣṭhaṃ vistīrṇaṃ ca janāvṛtam // Mmk_53.542 //

praviṣṭo tatra bhikṣārthī kṣudhayā ca samanvitaḥ /
tṛṣito klāntamanaso na lebhe piṇḍakaṃ tadā // Mmk_53.543 //

gṛhītvāsau puruṣaiḥ kṣipraṃ niryayuḥ tadgṛhāt param /
tato saudvignamanaso rakṣito rājabhaṭaistadā // Mmk_53.544 //

niryayurnagarāt tasmāt svālayaṃ tatkṣaṇād gataḥ /
kṣudhito tṛṣitaścaiva duḥkhī ca durmatiṃ gataḥ // Mmk_53.545 //

tato 'sau bhaktacchinnastu ardharātre samupasthite /
prāṇatyāgaṃ tadā cakruḥ yatī sau laghucetasaḥ /
praṇidhiṃ ca tadā cakre lāḍānāmadhipatirbhavet // Mmk_53.546 //

tato 'sau kālagato bhikṣurdharākhye nṛpatau kule /
utpadyeta mahātmāsau śāstuḥ śāsanapūjakaḥ // Mmk_53.547 //

Vaidya 489

daśavarṣāṇi viṃśaṃ ca rājyaṃ kṛtvā makaṇṭakam /
lubdhaḥ svajanaprayogeṇa ajīrṇayatimūrchitaḥ // Mmk_53.548 //

bhinnadeho tato rājā kālaṃ kṛtvā diviṃ gataḥ /
devā tuṣitavarā nāma maitreyo yatra tiṣṭhati // Mmk_53.549 //

dharmaśrāvī mahātmāsau tatrāsau upapatsyate /
dharmaṃ śṛṇvanti satkṛtya maitreyasya mahādyuteḥ // Mmk_53.550 //

so 'nupūrveṇa bodhiṃ ca .... prāpsyati durlabhām /
śīlākhye nṛpatau vṛtte capalastatra bhaviṣyati // Mmk_53.551 //

varṣārdhapakṣamekaṃ tu pañca māsāṃ tathaiva tu /
rājyaṃ kṛtvā vibhinno 'sau śastribhiḥ śastrajīvibhiḥ // Mmk_53.552 //

strīkṛtenaiva tu doṣeṇa śastrabhinno adho gataḥ /
tasyāpyanujo dhruvākhyastu dhruvaḥ sthāvaratāṃ gataḥ // Mmk_53.553 //

sevaka kṛpaṇo mūrkhaḥ lāḍānāmadhipatirbhavet /
śeṣā narādhipāḥ sarve mūrdhāntāstu sevakāḥ // Mmk_53.554 //

teṣāṃ ca pūrvajā vaṃśāḥ śīlāhvoparate tadā /
bhavitā bhūpatayaḥ sarve ambhoje tīraparṣagāḥ // Mmk_53.555 //

nṛpaḥ indro sucandraśca dhanuḥ ketustathaiva ca /
puṣpanāmo tataḥ proktā vāravatyāṃ purodbhavaḥ // Mmk_53.556 //

balabhyāṃ purimāgamya ādyamasyānupūrvakā /
prabhanāmā sahasrāṇi viṣṇunāmā tathaiva ca // Mmk_53.557 //

anantā nṛpatayo proktā yādavānāṃ kulodbhavāḥ /
teṣāmapaścimo rājā viṣṇunāmā bhaviṣyati // Mmk_53.558 //

ṛṣiśāpābhibhūtastu sapaurajanabāndhavaḥ /
astaṃ gate nṛpo dhīmāṃ udake plāvitā purī // Mmk_53.559 //

dvāravatyā tadā tasya mahodadhisamāśritā /
uttarāṃ diśi sarvatra nānārambhanitambayoḥ // Mmk_53.560 //

anantā nṛpatayaḥ proktā nānājātisamāśṛtāḥ /
śakavaṃśa tadā triṃśat manujeśā nibodhatā // Mmk_53.561 //

daśāṣṭa bhūpatayaḥ khyātā sārdhabhūtikamadhyamā /
ante nāgasenā tu viluptā te pare tadā // Mmk_53.562 //

tato viṣṇuharaścaiva kuntanāmājitaḥ paraḥ /
īśānasarvapaṅktiśca grahasuvra tathāparaḥ // Mmk_53.563 //

Vaidya 490

tataste viluptarājānaḥ bhraṣṭamaryāda sarvadā /
viṣṇuprabhavau tatra mahābhogo dhanino tadā // Mmk_53.564 //

madhyamāt tau bhakārādyau mantrimukhyau ubhau tadā /
dhaninau śrīmatau khyātau śāsane 'smiṃ hite ratau /
japtamantrau tathā mantre kumārastvayi mantrarāṭ // Mmk_53.565 //

tataḥ pareṇa bhūpālo jātānā manujeśvarau /
saptamaṣṭaśatā trīṇi śrīkaṇṭhāvāsinastadā // Mmk_53.566 //

ādityanāmā vaiśyāstu sthānamīśvaravāsinaḥ /
bhaviṣyati na sandeho ante sarvatra bhūpatiḥ /
hakārākhyo nāmataḥ prokto sārvabhūminarādhipaḥ // Mmk_53.567 //

tatra deśe ime mantrā siddhiṃ gaccheyu vai tadā /
dharmarājena ye proktā vidyā śāntikapauṣṭikā // Mmk_53.568 //

vividhāṃ bhogaviṣayāṃ sampadāṃ vividhāṃstathā /
nānā ca rūpadhāriṇyo yakṣiṇyaśca maharddhikāḥ // Mmk_53.569 //

bhaviṣyanti tatra vai siddhā tasmiṃ kāle yugādhame /
dakṣiṇāṃ diśimāśritya sasamudrāṃ vasundharām // Mmk_53.570 //

rājā śvetasucandraśca sātavāhana eva tu /
mahendraṃ śaṅkaraścaiva vallabho 'tha mahīpatiḥ // Mmk_53.571 //

sukeśikeśiśca vikhyātā dakṣiṇāṃ diśi /
maṅgalo vallabhaḥ prokto govindaḥ bṛndakhetuḥ // Mmk_53.572 //

mutpātaḥ potaścaiva mahendraḥ candra eva tu /
gopendro indrasenaśca pradyumno mādhavastadā // Mmk_53.573 //

gaṇaśaṅkaraścaiva vyāghraṃ siṃho tathā budhaḥ /
budhaḥ śuddhastathā kumbhaḥ nikumbhaścaiva kīrtyate // Mmk_53.574 //

mathitaḥ sumitaścaiva .......... /
balaḥ pulinaścaiva sukeśiḥ keśinastathā // Mmk_53.575 //

anantā bahavo khyātā bhūpālā dakṣiṇāṃ diśi /
atītānāgatā cāpi varttamānā nibodhitā // Mmk_53.576 //

nānāmṛtyubhave hyete nānāvyādhisamāplutā /
śastrasampātadurbhikṣaiḥ mṛtāḥ kecid diviṃ gatāḥ // Mmk_53.577 //

ityete nṛpatayaḥ sarve kathitā vipukhastathā /
mahendrānta nṛpotākhyātaḥ tathāsahatistathā // Mmk_53.578 //

Vaidya 491

........ bhaviṣyanti tadā abhūt /
tasmiṃ kāle tadā deśe mantrāṇāṃ siddhimicchatām // Mmk_53.579 //

sādhanīyā imā mantrāḥ krodhādyāḥ kuliśocitāḥ /
ābhicārukakarmeṣu vaśyārtthe ca tathā hitam // Mmk_53.580 //

mañjuśriyo 'tha māhātmā vai kumāro bālarūpiṇaḥ /
sidhyate ca tadā deśe kaliprāpte ca tadā yuge // Mmk_53.581 //

parvatavindhyamāśṛtaṃ sāgare lavaṇodake /
kārtikeyeti samākhyātaḥ sattvānāṃ varadāyakaḥ // Mmk_53.582 //

ājñāṃ bho bodhisattvena mañjughoṣeṇa dhīmatā /
sattvānāṃ hitakāmyarthaṃ nivased dakṣiṇāṃ diśi // Mmk_53.583 //

kārtikeyasya ye mantrāḥ kathitā mañjubhāṇinā /
tasmiṃ deśe tadā siddhiḥ bhaviṣyati na saṃśayaḥ // Mmk_53.584 //

śrīparvate tadā deśe vindhyakukṣinitambayoḥ /
dvīpeṣveva ca sarvatra kaliṅgodreṣu kīrtyate // Mmk_53.585 //

traiguṇyā mlecchadeśeṣu ...... samantataḥ /
ambhodheḥ kukṣitīrāntāḥ nṛpā khyātā anantakāḥ // Mmk_53.586 //

kāmarūpakalākhyā hi himādreḥ kukṣimāśritāḥ /
bahavo nṛpatayo proktā udrasandhiṣu sarvadā // Mmk_53.587 //

nānāmlecchagaṇādhyakṣā śāstupūjakatatparāḥ /
indro sucandramahendraśca bhūpāla mlecchavāsinaḥ // Mmk_53.588 //

kṣmāpālau ubhau tatra ṣoaḍaśārddhā śāsane ratā /
pūjakāḥ śāstubimbānāṃ tvatprasādā ........ // Mmk_53.589 //

bhaviṣyanti na sandeho prasannā śāsane jine /
bahavo nṛpavarāḥ proktāḥ pūrvāyāṃ diśimāśṛtāḥ /
atītānāgatā ye tu varttamānāśca sarvadā // Mmk_53.590 //

ādyaṃ nṛpavaraṃ vakṣye gauḍānāṃ vaṃśajo bhuvi /
jāto 'sau nagare ramye vardhamāne yaśasvinaḥ // Mmk_53.591 //

lokākhyo nāma sau rājā bhavati gauḍavardhanaḥ /
māmānutpannaloke 'smiṃ bhavitāsau dharmacintakaḥ // Mmk_53.592 //

bahavaḥ kṣitipāḥ krāntā vividhā jīvakarmiṇaḥ /
madhyakāle samāsvāsā madhyamā madhyadharmiṇaḥ /
anante va yuge nṛpendrā śṛṇu tattvataḥ // Mmk_53.593 //

Vaidya 492

samudrākhyo nṛpaścaiva vikramaścaiva kīrttitaḥ /
mahendranṛpavaro mukhya sakārādyo mataḥ param // Mmk_53.594 //

devarājākhyanāmāsau ....... yugādhame /
nirddhākhye nṛpaḥ śreṣṭhaḥ buddhimān dharmavatsalaḥ // Mmk_53.595 //

tasyāpyanujo balādhyakṣaḥ śāsane ca hite rataḥ /
prācīṃ samudraparyantāṃ caityālaṅkṛtaśobhanām // Mmk_53.596 //

kariṣyati na sandehaḥ kṛtsnāṃ vasumatīṃ tadā /
vihārārāmavāpīśca udyānā maṇḍavakāṃ sadā // Mmk_53.597 //

kariṣyati tadā śrīmāṃ saṅkramāṃ setukārakaḥ /
śāsturbimbān tadā pūjet tatprasannāṃśca pūjayet // Mmk_53.598 //

kṛtvā rājyaṃ mahīpālo niḥsapatnamakaṇṭakam /
jīved varṣāṃ ṣaṭtṛṃśattṛṃśāhaṃ pravrajenṛpaḥ // Mmk_53.599 //

tatotmānaṃ ghātayed rājā dhyāyantaḥ sampramūrcchitaḥ /
putraśokābhisantaptaḥ yativṛttisamāśṛtaḥ // Mmk_53.600 //

tato 'sau bhinnadehastu narakebhyopapadyata /
trīṇi ekaṃ ca divasāni uṣitvā narakaṃ gatim // Mmk_53.601 //

dehamutsṛjya diviṃ gacchet sadā nṛpaḥ /
devānāṃ sukṛtināṃ lokaḥ śuddhāvāsa iti smṛtaḥ /
devarājā bhavet tatra śuddhātmā bodhinimnagaḥ // Mmk_53.602 //

śataśaḥ sahasraśaścaiva anubhūya diviṃ sukham /
punareva mānuṣyaṃ prāpya buddho bhūyo bhavāntare /
tenaiva kāritaṃ karma anyajanmeṣu dehinām // Mmk_53.603 //

purīmujjayanīṃ khyātā kālavānāṃ jane tadā /
tatrāyanīmukhyaḥ vaṇijo yo mahādhanaḥ // Mmk_53.604 //

buddhānāmasambhave kāle śūnye loke nirāspade /
pratyekabuddhā loke 'smiṃ viharanti maharddhikāḥ // Mmk_53.605 //

sattvānāṃ hitakāmāya vicaranti mahītale /
purī ujjayinī prāpya praviṣṭā piṇḍacārikā /
vargacāriṇo mahātmānaḥ rathyāyāmavataratat // Mmk_53.606 //

vāṇyājeyastustadā saiva duṣṭvā tu saṃmukhāṃ munim /
nimantrayāmāsa tadā bhaktena svagṛhaṃ caiva nayet tadā /
nītvā munivarāṃ kṣipramāsanena nimantrayet // Mmk_53.607 //

Vaidya 493

saṅghībhavadhva bhavataḥ bhaktakālo 'yamupasthitaḥ /
te 'pi tūṣṇīṃ mahātmāno na vācāṃ bhāṣire tadā // Mmk_53.608 //

pātraṃ ca nāmayāmāsa vāṇije yasya sarvadā /
vaṇijā iṅgitajñāśca buddhimanto bhavet tadā // Mmk_53.609 //

pātraṃ ca pūrayāmāsa vividhākārabhojanaiḥ /
tadāsau svahastenaiva teṣāṃ prāyaccha yatnataḥ // Mmk_53.610 //

gṛhītvā tu tataḥ sarve prajagmuḥ sarvatonabham /
dīpamāleva dṛśyante vyomamūrttisamāśritāḥ // Mmk_53.611 //

tato 'sau hṛṣṭaromastu saṃvegabahulastadā /
bhūmyāṃ ca patitastatra ṛddhyā varjitamānasaḥ // Mmk_53.612 //

praṇidhiṃ ca tadā cakre pravyāhāravabhaṃ yathā /
anena kuśalamūlena yanmayā prāptamadyataḥ // Mmk_53.613 //

eṣā munivarā magra bhaved buddho hyanuttaraḥ /
daśajanmasahasrāṇi cakravarttī tadā bhuvi // Mmk_53.614 //

tato 'sau vyuktadehastu koṭiṣaṣṭidivaukasām /
anubhūya ciraṃ saukhyaṃ tyaktvā janma divaukasām // Mmk_53.615 //

māṇuṣāṇāṃ tadā janma prāpnuyāt paravaśā iha /
tasya rājakule janma bhavatīha tu sarvadā // Mmk_53.616 //

bālākhyo nāma sau nṛpatirbhavitā pūrvadeśakaḥ /
ājanmasahasrāṇi cirasaukhyamanāvṛtam /
prāpnuvanti yā nṛpatiḥ śrīmāṃ sarvajñatvaṃ ca paścimam // Mmk_53.617 //

evaṃ bahuvidhaṃ matvā sampado vipulāstathā /
ko nu kuryāt tadā śāstuḥ pūjanādhyeṣaṇāṃstathā /
kārāṃśca śreyasīṃ yuktāṃ bodhimārgaviyojanīm // Mmk_53.618 //

tasyāpareṇa nṛpatiḥ gauḍānāṃ prabhaviṣṇavaḥ /
kumārākhyo nāmataḥ proktaḥ so 'pi ratyantadharmavām // Mmk_53.619 //

tasyāpareṇa śrīmāṃ ukārākhyeti viśrutaḥ /
tataḥ pareṇa viśleṣa teṣāmanyonyateṣyate // Mmk_53.620 //

mahāviśleṣaṇā hyete gauḍā raudracetasaḥ /
tato deva iti khyāto rājā māgadhakaḥ smṛtaḥ // Mmk_53.621 //

so 'pyatahatavidhvastaripubhiḥ samatā vṛtaḥ /
yasyāpareṇa candrākhyaḥ nṛpatitvaṃ kārayet tadā // Mmk_53.622 //

Vaidya 494

so 'pi śastravibhinnastu pūrvacoditakarmaṇā /
tasyāpi suto dvādaśa gaṇanāṃ jīvenmāsaparamparam // Mmk_53.623 //

so 'pi vibhinnaśastreṇa bāla eva abhūt tadā /
teṣāṃ parasparopavighnacittānāṃ raudrāṇāmahite ratām // Mmk_53.624 //

bhaviṣyati tadā kāle bhakārākhyo nṛpapuṅgavaḥ /
agraṇīrgauḍalokānāṃ mahāvyādhisamākulaḥ // Mmk_53.625 //

tenaiva vyādhinā ārttaḥ kālaṃ kṛtvā adho gataḥ /
tasyāpareṇa dakārākhyaḥ katipāyāṃ divasāṃ daśa // Mmk_53.626 //

bhavitā gauḍadeśe 'smiṃ gaṅgātīrasamāśṛtaḥ /
tasyāpareṇa bhakārākhyastrīṇi divasāni kārayet // Mmk_53.627 //

tato gopālako rājā bhavitā sarvadastadā /
priyavādī ca so rājā ghṛṇī caiva mahābalaḥ // Mmk_53.628 //

strīvaśaḥ kṛpaṇo mūrkhaḥ jitaśatrurbhaved yuvām /
kalyāṇamitramāgamya mahātyāgī bhavet tadā // Mmk_53.629 //

vihārāṃścaityavarāṃ ramyāmārāmāṃ vividhāstadā /
vāpyo 'tha jalasampannā satrāgārāṃ suśobhanām // Mmk_53.630 //

sevato bahavastasya yaśaḥ kīrtyāthamudyataḥ /
devāyatanaramyāṃ vai guṇāvasathakāriṇaḥ // Mmk_53.631 //

pāṣaṇḍībhiḥ samākrāntaṃ nānātīrtthikavāsibhiḥ /
ākrāntaḥ so diśaḥ sarvā samudrātīracaryagāḥ // Mmk_53.632 //

kripī bhogī pramādī ca saṃ rājā dharmavatsalaḥ /
bhaviṣyati na sandehaḥ sa prācīṃ diśi mūrjitaḥ // Mmk_53.633 //

sadyātīsārasaṃyuktavārddhikye samupasthitaḥ /
gaṅgātīramupāśritya rājyaṃ kṛtvā tu vai tadā /
viṃśad varṣāṇi saptaṃ ca janmanāśītiko mṛtaḥ // Mmk_53.634 //

tato 'sau bhinnadehastu tiryagebhyo 'pipadyate /
nāgarājā tataḥ śrīmān dharmavatsalaḥ /
yenāsya kāritaṃ caitya śāstubimbaṃ manoramam // Mmk_53.635 //

vihārāṃ kāritavāṃścātra saṅghasyārthe tadā bhuvi /
tena karmavipākena antime ca bhave śrite // Mmk_53.636 //

buddhatvaṃ niyataṃ mārgaṃ prāpnuyādacalaṃ padam /
tataḥ pareṇa gauḍānāṃ tīrthikākrāntapuraṃ bhuvi // Mmk_53.637 //

Vaidya 495

tā pūrvadeśe 'smin nagare tīrthikasamāhvaye /
bhagavākhye nṛpe khyātaḥ gauḍānāṃ prabhaviṣṇavaḥ // Mmk_53.638 //

abhiṣikto dakṣiṇātyena pratinā prabhaviṣṇunā /
rājyaṃ kṛtvā tu vai tatra paścimāṃ diśimāgataḥ // Mmk_53.639 //

praviśya nagarīṃ ramyāṃ sāketāṃ tu yathepsitaḥ /
ariṇā bhūtastu punareva nivartate // Mmk_53.640 //

prācīṃ samudraparyantāṃ taskaraiśca samāvṛtaḥ /
sastraprahāravidhvastamṛto 'sau pretatāṃ gataḥ // Mmk_53.641 //

trīṇi varṣāṇi kṛtvāsau bhūpālo rājyamalpakam /
tato dasyubhirgrastaḥ mṛtaḥ pretamaharddhikaḥ /
trīṇi varṣāṇi tatraiva pretebhyo rājyamakārayet // Mmk_53.642 //

tato 'pi so tyaktadehastu pretalokāṃ sudāruṇām /
tasmānmuktajanmānaḥ svarlokaṃ ca sadā vrajet // Mmk_53.643 //

tasyādhareṇa nṛpatistu samudrākhyo nāma kīrttitaḥ /
trīṇi divasāni durmedhaḥ rājyaṃ prāpsyati durmatiḥ // Mmk_53.644 //

tasyāpyanujo vikyātaḥ bhasmamākhyo nāma nāmataḥ /
prabhuḥ prāṇātipātasaṃyuktaḥ mahāsāvadyakāriṇaḥ /
nirghṛṇī apramattaśca svaśarīre tu yatnataḥ // Mmk_53.645 //

paralokārthine nāsau balisattvadihaiva tu /
akalyāṇamitramāgamya pāpaṃ karma kṛtaṃ bahu // Mmk_53.646 //

dvijairākrāntatadrājyaṃ tārkikaiḥ kṛpaṇaistathā /
vividhākārabhogāṃśca mānuṣā pitarāstathā // Mmk_53.647 //

vividhāṃ sampadāṃ so 'pi prāptavān nṛpatistathā /
so 'nupūrveṇa gatvāsau paścimāṃ diśi bhūpatiḥ /
kaśmīradvāraparyantaṃ uttarāṃ diśimāśṛtaḥ // Mmk_53.648 //

tatrāpi jitasaṅgrāmī rājyaṃ kṛtvā tu vai tadā /
dvādaśābdāni sarvatra māsāṃ pañcadaśastathā // Mmk_53.649 //

pṛthivyāmārtarogo 'sau mūrchitaśca punaḥ punaḥ /
mahāduḥkhābhibhūtastu bhinnadeha adhogataḥ // Mmk_53.650 //

teṣāṃ parasparato dveṣe lubdhānāṃ rājyahetunām /
mahāśastropasampātaṃ kṛtvā te tu parasparam // Mmk_53.651 //

Vaidya 496

abhiṣicya tadā rājyaṃ sakarākhyaṃ bāladārakam /
cihnamātraṃ tu taṃ kṛtvā punareva nivarttate /
yairdvijātimukyānāṃ bhinnāste 'pi parasparam // Mmk_53.652 //

māgadhāṃ janapadāṃ prāpya pure udumbarāhvaye /
dvai bālau dvijātimukhyaśca abhiṣecya svayaṃ bhuvi // Mmk_53.653 //

tato 'nupūrveṇa gatvāsau prācīṃ diśimāśṛtaḥ /
gauḍāṃ janapadāṃ prāpya niḥsapatnā hya vai tadā // Mmk_53.654 //

ghātitau bālamukhyau tau kaliṅgakṣu durātmanā /
akalyāṇamitramāgamya kṛtaṃ prāṇivadho bahum // Mmk_53.655 //

pūrvasammānitā ye tu nṛpairvigrahamānibhiḥ /
ghātayāmāsa sarveṣāṃ gauḍānāṃ janavāsinām // Mmk_53.656 //

somākhyo 'pi tato rājā ekavīro bhaviṣyati /
gaṅgātīraparyantaṃ vārāṇasyāmataḥ param // Mmk_53.657 //

nāśayiṣyati durmedhaḥ śāsturbimbāṃ manoramām /
jinaistu kathitaṃ pūrvaṃ dharmasetumanalpakam // Mmk_53.658 //

dāhāpayati durmedhaḥ tīrtthikasya vace rataḥ /
tato 'sau kruddhalubdhastu mitthyāmānī hyasaṃmataḥ // Mmk_53.659 //

vihārārāmacaityāṃśca nirgranthāṃ vasathāṃ bhuvi /
bhetsyate ca tadā sarvāṃ vṛttirodhamakāraka // Mmk_53.660 //

bhaviṣyate ca tadā kāle madhyadeśe nṛpo varaḥ /
rakārādyotayuktātmā vaiśyavṛttimacañcalaḥ // Mmk_53.661 //

śāsane 'smiṃ tathā śakta somākhyasasamo nṛpa /
so 'pi yāti tavāntena nagnajātinṛpeṇa tu // Mmk_53.662 //

tasyāpyanujo hakārākhya ekavīro bhaviṣyati /
mahāsainyasamāyuktaḥ śūraḥ krāntavikramaḥ // Mmk_53.663 //

nirdhāraye hakārākhyo nṛpatiṃ somaviśrutam /
vaiśyavṛttistato rājā mahāsainyo mahābalaḥ // Mmk_53.664 //

pūrvadeśaṃ tadā jagmuḥ puṇḍrākhyaṃ puramuttamam /
kṣatradharmaṃ samāśṛtya mānaroṣamaśīlinaḥ // Mmk_53.665 //

ghṛṇī dharmārtthako vidvāṃ kuryāt prāṇivadhaṃ bahūn /
sattvānupīḍanaparo nigrahāyaiva so rataḥ // Mmk_53.666 //

Vaidya 497

parājayāmāsa somākhyaṃ duṣṭakarmānucāriṇam /
tato niṣiddhaḥ somākhyo svadeśenāvatiṣṭhataḥ // Mmk_53.667 //

nivartayāmāsa hakārākhyaḥ mleccharājye mapūjitaḥ /
tuṣṭakarmā hakārākhyo nṛpaḥ śreyasā cārthadharmiṇaḥ // Mmk_53.668 //

svadeśenaiva prayātaḥ yatheṣṭagatināpi vā /
taireva kāritaṃ karma rājyaharṣīsamanvitaiḥ // Mmk_53.669 //

adhunā prāptavāṃ bhogāṃ rājyavṛttimupāśṛtām /
pūrvaṃ pratyekabuddhāya bhaktācchādanadattavām // Mmk_53.670 //

pādukau ca tadā dattau cchatracāmarabhūṣitam /
tasya dharmaprabhāvetau mahārājyatṛdevatau // Mmk_53.671 //

bhuktavāṃ bhogasampattīḥ devamanuṣyasarvadā /
somākhyo dvijāhvayo mahābhogī bhave hyasau // Mmk_53.672 //

bhogāṃ dvijātiṣu dattvā vai rājyaṃ kṛtvā vai tadā /
........ sārdhaṃ saptamaṃ tathā // Mmk_53.673 //

varṣāṃ daśa saptaṃ ca māsamekaṃ tathāparam /
divasāṃ saptamaṣṭau ca mukharogasamākulaḥ // Mmk_53.674 //

kṛmibhirbhakṣamāṇastu kālaṃ kṛtvā adhogati /
amānuṣākrāntavidhvastaṃ tat puraṃ ca abhūt tadā // Mmk_53.675 //

māṇuṣeṇaiva doṣeṇa jvarārto vyādhimūrcchitaḥ /
mṛto mantraprayogeṇa rājāsau kālagatastadā // Mmk_53.676 //

avīcīrnāma vikhyātaṃ narakaṃ pāpakāriṇā /
tatrāsau upapadyeta pāpakarmāntacāriṇaḥ // Mmk_53.677 //

mahākalpaṃ tadā narake pacyate 'sau duṣṭacetasaḥ /
tato ṭaṭaṃ hahavaṃ caiva sañjīvaṃ kālasūtraṃ tu // Mmk_53.678 //

asipatravanaṃ ghoraṃ anubhūya punaḥ punaḥ /
tiryakpretalokaṃ ca ........ punastathā // Mmk_53.679//

evaṃ janmasahasrāṇi saṃsāre saṃsarataḥ punaḥ /
nāsau vindati saukhyāni duḥkhabhājī bhaved sadā // Mmk_53.680 //

tasmāt sarvaprayatnena śāsane 'smiṃ tathāgate /
prasādyamakhilaṃ cittaṃ gacchadhvaṃ nirjarasampadam // Mmk_53.681 //

buddhe kārāpakārāṃ ca anantā bhavati karmatā /
buddhe prāsādaḥ kartavyaḥ dharmasaṅghe ca vai tathā // Mmk_53.682 //

Vaidya 498

bhavanti loke agrastu cirante pūjakā nṛpā /
maheśākhyamaherājyaṃ mahābhogā dhaneśvarā // Mmk_53.683 //

prāpnuyād vividhāṃ sokhyāṃ sampadāṃ vipulāṃ nṛpā /
pūjayitvā tu lokāgryāṃ loka īśvaratāṃ vrajet // Mmk_53.684 //

śakratvamatha yāmyatvaṃ brahmatvaṃ ca punaḥ punaḥ /
pratyekabuddhā buddhatvaṃ śrāvakatvaṃ ca vai bhuvi /
prāpnuvanti triyānamagratvaṃ dvau yātau niḥspṛhatāṃ gataḥ // Mmk_53.685 //

evaṃ hyacintiyā buddhā buddhajñānopacintiyaḥ /
acintiyo hi phalaṃ teṣāṃ vipāko bhavantyacintiyaḥ // Mmk_53.686 //

ataḥ pareṇa somākhyo nṛpatau apyastamite bhuvi /
anyonyakṣobhaśīlastu gauḍatantro bhaviṣyati /
sadā udyataśastrāstu anyonyāpi napekṣiṇaḥ // Mmk_53.687 //

divasā saptamevaṃ tu māsamekaṃ tathāparam /
gaṇajyaṃ tadā tantre bhaviṣyati sadā bhuvi // Mmk_53.688 //

gaṅgātīre etasmiṃ vihārādhyuṣitamālaye /
tataḥ pareṇa sutastasya somākhyasya ca mānave // Mmk_53.689 //

māsānyaṣṭau divasā pañca sādhāhe suniśātyantu /
............ vaiśyavarṇaśiśustadā // Mmk_53.690 //

nāgarājasamāhveyo gauḍarājā bhaviṣyati /
ante tasya nṛpe tiṣṭhaṃ jayādyāvarṇatadviśau // Mmk_53.691 //

vaiśyaiḥ parivṛtā vaiśyaṃ nāgāhveyo samantataḥ /
durbhikṣopadravāste 'pi paracakropadrutāstadā // Mmk_53.692 //

teṣāṃ rājyamasamprāptaṃ mahātaskaramākulāḥ /
te taṃ bhraṣṭamaryādā .......... // Mmk_53.693 //

varṣāṃ pañcakamekaṃ vai bhuṅkte tatra samākulām /
prāṇātyayaṃ tadā cakruḥ kṛtvā prāṇivadhaṃ bahūn // Mmk_53.694 //

pūrvakarmaparādhena te janā vaiśyavṛttayaḥ /
anyonyakṣobhaśīlāstu bhaviṣyanti tadā abhūt // Mmk_53.695 //

prabhaviṣṇustadā teṣāṃ kṣatravṛttisamāśritaḥ /
bhaviṣyanti na sandehaḥ gauḍatantre narādhipaḥ // Mmk_53.696 //

śastrabhinnā tathā kecid vyādhibhiśca samākulāḥ /
kālaṃ kṛtvā tato yātā narakebhyo narādhipāḥ // Mmk_53.697 //

Vaidya 499

strīpradhānaṃ śiśustatra punareva narādhipaḥ /
pakṣamekaṃ tathā vai śastrabhinno hatastadā // Mmk_53.698 //

mahādurbhikṣasampātaṃ paracakrasamākulam /
prācyā janapadā vyastā utrastā gatamānasā /
bhaviṣyanti na sandehaḥ tasmiṃ deśe narādhipāḥ // Mmk_53.699 //

madhurāyāṃ jātavaṃśāḍhyaḥ vaṇik sūrvī nṛpo varaḥ /
so 'pi pūjitamūrttistu māgadhānāṃ nṛpo bhavet // Mmk_53.700 //

tasyāpyanujo bhakārākhyaḥ prācīṃ diśi samāśṛtaḥ /
tasyāpi sutaḥ pakārākhyaḥ prāgdeśeṣveva jāyataḥ /
kṣatriyaḥ agraṇī proktaḥ bālabandhānucāriṇaḥ // Mmk_53.701 //

daśa varṣāṇi saptaṃ ca bandhanasthamadhiṣṭhitaḥ /
gopākhyena nṛpatinā baddho mukto 'sau bhagavāhvaye // Mmk_53.702 //

paścāddeśasamāyātaḥ akārākhyo mahānṛpa /
prāciṃ diśiparyantaṃ gaṅgātīramatiṣṭhata // Mmk_53.703 //

śūdravarṇo mahārājā mahāsainyo mahābalaḥ /
so taṃ tīraṃ samāśṛtya tiṣṭhate ca samantataḥ // Mmk_53.704 //

purīṃ gauḍajane khyātaṃ tīrthāhvati viśrutaḥ /
samākramya rājāsau tiṣṭhate ca mahābalaḥ // Mmk_53.705 //

tatrau ca kṣatriyo bālaḥ vaṇinā ca tathāgataḥ /
rātrau praviṣṭavāṃstatra rātryante ca prapūjitaḥ // Mmk_53.706 //

śūdravarṇai nṛpaḥ khyātaḥ punareva nivartayam /
gaṅgātīraparyantaṃ nagare nandasamāhvaye // Mmk_53.707 //

māgadhānāṃ tadā rājyaṃ sthāpayāmāsa taṃ śiśum /
kāśinaṃ pada prāpya vāraṇasyamataḥ pure // Mmk_53.708 //

praviśecchūdravarṇastu mahīpālo mahābalaḥ /
mahārāgeṇa duḥkhārtaḥ abhiṣece sa taṃ tadā // Mmk_53.709 //

abhiṣicya tadā rājyaṃ grahākhyaṃ bāladārakam /
mahārogābhibhūtastu bhūmāvāvarta vai tadā // Mmk_53.710 //

tatordhvaṃ niḥśvasya yatnena bhinnadeho 'pi tīryataḥ /
tiryebhye vasaṃ māsāṃ aṣṭa saptaṃ ca vai tadā // Mmk_53.711 //

tato 'sau muktajanmāna devebhyo mupapadyate /
vividhāṃ devasampattiṃ viṃśajanmāni vai tadā // Mmk_53.712 //

Vaidya 500

tato 'nupūrveṇa dharmātmā pratyekaṃ bodhimāpnuyāt /
tenaivopārjitaṃ karma pūrvakāleṣu janmani // Mmk_53.713 //

pratyekabuddho mahātmā vai vastraiḥ samabhicchāditaḥ /
upānahaṃ nāmayāmāsa hastyaśvarathahetunā /
bhojanaṃ ca tadā tasya tasmā dadyuḥ prayatnadhīḥ // Mmk_53.714 //

tena karmavipākena devarājā śatakratuḥ /
bhavitā devaloke 'smiṃ triṃśatkoṭyāstu janmataḥ /
bhuvimāyāta rājāsau bhavitā iha janmani // Mmk_53.715 //

parairupārjitaṃ rājyaṃ anubhoktā bhaviṣyati /
tasyāpi ca suto rājā vārāṇasyāṃ tu pratiṣṭhitaḥ // Mmk_53.716 //

samantāddhatavidhvastaviluptarājyo bhaviṣyati /
dvijakrāntamabhūyiṣṭhaṃ tad rājyaṃ ripubhistadā // Mmk_53.717 //

pramādī kāmacārī ca sa rājā grahacihnitaḥ /
apaścime tu kāle vai paścācchatruhato mṛtaḥ // Mmk_53.718 //

māgadho nṛpatisteṣāṃ anyonyāvarodhinaḥ /
somākhye nṛpate vṛtte prāgdeśe samantataḥ // Mmk_53.719 //

gaṅgātīraparyantaṃ vārāṇasyāmataḥ param /
bhaviṣyati tadā rājā pakārākhyaḥ kṣatriyastadā /
yo 'sau śūdravarṇena akārākhyena pūjitaḥ // Mmk_53.720 //

nagare nandasamākhyāte gaṅgātīre tu samāśrite /
bhavitā kṣatriyo rājā pūrvakarmaistu coditaḥ /
tenaiva kāritaṃ karma kṛtaṃ cāpyanumoditam // Mmk_53.721 //

atikrānte tadā kāle kanakāhve śāstusambhave /
vārāṇasyāṃ mahānagaryāṃ śreṣṭhirāsīnmahādhanaḥ // Mmk_53.722 //

vaṇijaḥ sa suto bālaḥ bāliśaistu samāvṛtaḥ /
pāṃsukrīḍanamarthāya rathyāyāṃ pratipadyate // Mmk_53.723 //

svagṛhe stūpavaraṃ dṛṣṭvā pitāmātrābhipūjitam /
tadeva manasā varte stūpaṃ kṛtvā tu pāṃsunā // Mmk_53.724 //

pūjāṃ ca kārayāmāsa nirmālyakusumaistadā /
saṃstavāmāsa taṃ stūpaṃ buddhatvaṃ śrāddhagatismṛtiḥ // Mmk_53.725 //

krīḍate bālastatra śiśubhiḥ parivāritaḥ /
jine kanakaśāstusya śrāvakāgro tadaikakaḥ // Mmk_53.726 //

Vaidya 501

vītadoṣastu yuktātmā traidhātukamuktadhīḥ /
tadāsau vītadoṣastu piṇḍapātamahiṇḍata // Mmk_53.727 //

praviśate ca tadā nagarīṃ vāraṇasyāṃ suśobhanām /
vītarāgastadādeśaṃ yatra te bāliśā bhuvi // Mmk_53.728 //

yatra te śaiśavaḥ sarve samantāt parivāritāḥ /
ehi bhikṣu ihāgaccha vanda stvaṃ śāstucaityakam /
asmābhiḥ kāritaṃ yatnāt na tvaṃ paśyasi śobhanam // Mmk_53.729 //

tataḥ śreṣṭhisuto bālaḥ gṛhītvā tṛṇavartitam /
krīḍayā bandhayāmāsa vītarāgaṃ maharddhikam // Mmk_53.730 //

samanvāharati tatrāsau vītarāgo maharddhikaḥ /
paśyate bhuvi tatrasthaṃ caityaṃ kāritakaṃ hi taiḥ /
bāliśaṃ mūrdhni māsṛjya evaṃ voca mahātmadhīḥ // Mmk_53.731 //

muñca dāraka gacchāmo yatra tvaṃ kāritaṃ kṛtiḥ /
āgatā ca tataḥ sarve yatra dhātudharaṃ bhuvi // Mmk_53.732 //

vanditvā vītarāgā mahātmāsau śiśubhiścaitadāsamaiḥ /
punareva prasthito vīraḥ piṇḍakārthaṃ yathepsataḥ // Mmk_53.733 //

tataḥ śreṣṭhisuto bālaḥ gṛhītvā cīvarāntikam /
svagṛhaṃ nītavāṃ hyāsīd bhojanārthaṃ ca kārayet // Mmk_53.734 //

tataḥ śreṣṭhimukhyo 'sau dṛṣṭvā taṃ bāliśam .... /
gṛhītvā cīvarānte tu vītarāgaṃ maharddhikam // Mmk_53.735 //

bhīto hṛṣṭaromaśca gṛhaṃ me āgato 'grajaḥ /
pādayornipatitaṃ kṣipraṃ muñcāpayati bālakam // Mmk_53.736 //

gṛhītvā tu sutaṃ tasya kṣamāpayāmāsa yatnataḥ /
pātraṃ tu gṛhītvā vai jine agrajite hite // Mmk_53.737 //

pūrayāmāsa taṃ pātraṃ śālivyañjanabhakṣakaiḥ /
sutaṃ cāmantrayāmāsa gṛhya mantra prayaccha bhoḥ // Mmk_53.738 //

tato vālo 'tha saprajño hasto prakṣālya yatnataḥ /
gṛhītvā pātrapūraṃ tu vītarāgāya nāmayet // Mmk_53.739 //

nāmayitvā tu taṃ kṣipraṃ pādayornipatito bhuvi /
vītarāgo gṛhītvā tu .... bhuktavām /
vītarāgo tadā hyāsīt sukhasaṃsparśaṃ ca labdhavām // Mmk_53.740 //

Vaidya 502

aparastatra bālo vai mātsaryāviṣṭamānasaḥ /
kevalaṃ roṣacittena vītarāgo pare 'hani /
prabhūtaṃ khādyabhojyaṃ ca gṛhītvā taṃ prayacchata // Mmk_53.741 //

yadyasti kuśalaṃ kiñcit tvayi datvā tu piṇḍakam /
anena śreṣṭhisutasyāhaṃ bhavitā āḍhyatamo bhuvi // Mmk_53.742 //

tataste tīrthikāḥ sarve dvijātivanitā tadā /
sannipatya tadā sarve kalahaṃ nindakaṃ kṛtvā // Mmk_53.743 //

bāliśastvaṃ na jānāsi muṇḍakānāṃ kuto gatiḥ /
ātmanā asthitā hyete pareṣāṃ kutra nirvṛtiḥ // Mmk_53.744 //

tasya bālakasattvasya dveṣamutpanna tādṛśam /
nāśayāmāsa eteṣāṃ śāstāreṇopavarṇitām // Mmk_53.745 //

dharmasetu sadā kīrtti vihārāṃ caityavarāṃ bhuvi /
śreṣṭhimukhyasutasyaiva āghāta caiva kārayet // Mmk_53.746 //

eteṣāṃ kuṇḍakānāṃ tu dattvā dānaṃ kuto gatiḥ /
kugatigrastacittānāṃ vighātaṃ kārayāmyaham // Mmk_53.747 //

yo sau vādyatamo bālo somākhyo 'pi nṛpo hyasau /
anubhūya ciraṃ duḥkhaṃ vipākaḥ tasya naiṣṭhikam // Mmk_53.748 //

śreṣṭhimukhyasya putro 'sau bhinnadeho diviṃ gataḥ /
anubhūya ciraṃ saukhyaṃ divaukasānāṃ tadā tadā // Mmk_53.749 //

cyuto 'sau devaloke 'smim ...... /
...... tadājanme bandhaṃ setsyati sarvadā // Mmk_53.750 //

tṛjanmopagato martyaḥ kṣmāpatiḥ bhavitā punaḥ /
punaśca patitaḥ karmeṇa tatra tatra tadā tadā // Mmk_53.751 //

bhavitā janmaloke 'smiṃ nṛpatitvaṃ kārayed bhuvi /
nirmālyadānaṃ yasstūpe nivedya sau bālacāpalāt // Mmk_53.752 //

tenāsya bhogā kliṣṭā vai kliṣṭādānasya tat phalam /
duḥkhena bhogāṃstu prāptastu nagnasandhīva sau nṛpaḥ // Mmk_53.753 //

asthairyā bālavattvacca calacittatayā ca sadā /
kurvīta mahatīṃ pūjāṃ śāsturdhātuvare bhuvi // Mmk_53.754 //

tena karmavipākena rājyaiśvaryaṃ calatāṃ vrajet /
bhūtvā bhavati rājā abhūtvā pratigacchati // Mmk_53.755 //

Vaidya 503

udīcyapratīcyamadhyau so nṛpatitvaṃ kārayed bhuvi /
yo sau muktadhībandhaḥ punarmuktaśca bālakaḥ // Mmk_53.756 //

tena karmavipākena baddho muktaśca bālakaḥ /
pañcajanmaśatānaiva baddho muktaśca bālakaḥ // Mmk_53.757 //

apaścime tu tadā janme bandhaṃ chetsyati sarvadā /
pañcapañcāśavarṣastu saptasaptatiko 'pi vā /
prācīṃ samudraparyantāṃ rājāsau bhavitā bhuvi // Mmk_53.758 //

vindhyakukṣiniviṣṭāstu pratyantamlecchataskarāḥ /
sarve te vaśavarti syāt pakārākhye nṛpatau bhuvi // Mmk_53.759 //

himādrikukṣisanniviṣṭā tu uttarāṃ diśimāśṛtām /
sarvāṃ janapadāṃ bhuṅkte rājāsau kṣatriyastadā // Mmk_53.760 //

pāṃsunā kṛtvā stūpaṃ ajñānād bālabhāvataḥ /
māgadheṣu bhaved rājā niḥsapatnamakaṇṭakaḥ /
saimāmaṭavīparyantāṃ prācīsamudramāśṛtaḥ // Mmk_53.761 //

lauhityāparato dhīmāṃ uttare himavāṃstathā /
paścāt kāśipurī ramyāṃ śṛṅgākhye pura eva vā // Mmk_53.762 //

atrāntare mahīpālaḥ śāstuśāsanadāyakaḥ /
pañcakesarināmānau jitvā nṛpatinau sau // Mmk_53.763 //

....... svaṃ rājyamakārayat /
sarvāṃstāṃ siṃhajāste 'pi dhvastonmūlitā tadā // Mmk_53.764 //

himādrikukṣiprācyāṃ bho daśānūpaḥ tīramāśrayet /
sattvā janapadāṃ bhuṅkte rājāsau kṣaitriyastadā // Mmk_53.765 //

abhivardhamānajanmastu bhogāstasya ca varddhatām /
vārdhikye ca tadā prokte bhogāṃ niścalatāṃ vrajet // Mmk_53.766 //

aśītivarṣāṇi jīveyuḥ sapta sapta tathā parām /
tato jīrṇābhibhūtastu kālaṃ kṛtvā diviṃ gataḥ // Mmk_53.767 //

devaloke 'smiṃ cirasaukhyamanubhūya tathā nṛpaḥ /
punaścavati karmeṇa pūrvasaṅkleśitena tu /
tiryakṣu nvase māsaṃ nāgarājamaharddhikaḥ // Mmk_53.768 //

tato 'sau bhinnadehastu mānuṣebhyopapadyate /
kṣatriyo dhīmato jato vaṇigjīvī viśāradaḥ // Mmk_53.769 //

Vaidya 504

kalyāṇamitramāgamya bhoktāsau jinaśāsane /
sādhayed vidyārājñīṃ tārādeviṃ maharddhikām // Mmk_53.770 //

siddhamantrastu jino nāsau yatheṣṭagaticāriṇaḥ /
vidyādharāṇāṃ tadā rājā bhavitā sugatastadā // Mmk_53.771 //

cakravartistadā khyāto nāmnāsau citraketavaḥ /
vidyādharāṇāṃ tadā karma khyāto 'sau matimāṃstathā // Mmk_53.772 //

aśītivarṣakoṭyāni navasaptāni caitadā /
divyamānuṣyamādyena bhavitā cakravarttinaḥ /
parivārastasya kanyānāṃ ṣaṣṭikoṭyo majāyata // Mmk_53.773 //

tato 'sau bhinnadehastu tārādevyānucoditaḥ /
devānāmadhipatiṃ gacchet tatra dharmaṃ ca deśayet // Mmk_53.774 //

so 'nupūrveṇa mahīpāla kṣipraṃ bodhiparāyaṇaḥ /
pakārākhye ca nṛpatau vṛtte tadā kāle yugādhame // Mmk_53.775 //

bhinnaṃ parasparaṃ tatra mahāvigahamāśṛtāḥ /
bhṛtyastasya tu saptāhaṃ rājyaiśvaryamakārayet // Mmk_53.776 //

tato 'nupūrveṇa saptāhād vakārākhyo nṛpatistathā /
so 'pyahatavidhvastaḥ prakrameta diśāstataḥ // Mmk_53.777 //

pakārākhye nṛpatau tatra bhakārādyo mataḥ paraḥ /
so 'pi trīṇi varṣāṇi rājyaiśvaryamakārayet // Mmk_53.778 //

tasyāpyanujo vakārākhyo vratinā samadhiṣṭhitaḥ /
trīṇi varṣāṇi ekaṃ ca bhavitā rājyavarddhana // Mmk_53.779 //

ajīrṇitau ubhāvapyetau sadyātīsāramūrcchitau /
......... kālagatau loke yakṣebhyopapadyate /
te 'nūpūrveṇa dharmātmāno pratyekāṃ bodhimāpnuyām // Mmk_53.780 //

tasyāpyanujo dhakārākhyaḥ kṣatriyo dharmavatsalaḥ /
bhavitā so 'pi rājā vai trīṇi varṣāṇi ....... /
bhavitāsau narādhipaḥ ........ // Mmk_53.781 //

tasyāpi kanyaso rājā dhakārākhyo 'tha viśrutaḥ /
bhavitā tatra deśe 'smiṃ sārvabhūmikabhūpatiḥ // Mmk_53.782 //

hastyaśvarathayānāni nauyānāni samantataḥ /
jetā ripūṇāṃ sarveṣāṃ samare pratyupasthitām // Mmk_53.783 //

Vaidya 505

sa imāṃ janapadāṃ sarvāṃ kṛtsnāṃ caiva vasundharām /
śāstubimbairvihāraiśca jinānāṃ dhātudharaistathā /
śobhāpayati sarvāṃ vai kṛtsnāṃ caiva vasundharām // Mmk_53.784 //

nṛpapūrvī tathā tasya dvijātiḥ śākyajastathā /
mānī tīkṣṇo 'tha sa prājñaḥ bodhinimno 'tha mānadhīḥ // Mmk_53.785 //

saivāsya sukhāyatāṃ yāti tasmiṃ kāle yugādhame /
kṣatriyaḥ agradhīḥ proktaḥ rājā vai dharmavatsalaḥ /
jīved varṣaśataṃ viṃśat sapta cāṣṭaṃ ca yatnataḥ // Mmk_53.786 //

strīkṛtenaiva doṣeṇa kālaṃ kṛtvā diviṃ gataḥ /
so 'nupūrveṇa medhāvī prāpnuyād bodhimuttamām // Mmk_53.787 //

tataḥ pareṇa vikhyātaḥ śrīnāmātha mahīpatiḥ /
gauḍatantre mahārājā bhavitā dharmavatsalaḥ // Mmk_53.788 //

gauḍānāṃ ca pure śreṣṭhe bakārādye ca mahājane /
kārayet tatra rājyaṃ vai jitaśu samantataḥ // Mmk_53.789 //

vihārāṃ kārayāmāsa sapta cāṣṭau ca tatra vai /
dvijamukhyā tathā yukte śākajeti samāśrite // Mmk_53.790 //

tena sāhāyyatāṃ yāte kuryād rājyaṃ samantataḥ /
aśītirekaṃ ca varṣāṇi jīved tatra narādhipaḥ // Mmk_53.791 //

bhṛtyadoṣeṇa dharmātmā kālaṃ kṛtvā diviṃ gataḥ /
anupūrveṇa tathā rājyaṃ devānāmapi kārayet // Mmk_53.792 //

tato 'sau bhinnadehastu svargāt svargatamaṃ vrajet /
paripūrya kuśalāt dharmāṃ bodhi ye tasya hetavaḥ // Mmk_53.793 //

tasyaiva bhṛtyo rājā vai kuryād rājyamakaṇṭakam /
nāmnā yakārādyastu mahīpālo bhaviṣyati // Mmk_53.794 //

sapta caikaṃ ca varṣāṇi kuryād rājyaṃ tadā yuge /
saiva ghātyate strībhiḥ ghātitaśca adho gataḥ // Mmk_53.795 //

punaḥ pakāravaṃśāstu rājā bhavitātha kṣatriyaḥ /
tenāsau bhṛtyavargastu ghātito 'sau nirantaraḥ // Mmk_53.796 //

akalyāṇamitramāgamya kṛtaṃ prāṇivadhaṃ bahūn /
bhavitā sarvaloke 'smiṃ pratāporjitamūrcchitaḥ // Mmk_53.797 //

kṣiprakārī capalastu madyapaśca śaṭhapriyaḥ /
madyapramādāt sammūḍhaḥ tadāsau śayane bhuvi // Mmk_53.798 //

Vaidya 506

bhinno 'sau śastraghātaistu aribhiśca samudyataiḥ /
tato 'sau bhinnadehastu kālaṃ kṛtvā aghogataḥ // Mmk_53.799 //

tasyāpyanyatamo bhrātā rakārādyo nāmataḥ smṛtaḥ /
aṣṭacatvāriṃśaddivasāni rājyakarttā sadā bhuvi // Mmk_53.800 //

datvā draviṇaṃ dvijātibhyaḥ kālaṃ kuryānna saṃśayaḥ /
tataḥ pareṇa bhūpālaḥ svādādyo bhavitā tadā // Mmk_53.801 //

sa eva śūdravarṇastu vyaṅgaḥ kutsita eva tu /
adharmabhūyiṣṭhaḥ duḥśīlo vigrahe ca sadā rataḥ // Mmk_53.802 //

dvijātigaṇasāmantāṃ saṃyatāṃ pravrajitāṃstathā /
sa hāpayati sarvā vai nigrahe ca sadā rataḥ // Mmk_53.803 //

tīvraśāsanakartā ca taskarāṃ ghātakastathā /
niṣeddhā sarvaduṣṭānāṃ pāṣaṇḍavratamāśṛtām // Mmk_53.804 //

vinirmuktā ca dātā ca rājyaṃ kṛtvā tu vai tadā /
daśavarṣāṇi saptaṃ ca jīved bhūpatistatra vai // Mmk_53.805 //

kuṣṭhaduḥkhābhibhūtastu kālaṃ kṛtvātha tiryat /
tiryagbhyo nāgarājastu mahābhogī viśāradaḥ // Mmk_53.806 //

mūrttimāṃ paramabībhatsī sphuṭāṭopī ca vai tadā /
anubhūya ciraṃ duḥkhaṃ dharmatastasya naiṣṭhikam // Mmk_53.807 //

evamprakārāḥ kathitā bhūpālā lokavarddhanā /
viditā sarvaloke 'smiṃ prācyā ca sthitadehinī // Mmk_53.808 //

pakārākhyasya nṛpatau vaṃśād vaṃśajo 'paraḥ /
kṣatriyaḥ śūravikrāntaḥ trisamudrādhipatistadā // Mmk_53.809 //

bhavitā prācyadeśe 'smiṃ mahāsainyo mahābalaḥ /
śāstudhātudharairdivyairvihārāvasathamandiraiḥ // Mmk_53.810 //

udyānavividhairvāpyaiḥ kūpamaṇḍapasaṅkramaiḥ /
satrāgāratathānityaṃ śobhāpayati medinīm // Mmk_53.811 //

bhakto 'sau jinaravāṃ śreṣṭhāṃ uttamaṃ yānamāśṛtaḥ /
śākyapravrajitenaiva sa tadā niṣṭhito hyasau // Mmk_53.812 //

varjayed dakṣiṇāṃ sarvāṃ dakṣiṇāṃ caiva prabhāvayet /
nāmnā kakāravikhyātaḥ smṛtimāṃścaiva viśāradaḥ // Mmk_53.813 //

rājyaṃ kṛtvā tu bhūpālaḥ varṣāṇyekaviṃśati /
tato 'sau viṣūcikābhiśca kālaṃ kṛtvā diviṃ gataḥ // Mmk_53.814 //

Vaidya 507

so 'nupūrveṇa medhāvī kṣipraṃ bodhiparāyaṇaḥ /
tasyaiva śeṣavaṃśāstu parādhīnāyatanavṛttanaḥ // Mmk_53.815 //

tataḥ pareṇa bhūpālā gopālā dāsajīvinaḥ /
bhaviṣyati na sandeho dvijātikṛpaṇā janā // Mmk_53.816 //

adharmiṣṭha tadā kāle nirnaṣṭe śāstuśāsane /
mantravādena sattvānāṃ kuśalārthāṃ niyojayet // Mmk_53.817 //

kumāreṇa tu ye proktā mantrā bhogavarddhanā /
sādhanīyā tadā kāle rājyaiśvaryeṇa hetunā // Mmk_53.818 //

na sādhyā uttamā siddhiḥ tasmiṃ deśe tu vai tadā /
dharmacakre tathā ramye mahābodhivane tathā // Mmk_53.819 //

yatrāsau bhagavāṃ śāntiṃ niropadhiṃ ca praviṣṭavāṃ /
tatra sādhyau imau mantrau tārā bhṛkuṭī ca devatā // Mmk_53.820 //

samudrakūle tathā nityaṃ visphūrjyāṃ saritāvare /
gaṅgātīre tu sarvatra sādhanīyābjasambhavā // Mmk_53.821 //

yo 'sau bodhisattvastu candranāmātha viśrutaḥ /
sa vai tāramiti proktā vidyārājñī maharddhikā // Mmk_53.822 //

strīrūpadhāriṇī bhūtvā devī viceruḥ sarvato jagataḥ /
sattvānāṃ hitakāmyārthaṃ karuṇārdreṇa cetasā // Mmk_53.823 //

sahāṃ ca lokadhātusthāṃ taimbhyākhyamiti vartate /
maharddhiko bodhisattvastu daśabhūmyānantaraprabhuḥ // Mmk_53.824 //

vineyaḥ sarvasattvānāṃ tārā devī tu kīrtyate /
ayatnasiddhimevāsya rakṣāvaraṇaguptaye // Mmk_53.825 //

yatnena sādhyate devī bhogaiśvaryavivarddhanā /
bodhisambhārahetuṃ ca ......... // Mmk_53.826 //

anubaddhā tadā devī karuṇāviṣṭā hi dehinām /
mantrarūpeṇa sattvānāṃ bodhisambhārakāraṇā // Mmk_53.827 //

sarveṣāṃ tuṣṭipuṣṭyarthaṃ pūrvāyāṃ diśimāśritaḥ /
sahasrārdhaṃ punaḥ kṛtvā ātmano bahudhā punaḥ // Mmk_53.828 //

bhramate vasumatīṃ kṛtsnāṃ catvāro dadhi paryayām /
pūrveṇa tataḥ siddhiḥ vārāṇasyāṃ pareṇa vā // Mmk_53.829 //

sakṣetrastasya devyā tu pūrvadeśaḥ prakīrtitaḥ /
siddhyate yakṣarāṭ tatra jambhalastu mahādyutiḥ // Mmk_53.830 //

Vaidya 508

bhogakāmaiḥ tadā sattvaiḥ tasmiṃ kāle yugādhame /
yakṣarāṭ tārādevyā tu sādhyetau puṣṭikāmataḥ // Mmk_53.831 //

krodhanāstu tathā mantrāḥ sādhyatāṃ dakṣiṇāpathe /
mlecchataskaradvīpeṣu ambhodhermadhya eva vā // Mmk_53.832 //

sidhyate ca tadā tārā yakṣarāṭ caiva mahābalaḥ /
harikele karmaraṅge ca kāmarūpe kalaśāhvaye // Mmk_53.833 //

vividhā dūtigaṇāḥ sarve yakṣiṇyaśca maharddhikāḥ /
mañjughoṣeṇa ye gītā mantrā bhogahetavaḥ /
tatra deśe yathā siddhiḥ nānyasthāneṣu tathā bhavet // Mmk_53.834 //

pūrvaṃ diśi vidikṣuśca mantrā vividhahetavaḥ /
kathitāstu tadā kāle sādhanīyāstu dehibhiḥ // Mmk_53.835 //

madhyadeśe tathā mantrī bhūpālā vividhāstathā /
vistarāṃ sattvadaurbalyāṃ alpabuddhiṃ nibodhatām /
saṃkṣepo nṛpatimukhyānāṃ saṅkhyā teṣāṃ nigadyate // Mmk_53.836 //

makārādyo nakārādyaḥ pakārādyaśca kīrtyate /
dakārādyaśca ikārādyaḥ sakārādyaśva akārādya // Mmk_53.837 //

grahākhyaśca kīrtyākhyaḥ hakārādyaśca ghuṣyate /
....... śakārādyaśca bhavet tadā // Mmk_53.838 //

jakārādyo bakārādyo lakārādyaḥ somacihnitaḥ /
hakārādyaścaiva prakhyātaḥ akārādya punastathā // Mmk_53.839 //

sakāro lakārādyaśca stryākhyayā lokavidviṣaḥ /
sakārādyo makārākhyaḥ lokānāṃ prabhaviṣṇavaḥ // Mmk_53.840 //

kramataḥ kṛminaḥ cihnaḥ brāhmaṇāśca vaiśyavṛttayaḥ /
adharmakarmā bhūyiṣṭhāḥ vidviṣṭāḥ strīṣu lolupāḥ // Mmk_53.841 //

prabhūtaparivārā mahīpālāstasmiṃ kāle yugādhame /
bhaviṣyanti na sandehaḥ madhyadeśe narādhipāḥ // Mmk_53.842 //

viṃśad varṣāṇi śataṃ caiva āyureṣā yugādhame /
manuṣyāṇāṃ tadā kāle dīrghamāyuriti kīrtyate // Mmk_53.843 //

teṣāṃ madhyotkṛṣṭānāṃ antarā uccanīcatā /
alpāyuṣo nṛpatayaḥ sarve kathitā tu tadā yuge // Mmk_53.844 //

nadīgaṅgā tathā tīre himādreśca nitambayoḥ /
kāmarūpe tathā deśe bhaviṣyanti tathā nṛpāḥ // Mmk_53.845 //

Vaidya 509

ādye madhye tathānte ca aṅgadeśeṣu kathyate /
ādyaṃ vṛtsudhānaśca karmarājā sa kīrttitaḥ // Mmk_53.846 //

ante 'ṅgapatiḥ tadaṅgaṃ ca subhūtirbhūtireva ca /
sadaho bhavadaśca kāmarūpe ajātayaḥ // Mmk_53.847 //

subhūmṛgakumārāntā vaiśālyāṃ vakārayoḥ /
tatrāsau munirjātaḥ kapilāhve purottame // Mmk_53.848 //

śuddhāntā śākyajāḥ proktā nṛpā ādityekṣasambhavā /
śuddhodanāntavikhyātā śākyaṃ śākyavarddhanām // Mmk_53.849 //

alpavīryāstu mantrā vai kathitā lokapuṅgavaiḥ /
jinaproktāstu ye mantrāḥ sarvaceṭagaṇāstathā // Mmk_53.850 //

tathā vividhā dūtigaṇāḥ sarve vajrābjakulayorapi /
sādhyamānastu sidhyante mantratantrārthakovidaiḥ // Mmk_53.851 //

sarve te laukikā mantrāḥ sidhyante 'tra madhyataḥ /
viśeṣato madhyadeśasthāḥ sādhanīyā jinabhāṣitā // Mmk_53.852 //

vividhākāracihnaistu vividhākārakāraṇaiḥ /
vividhaprayogaprayuktāstu vividhā siddhidehinām // Mmk_53.853 //

madhyaśede tathā mantrāḥ sādhyā vai bhogavardhanāḥ /
rakṣāhetuparitrāṇaṃ vaśyākarṣaṇadehinām // Mmk_53.854 //

atītānāgatā proktāḥ madhyadeśe narādhipāḥ /
vividhākāracihnaistu vividhāyuṣyagotrataḥ // Mmk_53.855 //

sarve narapatayaḥ proktā uttamādhamamadhyamāḥ /
triprakārā tathā siddhiḥ tridhā kāleṣu yojayet // Mmk_53.856 //

trividhāstu tathā mantrāḥ kathitā munivaraistathā /
anantā nṛpatayaḥ proktā madhyadeśe 'tha paścime // Mmk_53.857 //

uttarāparapūrvaistu vidikṣuḥ sarvatastathā /
dvīpeṣu bahiḥ sarveṣu caturdhā paricihnitaiḥ // Mmk_53.858 //

anantā mahīpatayaḥ proktā anantā mantrasādhanāḥ /
anantā diśamāśritya anantā mantrasiddhayaḥ // Mmk_53.859 //

nigrahānugrahārthāya śāsane 'ntarhite munau /
mantrā nṛpatiṣu kāle vai mañjughoṣeṇa bhāṣitā // Mmk_53.860 //

krīḍārakṣavikurvārthaṃ kālacaryā tu kathyate /
mantramāhātmyasattvānāṃ gatiyoninṛpāhvaye // Mmk_53.861 //

Vaidya 510

deśakālasamākhyātaḥ mantrasādhanalipsunām /
prasaṅgā nṛpatayaḥ kathitāḥ śāsanāntardhite pathe // Mmk_53.862 //

mantrāṇāṃ guṇamāhātmyaṃ phalamante ca bodhitaḥ /
kathitā dve pare yāne nṛpā pūrvanibodhitāḥ // Mmk_53.863 //

pratiṣṭhitāstu na sandehaḥ tasmiṃ kāle yugādhame /
kathitā nṛpatayaḥ sarve ye tu diśamāśṛtāḥ // Mmk_53.864 //

pravrajyā dhruvamāsthāya śākyapravacane tadā /
śāsanārthaṃ kariṣyanti mantravādasadāratā // Mmk_53.865 //

astaṃ gate munivare laukikāgrasucakṣuṣe /
teṣāṃ kumāra vakṣyāmi śṛṇuṣvaikamanāstadā // Mmk_53.866 //

yugānte caṣṭa loke śāstupravacane bhuvi /
bhaviṣyanti na sandeho yatayo rājyavṛttinaḥ // Mmk_53.867 //

tadyathā mātṛcīnākhya kusumārākhyaśca viśrutaḥ /
makārākhye kukārākhyaḥ atyanto dharmavatsalaḥ // Mmk_53.868 //

nāgāhvaśca samākhyāto ratnasambhavanāmataḥ /
gakārākhyaḥ kumārākhyaḥ vakārākhyo dharmacintakaḥ // Mmk_53.869 //

akārākhyo mahātmāsau śāstuśāsanadurdharaḥ /
guṇasammato matimām lakārākhyaḥ prakīrtitaḥ // Mmk_53.870 //

rakārādyo ......... nakārādyaḥ prakīrtitaḥ /
buddhapakṣasya nṛpatau śāstuśāsanadīpakaḥ // Mmk_53.871 //

akārākhyo yati khyāto dvijaḥ pravrajitastathā /
sāketapuravāstavyaḥ āyuṣāśītikastathā // Mmk_53.872 //

akārādyastathā bhikṣuḥ rāgī sau dakṣiṇāṃ diśi /
paṣṭivarṣāyuṣo dhīmān kāvyākhyaḥ puravāsinaḥ // Mmk_53.873 //

thakārādyo yatiścaiva vikhyāto dakṣiṇāṃ diśi /
parapravādiniṣeddhā ca mantrasiddhistathā yatiḥ // Mmk_53.874 //

aparaḥ pravrajitaḥ śreṣṭhaḥ saihnikāpuravāstavī /
anāryā āryasaṃjñī ca siṃhaladvīpavāsina // Mmk_53.875 //

parapravādiniṣeddhāsau tīrthyānāmatadūṣakaḥ /
bhaviṣyanti yugānte vai tasmiṃ kāle 'tha bhairave // Mmk_53.876 //

vakārādyo yatiḥ prokto lakārādyaśca kīrtitaḥ /
rakārādyo vikārādyaḥ bhikṣuḥ pravrajitastathā // Mmk_53.877 //

Vaidya 511

bhaviṣyati na sandehaḥ śāstuśāsanatatparaḥ /
bālākau nṛpatau khyāte sakārādyo yatistathā // Mmk_53.878 //

vihārārāmacaityāṃśca vāpyakūpāṃśca sarvadā /
śāstubimbā tathā cihnā setuḥ saṅkramāśca vai // Mmk_53.879 //

bhaviṣyati na sandehaḥ śāstubhinnārdhvagaḥ smṛtaḥ /
tataḥ pareṇa makārādyaḥ kakārādyaśca kīrtitaḥ // Mmk_53.880 //

nakārādyaḥ sudattaśca supeṇaḥ senakīrtitaḥ /
dattako dinakaścaiva parasiddhāntadūṣakaḥ // Mmk_53.881 //

vaṇikpūrvī vaidyapūrvīṃ ca ubhau dīnārthacintakau /
cakārādyo yatiḥ khyātaḥ rakārādyamata pare // Mmk_53.882//

bhakārādyaḥ prathitaśrāddhaḥ śāstubimbārthakārakaḥ /
makārādyo matimān jāto yatiḥ śrāddhastathaiva ca // Mmk_53.883 //

vividhā yatayaḥ proktā anantāśca bhavitā tadā /
sarve te yatayaḥ khyātā śāstuśāsanadīpakāḥ // Mmk_53.884 //

nirnaṣṭe ca nirāloke śāsane 'smiṃ tadā bhuvi /
kariṣyati na sandehaḥ śāstubimbāṃ manoramām // Mmk_53.885 //

sarve vai vyākṛtā bodho agraprāptāśca me sadā /
dakṣiṇīyāastathā loke tribhavāntakarāstathā // Mmk_53.886 //

mantratantrābhiyogena khyātāḥ kīrtikarāḥ smṛtāḥ /
adhunā tu pravakṣyāmi dvijānāṃ dharmaśīlinām // Mmk_53.887 //

mantratantrābhiyogena rājyavṛttimupāśritā /
bhavati sarvaloke 'smiṃ tasmiṃ kāle sudāruṇe // Mmk_53.888 //

vakārākhyo dvijaḥ śreṣṭhaḥ āḍhyo vedapāragaḥ /
semāṃ vasumatīṃ kṛtsnāṃ vicerurvādakāraṇāt // Mmk_53.889 //

trisamudramahāparyantaṃ paratīrthānāṃ vigrahe rataḥ /
ṣaḍakṣaraṃ mantrajāpī tu abhimukhyo hi vākyataḥ // Mmk_53.890 //

kumāro gītavāhyāsīt sattvānāṃ hitakāmyayā /
etasyai kalpavisarānmahitaṃ buddhitandritaḥ // Mmk_53.891 //

jayaḥ sujayaścaiva kīrttimān śubhamataḥ paraḥ /
kulīno dhārmikaścaiva udyataḥ sādhu mādhavaḥ // Mmk_53.892 //

madhuḥ samadhuścaiva siddhaḥ ....... namastadā /
raghavaḥ śūdravarṇastu śakajātāstathāpare // Mmk_53.893 //

Vaidya 512

te 'pi jāpinaḥ sarve kumārasyeha vākyataḥ /
te cāpi sādhakaḥ sarve buddhimanto bahuśrutāḥ // Mmk_53.894 //

āmukhā mantribhiste ca rājyavṛttisamāśritā /
tasyāpareṇa vikhyātaḥ vikārākhyo dvijastathā // Mmk_53.895 //

pare puṣpasamākhyātā bhavitāsau krodhasiddhakaḥ /
nigrahaṃ nṛpatiṣu cakre daridrāt paribhavācca vai // Mmk_53.896 //

mañjughoṣa iha proktaḥ krodharāṭ sa yamāntakaḥ /
sattvānāmatha duṣṭānāṃ durdāntadamako 'tha vai // Mmk_53.897 //

ahitānivāraṇārthāya hitārthāyopabṛṃhane /
anugrahāyaiva sattvānāṃ tanuprāṇoparodhine // Mmk_53.898 //

so hi māṇavako mūḍhaḥ daridraḥ krodhalobhitaḥ /
āvarttayāmāsa taṃ krodhaṃ nṛpateḥ prāṇoparodhinaḥ // Mmk_53.899 //

tasyāpareṇa vikhyātaḥ sakārādyo dvijastathā /
mantrārthakuśalo yuktātmā ........... // Mmk_53.900 //

prabhuḥ bahutaraḥ khyāto mantrajāpī bhavet tadā /
sādhayāmāsa taṃ mantraṃ vai vaśyārthaṃ nānyakāraṇam // Mmk_53.901 //

vaśībhūteṣu bhūteṣu dhanamato bhavati tataḥ /
tataḥ pareṇa vai khyāto dvijo dharmārthacintakaḥ // Mmk_53.902 //

śakārādyo mata ante bhavitāsau mālave jane /
prasanne śāsane hyagro mantrajāpī hi vai bhuvi // Mmk_53.903 //

vetāḍagrahaduṣṭāṃ ca brahmarākṣasarākṣasām /
sarvapūtanabhūtāṃśca kravyādāṃ vividhāṃstathā // Mmk_53.904 //

sarve te vaśinastasya viṣāḥ sthāvarajaṅgamāḥ /
sarve vai baśinastasya dvijacihnasya tathāhitaiḥ // Mmk_53.905 //

tataḥ pareṇa vikhyātaḥ dvijo dakṣiṇāpathe /
vakārādyaḥ samākhyātaḥ śāstuśāsanatatparaḥ // Mmk_53.906 //

vihārārāmacaityestu śāstubimbe manorame /
alaṅkaroti sarvā vai medinīṃ dvisamudragām // Mmk_53.907 //

tasyāpareṇa vikhyātaḥ dvijaśreṣṭho mahādhanaḥ /
bhakārādyastathā khyāto dakṣiṇāṃ diśimāśṛtaḥ // Mmk_53.908 //

mantrarūpī mahātmā vai niyataṃ bodhiparāyaṇaḥ /
madhyadeśe tathā khyātaṃ sampūrṇo nāmata dvijaḥ // Mmk_53.909 //

Vaidya 513

vinayaḥ suvinayaścaiva pūrṇo madhuravāsinaḥ /
bhakārādyo dhanādhyakṣo nṛpatīnāṃ mantrapūjakaḥ // Mmk_53.910 //

ityete dvijātayaḥ kathitāḥ śāstuśāsanapūjakāḥ /
madhyānta ādimukhyāśca vividhāyatanagotrajāḥ // Mmk_53.911 //

nānādeśadvijātīnāṃ pūjakā te paridvijāḥ /
nānātīrthāśca gotrāśca vividhācāragocarāḥ // Mmk_53.912 //

samantād yatayaḥ proktā mānavāśca bahuśrutāḥ /
dharmarājā svayaṃ buddhaḥ sarvasattvārtthasādhakaḥ // Mmk_53.913 //

sarveṣāṃ caiva bhūtānāṃ tṛdevānāṃ ca kīrtitāḥ /
catvāro 'pi mahārājāḥ sarvalokeṣu kīrtitāḥ // Mmk_53.914 //

virūḍho virūpākṣaśca dhṛtarāṣṭro 'tha yakṣarāṭ /
śakraśca atha devānāṃ niyatāyuḥ prakīrtitaḥ // Mmk_53.915 //

sujāmā devaputraśca sunirmito vaśavartinaḥ /
rājā santuṣitaḥ proktaḥ kāmadhātvīśvaro 'paraḥ // Mmk_53.916 //

śakrādya ekanāmnāstu kāmadhātvīśvarāstathā /
ekāśrayā sadā te 'pi ekajāpā maharddhikā // Mmk_53.917 //

anantāḥ kathitāste 'pi nānārūpadharā surāḥ /
ataḥ ūrdhvaṃ samā sarve te 'pi maharddhikāḥ // Mmk_53.918 //

evaṃ saṃjñā suraśreṣṭhāḥ ā saṃjñātāḥ prakīrtitāḥ /
na teṣāṃ prabhaviṣṇu syāt tulyavṛttisamāśrayā // Mmk_53.919 //

ataḥ avīciparyantaṃ na rājā tatra vidyate /
narakāṣṭau ṣoḍaśotsiddhau saparyantā te 'pi kīrtitā // Mmk_53.920 //

anṛpāḥ karmarājānaḥ yamarājā pretanāṃ vibhu /
suvarṇaḥ pakṣiṇāṃ rājā garutmā sa maharddhikaḥ // Mmk_53.921 //

kinnarāṇāṃ drumo khyātaḥ bhūtānāṃ rudra ucyate /
vidyādharāṇāṃ nṛpo vidyā citraketurmaharddhikaḥ // Mmk_53.922//

asurāṇāṃ tathā hetau vema citrithottamaḥ /
ṛṣīṇāṃ vyāsa ityuktaḥ siddhānāṃ ca mahārathaḥ // Mmk_53.923 //

nakṣatrāṇāṃ soma nirdiṣṭaḥ grahāṇāṃ bhāskarastathā /
mātarāṇāṃ tathā rājā īśānamabhikīrtitaḥ // Mmk_53.924 //

divaśānāṃ pratima proktaḥ rāśīnāṃ kanya ucyate /
saritāṃ sāgaraḥ proktaḥ meghānāṃ tu supuṣkaraḥ // Mmk_53.925 //

Vaidya 514

airāvato hastīnāmaśvānāṃ harivarastathā /
tīryarājātha sarvatra prahlādaḥ parikīrtitaḥ // Mmk_53.926 //

anantā gatayaḥ proktā rājānaśca anantakā /
samantāt sarvatasteṣu buddho loke narottamaḥ // Mmk_53.927 //

uttamāṃ kurumādyaḥ prabhaviṣṇusteṣu na vidyate /
dīpeṣveva pareteṣu pūrvāparayatastathā // Mmk_53.928 //

jambūdvīpanivāsisyāṃ pūrvāyāṃ sa narādhipāḥ /
anantā ca kriyā proktā caturdvīpā sanarādhipā // Mmk_53.929 //

saṃkṣepā kathitā hyete katthyamānātivistarā /
prabhūtā bhūtapatayo murvyāṃ tridevāsurajanminām // Mmk_53.930 //

anantalokadhātusthā anantā guṇavistarā /
anantā kathitā hyatra kalpe 'smiṃ bhūnivāsinaḥ // Mmk_53.931 //

kathitā mantrasiddhyarthe deśakālasamātyayāt /
siddhyante mantrarājāno vividhā dūtagaṇāstathā // Mmk_53.932 //

eṣa dharmaḥ samāsena kathitā munipuṅgavaiḥ /
adhunā kathitaṃ hyetat śuddhāvāsoparisthitaiḥ // Mmk_53.933 //

mañjuśriyo mahāvīraḥ papraccha lokanāyakam /
ya eṣa kathito karma kathaṃ caivaṃ dhārayāmyaham // Mmk_53.934 //

peyālaṃ vistareṇa kartavyaṃ sarveṣāṃ nṛpatīnāṃ karma svakaṃ ja mahāparinirvāṇasūtraṃ mañjuśriyasya kumārasya muniśreṣṭha /

abhāṣata bodhisattvārthamantrāṇāṃ ca savistarām /
bodhimārgārthabodhyarthaṃ dharmasūtra iti smṛtaḥ // Mmk_53.935 //

visaraṃ kalpamantrāṇāṃ karma āyūṣi bhūnṛṇām /
nṛpatīnāṃ tathā kālamāyuṣe parikīrtanam // Mmk_53.936 //

dharmasaṅgrahaṇaṃ nāma piṭakaṃ bodhiparāyaṇam /
mantratantrābhiyogena kathitaṃ bodhinimnagam /
dhārayastvaṃ sadā prājñaḥ mantratantrārthapūrakam // Mmk_53.937 //

iti //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvatasaṃkānmahāyānavaipulyasūtrāt paṭalavisarāt ekapañcāśarājavyākaraṇaparivartaḥ parisamāpta iti /

Vaidya 515

Atha catuḥpañcāśaḥ paṭalavisaraḥ /

atha bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / ayaṃ mañjuśrīḥ dharmaparyāyaḥ / asmiṃ sthāne pracariṣyati / tatrāha svayamevaṃ veditavyaḥ / sarvabodhisattvagaṇaparivṛtaḥ śrāvakasaṅghapuraskṛtaḥ sarvadevanāgayakṣagaruḍagandharvakinnaramahoragasiddhavidyādharaḥ mānuṣāmānuṣaiḥ parivṛto vihare 'haṃ veditavyaḥ / tathāgato 'tra rakṣāvaraṇaguptaye tiṣṭhatīti / daśānuśaṃsā mañjuśrīḥ kumāra veditavyaḥ / yatra sthāno 'yaṃ dharmakośastathāgatānāṃ pustakagato vā likhyati vācayiṣyati dhārayiṣyati satkṛtya manasikṛtya vividhaiścāmaraṇapūrṇacchatradhvajapatākāghaṇṭābhirvādyamālyavilepanairdhūpagandhaiśca sugandhibhiḥ pūjayiṣyati mānayiṣyati satkariṣyati ekāgramanaso vā cittaṃ dhatse / katame daśa / na cāsya paracakrabhaya durbhikṣo vā / na yāsya tatra mahāmāryopadravaṃ bhavati; amānuṣabhayo vā / na cāsyāgnibhayaṃ bhavati sarvapratyarthikabhayo vā / na cāsya tatrānāvṛṣṭibhayaṃ bhavati ativṛṣṭibhayo vā / na cāsya tatra mahāvātamaṇḍalībhayaṃ bhavati sarvakravyādabhayo vā / na cāsya śakrabhayaṃ bhavati sarvadhūrttataskarabhayo vā / na cāsya mṛtyubhayaṃ bhavati; yamarājopanītabhayaṃ vā / na cāsyāsurabhayaṃ vā bhavati, sarvadevanāgayakṣagandharvāsurabhayo vā / na cāsya mantrabhayaṃ bhavati, sarvagaraviṣabhayaṃ vā / na cāsya rogabhayaṃ bhavati jvarātīsārajīrṇāṅgapratyaṅgabhayo vā / ime daśānuśaṃsā veditavyā, yatrāyaṃ mahākalpaviśare dharmakośastathāgatānāṃ pustakagato tiṣṭheta, likhanavācanapūjanadhāraṇasvādhyāyānāṃ vā kurmaḥ / guhyatamo 'yaṃ dharmakośastathāgatānāṃ mantrānuvartanatayā punareṣāṃ sarvataḥ ācāryasamayānupraviṣṭānām / asamayajñānāṃ na prakāśitavyaḥ / yat kāraṇam / rahasyametat / guhyavacanametat / sarvajñavacanametat / mā haiva sattvā pratikṣepsyante, avajñasyanti, na pūjayiṣyanti, na satkariṣyanti, mahadapuṇyaṃ prasaviṣyante, guhyanivaraṇasattvopaghātananṛpatisūcana āyuḥpramāṇopaghātopasargikakriyāṃ kariṣyantīti na pareṣāmārocayitavyaṃ ca / samayarahasyaguhyamantracaryānupraviṣṭānāṃ sattvānāṃ tathāgataśāsanaśikṣāyā suśikṣitānāṃ suvyavasthitānāṃ dharmārthakovidāmāyatanadhātusamayānupraveśadharmasthitānāṃ satyasandhānāṃ dṛḍhavratamanvāgatānāṃ sattvacaryāmārgānupraviṣṭakāruṇikānāmeteṣāṃ sattvānāmārocayitavyam; na pareṣāmiti //

atha khalu mañjuśrīḥ kumārabhūto bodhisattvotthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, kṛtakaratalāñjalipuṭo bhagavantametadavocat / ko nāmāyaṃ bhagavan dharmaparyāyaḥ, kathaṃ cainaṃ dhārayāmyaham / bhagavānāha - sarvabodhisattvavisphūrjanabodhisattvapiṭaka ityapi dhāraya / āścaryādbhutadharmopadeśaparivartta ityapi dhāraya / sarvamantrakośacaryānupraviṣṭabodhisattvanirdeśa ityapi dhāraya / mahāyānavaipulyanirdeśādbhut ityapi dhāraya / āryamañjuśriyamūlakalpa ityapi dhāraya / sarvadharmārthapūraṇanirdeśa ityapi dhāraya iti //

sarvalokāṃ samagrāṃ vai dharmādharmavicārakām /
viceruḥ sarvato yastvaṃ bodhisattvo maharddhikaḥ // Mmk_54.1 //

Vaidya 516

na paśyase paraṃ guhyametaṃ dharmavaraṃ varam /
mantratantrārthasūtrāṇāṃ gatideśaniratyayam // Mmk_54.2 //

na paśyase varaṃ vīra dharmabodhiparāyaṇam /
yādṛśo 'yaṃ guhyasūtraṃ .......... neyārthabhūṣitam // Mmk_54.3 //

vividhākārasūtrārtthāḥ mantratantrānuvartanam /
na bhūtaṃ vidyate kaścid yaḥ kalpavisarādiha // Mmk_54.4 //

mahārājñāṃ mahābhogāṃ sampadāṃśca divaukasām /
prāpnuyāt puṣkalāṃ kīrttiṃ divyāṃ mānuṣikāṃ tathā // Mmk_54.5 //

akṣāṇāṃ varjayedaṣṭāṃ kṣaṇāṃścaiva sambhāvayet /
buddhatvaṃ niyataṃ tasya tridhā janagatistathā // Mmk_54.6 //

idaṃ sūtraṃ dhāraṇāt puṇya anuśaṃsā syādime tathā /
na cāsya sarvakāye vai na viṣaṃ na hutāśanam // Mmk_54.7 //

na vetāḍā grahāścaiva na pūtanā mātarā hi ye /
tena corarākṣasā ........... // Mmk_54.8 //

piśācā vāsya hiṃsyeyuḥ yasta sūtramimaṃ paṭhet /
dhārayedvāpi pūjayed vā na punaḥ punaḥ vividhā // Mmk_54.9 //

vādya pūjya pūja iṣu pūjayed vā viśaradaḥ /
sa imāṃ labhate martyo manuśaṃsāmihoditā // Mmk_54.10 //

āturo mucyate rogān duḥkhito sukhino bhavet /
daridro labhate arthān baddho mucyeta bandhanāt // Mmk_54.11 //

patitaḥ saṃsāraduḥkhe 'smin gatiṃ pañcakayojitam /
kṣemaṃ śivaṃ ca nirvāṇaṃ prāpnuyādacalaṃ padam // Mmk_54.12 //

pratyekabodhibuddhatvaṃ śrāvakatvaṃ ca naiṣṭhikam /
idaṃ sūtraṃ vācayitvā labhate buddhavartitām // Mmk_54.13 //

gaṅgāsitatāprakhyānāmanantyaṃ jinavarāstathā /
pūjitvā labhate puṇyaṃ tatsarvamidaṃ sūtraṃ paṭhanādiha // Mmk_54.14 //

yāvanti kecilloke 'smin kṣetrakoṭimacintakāḥ /
tāvantu paramāṇvākhyāṃ buddhānāṃ pūjayet sadā // Mmk_54.15 //

vividhā annapānaiśva glānapratyayabheṣajaiḥ /
vividhāsanaśayyāsu dadyuḥ sarvataḥ sadā // Mmk_54.16 //

cīvarairvividhaiścāpi cūrṇacīvarabhūṣaṇaiḥ /
chatropānahapaṭaiḥ sugandhamālyavilepanaiḥ // Mmk_54.17 //

Vaidya 517

dhūpanaṃ vividhairvāpi dīpaiścāpi samantataḥ /
tat puṇyaṃ prāpnuyā janturdhāraṇād vācanādidam // Mmk_54.18 //

pratyekabuddhaje loke śrāvakā sumaharddhikaḥ /
bodhisattvā mahātmāno daśabhūmisthitā parāḥ // Mmk_54.19 //

tatpramāṇād bhavet sarve teṣāṃ pūjāṃ tathaiva ca /
tat puṇyaṃ prāpnuyānmartya yasya pustaka gataṃ kare // Mmk_54.20 //

yāvanti loke kathitā lokadhātusamāśṛtā /
sarvasattvā samākhyātāste sarve vigatajvarāḥ // Mmk_54.21 //

teṣāṃ ca pūjā satkṛtya kaści jantu punaḥ punaḥ /
tat puṇyaṃ prāpnuyāddhīmāṃ pūjetvā dharmaparamimam // Mmk_54.22 //

na śakyaṃ kalpakoṭyaiste ratnai jinavaraiḥ sadā /
pūjaye lokanāthānāṃ dharmakośa imaṃ varam // Mmk_54.23 //

cintāmaṇi ca ratnārthamimaṃ dharmavaraṃ bhavet /
paṭhanād dhāraṇānmantrā kalpe 'smin mañjubhāṇite // Mmk_54.24 //

bhavet kāmaduhaṃ tasya mahābhogārthasampadaḥ /
akhinnamanaso bhūtvā yo imāṃ sādhayet bhuvi // Mmk_54.25 //

mantrān tattvārthaneyārthaṃ saphalā munibhāṣitā /
kṛyākālasamāyogāt sādhayed vidyadharāṃ bhuvi // Mmk_54.26 //

tasya sarvadiśā khyātā prapūrṇā ratnasampadaḥ /
saphalā gatimāhātmyā varṇitā sādhuvarṇitā // Mmk_54.27 //

yo 'smān kalvavarā hyekaṃ mantraṃ dhāraye nṛpa /
saphalā rājasampatti dīrghamāyuṣyasampadām // Mmk_54.28 //

vividhā bhogacaryā vā prāpnuyāṃ nṛpavaroparām /
na cāsya hanyate śastrairna viṣaiḥ sthāvarajaṅgamaiḥ // Mmk_54.29 //

paravidyākṛtaiścāpi mantraṃ vetāḍasādhanam /
dūṣitairvasudhāloke parakṛtyaparāyaṇe // Mmk_54.30 //

na hutāśanabhayaṃ tasya nā vairagrahāparaiḥ /
kāyaṃ na hanyate tasya nṛpatervā jantuno 'pi vā // Mmk_54.31 //

ya imaṃ sūtravarāgraṃ tu dhārayed vācayet tathā /
rājā ca kṛtayā mūrdhnāṃ saṅgrāme samupasthite // Mmk_54.32 //

chatraṃ śirasi māvedya namaskuryāt punaḥ punaḥ /
na tasya dasyavo hanyurnānāśastrasamudyatām // Mmk_54.33 //

Vaidya 518

hastiskandhasamārūḍhaṃ kumārākārasambhavam /
mayūrāsanasustaṃ saṅgrāme avatārayet // Mmk_54.34 //

dṛṣṭvā taṃ vidviṣaḥ sarve nivartanteyuste pare janāḥ /
bālarūpaṃ tathā divyakumārālaṅkārabhūṣitam // Mmk_54.35 //

sauvarṇaṃ rājataṃ vāpi rāgatyadhvajapūjitam /
āropya dhvajapatākeṣu sunyastaṃ susamāhitam // Mmk_54.36 //

saṅgrāmaṃ ripusaṅkīrṇaṃ nānāśāstrasamudyatam /
yudhi prāptaṃ samastaṃ vai tasmiṃ kāle 'vatārayet // Mmk_54.37 //

naśyante dṛṣṭamātraṃ vai muhyante vā samantataḥ /
mānuṣāmānuṣāścāpi nṛpāścāpi sureśvarāḥ // Mmk_54.38 //

siddhavidyādharāścāpi mantratantrasamāśritāḥ /
rākṣasā sattvavanto 'pi kaṭapūtanāmātarā // Mmk_54.39 //

kravyādā vividhāścāpi yakṣakūṣmāṇḍapūtanā /
na śakyante dṛṣṭamātraṃ vai dhvajamucchritasaṃsthitam // Mmk_54.40 //

kumāraṃ viśvakarmāṇamanekākārarūpiṇam /
mañjughoṣaṃ mahātmānaṃ daśabhūmyādhipatiṃ patim // Mmk_54.41 //

mahārājā kṣatriyo loke bhūpālo bhūnivāsinaḥ /
śrāddho vimatisandehaḥ vigato dharmavatsalaḥ // Mmk_54.42 //

utpādya saugatīṃ śuddhāṃ karuṇāviṣṭamānasām /
prakramuḥ sandhikāmo vai kriyāmetāmihoditām // Mmk_54.43 //

nirdiṣṭaṃ pravacane hyetā dharmadhātugatairjinaiḥ /
kalpaṃ prayogaṃ mantrāṇāṃ tantrayuktimabhūtale // Mmk_54.44 //

asaṅkhyairjinavaraiḥ pūrvaṃ dharmadhātusamāśṛtaiḥ /
kathitaṃ dharmakośaṃ tu mānuṣā tu bhūtale // Mmk_54.45 //

devāsure purā yuddhe vartamāne bhayāvahe /
tadā puro hyāsīt hatasainyo 'tha vidviṣaiḥ // Mmk_54.46 //

ekākinastadā sattvā virathaścaiva mahītale /
muniśreṣṭhe tadā pṛcchet kāśyapaṃ taṃ jinottamam // Mmk_54.47 //

kiṃ karttavyamiti vākyamājahāra śacīpatiḥ /
nirjito 'surairghorairahamatra samāśṛtaḥ // Mmk_54.48 //

evamuktaḥ maghavāṃ śatakraturdivaukasaḥ /
praṇamya śirasā mūrdhni pādayormunivare tadā // Mmk_54.49 //

Vaidya 519

niṣasedu purā hyāsīt kauśiko 'tha sahasradṛk /
evamukto muniśreṣṭhaḥ kāśyapo brāhmaṇa abhūt // Mmk_54.50 //

ājahāra tadā vāṇiṃ kalaviṅkarutasvanām /
pūrvaṃ jinavarairgītaṃ kumāro viśvasambhavaḥ // Mmk_54.51 //

mañjuśrī mahātmāsau durlabho lakṣamūrjitaḥ /
bhūtakoṭisamākhyāto gambhīrārthadeśikaḥ // Mmk_54.52 //

niḥprapañcaṃ nirākāraṃ niḥsvabhāvamanālayam /
dharmādideśa sattvebhyastat smariṣva sureśvaraḥ // Mmk_54.53 //

tataste nu smarto se smṛta tattvagato tataḥ /
āgatastatkṣaṇāt tatra kumāro viśvarūpiṇaḥ // Mmk_54.54 //

yatra sau bhagavāṃ tasthuḥ maghavāṃścaiva sureśvara /
āgatā bhāṣate mantrāṃ vanditvā jinavaraṃ tadā // Mmk_54.55 //

praṇamya jinavarāṃ sarvāṃ kāśyapaṃ ca mahādyutim /
imā mantrāmabhāṣeta labdhvānujñāṃ mune tadā // Mmk_54.56 //

namaḥ sarvabuddhabodhisattvebhyo 'pratihataśāsanebhyaḥ / om hana hana sarvabhayān sādayotsādaya trāsaya moṭaya chinda bhinda jvala jvala huṃ huṃ phaṭ phaṭ svāhā /

samanantarabhāṣiteyaṃ mantrā kumārabhūtena mañjuśriyeṇa bodhisattvena mahāsattvena / iyaṃ mahāpṛthivī ṣaḍvikāraṃ prakampitā saśailasāgaraparyantā / sarvāṃśca buddhāṃ bhagavatāṃ kṣetrānantāparyantā salokadhātudiśaparyantāṃ sarvaiśca buddhairbhagavadbhiradhiṣṭhitāni ca imāni mantrapadāni //

atha śakro devānāmindraḥ vigatabhayaromakarṣaḥ āścaryādbhutaprāptaḥ utphullanayanaḥ utthāyāsanād bhagavataḥ pādayornipatya triḥ pradakṣiṇīkṛtya ca mañjuśriyaṃ kumārabhūtaṃ sammukhaṃ dṛṣṭvā tāni ca mantrapadāṃ gṛhya manasīkṛtya ca punareva syandanamadhiruhya yena te 'surāḥ prādravitaḥ sarve 'surā yena pātālaṃ mahāsamudrāśrayādharapuraṃ svakaṃ tenābhimukhāḥ prayayuḥ / hatavidhvastamānasaḥ sainyabhayākulitavihvalaniṣaṇṇavadanadarpaḥ vigataśastrā dṛṣṭā taṃ sureśvaraṃ jvalantamiva pāvakaṃ nirvartya svālayaṃ gatā abhūt //

atha śakro devānāmindraḥ devāṃ trāyastriṃśānāmantrayate sma / mā bhaiṣṭata mārṣā mā bhaiṣṭata / buddhānubhāvena vayamasurāṃ nirjitavanto gacchāmaḥ svapuram / āgacchantu bhavantaḥ krīḍatha ramatha paricārayatha svaṃ svaṃ bhavanavaraṃ gatvā / svālayaṃ cetaste devā hṛṣṭamanasaḥ punareva nivartya svālayaṃ gatā //

atha śakrasya devānāmindrasyaitadabhavat / yanvahaṃ taṃ kumārarūpiṇaṃ bimbākāraṃ kṛtvā dhvajāgre sthāpayeyaṃ, tato me nāmurabhayaṃ bhavet iti / atha śakro devānāmindraḥ mahatā maṇiratnadyotigarbhaprabhodyotanaṃ nāma gṛhītvā kumārākārapratibimbaṃ kārayitvā upari prāsādasya mūrdhani (Vaidya 520) sudharmāyāṃ devasabhāyāṃ sudarśanasya mahānagarasya madhye taṃ dhvajocchritasuvinyastaṃ kṛtvā sthāpayāmāsa //

tataste asurā prahrādavemacitriprabhṛtayaḥ pātālaṃ nordhvagacchati na ca tāṃ devānabhidravante na ca śekuḥ ṛddhivikurvāṇaṃ raṇābhimukhaṃ vā gantum / evamanekāni varṣakoṭinayutaśatasahasrāṇi mānuṣikayā gaṇanayā / na cāsurabhayaṃ syāditi //

evamidamaparimitaguṇānuśaṃsaṃ saṅkīrtitamāyurārogyavardhanaṃ buddhairbhagavadbhirbodhisattvairmahāsattvai kathitaṃ purā / evamidamaparimitānuśaṃsaguṇavistaramanantāparyantaṃ purāditi / aparimāṇaṃ yā puṇyaprasavanaṃ mahānarakopapattitiryakpretayamalokajanmakutsanatāmupaiti yo imaṃ dharmaparyāyamapavadate vikalpeta vā kramati grastacitto vā va vadeyuḥ na buddhavacaneti vā vadeyuḥ na mantrā na cauṣadhayo bodhisattvānāṃ pi teṣāṃ māhātmyavistaramṛddhivikurvaṇaṃ vā nāpi vikalpavistaramanāryairbhāṣitamiti kṛtvā utsṛjya tyajante avagacchanti na śaknuvanti vā śrotum; tasmāt sthānādapakramante mahān teṣāmapuṇyaṃ bhaviṣyatītyāha //

ye narā mūḍhacitto vai pratikṣepsyanti varamimam /
dharmaṃ munivarairgītaṃ jinaputraiśca dhīmataiḥ // Mmk_54.57 //

tenakā narakaṃ yānti sotsedhaṃ satiryagam /
kālasūtramatha sañjīvaṃ kṣuradhārāṃ gūthamṛttikām // Mmk_54.58 //

kuṇapaṃ kṣāranadī grāhya jvaradhārā punastataḥ /
asipatravanaṃ ghoramavavaṃhahavaṃ tathā // Mmk_54.59 //

aṭaṭaṃ lokavikhyātaṃ narakaṃ pāpakarmiṇām /
gacchate janā tatra ye narā dharmadūṣakāḥ // Mmk_54.60 //

avīcirnāma tad ghoraṃ prakhyātaṃ lokaviśrutam /
kutsitamayaḥ prākāravikṣiptamāvāsaṃ pāpakarmiṇām // Mmk_54.61 //

pacyante te janāstasmin yo dharmaṃ lopayedimam /
avīciparyantasarvāṃ tāṃ sotsavāṃ samūlajām // Mmk_54.62 //

anantāṃ narakabhūmyantāṃ gate 'sau vimatiḥ sadā /
pratikṣeptā dharmasarvasvaṃ idaṃ sūtraṃ savistaram // Mmk_54.63 //

loke kutsatāṃ yānti + + + + + + /
avīcyantāṃ narakān yānti vivaśairvaśagatastadā // Mmk_54.64 //

yo hi saṃsūtrakalpākhyaṃ mantratantrabhūṣitam /
siddhicitragatālambya bhūtakoṭimanāvṛtam // Mmk_54.65 //

śarīraṃ dharmadhātvarthamanālambanabhāvanam /
vistaraṃ paṭalotkṛṣṭaṃ sakalpaṃ kalpavistaram // Mmk_54.66 //

Vaidya 521

mañjughoṣasuvinyastaṃ sampacchrīmatipūjitam /
mūlakalpamanalpaṃ vai kathitaṃ bahuvistaram // Mmk_54.67 //

śāśvatocchedamadhyāntamubhayārthāntavarjitam /
saṅkramaṃ kramanirdiṣṭaṃ mantramūrtisamucchritam // Mmk_54.68 //

anilaṃ nilamākāśaṃ śūnyatvasubhāvitam /
pratikṣeptā sadā gacchedadho adhagatāṃ tadā // Mmk_54.69 //

visaṅkhyeyārjitaṃ puṇyaṃ kalpairbahuvidhaistadā /
samudānīya tathā bodhiṃ mayāgravare jine // Mmk_54.70 //

bhāṣitaḥ mantratantrārthaṃ gatideśaniratyayam /
mūlakalpaṃ pavitraṃ vai maṅgalyamaghanāśanam // Mmk_54.71 //

paṭalaṃ savisaraṃ proktaṃ nīlasūtrāntaśobhanam /
nṛpatīnāṃ guṇamāhātmyaṃ kāladeśaprayogitam // Mmk_54.72 //

saddharmaṃ jinaputrāṇāṃ bhūtale 'tha tṛjanminām /
kathitaṃ lokamukhyānāṃ munisaptamataṃ jine // Mmk_54.73 //

bhāṣitaḥ kalpavistāraḥ śrīsampatsamabhivardhanaḥ /
samūlo visarapaṭalākhyo mantratantrasamarcito // Mmk_54.74 //

yo hīhimaṃ sūtravaraṃ mukhyaṃ dharmakośaṃ jinorjitam /
pratikṣeptāro bhuvi martyāṃ vā avīcau narakāntakau /
mahākalpānanekāṃ vai copavarṇitām // Mmk_54.75 //

yadā kāle tu martyāḥ kadācit karhacid bhavet /
daridro vyādhito mūrkho jāyate mlecchajanminaḥ /
loke kutsatāṃ yāti kuṣṭhavyādhī bhavet // Mmk_54.76 //

durgandho 'tha bībhatsa vyaṅgo andha eva saḥ /
bhīmarūpī sadārūpī sadārūkṣaḥ preta va dṛśyate bhuvi // Mmk_54.77 //

kuśalo dīnacittaśca kunakhaḥ kutsitastathā /
kṛmibhirbhakṣyamāṇastu dadrukaṇḍūsamākulaḥ // Mmk_54.78 //

avāsī paramavībhatsaḥ asambhāṣī copapadyate /
kramati grastacittastu kumatiryāti punaḥ punaḥ // Mmk_54.79 //

pratikṣeptā ca dharmakośastu jinānāṃ dhātupūjitam /
bahuduḥkhasamāyāsāṃ bahumitramanāthavām // Mmk_54.80 //

jāyate bahudhā martyaḥ śokaduḥkhasamākulaḥ /
yatra tatra gatiryāti kumatistatra jāyate /
pratikṣeptādidaṃ sūtraṃ tatra tatropapadyate // Mmk_54.81 //

iti /

Vaidya 522

atha mañjuśrīḥ kumārabhūto bodhisattvo mahāsattva utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya kṛtāñjalipuṭaḥ utphullanayanaḥ animiṣanayanaḥ sarvāṃstāṃ śuddhāvāsabhavanastān devaputrānanekāṃśca bhūtasaṅghāṃ sannipatritāṃ dharmaśravaṇāya viditvaivaṃ śākyamuniṃ bhagavantametamāhuḥ -

āścaryaṃ bhagavaṃ yāvat paramaṃ subhāṣito 'yaṃ dharmaparyāyaḥ / tad bhagavaṃ bhaviṣyatyanāgate 'dhvani sattvā viṣamalobhābhībhūtāḥ sattvāḥ pañcakaṣāyodriktamanaso 'śrāddhāḥ kuhakāḥ khaṭukāḥ kuśīlāḥ te mantrāṇāṃ gatimāhātmyapūjita kāladeśaniyamaṃ mantracaryāhomajapaniyamakalpaviśarāṃ na śraddhāsyanti / abuddhavacanamiti kṛtvā pratikṣeptyante / kliṣṭamanaso bhūtvā kālaṃ kariṣyanti / te duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayiṣyanti / mahānarakopapannāśca te bhaviṣyanti / teṣāṃ bhagavaṃ duḥkhitānāṃ sattvānāṃ kathaṃ pratipattavyam mahākāruṇikāśca buddhā bhagavantaḥ // atha bhagavāṃ śākyamunirmañjuśriyaṃ kumārabhūtaṃ mūrdhni parāmṛśyāmantrayate sma - sādhu sādhu khalu punastvaṃ mañjuśrīḥ yastvaṃ sarvasattvānāmarthe hitāya pratipannaḥ / sādhu punastvaṃ mañjuśrīḥ yastvaṃ tathāgatametamarthaṃ praśnasi / tena hi tvaṃ mañjuśrīḥ śṛṇu / sādhu ca suṣṭhu ca manasi kuru / bhāṣiṣye 'haṃ te sarvasattvānāmarthāya hitāya sukhāya lokānukampāyai devamanuṣyāṇāṃ ca sarvamantracaryānupraviṣṭabodhimārganiyuñjānadharmadhātuparamūrtyopāśrayalilipsūnāṃ maraṇakālasamaye ca smarttavyo 'yaṃ vidyārājā paramarahasyaṃ kumāra tvadīyamūlakalpapaṭalavisara katamaṃ ca tat //

namaḥ sarvatathāgate 'bhyo 'rhadbhyaḥ samyak sambuddhebhyaḥ / om kumārarūpiṇi viśvasambhava āgacchāgaccha / lahu lahu bhrūṃ bhrūṃ hūṃ hūṃ jinajit mañjuśrīya suśriya tāraya māṃ sarvaduḥkhebhyaḥ phaṭ phaṭ śamaya śamaya / mṛtodbhavodbhava pāpaṃ me nāśaya svāhā //

eṣa mañjuśrīḥ tvadīyaṃ paramahṛdaya sarvaśāntikaraṃ sarvapāpakṣayaṃ sarvaduḥkhapramocanamāyurārogyaiśvaryaparamasaubhāgyavākyasañjananaṃ sarvavidyārājasattejanaṃ ca samanantarabhāṣite śākyamuninā buddhena bhagavatā / iyaṃ mahāpṛthivī saśailasāgarasattvabhājanasannicayaparyantā ṣaḍvikāraṃ prakampati bhābhūt / sarvāśca gatayaḥ pretatiryagyamalokasarvasattvaduḥkhāni pratiprasrabdhāni / ayaṃ ca vidyārājā mañjuśrīrmanasi kartavyā / na ca tasmin samaye saddharmapratikṣepeṇa cittaṃ bhaveyuḥ / na ca mārā pāpīyāṃsaḥ avatāraṃ lapsante / sarvavighnavināyakāścāpakramante / evaṃ ca cittamutpādayitavyam / kiṃ mayā śakyaṃ buddhānāṃ bhagavatāṃ acintyabuddhā bodhidharmā cintayituṃ vā pratikṣeptuṃ vā buddhā bhagavanto jñāsyantīti //

āryamañjuśrīmūlakalpād bodhisattvapiṭakāvaṃtaṃsakāt mahāyānavaipulyasūtrāt pañcāśatimaḥ anuśaṃsāvigarhaṇaprabhāvapaṭalavisaraḥ parisamāpta iti /

Vaidya 523

Atha pañcapañcāśaḥ paṭalavisaraḥ /

āryamañjuśriyaḥ paṭasyāgrataḥ yasyoddiśya śvetasarṣapāṇāmaṣṭaśataṃ juhoti ; sa vaśo bhavati / strīvaśīkaraṇe aṣṭaśataṃ juhuyāt ; sā vaśā bhavati / kṛṣṇacaturdaśyāṃ śvetapuṣpāṇāmaṣṭasahasreṇāryamañjuśrīḥ lalāṭe hantavyaḥ ; rājapatnī vaśā bhavati / apatitagomayena śivaliṅgaṃ kṛtvā tasyāgrato gomayena triśūlena śvetasarṣapāṇāṃ dadhimadhughṛtāktānāṃ saptāhutiṃ juhuyāt / divasatrayaṃ yasyoddiśya sa vaśo bhavati / kumārīvaśyārthaṃ araṅgaṇapuṣpāṇāṃ aṣṭasahasreṇāryamañjuśrīrhantavyaḥ / sā vaśā bhavati / madhūcchiṣṭamayīṃ puttalikāṃ kṛtvā ātmana ūrū sthāpya aṣṭasahasraṃ / yasyoddiśya sa vaśo bhavati / paṭasyāgrataḥ śuklapuṣpāṇāṃ aṣṭaśataṃ nivedayet / yamicchati sa vaśo bhavati / śaṅkhanābhirocanātagarumekīkṛtya pīṣayet / aṣṭasahasrābhimantritaṃ kṛtvā annena vā pānena vā yasya dīyate sa vaśo bhavati / brāhmaṇīvaśīkaraṇe paṭasyāgrataḥ bilvakusumānāmaṣṭasahasraṃ juhuyāt, sā vaśā bhavati / bhasmānāṃ saptajaptena yāṃ striyaṃ cūrṇayati ; sā vaśā bhavati / striyā puruṣasya vāgrataḥ sthitvāṣṭasahasraṃ juhuyāt ; sa vaśo bhavati / caturaṅgulaṃ kāṣṭhikāṃ aṣṭasahasrābhimantritāṃ tayā yamākarṣati ; sa vaśo bhavati / śvetapuṣpāṇāṃ aṣṭaśataṃ aṣṭasahasraṃ nivedayet / tatraikaṃ puṣpaṃ gṛhya striyaṃ dṛṣṭvā āvarttayet / āgacchati sa vaśo bhavati / kṣīrayāvakāhāraḥ pakkamekaṃ valmīkamṛttikāmayaṃ vā pratikṛtiṃ kṛtvā tatopaviṣṭastāvajjaped yāvad vāsukicalitaḥ siddho bhavati / ātmadvādaśamasya bhaktaṃ dadāti / atītamanāgataṃ pratyutpannaṃ kathayati / kṣīrayāvakāhāraḥ śatasahasraṃ japet / bhogān labhati / māsena bhikṣāhāraḥ śuklacaturdaśyāmekarātroṣitaḥ paṭasyāgrato mahatīṃ pūjāṃ kṛtvā pratimāyā pādau gṛhya tāvajjaped yāvaccalitācalitevādṛśyo bhavati / sarvasiddhānāṃ rājā bhavati / manasāhāramutpadyate / pañcavarṣasahasrāṇi jīvati / gaṅgānadīmavatīrya lakṣamekaṃ japet / paścāt tatraiva paṭe vālukāmayaṃ caityaṃ kṛtvā madhu kṣīraṃ caikataḥ kṛtvā juhuyāt / sarvanāgā āgacchanti / yad bravīti tat sarvaṃ kurvanti / parvataśikharamāruhya paṭaṃ pratiṣṭhāpya tailāktaṃ candaśakalikāṃ juhuyāt / yakṣā āgacchanti / yad bravīti tat sarvaṃ kurvanti / vane paṭaṃ pratiṣṭhāpya madhupippalīṃ caikataḥ kṛtvāṣṭasahasraṃ juhuyāt / sarvavidyādharā āgacchanti / ājñākarā bhavanti / ekavṛkṣe pratītya samutpādagarbhacaityapratiṣṭhāpya lakṣamekaṃ japet / lakṣaparisamāptau poṣadhikena rūpakāreṇāśvatthakāṣṭhamayaṃ tṛśūlaṃ lakṣaṇopetaṃ kṛtvā sapātābhihūtaṃ kṛtvā paurṇamāsyāṃ sugandhagandhaiḥ samupalipya yathā vibhavataḥ paṭasyāgrataḥ pūjāṃ kṛtvā dakṣiṇahaste kṛtvā sakalāṃ rātriṃ sādhayet / yāvajjvalatīti / jvalite mahādevo bhavati / bhūtādhipatirbhavati / durdāntadamakaḥ apratihataḥ sarvasattveṣu / samudramavatīrya lakṣaṃ japet / sāgaraprabhṛti yamicchati nāgarājanaṃ taṃ paśyati / maṇiratnaṃ vā dadāti / tena gṛhītena vidyādharo bhavati / sarvanāgavidyādharāṇāṃ rājā bhavati / poṣadhikena karmakāreṇa tāmraghaṭakaṃ kārayet / prātihārakapakṣe pūrṇamāsyāmudārāṃ pūjāṃ kṛtvā paṭasyāgrataḥ pratiṣṭhāpya tāvajjaped yāvajjvalitaḥ / tataḥ tasmiṃ hastaṃ prakṣipya yamicchati tat sarvaṃ prādurbhavati / (Vaidya 524) bhadraghaṭasādhanam / samudragāminīṃ nadīmavatīrya lakṣaṃ japet / yasyāṃ mṛṇmayaṃ vālukāmayaṃ vā pūrṇamāsyāṃ caityaṃ kṛtvā, tatraiva paṭaṃ pratiṣṭhāpya mahatīṃ pūjāṃ kṛtvā sphaṭīkamaṇimṛṇmayā vā dakṣiṇahastena gṛhītvā paryaṅkopaviṣṭaḥ tāvajjaped yāvajjvalatīti / cintāmaṇidhārī vidyādharo bhavati / sadhātuke caitye paṭaṃ pratiṣṭhāpya lakṣaṃ japet / prātihārakapakṣapūrṇamāsyāṃ vidhivat pūjāṃ kṛtvā pradīpamālāṃ ca udārāṃ kṛtvā dakṣiṇahastena dhvajaṃ śuklavastrāvalambitaṃ gṛhya tāvajjaped yāvajjvalati / dhvajavidyādharo bhavati / sarvatrāpratihataḥ / prātihārakapakṣe pūrṇamāsyāṃ paṭasyāgrataḥ mahatīṃ pūjāṃ kṛtvā bhagavatyā prajñāpāramitāpustakaṃ sugandhagandhaiḥ pralipya sugandhapuṣpamālābhiḥ veṣṭayitvā vāmahastena gṛhya paryaṅkopaviṣṭastāvajjaped yāvajjvalati / vidyādhararājā bhavati / yatrecchati tatra gacchati / bodhisattvacaryācārī bhavati / kumārīṃ prāsādikāṃ susnātālaṅkṛtāṃ kṛtvā paṭasyāgrataḥ yathāvibhavataḥ pūjāṃ kṛtvā vāmahastena gṛhya sthitastāvajjaped yāvat tayā saha jvalati / tayaiva sārdhaṃ vidyādharo bhavati / ekaliṅgasyopari hastaṃ datvā tāvajjaped yāvat sakhāyā na paśyanti / adṛśyaḥ sarvasiddhānāmagamyaḥ antardhānikaṃ bhavati / trayodaśyāṃ candragrahe sūryagrahe vā haritālaṃ bodhivṛkṣapatrāntaritaṃ kṛtvā maheśvarāyatane sadhātuke caityai tāvajjaped yāvad dhūmāyati / tilakaṃ kṛtvā antarhito bhavati / kṣīrayāvakāhāraḥ samudrataṭe vṛkṣamūle sahasraṃ japet trisandhyaṃ saptarātram / samudragāni ratnāni paśyati / yatheṣṭaṃ gṛhṇīyāt / mudgāhāraḥ parvataśikharamāruhya aṣṭasahasraṃ japed viṃśatirātram / parvatagatāni maṇiratnāni darśanaṃ bhavati / tato hastaśirasi kṛtaṃ tasyopari upaviṣṭa aṣṭasahasraṃ japet / evaṃ divasāni sapta / sa vaśo bhavati //

rājānaṃ rājamātraṃ vā vaśīkartukāmaḥ tasya madhūcchiṣṭakena pratikṛtiṃ kṛtvā nirdhūmāṅgāreṣu kṣipet saptarātraṃ sa vaśo bhavati / vastrakāmaḥ śvetapuṣpāṇāṃ aparimarditānāṃ sakṛt parijapya udake kṣipet saptarātram / aṣṭasahasraṃ vastrayugaṃ pratilabhate / goghṛtaṃ aṣṭasahasraṃ japtvā striyāmādadyāt / viśalyā bhavati / navanītāṣṭaśatajaptenābhyakta agniṃ praviśati / na ca dadyate / tenaiva cābhyakto jalaṃ praviśati stambhito bhavati / japamāno yāvadutsāhaṃ bhikṣaṃ bhakṣayati / āyasaṃ pradeśamātraṃ khaḍgaṃ kṛtvā sadhātuke caitye paṭaṃ pratiṣṭhāpya udārāṃ pūjāṃ kṛtvā aśvatthapatraiḥ pradakṣiṇāvarttaiḥ khaḍgaṃ pratiṣṭhāpya tāvajjaped yāvajjvalita iti / tena gṛhīta saparivārotpatati / vidyādharasahasraparivṛtaḥ abhedyaḥ sarvavidyādharāṇāṃ varṣakoṭiṃ jīvati / kṛtapuraścaraṇaḥ kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā paṭasyodārāṃ pūjāṃ kṛtvā saṅghoddiṣṭakāṃ bhikṣaṃ bhojya manaḥśilāyāṃ bhūmau padmaṃ śatapatraṃ lekhya padmakarṇikāyāṃ upaviśya tāvajjaped yāvad bhūmiṃ bhitvā padmamuttiṣṭhati / padmapatreṣu copaviṣṭāḥ viṃśatividyādharāḥ prādurbhavanti / taiḥ parivṛtaḥ utpati / yāvantaḥ satvāṃ paśyati yaiśca dṛśyate taiḥ sārdhaṃ gacchati / sa ca padmaḥ anekaratnālaṅkṛto bhavati / vimāturakalpaṃ jīvati / bhinnadehe svecchayā upapati gṛhṇāti / pānīye aṣṭasahasrābhimantritena śuṣkavṛkṣaṃ siñcet / puṣpyati phalati ca / śuṣkanadīmavatīrya japed udakaṃ bhavati / nadīprataraṇe japet / śrāntasya sthalo bhavati / rājānaṃ rājamātraṃ vā vaśīkartukāmena paṭasyāgrataḥ kṛṣṇāṣṭamyāmārabhya (Vaidya 525) puṣpāṇāmaṣṭasahasraṃ nivedayet / lavaṇāhutiṃ cāṣṭasahasraṃ juhuyāt / niyataṃ rājā vaśī bhavati / tāmevāṣṭamīmārabhya gorocanā trisandhyaṃ aṣṭaśatikena japed yāvadekādaśī / tena tilakaṃ kṛtvā yaṃ vīkṣyati sa vaśo bhavati / yadicche dārakadārikāṃ vaśīkartukāmaḥ paṭasyāgrataḥ siddhārthakānāṃ aṣṭasahasraṃ juhuyāt / tāsāṃ pādapāsuṃ gṛhya puttalikāṃ kṛtvā yasya nāmagrahaṇaṃ karoti sa vaśo bhavati / meghārthinā gavyaghṛtaṃ gṛhya candragrahe sūryagrahe vā tāmrabhājane prakṣipya tāvajjaped yāvat trividhā siddhiḥ / ūṣmāyamāne śrutidharo 'yaṃ yaṃ śṛṇoti taṃ gṛhṇāti / dhūmāyamāne rasarasāyanam / jvalitena jātismaro bhavati / arkapuṣpāṇāṃ lakṣaṃ juhuyāt / dīnāralakṣaṃ dadāti / paṭasyāgrataḥ arkapuṣpāṇāmaṣṭasahasraṃ nivedayet / dīnāraśataṃ labhate / paṭasyāgrataḥ śālitandulānāṃ ghṛtābhyaktānāṃ aṣṭasahasraṃ juhuyāt / pañca dīnārāṃ labhate / kṛtapuraścaraṇaḥ paṭasyāgrataḥ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / dīnāraśatatrayaṃ labhate / kṛṣṇatilānāmaṣṭasahasraṃ juhuyāt / dīnāraśatādhikaṃ labhate //

kulapatiṃ vaśīkartukāmaḥ paṭasyāgrataḥ arkasamidhānāmaṣṭasahasraṃ juhuyāt trisandhyaṃ saptarātram / kulapatirvaśībhavati / lokapatyaṃ vaśīkartukāmaḥ paṭasyāgrataḥ dūrvāpravālānāmaṣṭasahasraṃ juhuyāt saptarātraṃ trisandhyam / kaulapatyaṃ karoti yāvajjīvam / āryasaṅghaṃ vaśīkartukāmena arkapuṣpāṇāṃ paṭasyāgrataḥ aṣṭasahasraṃ nivedayet saptarātram / yadarthaṃ kuryāt tamanvicchati satatajapenārthaṃ labhate / guggulugulikānāṃ paṭasyāgrataḥ aṣṭasahasraṃ juhuyāt / suvarṇasahasraṃ labhate / paṭasyāgrataḥ kundurudhūpaṃ aṣṭasahasraṃ juhuyāt saptarātram / nidhānaṃ labhate / paṭasyāgrataḥ arkakāṣṭhasamidhānāṃ dadhimadhughṛtāktānāṃ trisandhya sahasraṃ juhuyāt / dīnārasahasraṃ labhate / śatruvaśīkaraṇe poṣadhikaḥ paṭasyāgrataḥ trisandhyaṃ rājasarṣapāṇāṃ aṣṭasahasraṃ juhuyāt saptāham / sarvaśatravo vaśā bhavanti / lākṣāhutīnāṃ aṣṭasahasraṃ juhuyāt saptāham / sarvajanapriyo bhavati / śālitandulānāṃ aṣṭasahasraṃ juhuyāt trisandhyaṃ saptāham / kārṣāpaṇaśataṃ labhati / kṛtapuraścaraṇaḥ kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā mṛtakapuruṣaṃ akṣatāṅgaṃ gṛhya snānālaṅkṛtaṃ kṛtvā sugandhapuṣpadhūpairabhyarcya vāmapādenorasimākramya mastake āhantavyaḥ / tataḥ uttiṣṭhati / puṣpalohamaye khaḍge āhantavyaḥ / jātarūpaṃ suvarṇaṃ labhati / atha necchati vaktavyam - chardasva iti / tataścintāmaṇi nirgacchati / taṃ śirasi kaṇṭhe vā kṛtvā anyatra vā baddhvā yaṃ cintayati taṃ prādurbhavati / śuklapratipadamārabhya ahorātroṣitaḥ samudragāminiṃ nadīṃ aṃsamātramudakamavatīrya jātīpuṣpāṇāṃ daśasahasrāṇi pravāhayet / daśamāṣakaṃ labhate, suvarṇasahasraṃ vā / śuklapratipadamārabhya samudragāminyā nadyā padmānāṃ daśasahasrāṇi nivedayet saptarātram / nidhānasaṅghāṭakaṃ labhate / kṛtapuraścaraṇaḥ tāmeva nadīmavatīrya puṣpāṇāṃ daśasahasrāṇi pravāhayet saptāham / daśa grāmāṇyālabhate / aśokapuṣpaiḥ caṇakamātrāṃ guṭikāṃ kṛtvā paṭasyāgrataḥ dadhimadhughṛtāktānāṃ trisandhyaṃ aṣṭasahasraṃ juhuyāt saptarātram / yaṃ mṛgayati taṃ labhate / apāmārgasamidhānāmeṣa vidhiḥ / suvarṇasahasraṃ labhate aśokaguṭikāvyatimiśraiḥ apāmārgatandulaiḥ paṭasyāgrataḥ tryaktānāṃ daśasahasrāṇi (Vaidya 526) juhuyāt / nāmagrahaṇena rājakanyaṃ labhati māsamātreṇa / rājānaṃ samantriṇaṃ vaśīkartukāmaḥ paṭasyāgrataḥ aśokasamidbhiragniṃ prajvālya aśokapuṣpāṇāmeva dadhimadhughṛtāktānāṃ daśa sahasrāṇi juhuyāt / sa mantrī vaśamāgacchati / paṭasyāgrataḥ agniṃ prajvālya apāmārgasamidbhiḥ śatapuṣpāṃ dadhimadhughṛtāktāṃ daśasahasrāṇi juhuyāt / svagṛhe nidhānaṃ paśyati / samudragāminyāṃ nadyāṃ kaṭīmātramudakamavatīrya daśasahasrāṇi nivedayet / ye tāṃ jighranti / vāmahastena muṣṭiṃ badhvā lakṣaṃ japet / tataḥ siddho bhavati / muktvā dṛśyati / sadhātuke caitye nadītaṭe vā parvate vā paṭaṃ pratiṣṭhāpya padmānāṃ lakṣaṃ juhuyāt / śriyaṃ paśyati / etenaiva vidhinā nīlotpalānāṃ lakṣaṃ juhuyāt / vidhānāṃ paśyati / guggulugulikānāṃ lakṣaṃ juhuyāt / dīnāralakṣaṃ labhate / sugandhapuṣpāṇāṃ lakṣaṃ juhuyāt / vastrāṇāṃ koṭiṃ labhate / gugguludhūpena aṣṭaśatikena manobhilaṣitāṃ ca pūrayati / tilasarṣapāṇāṃ paṭasyāgrataḥ pratidinamaṣṭasahasraṃ juhuyāt divasatrayam / pañcaviṃśatidīnārāṃ labhate / anenaiva vidhinā saptarātraṃ juhuyāt / dīnāraśataṃ labhati / lavaṇamayīṃ pratikṛtiṃ chitvā chitvā juhuyāt aṣṭasahasram / yamicchati sa vaśo bhavati strī vā puruṣo vā / ubhayārdraṃ hastasarṣapāṇāṃ ghṛtāktānāṃ aṣṭasahasraṃ juhuyāt divasatrayam / sarvavighnopaśamanam / udake ekapādaṃ prakṣipya sthale eka eva tāvajjped yāvadudakasthaṃ pādaṃ laghurbhavati / tataḥ pāpānmukto bhavati / arkakāṣṭhairagniṃ prajvālya rājikānāmaṣṭasahasraṃ juhuyāt saptāham / karmāvaraṇaṃ kṣīyate / brāhmīguḍūcīpippalīcūrṇaṃ samabhāgāni kṛtvā madhunā sahāryamañjuśriyasyāgrataḥ ekaviṃśativārān parijapya lihet saptāham / meghāvī bhavati / dvisaptarātraṃ paramamedhāvī bhavati / dvimāsayogena śrutidharo bhavati / paṭasyāgrataḥ pratimāyā vā aṣṭasahasraṃ japaṃ kṛtvā paścāt pibet / evaṃ dinedine maunī japet / meghāvī bhavati / baddho ruddho vā japenaiva mucyati / caurāṃ dṛṣṭvā japet / corairna muṣyati / tailamaṣṭasahasrābhimantritaṃ kṛtvā śiraṃ mrakṣayet / sarvajanapriyo bhavati / bhagavato buddhasyāgrataḥ ye spṛśanti te sarve vaśyā bhavanti / anenaiva mantreṇa śastrāhatasya puruṣasya tailamaṣṭasahasrābhimantritena mrakṣayed vraṇo naśyati / na vedanā bhavati / anena loṣṭaṃ parijapya saptavārāṃ jale prakṣipet / makarakacchapādīnāṃ tuṇḍabandhaḥ kṛto bhavati / pūrṇamāsyāṃ trirātroṣito nābhimātramudakamavatīrya śuklapuṣpāṇāmaṣṭaśataṃ nivedayet / pañcadīnāramūlyaṃ vastrayugaṃ labhate / candragrahe sadhātuke caitye guñjānāṃ ślakṣṇacūrṇīkṛtānāṃ dhṛtamadhumiśrā guḍikāṃ kārayet / saptāśvatthapatrāntaritāṃ hastenāvacchādya tāvajjaped yāvajjvalati / bhakṣayecchrutidharo bhavati / anena sarvāturāṇāṃ karmāṇi kuryāt / śūladāghavastastrīmūtrakṛcchrājaragṛdhabhideya tailaṃ parijapya nirogo bhavati / śuklapratipadamārabhya trirātroṣitaḥ aśvatthapatravṛkṣasyādhastāda yūthikākalikānāṃ ghṛtadadhikṣīrābhyaktānāṃ śatasahasraṃ juhuyāt / rūpakaśataṃ labhate / atha na siddhyati karmakuryāt rūpakaśataṃ labhate paśyati vā piśācajvarabhūtagrahavināśakaṃ sūtreṇa mokṣayati / nāryā aprasavamānāyā tailamaṣṭaśataṃ parijapya nābhiṃ kaṭipradeśaṃ vā mrakṣayet / viśalyā bhavati / kumbhīradhāraṇaṃ loṣṭaśatābhimantritena anantāvetasībrāhmīvacābṛhatīmadhusaṃyuktā sadhātuke caitye candramapaśyatā (Vaidya 527) tāvajjaped yāvanmukta iti / pharapharāyate / bhakṣayitvā śrutidharo bhavati / saṅgrāme pratisarāṣṭaśatābhimantritaṃ kṛtvā granthiṃ haste badhvā ahatabalo bhavati / ahorātroṣitena bhagavato 'grataḥ sādhayitavyaḥ / samudragāminīṃ nadīmavatīrya gatvā kṣīrayāvakāhāreṇa pakṣamupoṣya vikasitānāṃ śvetapadmānāṃ udake nivedayet / nidhānaṃ paśyati / pañcagavyena kāyaśodhanaṃ kṛtvā śuklapratipadamārabhya yāvat pūrṇamāsīti kṛtapuraścaraṇaḥ ante trirātroṣitaḥ kumārīkartitasūtraṃ gṛhya sadhātuke caitye pratimāyāṃ vā gṛhe daśasahasrābhimantritena haste badhvā adṛśyo bhavati / sadhātuke caitye paṭaṃ pratiṣṭhāpya padmānāṃ triṃśatsahasrāṇi juhuyāt / khadirāṅgārairagniṃ prajvālya svarūpeṇa paśyati / yaṃ mṛgayati taṃ labhate / pratipadamārabhya yāvat pañcadaśīti / trirātroṣitaḥ sadhātuke caitye udārāṃ pūjāṃ kṛtvā udumbarībhiḥ samidhābhiḥ agniṃ prajvālya ghṛtāhutiṃ juhuyāt / grāmaṃ labhate / samudragāminyā nadītīre stūpasahasraṃ kārayet / pratidinamekaikasya stūpasya gandhapuṣpadhūpādīṃ datvā aṣṭasahasrābhimantritaṃ kārayet / yāvat paścimaṃ stūpaṃ jvalati / tato jñātavyam bhagavāṃ mahābodhisattvamāgacchati / āgacchamānasya pṛthivīprakampaḥ sugandhagandhavāyavo vānti / tāvajjaped, yāvat svarūpeṇa tiṣṭhati / sa yaṃ varaṃ yācate taṃ labhate / bhagavato 'grataḥ khadirapatrakhaṇḍikānāṃ aṣṭasahasraṃ juhuyāt / pratidinaṃ dīnāramekaṃ labhate / aṭavīṃ gatvā bhikṣāhāraḥ dadhimadhughṛtāktānāṃ araṇyagomayānāṃ viṃśatisahasrāṇi juhuyāt / yāvad vṛkṣadevatā siṃharūpaṃ kṛtvā āgacchati / sa ca nidānaṃ dadāti / na gṛhetavyam / svayamevamupatiṣṭhasveti / rājyaṃ dhanaṃ vānyaratnāni vā dadāti / nityaṃ ratnatrayopayojyaṃ bhogaṃ dātavyam / araṇyaṃ prativiśitvā daśasahasraṃ japet / śatasahasraṃ japet / punarapi śatasahasraṃ japet / agarukāṣṭhapratimāgrataḥ bhagavataḥ vatsalaṇḍakānāṃ madhughṛtāktānāṃ saptasahasrāṇi juhuyāt / kapilā kāmadhenurāgacchati / yadi nāgacchati punarapi vatsalaṇḍaṃ viṃśatisahasrāṇi juhuyāt / āgatā ca siddhā bhavati / puruṣasahasrasya kṣīraṃ dadāti / paṭasyāgrataḥ ghṛtamadhvāktānāṃ jātīpuṣpāṇāṃ aṣṭasahasraṃ juhuyāt / ṣaṇmāsāṃ dīnārasahasraṃ labhate paṇasahasraṃ vā / vikasitapadmānāṃ dadhimadhughṛtāktānāṃ śatasahasraṃ juhuyāt sadhātuke caitye buddhābhiprasannā devatā varadā bhavati / āryamañjuśriyasya pūjāṃ kṛtvā gaurasarṣapāṇāṃ saptābhimantritānāṃ saṅgrāme prakire / śāntirbhavati / pratihārakapakṣe śuklatrayodaśyāṃ gandhapuṣpaiḥ pūjāṃ kṛtvā vikasitānāṃ padmānāṃ ghṛtāktānāṃ aṣṭasahasraṃ juhuyāt / bhasmaṃ ca gṛhītvātmanaḥ lalāṭe tilakaṃ kṛtvā grāmaṃ nagaraṃ praviśet / sarve vaśā bhavanti / kṛṣṇacaturdaśyāṃ prabhṛti yāvat pañcadaśīti ekarātroṣitena vṛkṣa syādhastāccaturhastamātraṃ maṇḍalakamupalipya, gandhapuṣpadhūpaṃ datvā āryamañjuśriyasya pūjāṃ kṛtvā yakṣāṇāṃ baliṃ datvā mānuṣāsthiṃ gṛhītvā triśūlaṃ kārayet / vāmahastena prakṣipya saptarātratrirātroṣitena vā jātīpuṣpāṇāmaṣṭasahasraṃ juhuyāt / tena śūlaṃ jvalati / tataḥ siddho bhavati / icchayā yaṃ nirmiṇoti taṃ labhati / divyaṃ gṛhaṃ candrasūryagrahe sadhātuke caitye pratimāyāṃ vā gṛhe kapilāyāḥ samānavatsāyāḥ goghṛtapalaṃ gṛhya sauvarṇabhājane sthāpya bhagavataḥ pūjāṃ kṛtvā candramapaśyatā (Vaidya 528) darśanoparicchādya tāvajjaped yāvadūṣmāyati / phenāyati / jvalati / ūṣmāyamānaṃ pītvā sarvasattvavaśīkaraṇam / phenāyamānaṃ pītvāntardhānaṃ bhavati / jvalamānaṃ pītvākāśena gacchati / ṣaṇmāsakṛtapuraścaraṇagomūtrayāvalāhāriṇā maunavratinā nityajāpenāyācitaṃ suvarṇaśataṃ labhate / pratihārakapakṣamārabhya saṃvatsaraṃ bhagavato āryamañjuśriyasyāgrataḥ pūjāṃ kṛtvā gandhapuṣpādīnāṃ dadatā aṣṭāṅgapoṣadhasamanvāgatena pūrṇe saṃvatsare siddho bhavati / bhagavānasya paṭṭabandhaṃ karoti / āryamañjuśriyasya pūjāṃ kṛtvā pratipadamārabhya yāvat paurṇamāsī dine dine 'dhikapūjā kāryā / bhikṣavaśca bhojayitavyāḥ / siddho 'smīti vāṅnissarati / ghṛtāhutīnāṃ śatasahasraṃ juhuyāt / parasya śāntirbhavati / prātihārakapakṣe bhagavato buddhasya pūjāṃ kṛtvā udārāṃ āryamañjuśriyasya gandhapuṣpadīpadhūpādīn datvā śaṅkhapuṣpīpuṣpāṇāṃ iṅgudatailāktānāṃ śatasahasraṃ juhuyāt / grāmanagarahastyaścarathagomahiṣāśca bhavati / saptarātraṃ kṣīrayāvakāhāraḥ poṣadhikena āmalitaghṛtena pātraṃ pūrayitvā śuklavarttinā dīpaṃ prajvālya kumārakumārikānāṃ darśāpayet / tatraivālpajñānaṃ sampannaṃ paśyati / sarvopadravebhyaḥ bhayaṃ na bhavati / nityajāpinā bodhivṛkṣasamidhānāṃ navanīktānāmaṣṭasahasraṃ juhuyāt / paṭasyāgrataḥ tathaiva kuśasaṃstare svapet / svapne viṃśatisāhasrikaṃ dravyaṃ paśyati / arthabhāgaṃ ratnatrayopayojyam / paṭasyāgrataḥ śuklapratipadamārabhya yāvat paurṇamāsīti / atrāntare dine dine 'ṣṭamasahasraṃ japet / gandhapuṣpadhūpādibhiḥ pūjāṃ kṛtvā ante trirātroṣitena maunavrataṃ kurutā mantraṃ japatā prāticārakebhyo baliṃ haste datvā mahāpathaṃ gatvā bhūtaṃ krūraṃ nivedayet / pratīccheti vaktavyaḥ / gaurasarṣapāṇāṃ droṇaṃ gṛhītvā daśa diśo 'dhastācca kṣipet / ekaviṃśativārānabhimantrya paraṃ ātmānaṃ prakāśayet / tathaiva kṛṣṇāṣṭamyāṃ gandhakuṭiṃ praviśya bhagavato 'grataḥ sahasraṃ japet / gandhapuṣpādibhirbalividhānaṃ kṛtvā tataḥ svapne paśyati bhagavānāryamañjuśrīḥ / vasiśākhamāse kṛṣṇapakṣe poṣadhikena kṣīrayāvakāhāraḥ sadhātuke caitye gandhapuṣpadīpādibhiḥ pūjāṃ kṛtvā bhikṣavaśca dine dine bhojayitavyāḥ / bhikṣavaḥ akālamūlakalaśaścatvāraḥ salilapūrṇāḥ sthāpayitavyāḥ / sarvauṣadhibījāni prakṣipya rātrau ekaikamaṣṭasahasrābhimantritaṃ kṛtvā akākolīne putradāradārikāṃ sthāpayet / rājyam / pakṣābhyantarayoḥ kṛṣṇāṣṭamyāṃ bhagavataḥ āryamañjuśriyasya ca pūjāṃ kṛtvā śmaśānāgniṃ prajvālya śatapuṣpāṇāṃ aṣṭasahasraṃ juhuyāt / annapānaṃ akṣayaṃ bhavati / tameva bhasmaṃ grahāya ātmanaḥ parasya vā lalāṭe puṇḍrakaṃ kṛtvā saṅgāme 'vataret sarve vaśā bhavanti / bandhanācca nigaḍāt pramocayet / agnigatāṃ nāśayati / mālatīpuṣpāṇāṃ dadhimadhughṛtāktānāṃ śatasahasraṃ juhuyāt / ṣaṇmāsaṃ gomūtrāhāraḥ / dīnārasahasraṃ labhate / śuklapratipadamārabhya nīlotpalānāṃ aṣṭasahasraṃ juhuyāt / yasya nāmnā juhoti sa vaśo bhavati / pañcakālakānāṃ trisandhyaṃ aṣṭasahasraṃ yasya nāmnā juhoti sa vaśo bhavati / prātihārakapakṣe paṭasyāgrataḥ kṣīrayāvakāhāraḥ trisandhyaṃ pañcadaśyāṃ tāvajjaped yāvad bhagavānāgacchati / dīpaśikhā varddhate / pṛthivī kampate / paṭaṃ vā pracalati / siddheti vāṅ niścarati / dīnārasahasraṃ labhati / viṣayapatirbhavati / ṣaṇmāsakṛtapuraścaraṇo sadhātuke (Vaidya 529) caitye bhagavataḥ āryamañjuśriyasyāgrataḥ ṣaṇmāsābhyantareṇa dīnārāṇāṃ pañcasahasrāṇi labhati / sadhātuke caitye pūjāṃ kṛtvā śatasahasraṃ japet / rūpakasasahasraṃ pratilabhati / sadhātuke caitye śatasahasraṃ japet / sarvakāmaprado bhavati / sarvavyādhiṣu praśamanaṃ kartukāmenāṣṭaśatasahasrābhimantritaṃ kṛtvā, kanyākartritasūtrakaṃ bandhitavyam / saubhāgyaṃ pratilabhate / vyādhiśca praśamati / samudragāminīṃ nadīmavatīrya kṛṣṇatilānāṃ aṣṭasahasraṃ nivedayet / dhanadhānyaṃ pratilabhate / sadhātuke caitye śuklapratipadamārabhya pañcadaśyāṃ trirātroṣitena udumbarakāṣṭhairagniṃ prajvālya rājasarṣapāṇāṃ dadhimadhughṛtāktānāṃ śatasahasraṃ juhuyāt / pañcagrāmāṇi pratilabhate / rājavṛkṣasamidbhiragniṃ prajvālya śvetatilānāṃ dadhimadhughṛtāktānāṃ śatasahasraṃ juhuyāt / pañcadaśyāṃ trirātroṣitaḥ yadi te tilā diśi vidiśaṃ gacchanti / tataḥ siddho bhavati / sarvasattvā vaśīkaroti / āryamañjuśriyasyāgrataḥ pūrvaṃ śatasahasraṃ japet / tataḥ candragrahe ghṛtamaṣṭapalāni datvā tāvajjaped yāvat phenāyati pītvā śrutidharo bhavati / kundurukaṃ śatasahasraṃ juhuyāt / ayācitaṃ purāṇamekaṃ labhate / āryamañjuśriyasyāgrataḥ pratidinamaṣṭaśataṃ sugandhapuṣpāṇāṃ nivedayet / śrīmāṃ bhavati / apāmārgasamidhānāṃ dadhimadhughṛtāktānāṃ pratidinaṃ aṣṭamasahasraṃ juhuyāt / grāmaṃ labhate / bahuputrikāsamidbhiragniṃ prajvālya, vacāṣṭasahasraṃ juhuyāt / tena bhasmanā tilakaṃ kuryād antarhito bhavati / yadi na bhavati trirapi sādhayet / candragrahe nadītīraṃ gatvā bilvasamidbhiragniṃ prajvālya bilvapuṣpāṇāṃ ghṛtāktānāṃ śatasahasraṃ juhuyāt / yakṣakumārī āgacchati / ardharātre punarapi aṣṭasahasraṃ japitvā tata ekā āgacchati / yāṃ vācāṃ ucyate taṃ karoti / nidhisthāne mantramaṣṭasahasraṃ japet puṣpadhūpagandhādibhiḥ pūjāṃ kṛtvā tataḥ kṛṣṇacaturdaśyāṃ balividhānaṃ kṛtvā japet / piśācā āgachanti / tataḥ khanet / nidhāna uttiṣṭhati / gṛhītvātmanā trayāṇāṃ ratnānāṃ dātavyam / evaṃ paṭṭabandhamapi karma / bhagavato 'grataḥ vibhītakakāṣṭhairagniṃ prajvālya tilataṇḍulānāṃ pratidivasaṃ aṣṭasahasraṃ juhuyāt / raṇḍā vaśā bhavati / amātyavaśīkaraṇā gaurasarṣapāṃ juhuyāt vaśo bhavati / rājavaśīkaraṇe sarjarasaṃ juhuyāt / vaśo bhavati / puruṣastrīvaśīkaraṇe evameva juhuyāt / agastikāṣṭhairagniṃ prajvālya dīpavartīnāṃ paṭasyāgrataḥ dīnāraśataṃ labhate / kṣīrāhāreṇa palāśasamidhānāṃ juhuyāt / pratidinaṃ triḥ kālam / suvarṇaśataṃ labhati / samudragāminīṃ nadīṃ gatvā śataśatasahasraṃ juhuyāt / yāvad ratnāni pratilabhate grahetavyam / ratnatrayopayojyaṃ bhāgo deyaḥ / vaiśākhapūrṇamāsyāṃsakalāṃ rātriṃ japet / ānantaryānmucyati / bodhivṛkṣamūle bhagavataḥ āryamañjuśriyasya pūjāṃ kṛtvā apāmārgasamidhānāṃ dadhimadhughṛtāktānāṃ juhuyāt / ātmānamuddiśya / sarvapāpairmukto bhavati / sapta sapta maricāni abhimantrya akākolīne bhakṣayet / pañcāśacchalokaśatāni gṛhṇāti / tacca yāvajjīvaṃ dhārayati bhagavato buddhasyāgrataḥ śatasahasraṃ japaṃ kṛtvā pannagabandhaṃ karoti / jale vaikaṅkatasamidhānāṃ dadhimadhughṛtāktānāmāryamañjuśriyasyāgrataḥ śatasahasraṃ juhuyāt / ardharātre pañca dīnāraśatāni pratilabhate ardhaṃ ratnatrayopayojyam / kumudāni dine dine 'ṣṭasahasraṃ juhuyāt / vināyakairmukto (Vaidya 530) bhavati / kārttikaśuklapakṣe kṣīrayāvakāhāraḥ śākāhāro vā poṣadhikaḥ pañcadaśyāṃ trirātroṣito vaikaṅkataphalānāṃ ghṛtāktānāṃ lakṣaṃ juhuyāt / rūpakasahasraṃ pratilabhate / grāmasvāmī bhavati / ardhaṃ ratnatrayopayogam / śucau bhūpradeśe gocarmamātraṃ maṇḍalamupalipya tanmadhye padmākārāṃ vediṃ kṛtvā gandhapuṣpadhūpavicitrabaliṃ kṛtvā vaikaṅkatasamidhānā sugatavitastipramāṇānāṃ lakṣaṃ juhuyāt / agnyākārā nīlavarṇā arciṣo niścaranti / sādhakaṃ pradakṣiṇīkṛtya punarapyagnikuṇḍe praviśanti / evaṃ siddho bhavati / sarvasādhaneṣu agnirāvāhitavyam / evaṃ siddho bhavati / gaṅgāyāmaṃsamātramudakamavatīrya lakṣaṃ japet yāvadākāśādityamaṇḍalaṃ dṛśyati / tataḥ bhagavāṃ siddho bhavati / yadi na paśyati na sidhyati ekavārāhiṃ gatvā gandhapuṣpadhūpabalividhānaṃ kṛtvā sakalāṃ rātriṃ japet / yāvaduśvaśatiṃ / tataḥ siddho bhavati / sarvasādhaneṣu sā ca vaktavyā / rūpakaśataṃ me dine dine dadāti / sarvaṃ vyayīkartaśyam / anyathā na dadāti / palāśakāṣṭhairagniṃ prajvālya araṇyagomayānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / gośataṃ labhati / mātulaṅgaphalānāṃ aṣṭasahasraṃ juhuyāt palāśāgnau / yāvad gaṇapatirāgacchati / sa vaktavyaḥ - mama dine dine dīnāramekaṃ dehi / dadāti / sarvaḥ vyayīkartavyaḥ / bhagavataḥ pādau spṛśeti vaktavyaḥ tataḥ siddho bhavati / athavā na dadādi bilvaphalānāṃ dadhimadhughṛtāktānāṃ sadhātuke caitye paṭasyāgrataḥ ekarātroṣitaḥ vaikaṅkatasamidhāgniṃ prajvālya aṣṭasahasraṃ juhuyāt / anena karmaṇā śrīmāṃ bhavati / viṣayādhipatirbhavati / kiṅkirāṭapuṣpāṇi dine dine aṣṭasahasraṃ juhuyāt / dināni sapta / aṣṭau paṇaṃ pratilabhate / śāntikaṃ kartukāmo lājāhutīnāṃ aṣṭasahasraṃ juhuyāt / śāntirbhavati / puṣṭimicchatā kṣīravṛkṣasamidhānāmagniṃ prajvālya trisandhyaṃ tilataṇḍulānāmaṣṭasahasraṃ juhuyāt / divasāni trīṇi / puṣṭirbhavati / āmrakāṣṭhairagniṃ prajvālya dūrvāṅkurāṇāṃ aṣṭasahasraṃ juhuyāt / vivāde uttara vādī bhavati / astamite vrīhituṣāṇāṃ nāma gṛhītvā vāmahastena juhuyāt / saptarātraṃ vaśo bhavati / rājasamidbhiragniṃ prajvālya tilataṇḍulānāṃ aṣṭasahasraṃ trisandhyaṃ juhuyāt / divasāni trīṇi arthaṃ dadāti / gaṅgāyāmusalaśabdarahite śucau pradeśe ubhayakūlamṛttikāṃ gṛhya sacaturasrāṃ saptahastāṃ vedikāṃ kṛtvā madhye sahasrapatraṃ padmaṃ kṛtvā tasyopari sugatavitastipramāṇaṃ pañcalohitakaṃ cakraṃ pratiṣṭhāpya maṇḍalamadhye paṭasyāgrataḥ sādhayitavya gandhapuṣpaiḥ śvetacandanairarcayitvā mandārakaraktapuṣpamālāṃ datvā tato gandhādibhiḥ pūjāṃ kṛtvā ghṛtapradīpamālā sapta deyā caturdiśaṃ catvāro ghṛtakumbhāḥ prajvālayitavyāḥ / caturdiśaṃ catvāraḥ kalaśāḥ sarvabījapūrṇakā ratnāni ca prakṣipya sthāpayitavyā / kunduru-agaruśrīpiṣṭakagugguludhūpo deyaḥ / balividhānaṃ kṛtvā caturdiśaṃ pūrvoktena dadhibhakto 'pūpakaṃ deyam / dakṣiṇabhūtakrūraṃ udakamiśraṃ deyam / paścimāyāṃ diśi kuraṅguḍakṣīrapūrṇakaṃ deyam / uttarāyāṃ diśi pāyasapūrṇakaṃ balimupaharet / tataḥ palāśasamidbhiragniṃ prajvālya apāmārgasamidhānāṃ saptābhimantritānāṃ ghṛtānāmaṣṭasahasraṃ juhuyāt / nāmaṃ grahāya / vaśo bhavati / rājavṛkṣasamidbhirigniṃ prajvālya lavaṇamayīṃ pratikṛtiṃ kṛtvā śirādārabhya ekaikāmāhutiṃ saptābhimantritāṃ yāvaccaraṇāviti nāmaṃ grahāya aṣṭasahasraṃ juhuyāt / rājā (Vaidya 531) vaśo bhavati / śuklapañcadaśyāmaṣṭamyāṃ vā poṣadhiko 'horātroṣito 'patitagomayaṃ gṛhya gocarmamātrasthaṇḍilamupalipya sadhātuke caitye āryamañjuśriyasya rajatamaye vā bhājane kapilāyāḥ goḥ samānavatsāyāḥ kumārīmathitaṃ navanītaṃ gṛhya kuśaviṇḍakopaviṣṭaḥ vāmahastena bhājanaṃ gṛhyaṃ dakṣiṇahastenānāmikāyāmaṅguhyā āloḍayaṃ tāvajjaped yāvadūṣmāyati / tat pātavyam / medhāvī bhavati / sakṛduktaṃ gṛhṇāti / atha dhūmāyati vaśīkaraṇam / atha jvalati antardhānaṃ bhavati / bahuputrikāṃ aṣṭasahasraṃ juhuyāt / tena bhasmanā udakakumbhāṃścātvāraḥ / samiśrīkṛtvā kārayitavyā / aṣṭaśatābhimantritāṃ vācāṃ dakṣiṇahaste badhvā yāvat sarvatrottaravādī bhavati / aparājitapuṣpāṇāmaṣṭasahasraṃ juhuyāt / saṅgrāme 'parājito bhavati / kumārīkartitasūtreṇa saptābhimantritena granthayaḥ kartavyāḥ bandhitavyāḥ / sthāvarajaṅgamā viṣā nātra prabhavanti / dāruṇena sarpeṇa daṣṭasya nāmaṃ grahāya saptābhimantritamudakacūrṇakaṃ pānāya deyam / mṛto 'pyuttiṣṭhati / tathaiva caturdiśābhimantritaṃ kṛtvā pānāya deyam / takṣakenāpi daṣṭo jīvati / stanagaṇḍikāyāṃ saptābhimantritayā mṛttikayā lepayet / mucyati / vedanā na bhavati / māryupadrave nagaramadhye vā ardharātrau sthaṇḍilakamupalipya śuklaṃ baliṃ kṛtvā kṣīravṛkṣasamidbhiragniṃ prajvālya kṣīrāhutisahasraṃ juhuyāt / māryupaśamayati / athanopaśamayati / tato 'nyatamasmin divase madhyāhnavelāyāṃ śleṣmātakasamidbhiragniṃ prajvālya siddhārthānāmaṣṭasahasraṃ juhuyāt / sadyo māriṃ praśamayati / anena vidhinā kṛtena viṣamabandhaḥ yāvantaḥ sattvā te tasya vaśā bhavanti / kūṣmāṇḍavaśīkaraṇe kūṣmāṇḍasamidhānāmaṣṭasahasraṃ juhuyāt / mā(ri)mupaśamayati / pretavaśīkaraṇe tilapiṣṭakānāmaṣṭasahasraṃ juhuyāt / pretā vaśyā bhavanti / piśācavaśīkaraṇe śmaśānacelakānāmaṣṭasahasraṃ juhuyāt / piśācā vaśā bhavanti / yakṣavaśīkaraṇe vaṭavṛkṣasamidhānāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt / yakṣā vaśā bhavanti / apasmārojehāravaśīkaraṇe ūrṇāhutīnāmaṣṭasahasraṃ juhuyāt / vaśā bhavanti / ghṛtāktānāṃ guggulugulikānāmaṣṭasahasraṃ juhuyāt / mahādevānucarā grahā vaśā bhavanti / vīrakrayakrītāṃ manaḥśilāṃ gṛhītvārājavṛkṣasamidbhiragniṃ prajvālyaṃ tāvajjaped yāvadagnivarṇā bhavati / tataḥ samānavatsāyāḥ goḥ kapilāyāḥ kanyāmathitena navanītena kṛtvā tasmiṃ ghṛte nirvāpayet / evaṃ dadhipūrṇabhājane madhupūrṇe ca / tataḥ anenaiva rakṣāṃ kṛtvā samudgake sthāpya candragrahe trirātroṣitena sadhātuke caitye āryamañjuśriyasyāgrataḥ pūjāṃ kṛtvā uttarāmukhenāśvatthapatracatuṣṭaye sthāpya tāvajjaped yāvadūṣmāyati / dhūmāyati prajvalati / vaśīkaraṇāntardhānamākāśagamanamiti / evaṃ añjanaharitālarocanāṃ ceti / rocanayā ayaṃ viśeṣaḥ - śuklapañcadaśyāṃ padmapatre sthāpya āryamañjuśriyasyāgrataḥ karasampuṭena gṛhītvā tāvajjaped yāvat trividhā siddhiḥ / ete ca karmā mūlapaṭasyāgrataḥ kartavyāni / saptarātraṃ pañcalohena padmaṃ kṛtvā kuṅkumarocanakarpūramudake piṣṭvā padmaṃ mrakṣayitvā tataḥ śuklāṣṭamyāmupoṣadhikena triḥkālasnāyinā śucivastraprāvṛtena sadhātuke caitye āryamañjuśriyasyāgrataḥ dakṣiṇena hastena gṛhītena tāvajjaped yāvat prajvalati / tatastena gṛhītena vidyādharo bhavati / daśavarṣasahasrāṇi jīvati / (Vaidya 532) evaṃ kaṭakamakuṭaśṛṅkhalā ceti / evaṃ śailaraktacandanaṃ guggulaṃ nandyāvartamūlaṃ girikarṇikātuṣaṃ vrīhikuṣṭhatagaraṃ madhu pippalī turuṣkaṃ caikataḥ kṛtvā samabhāgāni kārayet / tataḥ kapilāyāḥ samānavatsāyāḥ goḥ kṣīraṃ gṛhya kanyāmathitena navanītena modayitvā gulikāṃ kārayet / akṣatailena dīpo dātavyaḥ / tata upoṣadhikena śuklacaturdaśyāmahorātropitaḥ aśvatthapatrāntaritā gulikāṃ kṛtvā āryamañjuśriyasyāgratastāvajjaped yāvad dhūmāyati / sakhāyānāṃ datvā ātmanā mukhe prakṣipet / antarhito bhavati / atha jvalati ākāśagāmī bhavati / aparo vidhiḥ / sadhātuke caitye paṭasyāgrataḥ poṣadhikenodārāṃ pūjāṃ kṛtvā arkasamidbhiragniṃ prajvālya dadhimadhughṛtāktānāṃ khadirasamidhānāmaṣṭasahasraṃ juhuyāt / śuklacaturdaśyāmārabhya yāvat pañcadaśībhi / siddhā eva siddho bhavati / evaṃ poṣadhikena lakṣaṃ japtavyam / parataḥ karmāṇi bhavanti / anayā pūrvasevayā siddho bhavati / atha rājānaṃ rājamātraṃ vā vaśīkartukāmo bhagavataḥ pūjāṃ kṛtvā rājavṛkṣasamidhānāṃ iṅgudatailāktānāṃ aṣṭasahasraṃ juhuyāt / caturdaśīmārabhya yāvat pañcadaśīti / anena karmaṇā duḥśīlasyāpi siddhirbhavati / caturvarṇaṃ vaśīkartukāmaḥ pāyasaṃ haviṣyānnamānīya peyakrasarā ceti juhuyāt / vaśyā bhavanti / rātrau śuciraṣṭaśataṃ japet / sarvābandhanānmocayati / krodhamupaśamanaṃ piṇḍakatuṣahomena vā kanyāvaśīkaraṇe tilāṃ juhuyāt / vastrakāmena karppaṇa juhuyāt / aṣṭasahasraṃ saptarātraṃ vacāṃ aṣṭasahasrābhimantritāṃ kṛtvā haste badhvā yaṃ yācayati taṃ labhate / nityajāpena pratyaṅgirā padmasūtrādinā aṣṭasahasrābhimantritena yasya haste badhnāti tasya rakṣā kṛtā bhavati / dhanamicchaṃ guggulugulikānāmaṣṭasahasraṃ juhuyāt / saptarātram kulapatikāmaḥ gandhāṃ juhuyāt saptarātam dhṛtāktāṃ / grāmaṃ labhati / puṣpamaṣṭaśatābhimantritaṃ yasya dadāti sa vaśo bhavati / kuṅkumatagaratālīsapatraṃ samṛṇālaśatapuṣpaśrīveṣṭasamāyuktaṃ vidhinābhimantritaṃ rājadvāre vastraya mālabhaṃ strīpuruṣaprayuktavaśīkaraṇaṃ yuddhavijayakaraṇam dhvajamaṣṭasahasravārāṃ parijapya gandhapuṣpadhūpaṃ cābhimantrayitvā sapta dadhikuṇḍeṣu ardhyaṃ visajayet / parasainyaṃ darśanādeva ca naśyati / kṛṣṇatilāṃ paṭasyāgrataḥ aṣṭasahasrābhimantritaṃ kṛtvā yasya nāmaṃ grahāya bhakṣayati savaśo bhavati / aṣṭasahasrajaptā sarvabījāni sarvauṣadhyaḥ sarvagandhāni ca surabhipuṣpāṇi padmaṃ vā sarvāṇi akālamūlakalaśe prakṣipya, bodhivṛkṣe aṣṭasahasraṃ japet / svayaṃ vā snāpayet / anyaṃ vā snāpayet / sarvopadravebhyo mukto bhavati / padmaṃ vā padmapatraṃ vā nirdhūmeṣu aṅgāreṣu yasya nāmnā juhoti sa vaśyo bhavati / bilvapatraṃ madhusaṃyuktaṃ aṣṭasahasraṃ juhuyāt / rājapatnī vā rājamahiṣī vā vaśīkaroti / sarvasattvavaśīkaraṇe priyaṅguṃ juhuyāt / yasya nāmaṃ grahāya raktaśālayaḥ juhoti / sa vaśo bhavati / kumārīvaśīkaraṇe kesarapuṣpāṃ juhuyāt / paṭasyāgrataḥ kṣīrapāyasaṃ aṣṭasahasrāṃ juhuyāt / yasya nāmnā sa vaśo bhavati / sadhātuke caitye pūrvābhimukhaṃ paṭaṃ pratiṣṭhāpya, śuklapratipadamārabhya vediḥ pūrvottarāgrairdarbhairvistārya, bilvasamidhābhiragniṃ prajvālya, vikasitānāṃ padmānāṃ dadhimadhughṛtāktānāṃ trisandhyamaṣṭasahasraṃ juhuyāt / agaruturuṣkakundurukaśrīpiṣṭakena ca dhūpo deyaḥ / kṣīradadhibhaktaṃ baliṃ dadyāt / vighnānāṃ sarvabhautikaṃ baliṃ deyā / tato 'ṣṭamyāṃ (Vaidya 533) prabhṛti vikasitānāṃ śvetapadmānāṃ dadhimadhughṛtāktānāṃ trisandhyamaṣṭasahasraṃ juhuyāt / mahānidhānaṃ viṣayaṃ vā labhate / dadhimadhughṛtāktānāṃ pītapuṣpāṇāṃ dine dine 'ṣṭasahasraṃ juhuyāt / deśaṃ labhati / trirātroṣitaḥ saktavāhāreṇa vā homaḥ kartavyaḥ / evaṃ saptatiḥ śatasahasrairānantaryakāriṇasyāpi siddhyati / tadeva samidhānāṃ dadhimadhughṛtāktānāṃ lakṣaṃ juhuyāt / suvarṇakoṭiṃ labhate / prātarutthāya prayataḥ snāto brahmacāryagniṃ prajvālya, nāgakesarapriyaṅgurājānaṃ rājamātraṃ vā vaśīkartukāmo 'ṣṭasahasraṃ juhuyāt / trisandhyam / trimāsābhyantareṇa viśiṣṭaphalaṃ prāpnoti / dravyaṃ prabhūtaṃ ca / govatsalaṇḍānāṃ śatasahasraṃ juhuyāt / gośataṃ labhate / priyaṅgunāgakesarasamidhānāṃ yasya nāmnā juhoti; sa vaśyo bhavati / khadirasamidhānāṃ dadhimadhughṛtāktānāṃ paṭasyāgrato 'ṣṭasahasraṃ trisandhyaṃ juhuyāt / mahānidhānaṃ labhati / tad dīyamānamakṣayaṃ bhavati / samudragāminīṃ nadīmavatīrya, padmānāṃ raktacandanāktānāṃ śatasahasraṃ pravāhayet / padmarāśitulyaṃ nidhānaṃ paśyati / paṭasyāgrato bilvāhutīnāmaṣṭasahasraṃ juhuyāt trisandhyam / bhogānutpādayati / tilataṇḍulānekīkṛtya paṭasyāgrato 'ṣṭasahasraṃ trisandhyaṃ juhuyāt saptarātram / akṣayamannamutpadyate / nāgānāṃ nāgapuṣpāṇi juhuyāt / vaśā bhavanti / yakṣāṇāṃ paṭasyāgrato guggulugulikānāmaṣṭasahasraṃ juhuyāt / trisandhyaṃ saptarātramaśokasamidbhiḥ / yakṣiṇī vaśā bhavati / śrīvāsakaṃ paṭasyāgrato juhuyāt / kinnarā vaśā bhavanti / devānāṃ vaśīkartukāmaḥ, mūlapaṭasyāgrato 'garusamidhānāṃ ghṛtāktānāmaṣṭasahasraṃ juhuyāt trisandhyamekaviṃśatirātram / vaśā bhavanti / paṭasyāgrataḥ kundurukaṃ juhuyāt / pretā vaśā bhavanti / sarjarasaṃ juhuyāt / vināyakā vaśā bhavanti / piṇyākahomena sarvāṃ vaśīkaroti / rājānaṃ rājamātraṃ vā vaśīkartukāmaḥ, paṭasyāgrato rājasarṣapāṃ tailāktāmaṣṭasahasraṃ juhuyāt / saptarātram / vaśā bhavanti / yaducyanti tat karoti / rājakanyāvaśyārthe paṭasyāgrato rājikāṃ juhuyāt / purohitaṃ vaśīkartukāmaḥ paṭasyāgrata ghṛtaṃ juhuyāt / kṣatriyaṃ bāhutibhiḥ / vaiśyavaśīkaraṇe kṣiraṃ juhuyāt / śūdravaśīkaraṇe kṛsarāṃ juhuyāt / sarvastriyo vaśīkaraṇe lavaṇahomena / raṇḍā māṣahomena / sarvasattvāṃ tilatailākte vaśīkaroti / sarveṣāmaṣṭasahasriko homaḥ saptarātram / śucirbhūtvā caturbhaktoṣitaḥ bilvasamidhābhiragniṃ prajvālya, bilvānāṃ juhuyāt / śatasahasraṃ nidhānaṃ paśyati / viṃśatirātraṃ kṣīrayāvakāhāreṇa śvetasarṣapāṇāṃ lakṣaṃ juhuyāt / arthaṃ labhate / kṛtapuraścaraṇaḥ gaurasarṣapāṇāṃ ghṛtāktānāṃ paṭasyāgrataḥ rātrau divasaṃ juhuyāt / māsena va suvṛṣṭiryatrecchati / caturbhaktoṣito daśasahasrāṇi etadeva juhuyāt / arthaṃ labhate / sadhātuke caitye paṭaṃ pratiṣṭhāpya, palāśakāṣṭhairagniṃ prajvālya, utpalānāṃ lakṣaṃ juhuyāt / grāmaṃ labhati / paṭasyāgrataḥ gandhapuṣpadhūpaṃ vā kṣīrayāvakāhāraḥ padmaṃ juhuyāt / suvarṇasahasraṃ pratilabhate / kumudānāṃ paṭasyāgrato lakṣaṃ juhuyāt / yaṃ manasā cintayati; taṃ labhate / paṭasyāgrato bilvānāṃ sahasraṃ juhuyāt / nidhānaṃ paśyati / paṭasyāgrato dadhimadhughṛtāktānāṃ padmānāṃ śatasahasraṃ juhuyāt kṣīrayāvakāhāraḥ / suvarṇasahasraṃ pratilabhe / trirātroṣito 'garusamidhānāmaṣṭasahasraṃ juhuyāt / tataḥ sarvarātriko jāpo (Vaidya 534) deyaḥ / paṭaḥ prakampate / sragdāmacalanaṃ vā / tataḥ siddho bhavati / yaṃ manasā cintayati, taṃ dadāti / mahāpuruṣavaśīkaraṇe paṭasyāgrataḥ jātīpuṣpāṇi juhuyāt / viṣamārthaṃ karavīrapuṣpāṇāṃ juhuyāt / karṇikārapuṣpāṇāṃ juhuyāt / dīnāraśataṃ labhate / senāpatikāmaḥ kundapuṣpāṇi juhuyāt / saināpatyaṃ labhate / tārāvarttapuṣpaṃ juhuyāt / dīnārasahasraṃ labhate / mucilindalakṣaṃ juhuyāt / suvarṇasahasraṃ labhati / śvetakaravīrapuṣpahomena tripaṭṭe baddho bhavati / viṣayamapi labhate paṭasyāgrata ādhārako 'gnimupasamādhāya pratidinaṃ varddhamānā pūjā kāryā / gandhatailāktānāṃ kanakasya tuṭimātraṃ sahasraṃ juhuyāt / yāvad bhagavāṃ varadaḥ / tataḥ vidyādharacakravartī bhavati / yaṃ prārthayati / rajatacūrṇaṃ juhuyāt / rājyaṃ dadāti / āyasaṃ cūrṇaṃ juhuyāt / dīnārasahasraṃ labhati / kuṅkumāhutiṃ gandhatailāktāṃ śatasahasraṃ juhuyāt / yāvataḥ prārthayati, taṃ labhati / sarvagandhāhutīnāṃ lakṣaṃ juhuyāt / yathābhipretaṃ viṣayaṃ labhati / karpūrāhutīnāṃ lakṣaṃ juhuyāt / dīnāralakṣaṃ labhati / candanasamidhānāṃ gandhatailāktānāṃ lakṣaṃ juhuyāt / dīnārasahasraṃ labhati / suvarṇacelāhutilakṣaṃ juhuyāt / dīnārasahasraṃ labhati / agarusamidhānāṃ lakṣaṃ juhuyāt / śrutidharo bhavati / dhāsakasamidhānāṃ gandhatailāktānāṃ lakṣaṃ juhuyāt / mahāvyādhyupaśamo bhavati / nimbaphalānāṃ gandhatailāktānāṃ lakṣaṃ juhuyāt sarvabandhanānmocayati / samānavatsāyā goḥ ghṛtaṃ gṛhya, lakṣābhimantritaṃ pibet / medhāvī bhavati / arkapuṣpāṇāṃ lakṣaṃ juhuyāt / sarvasattvavallabho bhavati / puṣpaphalaṃ saptābhimantritaṃ kṛtvā yasya dīyate; sa vaśo bhavati / poṣadhikaḥ śuklapañcadaśyāṃ sadhātuke caitye 'patitagomayena maṇḍalakamupalipya, gandhapuṣpaghṛtapradīpābhiḥ pūjāṃ kṛtvā, udumbarakāṣṭhairagniṃ prajvālya, brahmīsamidhānāmaṣṭasahasraṃ juhuyāt / haviṣyāhāro medhāvī bhavati / brāhmaṇavaśīkaraṇe kṣīraṃ juhuyāt / sa vaśo bhavati / kṣatriyasya haviṣyaṃ juhuyāt / vaśo bhavati / vaiśyavaśīkaraṇe yavadadhimiśraṃ haviṣyaṃ caikīkṛtya juhuyāt / vaśo bhavati / śatruṃ dṛṣṭvā japet / stambhito bhavati / udakena saptābhimantritena sarvāśā pūrayati / sarvarogeṣu umārjanam / loghragulikāyā saptābhimantritayākṣīṇyañjayet / akṣirogamapanayati / glānasya sūtrakaṃ saptābhimantritaṃ bandhitavyam / sarvagrahā na prabhavanti / bhasmanā saptajaptena maṇḍalabandhaḥ śikhābandhenātmarakṣā bhavati / saptajaptena loṣṭakena diśābandhaḥ / duḥprasavāyā tailaṃ parijapya dātavyam / sukhaṃ prasavati / mūḍhagarbhayā ṛtukālasamaye krāntasnātāyā gokṣīramaṣṭaśatābhimantritaṃ kṛtvā, sarvabuddhabodhisattvānāṃ praṇāmaṃ kārayitvā, pānāya deyam / paramānnaṃ ca ghṛtamiśraṃ bhojayitavyaḥ / tataḥ putraṃ prasavati / prāsādikaṃ śuklapratipadamārabhya pūrvābhimukhaṃ paṭaṃ pratiṣṭhāpyaḥ, pratidinaṃ gugguluguḍikānāmaṣṭasahasraṃ juhuyāt / trisandhyam / yamicchati taṃ dadāti / kṛtapuraścaraṇaḥ sadhātuke caitye paṭaṃ pratiṣṭhāpya, gandhapuṣpadhūpabaliṃ datvā, paṭasyāgrato 'garusamidhānāmaṅguṣṭhaparvamātrāṇāṃ turuṣkatailāktānāṃ juhuyāt saptarātraṃ trisandhyam / rājyaṃ dadāti / vidyādharamantardhānaṃ vā pādapracārikaṃ vā śrutidharatvaṃ dadāti / atha gulikāṃ sādhayitukāmena karṇikārakesaraṃ nāgakesaraṃ śvetacandanaṃ gajamadaṃ cekīkṛtya, chāyāśuṣkāṃ guḍikāṃ kṛtvā, śucivastrāyāḥ kanyāyāḥ pīṣayet / puṣyanakṣatre (Vaidya 535) karaṇīyam / śucirbhūtvā saptaguṭikāṃ trilohaveṣṭitāṃ kṛṣṇāgarusamudgake prakṣipya, paṭasyāgrato japed; yāvat khaṭakhaṭāyati / tāṃ gṛhya, bhagavato ekaṃ datvā, mukhe prakṣipyāntarhito bhavati / paṭasyāgrataḥ lakṣānāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt / nidhānaṃ labhati / kadambapuṣpāṇāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt / sarvasattvā vaśāḥ / samudragāminīṃ nadīmavatīrya, upavasita kesarapuṣpāṇāmaṣṭasahasraṃ juhuyāt / daśavastrayugāni labhati / paṭasyāgrataḥ jātīpuṣpāṇāṃ dadhimadhughṛtāktānāṃ trisandhyamaṣṭasahasraṃ juhuyāt / divasāni sapta / sarvasattvānāṃ priyo bhavati / viṣayaṃ dadāti labhati / kumudapuṣpāṇāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt / divasāni sapta pañcaviṣayāṇi labhante / rājavaśīkaraṇe, rājasarṣapāṃ juhuyāt / saptarātram / brāhmaṇavaśīkaraṇe karaṇṭakapuṣpāṇāmaṣṭasahasraṃ juhuyāt / saptarātram / vaiśyavaśīkaraṇe saugandhikapuṣpāṇāmaṣṭasahasraṃ juhuyāt saptarātram / śūdravaśīkaraṇe 'ṣṭasahasreṇāgnau juhuyāt saptarātram / raṇḍā vaikaṅkatasamidhānāmaṣṭasahasraṃ juhuyāt saptarātram / sadhātuke caitye rocanāmaṣṭasahasrābhimantritāṃ kṛtvā, rājakule gacchet / sarve vaśā bhavanti / dūrvāṅkurāṇāmaṣṭasahasraṃ juhuyāt / śāntirbhavati parasya / ātmanaḥ śāntiṃ karttukāmena trisandhyaṃ kṣīraṃ juhuyāt / śāntirbhavati / mahādevasya dakṣiṇāṃ mūrttiṃ tāmrabhājane ghṛtaṃ sthāpya, sahasraṃ japet / sarvabhūtikaṃ baliṃ nivedyā ca / ghṛtaṃ calati / tataḥ siddho bhavati / lalāṭe tilakaṃ kṛtvā, sarvajanapriyo bhavati / medhāvīkaraṇe bhagavataścāmitābhasyāryamañjuśriyasya ca pūjāṃ kṛtvā, rajate vā tāmre vā ghṛtaṃ sthāpya, tāvajjaped; yāvat trividhā siddhiḥ / taṃ pītvā medhāvī bhavati / dhūmāyamāne 'ntardhānam / jvalitenākāśagamanam / manaḥśilāṃ sādhayitukāmena kṣīrayāvakāhāro lakṣaṃ japet / mahādevasyāgratastrirātroṣitaḥ saptabhiraśvatthapatraiḥ pratiṣṭhāpya, tribhirācchādya, sarvabhūtikāṃ baliṃ nivedyam / ayantrita ātmanaḥ sakhāyānāṃ ca rakṣāṃ kṛtvā tāvajjaped, yāvat trividhā siddhiḥ / jvalitena daśavarṣasahasrāṇi jīvati / ayomayaṃ cakraṃ kṛtvā, triśūlaṃ vā, udārāṃ pūjāṃ kṛtvā, dakṣiṇahastena gṛhītvā, paṭasyāgrataḥ paryaṅkopaviṣṭastāvajjapet, yāvad ciṭaciṭāyati / jvalati / taṃ gṛhītvā vidyādharo bhavati / sarvadevamanuṣyā vaśā bhavanti / aṅgulisādhanaṃ kartukāmaḥ nadyā ubhayakūlamṛttikāṃ gṛhya, tayāṅguliṃ kārayet / tamaṅguliṃ paṭasyāgrataḥ sthāpayitvā, tāvadākarṣayet / yāvadāgaccheti / siddhā bhavati / tayā yamākārṣayati; sa āgacchati / rocanāṃ sādhayitukāmaḥ kṛtapuraścaraṇaḥ paṭasyāgrataḥ pratiṣṭhāpya, gandhapuṣpadhūpaṃ datvā, tāvajjaped, yāvajjvalitamiti / tayā ca siddhayā pañcavarṣasahasrāṇi jīvati / padmaṃ sādhayitukāmena raktacandanamayaṃ padmaṃ kṛtvā, paṭaṃ sadhātuke caitye pratiṣṭhāpya, tasyāgrato gṛhītvā, kṛtapuraścaraṇastāvajjaped; yāvajjvalatīti gṛhītvā sarvavidyādharacakravartī bhavati / kailāsānucarā devāḥ vaśā bhavanti / sarvavidyādharāṇāmadhṛṣyaḥ / udakena viṣacikitsā / jvarādeśanaṃ svasthāveśinaṃ sakṛjjaptenātmarakṣā / sūtrakenodakena japtena sakhāyarakṣā / trijaptena diśābandhaḥ / caturjaptena maṇḍalabandhaḥ / kṛṣṇāṣṭamyāmahorātroṣitena kapilāyā goḥ samānavatsāyā apatitagomayenāryamañjuśriyaṃ kṛtvā, pūrvābhimukhaṃ sthāpya, mahatīṃ pūjāṃ kṛtvā, tasyāgrato lakṣaṃ (Vaidya 536) japet / tato bhagavāṃ śiraḥ kampayati / anyaṃ vā siddhinimittaṃ darśayati / tataḥ siddho bhavati / yaṃ cintayati; taṃ sarvaṃ karoti / bhagavāṃ varado bhavati / sarvecchāṃ sampādayati / svapne ca śubhāśubhaṃ kathayati / yatheṣṭaṃ prayuñjīta / pūrvāhṇe sahasrajaptena muṣṭamannamutpadyate / poṣadhikaḥ kṣīrayāvakāhāraḥ parvataśikharamāruhya śatasahasraṃ japet / darśanaṃ bhavati / īpsāṃ sampādayati / paṭasyāgrataḥ saptarātraṃ kundurukamaṣṭasahasraṃ juhuyāt / kṛtapuraścaraṇaḥ / ekapradeśe rājā bhavati / trisandhyaṃ kaṇānāmaṣṭasahasraṃ juhuyāt / sarvarātram / dīnāraśataṃ labhati / āṭaruṣakakāṣṭhairagniṃ prajvālya āṭaruṣakapuṣpāṇāṃ ghṛtāktānāmaṣṭasahasraṃ juhuyāt / suvarṇaṃ labhati / kṛṣṇacaturdaśyāmahorātroṣitena ghṛtāktānāṃ rājikāmaṣṭasahasraṃ juhuyāt / rūpakasahasraṃ labhati / athavā grāmaṃ bhavati / paṭasyāgrataḥ śleṣmātakakāṣṭhairagniṃ prajvālya, trirātraṃ dūrvapravālānāṃ lakṣaṃ juhuyāt / gosahasraṃ labhati / surasīpatrāṇāmaṣṭasahasraṃ juhuyāt / divyaṃ gṛhaṃ labhati / manasā lakṣajaptena purāṇasahasraṃ labhati / śrīpiṣṭakasahasraṃ juhūyāt saptarātraṃ trisandhyam / dīnārasahasraṃ labhati / yathābhipretaṃ sarvaṃ sampādayati / śrīmāṃśca bhavati / subhagaśca bhavati / nadyāyāṃ raktapuṣpāṇi homayet / raktāni vastrāṇi labhate / śuklāṣṭamyāṃ śuklapañcadaśyāṃ vā viviktabhūpradaśe, śvetārkasyādhastādāryamañjuśriyasya gandhapuṣpadhūpaṃ ca datvā mālyaṃ cāṣṭasahasraṃ japet / paścādaṅguṣṭhaparvamātramāryamañjuśriyaṃ kārayet / śuklāṣṭamyāṃ vivikte pradeśe valmīke śuklagandhabalimālyadhūpanivedyamaṣṭasahasraṃ japet / tato valmīkamṛttikāṃ gṛhya, gandhodakena mardayet / tasyā mṛttikayā pūrvakṛtaṃ pratimāmudramarkakṣīreṇa pratimudrāṃ kṛtvā, tataḥ śuklapratipadamārabhya, yāvadaṣṭamīti triḥ kālaṃ bhagavataḥ pūjāṃ kṛtvā baliṃ dadyāt / tato, jātīpuṣpāṇāmaṣṭasahasreṇa hantavyaḥ / poṣadhikena kṣīrayāvakāhāreṇa darbhasaṃstaraśāyinā sādhayitavyam / dīnārasahasraṃ labhati / satatajāpena yātrāsiddhimavāpnoti / yadi divasāni saptāṣṭasahasraṃ japet / grāmaṃ labhate / śrīmāṃ bhavati / arthamutpādayitukāmena goṣṭaṃ gatvā kṛṣṇāṣṭamyāṃ parebhyaḥ kṣīrayāvakāhāro lakṣaṃ japet / aparasmiṃ kṛṣṇacaturdaśyāṃ te tato 'horātroṣitena tatraiva śatasahasraṃ japtavyam / dīnārāṇāmaṣṭaśatāni labhati / yamicchati / suvarṇaṃ vā grāmaṃ vā labhati / kṛṣṇacaturdaśyāmahorātroṣitaḥ paṭasyāgrataḥ bodhivṛkṣakāṣṭhairagniṃ prajvālya, vacāmaṣṭasahasraṃ japed dīnāraśataṃ labhati / kṛṣṇāṣṭamyāṃ palāśakāṣṭhairagniṃ prajvālya, dadhimadhughṛtāktānāṃ gugguluguḍikānāṃ paṭasyāgrataḥ śatasahasraṃ juhuyāt / dīnāraśataṃ labhate / śatapuṣpāṇāṃ lakṣaṃ juhuyāt / dīnāraśataṃ labhati / bilvasamidhānāṃ śatasahasraṃ juhuyāt / yamicchati; taṃ sampādayati / gaṅgānadītīre, samudrapuline vā, anupahate mānuṣavarjite / vālukāyāṃ sugatavitastipramāṇaṃ stūpaṃ kṛtvā, yathāvibhavato gandhapuṣpadhūpaṃ datvā, aṣṭasahasrābhimantritaṃ kuryāt / evaṃ dine dine gandhādīn dattvā yāvadaṣṭottaraṃ stūpasahasraṃ pūrṇamiti paṭṭabandhamavāpnoti tilānāmaṣṭasahasraṃ juhuyāt / yasyecchati ; sa vaśo bhavati / sadhātuke caitye pūjāṃ kṛtvāṣṭasahasraṃ japet / śubhāśubhaṃ kathayati / āpyāyanaṃ karttukāmo bhagavato 'grataḥ kṣīravṛkṣasamidhānāṃ ghṛtāktānāmaṣṭasahasraṃ juhuyāt / tataḥ sā vidyā āpyāyitā bhavati / saptame (Vaidya 537) sādhane prayoktavyaḥ / yatra brahmarākṣaso 'nyo vā sattvaḥ kṛtapuraścaraṇaḥ, tatra gatvā, daśasahasrāṇi japet / mahānidhānaṃ prayacchati / kṣīrayāvakāhāraḥ sadhātuke caitye saṃvatsaraṃ japet / tatraiva paṭaṃ pratiṣṭhāpya, kṛṣṇāṣṭamyāṃ trirātroṣitaḥ udārāṃ pūjāṃ kṛtvā, baliṃ nivedyaṃ, paṭasyāgrataḥ agniṃ prajvālya, vaṭavṛkṣasamidhānāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt / kuberādyā yakṣāḥ āgacchanti / na bhetavyaṃ ca sthāpya, tasyopari supiṇḍaṃ paryaṅkaṃ badhvā, hastenāvaṣṭabhya, tāvajjapet tāvajjvalitamiti / atrāntare sarvanarakatiryagyonikānāṃ duḥkhaṃ vyupaśamayati / vidyādharanikāyāśca sannipatanti / tataḥ sarvabuddhabodhisattvānāṃ namaskāraṃ kṛtvā gṛhītavyam / vidyādhairaranugamyamāno vidyāpurīṃ gacchati / vidyādhararājā bhavati / sarvavidyādharā pūjayanti / mahākalpasthāyī bhavati / anena vidhinā cakrakhaḍgamudgarādayaḥ praharaṇaviśeṣāḥ sādhyāḥ / sā ced vidyā sādhyamānā na siddhyati; tāmanena mantreṇa sametaṃ bhagavato buddhasyāgrataḥ paṭasya ca pūjāṃ kṛtvā, aṣṭasahasraṃ japet / tatra kuśasaṃstare svaptavyam / ūnātiriktaṃ yaṃ vā mṛgayati, tatra sthāne yakṣayakṣiṇīsahitā pūrvasevaḥ / tatra maṇḍalakamupalipya gaurasarṣapāṇāmaṣṭasahasraṃ juhuyāt / āgacchati / yatheṣṭaṃ vaktavyā / adhyeṣyatāṃ prayacchati / tāṃ bhakṣya kalpāyurbhavati / atha nāgacchati; saptarātraṃ kuryāt / āgacchati / atha śāntiṃ kartukāmaḥ bhagavato 'grataḥ kṣīrāhutyāṣṭasahasraṃ gandhodakena vābhyukṣayet / śāntirbhavati / pallavena mayūracandrakena vā sarpadaṣṭaṃ umārjayet / nirviṣo bhavati / valmīkaśikharamāruhya nirāhāra ekapāda pūrvāhnād yāvadaparāhṇaṃ japet / niyadavedanīyaṃ kṣīyate / tatra sthāne yatra tiṣṭhati / tatra pūrvasevaḥ / tatra gatvā maṇḍalakamupalipya gaurasarṣapāṇāmaṣṭasahasraṃ juhuyāt / yakṣā āgacchanti / pūrvasthāpitena gandhodakena kalaśenārghyo deyaḥ / yakṣaḥ bruvanti kiṃ karttavyam / āhūtāḥ sma / vaktavyam yakṣā vai ājñākārā bhavantu / tathāstvityuktvāntardhīyante yakṣāḥ / siddhā bhavanti / yaṃ mṛgayati taṃ dadāti / divyā rasarasāyanānyoṣadhavidhānāni prayacchanti / tataḥ sahasraparivṛtasyāpi ṣaḍrasamāhāraṃ prayacchati / yanmṛgayati; tat sarvaṃ prayacchati / evaṃ vaśīkaraṇe kṛṣṇayorekatareṇa trirātroṣitaḥ kṛtarakṣaḥ suyantritaḥ paṭasyāgrato nirdhūmāṅgārairguggulugulikānāmaṣṭasahasraṃ juhuyāt / ghṛtāktānām / ardharātrau devatāgacchati / vaktavyā / oṣadhīṃ prayacchanti / yaṃ vā mṛgayati / vastrārthīṃ dūrvakāṇḍānāṃ ghṛtāktānāmaṣṭasahasraṃ juhuyād, vastrāṇi labhati / vacāmaṣṭasahasrābhimantrite kṛtvā mukhe prakṣipya, sarvavyavahāreṣuttaravādī bhavati / sugandhatailaṃ parijapya mukhaṃ mrakṣayet / rājakuleṣūttaravādī bhavati / añjanamaṣṭasahasrābhimantritaṃ kṛtvākṣīṇyañjayet / vyavahāra uttaravādī bhavati / candrasūryagrahe vā, śrotāñjane mukhe prakṣipya, tāvajjaped, yāvanmukta iti / poṣayitvā rakṣāṃ kṛtvāñjanamaṣṭasahasrābhimantritaṃ kṛtvā, akṣīṇyañjayet / adṛśyo bhavati / sarvagandhānāṃ paṭasyāgrato lakṣaṃ juhuyāt / śriyaṃ paśyati / yaṃ varaṃ mṛgayati / taṃ labhati / maunī bhikṣāhāro lakṣaṃ japet / antarhito bhavati / paṭasyāgrato maṇḍalakamupalipya, puṣpāvakīrṇaṃ kṛtvā, udakacūlakāḥ saptābhimantritāḥ pātavyāḥ divasāni sapta / medhāvī bhavati / pūrvādhītaṃ ca na naśyati / brahmīrasakarṣaṃ kṣīrakarṣamaṣṭaśataṃ (Vaidya 538) parijapya, pātavyam / dinedine meghā varddhate / yāvadekaviṃśatirātraṃ pañcaśatāni / dhārayati gṛhṇāti / rakṣā udakena saptajaptena śirasi dātavyam / maṇḍalabandhaḥ / khadirakīlakairekaviṃśatijaptairgugguludhūpenāveśayati / viṣacchurikayā cikitsā pallavena vā grahanāśanam / saptajaptena śvetapuṣpeṇa gugguludhūpena vā grahagṛhītānāṃ snāpayata / sūtrakaṃ bandhitavyam / śvetasarpaṣāṃ tilamiśrāṃ ghṛtāktāṃ juhuyāt / vagdo bhavati / rātrau homaḥ / sadhātuke caitye pūrṇamāsyāṃ sagauraveṇa maṇḍalakamupalipyāṣṭau pūrṇakalaśā aṣṭau ca puṣpamālāgaruturuṣkacandanakundurudhūpaṃ duhatā tāvajjapet / tataḥ śarīrasiddhiṃ prayacchati / sadhātuke caitye kṣīrayāvakāhāraḥ yathāvi bhavataḥ pūjāṃ kṛtvā śatasahasraṃ japet / jambhanamohanādiṣu karmasu samartho bhavati / saktubhakṣaḥ nadyāmaṃsamātramudakavatīrya, lakṣaṃ japet / vaśīkaraṇaṃ antardhānaḥ śilādiṣu prayogeṣu susamartho bhavati / nāgasthāne karpāsāsthiṃ juhuyāt / nāgā vaśyā bhavanti / ye mṛgayati taṃ labhate / dakṣiṇahastādaṅgulimaṣṭābhimantritaṃ kṛtvā, gajānaṃ tarjayed; vaśyo bhavati / anenaiva vidhinā gajavyāghramahiṣādīstambhayati / tilahomena naranārīvaśīkaraṇaṃ viśitavikrayena rakṣā ātmarakṣā pararakṣā, saptābhimantritena śikhābandhaḥ / yuddhe rājakule vivāda japamānasya vijayo bhavati / ātmanā abhiṣekaṃ karttukāmaścatvāraḥ kalaśā akālanadīpalvalaprasravaṇodake vā sarvagandhavījāni prakṣipya aṣṭasahasrābhimantritāni kṛtvā, tenodakenātmānamabhiṣiñcet / sarva vighnavināyakālakṣmīvinirmukto bhavati / piśācajvare gandhodakenāṣṭaśatābhimantritenābhyukṣayet / svastho bhavati / vetāḍaṃ pūrvābhimukhakhadirakīlakaiḥ, vālāśallakaiḥ sumantritaṃ kṛtvā, suprayatnataścaturdikṣu diśāsu khaḍgahastān puruṣāṃsthāpya, vetāḍasya hṛdaye upaviśya, āyasena sruveṇa lohacūrṇaṃ juhuyāt / tasyā mukhājjihvā niḥsarati / tāṃ tīkṣṇena śastreṇa cchidya, nīlotpalasannikāśaṃ khaḍgaṃ bhavati / tena gṛhītena saparivāra utpatati / vidyādhararājā bhavati / ekādaśa varṣakoṭīṃ jīvati / kālaṃ gataśca deveṣūpapadyate / puṣpalohamayīṃ muṇḍiṃ lakṣaṇopetāṃ kṛtvā, paṭasyāgrataḥ kṛtapuraścaraṇaḥ saptarātrādhivāsitāṃ kṛtvā, sahasrasampātāhutiṃ bhagavato 'grataḥ kṛṣṇacaturdaśyāṃ trirātroṣitaḥ udārāṃ pūjāṃ kṛtvā, balividhānaṃ rakṣāmaṇḍalabandhasīmābandhādikaṃ kṛtvā, āryasaṅghaṃ yathāśaktitaḥ bhojayitvā, pādayoḥ praṇipatya, āryasaṅghaṃ anujñāpya mriyate / paṭasyāgrataḥ siddhārthakapuñjakaṃ sthāpya, puñjasyopari japya dātavyam / sarvagrahāveśanam / gugguludhūpena sarvākālamṛtyupraśamanaṃ sarvavātameghastambhanam / jāpena sarṣapān kṣipitvā, sāvaṣṭambhenākāśe kṣipitavyam / sarvameghastambhanam / khadirakīlakaṃ saptajaptaṃ dātavyam / nirviṣo bhavati / sarvakalikalahavigrahavivādeṣu pañjaraṅgikaṃ sūtramaṣṭa śatābhimantritaṃ kṛtvā, guhyasthāne dhārayitavyam / sarvakalikalahavigrahavivādāḥ stambhitā bhavanti / sarvaviṣayaṃ mantreṣu pānīya saptajaptaṃ dātavyam / nirviṣo bhavati / arthakāmaḥ, śucinā śucivastraprāvṛtenāhorātroṣitaḥ paṭasyāgrataḥ kundurukadhūpo deyaḥ / svapne kathayati śubhaṃ vāśubhaṃ vā / saptasahasrāṇi rūpakaṃ labhati / sarvamudrā bhedabhasmanā bhogārthī nadīsaṅgame taḍāgānāmekatame 'nyatra vā śucipradeśe paṭaṃ (Vaidya 539) pratiṣṭhāpya jāpahomaṃ samārabhet / padmānāṃ dadhimadhughṛtāktānāṃ lakṣaṃ juhuyāt / dvilakṣaṃ vā / tataḥ sarvakāmamavāpnoti / lakṣatrayahomena rājyaṃ dadāti / ekaviṃśatihomena mahādhanapatirbhavati / gugguluguḍikānāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt / ekaviṃśatirātram / puṣṭirbhavati / dīnārasahasraṃ labhate / kuḍye prakṣeptavyaḥ / sarvaśatravaḥ stambhitā bhavanti / gomayamaṇḍalakaṃ kṛtvā, sūtrakaṃ gṛhya, maṇḍalamadhye sthāpya gugguludhūpaṃ datvā, mantraṃ japet / yadi jīvati; sūtrakaṃ nartati / na jīvati, na nartati / gomayena maṇḍalakamupalipya, caturhastapramāṇaṃ puṣpadhūpaṃ dattvā, tasminneva sthito japet śutrūṇāṃ stambhanam / śastraṃ saptavāra parijapya, dharaṇyāḥ sthāne nikhanitavyam / sarvakārkhoṭāśchinnā bhavanti / paracakradaṇḍaṃ saptavārāṃ parijapya nikṣeptavyam / avadhyo bhavati / apasmāranāśanam / apāmārgasamidbhiragniṃ prajvālya, kṛṣṇatilāṃ śvetakaravīramiśrāṃ juhuyāt / apasmāragrahā naśyati / sarvajvareṣu kṛṣṇasūtrakaṃ bandhitavyam / sarvagrahaḍākinīṣu nīlasūtrakaṃ bandhitavyam / utpātagandhapiṭakalūtalohaliptacchedanaṃ gauramṛtikāśyā bhavati / sarvasattvānāṃ candrasūryoparāge upavāsaṃ kṛtvā, tailaṃ japet / tena tailena mukhaṃ mrakṣayet / arikulaṃ praviśet / maitracittamutpadyate / anenaiva vidhānena pratisarāṣṭasahasrābhimantritaṃ kṛtvā, haste badhvā, saṅgrāme 'vataret / aparājito bhavati / kālyamutthāya sadhātuke caitye gomayamaṇḍalakaṃ kṛtvā, udakaculukadvayamekaikaṃ saptavārāṃ parijapya, mititavyam / anālapataḥ pibitavyam / prātarvelākāle tato bhojane prathamamālāpaṃ trayo vārāṃ parijapya bhoktavyam / vikāle 'ṣṭaśataṃ japya svaptavyam / sarvakarmāṇi viśudhyati / vākyapariśuddhirbhavati / dine dine ślokaśataṃ gṛhṇāti / evaṃ divasāni sapta udakaṃ saptavārāṃ parijapya, tato 'ṅgulisiddhā bhavati / tato 'ṅgulyāmākarṣati / yaṃ spṛśati, sa vaśyo bhavati / mṛttikāṃ parijapya bandho deyaḥ / chinditā bhavati baddhaḥ / udaraśūle hastaṃ saptavārāṃ parijapya pramārjayet / svastho bhavati / trayo vārāṃ cīvarakarṇakaṃ parijapya cīvarakarṇikaṃ bandhitavyam / corā baddhā bhavanti / tailaṃ parijapya śarīre deyam / yaṃ dadāti, taṃ labhate / gomayamaṇḍalakaṃ kṛtvā, puṣpāvatīrṇaṃ lohabhājanaṃ bhasmanā paripūrayitvā, maṇḍalamadhye sthāpya, tūlikāṣṭaśatavārāṃ parijapya, tasyopari sthātavyam / gugguludhūpaṃ datvā, mantraṃ japatā acchoṭikā dātavyā / yatra corastatragacchati bhasmanā maṇḍalakaṃ kṛtvā, sa vaśyo bhavati / sarvasattvā stambhanaṃ manasīkaraṇe śuklapūrṇamābhyāṃ paṭasyāgrato bodhivṛkṣakāṣṭhairagniṃ prajvālya, tilānāmaṣṭasahasraṃ juhuyāt / vaśyo bhavati / khadirakīlakamaṣṭaśatajaptāṃ kṛtvā, caturṣu diśāsu nikhanet / sīmābandhaḥ kṛto bhavati / maṇḍalabandhaḥ / udakenaikaviṃśatijaptena sattvānāmutsāraṇaṃ / sarṣapaiḥ kruddhasyāgrato japet prasīdati / atha rājānaṃ vaśīkartukāmaḥ, paṭasyāgrato 'rkakāṣṭhasamidhānāṃ dadhimadhughṛtāktānāṃ daśasahasrāṇi juhuyāt / vaśo bhavati / aṅgulisādhanam / paṭasyāgrato gandhapuṣpadhūpaṃ datvā, dakṣiṇapradeśinīmaṅgulīṃ saptabhiraśvatthapatraiḥ sthāpya, daśa sahasrāṇi japet / dīnāravastrānyātmanā tṛtīyasya prayacchati / ghṛtāhutīnāmaṣṭasahasraṃ juhuyāt / meghāvī bhavati / nāgakesarāṇāmaṣṭasahasraṃ juhuyāt / kanyā bhavati / (Vaidya 540) jātīpuṣpāṇāmaṣṭasahasraṃ juhuyāt / vastrāṇi labhati / lakṣajāpena jātismaro bhavati / sapta vyādhiśatāni bhavanti / lakṣamekaṃ kṣīrayāvakāhāraḥ kṛtapuraścaraṇo bhavati / śuklāṣṭamyāṃ trirātroṣitaḥ paṭasyodārāṃ pūjāṃ kṛtvā, tāvajjaped ; yāvad raśmirniścarati / tataḥ siddho bhavati / rājyaṃ vidyādharatvaṃ yanmanasā cintayati; taṃ labhate / paṭhitamātreṇa sarvapāpamitrāḥ stambhitā bhavanti / sarvavighnavināyakā hatā / raktasūtreṇa pariveṣṭya śarāvasampuṭaṃ sadhātuke caitye pratimāyāgrataḥ pūjāṃ kṛtvā, tāvajjaped; yāvat trividhā siddhirbhavatīti / ūṣmāyamāne pādapracārikaṃ pañcayojanaśatāni gacchati / sarve cāsya pādapracārikā vaśyā bhavanti / dhūmāyamāne 'ntardhānam / caturaṅgulena bhūmiṃ na spṛśet / varṣasahasraṃ jīvati / yojanasahasraṃ gacchati / daśapuruṣabalo bhavati / jvalite kalpatrayaṃ jīvati / vidyādharo bhavati / adharpaṇīyaśca bhavati / pūrṇapūrṇapañcadaśyāṃ poṣadhikaḥ paṭasyāgrataḥ dadhimadhughṛtāktānāṃ padmānāṃ daśasahasrāṇi juhuyāt / tato 'gnikuṇḍād divyā strī uttiṣṭhati / varaṃ dadāti / mātā vā bhaginī vā grahetavyā / tataḥ prabhṛti kṣīrayāvakāhāro lakṣadvayaṃ japet / ante trirātropitaḥ pañcadaśyāṃ sadhātuke caitye pratimāyā pūjāṃ kṛtvā, bhagavato 'grataḥ aśvatthasaṃstare tāvajjaped; yāvad divyarūpā strī āgacchati / tasyārghaṃ datvā varaṃ yācitavyam / bhaktālaṅkāravastrāṃ prayacchati / varṣasahasraṃ jīvati / candragrahe, samānavatsāyā gornavanītaṃ gṛhya, ṣaḍaṅgulimātrāṃ puttalikāṃ kṛtvā, caturbhaktoṣitaḥ aśvatthasaṃstaraṃ kṛtvāṣṭasahasraṃ parijapya grasitavyam / sarvarājāno vaśā bhavanti / kanakavīcikāmanaḥśilāpalaṃ gṛhya, pūrṇapañcadaśyāṃ poṣadhikenodārāṃ pūjāṃ kṛtvā, sugandhapuṣpāṇāmaṣṭasahasreṇa hṛdaye tāḍayitavyā / śeṣaṃ kālaṃ sarvaṃ japet / pañca dīnāraśatāni labhate / poṣadhikena pūjāṃ kṛtvā, sahasraṃ japtavyam / svapne śubhāśubhaṃ kathayati / ghṛtāktānāṃ juhuyāt saptāhaṃ trisandhyam / aṣṭasahasraṃ japet / rājānaṃ vaśamānayati / madanaputtalikāṃ sarvālaṅkāropetāṃ rājavṛkṣakāṣṭhairagniṃ prajvālya śalākayā viddhā tāpayet / yathā na galati / aṣṭaśatikena jāpena trisandhyaṃ pātālādapyākarṣayati / aśokakāṣṭhamayīṃ ṣaḍaṅgulāṃ sālabhañjikāṃ kṛtvā, tāṃ gṛhya, parvataśikharamāruhya, śatasahasraṃ japet / kṣīrayāvakāhāraḥ lakṣajāpena grāmaṃ labhate / dvilakṣajāpena yatheṣṭaṃ karmāṇi karoti / trilakṣajāpena karmāvaraṇaṃ kṣapayati / caturlakṣajāpenāryaṃmañjuśrīdarśanaṃ dadāti / pañcalakṣajāpena buddhakṣetrapariśuddhirbhavati / ṣaḍalakṣajāpena yatrecchati tatra lokadhātāvupapadyate / saptalakṣajāpena dhāraṇīṃ pratilabhate / agniṃ stambhayitukāmaḥ paṭṭikā saptavārāṃ parijapya, mukhe prakṣipitavyam / udake eṣaiva siddhiḥ / vivāde sūtrakaṃ aṣṭaśatābhimantritaṃ kṛtvā, trayo granthayaḥ kāryāḥ / uttaravādī bhavati / gavyaghṛtapalaṃ pañcadaśyāṃ bhājane kṛtvā, āryamañjuśriyasya purato gomayamaṇḍalakamagarudhūpaṃ datvā, aṣṭottaravārāṃ parijapya, pibe / pītvā ca na svaptavyam / medhāvī bhavati / divasāni sapta jvarapreṣaṇaṃ bhūtapreṣaṇaṃ ātmarakṣā vetāḍotthāpanaṃ bilapraveśaṃ vanapraveśaṃ rakṣā sīmābandhaḥ diśābandhaḥ coravyāghraḍākinīnāṃ jāpena stambhitā bhavatīti / antardhātukāmena śatāvarimūlaṃ sahasrābhimantritaṃ kṛtvā, badhnīyāt / antarhito bhavati / paṭasyāgrato lakṣaṃ (Vaidya 541) japet / tataḥ śatapuṣpāyā vīrakraye krītvā dadhimadhughṛtāktānāṃ juhuyāt / yāvantakena mūlyena krītāni bhavanti; tacchataguṇamūlaṃ bhavati / divasāni sapta homaṃ kāryam / sumanasamidhānāmaṣṭasahasraṃ juhuyād divasāni sapta / arthaṃ labhati / paṭasyāgrato māsaṃ japet / dīnāracatuṣṭayaṃ labhate / marīcaphalaṃ saptavārānabhimantrya mukhe prakṣipya yasya alāpaṃ dadāti / sa putravanmanyate / sadhātuke caitye buddhapratimāyā agrataḥ kṛtvā udake kṣipet / kaivartānāṃ matsyā na bhavanti / śephālikāpuṣpāṇāmaṣṭasahasraṃ juhuyāt / aśvalaṇḍena sapta japtena dhūpo deyaḥ / matkuṇā na bhavanti / puṣpeṇa phalena vā lakṣajaptena maśakā na bhavanti / vaśīkaraṇam / rājadvārikaṃ dantakāṣṭhabhakṣaṇaṃ phaladānaṃ gandhadānaṃ bhūmibandhaṃ corabandhaṃ sarvadaṃṣṭrāstambhanaṃ upajambhanaṃ nigaḍasphoṭanaṃ udakastambhanaṃ agnistambhanaṃ viṣomārjanaṃ viṣasaṅkramaṇaṃ viṣabandhaḥ bhūtavaśīkaraṇaṃ ḍākinīgrahamokṣaṇaṃ naṣṭavidyāyā gorocanayā bhūrjapatre likhitvā bhagavato 'grataḥ sadhātuke caitye śatavārāṃ japet / prabhāte pūrṇā bhavati / saptajaptvā siddhārthakāṃ grāme vā nagare vā kṣipet / ye tatra vasanti; te mṛtā iva svapante / yāvat sūryodayam / striyaṃ puruṣaṃ vā vaśīkartukāmo yasya yato bhāge gṛham; tāṃ diśābhimukhaṃ vikāle 'ṣṭasahasraṃ japya svapet / darśanaṃ deyam / evaṃ divasāni sapta vaśo bhavati / udake saptajaptena sarvadaṃṣṭrāṇāṃ tuṇḍabandhaḥ / oṣadhabandhaṃ manasā nidhānabandhaṃ khadirakīlakairekaviṃśatisaptanidhānasthāneṣu caturṣu koṇeṣu nikhanet / kalpasthāyī sarvasiddhanamaskṛtaḥ pātrakhaḍgakarakādayo 'nenaiva vidhinā / candragrahe bhikṣuṇā śrāvayitavyāḥ sarvairetaiḥ kalpasthāyī brahmacāryapratihatagatiryatheṣṭaṃ vicarati / gomūtrayāvakāhāro lakṣadvayaṃ japed grāmaṣṭakaṃ labhati / yamicchati tatraiva tiṣṭhati / samudrataṭe paṭaṃ pratiṣṭhāpya, lakṣaṃ japet / sāgaranāgarājā svabhavanamanupraveśayati / cintāmaṇirmṛgayati / tayā gṛhītayā sarvakarmacārī bhavati / tathāgatakṣetramapi gacchati / kalpasthāyī, apratihataḥ / kumārīkarttitasūtreṇāṣṭasahasrābhimantritena granthayaḥ karttavyāḥ / sarvavighnavināyakā hattā bhavanti / nadyāḥ puline bhikṣāhāro lakṣatrayaṃ japet / haviṣyāśī nadīsaṅgame lakṣaṃ japet / antarhito bhavati / sarvāntardhānikānāṃ prabhurbhavati / vinaye pramāṇopetaṃ pātraṃ gṛhya, paṭasyāgrataḥ paryaṅkopaviṣṭo dakṣiṇahastena pātraṃ gṛhya, tāvajaped; yāvajjvalati / vidyādharo bhavati / evaṃ yatra sthāsyati; tatra vṛddhirbhavati / evamaprameyāni guṇāni bhavanti / atha śāntiṃ kartukāmaḥ, dadhimadhughṛtāktānāṃ sugandhikusumānāṃ vāṣṭasahasraṃ japet / paramaśāntirbhavati / pauṣṭikam / tilataṇḍulamudgamāṣaprabhṛtīnāṃ strīṇāṃ dadhimadhughṛtāktānāṃ / kṣīravṛkṣasamidbhiragniṃ prajvālya, aṣṭasahasraṃ juhuyāt / paramapuṣṭirbhavati / paṭena vā vinā paṭena / poṣadhikastriśaraṇaparigṛhītabodhicito daśasahasrāṇi japet / tataḥ paurṇamāsyāṃ candagrahe vā sarvakāmikāṃ baliṃ datvā, ahorātroṣitaḥ sakalāṃ rātriṃ japet / tataḥ sarvakarmasamartho bhavati / sarvadiśeṣvapratihato bhavati / ākāritamātreṇa jīvāpayati / saptajaptamudakaṃ preṣayet / āturaḥ pītvā svastho bhavati / grahaprapalāyanam - sarṣapahomena sāhasrikena / asurāvivaradvāre paṭaṃ pratiṣṭhāpya, niyamastho lakṣaṃ japet / asurakanyā nirgatya praveśayati / vacāmukhe prakṣipya tāvajjaped yāvat (Vaidya 542) trividhā siddhiḥ / ūṣmāyamāne vaśīkaraṇam / dhūmāyamāne 'ntardhānam, jvalamānenākāśagamanam / sadhātuke caitye paṭaṃ pratiṣṭhāpya, śuklāṣṭamyāmārabhya, padmānāṃ lakṣaṃ juhuyāt / rājā bhavati / raktacandanamayaṃ ṣoḍaśāṅgulaṃ dvādaśāṅgulaṃ vā poṣadhikena karmakāreṇa daṇḍakāṣṭhaṃ kārayet / tataḥ paṭasyāgrato lakṣatrayaṃ japet / ahorātroṣitaḥ pūrṇamāsyāmudārāṃ pūjāṃ kṛtvā, daṇḍakāṣṭhaṃ dakṣiṇena hastena gṛhya, tāvajjaped; yāvat trividhā siddhiḥ / ūṣmāyamāne sarvavādiṣūttaravādī bhavati / dhūmāyamānenāntardhānam / jvalitenākāśagamanam / śuklapaṭaṃ samantāt prāvṛtaṃ kṛtvā, tāvajjaped; yāvajjvalitamiti / sahasraparivāraṃ utpatati / paṭasyāgratastāvajjaped; yāvat trividhā siddhiḥ / paṭasyāgrato 'pāmārgasamidhānāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt / rājā vā rājamātro vā vaśī bhavati / kṣīrāhāraḥ śākāhāro vā poṣadhikaḥ sadhātuke caitye lakṣatrayaṃ japet / tataḥ kṛṣṇāṣṭamyāṃ kṛṣṭacaturdaśyāṃ kṛṣṇatilānāmaṣṭasahasraṃ juhuyāt / kārṣāpaṇasahasraṃ labhati / guggulugulikānāṃ paṭasyāgrataḥ aṣṭasahasraṃ juhuyāt / strīpuruṣayoryamicchati; taṃ vaśamānayati / guggulugulikānāmaṣṭasahasraṃ juhuyāt / yamicchati / sarvajanasya priyo bhavati / rājakule cottaravādī bhavati / aṣṭasahasrābhimantritena samālabhet / subhago bhavati / paṭasyāgrataḥ śuklapratipadamārabhya kṣīrayāvakāhārastriḥkālasnāyī tricelaparivarttī, agaruturuṣkacandanaṃ dahatā triśuklaṃ nivedyam / bahiḥ sarvabhūtikāṃ baliṃ nivedya, surabhipuṣpāṃ jalajāni vā sthalajāni vā sugandhī nivedyaṃ vā gāvyaghṛtapradīpatrayaṃ ca / ante trirātroṣitaḥ sarvarātriko japo deyaḥ / yaṃ prārthayati; taṃ labhate / saṅghabhaktaśca yathāśaktyā kāryaḥ / sadhātuke caitye paṭhaṃ pratiṣṭhāpya, trirātroṣito 'riṣṭasamidhānāṃ dadhimadhughṛtāktānāṃ trīṇi aṣṭasahasrāṇi juhuyāt / tataḥ paṭādarciṣo niḥsarati, bhūmikampaḥ, pradīpajvālā ca niścarati / puṣpamālā calati / etairnimittaiḥ siddho bhavati / śrotāñjanamaśvatthapatrāntaritaṃ sahasrasampātābhihutaṃ kṛtvā sakṛduccāritena ṣaḍbhirmāsairmahārogānmucyate / māsamekaṃ japet / cīrṇavrato bhavati / gugguludhūpena daṣṭamāveśayati / ekāhikadvyāhikatryāhikacāturthakādiṣu / strīvaśyārthaṃ paṭasyāgrataḥ lalāṭāṃ madhvāktānāmekaviṃśati āhutī juhuyāt trisandhyaṃ saptarātram / vaśyā bhavanti / evameva raṇḍāyāḥ puruṣasya / paṭasyāgrato rājārkasamidhānāṃ dadhimadhughṛtā(ktā)nāmaṣṭasahasraṃ juhuyāt / vaśyā bhavati / rājapatyādīnāṃ lavaṇamekaviṃśatirātraṃ trisandhyaṃ juhuyāt / vaśo bhavati / rājadvāre trīṇi saptavārāṃ śiramabhimantrya praviśet / rājavallabho bhavati / mayūracandrakaṃ śatābhimantrya / viṣaṃ pramārjayet / naśyati / manaḥśilāmaśvatthapatrāntaritāṃ kṛtvā, lakṣatrayaṃ japet / gṛdhrasī apanayati / jvaritasya kuśairapamārjanaṃ kanyākartitasūtraṃ badhnīyāt / subhago bhavati / karṇikārapuṣpāṇāṃ śatasahasraṃ juhuyāt / dvādaśakoṭī vastrāṇi labhate / puṣpalohamayaṃ cakraṃ kṛtvā, sadhātuke caitye paṭaṃ pratiṣṭhāpya, ahorātroṣitaḥ udārāṃ pūjāṃ kṛtvā, cakraṃ grahāya tāvajjaped ; yāvannimittāni bhavanti / cakrasphuliṅgā niḥsaranti / tāvad yāvat prajvalitamiti / tataḥ siddho bhavati / sarvavidyādharagaṇāḥ sannipatanti / saparivāra utpatati / vidyādhararājā, kalpasthāyī, apratihatagatiḥ / prātarūtthāya (Vaidya 543) saṃvatsaraṃ japet / varado bhavati / paṭasyāgrataḥ ekaviṃśatilakṣaṃ japet / vidyādharo ekādaśalakṣaṃ japet / āryamañjuśriyaṃ paśyati / paṭasyāgrataḥ saptalakṣaṃ japet / antarhito bhavati / vyādhitaḥ paṭasyāgrataḥ ekaviṃśatilakṣaṃ japet / vyādhirnaśyati / kṛtapuraścaraṇaḥ dvādaśalakṣaṃ japet / rasarasāyanaṃ vā labhati / taṃ bhakṣayitvā balīpalitavarjito bhavati / lakṣadvayaṃ japtvā, rājasarṣapāmaṣṭasahasraṃ juhuyāt / rājamahiṣī vaśā bhavati / saptarātreṇāsyārthapradā bhavati / varjayitvā kāmopasaṃhitam / paṭasyāgrataḥ arkasamidhānāṃ lakṣaṃ juhuyāt / suvarṇapalaśataṃ labhate / lājānāmaṣṭasahasraṃ juhuyāt saptarātram / vighnā na bhavanti / piṇyākāṣṭasahasraṃ juhuyāt / sarvajanapriyo bhavati / trayāṇāṃ vārāṇāṃ yamicchati; taṃ labhati / vidyādharatvaṃ rājyamathavā yādṛśo bhagavān tādṛśo bhavāmi / eṣā siddhiḥ kāruṇikena sarvasattvānāṃ nirāmiṣacittena dānaṃ dadatā sidhyati / ahorātroṣitaḥ paṭasyodārāṃ pūjāṃ kṛtvā, arkasamidhānā maṣṭasahasraṃ juhuyāt / yaṃ yamicchati taṃ taṃ kṣaṇādevāgacchati / agarupriyaṅgunāgakesaraṃ samabhāgāni cūrṇīkṛtya, śarāvasampuṭe kṛtvā, maheśvarasya dakṣiṇāyāṃ mūrtau, aṣṭasahasrābhimantritaṃ kṛtvā, tena samālabdhagātraḥ saṅgrāme dūte aṣṭasahasraṃ juhuyāt / aparājito bhavati / apamṛtyurna bhavati / paṭasyāgrataḥ nāgapuṣpāṇāmaṣṭasahasreṇa narapatirvaśo bhavati / sarvavyādhibhyaḥ vicarcitaduṣṭavraṇamṛttikāṃ saptābhimantritaṃ kṛtvā dadyāt / vyūpasamaṃ gacchati / kṛtapuraścaraṇaḥ pañcagavyena kāyaśodhanaṃ kṛtvā, triḥ kālasnāyī payobhakṣaḥ mūlapaṭasyāgrataḥ aṣṭaśatiko japo deyaḥ / paścādaṣṭamyāṃ kṛṣṇāyāṃ yathāśaktya pūjāṃ kṛtvā paṭasyāgrataḥ kuśaviṇḍakopaviṣṭaḥ vilvasamidhānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / āryamañjuśriyasya śirasi raśmi niścarati / sā sādhakaṃ pradakṣiṇikṛtya bhagavatpratimāyā antardhīyate / tataḥ āryamañjuśriyaṃ paśyati / yadi cakravartī bhavati / tataḥ sādhakakuṭī prajvalati / sragdāmacalitena māṇḍaliko rājā bhavati / paṭasyāgrataḥ śvetacandanena maṇḍalakaṃ kṛtvā gandhadhūpapuṣpabalivilepanaṃ ca datvā keśarapuṣpāṇāṃ śatatrayaṃ gṛhītvā aṣṭaśatābhimantritaṃ ghṛtapradīpatrayaṃ prajvālya udumbassamidbhiragniṃ prajvālya ekaikaṃ puṣpamaṣṭaśatabhimantritaṃ kṛtvā ghṛtābhyaktānāṃ juhuyāt / yamicchati sa vaśo bhavati saptarātreṇa / yaḥ trikālaṃ parivartayati tasya pañcānantaryāṇi tanvībhavanti / aṣṭaśatajāpena pratidivasaṃ brahmahatyā tantrībhavati / satatajāpena yamicchati taṃ grāmaṃ labhati / cakṣuṣāṃ yaṃ paśyati sa vaśo bhavati / vāde japenottaravādī bhavati / tilamāṣāṃ juhuyādartthamutpādayati / vaṭaśṛṅgānāmaṣṭasahasraṃ juhuyāt / kṛtvā sarvabuddhabodhisattvānāṃ namaskāraṃ daśavārāṃ parivartayet / śrautraṃ pratilabhate / āryamañjuśriyaṃ pūrvoktena vidhānena paṭake phaleka vā aśleṣakairvarṇaiścitrāpayitavyaḥ / tasyāgrato pūjāṃ kṛtvā śatasahasraṃ japet / kuśasaṃstaraśāyī kṣīrayāvakāhāraḥ triḥkālasnāyī śucivastraprāvṛtenāṣṭāṅgapoṣadhikena pratipadamārabhya japo deyaḥ yāvat pañcadaśīti / tataḥ / vyādhiṃ praśamayati / kṛtapuraścaraṇaḥ kṣīragomūtrāhāraḥ yāvakāhāro vā triḥkālasnāyī poṣadhikaḥ sadhātuke caitye paṭaṃ pratiṣṭhāpya pratidinaṃ ghṛtapradīpo prajvālayitavyaḥ / padmasahasreṇa ca pūjā kartavyā / kṛṣṇapakṣe japo deyaḥ / śuklapratipade sādhanārabdhavyā / paurṇamāsyāṃ trirātropitena udārāṃ (Vaidya 544) pūjāṃ kṛtvā sarvarātriko jāpo deyaḥ / jvalitamātreṇa gaganamutpatati / vidyādharo bhavati / vidyādharasahasraparivṛtaḥ dviraṣṭavarṣākṛtiḥ ākuñcitakuṇḍalakeśaḥ avadhyaḥ sarvavidyādharāṇām / āveśanaṃ dhūpena vipanāśanaṃ pallavena ātmarakṣā jāpena śuklacaturdaśyāmārabhya yāvat pañcadaśīti śucinā śucivastraprāvṛtena aṣṭāṅgapoṣadhikena paṭasyāgrato yaṃ mṛgayati taṃ labhate / ghṛtamaṣṭaśatābhimantritaṃ kṛtvā pibet / divasāni sapta / medhāvī bhavati / paṭasyāgrataḥ mallikapuṣpāṇāmaṣṭasahasra juhuyāt saptarātram / dravyamutpadyate / śuklacaturdaśyāṃ trirātroṣitaḥ udumbarakāṣṭhaiḥ agniṃ prajvālya udumbarasamidhānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / pañca dīnāraśatāni labhati / aṃdhaḥ poṣadhiko kṛṣṇacaturdaśyāṃ dīpānāmaṣṭasahasraṃ prajvālya dīpavartīnāmaṣṭaśataṃ juhuyāt / paścājjāpo deyaḥ / tataḥ cakṣuḥ pratilabhati / vadhiraḥ pustakaṃ gandhakuṭiṃ praveśayitvā aṣṭasahasrābhimantritānāṃ padmānāmaṣṭasahasraṃ juhuyāt / śāntirbhavati / paṭasyāgrataḥ mālatīpuṣpāṇāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / śāntirbhavati / kṛtapuraścaraṇaḥ kṛṣṇapañcamyāṃ sadhātuke caitye paṭaṃ pratiṣṭhāpya mahatīṃ pūjāṃ kṛtvā udārāṃ baliṃ nivedya bāhyā sarvabhautikāṃ baliṃ nivedya priyaṅgucūrṇena puttalikāṃ kṛtvā likhet / maṇḍalabandhaṃ diśābandhaṃ kṛtvā kuśaviṇḍakopaviṣṭaḥ tāvajjaped yāvadulkāpātaṃ bhavati / punarapi tāvajjaped yāvat paṭaḥ prakampate / anyāni ca siddhinimittāni bhavanti / tataḥ sarvabuddhabodhisattvebhyo namaskāraṃ kṛtvā utpapate / vidyādharo bhavati / kāmarūpī yojanasahasrāttu śṛṇoti / sarvavidyādharāvadhyaḥ / kṛtapuraścaraṇaḥ kṛṣṇacaturdaśyāmahorātroṣitaḥ udārāṃ pūjāṃ kṛtvā akṣataṃ sarvaṃ gṛhya gandhapuṣpairalaṅkṛtya dhūpena ca dakṣiṇahastena gṛhya tāvajjaped yāvajjvalitamiti / paṭasyāgrataḥ āryamañjuśriyasya rocanāṃ sthāpya tāvajjaped yāvajjalitamiti / tataḥ grahetavyam / gṛhītamātreṇa ca nāgabalo bhavati / parapraharaṇā na prabhavanti / yaṃ mantro payati sa vaśo bhavati / trīṇi ca varṣaśatāni jīvati / kṛṣṇacaturdaśyāmahorātroṣitaḥ paṭasyāgrato bilvakāṣṭhairagniṃ prajvālya vaikaṅkatasamidhānāṃ kaṭutailāktānāmaṣṭasahasraṃ juhuyāt / saptāhaṃ kanyāṃ yāmicchati sā vaśā bhavati / kṛṣṇacaturdaśyāṃ ekarātroṣitaḥ śmaśānaṃ gatvā apatitagomayena maṇḍalamupalipya akṣatakapālaṃ gṛhya raktacandanena prakṣālya raktapuṣpadhūpaiścābhyarcya tata upaviśya taṃ kapālaṃ mantraṃ japatā karṣayet / yāvat kapālaścalati tadā siddho bhavati / yamaṅgulyāmākarṣati sa āgacchati tat sarvaṃ karoti śāntiṃ kartukāmena paṭasyāgrataḥ lakṣaṃ japet / tato paṭacalanaṃ bhavati / tathāgatapratimācalanaṃ vā / kalpasiddhirbhavati / aṣṭaśatābhimantritaṃ nīlaśāṭake granthiṃ kuryāt / mallasya jayo bhavati / ekaviṃśatijaptaṃ bhasmaṃ mallasya śiraśi dāpayet / yuddhe jayo bhavati / śuklapratipadamārabhya paṭasyāgrataḥ ghṛtakṣīrasahitāṃ tāmrabhājane sthāpya aṣṭaśatajaptpaṃ kṛtvā pibed divasāni sapta / śrutidharo bhavati / yadyāryamañjuśriyasya mudrā raśmirniścarati / sadhātukaṃ pradakṣiṇīkṛtya ūrdhvaṃ gacchati / vidyādharo bhavati / kāmarūpī apratihataḥ trīṇi varṣasahasrāṇi jīvati / kṛṣṇāṣṭamyāmahorātroṣitaḥ nirbhayena bhūtvā tato vidyādhareṇa saptābhimantritena siṃhastāḍayitavyaḥ / tataḥ siṃhaḥ (Vaidya 545) siṃhanādaṃ muñcati / sādhakaśca niśceṣṭo bhavati / nālikāntaraṃ vijño bhavati / tataḥ sādhakena saptavārāṃ mantramuccārayitavyaḥ / tataḥ siṃhamabhiruhitavyam / sarvavidyādharāśca sannipatanti / siṃhavāhanaḥ saparivāra utpatati / manapavanagatiranekavidyādharaparivṛtaḥ kalpasthāyī / yadā mriyati tadā yatrecchati tatra utpadyati //

siṃhasādhanam / punaḥ siṃhasādhanaṃ kartukāmena śuklapūrṇamāsyāṃ atyantamaunī kṣīrayāvakāhāro yāvadaparā paurṇamāsīti lakṣaṃ japet / maunī pauṣadhiko vajrahataṃ kāṣṭhaṃ gṛhya kṣīre saptadivasāṃ sthāpayet / tatodhṛtya śvetamṛttikayā candanodakaparivartitayā vajrahataṃ kāṣṭhaṃ snāpayet / tataḥ sādhakaḥ poṣadhikena rūpakāreṇa siṃhaḥ kārayitavyaḥ / tataḥ puṣyanakṣatre ratnatrayasyodārāṃ pūjāṃ kṛtvā saṅghoddiṣṭakabhikṣavo bhojayitavyā / paṭasyāgrataḥ udārāṃ pūjāṃ kṛtvā nānābali nivedya tataḥ sādhakena śucinā śucivastraprāvṛtena kuśaviṇḍakopaviṣṭaḥ dakṣiṇahastena siṃhamavaṣṭabhya tāvajjapet yāvat siṃhavaccalati / calite vividhaprakārā nimittā jāyante / tataḥ argho deyaḥ / punaraṣyaṣṭaśataṃ japtavyam / sarṣapā āgacchanti / mantraṃ japatā siṃhaḥ spraṣṭavyaḥ / strī bhavati / sā bravīti / kiṃ karomīti / sā vaktavyā śarīrāntargatā bhavasveti / tataḥ sādhakasya hastatale 'ntardhīyate / tatkṣaṇādevākuñcitakuṇḍalakeśaḥ dviraṣṭavarṣākṛtiḥ uditādityasamaprabhaḥ śaktihastaḥ apratihatagatiḥ / yāṃ dṛṣṭvālokayati taiḥ sārdhamutpatati / sarve vidyādharāścāsya vadhyā bhavanti / kalpasthāyī / yadā mṛyati tadā deveṣūpapadyate / kṛtapuraścaraṇaḥ sadhātuke caitya paṭaṃ pratiṣṭhāpya paścāmānā mukhe pratiṣṭhāpya adṛśyo bhavati / varṣasahasraṃ jīvati / kṛtapuraścaraṇaḥ kṣīrayāvakāhāraḥ parvataśikhare paṭaṃ pratiṣṭhāpya gandhapuṣpairdhūpairabhyarcya lakṣatrayaṃ japet / tataḥ bhasma balmīkamṛttikayā ca poṣadhiko gṛhya kṣīreṇāloḍya mardayitvā sugatavitastipramāṇāṃ mayūraḥ poṣadhikena citrakareṇa aśleṣakairvarṇaiścitrāpayitavyaḥ / vivikte pradeśe gatvā paṭaṃ pratiṣṭhāpya gandhapuṣpadhūpairabhyarcya sarvabhūtikāṃ baliṃ datvā tataḥ śucinā śucivastraprāvṛtena paṭasyāgrataḥ mayūraṃ sthāpya tāvajjaped yāvanmayūraścalati / tato vidyādhareṇa aparājitapuṣpaiḥ pūrvaparijaptayā mūrtā śarāvasampuṭāṃ dakṣiṇahastenāvaṣṭabhya tāvajjapet yāvat śivārutaśabdaḥ śrūyate / mantraṃ japatā sakhāyebhyo sattvā ātmano mukhe prakṣipya adṛśyo bhavati / sarvasiddhānāṃ āganya varṣasahasradvayaṃ jīvati / padmakesarasauvīramañjanaḥ śilāṃ samāṃ kṛtvā poṣadhikakanyāhaste pīṣayet / (Vaidya 546) trilohapariveṣṭitaṃ kṛtvā kṛtapuraścaraṇaḥ puṣyayogena maheśvarasya mūrttau sarvabhūtikaṃ baliṃ gandhapuṣpadhūpaiśca pūjāṃ kṛtvā śarāvasampuṭe sthāpya dakṣiṇahastena avaṣṭabhya tāvajjaped yāvat khaṭakhaṭāyati / bhagavata ekā nivedya sakhāyebhyo vibhajya ātmanaśca apāmārgasamidhānāṃ dadhimadhughṛtāktānāṃ daśasahasrāṇi juhuyāt / daśasuvarṇasahasrāṇi labhati / vaṃśarocanāṃ gṛhya tṛlohapariveṣṭitānāṃ guḍikānāṃ kṛtvā tataḥ śuciśuklavāso śmaśānaṃ gatvā gandhapuṣpadhūpaiḥ pūjāṃ kṛtvā sārvabhautikaṃ baliṃ kṛtvā gulikā kapālasampuṭā pratiṣṭhāpya tāvajjaped yāvat kilakilāśavdaḥ śrūyate / na bhetavyam / sahāyebhyo 'pi vibhajya ātmano mukhe prakṣipya adṛśyo bhavati / daśavarṣasahasrāṇi jīvati / ulūkanetraṃ gṛhya añjanena saha kumārīhaste pīṣayet / tṛlohapariveṣṭitāṃ kṛtvā, guṭikāṃ śarāvasampuṭe sthāpya maheśvarasya dakṣiṇīyāṃ mūrttau saptarātraṃ yakṣiṇīmākarṣayati / kāṣṭhamaunī ṣaṇmāsāṃ japet / abhilaṣitaṃ dravyaṃ labhati / rājārkamayīṃ pratimāṃ ṣaḍaṅgulaṃ kṛtvā aśleṣakairvarṇakaiścitrāpayitvā sarvālaṅkāravibhūṣitā tasyāgrataḥ ṣaṇmāsāṃ japet / maṇḍalikaṃ rājyaṃ labhate / vidyādharatvaṃ vā / paṭasyāgrataḥ maunī ṣaṇmāsāṃ vāmakaratalamabhimantrya ayutaṃ parijapyaṃ sunihitaṃ nidhānaṃ labhati / rājārkānāṃ dadhimadhughṛtāktānāṃ daśasahasrāṇi samudragāminīṃ nadīmavatīrya arkapuṭe juhuyāt / ādityo varado bhavati / tāmeva nadīṃ kaṭimātramudakamavatīrya tilapuṣpāṃ pravāhayet / pitāmaho varado bhavati / mandārapuṣpāṃ juhuyāt / śakro varado bhavati / tatraiva jale mandārapuṣpairdhanado varado bhavati / dvilakṣajāpena rājānamākarṣayati / trilakṣajāpena sarvasattvānākarṣayati / samudragāminīṃ nadīmavatīrya aśokapuṣpāṇāṃ daśasahasrāṇi juhuyāt / mūlapaṭasyāgrataḥ udārāṃ pūjāṃ kṛtvā cakraṃ svastikamaśvatthapatre sthāpya paryaṅkopaviṣṭaḥ tāvajjaped yāvajvalitamiti / tena gṛhītamātreṇa ākuñcitakuṇḍalakeśaḥ uditādityavarṇaḥ vidyādharacakravartī bhavati / yaiśca dṛśyate yāṃśca paśyati taiḥ sahotpatati / sudarśanamūlikāṃ gṛhya hastenāvaṣṭabhya tāva sahasrajaptāṃ kṛtvā haste badhvā yaṃ spṛśati sa vaśo bhavati / kuśamayaṃ cakraṃ gṛhītvā sahasraṃ japtvā jale prakṣipya nāgamuttiṣṭhati / kiṃ karomīti bravīti / lakṣaṃ me dehīti vaktavyam / bhikṣāhāraḥ parvataśikharamāruhya śatasahasraṃ japet / tathāgatavigrahā āmukhībhavanti / tāṃ dṛṣṭvā yat sādhayati tat sidhyati / sarvālaṅkāravibhūṣitāḥ striyaśca bhavanti / puruṣāśca buddhamārādhakā hāsyalāsyādibhiḥ samānakālamupatiṣṭhante / yaccintayati tat sarvaṃ bhavati / prabhāte udghṛtya sarvaṃ naśyati / śuklapratipadamārabhya ahorātroṣitaḥ paṭasyāgrataḥ brahmīsakarṣagāvyaghṛtakarṣaṃ kṣīrakaṣaṃ aṣṭaśataṃ parijapya pibed divasāni sapta / śrutidharo bhavati / paṭasyāgrataḥ nānāprakārasya bhakṣabhojyapiṭakaṃ sthāpya tāvajjaped yāvad bhaktamantarhitaṃ bhavati / paścād bhaktaṃ saṅkrāmati / vrīhijātayaśca / kṛtapuraścaraṇastrilohamayaṃ ṣoḍaśāraṃ cakraṃ kṛtvā kṛṣṇacaturdaśyāṃ ahorātroṣitaḥ tripathe pūjāṃ kṛtvā upaviṣṭaḥ kalāpamātrāṃ manaḥśilāṃ mukhe prakṣipya tāvajjaped yāvanmukhaṃ sphuṭati / manaḥśilāṃ siddhā bhavati / tilakaṃ kṛtvā adṛśyaḥ kāmarūpī pañcavarṣaśatāni jīvati / kṛṣṇāṣṭamyāṃ khaṭvāṃ gaṇikāṃ triśūlaṃ kārayet / avare kṛṣṇāṣṭamyāṃ ahorātroṣitaḥ śmaśānaṃ gatvā triśūlasya mahatī pūjāṃ kṛtvā paryaṅkopaviṣṭaḥ dakṣiṇahastena tṛśūlaṃ gṛhya tāvajjaped yāvat tṛśūlād raśmirniścarati / tataḥ siddho bhavati / rātrau nikhaned divyaṃ gṛhaṃ bhavati / śucau deśe paṭaṃ pratiṣṭhāpya ahorātroṣitaḥ paṭasyāgrataḥ puttalikāṃ kṛtvā vidhivat pūjayitvā bilvasamidhānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / bhagavato mañjuśriyasya lalāṭād raśmirniścarati / tataḥ siddho bhavati / aparimitaṃ suvarṇaṃ dravyaṃ labhati / ahorātroṣitaḥ paṭasyāgrataḥ karavīrapuṣpāṇāmekaṃ gṛhya nāgasthānaṃ gatvā puṣpaṃ nāgahrade prakṣipya mantramāvartayet / nāgā nāginyaśca vaśyā bhavanti / yaṃ prārtthayati taṃ labhate / kṛtapuraścaraṇaḥ ahorātroṣitaḥ kṛṣṇacaturdaśyā jvaraṃnāśayitukāmo girikarṇikāpuṣpāṇāmaṣṭasahasraṃ juhuyāt / (Vaidya 547) piśācajvarā naśyanti / khadirasamidhānāmaṣṭaśatahomena sarvagrahāṃ muñcāpayati / bhasmanā saptajaptena paramantrāṃ mantrapatirbandhayati / sakṛjjaptenodakena mokṣaḥ / vastre bhūrjapatre vā likhitvā dhvajāgre badhnīyāt / parasenā stambhitā bhavati / udakasaktavāhāraḥ kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā trirātroṣita ekaliṅgaṃ gatvā liṅgopari dakṣiṇāyāṃ mūrtiṃ pādaṃ sthāpya vālaśollakena bandhayet muṣṭiṃ badhvā tāvajjaped yāvad rāvo niścarati marāmīti / tṛtīye rāve muṣṭiḥ siddhā bhavati / muṣṭiṃ badhvā saptavarṣaśatāni jīvati / maheśvaragaṇaśca / gorocanayā sahasrābhimantritayā viśeṣakaṃ yaṃ paśyati / sarve vaśā bhavanti / prātarutthāyodakaṃ saptābhimantritaṃ kṛtvā mukhaṃ prakṣālya yasya darśanaṃ dadāti sa vaśo bhavati / evaṃ tailenāhārakāma udakacūlake saptābhimantritaṃ kṛtvā pibet / aprārthitamannaṃ labhate / rājakulaṃ praviśatā cīvarāttaṃ gṛhya ekaviṃśativārāṃ parijapya vāmahastena granthiṃ kṛtvā apratihatavākyo bhavati / coramadhye smarttavyam / baddhaṃ ca mocayati / cchinnabhinnādhikānāṃ mantrāṇāṃ śālivrīhiśvetakaravīrasiddhārthakaiḥ pratikṛtiṃ kṛtvā paṭasyāgrataḥ vāmahastenāvaṣṭabhyāṣṭasahasraṃ japet / mantrāṇāmutthāpanaṃ kṛto bhavati / gosahasraṃ labhati / anenaiva vidhānena ghṛtasarjarasaṃ dahatā śatasahasraṃ japet / dvādaśa grāmavarāṃ labhate / anenaiva vidhānena stūpaṃ kṛtvā candanābhyaktānāṃ padmānāṃ śatasahasraṃ nivedayet / deśādhipatyaṃ labhate / sugatavitastipramāṇaṃ stūpaṃ kṛtvā dhūpaṃ ca dahatā campakapuṣpāṇāṃ śatasahasraṃ nivedayet / suvarṇasahasraṃ labhati / sugatavitastipramāṇaṃ stūpaṃ kṛtvā pratikṛtimālikhya vāmapādenāvaṣṭabhya aṣṭasahasraṃ japet / gotreṇa vaśamāgacchati / sugatavitastipramāṇaṃ stūpaṃ kṛtvā vivāhalājānāṃ dadhimadhughṛtāktānāmagnāvaṣṭasahasraṃ juhuyāt / bhasmanā ca maṇḍalabandhaḥ / prabhāte snātvā anenaiva mantreṇa nirmathya navanītaṃ grahāya udārāṃ pūjāṃ kṛtvā dhūpaṃ dahatāṣṭasahasrābhimantritaṃ dantairaspṛśya graset / yasya nāmnā sa vaśo bhavati / muktvā kāmopasaṃhitam / sarvagandhānāṃ vīravikrayakrītānāṃ trirātroṣitaḥ paṭasyodārāṃ pūjāṃ kṛtvā ghṛtapradīpaṃ prajvālya svayameva mantraṃ japet / tena puttalikāṃ kṛtvā saptānāmuparyaśvatthapatrāṇāmupario sthāpya tāvajjaped yāvat prasandhitā iti / taṃ cūrṇaṃ kṛtvā yaṃ spṛśyati sa vaśo bhavati / anenaiva vidhinā nāgakesaracūrṇasya pratikṛtiṃ kṛtvā dhūpaśarāveṣu aṣṭaśataṃ juhuyāt / yamanucintya sa vaśaḥ / anenaiva vidhinā apāmārgasamidhānāṃ juhuyāt / artthakāmaḥ / goṣṭhaṃ gatvā paṭasyāgrataḥ apatitagomayena hastocchritaṃ stūpaṃ kṛtvā vidhivat pūjayitvā gugguluṃ dahatāṃ śatasahasraṃ japtavyam / sarvavidyādharāparibhūtaḥ saptavāyupathavicārī / asaṃvatsarajātasya pradeśinīmaṅgulīṃ gṛhya hastapramāṇaṃ caityaṃ kṛtvā śmaśāne vidhivat pūjāṃ kṛtvā prāṅmukhopaviṣṭaḥ kuśasaṃstare tāmaṅguliṃ nivedya pradeśinyāṅgulyāvaṣṭabhya tāvajjaped yāvad raśmirniścarati / dīpaśikhā vardhate / kṛtarakṣāstā rājyaṃ gṛhya prabhāte tayāṅgulyā yamākarṣayati sa vaśaḥ / trirātroṣitaḥ samānavatsāyā goḥ payasvinyāḥ kṣīraṃ gṛhya paṭasyāgrataḥ maṇḍalakaṃ kṛtvā ghṛtapradīpaṃ prajvālya kuśasaṃstarasthamaṣṭasahasrābhimantritaṃ kṛtvā mṛdbhājane kṣīraṃ kuryāt / dadhimadhughṛtairvināyakahomaḥ / tato maṇḍalakaṃ kṛtvā caturṣu diśāpālān (Vaidya 548) sthāpya dvitīyamaṇḍale prabodhako sarṣapahastaḥ tṛtīyamaṇḍale susahāyo vā mahatīṃ pūjāṃ kṛtvā kṛtarakṣaḥ prāṅmukhopaviṣṭaḥ hastenāvaṣṭabhyaḥ tāvajjaped yāvadūṣmāyati dhūmāyati prajvalati / prathamenāñjitākṣaḥ yaṃ paśyati ye ca paśyanti sarve te vaśā bhavanti / dvitīyena siddhena navanāgasahasrabalo 'nilajavaḥ pañcavarṣasahasrāṇi jīvati / aparibhūtaḥ sarvavidyādharo bhavati / antardhānikānāṃ aṣṭasahasrābhimantritā jvalita uditādityavaṇaḥ ratnālaṅkṛtaśarīraḥ kalpāntarasthāyī aṣṭasahasrābhimantritaṃ kṛtvā śatrumadhye praviśed bhayaṃ na bhavati avadhyaḥ sarvaśatrūm / āveśanaṃ śvetapuṣpeṇa nṛtyāpanamudakena trijaptena karavīrapuṣpeṇa trijaptenāharet / atītānāgate kathayati / bandhanaṃ choṭikayā cchedana / añjanaṃ sādhayitukāmaḥ vīrakrayakrītaṃ sauvīrāñjanaṃ gṛhya prāṇakānyapanīya pañcagavyenottaramukhayā pīṣayet / anāmikayāṅgulyā catasro gulikā kṛtvā padmapatreṇācchādya śoṣayet / paṭasyāgrataḥ vidhivadagniṃ prajvālya sahasrasampātāhutiṃ kṛtvā sadhātuke caitye udārāṃ pūjāṃ kṛtvā aṣṭabhirdigbhiḥ palāśakāṣṭhairagniṃ prajvālya śikkakaṭipradeśe sthāpayet / śukrabandhaḥ kṛto bhavati / cīvarakarṇakenasaptajaptena granthiṃ kṛtvā viṣabandhaḥ / viṣacikitsā / pallavena mudrābhedata udakenāveśanam / gugguludhūpena udakena vā grahabandhaḥ / aṅguliṃ parijapya yaṃ tarjayati sa vaśo bhavati / paṭasyāgrataḥ aṣṭaśataṃ japet / svapne yathābhūtaṃ darśayati / sadhātuke caitye paṭaṃ pratiṣṭhāpya tasyāgrata udārāṃ pūjāṃ kṛtvā śvetapadmānāṃ dadhimadhughṛtāktānāṃ bilvakāṣṭhairagniṃ prajvālya lakṣaṃ juhuyāt / rājyaṃ labhati / asiddhe sahasrapiṇḍaṃ grāmaṃ labhati / gorocanā manaḥśilāṃ vā paṭasyāgrataḥ sahasraṃ japet / tena tilakaṃ kṛtvā yaṃ mṛgayati taṃ labhati / kṛṣṇacaturdaśyāmekarātroṣita rātrau paṭakamūlakāṃsakārāgnau aṣṭasahasraṃ juhuyāt / rūpakasahasraṃ labhate / śuklāṣṭamyā ahorātroṣitaḥ samudragāminīṃ nadīmavatīrya padmānāṃ daśasahasrāṇi nivedayet / rājyaṃ labhati / puruṣavaśīkaraṇe kṛṣṇāṣṭamyāṃ ekarātropitaḥ bodhivṛkṣakāṣṭhairagniṃ prajvālya kumudānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / vaśo bhavati / strīvaśīkaraṇe kṛṣṇadvādaśyāṃ saugandhikapuṣpaiḥ āryamañjuśriyaṃ hanet / oṣadhībandhamanasā dvipadacatuḥpadānāmutsāraṇī / dinedine pañca dīnārāṇāṃ prayacchati / niravaśeṣā vyayīkarttavyā / arghaṃ ratnatrayopayogāya / paṭasyāgrataḥ māsamekaṃ japet / dvādaśa dīnārasahasrāṇi labhate / śuklāṣṭamyārabhya sadhātuke caitye ṣaṇmāsāṃ japet / rājyaṃ dadāti / kṛṣṇāṣṭamyāṃ ahorātroṣitaḥ paṭasyāgrataḥ śleṣmātakaṃ kalikaṃ gṛhya raktasūtrakena veṣṭayet / tataḥ palāśakāṣṭhairagniṃ prajvālya kīlakaṃ aṣṭasahasrābhimantritaṃ kṛtvā ekaikaṃ khaṇḍamekaviṃśativārāṃ parijapyāgnau prakṣipya prabhāte dīnāraśatāni labhati / śuklāṣṭamyāmekarātroṣitenātimuktakapuṣpāṇāṃ aṣṭasahasraṃ nivedayet saptāham / dīnāraśataṃ labhati / saptābhimantritenākṣīṇyañjayet / sarvaja (na) priyo bhavati / sāmānyamañjanamabhimantrya yaṃ prathamaṃ paśyati sa vaśo bhavati / paṭasyāgrataḥ yamuddiśya daśasahasrāṇi japati / vivaradvāre lakṣaṃ japet / yathāniyataṃ parvataśikhare vā goṣṭhe pratītyasamutpādagarbhacaityaṃ pratiṣṭhāpya lakṣaṃ japed dīnāralakṣaṃ labhati / nāgasthāne paṭaṃ pratiṣṭhāpya sukṛtarakṣāvidhānaḥ jambukāṣṭhairagniṃ prajvālya trimadhurāṃ (Vaidya 549) baliṃ datvā nāgapuṣpāṇāmaṣṭasahasraṃ juhuyāt / tataḥ brāhmaṇarūpī nāgarājāgacchati / sa ca bravīti / vaktavyaṃ ca dine dine sapta dīnārāṃ prayaccha / tathāstviti kṛtvādṛśyo bhavati / śenāpativaśīkaraṇe bṛhanmaṇḍalaka pralipya tasya padapāṃsumānīya vāmahastenāhutisahasraṃ juhuyāt / vaśyo bhavati / sāmānyastrīvaśīkaraṇe lavaṇena pratikṛtiṃ kṛtvā chitvā chitvā vāmahastena juhuyāt / vaśyo bhavati / dāsīvaśīkaraṇe punnāgakesarayavagodhūmānekīkṛtya aṣṭasahasraṃ juhuyāt / vaśyo bhavati / śālipiṣṭamayīṃ pratikṛtiṃ kṛtvā chitvā chitvā juhuyāt / vaśo bhavati / raṇḍāvaśīkaraṇe māṣajambūlikāṃ juhuyāt / vaśo bhavati / śrotāñjanaṃ ekacaitye aśvatthapatrāntaritāṃ kṛtvā aṣṭasahasrābhimantritaṃ yadi punarapi sādhayati dviguṇāyurbhavati / dhānyāgāraṃ praviśya śucau pradeśe paṭaṃ pratiṣṭhāpya maunī kṣīrayāvakāhāraḥ pakṣamekaṃ japet / tataḥ paṭasyodārāṃ pūjāṃ kṛtvā udāratarīṃ ca baliṃ nivedya paryaṅkaṃ badhvā tāvajjapet yāvad raśmirniścaranti / tāṃ dṛṣṭvā pañcānantaryāṇyapi kṣayamupaiti / tataḥ siddho bhavati / mahārājyaṃ labhati / apratyarthiko bhavati / rocanāmaṣṭasahasrābhimantritaṃ kṛtvā dhūpena dhūpayitvā dantāntare sthāpayet / uttaravādī bhavati / sarve cāsya vaśyā bhavanti / śuklāṣṭamyāṃ trirātroṣitaḥ paṭasyāgrataḥ akākolīnāṣṭasahasraṃ japet / dīnāramekaṃ labhati / paṭasyāgrataḥ trirātroṣitaḥ śuklacaturdaśyāṃ gugguludhūpaṃ dahatā balāgniṃ prajvālya dadhimadhughṛtāktānāṃ karavīrapuṣpāṇāṃ aṣṭasahasraṃ juhuyāt / tato 'gnikuṇḍaṃ yat padmapramāṇaṃ karavīrasadṛśo manaḥśilāṃ dṛśyati / mantraṃ japatā grahetavyam / tayā gṛhītayā uditādityavarṇo dviraṣṭavarṣākṛtiḥ vidyādharo bhavati / vāyusamabhāvena īpsitatamāni cāhārāṇi utpadyante / aśītivarṣasahasrāṇi jīvati / sarvasattvānāmagamyaśca mṛtyuṃ janayati //

paṭasyāgrataḥ sādhayet mukhe prakṣipyāntarhito bhavati / prathamaṃ bandhanamokṣaḥ kartavyaḥ / madhusikthamayīṃ pratikṛtiṃ kṛtvā striyā vā puruṣo vā vivikte pradeśe agniṃ prajvālya abhimantrya dāpayet / aṣṭaśataṃ madanakaṇṭakena vidhvā dāpayet / vaśyā bhavanti / yaṃ prārthayati taṃ labhate / śuklapaurṇamāsyāṃ ahorātroṣitaḥ surabhipuṣpāṇāṃ aṣṭaśataṃ nivedayet / pañcakārṣāpaṇāni labhati / kṛṣṇacaturdaśyāṃ ahorātroṣitaḥ paṭasyāgrataḥ priyaṅgukāṣṭhairagniṃ prajvālya vaikaṅkatasamidhānāmaṣṭasahasraṃ juhuyāt / śatābhimantritena sarvaśūlaṃ praśamayati / duḥkhaprasavāyāḥ striyā udakaṃ aṣṭasatābhimantritaṃ kṛtvā deyam / sukhena prasavayati / śuklapratipadamārabhya dine dine sahasravṛddhyā japet / yāvat pañcadaśīti / avasāne trirātroṣitaḥ guḍikāyogena gulikāṃ kṛtvā sādhayitvā mukhe prakṣipya antarhito bhavati / nīlāśokakusumaṃ kṛṣṇasārapittaṃ cakravākahṛdayaṃ śrotriyārasahitaṃ samabhāgāni puṣpalohena veṣṭayet / punaḥ trilohaveṣṭitaṃ kṛtvā sādhayitukāmaḥ sadhātupratimāyā agrataḥ tatraiva paṭaṃ pratiṣṭhāpya śuklāṣṭamyāṃ pūjāṃ kṛtvā saptāśvatthapatreṣu sthāpya maṇḍalakaṃ kṛtvā tasya madhye akṣatāṅgaṃ puruṣaṃ sthāpya vāmapādena urasi mākramya kṛtarakṣaḥ mantramāvartayet / yāvaduttiṣṭhati pūrvavat / tataḥ madhapāyasaṃ bhojayet / saptābhimantritaṃ muṣṭiṃ badhvā śirasi tāḍayitavyaḥ / tataḥ chardayati / taṃ pītvāntarhito bhavati / trirātroṣitaḥ somagrahe nābhimātramudakamavatīrya tāvajjaped yāvanmukta iti / dīnāraśataṃ (Vaidya 550) labhati / āvartayecchobhanaṃ labhati / lavaṇamiśreṇodakenāṣṭaśataṃ snātvodvarttitaṃ kṛtvā gandhamālyaiśca pūjayitvā pūrvasādhitaṃ pāyasaṃ bhojayitavyam / saptajaptena muṣṭiṃ kṛtvā śirasi hantavyaḥ / tataḥ chardayati / taṃ bhuktvā mahākalpasthāyī vidyādharo bhavati / śastramaṣṭaśatajaptaṃ kṛtvā chinditaḥ kailapayitvā hanet / sahasravedhaṃ suvarṇa bhavati / kāyaśodhanaṃ kṛtvā caityaṃ svahastena kuryāt / pañcānantaryakāriṇo 'pi sidhyati / caityalakṣeṇa vidyādharacakravartī bhavati / sarvaśāstrābhijñaḥ sarvavijñānopetaḥ kalpasthāyī cyutaśca pañcajātiśatānyapāyagāmī na bhavati / uditoditamadhyadeśaḥ sarvendriyasamanvāgataḥ śrutidharo jāti smaraḥ / ayācito labdhamanaḥśilāṃ gṛhya saptabhiraśvatthapatreṣu sthāpya sādhayet / sandhyāyāṃ ye śṛṇoti jighrati sarve vaśā bhavanti / tiraḥ śailaṃ tiraḥ kuḍyaṃ tiraḥ samudraṃ bhitvābhyudgacchati / śmaśāne ṣoḍaśahastaṃ aṣṭahastaṃ vā maṇḍalakamupalipya mṛtakamuttarāśiraṃ sthāpya mukhe vāmaṅgulikāṃ prakṣipya dakṣiṇena pādenorasi mākramya tāvajjaped yāvanmṛtakaścalitaḥ / taṃ cāṅguliṃ hastena gṛhītvā dadāti / tamanāmikāyāmaṅgulyāṃ prakṣipya yamākārayati sa āgacchati / pratinivarttasveti pratinivarttayati / mṛtakamakṣatāṅgamanīya mṛtakasyopari pādaṃ datvā tāvajjaped yāvaduttiṣṭhati / kṛtvā tatra mantraṃ kuṅkumenālikhya kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā poṣadhikaḥ niyamasthaḥ na kenacit sārdhamekākī parvataśikharamāruhya varjayitvā diśāpālāṃ aṣṭahastaṃ vā maṇḍalakamupalipya vālukāmayaṃ caityaṃ kṛtvā yathāśaktitaḥ pūjāṃ kṛtvā prāṅmukho dakṣiṇakahastena khaḍgaṃ gṛhītvā ūrdhvabāhuḥ caityasyāgrato mantramāvartayet / yāvadakṣarāṇyantarhitāni / tat patraṃ khaḍgabhūtaṃ prajvalitaṃ gṛhītvā yatheṣṭagāmī vidyādharo bhavati / sarvavidyādharāṇāṃ avadhyaḥ sarvasattvānāṃ adhṛṣyaḥ kāmarūpī kalpasthāyī yojanasahasrān paśyati / vetasapatraiḥ kaṭukatailāktaiḥ māmupaśamaḥ śālitandulena parvatasampattiḥ lakṣajaptaiḥ sarṣapaiḥ āsurāṇi mantrāṇi ghātayati / aśanivajropalādīni aṣṭaśatajaptena śareṇa yatrecchati tatra pātayati / saptajaptena bhasmanā yasyāṃ kṣipati diśā tatra kāṇḍavāraṇakṛtaṃ bhavati / aṣṭaśatajaptena sarvaśalyāharaṇam / kṛtapuraścaraṇasya paṭasyāgrataḥ pañcaviṃśatilakṣaṃ japet / tataḥ nakhacchedyaṃ tālapatraṃ khaḍgaṃ sarvasasyasaṃrakṣaṇaṃ dvipadacatuṣpadakīṭamūṣikādīnāṃ lehyaṃ aṣṭasahasrābhimantritaṃ kṛtvā udakaṃ kṣipet / sarvanāgānāṃ avadhyo bhavati / lakṣajāpena yamicchati; taṃ bandhanānmocayati / ādityagrahe samānavatsāyāḥ gorghṛtaṃ tāmrabhājane sthāpya tāvajjaped yāvanmuktaḥ / taṃ pītvā sarvavyādhibhyo mucyate / pūrvoktena vidhinā sadhātuke caitye poṣadhikaḥ śrīpiṣṭasarjarasasaṃmiśrāṇāṃ śatasahasraṃ juhuyāt / dīnārasahasraṃ labhati / śvetasarṣapāṇāṃ ghṛtāktānāṃ aṣṭasahasraṃ juhuyāt / tataḥ sā nidhidarśanaṃ dadāti / grahetavyam / sadhātuke caitye samudragāminyāṃ nadyāṃ vālukayā vā pratītya samutpādagarbhaṃ sugatavitastipramāṇaṃ caityaṃ kṛtvā poṣadhikaḥ śuciḥ yathāśaktitaḥ pūjāṃ kṛtvā bhikṣāhāraḥ haviṣyāhāro vā śatasahasraṃ japet / sarvakarmasamartho bhavati / mahāśmaśānapracenena maṇḍalādidiśi vidiśābandhaḥ sarvaviṣacikitsā umārjanagrahajvaranāśanaḥ / mahānadīprataraṇe japet / sukhena tarati / japenaiva tarikaśaulkikagaulmikādīnāṃ pūjyo bhavati / vivāde cottaravādī (Vaidya 551) bhavati / nidrāśukrabandhamūtrakena sahasrajaptena khadirakīlakaiḥ aṣṭasahasrajaptaiḥ na mantravaśīkaraṇe yavānāṃ dadhimadhughṛtāktānāṃ navanītamayīṃ aṅguṣṭhaparvamātrāṃ puttalikāṃ kṛtvā aśvatthapatre sthāpya hastenāvaṣṭabhya tāvajjapet / yāvat sphurati / tāṃ dantairaspṛśya grahet / tatkṣaṇādeva abhirūpā āgacchati / sarvakāmapradā bhavati / bilvakāṣṭhairagniṃ prajvālya bilvasamidhānāṃ daśasahasrāṇi juhuyāt / bhogān labhati / sarvasādhaneṣu rakṣacoravyāghranakramakarakumbhīreṣu maṇḍalabandhaḥ sīmābandhaḥ tuṇḍabandhaḥ / nidhānagrahaṇam / yatra sthāne vidhānaḥ tatra gatvā upavasitaḥ maṇḍalakamupalipya bilvakāṣṭhairagniṃ prajvālya rājasarṣapāṃ juhuyāt / nidhānamavāpnoti / rājamahiṣī saparivārāṃ vaśīkartukāmaḥ kuśamayīṃ pratikṛtiṃ kṛtvā vāmahastenāvaṣṭabhya sahasraṃ japet / saparivārā vaśā bhavati / brāhmaṇavaśīkaraṇe tilānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt saparivāraḥ / kṣatriyavaśīkaraṇe yavāṃ dadhimadhughṛtānāmaṣṭasahasraṃ juhuyāt / vaśo bhavati saparivāraḥ / vaiśyavaśīkaraṇe kṛṣṇasarṣapāṇāṃ aṣṭasahasraṃ juhuyāt / vaśo bhavati saparivāraḥ / śūdravaśīkaraṇe kṛṣṇavrīhituṣāṇāmaṣṭasahasraṃ juhuyāt / vaśo bhavati / divasatrayaṃ ekākinā homaḥ / tasyaiva kapilāyā ghṛtaṃ mālatīkusumaṃ ekīkṛtya saptāhutiṃ juhuyāt / śvetasarṣapāṃ saptābhimantritaṃ yasya śirasi dadāti sa vaśo bhavati / rājā vaśīkaraṇe pratikṛtiṃ kṛtvā vāmahastenāvakramyāṣṭasahasraṃ japet / saparivāro vaśī bhavati / sugālitaṃ pānīyamabhimantrya saptāhaṃ dhārayet / tato gopālake kṛtarakṣeṇa go dohayet / tatastaṃ kṣīraṃ ca vivikte pradeśe kalaśe japet / tato virolayitvā brāhmaṇakanyayā padmabījaṃ tagaraṃ padmakesaraṃ candanaṃ madhunā saha pīṣayet / guṭikāṃ kṛtvā tāmbūlena sārdhaṃ abhimantrya yasya dadāti sa vaśo bhavati / puṣpamālāṃ parijapya yasya śirasā dadāti sa vaśo bhavati / raktacandanaṃ campakakusumaṃ padmakesaraṃ raktaśālituṣāgirikarṇikākoraṇḍakabījaṃ vrīhimāṣāṃ kuṣṭhatagaraṃ turuṣkatailaṃ caikataḥ kṛtvā samabhāgāni kārayet / jātikāṣṭhairagniṃ prajvālya jātīpuṣpāṇāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / pañca dīnāraśatāni labhate / āmrakāṣṭhairagniṃ prajvālya nadītaṭe dadhimadhughṛtāktānāṃ arkasamidhānāṃ aṣṭasahasraṃ juhuyāt / pañcame divase pañca dīnārāṃ labhate / aśokasamidhānāṃ śuklacaturdaśyāṃ ārabhya yāvat pañcadaśīti dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / dīnāraśataṃ labhati / karavīrakāṣṭhairagniṃ prajvālya karavīralatikānāmaṣṭasahasraṃ juhuyāt / śuklāṣṭamyāṃ ārabhya yāvacchuklacaturdaśīti dīnārāṇāṃ sahasraṃ labhate dine dine aṣṭasahasraṃ juhuyāt / yāvaccaturdaśīti / anekakarmaṇā kupitaṃ rājakulaṃ kupitaṃ mitravat prasādayati / kṛtapuraścaraṇaḥ vidyuhatavṛkṣasya ṣaḍaṅgulapramāṇaṃ kāṣṭhaṃ gṛhya tāvajjapet trirātroṣitaḥ sadhātuke caitye paṭaṃ pratiṣṭhāpya taṃ kīlakaṃ tṛlohabandhanaṃ kṛtvā sarvauṣadhiparipūrṇaṃ catvāro kalaśāṃ padmasaṃstare saṃsthāpayet / tat kīlakaṃ vāmapādenākramya vāmahastena gṛhya ca tāvajjaped yāvannaśyati / hasteti na ca hastaṃ muñcati / tato dadyānmahābalim / prabhāte dāḍimaṃ bhakṣayet / tat kīlaṃ siddhaṃ bhavati / araṇyaṃ nikhaned gṛhaṃ bhavati kāmadam / sarvopakaraṇāni copatiṣṭhanti / uddhṛtena sarve naṃ pītvā snātvā ca punarapi sa eṣopacāraḥ / yāvat sakalā rātriḥ / (Vaidya 552) prabhāte saṅghoddiṣṭakā bhikṣavo bhojayitavyā / bhojayitvā ca ghṛtasadyāni dāḍimāni bhakṣayitavyāni / prāgacchati / caturdaśavidyāsthānāni mukhaṃ praviśanti / śrutidharaḥ / samudragāminīṃ nadīmavatīrya dakṣiṇahastena muṣṭiṃ kṛtvā trayodaśadivasāṃ japet / sarvaviṣadaṣṭakāni cotthāpayati / muṣṭinā sarvagrahāṃ nāśayati / icchayā mucyamānaḥ / aśokavṛkṣasyādhastāt trirātroṣitaḥ marīcānāṃ aṣṭasahasraṃ juhuyāt / maricamekaṃ mukhe prakṣipya yamanimiṣaṃ vyavalokayati sa vaśo bhavati / anusmaraṇamātreṇa sarvopadravān nāśayati / yā strī na rocate tasyā nāmaṃ gṛhītvā ghṛtaṃ parijapya dāpayet / subhago bhavati / vajrasādhanam / puṣpalohamayaṃ vajraṃ kṛtvā ṣoḍaśāṅgulikaṃ trisūcikaṃ samudragāminīṃ nadīmavatīrya sugandhapuṣpaṇāṃ lakṣaṃ nivedayet / paścimapuṣpaṃ pratisrotaṃ bhitvā āgacchati / dantairaspṛśya graset / dine dine pañcagranthaśatāni gṛhṇāti / kṛtapuraścaraṇaḥ paṭasyāgrataḥ lakṣaṃ japet / tato yatra nidhānaṃ tiṣṭhati tatra gatvā kālamūlakaṃ kalaśaṃ sarvagandhairlipya ca śvetacandanodakena pūrayet / aṣṭasahasrābhimantritaṃ kṛtvā nidhānasthāne sthāpayet / sarvabhūmiḥ sphuṭati / nidhānaṃ puruṣamātre tiṣṭhati / grahetavyam / palāśasamidhānāṃ lakṣaṃ juhuyāt / gosahasraṃ labhati / śephālikākusumānāṃ lakṣaṃ juhuyāt / viṣayaṃ labhati / arkasamidhānāṃ lakṣaṃ juhuyāt / dīnārasahasraṃ labhate / navanītāhutīnāṃ juhuyāt / pañca grāmāṃ labhate / piṇḍārakapuṣpāṇāṃ lakṣaṃ juhuyāt / phaṭṭakānāṃ catasraṃ koṭiṃ parilabhate / kṣīrāhutīnāṃ lakṣaṃ juhuyāt / vitarkavastrāṇāṃ śataṃ labhate / kumudānāṃ lakṣaṃ juhuyāt / patnī sahiraṇyaṃ labhate / piṇḍārakapuṣpāṇāṃ lakṣaṃ juhuyāt / parvataśikharamāruhya lakṣaṃ japet / yasmin deśe japati tasmiṃ deśe yo rājā sa putratvenopatiṣṭhati / śrīkārapadmaṃ juhuyāt / padmaśriya āgacchati / jayakāmo nityaṃ dadhiṃ juhuyāt / nityaṃ jayo bhavati / puṣṭikāmo ghṛtaṃ juhuyāt / arthāvāptirbhavati / śucinā nityakālaṃ pañcarātreṇa rājānaṃ saptarātreṇa piśācāṃ navarātreṇa yakṣarākṣasāṃ dvāraśarātreṇa nāgarājānaṃ ardhamāsena gandharvāṃ apsarasāṃ ekaviṃśatidivasena devadānavāsuragaruḍakinnaradivyāṃ caturviṃśatirātreṇa sarvagaṇāṃ māsena rājapatnīvaśīkaraṇāsurasamañjarīdadhimadhughṛtānāṃ aṣṭasahasraṃ juhuyāt / vaśā bhavati / raktakaravīrakalikānāṃ lakṣaṃ juhuyāt / rājakanyāṃ labhate / bilvānāṃ bilvāktānāṃ lakṣaṃ juhuyāt / gṛhe śrī utpadyate / śatapuṣpāṇāṃ dadhnāktānāṃ lakṣaṃ juhuyāt / dīnāraśataṃ labhate / sauvarcalikāṣṭasahasrābhimantritāṃ kṛtvāñjitākṣaḥ sarvasattvāṃ vaśīkaroti / gandhāṃ japya mālabhet /

sarvasattvavaśīkaraṇam / rūpaṃ japyātmāna dhūpayet sarvasattvavaśīkaraṇam / śikhāṃ japya bandhayet / sarvatra rakṣā / sarvasattvastambhanam / raṇḍāṃ vaśīkarttukāmaḥ / māṣāṃ juhuyāt / sarve vaśibhavanti / yakṣiṇīṃ vaśīkarttukāmaḥ padmānāmaṣṭasahasraṃ juhuyāt / trirātreṇāgacchati / atha nāgacchati saptarātreṇāgacchati / sā ca varadā bhavati / yathepsitaṃ mṛgayet / kanyākāmaḥ lakṣaṃ juhuyāt / īpsitāṃ kanyāṃ labhate / atha vetālaṃ sādhayitukāmaḥ akṣatāṅgaṃ mṛtakaṃ gṛhya śmaśāne ekavṛkṣe vā catuḥpathe vā ekaliṅge vā sarvabhūtikāṃ balimupahṛtya mahādevasya dakṣiṇamūrtau maṇḍalakamupalipya baliṃ datvā snānābhyalaṅkṛtaṃ kṛtvā bhasmanā maṇḍalakaṃ likhya tasya madhye (Vaidya 553) pūrvaśiraṃ sthāpya śuklapaṭapracchāditasādhakaḥ śuklavāsasasakhāyaḥ diśāpālāṃ sthāpayet / kṛtakṣasyopari upaviśya tasya mukhe tilasarṣapāṃ juhuyāt / tāvad yāvat tasya mukhā maṇirnirgacchati / tāṃ gṛhyātmano mukhe prakṣipya sarvabhūtikabalimupāhṛtya dakṣiṇamūrtau sthitaḥ haritālamanaḥśilāñjanamañjiṣṭhārocanāmekatrayaṃ gṛhya aśvatthapatrāntaritāṃ kṛtvā tāvajjaped yāvat trividhā siddhiriti ūṣmāyati dhūmāyati jvalati / ūṣmāyamāne pādapracārikāṃ pañcavarṣasahasrāyurbhavati / sarvasattvavaśīkaraṇam / dhūmāyamāne 'ntardhānaṃ daśavarṣasahasrāyurbhavati / jvalitena sarvavidyādharo bhavati / sarvavidyādharāṇāṃ prabhuḥ kalpasthāyī upamupari lakṣaṃ japamānaḥ pañcābhijño bhavati / bandha ūrdhvamadhaśca diśāpālānāṃ ca / rājakule paramavallabho bhavati / gṛhītavākyaśca bhavati / kanyākāmaḥ jātīkusumānāṃ aṣṭasahasraṃ juhuyāt / kanyāṃ labhate / tareva vikasitaiḥ strīlābhaḥ / sarvagrahamudrayā vācayā sandeśena rocanayā agniṃ stambhayati / nāvāṃ stambhayati / ākarṣayati ca daṣṭamadaṣṭaṃ vāveśayati / mṛtakamutthāpayati / vācayā jvaraṃ preṣayati / kṣīrayāvakāhāraḥ lakṣaṃ japet trirātroṣitena śucivāsasā sādhakagarbhaliṅge sthāpya mahatīṃ pūjāṃ kṛtvā aparimitaṃ japet / sarvabālavṛddhāśca vaśyā bhavanti / bhasmanā saptābhimantritena kaṭakaṃ ca kuryāt / sarvasattvāmabhedya pānīyamaṣṭaśatajaptaṃ goṣu dāpayet / vyādhimupaśamayati / ahorātroṣitaḥ khaḍgaṃ khadiraṃ kṛtvā kṛṣṇacaturdaśyāṃ śmaśāne tāvajjaped yāvat prajvalitam tena gṛhītena apratihatagatiḥ khaḍgavidyādharo bhavati / akuñcitakuṇḍalakeśaḥ kalpasthāyī sarvavidyādharāṇāṃ bahumataḥ / athavā candrasūryoparāge kṛtapuraścaraṇaḥ prabhāte utthāya paṭasya pūjā kṛtvā bhikṣavo bhojayitavyā / sadakṣiṇaṃ siddhiṃ mṛgayet / tato vādhikeṣu karmasu siddho bhavati / dūrvāpravālānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / bandhanānmocayati paramātmānaṃ ca khaḍgamaṣṭasahasrābhimantritaṃ kṛtvā vivaradevakulanagaradvāreṇa vā sthāpayet / kapāṭaṃ bhañjayitvā dvāramutpāṭayati / sakṛjjaptenātmarakṣā / kṣīrāhutibhiḥ striyo vaśā bhavanti / manasā dvimantrāṃ sthāpayati / sarvamudrāṃ stambhayati / sarvamantrāṃ cūrṇayati / asurakanyāṃ vaśīkaroti / sarvagandhābhihutābhiśatena kulastriyo vaśyā bhavanti / devanirmālyahomena devataṭikapravrajitā ca vaśyā bhavanti / hṛdaye hastaṃ datvā japet / sarvapāpapranāśanaṃ sarvasattvākarṣaṇaṃ ca / śirasi hastaṃ datvā japet / aṣṭaśatam / sarvasattvastambhanaṃ pāpapraṇāśanaṃ ca / bilvaṃ parijapya sarvasattvākarṣaṇaḥ / śikhāsādhane śuklapratipadamārabhya tāvajjaped yāvat sandhyā / tataḥ śikhāṃ aṣṭasahasrābhimantritāṃ kṛtvā bhikṣāmaṭet / brāhmaṇagṛheṣu / tadā bhikṣādāyikā na paśyati tadā siddho bhavati / prathamadivase ekabhikṣā / yāvadevaṃ saptāham / ekaviṃśatime divase 'puṇyavatasyāpi sidhyati / candragrahe kṣīraṃ parijapya pibenmahārasāyanaṃ bhavati / udakaculukamekaviṃśativārāṃ parijapya yasya gṛhasyābhimukhaṃ kṣipati divasāni sapta sa vaśo bhavati / udakaculukaṃ saptābhimantritaṃ kṛtvā yasya nāmnā pibati sa vaśo bhavati / dṛṣṭyā parijaptayā ekaviṃśativārāṃ yaṃ paśyati sa vaśo bhavati / gugguluhomena lakṣeṇa rājyaṃ labhati / utpalakumudapuṇḍarīkādibhiḥ nivedyamānairhūyamānairvā (Vaidya 554) yamicchati taṃ vaśamānayati / bhagnenāgniprākāraḥ udake śarkarābhirvā śikhābandhaḥ / svābhāvikamañjanaṃ gṛhītvā ekaviṃśatijaptenāñcayet / sarvajanapriyo bhavati / añjanaṃ tagaraṃ kuṣṭhaṃ vacā padmakeśaraṃ rocanā gajamadaśca aṣṭasasrābhimantritena samālabhet / sarveṣāṃ priyo bhavati / lavaṇamayiṃ pratikṛtiṃ kṛtvā pūrvakena vidhinā kiṅkurvāṇā bhavanti / navanītamayiṃ ca maṇiṃ kṛtvā caturbhiraśvatthapatraiḥ pratiṣṭhāpya tāvajjaped yāvadūṣmāyati / dantairaspṛśya graset / grasitamātre yaṃ cintayati tat sarvamutpadyati / kāmarūpī daśapuruṣabalo bhavati / aśītivarṣasahasrāṇi kṛtapuruścaraṇaḥ paurṇamāsyāṃ paṭasyāgrataḥ trirātroṣitaḥ sadhātuke caitye gandhapuṣpādibhiḥ pūjāṃ kṛtvā kuśamayaṃ khaḍgaṃ raśvarthapatre sthāpya muṣṭipradeśe gṛhṇīyāt / japed yāvat sphuritam / gṛhītvā vidyādharo bhavati / paṭasyāgrataḥ prātihārakapakṣe triḥkālasnāyī tricailaparivarttī trisandhyaṃ aṣṭasahasriko jāpaḥ / yāvat paurṇamāsīti / ante trirātroṣitaḥ saṅghāṭikāṃ sādhayet sarvagandhaiḥ pralipya aṣṭasahasraghṛtapradīpāṃ prajvālya paryaṅkopaviṣṭaḥ gandhairmaṇḍalakamṛpalipya tasyopari saṅghāṭiṃ pratiṣṭhāpya vāmahastenākramya tāvajjaped yāvadutpatati / saptatālamātre tiṣṭhati / anenaiva mantreṇa sarvabuddhabodhisattvebhyo namaskṛtvā grahītavyaḥ / gṛhītamātreṇa vidyādharo bhavati / sarvadevanāgayakṣagaruḍakinnaramahoragādayaḥ praṇāmaṃ kurvanti / paṭasyāgrataḥ vividhā baliṃ nivedya udārāṃ pūjāṃ kṛtvā padmapatre rocanāṃ sthāpya paryaṅkopaviṣṭastāvajjaped yāvat trividhā siddhiḥ / ūṣmāyamāne sarvasattvavaśīkaraṇaṃ varṣasahasraṃ jīvati / dhumāyamāne varṣakoṭīsahasrāṇi jīvati / yojanasahasraṃ gacchati / tāmevāgacchati / aśrāntaḥ sarvasiddhānāṃ manasāntardhīyate / manasāhāramutpādayati / atha jvalatiṃ uaditādityavarṇataḥ dviraṣṭavarṣaḥ ākuñcitakuñcitakuṇḍakeśaḥ kalpasthāyī anekavidyādharaśatasahasraparivāraḥ yatrecchati tatra gacchati / kṛtapuraścaraṇaḥ sragdāmacalanaṃ dīpaśikhāvardhanaṃ raśminiścaraṇaṃ paṭaprakampaśca / etāṃ dṛṣṭvā yaṃ sādhayati taṃ sidhyati / pāpakṣayaṃ ca bhavati / devanāgayakṣagandharvāsuragaruḍakinnaramahoragāṃ vaśīkartukāmaḥ paṭasyāgrataḥ khadirāṅgārairagniṃ prajvālya lavaṇatilasiddhārthakāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt trisandhyaṃ saptarātram / vaśyā bhavanti / udakabhasmasarṣapānyatamaṃ aṣṭasahasrābhimantritaṃ kṛtvā caturdiśaṃ kṣipet / maṇḍalabandhaḥ kṛto bhavati / kṣīrāhutīnāmaṣṭasahasraṃ juhuyāt / vyādhinā pramucyate / annārthī annaṃ juhuyāt / parvataśikharamāruhya bhikṣāhāraḥ lakṣatrayaṃ japet / ante trirātroṣitaḥ aśvatthakāṣṭhairagniṃ prajvālya tilānāṃ dadhimadhughṛtāktānāṃ kṛtsnāṃ rātriṃ juhuyāt / rājā bhavati / tilaghṛtahomena sarvārthā sidhyanti madhuṃ juhuyāt / sarvajanapriyo bhavati / ghṛtaṃ juhuyāt / tejasvī bhavati kṣīraṃ juhuyāt / śāntirbhavati / dadhiṃ juhuyāt / puṣṭirbhavati / sindu vārakāṣṭhairagniṃ prajvālya sarvapākasyāgraṃ juhuyāt / yathāsiddhamannamakṣaya bhavati / yamicchati paṭṭabandhaṃ labhati / nimbapuṣpāṇāṃ lakṣa juhuyāt sarvajanapriyo bhavati / akṣataśālitandulānāṃ lakṣa juhuyāt grāmaṃ labhati / aśokakāṣṭhairagniṃ prajvālya śatasahasraṃ juhuyāt / ekapradeśe rājyaṃ labhate / paṭasyāgrataḥ agarudhūpaṃ dahatā lakṣamekaṃ japet / tatastasya rājagṛhaṃ svādhīnaṃ bhavati / bhikṣāhāro haviṣyāhāro vā ekūnapañcāśalakṣāṇi (Vaidya 555) japet / pṛthivīrājyaṃ labhate / kṣīrayāvakāhāro bhūtvā aṣṭa lakṣaṃ japet / śvetasarṣapāṇāṃ lakṣaṃ nivedayet / sāmantarājyaṃ labhati / dūrvāpravālānāṃ śatasahasraṃ juhuyāt / dīrghāyurbhavati / āmrapatrāṇāṃ kṣīrāktānāṃ śatasahasraṃ juhuyāt / sarvavyādhibhyo mucyate / sarvavrīhimekastha kṛtvā śatasahasraṃ juhuyāt / sarvavrīhayaḥ akṣayā bhavanti / madhūkakāṣṭhānā śatasahasraṃ juhuyāt / arthamutpadya(te) / manaḥśilā haritālaṃ daṃśarocanā samīkṛtya paṭasyāgrataḥ aṣṭasahāsrābhimantritaṃ kṛtvā bodhivṛkṣakāṣṭhapatrai sthāpya japet / siddho bhavati / yasya striyā puruṣasya vā dīyate / sa vaśyo bhavati / ghṛtāhutīnāṃ śatasahasraṃ juhuyāt / grāmatrayaṃ labhate / koṭiṃ japet / śataparivāraḥ vidyādharo bhavati / lakṣamekaṃ japet / mṛṣṭānnapāna mayācitaṃ labhate / saptadvīpādhipo vaśamāgacchati / arkasamidhānāṃ lakṣa juhuyāt / paṭṭabandho bhavati / apāmārjanenākṣirogamapanayati / jvaritasya kuśairapāmārjanam / kanyākartṛtasūtrakaṃ śatajaptaṃ badhnīyāt / subhaga bhavati / añjanaṃ sādhayitukāmaḥ sauvīrāñjanaṃ palaṃ gṛhya agninā sa gandhaṃ kṛtvā añjanāparikarma śodhayitvā candragrahe udakaṃ praviśya tāvajjaped yāvat kūṣmāṇḍo bhavati / tatkṣaṇāt sphuṭati / sphuṭita mātreṇāsya varṇasya tejasvī bhavati / kuṇḍalamakuṭadharaḥ sarvavidyādharāṇāṃ avadhyaḥ apratihatagatiḥ saparivāraḥ utpatati / pañcavarṣasahasrāṇi jīvati / padmānāmutpalānāṃ vā lakṣaṃ juhuyāt / suvarṇasahasraṃ labhati / palāśasamidhānāṃ śatasahasraṃ juhuyāt / suvarṇasahasraṃ labhate / trirātroṣita kṣīrayāvakāhāraḥ sādhayet / manaḥśilāṃ palamekaṃ gṛhya saptāśvatthapatrāṇāṃ upari sthāpya tāvajjapet yāvat prajva(la) ti / kāyaṃ vidārayitvā prakṣipet / tatkṣaṇādeva sa udgacchati / sa vidyādharo bhavati / sarvadevanāgayakṣāpratihatadivyavimalaśrotramanojavaḥ uditādityavarṇaḥ sarvavidyādharabahumataḥ divyagatiḥ vidyādharaḥ śataparivāraḥ / paṭasyāgrataḥ gandhapuṣpai udārāṃ pūjāṃ kṛtvā kṣīrayāvakāhāraḥ śucivastranīvasanaḥ yaṃ yaṃ prārthayate taṃ labhante / candragrahe bodhivṛkṣasyādhastāt gandhapuṣpadhūpaiśca pūjāṃ kṛtvā manaḥśilāṃ rocanāṃ ekaviṃśativārāṃ parijapya śirasyopari mārjayet / lalāṭe tilakaṃ kuryāt / rājakulaṃ praviśet / rājavallabho bhavati / padmabījānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / yasya nāmaṃ grahāya sa vaśo bhavati / brahmacārī jitendriyaḥ aguruturuṣkahomaṃ kuryāt / pūrṇamāsyāṃ caturbhiḥ kalaśairudakaparipūrṇairaṣṭasahasrābhimantritai rājānaṃ rājamātraṃ vā snāpayet / śrīmāṃ bhavati / asādhyamānāyāḥ kṣīrasamidbhiragniṃ prajvālya vidyānāṃ dadhimadhughṛtānāṃ śatasahasraṃ juhuyāt / raktotpalanīloptalānāṃ vā jātīpuṣpairvā homaḥ / paṭasyāgrataḥ kṣīrayāvakāhāraḥ vardhamānāḥ pūjā kāryā / bhikṣavo bhojayitavyā / anena karmaṇā asādhyamānāpi sidhyati / arthakāmaḥ apāmārgasamidhābhirhomaṃ dhanaṃ labhate / ghṛtahomena śāntikapauṣṭikam / dadhimadhughṛtāktaiḥ padmaiḥ ghṛtagugguluhomo vā a(ṣṭa)sahasram / evaṃ sarvārthāḥ sidhyanti / kṛṣṇavrīhi yasyoddiśya parijapya hūyate sa vaśyo bhavati / apāmārgasamidhābhirvaśīkaraṇam / paṭasyāgrataḥ bilvakāṣṭhairagniṃ prajvālya agarusamidhānāṃ śatasahasraṃ juhuyāt / sarvārthāṃ dadāti / sadhātuke caitye daśasahasrāṇi juhuyāt / rājyaṃ labhati / padmalakṣahomena mahābhogo bhavati / sarveṣāṃ homānāṃ (Vaidya 556) gandhapuṣpadhūpanaiḥ pūjāṃ kṛtvā homamārabhet / bilvasamidhānāmaṣṭaśatenāgniṃ prajvālya dadhimadhughṛtāktānāṃ bilvasamidhānāmaṣṭasahasraṃ juhuyāt / yamicchati sa vaśo bhavati / kṣīrakāṣṭhairagniṃ prajvālya agarusamidhānāṃ śatasahasraṃ juhuyāt / sarvārthāṃ dadāti / sadhātuke caitye gandhapuṣpadhūpaiḥ pūjāṃ kṛtvā prāgutthitaḥ śucirbhūtvā agniṃ prajvālya nāgakesarapriyaṅgu aṣṭasahasraṃ juhuyāt / māsābhyantareṇa dravyaṃ labhati / vaikaṅkatasamidhānāṃ dadhimadhughṛtāktānāṃ palāśakāṣṭhairagniṃ prajvālya juhuyāt / suvarṇasahasraṃ labhati / udumbarakāṣṭhairagniṃ prajvālya vāṣakasamidhānāṃ dadhimadhughṛtāktānāṃ śatasahasraṃ juhuyāt / śatasahasrābhimantritaṃ kṛtvā haste baddhvā yuddhe 'parājito bhavati / śirasi baddhenādṛśyo bhavati / kṛṣṇapañcamyāṃ nadīṃ gatvā śvetapuṣpāṇāṃ aṣṭasahasraṃ pravāhayet / yāvadaṣṭāśītidīnārasahasraṃ labhate / kundurukaścāpyeṣa karmaḥ / bilvaścāpyeṣa karma / bhogāṃśca dadāti / kṛṣṇapañcamyāṃ paṭasyāgrataḥ ahorātroṣitena śuklanantake gorocanāṃ sthāpya tāvajjaped yāvat trividhā siddhiḥ / pādapracārike saptavarṣasahasrāṇi jīvati / jvalite kalpasthāyī bhavati / sarvarogacikitsanam / mṛttikayā bandhanamokṣaṇaṃ maṇḍalabandhaḥ / padmānāṃ paṭasyāgrataḥ aṣṭasahasraṃ juhuyāt trisandhyaṃ divasāni sapta / nidhānaṃ paśyati / paṭasyāgrataḥ dadhimadhughṛtāktānāṃ śatapuṣpāṇāṃ śatasahasraṃ juhuyāt / viṣayaṃ labhati / ghṛtāhutīnāṃ śatasahasraṃ juhuyāt / pañcagrāmāṃ labhati / arkapuṣpāṇāṃ aṣṭasahasraṃ juhuyāt / rūpakasahasraṃ labhati / japyamānasya sarvaṃ prayacchati / varjayitvā kāmopasaṃhitam / kṛṣṇacaturdaśyā rātroṣitaḥ rātrau āryamañjuśriyasyāgrataḥ nirmālya dadhimadhughṛtāktānāṃ daśasahasrāṇi juhuyāt / mahatīṃ śriyaṃ labhate / bodhivṛkṣasyādhastād bodhivṛkṣasamidhānāmaṣṭasahasraṃ juhuyāt / rūpakasahasraṃ labhate / jātīpuṣpāṇāmaṣṭasahasraṃ juhuyāt trisandhyaṃ saptarātram / suvarṇasahasraṃ labhate / ete karma trirātroṣitena bodhivṛkṣasyādhastāt kṣīrasamidbhi agniṃ prajvālya guggulugulikānāṃ karpāsāsthipramāṇānāṃ aṣṭasahasraṃ juhuyāt / dīnārasahasraṃ labhati / akṣirogajvaragulmaśirogṛdhrasīnāṃ parijapya dātavyam / vṛkavyāghramahiṣadvīpahastirikṣacorasarpapiśācabhūtabrahmarākṣasānāṃ jalacarāṇāṃ sarvabhayopadravebhyaḥ anenaiva rakṣā karttavyā / padmasaraṃ gatvā padmānāṃ lakṣaṃ nivedayet / sāmānyarājyaṃ labhati / kṛtapuraścaraṇaḥ manaḥśilāṃ gṛhya mānuṣakṣīreṇa pīṣayitvā sahasrasampātāhutiṃ kṛtvā poṣadhikaḥ pañcagulikāṃ kṛtvā āgarumaye samudgake prakṣipya śvetasiddhārthakasahitānāṃ candragrahe sūryagrahe vā balividhānaṃ kṛtvā paṭasyāgrataḥ samudgake sthāpya tāvajjapet yāvat sarṣapā ciṭiciṭāyanti / tadā sarvasattvavaśīkaraṇaṃ karoti / yadi dhūmāyati sarvāntardhānikānāṃ rājā bhavati / anantakalpaṃ jīvati / atha prajvalati, tadā devakumāraḥ uditādityasamaprabhaḥ mahākalpasthāyī vidyādhararājā bhavati / rocanaharitālādīni etenaiva vidhānena sādhayitavyāni / sarveṣāṃ trividhā siddhiḥ / śāntiṃ kartukāmena yājñikaiḥ samidbhiragniṃ prajvālya paramānnamaṣṭasahasraṃ juhuyāt trirātram / śāntirbhavati / ātmanaḥ parasya vā saptarātreṇa grāmasya nagarasyānāvṛṣṭau trimadhuraṃ juhuyāt / śaṅkhadhvajādīni abhimantrya karmaṃ kṣapayati / saptāhena pañcānantaryāṇi kṣapayati / sarvakarmasamarthaśca bhavati / vidyābandhaḥ sūtrakeṇaikaviṃśatijaptena granthiḥ kartavyaḥ / sarṣapairmaṇḍalabandhaḥ / candragrahe sūryagrahe (Vaidya 557) vā candanena maṇḍalakamupalipya ghṛtamadhu āmalakīrasaṃ samabhāgāni tāmrabhājane sthāpya paryaṅkaṃ baddhvā tāvajjaped yāvadūṣmāyati / taṃ pītvā śrutidharo bhavati / poṣadhiko vikāle udakaculakaṃ saptavārāṃ parijapya pātavyam / yaṃ cintayitvā karoti svapnāntare kathayati / śvetavacāṃ saptavārāṃ parijapya mukhe dantāntare prakṣipya yaṃ yācati taṃ labhate / uttaravādī bhavati / yaṃ yameva bhāvaṃ manasi kṛtvā japati taṃ tathāgatasya purataḥ puṣpagandhādīn dattvā diśābaliṃ ca caturdiśaṃ kṣipet / tataḥ kuśaviṇḍakopaviṣṭaḥ aṣṭasahasraṃ japet / sarvāśāṃ paripūrayati / valmīkamṛttikayā siṃhaṃ kṛtvā gorocanayā samālabhya paṭasyāgrataḥ kṛtapuraścaraṇaḥ piṇḍakāṃ kṛtvā sthāpya lakṣatrayaṃ japet / tataścalati / calitamātre casiddho bhavati / tatkṣaṇādeva mantraṃ japatā siṃhamabhiruhyatavyam / ākuñcitakuṇḍalakeśaḥ dviraṣṭavarṣākṛti ātmaṣoḍaśamaḥ utpatati / sarvavidyādharāṇāṃ āgamya brahmāyuṣyaḥ mṛtaśca deveṣūpapadyate / dṛṣṭvā śrutvā parasainyaṃ stambhayati / sarvavrīhigandhodakakalaśaṃ paripūrṇaṃ kalaśaṃ āmrapallavamukhapracchāditaṃ kṛtvā aṣṭasahasrābhimantritena vināyakaṃ snāpaya / kṣipraṃ muñcati / gurviṇīṃ snāpayet / sukhena prasūyati / bālakaṃ snāpayet / sarvagrahairvimukto bhavati / anenābhiṣekeṇa yā parimuktā bhavati / sādhanasamaśca bhavati / mahāsāmantavaśīkaraṇe paṭasyāgrataḥ arkasamidhānāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt saptarātraṃ trisandhyam / saparivāro vaśībhavati / rājakanyāyai priyaṅgukusumānāṃ aṣṭasahasraṃ juhuyāt saptāhā yasya dīyate / piṇyākāṣṭasahasraṃ juhuyāt trisandhyaṃ saptarātram / purasthaṃ vaśamānayati / kṛtapuraścaraṇaḥ sadhātuke caitye lakṣaṃ japte bhikṣāhāraḥ / tataḥ kṛṣṇacaturdaśyāṃ ekarātroṣitaḥ paṭasya yathāvibhavataḥ pūjāṃ kṛtvā kṛṣṇatilānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / tataḥ prabhāte grāmaṃ labhate / dvādaśa / asiddhe karmāṇi sahasrapiṇḍaṃ grāmaṃ labhate / kṛtapuraścaraṇaḥ nadītaṭe paścābhimukhaṃ paṭaṃ pratiṣṭhāpya udakasaktavāhāraḥ yathāvibhavataḥ pūjāṃ kṛtvā ghṛtapradīpāṃ ekaviṃśatipradīpāṃ prajvālya bahiḥ sārvabhūtikāḥ baliṃ nivedya paryaṅkopaviṣṭaḥ tāvajjaped yāvadaruṇo devaputra āgacchati / taṃ varaṃ dadāti / vaṭavṛkṣasyādhastād bhikṣāhāro māsatrayaṃ japet / tataḥ kṛṣṇacaturdaśyāṃ gocarmamātraṃ sthaṇḍilakamupalipya sarvarasikaṃ baliṃ nivedyam / bahiḥ sarvabhūtikaṃ baliṃ dattvā tataḥ kuśaviṇḍakopaviṣṭaḥ nirdhūmāṅgāreṣu guggulugulikānāṃ badarāsthipramāṇānāṃ aṣṭasahasraṃ juhuyāt / tataḥ paṭavāsinī yakṣiṇī āgacchati / tasyā gandhodakenārgho deyaḥ / sā bravīti kiṃ karomīti mātā bhaginī sakhī eṣāmekatamaṃ grāhyam / rasarasāyanaṃ dadāti / taṃ bhakṣayitvā kalpāyurbhavati / yakṣabalo bhavati / kṛtapuraścaraṇaḥ sadhātuke caitye yathāvibhavataḥ pūjāṃ kṛtvā triḥkālasnāyī tṛsandhyaṃ ṣaṇmāsāṃ aparimito jāpaḥ / bhikṣāhāraḥ kṣīrayāvakāhāro vā / tataḥ sādhanaṃ samārabhe / kṛṣṇapakṣe puṣyanakṣatre karavīrikāṃ manaḥśilāṃ vīrakrayakrītāṃ gṛhya pañcagavyena saṃśodhya brāhmaṇakanyāṃ vāmoṣadhaṃ dattvā snānālaṅkṛtāṃ kṛtvā pūrvābhimukhe praviśya tithikaraṇamuhūrtena pīṣayet / anāmikāṅgulyā viṣamāṃ badarāsthipramāṇāṃ gulikāṃ kṛtvā aśvatthasamudgake prakṣipya paṭasyāgrataḥ sahasrasampātābhihutaṃ kṛtvā saptarātroṣitaṃ ca ante śuklapakṣe udārāṃ pūjāṃ kṛtvā udāratarīṃ baliṃ (Vaidya 558) nivedya gandhapuṣpadhūpārcitaṃ samudgakaṃ kṛtvā caturbhiraśvatthapatrai sthāpya tribhirācchādya hastenāvaṣṭabhya sarvabuddhabodhisattvānāṃ namaskāraṃ kṛtvā kuśaviṇḍakopaviṣṭaḥ tāvajjaped yāvad rasarasāyanādīni dravyāni dadanti / punarapi nirgacchati / ardhaṃ ratna trayopayogāya kāryam / atha tatraiva tiṣṭhati / na vaiṣṇavacakrabhayaṃ bhavati / bhagavantaṃ maitreyaṃ paśyati / praṇidhiṃ kṛtvā praveṣṭavyam / sarvavāraṇam / śucisthāne pāṃsugṛhaṃ sarṣapasyopari kṣipet / sarvavāraṇaṃ kṛtaṃ bhavati / atiyātimicchati / vaktavyaṃ gacchasveti / vastrakarṇake mṛṇmayīṃ mudrāṃ kṛtvā aṣṭasahasrābhimantrya daṣṭakopari sthāpayitvā ākarṣayet / mṛtako 'pyuttiṣṭhati / dravyāṇāṃ ca manaḥśilādīnāṃ khaḍgacakramusuṇḍyādīnāṃ pañcagavyena śodhayitvā sahasrasampātāhutiṃ kṛtvā anyatamaṃ dravyaṃ gṛhya pūrṇamāsyāṃ sādhanamaṇḍalaṃ likhya vastropari dravyaṃ sthāpya paryaṅkopaviṣṭaḥ tāvajjaped yāvat siddhirbhavati / phalake yamicchati dravyaṃ tasya tasya nāmaṃ likhya aṣṭasahasrābhimantritaṃ kṛtvā yatra nāgastiṣṭhati tatra hrade kṣeptavyā / tasya nāgaḥ sarvaṃ sampādayati / saptāhena niyataṃ vastuṃ sampādayati / kūpe hrade vābhilaṣitavyaṃ nāmaṃ likhya dravyādīnāṃ phalake tathaiva hrade kṣeptavyam / tataḥ puruṣa udake nimajjayitavyam / sa tasmiṃ mahāntaṃ śabdaṃ śṛṇoti / amukasmin pradeśe dravyādikaṃ tiṣṭhati / tato grahetavyam / nadīsantārakādau daśaṣu ca sabhāyāṃ rājakule vā vivāde vā smartavyam / sarvatrāparājito bhavati / yamicchati vaśaṃ kartum tasya mukhe āryamañjuśriyaṃ dhyātvā kiñcit sambhāṣaṇaṃ kuryāt / acirād vaśo bhavati / udakaṃ bhājane kṛtvā āryamañjuśriyaṃ dhyāyīta / tena pānīyenāṣṭasahasrābhimantritena daṣṭaṃ sañcintayet / nirviṣo bhavati / tatroktena vidhānena maṇḍalaṃ praviṣṭa sampūrṇasya vṛṣasya apatitagomayaṃ gṛhya haviṣyāhāraḥ samaunī maṇḍalaṃ kṛtvā tāvajjapet paurṇamāsyāṃ ārabhya yāvat tṛtīyamapi lakṣaṃ japet / brahmacārī ṣaṇmāsāṃ vratametaccaret / māsenātra siddhiḥ / ṣaḍbhirmāsaiḥ kṛṣṇaṃ jagat pratyakṣaṃ bhavati / śarīreṇāpi parāṃ siddhimavāpnoti / samāsena sarvamantraṃ sādhayati //

mahākalparājāt āryamañjuśrīmūlakalpāt (pañcapañcāśattamo) hemasādhanapaṭalaḥ visaraḥ parisaraḥ parisamāptaḥ //

parisamāptaṃ ca yathālavdhamāryamañjuśriyasya kalpamiti //

svasti śrīrājamaṅgalakāvasthitena mārgaśīrṣaśuklā + + + padānakṣatre siṃhasthe 'pi gurau mañjuśrīkalpaṃ samāptamiti / śrīmūlaghoṣavihārādhipatinā śrībo + + + madhyadeśād vinirgatena paṇḍitaravicandreṇa likhitamiti / + + // śubhaṃ bhūyāt //