This file is an html transformation of sa_mAtRceTa-zatapaJcAzatka.xml with a rudimentary header. For a more extensive header please refer to the source file.
Data entry: Jens-Uwe Hartmann
Contribution: Jens-Uwe Hartmann
Date of this version: 2020-07-31
Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen
This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.
Interpretive markup: none
This file has been created by mass conversion of GRETIL's Sanskrit corpus from matpra_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:
            	 Matrceta: Prasadapratibhodhava (= Satapancasatka)
            
            
Data input by Jens-Uwe Hartmann (August 2002),
            
based on the edition of D. R. Shackleton Bailey,
            
The Śatapañcāśatka of Mātṛceṭa, Cambridge 1951.
            	
Prasādapratibhodhava (= Śatapañcāśatka) of Mātṛceṭa
            sarvadā sarvathā sarve yasya doṣā na santi ha |
            sarve sarvābhisāreṇa yatra cāvasthitā guṇāḥ || 1
            
            tam eva śaraṇaṃ gantuṃ taṃ stotuṃ tam upāsitum |
            tasyaiva śāsane sthātuṃ nyāyyaṃ yady asti cetanā || 2
            
            savāsanāś ca te doṣā na santy ekasya tāyinaḥ |
            sarve sarvavidaḥ santi guṇās te cānapāyinaḥ || 3
            
            na hi pratiniviṣṭo 'pi manovākkāyakarmasu |
            saha dharmeṇa labhate kaś cid bhagavato 'ntaram || 4
            
            so 'haṃ prāpya manuṣyatvaṃ sasaddharmamahotsavam |
            mahārṇavayugacchidrakūrmagrīvārpaṇopamam || 5
            
            anityatāvyanusṛtāṃ karmacchidrasasaṃśayām |
            āttasārāṃ kariṣyāmi kathaṃ nemāṃ sarasvatīm || 6
            
            ity asaṃkhyeyaviṣayān avetyāpi guṇān muneḥ |
            tadekadeśapraṇayaḥ kriyate svārthagauravāt || 7
            
            svayaṃbhuve namas te 'stu prabhūtādbhutakarmaṇe |
            yasya saṃkhyāprabhāvābhyāṃ na guṇeṣv asti niścayaḥ || 8
            
            iyanta iti nāsty anta īdṛśā iti kā kathā |
            puṇyā ity eva tu guṇān prati te mukharā vayam || 9
            
            viṣahyam aviṣahyaṃ vety avadhūya vicāraṇām |
            svayam abhyupapannaṃ te nirākrandam idaṃ jagat || 10
            
            avyāpāritasādhus tvaṃ tvam akāraṇavatsalaḥ |
            asaṃstutasakhaś ca tvam anavaskṛtabāndhavaḥ || 11
            
            svamāṃsāny api dattāni vastuṣv anyeṣu kā kathā |
            prāṇair api tvayā sādho mānitaḥ praṇayī janaḥ || 12
            
            svaiḥ śarīraiḥ śarīrāṇi prāṇaiḥ prāṇāḥ śarīriṇām |
            jighāṃsubhir upāttānāṃ krītāni śataśas tvayā || 13
            
            na durgatibhayān neṣṭām abhiprārthayatā gatim |
            kevalāśayaśuddhyaiva śīlaṃ sātmīkṛtaṃ tvayā || 14
            
            jihmānāṃ nityavikṣepād ṛjūnāṃ nityasevanāt |
            karmaṇāṃ pariśudhānāṃ tvam ekāyanatāṃ gataḥ || 15
            
            pīḍyamānena bahuśas tvayā kalyāṇacetasā |
            kleśeṣu vivṛtaṃ tejo janaḥ kliṣṭo 'nukampitaḥ || 16
            
            parārthe tyajataḥ prāṇān yā prītir abhavat tava |
            na sā naṣṭopalabdheṣu prāṇeṣu prāṇināṃ bhavet || 17
            
            yad rujānirapekṣasya cchidyamānasya te 'sakṛt |
            vadhakeṣv api sattveṣv kāruṇyam abhavat prabho || 18
            
            samyaksaṃbodhibījasya cittaratnasya tasya te |
            tvam eva vīra sārajño dūre tasyetaro janaḥ || 19
            
            nākṛtvā duṣkaraṃ karma durlabham labhyate padam |
            ity ātmanirapekṣeṇa vīryaṃ saṃvardhitaṃ tvayā || 20
            
            viśeṣotkarṣaniyamo na kadā cid abhūt tava |
            atas tvayi viśeṣāṇāṃ chinnas taratamakramaḥ || 21
            
            susukheṣv api saṅgo 'bhūt saphaleṣu samādhiṣu |
            na te nityānubaddhasya mahākaruṇayā hṛdi || 22
            
            tvādṛśān pīḍayaty eva nānugṛhṇāti tat sukham |
            praṇītam api sadvṛtta yad asādhāraṇaṃ paraiḥ || 23
            
            vimiśrāt sāram ādattaṃ sarvaṃ pītam akalmaṣam |
            tvayā sūktaṃ duruktaṃ tu viṣavat parivarjitam || 24
            
            krīṇatā ratnasārajña prāṇair api subhāṣitam |
            parākrāntaṃ tvayā bodhau tāsu tāsūpapattiṣu || 25
            
            iti tribhir asaṃkhyeyair evam udyacchatā tvayā |
            vyavasāyadvitīyena prāptaṃ padam anuttaram || 26
            
            akṛtverṣyāṃ viśiṣṭeṣu hīnān anavamatya ca |
            agatvā sadṛśaiḥ spardhāṃ tvaṃ loke śreṣṭhatāṃ gataḥ || 27
            
            hetuṣv abhiniveśo 'bhūd guṇānāṃ na phaleṣu te |
            tena samyakpratipadā tvayi niṣṭhāṃ guṇā gatāḥ || 28
            
            tathātmā pracayaṃ nītas tvayā sucaritair yathā |
            puṇyāyatanatāṃ prāptāny api pādarajāṃsi te || 29
            
            karśayitvoddhṛtā doṣā vardhayitvā viśodhitāḥ |
            guṇās tena sunītena parāṃ siddhiṃ tvam adhyagāḥ || 30
            
            tathā sarvābhisāreṇa doṣeṣu prahṛtaṃ tvayā |
            yathaiṣām ātmasaṃtāne vāsanāpi na śeṣitā || 31
            
            tathā saṃbhṛtya saṃbhṛtya tvayātmany āhitā guṇāḥ |
            pratirūpakam apy eṣāṃ yathā nānyatra dṛśyate || 32
            
            upaghātāvaraṇavan mitakālaṃ pradeśi ca |
            sulabhātiśayaṃ sarvam upamāvastu laukikam || 33
            
            advaṃdvinām agamyānāṃ dhruvāṇām anivartinām |
            anuttarāṇāṃ kā tarhi guṇānām upamāstu te || 34
            
            goṣpadottānatāṃ yāti gāmbhīryaṃ lavaṇāmbhasaḥ |
            yadā te buddhigāmbhīryam agādhāpāram īkṣate || 35
            
            śirīṣapakṣmāgralaghu sthairyaṃ bhavati pārthivam |
            akampye sarvadharmāṇāṃ tvatsthairye 'bhimukhīkṛte || 36
            
            ajñānatimiraghnasya jñānālokasya te mune |
            na ravir viṣaye bhūmiṃ khādyotīm api vindati || 37
            
            malinatvam ivāyānti śaraccandrāmbarāmbhasām |
            tava vāgbuddhiceṣṭānāṃ śuddhiṃ prati viśuddhayaḥ || 38
            
            anena sarvaṃ vyākhyātaṃ yat kiṃ cit sādhu laukikam |
            dūre hi buddhadharmāṇāṃ lokadharmās tapasvinaḥ || 39
            
            yasyaiva dharmaratnasya prāptyā prāptas tvam agratām |
            tenaiva kevalaṃ sādho sāmyaṃ te tasya ca tvayā || 40
            
            ātmecchācchalamātraṃ tu sāmānyopāṃśu kiṃ cana |
            yatropakṣipya kathyeta sā vaktur atilolatā || 41
            
            pratanv iva hi paśyāmi dharmatām anucintayan |
            sarvaṃ cāvarjitaṃ māravijayaṃ prati te jagat || 42
            
            mahato 'pi hi saṃrambhāt pratihantuṃ samudyataḥ |
            kṣamāyā nātibhāro 'sti pātrasthāyā viśeṣataḥ || 43
            
            yat tu mārajayānvakṣaṃ sumahat kleśavaiśasam |
            tasyām eva kṛtaṃ rātrau tad eva paramādbhutam || 44
            
            tamovidhamane bhānor yaḥ sahasrāṃśumālinaḥ |
            vīra vismayam āgacchet sa tīrthyavijaye tava || 45
            
            sarāgo vītarāgeṇa jitaroṣeṇa roṣaṇaḥ |
            mūḍho vigatamohena tribhir nityaṃ jitās trayaḥ || 46
            
            praśaṃsasi ca saddharmān asaddharmān vigarhasi |
            anurodhavirodhau ca na staḥ sadasatos tava || 47
            
            naivārhatsu na tīrthyeṣu pratighānunayaṃ prati |
            yasya te cetaso 'nyatvaṃ tasya te kā stutir bhavet || 48
            
            guṇeṣv api na saṅgo 'bhūt tṛṣṇā na guṇavatsv api |
            aho te suprasannasya sattvasya pariśuddhatā || 49
            
            indriyāṇāṃ prasādena nityakālānapāyinā |
            mano nityaprasannaṃ te pratyakṣam iva dṛśyate || 50
            
            ā bālebhyaḥ prasiddhās te matismṛtiviśuddhayaḥ |
            gamitā bhāvapiśunaiḥ suvyāhṛtasuceṣṭitaiḥ || 51
            
            upaśāntaṃ ca kāntaṃ ca dīptam apratighāti ca |
            nibhṛtaṃ corjitaṃ cedaṃ rūpaṃ kam iva nākṣipet || 52
            
            yenāpi śataśo dṛṣṭaṃ yo 'pi tatpūrvam īkṣate |
            rūpaṃ prīṇāti te cakṣuḥ samaṃ tad ubhayor api || 53
            
            asecanakabhāvād dhi saumyabhāvāc ca te vapuḥ |
            darśane darśane prītiṃ vidadhāti navāṃ navām || 54
            
            adhiṣṭhānaguṇair gātram adhiṣṭhātṛguṇair guṇāḥ |
            parayā saṃpadopetās tavānyonyānurūpayā || 55
            
            kvānyatra suniviṣṭāḥ syur ime tāthāgatā guṇāḥ |
            ṛte rūpāt tavaivāsmāl lakṣaṇavyañjanojjvalāt || 56
            
            dhanyam asmīti te rūpaṃ vadatīvāśritān guṇān |
            sunikṣiptā vayam iti pratyāhur iva tad guṇāḥ || 57
            
            sarvam evāviśeṣeṇa kleśair baddham idaṃ jagat |
            tvaṃ jagatkleśamokṣārthaṃ baddhaḥ karuṇayā ciram || 58
            
            kaṃ nu prathamato vande tvāṃ mahākaruṇām uta |
            yayaivam api doṣajñas tvaṃ saṃsāre dhṛtaś ciram || 59
            
            vivekasukhasātmyasya yad ākīrṇasya te gatāḥ |
            kālā labdhaprasarayā tat te karuṇayā kṛtam || 60
            
            śāntād araṇyād grāmāntaṃ tvaṃ hi nāga iva hradāt |
            vineyārthaṃ karuṇayā vidyayevāvakṛṣyase || 61
            
            paramopaśamastho 'pi karuṇāparavattayā |
            kāritas tvaṃ padanyāsaṃ kuśīlavakalāsv api || 62
            
            ṛddhir yā siṃhanādā ye svaguṇodbhāvanāś ca yāḥ |
            vāntecchopavicārasya kāruṇyanikaṣaḥ sa te || 63
            
            parārthaikāntakalyāṇī kāmaṃ svāśrayaniṣṭhurā |
            tvayy eva kevalaṃ nātha karuṇākaruṇābhavat || 64
            
            tathā hi kṛtvā śatadhā dhīrā balim iva kva cit |
            pareṣām arthasiddhyarthaṃ tvāṃ vikṣiptavatī diśaḥ || 65
            
            tvadicchayaiva tu vyaktam anukūlā pravartate |
            tathā hi bādhamānāpi tvāṃ satī nāparādhyate || 66
            
            supadāni mahārthāni tathyāni madhurāṇi ca |
            gūḍhottānobhayārthāni samāsavyāsavanti ca || 67
            
            kasya na syād upaśrutya vākyāny evaṃvidhāni te |
            tvayi pratihatasyāpi sarvajña iti niścayaḥ || 68
            
            prāyeṇa madhuraṃ sarvam agatyā kiṃ cid anyathā |
            vākyaṃ tavārthasiddhyā tu sarvam eva subhāṣitam || 69
            
            yac chlakṣṇaṃ yac ca paruṣaṃ yad vā tadubhayānvitam |
            sarvam evaikarasatāṃ vimarde yāti te vacaḥ || 70
            
            aho supariśuddhānāṃ karmaṇāṃ naipuṇaṃ param |
            yair idaṃ vākyaratnānām īdṛśaṃ bhājanaṃ kṛtam || 71
            
            asmād dhi netrasubhagād idaṃ śrutimanoharam |
            mukhāt kṣarati te vākyaṃ candrād dravam ivāmṛtam || 72
            
            rāgareṇuṃ praśamayad vākyaṃ te jaladāyate |
            vainateyāyate dveṣabhujaṅgoddharaṇaṃ prati || 73
            
            divākarāyate bhūyo 'py ajñānatimiraṃ nudat |
            śakrāyudhāyate mānagirīn abhividārayat || 74
            
            dṛṣṭārthatvād avitathaṃ niṣkleśatvād anākulam |
            gamakaṃ suprayuktatvāt trikalyāṇaṃ hi te vacaḥ || 75
            
            manāṃsi tāvac chrotṝṇāṃ haranty ādau vacāṃsi te |
            tato vimṛśyamānāni rajāṃsi ca tamāṃsi ca || 76
            
            āśvāsanaṃ vyasanināṃ trāsanaṃ ca pramādinām |
            saṃvejanaṃ ca sukhināṃ yogavāhi vacas tava || 77
            
            viduṣāṃ prītijananaṃ madhyānāṃ buddhivardhanam |
            timiraghnaṃ ca mandānāṃ sārvajanyam idaṃ vacaḥ || 78
            
            apakarṣati dṛṣṭibhyo nirvāṇam upakarṣati |
            doṣān niṣkarṣati guṇān vākyaṃ te 'bhipravarṣati || 79
            
            sarvatrāvyāhatā buddhiḥ sarvatropasthitā smṛtiḥ |
            avandhyaṃ tena sarvatra sarvaṃ vyākaraṇaṃ tava || 80
            
            yan nādeśe na cākāle naivāpātre pravartase |
            vīryaṃ samyag ivārabdhaṃ tenāmoghaṃ vacas tava || 81
            
            ekāyanaṃ sukhopāyaṃ svanubandhi niratyayam |
            ādimadhyāntakalyāṇaṃ tava nānyasya śāsanam || 82
            
            evam ekāntakāntaṃ te dṛṣṭirāgeṇa bāliśāḥ |
            mataṃ yadi vigarhanti nāsti dṛṣṭisamo ripuḥ || 83
            
            anvabhuṅkthā yad asyārthe jagato vyasanaṃ bahu |
            tat saṃsmṛtya virūpe 'pi stheyaṃ te śāsane bhavet || 84
            
            prāg eva hitakartuś ca hitavaktuś ca śāsanam |
            kathaṃ na nāma kāryaṃ syād ādīptaśirasāpi te || 85
            
            bhujiṣyatā bodhisukhaṃ tvadguṇāpacitiḥ śamaḥ |
            prāpyate tvanmatāt sarvam idaṃ bhadracatuṣṭayam || 86
            
            trāsanaṃ sarvatīrthyānāṃ namucer upatāpanam |
            āśvāsanaṃ nṛdevānāṃ tavedaṃ vīra śāsanam || 87
            
            traidhātukamahābhaumam asaṅgam anavagraham |
            śāsanena tavākrāntam antakasyāpi śāsanam || 88
            
            tvacchāsananayajño hi tiṣṭhet kalpam apīcchayā |
            prayāti tatra tu svairī yatra mṛtyor agocaraḥ || 89
            
            āgamasyārthacintāyā bhāvanopāsanasya ca |
            kālatrayavibhāgo 'sti nānyatra tava śāsanāt || 90
            
            evaṃ kalyāṇakalilaṃ tavedam ṛṣipuṅgava |
            śāsanaṃ nādriyante yat kiṃ vaiśasataraṃ tataḥ || 91
            
            śravaṇaṃ tarpayati te prasādayati darśanam |
            vacanaṃ hlādayati te vimocayati śāsanam || 92
            
            prasūtir harṣayati te vṛddhir nandayati prajāḥ |
            pravṛttir anugṛhṇāti nivṛttir upahanti ca || 93
            
            kīrtanaṃ kilbiṣaharaṃ smaraṇaṃ te pramodanam |
            anveṣaṇaṃ matikaraṃ parijñānaṃ viśodhanam || 94
            
            śrīkaraṃ te 'bhigamanaṃ sevanam dhīkaraṃ param |
            bhajanaṃ nirbhayakaraṃ śaṃkaraṃ paryupāsanam || 95
            
            śīlopasaṃpadā śuddhaḥ prasanno dhyānasaṃpadā |
            tvaṃ prajñāsaṃpadākṣobhyo hradaḥ puṇyamayo mahān || 96
            
            rūpaṃ draṣṭavyaratnaṃ te śravyaratnaṃ subhāṣitam |
            dharmo vicāraṇāratnaṃ guṇaratnākaro hy asi || 97
            
            tvam oghair uhyamānānāṃ dvīpas trāṇaṃ kṣatātmanām |
            śaraṇaṃ bhavabhīrūṇāṃ mumukṣūṇāṃ parāyaṇam || 98
            
            satpātraṃ śuddhavṛttatvāt satkṣetraṃ phalasaṃpadā |
            sanmitraṃ hitakāritvāt sarvaprāṇabhṛtām asi || 99
            
            priyas tvam upakāritvāt suratatvān manoharaḥ |
            ekāntakāntaḥ saumyatvāt sarvair bahumato guṇaiḥ || 100
            
            hṛdyo 'si niravadyatvād ramyo vāgrūpasauṣṭhavāt |
            dhanyaḥ sarvārthasiddhatvān maṅgalyo guṇasaṃśrayāt || 101
            
            sthāyināṃ tvaṃ parikṣeptā viniyantāpahāriṇām |
            samādhātā vijihmānāṃ prerako mandagāminām || 102
            
            niyoktā dhuri dāntānāṃ khaṭuṅkānām upekṣakaḥ |
            ato 'si naradamyānāṃ satsārathir anuttaraḥ || 103
            
            āpanneṣv anukampā te prasvastheṣv arthakāmatā |
            vyasanastheṣu kāruṇyaṃ sarveṣu hitakāmatā || 104
            
            viruddheṣv api vātsalyaṃ pravṛttiḥ patiteṣv api |
            raudreṣv api kṛpālutvaṃ kā nāmeyaṃ tavāryatā || 105
            
            gurutvam upakāritvān mātāpitror yadīṣyate |
            kedānīm astu gurutā tvayy atyantopakāriṇi || 106
            
            svakāryanirapekṣāṇāṃ viruddhānām ivātmanām |
            tvaṃ prapātataṭasthānāṃ prākāratvam upāgataḥ || 107
            
            lokadvayopakārāya lokātikramaṇāya ca |
            tamobhūteṣu lokeṣu prajñālokaḥ kṛtas tvayā || 108
            
            bhinnā devamanuṣyāṇām upabhogeṣu vṛttayaḥ |
            dharmasaṃbhogasāmānyāt tvayy asaṃbhedam āgatāḥ || 109
            
            upapattivayovarṇadeśakālaniratyayam |
            tvayā hi bhagavan dharmasarvātithyam idam kṛtam || 110
            
            avismitān vismitavat spṛhayanto gataspṛhān |
            upāsate prāñjalayaḥ śrāvakān api te surāḥ || 111
            
            aho saṃsāramaṇḍasya buddhotpādasya dīptatā |
            mānuṣyaṃ yatra devānāṃ spṛhaṇīyatvam āgatam || 112
            
            khedaḥ śamasukhajyānir asajjanasamāgamaḥ |
            dvaṃdvāny ākīrṇatā ceti doṣān guṇavad udvahan || 113
            
            jagaddhitārthaṃ ghaṭase yad asaṅgena cetasā |
            kā nāmāsau bhagavatī buddhānāṃ buddhadharmatā || 114
            
            kadannāny api bhuktāni kva cit kṣud adhivāsitā |
            panthāno viṣamāḥ kṣuṇṇāḥ suptaṃ gokaṇṭakeṣv api || 115
            
            prāptāḥ kṣepāvṛtāḥ sevā veṣabhāṣāntaraṃ kṛtam |
            nātha vaineyavātsalyāt prabhuṇāpi satā tvayā || 116
            
            prabhutvam api te nātha sadā nātmani vidyate |
            vaktavya iva sarvair hi svairaṃ svārthe niyujyase || 117
            
            yena kena cid eva tvaṃ yatra tatra yathā tathā |
            coditaḥ svāṃ pratipadaṃ kalyāṇīṃ nātivartase || 118
            
            nopakārapare 'py evam upakāraparo janaḥ |
            apakārapare 'pi tvam upakāraparo yathā || 119
            
            ahitāvahite śatrau tvaṃ hitāvahitaḥ suhṛt |
            doṣānveṣaṇanitye 'pi guṇānveṣaṇatatparaḥ || 120
            
            yato nimantraṇaṃ te 'bhūt saviṣaṃ sahutāśanam |
            tatrābhūd abhisaṃyānaṃ sadayaṃ sāmṛtaṃ ca te || 121
            
            ākroṣṭāro jitāḥ kṣāntyā drugdhāḥ svastyayanena ca |
            satyena cāpavaktāraś tvayā maitryā jighāṃsavaḥ || 122
            
            anādikālaprahatā bahvyaḥ prakṛtayo nṛṇām |
            tvayā vibhāvitāpāyāḥ kṣaṇena parivartitāḥ || 123
            
            yat sauratyaṃ gatās tīkṣṇāḥ kadaryāś ca vadānyatām |
            krūrāḥ peśalatāṃ yātās tat tavopāyakauśalam || 124
            
            indriyopaśamo nande mānastabdhe ca saṃnatiḥ |
            kṣamitvaṃ cāṅgulīmāle kaṃ na vismayam ānayet || 125
            
            bahavas tṛṇaśayyāsu hitvā śayyāṃ hiraṇmayīm |
            aśerata sukhaṃ dhīrās tṛptā dharmarasasya te || 126
            
            pṛṣṭenāpi kva cin noktam upetyāpi kathā kṛtā |
            tarṣayitvā paratroktaṃ kālāśayavidā tvayā || 127
            
            pūrvaṃ dānakathādyābhiś cetasy utpādya sauṣṭhavam |
            tato dharmo gatamale vastre raṅga ivārpitaḥ || 128
            
            na so 'sty upāyaḥ śaktir vā yena na vyāyataṃ tava |
            ghorāt saṃsārapātālād uddhartuṃ kṛpaṇaṃ jagat || 129
            
            bahūni bahurūpāṇi vacāṃsi caritāni ca |
            vineyāśayabhedena tatra tatra gatāni te || 130
            
            viśuddhāny aviruddhāni pūjitāny arcitāni ca |
            sarvāṇy eva nṛdevānāṃ hitāni mahitāni ca || 131
            
            na hi vaktuṃ ca kartuṃ ca bahu sādhu ca śakyate |
            anyathānanyathāvādin dṛṣṭaṃ tad ubhayaṃ tvayi || 132
            
            kevalātmaviśuddhyaiva tvayā pūtaṃ jagad bhavet |
            yasmān naivaṃvidhaṃ kṣetraṃ triṣu lokeṣe vidyate || 133
            
            prāg evātyantanaṣṭānām anādau bhavasaṃkaṭe |
            hitāya sarvasattvānāṃ yas tvam evaṃ samudyataḥ || 134
            
            na tāṃ pratipadaṃ vedmi syād yayāpacitis tava |
            api ye parinirvānti te 'pi te nānṛṇā janāḥ || 135
            
            tava te 'vasthitā dharme svārtham eva tu kurvate |
            yaḥ śramas tannimittaṃ tu tava kā tasya niṣkṛtiḥ || 136
            
            tvaṃ hi jāgarṣi suptānāṃ saṃtānāny avalokayan |
            apramattaḥ pramattānāṃ sattvānāṃ bhadrabāndhavaḥ || 137
            
            kleśānāṃ vadha ākhyāto māramāyā vighāṭitā |
            uktaṃ saṃsāradaurātmyam abhayā dig vidarśitā || 138
            
            kim anyad arthakāmena sattvānāṃ karuṇāyatā |
            karaṇīyaṃ bhaved yatra na dattānunayo bhavān || 139
            
            yadi saṃcāriṇo dharmāḥ syur ime niyataṃ tvayā |
            devadattam upādāya sarvatra syur niveśitāḥ || 140
            
            ata eva jagannātha nehānyo 'nyasya kārakaḥ |
            iti tvam uktavān bhūtaṃ jagat saṃjñapayann iva || 141
            
            cirāya bhuvi saddharmaṃ prerya lokānukampayā |
            bahūn utpādya sacchiṣyāṃs trailokyānugrahakṣamān || 142
            
            sākṣādvineyavargīyān subhadrāntān vinīya ca |
            ṛṇaśeṣaṃ kim adyāpi sattveṣu yad abhūt tava || 143
            
            yas tvaṃ samādhivajreṇa tilaśo 'sthīni cūrṇayan |
            atiduṣkarakāritvam ante 'pi na vimuktavān || 144
            
            parārthāv eva me dharmarūpakāyāv iti tvayā |
            duṣkuhasyāsya lokasya nirvāṇe 'pi vidarśitam || 145
            
            tathā hi satsu saṃkrāmya dharmakāyam aśeṣataḥ |
            tilaśo rūpakāyaṃ ca bhittvāsi parinirvṛtaḥ || 146
            
            aho sthitir aho vṛttam aho rūpam aho guṇāḥ |
            na nāma buddhadharmāṇām asti kiṃ cid anadbhutam || 147
            
            upakāriṇi cakṣuṣye śāntavākkāyakarmaṇi |
            tvayy api pratihanyante paśya mohasya raudratām || 148
            
            puṇyodadhiṃ ratnanidhiṃ dharmarāśiṃ guṇākaram |
            ye tvāṃ sattvā namasyanti tebhyo 'pi sukṛtaṃ namaḥ || 149
            
            akṣayās te guṇā nātha śaktis tu kṣayiṇī mama |
            ataḥ prasaṅgabhīrutvāt sthīyate na vitṛptitaḥ || 150
            
            aprameyam asaṃkhyeyam acintyam anidarśanam |
            svayam evātmanātmānaṃ tvam eva jñātum arhasi || 151
            
            na te guṇāṃśāvayavo 'pi kīrtitaḥ
            parā ca nas tuṣṭir avasthitā hṛdi |
            akarśanenaiva mahāhradāmbhasāṃ
            janasya tarṣāḥ praśamaṃ vrajanti ha || 152
            
            phalodayenāsya śubhasya karmaṇo
            muniprasādapratibhodbhavasya me |
            asadvitarkākulamāruteritaṃ
            prayātu cittaṃ jagatāṃ vidheyatām || 153