Kubjikamatatantra

Header

This file is an html transformation of sa_kubjikamatatantra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Somadeva Vasudeva

Contribution: Somadeva Vasudeva

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from kubjt_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Kubjikamatatantra
Based on the edition by T. Goudriaan and J. A. Schoterman:
The Kubjikamatatantra : Kulalikamnaya version.
Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30)

Input by Somadeva Vasudeva 1998--2000

TEXT WITH PADA MARKERS

Revisions:


Text

saṃvartāmaṇḍalānte kramapadanihitānandaśaktiḥ subhīmā saṃsṛjyādyaṃ catuṣkam akulakulagataṃ pañcakaṃ cānyaṣaṭkam
catvāraḥ pañcako 'nyaḥ punar api caturas tattvato maṇḍaledaṃ saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśam // KubjT_1.1

śrīmaddhimavataḥ pṛṣṭhe trikūṭaśikharāntagam
santānapuramadhyagam anekākārarūpiṇam // KubjT_1.2

tryasraṃ vai triprakāraṃ tu triśaktitriguṇojjvalam
candrasūryakṛtālokaṃ vahnidedīpyavarcasam // KubjT_1.3

trisandhyāveṣṭitaṃ divyaṃ prākāratripathānvitam
dvārapālatrayopetaṃ trikapāṭārgalānvitam // KubjT_1.4

anekaratnasandīptam udyānavanamaṇḍitam
vasantaguṇasampannaṃ satatānandapūritam // KubjT_1.5

santānabhuvanaṃ divyaṃ divyādivyair niṣevitam
tatra taṃ bhuvaneśānaṃ vyaktāvyaktaṃ sanātanam // KubjT_1.6

kāryakāraṇabhāvena kiñcit kālam apekṣayā
tiṣṭhate bhairavīśāno maunam ādāya niścalam // KubjT_1.7

tatra devagaṇāḥ sarve sakinnaramahoragāḥ
kurvanti kalakalārāvaṃ samāgatya samīpataḥ // KubjT_1.8

śrutvā kalakalārāvaṃ ko bhavān kim ihāgataḥ
himavān tu prasannātmā gacchāmo 'nveṣaṇaṃ prati // KubjT_1.9

yāvat sa paśyate tatsthaṃ śivajñānāvalokanāt
tāvat paśyati śrīnātham āgataṃ tu mamāśrame // KubjT_1.10

gatas tūrṇaṃ prayatnena yatrāste bhagavān prabhuḥ
sakuṭumbaḥ stutiṃ divyāṃ himavān vākyam abravīt // KubjT_1.11

adya me saphalaṃ janma adya me saphalaṃ tapaḥ
adya me saphalaṃ sthānaṃ jīvitaṃ saphalaṃ mama // KubjT_1.12

adya dhanyaḥ kṛtārtho 'ham adya me saphalā gatiḥ
adya me saphalaṃ sarvaṃ trailokyaṃ sacarācaram // KubjT_1.13

yan nātha bhavadaṅghribhyām aṅkitaṃ mastakaṃ mama
tena vikhyātakīrtis tu bhaviṣyāmi jagattraye // KubjT_1.14

tvatprasādena deveśa sarvajñatvaṃ labhāmy aham
kim anena na paryāptaṃ yad āyāta-m-iha prabhuḥ // KubjT_1.15

kiṃ kurmaḥ kā gatir mahyam ādeśo dīyatāṃ prabho
himavantavilāpo 'yaṃ śrutvaivaṃ sakuṭumbinaḥ // KubjT_1.16

uvāca bhagavān nāthaḥ prahasyemāṃ giraṃ śubhām
himavanta gire sādhu tuṣṭo 'haṃ tava klinnayā // KubjT_1.17

prārthayasva varaṃ kiñcid dāsyāmo manasepsitam
himavanta mahāprājña tuṣṭo 'haṃ paramārthataḥ // KubjT_1.18

himavān uvāca

kiṃ kṛtaṃ me maheśāna svakīyadayayā prabho
rucitaṃ kuru deveśa himavān abravīd idam // KubjT_1.19

parvatollapitaṃ śrutvā uvācedaṃ sureśvaraḥ
prasannagirayā divyaṃ varaṃ dātuṃ samudyataḥ // KubjT_1.20

prathamaṃ tāvat tubhyaṃ hi pañca ślokān paṭhet tu yaḥ
sannidhānaḥ prayatnena bhaviṣyāmo hy avaśyataḥ // KubjT_1.21

dvitīyaṃ sannidhāno 'haṃ bhaviṣyāmi tavādhvare
tṛtīyaṃ sarvaśailānāṃ rājatvaṃ cakradhāriṇaḥ // KubjT_1.22

caturthaṃ mama tulyatvaṃ pañcamaṃ mokṣadaṃ nṛṇām
evaṃ pañca varās tubhyaṃ himavanta punar vada // KubjT_1.23

himavān uvāca

kim anyena mahādeva ātmatulyas tvayā kila
kṛto 'haṃ tat kim anyena kiṃ tu devābhayaṃ dada // KubjT_1.24

evaṃ brūtha punaḥ kiñcid yat te manasi rocate
tad arpayāmy ahaṃ sarvaṃ pūrvam evoditaṃ mayā // KubjT_1.25

himavān uvāca

āśrame sati sarvatra prāticāraṃ vinā na hi
tatra ḍikkarikā mahyaṃ kariṣyaty upalepanam // KubjT_1.26

sā ca dharmapravṛttā ca yena tat kriyatāṃ prabho
iṣṭā sā mama deveśa kālikā ca kumārikā // KubjT_1.27

evaṃ babhūva tasmād vai tatrasthā guṇaśālinī
prasādayati deveśaṃ vinayādyair anekadhā // KubjT_1.28

vinayenopasaṅgamya stutistotrair anekadhā
kālena bahunā kālīm uvācedaṃ kuleśvaraḥ // KubjT_1.29

tuṣṭo 'haṃ kālike tubhyaṃ brūhi kiñcin manepsitam
yat tvayā dhāritaṃ citte tat prārthaya hy aśaṅkitā // KubjT_1.30

labdh[v]ā praṇayasadbhāvaṃ tyaktalajjā manotsukā
vadate nātha nāthas tvaṃ bhavāsmākaṃ surārcitaḥ // KubjT_1.31

evaṃ śrutvā maheśāno vākyam ānandasambhavam
tataḥ sampāditaṃ śīghram ājñānandaguṇojjvalam // KubjT_1.32

ājñāsanasamārūḍhaṃ preritānantaśambhunā
darśitaṃ nikhilaṃ sarvaṃ pūrvasantānagocaram // KubjT_1.33

tataḥ prabuddhabhāvātmā vadaty evaṃ kuleśvarī
darśitaṃ nikhilaṃ mahyaṃ kim āścaryaṃ kujeśvara // KubjT_1.34

viditaṃ nātha me sarvaṃ kriyākāraṇagocaram
yasmāt sampadyate hy evaṃ tad ācakṣva kujeśvara // KubjT_1.35

ājñāto guṇam aiśvaryaṃ sañjātaṃ parameśvara
asya tantrārthasadbhāvaṃ brūhi me paramārthataḥ // KubjT_1.36

dṛṣṭaṃ samastaparyantaṃ bhavadājñāṣaḍadhvaram
brūhi nirdeśataḥ sarvaṃ yadi tuṣṭaḥ kujeśvara // KubjT_1.37

ājñāto guṇasadbhāvaṃ brūhi deva guṇodayam
yathā drakṣyāpitaṃ sarvam ājñādvāreṇa me 'khilam // KubjT_1.38

pūrvavṛttāntasadbhāvaṃ pūrvapāṭhaśrutaṃ ca yat
pūrvakalpārthanirdeśam ājñāto jñāpitaṃ tvayā // KubjT_1.39

pūrvasandarśitaṃ deva ājñāguṇamahodayam
tadbhraṃśād bhraṃśam utpannam ato 'rthaṃ kathaya sphuṭam // KubjT_1.40

kalpe kalpe tvayā deva saṃhitārtham anekadhā
mantratantrakriyāyogāḥ kathitā nāvadhāritāḥ // KubjT_1.41

idānīṃ saṃsphuṭaṃ sarvam ājñāguṇamahodayam
yasmāt sañjāyate sarvaṃ tatprabhāvaṃ vada prabho // KubjT_1.42

ānandaś cāvaliś caiva prabhur yogī tathaiva ca
atītaś caiva pādaś ca ṣaṭ prakārāḥ kathaṃ sthitāḥ // KubjT_1.43

śrībhairava uvāca

sādhu sādhu mahābhāge mahānandavidhāyini
pṛcchitaṃ yat tvayā vākyam atyadbhutam anāmayam // KubjT_1.44

gopitaṃ sarvarudrāṇāṃ vīrāṇāṃ bhairaveṣu ca
siddhakramaṃ nirācāraṃ tathāpi kathayāmi te // KubjT_1.45

siddhamārgakramāyātaṃ siddhapaṅktivyavasthitaṃ
gopitaṃ sarvamārgeṣu tavādya prakaṭīkṛtam // KubjT_1.46

pūrvasañcodito devi tvayāhaṃ tvaṃ mayā punaḥ
atra kalpe mayā tubhyaṃ tvaṃ punar mama dāsyasi // KubjT_1.47

ārādhayantaṃ deveśaṃ na jānāti tapotkaṭā
tataḥ stavena divyena devenānandabhṛdgirā
divyastotraṃ samārabdham aśeṣārthaprabodhakam // KubjT_1.70

After 70ef ABEFG continue with:

evaṃ samyagvidhānena rudraśaktiḥ svayambhunā
nirmitā svāṅgajair varṇair nādiphāntasvarūpiṇī // KubjT_1.71

sarvākṣaramayī devī sarvalakṣaṇalakṣitā
utpannā sumahātejā bhairavābhimukhe sthitā // KubjT_1.72

vadate mālinī kas tvaṃ devo 'haṃ kim upāgataḥ
māṃ tvaṃ kathaṃ na jānāsi devi tvaṃ kena nirmitā // KubjT_1.73

sṛṣṭikrīḍāvatārārthe mayā utpāditā priye
tvam evotpāditaḥ kena brūhi vākyaṃ tu bhairava // KubjT_1.74

varṇarāśir ahaṃ bhadre svayambhūr jagataḥ patiḥ
mamāṅgasambhavair bījais tvam evotpāditā mayā // KubjT_1.75

vīrāvalīti tena tvaṃ rudraśaktiḥ praśasyase
vadate mālinī kruddhā tvatsvakīyaiḥ śarīrajaiḥ // KubjT_1.76

varṇair utpāditāhaṃ te gṛhṇa varṇān svakān iha
prasārya varṇamālāṃ tu tattvākāraṃ svarūpiṇam // KubjT_1.77

pūrvabījatanur bhūtvā prasuptāmṛtakuṇḍalī
kutaḥ sarve gatā varṇā bhrāntacittaḥ sureśvaraḥ // KubjT_1.78

paraṃ vismayam āpannaḥ kṣaṇam ekaṃ vitarkitaḥ
lolībhūtās tu te sarve jīvatattve layaṃ gatāḥ // KubjT_1.79

aho devyāḥ prabhāvas tu iti cintā jagatpateḥ
stunoti vividhaiḥ stotrair devo bhuvanamālinīm // KubjT_1.80

kāvarṇā kāmarūpe pur eva purigatā jālapīṭhe jikā yā ṣaḍbhinnā madhyapīṭhe tripathapadagatā tvaṃ ca śṛṅgātakārā
siddhair yā veṣṭitāṅgī parivṛtacaturaiḥ ṣaṣṭibhir yogivṛndair yuktā hṛtpaṅkajena ḍaralakasahajā pātu māṃ rudraśaktiḥ // KubjT_1.81

iti kulālikāmnāye śrīkubjikāmate candradvīpāvatāro nāma prathamaḥ paṭalaḥ

śrībhairava uvāca

jaya tvaṃ mālinī devī nirmale malanāśinī
jñānaśaktiḥ prabhur devī buddhis tvaṃ tejavardhanī // KubjT_2.1

jananī sarvabhūtānāṃ saṃsāre 'smin vyavasthitā
mātā vīrāvalī devī kāruṇyaṃ kuru vatsale // KubjT_2.2

Daṇḍaka

(1)jayati paramatattvanirvāṇasambhūtitejomayī niḥsṛtā vyaktarūpā (2)parā jñānaśaktis tvam icchā kriyā ṛjvirekhā punaḥ suptanāgendravat (3)kuṇḍalākārarūpā prabhur nādaśaktis tu saṅgīyase bhāsurā (4)jyotirūpā surūpā śivā jyeṣṭhanāmā ca vāmā ca raudrī manākhyāmbikā (5)bindurūpāvadhūtārdhacandrākṛtis tvaṃ trikoṇā a-u-ma-kāra i-kāra (6)e-kārasaṃyojitaikatvam āpadyase tattvarūpā bhagākāravat sthāyinī (7)āditattvodbhavā yonirūpā ca śrīkaṇṭhasambodhanī rudramātā (8)tathānantaśaktiḥ susūkṣmā trimūrtyāmarīśārghinī bhārabhūtis (9)tithīśātmikā sthāṇubhūtā harākhyā ca jhaṇṭīśabhauktīśa- (10) sadyātmikānugraheśārcitā krūrasaṅge mahāsenasambhoginī (11) ṣoḍaśāntāmṛtā bindusandohaniṣyandadehaplutāśeṣasamyakparānanda- (12) nirvāṇasaukhyaprade bhairavī bhairavodyānakrīḍānuṣakte (13) parā mālinī rudramālārcite rudraśaktiḥ khagī siddhayogeśvarī (14) siddhamātā vibhuḥ śabdarāśīti yonyārṇavī vāgviśuddhāsi vāgeśvarī (15) mātṛkāsiddham icchā kriyā maṅgalā siddhalakṣmī vibhūtiḥ subhūtir (16) gatiḥ śāśvatā khyāti nārāyaṇī raktacaṇḍā karālekṣaṇā bhīmarūpā (17) mahocchuṣmayāgapriyā tvam jayantyājitā rudrasammohanī (18) tvaṃ navātmānadevasya cotsaṅgayānāśritā (19) mantramārgānugair mantribhir vīrapānānuraktaiḥ subhaktaiś ca (20) sampūjyase devi pañcāmṛtair divyapānotsavair ekajanmadvijanma- (21) trijanmacatuḥpañcaṣaṭsaptajanmodbhavais taiś ca nāraiḥ (22) śubhaiḥ phalguṣais tarpyase madyamāṃsapriye (23) mantravidyāvratodbhāṣibhir muṇḍakaṅkālakāpālibhir (24) divyacaryānurūḍhair namaskāra oṃkārasvāhāsvadhākāravauṣaḍvaṣaṭ- (25) kāraphaṭkārahūṃkārajātībhir etaiś ca mantrākṣaroccāribhir (26) vāmahastasthitaiś cākṣasūtrāvalījāpibhiḥ sādhakaiḥ putrakair (27) mātṛbhir maṇḍale dīkṣitair yogibhir yoginīvṛndamelāpakai (28) rudrakrīḍālasaiḥ pūjyase yogināṃ yogasiddhiprade devi tvaṃ (29) padmapattropamair locanaiḥ snehapūrṇais tu yaṃ paśyase (30) tasya divyāntarīkṣasthitā saptapātālasatkhecarī siddhir avyāhatā (31) vartate. bhaktito yaḥ paṭhed daṇḍakaṃ ekakālaṃ dvikālaṃ trikālaṃ (32) śuciḥ saṃsmared yaḥ sadā mānavaḥ so'pi śastrāgnicaurārṇave (33) parvatāgre 'pi saṃrakṣase devi putrānurāgān mahālakṣmi ye (34) hemacaurānyadārānuṣaktāś ca brahmaghnagoghnā mahādoṣaduṣṭā (35) vimuñcanti saṃsmṛtya devi tvadīyaṃ mukhaṃ pūrṇacandrānukāraṃ (36) sphuraddi vyamāṇikyasatkuṇḍalodghṛṣṭagaṇḍasthalaṃ (37) ye 'pi baddhā dṛḍhair bandhanair nāgapāśair bhujābaddha- (38) pādārgalais te 'pi tvannāmasaṅkīrtanād devi muñcanti (39) ghorair mahāvyādhibhiḥ saṃsmṛtya pādāravindadvayaṃ te (40) mahākāli kālāgnitejaḥprabhe skandagovindabrahmendracandrārka- (41) puṣpāyudhair maulimālālisatpadmakiñjalkasatpiñjaraiḥ sevyase (42) sarvavīrāmbike bhairavī bhairavas te śaraṇyāgato 'haṃ (43) kṣamasvāparādhaṃ kṣamasvāparādhaṃ śive

evaṃ stutā mahādevī bhairaveṇa mahātmanā
tato liṅgaṃ vinirbhidya nirgatā parameśvarī // KubjT_2.3

nīlāñjanasamaprakhyā kubjarūpā vṛkodarā
īṣatkarālavadanā barbarordhvaśiroruhā // KubjT_2.4

surūpā ca virūpā ca anekākārarūpiṇī
vāmaprasāritakarā vāmadevī-m-uvāca ha // KubjT_2.5

ājñānandasamāviṣṭā stutyānandākulīkṛtā
na vedmi ko 'tra māṃ stauti kāhaṃ kasya varapradā // KubjT_2.6

uvācaivaṃ mahāsattvā dṛṣṭipāto madīyakaḥ
āśīviṣeva duṣprekṣyaḥ sa kathaṃ dhāritas tvayā // KubjT_2.7

prārthayasva tadā kiñcid yat te manasi rocate // KubjT_2.8

śrībhairava uvāca

prasādāya mahādevi dadājñānugrahaṃ mama
tapasā tava cogreṇa mama hāniḥ kujāmbike // KubjT_2.9

sañjātā tena me devi pūrvam uktam idaṃ mayā
evaṃ śrutvā mahādevī salajjā gadgadekṣanā // KubjT_2.10

kiṃ te siddhaṃ mahādeva yena lajjāpitā vayam // KubjT_2.11

śrībhairava uvāca

pūrvam uktaṃ mayā tubhyam ājñāsamayagocare
mattulyānugṛhītvā tu paścād bhava gaṇāmbikā // KubjT_2.12

kasyedaṃ siddhasantānaṃ pāramparyakramāgatam
matsakāśāt punas tubhyaṃ tvatsakāśāt punar mama // KubjT_2.13

evaṃ tad bhairavaṃ vākyaṃ śrutvā devī parāṅmukhī
sañjātā kubjikārūpā lajjāto rabhasoditā // KubjT_2.14

kiṃ tu lajjāyase devi pūrvam ājñā mayā tava
idānīṃ dada me śīghraṃ mā śaṅkā mā vilambaya // KubjT_2.15

śrīkubjikā uvāca

aprabuddhapramattena yadā tad rabhasoditam
tat kiṃ nigrahabuddhyā vā yuktaṃ tvedaṃ kujeśvara // KubjT_2.16

śrībhairava uvāca

sarvānugrahake devi kiṃ na budhyasi cātmani
na mayā rahitaṃ kiñcin na tvayā rahitaṃ kvacit // KubjT_2.17

anyonyaguṇayogena kāryakāraṇayogataḥ
tvaṃ gurur mama deveśi ahaṃ te na vicāraṇāt // KubjT_2.18

rudrabhairavavīrāṇām eṣā cājñā na kasyacit
yadi śiṣyaṃ na manyetha mitratvena tadā dada // KubjT_2.19

evaṃ brūte tadā devyā sarvam etad bhaviṣyati
paścimedaṃ kṛtaṃ deva pūrvabhāgavivarjitam // KubjT_2.20

candradvīpaṃ manoramyaṃ deva tyaktuṃ na me manaḥ
paścimaṃ sarvamārgāṇāṃ tvaṃ tāvad anuśīlaya // KubjT_2.21

paścimāmnāyamārgo 'yaṃ siddhānām akhilaṃ dada
gacchāmy ahaṃ punas tatra bhārate kulaparvatam // KubjT_2.22

anādiyugaparyantaṃ kīrtayāmāsa tadvidām
śrīparvataṃ kumārākhyaṃ chāyāchatravibhūṣitam // KubjT_2.23

evam uktvā gatā tūrṇaṃ śrīmatkaumāraparvatam
tatra chāyātmikā devī avyaktā vyaktarūpiṇī // KubjT_2.24

kṣapitvā kālaparyāyaṃ yāvad ālokayed diśām
uttarāṃ tāvat tat sarvaṃ liṅgapūrṇaṃ mahāvanam // KubjT_2.25

aśītiyojanāyāmaṃ samantāt parimaṇḍalam
caturdvārasamopetaṃ tīrthakoṭibhir āvṛtam // KubjT_2.26

anekasiddhasaṃchannaṃ manoramyam anopamam
tamoguṇagaṇākīrṇam anekāścaryasaṃkulam // KubjT_2.27

devyādṛṣṭinipātena akasmāc chrīr upasthitā
tena śrīśailam uddiṣṭaṃ devyānāmapratiṣṭhitam // KubjT_2.28

aṅguṣṭhena kṛtā rekhā svasthānasya ca tasya vai
tatra jātā nadī divyā sāsīmā ubhayor api // KubjT_2.29

tacchāyāṃ niścalāṃ kṛtvā ājñāṃ dattvā tu śāmbhavīm
atra yo viśate kaścit sa me tulyo bhaviṣyati // KubjT_2.30

hartā kartā svatantro 'sau bhraṣṭajñānaprakāśakaḥ
ājñāto guṇam aiśvaryaṃ trailokye sacarācare // KubjT_2.31

evam ākṣepayitvā tu gatā trikūṭaparvatam
tatra kālaṃ kṣapitvā tu kiṣkindhākhyam anugrahet // KubjT_2.32

tasya cājñāvibhūtiṃ tu dattvānugṛhya rākṣasān
yena tiṣṭhāmy ahaṃ tīre samudrasya tv aśaṅkitā // KubjT_2.33

tatra kanyākumārī tvaṃ gatvā kālasya paryayam
samudram anugṛhītvā daradaṇḍīṃ gatā punaḥ // KubjT_2.34

tatra chāyādharī devī avyaktaguṇacetasā
lokānugrahahetvarthaṃ tatrājñāṃ mocayet punaḥ // KubjT_2.35

pūrvasthāne tu yā vācā sā tv atraiva bhaviṣyati
evam uktvā gatā dūraṃ paścimaṃ himagahvaram // KubjT_2.36

yatra olambikā nāma tiṣṭhate vanapallikā
raktāmbaradharā raktā raktasthā ratilālasā // KubjT_2.37

tatrasthā gahvarāntasthā guhāgahanavāsinī
yāvat santiṣṭhate kālaṃ tāvad yogimayaṃ khilam // KubjT_2.38

tais tu santoṣitā devī nayopāyair anekadhā
tataḥ prasannagambhīrā uvācedaṃ kujeśvarī // KubjT_2.39

anekopāyaracanā vivekaguṇaśālinī
oḍḍitā yena aṅghribhyāṃ tenedam oḍḍiyānakam // KubjT_2.40

bhaviṣyati purāvastham aṣṭakoṭiguṇāśrayam
āgatya khecarīcakrāt tv amoghājñāprasādataḥ // KubjT_2.41

aṣṭau te mānasāḥ putrā bhaviṣyanti ca ṣaḍguṇāḥ
śākinyaṣṭakamātā tvam aṣṭasiṃhāsanādhipāḥ // KubjT_2.42

rudrāṇī rudraśākī ca gomukhī sumukhī tathā
vānarī kekarī caiva kālarātrī ca bhaṭṭikā // KubjT_2.43

vāmano harṣaṇaś caiva siṃhavaktro mahābalaḥ
mahākālaikavīraś ca bhairavaś ca pracaṇḍakaḥ // KubjT_2.44

caturbhujo gaṇādhyakṣo gajavaktro mahotkaṭaḥ
airāvato vināyakṣaḥ ṣaḍ ete prāticārakāḥ // KubjT_2.45

putrīputrāṣṭakopetā nivṛttisthā niyāmikā
anekasṛṣṭikartā ca susampūrṇaguṇojjvalaḥ // KubjT_2.46

kṛte coḍḍamaheśāno mitrānandaḥ patis tava
aṣṭau putrāḥ kariṣyanti adhikāraṃ paścimānvaye // KubjT_2.47

adhikāraṃ kariṣyanti ṣaṭ kulādhipatīśvarāḥ
yuge yuge bhaviṣyanti pṛthaksaṃjñākramodayāḥ // KubjT_2.48

evaṃ te sūcitaṃ sarvaṃ kramaughaḥ kulapaddhatiḥ
bhaviṣyadraktacāmuṇḍe gamiṣyāmo yathepsitam // KubjT_2.49

evaṃ dattvā varaṃ tebhyaḥ karālaṃ ca samāgatā
mahājvālālisandīptaṃ dīptatejānalaprabham // KubjT_2.50

mahājvālāvalīṭopaṃ devyās tejo mahādbhutam
dhṛtaṃ yena pratāpo 'syās tena taj jālasaṃjñakam // KubjT_2.51

kiñcitkālasya paryāye prabuddhakiraṇojjvalā
vicitraracanānekaṃ paśyaty agrendrajālavat // KubjT_2.52

kasyaiṣā racanā divyā pūrvam āsīd ihādhvare
mattejasaḥ pratāpena bhraṣṭā tvaṃ na palāyitā // KubjT_2.53

karālavadane tubhyaṃ māyājālaprasārike
jālandharādhipatyatvaṃ bhaviṣyaty acireṇa tu // KubjT_2.54

āgatya khecarīcakrāc chrīsiddhakauṇḍalīśvaraḥ
aśeṣārthavido nāthaḥ sa te nātho bhaviṣyati // KubjT_2.55

bhaviṣyanti karālinyo daśaiva duhitā tava
bhaviṣyanty uttarānandā daśaite guṇavattarāḥ // KubjT_2.56

prāticārās tu ṣaḍ bhadre bhaviṣyanty anugocare
ājñānandasamekatvaṃ karālīduhitājanam // KubjT_2.57

mālā śivā tathā durgā pāvanī harṣaṇī tathā
jayā tu suprabhā caiva prabhā caṇḍā ca rugminī // KubjT_2.58

śakuniḥ sumatir nando gopālaś ca pitāmahaḥ
pallavo meghanirghoṣaḥ śikhivaktro mahādhvajaḥ // KubjT_2.59

kālakūṭo daśaivaite putrāḥ siṃhāsanādhipāḥ
bhaviṣyanti bhave tubhyaṃ meghavarṇādito gaṇāḥ // KubjT_2.60

bṛhatkukṣaikadaṃṣṭraś ca gaṇeśo vighnarāṭ prabhuḥ
mahānandaḥ ṣaḍ evaite bhaviṣyanti gaṇeśvarāḥ // KubjT_2.61

uttarānandam īśānāḥ kariṣyanti yuge yuge
jñānabhraṃśāvasāne tu saṃjñābhedān punaḥ punaḥ // KubjT_2.62

karālī tava santāne bhaviṣyanti mamājñayā
evam uktvā maheśānī gatā sahyaṃ mahāvanam // KubjT_2.63

sampūrṇamaṇḍalārcībhiḥ pūrayantī jagattrayam
niḥśeṣaṃ nikhilaṃ viśvaṃ lokālokāntasaṃsthitam // KubjT_2.64

yāvat santiṣṭhate tatsthā nayopādair anekadhā
tāvac caṇḍākṣī balavat paricaryām anekadhā // KubjT_2.65

kurvantī vividhopāyaiḥ saukaryaracanān bahūn
tejobhābhiḥ pradīpyante caṇḍākṣīguṇapūritāḥ // KubjT_2.66

yasminn adrau sthitā devī dedīpyārcir ghanojjvalā
tat pradeśaṃ sthiraṃ jātam anyad dagdhaṃ carācaram // KubjT_2.67

āpūritam idaṃ sarvam anekaracanādibhiḥ
paśyate parvataṃ mātā kālānte muditekṣaṇā // KubjT_2.68

tāvac caṇḍākṣiṇīty agre paśyaty amitatejasā
viśvāmṛtaiḥ pūrayantī divyaughaguṇalālasā // KubjT_2.69

uvācedaṃ mahādevī sādhu pūrṇamanorathe
yenedaṃ pūritaṃ sthānaṃ tena tvaṃ pūrṇarūpiṇī // KubjT_2.70

bhaviṣyaty ādhipatyatvaṃ parvato 'yaṃ tavodbhavaḥ
viṣuvena tu yogena yenedaṃ saṃskṛtaṃ tvayā // KubjT_2.71

tena pīṭheśvarī tvaṃ vai bhaviṣyasi yuge yuge
tejaskandhāsanaṃ tubhyaṃ dvāparāntādhikāriṇī // KubjT_2.72

bhaviṣyati bhave 'vaśyaṃ cakrānandaḥ patis tava
sampūrṇamaṇḍalākāro granthādhāraḥ kuleśvaraḥ // KubjT_2.73

dvādaśaiva bhave tubhyaṃ bhaviṣyanti kumārikāḥ
tābhyas tv ekaikakoṭiś ca ādhipatyādhikārikāḥ // KubjT_2.74

bhaviṣyanti tathā putrāḥ prāticārās tadardhataḥ
āgantuṃ khecarīcakrāt preritās tu mamājñayā // KubjT_2.75

yena te nāmato brūmi yathā te 'haṃ prasāditā
haṃsāvalī sutārā ca harṣā vāṇī sulocanā // KubjT_2.76

mahānandā sunandā ca koṭarākṣī vṛkānanā
yaśovatī viśālākṣī sundarī dvādaśī tathā // KubjT_2.77

siṃhāsanādhipatye tāḥ pūrṇādrau kulakanyakāḥ
valir nando daśagrīvo hayagrīvo hayas tathā // KubjT_2.78

sugrīvo gopatir bhīṣmaḥ śikhaṇḍī khaṇḍalas tathā
śakraś caṇḍādhipaḥ siddhāḥ sarvānugrahakārakāḥ // KubjT_2.79

haṃsabhedādimārgasya bhaviṣyanti prakāśakāḥ
āmodaś ca pramodaś ca sumukho durmukhas tathā // KubjT_2.80

avighno vighnakartā ca tava mārgeṣu rakṣakāḥ
etat sarvaṃ yathānyāyaṃ caṇḍākṣī puratas tava // KubjT_2.81

bhaviṣyati mamājñāto gacchāmaḥ kāmikaṃ yathā
evam uktvā gatā śīghraṃ yatrocchuṣmā nadī śubhā // KubjT_2.82

mahocchuṣmavanāntasthā divyādivyaughavāhinī
mahocchuṣmahradaṃ yatra yatra nīlo mahāhradaḥ // KubjT_2.83

tatra sā ram ate devī divyājñāguṇaśālinī
ubhayos taṭayos tasthā ramitvā kālaparyayam // KubjT_2.84

yāvat paśyati viśvāṅgī tattvāṅgī tāvat paśyati
kāmabhogakṛtāṭopāṃ vasantatilakojjvalām // KubjT_2.85

dravayantīṃ dravantīṃ tām icchayā bhuvanatrayam
tāṃ dṛṣṭvā prahasitā mātā kā tvaṃ kasmād ihāgatā // KubjT_2.86

tāṃ dṛṣṭvā mohitā mātā jānanty api na jānatī
viśramya ca muhūrtaikaṃ yāvad ālokayet punaḥ // KubjT_2.87

tāvocchuṣma ihāyātā mamāgre śokavāhinī
sādhu kāmini sarvatra yat tvayā darśitaṃ mama // KubjT_2.88

kāmānandaphalāvāptis tena kāmeśvarī bhava
kāruṇyāt kāmarūpaṃ tu mamāgre vividhaṃ kṛtam // KubjT_2.89

tenedaṃ kāmarūpaṃ tu mahat pīṭhaṃ tavādhvaram
bhaviṣyati kalau prāpte candrānandaḥ patis tava // KubjT_2.90

vāyuskandhopaviṣṭo 'sau ātmabhedaprakāśakaḥ
aśeṣārthavido nāthaḥ sarvajñaḥ parameśvaraḥ // KubjT_2.91

kāmike kāmukas tubhyaṃ kāmadevo bhaviṣyati
bhaviṣyanti mahānandās trayodaśa guṇānvitāḥ // KubjT_2.92

yoginyo yogasampannās tava ḍikkarikāḥ śubhāḥ
putrās trayodaśā hy evaṃ saptaite prāticārakāḥ // KubjT_2.93

bhaviṣyanti jagaddīpā jagadānandakārakāḥ
prabhā prasūtiḥ śāntābhā bhānuvatyā ca śrībalā // KubjT_2.94

hārī ca hāriṇī caiva śālinī kandukī tathā
muktāvalī tathā cānyā gautamī kauśikī tathā // KubjT_2.95

śākodarī ca vikhyātā rājñāḥ siṃhāsanādhipāḥ
bhānur anantahetuś ca surājaḥ sundaras tathā // KubjT_2.96

mahāvaktrārjuno bhīmo droṇako bhasmako 'ntakaḥ
ketudhvajo viśālākṣaḥ kalyāṇaś caturānanaḥ // KubjT_2.97

eṣo'vatāro vividhaḥ kalau prāpte bhaviṣyati
lampaṭo ghaṇṭakarṇaś ca sthūladanto gajānanaḥ // KubjT_2.98

bṛhatkukṣiḥ surānandaḥ saptamas tu balotkaṭaḥ
saptaite viṣamāḥ kruddhāḥ sarvasantānapālakāḥ // KubjT_2.99

pīṭhopapīṭhasandohe kṣetre kṣetre mahābalāḥ
sarvasādhāraṇā hy ete bhaviṣyanti kalau yuge // KubjT_2.100

anyat kāmāmbike kiñcid bhaṇiṣyāmaḥ kariṣyatha
sarvasādhāraṇaṃ tac ca caturṇāṃ tu vijānatha // KubjT_2.101

bhaviṣyati kalācakraṃ maccharīrasamudbhavam
parāparavibhāgajñaṃ mātaṅgakulasambhavam // KubjT_2.102

nīlasyottarabhāge tu mahocchuṣmavanāntagam
parāparaṃ tu tenedaṃ pañcamaṃ pīṭhanāyakam // KubjT_2.103

mātaṅginīkulāntastham ādyaṃ caivātha pañcamam
tena jātaṃ jagat sarvaṃ tat sañjātaṃ kulākulam // KubjT_2.104

maccharīrāṅgasambhūtaṃ bhaviṣyanti tavādhvare
kāryadṛṣṭau praśastaṃ tu apraśastam itare jane // KubjT_2.105

madhyadeśasthitaṃ tac ca matsamīpe vyavasthitam
siddhapālakasaṃyuktaṃ bhaviṣyaty avatārakam // KubjT_2.106

nirācāraṃ jagat sarvaṃ nirācāravivarjitam
nirācāreṇa yogena kariṣyanti nirākulam // KubjT_2.107

hārikā hāri gāndhārī vīrā caiva nakhī tathā
jvālinī sumukhī caiva piṅgalī ca sukeśinī // KubjT_2.108

śrīphalaḥ kaṣmalaś caṇḍaś caṇḍālaś ceṭakas tathā
mātaṅgo bāhuko vīro avyakto navamaḥ smṛtaḥ // KubjT_2.109

herambo dhūlisaṃjñas tu piśācaḥ kubjavāmanaḥ
parāparaṃ tu tat pīṭhaṃ kāmapīṭhordhvamadhyagam // KubjT_2.110

triśrotraṃ pūritaṃ yasmāt triśrotrā tvaṃ tathā bhava
nadīrūpāsi māṅgalye bhava tvaṃ kāmarūpiṇī // KubjT_2.111

mātaṅgānāṃ kulotpanne yas tvāṃ nityābhivādayet
teṣu kṣemakarī nityaṃ na manyante kṣayaṅkarī // KubjT_2.112

tvāṃ muktvā yo 'nyavarṇas tu yo 'tra pīṭhe bhaviṣyati
tasyāpadakarī nityaṃ bhaviṣyasi kulāmbike // KubjT_2.113

evaṃ tiṣṭha mamānande jagānandakarī ciram
bhaviṣyati purāvastham amoghājñāprasādataḥ // KubjT_2.114

evam uktvā gatā śīghraṃ devīkoṭaṃ kṛtakṣaṇāt
ālokanena mahatā aṭṭahāso 'ṭṭahāsataḥ // KubjT_2.115

kolāgiryāṃ tathojjenī prayāgavaraṇādikam
virajekāmrakādyaṃ ca anyac cānyaṃ carācaram // KubjT_2.116

yatra yatra gatā devī yatra yatrāvalokayet
tatra sandohatīrthaṃ ca upakṣetrāṇy anekadhā // KubjT_2.117

kṛtaṃ tu bhārate varṣe ātmakīrtikumārikā
tena kaumārikākhaṇḍaṃ sañjātaṃ puṇyapāvanam // KubjT_2.118

pūrvasantānadevena yad uktaṃ bhārataṃ vraja
tadāvasāne kubjeśi ubhābhyāṃ melakaṃ tv iha // KubjT_2.119

tat kṛtaṃ sakalaṃ devyā ājñānandāvabodhakam
āgatā tu punas tatra pūrvarūpānuyāyinī // KubjT_2.120

devo 'pi pūrvasantāne śiṣyaḥ suravarārcite
śrīmadoḍramaheśānaṃ kṛtvā cājñāṃ punar dadet // KubjT_2.121

vraja tvaṃ bhārate varṣe itaḥ prabhṛty anugrahaḥ
uḍḍapīṭhe punaḥ sthātuṃ kuru sṛṣṭim anekadhā // KubjT_2.122

evam uktvā punas tatra trikūṭaśikharāntagaḥ
adṛṣṭavigraheśānaś cāntardhānam abhūt kṣaṇāt // KubjT_2.123

iti kulālikāmnāye śrīkubjikāmate ājñāparyāyakaumāryādhikāro nāma dvitīyaḥ paṭalaḥ

śrīkubjikā uvāca

tvayā sārdhaṃ mahādeva vivāho jāyate yathā
kiṃ nimittaṃ ca kasyārthe tan me nigada bhairava // KubjT_3.1

śrībhairava uvāca

tvam eva devi sā bhadre gatāsi pitṛmandiram
krauñcasya ca vadhārthāya devais tv ārādhitā vayam // KubjT_3.2

sa ca krauñco yathotpannas tat sarvaṃ kathayāmi te
sthānāt sthānaṃ kramantyāśu prasvedaḥ patitaḥ kvacit // KubjT_3.3

tatrāsau dānavo jātaḥ krauñcākhyo baladarpitaḥ
tena devagaṇāḥ sarve saptalokāntasaṃsthitāḥ // KubjT_3.4

upadrutās tu balinā gatā brahmapuraṃ tu te
brahmāpi taiḥ samaṃ devi viṣṇoḥ pārśvam upāgatāḥ // KubjT_3.5

viṣṇunā saha ālocya kiṃ kurvāma upadrutāḥ
krauñcāsureṇa balinā tasyopāyaṃ vada prabho // KubjT_3.6

sphoṭanārthaṃ garutmīśa tenāham idam āgataḥ
hariṇāpi punaś coktaṃ vadhituṃ tasya na kṣamaḥ // KubjT_3.7

devadevīsutaṃ muktvā kasmāt so 'pi tadudbhavaḥ
tata evaṃ samālocya kva sthānasthaḥ kujeśvaraḥ // KubjT_3.8

devīdehojjhito deva uvācedaṃ pitāmahaḥ
prahasya pālako hy evam uvācedaṃ pitāmahaḥ // KubjT_3.9

idānīṃ kim asau dakṣo nirvaped utthito 'nalaḥ
tasya kopānalād dagdhaḥ kāryotpanne kutas tu saḥ // KubjT_3.10

mahādarpavaśād bhraṣṭā naṣṭā yūyaṃ divaukasaḥ
evopalambhitāḥ sarve hariṇā brahmaṇoditāḥ // KubjT_3.11

ūcus tv evaṃ punaḥ paścād upāyaḥ ko 'sti sāmpratam
himavadgirer duhitā tiṣṭhaty ekā subhāvitā // KubjT_3.12

jagannāthāṅghriniratā jagannātho hi tatra ca
evam uktvā vasantasya kāmasya guṇaśālinaḥ // KubjT_3.13

devaiḥ pracoditau tau dvau devadevyor manoharau
evaṃ tai racitaṃ sarvaṃ puṣpapallavakādibhiḥ // KubjT_3.14

kokilārāvajhaṅkāraṃ ṣaṭpadonmattasaṅkulam
vasantam uditaṃ dṛṣṭvā prasannagirayā kila // KubjT_3.15

uvācedaṃ tadā kāle kāmo vidhyati bhairavam // KubjT_3.16

madālasānandabhṛtekṣaṇekṣitaḥ prapaśyatām eva kumārikorum
dhṛtvā karotkaṇṭhitayā ca kaṇṭhe āliṅgayantyā ca diśaṃ vilokya // KubjT_3.17

lajjāyamānena sakopanena trailokyasaṃhāramahānalena
sandīpito 'sau patitaḥ kṣaṇena kāmo hataḥ kāmanirīkṣaṇena // KubjT_3.18

kāmānande dagdhe prītiratī rodanātmike duḥsaham /
dṛṣṭvā te rudamāne nānaṅgaḥ patir bhavati mā rudathaḥ // KubjT_3.19*

nigrahītvā tu taṃ kāmaṃ trinetrarūpadhāriṇā
nigrahānugrahaś caiva bhairavecchā pravartate // KubjT_3.20

etad antaram āsādya brahmaviṣṇupuraḥsarāḥ
sarve devagaṇāḥ prāptā ṛṣisiddhāḥ saguhyakāḥ // KubjT_3.21

stutistotraravair divyais toṣayitvā kujeśvaram
uvācedaṃ harir brahmā deva cotkaṇṭhitā vayam // KubjT_3.22

bhavatpādavinirmuktā devadevā hy upadrutāḥ
pracaṇḍabalinākrāntāḥ krauñcena parameśvara // KubjT_3.23

prasīda dayayā nātha bruvāmas tv abhayaṃ dada
devīm udvāhyatāṃ nātha kleśāyāsaprapīḍitām // KubjT_3.24

śrībhairava uvāca

kutra tiṣṭhati kasyaiṣā kā mātā kaḥ pitāmahaḥ
ko me dadāti ko yācyaḥ kiṃ kurvāmaḥ kulojjhitāḥ // KubjT_3.25

uktaṃ tu brahmaṇā hy evaṃ yācyo 'haṃ yācakā vayam
yajñayājī himantākhyo adhvaryuḥ parameśvaraḥ // KubjT_3.26

evam uktvā tu vṛddhena vasiṣṭhapramukhān ṛṣīn
preṣitā vada śīghredaṃ sampradānakriyāṃ kuru // KubjT_3.27

tair gatai rucitaṃ sarvam ādeśaṃ śirasā dhṛtam
bahuvittaprabhāreṇa vivāhānandakṛd dhy abhūt // KubjT_3.28

sarvamaṅgalamāṅgalyam ānandānandapūritam
tadā prabhṛti sarvedam abhūt pūrṇamanoratham // KubjT_3.29

bhairave mathanāsakte jagadyoniḥ sadoditā
trailokyasṛṣṭihetvarthaṃ manthānastho bhavet tada // KubjT_3.30

krīḍāvinodair atilālasasthaṃ kulāmṛtānandavidhau pravṛttam
kuleśvaraṃ kubjibhṛtānurāgaṃ sampṛcchatedaṃ praṇatā kujeśī // KubjT_3.31

praṇayena tu yogena drāvitāṅgaṃ tvayā mama
kubjenaiva tu rūpeṇa pīḍitātīva bhairava // KubjT_3.32

śrībhairava uvāca

vinodakuśale devi anekārthavidhāyinī
toṣito'dya tvayā nāthe pṛccha pṛccha sudurlabham // KubjT_3.33

śrīkubjikā uvāca

pūrvakāle tvayā mahyaṃ prasādo yaḥ kṛtaḥ prabho
kubjatvaṃ śabdarūpeṇa pūrvaṃ vyāharitaṃ yataḥ // KubjT_3.34

tena kāryeṇa deveśa kālasthānaṃ na me prabho
pṛcchāmi praṇayāviṣṭā ajñānaguṇaśālinī // KubjT_3.35

kathaṃ me kubjikā nāma kiṃ khañjī pūrva sūcitā
etad ācakṣva yatnena sarvopāyasamanvitam // KubjT_3.36

paramārthaṃ yadā deva tadā syāt siddhisādhanam
atha cet tan mṛṣā vākyaṃ tat kiṃ nāma pratiṣṭhitam // KubjT_3.37

kathayasva prasādena samācāro guruḥ katham
sādhanaṃ sarvavastūnāṃ yenaikena prapadyate // KubjT_3.38

mantratantreṇa yogena ājñātaḥ sampravartate
tat sarvaṃ helayā nātha ekoccārād vada prabho // KubjT_3.39

śrībhairava uvāca

krīḍānandasvarūpeṇa pṛṣṭo 'haṃ klinnacetase
tena te kledanāmārgaṃ kathayāmi surārcite // KubjT_3.40

nityānandaprakartāraṃ kalyāṇārthaprabodhakam
gurum anveṣayed yatnāt subhagaṃ priyadarśanam // KubjT_3.41

śubhajātisuvṛttisthaṃ śubhadeśasamudbhavam
jñānavijñānasampannaṃ samastārthaviśāradam // KubjT_3.42

kālajñaṃ nipuṇaṃ dakṣaṃ sāmarthajñam akutsitam
sarvāvayavasampannaṃ vyaṅgadoṣavivarjitam // KubjT_3.43

vedhaghaṭṭanirodhajñaṃ lokamārgaviśāradam
kriyākāṇḍarataṃ śāntaṃ subhaktaṃ guruvatsalam // KubjT_3.44

susantuṣṭam alobhiṣṭhaṃ tapasvijanavatsalam
pratipannajanānandaṃ śauryavantaṃ dṛḍhavratam // KubjT_3.45

vidyām abhayadātāraṃ laulyacāpalyavarjitam
ācārapālakaṃ dhīraṃ samayeṣu kṛtāspadam // KubjT_3.46

āgataṃ na tyajed vastuṃ yo gatvā na parigrahet
sa gurur na manuṣyānāṃ devānām api durlabhaḥ // KubjT_3.47

śaktihīnaṃ guruṃ prāpya śiṣye muktiḥ kutaḥ priye
mūlacchinne yathā vṛkṣe kutaḥ puṣpaphalādikam // KubjT_3.48

evaṃvidhaṃ guruṃ prāpya ko na mucyeta bandhanāt
taṃ dṛṣṭvā sarvabhāvena śiṣyaś cārādhayed gurum // KubjT_3.49

ātmanā ca dhanenaiva dāsatvena bhajet tu tam
tāvad ārādhayed devi prasanno yāvat sa guruḥ // KubjT_3.50

prasanno dadate dīkṣāṃ yayā pāśakṣayo bhavet
prabodho bhavate tasya gṛhṇāti yadi tatkramāt // KubjT_3.51

akramād dadate yas tu akramād gṛhṇate tu yaḥ
dvāv etau niścitau baddhau pāśaiḥ kulasamudbhavaiḥ // KubjT_3.52

yāvad aṣṭau tathā pañca trīṇy abdāni subhāvitaḥ
tāvan na kārayed dīkṣāṃ niṣiddhas tu kulānvaye // KubjT_3.53

atha ced gurusāmarthyād dadate dayayā śiśoḥ
tathāpi tena kartavyaṃ dāsatvaṃ tu guroḥ kule // KubjT_3.54

ākruṣṭaḥ śatadhā vāpi tāḍitas tu sahasradhā
evaṃ kṛte na yasyāsti virāgas tasya yogyatā // KubjT_3.55

guruṇā roṣito vātha yo dadyād uttaraṃ kvacit
sa tu naśyati duṣṭātmā ajīrṇe bhojanaṃ yathā // KubjT_3.56

guroḥ kopaṃ na kartavyaṃ vāṅmanaḥkāyakarmabhiḥ
tasya kopād dahiṣyanti prāptajñānaṃ marīcayaḥ // KubjT_3.57

martyalokaṃ samāsādya kiñcijjñā guravo yadi
tadā jñānasya kā rakṣā jñānacauraṃ haranti tāḥ // KubjT_3.58

kṣamāśīlaṃ guruṃ matvā yadi śiṣyo 'pamānayet
prāptaṃ me jñānasadbhāvaṃ gacchāmaḥ kathanaṃ vinā // KubjT_3.59

tasya rodhādikā devyo mūkatvaṃ janayanti vai
na rohati yathā bījaṃ dagdhaṃ tadvad idaṃ priye // KubjT_3.60

ājñāyogaṃ kriyāmantraṃ muṣitvā yaḥ palāyate
na ca tena samaṃ yāti tatraivāyāti niścitam // KubjT_3.61

sa kathaṃ tiṣṭhate mūḍho bhuktodgīrṇe vapur yathā
nābubhukṣā bubhukṣā vā ghṛṇī kṣīṇatanur bhavet // KubjT_3.62

śubhaṃ vā aśubhaṃ vātha kurvāṇaṃ na hased gurum
hasanād dhvaṃsam āyāti hasite hiṃsito hi saḥ // KubjT_3.63

sāmānyapratipattyā vā na vaded guruṇā saha
mukhe hastaṃ pradattvā tu dadādeśam iti bruvan // KubjT_3.64

aṅgarakṣā na kartavyā na śāṭhyaṃ guruṇā saha
uktānukteṣu kāryeṣu upekṣāṃ naiva kārayet // KubjT_3.65

śaṭhas tu duṣṭabhāvaś ca mṛṣāvādyapravādakaḥ
antaraṅgī na sadbhāvī sa naṣṭaḥ kañjinī yathā // KubjT_3.66

dvidhābhāvābhipannasya bhinnabhāva itas tataḥ
ya evaṃ vartate mūḍhaḥ sa naṣṭaḥ kañjikaṃ yathā // KubjT_3.67

ājñāsphurantam ānandaṃ guruṃ tyaktvānyam āśrayet
sanniruddhas tu sarvatra rājyabhraṣṭo yathā nṛpaḥ // KubjT_3.68

śarīraṃ dravyavijñānaṃ vastravāhanabhūṣaṇam
gurvarthaṃ dhārayed yas tu sa vai saṃskāram arhati // KubjT_3.69

gurur mānyo guruḥ pūjyaś cārādhyo guravaḥ sadā
gurau santoṣite sarvaṃ toṣitaṃ sacarācaram // KubjT_3.70

guroḥ samo naiva hi martyaloke tathā viśeṣeṇa tu cāntarikṣe
yas tārayed duḥkhamahārṇavaughāt kiṃ tasya kartuṃ sa karoti śiṣyaḥ // KubjT_3.71

na mātā na pitā caiva na bhrātā naiva bāndhavāḥ
upakāraṃ hi kurvanti kurute yādṛśaṃ guruḥ // KubjT_3.72

evaṃ matvā varārohe duḥkhe duḥkhī sukhe sukhī
guror vairodhikaṃ sthānaṃ pramādād api na vrajet // KubjT_3.73

upaviṣṭasya pārśve tu kartavyaṃ mārjanādikam
bhikṣāpātraṃ nivedyeta puṣpadhāṭīṃ vahet sadā // KubjT_3.74

antaraṅgaṃ na kartavyaṃ vāṅmanaḥkāyakarmaṇā
yat kiñcid gurave kāryaṃ tat kartavyam aśaṅkitaiḥ // KubjT_3.75

ya evaṃ vartate śiṣyaḥ sukhaduḥkhasamāśrayī
tasya siddhir na dūrasthā mokṣaḥ svādhīnatāṃ gataḥ // KubjT_3.76

guruṇāpāditaṃ sarvam upadeśaṃ prapūjayet
tasmād evaṃ viditvā tu gurur devo na cānyathā // KubjT_3.77

triṣkālaṃ praṇipātena dhyānayogena taṃ yajet
adṛṣṭavigraheśānam upalabhyeta nānyathā // KubjT_3.78

mantradhyānatapopāyaiś caryāyogair anekadhā
na paśyanti paraṃ śambhuṃ yāvan nopāsayed gurum // KubjT_3.79

dhyāyanto 'pi sadā bhaktyā madrūpaṃ guruṇoditam
tathāpi na bhavet saukhyaṃ śāmbhavaṃ paramārthataḥ // KubjT_3.80

yāvan mūrdhnopari pādā ājñāyuktaḥ subhāvitaḥ
tāvan na jāyate śīghram adṛṣṭaguṇalakṣaṇam // KubjT_3.81

gururūpavidhau yadi niścalatā tad upāsati mūrdhni dhṛtāṅghriyugam
acireṇa bhavaty upaladbhiguṇā aṇimādiguṇāṣṭakaśambhupadam // KubjT_3.82

ājñāhīne parokṣatvaṃ trayāṇāṃ darśitaṃ mayā
rudrabhairavavīrāṇāṃ kathanād yogaḥ pravartate // KubjT_3.83

siddhe siddhaṃ vinirdiṣṭaṃ pratyakṣaguṇalakṣaṇam
ājñātaḥ sampravarteta sā cājñā guravo viduḥ // KubjT_3.84

śāstre śāstre smṛtaṃ jñānaṃ mayānekavidhānataḥ
pratyakṣamantranihitā siddhājñā siddhagocare // KubjT_3.85

tenedaṃ siddhasantānaṃ gurudevopalakṣitam
yasya cājñānipātena sambodhaḥ śāmbhavo bhavet // KubjT_3.86

pratyakṣaṃ guravaṃ tyaktvā jñānarūpaṃ kuleśvaram
katham ārādhanānyatra kurute mohitātmanaḥ // KubjT_3.87

nirvāṇāgnau jvaladdīpte yo 'nyatrāgnau vrajet kudhīḥ
devāgāraṃ guruṃ tyaktvā vrajaty adhobhavaṃ tu saḥ // KubjT_3.88

pūrvakarmaviśuddhasya śaktipātaḥ sunirmalaḥ
tīvraśaktinipāto 'sya śīghram eva prapadyate // KubjT_3.89

malakāyaprapūrṇasya mandaṃ mandaṃ pravartate
abhāgyasyāpi ṣaṇmāsāt tīvratvaṃ samprapadyate // KubjT_3.90

yāvan na sarvabhāvena martyalokam upāgatam
gurumūrtidharaṃ śambhuṃ tāvat pāto na śāmbhavaḥ // KubjT_3.91

madvīryaḥ pārado yadvat patitaḥ sphuṭitaḥ kaṇaiḥ
tadvac ca deśikendrāṇāṃ rūpeṇa prabhramāmy aham // KubjT_3.92

mama vīryaprasūtās te ācāryāḥ sūtakeva hi
vindhanti saṃskṛtāḥ santo bhaktyoṣadhisujāraṇāt // KubjT_3.93

aham ekaḥ kulālo vai khecarādau guṇojjvalaḥ
sṛjāmi nikhilaṃ sarvaṃ gurutve saṃvyavasthitaḥ // KubjT_3.94

sādākhyaḥ khecarāṇāṃ ca piṅgo 'haṃ pavanodbhavaḥ
tejase 'nantarūpo 'haṃ 'nugrahīśo jalodbhavaḥ // KubjT_3.95

śrīkaṇṭho 'haṃ nivṛt[t]yante kulīśo 'haṃ kṣitītale
'nughrahāmy akhilaṃ sarvam eko 'py anekadhā sthitaḥ // KubjT_3.96

yena yena hi bhāvena pṛcchito 'haṃ yathā yathā
tathā tathā mayā sarvaṃ gurutve sampradarśitam // KubjT_3.97

atraiva siddhasantāne pratyakṣo 'haṃ vyavasthitaḥ
gurumūrtau sthito nityaṃ yasyājñā sampravartate // KubjT_3.98

suvarṇasya yathākārāḥ saṃjñābhedair anekadhā
kaṭakaṅkaṇakeyūraiḥ kaṇṭhīmudrāṅgulīyakaiḥ // KubjT_3.99

tathā te guravo jñeyā mamājñāṅgasamudbhavāḥ
rasavad vedhakā jñeyā stokaṃ stokaṃ bahuṃ bahum // KubjT_3.100

palakoṭipalānāṃ ca guñjād evaṃ na saṃśayaḥ
evaṃ vibhūtir ākhyātā yugarūpānusāriṇī // KubjT_3.101

palena vihito vedhaḥ kiṃ guñjāto na vidhyati
saṃskāre sati sarvatra bahustokaṃ na cintayet // KubjT_3.102

parāparavibhāgena kālabhāvavaśena ca
bahustokaṃ na mantavyaṃ pratyayaś cātra kāraṇam // KubjT_3.103

rasaviddhaṃ yathā tāmraṃ na bhūyas tāmratāṃ vrajet
ājñāviddhas tathāpy evaṃ na saṃsāram anukramet // KubjT_3.104

sā cājñā vidyate yasya mama tulyaḥ kujāmbike
palamātraraso bhavyaṃ guñjāmātrarasena kim // KubjT_3.105

palamātraraso hy ahaṃ guñjāmātras tatodbhavaḥ
evaṃ matvā gurūṇāṃ ca na vikalpo vibhūtaye // KubjT_3.106

ājñāto bhukti muktiś ca sarvaṃ sādhayate kṣaṇāt
vāñchitaṃ labhate sarvaṃ yadi bhaktiḥ suniścalā // KubjT_3.107

ājñā tu dvividhā proktā sādhakānugrahātmikā
samarthācārayuktasya tatas tāṃ tu pramocayet // KubjT_3.108

prāthamikasya yā ājñā; sā viśuddhiprabodhikā
adhikāranimittārthaṃ punaś cājñāṃ daded guruḥ // KubjT_3.109

ājñāmātreṇa santuṣṭo anyasyājñāṃ dadāti ca
nehatre tu sukhaṃ tasya paratre bādhyate tu saḥ // KubjT_3.110

vācāsiddhiḥ purakṣobhaṃ yāvaj jñātaṃ na yoginaḥ
tāvan na kārayed dīkṣām ity ājñā pārameśvarī // KubjT_3.111

jñātvāmnāyaṃ varārohe divyādivyair niṣevitam
catuṣkaṃ pañcakaṃ ṣaṭkaṃ catuṣkaṃ pañcakaṃ catuḥ // KubjT_3.112

ślokadvādaśakaṃ cānyat pañcaratnaṃ satadgraham
ṣoḍhānyāsakramaṃ jñātvā etat sarvaṃ vidhānataḥ // KubjT_3.113

sa yogyaḥ kramiko śiṣyo anyathā nāmadhārakaḥ
tataḥ prabhṛti siddho 'sau pūjyaḥ pūjāpakaḥ smṛtaḥ // KubjT_3.114

etadguṇaviśiṣṭo 'yaṃ śiṣyaḥ sarvārthadāyakaḥ
mahadanyāyasamprāpto gurus taṃ na tiraskaret // KubjT_3.115

evaṃ gurutvam āpnoti siddhāmnāye kujeśvari
anyathā jīvikārthaṃ tu ātmānaṃ ca viḍambitaḥ // KubjT_3.116

ājñāyā guṇam aiśvaryaṃ yasya jātaṃ yaśasvini
tasmāt sampadyate sarvaṃ yadi dattā prasādataḥ // KubjT_3.117

krameṇa vihitā cājñā ājñāmoghakramaṃ viduḥ
te jyeṣṭhāḥ kramasantāne yady eṣāṃ 'nukramo na hi // KubjT_3.118

kiṃ tu maṇḍalayogyās te na bhavanti kuleśvarāḥ
candanākṣatadīpānāṃ nārhatvaṃ ca bhajanti te // KubjT_3.119

adhikārājñā prathamā prasādājñā dvitīyakā
sā yadi kramaśaḥ prāptā sakramānukrameṇa tu // KubjT_3.120

tatra kālaṃ samārabhya gurutvaṃ bhajate tu saḥ
sa yatra tiṣṭhate deśe tatra ye 'nye tu kanyasāḥ // KubjT_3.121

bhrātṝṇāṃ bhrātṛputrāś ca tatputrāś ca gurur yathā
pūjayanty avikalpena siddhimārge vidhir hy ayam // KubjT_3.122

ārādhyas tiṣṭhate yatra tatra kiñcin na kārayet
mantratantrakriyāyogam adhikāraṃ prabhutvatā // KubjT_3.123

pañcayojanamātreṇa gatvā karma samārabhet
tatpure dāsavat tiṣṭhed ājñāśravaṇatatparaḥ // KubjT_3.124

svapurasthaṃ prayatnena yadārādhyaṃ na paśyati
bhuñjate mohitātmānaḥ kilbiṣaṃ bhuñjate tu saḥ // KubjT_3.125

prāyaścittaṃ cared devi kubjikāyāyutadvayam
atha ced darpamūḍhas tu jñātvā bhuñjaty aśaṅkitaḥ // KubjT_3.126

lakṣaṃ japtvā bhavec chuddhi[r] gurupūjā tv anantaram
samapādena cāruhya guror agre ajānataḥ // KubjT_3.127

kubjikāyutam ekaṃ tu śudhyate gurupūjayā
guror āsthānasaṃsthāne cāruhya pādukaiḥ saha // KubjT_3.128

gurudṛṣṭigate pāde japate tasya pūrvavat
jyeṣṭho bhrātā guror mātā guroḥ sthānārcakās tu ye // KubjT_3.129

trīṇy etās tatsamā jñeyā draṣṭavyā guruvad yathā
apamānya yadā hy etān ātmasambhāvitaḥ kudhīḥ // KubjT_3.130

prāyaścittī salakṣeṇa śudhyate gurupūjayā
upamardya guroḥ sthānaṃ pāpātmā yatra tiṣṭhati // KubjT_3.131

tasya darśanasambhāṣāt pātakino bhavanti te
yadā sādhuḥ prasannātmā tadā lakṣatrayeṇa vai // KubjT_3.132

maṇḍalānāṃ sahasreṇa gurupūjā tv anantaram
pādukopānahau chattraṃ śayyāpaṭṭo 'tha bhājanam // KubjT_3.133

pādena saṃspṛśed yas tu śire dhṛtvāṣṭakaṃ japet // KubjT_3.133*

iti kulālikāmnāye śrīkubjikāmate manthānabhedapracāraratisaṅgamo nāma tṛtīyaḥ paṭalaḥ

śrīkubjikā uvāca

tṛptāhaṃ devadeveśa bījamantrair anekadhā
cakraiś ca vividhākāraiḥ sadyaḥpratyayakārakaiḥ // KubjT_4.1

adyāpi saṃśayo nātha mantrāṇāṃ nirṇayaṃ prati
pūrvaṃ ca kathitā mantrāḥ saptakoṭir asaṅkhyayā // KubjT_4.2

sādhanāni punas teṣāṃ sadyaḥpratyayakārakāḥ
kliṣyanti manujātyantaṃ japahomaparāyaṇāḥ // KubjT_4.3

vrataiś ca vividhākāraiḥ kaṣṭaiś cāndrāyaṇādibhiḥ
kimarthaṃ te na sidhyanti japtvā koṭiśatair api // KubjT_4.4

tvaṃ ca devo vibhuḥ kartā tvayoktaṃ sat yam ucyate
avicāreṇa tad grāhyaṃ mithyā kiṃ deva bhāṣitam // KubjT_4.5

dhvaṃsitāś ca tvayā lokā māyārūpeṇa bhairava // KubjT_4.6

śrībhairava uvāca

sādhu sādhu mahāprājñe vastucodyavikalpini
ye mayā kathitā mantrāḥ pūrvaṃ ye kāmasiddhidāḥ // KubjT_4.7

te gopitā mayā devi varṇarūpāḥ prakāśitāḥ
tena te na prasidhyanti japtvā koṭiśatair api // KubjT_4.8

oṃkāreṇa tu te guptā namaskāreṇa bhāmini
tena guptena guptās te śeṣā varṇās tu kevalāḥ // KubjT_4.9

ekākṣarā dvyakṣarāś ca catuḥpañcanavākṣarāḥ
kūṭamantrāś ca ye kecit piṇḍamantrās tathaiva ca // KubjT_4.10

ekāśītipadāś cānye sahasrāntāḥ śatārdhikāḥ
sarve te niṣphalāḥ proktāḥ kiṃ tu jīvavivarjitāḥ // KubjT_4.11

loke prasiddham evaṃ hi jīvahīnā mṛtāḥ kila
mṛtasya copacāreṇa kiṃ teṣāṃ jīvitaṃ bhavet // KubjT_4.12

evaṃ mantrā varārohe akṣarārthe vyavasthitāḥ
vratacaryair na sidhyanti sat yam etad udāhṛtam // KubjT_4.13

sidhyante jīvayuktās tu kim atra pravicāryate
anyonyavalitāś caiva bheditā dvādaśasvaraiḥ // KubjT_4.14

rañjitāḥ śaktibījena sidhyante varavarṇini
uktāḥ kāmapradāḥ sarve sarve cāmoghaśaktayaḥ // KubjT_4.15

śivavaktrodbhavāḥ sarve mananatrāṇadharmiṇaḥ
trāṇaṃ tu rakṣaṇaṃ proktaṃ tac ca varṇavivarjitam // KubjT_4.16

śuddhasphaṭikasaêkāśaṃ cāroccāravivarjitam
jvalantaṃ svena tejena hṛtpadme saṃvyavasthitam // KubjT_4.17

bhāvayec chūnyam ātmānam ekībhūtaṃ tayā saha
suṣumṇācārayogena udyantaṃ ravibimbavat // KubjT_4.18

o-jā-pū-kā-kramān bhittvā vidyākubjapade sthitam
tāvat kampaty asau yogī stobham āyāti tatkṣaṇāt // KubjT_4.19

mudrā mantraṃ tathā bhāṣā sarvaṃ jānāti tattvataḥ
kubjīśānapadaṃ prāptaṃ suptāvasthā prajāyate // KubjT_4.20

īṣanmātraṃ vijānāti suptāvasthāvyavasthitaḥ
brahmarandhragatā cājñā kāṣṭhavat tiṣṭhate tadā // KubjT_4.21

yavamātrapramāṇaṃ tu trikoṇākṛtim uttamam
vaḍavāmaṇīndriyaṃ yadvan mīlanonmīlanāni ca // KubjT_4.22

tatra madhye gataṃ cetaḥ kāṣṭhāvasthā tu jāyate
bherīmṛdaṅgaśabdādyair gītavādyair anekadhā // KubjT_4.23

na śṛṇoti na paśyeta na cānyaṃ manyate prabhum
khaḍgacakrādibhiḥ śastraiś chidyamāno na vindati // KubjT_4.24

īṣanmātraṃ vijānāti śaktyāvasthā varānane
śaktyantaṃ tu yadā prāptas tadā cotpatate kṣaṇāt // KubjT_4.25

evaṃ krameṇa deveśi śaktyuccāraṃ samabhyaset
satatābhyāsayogena vāgīśatvaṃ prajāyate // KubjT_4.26

māsam ekaṃ yadābhyastaṃ kāvyakartā na saṃśayaḥ
dvibhir māsair vapuṣmantaḥ kṣuttṛṣṇādyair na bādhyate // KubjT_4.27

vicared akhilān lokān yāvadābhūtasamplavam
akṣarārthena ye mantrās teṣām eva vidhiḥ sphuṭam // KubjT_4.28

śrīkubjikā uvāca

akṣarārthopadeśaś ca sampradāyaś ca kaulikaḥ
yathā vijñāyate deva prasādaṃ kuru bhairava // KubjT_4.29

śrībhairava uvāca

śṛṇu devi pravakṣyāmi mantrāṇāṃ nirṇayaṃ sphuṭam
prastārādi-r-anekaiś ca ye mantrāś coditāḥ priye // KubjT_4.30

akṣarārthena te jñeyāḥ khaṇḍamantrāḥ śivoditāḥ
rañjakena samāyuktā upadeśaḥ surārcite // KubjT_4.31

sampradāyo bhaved devi so 'pi ṣaṭsu prabhedataḥ
pallavo yogarodhaś ca sampuṭo grathanas tathā // KubjT_4.32

vidarbhaś ca ṣaḍ ete hi sampradāyāḥ prakīrtitāḥ
mālinī śabdarāśiś ca kauliko vidhir uttamaḥ // KubjT_4.33

sā tu jñeyā varārohe bhedāḥ pañcāśa suvrate
kulaṃ tu ṣaḍvidhaṃ jñeyaṃ tasya vakṣyāmi lakṣaṇam // KubjT_4.34

paraṃ bījaṃ tathā mūlam āgamo vidhir eva ca
varṇarāśisamāyuktaḥ ṣaḍvidhas tu kulakramaḥ // KubjT_4.35

sakalo niṣkalaś caiva tathā sakalaniṣkalaḥ
sūkṣmo bhinnakalaś caiva kalātīto varānane // KubjT_4.36

ṣaṭprakāro bhaven mantro jñātavyaḥ siddhim icchatā
śuddhadvandvajasaṭkīrṇa upadeśas tribhedataḥ // KubjT_4.37

śrīkubjikā uvāca

sūcitā mantramārge tu ye mantrā lakṣaṇānvitāḥ
te jñeyās tvatprasādena dhyānadhāraṇayogataḥ // KubjT_4.38

kulamārgagatā deva yathā bhavati tat katham
kathaṃ tu pallavo yoga ādi ṣaṭsu prakārataḥ // KubjT_4.39

kaulikaṃ ṣaḍvidhaṃ kiṃ tu mantrāṇāṃ ṣaḍvidhā gatiḥ
trividhaś copadeśaś ca etad icchāmi veditum // KubjT_4.40

śrībhairava uvāca

pallavo ādideśe tu yogo madhye vijānataḥ
rodhas tu ādimadhyānte sampuṭaś cādi-r-antagaḥ // KubjT_4.41

grathanaṃ cāntare jñeyam akṣarākṣarayogataḥ
vidarbho mantra-m-ādau tu mantrānte vīranāyike // KubjT_4.42

mālāgrathanam etad dhi jñātavyaṃ mantravādinā
pallavo mantrabodhe tu yogo jñeyas tu sarvadā // KubjT_4.43

amalīkaraṇe caiva sandhānasya vidhau priye
yogas tu kathito hy evaṃ rodhaś caivānukathyate // KubjT_4.44

tīvramantrapadastambhe vākstambhe sainyastambhane
hastyādiśakaṭayantre nāvānte ca prakīrtitaḥ // KubjT_4.45

teṣu rodhaḥ praśasyeta paśūnām utkrameṣu ca
sampuṭo mantrarakṣāsu vaśyārthe caiva yojayet // KubjT_4.46

amṛtīkaraṇe caiva viṣe sthāvarajaṅgame
śāntikādiṣu kāryeṣu sampuṭas tu praśayate // KubjT_4.47

grathanaṃ rūpakāryeṣu ākṛṣṭyādiṣu karmasu
sandhāne tu varārohe grathanaṃ samudāhṛtam // KubjT_4.48

vidarbhaḥ sarvakāryeṣu uktānukteṣu vastuṣu
kartavyaṃ satataṃ devi yadi siddhiṃ samīhate // KubjT_4.49

etad devi samākhyātaṃ sampradāyavidhiḥ śubhaḥ
na mayā kasyacit khyātaṃ satyaṃ satyaṃ gaṇāmbike // KubjT_4.50

sāmprataṃ kulamārgas tu yathā bhavati tac chṛṇu
paraṃ binduḥ samākhyāto hṛtpadme suranāyike // KubjT_4.51

grahaṇaṃ tasya copāyas taṃ jñeyaṃ kaulikaṃ param
bījaṃ kuṇḍalinī śaktir yā karoti gamāgamam // KubjT_4.52

tasyāntaṃ tu tato jñātvā bījaṃ kaulikam uttamam
mūlaṃ śaktiḥ smṛtā kubjī jagataḥ kāraṇātmikā // KubjT_4.53

tasyā jātam aśeṣaṃ tu ābrahmabhuvanāntikam
sṛjate yena suśroṇi kāryakāraṇayogataḥ // KubjT_4.54

jñeyā dharmiṇi dharmitvaṃ yathoṣmā kṛṣṇavartmanaḥ
etat kaulikam ākhyātaṃ mūlasaṃjñā varānane // KubjT_4.55

āgamas tatra sūtrārtho vidhis tatraiva coditā
varṇarāśikramo jñeyo nādiphāntasvarūpataḥ // KubjT_4.56

ādikṣāntaś ca deveśi śabdarāśikramo viduḥ
etat kaulikam ākhyataṃ ṣaṭprakāraṃ varānane // KubjT_4.57

sakalādikrameṇaiva vakṣyamānaṃ nibodhata
brahmasthaḥ sakalo mantra aṣṭatriṃśatkalair yutaḥ // KubjT_4.58

pūryaṣṭakasamopeta udbhavastho vijānataḥ
kaṇṭhastho niṣkalo devi kalākālavivarjitaḥ // KubjT_4.59

rudrasthānagato bhadre mantro bhāvair dvibhir yutaḥ
sthūlajālakalair yukto bindvādīnāṃ ca sambhavaiḥ // KubjT_4.60

sūkṣmādhārasthito hy ekaḥ sparśākhyo mantravedakaḥ
sakalo niṣkalaś cāsau mantro jñeyas tu suvrate // KubjT_4.61

vilīno bindudeve tu yonyākārasvarūpataḥ
śabdasparśavinirmukto mantro jñeyas tu niṣkalaḥ // KubjT_4.62

sūkṣmāt sūkṣmataro devi sa ca sūkṣmo nigadyate
kālarūpaḥ smṛto bindus taṃ bhittvā vrajate yadi // KubjT_4.63

ūrdhvapade pravṛttasya suṣumṇādhāragocaraḥ
pralīnaḥ śabdadeve tu cicchaktipratibodhitaḥ // KubjT_4.64

bhinnakalaḥ smṛto hy evaṃ layātītas tu mokṣadaḥ
pañcāvasthā samākhyātā mantrāṇām amitaujasām // KubjT_4.65

yāvad evaṃ na vindeta tāvat siddhiḥ kuto bhavet
hṛtkaṇṭhatālujihvauṣṭhau dantanāsodbhavākṣarāḥ // KubjT_4.66

kṣaṇapradhvaṃsino devi yathotpattis tathā kṣayaḥ
kṛtakā hy acetanā śūnyā anityā jalpakārakāḥ // KubjT_4.67

pañcāvasthāprabhinnas tu tadā mantra-m ihocyate
evaṃ mantragatiṃ jñātvā sidhyante līlayā narāḥ // KubjT_4.68

udbhave śuddham ity ukto viśleṣe dvandvajaḥ smṛtaḥ
saṅkīrṇe layasaṃsthā hi upadeśas tridhā smṛtaḥ // KubjT_4.69

sparśanaṃ cāvalokaṃ ca sambhāṣaṃ cātmadarśanam
svayamāveśanaṃ caiva saṅkrāntiḥ pañcalakṣaṇā // KubjT_4.70

sparśanaṃ hṛdisaṃsthaṃ tu ālokaṃ kaṇṭhadeśataḥ
tālusthāne tu sambhāṣaṃ darśanaṃ bindumadhyataḥ // KubjT_4.71

svayamāveśanaṃ devi kubjirandhre na saṃśayaḥ
sparśane kampanaṃ jñeyam āloke dhunanaṃ bhavet // KubjT_4.72

sambhāṣe tu bhavet stobhaḥ śāstrārthaṃ caiva manyate
darśanena guṇāvāptir aṇimādiguṇāṣṭakam // KubjT_4.73

svayamāviśane devi utpaten nātra saṃśayaḥ
evaṃ mantragatiṃ jñātvā sidhyate nātra saṃśayaḥ // KubjT_4.74

ataḥ paraṃ pravakṣyāmi mantroddhāraṃ varānane
sugupte bhūsame śuddhe gomayenopalepite // KubjT_4.75

puṣpaprakaragandhāḍhye gahvaraṃ tu samālikhet
saptatrayodaśair bhāgaiḥ ṣaḍ lopyāḥ ṣaṭkrameṇa tu // KubjT_4.76

yathā caivaikapārśve tu dvitīyam evam eva hi
ekaṃ trīṇi tathā pañca sapta nava tathaiva ca // KubjT_4.77

ekādaśa tathāpy evaṃ trayodaśāvasānataḥ
pañcāśad ūnam ekena kartavyaṃ hi yathāvidhi // KubjT_4.78

kāmarūpād akārādau likhed evaṃ krameṇa tu
svarāḥ sparśā yathāvṛttyā yāvan madhyam upāgatāḥ // KubjT_4.79

oḍḍiyānagataṃ devi haṃsākhyaṃ tu mahātmanam
ka-ṣākhyaṃ mantrarājānaṃ saṃyogena tu jāyate // KubjT_4.80

evaṃ nyāse kṛte devi uddharen mālinīṃ śubhām
nādiphāntakrameṇaiva yathā bhavati tac chṛṇu // KubjT_4.81

pa-dha-madhye śikhā jñeyā adhaḥśiravyavasthitā
e-pūrvākṣaracatuṣkaṃ śiromālā nigadyate // KubjT_4.82

ai-śa-madhye śiro devyāḥ kārayec chubhalakṣaṇam
tṛtīyaṃ nayanaṃ devyā ṅa-cha-madhyagataṃ punaḥ // KubjT_4.83

na-da-madhyagataṃ jñeyaṃ dvidhābhūtaṃ varānane
nayanau ca smṛtau devyāḥ kramād dakṣiṇavāmagau // KubjT_4.84

ṭa-pūrve nāsikā jñeyā saṃsṛṣṭā caiva madhyagā
ḍha-ta-madhyagataṃ gṛhya dvirabhyāsapaderitam // KubjT_4.85

ṭha-ḍa-pūrvau yutau 'dhastād bhūṣaṇau karṇayoḥ smṛtau
vāmadakṣiṇamārgeṇa karṇabhūṣasthitāv iha // KubjT_4.86

sa-ca-madhyagataṃ vaktraṃ devyāyā vīranāyike
visargānta-kha-madhyasthaṃ ka-ga-madhyagataṃ punaḥ // KubjT_4.87

kha-paścimaṃ samuddiṣṭaṃ paścimottaram eva ca
gha-ca-madhyagataṃ caiva uddhared akṣaraṃ śubham // KubjT_4.88

ete pañca smṛtā varṇā devyā daśanakalpanā
ña-pūrve rasanā devyā jha-ūrdhvena sarasvatī // KubjT_4.89

sa-ta-madhyasthitaḥ kaṇṭhaḥ ma-cha-madhyagatoddharet
ra-ma-madhyagataṃ tadvad akṣarau tu śubhātmakau // KubjT_4.90

śikharau tau smṛtau bhadre vāmadakṣiṇagau śubhau
ū-ḍha-madhyagataṃ gṛhya ḍa-ṇa-madhye dvitīyakam // KubjT_4.91

vāmadakṣiṇagau dvau tu bāhū devyāḥ surārcite
ṭa-ḍa-madhyagataṃ caiva dvidhābhūtaṃ tu kārayet // KubjT_4.92

karatalau smṛtau devyāḥ savyāsavyau vijānataḥ
ja-ma-pūrvau tu aṅgulyau vāmadakṣiṇagau śubhau // KubjT_4.93

aṃ-ka-madhye karapṛṣṭhe dvidhābhūtaṃ prakalpayet
ña-ṭha-madhyagataṃ gṛhya vāmahaste pradāpayet // KubjT_4.94

ūrdhvavaktrakapālaṃ tu amṛtākhyena pūritam
dakṣiṇe tu kare jñeyaṃ ya-ḍha-madhye tu daṇḍakam // KubjT_4.95

śūlasya kathitaṃ bhadre uddhāreṇa samuddhṛtam
a-cha-madhyagataṃ śūlam uttānam ūrdhvavaktragam // KubjT_4.96

jñātavyaṃ tu vipaścidbhir yathālakṣaṇalakṣitam
gha-na-madhye tu hṛdayaṃ devyāyāḥ sarvakāmadam // KubjT_4.97

ma-ṣa-madhyagataṃ gṛhya ātmabījaṃ śivātmakam
visargasahitaṃ bhadre uddhṛtaṃ mantram uttamam // KubjT_4.98

ya-sa-madhyagataṃ prāṇaṃ devyāyā vīranāyike
ja-ca-madhyagataṃ gṛhya ra-va-sandhigataṃ tathā // KubjT_4.99

vāmadakṣiṇagau dvau tu akṣarau tau stanātmakau
jha-pūrve tu payo jñeyam amṛtaṃ ca udāhṛtam // KubjT_4.100

na-sa-madhyagataṃ gṛhya udaram uddhṛtaṃ 'naghe
ka-ṣākhyaṃ tattvarājānaṃ nābhiṃ devyāḥ prakalpayet // KubjT_4.101

bha-ña-madhyagataṃ devi nitambaṃ sakalātmakam
va-ṣa-madhyagataṃ guhyam au-paścimasamanvitam // KubjT_4.102

ūrvākāraṃ bhaved bījaṃ ṇa-tha-madhyagataṃ 'naghe
ṇa-ta-dakṣiṇagau bījau jānunī dve prakalpayet // KubjT_4.103

savyāsavyagatau jñeyau krameṇaiva śubhekṣaṇe
tha-da-dakṣiṇagau dvau tu jaṅghau dve vāmadakṣiṇau // KubjT_4.104

tha-da-madhyagataṃ devi pa-ba-madhyaṃ tathaiva ca
dvau bījau coddhṛtau bhadre pādau jñeyau vipaścitā // KubjT_4.105

vāmadakṣiṇagau proktau lakṣaṇena samanvitau
evaṃ samyagvidhānena uddhṛtā mālinī priye // KubjT_4.106

sapta koṭyas tu vidyānāṃ mantrāṇām amitaujasām
eṣā hy ekā parā yonir mālinī sarvakāmadā // KubjT_4.107

mālayitvā sthitā yena tenaiṣā mālinī smṛtā
ye bhūtā ye bhaviṣyanti aprameyā varānane // KubjT_4.108

rudrāṇāṃ yoginīnāṃ ca sā mātaiva nigadyate
avarṇā varṇasaṃyogā jñātavyā tu śubhekṣaṇe // KubjT_4.109

sarvarudrātmakā mantrā rudrāḥ śaktyātmakāḥ priye
śaktis tu mātṛkā jñeyā sā jñeyā tu śivātmikā // KubjT_4.110

evaṃ mantrapramāṇaṃ tu kathitaṃ tava śobhane
etad ādyaṃ samākhyātaṃ gopanīyaṃ prayatnataḥ // KubjT_4.111

ekavīravidhānaṃ tu prāg uktam anya āgame // KubjT_4.111*

iti kulālikāmnāye śrīkubjikāmate mantranirṇayagahvaramālinyuddhāro nāma caturthaḥ paṭalaḥ

śrībhairava uvāca

umāmāheśvaraṃ cakraṃ kathayāmi suniścitam
padaṃ ca padabhedaṃ ca yo jānāti sa sidhyati // KubjT_5.1

aiṃ namo bhagavate rudrāya padaṃ caiva daśākṣaram
namaś cāmuṇḍe dvitīyaṃ syāt pañcākṣaram udāhṛtam // KubjT_5.2

namaś cākāśamātṝṇāṃ padam anyat tṛtīyakam
aṣṭākṣaraṃ samākhyātaṃ lakṣaṇena vilakṣitam // KubjT_5.3

sarvakāmārthasādhakīnāṃ padaṃ caiva caturthakam
navākṣaram idaṃ devi padaṃ yat samudāhṛtam // KubjT_5.4

ajarāmarīṇāṃ padaṃ cātra kathitaṃ pañcaguṇāvaham /
akṣarāṇāṃ samāsena rasasaṅkhyā udāhṛtā // KubjT_5.5*

sarvatrāpratihatagatīnāṃ padaṃ ṣaṣṭhaṃ varānane /
daśākṣaraṃ samākhyātaṃ kathitaṃ vīranāyike // KubjT_5.6*

svarūpapararūpaparivartanīnāṃ padaṃ saptamakaṃ bhavet /
akṣarāṇāṃ samāsena daśatritayam uttamam // KubjT_5.7*

sarvasattva vaśīkaraṇocchādanonmūlanasamastakarmapravṛttīnāṃ padaṃ cāṣṭamakaṃ bhavet |

akṣarāṇāṃ samāsena viṃśaccatvārisaṅkhyayā // KubjT_5.8

sarvamātṛguhyahṛdayaparamasiddhaṃ padaṃ tu navamaṃ bhavet /
akṣarāṇāṃ samāsena śakrasaṅkhyā varānane // KubjT_5.9*

parakarma tathā devi chedanakaraṃ prakīrtitam
siddhikaraṃ ca evātra padaṃ caiva dvipañcakam // KubjT_5.10

akṣarāṇāṃ tathā saṅkhyā ekatra samudāhṛtā
dvisaptaparimāṇena sphuṭam etat kuleśvari // KubjT_5.11

śṛṇu cānyaṃ varārohe mātṝṇāṃ vacanaṃ śubham
akṣarāṇāṃ pramāṇena dvicatuṣkaṃ varānane // KubjT_5.12

ekādaśamam etad dhi padaṃ sarvaguṇāvaham
tad yatheti samārabhya dvitīyaṃ śobhanaṃ priye // KubjT_5.13

brahmāṇīti padaṃ pūrvaṃ māheśvarī dvitīyakam
kaumārīti tṛtīyaṃ syād vaiṣṇavyā tu caturthakam // KubjT_5.14

vārāhyā pañcamaṃ jñeyam aindrī ṣaṣṭhamakaṃ bhavet
aiśānī saptamaṃ proktam āgneyī cāṣṭamaṃ priye // KubjT_5.15

evamādyāḥ sthitā devyaḥ kathitās tava śobhane
aghore amoghe varade vicce vai vacanaṃ śubham // KubjT_5.16

sarvāsāṃ caiva mātṝṇāṃ svāhāpraṇavasaṃyutam
aiṃ cāmuṇḍe padaṃ pūrvam ūrdhvakeśi dvitīyakam // KubjT_5.17

jvalitaśikhe tṛtīyaṃ tu vidyujjihve caturthakam
tārakākṣi tathā devi pañcamaṃ parikīrtitam // KubjT_5.18

piṅgalabhruve nāmena ṣaṣṭhamaṃ tu sulocane
vikṛtadaṃṣṭre padaṃ hy etat saptamaṃ parikīrtitam // KubjT_5.19

kruddhe ti ca tathā cānyam aṣṭamaṃ śubhalakṣaṇam /
māṃsaśoṇitasurāsavapriye navamaṃ daśamaṃ tu hasadvayam // KubjT_5.20*

nṛtyadvayaṃ tathā coktaṃ daśa-m-ekaṃ tu suvrate
vijṛmbha ca tathā yugmaṃ daśadve ca prakāśitam // KubjT_5.21

māyātrailokyarūpeti daśatritayam uttamam
sahasraparivartanīnāṃ dvisaptamaṃ parameśvari // KubjT_5.22

nudayugmaṃ tripañcaiva kūṭayugmaṃ dviraṣṭakam
ciriyugmaṃ tathā bhadre daśasapta ca ekataḥ // KubjT_5.23

hiridvitayam ekatra daśa-aṣṭa śubhekṣaṇe
bhiri caiva dvirabhyāsād viṃśa-m-ekonasaṅkhyayā // KubjT_5.24

trāsanidvitayaṃ caiva padaṃ viṃśamakaṃ bhavet
bhrāmaṇiyugmam etad dhi viṃśa-m-ekaṃ tu uttamam // KubjT_5.25

vidrāvaṇi dvirabhyāsād viṃśadvayaṃ tathānaghe
kṣobhaṇīti dvirabhyāsād viṃśatrikam udāhṛtam // KubjT_5.26

māraṇidvitayaṃ caiva viṃśacatvārisaṅkhyayā
sañjīvanipade dve tu pañcaviṃśapadaṃ priye // KubjT_5.27

heriyugmaṃ smṛtaṃ bhadre ṣaḍviṃśakam anuttamam
geriyugmaṃ tathā proktaṃ saptaviṃśatimaṃ padam // KubjT_5.28

ghuri caiva dvirabhyāsād aṣṭāviṃśa varānane
ghurileti tathāpy evam ūnatriṃśam udāhṛtam // KubjT_5.29

namo mātṛgaṇāyeti triṃśakaṃ kathitaṃ sphuṭam
namo namaḥ aiṃ vicce svāhā triṃśam ekottaraṃ padam // KubjT_5.30

samastapadasaṃyogāt parimāṇaṃ śatārdhakam
varṇānāṃ ca śate dve tu dvānavatyā varānane // KubjT_5.31

adhikaṃ kathitaṃ bhadre mātṝṇāṃ nāmavarjitam
padabhedas tu vidyāyā jñātavyaḥ sādhakena tu // KubjT_5.32

prayatnena varārohe tantrāmnāyaprapālakaḥ
sakṛd uccāritā vidyā samayajño bhavaty asau // KubjT_5.33

pañcapraṇava-m-uddhāraṃ yathā tvaṃ gahvare śṛṇu
e-o-madhye samuddhṛtya bindunāda-m-alaṅkṛtam // KubjT_5.34

bhagākhyaṃ prathamaṃ bījam uddhṛtaṃ paramākṣaram
va-ṣa-madhyagataṃ gṛhya ṇa-ṭa-madhyāsane sthitam // KubjT_5.35

i-u-madhyena sambhinnam aḥ-au-madhya-m-alaṅkṛtam
dvitīyaṃ kathitaṃ devi tṛtīyaṃ va-ma-madhyagam // KubjT_5.36

ṭha-la-madhyāsanāsīnaṃ caturthasvarabheditam
bindunā mastakākrāntaṃ na-ca-madhye caturthakam // KubjT_5.37

ī-ta-madhye samāruddham ai-pūrveṇa vibheditam
bindunādasamākrāntaṃ caturthaṃ praṇavaṃ bhavet // KubjT_5.38

pañcamaṃ ya-sa-madhyasthaṃ ba-ha-madhyāsane sthitam
aṃ-pūrveṇa samāyuktam au-paścimavibhūṭitam // KubjT_5.39

ardhacandrānvitaṃ kṛtvā bindunādayutaṃ kuru
pañcapraṇava-m-uddhāraṃ rahasyaṃ kathitaṃ tava // KubjT_5.40

mantrāṇāṃ dīpakaṃ devi yathākarmaṇi yojayet
vidyāyās tu prasaṅgena pañcapraṇavam uddhṛtam // KubjT_5.41

sāmprataṃ śṛṇu kalyāṇi vidyāmāhātmyam uttamam
sevanāj japahomād vā dhyānāc ca kramaśo bhavet // KubjT_5.42

ṣaṇmāsāc cotpated devi sat yam etad udāhṛtam
kṛtvā sāmrāṭajān doṣān uccārāt kalmaṣāpaham // KubjT_5.43

devadrohe gurudrohe koṭitriṃśaiḥ sa śudhyati
chedane puṣpapattrāṇām āvartāc chudhyate tu saḥ // KubjT_5.44

sandhyālope kṛte devi trirāvarteṇa śudhyati
āhnikacchedasañjāte śatam ekam udīrayet // KubjT_5.45

laṅghane samayānāṃ ca abhakṣyasya tu bhakṣaṇe
avācyavācite devi sahasrāc chuddhir iṣyate // KubjT_5.46

kākolūkakapotānāṃ pakṣiṇāṃ ghātane kṛte
sahasrair dvibhiḥ śudhyeta satyaṃ satyaṃ na saṃśayaḥ // KubjT_5.47

chāgameṣa tathānyāni mṛgajambūka ṛkṣayoḥ
śuddhis trisahasrād devi yathā bhairava-m-abravīt // KubjT_5.48

sarpamārjārahantāro dundubhomatsyaghātakaḥ
caturbhiś ca sahasrair hi śīghraṃ śuddhim avāpnuyāt // KubjT_5.49

śvasūkaranakulādi mūṣakaś cātha vāpi vā
pañcabhiḥ śuddhir iṣyeta sahasrais tu kulānvaye // KubjT_5.50

gavāṃ hatvā praśudhyeta daśalakṣais tu saṅkhyayā
brāhmaṇas tu yadā devi pramādād ghātito budhaiḥ // KubjT_5.51

lakṣair viṃśati śudhyeta naktāśī tu jitendriyaḥ
bauddhārahantahantā ca dvijād dviguṇa śudhyati // KubjT_5.52

lākulā mauṣalāś caiva ye cānye lātapāṇayaḥ
hatvā śuddhim avāpnoti koṭitrayajapena tu // KubjT_5.53

guruṃ hatvā pañca koṭyaḥ śudhyate tu pramādataḥ
striyo ghātī durācāro daśa koṭyo japet priye // KubjT_5.54

naktāśī śuddhim āpnoti kṣetrapīṭhān bhramed yadi
anyeṣāṃ varṇajātīnām adhamottamamadhyamāḥ // KubjT_5.55

lakṣais tu bhavate śuddhir dvitricatvārisaṅkhyayā
ekād ekona kartavyaṃ varṇāṇāṃ ca krameṇa tu // KubjT_5.56

nindate yoginīṃ yas tu śivabhaktāṃś ca nindati
śāstrāṇi dūṣayed yas tu striyam ākoṭayeti ca // KubjT_5.57

kroṣanti kanyakā devi sahasrāc chuddhir iṣyate
vāmadakṣiṇasiddhānte śivavratadharo hataḥ // KubjT_5.58

koṭicaturbhir deveśi śudhyate japatatparaḥ
yaḥ punas tattvavettā ca ṣoḍhānyāsaviśāradaḥ // KubjT_5.59

smaraṇāc chuddhir iṣyeta tathyaṃ bhairava-m-abravīt
krodhena tu yadā devi uccaiḥśabdapralāpitam // KubjT_5.60

trivārāvartayed vidyāṃ śāntim āśu prayacchati
kṛte karmaṇi bālānāṃ lūtācipiṭagaṇḍayoḥ // KubjT_5.61

jvaragrahaviṣādibhyaḥ oṣadhākhyāpanāya ca
pañcāvartād viśudhyeta anvayī yas tu śāsane // KubjT_5.62

yaḥ punaḥ kramavettā ca śuddhāśuddhair na bādhyate
deśikaṃ putrakaṃ vāpi sādhakaṃ samayajñakam // KubjT_5.63

pramādān nindate yas tu daśāvartād viśudhyati
aliṃ jugupsayed yas tu phalguṣaṃ vā yadi priye // KubjT_5.64

ekoccāreṇa śudhyeta annaṃ vā yaj jugupsate
kandukaṃ mallakoṣāḍhyā chippakaṃ carmakārakam // KubjT_5.65

dhvajaṃ sūnākaraṃ vāpi matsyaghātaṃ tu lubdhakam
koṅkaṇaṃ cīnabāhlīkaṃ vaṅgālaṃ kāmarūpakam // KubjT_5.66

māgadhaṃ saindhavaṃ vāpi gujjaraṃ lāṭasaṃjñakam
anye 'pi deśamadhyasthā vanavāsāntyajātayaḥ // KubjT_5.67

veśyādikramaśaḥ sarve nindanāc chuddhir iṣyate
trirāvarteṇa deveśi akāmāt kāmato 'pi vā // KubjT_5.68

kāmato dviguṇaṃ devi kartavyaṃ siddhim icchatā
trikhaṇḍā yādṛśaṃ proktaṃ prāyaścittaṃ kulānvaye // KubjT_5.69

dvātriṃśākṣarayā tadvat kartavyaṃ tattvavedibhiḥ
ete nirodharūpās tu sādhakānāṃ prakāśitāḥ // KubjT_5.70

tadarthe kathitā vidyā yena sidhyanti sādhakāḥ
śreyārthināṃ mayākhyātā madbhaktāḥ kṛtaniścayāḥ // KubjT_5.71

anyeṣāṃ na kadācit syāl laulyārthe ye sthitānaghe
iyaṃ vidyā samākhyātā upayogād varānane // KubjT_5.72

sāmprataṃ padabhedas tu yathā yojyas tu bhairavi
tathā te kathayiṣyāmi tac chṛṇuṣva samāsataḥ // KubjT_5.73

yā vidyā kathitā pūrvaṃ nādiphāntakrameṇa tu
taccharīragatā varṇāḥ pañcapraṇavabheditāh // KubjT_5.74

pañcayonyāḥ svarūpeṇa varṇam ekaikasaṅkhyayā
bhairavaḥ śabdarāśis tu ādikṣāntakrameṇa tu // KubjT_5.75

te varṇāḥ pañcapraṇavaiḥ sampuṭe[c] ca pṛthak pṛthak
ādikṣāntakrameṇaiva niyojanam udāhṛtam // KubjT_5.76

dvābhyāṃ tu grathanaṃ kāryaṃ samastasyāpi śobhane
sapta varṇān dadec cādau madhye vidyāpadaṃ dadet // KubjT_5.77

punaḥ sapta padasyānte tasyānte tu padaṃ punaḥ
punaḥ saptakam uccārya padaṃ ca tadanantaram // KubjT_5.78

anena kramayogena nirvāhena tu yojayet
kṣāntaṃ vai yāva deveśi tāvad eva niyojayet // KubjT_5.79

padasaṅkhyā samastasya nirvāhobhayadīpite
mālinī dvādaśair bhedaiḥ śabdarāśis tu ṣoḍaśaiḥ // KubjT_5.80

anena kramaśaḥ sarve varṇāś caiva pṛthak pṛthak
calacakravibhāgena padavidyāṃ yadā yajet // KubjT_5.81

tadā kṣobhaṃ karoty āśu divyādivyetaraṃ priye
yonayaḥ pañcadhā yās tu sarvāḥ klidyanti nānyathā // KubjT_5.82

drāvaṇaṃ kṣobhaṇaṃ mohaṃ jṛmbhaṇaṃ śoṣaṇaṃ tathā
sarvān tān kurute devi yadā śaktisamo bhavet // KubjT_5.83

prasuptabhujagākārā dvādaśānte varānane
nābhiṣṭhā tu tathāpy evaṃ draṣṭavyā parameśvari // KubjT_5.84

dṛśyate dehamadhye tu vyomānte ca parāparā
tasyāgre tu tato mantraṃ hutāśakaṇikākṛtim // KubjT_5.85

uccāreta tato mantraṃ śabdarūpaṃ hṛdi priye
śabdānte śaktir uccāryā īṣanmandagamārutā // KubjT_5.86

padmasūtranibhākārā uccāryā sānunāsikā
uccārāntāvasāne tu jñātavyālātacakravat // KubjT_5.87

tatra madhyagataṃ devi caitanyaṃ mantrasaṃyutam
prasphuratkiraṇānekaiḥ koṭiśo dikṣv avasthitaiḥ // KubjT_5.88

tasyāpy ante tato devi śaktir ādyā manonmanī
atītā tu yadā sā vai tadā bindvī udāhṛtā // KubjT_5.89

bindvante vyāpako devo māyātīto nirāmayaḥ
sa śivo bhāvanātīto nirguṇo guṇasambhavaḥ // KubjT_5.90

adhikārī sarvakārī ca śaktyātīto mahāprabhuḥ
anena kramayogena kramaḥ kāryaḥ suniścitaiḥ // KubjT_5.91

ātmā manaś ca mantraś ca śivaḥ śaktis tathaiva ca
ekībhāvagato devi jñātavyaḥ siddhim īhakaiḥ // KubjT_5.92

tasmāt prāṇasamaṃ jāpyaṃ mantrānte nādagocare
nādasyānte tato jñātvā etat smaraṇam ucyate // KubjT_5.93

smaraṇaṃ śaktir uddiṣṭā yā karoti gamāgamam
tasyānte tu parā sūkṣmā sā kalā amṛtātmikā // KubjT_5.94

layātītā arūpā tu svayaṃvedyāvicārataḥ
na tasya lakṣaṇaṃ devi na lakṣo naiva yojanā // KubjT_5.95

na kṣayo naiva vṛddhiś ca śuklakṛṣṇau na caiva hi
na rātrir na dinaṃ caiva na sandhyā ayanaṃ tathā // KubjT_5.96

viṣuvaṃ naiva deveśi saṅkrāntir naiva vidyate
sarvāvasthagatiṃ jñātvā vijñānam upajāyate // KubjT_5.97

etat kaulikam ākhyātam umāmāheśvaraṃ priye
utpateta na sandeho lakṣajāpāc calasya tu // KubjT_5.98

calā śaktiḥ samākhyātā lakṣaṇena udāhṛtā
avarṇā varṇasaṃyogā mālinī sā udāhṛtā // KubjT_5.99

padabhedagatā hy ekā asaṅkhyātā varānane
evaṃ tadgraha-m-ākhyātaḥ sadyaḥpratyayakārakaḥ // KubjT_5.100

na kasyacin mayākhyātam umāmāheśvaraṃ priye
satataṃ japate yas tu yoginīvallabho bhavet // KubjT_5.101

ṣaṇmāsāc chudhyate devi brahmaghno 'pi na saṃśayaḥ
paśyate virajāṃ śāntāṃ jyotirūpāṃ mahādyutim // KubjT_5.102

japasya lakṣaṇaṃ devi idānīṃ śṛṇu sāmpratam
ekoccāraśatānte tu parāvasthā tu gīyate // KubjT_5.103

śatabhedaḥ samākhyātas tadguṇo daśa eva tu
sahasrabhedam ity uktaṃ lakṣaḥ śataguṇaḥ smṛtaḥ // KubjT_5.104

koṭibhedaḥ śatānāṃ tu lakṣāṇāṃ varavarṇini
etaj japavidhānaṃ tu kathitaṃ tava śobhane // KubjT_5.105

muktakaḥ śatabhedena yuktaṃ śataguṇaṃ śatam
calacakravibhāgena lakṣabhedam udāhṛtam // KubjT_5.106

calacakraṃ yadā devi koṭibhedo varānane
bāhyataḥ kathito bhadre adhyātmikam ataḥ śṛṇu // KubjT_5.107

udbhave śatabhedas tu sahasro viśleṣake viduḥ
laye tu lakṣabhedo vai layātīte tu koṭayaḥ // KubjT_5.108

vāmā jyeṣṭhā tathā raudrī bindvī ca samudāhṛtā
icchā jñānī kriyā śāntā krameṇaiva surārcite // KubjT_5.109

ātmacāragatiṃ jñātvā japaḥ kāryaḥ sadā budhaiḥ
anenaivākṣasūtreṇa lakṣalakṣaṇalakṣite // KubjT_5.110

kartavyo hi japo nityaṃ sarvaśāstraviśāradaiḥ
bhuvanākhye varārohe śaktyākhye tu tathaiva hi // KubjT_5.111

cāroccāravibhāgena japaḥ śreṣṭha udāhṛtaḥ
mālā pañcāśikā proktā sūtraṃ śaktiḥ śivātmikā // KubjT_5.112

grathanaṃ kuṇḍalī śaktir layānte merusaṃsthitam
etad guptataraṃ kāryam akṣasūtraṃ śivātmakam // KubjT_5.113

prakaṭaṃ naiva kartavyaṃ na meruṃ laṅghayet kvacit /
śaṅkhasphaṭikarudrākṣaputrañ jīvakariṣṭakāḥ // KubjT_5.114*

evamādyāḥ smṛtā ye tu maṇimālā varānane
na tatra vidyate devo na mantro naiva cetanā // KubjT_5.115

yatra yatra sthitā mālā na doṣo vidyate priye
mantranyāse kṛte devi kila gopyaṃ tu kārayet // KubjT_5.116

śarīraṃ kutra gopyaṃ tu kārayīta varānane
mantranyāse kṛte hy ātmā sakalīkṛtavigrahaḥ // KubjT_5.117

yathā gopyaṃ na yuñjeta tadvac caivākṣamālikā
akṣaṃ cendriyam ity uktaṃ sūtraṃ kuṇḍalinī smṛtā // KubjT_5.118

lakṣaṃ tu sā parā sūkṣmā kalā hy amṛtavāhinī
saṃyogakāriṇī vyomni tena sūtreti kīrtitā // KubjT_5.119

saṅkhyāgrahaṇakāryeṣu sā coktā akṣamālikā
śaṅkhādyās tu varārohe japakarmaṇi śasyate // KubjT_5.120

śaṅkhajaṃ tu śriyākāmaḥ sphāṭikaṃ muktihetave
padmākṣā padmajā proktā śriyāpuṣṭikarā priye // KubjT_5.121

rudrākṣaiḥ siddhim āpnoti yac cānyaṃ khecarīpadam
jīvakā sarvadā jñeyā gopucchāgrathitānaghe // KubjT_5.122

vidrumā vaśyakāryeṣu mauktikā sarvakāmadā
anyāni tu smṛtā ye vai ratnajā parameśvari // KubjT_5.123

sarvadā te samuddiṣṭā nātra kāryavicāraṇāt
riṣṭakākṣāsthijā mālā abhicāre praśasyate // KubjT_5.124

nāgavaṅgas tathā lohā miśrāś cānye 'pi ye smṛtāḥ
māraṇe tāṃ praśasyeta stambhane mohane tathā // KubjT_5.125

kampane dhvaṃsane devi kartavyā cābhicārake
evam anye 'pi ye proktās teṣāṃ śreṣṭhā tu śaṅkhajā // KubjT_5.126

praśastā sarvakāryeṣu japakarmaṇi śasyate
śaṅkhāvartā tu yā nāḍī śikhānte tu vyavasthitā // KubjT_5.127

tena śaṅkhamayaṃ proktam akṣasūtraṃ surādhipe
sphuṭate mastake yā sā dvidhā caiva visarpiṇī // KubjT_5.128

sphāṭikaṃ tena coddiṣṭaṃ guruvaktre pratiṣṭhitam
raudrībhāva[ḥ] smṛto rudras tālvagre ca vyavasthitaḥ // KubjT_5.129

śabdasparśaraso rūpaṃ gandhatanmātrasaṃyutam
vikāritve pravarteta nirodhāl lakṣam eva ca // KubjT_5.130

tena rudrākṣamālāyā japaḥ śreṣṭha udāhṛtaḥ
putravad udare kṛtvā prasuptāmṛtakuṇḍalī // KubjT_5.131

tayā nīyaty asau jīva adhaś cordhvena bhāvini
putrañjīvakasaṃjñā tu tenaiṣā samudāhṛtā // KubjT_5.132

ariṣṭāni anekāni sukhaduḥkhātmikāni tu
bhuñjate satataṃ devi arjitaṃ yat purā dhanam // KubjT_5.133

ariṣṭākhyā smṛtā mālā aprameyā bhavāntare
hṛtpadme saṃsthitā nityam akṣarāṇāṃ prabodhikā // KubjT_5.134

padmākṣamālā sā proktā śāstre śāstre varānane
evamādyāḥ smṛtā ye tu paryāyā akṣamālayā // KubjT_5.135

te sarve ātmanaś caiva kathitāś ca kuleśvari
akṣasūtravidhiḥ khyātaḥ samyak kaulikavedinām // KubjT_5.136

sāmprataṃ nyāsam ākhyāmi śṛṇu tattvena śobhane
svābhāvikaṃ calaṃ dīptaṃ sthiraṃ dravanabhoyutam // KubjT_5.137

nyāsamātraṃ samākhyātaṃ ṣoḍhādvādaśabhedataḥ
ṣoḍhā śaktiḥ samākhyātā parā caivākṣarā śubhā // KubjT_5.138

kuṇḍalī nābhideśasthā parā sā vyomarūpiṇī
ekā eva parā sūkṣmā akṣayā tejarūpiṇī // KubjT_5.139

jñātavyā sā parā devī ṣaḍvarṇarahitā kalā
brahmasthānagatā sūkṣmā svābhāvikam udāhṛtā // KubjT_5.140

viṣṇusthāne calā proktā dīptā rudrapade smṛtā
īśvare sthirasaṃjñā tu sadākhye dravasambhavā // KubjT_5.141

śaktisthā vyomarūpā tu jñātavyā tattvavedibhiḥ
aṇimādiguṇādhārā ṣaḍguṇā guṇabodhanī // KubjT_5.142

vyāpinī vyomarūpā ca anantānāthanāśritā
saṃyoktrī ca viyoktrī ca sadbhāvaguṇasaṃsthitā // KubjT_5.143

ekā eva parā śaktiḥ saṃsthitā kṛtyabhedataḥ
kṛtyabhedena bhedo 'syā na bhedaḥ paramārthataḥ // KubjT_5.144

evaṃ nyāse kṛte devi antaraṅge pravartate
bahiraṅge varṇarūpā ca ekā caiva anekadhā // KubjT_5.145

ṣoḍhādvādaśabhedena nyāsaḥ prokto gamāgame // KubjT_5.146

iti kulālikāmnāye śrīkubjikāmate bṛhatsamayoddhāraḥ śabdarāśimālinītadgrahavyāptinirṇayo nāma pañcamaḥ paṭalaḥ

śrīkubjikā uvāca

japasya lakṣaṇaṃ deva pūrvaṃ hi kathitaṃ tvayā
ekoccāraśataṃ jñeyaṃ sahasraṃ lakṣam eva ca // KubjT_6.1

koṭayas tu tathā śambho pṛthaglakṣaṇalakṣitāḥ
na me jñātaṃ pramāṇaṃ tu japasya suranāyaka // KubjT_6.2

tad ahaṃ śrotum icchāmi mandabuddhyālpacetasā // KubjT_6.3

śrībhairava uvāca

yā sā kuṇḍalinī śaktis cidrūpā ca parā kalā
ādyā śaktir maheśasya aṇumātrā hṛdi sthitā // KubjT_6.4

sā aṇu[ḥ ] kathitā tantre dve aṇū truṭim āśritā
truṭibhūtā tu sā devī japtavyā tu parāparā // KubjT_6.5

varṇahīnā parā proktā aparā varṇarūpiṇī
evaṃ jñātvā varārohe japaḥ kāryaḥ sadā budhaiḥ // KubjT_6.6

truṭirūpā tu sā devī tadādhāre vyavasthitā
kalate prāṇagā nityaṃ daśasthāne hy anukramāt // KubjT_6.7

brahmā viṣṇus tathā rudra īśvaro 'tha sadāśivaḥ
kuṇḍalī vyāpinī caiva praśāntā viṣuvat tathā // KubjT_6.8

śaktisthānaṃ tu deveśi ete sthānā daśa smṛtāḥ
yeṣāṃ sañcarate devaḥ śivaḥ paramakāraṇaḥ // KubjT_6.9

ūrdhve vā yadi vā tiryak svasthāne vā sureśvari
prasphureta kalair yuktā daśabhis tu mahābalaiḥ // KubjT_6.10

daśadhā kalanaṃ tena kathitaṃ tava śobhane
prayatnena kṛtoccāraṃ yāvac chaktir layaṃ gatā // KubjT_6.11

tāvad devi śataṃ proktaṃ varṇoccāre na saṃśayaḥ
svābhāvikam anuccārya sūkṣmādhāro jagatpatiḥ // KubjT_6.12

śatadhā kalanaṃ tasya truṭirūpasya yoginaḥ
sahasraṃ tu samuddiṣṭaṃ daśadhā parameśvari // KubjT_6.13

ubhayasya parityāgād kalādhāraḥ sadāśivaḥ1
dṛkkriyājñānanirmuktaḥ kalate ca sahasradhā // KubjT_6.14

lakṣabhedaḥ samuddiṣṭa iti śāstre na saṃśayaḥ
japo hy evaṃ samuddiṣṭo yogināṃ tattvavedinām // KubjT_6.15

lakṣātīto manātīto nirmuktas tattvabandhanaiḥ
unmanatve sadā līno aṇurūpo nakiñcanaḥ // KubjT_6.16

sattāmātrasthito dehī guṇānāṃ pratibodhakaḥ
viṣayabhāvanirmuktaḥ kalate lakṣadhā priye // KubjT_6.17

koṭis tu bhavate hy evaṃ jñātavyaṃ mantravādibhiḥ
soccāropāṃśubhūtas tu mānaso manavarjitaḥ // KubjT_6.18

japaḥ pūrvaṃ samākhyātaḥ śāstre śāstre surārcite
saśabdoccārayogena śuddhyarthe kathitaṃ sphuṭam // KubjT_6.19

siddhyarthe 'pāṃśur uddiṣṭaḥ svapravṛtto hṛdi sthitaḥ
mānaso yogahetvarthe ubhayatra vivarjitaḥ // KubjT_6.20

manātīto bhaved devi mokṣadas tu na saṃśayaḥ
evaṃ devi samākhyāto japaḥ prāṇasamas tava // KubjT_6.21

japaḥ prāṇasamaḥ kāryo dṛṣṭādṛṣṭaphalārthinām
avarṇā varṇasaṃyogā mayā te samudāhṛtā // KubjT_6.22

nirālambe mahāśūnye yat tejam upajāyate
tadgarbhe abhyasen nityaṃ bhāgyahīno 'pi sidhyati // KubjT_6.23

yogamūlī viśuddhī ca sārṇave sā ca ekatā
ekatra saṃsthitānandaṃ kularatnaṃ tridhā priye // KubjT_6.24

śrīkubjikā uvāca

mudrā tu sūcitā nātha na me jñātā mahāprabho
tan mamācakṣva deveśi yena bhrāntir vinaśyati // KubjT_6.25

śrībhairava uvāca

pātālordhvagataṃ yac ca śṛṅgāṭapuramadhyagam
golākāraṃ tato devi randhrasyordhvagataṃ priye // KubjT_6.26

cakradvayam idaṃ proktaṃ prādhānyena vyavasthitam
vedhaghaṭṭanirodhaṃ ca uccārākṛṣṭikārakam // KubjT_6.27

stobhastambhanam āveśo gamaṃ caivātra suvrate
etadvirahito mantrī hāsyatāṃ yāti niścitam // KubjT_6.28

anena jñātamātreṇa pratyayān kurute bahūn
vṛttirājā varārohe niveśya cakramadhyataḥ // KubjT_6.29

vṛttihīnas tatas tatra kāvyakartā na saṃśayaḥ
cakramadhye ca sañcintya suśuklāṃ ca parāparām // KubjT_6.30

pustakavyagrahastāṃ ca jñānamudrādharāṃ tathā
sphāṭikenākṣasūtreṇa sarvābharaṇabhūṣitām // KubjT_6.31

sragdāmalambitagalāṃ prabhāmaṇḍalamaṇḍitām
dvibāhu-r-ekavadanāṃ candrakoṭisamaprabhām // KubjT_6.32

udgirantī[ ṃ ] mahaughena śāstrakoṭīr anekaśaḥ
evaṃ dhyānasamāviṣṭaḥ sākṣād vāgīśvaro bhavet // KubjT_6.33

saṃskṛtaṃ prākṛtaṃ caiva vedasiddhāntagahvaram
granthataś cārthataś caiva udgiren nātra saṃśayaḥ // KubjT_6.34

pīṭhamadhyagatābhyāsāt pīṭhadvāre 'thavā priye
sampradāyam idaṃ kaulaṃ śāktaṃ śaktipadānugam // KubjT_6.35

mātrāyogena deveśi mudrābandhaṃ tu kārayet
sā mātrā gīyate cātra uccāravaśavartinī // KubjT_6.36

uccaraṃ sahajaṃ devi dehamadhye vyavasthitam
śatasaṅkhyāpramāṇena yāvad uccarate parām // KubjT_6.37

tāvad āviṣṭadehas tu śāstrārthaṃ vadate sudhīḥ
nityārūpeṇa saivātra dhyāyed raktasamaprabhām // KubjT_6.38

lākṣālaktakasaṅkāśāṃ caturvaktrāṃ caturbhujām
mūrtitrayasamopetāṃ tribhir bhedair vyavasthitām // KubjT_6.39

tristhāṃ trimārgagāṃ devīṃ trināḍīsamatāṃ gatām
nityaklinnāṃ ca deveśi tathā caiva madadravām // KubjT_6.40

devyārūpadharāṃ sarvām ekavaktrāṃ dvibāhukām
pāśāṅkuśadharāṃ sarvāṃ madavibhrāntalocanām // KubjT_6.41

yauvanasthāṃ madonmattāṃ madirānandananditām
smared devyāḥ svarūpaṃ tu tatprayogavyavasthayā // KubjT_6.42

taḍitsahasrabandhūkadāḍimīkusumadyutim
pañcaśṛṅgāṭakādhārāṃ sā parā pararūpiṇī // KubjT_6.43

mahāyogavilāsā tu śivādyavanigocaram
vyāpayitvā sthitā devī ravinakṣatramaṇḍalam // KubjT_6.44

śṛṅgāṭakaṃ cordhvamukhaṃ tiryagrekhāgramūlagam
śikhordhvakuṇḍalākāraṃ kāmaśakti-r-adhisthitam // KubjT_6.45

pañcaśṛṅgāṭakāsīnaṃ sthitaṃ tatra varānane
devyārūpadharaṃ cakraṃ dhyāyed evaṃ na saṃśayaḥ // KubjT_6.46

eṣa bandhas tu mudrāyāḥ kathitas te kuleśvari
tritattvena tu mantreṇa vakṣyamānena kārayet // KubjT_6.47

drāvaṇaṃ kṣobhaṇaṃ caiva ākarṣavaśam eva ca
pūjāvidhānaṃ deveśi devyāyā vīravandite // KubjT_6.48

śrīkubjikā uvāca

triśikhā padmamudrā ca yonimudrā viśeṣataḥ
tāsāṃ lakṣaṇam ākhyāhi yathāvat sphuṭato vada // KubjT_6.49

śrībhairava uvāca

mudrāṇāṃ lakṣaṇaṃ devi kathayāmi samāsataḥ
hastābhyāṃ kārayed ādau sampuṭaṃ cordhvadiṅmukham // KubjT_6.50

aṅgulyā grathayet sarvāḥ saṃśliṣṭam ubhayeṣv api
tarjanyānāmikau kuñcya saṃśliṣṭau madhyasaṃsthitau // KubjT_6.51

tābhyāṃ mūle mukhaṃ kāryaṃ tarjanyāyā varānane
saṃśliṣṭau sammukhau dvau tu madhyamau ūrdhvadiṅmukhau // KubjT_6.52

saṃyogena varārohe aṅguṣṭhau ca kaniṣṭhakau
tādṛśīva hi kartavyā triśikhā tu vidhīyate // KubjT_6.53

karābhyāṃ sampuṭaṃ kāryaṃ maṇibandhau tu saṃhatau
agrāṅgulyā prasāryeta aṅguṣṭhau madhyasaṃsthitau // KubjT_6.54

padmamudrā samākhyātā yonimudrām ataḥ śṛṇu
hastābhyāṃ sampuṭaṃ kāryaṃ kaniṣṭhā madhya yojayet // KubjT_6.55

puṭākārau karau kṛtvā aṅguṣṭhau madhyasaṃsthitau
niḥsṛtā vāmahastasya aṅgulyā tu kanīyasī // KubjT_6.56

yonimudrā smṛtā bhadre sarveṣāṃ kṣobhakārikā
etā mudrāḥ samākhyātā dhyānapūjāvisarjane // KubjT_6.57

sāmprataṃ khecarīṇāṃ tu yathā mudrā khagādhipe
kathayāmi samāsena tvatprītyā khagagāminī // KubjT_6.58

anāmā karṇike yojyā ṣoḍaśāraṃ tu pīḍayet
pīḍanād ṛjutāṃ yāti khagamārge tu bhāvini // KubjT_6.59

phādināntagate lakṣe khagatiś ca na saṃśayaḥ
ṣaṭpattraṃ mūrdhnitaḥ kṛtvā tarjanyāgre tu yojayet // KubjT_6.60

śūnye śūnyamano bhūtvā sampīḍyeta parasparam
ṣaṭpattraṃ tu vikāśyeta udānapreritena tu // KubjT_6.61

bhāvayen nādiphāntaṃ tu khagatīti na saṃśayaḥ
dvādaśārordhvanālena lambikānte niveśayet // KubjT_6.62

bhedanaṃ kuñcitenaiva cārgalaṃ kūrmasaṃyutam
bhāvayen nādiphāntaṃ tu khagatiṃ vīravandite // KubjT_6.63

padmamudrā tridhā proktā yonimudrām ataḥ śṛṇu
yoniṃ yonau samākramya mudgareṇa tu bhedanam // KubjT_6.64

visargadvayasaṃyogāt khagagāmī bhaved dhruvam
amṛtākhyā parā yonir bhāvayen mastakopari // KubjT_6.65

ākramya gandhamārgaṃ tu yojanā nādiphāntagā
khagatir bhavate-d-evaṃ yonimārge vicakṣaṇaḥ // KubjT_6.66

uccārya vāmaśaktiṃ tu sandhayed granthimadhyataḥ
vikṣepam ūrdhvataḥ kṛtvā pare yonau tu bhāvanā // KubjT_6.67

anena khagagāmitvaṃ bhavate tu na saṃśayaḥ
yonimudrā samākhyātā tribhedā parikīrtitā // KubjT_6.68

triśikhālakṣaṇaṃ devi kathyamānaṃ nibodhata
karābhyāṃ caiva tarjanyāṃ pīḍayet tat prayatnataḥ // KubjT_6.69

brahmanāḍyā dvirabhyāsād āsanaṃ mandarasya tu
triśikhā nāma mudreyam arpaṇaṃ khagamārgayoḥ // KubjT_6.70

golakaṃ śūnyamārgasthaṃ pathatrayagataṃ priye
kṣepaṇaṃ bindukoṭyūrdhvam avanīṃ kramya pādayoḥ // KubjT_6.71

guhye niveśya mantrajñas triśikhaṃ khecaraṃ priye
anena khagagāmī 'sau bhavate sādhakottamaḥ // KubjT_6.72

karaṇaṃ cordhvamūlaṃ syād bandhayet khagamaṇḍalam
ākramya pañcamaṃ tatra karābhyāṃ caiva śūlini // KubjT_6.73

jānukau kurpare yojya vikṣepo guhyamadhyataḥ
vedhanaṃ brahmarandhrasya kathitaṃ tu tapodhane // KubjT_6.74

khagamārgagatis tv evaṃ bhavate tu sulocane
eṣā mudrā samākhyātā navabhedair vyavasthitā // KubjT_6.75

mudrā śaktir iti khyātā mudritaṃ drāvayiṣyati
tena mudrā samākhyātā kathitā parameśvari // KubjT_6.76

mudritaṃ gopitaṃ proktaṃ cicchaktyā yā parāparā
na jñāyate varārohe sā tu mudrā udāhṛtā // KubjT_6.77

ajñānamalarūpeṇa yāvad baddhaḥ sa pudgalaḥ
na jānāti parātmānaṃ tāvan māyā pravartate // KubjT_6.78

bhinne tamasi caikatvaṃ yadā paśyati mānavaḥ
tadā sā tu parā proktā bandhamokṣakarī priye // KubjT_6.79

ekā sā paramā śaktiḥ saṃsthitā tu śivecchayā
mocayanti grahādibhyaḥ pāśaughān drāvayanti ca // KubjT_6.80

mocanād drāvaṇād yasmān mudrākhyāḥ śaktayaḥ smṛtāḥ
khagatir hy ūrdhvabhāvena khagamārgeṇa nityaśaḥ // KubjT_6.81

carate sarvajantūnāṃ khecarī tena sā smṛtā
paratv' ekā tu sā jñeyā punaś caiva tridhā smṛtā // KubjT_6.82

icchā jñānī kriyā sā tu varṇarūpam upāgatā
pañcāśabhedabhinnā sā ekā eva-m-udāhṛtā // KubjT_6.83

aṅgāvayavasampūrṇā mālayitvā jagat sthitā
nādiphāntasvarūpeṇa tena sā mālinī smṛtā // KubjT_6.84

sapta koṭyas tu mantrāṇām aprameyās tu yāḥ smṛtāḥ
svatantrasthās tu tāḥ sarvā mudritāḥ parameśvari // KubjT_6.85

tena mudrā samākhyātā sadyaḥpratyayakārikā
avayave mātṛrūpā tu svaiḥ svair aṃśair vyavasthitā // KubjT_6.86

brahmāṃśā caiva rudrāṃśā kaumāryāṃśā varānane
vaiṣṇavyā caiva yāmyāṃśā aindryāṃśā ca tathānaghe // KubjT_6.87

yogeśvaryā ca yogāṃśā yogayogīśanāyikā
ete hy aṃśāḥ smṛtāḥ sapta punaḥ saptasu saptasu // KubjT_6.88

brahmāṇyāḥ sapta-m-uddiṣṭāḥ sapta māheśvarī punaḥ
kaumāryāḥ sapta-m-uddiṣṭā vaiṣṇavyāḥ sapta eva ca // KubjT_6.89

vārāhī sapta-m-uddiṣṭā aindrāṇyāḥ sapta eva tu
cāmuṇḍā sapta-m-uddiṣṭā evaṃ vai sapta saptasu // KubjT_6.90

pañcāśaikona vai devyā bhuvanāvalisaṃsthitā[ḥ]
atra bhedair anekaiś ca saṃsthitā bhuvanāvaliḥ // KubjT_6.91

tasya dehagatā romā[ḥ] koṭyas trīṇi prakīrtitāḥ
lakṣāṇi caiva pañcāśad romāṇāṃ tu tadudbhavā // KubjT_6.92

ekaikaromakūpeṣu yoginyaḥ koṭisaṃsthitāḥ
trikoṭikoṭikoṭīnāṃ koṭayas tu anekadhā // KubjT_6.93

yathā cāmbaraparyantā pṛthivyādiṣu sambhavāḥ
aṇavas tv apramāṇās tu tattve tattve tv anekadhā // KubjT_6.94

sūkṣmarūpās tathā rudrā eṣāṃ saṅkhyā na vidyate
vyāpitaṃ tu samastaṃ hi rudraiḥ sūkṣmataraiḥ priye // KubjT_6.95

evaṃ mudrā samākhyātā vyāpayitvāprameyataḥ
ekā eva parā mudrā yasyedaṃ tiṣṭhate jagat // KubjT_6.96

yaṃ yaṃ spṛśati sā hy aṅgaṃ sā sā mudrā vidhīyate
nṛtyaṃ valgaṃ tathā hāsyaṃ rodanaṃ sphoṭam eva ca // KubjT_6.97

yad vikāraṃ prakurvanti tat sarvaṃ mudrasaṃjñakam
aṅgulyā aṅganā proktā aṅge carati nityaśaḥ // KubjT_6.98

aṅgulyā tena coddiṣṭā mudrābandhe varānane
kaṃ śarīram iti khyātaṃ nyastā tasmin pravartate // KubjT_6.99

helāgamanamārgeṇa tena nāmā kanīyasī
anāmā nāmarahitā koṭibhedair vyavasthitā // KubjT_6.100

nāmaṃ na śakyate vaktum anāmā tena gīyate
madhye pravartate nit yam āśrayā pudgalasya tu // KubjT_6.101

tatrādhārād vrajed ūrdhvaṃ punarāgamanaṃ priye
madhyamā nāma tenātra kathitā mantravādinām // KubjT_6.102

tarjanaṃ kurute nityaṃ saṃyojanaviyojanam
tarjayantī mahāmohaṃ pāśajālam anantakam // KubjT_6.103

tarjanī tena sā proktā mudrā sarveṣu cottamā
aṅguṣṭhaś caughabhūtā tu pravāhe satataṃ priye // KubjT_6.104

uccāreṇa pravarteta aṅguṣṭhas tena sa smṛtaḥ
aha-m-ūrdhvagatiḥ proktaḥ stau ti rātrī nigadyate // KubjT_6.105

hastau tena samākhyātau vāmadakṣiṇa ucyate
vāme sṛṣṭir iti proktā saṃhāraṃ dakṣiṇe viduḥ // KubjT_6.106

savyāsavyagatau tena kathitau vīranāyike
vāmāvyāptaṃ jagat kṛtsnaṃ saṃhārāntaṃ tadā priye // KubjT_6.107

saṃyogena varārohe ātmā kuṇḍalinī smṛtā
iyaṃ sā paramā yonir yonīnām uttamā priye // KubjT_6.108

yo jānāti varārohe śaktir ādyā manonmanī
tena jñātaṃ jagat sarvaṃ varṇāvarṇavivarjitam // KubjT_6.109

sā mudrā tu samākhyātā viśvavyāptikarī parā
dvau bindū cūlike dve tu visargaśaktisampuṭam // KubjT_6.110

tadūrdhvam iha nādāntaṃ vibhvī śūnyam udāhṛtam
janmasthānāt samudyantī yāvat tadbhavamaṇḍalam // KubjT_6.111

sṛṣṭisaṃhārayogena meḍhram-ādhāramadhyagam
evaṃ mudrā samākhyātā vāṅmanaḥkāyakarmabhiḥ // KubjT_6.112

kim anyat pṛcchase devi tat sarvaṃ kathayāmy aham // KubjT_6.113

iti kulālikāmnāye śrīkubjikāmate japamudrānirṇayo nāma ṣaṣṭhaḥ paṭalaḥ

śrīkubjikā uvāca

yā sā devī (deva Ed.) parā yoniḥ samayā kubjinī parā
tām ācakṣva prayatnena saṃsphuṭaṃ vyāptilakṣaṇam // KubjT_7.1

śrībhairava uvāca

śṛṇu devi yathātathyaṃ devyā māhātmyam uttamam
kārye vātha akārye vā uktānukteṣu vastuṣu // KubjT_7.2

kubjīśānīṃ japed yas tu tasya pāpaṃ na vidyate
yaḥ punaḥ śuddhabhāvātmā samayākhyāṃ maheśvarīm // KubjT_7.3

japet tasya pa tad vastu yan na sidhyati bhūtale
etat paramasamayaṃ devītantre prakīrtitam // KubjT_7.4

na deyaṃ yasya kasyāpi yasmāt sarvaṃ prapadyate
tantre tantre tu samayā kathitānekadhā mayā // KubjT_7.5

anyakalpopacāreṣu niruddhā tatra śāsane
eṣā sā samayā devi atra sarvaṃ pratiṣṭhitam // KubjT_7.6

catuṣpīṭheṣu samayās te 'tra sarve vinirgatāḥ
eṣā rājeśvarī devī samayācāranirgatā // KubjT_7.7

nirācāreṇa yogena sidhyate hy avicārataḥ
pañcavyāptam ataḥ sarvaṃ sarvavyāptyantasaṃsthitam // KubjT_7.8

asyoccāraṇamātreṇa tan nāsti yan na sādhayet
kampate bhuvanaṃ sarvaṃ trailokyaṃ suraḍāmaram // KubjT_7.9

samayākhyaṃ japantasya kṣubhyate sacarācaram
vāmadakṣiṇatantreṣu sāmānyā samayā parā // KubjT_7.10

tasyā devyāḥ prabhāvo 'yaṃ yā pañcāśapadātmikā
siddhamārge 'nyathā devi dvātriṃśaguṇalakṣitā // KubjT_7.11

kubjikā nāma vikhyātā samayasthā kuleśvarī
yatra viśveśvaraṃ sarvaṃ samayādyaṃ vinirgatam // KubjT_7.12

mantramudrāgaṇo hy atra vidyāmaṇḍalakādikam
yasyāḥ kamalinī devī hṛdisthā sampravartate // KubjT_7.13

yayā sṛṣṭam idaṃ sarvam ābrahmastambhagocaram
kuladīpā śirasthāsyāḥ ṣaḍvidhādhvaprabodhikā // KubjT_7.14

barbarākhyā śikhā hy asyās tritattvordhvavyavasthitā
mudrādhāragatā devī bahurūpātra nirgatā // KubjT_7.15

chādayantī samastāṃ tu śabdarāśiṃ tu mālinī
kavacaṃ yasyā mahādevyā mantramāyātmakaṃ mahat // KubjT_7.16

kiṇkiṇiṃ taṃ pracaṇḍograṃ tejodedīpyavarcasam
jñeyaṃ vṛddhopamaṃ netraṃ tattvārthaguṇasaṅkulam // KubjT_7.17

saṃvartādiśivāntasthaṃ ṣaḍasraṃ piṅgalocanam
tad astraṃ koṅkaṇeśānyā yena vyāptaṃ ṣaḍadhvaram // KubjT_7.18

śrīkubjikā uvāca

kathaṃ tu kubjikā nātha vada mantrapadānvitam
sarvajñā sarvadā devī lakṣaṇena samanvitā // KubjT_7.19

uvāca bhairavo hy evaṃ kubjikāṃ śṛṇu kubjike
kiṃ tu tvayā na vaktavyā yāvan nādeśitaḥ śiśuḥ // KubjT_7.20

ccevīti padaṃ prathamaṃ ṇiki ṇiki dvitīyakam
chīṃ chāṃ padaṃ tṛtīyaṃ tu khimurāgho-a caturthakam // KubjT_7.21

me na ṇa ña ṅa pañcamaṃ hrauṃ hrīṃ hrāṃ ṣaṣṭhamaṃ padam /
yaikābjikuśrī saptamaṃ tivagabha mona aṣṭamam // KubjT_7.22*

vilomena padāny aṣṭau dvātriṃśākṣaramālikā
pañcapraṇava-m-ādyantā viyuktā lakṣaṇādhikā // KubjT_7.23

ādikūṭāvasāne tu catvāriṃśad dhi mālinī
vilomenoddhared devī[ṃ] guruvaktropadeśataḥ // KubjT_7.24

rephasaham idaṃ kūṭaṃ vidyāsaptamakaṃ padam
śrīlope sanniyoktavyaṃ jīvitaṃ kubjike mama // KubjT_7.25

svamanīṣikāto 'nyathā sa vidviṣṭo marīcibhiḥ
yasmād bhāṇḍāram ity evaṃ sarvasvaṃ yoginīkule // KubjT_7.26

atha cet sarvapīṭheṣu māteyaṃ samayātmikā
asyāḥ smaraṇamātreṇa vihvalaṃ tu jagattrayam // KubjT_7.27

bhavate nātra sandeha iti mātā surakṣitā
hṛdayādyastraparyantam ekoccāreṇa suvrate // KubjT_7.28

siddhamārgaṃ yathā brūmi vilomena vilomataḥ // KubjT_7.29

yastrā-a yaivvāṇāṅkako ccevi ṇiki ṇiki | yayātratrane yaikārintāhama chīṃ chāṃ | yacāvaka yaipārūhuba khimurāgho-a me na ṇa ña ṅa | yaikhāśi kheśirarbaba hrauṃ hrīṃ hrāṃ | seraśi yaipādīlaku yaikābjikuśrī | yayādahṛ yailāmatkahṛ tivagabha mona || (KubjT_7.30)

pañcadaśākṣaraṃ hṛdayaṃ śiraś caiva trayodaśa
ekādaśākṣarā śikhā viṃśadekona kavacam // KubjT_7.31

netraṃ trayodaśaiḥ proktam astraṃ caiva caturdaśam
pañcapraṇava-m-ādyantā yathā vidyā tathā kuru // KubjT_7.32

etat kaulikabhāṣāyāṃ kathitaṃ tu sapratyayam
saṃsphuṭaṃ guruvaktrasthaṃ vilomasthaṃ na sidhyati // KubjT_7.33

kaulikedaṃ samākhyātaṃ siddhamārgasudurlabham
ccevi ti prathamaṃ padaṃ ṇiki ṇiki dvitīyakam // KubjT_7.34

chīṃ chāṃ caiva tṛtīyaṃ syāt hrauṃ hrīṃ hrāṃ rdhvekhośitri caturthakam | hreṃ me na ṇa ña ṅa pañcamaṃ khimurāgho-aśrī ṣaṣṭham || (KubjT_7.35)

yaikābjiku mona hrīṃ saptamam | raphasaha eaṃ kūṭam aiṃ vilomena cāṣṭamam || (KubjT_7.36)

dvātriṃśadakṣarā devī niyuktā guṇaśālinī
ādikūṭakrameṇaiva vilomenoddhṛtā iyam // KubjT_7.37

guruvaktropadeśena saṃsphuṭaṃ kathitaṃ tava // KubjT_7.38

stram-a vvāṇāṅkako ccevi | traṃne nijiteśvavi ṇiki ṇiki caṃvaka keghvila chīṃ chāṃ | yaikhāśi kerintāhama hrauṃ hrīṃ hrāṃ me na ṇa ña ṅa | seraśi rarbaba khimurāgho-aśrī | yaṃdahṛ yaikābjikulamaka mona hrīṃ hsphreṃ aiṃ ||

sarvasādhāraṇaṃ kaulaṃ brūmi anyopadeśataḥ
pañcamaṃ tu padādisthaṃ hṛdayaṃ ca daśākṣaram // KubjT_7.40

śiram aṣṭākṣaraṃ viddhi dvādaśārdhaṃ śikhā smṛtā
dvisaptakaṃ ca kavacaṃ netraṃ saptākṣaraṃ śubham // KubjT_7.41

astraṃ navākṣaraṃ proktaṃ jātayaś ca pṛthak pṛthak
kavacāntaṃ caturvaktraṃ pañcamaṃ tu tadagrataḥ // KubjT_7.42

paripāṭis tu vaktrāṇām ūrdhvavaktrāditaḥ kramāt
eṣā sā samayā devī kulamārge vyavasthitā // KubjT_7.43

sakalasthā tu sācārā aśeṣārthaviśodhikā
kaulabhāṣoditā yā tu sā tu siddhā kulānvaye // KubjT_7.44

aśeṣārthapradātārā anekārthaprabodhikā
yānty anena tu dehena khecaratvaṃ tadāśritāḥ // KubjT_7.45

akṣarākṣarasantānaṃ yojayellakṣasaṅkhyayā
kubjīśaguṇatulyo 'sau hartā kartā svayaṃ prabhuḥ // KubjT_7.46

khecarīṇāṃ padaṃ so hi paśyate hy avicārataḥ
nirācāreṇa yogena cintayantaḥ kuleśvarīm // KubjT_7.47

atha sāmānyarūpeṇa tadā bhūcaratāṃ vrajet
kupitaḥ pātayec chailān śoṣayej jaladhīśvarān // KubjT_7.48

sphoṭayec chailavṛkṣāṃś ca taddhyānaguṇam āśritaḥ
bhūcarīṇāṃ patitvaṃ ca kṣudrakarmopajīvinām // KubjT_7.49

kurute vividhāścaryaṃ pūjyate sa śivo yathā
yatra tiṣṭhaty asau deśe tatra vighnaṃ palāyate // KubjT_7.50

kubjikāyāś ca yā dūtī kālikā nāma viśrutā
kālikākhye mahātantre svatantrā sā udaḥrtā // KubjT_7.51

śṛṇuṣvekamanā bhadre jñānavijñānadāyinī
sarvasiddhikarī devī sarvakāryaprasādhanī // KubjT_7.52

vyāghrasiṃhagajavyālabhūtavetālaśatravaḥ
smaraṇān nāśam āyānti vighnasaṅghāni yāni ca // KubjT_7.53

praśnakāle parīkṣeta kumāry āveśapūrvikā
śubhāśubhaṃ vadaty āśu yad bhūtaṃ yad bhaviṣyati // KubjT_7.54

asyoddhāraṃ pravakṣyāmi yathāvad anupūrvaśaḥ
aḥ-kha-madhyagataṃ gṛhya jha-pūrveṇa samanvitam // KubjT_7.55

prathamam uddhṛtaṃ bījaṃ dvitīyaṃ ṇa-ha-sandhigam
bheditaṃ tu ña-pūrveṇa etad varṇadvayaṃ punaḥ // KubjT_7.56

ā-sa-randhragataṃ gṛhya ya-sa-madhyagataṃ punaḥ
dvitīyena tu sambhinnaṃ ṣaṣṭhaṃ vai bījam uttamam // KubjT_7.57

prathamaṃ saptamaṃ jñeyaṃ dvitīyasya dvitīyakam
aṣṭamam uddhṛtam bījaṃ navamaṃ bha-ña-madhyagam // KubjT_7.58

ña-uttarasamāyuktaṃ śūnyamastakabhūṣitam
ma-ṣa-madhyagataṃ gṛhya daśamaṃ kevalaṃ priye // KubjT_7.59

ṣa-va-madhyagatoddhṛtya au-pūrveṇa tu bheditam
ekādaśākṣaraṃ proktam ai-ṭha-madhyagataṃ dadet // KubjT_7.60

ña-pūrveṇa tu sambhinnaṃ daśadvitayam uttamam
e-va-randhragataṃ gṛhya kevalaṃ tridaśaṃ punaḥ // KubjT_7.61

ja-sa-madhyagataṃ gṛhya ai-au-madhyena āhatam
caturdaśoddhṛtaṃ bījam a-cha-sandhigataṃ punaḥ // KubjT_7.62

kevalaṃ kathitaṃ bījaṃ daśapañcākṣaraṃ priye
pa-dha-madhyagataṃ gṛhya ña-pūrveṇa tu bheditam // KubjT_7.63

ṣoḍaśam uddhṛtaṃ bījaṃ sa-ya-madhyagataṃ dadet
la-ṭha-madhyāsanāsīnaṃ jha-pūrveṇa tu bheditam // KubjT_7.64

nādabindukalākrāntaṃ daśasaptakam uddhṛtam
va-ma-madhyagatoddhṛtya ṭa-ṇa-madhyāsane sthitam // KubjT_7.65

ṭa-pūrveṇa tu sambhinnaṃ śūnyayuktaṃ daśāṣṭamam
vahniyuktaṃ mahāprāṇam aṃ-pūrveṇa tu bheditam // KubjT_7.66

caturdaśasvarākrāntaṃ bindunādasaśaktigam
viṃśamaṃ nyūnam ekena uddhṛtaṃ bījam uttamam // KubjT_7.67

ya-ḍha-madhyagataṃ gṛhya kevalaṃ viṃśamaṃ bhavet
kha-pūrvavarṇam uddhṛtya tha-pūrvāsanasaṃsthitam // KubjT_7.68

viṃśam ekādhikaṃ bhadre aḥ-kha-madhyagataṃ punaḥ
ṝ-pūrvāsanam ārūḍhaṃ dvāviṃśatim udāhṛtam // KubjT_7.69

da-ca-randhragatoddhṛtya ta-pūrvāsanasaṃsthitam
viṃśatritayam ākhyātaṃ ya-ja-madhyagataṃ punaḥ // KubjT_7.70

pañcamasvarasaṃyuktaṃ caturviṃśatimaṃ punaḥ
ga-pūrvaṃ tu samuddhṛtya caturthasvarasaṃyutam // KubjT_7.71

pañcaviṃśa samākhyātam o-ṣa-madhyagataṃ punaḥ
ai-pūrveṇa tu sambhinnaṃ ṣaḍviṃśakam udāhṛtam // KubjT_7.72

sa-ta-madhyagataṃ cānyaṃ ṭa-pareṇa samāhatam
saptāviṃśatimaṃ bhadre ā-sa-madhyagataṃ punaḥ // KubjT_7.73

jha-pūrveṇa samāyuktam aṣṭāviṃśa tu pārvati
punar evaṃ daded devi triṃśatyūnaṃ sabindukam // KubjT_7.74

gha-na-madhyagataṃ gṛhya kevalaṃ triṃśamaṃ bhavet
dha-ha-randhragataṃ devi vāyvāsanasamanvitam // KubjT_7.75

triṃśam ekādhikaṃ proktaṃ ka-ṣa-madhyagataṃ punaḥ
tha-ṇa-madhyāsanārūḍhaṃ pañcamasvarayojitam // KubjT_7.76

dvātriṃśamaṃ samākhyātaṃ kevalaṃ va-ṣa-madhyagam
trayastriṃśa samuddiṣṭaṃ ṇa-tha-madhyagataṃ punaḥ // KubjT_7.77

vahninā dīpitaṃ kṛtvā triṃśamaṃ caturādhikam
sa-ta-randhragataṃ bījaṃ kevalaṃ sṛṣṭisaṃyutam // KubjT_7.78

pañcatriṃśa smṛtā varṇāḥ pañcapraṇavasampuṭāḥ
yojitavyā mahāvidyā kālikā siddhikāṅkṣiṇā // KubjT_7.79

adṛśīkaraṇe hy eṣā sarvasampadadāyinī
na deyā duṣṭabuddhīnāṃ devīdūtyā mahābalā // KubjT_7.80

dūtī tu kathitā hy evaṃ mudrābandham ataḥ śṛṇu
padmāsanasthito yogī samakāya ṛjuḥśiraḥ // KubjT_7.81

recya vāyuṃ svakād dehāt punar ākṛṣya dhārayet
hṛdaye yaḥ sthito granthis tasya nābhau kṣipen manaḥ // KubjT_7.82

mantraṃ caiva tathātmānam ekīkṛtya trayaṃ budhaḥ
daṇḍākāraṃ nayet'tāvad yāvad brahmabilāntagam // KubjT_7.83

tatsthānāt prerayet tūrṇaṃ mahāyānena sundari
karābhyāṃ caiva tarjanyāṃ pīḍayeta punaḥ punaḥ // KubjT_7.84

lalanāghaṇṭike yojya pañcamaṃ sthānam ākramet
ākramed guhyacakraṃ tu karaṇaṃ cordhvamūlakam // KubjT_7.85

lagne granthitrayaṃ devi khagatir nātra saṃśayaḥ
aṅgaṣaṭkaṃ śṛṇuṣvedaṃ kubjikāyāḥ kuleśvari // KubjT_7.86

hṛdayena tu devyāyāḥ kṣobhayec cāsurīgaṇam
navalakṣakṛte jāpye rājikālavaṇe hute // KubjT_7.87

rājarājeśvarāṇāṃ tu martyaloke 'thavā patiḥ
sāmānyajapahomena sadyaḥsampadadāyinaḥ // KubjT_7.88

strījanaṃ kṣobhayet sarvaṃ bālavṛddhayuvān paśūn
śiro [']dhiṣṭhitayogena bhūtavetālarākṣasān // KubjT_7.89

yakṣiṇīyakṣakanyāś ca piśācīnāṃ ca sādhanam
kurute vividhāścaryaṃ phalapuṣpādikarṣaṇam // KubjT_7.90

yakṣiṇyākarṣaṇaṃ devi mṛtakotthāpanādikam
sākinīkulasāmānyaḥ pāśacchedaṃ paśugraham // KubjT_7.91

kurute vividhāścaryaṃ śiraḥsiddho hy anekadhā
asiddhasya tu karmāṇi karmayogād vadāmy aham // KubjT_7.92

aśaktah sādhane vīras tasyedaṃ dveṣaṇaṃ prati
śiroruhasamutpannā caṇḍālī juṣṭapūrvikā // KubjT_7.93

rakṣaṇārthaṃ tu sā dūtī śāsane sampratiṣṭhitā
paṭhanād eva saṃsiddhā japahomavivarjitā // KubjT_7.94

śiraso vaśagā dūtī tadājñā nigrahātmikā // KubjT_7.95

oṃ hāsvā ṭpha 2 hūṃ 2 sagra 2 yaramā kaṃmu-a 2 capa 2 madha 2 hada 2 naha ṇiridhāṅgaṭvākhalapāka ṇikṣabhasamāṃradhiru līṇḍācāṣṭaju tivagabha mona oṃ || (KubjT_7.96)

vilomena kṛtābhyāsam uddhared upadeśataḥ
sampūjya yoginīṣaṭkaṃ rāmaṇīśirasānvitam // KubjT_7.97

dāgham utpādayet prathamaṃ lekhya mātrā na saṃśayaḥ
ṣaḍasrapuramadhyasthaṃ rakāraṃ tu adhordhvataḥ // KubjT_7.98

rakāraṃ tu tad evaṃ syād bahiṣkoṇe pṛthak pṛthak
ṣaṭprakāraṃ pradātavyaṃ jvālāsañchannalāñchitam // KubjT_7.99

kopakāle samutpanne citivastre nṛcarmaje
likhitavyaṃ sakruddhena viṣonmattarasena ca // KubjT_7.100

śmaśānāṅgārasaṃyuktaṃ sādhyanāmaṃ tu madhyataḥ
likhitvā tāpayet paścāj jvaro bhavati dāruṇaḥ // KubjT_7.101

jvaram utpādayitvā tu sadantam ānayec chiraḥ
pūrvadravyair likhitvā tu nāma tasya gale kṣipet // KubjT_7.102

viparītamukhaṃ kṛtvā ūrdhvagrīvaṃ yathā bhavet
tathā saṃsthāpayed bhūmau kapālaṃ mantravit sudhīḥ // KubjT_7.103

śmaśāne vā nadītīre kṛtvā vedīṃ tadūrdhvataḥ
paścād dhomaṃ prakurvīta ugradravyaiḥ samāhitaḥ // KubjT_7.104

viṣeṇa gandhakenaiva kunaṭyā tālakena ca
rājikālavaṇenaiva nimbapattrais trisaptakam // KubjT_7.105

prathame 'hani chāgāntraṃ raktāktaṃ homayed budhaḥ
paścād dhyānaṃ prakurvīta kṛṣṇavarṇaṃ sudāruṇam // KubjT_7.106

jvalantaṃ pādasandhīni mastakāntaṃ vicintayet
rakāraṃ tu lalāṭasthaṃ japen mantraṃ punaḥ punaḥ // KubjT_7.107

homamaṇḍalakaṃ yac ca caturasraṃ vajralāñchitam
evaṃ vai bhavate kālo yadi sākṣāt sacīpatiḥ // KubjT_7.108

evaṃ nigraham ākhyātaṃ śirodevyāḥ samudbhavam
caṇḍālīti prayogo 'yaṃ gopitavyaṃ prayatnataḥ // KubjT_7.109

śāsanasya ca yo dveṣṭā yo dveṣṭā guravopari
teṣv amoghinī cāṇḍālī yojayet paramārthataḥ // KubjT_7.110

lakṣam-eke kṛte jāpye vācāmātreṇa mārayet
ato'rthaṃ gopayed devi siddhājñāmoghacaṇḍikā // KubjT_7.111

śirodūtī parā hy eṣā kṣudrakarmasv anekadhā
sarvaṃ svacchandadeveśī kariṣyati śikho[j]jvalā // KubjT_7.112

iti kulālikāmnāye śrīkubjikāmate mantroddhāre ṣaḍaṅgavidyādhikāro nāma saptamaḥ paṭalaḥ

śrīkubjikā uvāca

śrutaṃ deva mayākhyātam aśeṣārthasuvistaram
kathaṃ devyāḥ śikhāsaṃsthā svacchandaḥ katirūpadhṛk // KubjT_8.1

prayogavipulaṃ deva sarvopāyavivarjitam
adhunāśrotum icchāmi sārāt sārataraṃ vibho // KubjT_8.2

āpyāyanaṃ śarīrasya ākāśādiprasādhanam
arcanaṃ caiva saṅkṣepād grahamardakaraṃ yathā // KubjT_8.3

ripumardakaraṃ caiva bilayantraprasādhanam
jvaraduṣṭaviṣādīnāṃ sarvaduḥkhavimardanam // KubjT_8.4

yathā smaraṇamātreṇa vyādhito mucyate kṣaṇāt
dharmakāmārthasaṃsiddham arthamokṣaprasādhanam // KubjT_8.5

vaśīkaraṇakarmāṇi ākarṣaṇavidhikriyā
divyādivyeṣu kāryeṣu nāgakāryeṣu bhairava // KubjT_8.6

śarīrasthaṃ yathā brūhi nāḍisthaṃ mudrayā saha
saṅkṣepārcanakarma ca saṃsiddhaṃ bhogasādhanam // KubjT_8.7

vratayāgavihīnaṃ ca vittopāyavivarjitam
smaraṇāt kevalo mantraḥ sukham utpādayed yathā // KubjT_8.8

śrībhairava uvāca

sādhu kubjini bhadre tvaṃ kathayataḥ śṛṇuṣva me
śikhā guṇakalā yasya svacchandasyāmitadyuteḥ // KubjT_8.9

kubjikāyāḥ śikhā raudrā raudrasiddhipradāyikā
sārāt sārataraṃ devi satyaṃ satyaṃ na cānyathā // KubjT_8.10

aghorān na paro mantraḥ kasmāc cūlīgatas tu saḥ
śamanaṃ sarvaduḥkhānāṃ vyādhīnāṃ ca nikṛntanam // KubjT_8.11

sarvānugrahakaṃ devi bhuktimuktipradāyakam
kālanirṇāśanaṃ devi jarāsiṃham udāhṛtam // KubjT_8.12

dāridraśamanaṃ cedam acireṇa gaṇāmbike
āśāḥ saṃśodhayitvā tu devyā nyāsaṃ hi pūrvavat // KubjT_8.13

hṛdayādiprabhedena astrāntaṃ yāvadāvadhim
svasthānanyāsavinyāsaṃ pūrvavac ca yathāsthitam // KubjT_8.14

śikhāsvacchandadeveśaṃ mantredaṃ pārameśvaram
ṣaḍaṅgayajanād vātha nirācāreṇa sidhyati // KubjT_8.15

tato mudrāṃ parāṃ baddhvā cintayed yonimadhyagām
mahāmudreti vikhyātā nākhyātā kasyacin mayā // KubjT_8.16

dhyātvā pretaṃ purā devi sarvakāraṇakāraṇam
mahāyogī mahāsiddhaḥ sarvalokadharaḥ prabhuḥ // KubjT_8.17

sarvajñaguṇasaṃyuktaṃ padmaṃ tasyopari sthitam
karṇikopari dīpyantaṃ prajvalantaṃ mahaujasam // KubjT_8.18

anantaṃ tad vijānīyāt tasyordhve tacchikhāśivam
aṣṭapattrāsanāsīnaṃ dvātriṃśārcibhir āvṛtam // KubjT_8.19

nānālaṅkārasampannaṃ nānāvarṇaṃ vicintayet
daśabāhuṃ mahāghoraṃ caturvaktraṃ sulālasam // KubjT_8.20

sarvavarṇadharaṃ devam atha śyāmaṃ vincintayet
kapālaṃ caiva khaṭvāṅgam anyat paraśuśūladhṛk // KubjT_8.21

ḍamaruṃ cākṣamālāṃ ca phalaṃ haste niveśayet
gajacarmadharau cobhau hastau tu parikīrtitau // KubjT_8.22

garjantaṃ bhīṣaṇaṃ nādaṃ sarvakāraṇakāraṇam
bhakṣantaṃ cintayed vyādhiṃ viśveśvarakujeśvaram // KubjT_8.23

khādyamānāṃ raṭantīṃ tāṃ tāḍyamānāṃ vibheditām
bhedayantīṃ triśūlena chedayantīṃ mahāsinā // KubjT_8.24

kruddhabhāvād dhunantīṃ tāṃ pūrvavyādhiṃ vicintayet
tasyopari tam aikāram īśatattvāvadhisthitam // KubjT_8.25

śikhāsvacchandadeveśaṃ tat sthāpyopari pūjayet
svakīyāṅgasamudbhūtam ekavīrāṅgapañcakam // KubjT_8.26

āgneyyāṃ hṛdayaṃ nyasya śiras tv īśānagocare
śikhāṃ śikhātmakāṃ rakṣe tanutrāṇaṃ tu vāyave // KubjT_8.27

astraṃ diśāsu vinyasya bhūyo madhye prapūjayet
juṣṭacaṇḍeśvaraṃ kṣetre pūjādau vighnarāṭ kule // KubjT_8.28

calādīnām adhiṣṭhānaṃ jānīyād gurupaṅktivat
dhūpacandananaivedyaṃ trayāṇāṃ prathamaṃ dadet // KubjT_8.29

siddhisādhanayuktasya mārgo 'yaṃ hy avicārakaḥ
nirācārapadasthānāṃ kṣetracaṇḍīśavighnarāṭ // KubjT_8.30

balipūjāsu naivedyaṃ trayāṇāṃ prathamaṃ dadet
paścāt kramasya kubjīśe ataḥ śāṭhyaṃ na kārayet // KubjT_8.31

pāramparyakramaṃ pūjya paścān maṇḍalakopari
śikhāsvacchandadeveśaṃ yāmalaṃ tu catuṣkalam // KubjT_8.32

hṛttanutrāṇaparyantaṃ yajed devaṃ catuṣkalam
yogamārgāvalambānāṃ śrīsiddhākhyaṃ catuṣkalam // KubjT_8.33

pūjya svacchandadeveśaṃ kramāgre maṇḍalopari
tato japec chikhānātham aghoraṃ parameśvaram // KubjT_8.34

praṇavādyaṃ namaskāram asiddhānāṃ niyuñjayet
siddhārthayogayuktānām aiṃpādādyantayojitam // KubjT_8.35

tato ' gnipūjanaṃ kṛtvā yathā pūjā tathāhutim
sahasraṃ vā śataṃ vātha pañcāśat pañcaviṃśa vā // KubjT_8.36

tilair homaṃ prakurvīta dadhimadhvājyasaṃyutaiḥ
ghṛtasaktvā ca madhunā sarvaduḥkhapramardakam // KubjT_8.37

vyādhinirṇāśanaṃ kubji śeṣahomaṃ tu bhūtidam
sahasreṇa mahābhūtiḥ śatena vyādhināśanam // KubjT_8.38

śatam aṣṭaśataṃ kubji devatulyo bhaviṣyati
sarvaduḥkhavinirmuktaṃ japapūjāsamanvitam // KubjT_8.39

śatato ' ṣṭasahasreṇa triṣkālena tu sundari
ṣaṇmāsāj jāyate siddhiḥ sākṣāt paśyati bhairavīm // KubjT_8.40

yatheṣṭaṃ jāyate siddhir nāsty atra-m-anṛtaṃ vacaḥ
sahasreṇa jvaraṃ yāti chāgasya piśitair hutaiḥ // KubjT_8.41

triṣkālaṃ māsam ekaṃ tu sahasraṃ hunate tu saḥ
sidhyate māṃsahomena kṣaudrājyadadhisaṃyutam // KubjT_8.42

yavakṣīrānnahomena śālitaṇḍulasādhitam
prīyate tu śikhādevaḥ svacchando ghorarūpadhṛk // KubjT_8.43

dadhihomāt parā puṣṭiḥ kṣīrahomena śāntikam
ṣaṇmāsāt tu ghṛtaṃ hutvā sarvavyādhivināśanam // KubjT_8.44

rājayakṭmaṃ tilair homād āyuvṛddhir yavair hutaiḥ
kuṣṭhasyaiva sadā homāt triyuktais taṇḍulaiḥ priye // KubjT_8.45

samasaktughṛtenāśu nāśayeta bhagandaram
tilair homaṃ prakurvīta dadhimadhvājyasaṃyutam // KubjT_8.46

vyādhinirṇāśanaṃ kubji śeṣahomas tu bhūtidaḥ
ghṛtakevalahomena sarvavyādhinikṛntanam // KubjT_8.47

prayogaṃ sampravakṣyāmi yad uktaṃ te purā mayā
dharmakāmārthamokṣāṇāṃ caturvargaphalodayam // KubjT_8.48

tava kubji pravakṣyāmi śṛṇuṣvekamanādhunā
sarvavyādhiharaṃ dhyānaṃ paraṃ puṣṭivivardhanam // KubjT_8.49

āśāṃ saṃśodhayet pūrvaṃ nyāsaṃ kṛtvā tu pūrvakam
pūrvaṃ nyasya ca mantreśaṃ nāḍīvarṇais tathākṣaraiḥ // KubjT_8.50

adhaḥsrotaṃ tu vāmena dakṣiṇordhvagataṃ priye
nyāsaṃ kṛtvā śarīre tu mantrarājam anusmaret // KubjT_8.51

pañcapraṇava-m-ādyena aghoreṇa surādhipe
adhyuṣṭamātrād uttīrṇaṃ jñātvā mantram anusmaret // KubjT_8.52

akulāditrimadhyasthaṃ kulā[c] cādes trimadhyagam
madhyamāditrimadhyasthaṃ piṇḍādes tu trimadhyagam // KubjT_8.53

trayārdhamātrasaṃyuktaṃ praṇavedaṃ śikhāśivam
trināḍīpiṇḍasambhūtaṃ mudrayā cordhvadīpitam // KubjT_8.54

tripakṣakṣayakartāraṃ tridhābaddhaṃ triśūlinam
trimūrtiguṇasambhūtaṃ tenāsau tridaśeśvaraḥ // KubjT_8.55

trimārgavihitaṃ śāntaṃ tripathāntasamudbhavam
tripathena vinā bhadre bhrājate yonimaṇḍalam // KubjT_8.56

yoniṃ vinā na niṣpattir divyādivyeṣu vastuṣu
uttamottamamadhyasthā kanyasāntavyavasthitā // KubjT_8.57

bindu śaktis tathā nādaṃ mātrātrayam udāhṛtam
trayāṇām api saṃyogān niṣpadyeta bhagālayam // KubjT_8.58

parārdhamātrasambhinnaṃ praṇavo 'yaṃ kulāgame
a-u-ma-kārasaṃyuktaṃ praṇavedaṃ kriyātmakam // KubjT_8.59

sādākhyeśvararudrāṇāṃ brahmaviṣṇu-r-anukramāt
ete te praṇavāḥ pañca kriyākāraṇagocare // KubjT_8.60

praṇavādisamudbhūtāḥ pañcaite guṇavattarāḥ
pañcapraṇava-m-ādyantaṃ tatordhve tu śikhāśivam // KubjT_8.61

evaṃ tu praṇavaṃ divyaṃ sugopyaṃ prakaṭīkṛtam
atra devi sphuṭaṃ tubhyaṃ bhrāntaṃ cātra jagattrayam // KubjT_8.62

jñātvevaṃ saṃsmared yas tu sannidhāno 'sti tasya vai
sudurlabhaḥ prayogo 'yaṃ guruvaktrāt tu labhyate // KubjT_8.63

yatrotpannaṃ tato yāti layaṃ kṛtvā surādhipe
utpattipralayaṃ jñātvā tato mantram anusmaret // KubjT_8.64

yat kiñcit kurute kāryaṃ sādhakaḥ sādhanātmakaḥ
uccaret tu layāntasthaṃ tarjanyāgre vyavasthitam // KubjT_8.65

nāḍīsūtreṇa vinyastaṃ bahir ante ca mātaraḥ
yā nāḍī sā bhaved varṇas tayā nāḍyā tu veṣṭayet // KubjT_8.66

yadi candraṃ vahec cakraṃ sūryaṃ vā cakram uttamam
tasya madhye svayaṃ sthitvā viśvo 'ham iti cintayet // KubjT_8.67

ahaṃ brahmā tathā viṣṇur ahaṃ devo maheśvaraḥ
bhairavo 'ham iti devi cintayitvā tu sādhakaḥ // KubjT_8.68

hṛnmadhye cintayec cakraṃ nāḍīvarṇais tathākṣaraiḥ
ādyakṣaraṃ japen mantraṃ punar ādyaṃ niyojayet // KubjT_8.69

evaṃ saṃsmṛtya vidhivat sarvakarmāṇi sādhayet
arcanaṃ havanaṃ dhyānaṃ japam ekāntarūpiṇam // KubjT_8.70

karma kṛtvā kujeśāni kujeśāya nivedayet
tato dhyānaṃ prakurvīta viśuddhenāntarātmanā // KubjT_8.71

sa eva mantram uccārya ādyādau yāvad antimam
nādena tu gatiṃ kuryāt svacchandagatibhāvitaḥ // KubjT_8.72

brahmaṃ bhittvā tato viṣṇuṃ rudram īśvaram eva ca
setumadhyena gamanaṃ kuñcikodghāṭayed bilam // KubjT_8.73

udghāṭya paramaṃ sthānam aghoraṃ yatra saṃsthitam
aṣṭākapāla ghorīśaṃ tryakṣaraṃ samanusmaret // KubjT_8.74

sarvamantreṣu hṛdayaṃ yat kubjīśaśikhātmakam
manasā smṛtamātreṇa khecaratvaṃ prajāyate // KubjT_8.75

sarvavighnopaśamanaṃ mantraṃ tryakṣaram uttamam
śeṣaṣaṭkaṃ tu yad devi tadaṅgāny asya kalpayet // KubjT_8.76

japtavyaṃ tu śikhāsūtraṃ sakṛt siddhiḥ prajāyate
ākāśādiprasiddhyarthaṃ siddhir anyāsu kā kathā // KubjT_8.77

mantrasannaddhadehas tu sarvāvastho 'pi sādhakaḥ
tiṣṭhan jāgran svapan gacchan bhuñjāno maithune rataḥ // KubjT_8.78

caryādhārī nirācāro mantrasaṃsmaraṇāc chuciḥ
sāmānyasmaraṇād eva vyādhibhir nābhibhūyate // KubjT_8.79

prajvalan dṛśyate bhūtair yasyedaṃ tu śarīragam
ataḥ kiṃ bahunoktena siṃhasyaiva yathā mṛgāḥ // KubjT_8.80

gandhena pralayaṃ yānti satyaṃ satyaṃ mahātape
japena sādhayet sarvaṃ vratastho yas tu sādhakaḥ // KubjT_8.81

pūrvam eva japel lakṣaṃ sidhyate ghoramūrdhajam
aviditvā vidhānena kiñcit kāryaṃ na sādhayet // KubjT_8.82

yaḥ kuryād vidhihīnaṃ tu sa vighnaiś cābhibhūyate
tasmāt padārthanavakaṃ jñātavyaṃ tu kujeśvari // KubjT_8.83

kṣetrasthānāni suśroṇi jñātavyāni suniścitaiḥ
kṣetraṃ vratāni mantrāś ca akṣasūtraṃ japaṃ tathā // KubjT_8.84

dhyānaṃ pūjā tathā dravyaṃ varṇaṃ mukhasamanvitam
mukhahīnā na sidhyanti agnihotravivarjitāḥ // KubjT_8.85

mukham āhavanīyaṃ syāt tasmin mantrāḥ sadā sthitāḥ
aghoraṃ kālam ity uktam aghoraṃ viṣṇur ucyate // KubjT_8.86

aghoras tvaṃ maheśāni aghoraś cāham eva ca
bahurūpadharo hy agniḥ pracaṇḍaḥ kāla-m-antagaḥ // KubjT_8.87

sa śivaḥ paramo brahmā nirvāṇaḥ sa sadāśivaḥ
īśvaraḥ sa paro nityam asmāt parataro na hi // KubjT_8.88

anena smṛtamātreṇa sarvaduḥkhaiḥ pramucyate
dāridrasiṃho 'ghorīśo vyādhisiṃhaḥ kuleśvari // KubjT_8.89

pracaṇḍaduṣṭasiṃhaś ca mahāpātakanāśanaḥ
sarvatīrthābhiṣekaś ca saptajaptena jāyate // KubjT_8.90

śatajaptena devena sarvayajñaphalaṃ labhet
dīkṣānirvāṇakārī syāt trisaptaparivartanāt // KubjT_8.91

daśāvartena duritaṃ brahmahatyāṃ vyapohati
daśāvartād guropekṣī smaraṇād eva mucyate // KubjT_8.92

vidhihīne tathā pāne pañcabhiś copapātakī
śatena caiva triṣkālyaṃ varṣāt siddhir yathepsitā // KubjT_8.93

balavatāṃ ripūṇāṃ tu vyastam āvartayet prabhuḥ
dakṣiṇāsyo mahādevi sahasreṇa nipātayet // KubjT_8.94

saṅgrāmakāle smartavyam asipattragataṃ hṛdi
veṣṭantaṃ mātṛbhiḥ sainyaṃ bhakṣa bhakṣeti bhāṣayet // KubjT_8.95

hatadarpāḥ prajāyante na punaḥ saṃharanti ca
duḥsvapne dviguṇaṃ jāpyaṃ vraṇe caiva caturguṇam // KubjT_8.96

lūtā daśaguṇaṃ caiva viṣe vai viṃśatis tathā
dine dine śataṃ japtvā vibhūtir vardhate ' cirāt // KubjT_8.97

prāṅmukho yasya nāmnā tu sādhyārūḍho hṛdi sthitaḥ
vaśībhavati rājānaṃ śatajāpyena dhīmatā // KubjT_8.98

saptāhāt sa balopeto vaśībhavati nānyathā
dine dine sahasreṇa nāsti tad yan na sādhayet // KubjT_8.99

ādityābhimukho bhūtvā sahasraṃ parivartayet
yat kiñcid vihitaṃ citte saptāhāt sādhayiṣyati // KubjT_8.100

nyastaṃ sarvāṅgikaṃ mantraṃ bhairavākārasaṃsthitam
sa tu bhojanakāle tu pātre sañcintya sādhakaḥ // KubjT_8.101

sampūrṇaśaśinaṃ dhyāyed bhuñjāno 'mṛtam aśnute
sampūrṇacandramadhyastham adhordhvasampuṭīkṛtam // KubjT_8.102

paryaṭet sādhako nityaṃ sarvaśreyam avāpnuyāt
yad icchet sādhakaḥ siddhiṃ hṛdi kṛtvā kujeśvaram // KubjT_8.103

candramaṇḍalamadhyasthaṃ svacchandagatibhāvitam
tatpraviṣṭaṃ vicinteta antyād antaṃ parāparam // KubjT_8.104

parasparaṃ tu sañcintya yāvad brahmabilaṃ gataḥ // KubjT_8.105

iti kulālikāmnāye śrīkubjikāmate svacchandaśikhādhikāro nāmāṣṭamaḥ paṭalaḥ

śrībhairava uvāca

bhedayitvā paraṃ tattvaṃ hakāraṃ nāma nāmataḥ
so 'ṣṭākapālo vijñeyas tasyākāśaṃ tu tac chiraḥ // KubjT_9.1

aghoram iti vikhyātaṃ dvātriṃśākṣarabhūṣitam
tasmāt sañjāyate sṛṣṭiḥ sā tu sṛṣṭir hṛdi sthitā // KubjT_9.2

dvātriṃśa mātaras tās tu cakrārūḍhā vicintayet
caṇḍā ghaṇṭā mahānāsā sumukhī durmukhī balā // KubjT_9.3

revatī prathamā ghorā saumyā bhīmā mahābalā
jayā ca vijayā caiva ajitā cāparājitā // KubjT_9.4

mahotkaṭā virūpākṣī śuṣkā cākāśamātarā
sehārī jātahārī ca daṃṣṭrālī śuṣkarevatī // KubjT_9.5

pipīlikā puṣpahārī aśanī sasyahārikā
bhadrakālī subhadrā ca bhadrabhīmā subhadrikā // KubjT_9.6

manasā pūjayet tasthā bhakṣyabhojyādibhiḥ kramāt
puṣpair nānāvidhair devi nānālaṅkārakādibhiḥ // KubjT_9.7

sravantaṃ cintayet tastham amṛtaṃ sarvatomukham
tenāpyāyitadehas tu tatkṣaṇād virajo bhavet // KubjT_9.8

yāgaṃ tu mānasaṃ kṛtvā kasya siddhir na jāyate
sampūrṇamaṇḍalaṃ dhyātvā aghoraṃ nāma nāmataḥ // KubjT_9.9

so 'ṣṭākapālaḥ pravaras tattvavyāpī nirakṣaraḥ
sa eva candrarūpī syāt karṇikāyāṃ vicintayet // KubjT_9.10

tattvaṃ tatra mahānādaṃ hakāraṃ nāma nāmataḥ
ṣaṭpadārthayuto devi navakena prasidhyati // KubjT_9.11

sa eva līyate viṣṇor viṣṇu rudrasamāśritaḥ
sa eva kālo vijñeyaḥ sarvabhakṣo hutāśanaḥ // KubjT_9.12

sa eva līyate māyā sā ca viṣṇuḥ prakīrtitā
sā śaktir nirmalā kubji kālo vai yena bhakṣitaḥ // KubjT_9.13

sa viṣṇuḥ śivatāṃ yāti setuṃ bhittvā kuleśvari
sa ca turyapadaṃ prāpya unmanatvaṃ hi tat padam // KubjT_9.14

āśrayaṃ devadevasya aghorasya mahātape
nirvāṇaṃ tu paraṃ vindyāt sa kubjīśaḥ prakīrtitaḥ // KubjT_9.15

sa dhruvo vāsudevaś ca ajātaḥ parikīrtitaḥ
tatra śaktiṃ sadā kuryāt tatrāsaktaḥ sadā bhavet // KubjT_9.16

na pāpair lipyate devi mahāpāpaiḥ sudāruṇaiḥ
na kālasya vaśaṃ gacchen na jarā na ca duḥkhitaḥ // KubjT_9.17

sarvatīrthaphalaṃ caiva sarvayajñeṣu dīkṣitaḥ
hṛnnādaṃ manasotthāpya vrajen nirvāṇajaṃ padam // KubjT_9.18

cetasā tv amṛtaṃ gṛhya āgacched ghaṇṭikāśrayam
tadutthaṃ bhāratīmūle kṛtvāsau 'mṛtam aśnute // KubjT_9.19

āpūrya vadanaṃ tena svacchandena kujeśvari
anangadhenavīṃ dugdh[ v ]ā tattvaṃ vyāpyeśvareṇa tu // KubjT_9.20

aghoraṃ pañcamadhye tu ātmatattvaṃ vicintayet
yo 'gnir jvalati cāpena ekas tiṣṭhati pañcadhā // KubjT_9.21

trailokyaṃ vyāpitaṃ tena yajante brahmavādinaḥ
tasyaiva yaḥ śikhāṃ vetti āhitāgniḥ sa ucyate // KubjT_9.22

so' gnir devamukhaṃ vindyād aghoraḥ sarvatomukhaḥ
mukheṣu ca mukhaṃ devi trailokye 'pi pragīyate // KubjT_9.23

vinā tena varārohe na homo na ca bhojanam
śucir agnir bhaved devo bahurūpaḥ kujeśvari // KubjT_9.24

tadantaṃ tu japaṃ kuryāt kṛtvā hṛtsthaṃ tu keśavam
adhastāt setumārgasya tiṣṭhate tu kujeśvaraḥ // KubjT_9.25

sa cāsanaṃ paraṃ tasya sevyate kiṃ na mantrarāṭ
vidyārājeti vikhyāto mantrarājeti kathyate // KubjT_9.26

mudrārājeti mahatāṃ maṇḍalādhipatiḥ smṛtaḥ
brahmaviṣṇvīśvarādyeṣu patir devi pracakṣyate // KubjT_9.27

nānena sadṛśo devi mantrakoṭiśatair api
hṛdayaṃ sarvamantrāṇāṃ paramaṃ parikīrtitam // KubjT_9.28

anena hīnā deveśi mahān api na sidhyati
grahayantreṣu sarveṣu vyādhiteṣu kuleśvari // KubjT_9.29

ripunāśe ca balavān dāridrabhayanāśanam
tasmād ārādhya yatnena duḥkhasiṃhaḥ prakīrtitaḥ // KubjT_9.30

nānena sadṛśaḥ kaścin nānyo 'sti sacarācare
devāsuramanuṣyānāṃ tattvarūpo maheśvari // KubjT_9.31

mūrdhnaḥ pādatalaṃ yāvat tattvaṃ carati dehinām
niṣkalāt sakalaṃ yāti sakalān niṣkalaṃ padam // KubjT_9.32

ekenāṃśena vīrāṇāṃ sarveṣāṃ kim api stutam
sa bhairavaḥ śivo bhāti sarvajñaḥ sarvajantuṣu // KubjT_9.33

yāvat tiṣṭhaty asau gātre tāvaj jīvanti jantavaḥ
vinā tena varārohe nāsti nāstīti kathyate // KubjT_9.34

tasya devādhidevasya sarvavyāpimayasya ca
sarvadevamayo devi kathaṃ bhaktyā na sidhyati // KubjT_9.35

yena vijñānamātreṇa smṛtenaiva tu sundari
akṣayān labhate lokān muktisthānaṃ gamiṣyati // KubjT_9.36

sarvalakṣaṇahīno 'pi smaraṇāt kalmaṣāpahaḥ
aho mantrasya māhātmyaṃ japyamānasya nityaśaḥ // KubjT_9.37

vināpi layayogena yoginīsamatāṃ vrajet
sādhakāya prayacchanti trailokyajñānam uttamam // KubjT_9.38

ākāśādi prayacchanti divyadṛṣṭiśrutāgamam
sarvabhūtā vaśaṃ yānti grahāś caiva viśeṣataḥ // KubjT_9.39

viṣaṃ ca nirviṣaṃ kuryād darśanād eva sarvataḥ
na tasya tiṣṭhate gātre viṣaṃ sthāvarajaṅgamam // KubjT_9.40

kīṭalūtās tu bhūtāś ca apamṛtyur na tiṣṭhati
garajaṃ yogajaṃ doṣaṃ pralayaṃ yānti dūrataḥ // KubjT_9.41

cūrṇalepāñjanādīni kuhakāni tu yāni vai
ye kariṣyanti ripavaḥ striyo vā puruṣasya vā // KubjT_9.42

tatkṣaṇāt pralayaṃ yānti teṣāṃ pratyaṅgirā bhavet
smaraṇād devadevasya indraṃ yāti narottamaḥ // KubjT_9.43

jvalanto dṛśyate bhūtair hṛccakre vidhisaṃsthitaḥ
duṣṭāś ca pralayaṃ yānti siṃhasyaiva yathā mṛgāḥ // KubjT_9.44

eko doṣo hi mantrasya japyamānasya jāyate
jarā mṛtyuś ca dāridryaṃ vyādhayo vividhāḥ priye // KubjT_9.45

smaraṇāt pralayaṃ yānti tuhinaṃ tu raver iva
japyate yeṣu rāṣṭreṣu deśe vā surasundari // KubjT_9.46

na rujā jāyate tatra svāmī tatra vivardhate
ekenāpi suputreṇa ghoradevāṅgapūjanāt // KubjT_9.47

ghorīśaṃ tu yadā jñātaṃ sa kulaṃ tārayiṣyati
paśavaś ca na naśyanti sadā vardhati gokulam // KubjT_9.48

vandhyā na jāyate nārī na mriyante ca bālakāḥ
jvararogādibhis tasya kuṭumbaṃ naiva pīḍyate // KubjT_9.49

sarvalokasya sampūjyo jāyate rājavallabhaḥ
dhāraṇīyaṃ sadā gātre yathāvat pravadāmy aham // KubjT_9.50

puṣpeṇa guḍikāṃ kṛtvā mantraṃ bhūrje samālikhet
kuṅkumena likhed devi rocanāyāthavā punaḥ // KubjT_9.51

akāracaturo madhye ātmanāma samālikhet
mantreṇa chāditaṃ nāma aṅkusena tu rakṣitam // KubjT_9.52

māyayācchādayitvā tu śivaṃ mūrdhni gataṃ likhet
yāṣṭaṃ ṣaṣṭhasamāyuktaṃ bindunādāṅkitaṃ priye // KubjT_9.53

tac chivaṃ tu varārohe caturāśramapūjitam
sarvaṃ kṣasthaṃ paraṃ mantraṃ sarvarakṣākaraṃ param // KubjT_9.54

nāmnā tu guḍikā hy eṣā sarvarogavimardanī
sāntā pūrvaṃ tu kartavyā tataḥ kṣasthāṃ tu kārayet // KubjT_9.55

kṣakāraṃ kālam ārūḍham okāroparidīpitam
ṣaṣṭhasvarayutaṃ devi amaratvaṃ prayacchati // KubjT_9.56

yas tu dhārayate divyāṃ guḍikāṃ śivapūjitām
tasya vakṣyāmi suśroṇi guṇān nānāvidhān śṛṇu // KubjT_9.57

sarvatīrtheṣu yaḥ snātaḥ sarvayajñeṣu dīkṣitaḥ
na bhayaṃ vidyate tasya dharaṇad ajarāmaraḥ // KubjT_9.58

sarvavratāni cīrṇāni sarvatīrthanamaskṛtaḥ
avaniṃ vicaret sarvāṃ bhairavas tu yathā hi saḥ // KubjT_9.59

sarve te darśanāt tasya sādhakasya mahātmanaḥ
duṣṭāś ca pralayaṃ yānti vyādhayo vidravanti ca // KubjT_9.60

abrahmacārī cārī syād asnātaḥ snānam āpnuyāt
na bhayaṃ vidyate tasya saṅgrāme ca sadā jayaḥ // KubjT_9.61

abhakṣyabhakṣaṇaṃ kṛtvā agamyāgamanaṃ tathā
nāsau lipyati pāpena paṅkasthaṃ kamalaṃ yathā // KubjT_9.62

guḍikā tu sadā siddhā mahābhairavadhāritā
yogeśvarādimunibhiḥ sarvadevair namaskṛtā // KubjT_9.63

bahunāpi kim uktena satyaṃ satyaṃ yaśasvini
jvalanto dṛśyate bhūtair yathā rudro makhāntakṛt // KubjT_9.64

supto bhuktaḥ prabuddhaś ca atha maithunam āgate
mahāhave mahādevi duṣṭasiṃhagajeṣu ca // KubjT_9.65

vidyudvajrāśaniś caiva utpāteṣv aśanīṣu ca
śatrunāśe ca gonāśe viṣaśaṅkāgataṃ ca yat // KubjT_9.66

ārṇaveṣu ca sarveṣu dhāraṇān na bhayaṃ bhavet
śākinyo vaśagās tasya duṣṭavetālarākṣasāh // KubjT_9.67

śucir vāpy aśucir vāpi vidravanti diśo daśa
guḍikaiṣā samākhyātā trilohapariveṣṭitā // KubjT_9.68

dhāraṇīyā prayatnena śivalokam avāpnuyāt
sarvāvasthagato vāpi muktiṃ yāti surādhipe // KubjT_9.69

matsamo dhāraṇād devi satyaṃ satyaṃ yaśasvini
mayāpi dhāritā hy eṣā brahmaṇāpi tataḥ punaḥ // KubjT_9.70

viṣṇunā devarājena yuddhe daityās tu nirjitāḥ
agnivāyukubereṇa yamena varuṇena ca // KubjT_9.71

mātṛbhir guhyakaiś caiva garuḍena ca dhīmatā
dadhīcinā ca śukreṇa durvāsenāpi dhīmatā // KubjT_9.72

ṛṣibhiś ca tathā sarvair devadaityaiḥ kujeśvari
tatas tv anyaiś ca rājānair balibhir nahuṣādibhiḥ // KubjT_9.73

yuddhe jayārthibhir devi ugravyādhijayārthibhiḥ
prajāvaśyārthibhiś caiva guḍikā kaṇṭhadhāritā // KubjT_9.74

nānayā sadṛśī vidyā guḍikā bhuvi vidyate
piṇḍaṃ tu prathamaṃ mantryam aghoreṇa susaṃskṛtam // KubjT_9.75

bhuñjīyāc caiva niḥśaṅkaṃ tatas tasyāmṛtāyate
diśo 'bhimantrya gaccheta vāmaṃ cāgrapadaṃ nyaset // KubjT_9.76

ubhayoś candramadhye tu paryaṭeta sadā sthitaḥ
bhuñjāne śayane caiva candramadhye sadā sthitaḥ // KubjT_9.77

candrārūḍhena satataṃ sthātavyaṃ varavarṇini
nāghorasadṛśo mantro mantrā yasmād vinirgatāḥ // KubjT_9.78

guruvaktrāt tu vijñeyo madhye oṃkāramadhyagam
sa eva nādasaṃlīno yāvad brahmabilaṃ gataḥ // KubjT_9.79

dhāraṇād dhāritaṃ kṛtvā tribhiḥ prāṇair alaṅkṛtam
svacchandasahitaṃ devaṃ varṇāntapariveṣṭitam // KubjT_9.80

mukhe 'naṅgāṃ tato dugdhvā dhenavīṃ cāmbarāṃ priye
grāhyagrāhavimardaś ca triśūlaṃ vaḍavāmukham // KubjT_9.81

kuñcikā ghaṇṭikā caiva rājadantāmṛtāgamam
āyuṣo jñānam utkrāntir aghorasya vaśe sthitaḥ // KubjT_9.82

nāghorasadṛśo mantro mantrakoṭiśatair api
satyaṃ satyaṃ punaḥ satyaṃ bhūyaḥ satyaṃ punaḥ punaḥ // KubjT_9.83

sarvajñaṃ paramaṃ mantraṃ muktidaṃ vyādhināśanam
jarāmṛtyuharaṃ devi vidyārājeti kīrtitam // KubjT_9.84

viṣuvaṃ ca sadā tatra yatra sarvaṃ pratiṣṭhitam
utpattisthitikartāraṃ yatra sarve layaṃ gatāḥ // KubjT_9.85

kiṃ na sevyati deveśi bahurūpaṃ kujeśvari
devādhidevaṃ paramaṃ yat tat kāraṇam avyayam // KubjT_9.86

tattvavyāpīti paramaṃ vyomavyāpīti kathyate
brahmaviṣṇusurādīnām utpattipralayāntikam // KubjT_9.87

aghoraṃ ghorarūpeti aghorīśa iti smṛtaḥ // KubjT_9.88

iti kulālikāmnāye śrīkubjikāmate śikhākalpaikadeśo nāma navamaḥ paṭalaḥ

śrībhairava uvāca

kavacasya tu māhātmyaṃ śṛṇu devi vadāmy aham
yena saṃrakṣayet sarvaṃ kruddhaḥ śatrūn nipātayet // KubjT_10.1

āgataṃ rakṣayet kālaṃ kruddhaḥ kālaṃ vināśayet
kālavat kulasiddho 'sau tanutrāṇāvalambakaḥ // KubjT_10.2

śākinībhūtavetālān nāśayet sādhayeti ca
māyārūpadharo mantrī māhendraguṇaśālinaḥ // KubjT_10.3

kurute vividhāścaryaṃ picchakabhrāmaṇena vai
kavacaṃ tu samākhyātam asiddhabhedakṛd bhavet // KubjT_10.4

asya dūtīṃ pravakṣyāmi sadyaḥsiddhāṃ kulodbhavām
yasyā lekhanamātreṇa prasrāvo 'ṅghritalaṃ bhavet // KubjT_10.5

ākhkhilla bheṭṭā durvasa ākhkhille usi ānnidi
āṭṭi vasaṃ viha pūrvasa aṭṭi masi ālitto u // KubjT_10.6

evaṃ pārampareṇaiva kaulabhāṣā samuddhṛtā
guruvaktrād vilomena tarjanyagreṣu siddhidā // KubjT_10.7

kavacaṃ tu samākhyātaṃ śṛṇu netraṃ yathāsthitam
netrasiddho mahāyogī lokālokaṃ carācaram // KubjT_10.8

paśyate nikhilaṃ sarvaṃ śivādyavanigocaram
kruddhaḥ saṃśoṣayet sarvaṃ sāgarāṃś ca nadānadīn // KubjT_10.9

āpyāyati tadāvasthaṃ pañcavyāptyantagocaram
nirācārapadastho 'sau tattvastho japate yadi // KubjT_10.10

asya dūtī parā devyā paradṛṣṭisamudbhavā
sadyaḥsiddhā mahādevi sadyaḥpratyayakārikā // KubjT_10.11

hāsvā yairīśvaṇḍemucā kterahāma ktera ktera oṃ || (KubjT_10.12)

guruvaktropadeśena pāramparyakrameṇa vai
tithisaṅkhyākalair yuktā kulabhāṣāsurakṣitā // KubjT_10.13

asyopacāraḥ kartavyaḥ kaumāryau dve samāharet
gandhadhūpapayaḥpānaṃ śucau sthāne nayet tu te // KubjT_10.14

śuklavastradharāṃ tāṃ vai devīṃ dhāyed yathā tu tām
bhāvanāntānusāreṇa mardayed dārikānanām // KubjT_10.15

śikhinocchiṣṭayogena śarīraṃ tasya lāñchitam
svastikena tu kumbhordhvaṃ sitavastrāvaguṇṭhitam // KubjT_10.16

kuryāt snānaṃ tu tailāktā bhuñjānas tilapiṣṭakam
tṛptāḥ santaḥ prapaśyanti dārikānanamadhyataḥ // KubjT_10.17

yat kiñcid vāṅmayaṃ loke cintayitvā tu sādhakaḥ
bhūtabhavyārthanirdeśaṃ tat pasyati tadodare // KubjT_10.18

eṣā netragatā dūtī sadyaḥsiddhiphalapradā
kālavelāvinirmuktā sādhitā sati sarvadā // KubjT_10.19

astraṃ pracaṇḍadaṇḍograṃ sādhitaṃ vidhinā yadi
hṛdādau kramaśo vṛddhyā saṅkruddhaḥ saṃharet khilam // KubjT_10.20

aśuddhaṃ śodhayet sarvaṃ sakṛduccāraṇāt tu tam
tan na vastvantaraṃ kiñcid yad anena na sidhyati // KubjT_10.21

asya dūtī mahāmāyā śrīmadguhyeśvarī parā
guhyakālīti nāmena sarvāyudhavimardanī // KubjT_10.22

rakṣaṇī kālapāśānāṃ śatrūṇāṃ tu nikṛntanī
chedanī paramantrāṇāṃ yantramantrāpavādinām // KubjT_10.23

yasyeṣā tiṣṭhate kaṇṭhe mahākṛtyā sudāruṇā
tasya yaḥ kurute kiñcit tasyaiva tu punar bhavet // KubjT_10.24

aśubhe vā śubhe vātha karmavṛttau niyojayet
sādhakendrasya yaḥ kaścit tasya pratyaṅgirā bhavet // KubjT_10.25

mahābhaye samutpanne sitagandhāmbarānvitaḥ
cintayanto niśābhāge śatror yuddhaṃ parasparam // KubjT_10.26

evam anyāni karmāṇi sādhayet parameśvarī
devyāḥ śastrasya dhāreṇa amoghotkaṭavarcasā // KubjT_10.27

śrūyatāṃ kula-m-īśāni kālasya kālarūpiṇī
amoghā śakti vikhyātā saṃvartāṅgasamudbhavā // KubjT_10.28

hāsvā yaikābjikuhyagu ṭpha hūṃ hreṃ hūṃ hrīṃ hreṃ lirākaṣṭrādaṃ naha naha rvānsa tān tiṣyarika taṃpirākā taṃkṛ naye kaṃdigāyoprarṇacūntratantramantrayavāndraparvosa mama ṭpha hūṃ kebjikuhyagu oṃ || (KubjT_10.29)

svāhā oṃ vai parityajya siddhavarṇās triṣaṣṭi ca
khādakāstreti vikhyātā sarvārthaguṇarūpadhṛk // KubjT_10.30

asya nāmnā pṛthaktantraṃ svatantraṃ siddhasāgaram
guhyakālīti nāmena sapādalakṣapūrvakam // KubjT_10.31

vyāvarṇitaṃ tu tatrastham atra kiñcid udāhṛtam
kubjikāstrasya māhātmyaṃ kulālītantranirgatam // KubjT_10.32

pāramparyakramāyātam upadeśasamanvitam
vilomavihitaṃ sarvaṃ khādakāstre 'py ayaṃ vidhiḥ // KubjT_10.33

khādakāstrasya lakṣeṇa nirācāreṇa yojayet
māṃsāhārasvarūpasya parivartaṃ karoti ca // KubjT_10.34

tatkṣaṇād viṣṇupaṅkena lepanāt siṃharūpadhṛk
jāyate nārasiṃhatvaṃ yad dhṛtaṃ viṣṇunā purā // KubjT_10.35

viṣṇunāpi purā cīrṇaṃ vrataṃ hy asyāḥ subhīṣaṇam
tena taṃ nārasiṃhatvaṃ tasya siddhaṃ sudāruṇam // KubjT_10.36

nāyātaṃ martyalokedaṃ kvacit siddhaṃ krame sthitam
māhātmyaṃ gopitaṃ hy asyāḥ siddhair bhṛgupuraḥsaraiḥ // KubjT_10.37

astrasya dūtikā hy eṣā kubjikāmnāyanirgatā
siddhavidyāmahaughaiṣā āśusiddhā sugopitā // KubjT_10.38

kuleśvaryāṅgasambhūtā suvratā yā guṇojjvalā
gopitā anyatantreṣu pratyakṣā kubjikāmate // KubjT_10.39

etad devyāṅgaṣaṭkaṃ tu nānānandapradāyakam
devyā hṛdayamāhātmyaṃ nityātantram aśeṣakam // KubjT_10.40

nityānandakarī dūtī devyā hṛdi samudbhavā
tena nityā samākhyātā svādhiṣṭhānaṃ samāśritā // KubjT_10.41

siddhātantraṃ śirodbhūtaṃ tatra devyā mahābalā
siddhayogeśvarī nāma raudraśaktir mahojjvalā // KubjT_10.42

anāhatena saṃyuktā raudradevyā mahābalā
siddhayogeśvarītantre asyāḥ kīrtir anekadhā // KubjT_10.43

devyāḥ śikhiśikhodbhūtā svacchandānekabhedataḥ
maṇibhedāntarālena svacchandādyaṃ vinirmitam // KubjT_10.44

svatantrā sahajā śāntā svacchandagatigāminī
maṇibhedaṃ pūrayantī svacchandārthaprabodhikā // KubjT_10.45

svacchandena svarūpeṇa śikhāsūtraṃ pravartate
svacchandāghorarūpasya tasyedaṃ tantram uttamam // KubjT_10.46

tanutrāṇasamudbhūtaṃ tantraṃ sammohanādikam
viśuddhibhāvanāsīnaṃ dūtyanekasusaṅkulam // KubjT_10.47

anekāścaryakartāraṃ sammohadhvaṃsakārakam
sammohanaṃ tu tenedaṃ māhātmyaṃ tatra tasya vai // KubjT_10.48

devyā netrasamudbhūtaṃ jyotiḥśāstraṃ svarodayam
ājñādhāragataṃ hy etat sāmarthyānekasaṅkulam // KubjT_10.49

kaivalyādyaṃ ca yat kiñcit tan netrāṅgasamudbhavam
asyāṅgasya tu māhātmyaṃ jyotiṣeśvarasāgare // KubjT_10.50

paramāstrasya madhye tu khādakāstraṃ mahābalam
tasya vyāvarṇitaṃ pūrvaṃ tantraṃ svābhāvalakṣaṇam // KubjT_10.51

abhiṣekaṃ pravakṣyāmi sarvapāpapraṇāśanam
paramāstraprayogena sarvaṃ tatra na saṃśayaḥ // KubjT_10.52

śūladaṇḍaṃ samuddhṛtya nābhisthaṃ varṇam uddharet
śūladaṇḍāsanasthaṃ tu karṇabhūṣaṇavāmakam // KubjT_10.53

vāmajaṅghāsamāyuktaṃ nitambālaṅkṛtaṃ priye
etad devyāstraparamaṃ nāpuṇyo labhate sphuṭam // KubjT_10.54

kramapūjāvidhānena yathāvibhavavistaram
dīpamālābhir uddyotaṃ kṛtvā dhūpādhivāsitam // KubjT_10.55

śaṅkhaṃ vā kalaśaṃ vāpi abhimantrya svavidyayā
uttamādhamamadhyasya karmasevānusārataḥ // KubjT_10.56

tayā vidyābhiṣekaṃ tu nyastavyā kalaśe tu sā
śiṣyahaste tu taṃ dattvā idaṃ kūṭaṃ tu yojayet // KubjT_10.57

yāvat kṣubhyaty asau hastaḥ svayam eva calaty asau
dhāraṇād iva saṃyātaṃ yadā patati mastake // KubjT_10.58

tadā tu jāyate 'sau vai sādhyalakṣaṇasādhakaḥ
dagdhapāpaḥ prajāyeta nātra kāryavicāraṇāt // KubjT_10.59

nāśiṣyāya pradātavyaṃ na dhūrtāya na nindake
bhaktāya śraddadhānāya gurubhaktāya sundari // KubjT_10.60

tasya deyam idaṃ devi abhiṣekaṃ varānane
tadā tu sādhayet karma yad uktaṃ karmasantatau // KubjT_10.61

3 ṭpha 3 hūṃ 2 yataghāvi 2 yataghā 2 mava 2 haka 2 ṭacapra 2 ṭaca parūnuta rataragho 2 rasphupra hrauṃ hrīṃ hrāṃ || (KubjT_10.62)

lakṣaṃ vai pūrvasevāyāṃ sidhyate nātra saṃśayaḥ
ṣaḍaṅgaṃ ṣaṭprakāraṃ ca ṣaḍyoginyaḥ ṣaḍadhvaram // KubjT_10.63

ṣaṭ prakārāṇi ṣaṭ siddhā jñātvaitān bhinnadṛṣṭinā
sa jānāti varārohe samastāmnāyapaddhatim // KubjT_10.64

anyathā na bhavet siddhiḥ kiñcijjñaḥ paścimānvaye
śrutvā savismayaṃ vākyam ānandapraṇayānvitam // KubjT_10.65

uvācedaṃ punaḥ kubjī ṣaḍadhvaṃ vada me prabho // KubjT_10.66

śrībhairava uvāca

yuktam uktaṃ ca deveśi śrūyatāṃ paramārthataḥ
saṅkṣepāt kathayiṣyāmi śeṣānyat purataḥ punaḥ // KubjT_10.67

bhūtaṃ bhāvaṃ tathā śāktaṃ māntraṃ raudraṃ ca śāmbhavam
ājñātaḥ sampravarteta ṣaḍadhvedaṃ kulānvaye // KubjT_10.68

bhūtaṃ bhuvanāvaraṇaṃ padaṃ bhāvaṃ prayujyate
śāktaṃ varṇāḥ samākhyātā māntraṃ dvādaśa kīrtitāḥ // KubjT_10.69

raudraṃ kalādhvaraṃ proktaṃ śāmbhavaṃ tattvalakṣaṇam
ājñānalavatī dīkṣā mantrāṇāṃ sādhane hitā // KubjT_10.70

sā cājñā pūrvikā siddhā anyathā tilaghātakī
sā ca tattvavatāṃ caiva tattvaṃ vai śāmbhavam padam // KubjT_10.71

tat padaṃ vidyate yasya sāmarthajñaḥ sa sarvaśaḥ
jñānamārgaprasiddhyarthaṃ dīkṣā vedhavatī śubhā // KubjT_10.72

yogyatātaḥ pradātavyā subhaktasya kulādhvare
sarvāsām eva dīkṣānāṃ cottamā parikīrtitā // KubjT_10.73

tena vedho na kartavyo na jñātaṃ yāva niścayam
śāmbhavājñābhimānena lobhamohaḥ prakīrtitaḥ // KubjT_10.74

sāmarthyo 'nyo na me tulyo ya evaṃ manyate kudhīḥ
ājñātaḥ sampravarteta kiṃ tu bhūtavatī bhavet // KubjT_10.75

atha cet paripakvasya ṣaḍvidho hy alpasvalpavat
pṛthivyādīni bhūtāni cāviśanti ca yasya vai // KubjT_10.76

bhūtāveśaṃ tu tad viddhi bhāvāveśam ataḥ śṛṇu
śabdaḥ sparśas tathā rūpaṃ raso gandhaś ca bhāvajam // KubjT_10.77

śrotraṃ tvak cakṣuṣī jihvā ghrāṇaṃ śaktimano viduḥ
vācā pāṇis tathā pādaṃ pāyūpasthaṃ tu māntrajam // KubjT_10.78

mano buddhis tathā garvaḥ prakṛtau guṇa raudrajam
puruṣādinivṛt[t]yantam unmanatvaṃ parāntikam // KubjT_10.79

etat te śāmbhavaṃ jñānaṃ bhuvanādyaṃ mahāhradam // KubjT_10.80

śrīkubjikā uvāca

bhūtādiśāmbhavāntasya bhedopāyaṃ pṛthak pṛthak
kathitaṃ tu yathā nātha tathā tatpratyayaṃ vada // KubjT_10.81

śrībhairava uvāca

sādhu devi mahāprājñe kathayāmi sapratyayam
anyathā tat kathaṃ tasya bhrāntijñānaṃ vinaśyati // KubjT_10.82

kampate bhramate rodec cotpaten nipated vadet
anibaddharavonmādī sasaṃjño bhūtavad yathā // KubjT_10.83

bhūtāveśasya cihnedaṃ bhāvāveśam ataḥ śṛṇu
yāni cihnāni jāyante bhāvaviddhasya bhāvini // KubjT_10.84

ghūrmaṇaṃ svedaromāñca aśrupātāṅgamoṭanam
ārādhya smaraṇād evaṃ sampadyante svabhāvadhṛk // KubjT_10.85

bhramate cakravat pātaḥ kāṣṭhavat kṣubhitekṣaṇaḥ
paśyate vibhramāpannaḥ śaktivedhopalakṣayet // KubjT_10.86

kampate bhramate caiva jalpate vadate 'khilam
mantrāveśasya cihnedaṃ kathitaṃ tava śobhane // KubjT_10.87

raudraṃ caivam ato brūmi pañcāvasthā[ s] tu raudrajāḥ
anādhītāni śāstrāṇi granthataś cārthataḥ sudhīḥ // KubjT_10.88

atītānāgataṃ sarvaṃ vartamānasya yat phalam
raudraśaktisamāveśāt sarvam eva prapadyate // KubjT_10.89

yasyedaṃ vartate cihnaṃ raudrāveśaṃ tad ucyate
śāmbhavena tu vedhena sarvāṇy etāni suvrate // KubjT_10.90

śuddhaśāmbhavavedhasya sāmprataṃ nirṇayaṃ śṛṇu
yena viddhasya loke 'smin sarvajñatvaṃ prapadyate // KubjT_10.91

pūrvoktena tu kālena śodhitas tu yadā śiśuḥ
tadā sampadyate tasya śāmbhavaṃ guṇadāyakam // KubjT_10.92

kubjīśo yaṃ yadāyātaḥ puṃso janmany apaścime
tadā sampadyate tasya śāmbhavaṃ kubjike tanau // KubjT_10.93

bahvarthakāle 'pi viśodhitātmā ātmaiva sau paśyati sarvabhūtān
na me samāno bhuvanāntarāle viśuddhabhāvo bhavate hy akāle // KubjT_10.94

ekaikaṃ bhuvanaṃ paśyet puṃsādau conmanāvadhim
viśuddhatanujo hy evaṃ dehenānena cotpatet // KubjT_10.95

na kampadhunane tasya īśadghūrmiḥ pravartate
viṣonmūrchāgatas tv evaṃ tiṣṭhate bhūtakumbhavat // KubjT_10.96

paśyate cāgrataḥ sarvaṃ tattvavrātaṃ sadoditam
tatkṣaṇād viṣayān mucyej jīrṇakañcur yathoragaḥ // KubjT_10.97

sadānandamadonmattaḥ sarvajñaguṇabhūṣitaḥ
śāmbhavena tu viddhasya cihnedaṃ sampravartate // KubjT_10.98

bhūtabhāvanaśaktīnāṃ mantrāveśa[ ṃ ] saraudrajam
krameṇa śāmbhavas teṣāṃ viśuddhatvaṃ yathā yathā // KubjT_10.99

jhalajhaleti yad vedhaṃ sampūrṇaghaṭavad yathā
bhūtāntaśaktimantrādau tathedaṃ sampracakṣyate // KubjT_10.100

gurubhaktivihīnānāṃ vañcakānāṃ yaśasvini
pūrvaṃ śāmbhavaviddhasya bhūtādyaṃ sampravartate // KubjT_10.101

śrīkubjikā uvāca

vedhadīkṣāparaṃ nāsti kathaṃ sā pratyayātmikā
pratyaye sati sañjāte kathaṃ tan mokṣalakṣaṇam // KubjT_10.102

śrībhairava uvāca

pratyaye sati mokṣo ' sti piṇḍapātena sarvathā
viṣayeṣu na mucyeta siddhabhāvaṃ na gacchati // KubjT_10.103

śāmbhavena tu vedhena tatkṣaṇād viṣayojjhitaḥ
viṣayojjhita-ātmā vai dehenānena cotpatet // KubjT_10.104

yena vedhena viddhasya sukhāsvādo na vidyate
sa kathaṃ svārthanirmukto viṣayeṣu virajyate // KubjT_10.105

śāmbhave na hi samprāpte darpeṇākulitekṣaṇaḥ
nāyakaiḥ so 'bhibhūyeta na sidhyaty adhikārakṛt // KubjT_10.106

ājñānande samutpanne na gantavyaṃ guroḥ kulāt
kasmāt sāmarthyahetvarthaṃ yāvan notpādayed guṇān // KubjT_10.107

divā preṣaṇatanniṣṭho rātrau jñānaparigrahaḥ
evaṃ sampādayet sarvaṃ sāmarthyaṃ tu guroḥ kule // KubjT_10.108

apreṣite na gantavyaṃ na kuryāc colbaṇādikam
ye na kopavaśād ājñāṃ dāsyanti gamanaṃ prati // KubjT_10.109

śāmbhavājñāsamutpanne ya evaṃ kurute kudhīḥ
tasya pīṭhādhipāḥ pālāś cābhibhūyanty anekadhā // KubjT_10.110

anuṣṭhānatapopāyair yadānandabhṛtas tanuḥ
tadādhikāraḥ kartavyo yasyājñā tasya tatpade // KubjT_10.111

anujñāto 'bhiṣiktasya nāmamālāṃ prakāśayet
navapañcavidhaṃ dravyaṃ pūjārthe sampradarśitam // KubjT_10.112

śubhe 'hani muhūrte ca caturdaśyāṣṭamīṣu ca
darpaṇodarabhūbhāge vastre vātha suśobhane // KubjT_10.113

tatopari yajet siddhān sarvajñaguṇaśālinān
caturviṃśa ṣoḍaśaivam aṣṭau caiva tripaṅktiṣu // KubjT_10.114

dvau siddhau madhyadeśe tu kuṅkumena tu cākṣataiḥ
trihastaṃ maṇḍalaṃ kuryād ūrdhvādau pūrvapaścimam // KubjT_10.115

śṛṅgātakākṛti hy evaṃ tatra pūjāṃ samārabhet
pūjayitvā vidhānena dravyaiḥ pañcanavādibhiḥ // KubjT_10.116

pṛthagdīpaiḥ pūjayitvā phalguṣālisugandhibhiḥ
supraṇītaṃ subhaktaṃ ca ājñāguṇavidhāyinam // KubjT_10.117

tataḥ praveśayec chiṣyaṃ puṣpaṃ mocāpayed iti
yasmin mārge patet puṣpaṃ tan nāma tasya dāpayet // KubjT_10.118

prakaṭaṃ śiva vijñeyaṃ guptam ānanda-m-ucyate
akārādikṣakārāntaṃ pañcāśaguṇalakṣitam // KubjT_10.119

akṣare akṣare siddhaṃ puṣpapātād vilakṣayet
śrīkaṇṭhānantasūkṣmeśaṃ trimūrtir amaro 'rghinaḥ // KubjT_10.120

tithīśo bhārabhūtiś ca sthāṇunāmo haras tathā
jhaṇṭīśo bhauktikaś caiva sadyojātas tv anugrahī // KubjT_10.121

krūrasenas tathānyo vai mahāsenas tataḥ paraḥ
prathamādau sthitā hy ete upariṣṭād vilakṣayet // KubjT_10.122

krodhaś caṇḍaḥ pracaṇḍaś ca śivaikarudra eva ca
kūrmaś caivaikanetraś ca caturāsyo 'vasānugaḥ // KubjT_10.123

prathamā yā sthitā paṅktiḥ pīṭhatrayavibhūṣitā
ajeśaḥ śarma somaś ca lāṅgulīśo 'tha dārukaḥ // KubjT_10.124

ardhanāryo hy umākānto āṣāḍhī diṇḍir eva ca
dhātrīśaś ca tathā mīno meṣo lohita-m-eva ca // KubjT_10.125

śikhīśaś chagalaṇḍaś ca dviraṇḍo madhyapaṅktigāḥ
mahākālaś ca vālākhyo bhujaṅgākhyaḥ pinākinaḥ // KubjT_10.126

khaḍgānando bakānandaḥ śvetānandas tathaiva ca
bhṛguś caivāntime cakre aṣṭau tāṃś ca prapūjayet // KubjT_10.127

lākulānanda madhyasthaṃ saṃvartānandasaṃyutam
tayor madhyagatāṃ devīṃ kubjikāṃ parameśvarīm // KubjT_10.128

pūjayet pīṭhasaṃyuktāṃ pāramparyeṇa saṃyutām
yathā siddhās tathā devyāḥ saṃhāryādi prapūjayet // KubjT_10.129

vāgeśyantāḥ krameṇaiva guruvaktraprasādataḥ
ṣaḍāre ḍādiṣaṭkaṃ tu krameṇaiva prapūjayet // KubjT_10.130

kulāṣṭakaṃ tato bāhye aṣṭāre paṅkaje kramāt
pañcadravyabhṛtaṃ pātraṃ tadagre sanniveśayet // KubjT_10.131

kramāmnāyaṃ punaḥ pātre kuryāt tenābhiṣecanam
mukhena vātha kartavyaṃ yasyopari subhāvanā // KubjT_10.132

tataś cādeśayet taṃ tu kuru kāryaṃ yadṛcchayā
adhikārapadaṃ sarvaṃ mokṣitaṃ te prasādataḥ // KubjT_10.133

tataḥ prabhṛti deveśi yogyo bhavati śāsane
śāsanaṃ bhūṣayen nityaṃ guptācāravidhau sthitaḥ // KubjT_10.134

avyaktena tu liṅgena vyaktaliṅgena vā punaḥ
yena liṅgena yasyedaṃ talliṅgaṃ na parityajet // KubjT_10.135

ākāśāt patitaṃ toyaṃ yathā gacchati sāgaram
gartānadyopacāreṇa tathā sarvaṃ kulānvaye // KubjT_10.136

yāsyanti liṅginaḥ sarve niścayārtho 'nyathā na hi
kasmāt pratyakṣarūpeṇa tatrājñā vartate yataḥ // KubjT_10.137

samudravat kulānandaṃ yasmāt tat sarvatomukham
kulaṃ tad eva vijñeyaṃ sarvānugrahakārakam // KubjT_10.138

brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ prākṛtam antyajam
mātaṅgamlecchajātyutthaṃ bauddhasāṅkhyadigambaram // KubjT_10.139

tridaṇḍamuṇḍakhaṭvāṅgamuṣalānyakriyānvitam
yāsyanti paramaṃ śaivaṃ śaivo yāti na kutracit // KubjT_10.140

tac ca kaulabhṛtānandaṃ netaraṃ tu kriyākulam
sarvajñamārgavihitaṃ sarvācāraprapālakam // KubjT_10.141

kaulikācāramārgeṇa bhāvādvaitena sarvathā
tattvādvaitena mārgeṇa sarvathā yatra saṃsthitaḥ // KubjT_10.142

pālayel laukikācāram advaitaṃ samanuṣṭhayet
gopayed guptaliṅgāni tatpraviṣṭāni sarvathā // KubjT_10.143

adhamād uttamaṃ jñānaṃ yady arthī uttamo bhavet
liṅgino vā dvijanmā vā ājñārthī tu na vañcayet // KubjT_10.144

ekānte vihitaṃ sarvaṃ kurvīta na janākule
anyathā sthitibhaṅgaḥ syān naśyate śāsanaṃ priye // KubjT_10.145

varjayet kaulikān bauddhān tathā mīmāṃsakāsthitān
kasmād bhraṣṭakriyā teṣāṃ na mokṣo naiva sādhanam // KubjT_10.146

jihvopasthanimittārtham advaitaṃ teṣu sarvathā
kaulikācāranirmuktāḥ śvānavad vicaranti te // KubjT_10.147

nirācāraṃ prakurvanti nirācāravivarjitāḥ
viṣaṃ bhakṣanti te mūḍhā yathājñāmantravarjitāḥ // KubjT_10.148

yady api te trikālajñās trailokyākarṣaṇakṣamāḥ
tathāpi saṃvṛtācārāḥ pālayanti kulasthitim // KubjT_10.149

nirācāreṇa yogena paśyanti viṣayojjhitāḥ
viṣayastho 'pahāsitvaṃ nirācāreṇa yāty asau // KubjT_10.150

bhraṣṭanaṣṭakulaṃ tyajya kulakaulaṃ samāśrayet
tatra yogigurūṇāṃ ca pūjyate caraṇāmbujam // KubjT_10.151

samayena vinā devi samartho bhavate katham
sāmarthyena vinā caryā nirācārātmikā bhavet // KubjT_10.152

jñātvāmnāyapadaṃ sarvaṃ yathāvasthaṃ kuleśvaram
ṣaṭprakāravidhānena nirgatācārarūpiṇam // KubjT_10.153

sāmarthyaguṇayuktātmā viṣayātīto jitendriyaḥ
virajo rañjitātmā vai nirācāro bhavet tu saḥ // KubjT_10.154

etat te kathitaṃ devi sarahasyaṃ sugopitam
anyad yat te manasthaṃ tu tat pṛccha vadato mama // KubjT_10.155

iti kulālikāmnāye śrīkubjikāmate devyāsamayo nāma mantroddhāre daśamaḥ paṭalaḥ

śrīkubjikā uvāca

mantratantrais tvayā deva bhrāmitāhaṃ kriyādibhiḥ
dhyānadhāraṇayogaiś ca idānīṃ kathaya sphuṭam // KubjT_11.1

pūrvatantre tvayā deva sūcitaṃ na prakāśitam
adhunā śrotum icchāmi ṣaṭpadārthavinirṇayam // KubjT_11.2

śrībhairava uvāca

mahānandakaraṃ vākyaṃ mahāścaryakaraṃ param
gopitaṃ sarvadevānāṃ tathā te kathayāmy aham // KubjT_11.3

anādinidhaneśānāc chivāt paramakāraṇāt
divyājñāyāḥ kramo jātaḥ pāramparyaughasantatiḥ // KubjT_11.4

akulaṃ ca kulaṃ caiva kulākulavinirṇayam
adhunā kathayiṣyāmi navadhā nirṇayo yathā // KubjT_11.5

parasya paramāṃ viddhi yonim ādyāṃ mahāmbike
rūpātītādiyogena pareccheyaṃ caturvidhā // KubjT_11.6

rūpātītaṃ tu kāmākhyaṃ rūpaṃ pūrṇagirir mahān
padaṃ jālandharākhyaṃ tu piṇḍam oḍraṃ prakīrtitam // KubjT_11.7

antimāmṛta sūkṣmā ca susūkṣmādyaṃ catuṣṭayam
akuleśvaradevasya sambandhaḥ prathamaḥ smṛtaḥ // KubjT_11.8

rūpātītāt paro hinduḥ śaktyādhiṣṭhita bhāsvaraḥ
tato nādo nirodhaś ca ardhacandram anukramāt // KubjT_11.9

etat tat pañcakaṃ proktaṃ jñānaratnamahodayam
sā yoniḥ paramā jñeyā kriyādhvānamahodadhiḥ // KubjT_11.10

bindutattvāt paro bindur makārokāra-m-eva ca
akāras tu samākhyātaḥ ṣaṭpadārthavibhedakaḥ // KubjT_11.11

rūpāt padaṃ samutpannaṃ kālarūpaṃ ṣaḍānanam
ṣaḍvidhādhvānayogena sṛjate saṃharanti ca // KubjT_11.12

ādhārādheyayogena ṣaṭpadārthapadena ca
kurute vividhāṃ sṛṣṭiṃ yena tat kathyate ' dhunā // KubjT_11.13

ātmā dhārayate śaktim ātmā haṃsoparisthitaḥ
haṃsaḥ samīraṇāntasthaḥ sa ca nāḍīpathe sthitaḥ // KubjT_11.14

nāḍyaḥ piṇḍe sakarmādyaḥ paśur māyāmalānvitāḥ
etat ṣaṭkaṃ samākhyātaṃ kulamārgaprabodhakam // KubjT_11.15

atra jātaṃ jagat sarvaṃ kriyākāraṇagocaram
parāc ca śāmbhavaṃ jñānaṃ vijñānānekasaṅkulam // KubjT_11.16

viśuddhir bodhajananī ṣoḍaśānta-m-adhordhvataḥ
maṇipūraka śabdasthaṃ daśapañcāvatārakam // KubjT_11.17

sā tu māyā parā jñeyā caturyonir mahāmbike
śabdasūtreṇa yenaitāḥ pañcāśa maṇayo mahān // KubjT_11.18

āpūritāś ca mahatā tenedaṃ maṇipūrakam
asyādhāraṃ tu vijñeyaṃ karṇakubjaṃ mahāpuram // KubjT_11.19

vijñānaiḥ pañcadaśabhiḥ pūritaṃ bhuktimuktidam
maṇipūrakamālāyāṃ granthir jātā caturvidhā // KubjT_11.20

maṇḍalaṃ mantravidyāś ca mudrā granthiś caturvidhā
māyāyantrodare cānyā puṃsāṃ sṛṣṭir anāhatā // KubjT_11.21

nadate daśadhā sā tu divyānandapradāyikā
ciṇīti prathamaṃ śabdaṃ ciñcinī tu dvitīyakam // KubjT_11.22

cīravākī tṛtīyaṃ tu śaṅkhaśabdaṃ caturthakam
pañcamaṃ tantrinirghoṣaṃ ṣaṣṭhaṃ vaṃśaravas tathā // KubjT_11.23

saptamaṃ kaṃsatālaṃ tu meghaśabdaṃ tu cāṣṭamam
navamaṃ dāghanirghoṣaṃ daśamaṃ dundubhisvanaḥ // KubjT_11.24

navaśabdam parityajya daśamaṃ mokṣadaṃ param
hananena vinā yena vyāhared daśadhā ravam // KubjT_11.25

tenaivānāhataṃ jātaṃ karṇakubjād vinirgatam
daśadhā ravate-d-evam aṣṭapattroparisthitam // KubjT_11.26

daśadhā guṇadātāraṃ ciccetāhṛdayātmakam
pramāṇapadayogena kṣobhayitvā navān bahūn // KubjT_11.27

kalākarmasamāyogāt svādhiṣṭhānaṃ vinirmitam
śatakoṭisuvistīrṇaṃ bhuvanānekasaṅkulam // KubjT_11.28

māyākālakalākīrṇam ādhāraṃ brahmaṇas tu tat
catuṣkalasamopetaṃ śivaśaktisamanvitam // KubjT_11.29

ṣaṭprakāram idaṃ kubji svādhiṣṭhānaṃ pṛthak pṛthak
ṣaṭpadārthavibhāgo 'yaṃ durlabhaḥ prakaṭīkṛtaḥ // KubjT_11.30

kriyātattvārthanirdeśaṃ kubjike 'nyatra gopitam
kulākulam idaṃ ṣaṭkam uttaraṃ te prakāśitam // KubjT_11.31

dakṣiṇasyāpi ṣaṭkasya sāmprataṃ nirṇayaṃ śṛṇu
maṇipūrakadevasya tat tejo bhāsvaras tu yaḥ // KubjT_11.32

tatra tad dakṣiṇaṃ ṣaṭkam ājñāpūrvaṃ kulodbhavam
sṛṣṭimārgakramāyātaṃ śivaśakteḥ kulākulam // KubjT_11.33

saṃhārapadaṣaṭkasya kulaṃ śaktyāntadakṣiṇam
gudam ādhāram ity uktaṃ svādhiṣṭhānaṃ tu liṅgajam // KubjT_11.34

maṇipūraka nābhisthaṃ hṛdisthaṃ ca anāhatam
viśuddhiḥ kaṇṭhadeśe tu ājñā netradvayāntare // KubjT_11.35

viśuddhiḥ ṣoḍaśair bhedair daśadhā tu anāhatam
maṇipūraka vijñeyaṃ bhedair dvādaśabhiḥ sthitam // KubjT_11.36

anekārthaguṇādhāraṃ svādhiṣṭhānaṃ tu ṣaṭkalam
catuṣkalaṃ tu ādhāram ājñābhedadvayaṃ viduḥ // KubjT_11.37

śrīkubjikā uvāca

ājñābhedadvayaṃ nātha kathaṃ tat parameśvara
ācacakṣva prayatnena yena bhrāntir vinaśyati // KubjT_11.38

śrībhairava uvāca

lakṣavārasahasrais tu vāraṃ vāraṃ punaḥ punaḥ
eṣa sāṅketiko hy arthaḥ kathyamānaṃ na budhyasi // KubjT_11.39

śāmbhavaṃ kathitaṃ jñānaṃ sṛṣṭimārgeṇa śaktigam
icchāśaktisamāyuktam uttaraṃ te prakāśitam // KubjT_11.40

icchājñānaṃ parityajya śambhur atrāpi dakṣiṇam
kriyāśaktir adhobhāge saṃyogāt pratyayāyate // KubjT_11.41

ūrdhvaśaktinipātena adhaḥśaktinikuñcanāt
kurute vividhāṃ sṛṣṭim anekākārarūpiṇīm // KubjT_11.42

na śivena vinā śaktir na śivaḥ śaktivarjitaḥ
kriyātattvasya mārgo 'yaṃ parecchādhvaṃ tu kevalam // KubjT_11.43

uttarasya tu mārgasya yac chatuṣkaṃ susūkṣmagam
kṣobhitaṃ tena cātmānaṃ punaḥ ṣoḍaśadhā kṛtam // KubjT_11.44

viśuddhaṃ paratattvāntaṃ tenātmānaṃ visarpitam
catustriṃśatibhedena tasmān 'nekavidhākṛtiḥ // KubjT_11.45

sapratyayaguṇādhāram avasthāguṇadāyakam
lakṣyate yena suśroṇi tac chṛṇuṣva yathārthataḥ // KubjT_11.46

muktāphalanibhākāraṃ kvacij jvālācalācalam
kvacin markaṭijālābhaṃ mṛgatṛṣṇeva cāpalam // KubjT_11.47

rūpātītaṃ ca rūpaṃ ca padapiṇḍaṃ caturvidham
viśuddhatanudevasya ādyabhedaṃ catuṣṭayam // KubjT_11.48

sarahasyaṃ prabuddhānāṃ kṣubdhānāṃ tu kriyādhvare
tasmāt pīṭhacatuṣkaṃ tu sañjātaṃ tu kulākulam // KubjT_11.49

kalābhṛttanudevasya kailāsoparisaṃsthitam
madhyadeśe tu randhrasthaṃ śrīmadoḍrakuleśvaram // KubjT_11.50

prathamaṃ pītavarṇaṃ tu saśailavanakānanam
vanopavanasaṃyuktaṃ hemaprākāramaṇḍitam // KubjT_11.51

nadīnadasamākīrṇam anekārthasamākulam
sarvabījasamākīrṇaṃ caturasraṃ samantataḥ // KubjT_11.52

vajrārgalasamopetaṃ vajrahastā tu mālinī
tatrādhipatyayogena pīṭhapīṭheśvarīyutam // KubjT_11.53

tasyaiva dakṣiṇe koṇe candrābhaṃ candravarcasam
ardhacandra purākāraṃ sari tsarasamākulam // KubjT_11.54

jalakallolagambhīraṃ ṣaḍrasārṇavasaṅkulam
vīcītaraṅgakallolais taṭāsphālanabhīṣaṇaiḥ // KubjT_11.55

tattvanāthoparisthaṃ tu puraṃ tat pārameśvaram
himacandraśilābhiś ca samantān nicitaṃ tu tam // KubjT_11.56

prākāreṇa vicitreṇa gopurāṭṭālaśobhitam
anekaguṇasañchannam anekāścaryasaṅkulam // KubjT_11.57

tatra tattveśvaraṃ devaṃ devyādhiṣṭhitavigraham
śyāmavarṇaṃ sutejāḍhyaṃ pāśahastaṃ sulocanam // KubjT_11.58

ādhāraṃ sarvasṛṣṭes tu mahāpīṭhoparisthitam
kailāsadakṣiṇe śṛṅge anekaguṇasaṅkulam // KubjT_11.59

śrīmajjālandharaṃ pīṭhaṃ tatrasthaṃ lakṣayet priye
kailāsasyottare śṛṅge anekārcisamākulam // KubjT_11.60

grasantam iva trailokyaṃ sūryakoṭisamaprabham
piṅgalaṃ dahanāvasthaṃ lelihānaṃ sudāruṇam // KubjT_11.61

mamāpi devi duṣprekṣyaṃ kiṃ punas tv itarair janaiḥ
trikoṇapuramadhyasthaṃ vajraprākāramaṇḍitam // KubjT_11.62

vajrastambhamayaṃ divyaṃ puraṃ vai pārameśvaram
kālāgnigopurāṭṭālaṃ samantāt pariveṣṭitam // KubjT_11.63

bahurūpasamākīrṇaṃ vidyāguṇavibhūṣitam
anekāścaryasampannaṃ jīvabhūtaṃ jagattraye // KubjT_11.64

āpūritam idaṃ yena tena tat pūrṇasaṃjñitam
saptajihvāsamopetaṃ kālarūpaṃ ṣaḍānanam // KubjT_11.65

pūrṇamāyā samāyuktaṃ sāñjanaṃ cārurūpiṇam
śaktihastaṃ mahāvīryaṃ sṛṣṭisaṃhārakārakam // KubjT_11.66

napuṃsakaguṇāntasthaṃ vyāptibhūtaṃ vinirgatam
madhyapīṭhasya pūrveṇa cāgraśṛṅge vyavasthitam // KubjT_11.67

padminīdalasaṅkāśaṃ dhūmravat tāmravarcasam
mahāpracaṇḍadaṇḍaughaiḥ sphālanollālalālasaiḥ // KubjT_11.68

dhūyamānaṃ samantāt tu śoṣayantaṃ carācaram
ṣaḍasramaṇḍalāntasthaṃ sarvavyāpikuleśvaram // KubjT_11.69

na tena rahitaṃ kiñcit sṛṣṭisaṃhāragocare
indranīlanibhaiḥ stambhaiḥ samantān nicitaṃ puram // KubjT_11.70

prākāragopurāṭṭālaṃ dhvajāekuśadhanurdharam
pañcabāṇadharaṃ devaṃ kāmadevyā samanvitam // KubjT_11.71

drāvayantaṃ jagat sarvaṃ śrutirūpaṃ tanūjjhitam
caturdaśavidhasyāpi nāyako daṇḍadhārakaḥ // KubjT_11.72

tasyecchāpreritaṃ sarvaṃ kāmādyaṃ sampravartate
tenedaṃ cāgrakoṭisthaṃ manonmanyordhvasaṃsthitam // KubjT_11.73

strīpuṃnapuṃsake dve tu pīṭhavyāptau pare viduḥ l
kāmena kṣubhitaṃ tattvaṃ sthāṇusaṃjñā manonmanam // KubjT_11.74

manonmanena samanaṃ dvāv etau tu napuṃsakau
puṭarūpau samākhyātau tasmān 'nyo vyāpinaḥ paraḥ // KubjT_11.75

sā tu māyā parā devī durbhedyā cākṣayāvyayā
vyāpinī sarvatattvānām ātmādau tv apare 'dhvani // KubjT_11.76

māyaiva sā ṣaḍadhvasya ṣaṭtriṃśānāṃ viśeṣataḥ
yayā vibhajya cātmānaṃ svarūpe cādhvanirmitam // KubjT_11.77

ardhakoṭyā adhaḥsthāne nādāntaṃ sanniveśitam
unmanaḥ samanaś caiva vyāpino dhvanir eva ca // KubjT_11.78

pīṭhacatuṣkam etat tu sa evānyonyataḥ kramāt
dhvaner nādaḥ samutpannaḥ sa cānekavidhaḥ sthitaḥ // KubjT_11.79

sūkṣmaś caiva susūkṣmaś ca vyaktāvyakto 'tha kṛtrimaḥ
ātmano 'py ardhakoṭyante adhaḥsthāne niveśitaḥ // KubjT_11.80

tasmāt sa kurute sṛṣṭim anekākārarūpiṇīm
sūkṣmanādo guhāvāsī kālāgnau tu susūkṣmagaḥ // KubjT_11.81

svasthānasthas tu avyaktaḥ padānte vyakta-m-āśritaḥ
kṛtrimaś caiva saṃyogāt sa cākāśe vyavasthitaḥ // KubjT_11.82

tasmād akṣarasantānaṃ vāgvilāsaṃ pravartate
tena saṅkṣobhya cātmānaṃ avyaktāvyaktarūpiṇam // KubjT_11.83

nirodhitaṃ tu tenedaṃ sūkṣmabhāvasya sambhavaḥ
tena nairodhikaṃ nāma golākāraṃ vyavasthitam // KubjT_11.84

ātmalagnasvarūpeṇa pratimūrti dvitīyakam
tena saṅkṣobhya cātmānam ardhacandravinirmitam // KubjT_11.85

sravantam amṛtaṃ divyaṃ sarvasya jagataḥ sthitam
tasya samplāvanātyarthaṃ visargābhiratas tu yaḥ // KubjT_11.86

tatrādityaṃ samutpannaṃ varṇānāṃ prabhum īśvaram
bindurūpaṃ jagannāthaṃ kriyākālaguṇottaram // KubjT_11.87

varṇasṛṣṭes tu kartāraṃ dedīpyantaṃ suvarcasam
unmanādicatuṣkasya sañjātedaṃ catuṣkalam // KubjT_11.88

kṣubhitaṃ kramayogena viśuddhatanu śāmbhavam
sthitaṃ ṣoḍaśabhedena catuṣkena pṛthak pṛthak // KubjT_11.89

kulātītaśarīrasya piṇḍam ādyaṃ catuṣkalam
dvādaśāṅgaṃ kuleśasya mastake saṃvyavasthitam // KubjT_11.90

catuṣkalaṃ dvitīyaṃ tu pīṭharūpaṃ jagāmbike
nādāntordhvaṃ tu māyādyaṃ vijñeyaṃ tu puṭatrayam // KubjT_11.91

lalāṭordhvaṃ kuleśasya jñātavyaṃ tu kuleśvari
tadadhaḥ pañcadhā nādaṃ kṛtrimaṃ mukhamaṇḍale // KubjT_11.92

nirodhaṃ tatsamaṃ jñeyaṃ candrasūryaṃ tatodare
evaṃ viśuddhadevena ṣoḍaśāvayavaṃ tanum // KubjT_11.93

akuleśakuleśānaṃ vibhajya ca niveśitam
atra yogābhipannānām avasthāṃ śṛṇu bhāvini // KubjT_11.94

romāñcaś cāśrupātaś ca viṣuvaṃ candradarśanam
pipīlikāparaḥ sparśaḥ sūryaṃ rātrau ca paśyati // KubjT_11.95

utpated gaganāmbhobhiḥ śabdān muñcati dāruṇān
vāgīśatvaṃ prapadyeta kiṃ tv abaddhapralāpinaḥ // KubjT_11.96

kṣobhaḥ kṣudhājayo nidrā unmanatvaṃ kṣanāt kṣanāt
sugandhaś ca sudīptaś ca vācāsiddhiḥ pravartate // KubjT_11.97

ṣoḍaśaite mahāvasthāḥ pratyakṣānubhaved yadi
tadā tena tu dehena khecarīkulanandanaḥ // KubjT_11.98

etat te sarahasyaṃ tu viśuddhaṃ kathitaṃ mayā
idānīṃ śṛṇu kalyāṇi yathāvastham anāhatam // KubjT_11.99

kaṇṭhādhastāt kuleśasya udarordhvam avasthitam
krodhaśarmādibhiḥ siddhaiś cakravartidaśānvitaḥ // KubjT_11.100

ekarudraḥ suśarmā ca granthau nāle vyavasthitaḥ
krodhājeśādayaḥ siddhāś cakravartidale sthitāḥ // KubjT_11.101

pūrveśagocarāntās te madhye devaḥ sadāśivaḥ
cāroccāravicāraiś ca ebhiḥ sārdhaṃ ramet tu saḥ // KubjT_11.102

rājyakrīḍām athordhve ca saṃhārātmā jagattrayam
māṃsādapiśunatvena hy abhilāṣo ' dhunā punaḥ // KubjT_11.103

āpyāyitamano hṛṣṭas tuṣṭacittas tu vatsalaḥ
pṛthvīṃ bhramāmi nikhilāṃ vrajāmo girigahvaram // KubjT_11.104

dravyam āvarjayām āsa vilasāmo dadāmy aham
paraṃ vairāgyam āpanno mokṣānveṣaṇatatparaḥ // KubjT_11.105

gurum anveṣayiṣyāmi yena bhūyo na sambhavaḥ
sandhinālāntarastho 'sau pātālam anukāṅkṣati // KubjT_11.106

divyasiddho bhaviṣyāmaḥ krīḍāmaḥ kāminījanaiḥ
madhyadeśāntarastho 'sau na kiñcid api cintayet // KubjT_11.107

sukhāvastho jitakrodhaḥ sattvāvastho jitendriyaḥ
tiṣṭhate 'nāhato devaś cakravartyaṣṭakair vṛtaḥ // KubjT_11.108

daśadhāvasthite cakre bhāvābhāvasamanvitaḥ
guruvaktragato devaś cakravartisamanvitaḥ // KubjT_11.109

svabhāvaguṇasaṃyuktaṃ cintayantopadeśataḥ
abhyasantasya deveśi avasthāḥ sambhavanti hi // KubjT_11.110

puṃso bhedena jāyante sāttvarājasatāmasāḥ
uttamo madhyamaś ceti kanyasas tu tṛtīyakaḥ // KubjT_11.111

kanyase tāmasāvasthā rājasā sāttvikā punaḥ
madhyame rajasā yuktaṃ sattvāvasthāditottamaḥ // KubjT_11.112

yāś ca tāḥ śṛṇu kalyāṇi yeṣu yogasya sādhanam
tamo moho rajaḥ śokaś catuṣkaṃ kanyasādikam // KubjT_11.113

lolupā rāgavatyā ca kāmukā cāpalāyinī
madhyamādiṣv avasthaitāḥ kanyase tu dvitīyakā // KubjT_11.114

prabhāvatī sutārā ca bimbā bimbakhageśvarī
jyeṣṭhādimadhyame dvisthā tristhā kanyasagocare // KubjT_11.115

udayanti kramā hy etāḥ samādhiviṣaye sthitāḥ
antimaikā dvimadhyasthā tridhāvasthā tu kanyase // KubjT_11.116

iti kulālikāmnāye śrīkubjikāmate ṣaṭprakāranirṇayo nāma ekādaśamaḥ paṭalaḥ

śrīkubjikā uvāca

kiṃ tu jyeṣṭhacatuṣkasya dve 'vasthā na bhavanti hi
kuleśānām avasthānāṃ lakṣaṇaṃ vada bhairava
yena vai 'nāhataṃ devaṃ jānīmaḥ parameśvara // KubjT_12.1

śrībhairava uvāca

kathayāmi varārohe pratyayaṃ tu salakṣaṇam
tām avijñāya bhraṣṭatvam avaśyaṃ hitakāriṇi // KubjT_12.2

akramājñā bhaved yeṣāṃ rabhasājñā prakāśitā
sāmarthyato 'tha dayayā uktakālād avāntare // KubjT_12.3

tāmasās te samākhyātās tamo'vasthāntarānvitāḥ
samayāni na manyante gurvājñālopakārakāḥ // KubjT_12.4

kalidvandvapriyā nityaṃ chidrānveṣaṇatatparāḥ
guropavādaniratā nirapekṣā muhur muhuḥ // KubjT_12.5

apavādaṃ ruṣitvā tu guror yānti parāṅmukhāḥ
yenāsau nidhanaṃ yāti tat karoti tamo'nvitaḥ // KubjT_12.6

mohāviṣṭo na jānāti ātmasambhāvitaḥ kudhīḥ
ahaṅkāratamolubdhaḥ pūrvajātim anusmaret // KubjT_12.7

guruṃ vicārayitvā tu śokenāntaritātmanaḥ
prayāti gṛhasāyojyaṃ tamenākulitekṣaṇaḥ // KubjT_12.8

tenādhamapadaṃ yāti jīvann eva mṛtas tu saḥ
buddhimanto mahāprājñaḥ svāgamārthaviśāradaḥ // KubjT_12.9

tataḥ kṣamāpayen nāthaṃ tadvidāmnāyapūjanam
trisaptakaṃ tu maunena sarvopaskaraṇaiḥ saha // KubjT_12.10

avasthāś copaśāmyante tamo 'vasthācatuṣṭayam
lolupādau tu catvāri kramād dhy evaṃ vyapohayet // KubjT_12.11

māyayā bhṛtacittas tu dāsatvena tu rañjayet
uktakālārdhamānena rañjito 'nugrahed guruḥ // KubjT_12.12

tīvratve 'pi hi sañjāte mandatvaṃ sampravartate
upadeśopacāreṇa avasthālakṣaṇaṃ bhavet // KubjT_12.13

rājaso 'yaṃ samākhyātaś cāhaṅkāraguṇānvitaḥ
paṇḍito 'haṃ subhakto 'haṃ vaktāhaṃ bodhako hy aham // KubjT_12.14

jñānino 'haṃ samartho 'haṃ vayaṃ sarvaguṇeśvarāḥ
karoti guruṇā sārdhaṃ vādam ajñānacetasaḥ // KubjT_12.15

idaṃ tattvam idaṃ tattvam āgamoktaṃ na jānatha
evaṃ 'sau rajasālipto yady ātmānaṃ na saṃsmaret // KubjT_12.16

tadāvasthācatuṣkeṇa lolupādyena gṛhyate
parastriyaṃ hasen nityaṃ dhāvayitvā vilagyate // KubjT_12.17

sa śṛṅgārī madasrāvī nit yam evaṃ gajo yathā
ātmānaṃ vikrayitvā tu madyamāṃsaṃ samācaret // KubjT_12.18

viveko yadi cittasthas tadārādhyaṃ samāśrayet
atha cet pūrvavihitāṃ kramapūjāṃ samācaret // KubjT_12.19

madhyamasya tataḥ paścād avasthā śubhadāyikā
uttamaṃ parayā bhaktyā āviṣṭas tu sadā guroḥ // KubjT_12.20

uktakālena cādeśānugrahaḥ samprapāditaḥ
triśuddhāntarabhāvena yasya bhāvo na cānyathā // KubjT_12.21

tasya caivottare mārge dakṣiṇāmnāyapūrvakam
vindate nikhilaṃ jñānaṃ nirahaṅkārī dṛḍhavrataḥ // KubjT_12.22

udayanti śubhāvasthāḥ prabhāvatyāditaḥ kramāt
ṣaṭkamārgeti yāḥ proktāḥ śubhās tāś codayanti vai // KubjT_12.23

prabhābhirañjitātmā vai paśyate bhuvanatrayam
tārakāntastham ātmānaṃ dedīpyantaṃ suvarcasam // KubjT_12.24

candrarūpaṃ yadā paśyet tārāmaṇḍalamadhyataḥ
tārāvatī tu sā proktā avasthā siddhidāyikā // KubjT_12.25

abhyasyantaḥ svarūpeṇa samādhisthaḥ prapaśyati
ātmabimbapurasthaṃ tu bimbā sāvaśyasiddhidā // KubjT_12.26

samādhisthaḥ svabimbaṃ tu āsanena samanvitam
utpatantaṃ yadā paśyet tadā sā bimbakhecarī // KubjT_12.27

dṛṣṭvaitāṃ tu mahāvasthāṃ siddhe[r] bhrāntiṃ na kārayet
avaśyaṃ yāti khecakre hy uktakālaṃ kuleśvari // KubjT_12.28

eṣāvasthā samāsādya daśāvasthā[s] tyajet punaḥ
guṇān utpādayitvā tu anāhatapadaṃ vrajet // KubjT_12.29

athānyat paramaṃ vakṣYe maṇipūraṃ yathā sthitam
tathā tvaṃ śṛṇu kalyāṇi kalyāṇānandavardhanam // KubjT_12.30

sthitaṃ dvādaśabhedena someśādau śikhāntikam
nābhyudaranitamborujaṅghāṅghrīm anukramāt // KubjT_12.31

kulanāthamaheśasya saṃsthito maṇipūrakaḥ
tanucakre samāvṛtya yathāvasthaṃ tathā śṛṇu // KubjT_12.32

someśodarasaṃsthaṃ tu dvādaśārcisamanvitam
dvīpakṣetrasamāyuktaṃ tad evānyān vilakṣayet // KubjT_12.33

lāṅgalī dakṣiṇe kukṣau vāme dārukajaṃ vibhum
ardhanārīśvaraṃ nābhau svacakraparivāritam // KubjT_12.34

dakṣiṇena hy umākāntaṃ nitambe vāmato 'ṣaḍhim
ḍiṇḍitriyugalorubhyāṃ jānubhyāṃ mīnameṣakau // KubjT_12.35

lohitākhyaṃ śikhīnāthaṃ dakṣādau vāmam āśritau
pīṭhanāthaṃ tathā kṣetraṃ dvīpaṃ dvīpādhipaiḥ saha // KubjT_12.36

maṇivad dyotayantaṃ tu pūrayantaṃ diśo daśa
sūryakāntimaṇiprakhyaṃ bhāskareva prapaśyate // KubjT_12.37

kālasaṅkhyākaraṃ devaṃ kalair dvādaśabhir yutam
pīṭhanāthaṃ tu dvīpasthaṃ māsamāsāditaḥ kramāt // KubjT_12.38

pūrayed varṣasantānaṃ yugamanvantarāṇi ca
kalpaṃ ceti mahākalpaṃ maṇidvādaśabhiḥ khilam // KubjT_12.39

yataḥ pūrayed viśvātmā tenedaṃ maṇipūrakam
śaktimārgaprapannānāṃ bhuktimuktiphalapradam // KubjT_12.40

ekaikaṃ cintayec cakraṃ nāthājñā hy upadeśataḥ
bhavanti sarvasiddhīni uttamādhamamadhyamāḥ // KubjT_12.41

maṇipūraka pādasthaṃ pīṭheśvarasamanvitam
dvīpadvīpādhipair yuktaṃ māsam ekaṃ yadābhyaset // KubjT_12.42

pādacāri jagat sarvaṃ kṣobhayed avicārataḥ
pūjādhyānasamādhisthaḥ śaktimārgeṇa yogavit // KubjT_12.43

ṣaṇmāsena avaśyaṃ hi vatsarāntaṃ na saṃśayaḥ
anyac chīghragatis tasya ātmanaḥ sampravartate // KubjT_12.44

pāduke pādalepaṃ vā manovegaḥ prajāyate
evaṃ jānuni abhyāsād bhūtavetālanayakaḥ // KubjT_12.45

kurute vividhāścaryaṃ kalpasthāyī bhavet tu saḥ
ātmavanto mahotsāha ūrubhyāṃ urageśvaraḥ // KubjT_12.46

kiṃ tu taddviguṇenaiva kālena prathamāditaḥ
krameṇa sidhyate sarvam ādyantena vilakṣayet // KubjT_12.47

nitambābhyāsayogena guhyakānāṃ patir bhavet
yakṣavidyādharāṇaṃ ca pretapaiśācarākṣasām // KubjT_12.48

krīḍate nāyako bhūtvā pūrvamārgavidhau sthitaḥ
kukṣimārgagate cakre abhyasantaḥ śriyaṃ labhet // KubjT_12.49

kinnarendra sagandharvo lokālokeṣu pūjyate
vāyuvad bhramate so hi sarvatraivam aśaṅkitaḥ // KubjT_12.50

madhyanābhigate cakre mūlameḍhre yadābhyaset
śāntipuṣṭivaśākarṣaṃ sarvajñatvaṃ pṛthuśriyam // KubjT_12.51

sakṛtsaṃsmaraṇād evam abhyasantaḥ khageśvaraḥ
brahmāṇḍāntaraniḥśeṣaṃ bhramate kāmarūpiṇaḥ // KubjT_12.52

sāṅkhyajñānavido bhūtvā vicaret svapuraṃ punah
atha spaṣṭataraṃ devi śaktityāgaṃ śṛṇuṣva me // KubjT_12.53

yad etat paramaṃ bījaṃ haṃsākhyaṃ hṛdi saṃsthitam
vinā tenopalabdhiṃ ca na jānāti kadācana // KubjT_12.54

tasya rūpatrayaṃ bhadre nādaṃ saṃyogam eva ca
viyogaṃ ceti suśroṇi lakṣaṇīyaṃ prayatnataḥ // KubjT_12.55

caitanyatritayaṃ cātra ātmaśaktiśivātmakam
avinābhāvayogena caitanyatritayasthitam // KubjT_12.56

tenopacaryate bhadre haṃsadevaḥ parāparaḥ
saṅkoce tu parā śaktir vikāse bhairavaḥ smṛtaḥ // KubjT_12.57

madhye ātmā sadā tiṣṭhet pūryaṣṭakasamanvitaḥ
vikāsaś cordhvanāḍis tu saṅkoco'dhaḥ prakīrtitaḥ // KubjT_12.58

madhye nābhir iti proktas trayam etat sudurlabham
ūrdhvanāḍīnirodhena adhonāḍīnikuñcanāt // KubjT_12.59

madhye cittaṃ samādāya mathanaṃ tatra kārayet
yonimadhyagataṃ liṅgaṃ yonyodarapuṭīkṛtam // KubjT_12.60

tanmadhye cātmano rūpaṃ lakṣayeta punaḥ punaḥ
mathanaṃ hy etad ākhyātam ajñānamalanāśanam // KubjT_12.61

madhyamanthānayogena jñānāgnir jvalate kila
jvalite tu tadā vahnau jyotir evaṃ pravardhate // KubjT_12.62

pravardhanān mahājyoter ānandam upajāyate
mathanād bhagaliṅgābhyāṃ yathānandaḥ prajāyate // KubjT_12.63

mathanāc chivaśaktyos tu tathānandaḥ prajāyate
niścayatvaṃ bhaved devi śivaśaktyor abhedataḥ // KubjT_12.64

mathanaṃ hy etad evoktam amṛtotpādakaṃ priye
tenāmṛtena cātmānaṃ plāvyamānaṃ vicintayet // KubjT_12.65

eṣā sā paramā vṛttiḥ paratattvam idaṃ smṛtam
etat tat paramaṃ brahma paramānandalakṣaṇam // KubjT_12.66

tad ānandaparānandaṃ śaktityāgam iti smṛtam
eṣa te maṇipūras tu sarahasyaṃ prakāśitam // KubjT_12.67

gopitaṃ pūrvatantreṣu kubji tubhyaṃ prakāśitam
dvīpamārgavibhāgena pīṭhanāthakrameṇa tu // KubjT_12.68

durlabhaṃ siddhamārgasya kiṃ punas tv itareṣu ca
uktakālena sidhyanti avaśyaṃ nānṛtaṃ vacaḥ // KubjT_12.69

śṛṇu devi yathāvasthaṃ svādhiṣṭhānaṃ vadāmi te
kalākalitadehasya yathāsthānaṃ nigadyate // KubjT_12.70

pūrvam ekārṇave ghore tamobhūte jagattraye
liṅgarūpadharaś cāhaṃ parecchāvaśavartinaḥ // KubjT_12.71

ṣaṇmukhaḥ kālarūpo 'haṃ liṅgākāro vyavasthitaḥ
ṣaṭkalābhir vṛto nityaṃ viśvamadhye ramāmy aham // KubjT_12.72

ṣaṭkauṣikena yukto 'haṃ piṇḍo 'haṃ 'naṅgavarcasaḥ
tataḥ pravartitā sṛṣṭir mamecchā tu punaḥ priye // KubjT_12.73

brahmaviṣṇvādibhiḥ siddhaiḥ pūjitārādhita[ḥ] stutaḥ
tato 'haṃ varam āpannas teṣu bhāvānuvartinām // KubjT_12.74

ṣaḍasraṃ caturasraṃ tu ātmānaṃ ca samarpitam
tena te kāraṇatvena sṛṣṭikṛt kāraṇeśvarāḥ // KubjT_12.75

hartā kartā svatantrās te madrūpaguṇacetasaḥ
punaḥ stotraṃ samārabdhaṃ tais tu nāthaiḥ punar hy ah am // KubjT_12.76

yāvan 'nekavidhānena tāvat teṣāṃ varapradaḥ
punaḥ santoṣito 'tīva varaṃ prārthaya puṣkalam // KubjT_12.77

tair uktaṃ devadeveśa liṅgedaṃ sarvatomukham
yena pūjyo bhavāmīha tad varaṃ dada me prabho // KubjT_12.78

asya liṅgasya māhātmyaṃ vyāptibhūtaṃ yathāsthitam
tathā kuru maheśāna jānīmo niścayaṃ yathā // KubjT_12.79

tatas teṣāṃ mahādevi vyāptimārga[ḥ] pradarśitaḥ
vyaktaliṅgaṃ kṛtaṃ paścāt ṣaḍadhvaguṇagocaram // KubjT_12.80

ṣaḍadhvaropadeśena tanus teṣāṃ pradarśitā
dviraṇḍena kṛtaṃ dehaṃ śeṣā vaktrāṇi cordhvataḥ // KubjT_12.81

vāmādikramayogena sañjātāni vidur budhāḥ
chagalaṇḍottaraṃ vaktraṃ mahākālordhvataḥ sthitaḥ // KubjT_12.82

vālivaktraṃ bhavet pūrvaṃ puruṣaṃ jīvarūpiṇam
bhujaṅgaṃ dakṣine krūraṃ nāgarūpaṃ mahadbhutam // KubjT_12.83

paścimaṃ tu pinākākhyaṃ nivṛttisthaṃ niyāmakam
avidyākhyaṃ purā proktaṃ kṣaṇadhvaṃsīvināśakam // KubjT_12.84

atra madhye trayaṃ śreṣṭham avināśākṣayāvyayam
māyā śambhuś ca puruṣaṃ kṣīYate na kadācana // KubjT_12.85

pañcavaktratanūdbhūtaṃ ṣaṭkauṣakulasambhavam
teṣāṃ pradarśitaṃ rūpaṃ kalādhvaṃ kulanāyakam // KubjT_12.86

sādhito 'haṃ tvayā viṣṇo niścalenāntarātmanā
bhāvādhiṣṭhānayogena tenedaṃ darśitaṃ mayā // KubjT_12.87

svādhiṣṭhānaṃ paraṃ yogaṃ praviśya mama sarvathā
liṅgaṃ praviśya medhāvī yena pūjyo bhaviṣyasi // KubjT_12.88

iti kulālikāmnāye śrīkubjikāmate ṣaṭprakārādhikārārṇavo nāma dvādaśamaḥ paṭalaḥ

śrībhairava uvāca

evaṃ devi mayāsau tu pūrvaṃ cakradharaḥ sudhīḥ
liṅge svādhiṣṭhito yena svādhiṣṭhānaṃ tu tena vai // KubjT_13.1

māyāśāmbhavasaṃsthānaṃ kalādhiṣṭhānaśāsanam
puruṣāṇusamāyuktaṃ svādhiṣṭhānam ato 'rthataḥ // KubjT_13.2

rāgeṇa rañjitātmā vai niyatyā yo niyāmitaḥ
avidyāprerito gacchet svargaṃ vā svabhram eva vā // KubjT_13.3

tritayaṃ śubham uddiṣṭam aśubhaṃ tu tathā trikam
ṣaṭkauṣikam idaṃ sthānaṃ vyāptibhūtaṃ mayā tava // KubjT_13.4

śakte yaṃ tu samākhyātaṃ śāmbhavaṃ paratottare
kathayiṣyāmi suśroṇi idānīṃ pratyayaṃ śṛṇu // KubjT_13.5

sādhanaṃ lokavikhyātaṃ ṣaṭsiddhādhiṣṭhitaṃ tu tat
svādhiṣṭhānaṃ tu liṅgasthaṃ yathā sthānagataṃ śṛṇu // KubjT_13.6

dviraṇḍena tanus tasya chagalaṇḍāditaḥ kramāt
yatra sthāne sthitā māyā mahākāla mukhāgrataḥ // KubjT_13.7

vālīśvaraṃ tu randhrasthaṃ bhujaṅga maṇimastake
pinākinaṃ tu sīmanyāṃ saṃsthitaṃ tu niyāmakam // KubjT_13.8

atra yogaṃ pravakṣyāmi yogināṃ śubhadāyakam
yena paśyanti taṃ liṅgaṃ pūrvoktaṃ guṇaśālinam // KubjT_13.9

dvīpadvīpeśvaraṃ nāthaṃ dvādaśārcisamanvitam
māsamāsāvadhī 'kaikam abhyasanto guṇān labhet // KubjT_13.10

yuñjantaḥ śriyam āpnoti ṣaḍrasāsvādanaṃ kramāt
kaṭutiktakaṣāyāmlaṃ kṣāraś ca madhurāvadhi // KubjT_13.11

nāthaṃ dvīpas tu dvīpārci dvīpādikramasaṃyutam
dhyānasthānasamāyogāt tan nāsti yan na sādhayet // KubjT_13.12

ṣaḍvaktraṃ cintyam ātmānaṃ devīṃ ca guṇalālasām
mukhena mukham ālagnaṃ hy ātmaliṅgoparisthitam // KubjT_13.13

bhāvānandarasālāḍhyaṃ helādolair vyavasthitam
liṅgarandhraṃ tu randhrasthaṃ tena mārgeṇa cābhyaset // KubjT_13.14

vidyujjyotilatākāraṃ vaktramaṇḍalaniḥsṛtam
tasya vai hy ātmanaḥ paścāt nit yam eva samabhyaset // KubjT_13.15

ṣaṇmāsena varārohe sphoṭayet parvatān api
dvitīye 'naṅgarūpo 'sau kṣobhayeta varāṅganām // KubjT_13.16

tatsthāne tiryagālokāt kiṃ tu raktāruṇena tu
martyajān khecarān yakṣān rakṣaḥpaiśācagocarān // KubjT_13.17

kṣobhayed dhāṭakīśasya puraṃ sādhakapuṅgavaḥ
tatraiva brahmayogena cakrāvartena cakṣuṣā // KubjT_13.18

karṣayen nikhilān sarvān phalapuṣpāditaḥ kramāt
martyalokāditaḥ kṛtvā pātālasvargasaṃsthitān // KubjT_13.19

tṛtīyena tu yogena caturthaṃ stambhane kṣamaḥ
kiṃ tu pītena tattvākṣaś cakṣuṣā paripūrṇadhīḥ // KubjT_13.20

stambhayed gaganāmbhobhir vimānapavanau mahān
nāvāgati gajānāṃ ca vājicaurāripannagān // KubjT_13.21

pañcamena tu yogena tatrasthaḥ kṛṣṇamaṇḍale
mārayed yasya kruddho 'sau yaḥ kruddho mriyate tu saḥ // KubjT_13.22

sa devāsuratrailokyaṃ dvipadaṃ vā catuṣpadam
caturdaśavidhasyāpi kruddhaḥ saṃharaṇe kṣamaḥ // KubjT_13.23

ṣaṣṭham ūrdhvaparaṃ sthānaṃ brahmadvāreti kīrtitam
aprasiddhena mārgeṇa helādolaikatatparaḥ // KubjT_13.24

vidyullatāchaṭāṭopaṃ vāraṃ vāraṃ muhur muhuḥ
abhyased yāva yogeśi tāvad ānandatāṃ vrajet // KubjT_13.25

tyajet svābhāvikaṃ sarvaṃ saṃsārapathagocaram
niḥsaṃjño mṛtavad yogī kāṣṭhavad upalakṣyate // KubjT_13.26

sāttvikaṃ rājasaṃ bhāvaṃ tāmasaṃ tu yadā bhavet
trayāvasthagato yogī pūrvaliṅgasamo bhavet // KubjT_13.27

pūjyate sa suraiḥ sarvaiḥ khecarasthair na cāparaiḥ
ṣaṭprakāram idaṃ liṅgaṃ yo jānāti sa tattvavit // KubjT_13.28

etat te kathitaṃ sarvaṃ sarahasyaṃ sugopitam
na deyaṃ duṣṭabuddhīnāṃ jñānacaureṣu śāsanam // KubjT_13.29

yāvan na sarvabhāvena kāyakleśasahā narāḥ
tataś cedaṃ pradātavyam anyāyān narakaṃ vrajet // KubjT_13.30

etat kuleśvaraṃ liṅgaṃ pralayotpattikārakam
yo jānāti varārohe sa siddho hy atra śāsane // KubjT_13.31

tasmālliṅgaṃ na nindeta yāvat tāvat tanau sthitam
sarveṣāṃ vidyate hy etat kalpanā hy atra kāraṇam // KubjT_13.32

dvipadaṃ martyajaṃ liṅgaṃ raupyahemamaṇirmayam
mantramūrtikuleśānam āvāhyāpy atra ropitam // KubjT_13.33

svādhiṣṭhānaṃ tu tat tasya pūjanāt tat padaṃ labhet
prathamaṃ na hi sarvasya sarvajñatvaṃ prapadyate // KubjT_13.34

tasmān na nindayelliṅgaṃ tanmūrtiguṇaśālinam
sarvajñatve 'pi samprāpte samayān samprapālayet // KubjT_13.35

tamorajaḥpraviṣṭānām ahaṅkāravaśānugām
na teṣāṃ sādhanaṃ siddhir jāyate patanaṃ punaḥ // KubjT_13.36

śrīkuleśvaradevasya liṅgādhāraṃ śṛṇu priye
vṛttākāraṃ sarandhraṃ tu caturasraṃ prakīrtitam // KubjT_13.37

trirandhravalayākāraṃ śṛṅgāṭākṛtivarcasam
piṇḍikopariliṅgasya jagadyonir mahāmbike // KubjT_13.38

catuṣkalasamopetaṃ catuṣpīṭhasamanvitam
catuḥsiddhasamāyuktaṃ jñātvā siddhiphalapradam // KubjT_13.39

khaḍgīśaḥ prathame vṛtte jalapaṭṭe niveśitaḥ
bakaś cāṅkurarūpeṇa randhrasandhau vyavasthitaḥ // KubjT_13.40

śvetaḥ praṇālake dvisthaḥ pravāhe saṃvyavasthitaḥ
bhṛgur mekhalarūpeṇa samantāt parimaṇḍalam // KubjT_13.41

śṛṅgāṭake tu pīṭhāni khātasyāgre vilakṣayet
o-jā-pū-kā-matatvaṃ tu madhyadakṣiṇavāmataḥ // KubjT_13.42

agradeśe tu koṭisthaṃ śṛṅgāṭaṃ caturasrakam
kṛ-tre-dvā-ka-kramād evam ādhāraṃ caturaṅgulam // KubjT_13.43

tatrābhyāsaṃ prakurvīta abhiṣekaguṇānvitaḥ
ājñālabdhaparo bhaktaś caturmāsāt phalaṃ labhet // KubjT_13.44

jalapaṭṭagataṃ devam ādipīṭhasamanvitam
śuklavarṇaṃ yadā dhyāyec chāntipuṣṭiparaṃ vrajet // KubjT_13.45

taṃ tyajya bakanāthākhyaṃ dakṣapīṭhagataṃ yadā
tadā puṣṭiśriyārogyaṃ pūrvābhyāsaphalaṃ labhet // KubjT_13.46

śvetaṃ praṇālarandhrasthaṃ vāmapīṭhagataṃ yadā
abhyaset kramayogena vaśyākarṣaṇamāraṇam // KubjT_13.47

rogavyādhijayaḥ puṣṭiḥ kramāt khecaratāṃ vrajet
bhṛgu[ṃ] kāmasamāyogād abhyasanto guṇān labhet // KubjT_13.48

śāntipuṣṭivaśākarṣaṃ purakṣobhaṃ pṛthuśriyam
valīpalitanāśas tu vāgīśatvaṃ pravartate // KubjT_13.49

sañjīvanaṃ mṛtānāṃ ca drumākṛṣṭi jalaplavam
vātameghanadīnāṃ ca stambhakṛd vācahāriṇaḥ // KubjT_13.50

vācāsiddhiḥ prabhutvaṃ ca stobhakṛt parvatādiṣu
stambhayet sarvasainyāni ādhāragatacetasaḥ // KubjT_13.51

ādhāraṃ kramam ity uktaṃ tad vinā sādhanaṃ na hi
na mokṣo na ca bhuktiś ca yāvāmnāyo na veditaḥ // KubjT_13.52

etad ādhāram ity uktam ājñābhedam ataḥ śṛṇu
yena vijñātamātreṇa sarvajñatvaṃ prapadyate // KubjT_13.53

kramaṃ śāmbhavam ity āhur yasmāt sambhavate 'khilam
vācāsiddhes tu ādhāraṃ vācayājñā pravartate // KubjT_13.54

śāmbhavābhyāsamātraṃ tu yat kramāt sampravartate
athāṇurudraśaktisthā bhāvabhūteṣu śāmbhavā // KubjT_13.55

adhikārātmikā hy eṣā viśuddhiguṇadāyikā
na mokṣo vidyate teṣāṃ prasādājñā vivarjitā // KubjT_13.56

prasādaṃ kramam ity uktaṃ kramāj jñānaṃ tu śāmbhavam
śāmbhavena samastārthān vetti paśyati cāgrataḥ // KubjT_13.57

yadā dṛṣṭaḥ samastārtho gurutaḥ śāstrataḥ svataḥ
tadāsau kramikaḥ proktaḥ kramatulyo 'thavā hi saḥ // KubjT_13.58

ājñābhyāse na muktis tu yāvāmnayo na veditaḥ
sabāhyābhyantaraṃ bhadre ato 'rthaṃ toṣayed gurum // KubjT_13.59

sarvāṅgabhaktiyuktas tu triśuddhenāntarātmanā
bhaktyā cārādhayen nāthaṃ tasya sarvaṃ prapadyate // KubjT_13.60

yā bhaktiḥ sā bhavec chaktiḥ śaktyā sambhavate kramaḥ
kramāt sambhavate vācā vācayājñā pravartate // KubjT_13.61

yādṛśena tu bhāvena gurudevam upāsayet
tādṛgbhāvena tasyājñā kiñcic cāṃśena saṅkramet // KubjT_13.62

uparodhaprasaṅgena uktakālād avāntare
kiñcic cājñā bhavet tasya bhūtormiguṇasaṅkulā // KubjT_13.63

paripakvaphalaṃ yadvat susvādaguṇasaṃyutam
tadvac chiṣyo 'pi kālena samastārthavido bhavet // KubjT_13.64

rasojjhitaṃ na susvādaṃ yathāmlaphalabhakṣaṇam
tathā hy apakvaśiṣyāṇāṃ vṛthājñānapariśramaḥ // KubjT_13.65

sāmarthyenāpi dattājñā bhūtāṃśena samāviśet
ūrmigrasto hy ahaṅkārī ahaṅkārād vinaśyati // KubjT_13.66

ekapakṣaḥ samākhyātaḥ sāmprataṃ vai 'dhikaṃ śṛṇu
sthūlamārgeṇa sūkṣmatvaṃ kramād evaṃ prajāyate // KubjT_13.67

bhedo randhraṃ tathā chidram ekā saṃjñā yaśasvini
sabījāś ceti nirbījāḥ sthitibhedo dvidhā sthitaḥ // KubjT_13.68

kūrmānandaṃ ca painākaṃ mahākālaṃ tṛtīyakam
krodhīśam arghiṇā yuktaṃ vidyā caiva dvitīyakam // KubjT_13.69

jhaṇṭīśena samāyuktaṃ kulavāgeśvarī smṛtā
praṇavaṃ kaulikaṃ gṛhya lakulīśād anantaram // KubjT_13.70

śrīkaṇṭhaṃ coṣmaṇā yuktaṃ lakulīśādimaṃ punaḥ
upadeśasamāyuktaṃ sarvadaṃ bhṛgu-r-āvadhim // KubjT_13.71

vajrarandhrāntare yojya kodaṇḍāntaṃ vicintayet
ślokadvādaśakopetaṃ cakradvādaśakānvitam // KubjT_13.72

guruvaktrasamopetaṃ dhyātvā vācāṃ prasādhayet
smaraṇamātrayogena kālakṣepo na cātra vai // KubjT_13.73

atha ced abhyased evaṃ vajrakodaṇḍakāntaram
sarvajñatvaṃ bhavet tasya kriyākhyaṃ yāva sundari // KubjT_13.74

kriyāto ' ghaṃ pravarteta vācājñāmoghaśālinī
vāgīśatvaṃ punaḥ paścād vāgīśaḥ sṛjate 'khilam // KubjT_13.75

jvalantaṃ svena tejena lakulī vāmamārgataḥ
sa jyeṣṭhaḥ kulasantāne raudraśaktibhir āvṛtaḥ // KubjT_13.76

trayastriṃśatime tattve hy adhikāro layaḥ pare
saṃvartaḥ kevalo nāthaḥ sabījo bījavarjitaḥ // KubjT_13.77

asya randhrāntarasthānam ājñādhyānaṃ tu śāmbhavam
na mantroccāraṇaṃ jñānaṃ na mudrā dhyāna cintanam // KubjT_13.78

nāyāmo na nirodhaś ca granthibhedo na dhāraṇā
sarvopāyavihīno 'sau kiṃ tu sthānavikalpanā // KubjT_13.79

adhordhvaromasaṃsthāne tatra bhāvaṃ vinikṣipet
ūrdhvagranthir adhaḥkando madhye kiñcin na vidyate // KubjT_13.80

tat sthānaṃ śāmbhavaṃ viddhi śambhurandhropalakṣitam
na kiñcic cintayet tatra īṣadāropaṇaṃ citau // KubjT_13.81

evaṃ saṃsmaraṇād eva jñānānandaṃ pravartate
vācāmātreṇa cānyeṣāṃ kurute pratyayān bahūn // KubjT_13.82

sakṛtsaṃsmaraṇād evam abhyasantaḥ śriyaṃ labhet
vijñānāni ca sarvāṇi ṣaṇmāsābhyāsayogataḥ // KubjT_13.83

catustriṃśapadeśānaṃ vindate vatsarāṣṭakān
tat sthānaṃ sahajaṃ tasya saṃyogaṃ yadi tasya vai // KubjT_13.84

bhujaṅgānugrahīśena mantrayuktena tat priye
uccaranto hanet sṛṣṭiṃ lakulīśāntakārakaḥ // KubjT_13.85

bhogaś cāsya hi nādānte layaḥ syād vyāpinīpade
ājñābhedadvayaṃ nāthe hy etat tat paramārthataḥ // KubjT_13.86

śaktimārgagataṃ viddhi śeṣo 'nyac cot tare punaḥ
etat ṣaṭkaṃ paraṃ śāktaṃ dakṣiṇaṃ parikīrtitam // KubjT_13.87

yogiṣaṭkasamāyuktaṃ sadyomelakadāyakam
tvayā mahyaṃ mayā tubhyaṃ tvayāhaṃ tvaṃ mayā punaḥ // KubjT_13.88

kathitaṃ tava suśroṇi tvatsaṅgānyeṣu mokṣadam
paśu pakṣi tathā vṛkṣās tṛṇagulmasarīsṛpam // KubjT_13.89

vyākhyānaṃ yatra mārgasya mu cy ante tāny avaśyataḥ
yena varṣasahasrāṇi bhaktyā ārādhito hy aham // KubjT_13.90

janmany apaścime puṃsāṃ jāyate 'daṃ sudurlabham
cetaścittavihīnānāṃ prasaṅgān muktidaṃ priye // KubjT_13.91

kiṃ punaś cittayuktānāṃ saṅgād eva na muktidam
ato 'rthaṃ saha saṃyogaṃ khānapānaṃ sahāsanam // KubjT_13.92

vastramālyopahārāṇi svajuṣṭānyaṃ na dāpayet
asatsaṅgaṃ na kartavyaṃ satsaṅgaṃ na vivarjayet // KubjT_13.93

śuddhāśayasamācāraṃ jñānādhāraṃ prapūjayet
viśuddhaṃ kāñcanaṃ yadvan nāgasaṅgād vinaśyati // KubjT_13.94

evaṃ viśuddhatattvo 'pi asatsaṅgād vinaśyati
yoginīkulagarbhasthaḥ kulavīrāṅgasambhavaḥ // KubjT_13.95

siddho 'sau siddhasantāne ṣaṭpādārthaṃ sa vindati
etat te kathitaṃ sarvaṃ dakṣiṇedaṃ salakṣaṇam // KubjT_13.96

yogaṣaṭkaṃ kulādhāraṃ pṛcchasvānyad yad icchasi // KubjT_13.97

iti kulālikāmnāye śrīkubjikāmate dakṣiṇaṣaṭkaparijñāno nāma trayodaśamaḥ paṭalaḥ

śrīkubjikā uvāca

dayā ca paramā mahyaṃ maṇḍalīśakulākulam
ṣaṭpadārtho mayā jñātaḥ ṣaḍ yoginyo vada prabho // KubjT_14.1

śrībhairava uvāca

uvāca bhagavān nāthaḥ kubjīśāni vadāmy aham
sadyaḥpratyayakartāraṃ sadyomelakadāyakam // KubjT_14.2

kam-ba-mā-lam-vi-kā devyaḥ kramāt ṣaṭkaṃ kulākule
mokṣabhuktipradātāraḥ ṣaḍ etāḥ ṣaṭkanāyikāḥ // KubjT_14.3

ḍa-ra-la-ka-sa-ha-jotthāḥ saṃsthitāḥ kulagocare
kulaṣaṭkanivāsinyo nigrahānugrahe 'pi vā // KubjT_14.4

ekaikānugrahanty etā nigrahanty anulomakṛt
ṣaṭpattre pūjitāḥ santyaḥ ṣaṭpadārthaphalapradāḥ // KubjT_14.5

śrīkubjikā uvāca

purataḥ pṛcchayiṣyāmi prārabdhaṃ kathayasva me
catuṣkapañcakānāṃ ca caturṇāṃ ca phalodayam // KubjT_14.6

śrībhairava uvāca

ṣaṭpadārthopadeśena samastaṃ kathitaṃ mayā
tathāpi kathayiṣyāmi adhikāro yathā sthitaḥ // KubjT_14.7

o-jā-pū-kāmuko bhedo dṛṣṭvākṣaraviniścitam
mudrācatuṣṭayopetaṃ saṅketāt kathitaṃ priye // KubjT_14.8

caturyugaṃ catuṣpīṭhaṃ yonyaś catvāri yāḥ priye
sabāhyābhyantare sarvaṃ kathayāmi yathārthataḥ // KubjT_14.9

nābhyadhodarahṛtkaṇṭhe kṛ-tre-dvā-kam anukramāt
o-jā-pū-kāmarūpiṇyaś catvāry evaṃ vyavasthitāḥ // KubjT_14.10

sabāhyābhyantareṇaiva catuṣkaṃ parikīrtitam
gurūpadeśasaṃyuktaṃ pañcakaṃ kathayāmi te // KubjT_14.11

devyo dūtyas tathā mātryo yoginyaḥ khecarīgaṇaḥ
pañcadhā hy adhikāro 'yaṃ kurvanty etāḥ kulākule // KubjT_14.12

devīcatuṣṭayādhāraṃ svādhiṣṭhānaṃ ṣaḍāśrayam
randhrakāmaśikhir golaṃ dhvajakandāntakāvadhim // KubjT_14.13

saptamaṃ tattvam uddiṣṭaṃ brahmaṇaḥ padam uttamam
atra sṛṣṭiḥ samutpannā ṣaṭkauṣakulasambhavā // KubjT_14.14

devyādhiṣṭhitam īsānaṃ svādhiṣṭhānaguṇāśrayam
randhradvādaśakopetaṃ kāmadvādaśakānvitam // KubjT_14.15

vahnīśvare tathāpy evaṃ dvādaśaṃ dhvajakandayoḥ
piṇḍadvādaśakopetaṃ caturāśīty anekaśaḥ // KubjT_14.16

śāmbhavādhiṣṭhite yoge svādhiṣṭhāne nirāmaye
caturāśītiguṇānāṃ vijñānapadavīṃ labhet // KubjT_14.17

atra madhye maheśāni sarvakāraṇakāraṇam
yathā niṣpadyate piṇḍaṃ tat tathā cāvadhārayet // KubjT_14.18

ādhāraśaktim ādau tu brahmaśaktim atordhvataḥ
etad brahmāṇḍam ity uktaṃ saptalokasamanvitam // KubjT_14.19

ādhāraṃ caiva bhūrlokaṃ bhuvarlokaṃ tu kāmagam
svarlokaṃ śikhim ity uktaṃ maharlokaṃ tu golakam // KubjT_14.20

dhvajasthaṃ janam ity uktaṃ tapolokaṃ tu kandagam
satyalokaṃ tu tattvasthaṃ brahmagranthyāvadhisthitam // KubjT_14.21

satyalokād adhaḥ sṛṣṭiḥ kalādyā piṇḍasambhavā
ājñātaḥ sampravartante trayāntaṃ yāva mānasī // KubjT_14.22

caturṇāṃ tu punaḥ sṛṣṭir adhastād yonisambhavā
madhyamanthānayogena śubhāśubhanibandhanam // KubjT_14.23

bhuvarlokād adholoke vividhā sṛṣṭiḥ pravartate
jarāyujā ca sā jñeyā bahuduḥkhasamākulā // KubjT_14.24

kandāt sañjāyate sṛṣṭiḥ kandaṃ vai saptalaukikam
randhrādau granthiparyantaṃ vijñeyaṃ saptadhātukam // KubjT_14.25

kandāt sañjāyate 'ṅkuraḥ aṅkurān mūlasambhavaḥ
mūlāt parṇalatāśākhā[s] tataḥ puṣpaphalādikam // KubjT_14.26

phalaṃ śarīram ity uktaṃ dhātuvṛkṣasamudbhavam
piṇḍaṃ kandodbhavaṃ tac ca śubhāśubhajalāntagam // KubjT_14.27

tvagraktamāṃsa randhrādau aśubhaṃ kāmavahnigam
śubhaṃ medo'sthimajjāntaṃ golakandadhvajānvitam // KubjT_14.28

aśubhaṃ tu rajaḥ sākṣāt triśaktiguṇa mātṛjam
paitṛkaṃ śubham uddiṣṭaṃ reto hy ātmādi-m-īśvaraḥ // KubjT_14.29

piṇḍaṃ sarvatra sāmānyam ubhayor api kubjike
saṅgame śivaśaktīnāṃ piṇḍabandho bhavet tadā // KubjT_14.30

yat kiñcic cintayen mātā yat kiñcic cintayet pitā
ubhau bhāvasamāyogāt tadbhāvaḥ sahajo bhavet // KubjT_14.31

viśvarūpo maṇir yadvad upādhiviṣayo yathā
tatkālopādhicintāyāṃ sa rāgaḥ sahajo bhavet // KubjT_14.32

etad antaram āsādya piṇḍaḥ kāraṇarūpadhṛk
bandhate pañcadhātmānaṃ pañcapañcādibhiḥ kramāt // KubjT_14.33

puruṣaṃ prakṛtiś caiva guṇo 'haṅkāra dhīr manaḥ
ṣaṇmukhas tu paro hy ātmā catuṣkapariveṣṭitaḥ // KubjT_14.34

adhordhvaṃ nīyate jīvaḥ koṣakīṭa-m-iva sthitaḥ
prakāśayati cātmānaṃ badhnāti ca punaḥ punaḥ // KubjT_14.35

niyāmikācatuṣkeṇa sannaddho bhramate hy aṇuḥ
ekaikaṃ taṃ caturdhā tu devīcakraṃ prakīrtitam // KubjT_14.36

niyāmikā bhavet pṛthvī pratiṣṭhā śabdapūrvikā
śrotrapūrṇā bhaved vidyā śāntir vāgeśvarī smṛtā // KubjT_14.37

kṣoṇī tu prathamā jñeyā śabdadevī dvitīyakā
tṛtīyā śrotrikā nāma vācādevī caturthikā // KubjT_14.38

devīcatuṣṭayaṃ hy etad ekaikaṃ tu catuṣṭayam
etac catuṣṭayaṃ devi saṃsārapathavartmani // KubjT_14.39

catuṣṭayaṃ tu bhūtānāṃ tanmātrāṇāṃ catuṣṭayam
buddhīndriyacatuṣkaṃ tu catuṣkaṃ karmayājinām // KubjT_14.40

pañcakaṃ tat tu vijñeyaṃ puṃsaḥ ṣaḍguṇasaṃyutam
evaṃ niṣpadyate piṇḍaṃ pañcadhā pañcaviṃśakam // KubjT_14.41

ṣaṭkauśikaṃ tu mārgo 'yam ādidevīcatuṣṭayam
kathitaṃ sarahasyaṃ tu ṣaṭsiddhapuraniścayam // KubjT_14.42

uvāca kubjikā nāthaṃ ṣaṭsiddhapuraniścayam
na me jñātaṃ kuleśāna saṃsphuṭaṃ kathayasva me // KubjT_14.43

uvāca bhagavān nāthaḥ kubjīśāni mayā tava
kathitā saptadhā sṛṣṭiḥ siddhān sapta vadāmy ah am // KubjT_14.44

navatattveśvaro nātho navacakreśvareśvaraḥ
brahmāṇḍaśivasiddho ' sau hartā kartāvatārakaḥ // KubjT_14.45

sa nāthaḥ sarvasiddhānāṃ patitve saṃvyavasthitaḥ
kandabhūto 'ṅkuro 'sau vai ṣaṭpurādhipatiḥ prabhuḥ // KubjT_14.46

pumpuraṃ prathamaṃ kandaṃ prākṛtaṃ cāparaṃ puram
guṇānandaṃ tu golākhyaṃ garvaṃ jālandharātmakam // KubjT_14.47

dhīpuraṃ kāmarūpākhyam ādhāraṃ tu manaḥpuram
pumpure śrīmatkhaḍgīśaḥ khagīśaḥ prākṛte pure // KubjT_14.48

viśvanātho guṇānande jhaṇṭīśo 'hammahāpure
dhīpure 'nugrahīśāno mitreśāno manaḥpure // KubjT_14.49

ṣaṭpurādhipatir nāthāḥ kaulīśāḥ kulanāyakāḥ
kulasiddhāḥ samākhyātāḥ ṣaṭkramaughaprakāśakāḥ // KubjT_14.50

bhaviṣyanti purā kalpe martyalokam upāgatāḥ
prabhur ānanda yogākhyam āvalī pādam antimam // KubjT_14.51

bhaviṣyanty apare kalpe kulasiddhāḥ kulotthitāḥ
kulasiddhādhipo deva ājñāmoghakuleśvaraḥ // KubjT_14.52

ṣaṭkulānāṃ tv asau nāthas tasmāt sarvaṃ kulānvayam
navānāṃ cakravartīnāṃ cakravartis tv asau prabhuḥ // KubjT_14.53

tasmāt pravartate sṛṣṭir brahmādyā kulasambhavā
ṣaṭpurāṇāṃ tam ādhāraṃ kartāraṃ kulapaddhatau // KubjT_14.54

śāstāraṃ brahmajantūnāṃ devīnāṃ tu catuṣṭayam
apare brahmaṇaḥ sṛṣṭau yat kiñcid vāṅmayākhilam // KubjT_14.55

tat sarvaṃ devibhir vyāptaṃ tvayādhārāntakāvadhim
caturmukheśvarasyānte kandaḥ saptavidhaś ca yaḥ // KubjT_14.56

tatra jātaṃ jagat sarvaṃ sadevāsuramānuṣam
devīcatuṣṭayānāṃ tu mārgo 'yaṃ kathito 'khilam // KubjT_14.57

adhunā kathayiṣyāmi dūtīnāṃ lakṣaṇaṃ yathā
brahmādhāram iti proktaṃ saptādhārasamanvitam // KubjT_14.58

prathamaiṣā parā sṛṣṭiḥ śāmbhavī yā kulādhvare
navatattveśvareśasya nābhyadhastāt tu maṇḍalam // KubjT_14.59

śatakoṭisuvistīrṇaṃ devīkulasamāśrayam
trikoṇaṃ caiva ṣaṭkoṇaṃ vṛkṣavallīkramas tathā // KubjT_14.60

dvividhājñādhikāro 'yaṃ nigrahānugrahaṃ prati // KubjT_14.61

śrībhairava uvāca

brahmaṇo 'ṇḍakaṭāhasya samantāt parimaṇḍalam
sahasrakoṭivistīrṇam apsu viṣṇoḥ puraṃ mahat // KubjT_14.62

ardhenduśikharākāraṃ potanāvākulaṃ tu tat
anekatattvasaṅkīrṇaṃ navanālopaśobhitam // KubjT_14.63

padmapattram anaupamyaṃ ṣoḍaśāraṃ sakarṇikam
yatra dūtyaḥ svabhāvinyaḥ krīḍante vividhaiḥ sukhaiḥ // KubjT_14.64

yatrāsau ramate nit yam uttamaḥ puruṣottamaḥ
tat sthānaṃ paramaṃ proktaṃ yatra dūtyo 'mṛtodbhavāḥ // KubjT_14.65

tās tu kṣubdhā yadā kāle 'mṛtaṃ muñcanti bhāvitāḥ
tadā caturvidhā sṛṣṭir brahmacakre tu nānyathā // KubjT_14.66

ṣoḍaśāre mahāpadme divyāmṛtapariplute
tatrastho dūtibhiḥ sārdhaṃ poṣayed brahmaṇaḥ padam // KubjT_14.67

brahmakandāntabījānām ūrdhvarandhrāṅkuratrayam
tatra granthīśvaro 'nantaḥ svaśaktikiraṇojjvalaḥ // KubjT_14.68

sthito mahāmbhasi madhye navadūtīsamanvitaḥ
sṛṣṭikṛd bhagavānantaḥ padārthapada-m-īśvaraḥ // KubjT_14.69

kapālaṃ caṇḍalokeśaṃ yogeśaṃ tu manonmanam
hāṭakeśvara kravyādaṃ mudreśaṃ diṅmaheśvaram // KubjT_14.70

śrī anantīśa nāthānto navaite bhāsvareśvarāḥ
vibhajya navadhātmānaṃ padasṛṣṭiṃ vinirmite // KubjT_14.71

ekaikā navadhātmānaṃ punaś caivaṃ sṛjanti te
navanava padāni syur dūtīnāṃ kāraṇātmakam // KubjT_14.72

padabhuktigatānāṃ tu dūtīnāṃ ca pṛthak pṛthak
nāmāni kīrtayiṣyāmi yā yasyāṅgasamudbhavāḥ // KubjT_14.73

śrī anantāṅgasambhūtāḥ sarve yās tu navaiva hi
adhikārapadaṃ teṣāṃ tat pravakṣyāmy aśeṣataḥ // KubjT_14.74

bindukā bindugarbhā ca nādinī nādagarbhajā
śaktī ca garbhiṇī cānyā parā garbhārthacāriṇī // KubjT_14.75

nirācārapadāvasthā madhyasthānantavarcasaḥ
adhikāraṃ prakurvanti kulākulasamāśritāḥ // KubjT_14.76

caṇḍā caṇḍamukhī caiva caṇḍavegā manojavā
caṇḍākṣī caṇḍanirghoṣā bhṛkuṭī caṇḍanāyikā // KubjT_14.77

caṇḍīśanāyakopetā hy akuleśapade sthitāḥ
tasmāt padāt parā sṛṣṭir manonmanyādisambhavā // KubjT_14.78

manojavā mano'dhyakṣā mānasī mananāyikā
manohārī manohlādī manaḥprītir maneśvarī // KubjT_14.79

manonmanyā samāyuktā unmanaḥpadam āśritāḥ
navaiva paramā dūtyo manaś conmanakārikāḥ // KubjT_14.80

aindrī hutāśanī yāmyā nairṛtī vāruṇī tathā
vāyavī caiva kauberī aiśānī kaulikeśvarī // KubjT_14.81

samanaughapadāntasthā[ḥ] parākāśe vyavasthitāḥ
janayanty aparāṃ sṛṣṭiṃ yogākhyā vyāpinīpade // KubjT_14.82

hiraṇyā ca suvarṇā ca kāñcanī hāṭakā tathā
rukmiṇī ca manasvī ca subhadrā jambuhāṭakī // KubjT_14.83

vyāpinīpadam āpannā yogadūtyo mahābalāḥ
vyāpyavyāpakabhāvena vyāpayanti carācaram // KubjT_14.84

vāgvatī vāk tathā vāṇī bhīmā citrarathā sudhī
devamātā hiraṇyā ca yogeśī navamā smṛtā // KubjT_14.85

vāgeśvarapadāntasthā vāgīśvaryasamanvitāḥ
mantravidyāṅgasambhūtāḥ sarvārthapratipādikāḥ // KubjT_14.86

vajriṇī śakti daṇḍī ca khaḍginī pāsinī dhvajī
gadī ca śūlinī padmī mudreśapadasambhavāḥ // KubjT_14.87

piṅgadūtyo mahāvīryāḥ kalākālavidhāyikāḥ
tejorūpā mahādevyo anantaguṇasambhavāḥ // KubjT_14.88

lambā lambastanī suṣkā pūtivaktrā mahānanā
gajavaktrā mahānāsā vidyutkravyādanāyikā // KubjT_14.89

kālānalāntare dūtyaḥ saṃhārapadasaṃsthitāḥ
anantaguṇavīryās tāḥ saṃharanti carācaram // KubjT_14.90

suprabuddhā prabuddhā ca caṇḍī muṇḍī kapālinī
mṛtyuhantā virūpākṣī kapardī kalanātmikā // KubjT_14.91

niyāmikāpadāntasthāḥ śubhāśubhaniyāmikāḥ
ekāśītivibhāgena dūtyo hy evaṃ mahābalāḥ // KubjT_14.92

navakeśvaradevasya udaredaṃ prakīrtitam
ekāśītipadair vyāptam anekāścaryasaṅkulam // KubjT_14.93

padarūpasamāyuktaṃ rūpātītādisaṃyutam
padmamārgavidhāyinyas tritattvapadavīṃ labhet // KubjT_14.94

iti kulālikāmnāye śrīkubjikāmate devīdūtīnirṇayo nāma caturdaśamaḥ paṭalaḥ

śrībhairava uvāca

devīdūtīmataṃ kubji kathitaṃ tu suvistaram
idānīṃ mātarāṇāṃ ca śṛṇu tvaṃ vyāptilakṣaṇam // KubjT_15.1

padapattrordhvagaṃ padmaṃ tejorūpaṃ subhāsvaram
lakṣakoṭisuvistīrṇam ambhodhiparimaṇḍalam // KubjT_15.2

tatra madhye maheśānaṃ piṅgeśaṃ piṅgarūpiṇam
trikoṇapuramadhyasthaṃ tejorāśim anāmayam // KubjT_15.3

kāle hy aharmukhe prāpte kṣobhayitvā svakāṃ tanum
vijñānakevalāny aṣṭau bodhayāmāsa pudgalān // KubjT_15.4

aṣṭau mudrā mahāmātryo jagadyonir mahāmbike
tāsu jātaṃ jagat sarvaṃ yat kiñcid vāṅmayaṃ 'khilam // KubjT_15.5

prathamā khecarīmudrā ātmī nāma dvitīyakā
tṛtīyā śaśinī jñeyā vahnināmā caturthikā // KubjT_15.6

pañcamī calanī nāma ṣaṣṭhī bhānumatī smṛtā
saptamī mahimā nāma aṣṭamī sukṛtālayā // KubjT_15.7

etā aṣṭau mahāmātryaḥ śrīmanmitrāṅgajodbhavāḥ
kurvanti vividhāṃ sṛṣṭiṃ sthūlasūkṣmaparāparām // KubjT_15.8

vibhājayanti cātmānam ekaikā cāṣṭadhāṣṭadhā
teṣv anyāḥ ṣoḍaśādhārāś catuḥṣaṣṭyānta-m-antikāḥ // KubjT_15.9

khecarītanusambhūtāś cāṣṭau mātryo diśātmikāḥ
aindrādīśāna-m-antasthāḥ sarvādhārāḥ parāparāḥ // KubjT_15.10

rudrāṇyaṃśāḥ samākhyātā devīkoṭāntasaṃsthitāḥ
saṃvartavīrasaṃyuktāḥ śambhukalpāvatārakāḥ // KubjT_15.11

ātmamātrodbhavā hy evaṃ sakalā niṣkalāś ca ye
vijñānapralayāntānye dharmādharme niyojayet // KubjT_15.12

tatrāṇavo 'tha māyāyā aṣṭau mātryo 'ṇusambhavāḥ
prayāgapuramadhyasthāś caṇḍakaulīśasaṃyutāḥ // KubjT_15.13

brāhmīcakraṃ samuddiṣṭam ādikalpasya madhyagam
ātmamātryaṣṭakaṃ proktam indramātryaṣṭakaṃ vadet // KubjT_15.14

chāyā tu śīkarā jyotsnā ṛturatnā suśītalā
payoghṛtavatī cānyā indramātryo 'ṣṭa vaiṣṇavī // KubjT_15.15

vārāṇasīpurāntasthā amṛtādhāraśītalā
āpyāyanti jagat sarvaṃ pālayanti jagāmbikāḥ // KubjT_15.16

kalpāvāntaram āsādya krodhakaulīśasaṃyutāḥ
kurvanti vividhāṃ sṛṣṭim āpadāṃ mocayanti tāḥ // KubjT_15.17

tṛṣṇā rāgavatī mohā kāmā kopā tamotkaṭā
īrṣā śokavatīty aṣṭau vahnimātryaḥ prakīrtitāḥ // KubjT_15.18

kaulīśonmattasaṃyuktāḥ kollādrau saṃvyavasthitāḥ
mahāntakalpamadhyasthāḥ krīḍanty amitatejasā // KubjT_15.19

tvacī sparśavatī gandhā prāṇāpānī samānanī
udānī vyāni kṛkarā marunmātryo 'ṣṭa kīrtitāḥ // KubjT_15.20

asitāṅgakuleśānam aṭṭahāsapurāntagāḥ
divyakalpe purā mātryaḥ krīḍanty amitatejasā // KubjT_15.21

tamohantā prabhā mohā tejinī dahanī dinā
jvalanī śoṣaṇīty aṣṭau arkamātryaḥ prakīrtitāḥ // KubjT_15.22

divyādivyapare kalpe jayantīpuramadhyagāḥ
rurukauleśasaṃyuktās tena sārdhaṃ ramanti tāḥ // KubjT_15.23

nivṛttiś ca pratiṣṭhā ca vidyā śāntis tathaiva ca
śāntātītā ca pṛthivī vajriṇī kāmadhenavī // KubjT_15.24

mahimeśānadevasya aṣṭau mātryaś caritragāḥ
adivyakalpamadhyasthā jhaṇṭhakauleśvarānvitāḥ // KubjT_15.25

aindryādhiṣṭhitacakrasthāḥ krīḍanty amitatejasā
pūryaṣṭakasya madhyasthā vajrahastā mahābalāḥ // KubjT_15.26

payoṣṇī vāruṇī śāntā amṛtā vyāpinī dravā
plavanī jalamātā ca payomātryo 'ṣṭa viśrutāḥ // KubjT_15.27

vartamānikakalpe tu ekāmrakavanāntagāḥ
kapālīśakuleśānaṃ cāmuṇḍācakramadhyagāḥ // KubjT_15.28

śrīkuleśvaradevasya hṛtpadme ' ṣṭadale sthitāḥ
īśānakramayogena sṛṣṭimārgāvalambikāḥ // KubjT_15.29

karṇikāyāṃ sthito devaś catuṣkaparivāritaḥ
raktākarālācaṇḍākṣīmahocchuṣmāsamanvitaḥ // KubjT_15.30

mahāraktavanāntasthas tejomaṇḍalamadhyagaḥ
navatattveśvaraṃ devaṃ pūryaṣṭakasamanvitam li // KubjT_15.31

antardehasthito yasmāt pūrayet sa carācaram
tena pūryaṣṭakaṃ proktam aṣṭadhā tu prapūrakam // KubjT_15.32

sa śivaḥ sarvasattvānāṃ hṛdisthaḥ parameśvaraḥ
bhrāmayeta jagat sarvaṃ yantrārūḍhas tu māyayā // KubjT_15.33

dvāsaptatisahasrāṇām uparistho 'ntare sthitaḥ
akṣārūḍho 'kṣagamyo 'yaṃ manīśānāṃ piśācavat // KubjT_15.34

guruvaktraṃ tu tat proktaṃ guruvaktrāt tu labhyate
gurutvaṃ yāty asau yogī guruvaktrāvalambakaḥ // KubjT_15.35

tejastattvaṃ tu taṃ devi rudraśaktibhir āvṛtam
atordhvaṃ yoginīnāṃ tu ghaṭasthānaṃ nigadyate // KubjT_15.36

guruvaktre guror vaktraṃ guruvaktre tu saṃsthitam
guruvaktrāt tu labhyeta tasmāt santoṣayed gurum // KubjT_15.37

stutiṃ kṛtvā uvācedaṃ kubjikā parameśvaram
pṛcchāmi nātha yatnena ghaṭasthānaṃ suvistaram // KubjT_15.38

uvāca bhagavān devas tvatpṛcchā rahitaṃ 'naghe
nikhilaṃ kathayiṣyāmi yathā tvaṃ kubji cetasā // KubjT_15.39

koṭikoṭisuvistīrṇaṃ ghaṭādhāraṃ tatordhvataḥ
vajrapadmāṅkitaṃ divyaṃ piṅganāthāvadhisthitam // KubjT_15.40

anantaguṇadātāraṃ sarvārthapratipādakam
tasmāt sampadyate sarvam aihiṃ pāratrikaṃ ca yat // KubjT_15.41

yatra bhāṇḍāni sarvāṇi labhyante ca sahasradhā
layaṃ yānti punas tatra ghaṭasthānaṃ tad ucyate // KubjT_15.42

yasmāt sarvaṃ yathā yāti yasmād yānti truṭanti ca
yatra nirbhedyatāṃ yānti tat sthānaṃ ghaṭikātmakam // KubjT_15.43

bhuvanāṣṭottaraṃ bhāṇḍaṃ padabhāṇḍaṃ tu tatra vai
varṇabhāṇḍaṃ tu tatrasthaṃ mantratattvakalātmakam // KubjT_15.44

bhāṇḍāriṇo amīṣāṃ ca nivṛttyādyāḥ prakīrtitāḥ
yasyādhāreṇa vartante bhogānte tat padaṃ punaḥ // KubjT_15.45

śrīkuleśvaradevasya hṛdyordhvaghaṭa-m-antare
tat kuleśvaradevasya durbhedyaṃ ṣaṭpuraṃ mahat // KubjT_15.46

vibhajya svatanuṃ devaḥ ṣaṭpadārthapadena ca
ṣaḍ yoginyo mahātejāḥ ṣaṭpure sanniveśitāḥ // KubjT_15.47

ḍāmarī rāmaṇī caiva lambakarṇī ca kākinī
sākinī yakṣiṇī cānyā kusumbhodasamudbhavāḥ // KubjT_15.48

vajrapadmāsanārūḍhāḥ kusumbhaguṇaśālinī[ḥ]
ṣaṭpurādhipatīnāṃ ca patitve samvyavasthitāḥ // KubjT_15.49

o-jā-pū-kāmabhedena kā-pū-jā-o-vyatikramāt
etat kramaṃ samākhyātaṃ sṛṣṭisaṃhāragocare // KubjT_15.50

parāparavibhāgena sthūlasūkṣmaparāntagam
yathādhipati devatvaṃ yoginīnāṃ tathā śṛṇu // KubjT_15.51

duḥśīlā ḍamarī bhīmā ādhārasthā tu ḍāmarī
svādhiṣṭhānapurāntasthā rāmaṇī ramaṇātmikā // KubjT_15.52

maṇipūrapurāntasthā lambakarṇī mahadbhutā
dhvanidevapure kākī viśuddhau sākinī smṛtā // KubjT_15.53

ājñāpurasya madhyasthā yakṣiṇīti nigadyate
kubjikodarasambhūtāḥ ṣaḍ yoginyaḥ parāparāḥ // KubjT_15.54

atra jātaṃ jagat sarvaṃ rudrāntaṃ brahmaṇo 'vadhim
saṃharanti punas tās tu vilomena prapūjitāḥ // KubjT_15.55

upadeśapragamyās tāḥ pāramparyakrameṇa vai
jñātavyaṃ ṣaḍvidhādhvānaṃ ṣaṭprakāraṃ guror mukhāt // KubjT_15.56

śravaṇe cakṣuṣī nāsā mukhe caiva tathaiva hi
cibuke kaṇṭhadeśe tu guruvaktrāt tu labhyate // KubjT_15.57

praṇayāviṣṭacetaskā uvācedaṃ kujeśvarī
vyāptisthānaṃ kathaṃ teṣāṃ kā kasya pathayāyinī // KubjT_15.58

bhaktyā pṛṣṭavatī matvā prahasya parameśvaraḥ
uvāca kubjike tubhyaṃ kathayāmy anupūrvaśaḥ // KubjT_15.59

ghaṭanti sarvavastūni yasyāṅge tu varānane
ghaṭasthānaṃ tu tenoktaṃ sandohaguṇalakṣaṇam // KubjT_15.60

rudrapañcāśakopetaṃ śaktipañcāśakānvitam
cakravartyaṣṭakopetaṃ bhuvanāṣṭottaraṃ śatam // KubjT_15.61

manojanapadākīrṇam ādhāragṛhasaṅkulam
oṃkāradalamadhyastham aghorīhṛdayānvitam // KubjT_15.62

tatra sā ḍāmarī devī jvalatpiṅgogralocanā
manorasādhipatyasthā duḥsādhyā bhuvanātmikā // KubjT_15.63

punar japattramadhyasthā ekāśītipadāvṛtā
śirasādhiṣṭhitā yogī svādhiṣṭhānagṛhākulā // KubjT_15.64

buddhijanapadākīrṇā padādhve rāmaṇī ramet
duṣprekṣā duḥsahā bhīmā buddhyāsṛglolavigrahā // KubjT_15.65

maṇipūragṛhāntasthā kāmapattrāntare gatā
taḍitsahasravarṇābhā śikhārūpā maheśvarī // KubjT_15.66

ahaṅkārajanānandā prāleyāvalisannibhā
varṇeśvarī mahādevī kriyārūpā parāparā // KubjT_15.67

tasyāṅgasambhavā mantrāḥ sarvajñās te prakīrtitāḥ
lambikā sā samākhyātā māṃsāhārā ca lampaṭā // KubjT_15.68

pūrṇakadalamadhye tu nīlāñjanasamaprabhā
tanutrāṇakṛtāṭopā mantrādhvā-s-tu vibhūṣitā // KubjT_15.69

anāhatakamadhyasthā guṇānekajanāvṛtā
kākī medavasālubdhā guṇān nāśayate kṣaṇāt // KubjT_15.70

kruddhā tamotkaṭā nityaṃ pracaṇḍogrā bhayānakā
mantrādhvānagatā yogī layabhogādhikārikā // KubjT_15.71

punaḥ puṃdalamadhyasthā viśuddhigṛhamadhyagā
saṃvartānalasaṅkāśā netrādhiṣṭhitabhāsvarā // KubjT_15.72

prākṛtajanasaṅkīrṇā kalādhvānasamāvṛtā
rudraśaktisamāviṣṭā raudrabhāvapradāyikā // KubjT_15.73

asthibhaṅgapriyā nityaṃ prākṛtārthavināśanī
sākinīyaṃ mahāghorā sthūlasūkṣmaparāntagā // KubjT_15.74

dakṣe kāmeśvarīpattre prāleyāvalisannibhā
kadācin [']nekarūpābhā upādhiguṇagocarā // KubjT_15.75

tattvādhvapuramadhyasthā ājñāmandiraśobhitā
puṃjanākṛtasampūrṇā mahāstraughasamāvṛtā // KubjT_15.76

majjabījāśinī yogī yakṣiṇī śakti śāmbhavī
ṣaḍ yoginyo ghaṭādhāre ṣaḍadhvānavidhāyikāḥ // KubjT_15.77

tatra madhye sthitā kanyā viśvarūpā parāparā
sā patiḥ sarvayogīnāṃ yogeśī [']nantavigrahā // KubjT_15.78

kam-ba-mā-lam-vi-kāntābhir āvṛtā madhyasaṃsthitā
'nugrahanti punas tās tu ṣaḍadhvānaprayogataḥ // KubjT_15.79

bhūtaṃ bhāvaṃ tathā śāktam āṇavaṃ raudra śāmbhavam
kramād anugrahanty etās tattvādau bhuvanāditaḥ // KubjT_15.80

dakṣiṇādhvānasaṃsthās tāḥ kṛntayanti mahāmbikāḥ
uttarasthāḥ prakurvanti śreyaṃ cāmṛtasambhavam // KubjT_15.81

vajrapadmāsanāsīnā ghaṭāmbodadhimadhyagāḥ
amṛtaughataraṅgaughaiḥ plāvayanti carācaram // KubjT_15.82

asyā rūpaṃ ca māhātmyaṃ sādhanaṃ siddhilakṣaṇam
purataḥ kathayiṣyāmi idānīṃ khecarīṃ śṛṇu // KubjT_15.83

iti kulālikāmnāye śrīkubjikāmate ṣaṭprakāre yoginīnirṇayo nāma pañcadaśamaḥ paṭalaḥ

śrībhairava uvāca

bhuvanāṅkurasaṃyuktaṃ padapattravibhūṣitam
varṇakaṇṭakasaṅkīrṇaṃ mantracchidrasamanvitam // KubjT_16.1

kalāsūtracitaṃ divyaṃ tattvagranthyuparisthitam
koṭikoṭiśatāyāmaṃ caturviṃśadalāyatam // KubjT_16.2

vyomodārṇavamadhyasthaṃ nīlāñjanasamaprabham
sahasrādityasaṅkāśaṃ kālāgnir iva varcasam // KubjT_16.3

tatrordhve maṇḍalāny āhuś caturviṃśam anukramāt
kṣetropakṣetrasandohān pūrvādau pārthivāditaḥ // KubjT_16.4

kṣetre dve copakṣetre dve sandohe dve vijānataḥ
dalopari virājante catuḥṣaṭkaṃ diśāditaḥ // KubjT_16.5

aṭṭahāsāditaḥ kṛtvā rājagṛham apaścimam
pārthivādiprakṛtyantaṃ saṃyogān maṇḍalāyate // KubjT_16.6

saumyādibhagnanāsāntāḥ sūryamaṇḍalasaṃsthitāḥ
pṛthagmaṇḍalacakrasthāḥ khecaryaḥ kulanāyikāḥ // KubjT_16.7

somamaṇḍalamadhye tu dvātriṃśānye mahābalāḥ
kubjikāṅgasamudbhūtāḥ pracaṇḍogrā guṇotkaṭāḥ // KubjT_16.8

caṇḍā ghaṇṭā mahānāsā sumukhī durmukhī balā
revatī prathamā ghorā saumyā bhīmā mahābalā // KubjT_16.9

jayā ca vijayā caiva ajitā cāparājitā
mahotkaṭā virūpākṣī śuṣkā cākāśamātarā // KubjT_16.10

sehārī jātahārī ca daṃṣṭrālī śuṣkarevatī
pipīlikā puṣpahārī aśanī sasyahārikā // KubjT_16.11

bhadrakālī subhadrā ca bhadrabhīmā subhadrikā
dvātriṃśadguṇaśālinyaś cakreśvaryā mahāmbikāḥ // KubjT_16.12

somamaṇḍalamadhyasthā vahnisthās tu tataḥ śṛṇu
khageśvarapatīnāṃ tu patimātryo 'tra saṃsthitāḥ // KubjT_16.13

asitāṅgatanūdbhūtāḥ kriyārūpāḥ parāparāḥ
kurvanti vividhāṃ sṛṣṭiṃ tvaritaṃ lāghave sthitāḥ // KubjT_16.14

śrīkubjikā uvāca

tvaritāśabdaṃ kathaṃ deva khañjīśabdaṃ kim ucyate
kubjāśabdaṃ kathaṃ proktaṃ kathaṃ tanmaṇḍalāgaṇaḥ // KubjT_16.15

kathaṃ rūpaṃ maheśānyāḥ sarvam etad yathākramam
ācacakṣva prayatnena yena bhrāntir vinaśyati // KubjT_16.16

śrībhairava uvāca

sādhu devi mahādurge kiṃ na budhyasi pārvati
yad asmāt tvam ihāyātā tat kiṃ te veditaṃ na hi // KubjT_16.17

vālāgraśatabhāgasya vibhinnasya sahasradhā
asya kālavibhāgasya tvarāt sañcarase yathā // KubjT_16.18

tathā tvaṃ tvaritā nāma aśeṣārtivināśinī
khañjinī kathitā tubhyaṃ vāraṃ vāraṃ punaḥ punaḥ // KubjT_16.19

yasyā madhyagataṃ viśvaṃ viśvamadhyagatā tu yā
khañjikā tena sā proktā sūkṣme vastuni sūkṣmagā // KubjT_16.20

eṣā te khañjikā khyātā kubjinī[ṃ] śṛṇu sāmpratam
anvarthasaṃjñikā nāma ekā tvaṃ tu kuleśvari // KubjT_16.21

sthūlasūkṣme pare tattve vyaktāvyakte nirāmaye
sarvaṃ vyāptam idaṃ devyā sā ca tvaṃ kiṃ na budhyasi // KubjT_16.22

bṛhatkāyo yadā kaścit svalpe vyācarate gṛhe
kuñcitāṅgo viśed yasmāt tadvad eṣā maheśvarī // KubjT_16.23

caturdvādaśadhādhāraṃ granthau ṣoḍaśakānvitam
vaḍavākhyaṃ triśūlordhvaṃ trittattvaṃ tu kalāntagam // KubjT_16.24

nididhyāsyaṃ śrutaṃ deśyam etat kauleśvaraṃ tanum
yasyodaragataṃ tac ca tasya kim aparaṃ param // KubjT_16.25

kūṭabhūtaṃ tu tanmadhye yasmāt sā kuṭilītayā
gatānekakulodbhinnā iccheyaṃ pārameśvarī // KubjT_16.26

tena tvaṃ kubjikā proktā parā sarveṣu vastuṣu
tatredaṃ durlabhaṃ devi sugopyaṃ prakaṭīkṛtam // KubjT_16.27

vedasiddhāḥ paśus cordhve ūrdhvaṃ vāme paśutvatā
vāmaṃ dakṣiṇamārgasya dakṣiṇaṃ kulaśāsane // KubjT_16.28

taṃ tu yonyārṇave līnaṃ yoniḥ srīkubjikāmate
ato'rthaṃ gopitaṃ tantraṃ na kasyacin mayoditam // KubjT_16.29

rabhasāviṣṭabhāvena tavādya prakaṭīkṛtam // KubjT_16.30

śrīkubjikā uvāca

sūryasomasthitiḥ proktā vahnisthānāvadhāritā
kathaṃ sā kurute sṛṣṭiṃ ko 'sitāṅgaḥ kuleśvaraḥ // KubjT_16.31

śrībhairava uvāca

kubjeśi śrūyatāṃ sṛṣṭir yathāvasthā prapadyate
asitāṅgo maheśānas tatordhve maṇḍalopari // KubjT_16.32

somamadhye ravisthānaṃ sūryamadhye śikhi[ḥ] sthitaḥ
tatra madhye 'ṅkuraṃ divyam asitāṅgasamudbhavam // KubjT_16.33

tato niṣpadyate sṛṣṭir vicitrānekarūpiṇī
tattvāni ca kalā varṇā mantravidyā padaḥ purā // KubjT_16.34

visṛjanti mahānandaṃ śaktibhairavamaṇḍalam
pañcaviṃśatimadhyādau ṣoḍaśaivāṣṭa cāntimāḥ // KubjT_16.35

bhairavānandaśaktistham asitāṅgakuleśvaram
ādimaṇḍalamadhyasthaṃ siddhaiḥ ṣoḍaśabhir vṛtam // KubjT_16.36

ādiyonipurasthaṃ tu maṇḍalaṃ khecarātmakam
asya pūjāvidhānena ājñāyoniphalaṃ labhet // KubjT_16.37

ādimaṇḍalakaṃ hy etat pravaraṃ hy uttamottamam
atrotpannāni sarvāṇi maṇḍalāni hy anekadhā // KubjT_16.38

pañcaviṃśātmakaṃ madhye maṇḍalānāṃ tadādimam
catuḥsiddhānvitaikaikaṃ vijñeyaṃ pañcaviṃśakam // KubjT_16.39

vālādau khaḍgaparyantaṃ maṇḍale maṇḍale tu tam
eṣānyat pañcakaṃ devi kulavidyā kulādhvare // KubjT_16.40

bhujaṅgakrūrasaṃyuktā trimūrtiguṇadhāraṇā
sāmānyā sarvasiddhānāṃ pañcaviṃśatimaṇḍale // KubjT_16.41

maṇḍalo[ d]bhṛtadehā sā kriyākālaguṇottarā
caturbhiḥ sahitā devī sṛjate varṇasāgaram // KubjT_16.42

kakārādau maparyantaṃ yakārādau ha-m-antimam
atra mantrāḥ samutpannā vidyāmudrāgaṇo mahān // KubjT_16.43

devīdehāt samutpannā sā devī maṇḍalodbhavā
caturviṃśakamadhyasthā ṣaṭcatuṣkavibhūṣitā // KubjT_16.44

vahnimaṇḍalamadhyasthā bahurūpā arūpiṇī
barbaroruha piṅgākṣī danturā bṛhadodarā // KubjT_16.45

nīlameghaprabhā bhīmā gambhīrābharaṇojjvalā
vedaiḥ kṛtaśiromālā saṣaḍaṅgapadakramāt // KubjT_16.46

brahmasūtraṃ maheśānyāḥ purāṇodbaddhamekhalā
jyotiḥśāstrāñjitākṣī sā dhvanikarṇāvataṃsakā // KubjT_16.47

kalālambitahāraughā vijñānakaṭakojjvalā
śabdapaṅkāmṛtodbhinnā maṇḍitaṃ mukhamaṇḍalam // KubjT_16.48

vicitravasanānekā śāstrapaṭṭāṃśukomalā
ābaddhāṃśukaparyaṅkā prameyāsanasaṃsthitā // KubjT_16.49

īdṛgrūpadharāṃ devīṃ pañcaviṃsāntamadhyagām
aparāṃ sṛṣṭikartārāṃ parāṃ ṣaḍviṃśa-m-ādimām // KubjT_16.50

ādimaṇḍalamadhyasthām asitotsaṅgagāminīm
dvibhujābharaṇopetām ekavaktrāṃ trilocanām // KubjT_16.51

cārubimboṣṭhavadanām anekaguṇaśālinīm
arūpāṃ rūpasampannāṃ tasyānte rūpasambhavām // KubjT_16.52

icchārūpadharāṃ devīṃ navātmānena labhyate // KubjT_16.53

śrīkubjikā uvāca

navātmānamayaṃ sarvaṃ tasyaitat paramā parā
sā parā labhyate yena sa navātmā vada prabho // KubjT_16.54

śrībhairava uvāca

sādhu bhairavi yatnena pṛcchitaṃ nirmalārthataḥ
na tena rahitaṃ kiñcit satyedaṃ paramārthataḥ // KubjT_16.55

prasahyaṃ pūjyate yatra tatra siddhakramo na hi
yatra siddhakramo bhadre tatredaṃ gopitaṃ mayā // KubjT_16.56

ājñālabdharasāsvādās tyajantīdaṃ sudurlabham
viśuddhamaṇḍalordhvedaṃ maṇḍalaṃ na tadojjhitam // KubjT_16.57

pañcaviṃśakabhedasya pūrvaṃ vidyā samuddhṛtā
tasyaivādyaṃ dvikaṃ tyajya śeṣānyatkevalākṣarāḥ // KubjT_16.58

bhṛgulākulasaṃvartās trīṇy etāni anukramāt
tatra lākulabhṛgveśaṃ bhujaṅgāsanasaṃsthitam // KubjT_16.59

saṃvartakamahākālaṃ pinākīguṇasaṃyutam
khaḍgavālāsanāsīnam arghīśānandanopari // KubjT_16.60

'nugrahānandamūrdhnisthaṃ krūrānandasamanvitam
parānandasamāyuktaṃ kūṭedaṃ maṇḍaleśvaram // KubjT_16.61

yasya garbhagataṃ sarvaṃ vāṅmayaṃ sacarācaram
tasyopāyam idaṃ devi upeyasya mahātmanaḥ // KubjT_16.62

etat kauleśvaraṃ nāma kūṭarūpaṃ kuleśvaram
nānena rahitā siddhiḥ sādhanaṃ khecarīpade // KubjT_16.63

maṇḍalāntargataṃ pūjya maṇḍalaṃ kāmadaṃ smṛtam
yena pūjitamātreṇa sarvavyāptipadaṃ labhet // KubjT_16.64

mahataḥ kulavṛkṣasya ḍālāḥ syuḥ pañcaviṃśati
ājñāpuṣpopaśobhāḍhyaṃ vijñānaphalamālitam // KubjT_16.65

paripakvarasānandaṃ mokṣatṛptikaraṃ phalam
prāpyate yena yajñena helayā maṇḍalaṃ tu tam // KubjT_16.66

khecarīcakramadhyasthaṃ tritattvaguṇaśālinam
maṇḍalodbhṛtadīpyantaṃ maṇḍalaṃ vaḍavāmukham // KubjT_16.67

catuḥśaktisamāyuktam ekaikaṃ pañcaviṃśakam
ambikā raudriṇī jyeṣṭhā vāmādau sṛṣṭisāgare // KubjT_16.68

etaccatuṣṭayāntasthaṃ naveśānaṃ kuleśvaram
vaḍavānala-m-āsīnam ājñāśūladharaṃ vibhum // KubjT_16.69

śrīkubjikā uvāca

maṇḍalānāṃ pṛthak pūjā siddhyarthaṃ sādhakeśvara
vyāptisthaṃ tu yathā sarvaṃ tathā vadata bhairava // KubjT_16.70

śrībhairava uvāca

kathayāmi varārohe devyā dehagataṃ yathā
vyāptināmavibhedena jñāsyante jñānino yathā // KubjT_16.71

kāmamaṇḍalakaṃ skandhe khecaraṃ tadadhaḥsthitam
gurumaṇḍalakaṃ sandhau pāṇimadhye ghanojjvalam // KubjT_16.72

rudramaṇḍalakaṃ dakṣe pāṇau tat tu nakhāgratah
candramaṇḍalakaṃ vāme chāyāmaṇḍalakaṃ tv adhaḥ // KubjT_16.73

jayantamaṇḍalaṃ sandhau jhaṅkāraṃ karamadhyataḥ
jñānamaṇḍalakaṃ vāme aṅgulyāgre vyavasthitam // KubjT_16.74

varāṅgordhvanitambādho dakṣiṇe 'mṛtamaṇḍalam
somamaṇḍalakorubhyāṃ sandhau ḍāmaramaṇḍalam // KubjT_16.75

kanyāmaṇḍalakaṃ padbhyām umāmaṇḍalakaṃ nakhe
tārāmaṇḍalakaṃ vāme kuladivyorumadhyataḥ // KubjT_16.76

anantamaṇḍalaṃ sandhau pādānte mitramaṇḍalam
aṅgulyāgre samākhyātaṃ maṇḍalaṃ merupūrvakam // KubjT_16.77

raktamaṇḍalakaṃ kukṣau dakṣiṇe vāmataḥ śikhī
kulamaṇḍalakaṃ pṛṣṭhau vajrasaṅkhyāta madhyagam // KubjT_16.78

maṇḍalaiś caikaviṃśābhir āvṛtaḥ sa kuleśvaraḥ
ṣaṣṭhamaṇḍalakaṃ nābhau kālamaṇḍalakaṃ hṛdi // KubjT_16.79

śrīmannāthāditaḥ kṛtvā trayaitānukrameṇa tu
ekaikaṃ caikaviṃśānāṃ maṇḍalānāṃ patīśvarāḥ // KubjT_16.80

pañcaviṃśakayogasya catuṣkaṃ patirūpiṇam
samudāyapatīnāṃ ca patir eko visuddhirāṭ // KubjT_16.81

randhramaṇḍalakaṃ vṛtte romakoṭyordhvasaṃsthitam
sarvāṅgasundaraṃ devyāḥ śarīraṃ maṇḍalodbhavam // KubjT_16.82

śāmbhavīyaṃ parā mūrtiḥ svayaṃsambhṛtamaṇḍalam
maṇḍalodbhṛtadehā sā sā ca maṇḍalamadhyagā // KubjT_16.83

svayaṅkartā svayaṃhartā maṇḍalānāṃ kuleśvarī
vaḍavānalarūpeṇa triśūlāsanasaṃsthitā // KubjT_16.84

kaṅkāleśvaramūrdhnisthā ṣaṭpadārthoparisthitā
caturbhujaikavadanā cākṣasūtrakarābhayā // KubjT_16.85

sarvajñānāvabodhena pustakānyavarapradā
pañcamordhvakramo devyā maṇḍalodbhṛtavigrahā // KubjT_16.86

caturāśītipramāṇena koṭīnāṃ mūlatordhvataḥ
śarīraṃ śrīkuleśasya tasya kumbho 'bjamaṇḍale // KubjT_16.87

sthitā sañjanate sarvaṃ tena kubjeśvarī parā
maṇḍalodbhṛtadehā sā maṇḍaloparisaṃsthitā // KubjT_16.88

maṇḍalāntargatā devī dhyātvā maṇḍaladāyikām
śrīmahānandavṛkṣo 'yaṃ ḍālānekacitaṃ tu tam // KubjT_16.89

śāstrapallavasaṃyuktaṃ vijñānāṅkuraśobhitam
akhaṇḍajñānapuṣpāḍhyaṃ siddhodayaphalānvitam // KubjT_16.90

pakvānandarasālāḍhyaṃ mokṣatṛptyādisatphalam
eṣa maṇḍalavṛkṣo 'yaṃ yasmāt sarvaṃ prapadyate // KubjT_16.91

sarvathā tad yajen nityaṃ vyākulena-m-anena kim
nirācāreṇa yogena sācāreṇa na tad yajet // KubjT_16.92

vyāptibhāvam ato matvā bhuktvā cāṇḍālajāṃ tanum
sa paśyati paraṃ vṛkṣaṃ khecaraṃ maṇḍalodbhavam // KubjT_16.93

tadbhāvabhāvanāṃ kṛtvā guruṃ matvāvadhārayet
yat kiñcit puratas tasya tat sarvaṃ maṇḍalaṃ viduḥ // KubjT_16.94

yadi syān maṇḍalo dehaḥ pūjayen maṇḍalādibhiḥ
vaḍavānalayogena ekaikaṃ māsakāvadhim // KubjT_16.95

kulavidyāsamāyuktaṃ catuṣkalasamanvitam
kauleśānasamāyuktaṃ svasthānasthopadeśagam // KubjT_16.96

evaṃ sañcintya manasā bhaktiyukto jitendriyaḥ
pañcaviṃśatimāsena prākṛtān labhate guṇān // KubjT_16.97

dviguṇena tu kālena paiśācaguṇakṛd bhavet
triguṇena tu kālena daivatyaṃ bhajate tu saḥ // KubjT_16.98

caturguṇena kāmitvaṃ sāmānyatvāmarālaye
pañcamāvasthayogena satyalokāvadhiṃ vrajet // KubjT_16.99

ṣaṣṭhamena tu yogena viṣṇutvaṃ jāyate dhruvam
saptamena tu yogena brahmāṇḍāntam anuvrajet // KubjT_16.100

aṣṭamena tu piṅgo'sau navamānteśvaraḥ prabhuḥ
maṇḍalīśo daśāvasthaḥ khecaraḥ khecarādhipaḥ // KubjT_16.101

maṇḍalābhyāsayogena nirācāreṇa yoginaḥ
vaḍavānalamadhye tu vaḍavānalapūritaḥ // KubjT_16.102

vaḍavānalarūpeṇa nirācāravrataṃ caret
vaḍavānalam ārūḍho vāḍavīyaṃ padaṃ labhet // KubjT_16.103

yataḥ sarvamayaṃ tac ca jagedaṃ vaḍavodaram
ājñeyaṃ sakalā devī divyājñāto 'sya sambhavaḥ // KubjT_16.104

ṣaṭpadārthasya cānyasya pradhānaṃ vaḍavānalam
mahāvṛkṣavaṭo yasya sūkṣmabījavaṭo yathā // KubjT_16.105

tathā tu hṛdayasyāsya sarvam evodare jagat
khecarādhipatir devyā vaṭamālāvalambinī // KubjT_16.106

ājñāsūtraprayoktā sā caturāśītiguṇojjvalā
guruvaktrāt tu labhyeta māleyaṃ vaḍavānalī // KubjT_16.107

svamanīṣikato 'nyathā paśyanto 'pi na paśyati
etat te pañcakaṃ proktaṃ sarvavyāptibhṛtodaram // KubjT_16.108

khecarāntapadaṃ divyaṃ catuṣkānyaṃ punaḥ śṛṇu // KubjT_16.109

iti kulālikāmnāye śrīkubjikāmate ṣaṭprakāre mahānandapañcake ṣoḍaśamaḥ paṭalaḥ

śrīkubjikā uvāca

catuṣkaṃ pañcakaṃ nātha ṣaṭkaṃ tu pañcakaṃ tathā
jñātaṃ vyāptibhṛtaṃ sarvaṃ catuṣkaṃ kīdṛśaṃ punaḥ // KubjT_17.1

pṛcchāmi tvāṃ na śaknomi svata eva prasādataḥ
vada nātha guṇānandaṃ yena jānīmahe 'khilam // KubjT_17.2

śrībhairava uvāca

kubjike 'timahāprājñe kiṃ na budhyasi mūḍhadhīḥ
yady evaṃ lapitaṃ sarvaṃ kathayāmy avaśeṣakam // KubjT_17.3

sthitibhogalayāntasthaṃ pūjāvyāptipadaṃ yathā
tathā taṃ nikhilaṃ sarvam uktānuktaṃ vadāmi te // KubjT_17.4

devyāpīṭhacatuṣkaṃ tu siddhapiṇḍacatuṣṭayam
yugaiś caturbhis tad vyāptaṃ parāparavibhāgaśaḥ // KubjT_17.5

akuleśvaradevasya yathā tiṣṭhati vigrahe
tathā śṛṇu maheśāni nirācārapadaṃ yathā // KubjT_17.6

o-jā-pū-kā-kramaṃ madhyād vāmadakṣāgratordhvataḥ
vyāptibhūtaṃ yajet sarvaṃ nābhyadhaḥ siddhapūrvakam // KubjT_17.7

o-jā-pū-kā-kramād dhṛtsthaṃ dakṣādau vāma nābhigam
upadeśena jānīyād guruvaktrāt tu śāmbhavam // KubjT_17.8

evaṃ karṇamukhe nāsā nāsordhvaṃ pūrvavad yajet
pūrvoktārcisamāyuktaṃ siddhavṛndasapālakaiḥ // KubjT_17.9

balakaumāravṛddhasthaṃ triśuddhisthaṃ tritattvagam
vaḍavānalayogena gahvarād upadeśataḥ // KubjT_17.10

kulākule pare sthāne sarvajñāṃ śāmbhavaṃ kramam
sarvavyāptisamopetam ājñāpuṣpaiḥ prapūjayet // KubjT_17.11

rūpātītādiyogena maṇḍalodbhṛtavigrahā
tatrasthā paramā devī madhyasthā pararūpiṇī // KubjT_17.12

kālamūrdhni sthitā śāntā kalātītā kalākalā
kālahantā kalātītā kambalīyaṃ kuleśvarī // KubjT_17.13

vaḍavānalam uttīrṇā dedīpyantaguṇojjvalā
sahasrādityasaṅkāśā rūpātītā kuleśvarī // KubjT_17.14

rūpaṃ pīṭhakramaṃ devyā nīlameghāñjanaprabhā
bhujair dvādaśakopetā ṣaḍvaktrā barbarālakā // KubjT_17.15

bṛhodarā ca lamboṣṭhī stabdhākṣī viraladvijā
bālakramasya madhyasthā rūpasthā nagnakubjikā // KubjT_17.16

vaḍavānalasandīptā atiraudrā subhīṣaṇā
gurūpadeśagamyā sā divyājñārthapradāyikā // KubjT_17.17

kaumārakramamadhyasthā ekavaktrā caturbhujā
pustakamaṇḍaludharā akṣasūtravarapradā // KubjT_17.18

vaḍavānalamadhyasthā saumyarūpā sulālasā
mahānandamahāviṣṭā āveśantī jagattrayam // KubjT_17.19

mahāsaṃsāra-m-ambhodhes tārayantī vyavasthitā
sā mahāntārikāpy atra kaumāre mahatāṃ gatā // KubjT_17.20

pāśaughakṣayakartā sā vidyāśāstrāvalambinī
yasyoccārāt sphuṭanty āśu parvatān vajramausalān // KubjT_17.21

pañca pañca ca vidyāstraṃ mahāntārī sa eva hi
akṣaraughena siddhā sā uccārāveśinī parā // KubjT_17.22

abhaktaṃ vā dviṣantaṃ vā vādasthaṃ vā tathetaram
kupitaḥ pātayet sarvaṃ yasyaiṣā hṛdi śālinī // KubjT_17.23

padasthena tu yogena siddhā sā parameśvarī
piṇḍam āveśayec chīghraṃ piṇḍasthāṃ śṛṇu kubjini // KubjT_17.24

vṛddhakramasya madhyasthāṃ laghurūpāṃ sutejasām
dvibhujaikavadanāṃ tāṃ piṇḍasthāṃ patirūpiṇīm // KubjT_17.25

paśuprāṇaharāṃ devīṃ pāśajālanikṛntanīm
damanīṃ sarvapāpānāṃ vijñānakaraṇīṃ parām // KubjT_17.26

pūrvaṃ vyāvarṇitaṃ yac ca rūpānte guṇaśālinīm
vidyāṅgābharaṇopetāṃ piṇḍasthāṃ tāṃ vijānatha // KubjT_17.27

dvātriṃśākṣarasaṃyuktāṃ ṣaḍaṅgapariveṣṭitām
yad uktaṃ karmasantānaṃ tad atra phaladaṃ kramāt // KubjT_17.28

mantrasiddhikarī devī piṇḍasiddhikarī parā
vaḍavānalayogena sarvajñatvaṃ labhet tu saḥ // KubjT_17.29

vaḍavānalakubjasthā kūjate 'nandarūpadhṛk
tena sā kubjikā nāma maṇirūpā1pakhañjikā // KubjT_17.30

asyā devyāḥ padaṃ rūpaṃ rūpātītaṃ pravartate
piṇḍeśinī parā mātā caturāśītiguṇojjvalā // KubjT_17.31

sampūjya mānasaiḥ puṣpair aliphalgvādibhiḥ kramāt
catuḥsiddhakramāmnāyaṃ svāmipādam anukramāt // KubjT_17.32

piṇḍayogasthitāṃ cājñāṃ saṃsmaren madhyatiryagām
kubjinīkulam ārūḍhām abhyasantaḥ śriyaṃ labhet // KubjT_17.33

śāntipuṣṭivaśākṛṣṭi vāgvilāsaṃ jvarāpaham
mṛtyunāśaṃ purakṣobhaṃ sainyastambhāmbhaśoṣaṇam // KubjT_17.34

paśupāśagrahastobhaṃ dantakāṣṭhāñjalīghaṭam
nirbījīkaraṇādyaṃ ca vṛkṣasphoṭaṃ jalaplavam // KubjT_17.35

mudrāsphoṭaṃ śilācchedaṃ vṛkṣāṇāṃ labhanaṃ mahat
nadīpravartanastambho nāvādiśakaṭasya ca // KubjT_17.36

anagnijvalanaṃ pātaḥ sainyastambhordhvaropaṇam
jvālāstambhaṃ jalastambhaṃ ghaṭasastragirācalam // KubjT_17.37

stambhayed vajrapātaṃ tu aśanyaughaṃ nivārayet
mārayeṭ ṭālayec chailān dārayed dharaṇītalam // KubjT_17.38

hastavṛddhir manaḥsiddhir dūrāśravaṇadarśanam
vartamānam atītārthaṃ bhaviṣyaṃ ca laghutvatā // KubjT_17.39

vācāsiddhiś ca māhendram indrajālapravartakam
kāmarūpāntaradhyānaṃ jñānaṃ mātṛkulasya ca // KubjT_17.40

jihvāprasāraṇaṃ cānyam aṅgaikaikavivardhanam
sphoṭanaṃ śuṣkakāṣṭhānāṃ troṭanaṃ phalapuṣpayoḥ // KubjT_17.41

mṛtakotthāpanaṃ śīghraṃ dagdhasañjīvanaṃ mahat
akāle vṛkṣaphalanaṃ puṣpadhānyāvarohaṇam // KubjT_17.42

parakāyapraveśaṃ ca anyajanmāvabodhanam
parokṣamṛtakānayanaṃ dṛṣṭijvālāprasāraṇam // KubjT_17.43

dantavṛddhikaraṃ jñānaṃ jvālāvijñānam uttamam
śarīre phalapuṣpāni pratimājalpakarṣaṇam // KubjT_17.44

jalpāyanaṃ kumārīṇām antardhānordhvadarśanam
nirālambordhvaruhaṇaṃ pararūpāpakarṣaṇam // KubjT_17.45

citranṛtyāpanaṃ yuddhaṃ śatrūṇāṃ ca parasparam
haraṇaṃ śabdadṛṣṭīnāṃ vardhataikaikahelayā // KubjT_17.46

parasāmarthyaharaṇaṃ puṃstriyopakaraṇaṃ param
aṅgasaṅkocanānayanaṃ bhūtānāṃ bhūtasādhanam // KubjT_17.47

piṇḍakramasya pūjāyāṃ svādhiṣṭhānaphalaṃ labhet
kubjānalena yogena kubjipiṇḍaṃ caturvidham // KubjT_17.48

aśvatthapattravat kubjaṃ śukacañcunibhaṃ param
maṇikubjaṃ paraṃ cānyaṃ randhrakubjaṃ tato 'param // KubjT_17.49

etat te saṃsphuṭaṃ sarvaṃ kubjāmbīnāṃ catuṣṭayam
piṇḍo 'tha pada rūpaṃ ca rūpātītāditaḥ kramāt // KubjT_17.50

ādyaṃ piṇḍasthitā kubjī kubjeśīti kuleśvarī
padasthā kubjikā cānyā mahāntārī mahadbhutā // KubjT_17.51

rūpasthā kubjinī cānyā bindusthā barbarā parā
rūpātītā tu randhrasthā kubjinī kamalānanā // KubjT_17.52

vijñānānekaviśliṣṭā ekaikā phaladāyinī
piṇḍayogakrameṇaitāḥ kubjidehaphalapradāḥ // KubjT_17.53

mitreśānasamāyuktā kaṇṭhoṣṭhāliṅganānvitā
golāntapaścimāntasthā śaṅkhabhedād vinirgatā // KubjT_17.54

vidyudanyonyatārebhyo viśaty ekā punar dvidhā
evam abhyasate yāvat tāvat kāmaḥ svayaṃ kṣubhet // KubjT_17.55

svādhiṣṭhānagate yoge śākte śaktiṃ samabhyaset
abdaikena jagat sarvaṃ kṣobhayet tridaśeśvaram // KubjT_17.56

durbhagānām abhāgyānām abdāt sarvaṃ bhaviṣyati
yaḥ punaḥ sarvathā siddhaḥ sa sidhyaty acirāt priye // KubjT_17.57

sāttvikena tu rūpeṇa tyaktamāyāsukhojjhitaḥ
pādaprakṣālanaṃ juṣṭaṃ yo na dadyāt sa sidhyati // KubjT_17.58

etat kulālikāmnāye piṇḍakubjicatuṣṭayam
avijñāya na dātavyaṃ yāvan nādeśitaḥ śiśuḥ // KubjT_17.59

anādivimalamātaṅgī sarvajñā ca pulindikā
yoge ca śabarī proktā siddhasaṃjñeti campakā // KubjT_17.60

śrībhairava uvāca

adhunā śṛṇu kubjīśe padagranthivibhañjakam
kramaṃ vakṣyāmi divyaughaṃ sāmarthyādinirākulam // KubjT_17.61

ājñāmoghapadaṃ khañji dvitīyaṃ kubjinīpadam
śaktividyā tṛtīyaṃ tu caturthaughapadakramam // KubjT_17.62

catuṣpīṭhavibhedena punaḥ pīṭhacatuṣpadam
ṣoḍaśaiva padāny āhur granthibhūtāḥ pṛthak pṛthak // KubjT_17.63

kalanti sakalaṃ sarvaṃ sthūlasūkṣmavibhāgataḥ
nadanti kālarūpasthā[ḥ] sthūlasūkṣmān tathāntimān // KubjT_17.64

tithyādyāntapadaṃ yānti vāmāntaṃ dakṣiṇaṃ punah
candrasūryavibhāgena jīvitaṃ maraṇaṃ padam // KubjT_17.65

padaiḥ ṣoḍaśabhiḥ sarvaṃ granthiṃ baddhvādhvaraṃ 'khilam
kālarūpās tu tāḥ kālaṃ hananty uccārayogataḥ // KubjT_17.66

o-jā-pū-kā-ḍi-lam-rṇa-ma-ā-dha-gi-rū-ṇa-ra-ri-pū |

evaṃ jñāte hanet kālam uccaranto 'nupūrvaśaḥ // KubjT_17.67

akṣare akṣare granthiḥ pīṭhaṃ granthicatuṣṭayam
catuṣpīṭhamayā yoniś caturyonimayaṃ 'khilam // KubjT_17.68

pañcamī yā parā yonis tasyā granthiḥ pade pade
tayā vyāptam idaṃ sarvaṃ kāraṇānalamadhyagam // KubjT_17.69

tat padaṃ paramaṃ proktaṃ yatra sarve padā gatāḥ
ṣoḍaśākṣarabhedena tat padaṃ labhate sphuṭam // KubjT_17.70

prathamādhāranantākhyā madhyamāṅghryāṅgulīgatā
kālagranthis tu gulphādho raudrīgranthir nalāntare // KubjT_17.71

jyeṣṭhāgranthir nitambādho vāme vāmādhasaṃsthitā
kāmagranthir gudādhāre piṅgagranthis tatordhvataḥ // KubjT_17.72

adhordhvaromamadhye tu brahmagranthir udāhṛtā
somagranthis tataś cordhve sūryagranthis tatordhvataḥ // KubjT_17.73

prāṇagranthiḥ punaś cordhve jīvagranthis tatordhvataḥ
yena jīvanti bhūtāni tadviyogān mriyanti ca // KubjT_17.74

viṣṇugranthis tu sā jñeyā kaṇṭhasthā tāluke 'nyathā
rudragranthir mahāraudrā īśagranthis tatordhvataḥ // KubjT_17.75

sādākhyas tu parā granthis trikoṭyordhvavyavasthitā
māyā śaktis tataś cordhve icchānandāmṛtāplutā // KubjT_17.76

ṣoḍaśāvayavā devī khecarī tu khageśvarī
padmasthā padmamadhyasthā haṃsasthā haṃsavāhinī // KubjT_17.77

niṣkalā sakalā devī vajradehā manonmanī
padakramasya madhyasthā padāṅgābharaṇojjvalā // KubjT_17.78

kramamantrapadālabdhā helayā cāṇimāṣṭakam
sādhayen mahatā devī ṣoḍaśākṣarasambhavā // KubjT_17.79

mālinī siddhadehā sā tritattvārcighanojjvalā
aghoryāṣṭakasaṃyuktā dvādaśāṅgaprapūritā // KubjT_17.80

ṣaḍaṅgāvayavopetā divyadehā mahābalā
asitāṅgatanūdbhūtā mantradehā maheśvarī // KubjT_17.81

mālinī śabdarāśiś ca trividyāghorikāṣṭakam
dvādaśāṅgaṣaḍaṅgaṃ ca etad dehaṃ kulātmakam // KubjT_17.82

lalāṭakaṇṭhavakṣasthaṃ guhyāṅghrau ratnapañcakam
ślokadvādaśabhir mālā pādādau cūlikāvadhim // KubjT_17.83

brahmasūtrojjvalā devyāḥ skandhobhau tadgrahānvitau
pañcabījair mukhakoṣaṃ pañcauṃkāraiḥ khilaṃ nyaset // KubjT_17.84

śrīkubjikā uvāca

paramaṃ vada kauleśa padamantrā yathā sthitāḥ
yatra sthāne niyoktavyāḥ sphuṭaikaikaṃ pṛthak pṛthak // KubjT_17.85

śrībhairava uvāca

kathayāmi varārohe padārthārthapadaṃ yathā
siddhamantropadeśo 'yaṃ prakaṭārthaṃ vadāmi te // KubjT_17.86

mūrdhni vaktrākṣiṇau karṇau nāsāgaṇḍau dvijauṣṭhakau
bhāratīśaṅkhinīdvāre śrīkaṇṭhāt senakāvadhim // KubjT_17.87

krameṇa ṣoḍaśaivaitān dakṣiṇādau padā nyaset
dantauṣṭhādim adho nyasya bhāratīśaṅkhikāvadhim // KubjT_17.88

krodhādāv ekarudrāntaṃ skandhādau cāṅgulāvadhim
dakṣiṇe vāmato 'py evaṃ kūrmādau śarmakāvadhim // KubjT_17.89

someśvarādyumākāntaṃ sphicādau 'ṅghryānta dakṣiṇam
vāmato 'ṣāḍhimeṣāntaṃ pārśvau lohiśikhānvitau // KubjT_17.90

chagalaṇḍaṃ tu vaṃśasthaṃ dviraṇḍaṃ nābhimaṇḍale
hṛdaye tu mahākālam aṣṭakaṃ purato 'nyathā // KubjT_17.91

vālibhaujaṅgapainākakhaḍgīśabakaśvetakāḥ
bhṛgulākulasaṃvartāḥ kālaprāṇasaśukragāḥ // KubjT_17.92

majjāsthisnāyumāṃsasthā raktatvagvālimāditaḥ
anulomavilomena kālavelāditaḥ kramāt // KubjT_17.93

nādinī tu śikhāgrasthā nakārākṣarasambhavā
ṛ-ṝ-ḷ-ḹ nivṛttyādyā mālikā śirasi sthitā // KubjT_17.94

tha śiro grasanī devī dha netre priyadarśanā
ī guhyaśakti nādasthā nāsāyāṃ netramadhyataḥ // KubjT_17.95

vyāpayitvā sthitā devī ca tṛtīyaṃ tu locanam
cāmuṇḍā parameśānī lalāṭasthā virājate // KubjT_17.96

bakāraṃ vadanaṃ devyā vajriṇī śaktir avyayā
kavarge daśanās tīkṣṇāḥ kaṅkaṭā kālikā śivā // KubjT_17.97

ghoraghoṣā mukhīvīrā kavarge dasanā[ḥ ] śubhāḥ
māyādevī i jihvā tu a vāg vāgeśvarī matā // KubjT_17.98

nārāyaṇī ṇa karṇau tu tayor bhūṣaṇam ī-parau
mohanī ca tathā prajñā va kaṇṭhe śikhivāhinī // KubjT_17.99

lāmā vināyakī devī ḍaḍhau bāhudvayaṃ matam
paurṇimā hastadeśasthā ṭhakārākhyaṃ vibhor matam // KubjT_17.100

jhaṅkārī kurdanī caiva jhañau cāṅgulayaḥ kramāt
kapālinī vāmakare ṭakāraḥ parameśvarī // KubjT_17.101

dīpanī śūladaṇḍaṃ ca rephaḥ samyag udāhṛtam
jayantī ja bhavec chūlam evaṃ devī virājate // KubjT_17.102

bhīṣaṇā vāyuvegā ca skandhayor ubhayor api
pāvanī tu pa hṛllagnā ṣodaraṃ lambikā sthitā // KubjT_17.103

saṃhārikā kṣakāro 'yaṃ nābhir devyā[ś] ca bhairavi
chagalī pūtanā caiva stanau chalau paristhitau // KubjT_17.104

āmoṭī tadgataṃ kṣīram āvarṇaḥ parikīrtitaḥ
paramātmā sakāro 'yaṃ ha prāṇe śaktir ambikā // KubjT_17.105

icchāśaktir visargākhyā vyāpyabhāvena saṃsthitā
ma nitambaṃ mahākālī śa guhyaṃ kusumāyudhā // KubjT_17.106

śukrā devī tv anusvāraṃ śukraṃ devyās tu bhairavi
tārā takāram ūrusthā e ai jñānīkriyāv ubhau // KubjT_17.107

jānunī saṃsthitau devi bhairavyāś ca mahātmanaḥ
gāyatrī caiva sāvitrī o au jaṅghau prakīrtitau // KubjT_17.108

dahanī dakṣapādasthā vāme phetkārikā matā
nādiphāntā varārohe dehaṃ śaktimayaṃ śubham // KubjT_17.109

siddhapañcāśakopetaṃ mālinyārdhaśatānvitam
evaṃ śataṃ samākhyātaṃ yojyamānaṃ tanau bhṛtam // KubjT_17.110

padadvayaṃ samākhyātaṃ tatra haṃso vyavasthitaḥ
yāvac carati tau dvau tu tāvad ātmā samāpyate // KubjT_17.111

padamānam aśeṣaṃ tu atra sarvaṃ samāpyate
ājñāto bhuñjate kālaṃ padaṃ jñātvājarāmaram // KubjT_17.112

iti kulālikāmnāye śrīkubjikāmate padadvayahaṃsanirṇayo nāma saptadaśamaḥ paṭalaḥ

śrībhairava uvāca

padagranthisamālabdhas tattvagranthisamāśritaḥ
kubjigranthipadāntastho haṃsabhedapadaṃ vrajet // KubjT_18.1

haṃsabhede parā śaktiḥ sahajā śivatattvagā
sā vidyā prathamā jñeyā dvitīyā tu parāparā // KubjT_18.2

catvāriṃśatpadā jñeyā vidyātattve niveśitā
haṃsagranthisamārūḍhāṃ prakaṭārthaṃ vadāmi te // KubjT_18.3

someśvaraṃ samuddhṛtya patitaṃ suranāyike
śikhīśaṃ kevalaṃ paścāl lākulaṃ tadanantaram // KubjT_18.4

arghīśāsanasaṃsthaṃ hi bindunā mastake hatam
lākulaṃ punar uddhṛtya bhujaṅgāsanasaṃsthitam // KubjT_18.5

trimūrtinā ca cākrāntaṃ śūnyamastakabhūṣitam
śikhīśaṃ vahnisaṃyuktaṃ jhaṇṭīśena samanvitam // KubjT_18.6

krūrānandena sambhinnaṃ lākulī tadanantaram
bhujaṅgena tu sandīptam arghīśāsanasaṃsthitam // KubjT_18.7

tad evaṃ lākulīśaṃ tu bhujaṅgādhāram īśvaram
trimūrtinā tu cākrāntaṃ aṃ krūraṃ śirasi sthitam // KubjT_18.8

bhujaṅgaṃ tu caturdhā vai kartavyaṃ tu kuleśvari
kevalaṃ dvitayaṃ devi amarīśadvitayānvitam // KubjT_18.9

lākulaṃ tu tato deyaṃ jhaṇṭīśena tu bheditam
mahāsenāhataṃ devi lākulīśaṃ samuddharet // KubjT_18.10

khaḍgīśaṃ kevalaṃ gṛhya lohitaṃ tadanantaram
sūkṣmānandena sambhinnaṃ mahākālaṃ tu kevalam // KubjT_18.11

khaḍgīśaṃ kevalaṃ paścād umākāntaṃ tataḥ punaḥ
jhaṇṭānandena sambhinnaṃ śvetānandaṃ kulādhipe // KubjT_18.12

kevalaṃ tu smṛtaṃ bhadre dviraṇḍaṃ tadanantaram
trimūrtinā tu cākrāntaṃ mahākālaṃ tataḥ punaḥ // KubjT_18.13

dviraṇḍaṃ tu punar devi trimūrtyālaṅkṛtaṃ kuru
sūkṣmānandena sambhinnaṃ caṇḍānandaṃ yaśasvini // KubjT_18.14

mahākālaṃ punaḥ paścād amarīśāsanasthitam
bhujaṅgaṃ kevalaṃ devi śiveśaṃ sadyasaṃyutam // KubjT_18.15

lākulī bhṛgusaṃyuktaṃ nugrahīśānvitaṃ priye
krūradevaṃ śirasthaṃ hi lohitaṃ jhaṇṭināhatam // KubjT_18.16

raktaṃ caivārghinā yuktaṃ bhujaṅgaṃ kevalaṃ punaḥ
śivānandaṃ tu deveśi sadyojātena bheditam // KubjT_18.17

lākulam arghinā yuktaṃ śūnyamastakabhūṣitam
bhujaṅgaṃ jhaṇṭidevena bheditaṃ kuru pārvati // KubjT_18.18

śivottamaṃ tataḥ paścāt sadyojātena bhūṣitam
kevalaṃ tu mahākālaṃ bhujaṅgaṃ kevalaṃ punaḥ // KubjT_18.19

lohitaṃ tu punaḥ paścān mahāsenaṃ tataḥ punaḥ
āsanasthaṃ bhṛgor devi lākulīśaṃ samuddharet // KubjT_18.20

lākulīśaṃ punar bhadre bhujaṅgāsanasaṃsthitam
trimūrtinā tu cākrāntaṃ krūrānandasamanvitam // KubjT_18.21

jhaṇṭinā bheditaṃ devi bhujaṅgaṃ kārayet tataḥ
śivānandaṃ tatoddhṛtya sadyānandānvitaṃ kuru // KubjT_18.22

śrīkaṇṭhaṃ kevalaṃ paścād bhauktikaṃ bindunā yutam
eṣā parāparā devī uddhṛtā tu vilomataḥ // KubjT_18.23

catvāriṃśaddvayo varṇā ardhavarṇānvitā priye
eṣā vidyā tathā proktā vidyātattve niveśayet // KubjT_18.24

devyā caivātmatattvasthā kriyāśaktyāparā punaḥ
ardhasaptākṣarā devī vilomena tataḥ śṛṇu // KubjT_18.25

patitam īśa somaṃ hi śikhīśaṃ kevalaṃ tataḥ
lākulam arghinā yuktaṃ śikhīśaṃ bhujagānvitam // KubjT_18.26

jhaṇṭīśena samāyuktaṃ lākulaṃ raktasaṃsthitam
dvidhā bhūtaṃ tu kartavyaṃ bhedaṃ cātra vadāmi te // KubjT_18.27

arghinā pūrva sambhinnam aparaṃ tu trimūrtinā
bhauktikaṃ kevalaṃ devi uddhṛtaṃ paramākṣaram // KubjT_18.28

bindunādānvitāḥ pañca kartavyās tu yaśasvini
apareyam imā vidyā sarvasvaṃ yoginīkule // KubjT_18.29

parāṃ devīṃ tato vakṣye śivatattvānusāriṇīm
lākulaṃ bhṛgusaṃsthaṃ hi bhujaṅgena samanvitam // KubjT_18.30

arghīśāsanam ārūḍhaṃ 'nugrahīśena bheditam
bindunādakalākrāntam uddhṛtaṃ paramaṃ priye // KubjT_18.31

praṇavoccārasaṃyuktā vidyā tattvatrayātmikā
śabdamālinimūrtisthā vidyādehaguṇojjvalā // KubjT_18.32

puryāṣṭakam aghoristhaṃ yathāvasthāṃ vadāmi te // KubjT_18.33

hrīṃ ru aghore hrīṃ shauṃ aghoryāyai prathamaṃ śiraḥ || (KubjT_18.34,1)

hrīṃ ru paramaghore hūṃ shauṃ paramaghorāyai mukham || (KubjT_18.34,2)

hrīṃ ru shauṃ ghorarūpe shauṃ ghorarūpāyai hṛdi || (KubjT_18.34,3)

hrīṃ ru shauṃ ghoramukhi shauṃ ghoramukhyai guhye || (KubjT_18.34,4)

hrīṃ phaṭ bhīmanāme shauṃ bhīmāyai dakṣiṇabhuje || (KubjT_18.34,5)

hrīṃ hūṃ bhīṣaṇe shauṃ bhīṣaṇāyai vāmato bhuje || (KubjT_18.34,6)

shauṃ hrīṃ haḥ vama shauṃ vamanyai dakṣiṇoru || (KubjT_18.34,7)

hrīṃ hūṃ phaṭ piba he shauṃ pibanyai vāmatoru || (KubjT_18.34,8)

etat puryāṣṭakaṃ devyā aghoryāṣṭakasaṃyutam
nyased aṣṭavidhāṅgaṃ tu aṣṭapattreṣu sādhakaḥ // KubjT_18.35

atordhvaṃ dvādaśāṅgaṃ tu dehaniṣpattikāraṇam
pādādau śiraso yāvan nyased aṅge yathoditam // KubjT_18.36

siddhāīti sahaṃ padbhyāṃ ṛddhāī jānunī sahāṃ
vidyutāyai sahim ūrubhyāṃ sahīṃ lakṣmīti guhyagā // KubjT_18.37A

dīptāikā sahuṃ nābhau sahūṃ nālāikā hṛdi
saheṃ śivāikā kaṇṭhe sahaiṃ vasumukhī mukhe // KubjT_18.37B

sahoṃ nāsā vamanyāyai karṇe nandinikā sahauṃ
harikeśā sahaṃ tryakṣī mahāmukhyai sahaḥ śire // KubjT_18.37C

anena dṛḍhito hy ātmā jīvabhūtaḥ sthirīkṛtaḥ
ṣaḍaṅganyāsayogena vyaktatvaṃ bhajate tu saḥ // KubjT_18.38

shāṃ sarvajña hṛdayāya namaḥ || (KubjT_18.39,1)

amṛte tejomālini tṛpti śirase shīṃ svāhā || (KubjT_18.39,2)

vedavedini hūṃ phaṭ shūṃ anādibodhāya śikhāyai vauṣaṭ || (KubjT_18.39,3)

shaiṃ vajriṇe vajradharāya svatantra kavacāya hūṃ || (KubjT_18.39,4)

shauṃ nit yam aluptaśakti shauṃ vauṃ dhauṃ sahaje trinetrarūpiṇe namas tubhyam anantaśakti || (KubjT_18.39,5)

shaḥ ślīṃ paśu hūṃ phaṭ pāśupatāstrāya sahasrākṣāya hūṃ phaṭ || (KubjT_18.39,6)

ṣaḍaṅganyāsayogena parādehaṃ parādhvaram
evam niṣpannadehasya slokadvādaśamekhalā // KubjT_18.40

tadgraheṇa tu yogena brahmasūtraṃ vilambayet
śiraḥprabhṛti pādāntaṃ pañcaratnavibhūṣitam // KubjT_18.41

yatra yat padavinyāsaṃ $ tat kubjīśe-m-ataḥ śṛṇu // (KubjT_18.42)

aiṃ haḥ a paramānande haḥ ā siddhidānandane haḥ i parāpare hrūṃ phreṃ phaṭ kṣaḥ ī śrīkulāmbike || (KubjT_18.43,1)

aiṃ haḥ u kālarudrasthe haḥ ū ṛddhibalānvite haḥ ṛ śirohāre hrūṃ phreṃ phaṭ kṣaḥ ṝ śrīkulāmbike || (KubjT_18.43,2)

aiṃ haḥ ḷ narakāntasthe haḥ ḹ guhyamahāmbike haḥ e sṛṣṭigate hrūṃ phreṃ phaṭ kṣaḥ ai śrīkulāmbike || (KubjT_18.43,3)

aiṃ haḥ o kuṇḍalaguhyānte haḥ au kuṇḍalalakṣmike haḥ aṃ kuṇḍalinī hrūṃ phreṃ phaṭ kṣaḥ aḥ kulamālinī || (KubjT_18.43,4)

aiṃ haḥ ka kamaladīpte haḥ kha kuṇḍalanābhige haḥ ga kālahare hrūṃ phreṃ phaṭ kṣaḥ gha svatejaśive || (KubjT_18.43,5)

aiṃ haḥ ṅa kamalamāle haḥ ca kramasauhṛdi haḥ cha pāpahane hrūṃ phreṃ phaṭ kṣaḥ ja kāmarūpiṇī || (KubjT_18.43,6)

aiṃ haḥ jha kaṇṭhakūpasthe haḥ ña śaivāmṛtātmike haḥ ṭa candrātmike hrūṃ phreṃ phaṭ kṣaḥ ṭha sukhadeśvarī || (KubjT_18.43,7)

aiṃ haḥ ḍa kuharāntasthe haḥ ḍha saumukhyatāmane haḥ ṇa svānandane hrūṃ phreṃ phaṭ kṣaḥ ta kālanāśanī || (KubjT_18.43,8)

aiṃ haḥ tha kālavamani haḥ da cogrānunāsike haḥ dha karoti sā hrūṃ phreṃ phaṭ kṣaḥ na kālarodanī || (KubjT_18.43,9)

aiṃ haḥ pa śrāvaṇāntasthe haḥ pha siddhim āśrite haḥ ba karoti sā hrūṃ phreṃ phaṭ kṣaḥ bha pārameśvarī || (KubjT_18.43,10)

aiṃ haḥ ma kālakalātīte haḥ ya śrībindunetrage haḥ ra śrīhārike hrūṃ phreṃ phaṭ kṣaḥ la sṛṣṭibinduge || (KubjT_18.43,11)

aiṃ haḥ va prakaṭagupte haḥ śa mahāmukhe pare haḥ ṣa svākāśage hrūṃ phreṃ phaṭ kṣaḥ sa śrīkujāmbike || (KubjT_18.43,12)

ajacakreśvarī rekhā dvitīyā kādibhāntagā
mādisāntā tṛtīyā tu tribhi rekhaiḥ svareśvarī // KubjT_18.44

ambikā śūladaṇḍasthā guhyaśaktyā vibhūṣitā
bindunādasamāyuktā uddhṛtaṃ paramākṣaram // KubjT_18.45

śrīkaṇṭha ambikā caiva dvidhārūpā tu kārayet
punar ambā ca phetkārī dīpanyāsanasaṃsthitā // KubjT_18.46

prajñābhūṣitam ekaṃ hi jñānadevyā dvitīyakam
bindunādayute dve tu saṃhāryā icchayānvitā // KubjT_18.47

śrīkaṇṭhādibhṛgo'ntā vai saṃsthitā kulapaddhatiḥ
anena vidhinā devi bhinnā tu kulapaddhatiḥ // KubjT_18.48

parāmṛtapadaṃ hy etat ślokānāṃ daśakaṃ dvikam
etasmin paṭhite devi kṣubhyante mātaraḥ sadā // KubjT_18.49

sadyāveśaḥ prajāyeta kavitvaṃ tasya jāyate
ājñāvedhādikā siddhiḥ paṭhite ' smin prajāyate // KubjT_18.50

tvayā na kathyam abhakteṣv ity ājñā pārameśvarī
ślokadvādaśakaṃ hy etad vaṭamālāvibhūṣitam // KubjT_18.51

vaḍavānala mantavyaṃ pādādau mastakāvadhim
mekhaleyaṃ nyased devi vilomenopadeśataḥ // KubjT_18.52

uccāraṃ tasya cāveśaṃ sthāne sthāne pravartate
gopanīyaṃ prayatnena na deyaṃ yasya kasyacit // KubjT_18.53

jīvasya rakṣaṇaṃ hy etad anyathā hānikṛd bhavet
tadgraho'nyaṃ nyased devi brahmasūtravibhūṣaṇam // KubjT_18.54

dedīpyantaṃ pracaṇḍograṃ yathāvasthaṃ tathā śṛṇu // KubjT_18.55

ana aiṃ | ā tha hrīṃ | i ṛ a | ī ṛ gho | u ḷ re | ū ḹ hrīṃ | ṛ ca hsaḥ | ṛ dha pa | ḷ ṇa ra | ḹ u ma | e ū gho | ai ī re | o ba hūṃ | au ka gho | aṃ kha ra | aḥ ga rū | ka gha pe | kha ṅa hsauṃ | ga i gho | gha a ra | ṅa va mu | ca bha khi | cha ya bhī | ja ḍa ma | jha ḍha bhī | ña ṭha ṣa | ṭa jha ṇe | ṭha ña va | ḍa aḥ ma | ḍha ṭa va | ṇa ra ma | ta ja pi | tha pa va | da sa pi | dha ha va | na cha ha | pa la he | pha ā ru | ba ṣa ru | bha kṣa ru | ma ma ru | ya śa ra | ra aṃ ra | la ta ra | va e ra | śa ai hrīṃ | ṣa o hūṃ | sa au phreṃ | ha da hsauṃ | kṣa pha aiṃ || (KubjT_18.55)

rudraśaktitrayaṃ hy etad ānandapadasaṃsthitam
anyonyavalayākāraṃ pañcāśatpadabhūṣitam // KubjT_18.57

vāmaraudrāntadakṣasthaṃ dakṣaraudrāntavāmagam
raudrāraudrasamāyuktaṃ triraudraṃ tadgraho 'py ay am // KubjT_18.58

vāgeśvarī tathā māyā mohanī ca tṛtīyakā
jñānadevī ca gāyatrī ratnāḥ pañca ime smṛtāḥ // KubjT_18.59

nyāsamātreṇa cāveśam uccārād bhavate sphuṭam
piṇḍasya bandhanaṃ hy etad duṣṭasiṃhavināśanam // KubjT_18.60

tadgrahābaddhamūlaṃ tu pañcaratnopaśobhitam
ratnāṅgī ratnadehā tu ratnānāṃ nirṇayaṃ śṛṇu // KubjT_18.61

ratnāny amṛtam ity uktaṃ pañcadhā tv amṛtaṃ priye
piṇḍabandhaṃ vinā tena jīvitaṃ tu na vidyate // KubjT_18.62

gaganāmṛtaratnaṃ tu svargaratnāmṛtaṃ tathā
pātālamartyaratnaṃ ca nārakaṃ ratnapañcakam // KubjT_18.63

devīdehāt samudbhūtaṃ devīdehād vinirgatam
jñānavīryaḥ savīryas tu ajñāte vīryahānikṛt // KubjT_18.64

tṛtīyaṃ daśanaṃ devyā ātmahṛtsthaṃ nitambagam
śikhāntasahitaṃ hy etat stanavāmoparisthitam // KubjT_18.65

karṇabhūṣaṇavāmasthaṃ bījenāhatamastakam
pañcaratnādiyogasya padoddhāraḥ prakīrtitaḥ // KubjT_18.66

prāṇaṃ vahnisamārūḍhaṃ guhyaśaktyā vibhūṣitam
bindumastaka cākrāntaṃ pañcaratnavibhedakam // KubjT_18.67

ekaikaṃ rakṣitaṃ ratnaṃ yoginībhir yathā yathā
tat tathā śṛṇu kalyāṇi vyāptibhedo yathā sthitaḥ // KubjT_18.68

catuḥṣaṣṭigaṇaṃ vyomni dvātriṃsat svargacāriṇaḥ
pātālaṃ ṣoḍaśair vyāptaṃ martyaṃ caivāṣṭakānvitam // KubjT_18.69

nirayasthās tu catvāri ratnānām adhidevatāḥ
taddīptibhāsakā jñātā ajñātā dīptihārikāḥ // KubjT_18.70

ratnaprabhāvam atulaṃ dedīpyārcisamujjvalam
tatprabhāvād varārohe yoginyo balavattarāḥ // KubjT_18.71

ato'rthaṃ gopayanty etās tadvīryaguṇavattarāḥ
rakṣanti svāminoddiṣṭā anādiṣṭaṃ haranti tāḥ // KubjT_18.72

amīṣāṃ darśanāt sparśāt padārthapadayogataḥ
divyadehatvam āpnoti uccārāt kṣobhakṛd bhavet // KubjT_18.73

ṣoḍaśāvayavaṃ piṇḍaṃ ṣoḍhānyāsasuyantritam
ślokamālānvitaṃ divyaṃ tadgrahāvalibhūṣitam // KubjT_18.74

pañcaratnakṛtāṭopaṃ parāsyam akulānvitam
evaṃ kṛtvā śarīrasthaṃ nyāsamaṇḍalabhṛttanum // KubjT_18.75

devyā dehaṃ paraṃ hy etac chāmbhavaṃ padapūrvakam
vaḍavānalayogasthaṃ padadehaṃ padodbhavam // KubjT_18.76

padadehopadeśena yogīnyāsaparāyaṇaḥ
kṛtvā nyāsam aśeṣaṃ tu yas tiṣṭhati subhāvitaḥ // KubjT_18.77

tasya duṣṭāny anekāni vighnāni prabhavanti na
śākinībhūtavetālāḥ piśācoragarākṣasāḥ // KubjT_18.78

siṃhavyāghragajā ṛkṣā duṣṭacittāny anekadhā
ye hiṃsanti yadālabdhaṃ teṣāṃ pratyaṅgirā bhavet // KubjT_18.79

āpado rakṣayet sarvā ātmanaś ca parasya ca
pracaṇḍayoginīghrāto nīto vā yamaśāsanam // KubjT_18.80

nyastvā ṣoḍaśavāreyaṃ satyedaṃ na mriyet tu saḥ
sakṛnnyāse kṛte devi brahmahatyādipātakaiḥ // KubjT_18.81

samparke 'pi na lipyo 'sau sādhayed itarāṃs tu saḥ
satyaṃ satyaṃ punaḥ satyaṃ pratyakṣedaṃ parādhvaram // KubjT_18.82

kṛtanyāsaḥ patet padbhyāṃ yasyāsau mriyate dhruvam
guros tu na patet pāde yāvedaṃ dehasaṃsthitam // KubjT_18.83

vyādhiduḥkhaṃ bhavet tasya yady ākrośen mriyet tu saḥ
jñāte sati na kartavyaṃ yāvad gurukule vaset // KubjT_18.84

guruhānikṛte śiṣyo na nandaty avaśaṃ priye
ājñāniṣṭho guṇaśreṣṭhaḥ kramajñaughaviśāradaḥ // KubjT_18.85

svādhikārī tu nānyo vai vācājyeṣṭho 'bhivādayet
pūrvasiddheṣu liṅgeṣu susiddhapratimāsu ca // KubjT_18.86

kṛtanyāsaḥ patet pādau sphuṭaty āśu na saṃśayaḥ
sadā pravartate yas tu nyāsaṃ dehasya bhāvini // KubjT_18.87

anuṣṭhānād ṛte tasya ūrdhvenotkramaṇaṃ bhavet
trikālanyāsayogena ardharātre tathā punaḥ // KubjT_18.88

anena vidhinā kālaṃ kṣapayanti mahāmbike
anyaṃ ca paramaṃ devi granthibhedaṃ sudurlabham // KubjT_18.89

haṃsabhedaprayogena nyāsaṃ vakṣyāmi durlabham
o-jā-pū-kāma-madhyasthaṃ hṛnnābhau liṅgamadhyagam // KubjT_18.90

pīṭhaṃ vā padasaṃyuktam ādyagranthicatuṣṭayam
oghānandaṃ jayānandaṃ purānandaṃ tṛtīyakam // KubjT_18.91

kamalānandasaṃyuktam ādyabhedacatuṣṭayam
ḍikkariyāṇa lampārṇaṃ mahānandapuraṃ tathā // KubjT_18.92

karṇau mukhe tu nāsādyaṃ pīṭhaṃ vā padasaṃyutam
dvitīyaṃ padagranthīnāṃ nyāso 'yaṃ parikīrtitaḥ // KubjT_18.93

aṣṭakoṭisuvistīrṇaṃ trikoṭyardham ataḥ śṛṇu
āmardakaṃ dharāpīṭhaṃ girāṅkaṃ rūpiṇīpuram // KubjT_18.94

dvau śaṅkhāv ūrdhvamāyāntaṃ madhyakoṭigataṃ nyaset
pīṭhaṃ vā padasaṃyuktaṃ tristhaṃ granthicatuṣṭayam // KubjT_18.95

māyānirodhimadhyastham anyagranthicatuṣṭayam
jñānaśṛṅgaṃ ramāśṛṅgam ṛṣiśṛṅgaṃ tṛtīyakam // KubjT_18.96

pūrṇaśṛṅgasamāyuktaṃ pīṭhaṃ vā padasaṃyutam
siddhakramasamāyuktaṃ gurupaṅktisamanvitam // KubjT_18.97

jñānadṛṣṭyā nyaset taṃ tu catuṣkedaṃ kulākulam
etat kulākulaṃ divyaṃ sarvasādhāraṇaṃ param // KubjT_18.98

padabhuktimatānāṃ ca padedaṃ parikīrtitam
anyat parataro dehaḥ koṭidvādaśam āśritaḥ // KubjT_18.99

akulīnapadādhvānaṃ nirādhāraṃ khagālayam
akulavyāptir ity eṣā kṣetrapīṭhasamākulā // KubjT_18.100

sācārakulayogīnāṃ ṣaṇnavatyāpadānugā
caturāśītipadair vyāptiḥ sā cānyatra prakāśitā // KubjT_18.101

yeṣāṃ te tu punas tatra vyāvṛtante punaḥ punaḥ
ṣaṇnavatipado haṃsaḥ sa cāmnāyavidāṃ viduḥ // KubjT_18.102

siddhakaulābhipannānām itareṣāṃ na darśitaḥ
tatra divyakramaḥ pūjyaḥ padacāreṇa yoginā // KubjT_18.103

yena gacchen nirācāraṃ tat padaṃ paramaṃ śṛṇu
dvādaśādhāramūrdhnisthaṃ catuṣpīṭhasamucchritam // KubjT_18.104

kṣetrāṣṭakaṃ tato 'dhastāt sandohāni tato 'py adhaḥ
ṣoḍaśaiva pramāṇena caturdvāraṃ tatas tv adhaḥ // KubjT_18.105

upaśabdasamopetam upadvāravivarjitam
akulīnaśarīredaṃ catuḥṣaṣṭipadānvitam // KubjT_18.106

tasmāt sañjāyate sarvaṃ sarvaṃ tatraiva līyate
tatra dhyānaṃ japaṃ yogaṃ tatra pūjākriyādhvaram // KubjT_18.107

atra sthito na kenāpi vastunā bādhyate tu saḥ
paro hy ātmā parā vidyā paraḥ śaivaḥ sanātanaḥ // KubjT_18.108

akulīnatanur baddhaḥ paratattvatrayeṇa tu
ātmatattvagataṃ piṇḍaṃ satataṃ yogam abhyaset // KubjT_18.109

vidyātattvagatā mantrāḥ padayogasamanvitāḥ
śivatattvagato yogaṃ rūpābhyāsaṃ samabhyaset // KubjT_18.110

śivatattvagato yogaṃ rūpātītaṃ tu tatra vai
piṇḍaṃ kuṇḍalinī śaktiḥ padaṃ haṃsaḥ prakīrtitaḥ // KubjT_18.111

rūpaṃ binduḥ samākhyātaṃ rūpātītam anāmayam
kuladehaṃ parityajya akulīnavapuḥsthitaḥ // KubjT_18.112

sa ca vai sakalaḥ piṇḍaḥ kaulikānāṃ kujīmate
aparaṃ pāśavaṃ sarvaṃ tritattvaguṇalakṣaṇam // KubjT_18.113

śaivamārgavihīnānāṃ śaivānām anyadharmiṇām
prasiddhena tu mārgeṇa prasiddhyarthaṃ bhajanti te // KubjT_18.114

aprasiddhojjhite siddhā na paśyanty akulāṃ tanum
akulena vinā siddhir aihikā pātrikā na hi // KubjT_18.115

prasiddhavihite mārge mokṣaś cātra na saṃśayaḥ
aprasiddhagatā ṛjvī ṣoḍaśāntāmṛtāhradam // KubjT_18.116

āpūrya pūrayet sarvaṃ jīvāntaṃ jīvarūpiṇī
suprasiddhākṣabhūtā tu kālasaṅkhyākarī tu sā // KubjT_18.117

saṃsāre tu gatis tasyā mokṣamārganiyāmikā
viṃśatyekasahasrāṇi ṣaṭśataiś ca samanvitā // KubjT_18.118

saṃsārī kurute saṅkhyā hy ahorātropadeśataḥ
apareṇa tu mārgeṇa saṃsārapathalakṣaṇam // KubjT_18.119

ahorātreṇa lakṣaikaṃ kālasaṅkhyāṃ karoti saḥ
saptādaśāni lakṣāṇi koṭir ekā tv ahamiśi // KubjT_18.120

caturāśīti padety evaṃ kālaḥ kalati sarvathā
padamārgavidānāṃ tu sakalād ajarāmaraḥ // KubjT_18.121

śivamārgavidānāṃ tu siddhamārge 'nyathā śṛṇu
koṭidvādaśakopetaṃ koṭilakṣacatuṣṭayam // KubjT_18.122

ahorātrākṣasūtrasya saṅkhyeyaṃ hy akule tanau
akuleśatanuṃ yāvat sācāraṃ kulayoginām // KubjT_18.123

taccharīrabhṛtānando nirācārapadaṃ vrajet
kulādhvarapadaṃ hṛtsthaṃ tatrasthaṃ paramaṃ kramam // KubjT_18.124

pūjayed dhṛtstanau nābhiṃ siddhāvvāpīṭhapādukau
śrīmadbarbaram oḍḍīśaṃ padasthaughamahārṇavam // KubjT_18.125

pūjayitvā smaret tasthām abdenoktaphalaṃ labhet
dvibhis tu adhamā siddhis tribhir madhyamatāṃ vrajet // KubjT_18.126

ṣaḍbhir dvādaśakābdena khecara madhyamottamaḥ
adhamaṃ bhūcaraṃ karma madhyamaṃ bilasādhanam // KubjT_18.127

uttamottamasiddhībhiḥ khecaraḥ khecarordhvagaḥ
evaṃ devi samastedaṃ padayogakriyādhvaram // KubjT_18.128

kathitaṃ sarahasyaṃ tu padamārgaṃ sudurlabham
padasyāpi hi rūpo 'sti rūpātītaṃ tu saṅkramaḥ // KubjT_18.129

haṃsajñānapadaṃ proktaṃ rūpasthaṃ śṛṇu sāmpratam // KubjT_18.130

iti kulālikāmnāye śrīkubjikāmate catuṣkasya padabhedam aṣṭādaśamaḥ paṭalaḥ

śrībhairava uvāca

rūpaṃ tu dvividhaṃ proktaṃ sthūlasūkṣmaṃ prakīrtitam
sthūlam ekavidhaṃ bhadre sūkṣmarūpam anantagam // KubjT_19.1

kaṇṭhakūpāditaḥ kṛtvā nirodhyāntam apaścimam
rūpopalabdhisaṃsthānaṃ vijñānānandapūritam // KubjT_19.2

pramāṇaṃ rūpamārgasya viṃśatkoṭyekasaṃsthitam
māyāvadhis tu kūpādau atra vijñānasambhavaḥ // KubjT_19.3

etad rūpapadair vyāptaṃ rūpacakrasamanvitam
koṭiśaḥ koṭiśaś cakraṃ cakre cakre catuṣṭayam // KubjT_19.4

vijñānānāṃ varārohe prabhāvo 'syānuśīlaya
caturāśīti-m-ekatra kramāt sthūlaṃ pṛthak pṛthak // KubjT_19.5

kathayāmi yathānyāyaṃ citrabhānvāditaḥ priye
dvitīyaṃ vāruṇaṃ rūpaṃ tṛtīyaṃ daṇḍapāṇikam // KubjT_19.6

prāṇarūpaṃ caturthaṃ tu haṃsarūpaṃ tu pañcamam
ṣaṣṭham ātmavataṃ rūpaṃ saptamaṃ śaktipūrvakam // KubjT_19.7

aṣṭamaṃ brahmaṇo rūpaṃ navamaṃ keśavātmakam
dasamaṃ tu bhaved rudraṃ candram ekādaśaṃ vidhuḥ // KubjT_19.8

dvādaśaṃ bhāskaraṃ rūpam īśvarākhyaṃ trayodaśam
kodaṇḍadvayamadhyasthaṃ dedīpyantaṃ suvarcasam // KubjT_19.9

kodaṇḍatiryagau dvau tu vāmanau kubjikātmakau
kodaṇḍāntargatau cānyau karṇakubjāntare sthitau // KubjT_19.10

śaṅkharūpadharau dvau tu sāṅkhyayogasya dāyakau
aṣṭādaśam anantākhyaṃ piṅgalaikonaviṃśamam // KubjT_19.11

viṃśamaṃ sakalīśānaṃ nirodhī caikaviṃśamam
vaḍavānalam āsīnam ekaikaṃ cakrarūpiṇam // KubjT_19.12

cintayantaḥ svabhāvena abhāvapadam āśritaḥ
akuleśvararūpeṇa vijñānaprabhavo bhavet // KubjT_19.13

yasya yad yādṛśaṃ rūpaṃ tad rūpaṃ dharate tu saḥ
avāntarapadasthasya pāramparyojjhitasya ca // KubjT_19.14

tasya cābhyāsayogena na sarvajñapadānugam
yasya yad yādṛśī vyāptis tatrasthas tatphalaṃ labhet // KubjT_19.15

kāraṇānte mahādevo vibhāti kiraṇojjvalaḥ
satatābhyāsayogena trirabdāt tatpadaṃ vrajet // KubjT_19.16

nirodhinīpadārthānāṃ mahāgranthipade sthitā
tārayed viditā santī avijñātā prapātayet // KubjT_19.17

mahāmāyārṇavaṃ ghoraṃ tārayed viditā satī
mahāntārīti sā proktā sarvarūpoparisthitā // KubjT_19.18

tasyā rūpam ajānantaḥ sthūlasūkṣmasusūkṣmagam
na paśyanti guṇaṃ rūpaṃ yāvad eṣāṃ na saṅkramet // KubjT_19.19

pūjitā dhyāyitā mātā pūrvokte kramamaṇḍale
aṣṭakoṭisuvistīrṇe trikoṭyordhvaguṇojjvale // KubjT_19.20

tatrasthoccāritā dhyātā pūjitā tu phalapradā
sādhayet sarvarūpāṇi vaṭendīkusumārcitā // KubjT_19.21

rūpaṃ devyās tu pūrvoktam aśeṣaguṇaśālinam
kiṃ tu noccāritaṃ tasya sthūladehaṃ yathā sthitam // KubjT_19.22

tasya coccāraṇād devi prabuddhakiraṇojjvalā
yaṣṭīhatā bhujaṅgīva pātayed avalokanāt // KubjT_19.23

tadvad eṣā mahāvīryā mahāntārī mahābalā
vidyāyaṣṭihatā santī sṛṣṭicakre hy anekadhā // KubjT_19.24

ṣaṭprakāroparisthā sā ṣaḍvaktrā bṛhadodarā
bhujair dvādaśakopetā koṭarākṣā subhīṣaṇā // KubjT_19.25

vajrahastā tu vajrasthā ṣaḍyogikulamadhyagā
ṣaṣṭḥīśānasamāyuktā siddhapaṅktau niveśitā // KubjT_19.26

vidyādaṇḍasamāyuktā tasyoccāraṃ śṛṇuṣva me
yoginīnāṃ kuleśā tu gopitānyatra śāsane // KubjT_19.27

hā svā yai prathamaṃ padaṃ ṇḍā ka ḍu ku dvitīyakam
ḍu ku ṭī ṅga tṛtīyaṃ tu pi ṭī ṅga ri caturthakam // KubjT_19.28

pañca pañca tathā pañca svarūpākṣaramālikā
eṣā sāṅketikā proktā saṃsphuṭā guruvānane // KubjT_19.29

eṣopāyo mahāntāryā durlabhaḥ prakaṭīkṛtaḥ
tasyaivoccāraṇāt sarvaṃ kampate ḍāmarīgaṇam // KubjT_19.30

saṃhārakramaṣaṭkasya vṛddhājñeyaṃ prakīrtitā
ājñā kramati bhaktānām abhaktānāṃ na saṅkramet // KubjT_19.31

kiṃ tu cārādhitā kiñcit pāramparyaugham āgatā
uccaranto hanec chailān kruddhasyānyeṣu kā kathā // KubjT_19.32

asyā devyārcane dhyāne jape havanatatparaḥ
sthūlaṃ saṃsādhayet sarvaṃ mahāmāyāntakāvadhim // KubjT_19.33

yat sañcintayate rūpaṃ tat sarvam icchayā bhavet
mahāmāyāvinā yogī māyaiva guṇakṛd bhavet // KubjT_19.34

bhūguṇo bhūcare mārge jalarūpo jaleśvaraḥ
tejasvī tejaso mārge vāyor vāyubhṛteśvaraḥ // KubjT_19.35

vyomni vyomādhipo yogī pañcāntaguṇayogataḥ
tripañcavarṣād ūrdhvaṃ ca sarvajño guṇa-m-īśvaraḥ // KubjT_19.36

vaṭendīvaramālābhiḥ pūjayantaughasantatim
sādhayen nikhilaṃ rūpaṃ sthūlasūkṣmam atīndriyam // KubjT_19.37

tatprasādena māyordhvaṃ bhittvā śaktitrayaṃ vrajet
tatraiva sā mahāmāyā sūkṣmarūpā susūkṣmagā // KubjT_19.38

khecare 'nekarūpā sā sūkṣmasūkṣmatarā parā
dṛśyate mṛgatṛṣṇeva gurvājñātopadeśataḥ // KubjT_19.39

akuleśvaradevasya padāntam anuvartinī
viśuddhamālinī hy eṣā tadābhyāsena sarvavit // KubjT_19.40

abhyāso 'py asya kartavyaḥ pṛṣṭhe dattvā tu bhāskaram
prāsādagṛhavṛkṣāṇāṃ sandhyākālāntare sthitaḥ // KubjT_19.41

atha ced vṛkṣamūlādho madhyāhne samupasthite
pasyate rūpabhṛt sarvaṃ sūkṣmasūkṣmāṇavo hradam // KubjT_19.42

rūpam anyad varārohe śṛṇuṣva karaṇātmakam
yena sādhayate rūpaṃ khecarādim anukramāt // KubjT_19.43

sarvasādhāraṇaṃ devi na bhavaty aphalapradam
yāvan na tatprasādena gurvājñātaḥ pravartate // KubjT_19.44

śubhe 'hani muhūrte vā śiṣyam ekāntato nayet
ājñāṃ dattvā prapūjitvā kṛtvā maṇḍalakādikam // KubjT_19.45

tatopari ca saṃsthāpya nirmale gaganāntare
chāyāṃ nirīkṣayitvā tu kaṇṭhakūpopadeśataḥ // KubjT_19.46

tato nirīkṣayed vyomaṃ sākāraṃ rūpadarśanam
paśyate bhāskaraṃ bimbaṃ śivarūpaṃ sadāśivam // KubjT_19.47

taṃ dṛṣṭvā pātakānāṃ ca avasānaṃ bhaviṣyati
ṣaṇmāsābhyāsayogena bhūcarīṇāṃ patir bhavet // KubjT_19.48

trirabdena tu bhūnātho hartā kartā svayaṃ prabhuḥ
avasthāṃ tyajate sarvāṃ pañcāvasthāparaṃ vrajet // KubjT_19.49

nirācāreṇa yogena tan nāsti yan na sādhayet
uktānuktaṃ tu deveśi sarvam asmāt prasādhayet // KubjT_19.50

sakṛdabhyāsayogena māse vā tv ayane 'pi vā
vindate hy āgataṃ kālam āpado vātmanaḥ pare // KubjT_19.51

kṛṣṇavarṇena devena ṣaṇmāsān mriyate dhruvam
vaktramūrdhni bhayaṃ vindyān mūrdhni pātān mriyed dhruvam // KubjT_19.52

lohite brahmahatyā tu pīte vyādhibhayaṃ bhavet
pādau yatra na dṛśyete videśagamanaṃ bhavet // KubjT_19.53

ūrumārge bhaved rogaṃ guhye vai naśyate priyā
udare arthanāśaṃ tu hṛdaye mṛtyubhāg bhavet // KubjT_19.54

bhujahīne pated bandhur vāme bhāryābhayaṃ bhavet
ṣaṇmāsāllakṣayet sarvam ātmanaś ca parasya vā // KubjT_19.55

upadeśena deveśi śeṣaṃ ca guravānanāt
rūpapūrṇahradāntastho rūpastho nirapekṣadhīḥ // KubjT_19.56

sūkṣmasūkṣmāntarūpeṇa rūpātītapadaṃ vrajet
yogasiddhā mahādevi dṛśyante vyomagāgaṇāḥ // KubjT_19.57

bindurūpās tu te sarve kvacid dṛśyanti na kvacit
ghaṭādhāragataṃ prāṇaṃ kūrmayantreṇa pīḍayet // KubjT_19.58

nocchvasen māsam ekaṃ tu tathyaṃ bhairava-m-abravīt
bhairavovāca kalyāṇi kularūpaṃ prakāśitam // KubjT_19.59

akulaṃ vyāpakaṃ rūpaṃ susūkṣmaṃ śṛṇu sāmpratam
ekānekavibhāgena saṃsthitā vyomamālinī // KubjT_19.60

amṛtāmbhodhimadhyasthā cārasthā cāravāhinī
icchārūpadharā devī kubjinīti kujāmbikā // KubjT_19.61

dvibhujaikamukhī devī athānekabhujānanā
cārasthā cāramadhyasthā cāradehā caleśvarī // KubjT_19.62

candragarbhasya caryeyaṃ cāravī caṇḍacaṇḍikā
pīṭhamadhyagatā pūjyā candragarbhasamanvitā // KubjT_19.63

ṣoḍaśārakamadhyasthā caturvargaphalodayā
pīṭhapīṭhādhipair yuktā sarvajñā sarvadāyikā // KubjT_19.64

ājñāvabodhajananī divyarūpaprakāśinī
asyāḥ pragopitaṃ rūpaṃ yoginībhir varānane // KubjT_19.65

tena rūpavatānāṃ tu rūpavyāptir na sidhyati
dedīpyantī mahānandā sahasrādityavarcasā // KubjT_19.66

sphurantī mālikā divyā ājñātaḥ sampravartate
sadoditaṃ sadānandaṃ parānandapradāyakam // KubjT_19.67

kalātītaṃ tu kālāntam ājñārūpojjvalaṃ param
anantaṃ sakalaṃ jñānaṃ divyājñāparamojjvalam // KubjT_19.68

uttarasya ca ṣaṭkasya rūpedaṃ parasambhavam
dakṣiṇasyāpi ṣaṭkasya śaktiyuktasya varṇitam // KubjT_19.69

sthūlarūpaṃ varārohe sarvatraiva prakāśitam
uttaraṃ gopitaṃ rūpaṃ devatābhiḥ susiddhidam // KubjT_19.70

kasmāt sidhyati śīghredam anyatra kṣapaṇākulam
bhairaveṇa tu rūpeṇa bhairavatvaṃ prasādhayet // KubjT_19.71

vighnajālojjhitaṃ hy etat tenedaṃ śīghrasiddhidam
atra rūpasamālabdhaḥ pūrvoktaṃ labhate phalam // KubjT_19.72

akulakramamārgeṇa ājñāyogena sarvathā
akulīnakramāntasthaḥ kubjīśapadam āśritaḥ // KubjT_19.73

prāpyate bhairavānandaṃ samastānandapūrvakam
toṣito 'haṃ tvayā devi tenedaṃ saṃsphuṭaṃ mayā // KubjT_19.74

kīrtitaṃ tava kalyāṇi sugopyaṃ rūpasādhanam
sarvatantreṣu luptedam īṣad yogimate sphuṭam // KubjT_19.75

mauktikāvalisādṛśyaṃ sitaraktaṃ tu pītagam
grīvā kuṇḍalinī tasya viyogaṃ tu tadā bhavet // KubjT_19.76

cañcuprasāraṇe varṣaṃ durbhikṣaṃ cañcusampuṭe
kṛṣṇavarṇe bhaven mṛtyuḥ ṣaṇmāsāt tu na saṃśayaḥ // KubjT_19.77

sarvam eva na paśyeta sadyam eva vinaśyati
bhrūmadhyagatam ātmānaṃ ṣaḍaṅgena mahāmate // KubjT_19.78

dṛśyate sūryavad bimbaṃ pratyakṣaṃ cāgrataḥ sthitam
hrasve nīle bhayaṃ vindyād dīrghe sthūle hy arogatā // KubjT_19.79

dhūmre uccāṭanaṃ proktaṃ rakte rogaṃ varānane
kṛṣṇe brahmavināśaṃ vā mṛtyur evābhijāyate // KubjT_19.80

samale tu tathā hānir nīlamāle tathāpadaḥ
vāyavyāṃ tu yadā dhūmrāṃ mālāṃ pasyati yogavit // KubjT_19.81

tadā uccāṭanaṃ devi nairṛtyāṃ daṃṣṭriṇo bhayam
āgneyyāṃ tu yadā bhinnāṃ mālāṃ paśyati yogavit // KubjT_19.82

deśabhraṃśo ' gnidāhaś ca rājā caiva vinaśyati
madhye tasya yadā chidraṃ paśyate yogacintakaḥ // KubjT_19.83

mṛtyus tasya varārohe divasair daśabhir bhavet
īśāne sthāvarabhayaṃ kauberyām arthasiddhidam // KubjT_19.84

aindryāṃ vai sthānalābhaṃ ca vāruṇyāṃ sukham edhate
yāmyāyāṃ mriyate devi nātra kāryavicāraṇāt // KubjT_19.85

sampūrṇaṃ susamaṃ pītaṃ snigdhaṃ rūkṣatvavarjitam
sāmalaṃ siddhidaṃ proktaṃ jīvādityaṃ varānane // KubjT_19.86

śrīmatkubjimate sarvaṃ saṃsphuṭaṃ kathitaṃ tava
mālinī vyomasaṃsthā ca bindur vyome tathaiva ca // KubjT_19.87

kulākhyaṃ puruṣaṃ vyome rūpātītam ataḥ śṛṇu // KubjT_19.88

śrībhairava uvāca

ūcus tv evaṃ punar bhadre rūpātītasya nirṇayam
śṛṇuṣva sarvabhāvena avajñārahitā satī // KubjT_19.89

amanaskaṃ mano'tītaṃ bhāvābhāvavivarjitam
layoccāravinirmuktaṃ hetutarkavivarjitam // KubjT_19.90

heyopāyavinirmuktaṃ śrutidṛṣṭāntavarjitam
nāstikyabhāvasampannaṃ śūnyabhūtam anāmayam // KubjT_19.91

prameyāvaliyogasya atītaṃ kāraṇeśvaram
atīndriyam anābhāṣaṃ parākāśaṃ tu tad viduḥ // KubjT_19.92

tasyopāyam idaṃ sarvaṃ yogamārgakriyādhvaram
sādhyate yena mārgeṇa rūpātītaṃ tu tac chṛṇu // KubjT_19.93

vyomaṃ kṛtvā samākāśe sa saṃsmṛtya vilāpayet
asmin taṃ tu cidākāśe bāhyākāśe sa eva hi // KubjT_19.94

parākāśe pare sthāne yānākāśam atordhvataḥ
rūpātītaṃ tataś cordhve niḥsandigdhaṃ padaṃ pare // KubjT_19.95

bahunoktena kiṃ devi pūrvaṃ vyāvarṇitaṃ maya
guror asya prasādena labhyate paramaṃ padam // KubjT_19.96

pūrvaṃ vyāvarṇitaṃ tubhyam adṛṣṭaguṇalakṣaṇam
etat sarvaṃ samākhyātaṃ śāmbhavasya guṇāspadam // KubjT_19.97

nirācāreṇa mārgeṇa śāmbhavaṃ tu samabhyaset
kim abhyāsaḥ punas tasya yasya sarvaṃ puraḥsaram // KubjT_19.98

yasya sambhavitaṃ śambhum anantaguṇadāyakam
yogātmā vai sa sarvatra pūjyate yoginīkule // KubjT_19.99

yadi śambhuvidher bhaktaḥ saṃsāre viratātmanaḥ
sa sādhayati sarvajño dehenānena sarvagaḥ // KubjT_19.100

na dhyānaṃ na japaḥ pūjā maṇḍalādiprapūjanam
nirācāravidhānena dehenānena bhairavi // KubjT_19.101

ātmānaṃ pūjayen nityaṃ yathālabdhopajīvakaḥ
agnivat sarvavarṇeṣu sa śīghraṃ phalabhāg bhavet // KubjT_19.102

prākṛtām adhamāṃ siddhiṃ madhyamāṃ cottamāṃ ca yām
uttamottamatāṃ yānti ṣaḍbhir māsaiḥ kramāt kramāt // KubjT_19.103

adhikārapadasthena kartavyaṃ vidhipūrvakam
gurumaṇḍalakādyaṃ ca pūrvāmnāyaprapūjanam // KubjT_19.104

śrīkubjikā uvāca

śrutaṃ sarvaṃ ca deveśa padārthānāṃ ca nirṇayam
kim āmnāyaṃ kathaṃ pūjā etad ācakṣva bhairava // KubjT_19.105

devyuktaṃ ca vacaḥ śrutvā bhairavo hasitānanaḥ
pūjāmnāyam idaṃ sarvaṃ kathyamānaṃ na budhyasi // KubjT_19.106

dvīpāmnāyas tu prathamo devyāmnāyo dvitīyakaḥ
pīṭhāmnāyas tṛtīyas tu siddhāmnāyaś caturthakaḥ // KubjT_19.107

asyoddhāraṇam ekatra pūjanaṃ tat prakīrtirtam
guptadeśe sugandhāḍhye viviktopadravojjhite // KubjT_19.108

pīṭhāḥ pīṭhādhipāḥ siddhāḥ pīṭhāmbās tatsamīpataḥ
pīṭhamadhyagatāṃ devīṃ catuḥsiddhasamanvitām // KubjT_19.109

maṇḍalottaradigbhāge gurupaṅktiṃ prapūjayet
etad āmnāyam ākhyātaṃ kiṃ tu maṇḍalakānvitam // KubjT_19.110

talahastapramāṇena yonyagre maṇḍalādikam
pūjyo 'haṃ maṇḍale tatra navātmānapadākṣaraiḥ // KubjT_19.111

ānandapadasaṃyuktaṃ śaktibhairavapūrvakam
bhairaveti padaṃ paścād vīrādhipatayeti ca // KubjT_19.112

saṣoḍaśapadair yuktaḥ pūjanīyo 'tra maṇḍale
āmnāyamaṇḍalaṃ hy etat samekhalacatuṣkalam // KubjT_19.113

sarvam etat kramāmnāyaṃ maṇḍalopari maṇḍalam
pūjitena bhavaty āsu tat sarvam uditaṃ mayā // KubjT_19.114

alinā pūritaṃ pātraṃ samayālabdhodakaṃ pṛthak
karmakāle prakartavyaṃ pūjānte 'rghanivedanam // KubjT_19.115

candanair dhūpanaivedyair dadyād ācamanaṃ pṛthak
tasmāt kriyākalāpena ārādhanavidhiṃ yajet // KubjT_19.116

dīpotsavaṃ sanaivedyam alipātraṃ saphalguṣam
cakrapūjāvidhir hy evaṃ kuryād ārādhane vidhau // KubjT_19.117

athavāmnāyam ādhāraṃ divyaughāgamapaddhatim
pūjayet sarvabhāvena sarvāmnāyaṃ sa gopayet // KubjT_19.118

athādyamaṇḍalaṃ yones tadvad asya dine dine
kurvantasya parā vyāptiḥ kramoghaṃ sampravartate // KubjT_19.119

oghādhāram idaṃ divyam āgamaṃ yaḥ paṭhed idam
pādukau pūjayitvā tu caturdaśyāṣṭamīṣu ca // KubjT_19.120

puṣpāvaraṇake divye vastramālyopaśobhite
divyagandhasugandhāḍhye dīpamālopaśobhite // KubjT_19.121

sauvarṇarajatādībhis tāmralohaśilāmṛdā
bhaktyā-devaṃ svaśaktyā ca piṣṭadīpān ghṛtānvitān // KubjT_19.122

naivedyaphalguṣālibhyāṃ puṣpadhūpair anekadhā
evaṃ kṛtvā tataḥ paścād vyākhyāne vācane 'pi vā // KubjT_19.123

gurumaṇḍalakaṃ kuryāt triṣkālaṃ pustakāgrataḥ
ahaṃ vai guravas tasya yatrāste cāgamaḥ svayam // KubjT_19.124

guruvac ca pramantavyaṃ vidyābodhaparaṃ gurum
na vinā ca guror vidyā na vidyārahito guruḥ // KubjT_19.125

yathā gurus tathā vidyā yathā vidyā tathā guruḥ
prāptavidyā guroḥ pārśve vidyāprāpte gurutvatā // KubjT_19.126

evaṃ cāmnāyiko mārgaḥ sarvathā granthato 'rthataḥ
vetti siddhaḥ sa me tulyaḥ sāmānyas tatsamo na hi // KubjT_19.127

eṣa te kauliko mārgaḥ paramārthopadeśataḥ
kulaṃ ca kulavidyāṃ ca kulamārgaṃ kulakramam // KubjT_19.128

catuṣkaṃ yo vijānāti sa bhavet kulanandanaḥ
catuṣṭayaṃ samākhyātaṃ pṛccha-m-anyaṃ yathāruci // KubjT_19.129

iti kulālikāmnāye śrīkubjikāmate catuṣkanirṇayo nāma ekonaviṃśatimaḥ paṭalaḥ

śrīkubjikā uvāca

purā mahyaṃ tvayā deva dvīpāmnāyaḥ pracoditaḥ
paramārthopadeśena yathā tv evaṃ vada prabho // KubjT_20.1

śrībhairava uvāca

satyedaṃ sādhu deveśi yat tvayā paripṛcchitam
dvīpāmnāyāvatāraṃ tu sugopyaṃ prakaṭāmi te // KubjT_20.2

ādyakalpāvatāre tu udyānārṇavamadhyataḥ
kṛṣṇaraktajanākīrṇaṃ dedīpyārcisamaprabham // KubjT_20.3

oghasṛṣṭes tu saṃsthānaṃ mātaṅgadvīpam uttamam
dvitīye 'tra pare kalpe sindūrāruṇasaprabham // KubjT_20.4

pītaraktajanākīrṇaṃ brahmaghnaṃ dvīpanāyakam
tejaḥsṛṣṭes tu saṃsthānaṃ karālāgnisamaprabham // KubjT_20.5

tṛtīye dvāpare kalpe kusumbhodakasannibham
pītāruṇajanākīrṇaṃ rajasā dvīpam ujjvalam // KubjT_20.6

krīḍāsṛṣṭes tu saṃsthānaṃ caṇḍogrākṣisamaprabham
udyānabhairavāmbhobhiḥ kallolālīsamākulam // KubjT_20.7

mahākalpe caturthe tu padmarāgasamaprabham
śvetaraktajanākīrṇaṃ viśuddhāmoghasampadam // KubjT_20.8

icchāsṛṣṭes tu saṃsthānam atrodyānaṃ mahāvanam
gandhamālyasupuṣpāḍhyaṃ mahocchuṣmopaśobhitam // KubjT_20.9

pañcame divyakalpe tu candrakoṭisamaprabham
candrakāntimayaṃ divyaṃ viśuddhodadhimadhyagam // KubjT_20.10

kāmānandajanākīrṇaṃ catuḥsṛṣṭipravartakam
anekānandasampannaṃ candradvīpaguṇāvṛtam // KubjT_20.11

caturvarṇaguṇānandaṃ caturvargaphalodayam
caturmāyājanātītaṃ caturthāntamṛtātmakam // KubjT_20.12

jñānakriyām adhiṣṭhānam avyaktāvyaktarūpiṇam
sṛṣṭisandoham ānandaṃ candradvīpaguṇāspadam // KubjT_20.13

pañcadvīpopacāro 'yam upadvīpāny ataḥ śṛṇu
catvāry eva sabījāni vyaktiṃ yānti kulādhvare // KubjT_20.14

upadvīpāruṇaṃ cādyaṃ vāruṇaṃ tu dvitīyakam
narasiṃhaṃ tṛtīyaṃ tu lokālokaṃ caturthakam // KubjT_20.15

dvīpopadvīpasambhūtaṃ sarvam etac carācaram
vyaktāvyaktaṃ tu taṃ yasmāt kāraṇaṃ taṃ nigadyate // KubjT_20.16

pare catvāri dvīpāni catvāry evaṃ parāṇi ca
candradvīpaṃ paraṃ tebhyo madhyasthaṃ vyaktikāraṇam // KubjT_20.17

dvīpasṛṣṭiparānandam udyānārṇavamadhyagam
lakṣitavyopadeśena śeṣānyad vistṛtaṃ purā // KubjT_20.18

śrīkubjikā uvāca

dvīpānandaṃ kathaṃ deva kathitaṃ tu mayā śrutam
tathāpi me manoglāniḥ kathayasva yathā sphuṭam // KubjT_20.19

vyāpyavyāpakabhāvena yatsthāne saṃsthitāni tu
yasmād utpattisaṃsthānam etat sarvaṃ vada prabho // KubjT_20.20

śrībhairava uvāca

sādhu sādhu mahābhāge sādhu mālini sarvathā
pṛcchitaṃ śṛṇu kalyāṇi niravadyaṃ vadāmi te // KubjT_20.21

ādau ṣoḍaśa pīṭhāni pīṭhe dvīpasamudbhavaḥ
tāni dvādaśadhā viddhi ekaikaṃ ca pṛthak pṛthak // KubjT_20.22

kulacakrasamāyuktaṃ triḥprakāraṃ vilakṣayet
pīṭhopapīṭhasaṃyuktaṃ kṣetrasandohalakṣitam // KubjT_20.23

upakṣetropasandohe dve dve pīṭhasamāvṛte
lakṣitavyāni yatnena upāsya guravaṃ priye // KubjT_20.24

catustriṃśati dvīpāni dvīpasthaṃ tricatuṣṭayam
mātarāṇāṃ varārohe ekaikasmin vyavasthitam // KubjT_20.25

dūrasthāni purasthāni dehasthāni vilakṣayet
tair vinā sādhanaṃ siddhir yatnenāpi na jāyate // KubjT_20.26

itarasya bahisthāni kṣetrasthāni tu sādhake
dehasthāni tu tasyaiva kiṃ tv evaṃ hi sa muktibhāk // KubjT_20.27

kurute yatra saṃsthānaṃ kvacit sādhakapuṅgavaḥ
sādhanaṃ mantrayogasya liṅgasaṃsthāpane'pi vā // KubjT_20.28

pratimā cādhikārārthaṃ jñātvā sthānaṃ samāśrayet
anyathā naiva bhuktis tu dvandvadveṣo rujānvitaḥ // KubjT_20.29

dvīpaṃ dvīpādhipaṃ devyā dvīpanāthasamanvitam
pīṭhabhinnakramaṃ jñātvā sidhyate hy avicārataḥ // KubjT_20.30

kṣetragrāmapurasyaiva pīṭhasya nagarasya vā
jñātvā pañcasu saṃsthānaṃ saṃsthānaṃ kārayet tadā // KubjT_20.31

pañca pañca tathā pañca pañcamāntaṃ kulāntikam
calasaumye catuṣkaṃ tu īśvaraikaṃ diśāditaḥ // KubjT_20.32

pīṭhavyūhavaraṃ madhye dvīpavyūhaṃ bahisthitam
puraṃ nāma bhaved yatra tāṃ diśaṃ tu samāśrayet // KubjT_20.33

asthigūthāvṛtaṃ cāpi doṣair dviṣṭaṃ yathā bhavet
tathāpi bhogam āpnoti tatsthānanyāsayogataḥ // KubjT_20.34

nākṣareṇa bhaven mantraṃ yogaś caiva guṇānvitaḥ
akṣareṇāpi mantrasya kiṃ tu tatsthānayogataḥ // KubjT_20.35

mantrasthāpitaliṅgāni nisphurāṇi yaśasvini
dṛśyante sthānahīnāni siddhaiḥ saṃsthāpitāni tu // KubjT_20.36

sthānavaikalyabhāvena yasyāścaryaṃ kuleśvari
svatejodīpitaṃ śambhuṃ kvacid dṛśyati nisphuram // KubjT_20.37

sarvajñaṃ sarvadaṃ mantram ajasraṃ bhāvapūrvakam
sarvadaṃ sarvakālasthaṃ kālarūpāmṛtātmakam // KubjT_20.38

gopitaṃ sarvatantreṣu dvīpāmnāyena gopitam
dvīpākṣaraṃ tathā vāraṃ tithinakṣatrasaṃyutam // KubjT_20.39

sādhakākṣarasaṃyuktaṃ mantram etat surārcitam
pīṭhayuktaṃ prameyena bhidya pīṭhena cetaram // KubjT_20.40

daśa-m-ekādaśenaiva kūṭasthaṃ vā samekataḥ
purasyādyakṣaraṃ vāpi svasthāne kṣobhakṛd bhavet // KubjT_20.41

sarvasyāpi hi kṣetrasya praveśe japam ārabhet
svasthānātmakamantreṇa svasthānena puraṃ viśet // KubjT_20.42

diśām ālokya japtavyaṃ saptavārāvadhi priye
tāvat kṣubhyati tat kṣetraṃ bālavṛddhayuvān api // KubjT_20.43

sthitir vai yatra mantavyā tatraiva vidhim ācaret
sakṛd anyatra coccāraṃ japamānaṃ puraṃ viśet // KubjT_20.44

tatrānnapānaśayanaṃ kiñcid duḥkhaṃ na jāyate
yaḥ punaḥ sarvabhāvena bhaktiyuktaḥ samabhyaset // KubjT_20.45

dvīpasthānaṃ samāsthāya sveṣṭamantrasya sādhayet
tatrāpi tasya siddhīni bhavanty aṣṭavidhā priye // KubjT_20.46

dvīpādhipam ajānanto varṣapūrṇaśatena vā
tathāpi na hi sidhyanti yogād dhyānāc ca mantriṇaḥ // KubjT_20.47

pīṭhādhipatayaḥ proktāḥ ṣoḍaśaiva varānane
tais tu vyāptam idaṃ sarvaṃ catustriṃśāntagocaram // KubjT_20.48

dvīpādhipatayaḥ proktāś catustriṃśati kevalāḥ
pīṭhādhipatibhir yuktāḥ pañcāśa patayas tu te // KubjT_20.49

ādyantasaṃsthitaṃ bhadre madhye liṅgasya lakṣayet
pīṭhagrāmapurasyāpi lakṣayitvā nirākulam // KubjT_20.50

pālakasyākṣaraṃ yatra yad idaṃ na tad ādimam
kasmāt pīṭheṣu adhipāḥ pīṭhabhinnaṃ na pūjayet // KubjT_20.51

na guruṃ nādimaṃ cāntaṃ na madhyaṃ pīṭhasaṃyutam
kevalaṃ yadi labhyeta tadādyaṃ tu surārcite // KubjT_20.52

liṅgasaṃjñā tu nāmasya sarvato adhipāvṛtam
tasmād ekatamaṃ gṛhya liṅgamūlaṃ yad akṣaram // KubjT_20.53

taṃ tu gṛhya vikalpena madhyāntaṃ varjayet priye
evaṃ jñātvā tataḥ siddhir jāyate nirvikalpataḥ // KubjT_20.54

avijñāya na pūjyetāṃ yas tu kurvīta sādhanam
mama tulyās tu kurvanti vighnaṃ vai pālakāḥ priye // KubjT_20.55

atra sārataraṃ proktaṃ niścayam adhipān prati
śrutaṃ devi tvayā sarvaṃ nāma pañcāśakeṣv api // KubjT_20.56

aghoryāḍāmare tantre sūcito 'py asya nirṇayaḥ
saṃsphuṭaṃ sarvabhāvena nirṇītaṃ kubjinīmate // KubjT_20.57

śrīkubjikā uvāca

kathaṃ deva sthitā dehe pīṭhadvīpādhipāśrayam
kva sthāne saṃsthitā deva etad ācakṣva niścayam // KubjT_20.58

śrībhairava uvāca

śṛṇu devi yathā dehe pīṭhaiḥ ṣoḍaśabhiḥ śiraḥ
āvṛtaṃ vaṃśaguhyāntaṃ dvīpaiḥ kodaṇḍakāvadhim // KubjT_20.59

grīvādho vāṃśamārgeṇa kandordhvaṃ yāva saṃsthitam
pañca dvīpāni deveśi brahmaṇyādhiṣṭhitāni tu // KubjT_20.60

pañca nābhigatā bhadre māheśyālaṅkṛtās tu te
jaṭhare pañca vaiṣṇavyā kaumāry eva hṛdi sthitā // KubjT_20.61

pañcadvīpānvitā kālī kaṇṭhānte saṃvyavasthitā
aindry ākāśapadasthā tu catuṣkaparivāritā // KubjT_20.62

caturdvīpasamāyuktā cāmuṇḍā tu bhruvottare
mahākālī tu kopasthā saṃhārapathavartiṇī // KubjT_20.63

devyādhiṣṭhānadvīpeṣu yo yatrāntavyavasthitaḥ
daṇḍadhārī pracaṇḍaś ca daṃṣṭrālī vajratuṇḍakaḥ // KubjT_20.64

trijaṭī śaṅkhatuṇḍaś ca kapālī triśiras tathā
ete vargādhipāḥ proktā aṣṭau vasumahābalāḥ // KubjT_20.65

yāṃ diśaṃ saṃsthitās te vai tanmukhas tu prapūjayet
sabāhyābhyantaraṃ matvā tato 'sau siddhibhājanaḥ // KubjT_20.66

eṣa devi samāsena dvīpāmnāyaḥ prakāśitaḥ
śeṣo 'nyo vistaro 'py asya kulasāre vadāmy aham // KubjT_20.67

vijñāna ṛddhisampannaṃ jñānamaṇḍalapūritam
tenedaṃ śrīmataṃ proktaṃ bhuktimuktipradāyakam // KubjT_20.68

jñātena tantrasāreṇa anuṣṭhānaṃ vinā priye
bhājano bhuktimuktīnāṃ yady evaṃ gopayet sudhīḥ // KubjT_20.69

śrīmatena vinā yuktāḥ khaṇḍajñānavimohitāḥ
hastyandhavad vibhajyante dṛṣtihīnā yatas tu te // KubjT_20.70

āgataṃ tu gajaṃ śrutvā andhavṛndena sau vṛtaḥ
pucchakarṇāṅghrihastābhyāṃ Pṛṣṭhakukṣodareṣu ca // KubjT_20.71

yena yatra gajaḥ spṛṣṭas tadbhāvas tena mantritaḥ
pucchahastā vadanty evaṃ gajo 'yaṃ cāmarākṛtiḥ // KubjT_20.72

karṇalagnās tu sūrpeva pādalagnokhalaṃ yathā
bhittirūpaṃ tu kukṣisthā pṛṣṭhasthā gṛharūpiṇaḥ // KubjT_20.73

stambhobhau hastalagnau tu muṣalau dantidantagau
evam andhaganā mūḍhā anyonyaṃ spardhayanti te // KubjT_20.74

anyaiś cakṣuryutais tv evaṃ yudhyamānāḥ parasparam
tān dṛṣṭvā hāsyam ārabdhaṃ taṃ śrutvā vismitās tu te // KubjT_20.75

atha śrutvā mahāhāsyaṃ kimarthaṃ hasitā vayam
ūcus tv evākṣiyuktena mā yudhyaivaṃ vimohitāḥ // KubjT_20.76

dṛṣṭihīnās tv aho tubhyaṃ hastirūpo 'nyathā sthitaḥ
hastino 'ṅgāni sarvāṇi yāni spṛṣṭāni tatparaiḥ // KubjT_20.77

paṭalāntaritā dṛṣṭir gatvā vaidyam upāśrayet
yena paśyasi sarvāṅgaṃ śrīkubjaughamahāgajam // KubjT_20.78

gajo yathāndhavṛndasya tathā jñānaṃ pravartate
ājñākramaṃ vinā lokas tatkramaṃ kubjinīmate // KubjT_20.79

kathitaṃ niravadyaṃ te gajasyāvayavo yathā
gajāṅganyāyato yatra dakṣavāmordhvakaulike // KubjT_20.80

sarvaṃ sampāditaṃ tubhyam ājñānandakulārṇavam
idānīṃ śṛṇu kalyāṇi kālacakraṃ yathāsthitam // KubjT_20.81

iti kulālikāmnāye śrīkubjikāmate candradvīpāvatāro nāma viṃśatimaḥ paṭalaḥ

śrībhairava uvāca

lakṣācāramanorūpāḥ śaktayo vīryasaṃsthitāḥ
rudraśaktisamāveśās tābhir ātmanibṛṃhaṇam // KubjT_21.1

śivacaitanyayogena śakticaitanyabṛṃhaṇam
śakticaitanyayogena jīvacaitanyabṛṃhaṇam // KubjT_21.2

jīvacaitanyayogena mantracaitanyabṛṃhaṇam
mantracaitanyayogena piṇḍacaitanyabṛṃhaṇam // KubjT_21.3

piṇḍacaitanyayogena bāhyācārasya bṛṃhaṇam
caitanyena vinā sarvam asvatantraṃ śilādivat // KubjT_21.4

niṣkriyaṃ cetanāhīnaṃ mṛtadehopamaṃ priye
agnicaitanyayogena jalam apy atra dāhakam // KubjT_21.5

tasmāt sarvaprayatnena vidyāvīryacidātmakam
dharāmaṇḍalagarbhe tu dvīpadeśāntaraṃ yajet // KubjT_21.6

dvādaśaivātra yoginyo dvādaśāre prapūjayet
karṇikāyāṃ yajed devaṃ śabdarāśiṃ salakṣaṇam // KubjT_21.7

kumārī siṃhaladvīpaṃ suvarṇaṃ ca tṛtīyakam
karṇaprāvaraṇaṃ cānyaṃ svāmukhaṃ deśam uttamam // KubjT_21.8

kulūtam oḍḍiyānaṃ ca ebhir deśair yajet sudhīḥ
jālandharaṃ ca vikhyātam ekapādaṃ tathāparam // KubjT_21.9

pārasaukulavikhyātaṃ kuśadvīpaṃ ca śālmalī
parṇadvīpaṃ kumārākhyaṃ yavadvīpaṃ tathāparam // KubjT_21.10

deśaṃ tu kāmarūpākhyaṃ puṣkaradvīpam eva ca
aparaṃ kaṭāhadvīpaṃ cīnadeśam ataḥ param // KubjT_21.11

candradvīpaṃ janadvīpaṃ ratnadvīpaṃ suśobhanam
rasadvīpaṃ ca gomedaṃ garbhodaṃ sūryadvīpakam // KubjT_21.12

āsavadvīpaṃ vikhyātaṃ marudeśasamanvitam
vasantaṃ mahāsaradvīpam amṛtadvīpam eva ca // KubjT_21.13

dvīpam ānandagandharvau agnidvīpaṃ mahāvanam
aṅgāradvīpaparyantaṃ nagnadvīpāvasānagam // KubjT_21.14

eṣāṃ dvīpādhipānāṃ ca nāmaṃ vakṣyāmi tac chṛṇu
kṣetrapālā mahāraudrā rakṣāṃ kurvanti sādhake // KubjT_21.15

vidrumo gastinaś caṇḍas tathā yakṣo gaṇādhipaḥ
mahābhṛgur jayo nāma mahājihvas tu vikramaḥ // KubjT_21.16

dhvāṅkṣaś ca jayabhadraś ca pīṭhe pīṭhe samāsate
mahādivyo dadhīciś ca kumārīśas tathāparaḥ // KubjT_21.17

mahādhaṃṣṭraḥ karālīśaḥ śrutīdharo nigadyate
mahādhvāṅkṣo mahānandī sugandhī ca gopālakaḥ // KubjT_21.18

puṣpadanto dhanāḍhyaś ca vipulo nandakārakaḥ
śukro viḍālo dvāv etau śukāruṇaśubhānanau // KubjT_21.19

ratipriyasurapriyau dvau citrāṅgasudurjayau
rasano viḍālaḥ pradyumnaḥ kṣetrapālāḥ kulakrame // KubjT_21.20

manoharā rūpiṇī devī citrā citrarathā tathā
citrāṅgī citrarekhā ca vicitrā citranā śubhā // KubjT_21.21

citrākṣī citrarūpā ca subhadrā kāmadā śubhā
kakārasya imā devyaḥ kanyadvīpādhikariṇī[ḥ] // KubjT_21.22

kṣetrapālo mahāviṣṇuś cakrahasto mahābalaḥ
krūrā ca piṅgalā caiva khaḍgikā lampaṭā satī // KubjT_21.23

daṃṣṭrālī rākṣasī dhvāṅkṣī lolupā lohitāmukhī
bahvāśī ca virūpā ca lampaṭā āmiṣapriyā // KubjT_21.24

khakārasya imā devyaḥ siṃhaladvīpam āśritāḥ
kṣetrapālo mahāyogī agastiś ca mahā-ṛṣiḥ // KubjT_21.25

suprakīrṇā prakīrṇā ca lambā lambamukhī tathā
lamboṣṭhī dīrghadaṃṣṭrā ca lambajā prāṇahāmukhī // KubjT_21.26

gajakarṇā sukarṇā ca mahākālī subhīṣaṇā
vātavegā ravā ghorā gakāre devatāḥ sthitāḥ // KubjT_21.27

svarṇadvīpādhikāriṇyaś caṇḍanātho mahābalaḥ
ghanaravā ghoraghoṣā mahāghoṣātighoṣikā // KubjT_21.28

ghaṇṭā ghaṇṭeśvarī ghorā mahāghaṇṭā sughaṇṭikā
atighaṇṭātighorā ca kalakalāraveti ca // KubjT_21.29

ghakāre devatā hy etāḥ karṇāprāvṛtamaṇḍale
yakṣarājā mahādevaḥ kṣetrapālo mahābalaḥ // KubjT_21.30

vibhūtir bhogadā kāntiḥ khaḍginī padminī tathā
gāndhāri yogamātā ca sudhārā paramojjvalā // KubjT_21.31

sehārī māṃsahārī ca prāṇahārī balāpahā
ṛcchikā gṛdhratuṇḍī ca revatī raṅgisaṃjñikā // KubjT_21.32

ṅakāre devatā hy etāḥ svāmukhe maṇḍale sthitāḥ
rājyaṃ pālayate deśe kavarge uttarāpathe // KubjT_21.33

kṣetrapālo gaṇapati rakṣāṃ kurvanti sādhake
caṇḍā caṇḍamukhī caṇḍā caṇḍavegā mahāravā // KubjT_21.34

bhṛkuṭī caṇḍavīryā ca caṇḍabhrū caṇḍanāyikā
cañcalā calavegā ca calajihvā caleśvarī // KubjT_21.35

cakāre devatā hy etāḥ kṣetrapālo mahājayaḥ
kulūtadeśavāsinyo rakṣāṃ kurvanti sādhake // KubjT_21.36

kālarātrī ca vetālī kaṅkālī ca karaṅkiṇī
kiṅkiṇī caṇḍaghoṣā ca aṭṭahāsā mahāravā // KubjT_21.37

caṇḍamātaṅgī caṇḍālī sūkarī kukkuṭī tathā
gandhārī ḍombī campākṣī chakāre devatāḥ smṛtāḥ // KubjT_21.38

nāyikā oḍḍiyāne tu kṣetrapālo mahābhṛguḥ
jvalinī jvālinī caiva mahājvālāvatī prabhā // KubjT_21.39

tejā tejavatī vahniḥ sutejā nirmalojjvalā
jvālāvatī karālī ca visphuliṅgā śikhāśikhī // KubjT_21.40

jakāre devatā rājñaḥ sarvasattvavaśaṅkarī[ḥ]
jālandhare ca deveśe kṣetrapālo mahājihvaḥ // KubjT_21.41

subhadrā bhīmabhadrā ca bhadrā caiva śubhānanā
bhīmā bhīmavatī kāntī kaṅkālī ca karālinī // KubjT_21.42

bhadrakālī sukālī ca vikaṭā kaṅkaṭeti ca
cārvākī lampaṭī caiva jhakāre devatāḥ smṛtāḥ // KubjT_21.43

maṇḍale ekapāde tu mahāmāyā balotkaṭāḥ
citraseno mahāvīraḥ kṣetrapālo mahābhayaḥ // KubjT_21.44

subhaṭodbhaṭā vikaṭā kuṭilā caiva kaṅkaṭā
vīramātā suvīrā ca khaḍginī śūlinī kharā // KubjT_21.45

chucchundarī viḍālī ca ñakāre devatāgaṇāḥ
pārase tu mahādevyo adhikāraṃ prakurvate // KubjT_21.46

dhvāṅkṣo nāmeti vikhyātaḥ kṣetrapālo bhayānakaḥ
rājā dakṣiṇadeśe tu cavarge ca kramīśvarī // KubjT_21.47

mṛgā ca śaśirekhā ca hariṇī rohiṇī tathā
amṛtodbhavā parṇajīvī jīvarakṣā sujīvikā // KubjT_21.48

hariṇākṣī sujīvā ca candrodayāmṛtodbhavā
ṭakāre devatā hy etāḥ kuśadvīpe vyavasthitāḥ // KubjT_21.49

kṣetrapālo jayabhadraḥ kuśadvīpaprapālakaḥ
vyomanī vyomarūpā ca vyomavyāpī śubhodayā // KubjT_21.50

grahacārī sucārī ca viṣahārī viṣāntikā
jṛmbhodyānā ca phetkārī devakī durjayā mahā // KubjT_21.51

ṭhakāre devatāḥ pūjyāḥ śālmalīdvīpam āśritāḥ
kṣetrapālo mahādivyaḥ kapālahasto mahābalaḥ // KubjT_21.52

cañcalā capalā caṇḍā ḍamarī ḍāmarī śubhā
ḍiṇḍinī muṇḍinī muṇḍā śākinī ḍākinīti ca // KubjT_21.53

kartanī kākinī devī haṭṭakī ḍākinī mahā
ḍakāre devatā hy etāś cīnadvīpe vyavasthitāḥ // KubjT_21.54

dadhīciḥ kṣetrapālas tu tatra deśe prapūjayet
yamadaṃṣṭrā mahādaṃṣṭrā antramālā karālikā // KubjT_21.55

vikarālā karālinyā tālajaṅghā sujaṅghikā
lohajaṅghātijaṅghā ca mahāvegātivegagā // KubjT_21.56

vajraśaṅkhī naṭī caiva balā caiva tathāparā
ḍhakāre devatā nāma kumārīdvīpam āśritāḥ // KubjT_21.57

kṣetrapālaḥ kumārīśo rakṣapālas tathaiva ca
balā cātibalā caiva ajitā cāparājitā // KubjT_21.58

jayā ca vijayā devī jṛmbhanī stambhanī tathā
andhanī mohanī māyā nigaḍā kīlanī tathā // KubjT_21.59

yavadvīpe sthitā devya adhikāraṃ prakurvate
mahādaṃṣṭras tu vikhyātaḥ kṣetrapālo mahābalaḥ // KubjT_21.60

ṇakāre devatā hy etāḥ kāmarūpanivāsitāḥ
danturā raudrabhāṣā ca abhramāla kulāsubhā // KubjT_21.61

calajihvāgraṇetrā ca ruru[r] hūṃkārikā tathā
khādakā rūpanāma ca saṃhārī ca kṣayāntikā // KubjT_21.62

kaṇḍanī peṣaṇī caiva mahāgrāsī kṛtāntikā
takāre devatāḥ khyātāḥ puṣkaradvīpam āśritāḥ // KubjT_21.63

nāyakā devatā nāma kṣetrapālaḥ śrutīdharaḥ
ḍambhakī ḍimbhiḍimbhā ca kaivartarajalehikā // KubjT_21.64

dravaṇī drāvaṇī kṣobhā plavanī plāvanīti ca
madotkaṭā madakṣobhā madavāhā mahābalā // KubjT_21.65

kāmasandīpanī devī atirūpā manoharā
thakāre devatā nāma saṃsthitā[ḥ ] paratīrake // KubjT_21.66

kṣetrapālo mahādhvāṅkṣaḥ khaḍgahasto mahābalaḥ
aruṇā ghoṣadevī ca revatī ghoradāyikā // KubjT_21.67

stambhanī ghorarakṣā ca ghorarūpā ca ghoriṇī
ghoraghoratarāghorā ghorā vikaṭanāyikā // KubjT_21.68

(em.; ghorā ghoratarāghorā 'tighorā vikaṭanāyikā Ed.)

vānarī kroṣṭakī caiva surāsavamadhupriyā
dakāre devatā rājāś cīnadeśe suvāsitāḥ // KubjT_21.69

kṣetrapālo mahānandī śūlahasto mahābalaḥ
bhīmarāvā surāvā ca saṃstārī savarākṣikā // KubjT_21.70

stambhanī roṣaṇī raudrā rudravatyā chalāpahā
mahāśaktiḥ kṣāntiśīlā vajratuṇḍī vṛkodarī // KubjT_21.71

dhakāre devatā hy etāḥ pūjanīyāḥ sadā budhaiḥ
kṣetrapālaḥ sugandhī ca gandharvo vīṇahastakaḥ // KubjT_21.72

candradvīpe suvāsinyo ārtānām ārtināśanī[ḥ]
kalanī kṛntanī kālī kālasaṃvartanī kalā // KubjT_21.73

anteṣṭhī ca pratiṣṭhā ca śāntipuṣṭikarī tathā
jayā dhṛtikarī saumyā kāmadā śubhadānanā // KubjT_21.74

sutejā kāmamatikā nakāre devatāḥ śubhāḥ
janadvīparatā nityaṃ sādhakānāṃ tu vatsalāḥ // KubjT_21.75

kṣetrapālas tu gopālo dharmajñaḥ satyavādinaḥ
dharmā dharmavatī śīlā pāpahā dharmavardhanī // KubjT_21.76

dharmarakṣitavārtā ca dharmādharmavatīti ca
dharmakartā dharmapriyā dharmasandīpanīti ca // KubjT_21.77

pakāre devatā rājā ratnadvīpārṇave sthitāḥ
kṣetrapālo mahākāyas tasmin deśe ' dhipo mahān // KubjT_21.78

sumatir durmatir medhā vimalā manavikāśinī
śuddhir buddhir matiḥ kāntir balotsāhanavardhanī // KubjT_21.79

balā cātibalā caiva prāṇavṛddhikarī parā
nirlepā nirghṛṇā māyā sarvapāpakṣayaṅkarī // KubjT_21.80

phakāre devatā rājā saradvīpe suvāsinaḥ
puṣpadantas tu vikhyātaḥ kṣetrapālo mahābalaḥ // KubjT_21.81

raktā caiva viraktā ca udvegā śokavardhanī
kāmatṛṣṇā kṣudhā mohā nidrālasabhayā jarā // KubjT_21.82

sukṛṣṇā rodanī kuṣmā malāṅgī śiśunāśanī
bakāre devatā rājā hy etā gomedamaṇḍale // KubjT_21.83

dhanado nāma vikhyātaḥ kṣetrapālo mahāyaśaḥ
tṛṣṇā ca kāmadā bhogā nirduḥkhā sukhadā tathā // KubjT_21.84

ānandā ca sunandā ca mahānandā śubhaṅkarī
vītarāgā mahotsāhā jitarāgā manoramā // KubjT_21.85

bhakāre devatā hy etā madhye garbhodamaṇḍale
vipulo nāma vikhyātaḥ kṣetrapālo mahābalaḥ // KubjT_21.86

manonmanī manaḥkṣobhā madonmattā madākulā
madā gajamadā nāma kāmānandasuvihvalā // KubjT_21.87

mahāvegā suvegā ca mahāvegā kṣaṇāpahā
kramaṇī caiva nāmā ca krāmaṇī ca tathāparā // KubjT_21.88

sūryadvīpe mahāyogī[ḥ] sarvāḥ kanakapiṅgalāḥ
makārasya imā devyo rājā adhipatir mahān // KubjT_21.89

ānando nāma vikhyātaḥ kṣetrapālaḥ sadā sthitaḥ
hayavegā suvegā ca ativegavatī mahā // KubjT_21.90

cakravegā viruddhā ca calacittavatī matī
rodanī kṣodanī bālā 'tiroṣā kalahapriyā // KubjT_21.91

vidrutā trāsanī devī manovegā ca cañcalā
yakāre devatā rājā āsavadvīpasaṃsthitāḥ // KubjT_21.92

śukro nāmeti vikhyātaḥ kṣetrapālo mahābalaḥ
vidyujjihvā mahājihvā śṛṅgāṭā kuṭilā sphuṭā // KubjT_21.93

jvālā caiva sujvālā ca mahājvālā tathaiva ca
jvālāvatī visphuliṅgā jvālābhasmakṣayāntakā // KubjT_21.94

rakāramadhyagā devyo marudeśādhipo mahān
viḍālaḥ kṣetrapālaś ca mahābalaparākramaḥ // KubjT_21.95

ullekhā ca patākā ca bhogā bhogavatī mahā
mahābhogātibhogā ca bhogāḍhyā bhogapāragā // KubjT_21.96

ṛddhir vṛddhir dhṛtiḥ kāntir lakāre devatāḥ śubhāḥ
vasantadvīpavāsinyaḥ kṣetrapālaś ca kāruṇī // KubjT_21.97

variṣṭhā ca parā divyā amṛtā tu phalāśinī
hariṇākṣī suvarṇā ca kanakareṇupiñjarā // KubjT_21.98

ratnā ca ratnadvīpā ca sudvīpā ratnamālinī
ratnaśobhā mahāśobhā romaśobhā parādyutiḥ // KubjT_21.99

vakāre devatā hy etāḥ saradvīpādhivāsitā[ḥ]
kṣetrapālas tu vikhyātaḥ śubhānano balotkaṭaḥ // KubjT_21.100

savarī barbarī gṛdhrī ghaṇṭakarṇā kharānanā
hayagrīvā ca jaṅghā ca sarvagrāsā kṛtāntakā // KubjT_21.101

sarvāśī ca mahābhakṣā mahādaṃṣṭrātirauravā
śakāre devatā nāma kathitāś ca mahāyaśāḥ // KubjT_21.102

amṛtāsavadvīpe ca kṣetrapālo ratipriyaḥ
rāgā rāgavatī krodhā mahābhogā ca rauravā // KubjT_21.103

kruddhanī roṣaṇī kalahā kalakālī kalāntikā
durbhedyā durbhaṭā caiva dumirīkṣā subhīṣaṇā // KubjT_21.104

yamāntakā kalī nāma ṣakāre devatāḥ śubhāḥ
ānandadvīpavāsinyo devyo akṣayayauvanāḥ // KubjT_21.105

devaś ca kṣetrapālo 'tra surāsavavarapriyaḥ
naṭī nāṭī kunāṭī ca vāṭakī hāṭakī viṭī // KubjT_21.106

kaṅkaṭā vikaṭā caiva subhaṭā ca bhaṭodbhavā
sakāre devatā nāma gāndharvadvīpavāsinaḥ // KubjT_21.107

vīṇāvaṃśaratā devī nodaṃ gandharvakinnaraiḥ
citrāṅgaḥ kṣetrapālaś ca merūrdhvavalaye sthitaḥ // KubjT_21.108

nādākṣī nādarūpā ca sarvākārī gamāgamā
antacārī sucārī ca ūrdhvanādī suvāhinī // KubjT_21.109

saṃyogā ca viyogā ca haṃsākhyā ca visālinī
aṅgāradvīpavāsinyo hakārākṣarasambhavāḥ // KubjT_21.110

viḍālo nāma vikhyātaḥ kṣetrapālo mahābalaḥ
sarvagrāsī kṛtāntī ca pavanī pāvanī tathā // KubjT_21.111

bhedanī chedanī caiva sarvakārī kṣudhāśanī
ucchuṣmā devagāndhārī bhasmāntā vaḍavānalā // KubjT_21.112

bahvāśī agnidvīpā ca kṣamā kṣemakarī parā
kṣakāre devatā hy etā nagnadvīparatāḥ priye // KubjT_21.113

pradyumnaḥ kṣetrapālaś ca mahābalaparākramaḥ // KubjT_21.114

iti kulālikāmnāye śrīkubjikāmate dvīpāmnāyo nāma ekaviṃśatimaḥ paṭalaḥ

śrīkubjikā uvāca

śrutā deva mahāvyāptiḥ samastavyastavistarāt
idānīṃ śrotum icchāmi tvatsakāśān manodbhavām // KubjT_22.1

aparāṃ dehajair bhinnāṃ śabdarāśiṃ sabhairavam // KubjT_22.2

śrībhairava uvāca

sādhu bhadre punaḥ sādhu mahāvastuprabodhake
tad ahaṃ sampravakṣyāmi siddhakaulaṃ mahātape // KubjT_22.3

mahākalpāntasaṃhāre mahāpralayam adbhutam

sūryakoṭikarābhāsaṃ vidyucchaṭalatākulam
kālāgniśikharāṭopaṃ śūlajvālormisaṅkulam // KubjT_22.4

visphuliṅgajvalantaughair mahājvālārcivartulam
jvālāmālākulojjvālaiḥ karālair bhīmabhīṣaṇaiḥ // KubjT_22.5

svargapātālabhūrlokair antarīkṣair diśo daśa
maccharīre samutpannā mahākrodhasamudbhavā // KubjT_22.6

akārādikṣakārāntā ekaikākṣarabheditā
bhairavāvalinī devī vilomena samuddharet // KubjT_22.7

tad ahaṃ sampravakṣyāmi śṛṇu kubji mahādhipe
kṣa ha sa āditaḥ kṛtvā akārāntena sampuṭam // KubjT_22.8

kṣa krodhāvali a ananta ajara bhairava ha haṃsāvali ā mahānanda āpakumbha bhairava sa ānandāvali i pracaṇḍa iḍācāra bhairava ṣa garbhāvali ī ḍāmara indramūrti bhairava śa saṃhārāvali u udyāna ulkāsya bhairava va amṛtāvali ū vasanta ūṣmāda bhairava la vipulāvali ṛ ṛpudarpa ṛpusūdana bhairava ra kālāntakāvali ṝ kṛtānta ṝmukta bhairava ya pracaṇḍāvali ḷ prasanna ḷptakāya bhairava ma mahāmohāvali ḹ mahāmāyā ḹpāda bhairava bha bhūtabhayāvali e raudra ekadaṃṣṭra bhairava ba vaḍavāmukhāvali ai mahādaṃṣṭra airāvata bhairava pha lampaṭāvali o kaṅkāla oghāmbu bhairava pa pavanāvali au anaṅga auṣadhīghna bhairava na kusumāvali aṃ svacchanda aṃjana bhairava dha vipulāvali aḥ manmatha aḥhvakāyabhairava da suratāvali ka unmatta kambala bhairava tha kūrmāvali kha meghanāda kharuṣānana bhairava ta tvaritāvali ga karāla gomukha bhairava ṇa mandarāvali gha vikarāla ghaṇṭāla bhairava ḍha khaṭvāṅgāvali ṅa mahābala ṅaṇanāntabhairava ḍa candrāvali ca asitāṅga caṇḍadhāra bhairava ṭha vajrāvali cha ulka chaṭāṭopa bhairava ṭa manthāvali ja ekapāda jaṭālākṣa bhairava ña kāntāvali jha kapāla jhaṅkīśa bhairava jha ambikāvali ña vyoma ñabhaṭeśvara bhairava ja bhedakāvali ṭa vetāla ṭaṅkapāṇi bhairava cha kṛtāntāvali ṭha āmardaka ṭhānubandha bhairava ca caturbhujāvali ḍa mahāsāha ḍāmara bhairava ṅa yogāvali ḍha ruru ḍhaḍhṛkarṇa bhairava gha bhūtāvali ṇa bhuvana ṇatīkānta bhairava ga abhayāvali ta vibhūti taḍidbhāsvara bhairava kha carcakāvali tha ūrdhvasepha thavira bhairava ka bhasmāntakāvali da krūra dantura bhairava aḥ sṛṣṭikāvali dha lohita dhanada bhairava aṃ vijayāvali na lampaṭa nāgakarṇa bhairava au brahmāvali pa carcaka pracaṇḍa bhairava o sadyojātāvali pha ....... phetkāra bhairava ai phetkārāvali ba acintya vīrasiṃha bhairava e karṇamoṭāvali bha mahādevāṅga bhṛkuṭi bhairava ḹ mahāmohāvali ma mahākālāgni meghabhāsura bhairava ḷ mahāmāyāvali ya mārtaṇḍa yugānta bhairava ṝ gāndhārāvali ra prāṇa raurava bhairava ṛ puṣpāvali la ananta lamboṣṭha bhairava ū śabdāvali va ucchuṣma vasala bhairava u mahāghoṣāvali śa mahāyaśa śukatuṇḍa bhairava ī sūkṣmāvali ṣa mahodyāna ṣaṭālākṣa bhairava vidyāvali sa amṛta sunāsa bhairava ā vyāpakāvali ha śubhaṅkara hūhūka bhairava a mahāmāyāvali kṣa pralayāntaka kṣayānta bhairava || (KubjT_22.8)

eṣa krodho mahādevi mama hṛdayaniḥsṛtaḥ
pañcāśabhairavopetā mālinyā saha saṃyutā // KubjT_22.9

anena nyāsamātreṇa sakalīkṛtavigrahaḥ
cintayed deham ātmānam uktalakṣaṇasaṃyutam // KubjT_22.10

saṃharantaṃ jagat sarvam chindantaṃ pāśapañjaram
nirdahantaṃ jagat sarvam bhasmakūṭaṃ vicintayet // KubjT_22.11

akārādikṣakārāntaṃ paśudehe vicintayet
adhomukhordhvapādāntaṃ saṃhārānalamadhyagam // KubjT_22.12

saṃvartānaladahyantaṃ caturdaśaviyojitam
tadbījaṃ sampravakṣyāmi mahākrodhasya bhairavi // KubjT_22.13

mantrasāraṃ varārohe śṛṇu tvaṃ bhāvitātmanā // KubjT_22.14ab

oṃ hūṃ kṣaḥ hūṃ phaṭ hrīṃ chrīṃ kṣaḥ ślīṃ phreṃ hrūṃ hūṃ hūṃ phaṭ || (KubjT_22.14)

krodhahṛdayānujā devī mahābhairavam abravīt // KubjT_22.14cd

kujākhyamantram uccārya trailokyam api saṃharet
kailāsam api pātayed vācāsiddhiḥ pravartate // KubjT_22.15

ekaikākṣarasambhinnām uddharāmi parāparām
akārādikṣakārāntaṃ nāmaṃ vakṣyāmi pārvati // KubjT_22.16

%%22.16A a anantāvali kṣa gaganavīra ā pralayāntakāvali ha bhuvanavīra anantaśaktyāvali sa vijayavīra ī haṃsāvali ṣa ajayavīra u mohāvali śa mahā-ajayavīra ū kriyāśaktyāvali va aṅkuravīra ṛ bṛhodarāvali la saṃhāravīra ṝ ripumardakāvali ra kumāravīra ḷ vidyāśaktyāvali ya mahāyaśavīra ḹ icchāvali ma mahāsāhasavīra e ratnāvali bha pracaṇḍavīra ai vijñānaśaktyāvali ba mahārṇavavīra o lohitāvali pha mahāmaravīra au ulkāvali pa mahādambhakavīra aṃ lolupāvali na carcikavīra aḥ barbarāvali dha pramathavīra ka pavanāvali da kanakavīra kha lampaṭāvali tha kharodakavīra ga mātāvali ta garuḍavīra gha raudrāvali ṇa meghanādavīra ṅa sarvabhakṣāvali ḍha mahāgarjanavīra ca jyeṣṭhāvali ḍa carvakavīra cha ambikāvali ṭha chedakavīra ja vedāvali ṭa triśikhavīra jha krodhāvali ña mārīcivīra ña brahmaghoṣāvali jha vidhānavīra ṭa sarvavīrāvali ja vikaṭavīra ṭha vajrakāvali cha vasantakavīra ḍa kanyāvali ca abhayavīra ḍha prasannāvali ṅa vipakṣavīra ṇa mahākrodhāvali gha mahābalivīra ta ḍāmarāvali ga kaṭaṅkaṭavīra tha mahādaṃṣṭrāvali kha ḍamarukavīra da ādhārāvali ka dharmavīra dha āsannāvali aḥ mahātibalavīra na ujjvalāvali aṃ sarvavīra pa sāgarāvali au mahākāyavīra pha tribhuvanāvali o varalāmukhavīra ba valayāvali ai bhasmāntakavīra bha nidrāvali e durjayavīra ma sandhyāvali ḹ mahāvetālavīra ya candravīṇāvali ḷ mahārauravavīra ra manmathāvali ṝ mahādurdharavīra la vyomāvali ṛ mahābhogavīra va ūṣmāvali ū vajravīra śa sitāvali u kālāgnivīra ṣa mahāmāyāvali ī sarvalokavīra sa sarvadevatāvali i mahānādavīra ha yogāvali ā parāparavīra kṣa anantākhyāvali a mahākṣayāntavīra

athāparā parā khyātā mahāmāyā parāparā
mantragarbhā mahādevī viśrutā bhuvanatraye // KubjT_22.17

yryauṃ rryauṃ lryauṃ vryauṃ śryauṃ ṣryauṃ sryauṃ hryauṃ kṣryauṃ kāmākhyasya hsryauṃ pūrṇagiri smryauṃ oḍḍiyāna kṣmryauṃ jālandhara | śrī hā ka ḍo ka śrī kāmarivāḍī śrī devavāḍī śrīṃ hrīṃ amṛtavidye putraṃ dehi āyuṃ dehi yaśaṃ dehi || (KubjT_22.18)

śrīkubjikā uvāca

pramādāllopam āyāte siddhe samayamaṇḍale
sādhakasya bhaved glāniḥ kliṣṭo vighnaiḥ prabādhyate // KubjT_22.18

kā gatis tasya deveśa kathaṃ śuddhim avāpnuyāt
tam ācakṣasva sarvajña samayaghnaḥ śudhyate yathā // KubjT_22.19

śrībhairava uvāca

aṭṭahāsāditaḥ kṛtvā rājagṛham apaścimam
āyudhaiḥ sahitāṃ devīṃ kṣetrapālasamanvitām // KubjT_22.20

kṣetropakṣetrasandohaiḥ sevanān nirmalo bhavet
athāśaktaḥ pramādī vā pīṭhasaṅkīrtanāt priye // KubjT_22.21

samyak śuddhim avāpnoti prātar utthāya yaḥ paṭhet
tad ahaṃ sampravakṣyāmi samayānāṃ viśuddhaye // KubjT_22.22

aṭṭahāse kadambasthāṃ saumyāsyāṃ vajradhāriṇīm
mahāghaṇṭasamopetāṃ praṇamāmi sivaṅkarīm // KubjT_22.23

caritrāyāṃ karañjasthāṃ kṛṣṇākhyāṃ śaktidhāriṇīm
mahābalasamopetāṃ praṇamāmi susiddhidām // KubjT_22.24

agnikena samopetāṃ daṇḍahastāṃ nagaukasām
kolāgirye mahālakṣmīṃ naumi lakṣmīvivardhanīm // KubjT_22.25

jvālāmukhīṃ śrījayantyāṃ nimbasthāṃ khaḍgadhāriṇīm
mahāpretasamopetāṃ naumi sarvārthasiddhidām // KubjT_22.26

aśvatthasthāṃ mahāmāyām ujjainyāṃ pāśadhāriṇīm
mahākālasamopetāṃ naumi sarvārthasiddhidām // KubjT_22.27

uḍumbaratalāvasthāṃ vāyuvegāṃ dhvajāyudhām
prayāge pavanopetāṃ naumi śatruvināśanīm // KubjT_22.28

vārāṇasyāṃ tu tālasthām ūrdhvakeśīṃ gadāyudhām
praṇamya śirasā devīṃ śāṅkarīṃ śāṅkarānvitām // KubjT_22.29

karṇamoṭīṃ vaṭasthāṃ tu saśūlāṃ hetukānvitām
śrīkoṭe śrīpadāṃ naumi rājyasampadadāyinīm // KubjT_22.30

virajāyāmbikadevīṃ mudrāpaṭṭiśadhāriṇīm
analena samopetāṃ praṇamāmi jayāvahām // KubjT_22.31

airuḍyām agnivaktrāṃ tu vajraśaktidharāṃ śubhām
ghaṇṭāravasamopetāṃ namāmi ripunāśanīm // KubjT_22.32

muṣalāyudhahastāṃ tu mahājaṅghasamanvitām
namāmi śatrubhaṅgārthe piṅgākṣīṃ hastināpure // KubjT_22.33

elāpure kharāsyāṃ tu pāśahastāṃ mahābalām
gajakarṇasamopetāṃ naumi duṣṭapramardanīm // KubjT_22.34

kāśmaryāṃ caiva gokarṇāṃ mudrālakuṭadhāriṇīm
taḍijjaṅghasamopetāṃ namāmi ripumardanīm // KubjT_22.35

karālena samopetāṃ namāmyaṅkuśadhāriṇīm
kramaṇīṃ marudeśe tu trailokyākṛṣṭikārikām // KubjT_22.36

romajaṅghasamopetāṃ nagare tu halāyudhām
caitrakacchanivāsāṃ tu namāmi dhanasiddhaye // KubjT_22.37

kumbhakena samopetāṃ khaṭvāṅgakarabhūṣitām
namāmi pāpaśuddhyarthaṃ cāmuṇḍām puṇḍravardhane // KubjT_22.38

parastīre prasannāsyāṃ vajraśṛṅkhaladhāriṇīm
namāmi trijaṭopetāṃ bhedastambhanakārikām // KubjT_22.39

pṛṣṭhāpure vidyunmukhīṃ daṇḍaśaktyāyudhodyatām
namāmi ghanaravopetāṃ bhedajṛmbhanakārikām // KubjT_22.40

ulkāmukhasamopetāṃ kuhudyāṃ tu mahābalām
mudrālakuṭadhāriṇyāṃ naumi duṣṭāṅgabhañjanīm // KubjT_22.41

piśitāśasamopetāṃ naumi kaṭṭārikodyatām
sopāre agnivaktrāṃ tu amitrapaśudāriṇīm // KubjT_22.42

kṣīrike lokamātāṃ tu khaḍgahastāṃ namāmy aham
mahāmerusamopetāṃ mahatārtinikṛntanīm // KubjT_22.43

vajrāyudhadharāṃ saumyāṃ bhīmānanasamanvitām
stambhākṛṣṭikarīṃ devīṃ māyāpuryāṃ tu kampinīm // KubjT_22.44

mahākrodhasamopetāṃ pūtanāmrātikeśvare
gadāhastāyudhāṃ naumi tāḍanākṛṣṭikārikām // KubjT_22.45

rājagṛhe bhagnanāsāṃ mahākarṇasamanvitām
vajraśaktidharāṃ naumi aśeṣaphaladāyikām // KubjT_22.46

kṣetropakṣetrasandohe sthitabhūcakramātarām
kṣetrapālasamopetāṃ kīrtayed yaḥ samāhitaḥ // KubjT_22.47

prātar utthāya mantrajñaḥ svapnakāle 'thavā sudhīḥ
yukto 'pi pātakair ghorair mātṝṇāṃ sammato bhavet // KubjT_22.48

mātṛhā pitṛhā caiva brahmaghna goghna eva ca
vīradravyāpahārī ca pramādāt samayacyutaḥ // KubjT_22.49

mantrācāravilupto 'pi pīṭhasaṅkīrtanāt priye
pāpakañcukam utsṛjya naiva paśyati durgatim // KubjT_22.50

yaḥ punaḥ śuddhabhāvātmā triṣkālaṃ parivartayet
prāpnoti cintitān kāmān strīṇāṃ bhavati vallabhaḥ // KubjT_22.51

kuṇḍe 'tha maṇḍale vātha pratimāyāṃ paṭe 'pi vā
liṅge dakṣiṇamūrtau vā jalamadhye gato 'pi vā // KubjT_22.52

triṣkālam ekakālaṃ vā yaḥ paṭhed yas tu bhāvitaḥ
viṣaśastraja1āgnibhyo vyādhibhūtagrahair api // KubjT_22.53

ajitaḥ suciraṃ kālaṃ jāyate nirupadravaḥ
mahābhaye samutpanne kapilāgomayena tu // KubjT_22.54

caturdikṣu caturviṃśa kārayen maṇḍalāni tu
pūrvam uttarataś caiva vāruṇyāṃ dakṣiṇena tu // KubjT_22.55

ṣaṭkaṃ ṣaṭkaṃ tu kartavyaṃ tatra pūjya krameṇa tu
śmaśānakalpavṛkṣe tu yoginyaḥ kṣetrapās tathā // KubjT_22.56

pūrve tu śvetapuṣpais tu dakṣiṇe pītapuṣpakaiḥ
paścime raktapuṣpais tu uttare kṛṣṇapuṣpakaiḥ // KubjT_22.57

sāyudhān śvetapuṣpais tu gandhair dhūpair manoramaiḥ
madhye tu kalaśaṃ sthāpya divyatoyapariplutam // KubjT_22.58

caturviṃśati dīpāṃś ca sthāne sthāne pradāpayet
caturviṃśati pīṭhāṃś ca krameṇa parivartayet // KubjT_22.59

ahorātroṣito bhūtvā niśām ekāṃ suyantritaḥ
prabhāte vimale mantrī vīrabhojyaṃ tu kārayet // KubjT_22.60

rājagṛhe bhagnanāsāṃ mahākarṇasamanvitām
vajraśaktidharāṃ naumi aśeṣaphaladāyikām // KubjT_22.46

kṣetropakṣetrasandohe sthitabhūcakramātarām
kṣetrapālasamopetāṃ kīrtayed yaḥ samāhitaḥ // KubjT_22.47

prātar utthāya mantrajñaḥ svapnakāle 'thavā sudhīḥ
yukto 'pi pātakair ghorair mātṝṇāṃ sammato bhavet // KubjT_22.48

mātṛhā pitṛhā caiva brahmaghna goghna eva ca
vīradravyāpahārī ca pramādāt samayacyutaḥ // KubjT_22.49

mantrācāravilupto 'pi pīṭhasaṅkīrtanāt priye
pāpakañcukam utsṛjya naiva paśyati durgatim // KubjT_22.50

yaḥ punaḥ śuddhabhāvātmā triṣkālaṃ parivartayet
prāpnoti cintitān kāmān strīṇāṃ bhavati vallabhaḥ // KubjT_22.51

kuṇḍe 'tha maṇḍale vātha pratimāyāṃ paṭe 'pi vā
liṅge dakṣiṇamūrtau vā jalamadhye gato 'pi vā // KubjT_22.52

triṣkālam ekakālaṃ vā yaḥ paṭhed yas tu bhāvitaḥ
viṣaśastraja1āgnibhyo vyādhibhūtagrahair api // KubjT_22.53

ajitaḥ suciraṃ kālaṃ jāyate nirupadravaḥ
mahābhaye samutpanne kapilāgomayena tu // KubjT_22.54

caturdikṣu caturviṃśa kārayen maṇḍalāni tu
pūrvam uttarataś caiva vāruṇyāṃ dakṣiṇena tu // KubjT_22.55

ṣaṭkaṃ ṣaṭkaṃ tu kartavyaṃ tatra pūjya krameṇa tu
śmaśānakalpavṛkṣe tu yoginyaḥ kṣetrapās tathā // KubjT_22.56

pūrve tu śvetapuṣpais tu dakṣiṇe pītapuṣpakaiḥ
paścime raktapuṣpais tu uttare kṛṣṇapuṣpakaiḥ // KubjT_22.57

sāyudhān śvetapuṣpais tu gandhair dhūpair manoramaiḥ
madhye tu kalaśaṃ sthāpya divyatoyapariplutam // KubjT_22.58

caturviṃśati dīpāṃś ca sthāne sthāne pradāpayet
caturviṃśati pīṭhāṃś ca krameṇa parivartayet // KubjT_22.59

ahorātroṣito bhūtvā niśām ekāṃ suyantritaḥ
prabhāte vimale mantrī vīrabhojyaṃ tu kārayet // KubjT_22.60

tataḥ kṣamāpayet pīṭhān praṇipatya punaḥ punaḥ
nirvighnas tu tato mantrī kṣipraṃ bhavati siddhibhāk // KubjT_22.61

upasargagrahādibhyaḥ kṣayakuṣṭhajvarādibhiḥ
mucyate sarvarogaiś ca dhanavān api jāyate // KubjT_22.62

kanyā manepsitān kāmān labhate cābhiṣekataḥ
putrārthī labhate putrān kāmukaḥ subhago bhavet // KubjT_22.63

vidyārthī labhate vidyāṃ vaṇig vai lābham aśnute
mantrārādhanaśīlaś ca jāyate nirupadravaḥ // KubjT_22.64

yogābhyāsarato nityaṃ prāpya siddhiṃ paraṃ yayau
dvīpāmnāyaprasaṅgena sarvam etat prakāśitam // KubjT_22.65

samastavyastavyāptis tu kṣetropakṣetrasaṃyutam
yat tvayā pṛcchitaṃ sarvaṃ kālajñānaṃ kujeśvari // KubjT_22.66

tad ahaṃ sampravakṣyāmi bhaktānāṃ bhaktivatsale
sarvaṃ sampāditaṃ tubhyam ājñānandakramārṇavam // KubjT_22.67

idānīṃ śṛṇu kalyāṇi kālacakraṃ yathā sthitam // KubjT_22.68

iti kulālikāmnāye śrīkubjikāmate samastavyastavyāptir nāma dvāviṃśatimaḥ paṭalaḥ

śrībhairava uvāca

kālacakraṃ varārohe ātmanaś ca parasya ca
jñātvā vyapohayet kālam utkrāntiṃ vā salakṣaṇam // KubjT_23.1

yena jānāti deveśi sādhako niścayātmakaḥ
śṛṇu tvaṃ paramānandaṃ sugopyaṃ prakaṭāmi te // KubjT_23.2

kālaṃ tu trividhaṃ proktaṃ paraṃ caiva parāparam
aparaṃ tu kalādhāraṃ kālasya vaśasaṃsthitam // KubjT_23.3

truṭilavāt paraḥ kālaḥ kālonmeṣāt parāparaḥ
manvantarādikāṣṭhādau sa kālaḥ kalate tanum // KubjT_23.4

kalpe parāpare kāle sthitvā kālasya vañcanam
parāt paratare kāle sthitau kālasya kālakṛt // KubjT_23.5

iti matvā paraṃ kālaṃ mānabhūtaṃ guror mukhāt
tataḥ kurvanti sarvatra jñānakrīḍām aśaṅkitām // KubjT_23.6

paraṃ tu ṣaṇṇavatyordhvaṃ ṣaṇṇavatyā parāparam
caturāśītipramāṇena aparaṃ kalanātmakam // KubjT_23.7

pañcakena nibaddhaṃ tu pañcatvaṃ yāti śīghrataḥ
nandābhadrādiyogena jayāriktādipaurṇimā // KubjT_23.8

pañca pañca tathā pañca māsā-ṛtvayanāvadhim
saṃvatsaraṃ yugaṃ ceti manvantarasakalpakam // KubjT_23.9

evaṃ kalanti taṃ kālaṃ pañcapañcāntakāvadhim
kālāvadhisthitān dvīpān dvīpaiḥ pīṭhān vidur budhāḥ // KubjT_23.10

pīṭhāntasthāni tattvāni pañca bhūtāni teṣu vai
ekaikaṃ pañcakāvṛttaṃ pañcaviṃśāntakāvidhim // KubjT_23.11

svarapañcakayuktāni saṃsaranti kalārṇave
padmanāḍīnibaddhetāḥ kālayantropariṣṭhitāḥ // KubjT_23.12

jīvatoyaṃ haraty āśu śoṣayanti kṣaṇe kṣaṇe
candrasūryakaraiḥ kṛtvā kṛtānto vāhane kṣamaḥ // KubjT_23.13

jīvārṇavaṃ samastedam ākṛṣya ca punaḥ punaḥ
siñcayet kṣayavṛkṣāṇi jarāmṛtyuphalārthinaḥ // KubjT_23.14

evaṃ te trividhaḥ kālaḥ kathitas tu suvistaraḥ
lakṣyate yai rutaiḥ so hi tan nibodhayataḥ śṛṇu // KubjT_23.15

bahiraṅgāntaraṅgāni jñātvā vañcayate yathā
vañcituṃ yo na śakyeta sa yāti gurusannidhau // KubjT_23.16

svapne vā yadi pratyakṣaṃ samādhiguṇayogataḥ
vivarṇāṃ paśyate chāyāṃ jīved varṣatrayaṃ tu saḥ // KubjT_23.17

uttarābhimukho bhūtvā paśyate dakṣiṇādiśam
vivarṇaṃ pūrvam ākhyātaṃ māsaikaṃ tridinojjhitam // KubjT_23.18

śuddhanirmalam ādityaṃ viraśmiṃ yadi paśyati
varṣadvayena mantavyaṃ mṛtyum ātmani vindati // KubjT_23.19

arundhatīṃ dhruvaṃ caiva somacchāyāṃ mahāpatham
yo na paśyati deveśi na jīved vatsarāt param // KubjT_23.20

madhye chidraṃ candramasi yas tu paśyati bhāmini
mṛtyuṃ tasya vijānīyān māse caikādaśe tathā // KubjT_23.21

bhagnaśākhādrumaṃ paśyed gandharvanagaraṃ tathā
paśyet pretapiśācāṃś ca daśa māsān sa jīvati // KubjT_23.22

yasya vai snātamātrasya hṛdi pādau ca śuṣyati
dhūmo vā mastake vāsti aṣṭamāsān sa jīvati // KubjT_23.23

agrataḥ Pṛṣṭhato vāpi khaṇḍaṃ yasya padaṃ bhavet
pāṃsau vā kardame vāpi sapta māsān sa jīvati // KubjT_23.24

raktamālyānulepāni raktakṛṣṇaṃ ca vāsasam
labhate svapnayogena ṣaṇmāsāṃs tu sa jīvati // KubjT_23.25

āruhya mastake yasya kṛkalāsaḥ sthirībhavet
dhārayet trīṇi rūpāṇi pañcamāsān sa jīvati // KubjT_23.26

puruṣo lohadaṇḍena kṛṣṇo yasya paricchadaḥ
paśyate svapnayogena caturmāsān sa jīvati // KubjT_23.27

candrabimbapratīkāśam udayantaṃ divākaram
viraśmimaṇḍalaṃ paśyet trīṇi māsān sa jīvati // KubjT_23.28

dīpam āraktatāmrābham ākāśe ravimaṇḍalam
mañjiṣṭhāṃ medinīṃ paśyej jīven māsadvayaṃ tu saḥ // KubjT_23.29

apsu vā yadi vādarśe yady ātmānaṃ na paśyati
viśirāṃ paśyate chāyāṃ māsam ekaṃ sa jīvati // KubjT_23.30

yadi netraṃ sraved ekaṃ kaṇṭhasthānaṃ viśuṣyati
vācādyaṃ kampate yasya svāṅgaṃ vahnisamaprabham // KubjT_23.31

vedanā bhavate tīvrā abdam ekaṃ sa jīvati
lalāṭaṃ calate yasya vivarṇaṃ jāyate mukham // KubjT_23.32

dhruvasthāne tu prasvedaṃ jāyate yasya sarvadā
ekādaśa sa māsāni jīvatety avicārataḥ // KubjT_23.33

hṛdaye yasya santāpaṃ svakaṃ kāyaṃ na paśyati
vācā ca calate yasya dantāś ca pariśuṣyati // KubjT_23.34

vismṛtir nitya cittasya daśa māsān sa jīvati
hṛdayaṃ śuṣyate yasya svakaṃ kāryaṃ na jānati // KubjT_23.35

guhyaṃ ca śuṣyate śīghraṃ nava māsān sa jīvati
śuṣyate dakṣiṇāṅgaṃ tu vāmāṅgaṃ caiva śuṣyati // KubjT_23.36

ghūrmate mahatā nit yam aṣṭa māsān sa jīvati
akasmāj jāyate sthūlaḥ sthūlo 'pi kṛṣatāṃ gataḥ // KubjT_23.37

dhūsaro dhūmravarṇaś ca sapta māsān sa jīvati
pūrve tu udite sūrye chāyāṃ paśyaiva dakṣiṇām // KubjT_23.38

muhūrtaṃ jīvate so vai satyedaṃ kulanandini
vakranāsā bhaved yasya māsād ūrdhvaṃ na jīvati // KubjT_23.39

chāgagandhaṃ bhaved gātraṃ dantāś ciṭiciṭāyate
chāyātmāṃ vikṛtāṃ paśyet saptarātraṃ sa jīvati // KubjT_23.40

yasya kṛṣṇā bhavej jihvā padmavarṇaṃ mukhaṃ bhavet
gaṇḍapṛṣṭhau suraktābhau trirātraṃ ca sa jīvati // KubjT_23.41

śyāmadantaṃ mukhaṃ caiva prakṛtir yasya dṛśyate
viparītendriyagrāmaṃ ahorātraṃ sa jīvati // KubjT_23.42

ghoṣaṃ na śṛṇute yas tu dīpavartiṃ na paśyati
viśirāṃ paśyate chāyāṃ kṣaṇam ekaṃ sa jīvati // KubjT_23.43

anyac ca paramopāyaṃ śṛṇuṣva varavarṇini
yena vijñātamātreṇa kālaṃ jānāti tattvataḥ // KubjT_23.44

ṣoḍaśadvādaśārābhyāṃ yā gatis tv arkasomayoḥ
tasmin nirīkṣayej jyotiṃ dīpyamāne hutāśane // KubjT_23.45

ṣoḍaśāntargataṃ yac ca pūrvoktaṃ yac caturdalam
tasya madhye vijānīyāt kālajñaḥ kālalakṣaṇam // KubjT_23.46

somādhastād dale naṣṭe ṣaṇmāsān mriyate dhruvam
trīṇi māsāṃs tathā cordhve dvau māsau dhvanisannidhau // KubjT_23.47

māsaikaṃ vāyusāmīpye tac ca pūṣodayaṃ viduḥ
somacakram idaṃ proktaṃ sṛṇu sūryaṃ ca sāmpratam // KubjT_23.48

yadā na dṛsyate jyotir dvādaśāre caturdale
pakṣaikaṃ tasya deveśi dināni daśa pañcakaiḥ // KubjT_23.49

tatraiva tena mārgeṇa yadā jyotir na dṛśyate
daśa pañca tathā trīṇi ekāhaṃ tasya jīvitam // KubjT_23.50

athānyat paramaṃ vakṣye niścitaṃ kālalakṣaṇam
jīvanti ca tadabhyāsāt tadabhāvān mriyanti te // KubjT_23.51

niścitaṃ tad varārohe kālayogaḥ sa eva hi
vismṛtir jāyate yasya sā vārā mṛtyukāṅkṣiṇī // KubjT_23.52

dehamadhyagataṃ sarvaṃ mriyate kālacoditam
parāpareṇa kālena bhedayitvā samabhyaset // KubjT_23.53

vāmāvartādiyogena dakṣiṇāntam anukramāt
śuklakṛṣṇaprayogeṇa kadahāntam apaścimam // KubjT_23.54

pūrṇamāvāsyamadhyasthaṃ kālacakraṃ samabhyaset
pañca pañca tathā pañca pratipavchuklam āditaḥ // KubjT_23.55

svaravarṇasamāyogaṃ śuklādau kṛṣṇakāvadhim
pudgalātmā samāśritya abhyasedam ahar ahaḥ // KubjT_23.56

jarāmṛtyuvināśārthe śīghredaṃ piṇḍasādhanam
kathayanti mahāvidyāḥ kālasya kālalakṣaṇam // KubjT_23.57

katham apy eṣa tanniṣṭho yadi siddhiṃ na gacchati
ākṛṣṭo yoginīcakre tadā vismṛtikārikā // KubjT_23.58

vismṛtir vā tithir yāti abhyasanto muhur muhuḥ
sā vārā sā tithir devi niścitedaṃ mayoditam // KubjT_23.59

etat te paramaṃ kālaṃ paramārthaṃ prakīrtitam
savismayakaraṃ devi abhedyaṃ samprakāśitam // KubjT_23.60

yadīcchasi ciraṃ devi jīvitaṃ paramārthataḥ
dehamadhyaṃ parityajya tiṣṭhasvānyatra bhāvitā // KubjT_23.61

dehāmṛtaṃ paraṃ yogaṃ na deyam aparīkṣite
yāvaj jñānavirāgābhyāṃ pūritaṃ syāt tanur na hi // KubjT_23.62

parāparasya kālasya jñātṛtvaṃ bhavate yathā
lekhanādiprayogeṇa vidhiyogena bhāvini // KubjT_23.63

mārgaśīrṣasya māsasya kṛṣṇāyāṃ pañcamī bhavet
tasyāṃ sambhārasampanno rātrau jāgaraṇaṃ yajet // KubjT_23.64

āharen nirvraṇaṃ bhūrjaṃ rocanāsṛk sakuṅkumam
likhet pūrvamukho bhūtvā dvādaśaiva svarān śubhān // KubjT_23.65

mātrābindususampannān rakṣayitvā punaḥ punaḥ
saṃvarec chuklasūtreṇa japtavidyaḥ samālabhet // KubjT_23.66

sitacandananaivedyair jātīpuṣpair manoramaiḥ
pūjayitvā kramāmnāyaṃ dīpamantrasusaṃyutam // KubjT_23.67

śarāvasampuṭasthaṃ tu jātīkusumamadhyataḥ
sthāpayitvā japen mantraṃ yāvad rātrikṣayaṃ gataḥ // KubjT_23.68

tataḥ prabhātasamaye pūjayitvā punaḥ kramam
kumāryo vai pratarpeta vidyā labdhā tathā śṛṇu // KubjT_23.69

hrīṃ hūṃ svleṃ svāhāpataye rakṣa rakṣāmṛtodbhave
svleṃ hūṃ hrīṃ ca punar jāpyaṃ sampuṭīkṛtya mantrayet // KubjT_23.70

japtavidyās tu stubhyante kathayanti śubhāśubham
na stubhyanti yadā devyo japtavidyāsya sampuṭam // KubjT_23.71

darśayanti mahāhāniṃ bhraṣṭatvaṃ yoginīkule
sāmarthyato na mṛtyuḥ syād bhraṣṭasiddhiṃ na yāsyati // KubjT_23.72

evaṃ kṛtvā tataḥ paścād bhūrjapattre sthitākṣarān
vācayan sannirūpeta samaṃ hīnaṃ suvṛddhidam // KubjT_23.73

akṣarābhyadhike yatra tatra rājyaṃ vinirdiśet
mātrayābhyadhike lābhaṃ same cārogyavatsalam // KubjT_23.74

binduhīnaṃ yadā paśyed hānim arthasya tatra vai
mātrāhīne bhaved vyādhir mṛtyuḥ syād akṣaraṃ vinā // KubjT_23.75

vāmādikramayogena lakṣayed upadeśataḥ
vidyākumbhaṃ savardhanyā tatkāle pūjitaṃ tu yat // KubjT_23.76

tataḥ punaḥ samālabdhaṃ grāmasya ca purasya ca
bhrāmayet ṣoḍaśavāraṃ dahyate na tadambhasā // KubjT_23.77

etat te kathitaṃ devi śubhāśubhavilakṣaṇam
na deyaṃ duṣṭabuddhīnām āgamaṃ gopayet sadā // KubjT_23.78

kālāvabodhanaṃ devi pūṣākālopalakṣitam
samasaptagate sūrye janma-ṛkṣe ca candramāḥ // KubjT_23.79

makarodayavelāyāṃ pūṣākālas tu kubjike
ariṣṭadarśanaṃ nāthe japahomopaśāmyati // KubjT_23.80

mṛtyuñjayena yogena tac chṛṇuṣva parisphuṭam
juṃ saḥ sampuṭanāmādyaṃ saḥ juṃ ante niyojayet // KubjT_23.81

candrodayāmṛtāntasthaṃ pudgalātmā vicintayet
japen mṛtuñjayaṃ devi parāparatanau sthitaḥ // KubjT_23.82

akṣasūtreṇa divyena netareṇa praśasyate // KubjT_23.83

śrīkubjikovāca

savismayakaraṃ vākyam atyadbhutam akāraṇam
akṣasūtraṃ purā jñātaṃ divyākṣaṃ vada sāmpratam // KubjT_23.84

śrībhairava uvāca

śṛṇu devi pravakṣyāmi divyākṣasūtranirṇayam
yan na kasyacid ākhyātaṃ siddhidaṃ paramaṃ padam // KubjT_23.85

yan na bhidyati cakreṇa yan na dahyati cāgninā
yan na protāpare sūtre paṭṭakārpāsike 'pi vā // KubjT_23.86

yasya madhye sthito merur granthayaś ca na tatra vai
pañcāśākṣamayā tantu[r] yasmāt sarvaṃ carācaram // KubjT_23.87

chinnabhinneṣu mantreṣu lubdhakruddheṣu suptake
japtānena tu sūtreṇa asiddhaṃ sādhayed dhruvam // KubjT_23.88

akṣasūtram idaṃ siddhaṃ sarvamārgaprabodhakam
sarvamārgeṣu guptedam 'nuṣṭheyaṃ parameśvari // KubjT_23.89

prastutāyātamārgeṇa varṇitaṃ sūtranirṇayam // KubjT_23.90

śrīkubjikā uvāca

ḍākinī rākṣasī lāmā kākinī śākinī tathā
yakṣiṇī bhrāmaṇī caiva vada mantraṃ surādhipa // KubjT_23.91

śrībhairava uvāca

ū-ḍha-madhyagataṃ gṛhya ṇa-ṭa-madhyagataṃ tathā
va-kha-pūrvadvayoddhṛtya dha-ha-madhyagataṃ punaḥ // KubjT_23.92

ya-sa-madhyagataṃ gṛhya etat ṣaṭkaṃ samuddhṛtam
ñapaścimaṃ samuddhṛtya dīrghasvarayutaṃ kuru // KubjT_23.93

ṣaṭprakāravidhānena ṣaṭkaṃ ṣaṭkaṃ niyojayet
prabhur vai bhrāmaṇī proktā ṣaṭsvarādhiṣṭhitā tu sā // KubjT_23.94

sarvakārye niyoktavyā nigrahānugrahaṃ prati
anyad vai hṛdayaṃ vakṣye śākinīnāṃ yaśasvini // KubjT_23.95

ū-paścimaṃ samuddhṛtya ha-pūrva-m-āsane sthitam
rephākrāntaṃ tu kartavyaṃ da-uttarayutaṃ tathā // KubjT_23.96

jha-pūrveṇa samāyuktaṃ kūṭaṃ bindusamanvitam
prastārāyātamārgeṇa uddhṛtaṃ ṣaṭkanirṇayam // KubjT_23.97

prastutaṃ śṛṇu kalyāṇi ucyamānaṃ nigadyate
ariṣṭadarśanādy evam abhyasyanto 'nyathā yadi // KubjT_23.98

śuṣyate ghaṇṭikāsthānaṃ tadā dhyānaṃ parityajet
japadhyānārcanād eva sañjātopaśamaṃ na hi // KubjT_23.99

tadātra niścitaṃ jātaṃ pañcāhān mṛtyulakṣaṇam
niścayena tadā kāle gurudevaṃ samāśrayet // KubjT_23.100

putradārādibandhūnāṃ vyāharitvā vaded idam
pañcāhāvāntare kāle kuryād utkrāntikāraṇam // KubjT_23.101

anyathā kurute yas tu sa pāpī hy ātmabhedakaḥ
na duḥkhito na kopena kuryād utkrāntikāraṇam // KubjT_23.102

kīrtihetoḥ śarīrasya yadi śakto na rakṣaṇe
guruṇāpi hi dātavyaṃ jñātvā śiṣyaṃ salakṣaṇam // KubjT_23.103

anyathā dadate yas tu liṅgabhedī gurus tu saḥ
pañcaprakārako hy ātmā yena jñātaḥ svadehataḥ // KubjT_23.104

sarvatīrthamayaḥ so hi tīrthāni kṛtakāny api
susiddhapumbhiḥ sarvais tu yatra baddhāspadaṃ kvacit // KubjT_23.105

tatprabhāvād bhavet tīrthaṃ na tīrthaṃ jalapūritam
jñānāvabodhasampannā jñānasampādane kṣamāḥ // KubjT_23.106

yatra tiṣṭhanti te sthāne tat tīrthaṃ paramārthataḥ
vārāṇasī kurukṣetraṃ naimiṣaṃ bhairavaṃ tathā // KubjT_23.107

sannidhāno gurur yatra sarvatīrthāni tatra vai
tīrthāni toyapūrṇāni devāḥ pāṣāṇamṛṇmayāḥ // KubjT_23.108

ātmavido na manyante tat tīrtham itare janāḥ
balinopadrute sthāne guror mānam upāgate // KubjT_23.109

jñānino 'pi na doṣo'sti ātmano hanane kṛte
tīrthaṅkaro gurur yasmāt tatkāryojjhitajīvite // KubjT_23.110

tiryagyoniṃ hy asau yāti duḥkhāntaṃ phalam aśnute
anyatkāle na kartavyam utkrāntyutkramaṇaṃ priye // KubjT_23.111

kīrtihetoḥ prakartavyā sā yathā kathyate ' dhunā
dvāreṣv argalasaṃyogaṃ kuryāc codghāṭanaṃ kvacit // KubjT_23.112

jīvādhāraṃ chined granthim etad utkrāntilakṣaṇam
gudaṃ liṅgaṃ tathā nābhir mukhaṃ nāsā śrutīkṣaṇau // KubjT_23.113

eṣu sthāne 'rgalaṃ yojya kuñcikordhvaṃ niyojayet
argalāny upadeśena śṛṇu tvaṃ karaṇaṃ yathā // KubjT_23.114

gudādhāropari sthitvā kṛtvā vai kukkuṭāsanam
samapādorujaṅghas tu kurparau tu tadūrdhvagau // KubjT_23.115

bhagnapṛṣṭhaśiraḥskandho hy uttānordhvamukhaḥ sthitaḥ
muṣṭibhyāṃ pīḍayet skandhau kaṇṭhasthau cānunāsikau // KubjT_23.116

uccaret kṣurikāmūle granthicchedaṃ bhavet kṣaṇāt
ghāṭayitvā tu dvārāṇi nityam eva samabhyaset // KubjT_23.117

ghaṇṭikāyāṃ tu deveśi ṣaṇmāsāvadhipūrvakam
nityam evābhyasantasya pratyayāni bhavanti hi // KubjT_23.118

ghaṭādhāragataṃ prāṇaṃ kūrmayantreṇa pīḍayet
abhyasan māsam ekaṃ tu sadyam utkrāntilakṣaṇam // KubjT_23.118A

brahmarandhraṃ sphurantīva nirjīvaṃ kaṇṭhakāvadhim
evam abhyāsayen nityaṃ yatra bandhatanu[ḥ] sthitaḥ // KubjT_23.119

gudādhāre mṛduṃ dattvā pṛṣṭhādhāraṃ suśobhanam
jānūrubhyāṃ tu pārśve tu kīlakau dvau nidhāpayet // KubjT_23.120

tatpramāṇau samau bhūmyāṃ yantrayen mṛduyantraṇāt
incorrḷoc. should read bhūmau evaṃ saṃśodhayitvā tu pūrvasiddhi[r] yathā yathā // KubjT_23.121

tadā saṅkurute kīrtim ity ājñā pārameśvarī
satatābhyāsayogena sadyam utkramaṇe kṣamaḥ // KubjT_23.122

kruddhaḥ saṃharate kṣipraṃ ghaṭikābhyantareṇa vai
tṛṇa vṛkṣalatādīnāṃ ṣaṭpadākāśagāminām // KubjT_23.123

phalapuṣpaprapātena tadā siddhiṃ vilakṣayet
akālenāpi kālas tu ṣaḍghaṭikābhyantareṇa vai // KubjT_23.124

ṣaṇmāsābhyāsayogena ātmanaḥ kurute dhruvam
evaṃ te kathitaṃ sarvaṃ sarahasyaṃ mahāmatam // KubjT_23.125

kṣurikādyargalābhyāsaṃ kathayāmy upadeśataḥ
etadvijñānasāro 'yaṃ vijñānānekasaṅkulam // KubjT_23.126

anādeśān na tad deyaṃ datte syālliṅgabhedakṛt
lubdhakruddheṣu duṣṭeṣu gopayedaṃ surakṣitam // KubjT_23.127

paraṃ cājñāpahāro 'sti yasya hānir na vidyate
evaṃ surakṣitā devi vāritāsi punaḥ punaḥ // KubjT_23.128

anādiṣṭasya śiṣyedaṃ dāsyase narakārthinī
pañcātmānaṃ yadā jñātaṃ yadā jñātaṃ ṣaḍadhvaram // KubjT_23.129

tadā tv apaścimam idaṃ kathyam utkrāntikāraṇam
anyad vā paścimaṃ vakṣye duḥkhākrāntasya yoginaḥ // KubjT_23.130

sarvajñavihite mārge na doṣas tatprasādhane
ātmanaś ca parasyaiva kruddhaceto'vadhāraṇam // KubjT_23.131

kartavyaṃ bhīvane gatvā raktamaṇḍalakaṃ subham
maṇḍalānte tu ṣaṭkoṇaṃ tatra devyaḥ subhīṣaṇāḥ // KubjT_23.132

pūjayed yakṣiṇīmūlā ḍāmaryantaṃ vidur budhāḥ
kusuminyā sahaikatvam ātmānaṃ madhyato nyaset // KubjT_23.133

māṃsakhaṇḍaiḥ prapūjyeta raktenārghaṃ pradāpayet
bhedayitvā tu aṣṭāṅgaṃ viṣṭhamūtrasamekataḥ // KubjT_23.134

kiñcidalisamāyuktam arghapātraṃ niyojayet
kṣmāpalenātha nāreṇa kṛṣṇavastrodbhavena ca // KubjT_23.135

pūjayed vātha naivedyair dhātuṃ dattvā svakāṃ svakām
raktapātraṃ pṛthakkuryān naivedyāni pṛthak pṛthak // KubjT_23.136

kapālaśakalaiḥ sarvaṃ pātrādau dhūpakāvadhim
sānnidhyakaraṇārthaṃ tu dhūpānyaṃ sanniyojayet // KubjT_23.137

yenākṛṣṭāḥ prayānty āśu sannidhānā bhavanti hi
kṣmāpalaṃ hi ca kṣmāpittaṃ narāsthi śailamadrajam // KubjT_23.138

kiñcidalisamāyuktaṃ dhūpo 'yaṃ paramārthataḥ
evopacārayogena dhūpayitvā samuccaret // KubjT_23.139

vidyāṃ svadhātusaṃyuktāṃ yasya tasya śataṃ japet // KubjT_23.140

aiṃ śrīṃ hāṃ hīṃ hūṃ kusumamālinīye idaṃ pradhānadhātuṃ gṛhṇa gṛhṇa devadattasya udaragataṃ āṇimāri vaśaṅkari sarvaśatrūṇāṃ svāhā || (KubjT_23.140)

aiṃ śrīṃ yāṃ yīṃ yūṃ yakṣiṇī jambhaya jambhaya sarvaśatrūṇāṃ devadattānām asthi bhañja bhañja āṇimāri vaśīkuru kuru svāhā || (KubjT_23.140)

aiṃ śrīṃ śāṃ śīṃ śūṃ śaṅkhinī śaṅkhagrahena sarvaśatrūṇāṃ devadattānāṃ āṇimāri vaśīkuru kuru majjaṃ gṛhṇa gṛhṇa svāhā || (KubjT_23.140)

aiṃ śrīṃ kāṃ kīṃ kūṃ kākinī kāyaṃ saṃhāraya saṃhāraya medaṃ sarvaśatrūṇāṃ devadattānāṃ āṇimāri vaśīkuru kuru svāhā || (KubjT_23.140)

aiṃ śrīṃ lāṃ līṃ lūṃ lākinī sarvaśatrūṇāṃ devadattānāṃ āṇimāri vaśīkuru kuru māṃsaṃ bhakṣaya bhakṣaya stambhaya stambhaya svāhā || (KubjT_23.140)

aiṃ śrīṃ rāṃ rīṃ rūṃ rākiṇī āṇimāri vaśīkuru kuru sarvaśatrūṇāṃ devadattānāṃ raktaṃ gṛhṇa gṛhṇa svāhā || (KubjT_23.140)

aiṃ śrīṃ ḍāṃ ḍīṃ ḍūṃ ḍākinī sarvaśatrūṇāṃ devadattānāṃ āṇimāri vaśīkuru kuru tvacadhātuṃ gṛhṇa gṛhṇa svāhā || (KubjT_23.140)

śataṃ śataṃ japitvā tu ekaikāyāḥ samarpayet
gṛhṇantv idaṃ mayā dattam atrājñā pārameśvarī // KubjT_23.141

duḥkhito 'haṃ virakto 'haṃ bhraṣṭo 'haṃ samayojjhitaḥ
gṛhṇantu devatāḥ kṣipraṃ mayā dattāṃ svakāṃ tanum // KubjT_23.142

ājñā yadi pramāṇo 'sti pramāṇaṃ yadi cānvayam
tena satyena gṛhṇantu matpradattaṃ marīcayaḥ // KubjT_23.143

evaṃ viraktadehas tu yāvat kuryād dine dine
tāvad āyānti yoginyaḥ saptame 'hani bhāsurāḥ // KubjT_23.144

jñānasiddhiprasiddhasya saptarātrāntakāvadhim
kṣapayanty anyathā naiva śīghraṃ saṃhārayanti tāḥ // KubjT_23.145

atha ced duṣṭakarmāṇāṃ nigrahedaṃ prakārayet
tad ātmāṅgasamudbhūtaṃ kiñcid dravyaṃ na gṛhṇayet // KubjT_23.146

brahmaṇālepya-m-ātmānaṃ paścād dhyānaṃ niyojayet
paramātmasvarūpo 'haṃ bhairavo 'haṃ mahāprabhuḥ // KubjT_23.147

iti matvā prayuñjīta ṣoḍhānyāsaṃ svake tanau
kṛtvā ṣoḍaśa vārāṇi tato vajratanur bhavet // KubjT_23.148

athātaḥ sampravakṣyāmi lohake sādhanaṃ yathā
ayutaikena siddhiḥ syāl liṅge vai paścimāmukhe // KubjT_23.149

svayambhau bāṇaliṅge vā itare vāpi suvrate
tatra sthitvā japed evam ekacittaḥ samāhitaḥ // KubjT_23.150

sadā kruddhena kartavyaṃ nigrahaṃ saptavāsaraiḥ
śatam aṣṭottareṇaiva yāvat tannigraho bhavet // KubjT_23.151

ṭha ṭha ya lā ba hā ma mi mi hi hi sa gra sa gra || (KubjT_23.151)

kaṃ mu a hūṃ hūṃ la jva la jva na śa nā ra gho || (KubjT_23.151)

pa rū ra gho ra gho a ra śva the ma pra tha ma pra || (KubjT_23.151)

tha ma pra śa vi ā śa vi ā da bhiṃ da bhiṃ ya || (KubjT_23.151)

śa dhvaṃ vi ya śa dhvaṃ vi tha ma tha ma sa gra || (KubjT_23.151)

sa gra kaṃ mu aka ha lo hi e hi e ya rā śva me ra || (KubjT_23.151)

pa ya rā pa rā pa ya vā de ya sā hā ṭṭa ṅgā || (KubjT_23.151)

li sphu vi ye ta pa dhi ṇā ga hā ma ya kā ha lo || (KubjT_23.151)

mo na ya rā śva 'je ste ma na aiṃ || (KubjT_23.151)

atordhve yantrakarmāṇi nigrahānugrahaṃ prati
kṛtvā kuṇḍalikās tisro aṣṭau dvādaśa ṣoḍaśa // KubjT_23.152

ya madhye kṣe ma me da abhyantaracakre vidikṣu hūṃkāreṇa nāma vidarbhya yac ca ni rā [rā] ja sa do [do] ru ṇa yo [yo] ni ra [ya] iti dvitīyacakre l oṃ hrīḥ ṣṭrīḥ vikṛtānana hūṃ hūṃ phaṭ phaṭ amukaṃ māraya vidveṣaya uccāṭaya vaśīkuru ākṛṣṭiṃ kuru śāntiṃ kuru puṣṭiṃ kuru stobhaṃ kuru stambhaṃ kuru hūṃ hūṃ phaṭ phaṭ ṭha ṭha tṛtīyacakre / māraṇe hūṃ vidveṣe hraṃḥ uccāṭe hyaḥ vaśe hsklīṃ ākṛṣṭau hrīṃ śāntike sphauṃ pauṣṭike sphaḥ stobhe hrūṃ mohe hlauṃ stambhe hlūṃ || (KubjT_23.152)

madhye yakāralopasya lopye niṣkadvayasya ca
karmakarmāṇurūpeṇa śeṣā varṇā yathāsukham // KubjT_23.153

athātaḥ sampravakṣyāmi svapnamānavakāmbikām
prāṇaṃ vahnisamārūḍhaṃ mātrādvādaśabheditam // KubjT_23.154

akṣarāntaritaṃ kṛtvā saṣaḍaṅgā bhaved ume
hrasvā tyājyā prayatnena dīrghā grāhyā sulocane // KubjT_23.155

ayutaṃ pūrvasevāyāṃ pañcapraṇavasampuṭe
raktāśvamārakusumaiḥ sidhyate nātra saṃśayaḥ // KubjT_23.156

aṣṭottaraśataṃ japtvā śayyārūḍho niśāsu ca
śubhāśubhaṃ vaded rātrau siddhavidyāṃ tu kaulikīm // KubjT_23.157

athānyam api vakṣyāmi prayogaṃ mṛtyunāśanam
saṅkocya mūlacakran tu janmasthaṃ dhārayet kṣaṇāt // KubjT_23.158

saṅghaṭṭe pīḍanaṃ kṛtvā lambakaṃ tu vidārayet
lambakāmṛtasantṛpto jayen mṛtyuṃ na saṃśayaḥ // KubjT_23.159

dāhaśoṣas tu santāpo vaivarṇaṃ vā mahadbhutam
nāśayeta varārohe anenābhyāsayogataḥ // KubjT_23.160

rasanāṃ śūnyamadhyasthāṃ kṛtvā caiva nirāśrayam
na dantair daśanān spṛṣṭvā oṣṭhau naiva parasparam // KubjT_23.161

tyajya sparśanam eteṣāṃ jinen mṛtyuṃ na saṃśayaḥ
eṣa mṛtyuñjayo yogo na bhūto na bhaviṣyati // KubjT_23.162

nābhicakrād adhaś cāgnir nivṛtte tu gamāgame
dvandvātītaṃ padaṃ devi cintātītaṃ pracakṣyate // KubjT_23.163

pṛṣṭhavaṃśa-adhastāt tu spandane vilayaṃ gate
kālātītaṃ paraṃ sthānaṃ cintātītam ihocyate // KubjT_23.164

gudaguhyāntare granthiḥ sīvanyā badirāsthivat
jarātītaṃ padaṃ divyaṃ bhāvātītaṃ pracakṣyate // KubjT_23.165

gudaguhyāntare granthir guhādhāre sukhodaye
parānandapadaṃ divyaṃ cintātītaṃ tu kathyate // KubjT_23.166

rājadantadvayor madhye adhastāt pīḍayed bhṛśam
ūrdhvadṛṣṭiṃ parāṃ kṛtvā evam etat samabhyaset // KubjT_23.167

anena jayate mṛtyuṃ nātra kāryavicāraṇāt
nādānte saṃsthitaṃ lakṣyaṃ pañcatattvasya madhyagam // KubjT_23.168

catuṣkalasamopetaṃ tatra sthitvā japet priye
jarā mṛtyuś ca rogāś ca ītayo vividhāś ca ye // KubjT_23.169

naśyante nātra sandehas tuhinaṃ tu raver yathā
adhaḥ prāṇaṃ samānīya kuṇḍalīpadamadhyagam // KubjT_23.170

tatra rundhyāt prayatnena vṛttirājavivarjitam
ye prāṇās te mahājīve gatāyur vīravandite // KubjT_23.171

tatrāsaktaḥ sadā devi mṛtyujid bhavate kṣaṇāt
kathitaṃ sarahasyaṃ tu sugopyaṃ tu tavānaghe // KubjT_23.172

ṣoḍhānyāsavidhānaṃ tu pūrvaṃ tu kathitaṃ mayā
nirodhotkramaṇādīnāṃ kiṃ tvedaṃ na prakāśayet // KubjT_23.173

iti kulālikāmnāye śrīkubjikāmate triṣkālajñānam utkrāntisambandha [iti] trayoviṃśatimaḥ paṭalaḥ

śrīkubjikā uvāca

devadeva mahādeva śaśāṅkakṛtaśekhara
tadgrahākhye tu ye rudrāḥ sṛṣṭinyāsena me śrutāḥ // KubjT_24.1

saṃhāreṇa sureśāna kathayasva prasādataḥ
niścayārthaṃ mahādeva kṣakārādyā yathāsphuṭam // KubjT_24.2

śrībhairava uvāca

kathayāmi na sandehaḥ sphuṭārthaṃ tadgrahātmakam
pañcāśadvyutkrameṇaiva śṛṇuṣva gadato mama // KubjT_24.3

kṣa saṃvartaḥ sthitaḥ krodhe ha prāṇe lākulī sthitaḥ
sa bhṛguḥ śukrato nityaṃ ṣa śveto majjam āsthitaḥ // KubjT_24.4

śa bakīśo 'sthimadhye tu va khaḍgīśaḥ sirānvitaḥ
la pinākī sthito māṃse ra bhujaṅgo 'sṛgāsthitaḥ // KubjT_24.5

ya vālīśas tvacāmadhye kathitaṃ tava suvrate
mahākālo makāras tu hṛdaye sarvajantuṣu // KubjT_24.6

dviraṇḍas tu bha nābhyāṃ tu ba vaṃśe chagalaṇḍinaḥ
pha śikhī vāmapārśve tu kathitaṃ tu varānane // KubjT_24.7

pakāro lohito rudro dakṣiṇe kukṣim āśritaḥ
na meṣo vāmapāde tu dha mīno jaṅgham āśritaḥ // KubjT_24.8

da dhātṛ jānumadhye tu saṃsthito varavarṇini
tha diṇḍī ūrudeśe tu ta āṣāḍhī tatordhvataḥ // KubjT_24.9

loṇa umākānta pāde tu dakṣiṇe ca mahābalaḥ ḍhārdhanārī sthito devi jaṅghikāyāṃ varānane

ḍakāre dāruko rudro jānumadhye prakīrtitaḥ
ṭha lāṅgaly ūrudeśe tu nātra kāryavicāraṇāt // KubjT_24.11

someśvaras ṭakāre tu jaṅghāmūle sthitas tu saḥ
ña haste saṃsthitaḥ śarmā jhājeśo vāmabāhugaḥ // KubjT_24.12

ja caturmukha madhye tu cha ekākṣas tu kakṣagaḥ
cakāraḥ kūrma evātra śikhare vāmake sthitaḥ // KubjT_24.13

atordhve dakṣiṇe haste ṅādikāntam ataḥ śṛṇu
ṅakāra[ḥ] kara-agre tu ekarudro vyavasthitaḥ // KubjT_24.14

gha śiveśaḥ karasyordhve ga pracaṇḍaś ca kurpare
kha caṇḍo bāhumadhye tu ka krodhaḥ śikhare sthitaḥ // KubjT_24.15

aḥ mahāsenarudras tu visargabrahmarandhragaḥ
aṃ krūro madhyaghaṇṭānte au 'nugrahīśordhva-oṣṭhake // KubjT_24.16

o oṣṭhe sadyadevas tu ai bhauktī dvija-m-ūrdhvagaḥ
e jhaṇṭīśo ' dhapaṅktis tu dvijabhūto vyavasthitaḥ // KubjT_24.17

ḹ haro vāmagaṇḍe tu ḷ sthāṇur dakṣagaṇḍagaḥ
ṝ tithīśa iḍāyāṃ tu ṛ bhārabhūti piṅgalā // KubjT_24.18

ū arghīśo vāmakarṇe u amarīśas tu dakṣiṇe
ī trimūrtir vāmacakṣuṣi i sūkṣma dakṣacakṣugaḥ // KubjT_24.19

ā ananto maṇḍale vaktre a śrīkaṇṭho lalāṭagaḥ
tadgrahe rudra-m-ākhyātā mālinyāṃ śṛṇu sāmpratam // KubjT_24.20

vāme phetkārikā caiva dahanī dakṣapādagā
sāvitrī caiva gāyatrī au o jaṅghau prakīrtitau // KubjT_24.21

e ai jānū kriyā jñānī tārā takāram ūrugā
śukradevīty anusvāraṃ śukraṃ devyās tu bhairavi // KubjT_24.22

śa guhyaṃ kusumākhyā ca mahākālī nitambagā
kṣa saṃhārī sthitā nābhau ṣodaraṃ lambanodarā // KubjT_24.23

ha prāṇe ambikā devī sakāre ca parāparā
āmoṭī tadgataṃ kṣīram ā varṇaṃ parikīrtitam // KubjT_24.24

pūtanā chagalaṇḍā ca la-chau stanau prakīrtitau
pāvanī tu pa hṛllagnā jayantyā śūlajā smṛtā // KubjT_24.25

dīpanī śūladaṇḍā tu rephaṃ dakṣakare sthitam
kapālinī vāmakare ṭa varṇaḥ parikīrtitaḥ // KubjT_24.26

icchāśaktir visargākhyā karapṛṣṭhāv ubhāv api
kurdanī jhaṅkarī caiva ña-jhāv aṅgulayaḥ kramāt // KubjT_24.27

sampūrṇapūrṇimā caiva ṭhavarṇas talahastayoḥ
vināyakī ca lāmā ca ḍa-ḍhau bāhudvayaṃ priye // KubjT_24.28

vāyuvegā ca bhīṣaṇyā skandhayor ubhayor api
va kaṇṭhe śikhivāhinyā a vāg vāgeśvarī matā // KubjT_24.29

māyā devī i jihvā tu jihvā devyā virājate
khirvirā ghoraghoṣā ca śivā kālī ca kaṅkaṭā // KubjT_24.30

kavarge daśanās tīkṣṇā evaṃ devyā virājate
bakāraṃ vadanaṃ tasyā vajriṇī śaktir avyayā // KubjT_24.31

ī guhyaśakti nādasthā nāsāyāṃ netramadhyataḥ
prajñā ca mohanī caiva ū u bhūṣaṇa-m-īkṣagau // KubjT_24.32

nārāyaṇī ṇa karṇau tu vāmadakṣiṇayor ubhau
priyadarśanā dha netrasthā ubhau netrau virājate // KubjT_24.33

cāmuṇḍā ca lalāṭasthā tha vaktraṃ grasanī smṛtā
ḹ ḷ ṛ ṝ tu śāntyādyāḥ śiromālā tu mālinī // KubjT_24.34

nādinī tu śikhāntasthā nakārākṣarasambhavā
mālinyās tadgraho hy eṣa śaktitrayam ataḥ śṛṇu // KubjT_24.35

kriyā ca śukrasahitā bindu-ardhendusaṃyutā
nādaśaktiśikhākrāntā prathamaṃ bījam uttamam // KubjT_24.36

ambikā śūladaṇḍasthā guhyaśaktyā tv alaṅkṛtā
binduyuktaṃ dvitīyaṃ tu tṛtīyaṃ śṛṇu sāmpratam // KubjT_24.37

vāktattvaṃ kevalaṃ śuddhaṃ ghoraghoṣā tathāparā
dakṣajaṅghāsamāyuktā dīpanī dakṣajānugā // KubjT_24.38

ambikā dīpanīsaṃsthā guhyaśaktīcchayānvitā
ambikā ca parārūḍhā icchāyuktaṃ padaṃ bhavet // KubjT_24.39

abhinnā pāvanī tadvac chūladaṇḍaṃ tathaiva ca
mahākālīsvarūpeṇa daśanaṃ tu caturthakam 1 // KubjT_24.40

gāyatryā bheditaṃ kāryaṃ jñānabhinnā ca dīpanī
mohanyā bheditaṃ prāṇaṃ mahākālyā samāhitam // KubjT_24.41

ṣaḍakṣaraṃ dvitīyaṃ tu padaṃ devyāḥ samuddhṛtam
gāyatryā bheditaṃ kṛtvā ghoraghoṣā mahābalā // KubjT_24.42

dīpanīṃ kevalāṃ dadyāt prajñayā śūladaṇḍakam
jñānabhinnaṃ tu hṛdayaṃ prāṇaṃ jīvasamanvitam // KubjT_24.43

sāvitrīsahitaṃ kāryaṃ padaṃ vidyāt tṛtīyakam
dakṣajaṅghāsamāyuktā ghoraghoṣā kuleśvarī // KubjT_24.44

dīpanī kevalā cātra nitambaṃ mohanānvitam
kālikā jihvayā yuktā caturthaṃ caturakṣaram // KubjT_24.45

bhīṣaṇānāsamāyuktā mahākālī tu kevalā
bhīṣaṇā guhyaśaktisthā lambikā kevalāpy ataḥ // KubjT_24.46

nārāyaṇī jñānaśaktyā yuktā syāt pañcamaṃ padam
vajriṇī tu mahākālī dvir abhyāsaṃ tu kārayet // KubjT_24.47

pāvanī māyayā bhinnā abhinnā śikhivāhinī
dvir abhyāsam idaṃ kāryaṃ prāṇam icchāsamanvitaṃ // KubjT_24.48

ṣaṣṭhamaṃ tu padaṃ devyā uddhṛtaṃ tu navākṣaram
ambikā jñānabhinnā vai dīpanyā ca catuṣṭayam // KubjT_24.49

bhūṣitaṃ bhūṣaṇenaiva vāmakarṇasya suvrate
dīpanyā kevalā caiva caturdhā tu prakalpayet // KubjT_24.50

navavarṇam idaṃ devi saptamaṃ padam uddhṛtam
ambikā śūladaṇḍasthā guhyaśaktyā vibhūṣitā // KubjT_24.51

punar eva tathāpy evaṃ śūladaṇḍāsane sthitā
prajñāyuktā tu kartavyā vāmapādaṃ tataḥ punaḥ // KubjT_24.52

śūladaṇḍāsanāsīnaṃ jñānadevyā hy alaṅkṛtam
prāṇaṃ jīvasamāyuktaṃ śūladaṇḍāsane sthitam // KubjT_24.53

sāvitryā sahitaṃ kāryaṃ bhūṣitaṃ bhūṣaṇena tu
vāmakarṇasya deveśi kriyādevyā tataḥ punaḥ // KubjT_24.54

binduyuktaṃ tu kartavyaṃ padaṃ devyās tu cāṣṭamam
kubje te prītipūrveṇa kathitaṃ tu viśeṣataḥ // KubjT_24.55

phetkārādiniyogena nādiphāntaṃ tu mālinī
vidyātrayaṃ tathāpy evaṃ [']ghoryāṣṭakasamanvitam // KubjT_24.56

dvādaśāṅgaṃ tu suśroṇi vidyāṅgāś ca navātmakam
navātmā-aṅgasaṃyuktaṃ mālinyāṅgasamanvitam // KubjT_24.57

nigrahas tu samākhyāto vilomenopadeśataḥ
athānyaṃ sampravakṣyāmi arcanaṃ vidhipūrvakam // KubjT_24.58

kaulikena vidhānena yathāśāstravidhānataḥ
susame bhūpradeśe tu gomayenopalepite // KubjT_24.59

yogapīṭhe 'thavā ramye gandhadhūpasuvāsite
puṣpaprakarasaṅkīrṇe sugupte janavarjite // KubjT_24.60

tatrārcanaṃ samārabhya ekacitto dṛḍhavrataḥ
śuklavastraparīdhānaḥ suklayajñopavītinaḥ // KubjT_24.61

śucir bhūtvā susannaddhaḥ ṣoḍhānyāsena kubjike
sabāhyābhyantare dhyātvā ekacitto vyavasthitaḥ // KubjT_24.62

tataḥ karma samārabhya pūrvoktena vidhānavit
kuṅkumākṣatasammiśrais trirasraṃ vartayet kramam // KubjT_24.63

raktacandanacūrṇena sindūreṇa-m-athāmbike
hiṅgulena tathā rakte likhyākṣaraṃ yathoditam // KubjT_24.64

nādabindusamāyuktaṃ ṣaṭprakārasamanvitam
sarvākārasamopetaṃ paramaṃ divyarūpiṇam // KubjT_24.65

tatra pūjā prakartavyā śāstroktena vidhānavit
ādau pīṭhāni catvāri catvāraḥ pīṭhadevatāḥ // KubjT_24.66

yoginīpañcakaṃ caiva ḍādiyāntāḥ krameṇa tu
punar mahāntārikāḥ pañca jñānaṃ ṣaḍvidham ucyate // KubjT_24.67

sraṣṭāraḥ siddhasadbhāvāḥ siddhāś catvāry anukramāt
oṃkārapīṭhamadhyasthaṃ devyāyā saha vinyaset // KubjT_24.68

dakṣiṇe caiva jālākhyaṃ pūrṇapīṭhaṃ tathottare
kāmarūpaṃ tato 'gre tu devyāsiddhasamanvitam // KubjT_24.69

ṣaṭprakāravidhānena kulāṣṭakam ataḥ śṛṇu
prayāge tu mahākṣetre ā-kṣā-maṅgalasaṃyutā // KubjT_24.70

vairiñcī ādinā pūjyā pūrvabhāge vyavasthitā
vārāṇasyāṃ mahākṣetre ī-lā-carcikasaṃyutā // KubjT_24.71

māheśī kādinā pūjyā āgneyīṃ diśam āśritā
kolāgirye mahākṣetre ū-hā-yogīsamanvitā // KubjT_24.72

kaumārī cādinā pūjyā yāmyāyāṃ diśi saṃsthitā
aṭṭahāse mahākṣetre ṝ-sā-siddhiharānvitā // KubjT_24.73

ṭādinā vaiṣṇavī hy evaṃ nairṛtyakoṇam āśritā
jayantī ca mahākṣetre ḹ-ṣā-bhaṭṭasamanvitā // KubjT_24.74

vārāhī tādinā hy evaṃ vāruṇyāṃ diśi bhūṣitā
caritre ca mahākṣetre ai-śā-kilakilānvitā // KubjT_24.75

aindrī pādyena sampūjyā vāyavyakoṇake sthitā
ekāmrake mahākṣetre kālarātryā ca au-va-kā // KubjT_24.76

cāmuṇḍā yādinā pūjyā kauberīdiśi saṃsthitā
devikoṭṭe mahākṣetre aḥ-hlā-bhīṣaṇasaṃyutā // KubjT_24.77

lakṣmī śādyena sampūjyā aiśānyāṃ diśi bhūṣitā
kṣavarṇe kubjinīśānaṃ madhyasaṃsthaṃ prapūjayet // KubjT_24.78

ḍakāre ḍākinī pūjyā rakāre rākṣasī tathā
lakāre lākinī 'py evaṃ kakāre kusumālikā // KubjT_24.79

śakāre śākinī viddhi yakāre yakṣiṇī matā
bhrāmaṇī madhyataḥ pūjyā dakṣaṣaṭkaṃ prakīrtitam // KubjT_24.80

uttaraṃ sampravakṣyāmi yathāvad anupūrvaśaḥ
guhyākhyā ca mahākhyā ca balākhyā maṇicandrikā // KubjT_24.81

mālinī vidyayā sārdhaṃ ṣaṭkam uttarasaṃjñakam
ūrdhvataḥ siddhasantānaṃ mitrādau guravāvadhim // KubjT_24.82

ādhārīśas tu oṃkāre kuraṅgīśas tu jālake
cakrīśaḥ pūrṇagiryāyāṃ mathanaṃ kāmarūpake // KubjT_24.83

yoginyaś ca yugāś caiva kramaśaḥ samprapūjayet
caṇḍā ghaṇṭā mahānāsā sumukhī durmukhī balā // KubjT_24.84

revatī prathamā ghorā bhaumyā bhīmā mahābalā
jayā ca vijayā caiva 'jitā caivāparājitā // KubjT_24.85

mahotkaṭā virūpākṣī śuṣkā cākāśamātarā
sehārī jātahārī ca daṃṣṭrālī śuṣkarevatī // KubjT_24.86

pipīlikā puṣpahārī aśanī śaspahārikā
bhadrakālī subhadrā ca bhadrabhīmā subhadrikā // KubjT_24.87

kādivarṇaiḥ prapūjyaitāḥ svaraiḥ pīṭhādhipās tathā
siddhakramam idaṃ devi siddhamātṭḥ prapūjayet // KubjT_24.88

gopanīyaṃ prayatnena yadīcchec chirajīvitam
na deyaṃ duṣṭabuddhīnām ity ājñā pārameśvarī // KubjT_24.89

pūjanīyaṃ prayatnena nit yam eva na saṃśayaḥ
yogācārasamo yogī mānasaṃ samprapūjayet // KubjT_24.90

trikālam ekakālaṃ vā ṣoḍhānyāsaprapūrvakam
ṣaṭprakāram idaṃ devi trisandhyaṃ samprapūjayet // KubjT_24.91

svaraiḥ ṣoḍaśabhir devyaḥ siddhāś caiva prapūjayet // KubjT_24.92

pīṭhaṃ pīṭheśvarīm īśaṃ pīṭhādhipasapālakam
nāthadevyā samāyuktaṃ siddhadevyānvitaṃ yajet // KubjT_24.93

pañcamaṃ pīṭhamadhyasthaṃ devīcatuṣṭayānvitam
siddhaiś caturbhiḥ saṃyuktaṃ pūjayet samanukramāt // KubjT_24.94

ṣaḍaṅgabhogasaṃsthānaṃ paṅkti ratnaṃ ca pañcakam
guhyaṣaṭkaṃ tathā ḍādi sthānaṣaṭkam ataḥ param // KubjT_24.95

yoginīṣaṭkam etad dhi pañcakaṃ ca tataḥ punaḥ
kṣetrāṣṭa-m-aṣṭakaṃ caiva aṣṭakaṃ ca catuṣṭayam // KubjT_24.96

ṣaṭkam anyat tato bāhye pūjanīyaṃ prayatnataḥ
yo vetti yogyatā tasya anyathā nāmadhārakaḥ // KubjT_24.97

ṣoḍhānyāsaṃ tataḥ paścād vācanīyaṃ prayatnataḥ
svabhrā caiva nirabhrā ca bhūcarī khecarī tathā // KubjT_24.98

gocarī gaṇamukhyā ca yoginyaḥ ṣaṭ kule sthitāḥ
sūkṣmā caiva susūkṣmā ca antimāmṛta-m-antimā // KubjT_24.99

kāmarūpāditaḥ kṛtvā yoginyaḥ siddhasaṃyutāḥ
kamalā barbarā caiva mahāntārī tṛtīyakā // KubjT_24.100

laghvinī ca caturthī syād bimbākhyā vṛddhapañcakam
raktākhyā ca karālākhyā caṇḍā ucchuṣmasaṃjñikā // KubjT_24.101

khaṇḍikā pañcamī jñeyā pañca devyā udāhṛtāḥ
mātaṅgī ca pulindā ca śabarī campakā tathā // KubjT_24.102

madhyataḥ kubjanāmā tu ratnabhūṣaṇabhūṣitā
viśuddhānāhataṃ caiva tathā ca maṇipūrakam // KubjT_24.103

svādhiṣṭhānaṃ tathādhāraṃ pañcaratnaṃ prapūjayet
ṣoḍhānyāsasya tattvajño anyathā ca vilomakṛt // KubjT_24.104

pūjyapūjakadigbhāge kramaśuddhikrameṇa tu
sa ca yogyo 'nvayī śiṣyo anyathā nāmadhārakaḥ // KubjT_24.105

gandhaiś ca vividhaiḥ puṣpair javābandhūkapāṭalaiḥ
karavīrakubjakuṇḍaiś ca jātīmallikacampakaiḥ // KubjT_24.106

saivalyotpalayūthībhiḥ sindūraiḥ kiṃśukais tathā
ebhiś ca bahubhiś cānyaiḥ sugandhair dhūpaguggulaiḥ // KubjT_24.107

vāmāmṛtādibhir dravyaiḥ kuṇḍagolodbhavais tathā
pañcāmṛtais tathā cānyair aliphalgusamanvitaiḥ // KubjT_24.108

mahāpiśitadhūpais tu nālājair dīpakaiḥ saha
evaṃ kuryād vidhānena arcanaṃ vidhipūrvakam // KubjT_24.109

mahāśaṅkhārghapātreṇa arghaṃ dattvā yathākramam
tasyāpi pūrvato devi maṇḍalānāṃ catuṣṭayam // KubjT_24.110

pītapuṣpaiḥ samabhyarcya ekaikasya krameṇa tu
punar dakṣiṇato devi catvāraḥ kṛṣṇapuṣpakaiḥ // KubjT_24.111

uttare caiva catvāri raktapuṣpaiḥ prapūjayet
catvāraḥ paścime devi śvetapuṣpaiḥ prapūjayet // KubjT_24.112

praṇāmaḥ kriyate paścād aṣṭāṅgaṃ mānasena tu
stotraṃ paścāt prakurvīta tac ca devi vadāmy ah am // KubjT_24.113

namo 'stu te mahāmāye sūkṣmadehe parāpare
ekākini viśuddhātme nādākhye bindumālini // KubjT_24.114

adehāc ca samutpanne acale viśvadhāriṇi
mahākuṇḍalinī nitye haṃsamadhye vyavasthite // KubjT_24.115

somasūryāgnimadhyasthe vyomavyāpī parāpare
oṃkāravigrahāvasthe hakārārdhārdhadhāriṇi // KubjT_24.116

vālāgraśatadhāsūkṣme anante cākṣaye 'vyaye
hakārārdhakalādhāre padmakiñjalkam āśrite // KubjT_24.117

sakalākhye mahāmāye varade lokapūjite
ekaikanāḍimadhyasthe marma-m-ekaikabhedini // KubjT_24.118

aṣṭatriṃśatkalā devi bhedini brahmarandhrage
brahmā viṣṇuś ca rudraś ca īśvaraś ca sadāsivaḥ // KubjT_24.119

ete pañca mahāpretāḥ pādamūle vyavasthitāḥ
trailokyajananī devi namas te śaktirūpiṇī // KubjT_24.120

iḍāpiṅgalamadhyasthe mṛṇālatanturūpiṇi
bindumadhyagate devi kuṭile cārdhacandrike // KubjT_24.121

tuṣārakaṇikābhāse dvādaśāntāvalambini
umākhye hṛdgate gauri dvādaśādityavarcase // KubjT_24.122

śūnye śūnyāntarāvasthe haṃsākhye prāṇadhāriṇi
lambākhye parame devi dakṣiṇottaragāmini // KubjT_24.123

nāsāgre tu samuttīrṇe madhyasūtrapravāhini
hṛllekhe paramānande tālumūrdhni vyavasthite // KubjT_24.124

nādaghaṇṭikasaṅghṛṣṭe guṇāṣṭakasamanvite
sthūlasūkṣme tu saṅkṣubdhe dharmādharmapuṭadvaye // KubjT_24.125

kāryakāraṇakartṛtve triśūnye nādavigrahe
parāparapare śuddhe caitanye śāśvate dhruve // KubjT_24.126

sarvavarṇadharī devi guhyatattveti viśrute
aśarīre mahābhāge saṃsārārṇavatāriṇi // KubjT_24.127

jayā ca vijayā caiva jayantī cāparājitā-
tumburubījamadhyasthe namas te pāpamocani // KubjT_24.128

bandhamokṣakarī devi ṣoḍaśānte vyavasthite
bhrāmaṇī śaktiśūlena mahāvyūhasamanvite // KubjT_24.129

bhramaṇi bhrāmaṇī gauri māyāyantrapravāhini
svacchandabhairavī devi krodha-unmattabhairavi // KubjT_24.130

pañcāśadvarṇarūpasthe tvayā rudrāḥ prakīrtitāḥ
amṛtākhye ruruś caṇḍe namas te jñānabhairavi // KubjT_24.131

daṃṣṭrotkaṭe vidyujjihve tārakākṣi bhayānake
namāmi devadeveśi aghore ghorarūpiṇi // KubjT_24.132

jvālāmukhī vegavatī umādevi sarasvati
haṃsasvarodvahe devi gomukhi śaktimālini // KubjT_24.133

kroṣṭuke subhage devi durge kātyāyanī tathā
nityaklinnāsamākhyāte rakte ekākṣare pare // KubjT_24.134

brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā
vārāhī caiva māhendrī cāmuṇḍā tv abhayānanā // KubjT_24.135

yogeśī tvaṃ hi deveśi kulāṣṭakavibhūṣite
aindrī caiva tu āgneyī yāmyā nairṛtyavāruṇī // KubjT_24.136

vāyavyā caiva kauberī īśānī samudāhṛtā
prayāgā varuṇā kollā aṭṭahāsā jayantikā // KubjT_24.137

caritrekāmrake caiva devikoṭṭaṃ tu cāṣṭadhā
tathā kālī umā devī devadūti namo 'stu te // KubjT_24.138

bhadrakāli mahādevi carmamuṇḍe bhayāvahe
mahocchuṣme mahāśānte namas te śaktirūpiṇi // KubjT_24.139

bhūr bhuvaḥ sveti svāhānte dayāṃ nāthe kuruṣva me
jñānārthino mahāmāye etad icchāmi veditum // KubjT_24.140

yas tv idaṃ paṭhate stotraṃ trisandhyaṃ caiva mānavaḥ
prāpnoti cintitān kāmān strīṇāṃ bhavati vallabhaḥ // KubjT_24.141

iti śivaśaktisamarasamahāmāyāstavaḥ samāptaḥ

śrīkubjikā uvāca

kulajānāṃ maheśāna pavitrārohaṇaṃ katham
kasmin kāle kathaṃ kāryaṃ kimarthaṃ vada me prabho // KubjT_24.142

śrībhairava uvāca

purā devāsurair devi kṣīrodo mathito yadā
tatra netro mahābhāge kaśyapasya suto balī // KubjT_24.143

manthāne yojito bhadre viṣanidrāvimūrchitaḥ
na śaknoti talasyānte varṣāsu vasituṃ yadā // KubjT_24.144

tenāhaṃ rādhito devi pavitreṇa mahātmanā
divyaṃ varṣasahasraṃ tu vāyubhakṣo mahābalaḥ // KubjT_24.145

tuṣṭo 'haṃ tasya deveśi kiṃ kartavyaṃ puroditam
tato 'sau daṇḍavad bhūmau mama pādāgrataḥ sthitaḥ // KubjT_24.146

prāvṛṭkāle na śaknomi talānte vasituṃ hara
tataḥ so 'pi mayā devi karābhyāṃ gṛhya bhūtalāt // KubjT_24.147

śirasā dhārito devi jaṭājūṭe varānane
tataḥ sarvais tu deveśi śirasā dhāritaḥ śuciḥ // KubjT_24.148

daśakoṭis tu pūjānāṃ pavitrārohaṇe samā
vṛthā dīkṣā vṛthā jñānaṃ gurvārādhanam eva ca // KubjT_24.149

harate nāgarājas tu vinā devi pavitrakāt
vṛthā pariśramas tasya yo na kuryāt pavitrakam // KubjT_24.150

tasmāt sarvaprayatnena kartavyaṃ kulajaiḥ priye
āṣāḍhe śuklapakṣe tu mithunasthe divākare // KubjT_24.151

tadālābhe prakartavyaṃ karkaṭasthe divākare
avirodhena kartavyaṃ yāvat syāt tulapūrṇimā // KubjT_24.152

sauvarṇaṃ tu kṛtaṃ sūtraṃ sūkṣmaṃ tu triguṇīkṛtam
tatra tantuśataṃ proktaṃ granthipādaṃ guror matam // KubjT_24.153

pūjyasya dvyadhikaṃ kāryaṃ pratipūjye caturādhikam
saptādhikaṃ śivasyoktaṃ yogeśīnāṃ ṣaḍuttaram // KubjT_24.154

vidyāpīṭhasya sarvasya kuryāt tac ca ṣaḍuttaram
pādukānāṃ prakartavyaṃ śatam aṣṭādhikaṃ priye // KubjT_24.155

aṣṭatriṃśac ca granthyo vai pañcāśad vā vikalpanā
aṣṭādhikaṃ guror uktaṃ vaṭukasya tathā bhavet // KubjT_24.156

athavā rājataṃ sūtram abhāvād vastrajaṃ bhavet
śuklasūtraṃ samādāya triguṇaṃ triguṇīkṛtam // KubjT_24.157

tena tantuśataṃ kuryād aṣṭādhikaṃ mahātape
śrīkaṇṭhādi caturviṃśair ajeśādyais tu ṣoḍaśa // KubjT_24.158

aṣṭābhiś ca mahākālair vidyāmātā catuṣṭayam
ṣaṭtantu ḍādiṣaṭkasya kulāṣṭe cāṣṭatantukam // KubjT_24.159

granthayaś ca yathāśobhā yathāśaktyā pavitrakam
gorocanā prakartavyā athavā kuṅkumena tu // KubjT_24.160

evaṃ niṣpādayitvā tu yāgaṃ kṛtvā varānane
dātavyaṃ bhaktiyuktena pūjānte tu pavitrakam // KubjT_24.161

gītaṃ nṛtyaṃ prakartavyaṃ sa evātra varānane
hindolaṃ vātha kartavyaṃ mandatārayutena tu // KubjT_24.162

prāptāḥ samayino ye tu te pūjyās tu prayatnataḥ
tat sarvaṃ tu prakartavyaṃ cāturmāsyaṃ varānane // KubjT_24.163

saptavāsaram evaṃ tu trīṇi vā ekam eva vā
vīrakrīḍākṛte devi sampannaṃ bhavate priye // KubjT_24.164

tat pavitraṃ varārohe kṛtvā caiva kṣamāpayet
bahuyajñaphalaṃ devi bahutīrthaphalaṃ tathā // KubjT_24.165

dānadharmasya deveśi kalāṃ nārghanti ṣoḍaśīm
pavitraṃ paramaṃ puṇyaṃ sarvadoṣavivarjitam // KubjT_24.166

tena kāryam idaṃ devi kulajais tu varānane
laṅghanaṃ samayānāṃ tu karma vidhivinākṛtam // KubjT_24.167

te doṣā nāśam āyānti pavitreṇa varānane
varṣe varṣe prakartavyaṃ yathāvibhavavistarāt // KubjT_24.168

kāśaiḥ kuśaiḥ prakartavyaṃ bhaktiyuktena bhairavi
vittaśāṭhyaṃ na kartavyam ihaiva tu kulāgame // KubjT_24.169

śāṭhyena yat kṛtaṃ karma na tat siddhipadaṃ bhavet
evaṃ jñātvā varārohe vittaśāṭhyaṃ na kārayet // KubjT_24.170

tadgrahaś ca tathā pūjā pavitrārohaṇaṃ param
etat sarvaṃ samākhyātaṃ kim anyat paripṛcchasi // KubjT_24.171

iti kulālikāmnāye śrīkubjikāmate tadgrahapūjāpavitrārohaṇaṃ nama caturviṃśatimaḥ paṭalaḥ

next 26 verses introducing chapter 25 (maṇḍalavidhāna) only in EJT from appendix 4 śrīdevy uvāca

maṇḍalānāṃ vidhānaṃ tu prasādaṃ kuru bhairava
yena jānāmy ahaṃ deva kathayasva vidhānataḥ // KubjT_25.0*

śrībhairava uvāca

sāraṃ maṇḍalam ākhyātaṃ phalaṃ sāraṃ parāparam
lāti yasmād yamātītaṃ maṇḍalaṃ tena kīrtitam // KubjT_25.0*

makāre mātaraḥ sarvā ḍakāre ḍāmarīgaṇam
lakāre lākinīvargaṃ maṇḍalaṃ tena cocyate // KubjT_25.0*

makāre nit yam ātmānaṃ ḍakāre khecarīgaṇam
lakāre bhūcarīvargo maṇḍalaṃ tena kīrtitam // KubjT_25.0*

makāre ' nāma yo devo ḍakāre śaktir iṣyate
lakāre ṣaḍvidhā sṛṣṭir maṇḍalaṃ tena kīrtitam // KubjT_25.0*

makāraṃ śivatattvaṃ ca vidyātattvaṃ ḍakāragam
lakāram ātmatattvaṃ tu kīrtitaṃ tena maṇḍalam // KubjT_25.0*

makāre tu śivaṃ vidyād ḍakāre parameśvarī
lakāre saptakoṭyas tu mantrāṇāṃ parikīrtitam // KubjT_25.0*

makāre kāraṇāḥ pañca ḍakāre tu parāparā
lakāre aparāḥ pañca tena maṇḍala kīrtitam // KubjT_25.0*

brahmā viṣṇuś ca rudraś ca īśvaraś ca sadāśivaḥ
ucyate maṇḍalenaite tena maṇḍalam ucyate // KubjT_25.0*

sarve grahāś ca dikpālā nāgā vai bhairavādayaḥ
tiṣṭhanti maṇḍale līnāḥ sarvādhikyam ato punaḥ // KubjT_25.0*

anantādyāḥ śivāntādhvā ṣaḍvidhaḥ samprakīrtitaḥ
āste maṇḍalake so hi maṇḍalaṃ vyāpakaṃ tataḥ // KubjT_25.0*

sarvavyāpitayā nānyo maṇḍalābhyadhiko yataḥ
tena maṇḍalam abhyarcya[ṃ] bhuktimuktiphalārthibhiḥ // KubjT_25.0*

itīṣṭaṃ maṇḍalādhyāyaṃ nirdiṣṭaṃ kubjikāmate
kuryāt pradakṣiṇaṃ devi apasavye visarjanam // KubjT_25.0*

śrīmatasyāgrato devi tad evaṃ gurusannidhau
suprasiddhāṃ tato jyeṣṭhāṃ suparīkṣya prayatnataḥ // KubjT_25.0*

saptāviṃśatibhir bhedaiḥ praśnam etat kramāgatam
ṣaṭprakāratrayaś cājñā yeṣāṃ tīvrāvalokanam // KubjT_25.0*

subhaktā vatsalāḥ śāntā dambhamāyāvivarjitāḥ
teṣāṃ maṇḍalakaṃ kuryād anyathā tu vilomakṛt // KubjT_25.0*

tasya pūjākramaś cāyaṃ jānunā bhūmisaṃsthitaḥ
vidhāya mārjanī śuddhe prokṣite caiva bhūtale // KubjT_25.0*

dakṣahastatalaṃ bhrāmyaṃ maṇḍalaṃ vārinirmitam
supuṣpaprakarair yuktaṃ vilipya candanādibhiḥ // KubjT_25.0*

tridhā tad yāgavidhinā dattvārghaṃ dravyasaṃyutam
śiṣyo 'sya gandhadhūpādyaiḥ pūjāṃ kṛtvā purātmanaḥ // KubjT_25.0*

sadvidhānasamāyuktaṃ tad abhyarcya samantataḥ
gurupādāmbhujau bhaktyā stutvā stotrādibhiḥ kramāt // KubjT_25.0*

paścāt triḥśuddhayā bhaktyā praṇamya tadanujñayā
utthāya śirasā dhāryaṃ bhuktimuktiphalārthinā // KubjT_25.0*

gurupādasthapuṣpaṃ tu kāryaṃ śisyeṇa sādarāt
nīrājanaṃ subhaktyātha śubhavastunivedanam // KubjT_25.0*

dūrāt karoti paryāyāt pārśvastho hi ca parvasu
svāminaṃ praṇamed bhaktyā ity ājñā pārameśvarī // KubjT_25.0*

puṣpāghrāya visarjyeta nītvā nāsam apuṣpatā
vidhānaṃ maṇḍalasyoktaṃ svāmipūjāvidhikramaḥ // KubjT_25.0*

kramaṃ kuryād idaṃ bhaktyā yaḥ śiṣyaḥ kubjikāmate
svāmipādaprasādena divyājñāṃ labhate punaḥ // KubjT_25.0*

etan maṇḍalam ākhyātaṃ yathārthaṃ tu mayā tava
idānīṃ brūhi deveśi kim anyaṃ kathayāmi te // KubjT_25.0*

end of maṇḍalavidhāna insertion śrīkubjikā uvāca

pañcātmānaḥ kathaṃ deva saṃsthitaḥ katamaḥ śivaḥ
kinniyogaratā deva kimpramāṇaṃ vyavasthitāḥ // KubjT_25.1

śrībhairava uvāca

atyantanipunaṃ devi pṛcchase guṇavistaram
savismayakaraṃ bhadre kathayāmy anupūrvaśaḥ // KubjT_25.2

paraḥ parāparaḥ siddhaḥ prasiddhaḥ pudgalātmakaḥ
sthānanirdeśato vakṣye śṛṇu tvaṃ varavarṇini // KubjT_25.3

śatakoṭipramāṇena paro hy ātmā vyavasthitaḥ
ṣaṇnavatyeva koṭīnāṃ vijñeyas tu parāparaḥ // KubjT_25.4

caturāśītipramāṇena siddho hy ātmā vyavasthitaḥ
ṣaṭtriṃśatkoṭimadhyasthaḥ prasiddhaḥ kāraṇeśvaraḥ // KubjT_25.5

catvāriṃśāṣṭamānena saṃsthitaḥ pudgalātmakaḥ
laḍahaiva sa vijñeyaḥ parāparavibhāgaśaḥ // KubjT_25.6

prasiddhakandharārūḍhaḥ siddhasārathināhataḥ
sa yāti nīyate yatra parāparanirīkṣaṇāt // KubjT_25.7

paramāṇusamādiṣṭaḥ karmavṛttau niyāmitaḥ
vāmādipathamārgeṇa prakṛtyarthabharālasaḥ // KubjT_25.8

prakṛtyākrāntaśakaṭo bhajyate mriyate gavi
rodate sārathis tatra paśyate tu parāparaḥ // KubjT_25.9

vāmādipatham ārūḍho nadyāmbhodhisaritsaraiḥ
yāti mad hyena teṣāṃ vai pasyate varṣaṇādikam // KubjT_25.10

yānakrīḍāṃ ca paśyeta kaphākrāntabharo yadi
pudgalātmā vrajet tatra siddhasārathineritaḥ // KubjT_25.11

pittadravyabharākrānto jyeṣṭhāpathi niyojitaḥ
jvālāvalīḍhamadhye tu jvalantaikapure 'pi vā // KubjT_25.12

kṣutpipāsābhibhūtas tu caurā gṛhṇanti tatpathe
kopasaṅgrāmasaṃrambhaṃ striyāliṅganacumbanam // KubjT_25.13

rājyopadravam etad dhi paradārasamākulam
sārathis tu bhavet tatra vadhyate māryate tu saḥ // KubjT_25.14

parāparo rudaty āśu paraḥ paśyati tatra vai
yāty anekavidhopāyaiḥ jyeṣṭhāpathasamāśritaḥ // KubjT_25.15

kaphapittabharākrānto vātākrānto yathā punaḥ
pathi raudre niyukto 'yaṃ yāty asau khecarāmukhaḥ // KubjT_25.16

svargapātālalokāntaṃ piśācabhuvanāni ca
vidyādharapuraṃ paśyet puṣpitaṃ vanakānanam // KubjT_25.17

yoginīcakramelāpaṃ nṛtyagītaravākulam
rājyābhiṣekam āpannaṃ chattrotkṣepitacāmaram // KubjT_25.18

vātapittabharākrāntaḥ pudgalātmā pathi sthitaḥ
paśyate sārathiḥ sarvaṃ bhuñjate tu parāparaḥ // KubjT_25.19

atha vātabharākrānto yāti nīyati dūrataḥ
santrāsitas tu ravinā viṣamaḥ samaparvatam // KubjT_25.20

khañjamāno 'py asau yatnād bhajyate mriyate tu saḥ
atha vātakaphākrāntaḥ parasārathineritaḥ // KubjT_25.21

sarpavyāghravṛkākīrṇaṃ mārgaṃ paśyati sarvathā
khādyate cāpy asau sarpair mriyate nīyate 'pi vā // KubjT_25.22

evaṃ pudgala-ātmā vai prasiddhaskandham āśritaḥ
siddhasārathinā yuktaḥ parāparavaśānugaḥ // KubjT_25.23

prerito 'sau parātmānā krīḍate sa carācaram
kathitaṃ sarahasyaṃ tu parātmānirṇayaṃ sphuṭam // KubjT_25.24

yan na kasyacid ākhyātaṃ bhrāntirūpaṃ jagasya ca
śrīmataṃ ye na vindanti bhrāntis teṣāṃ pade pade // KubjT_25.25

parākāśe paro hy ātmā mantrākāśe parāparaḥ
śaktyākāśe susiddhas tu padabhāve prasiddhadhīḥ // KubjT_25.26

bhūtākāśapathe saṃsthaḥ pudgalātmā nakiñcanaḥ
pañcaite śambhunādiṣṭāḥ śambhuḥ sarvatra samarasaḥ // KubjT_25.27

ṣaṣṭhanāthaḥ paraḥ sākṣāt sarvajñaḥ sa parāparaḥ
alakṣaṇam asaṃjño 'sau prasādāc chambhuvas tu saḥ // KubjT_25.28

śrīkubjikā uvāca

anujñāto 'bhiṣiktas tu vīro vīratvam icchatā
cared vidyāvrataṃ mantrī yathā tat kathayasva me // KubjT_25.29

śrībhairava uvāca

śṛṇu devi pravakṣyāmi vidyāyā vratam uttamam
jaṭī muṇḍī śikhī bhasmī brahmacārī tu snātakaḥ ll // KubjT_25.30

vratastho 'py avratastho vā sarvāvastho 'tha siddhidaḥ
pañcamudrādharo vāpi bhasmaniṣṭho digambaraḥ // KubjT_25.31

cīravalkaladhārī vā sarvābharaṇabhūṣitaḥ
malīmaso 'tha śuklo vā vastrābharaṇabhūṣitaḥ // KubjT_25.32

yena yena hi veṣeṇa vartate sādhakottamaḥ
tat tad eva vrataṃ proktam iti śāstrasya niścayaḥ // KubjT_25.33

yad yad ābharaṇaṃ tasya yaṃ vā vadati vācayā
sā caryā kathitā tasya mantrāś caiva na saṃśayaḥ // KubjT_25.34

vidyā nāma parā śaktir dvibhir bhedair vyavasthitā
cicchaktirahitādhiṣṭhā avarṇā varṇagā śubhā // KubjT_25.35

vindate varṇagā yena tena vidyāvrataṃ priye
cīrṇacaryā jagat sarvaṃ varṇāvarṇair vyavasthitam // KubjT_25.36

vrataṃ bhāvam iti proktaṃ tena vidyāvrataṃ smṛtam
cic cinoti vida jñāne cicchaktipratibodhakam // KubjT_25.37

avarṇaṃ raktavat piṇḍaṃ vidyāmantrātmavigraham
paśyanti ca vratāsaktāś cīrṇavidyā sa ucyate // KubjT_25.38

saptakoṭisahasrāṇāṃ vidyānām aprameyataḥ
cicchaktibodhanaṃ yasmād avarṇā varṇatāṃ gatā // KubjT_25.39

ekā eva parā proktā vidyārūpā tu kuṇḍalī
tena devi vrataṃ proktaṃ vidyāyāvaraṇaṃ śubham // KubjT_25.40

vidyāmārge cared yas tu śāstradṛṣṭena karmaṇā
dhyānaṃ pūjā japo homaḥ samayānāṃ prapālanam // KubjT_25.41

etad vidyāvrataṃ proktaṃ nānyathā vīranāyike
vidyā jñeyā tu yonisthā carate dvādaśāntagam // KubjT_25.42

vratasthāneṣu sarveṣu tena vidyāvrataṃ priye
brahmā viṣṇus tathā rudra īśvaras tu sadāśivaḥ // KubjT_25.43

ete sthānā vratasyaiva yatra sā carate parā
taṃ jñātvā paramaṃ sthānaṃ cīrṇavidyāvrato hi saḥ // KubjT_25.44

pañcamudrā bhaved devi pañcakāraṇakaṃ tataḥ
bhūṣito hṛdi tiṣṭheta pañcamudrāvyavasthitaḥ // KubjT_25.45

etais tu bhūṣito mantrī paryaṭet kṣetram āśritaḥ
śmaśāne kānane kūpe udyāne devakule 'pi vā // KubjT_25.46

śūnye rājagṛhe mantrī parvatāgre catuṣpathe
tripathagrāmarathyāsu mahodadhitaṭe tathā // KubjT_25.47

nadīsaṅgamatīre vā ekavṛkṣe 'tha kānane
ekaliṅge tathā ṣaṇḍe kṣetrair vā aṣṭabhiḥ kramāt // KubjT_25.48

prayāgā varuṇā kolā bhīmanādā jayantikā
caritrekāmrakaṃ caiva koṭīvarṣaṃ tathāṣṭamam // KubjT_25.49

etais tu paryaṭen mantrī yoginīsiddhim icchatā
khaṭvāṅgadhāriṇo maunī vegāt paryaṭate sadā // KubjT_25.50

ḍamaruṃ pāśakhaṭvāṅgaṃ triśūlaṃ kheṭakaṃ tathā
nārācā kartarī cakram aṅkuśaṃ muśalaṃ dhanuḥ // KubjT_25.51

gadā kaṭṭārikā śaktis tathā daṇḍakamaṇḍalum
ete tu āyudhāḥ śreṣṭhāś caryākāle tu dhārayet // KubjT_25.52

pañcadaivasikaṃ kāryam astrasamkhyā vratottamā
dvādasāhaṃ caren mantrī pakṣamāsādito 'thavā // KubjT_25.53

ṣaṇmāsam athavābdaṃ ca dvirabdaṃ trīṇi-m-eva vā
catuḥ pañca tathā ṣaṭsu sapta aṣṭa tathāpi vā // KubjT_25.54

nava dvipañcakaṃ vātha ekādaśa-m-athāpi vā
dvādaśābdaṃ caren mantrī brahmaghno 'pi sa sidhyati // KubjT_25.55

abda-m-ekena deveśi maṇḍalīkaiḥ prapūjyate
deśaṃ bhṛtyā[ḥ] puraṃ grāmaṃ samantrī sapurogamaḥ // KubjT_25.56

sāntaḥpuravaro rājā vaśyo bhavati śobhane
dvirabdair yakṣakanyāś ca sidhyanti suranāyike // KubjT_25.57

trirabdāt saptapātālā yās tu daityāṅganāḥ śubhāḥ
paśyate madamattās tu madavibhrāntalocanāḥ // KubjT_25.58

mātaṅgamadagāminyo akṣayā yauvanodvahāḥ
kṣubhyanti sādhakendrasya prāṇān muñcanti tatkṣaṇāt // KubjT_25.59

catuḥ pañca tathā ṣaṭsu brahmalokādi sādhayet
saptame 'bde varārohe rudrāntā yā vyavasthitāḥ // KubjT_25.60

sidhyanti sādhakendrasya iti śāstre pracoditāḥ
aṣṭame īśvarākhyaṃ tu navame tu sadāśivam // KubjT_25.61

daśame vidyālayo bhūtvā krīḍate gagane mahān
daśamaikādaśe devi dvādaśair guṇasaṃyutaḥ // KubjT_25.62

aṇimādiguṇair yukto gacchate khecaraiḥ saha
akṣayo hy ajayo yogī krīḍate sarvagaḥ śubhaḥ // KubjT_25.63

vratasthasya phalaṃ hy etat kathitaṃ tu mayā priye
sāmprataṃ yogamārgeṇa yathā bhavati tac chṛṇu // KubjT_25.64

śmaśānaṃ tu gṛhaṃ proktaṃ gṛho dehaḥ prakīrtitaḥ
aṭate tu aviśrāntaḥ śmaśānagatacetasaḥ // KubjT_25.65

kaṃ śarīram iti proktaṃ tasyānte nayate bhṛśam
paśyate mantrasaṃstho 'pi vāṅmayaṃ sacarācaram // KubjT_25.66

kānanaṃ tena cākhyātaṃ kāyānte saṃsthitaṃ priye
manaḥ kūpaṃ samuddiṣṭaṃ saṅkalpaṃ kurute bahūn // KubjT_25.67

tatrādhāro vrajet kṣetrī tena kūpeti viśrutaḥ
udyato mana nābhistho madhyataḥ sarvajantuṣu // KubjT_25.68

neti tat paramaṃ prāptaṃ udyānas tena ucyate
dadāti satataṃ dehe amṛtaṃ tu nabhogatam // KubjT_25.69

kulānte ca cared yena dharmādharmātmabandhanaiḥ
tena devi samākhyātaṃ dehī devakulaṃ sadā // KubjT_25.70

rājā cātmā samuddiṣṭaḥ ṣaṭtriṃśe 'py athavādhvani
śabdādiguṇabhūyiṣṭho manaḥkoṣṭhagataḥ prabhuḥ // KubjT_25.71

tena sthitena tiṣṭhanti tenaiva saha gacchati
unmanatve sadā yuktaḥ śūnyo mana-m-udāhṛtaḥ // KubjT_25.72

śūnyaṃ rājagṛhaṃ tena unmanatve sadā priye
parvataṃ guruvaktraṃ tu tasyāgram avalambayet // KubjT_25.73

parvatāgraṃ smṛtaṃ tena paryāyena surārcite
catuṣpathaṃ bhaved devi vāmā jyeṣṭhā ca raudrikā // KubjT_25.74

ambikāyā samāyuktam aṭanaṃ pudgalātmakam
catuṣkaṃ tena cākhyātaṃ patham etad udāhṛtam // KubjT_25.75

pathaṃ nāḍītrayaṃ proktam iḍādyā tu kuleśvari
tripathastho-r-aṭen nityaṃ kurute gati-r-āgatim // KubjT_25.76

tripathasthaikabhāvastho yaḥ karoti sa sidhyati
grāmaṃ deham iti proktam ātmā deham iti smṛtaḥ // KubjT_25.77

ālayaḥ sarvasattvānāṃ sukhaduḥkhaparāparaḥ
gacchate adha ūrdhvaṃ tu rathyādhāro jagatpatiḥ // KubjT_25.78

tena rathyā smṛtā nāḍī brahmādyā ātmanaś ca tu
taṭaṃ tīraṃ samākhyātaṃ sindhūccāraṃ nigadyate // KubjT_25.79

duḥkhānte tu layātītaṃ taṭam udadhisaṃjñakam
vācānte vyāpinaṃ devaṃ śivaṃ paramakāraṇam // KubjT_25.80

tiṣṭhate satataṃ mantrī tatra caryā prakāśitā
nadate cāntarādhārā parā kuṇḍalinī tu yā // KubjT_25.81

sā nadī oghabhūtā tu vyomārṇe vahate sadā
saṅgamaṃ parayā yuktam unmanāyāḥ prakīrtitam // KubjT_25.82

saṅgamaṃ tena cākhyātaṃ nadī tu samudāhṛtā
tīraṃ tu samavāyinyā vibhvīyā sā parā kalā // KubjT_25.83

tadātīto bhaved vyāpī nadyās tīram udāhṛtam
ekavṛkṣaṃ samākhyātam ekā śaktir ihocyate // KubjT_25.84

vṛkṣam indriyam ākhyātaṃ vṛkṣaṃ śaktir iti smṛtā
kṣayaṃ gatā pare vyomni amanaske nirāmaye // KubjT_25.85

tena devi mayā proktam ekavṛkṣas tu caryayā
ekam eva paraṃ tattvaṃ liṅgādhāraṃ vibhuṃ priye // KubjT_25.86

paryaṭe[t] tu divā rātrau aviśrāntaḥ punaḥ punaḥ
ekaliṅgaṃ samākhyātaṃ ṣaṇḍaṃ tu kathayāmi te // KubjT_25.87

hṛdayaṃ tu saraḥ proktaṃ padmaṃ vai aṣṭapattrakam
udānena tu deveśi vikāśe tu ravis tu saḥ // KubjT_25.88

sevyate pudgalālīnaṃ sarojaṃ hṛdayātmakam
ramate tatra haṃsākhyaḥ śaktir ādyā manonmanī // KubjT_25.89

taṃ ṣaṇḍaṃ kathitaṃ śāstre kṣetrāṇi kathayāmi te
kṣetraṃ nāma paraṃ śāntaṃ śarīraṃ tattvasaṃyutam // KubjT_25.90

kṣetrajño aṭate nityaṃ sthānāṣṭakagatisthitaḥ
tenedaṃ kathitaṃ devi kṣetrāṣṭakam udāhṛtam // KubjT_25.91

ye pīṭhās te bhavet kṣetrāḥ kṣetrāḥ pīṭhā udāhṛtāḥ
nāmaparyāyasaṃjñā tu śāstre śāstre pṛthak pṛthak // KubjT_25.92

prayāgaṃ nābhisaṃsthaṃ tu varuṇā hṛtpradeśataḥ
kolāgiryaṃ tu kaṇṭhasthaṃ bhīmanādaṃ ca tāluke // KubjT_25.93

bindusthāne jayantyākhyaṃ nādākhye tu caritrakam
ekāmraṃ śaktimadhye tu jñātavyaṃ viditātmakaiḥ // KubjT_25.94

guruvaktragataṃ proktaṃ koṭīvarṣaṃ tu cāṣṭamam
ete sthānā mayā proktā adhyātmaṃ pudgalāśritāḥ // KubjT_25.95

aṭate satataṃ yena hṛccakrasthaḥ sanātanaḥ
yāvad evaṃ na vindec ca pīṭham adhyātmikaṃ priye // KubjT_25.96

tāvat tasya kutaḥ siddhir aṭato 'pi jagattrayam
bahirantarabhāvaṃ tu antarambahiraṅgayoḥ // KubjT_25.97

lokapravṛttihetvarthe bahiḥpīṭhāḥ prakīrtitāḥ
antaraṅgaṃ yadā śuddhaṃ paśyate manasā priye // KubjT_25.98

tadā paśyati bāhye tu sūkṣmarūpā gabhastayaḥ
melakaṃ ca prayacchanti caruṃ vā pāśavīṃ vidhim // KubjT_25.99

sampradāyaṃ prayacchanti sthānaṃ vā kathayanty api
aśuddhena tu bhāvena paryaṭet pṛthivīṃ yadi // KubjT_25.100

na tasya darśanaṃ devi dadate manasā kvacit
paśyann api ca deveśi paśyanto 'pi na paśyati // KubjT_25.101

saṅkīrṇalakṣaṇā devyo miśrā jñātuṃ na śakyate
prabhāvo 'syāḥ samuddiṣṭo vinā tāsām anugrahāt // KubjT_25.102

grāme grāme tathāraṇye nagare catvare pure
kheṭake caiva sandohe pīṭhakṣetre vane tathā // KubjT_25.103

udyānopavane caiva pūrvam ukte tathaiva ca
deśe deśe 'bhijāyante jñānarūpā gabhastayaḥ // KubjT_25.104

pārthivācaraṇe proktā āpe teje tathānile
ākāśe caiva suśroṇi tāsāṃ saṅkhyā na vidyate // KubjT_25.105

pīṭhāśrayavibhāgena utpadyante hy anekadhā
khānapānaratā nityaṃ krīḍante cāntyajeṣv api // KubjT_25.106

tena devi mayā proktāḥ pīṭhā bāhyasvarūpataḥ
veśyāgṛhaṃ prayāgākhyaṃ varuṇā sauṇḍikī viduḥ // KubjT_25.107

kaivartikī bhavet kollā aṭṭahāsaṃ tu khaṭṭakī
jayantī kandukī vidyāc caritraṃ rajakīgṛham // KubjT_25.108

ekāmrakaṃ bhavec chippī koṭākhyeti ca kauṣaṭī
purasthitāni kṣetrāṇi jñānātmā lakṣayet tu tā[ḥ] // KubjT_25.109

bāhyataḥ kathito bhedo gṛhasthaṃ śṛṇu sāmpratam
prayāgaṃ madhyadeśe tu varuṇā dvāram āsritā // KubjT_25.110

kolāpuraṃ tu kañjinyāṃ cullī caivāṭṭahāsakam
caritraṃ peṣaṇī jñeyā ekāmraṃ kaṇḍanī smṛtā // KubjT_25.111

devikoṭṭaṃ gharaṭṭaṃ ca upakṣetrāṇy ataḥ sṛṇu
vardhamānī-m-upālambhī dehalyā muṣalaṃ tathā // KubjT_25.112

khaṭvā śūrpagharaṭṭaṃ ca vardhamānyāditaḥ kramāt
pādenaitān na saṃspṛśya yad icchec chriyam ātmanaḥ // KubjT_25.113

mārjanīśūrpavātaṃ vā dūrataḥ parivarjayet
vātāviṣṭāḥ praviśyanti chidraṃ matvā tu sādhake // KubjT_25.114

vighnāni siddhayoginyaḥ śreyaṃ gṛhṇanty ato 'rthataḥ
kaṇikā śiravākhyaṃ tu kālikālālayaṃ śivam // KubjT_25.115

kālañjaraṃ mahākālaṃ kṣetrasaṃsthānam āśritaḥ
pīṭhopapīṭhasandohaṃ purasthaṃ gṛhadehagam // KubjT_25.116

jñātavyaṃ cumbakenaiva bhuktimuktiphalapradam
bāhyataḥ kathitā hy evaṃ pīṭhāḥ kṣetrās tu suvrate // KubjT_25.117

paryaṭed eṣu sthāneṣu pūjanīyāḥ sadā budhaiḥ
bhakṣyabhojyānnapānaiś ca tarpayen mantravit sadā // KubjT_25.118

eteṣāṃ saṃsthitis teṣāṃ yoginām aprameyatā
bhavantīha na sandeho varadāḥ sādhakasya tu // KubjT_25.119

tarpitāḥ pūjitā devyaḥ sādhakasya dadanti hi
ṣaṇmāsād yuktamārgasya samayavratapālake // KubjT_25.120

mantavyaṃ sādhakendreṇa toṣayitvā guruṃ priye
athānyaṃ sampravakṣyāmi paribhāṣāstravādinām // KubjT_25.121

adhyātmikaṃ bahiś caiva yathā jñāyanti tattvataḥ
tathā te kathayiṣyāmi śṛṇuṣvāyatalocane // KubjT_25.122

adhyātmaṃ kurute bāhyaṃ vratacaryā tu sādhanam
evaṃ kṛte bhavet siddhiḥ satyaṃ satyaṃ na saṃśayaḥ // KubjT_25.123

khaṭvāṅgaṃ kathayiṣyāmi khagatīkaraṇaṃ param
āpādatalamūrdhnāntaṃ yathā bhavati tac chṛṇu // KubjT_25.124

śirādau sarva-m-aṅgeṣu aṅgapratyaṅgakeṣvapi
khaṭvāyate tu suśroṇi khaṭvāṅgī tena ucyate // KubjT_25.125

maunena vartayen nityaṃ hṛdi gūḍhaṃ parāparam
tena maunīti vijñeyaḥ sarvabhāveṣu bhāvini // KubjT_25.126

vegena paryaṭed dehe aviśrāntaḥ punaḥ punaḥ
tena vegān mayākhyātam aṭanaṃ pudgalasya tu // KubjT_25.127

ḍamarukaṃ pravakṣyāmi yathā śāstre udāhṛtam
amā nāma parā sūkṣmā kalā cāmṛtavāhinī // KubjT_25.128

ātmā sañcarate tasmin rāvaṃ muñcanti binduke
visargastho mahātmāno vādayet kathayeti ca // KubjT_25.129

ḍamarukaṃ smṛtaṃ tena amanaske nirāmaye
nābhisthā yasya tiṣṭheta māyārūpā tu kuṇḍalī // KubjT_25.130

pāśam etad vinirdiṣṭaṃ khaḍgaṃ caivādhunā śṛṇu
khasthā chinatti pāśāṃs tu visargāstreṇa mohanī // KubjT_25.131

khaḍgavan nirmalā yena khagamadhye kuleśvari
gatā sā brahmasāyujyaṃ ghaṭate śaktir avyayā // KubjT_25.132

tena khaḍgam iti proktam āyudhaṃ suranāyike
ekā eva parā śaktis tripathā cakramaṇḍale // KubjT_25.133

vāmā jyeṣṭhā tathā raudrī icchājñānakriyātmikā
triśūlaṃ tripathaṃ khyātaṃ triśaktim anupūrvaśaḥ // KubjT_25.134

kharūpā vyomagā śāntā nirmalā aṭate priye
kheṭakaṃ tena nāmaṃ tu dvādaśānte vyavasthitam // KubjT_25.135

nārā ca śakti-r-uccāraṃ karaṇātmavyavasthitam
vedhate tu nirodhinyā kāraṇaṃ pañca eva tu // KubjT_25.136

tena nārācam ākhyātaṃ paryāyeṇa varānane
kartarī jñānaśaktis tu yena pāśāñ chinatty asau // KubjT_25.137

sā kalā paramā sūkṣmā mantrāṇāṃ bodhanī parā
kartarī kartṛrūpeṇa jñātavyā sādhakena tu // KubjT_25.138

carate dvādaśānte tu kramāt tattvāni muñcati
cakraved bhramate nit yam aṅkuśasthā parāparā // KubjT_25.139

aṅgamaṅgagatā devī bahirantarasaṃsthitā
kurute satataṃ ceṣṭām āsane śayane tathā // KubjT_25.140

dhāvanaṃ valganaṃ rodham aṅkuśasthānam āśritaḥ
muṣalatve sthito nādo rekhākārordhvagaḥ priye // KubjT_25.141

taṃ bhittvā gamanaṃ cordhvaṃ muṣalākhyaṃ sadāśivam
dhanur lakṣye manākhyaṃ tu yena vedhayate param // KubjT_25.142

āpūrya savisargeṇa pareṇa manacakṣuṣā
karaṇena phaḍantena visargasthena susvane // KubjT_25.143

ṛtudvayaviśuddhena kānanāntargatena tu
anena karaṇāntena kaṭṭārikā parāparā // KubjT_25.144

prāpnoti tattvasāyojyaṃ gadayā ca sulocane
gatā hy ekā parā randhraṃ dadate cāmṛtaṃ śubham // KubjT_25.145

gatās tu na nivartante ye gatā gadayā saha
śaktiḥ śaktisthabhāvena ātmānaṃ nayate sadā // KubjT_25.146

tadbhāvayogaviddhas tu śaktinā tu surādhipe
daṇḍavadṛjurekhā tu nādāntapadam avyayam // KubjT_25.147

tena mārgeṇa gantavyaṃ daṇḍadhāreṇa suvrate
kaṃ śarīram iti khyātaṃ maṇḍalākārasaṃsthitam // KubjT_25.148

atrādhvā tu varārohe śodhanīyo manīṣibhiḥ
kulādyā yā parā śuddhā sarva-adhvahṛdi sthitā // KubjT_25.149

tenedaṃ kathitaṃ bhadre kamaṇḍalur iti smṛtaḥ
ete tu āyudhāḥ sūkṣmāḥ paryāyāt kathitāḥ sphuṭam // KubjT_25.150

samayinyagatā sūkṣmā kalā sūkṣmātināyikā
kathitās tu mayā devi parāparavibhāgaśaḥ // KubjT_25.151

bāhyataḥ kathayiṣyāmi dūtīnāṃ lakṣaṇaṃ subham
antaraṅge tathā hy evaṃ śrūyatāṃ teṣu niścayam // KubjT_25.152

mātā duhitā bhaginī sahajā tu tathā ntyajā
rajakī carmakārī ca mātaṅgī cāgrajanmikā // KubjT_25.153

annapānaṃ tathā bhakṣyam ācarec chaktibhiḥ saha
antyajānāṃ dvijānāṃ ca ekatra carubhojanam // KubjT_25.154

kartavyaṃ sādhakenaiva yad icchet siddhim uttamām // KubjT_25.155

śrīkubjikā uvāca

kutsitaṃ kathitaṃ deva ayuktaṃ śāstravādinām
paśūnāṃ yat samākhyātam ācāraṃ parameśvara
yatīnāṃ tu yadā so hi tad āścaryaṃ mahāprabho // KubjT_25.156

śrībhairava uvāca

sādhu devi mahāprājñe praśnam etat sudurlabham
kathayāmi samāsena tvatprītyā suranāyike // KubjT_25.157

māteva saṃsthitā śaktir jagato yonirūpiṇī
atrotpannaṃ samastaṃ hi vāṅmayaṃ sacarācaram // KubjT_25.158

tena māteti vikhyātā kathitā parameśvarī
udbhavasthā duhitrī tu duhanāt tu jagasya ca // KubjT_25.159

duhitrī tu dvitīyā tu bhaginī tv atha-m-ucyate
bhagarūpā parā sūkṣmā nānyena tu sunirmitā // KubjT_25.160

svatotpannā svayaṃ jātā tenoktā sahajā kalā
antasthā sarvabhūtānāṃ vartate cāntagā parā // KubjT_25.161

ante ca saṃsthitā hy ekā antyajā parameśvarī
rajastamovinirmuktā mahānte rajakī ume // KubjT_25.162

carate carmagā yena svaraṅgena tu rañjitā
carmakārī tu sā caikā mātaṅgī ca tatocyate // KubjT_25.163

ātmasthā satataṃ nityaṃ gītasyāntapathe sthitā
mātaṅgī kathitā dūtī agrajanmī tathocyate // KubjT_25.164

sarveṣāṃ caiva śāstrāṇām agrotpannā tu agraṇī
nānyat tatra bhavet kiñcic chaktir ādyā manonmanī // KubjT_25.165

agrajanmā samākhyātā parā hy amṛtavāhinī
paryāyāt kathitā devi śaktis taddharmadharmiṇī // KubjT_25.166

ajñātvā dehajāṃ śaktiṃ bahusthānagatāṃ priye
ācaranti ca ye mūḍhāḥ paśavaḥ samudāhṛtāḥ // KubjT_25.167

apākteyā asambhāṣyāḥ śivavrataviḍambakāḥ
khānaṃ pānaṃ tathā devi kartavyaṃ na ca taiḥ saha // KubjT_25.168

evaṃ yuktaḥ sadā tiṣṭhen madirānandacetasaḥ
madirā yā parā śakti rañjitaṃ tu jagattrayam // KubjT_25.169

ānandaṃ tatsamatvaṃ hi madirānandacetasaḥ
sidhyate nātra sandeho yathā bhairava-m-abravīt // KubjT_25.170

jñānāmṛtena tṛptasya kṛtakṛtyasya yoginaḥ
naivāsti kiñcit kartavyam asti cen na sa tattvavit // KubjT_25.171

athānyat sampravakṣyāmi avasthāṃ jñānabodhikām
ghoṣaṇī piṅgalā caiva vidyunmālā ca candriṇī // KubjT_25.172

mano'nugā ca sukṛtā saumyā caiva nirañjanā
nirālambā tathā devī anyā caiva mahābalā // KubjT_25.173

helā lolā tathā līlā bodhābodhavatīti ca
nirāmayāḥ samākhyātā etāḥ pratyakṣamātarāḥ // KubjT_25.174

ājñāsiddhipradātārā ājñāsiddhikulānvaye
ghoṣaṇī ghoṣamārgasthā śikhā dhūmrā ca piṅgalā // KubjT_25.175

rātrau dyotayate śuklaṃ vidyunmāleti cocyate
candriṇī candragarbheṇa sandhyābindu mano'nugā // KubjT_25.176

nimīlitākṣe yat pītaṃ sukṛtā samudāhṛtā
kaṃsadhvanis tathā saumyā ghaṇṭā caiva nirañjanā // KubjT_25.177

haṃsākhyā tu nirālambā kiṅkiṇī tu mahābalā
gudadeśe prajāyeta sadā siddhipradāyikā // KubjT_25.178

ghoṣamārge tu yo haṃso helā nāmeti cocyate
tasya madhye tu yaḥ śabdo lolākhyā sā prakīrtitā // KubjT_25.179

līlā caivāṇavā proktā khecaratvapradāyinī
cītkṛtaṃ karṇadeśe tu bodhābodhavatī tu sā // KubjT_25.180

ātmānaṃ haṃsam ity āhur māyārūpā tu bodhanī
kuṇḍalī tu samākhyātā rudraśaktis tu bindukam // KubjT_25.181

gagane dṛśyate yas tu prabhākāreṇa suprabhaḥ
akhaṇḍamaṇḍalākāraṃ dyotayantaṃ nabhastalam // KubjT_25.182

acalaṃ tat samākhyātam acalatvena saṃsthitam
etāvasthāḥ samākhyātā udayanti krameṇa tu // KubjT_25.183

ājñātatparabhāvajñaḥ sugupto gurupūjakaḥ
tasya siddhir bhavaty āśu nānyathā kubjike vacaḥ // KubjT_25.184

pitu[ḥ] prāptaṃ yathā saukhyaṃ tat sukhaṃ bhuñjate svayam
mṛtyur yena sukheneha tat sukhaṃ dhyānam ucyate // KubjT_25.185

śrībhairava uvāca

samastedaṃ varārohe durlabhaṃ prakaṭīkṛtam
tvaṃ punaś cāvatāritvā kramaughaṃ samprakāśaya // KubjT_25.186

sugopyaṃ gopanībhūtvā kramaṃ pūjyārihā bhava // KubjT_25.187

yā sā kubji parā mahaughajananī sañcodito 'haṃ tvayā tvaṃ kubjā parakubjinī mama punas tvāhaṃ mayā tvaṃ punaḥ
tvayādiṣṭacatuṣṭayaṃ kramapathaṃ teṣāṃ kramo vai yathā sampreṣyātmagataṃ kramaughaparamaṃ cājñā gṛhītānaghe // KubjT_25.188

śatakoṭisuvistīrṇaṃ tantredaṃ pārameśvaram
asya bhedopabhedāś ca bhaviṣyanti hy anekadhā // KubjT_25.189

atra kalpe varārohe sūtrasaṅgrahalakṣaṇam
caturviṃśatisāhasraṃ kiṃ tu tat prakaṭaṃ na hi // KubjT_25.190

kartavyaṃ tu tvayā bhadre kiṃ tu pīṭhacatuṣṭaye
prakāśayasva cājñāto yathā gopyataraṃ bhavet // KubjT_25.191

sudurlabhataraṃ devi tantredaṃ paramādbhutam
yatra vā tiṣṭhate deśe sa deśo bhuktibhāg bhavet // KubjT_25.192

kiṃ punaḥ puramadhyasthaṃ gṛhāvasthagataṃ hṛdi
tiṣṭhate yasya 'sau nāthe puraṃ pīṭhasamaṃ bhavet // KubjT_25.193

gṛhaṃ tad yogapīṭhaṃ ca mantavyam anvayānvitaiḥ
āgamaṃ maṇḍalādyais tu pūjyoghaṃ pārameśvaram // KubjT_25.194

yatredaṃ tiṣṭhate sthāne divyāmnāyaṃ sudurlabham
divyais tu pūjyate so hi yadi gopyataraṃ bhavet // KubjT_25.195

vidhānavihitā pūjā yady aṣṭamyāṃ caturdaśī
pūjayet paramāmnāyaṃ pūjyate sa marīcibhiḥ // KubjT_25.196

yas tv evaṃ vindate devi granthataś cārthato 'pi vā
sa jyeṣṭhaḥ kulasantāne pūjyo 'sau bhairavo yathā // KubjT_25.197

avajñāṃ kurute yas tu yasya tasya prakāśayet
sāmarthyena satāṃ dviṣṭo bhraṣṭo duḥkhī sa sarvataḥ // KubjT_25.198

āgamādhārabhāṇḍasya dṛṣṭvāvajñāṃ karoti yaḥ
namaskāreṇa tat pīṭhaṃ tasyaivāyaṃ puroditam // KubjT_25.199

śrutvaivaṃ vismayāpannā ūcus tv evaṃ kuleśvarī
prerayitvāditoddiṣṭā atrājñānavirodhinī // KubjT_25.200

ājñāśrutaṃ samastedaṃ dṛṣṭam asmād virjṛmbhitam
vrajatoḍādisiddhānāṃ teṣu sarvaṃ samarpayet // KubjT_25.201

samayinyaś ca saṃyojya tasya tvāmoghaśālinī
bhaviṣyasi purāvasthā tadavasthāntare sthitā // KubjT_25.202

prathamaṃ madguṇair bhadre dvitīyaṃ ca khagāntare
tṛtīyaṃ bhūcarīnāthaḥ paścānantabhavātmikā // KubjT_25.203

trayānte gurupaṅktisthā Pṛthakpūjākrame sthitā
bhaviṣyasi purāvasthā hrāsyamānā pade pade // KubjT_25.204

jīvikopāyahetvartham utkarṣārtham athāpi vā
teṣu tyajya parāmnāyaṃ bhūtāveśakarī bhava // KubjT_25.205

vyatikramaṃ yadā kāle bhaviṣyat kubjinīmate
tadā kāle tu taṃ hatvā samāpyevaṃ punar bhaja // KubjT_25.206

sārasaṅgraham etad dhi anāmāmatam uttamam
asyoccāraṃ na kartavyam uccārād ay utaṃ japet // KubjT_25.207

kubjikā yā varārohe pañcabhiḥ praṇavaiḥ saha
tair vinā na hi coccāraṃ kubjāmnāyamahādhvare // KubjT_25.208

yais tu tāni varārohe kathayāmi svarūpataḥ
binduyuktāni sarvāṇi jīvabhūtāni śāsane // KubjT_25.209

ādimaṃ ca tṛtīyaṃ ca daśamaṃ caikaviṃśakam
dvitīyaṃ caikaviṃśena varjitaṃ pañcamaṃ tu tat // KubjT_25.210

kiṃ tu vāmena jaṅghāyā hataṃ bījena kārayet
tad bījaṃ param uddiṣṭaṃ sarvajñānāvatārakam // KubjT_25.211

ambikā bindunādaṃ ca kuṇḍalī ca paraḥ śivaḥ
ratnānāṃ pañcakaṃ devi vyāpayitvā sudurlabham // KubjT_25.212

anenābhyāsayogena khecarīkulanandanaḥ
sidhyate nātra sandeho guruvaktraprasādataḥ // KubjT_25.213

khecarā bhūcarā caiva dikcarā gocarā tathā
dadanti melakaṃ sarvaṃ yasyedaṃ hṛdi saṃsthitam // KubjT_25.214

devadevena devyāyā mataṃ divyaṃ mayā tava
kartavyaṃ tu tathā gopyam ity ājñā pārameśvarī // KubjT_25.215

pūjā cāsya prakartavyā viśeṣeṇa varānane
śuklapakṣe tṛtīyāyāṃ vaiśākhasya tathā punaḥ // KubjT_25.216

kṛṣṇapakṣe trayodaśyāṃ nabhasyanavamī punaḥ
āśvine śuklapakṣasya pūrṇimā phālgune matā // KubjT_25.217

āṣāḍhe śrāvaṇe caiva bhādrapadyāṃ tathaiva ca
śuklapakṣe caturdaśyāṃ kartavyaṃ ca pavitrakam // KubjT_25.218

ātmavittānusāreṇa uttamādhamamadhyamāḥ
guruparvam iti khyātaṃ pālanīyaṃ kulāmbike // KubjT_25.219

yugādayaḥ samākhyātā atra pīṭhāvatāraṇam
pīṭhamārgakramāyātam āgamo 'yaṃ tad eva hi // KubjT_25.220

āgame pūjite sarvaṃ pūjitaṃ jñānasāgaram
yenedaṃ pustakaṃ devyāḥ pūrvoktaṃ yan mayā tava // KubjT_25.221

anyat tat paramopāyaṃ siddhiparyāyaśāsane
divyasiddhipradātāraṃ divyabhāṣāvibhūṣitam // KubjT_25.222

kusumaṃ ca rajaṃ raktaṃ rathyaṃ śivakusumbhakam
taḍid amṛtamadhuraṃ kṣatajodbhavanetrajam // KubjT_25.223

kādambarī prasannā ca parisruṅ madirā surā
vāmāmṛtam aliś caiva somapānaṃ madālasī // KubjT_25.224

dhārāmṛtaṃ śivāmbuṃ ca rativiṣṇuvaruṇodbhavam
varco brahmā dvijanmā ca sarojaḥ kamalāsanaḥ // KubjT_25.225

bukapuṣpakaṇākhyaṃ ca liṅgapaṅkamalaṃ tathā
kuṇḍagolodbhavaṃ śukraṃ śaśiś caiva sitaṃ madhu // KubjT_25.226

kaṭaṃ māṃsaṃ palaṃ kravyaṃ piṣitaṃ phalguṣāmiṣam
jāṅgalaṃ devadāruṃ ca kṣmā vai khaḍgodbhavaṃ smṛtam // KubjT_25.227

tailaṃ vasā tathā snehaṃ kaṭutailaṃ tu tīkṣṇakam
turuṣkaṃ sihṇakaṃ proktaṃ kapālapuṭamadhyagam // KubjT_25.228

laśunaṃ nāsikāvasthaṃ tac ca hiṅgu prakīrtitam
gajaṃ caiva tu kuṣmāṇḍaṃ palāṇḍuṃ ca viśeṣataḥ // KubjT_25.229

paryuṣitācchāly agaruṃ pippalyaḥ kṛṣṇataṇḍulāḥ
kṛṣṇacchāgo mahānetrī palalaṃ meṣātmakaṃ smṛtam // KubjT_25.230

sāmarthajñavidānāṃ ca iti pūjā prakīrtitā
siddhadravyaṃ samākhyātaṃ prasaṅgād yoginīkule // KubjT_25.231

nānena rahitā siddhir bhuktimuktir na vidyate
nirācārapadaṃ hy etat tenedaṃ paramaṃ smṛtam // KubjT_25.232

iti kulālikāmnāye śrīkubjikāmate samastajñānāvabodhacaryānirdeśo nāma pañcaviṃśatimaḥ paṭalaḥ

iti caturviṃśatisāhasre sārāt sārataraṃ śrīkubjikāmnāyaṃ śrīoḍiyānapīṭhavinirgataṃ pañcaviṃśatipaṭalaṃ sārdhatrīṇi sahasrāṇi śrīmataṃ parisamāptam