Kauśikasūtra

Header

This file is an html transformation of sa_kauzikasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Arlo Griffiths

Contribution: Arlo Griffiths

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from kaussu_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Kausikasutra

First Edition, input November 1999 to August 2000 by Arlo Griffiths
Second Edition June 2001
Third Edition April 2003
Fourth Edition December 2004
Fifth Edition August 2009

Please send corrections to: <arlo.griffiths@efeo.net>

Corrections reported by Bahulkar, Bisschop, Falk, Gippert, Gruenendahl, Isaacson, Lubotsky, Voegeli are hereby gratefully acknowledged.

NOTA BENE:
1) The input of the 1st adhyāya is based on Edition Bahulkar 1990, in: ``Vedic Texts: A Revision. Prof. C.G. Kashikar Felicitation Volume'' (Delhi: Motilal Banarsidass).
2) This re-edition is not free of mistakes, so the editio princeps by Bloomfield (1889) was compared for adhyāya one, and some mistakes have been tacitly corrected.
3) All the remaining adhāyas are based on Bloomfield's edition.
4) Most (vowel) sandhis have been solved in the sūtra portions, and all such changes to the published edition (Bloomfield) are indicated by underscore (_).
5) The Bahulkar edition dissolves sandhi around mantra quotations, whereas Bloomfield's does not. Bahulkar's text (with implicit sandhi-solution) has been followed in the first adhyāya. Thereafter, all cases where sandhi surrounding mantras has been solved, are explicitly marked by underscore.
6) Some emendations have been made by me, and some emendations proposed by Caland, Bloomfield e.a. have been noted, but not yet systematically. All deviations from the published edition are marked with a +. The reading of the edition is always given (in [...]).
7) Mantras are enclosed in <...>, and identified wherever possible. When no text is mentioned, but only a number, the Mantra is from ŚS.

Revisions:


Text

(KauśS_1,1.1) atha vidhiṃ vakṣyāmaḥ

(KauśS_1,1.2) sa punar āmnāyapratyayaḥ

(KauśS_1,1.3) āmnāyaḥ punar mantrāś ca brāhmaṇāni ca

(KauśS_1,1.4) tad yathābrāhmaṇaṃ vidhir evaṃ karmaliṅgā mantrāḥ

(KauśS_1,1.5) tathānyārthaḥ

(KauśS_1,1.6) tathā brāhmaṇaliṅgā mantrāḥ

(KauśS_1,1.7) tadabhāve saṃpradāyaḥ

(KauśS_1,1.8) pramuktatvād brāhmaṇānām

(KauśS_1,1.9) yajñaṃ vyākhyāsyāmaḥ

(KauśS_1,1.10) devānāṃ pitṝṇāṃ ca

(KauśS_1,1.11) prāṅmukha upāṃśu karoti

(KauśS_1,1.12) yajñopavītī devānām

(KauśS_1,1.13) prācīnavītī pitṝṇām

(KauśS_1,1.14) prāg udag vā devānām

(KauśS_1,1.15) dakṣiṇā pitṝṇām

(KauśS_1,1.16) prāgudag apavargaṃ devānām

(KauśS_1,1.17) dakṣiṇāpratyag apavargaṃ pitṝṇām

(KauśS_1,1.18) sakṛt karma pitṝṇām

(KauśS_1,1.19) tryavarārdhaṃ devānām

(KauśS_1,1.20) yathādiṣṭaṃ vā

(KauśS_1,1.21) abhidakṣiṇam ācāro devānām

(KauśS_1,1.22) prasavyaṃ pitṝṇām

(KauśS_1,1.23) svāhākāravaṣṭkārapradānā devāḥ

(KauśS_1,1.24) svadhākāranamaskārapradānā pitaraḥ

(KauśS_1,1.25) upamūlalūnaṃ barhiḥ pitṝṇām

(KauśS_1,1.26) parvasu devānām

(KauśS_1,1.27) <pra yacha parśum [12.3.31a]> iti darbhāhārāya dātraṃ prayachati

(KauśS_1,1.28) <oṣadhīr dāntu parvan [12.3.31b-part]> iti_upari parvaṇāṃ lūtvā tūṣṇīm āhṛtya_uttarato_agner upasādayati

(KauśS_1,1.29) nāgniṃ viparyāvarteta

(KauśS_1,1.30) nāntarā yajñāṅgāni vyaveyāt

(KauśS_1,1.31) dakṣiṇaṃ jānu prabhujya juhoti

(KauśS_1,1.32) yā pūrvā paurṇamāsī sānumatir yā_uttarā sā rākā [cf. AitB 7.11.2]

(KauśS_1,1.33) yā pūrvāmāvāsyā sā sinīvālī yā_uttarā sā kuhūḥ [cf. AitB 7.11.2]

(KauśS_1,1.34) adya_upavasatha iti_upavatsyadbhaktam aśnāti

(KauśS_1,1.35) madhulavaṇamāṃsamāṣavarjam

(KauśS_1,1.36) <mamāgne varcaḥ [5.3.1]> iti samidha ādhāya vratam upaiti

(KauśS_1,1.37) <vratena tvāṃ vratapate [7.74.4]> iti vā

(KauśS_1,1.38) brahmacārī vratī

(KauśS_1,1.39) adhaḥ śayīta

(KauśS_1,1.40) prātarhute_agnau <karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām [cf. TS 1.1.4.1 etc., KauśS 58.5]> iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute

(KauśS_1,1.41) darbhau_aprachinnāntau prakṣālyānulomam anumārṣṭi <viṣṇor manasā pūte sthaḥ [PS 20.45.6, MS 4.1.5:7.15 etc.]> iti

(KauśS_1,2.1) <tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare | tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat || [PS 11.13.3 = ;SS 19.33.3 (but sakalapāṭha!)]> iti pavitre antardhāya havir nirvapati <devasya tvā savituḥ prasave_aśvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi [sakala - cf. 19.51.2, PS 5.40.1, TS 1.1.4.2 etc.]> iti

(KauśS_1,2.2) evam <agniṣomābhyām [ibid.]> iti

(KauśS_1,2.3) <indrāgnibhyām [-]> iti_amāvāsyāyām

(KauśS_1,2.4) nityaṃ pūrvam āgneyam

(KauśS_1,2.5) niruptaṃ pavitrābhyāṃ prokṣati <amuṣmai tvā juṣṭam [-]> yathādevatam

(KauśS_1,2.6) ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇi_ādhāya vrīhīn ulūkhala opyāvaghnaṃs trir haviṣkṛtā vācaṃ visṛjati <haviṣkṛd ā dravehi [cf. Aap;SS 1.19.9 etc.]> iti

(KauśS_1,2.7) +avahatya [ed. apahatya] suphalīkṛtān kṛtvā triḥ prakṣālya taṇḍulān <agne varur yajñiyas tvādhi arukṣat [11.1.16]> iti carum adhidadhāti

(KauśS_1,2.8) <śuddhāḥ pūtāḥ [11.1.17]> iti_udakam āsiñcati

(KauśS_1,2.9) <brahmaṇā śuddhāḥ [11.1.18]> iti taṇḍulān

(KauśS_1,2.10) <pari tvāgne puraṃ vayam [7.71.1]> iti triḥ paryagni karoti

(KauśS_1,2.11) nekṣaṇena triḥ pradakṣiṇam udāyauti

(KauśS_1,2.12) ata ūrdhvaṃ yathākāmam

(KauśS_1,2.13) uttarato_agner upasādayatīdhmam

(KauśS_1,2.14) uttaraṃ barhiḥ

(KauśS_1,2.15) <agnaye tvā juṣṭaṃ prokṣāmi [i.a. KS 1.10:5.22]> itīdhmam

(KauśS_1,2.16) <pṛthivyai [-]> iti barhiḥ

(KauśS_1,2.17) darbhamuṣṭim abhyukṣya paścād agneḥ prāgagraṃ nidadhāti <ūrṇamradaṃ prathasva svāsasthaṃ devebhyaḥ [corrupt: cf. i.a. KS 1.11:6.2-3]> iti

(KauśS_1,2.18) darbhāṇām apādāya <ṛṣīṇāṃ prastaro_asi [16.2.6]> iti dakṣiṇato_agner brahmāsanaṃ nidadhāti

(KauśS_1,2.19) purastād agner āstīrya teṣāṃ mūlāni_apareṣāṃ prāntair avachādayan parisarpati dakṣiṇenāgnim ā paścārdhāt

(KauśS_1,2.20) <pari stṛṇīhi [7.99.1]> iti saṃpreṣyati

(KauśS_1,2.21) <devasya tvā savituḥ prasave_aśvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā paristṛṇāmi [-]> iti

(KauśS_1,2.22) evam uttarato_ayujo dhātūn kurvan

(KauśS_1,2.23) yatra samāgachanti tad dakṣiṇottaraṃ kṛṇoti

(KauśS_1,2.24) stīrṇaṃ prokṣati <haviṣāṃ tvā juṣṭaṃ prokṣāmi [-]> iti

(KauśS_1,2.25) nānabhyukṣitaṃ saṃstīrṇam upayogaṃ labheta

(KauśS_1,2.26) naidho_abhyādānam

(KauśS_1,2.27) nānutpūtaṃ haviḥ

(KauśS_1,2.28) nāprokṣitaṃ yajñāṅgam

(KauśS_1,2.29) tasmin prakṣālitopavātāni nidadhāti

(KauśS_1,2.30) sruvam ājyadhānīṃ ca

(KauśS_1,2.31) vilīnapūtam ājyaṃ gṛhītvādhiśritya paryagni kṛtvā_udag udvāsya paścād agner upasādya_udagagrābhyāṃ pavitrābhyām utpunāti

(KauśS_1,2.32) <viṣṇor manasā pūtam asi [PS 20.45.7a]>

(KauśS_1,2.33) <devas tvā savitā_ut punātu [PS 20.45.7b]>

(KauśS_1,2.34) <achidreṇa tvā pavitreṇa śatadhāreṇa sahasradhāreṇa supvot punāmi [PS 20.45.7cd]> iti tṛtīyam

(KauśS_1,2.35) tūṣṇīṃ caturtham

(KauśS_1,2.36) śṛtaṃ havir abhighārayati <madhvā samañjan ghṛtavat karātha [cf. PS 5.16.3d]> iti

(KauśS_1,2.37) abhighārya_udañcam udvāsayati <ud vāsayāgneḥ śṛtam akarma havyam ā sīda pṛṣṭham amṛtasya dhāma [cf. PS 5.16.3ab]> iti

(KauśS_1,2.38) paścād ājyasya nidhāyālaṃkṛtya samānena_utpunāti

(KauśS_1,2.39) <adārasṛt [1.20.1]> iti_avekṣate

(KauśS_1,2.40) <ut tiṣṭhata [7.72.1-3]> iti_aindram

(KauśS_1,2.41) <agnir bhūyām [12.1.19-21]> iti tisṛbhir upasamādadhāti <asmai kṣatrāṇi [7.78.2]> <etam idhmam [10.6.35]> iti vā

(KauśS_1,3.1) <yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍheva [ed. voḍhave: misprint. Cf. Zehnder 1999: 191. Mss.: voḍheva] jātavedaḥ | indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te [MS 1.4.1:47.6 etc.]> iti

(KauśS_1,3.2) dakṣiṇato jāṅmāyanam udapātram upasādyābhimantrayate <tathodapātraṃ dhāraya yathāgre brahmaṇaspatiḥ | satyadharmā adīdharad devasya savituḥ save [-]> iti

(KauśS_1,3.3) atha_udakam āsiñcati <iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ | āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām [-, cf. PS 2.40.1a] || indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu | indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu [-, cf. 4.27.4a, RV 10.66.2a]> iti

(KauśS_1,3.4) <ṛtaṃ tvā satyena pariṣiñcāmi jātavedaḥ [cf. VaitS 7.4, TB 2.1.11.1 etc.]> iti saha havirbhiḥ paryukṣya jīvābhir <[19.69.1-4]> ācamya_utthāya vedaprapadbhiḥ prapadyate_<o;m prapadye bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye janat prapadye [TA 4.42.2-4]> iti

(KauśS_1,3.5) prapadya paścāt stīrṇasya darbhān āstīrya <ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākataraḥ [TS 3.2.4.4, VaitS 1.20]>_iti brahmāsanam anvīkṣate

(KauśS_1,3.6) <nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ [GobhGS 1.6.14, ;SBM 1.5.1.23 etc.]>_iti dakṣiṇā tṛṇaṃ nirasyati (cf. 139.38ff.)

(KauśS_1,3.7) tad anvālabhya japati <idam aham arvāgvasoḥ sadane sīdāmi_[GB 2.1.1, ;SBM 1.5.1.24]_ṛtasya sadane sīdāmi satyasya sadane sīdāmi_[PB 1.2.2 etc.]_iṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi [-] māmṛṣad deva [em. Bloomfield GGA 1902 514 -- ed. eva] barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam [cf. AAśv;SS 1.4.7]>

(KauśS_1,3.8) <vimṛgvarīṃ [12.1.29]>_ity upaviśyāsanīyaṃ brahmajapaṃ japati <bṛhaspatir brahmā brahmasadana āsiṣyate (thus Bl.) [AAśv;SS 1.12.9]> <bṛhaspate yajñaṃ gopāya [AAśv;SS 1.12.9, TB 3.7.6.3]> <yad ud udvata un nivataḥ śakeyam [TS 3.2.4.4]> iti

(KauśS_1,3.9) darbhaiḥ sruvaṃ nirmṛjya <niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ [TS 1.1.2.1, TB 3.7.6.3]> iti pratapya mūle sruvaṃ gṛhītvā japati <viṣṇor hasto_asi dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ | taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam [SankhGS 1.9.3] || ayaṃ sruvo vi dadhāti homān_śatākṣarachandasā jāgatena | sarvā yajñasya samanakti viṣṭhā bārhaspatyā_iṣṭiḥ śarmaṇā daivyena [ApSS 4.7.2]> iti

(KauśS_1,3.10) <oṃ bhūḥ śaṃ bhūtyai tvā gṛhṇe bhūtaye [-]> iti prathamaṃ grahaṃ gṛhṇāti

(KauśS_1,3.11) <oṃ bhuvaḥ śaṃ puṣṭyai tvā gṛhṇe puṣṭaye [-]> iti dvitīyam

(KauśS_1,3.12) <oṃ svaḥ śaṃ tvā gṛhṇe sahasrapoṣāya [-]> iti tṛtīyam

(KauśS_1,3.13) <oṃ jagat_śaṃ tvā gṛhṇe_aparimitapoṣāya [-]> iti caturtham

(KauśS_1,3.14) rājakarmābhicārikeṣu <amuṣya tvā prāṇāya gṛhṇe_apānāya vyānāya samānāya_udānāya [-]> iti pañcamam

(KauśS_1,3.15) <agnāv agniḥ hṛdā pūtam [4.39.9-10]> <purastād yuktaḥ [5.29.1]> <yajñasya cakṣuḥ [2.35.5 = 19.58.5]> iti juhoti

(KauśS_1,3.16) paścād agner madhyadeśe samānatra purastāddhomān

(KauśS_1,3.17) dakṣiṇenāgnim udapātra ājyāhutīnāṃ saṃpātān ānayati

(KauśS_1,3.18) purastāddhoma ājyabhāgaḥ saṃsthitahomaḥ samṛddhiḥ śāntānām

(KauśS_1,3.19) iti_etau_ājyabhāgau

(KauśS_1,4.1) <vṛṣṇe bṛhate svarvide agnaye śulkaṃ harāmi tviṣīmate | sa na sthirān balavataḥ kṛṇotu jyok ca no jīvātave dadhāti || [PS 19.52.7]> <agnaye svāhā> iti_uttarapūrvārdhe_āgneyam ājyabhāgaṃ juhoti

(KauśS_1,4.2) dakṣiṇapūrvārdhe somāya <tvaṃ soma divyo nṛcakṣāḥ sugā;m asmabhyaṃ patho anu khyaḥ | abhi no gotraṃ viduṣa iva neṣo 'chā no vācam uśatīṃ jigāsi || [PS 1.51.3]> <somāya svāhā> iti

(KauśS_1,4.3) madhye haviḥ

(KauśS_1,4.4) upastīryājyaṃ saṃhatābhyām aṅgulibhyāṃ dvir haviṣo_avadyati madhyāt pūrvārdhāt_ca

(KauśS_1,4.5) avattam abhighārya dvir haviḥ pratyabhighārayati

(KauśS_1,4.6) yato yato_avadyati tad anupūrvam

(KauśS_1,4.7) evaṃ sarvāṇi_avadānāni

(KauśS_1,4.8) anyatra sauviṣṭakṛtāt

(KauśS_1,4.9) <ud enam uttaraṃ naya [6.5.1]> iti purastāddhomasaṃhatāṃ pūrvām

(KauśS_1,4.10) evaṃ pūrvāṃpūrvāṃ saṃhatāṃ juhoti

(KauśS_1,4.11) svāhāntābhiḥ pratyṛcaṃ homāḥ

(KauśS_1,4.12) yām uttarām agner ājyabhāgasya juhoti rakṣodevatyā sā yāṃ dakṣiṇataḥ somasya pitṛdevatyā sā

(KauśS_1,4.13) tasmād antarā hotavyā devaloke_eva hūyante (KauśS_1,4.14) yāṃ hutvā pūrvām aparāṃ juhoti sāpakramantī sa pāpīyān yajamāno bhavati

(KauśS_1,4.15) yāṃ parāṃparāṃ saṃhatāṃ juhoti sābhikramantī sa vasīyān yajamāno bhavati

(KauśS_1,4.16) yām anagnau juhoti sāndhā tayā cakṣur yajamānasya mīyate so_andhaṃbhāvuko yajamāno bhavati

(KauśS_1,4.17) yāṃ dhūme juhoti sā tamasi hūyate so_arocako yajamāno bhavati

(KauśS_1,4.18) yāṃ jyotiṣmati juhoti tayā brahmavarcasī bhavati tasmāt_jyotiṣmati hotavyam

(KauśS_1,4.19) evam <asmai kṣatram agnīṣomau [6.54.2]> iti_agniṣomīyasya

(KauśS_1,5.1) <agnīṣomā savedasā sahūtī vanataṃ giraḥ | sa devatrā babhūvathuḥ || yuvam etāni divi rocanāny agniś ca soma sakratū adhattam | yuvaṃ sindhū;mr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān || agnīśomā ya āhutiṃ yo vāṃ dāśād dhaviśkṛtim | sa prajayā suvīryaṃ viśvam āyur vyaśnavat || [RV 1.93.9,5,3 etc.]>

(KauśS_1,5.2) <indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ | tad vāṃ ceti pra vīryam || [RV 3.12.9]> <śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt | irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā || [RV 6.60.1]> <indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī | sa prajayā suvīryaṃ viśvam āyur vyaśnavat || [10.1.21cd + RV 1.93.3cd]> <gomad dhiraṇyavad vasu yad vām aśvāvad īmahe | indrāgnī vanemahi || [RV 7.94.9]> <svāhā> iti

(KauśS_1,5.3) aindrāgnasya haviṣo_amāvāsyāyām

(KauśS_1,5.4) prāk sviṣṭakṛtaḥ pārvaṇahomau samṛddhihomāḥ kāmyahomāś ca

(KauśS_1,5.5) <pūrṇā paścāt [7.80(=85).1]> iti paurṇamāsyām

(KauśS_1,5.6) <yat te devā akṛṇvan bhāgadheyam [7.79.1]> ity amāvāsyāyām

(KauśS_1,5.7) <ākūtyai tvā svāhā | kāmāya tvā svāhā | samṛdhe tvā svāhā | ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā | [cf. TS 3.4.2.1 etc.]> <ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ | bṛhad gāyatravartani || [TS 3.1.10.1 etc.]> <svāhā>

(KauśS_1,5.8) <pṛthivyām agnaye samanaman [4.39.1-8]> iti saṃnatibhiś ca <prajāpate na tvad etāny anyaḥ [7.80(=85).3]> iti ca

(KauśS_1,5.9) upastīryājyaṃ sarveṣām uttarataḥ sakṛtsakṛd avadāya dvir avattam abhighārayati

(KauśS_1,5.10) na havīṃṣi

(KauśS_1,5.11) <ā devānām api panthām aganma yac chaknavāma tad anupravoḍhum | agnir vidvān sa yajāt sa id dhotā so 'dhvarān sa ṛtūn kalpayāti || [sakala PS 19.47.6 = ;SS 19.59.3, RV 10.2.3 etc.]> <agnaye sviṣṭakṛte svāhā> ity uttarapūrvārdhe_avayutaṃ hutvā sarvaprāyaścittīyān homān_juhoti

(KauśS_1,5.12) <svāheṣṭebhyaḥ svāhā | vaṣaḍ aniṣṭebhyaḥ svāhā | bheṣajaṃ sviṣṭyai svāhā | niṣkṛtir duriṣṭyai svāhā | daivībhyas tanūbhyaḥ svāhā | [-, cf. Baudh;SS 1.21:32.10, Hir;SS 2.6.1]> <ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi | ayāsā manasā kṛto 'yās +san [ed. 'yāsya] havyam ūhiṣe | ā [+ayā?] no dhehi bheṣajam || [MS 1.4.3:51.10, KS 5.4:57.1-4, KauśS 97.4, Hir;SS 2.6.2 etc.]> <svāhā> iti | <oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā> iti

(KauśS_1,6.1) <yan me skannaṃ manaso jātavedo yad vāskandad dhaviṣo yatrayatra | utpruṣo vipruṣaḥ saṃ juhomi satyāḥ santu yajamānasya kāmāḥ || [ab: -, cd: VSK 2.5.3]> <svāhā> iti

(KauśS_1,6.2) <yan me skannaṃ [ab: -, cd: VSK 2.38(=2.5.2)]> <yad asmṛti [7.106(=111).1]> iti ca skannāsmṛtihomau

(KauśS_1,6.3) <yad adya tvā prayati [7.97(=102).1-8]> iti saṣthitahomāḥ

(KauśS_1,6.4) <manasas pate [7.97(=102).8]> iti uttamaṃ caturgṛhītena

(KauśS_1,6.5) barhir ājyaśeṣe_anakti [śeṣeṇānakti?]

(KauśS_1,6.6) <pṛthivyai tvā [-]> iti mūlam <antarikṣāya tvā [-]> iti madhyaṃ <dive tvā [-]> iti agram evaṃ triḥ

(KauśS_1,6.7) <saṃ barhir aktam [7.98(=103).1]> ity anupraharati yathādevatam

(KauśS_1,6.8) sruvam agnau dhārayati

(KauśS_1,6.9) yad ājyadhānyāṃ tat saṃsrāvayati <saṃsrāvabhāgās taviṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ | imaṃ yajñam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām || [PS 20.35.2, TS 1.1.13.2-3]> iti

(KauśS_1,6.10) <sruvo 'si ghṛtād aniśitaḥ sapatnakṣayaṇo divi ṣīda | antarikṣe sīda pṛthivyāṃ sīdottaro 'haṃ bhūyāsam adhare matsapatnāḥ [KS 31.14:15.20, cf. Bhār;SS 4.11.1, Aap;SS 2.4.2 etc.]> iti sruvaṃ prāgdaṇḍaṃ nidadhāti

(KauśS_1,6.11) <vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaraṃ rathaspṛtam | sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyam agniḥ || [PS 12.19.9]> <agnaye svāhā> iti samidham ādadhāti

(KauśS_1,6.12) <edho 'si [7.89(=94).4a]> iti dvitīyāṃ <samid asi [7.89(=94).4b]> iti tṛtīyam

(KauśS_1,6.13) <tejo 'si [7.89(=94).4c]> iti mukhaṃ vimārṣṭi

(KauśS_1,6.14) dakṣiṇenāgniṃ trīn viṣṇukramān kramate <viṣṇoḥ kramo 'si [10.5.25-27]> iti dakṣiṇena pādenānusaṃharati savyam

(KauśS_1,6.15) <sūryasyāvṛtam [10.5.37]> ity abhidakṣiṇam āvartate

(KauśS_1,6.16) <aganma svaḥ [16.9.3-4]> ity ādityam īkṣate

(KauśS_1,6.17) <indrasya vacasā vayaṃ mitrasya varuṇasya ca | brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi || [-, cf. 6.85.2ab, PS 19.6.2ab, AVPariś 37.19.2]> ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim <āpo hi ṣṭhā mayobhuvaḥ [1.5.1-5?]> iti mārjayitvā barhiṣi patnyāñjalau ninayati <samudraṃ vaḥ pra hiṇomi [10.5.23-24]> iti <idaṃ janāsaḥ [1.32.1-4]?> iti vā

(KauśS_1,6.18) <vīrapatny ahaṃ bhūyāsam [-]> iti mukhaṃ vimārṣṭi

(KauśS_1,6.19) <vratāni vratapataye [cf. KauśS 5.6.16(=42.17): PS 19.51.4]> iti samidham ādadhāti

(KauśS_1,6.20) <satyaṃ tvartena [cf. TB 2.1.11.1]> iti pariṣicya_udañci havirucchiṣṭāny udvāsayati

(KauśS_1,6.21) pūrṇapātraṃ dakṣiṇā

(KauśS_1,6.22) <nādakṣiṇaṃ haviḥ kurvīta yaḥ kurute kṛtyām ātmanaḥ kurute [cf. KS 37.12:93.3f.]> iti brāhmaṇam

(KauśS_1,6.23) <anvāhāryaṃ brāhmaṇān bhojayati

(KauśS_1,6.24) yad vai yajñasyānanvitaṃ bhavati tad anvāhāryeṇānvāhriyate

(KauśS_1,6.25) etad anvāhāryasyānvāhāryatvam [-]>

(KauśS_1,6.26) <īḍyā vā anye devāḥ saparyeṇyā anye | devā īḍyā devā brāhmaṇāḥ saparyeṇyāḥ

(KauśS_1,6.27) yajñena_eva_īḍyān prīṇāti anvāhāryeṇa saparyeṇyān

(KauśS_1,6.28) te_asya_ubhe prītā yajñe bhavantīti [cf. KS 8.13:97.11ff.]>

(KauśS_1,6.29) imau darśapūrṇamāsau vyākhyātau

(KauśS_1,6.30) darśapūrṇamāsābhyāṃ pākayajñāḥ

(KauśS_1,6.32) kumbhīpākād eva vyuddhāraṃ juhuyāt

(KauśS_1,6.33) adhiśrayaṇa_paryagnikaraṇa_abhighāraṇa_udvāsana_alaṃkaraṇa_utpavanaiḥ saṃskṛtya

(KauśS_1,6.34) athāpi ślokau bhavataḥ <ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha | havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ [-, attributed to GB by Sāyaṇa I, p. 349] ||> <pākayajñān samāsādya_ekājyān ekabarhiṣaḥ | ekasviṣṭakṛtaḥ kuryāt_nānāpi sati daivate_iti || [AaśvGS 1.3.10]>

(KauśS_1,6.35) etena_evāmāvāsyo vyākhyātaḥ

(KauśS_1,6.36) aindrāgno_atra dvitīyo bhavati

(KauśS_1,6.37) tayor vyatikrame <tvam agne vratapā asi [19.59]> <kāmas tad agre [19.52]> iti śāntāḥ

(KauśS_1,7.1) aśnāty anādeśe sthālīpākaḥ

(KauśS_1,7.2) puṣṭikarmasu sārūpavatse

(KauśS_1,7.3) ājyaṃ juhoti

(KauśS_1,7.4) samidham ādadhāti

(KauśS_1,7.5) āvapati vrīhiyavatilān

(KauśS_1,7.6) bhakṣayati kṣīraudanapuroḍāśarasān

(KauśS_1,7.7) mantha_odanau prayachati

(KauśS_1,7.8) pūrvaṃ triṣaptīyam

(KauśS_1,7.9) udakacodanāyām udapātraṃ pratīyāt

(KauśS_1,7.10) purastād_uttarataḥ saṃbhāram āharati

(KauśS_1,7.11) gor anabhiprāpād vanaspatīnām

(KauśS_1,7.12) sūryodayanataḥ

(KauśS_1,7.13) purastād_uttarato_araṇye karmaṇāṃ prayogaḥ

(KauśS_1,7.14) uttarata udakānte prayujya karmāṇy apāṃ sūktair āplutya pradakṣiṇam āvṛtya apa upaspṛśyānavekṣamāṇā grāmam udāvrajanti

(KauśS_1,7.15) āśyabandhyāplavanayānabhakṣāṇi saṃpātavanti

(KauśS_1,7.16) sarvāṇy abhimantryāṇi

(KauśS_1,7.17) strīvyādhitāv āplutāvasiktau śirastaḥ prakramyā prapadāt pramārṣṭi

(KauśS_1,7.18) pūrvaṃ prapādya prayachati

(KauśS_1,7.19) trayodaśyādayas tisro dadhimadhuni vāsayitvā badhnāti

(KauśS_1,7.20) āśayati

(KauśS_1,7.21) anvārabdhāyābhimantraṇahomāḥ

(KauśS_1,7.22) paścād agneś carmaṇi haviṣāṃ saṃskāraḥ

(KauśS_1,7.23) ānaḍuhaḥ śakṛtpiṇḍaḥ

(KauśS_1,7.24) jīvaghātyaṃ carma

(KauśS_1,7.25) akarṇo_aśmā

(KauśS_1,7.26) āplavanāvasecanānām ācāmayati ca

(KauśS_1,7.27) saṃpātavatām aśnāti nyaṅkte vā

(KauśS_1,7.28) abhyādheyānāṃ dhūmaṃ niyachati

(KauśS_1,7.29) śucinā karmaprayogaḥ

(KauśS_1,8.1) purastāddhomavatsu niśākarmasu pūrvāhṇe yajñopavītī śālāniveśamaṃ samūhayaty upavatsyadbhaktam aśitvā snāto_ahatavasanaḥ prayuṅkte

(KauśS_1,8.2) svastyayaneṣu ca

(KauśS_1,8.3) ījyānāṃ diśyān balīn harati

(KauśS_1,8.4) pratidiśam upatiṣṭhate

(KauśS_1,8.5) sarvatrādhikaraṇam kartur dakṣiṇā

(KauśS_1,8.6) trir udakakriyā

(KauśS_1,8.7) anantarāṇi samānāni yuktāni

(KauśS_1,8.8) śāntaṃ saṃbhāram

(KauśS_1,8.9) adhikṛtasya sarvam

(KauśS_1,8.10) viṣaye [ed. viśaye; see Caland, AZ, aḷ.; Speijer Museum 9 249 disagrees] yathāntaram

(KauśS_1,8.11) <pra yacha parśum [12.3.31]> iti darbhalavanaṃ prayachati

(KauśS_1,8.12) <arātīyoḥ [10.6.1]> iti takṣati

(KauśS_1,8.13) <yat tvā śikvaḥ [10.6.3]> iti prakṣālayati

(KauśS_1,8.14) <yat_yat kṛṣṇaḥ [12.3.13]> iti mantroktam

(KauśS_1,8.15) palāśa_udumbara_jambu_kāmpīla_srag_vaṅgha_śirīṣa_sraktya_varaṇa_bilva_jaṅgiḍa_kuṭaka_garhya_galāvala_vetasa_śimbala_sipuna_syandana_araṇikā_aśmayokta_tunyu_pūtudāravaḥ śāntāḥ

(KauśS_1,8.16) citi_prāyaścitti_śamī_śamakā_savaṃśā_śāmyavākā_talāśa_palāśa_vāśā_śiṃśapā_śimbala_sipuna_darbha_apāmārga_ākṛtiloṣṭa_valmīkavapā_dūrvāprānta_vrīhi_yavāḥ śāntāḥ

(KauśS_1,8.17) pramanda_uśīra_śalalī_upadhāna_śakadhūmā jarantaḥ

(KauśS_1,8.18) sīsa_nadīsīse ayorajāṃsi kṛkalāsaśiraḥ sīnāni

(KauśS_1,8.19) dadhi ghṛtaṃ madhūdakam iti rasāḥ

(KauśS_1,8.20) vrīhi_yavā_godhūma_upavāka_tila_priyaṅgu_śyāmākā iti miśradhānyāni

(KauśS_1,8.21) grahaṇam ā grahaṇāt

(KauśS_1,8.22) yathārtham udarkān yojayet

(KauśS_1,8.23) <ihaiva dhruvām [3.12]> <eha yātu [6.73]> <yamo mṛtyuḥ [6.93]> <satyaṃ bṛhat [12.1]> ity anuvāko vāstoṣpatīyāni

(KauśS_1,8.24) <divyo gandharvaḥ [2.2]> <imaṃ me agne [6.111]> <yau te mātā [8.6]> iti mātṛnāmāni

(KauśS_1,8.25) <stuvānam [1.7]> <idaṃ haviḥ [1.8]> <nissālām [2.14]> <arāyakṣayaṇam [2.18.3]> <śaṃ no devī pṛśniparṇī [2.25]> <ā paśyati [4.20]> <tānt satyaujāḥ [4.36]> <tvayā pūrvam [4.37]> <purastād yuktaḥ [5.29]> <rakṣohaṇam [8.3-4]> iti anuvākaś cātanāni

(KauśS_1,9.1) <ambayo yanti [1.4]> <śaṃbhumayobhū [1.5-6]> <hiraṇyavarṇāḥ [1.33]> <nissālām [2.14]> <ye agnayaḥ [3.21.1-7]> <brahma jajñānam [4.1.1]> ity ekā <uta devāḥ [4.13]> mṛgārasūktāny uttamaṃ varjayitvā [4.23-29] <apa naḥ śośucad agham [4.33]> <punantu mā [6.19]> <sasruṣīḥ [6.23]> <himavataḥ prasravanti [6.24]> <vāyoḥ pūtaḥ pavitreṇa [6.51]> <śaṃ ca no mayaś ca naḥ [6.57.3]> <anaḍudbhyas tvaṃ prathamaṃ [6.59]> <mahyam āpaḥ [6.61]> <vaiśvānaro raśmibhiḥ [6.62]> <yamo mṛtyuḥ [6.93]> <viśvajit [6.107]> <saṃjñānam naḥ [7.52]> <yady antarikṣe [7.66]> <punar maitv indriyam [7.67]> <śivā naḥ [7.68.3]> <śaṃ no vāto vātu [7.69]> <agniṃ brūmo vanaspatīn [11.6]> iti

(KauśS_1,9.2) <pṛthivyai śrotrāya [6.10]> iti triḥ pratyāsiñcati

(KauśS_1,9.3) <ambayo yanti [1.4]> <śaṃbhumayobhū [1.5-6]> <hiraṇyavarṇāḥ [1.33]> śaṃtatīyaṃ ca [4.13] <yady antarikṣe [7.66]> <punar maitv indriyam [7.67]> <śivā naḥ [7.68.3]> <śaṃ no vāto vātu [7.69]> <agniṃ brūmo vanaspatīn [11.6]> iti

(KauśS_1,9.4) <pṛthivyai śrotrāya [6.10]> iti triḥ pratyāsiñcati

(KauśS_1,9.5) iti śāntiyuktāni

(KauśS_1,9.6) ubhayataḥ sāvitry ubhayataḥ <śaṃ no devī [1.6]>

(KauśS_1,9.7) ahatavāsaḥ kaṃse śāntyudakaṃ karoti

(KauśS_1,9.8) <atisṛṣṭo apāṃ vṛṣabhaḥ [16.1.1]> ity apo_atisṛjya sarvā imā āpa oṣadhaya iti pṛṣṭvā sarvā ity ākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇīty anujñāpya_oṃ savitṛprasūtaḥ kurutāṃ bhavān ity anujñātaḥ kurvīta

(KauśS_1,9.9) pūrvayā kurvīteti gārgya_pārthaśravasa_bhāgāli_kāṅkāyana_uparibabhrava_kauśika_jāṭikāyana_kaurupathayaḥ

(KauśS_1,9.10) anyatarayā kurvīteti yuvā kauśiko yuvā kauśikaḥ

(KauśS 1 Colophon) iti atharvavede kauśikasūtre prathamo 'dhyāyaḥ samāptaḥ

(KauśS_2,1[10].1) pūrvasya medhājananāni

(KauśS_2,1[10].2) śukasārikṛśānāṃ jihvā badhnāti

(KauśS_2,1[10].3) āśayati

(KauśS_2,1[10].4) audumbarapalāśakarkandhūnām ādadhāti

(KauśS_2,1[10].5) āvapati

(KauśS_2,1[10].6) bhakṣayati

(KauśS_2,1[10].7) upādhyāyāya bhaikṣam prayachati

(KauśS_2,1[10].8) suptasya karṇam anumantrayate

(KauśS_2,1[10].9) upasīdañ japati

(KauśS_2,1[10].10) dhānāḥ sarpirmiśrāḥ sarvahutāḥ

(KauśS_2,1[10].11) tilamiśrā hutvā prāśnāti

(KauśS_2,1[10].12) purastād agneḥ kalmāṣam daṇḍaṃ nihatya paścād agneḥ kṛṣṇājine dhānā anumantrayate

(KauśS_2,1[10].13) sūktasya pāraṃ gatvā prayachati

(KauśS_2,1[10].14) sakṛj juhoti

(KauśS_2,1[10].15) daṇḍadhānājinaṃ dadāti

(KauśS_2,1[10].16) <ahaṃ rudrebhir [4.30]> iti śuklapuṣpaharitapuṣpe kiṃstyanābhipippalyau jātarūpaśakalena prāk stanagrahāt prāśayati

(KauśS_2,1[10].17) prathamapravadasya mātur upasthe tālūni saṃpātān ānayati

(KauśS_2,1[10].18) dadhimadhv āśayati

(KauśS_2,1[10].19) upanītaṃ vācayati vārṣaśatikaṃ karma

(KauśS_2,1[10].20) <tvaṃ no medhe [6.108]> <dyauś ca ma [12.1.35]> iti bhakṣayati

(KauśS_2,1[10].21) ādityam upatiṣṭhate

(KauśS_2,1[10].22) <yad agne tapasā [7.61]> ity āgrahāyaṇyāṃ bhakṣayati

(KauśS_2,1[10].23) agnim upatiṣṭhate

(KauśS_2,1[10].24) <prātar agniṃ [3.16]> <girāv aragarāṭeṣu [6.69]> <divaspṛthivyāḥ [6.125.2]> iti saṃhāya mukhaṃ vimārṣṭi

(KauśS_2,2[11].1) pūrvasya brahmacārisāṃpadāni

(KauśS_2,2[11].2) audumbaryādayaḥ

(KauśS_2,2[11].3) brahmacāryāvasathād upastaraṇāny ādadhāti

(KauśS_2,2[11].4) pipīlikodvāpe medomadhuśyāmākeṣīkatūlāny ājyaṃ juhoti

(KauśS_2,2[11].5) ājyaśeṣe pipīlikodvāpān opya grāmam etya sarvahutān

(KauśS_2,2[11].6) brahmacāribhyo_annaṃ dhānās tilamiśrāḥ prayachati

(KauśS_2,2[11].7) etāni grāmasā.padāni

(KauśS_2,2[11].8) vikāra sthūṇāmūlāvatakṣaṇāni sabhānām upastaraṇāni

(KauśS_2,2[11].9) grāmīṇebhyo_annam

(KauśS_2,2[11].10) surāṃ surāpebhyaḥ

(KauśS_2,2[11].11) audumbarādīny bhakṣaṇāntāni sarvasāṃpadāni

(KauśS_2,2[11].12) trir jyotiḥ kurute

(KauśS_2,2[11].13) upatiṣṭhate

(KauśS_2,2[11].14) savyāt pāṇihṛdayāl lohitaṃ rasamiśram aśnāti

(KauśS_2,2[11].15) pṛśnimanthaḥ

(KauśS_2,2[11].16) jihvāyā utsādyam akṣyoḥ +paristaraṇaṃ mastṛhaṇaṃ [ed. paristaraṇamastṛhaṇaṃ; see MSS 34 (1976), p. 23f.] hṛdayaṃ dūrśa upanahya tisro rātrīḥ palpūlane vāsayati

(KauśS_2,2[11].17) cūrṇāni karoti

(KauśS_2,2[11].18) maiśradhānye mantha opya dadhimadhumiśram aśnāti

(KauśS_2,2[11].19) <asmin vasu [1.9]> <yad ābadhnan [1.35]> <nava prāṇān [5.28]> iti yugmakṛṣṇalaṃ vāsitaṃ badhnāti

(KauśS_2,2[11].20) sārūpavatsaṃ puruṣagātraṃ dvādaśarātraṃ saṃpātavantaṃ kṛtvānabhimukhan aśnāti

(KauśS_2,3[12].1) <kathaṃ mahe [5.11]> iti mādānakaśṛtaṃ kṣīraudanam aśnāti

(KauśS_2,3[12].2) camase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvā madhv āsicyāśyati

(KauśS_2,3[12].3) <pṛthivyai śrotrāya [6.10]> iti juhoti

(KauśS_2,3[12].4) <vatso virājo [13.1.33]> iti manthāntāni

(KauśS_2,3[12].5) <sahṛdayaṃ [3.30]> <tad ū ṣu [5.1.5]> <saṃ jānīdhvam [6.64]> <eha yātu [6.73]> <saṃ vaḥ pṛcyantāṃ [6.74]> <saṃ vo manāṃsi [6.94]> <saṃjñānaṃ naḥ [7.52]> iti sāṃmanasyāni

(KauśS_2,3[12].6) udakūlijaṃ saṃpātavantaṃ grāmaṃ parihṛtya madhye ninayati

(KauśS_2,3[12].7) evaṃ surākūlijam

(KauśS_2,3[12].8) trihāyaṇyā vatsataryāḥ śuktyāni [see Caland, ZR] piśitāny āśayati

(KauśS_2,3[12].9) bhaktaṃ surāṃ prapāṃ saṃpātavat karoti

(KauśS_2,3[12].10) pūrvasya <mamāgne varco [5.3]> iti varcasyāni

(KauśS_2,3[12].11) audumbaryādīni trīṇi

(KauśS_2,3[12].12) kumāryā dakṣiṇam ūrum abhimantrayate

(KauśS_2,3[12].13) vapāṃ juhoti

(KauśS_2,3[12].14) agnim upatiṣṭhate

(KauśS_2,3[12].15) <prātar agniṃ [3.16]> <girāv aragarāṭeṣu [6.69]> <divaspṛthivyāḥ [6.125.2]> iti dadhimadhv āśayati

(KauśS_2,3[12].16) kīlālamiśraṃ kṣatriyaṃ kīlālam itarān

(KauśS_2,4[13].1) <hastivarcasam [3.22]> iti hastinam

(KauśS_2,4[13].2) hāstidantaṃ badhnāti

(KauśS_2,4[13].3) lomāni jatunā saṃdihya jātarūpeṇāpidhāpya

(KauśS_2,4[13].4) <siṃhe vyāghre [6.38]> <yaśo havir [6.39]> iti snātakasiṃhavyāghrabastakṛṣṇavṛṣabharājñāṃ nabhilomāni

(KauśS_2,4[13].5) daśānāṃ śāntavṛkṣāṇāṃ śakalāni

(KauśS_2,4[13].6) etayoḥ <prātar agniṃ [3.16]> <girāv aragarāṭeṣu [6.69]> <divaspṛthivyāḥ [6.125.2]> iti sapta marmāṇi sthālīpāke pṛktāny aśnāti

(KauśS_2,4[13].7) akuśalaṃ yo brāhmaṇo lohitam aśnīyād iti gārgyaḥ

(KauśS_2,4[13].8) ukto lomamaṇiḥ

(KauśS_2,4[13].9) sarvair āplāvayati

(KauśS_2,4[13].10) avasiñcati

(KauśS_2,4[13].11) caturaṅgulaṃ tṛṇaṃ rajoharaṇabindunā_ [see Caland, ZR] _abhiścotya_upamathya

(KauśS_2,4[13].12) śuni kilāsam aje palitaṃ tṛṇe jvaro yo_asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tasmin rājayakṣma iti dakṣiṇā tṛṇaṃ nirasyati gandhapravādābhir alaṃ kurute

(KauśS_2,5[14].1) pūrvasya hastitrasanāni

(KauśS_2,5[14].2) rathacakreṇa saṃpātavatā pratipravartayati

(KauśS_2,5[14].3) yānenābhiyāti

(KauśS_2,5[14].4) vāditraiḥ

(KauśS_2,5[14].5) dṛtivastyor opya śarkarāḥ

(KauśS_2,5[14].6) tottreṇa nagnaprachannaḥ

(KauśS_2,5[14].7) <vidmā śarasya [1.2]> <mā no vidan [1.19]> <adārasṛd [1.20]> <svastidā [1.21]> <ava manyur [6.65]> <nirhastaḥ [6.66]> <pari vartmāny [6.67]> <abhibhūr [6.97]> <indro jayāti [6.98]> <abhi tvendra [6.99]> iti sāṃgrāmikāni

(KauśS_2,5[14].8) ājyasaktūñ juhoti

(KauśS_2,5[14].9) dhanuridhme dhanuḥ samidham ādadhāti

(KauśS_2,5[14].10) evam iṣvidhme

(KauśS_2,5[14].11) dhanuḥ saṃpātavad vimṛjya prayachati

(KauśS_2,5[14].12) prathamasya_iṣuparyayaṇāni

(KauśS_2,5[14].13) drughnyārtnījyāpāśatṛṇamūlāni badhnāti

(KauśS_2,5[14].14) <āre asāv [1.26]> ity apanodanāni

(KauśS_2,5[14].15) phalīkaraṇatuṣabusāvatakṣaṇāny āvapati

(KauśS_2,5[14].16) anvāha

(KauśS_2,5[14].17) <agnir naḥ śatrūn [3.1]> agnir no dūtaḥ [3.2]> iti mohanāni

(KauśS_2,5[14].18) odanena_upayamya phalīkaraṇān ulūkhalena juhoti

(KauśS_2,5[14].19) evam aṇūn

(KauśS_2,5[14].20) ekaviṃśatyā śarkarābhiḥ pratiniṣpunāti

(KauśS_2,5[14].21) apvāṃ yajate

(KauśS_2,5[14].22) <saṃśitam [3.19]> iti śitipadīṃ saṃpātavatīm avasṛjati

(KauśS_2,5[14].23) udvṛdhatsu [Caland: uddhṛṣyatsu?] yojayet

(KauśS_2,5[14].24) <imam indra [4.22 & 4.23]> iti yuktayoḥ pradānāntāni

(KauśS_2,5[14].25) digyuktābhyāṃ [3.26 & 3.27] <namo devavadhebhyo [6.13]> iti upatiṣṭhate

(KauśS_2,5[14].26) <tvayā manyo [4.31]> <yas te manyo [4.32]> iti saṃrambhaṇāni

(KauśS_2,5[14].27) sene samīkṣamāṇo japati

(KauśS_2,5[14].28) bhāṅgamauñjān pāśan iṅgiḍālaṃkṛtān saṃpātavato_anūktān senākrameṣu vapati

(KauśS_2,5[14].29) evam āmapātrāṇi

(KauśS_2,5[14].30) iṅgiḍena saṃprokṣya tṛṇāny āṅgirasenāgninā dīpayati

(KauśS_2,5[14].31) yāṃ dhūmo_avatanoti tāṃ jayanti

(KauśS_2,6[15].1) <ṛdhaṅ mantras [5.1]> <tad id āsa [5.2]> ity āśvatthyāṃ pātryāṃ trivṛti gomayaparicaye hastipṛṣṭhe puruṣaśirasi vāmitrāñ juhvad abhiprakramya nivapati

(KauśS_2,6[15].2) +varāhavihatād [ed. varāhavihitād; Caland, Kl.Schr. p. 70] rājāno vediṃ kurvanti

(KauśS_2,6[15].3) tasyāṃ pradānāntāni

(KauśS_2,6[15].4) ekeṣvā hatasyādahane_upasamādhāya dīrghadaṇḍeṇa sruveṇa rathcakrasya khena samayā juhoti

(KauśS_2,6[15].5) yojanīyaṃ śrutvā yojayet

(KauśS_2,6[15].6) <yadi cin nu tvā [5.2.4]> <namo devavadhebhyo [6.13]> ity anvāha

(KauśS_2,6[15].7) vaiśyāya pradānāntāni

(KauśS_2,6[15].8) <tvayā vayam [5.2.5]> iti āyudhigrāmaṇye

(KauśS_2,6[15].9) <ni tad dadhiṣe [5.2.6]>_iti rājñodapātraṃ dvaudvau_avekṣayet

(KauśS_2,6[15].10) +yaṃ [ed.: yan; Caland, Kl.Schr. p. 57] na paśyed na yudhyeta

(KauśS_2,6[15].11) <ni tad dadhiṣe [5.2.6]> <vanaspate [12.3.33]> <ayā viṣṭhā [7.3]> <agna indraś [7.110]> <diśas catasro [8.8.22]> iti navaṃ rathaṃ rājānaṃ sasārathim āsthāpayati

(KauśS_2,6[15].12) <brahma jajñānam [5.6]> iti jīvitavijñānam

(KauśS_2,6[15].13) tisraḥ snāvarajjūr aṅgāreṣu_avadhāya

(KauśS_2,6[15].14) utkucatīṣu kalyāṇam

(KauśS_2,6[15].15) sāṃgrāmikam etā vyādiśati madhye mṛtyur itare sene

(KauśS_2,6[15].16) parājeṣyamāṇān mṛtyur ativartate jyeṣyanto mṛtyum [note conj. Speijer Museum 9 249]

(KauśS_2,6[15].17) agreṣūtkucatsu mukhyā hanyante madhyeṣu madhyā anteṣu_avare

(KauśS_2,6[15].18) evam iṣīkāḥ

(KauśS_2,7[16].1) <uccair ghoṣo [5.20]> <upa śvāsaya [6.126]> iti sarvavāditrāṇi prakṣālya tagara_uśīreṇa saṃdhāvya saṃpātavanti trir āhatya prayachati

(KauśS_2,7[16].2) <vihṛdayam [5.21]> ity uccaistarāṃ (?) hutvā sruvam udvartayan

(KauśS_2,7[16].3) somāṃśuṃ hariṇacarmaṇi_utsīvya kṣatriyāya badhnāti

(KauśS_2,7[16].4) <pari vartmāni [6.67]> <indro jayāti [6.98]> iti rājā triḥ senāṃ pariyāti

(KauśS_2,7[16].5) uktaḥ pūrvasya somāṃśuḥ

(KauśS_2,7[16].6) <saṃdānaṃ vo [6.103]> <ādānena [6.104]> iti pāśair ādānasaṃdānāni

(KauśS_2,7[16].7) <marmāṇi te [7.118]> iti kṣatriyaṃ saṃnāhayati

(KauśS_2,7[16].8) abhayānām apyayaḥ

(KauśS_2,7[16].9) <indro manthatu [8.8]> iti

(KauśS_2,7[16].10) <pūtirajjur [8.8.2ab]> iti pūtirajjum avadhāya

(KauśS_2,7[16].11) aśvatthabadhakayor agniṃ manthati

(KauśS_2,7[16].12) <dhūmam [8.8.2cd]> iti dhūmam anumantrayate

(KauśS_2,7[16].13) <agnim [8.8.2cd]> ity agnim

(KauśS_2,7[16].14) tasminn araṇye sapatnakṣayaṇīr ādadhāty aśvattha_badhaka_tājadbhaṅga_āhva_khadira_śarāṇām

(KauśS_2,7[16].15) uktāḥ pāśāḥ

(KauśS_2,7[16].16) āśvatthāni kūṭāni bhāṅgāni jālāni

(KauśS_2,7[16].17) bādhakadaṇḍāni

(KauśS_2,7[16].18) <svāhaibhyo [8.8.24cd]> iti mitrebhyo juhoti

(KauśS_2,7[16].19) <durāhāmībhya [8.8.24cd]> iti savyena_iṅgiḍam amitrebhyo bādhake

(KauśS_2,7[16].20) uttarato_agner lohitāśvatthasya śākhāṃ nihatya nīlalohitābhyāṃ sūtrābhyāṃ paritatya <nīlalohitenāmūn [8.8.24e]> iti dakṣiṇā prahāpayati

(KauśS_2,7[16].21) <ye bāhav [11.9]> <ut tiṣṭhata [11.10]> iti yathāliṅgaṃ saṃpreṣyati

(KauśS_2,7[16].22) homārthe pṛṣadājyam

(KauśS_2,7[16].23) pradānāntāni vāpyāni

(KauśS_2,7[16].24) vāpyais triṣandhīni vajrarūpāṇy arbudirūpāṇi

(KauśS_2,7[16].25) śitipadīṃ saṃpātavatīṃ darbharajjvā kṣatriyāya_upasaṅgadaṇḍe badhnāti

(KauśS_2,7[16].26) dvitīyām asyati

(KauśS_2,7[16].27) <asmin vasu [1.9]> iti rāṣṭrāvagamanam

(KauśS_2,7[16].28) ānuśūkānāṃ vrīhīṇām āvraskajaiḥ kāmpīlaiḥ śṛtaṃ sārūpavatsam āśayati

(KauśS_2,7[16].29) <abhīvartena [1.29]> iti rathanemimaṇim ayaḥsīsaloharajatatāmraveṣṭitaṃ hemanābhiṃ vāsitaṃ baddhvā sūtrotaṃ barhiṣi kṛtvā saṃpātavantaṃ pratyṛcaṃ bhṛṣṭīr abhīvarttottamābhyām ācṛtati

(KauśS_2,7[16].30) <acikradat [3.3]> <ā tvā gan [3.4]> iti yasmād rāṣṭrād avaruddhas tasyāśāyāṃ śayanavidhaṃ puroḍāśaṃ darbheṣūdake ninayati

(KauśS_2,7[16].31) tato loṣṭena jyotir āyatanaṃ saṃstīrya kṣīraudanam aśnāti

(KauśS_2,7[16].32) yato loṣṭas tataḥ saṃbhārāḥ

(KauśS_2,7[16].33) tisṛṇāṃ prātaraśite puroḍāśe hvayante

(KauśS_2,8[17].1) <bhūto bhūteṣu [4.8]> iti rājānam abhiṣekṣyan mahānade śāntyudakaṃ karoty ādiṣṭānām

(KauśS_2,8[17].2) sthālīpākaṃ śrapayitvā dakṣiṇataḥ parigṛhyāyā darbheṣu tiṣṭhantam abhiṣiñcati

(KauśS_2,8[17].3) talpārṣabhaṃ carmārohayati

(KauśS_2,8[17].4) udapātraṃ samāsiñcete

(KauśS_2,8[17].5) viparidadhāne

(KauśS_2,8[17].6) sahaiva nau sukṛtaṃ saha duṣkṛtam iti brahmā brūyāt

(KauśS_2,8[17].7) yo duṣkṛtaṃ karavat tasya duṣkṛtaṃ sukṛtaṃ nau saheti

(KauśS_2,8[17].8) āśayati

(KauśS_2,8[17].9) aśvam ārohyāparājitāṃ pratipādayati

(KauśS_2,8[17].10) sahasraṃ grāmavaro dakṣiṇā

(KauśS_2,8[17].11) viparidhānāntam ekarājena vyākhyātam

(KauśS_2,8[17].12) talpe darbheṣv abhiśiñcati

(KauśS_2,8[17].13) varṣīyasi vaiyāghraṃ carmārohayati

(KauśS_2,8[17].14) catvāro rājaputrās tālpāḥ pṛthakpādeṣu śayanaṃ parāmṛśya sabhāṃ prāpayanti

(KauśS_2,8[17].15) dāsaḥ pādau prakṣālayati

(KauśS_2,8[17].16) mahāśūdra upasiñcati

(KauśS_2,8[17].17) kṛtasaṃpannān akṣān ā tṛtīyaṃ vicinoti

(KauśS_2,8[17].18) vaiśyaḥ sarvasvajainam upatiṣṭhate_utsṛjāyuṣmann iti

(KauśS_2,8[17].19) utsṛjāmi brāhmaṇāya_utsṛjāmi kṣatriyāya_utsṛjāmi vaiśyāya dharmo me janapade caryatām iti

(KauśS_2,8[17].20) pratipadyate

(KauśS_2,8[17].21) āśayati

(KauśS_2,8[17].22) aśvam ārohyāparājitāṃ pratipādayati

(KauśS_2,8[17].23) sabhām udāyāti

(KauśS_2,8[17].24) madhumiśraṃ brāhmaṇān bhojayati

(KauśS_2,8[17].25) rasān āśayati

(KauśS_2,8[17].26) māhiṣāṇy upayāti

(KauśS_2,8[17].27) kuryur gām iti gārgyapārthaśravasau neti bhāgaliḥ

(KauśS_2,8[17].28) <imam indra vardhaya kṣatriyaṃ me [4.22]> iti kṣatriyaṃ prātaḥ_prātar abhimantrayate

(KauśS_2,8[17].29) uktaṃ samāsecanaṃ viparidhānam

(KauśS_2,8[17].30) <savitā prasavānām [5.24]> iti paurohitye vatsyan vaiśvalopīḥ samidha ādhāya

(KauśS_2,8[17].31) <indra kṣatram [7.84.2]> iti kṣatriyam upanayīta

(KauśS_2,8[17].32) tad āhur na kṣatriyaṃ sāvitrīṃ vācayed iti

(KauśS_2,8[17].33) kathaṃ nu tam upanayīta yan na vācayed

(KauśS_2,8[17].34) vācayed eva vācayed eva

(KauśS 2 Colophon) iti atharvavede kauśikasūtre dvitīyo 'dhyāyaḥ samāptaḥ

(KauśS_3,1[18].1) pūrvasya pūrvasyāṃ paurṇamāsyām astamita udakānte kṛṣṇacailaparihito nirṛtikarmāṇi prayuṅkte

(KauśS_3,1[18].2) nāvyāyā dakṣiṇāvarte śāpeṭaṃ nikhanet

(KauśS_3,1[18].3) apāṃ sūktair avasiñcati

(KauśS_3,1[18].4) apsu kṛṣṇaṃ jahāti

(KauśS_3,1[18].5) ahatavasana upamucya_upānahau jīvaghātyāyā udāvrajati

(KauśS_3,1[18].6) proṣya tām uttarasyāṃ sāṃpadaṃ kurute

(KauśS_3,1[18].7) śāpeṭam ālipyāpsu nibadhya tasminn upasamādhāya saṃpātavantaṃ karoti

(KauśS_3,1[18].8) aśnāti

(KauśS_3,1[18].9) ādhāya kṛṣṇaṃ pravāhayati

(KauśS_3,1[18].10) upamucya jaradupānahau savyena jarat_chattraṃ dakṣiṇena śālātṛṇāṇy ādīpya jīrṇaṃ vīriṇam abhinyasyati

(KauśS_3,1[18].11) anāvṛtam āvṛtya sakṛj juhoti

(KauśS_3,1[18].12) savyaṃ praharaty upānahau ca

(KauśS_3,1[18].13) jīrṇe vīriṇa upasamādhāya <ayaṃ te yonir [3.20]> iti jaratkoṣṭhād vrīhīñ śarkarāmiśrān āvapati

(KauśS_3,1[18].14) <ā no bhara [5.7]> iti dhānāḥ

(KauśS_3,1[18].15) yuktābhyāṃ saha koṣṭhābhyāṃ tṛṭīyām

(KauśS_3,1[18].16) kṛṣṇaśakuneḥ savyajaṅghāyām aṅkam anubadhyāṅke puroḍāśaṃ <pra patetaḥ [7.115]> iti anāvṛtaṃ prapādayati

(KauśS_3,1[18].17) nīlaṃ saṃdhāya lohitam āchādya śuklaṃ pariṇahya dvitīyayā_uṣṇīṣam aṅkena_upasādya savyena sahāṅkenāvāṅ apsu_apavidhyati

(KauśS_3,1[18].18) tṛtīyayā channaṃ caturthyā saṃvītam

(KauśS_3,1[18].19) pūrvasya citrākarma

(KauśS_3,1[18].20) kulāyaśṛtaṃ [ed. kulāya ś-, but cf. Caland Kl. Schr. 58] haritabarhiṣam aśnāti

(KauśS_3,1[18].21) anvaktāḥ prādeśamātrīr ādadhāti

(KauśS_3,1[18].22) nāvyayoḥ sāṃvaidye paścād agner bhūmiparilekhe kīlālaṃ mukhenāśnāti

(KauśS_3,1[18].23) tejovrataṃ trirātram aśnāti

(KauśS_3,1[18].24) tadbhakṣaḥ

(KauśS_3,1[18].25) śaṃbhumayobhubhyāṃ [1.5 + 1.6]> <brahma jajñānam [4.1.1]> <asya vāmasya [9.9]> <yo rohito [13.1.25]> <ud asya ketavo [13.2.1]> <mūrdhāhaṃ [16.3.1]> <viṣāsahim [17.1.1-5]> iti salilaiḥ kṣīraudanam aśnāti

(KauśS_3,1[18].26) manthāntāni

(KauśS_3,1[18].27) dvitīyena pravatsyan haviṣām upadadhīta

(KauśS_3,1[18].28) atha pratyetya

(KauśS_3,1[18].29) atha pratyetya

(KauśS_3,1[18].30) atha prārthayamāṇaḥ

(KauśS_3,1[18].31) atha prārthayamāṇaḥ

(KauśS_3,1[18].32) catvāro dhāyāḥ palāśayaṣṭīnāṃ bhavanti

(KauśS_3,1[18].33) darbhāṇām upolavānāṃ catvāraḥ

(KauśS_3,1[18].34) taṃ vyatiṣaktam aṣṭāvaram idhmaṃ sāttrike_agnau_ādhāyājyenābhijuhuyāt

(KauśS_3,1[18].35) dhūmaṃ niyacheta

(KauśS_3,1[18].36) lepaṃ prāśnīyāt

(KauśS_3,1[18].37) tam u cen na vinded atha sattrasyāyatane yajñāyatanam iva kṛtvā

(KauśS_3,1[18].38) samudra ity ācakṣate karma

(KauśS_3,2[19].1) <ambayo yanty [1.4.1]> śaṃbhumayobhubhyāṃ [1.5 + 1.6] <brahma jajñānam [4.1]> <ā gāvo [4.21.1]> <ekā ca me [5.15.1]> iti gā lavaṇaṃ pāyayaty upatāpinīḥ

(KauśS_3,2[19].2) prajananakāmāḥ

(KauśS_3,2[19].3) prapām avaruṇaddhi

(KauśS_3,2[19].4) <saṃ saṃ sravantu [1.15.1]> iti nāvyābhyām udakam āharataḥ sarvata upāsecam

(KauśS_3,2[19].5) tasmin maiśradhānyaṃ śṛtam aśnāti

(KauśS_3,2[19].6) manthaṃ vā dadhimadhumiśram

(KauśS_3,2[19].7) yasya śriyaṃ kāmayate tato vrīhi_ājyapaya āhārya kṣīraudanam aśnāti

(KauśS_3,2[19].8) tadalābhe haritagomayam āhārya śoṣayitvā trivṛti gomayaparicaye śṛtam aśnāti

(KauśS_3,2[19].9) <śerabhaka [2.24.1]> iti sāmudram apsu karma vyākhyātam

(KauśS_3,2[19].10) anapahatadhānā lohitājāyā drapsena saṃnīyāśnāti

(KauśS_3,2[19].11) etāvad upaiti

(KauśS_3,2[19].12) tṛṇānāṃ granthīn udgrathnann apakrāmati

(KauśS_3,2[19].13) tān udāvrajann udapātrasya_udapātreṇābhiplāvayati mukhaṃ vimārṣṭi [note conj. Speijer Museum 9 250]

(KauśS_3,2[19].14) <eha yantu paśavo [2.26.1]> <saṃ vo goṣṭhena [3.24.1]> <prajāvatīḥ [4.21.7 / 7.75]> <prajāpatir [6.11.3]> iti goṣṭhakarmāṇi

(KauśS_3,2[19].15) gṛṣṭeḥ pīyūṣaṃ śleṣmamiśram aśnāti

(KauśS_3,2[19].16) gāṃ dadāti

(KauśS_3,2[19].17) udapātraṃ ninayati

(KauśS_3,2[19].18) samūhya savyenādhiṣṭhāyārdhaṃ dakṣiṇena vikṣipati

(KauśS_3,2[19].19) sārūpavatse śakṛtpiṇḍān guggululavaṇe pratinīya paścād agner nikhanati

(KauśS_3,2[19].20) tisṛṇāṃ prātar aśnāti

(KauśS_3,2[19].21) vikṛte saṃpannam

(KauśS_3,2[19].22) <āyam agan [3.5.1]> <ayaṃ pratisaro [8.5.1]> <ayaṃ me varaṇo [10.3.1]> <arātīyor [10.6.1]> iti mantroktān vāsitān badhnāti

(KauśS_3,2[19].23) uttamasya caturo jātarūpaśakalenānusūtraṃ gamayitvāvabhujya traidhaṃ paryasyati

(KauśS_3,2[19].24) <etam idhmam [10.6.35]> ity upasamādhāya

(KauśS_3,2[19].25) <tam imaṃ devatā [10.6.29]> iti vāsitam ullupya <brahmaṇā tejasā [10.6.30]> iti badhnāti

(KauśS_3,2[19].26) <uttamo asi [6.15.1]> iti mantroktam

(KauśS_3,2[19].27) <akṣitās ta [6.142.3]> iti yavamaṇim

(KauśS_3,2[19].28) <prathamā ha vyuvāsa sā [3.10]> ity aṣṭakyāyā vapāṃ sarveṇa sūktena trir juhoti

(KauśS_3,2[19].29) samavattānāṃ sthālīpākasya

(KauśS_3,2[19].30) sahahutān ājyamiśrān hutvā paścād agner vāgyataḥ saṃviśati

(KauśS_3,2[19].31) mahābhūtānāṃ kīrtayan saṃjihīte

(KauśS_3,3[20].1) <sīrā yuñjanti [3.17.1]> iti yugalāṅgalaṃ pratanoti

(KauśS_3,3[20].2) dakṣiṇam uṣṭāraṃ prathamaṃ yunakti

(KauśS_3,3[20].3) <ehi pūrṇaka [-]>_ity uttaram

(KauśS_3,3[20].4) kīnāśā itarān

(KauśS_3,3[20].5) <aśvinā phālaṃ kalpayatām upāvatu bṛhaspatiḥ | yathāsad bahudhānyam ayakṣmaṃ bahupūruṣam [PS 8.18.6]> iti phālam atikarṣati

(KauśS_3,3[20].6) <irāvān asi dhārtarāṣṭre tava me sattre rādhyatām [-]> iti pratimimīte

(KauśS_3,3[20].7) <apahatāḥ pratiṣṭhāḥ [-]> ity apūpaiḥ pratihatya kṛṣati

(KauśS_3,3[20].8) sūktasya pāraṃ gatvā prayachati

(KauśS_3,3[20].9) tisraḥ sītāḥ prācīr gamayanti kalyāṇīr vāco vadantaḥ

(KauśS_3,3[20].10) <sīte vandāmahe tvā [3.17.8]> ity āvartayitvā_uttarasmin sītānte puroḍāśena_indraṃ yajate

(KauśS_3,3[20].11) aśvinau sthālīpākena

(KauśS_3,3[20].12) sītāyāṃ saṃpātān ānayanti

(KauśS_3,3[20].13) udapātre_uttarān

(KauśS_3,3[20].14) śaṣpahaviṣām avadhāya

(KauśS_3,3[20].15) sarvam anakti

(KauśS_3,3[20].16) yatra saṃpātān ānayati tato loṣṭaṃ dhārayantaṃ patnī pṛchaty akṛkṣata_iti

(KauśS_3,3[20].17) akṛkṣāma_iti

(KauśS_3,3[20].18) kim āhārṣīr iti

(KauśS_3,3[20].19) <vittiṃ bhūtiṃ puṣṭiṃ prajāṃ paśūn annam annādyam [cf. i.a. PS 5.35.1, PS 19.53.19? (= PSK 19.53.10)]> iti

(KauśS_3,3[20].20) uttarato madhyamāyāṃ nivapati

(KauśS_3,3[20].21) abhyajya_uttaraphālaṃ prātar āyojanāya nidadhāti

(KauśS_3,3[20].22) sītāśiraḥsu darbhān āstīrya plakṣa_udumbarasya trīṃs_trīṃś camasān nidadhāti

(KauśS_3,3[20].23) rasavato dakṣiṇe śaṣpavato madhyame puroḍāśavata uttare

(KauśS_3,3[20].24) darbhān pratyavabhujya saṃvapati

(KauśS_3,3[20].25) sārūpavatse śakṛtpiṇḍān guggululavaṇe pratinīyāśnāti

(KauśS_3,3[20].26) anaḍutsāṃpadam

(KauśS_3,4[21].1) <payasvatīr [3.24]> iti sphātikaraṇam

(KauśS_3,4[21].2) śāntaphalaśilākṛtiloṣṭavalmīkarāśivāpaṃ trīṇi kūdīprāntāni madhyamapalāśe darbheṇa pariveṣṭya rāśipalyeṣu karoti

(KauśS_3,4[21].3) sāyaṃ bhuñjate

(KauśS_3,4[21].4) pratyāvapanti śeṣam

(KauśS_3,4[21].5) ā bhaktayātanāt

(KauśS_3,4[21].6) anumantrayate

(KauśS_3,4[21].7) <ayaṃ no nabhasas patiḥ [6.79]> iti palye_aśmānaṃ saṃprokṣyānvṛcaṃ kāśī opyāvāpayati

(KauśS_3,4[21].8) <ā gāvo [4.21]> iti gā āyatīḥ pratyuttiṣṭhati

(KauśS_3,4[21].9) prāvṛṣi prathamadhārasya_indrāya trir juhoti

(KauśS_3,4[21].10) <prajāvatīḥ []> iti pratiṣṭhamānā anumantrayate

(KauśS_3,4[21].11) karkīpravādānāṃ dvādaśadāmnyāṃ saṃpātavatyām <ayaṃ ghāso ... iha vatsām [4.38.7cd]> iti mantroktam

(KauśS_3,4[21].12) <yas te śokāya [5.1.3]> iti vastrasāṃpadī

(KauśS_3,4[21].13) tisraḥ kūdīmayīr ūrṇanābhikulāya parihitā anvaktā ādadhāti

(KauśS_3,4[21].14) atyanteṣīkāmauñjaparihitā [thus with Caland, AZ p. 55, n. 5] madhunā pralipya cikkaśeṣu paryasya

(KauśS_3,4[21].15) <uta putraḥ [5.1.8]> iti jyeṣṭhaṃ putram avasāyayati

(KauśS_3,4[21].16) mitaśaraṇaḥ sāṃpadaṃ kurute

(KauśS_3,4[21].17) <ardham ardhena [5.1.9]> ity ārdrapāṇir asaṃjñātvā [so Caland; ed. ārdrapāṇī rasaṃ jñātvā] prayachati

(KauśS_3,4[21].18) śāntaśākhayā prāgbhāgam apākṛtya

(KauśS_3,4[21].19) pratyagni paricṛtati

(KauśS_3,4[21].20) tasyā amāvāsyāyāṃ tisraḥ prādeśamātrīr ādadhāti

(KauśS_3,4[21].21) <tve kratum [5.2.3]> iti rasaprāśanī

(KauśS_3,4[21].22) rasakarmāṇi kurute

(KauśS_3,4[21].23) <stuṣva varṣman [5.2.7]> iti prājāpatyāmāvāsyāyām astamite valmīkaśirasi darbhāvastīrṇe_adhyadhi dīpaṃ dhārayaṃs trir juhoti

(KauśS_3,4[21].24) taṇḍulasaṃpātān ānīya rasair upasicyāśnāti

(KauśS_3,4[21].25) evaṃ paurṇamāsyām ājya_ūtān

(KauśS_3,5[22].1) <ṛdhaṅmantro [5.1]> <tad id āsa [5.2]> iti maiśradhānyaṃ bhṛṣṭapiṣṭaṃ lohitālaṃkṛtaṃ rasamiśram aśnāti

(KauśS_3,5[22].2) abhṛṣṭaṃ plakṣa_udumbarasya_uttarato_agnes triṣu camaseṣu pūrvāhṇasya tejasāgram annasya prāśiṣam iti pūrvāhṇe

(KauśS_3,5[22].3) madhyandinasya tejasā madhyam annasya prāśi.am iti madhyandine

(KauśS_3,5[22].4) aparāhṇasya tejasā sarvam annasya prāśiṣam ity aparāhṇe

(KauśS_3,5[22].5) ṛtumatyā striyā aṅgulibhyāṃ lohitam

(KauśS_3,5[22].6) yat kṣetraṃ kāmayate tasmin kīlālaṃ dadhimadhumiśram

(KauśS_3,5[22].7) saṃvatsaraṃ striyam anupetya śuktyāṃ reta ānīya taṇḍulamiśraṃ saptagrāmam

(KauśS_3,5[22].8) dvādaśīm amāvāsyā_iti kṣīrabhakṣo bhavaty amāvāsyāyāṃ dadhimadhubhakṣas tasya mūtre_udakadadhimadhupalpūlanāni_āsicya

(KauśS_3,5[22].9) <kravyādaṃ nāḍī pra viveśāgniṃ prajābhāṅgirato māyayaitau | āvāṃ devī juṣāṇe ghṛtācī imam annādyāya pra viśataṃ svāhā [-]> iti

(KauśS_3,5[22].10) niśāyām āgrayaṇataṇḍulān udakyān madhumiśrān nidadhāty ā yavānāṃ paṅkteḥ

(KauśS_3,5[22].11) evaṃ yavān ubhayān samopya

(KauśS_3,5[22].12) trivṛti gomayaparicaye śṛtam aśnāti

(KauśS_3,5[22].13) samṛddham iti kāṅkāyanaḥ

(KauśS_3,5[22].14) <mamāgne varco [5.3]> iti sāttrikān agnīn darbhapūtīkabhāṅgābhiḥ paristīrya gārhapatyaśṛtaṃ sarveṣu saṃpātavantaṃ gārhapatyadeśe_aśnāti

(KauśS_3,5[22].15) evaṃ pūrvasminn aparayor upasaṃhṛtya

(KauśS_3,5[22].16) evaṃ droṇakalaśe rasān uktam

(KauśS_3,6[23].1) <yajūṃṣi yajñe [5.26]> iti navaśālāyāṃ sarpir madhumiśram aśnāti [but Caland: juhoti]

(KauśS_3,6[23].2) <doṣo gāya [6.1]> iti dvitīyām

(KauśS_3,6[23].3) yuktābhyāṃ tṛtīyām

(KauśS_3,6[23].4) ānumatīṃ caturthīm

(KauśS_3,6[23].5) śālām aṅgulibhyāṃ saṃprokṣya gṛhapatnyāsāda upaviśya_udapātraṃ ninayati

(KauśS_3,6[23].6) <ihaiva sta [7.60.7]> iti vācaṃ visṛjate

(KauśS_3,6[23].7) <ūrdhvā asya [5.27]> iti vārṣmaṇam audumbaraṃ manthapratirūpam abhijuhoti

(KauśS_3,6[23].8) asaṃkhyātā adhiśṛtya saptāgamaśaṣkulīḥ

(KauśS_3,6[23].9) <tvaṣṭā me []> iti prātar +vibhakṣyamāṇo [so Caland; ed. vibhuṅkṣyamāṇo]_aśnāti

(KauśS_3,6[23].10) jyājuṃ badnāti

(KauśS_3,6[23].11) daṇḍaṃ saṃpātavantaṃ vimṛjya dhārayati

(KauśS_3,6[23].12) <vāyur enāḥ [6.141]> iti yuktayoś citrākarma niśāyāṃ saṃbhārān saṃpātavataḥ karoti

(KauśS_3,6[23].13) aparedyur <vāyur enāḥ [6.141]> iti śākhayā_udakadhārayā gāḥ parikrāmati

(KauśS_3,6[23].14) prathamajasya śakalam avadhāya_audumbareṇāsinā <lohitena [6.141.2]> iti mantroktam

(KauśS_3,6[23].15) <yathā cakrur [6.141.3]> itīkṣukāśakāṇḍyā lohitaṃ nirmṛjya rasamiśram aśnāti

(KauśS_3,6[23].16) sarvam audumbaram

(KauśS_3,6[23].17) <yasyedam ā [6.33]> ity āyojanānām apyayaḥ

(KauśS_3,7[24].1) <uc chrayasva [6.142]> iti bījopaharaṇam

(KauśS_3,7[24].2) ājyamiśrān yavān urvarāyāṃ kṛṣṭe phālena_uduhyānvṛcaṃ kāśīn ninayati nivapati

(KauśS_3,7[24].3) <abhi tyam [7.14]> iti mahāvakāśe_araṇya unnate vimite prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati

(KauśS_3,7[24].4) kṛṣṇājine somāṃśūn vicinoti

(KauśS_3,7[24].5) somamiśreṇa saṃpātavantam aśnāti

(KauśS_3,7[24].6) ādīpte saṃpannam

(KauśS_3,7[24].7) <tāṃ savitaḥ [7.15]> iti gṛṣṭidāma badhnāti

(KauśS_3,7[24].8) <saṃ mā siñcantu [7.33]> iti sarvodake maiśradhānyam

(KauśS_3,7[24].9) <divyaṃ suparṇaṃ [7.39]> ity ṛṣabhadaṇḍino vapayā_indraṃ yajate

(KauśS_3,7[24].10) anubaddhaśiraḥpādena gośālāṃ carmaṇāvachādyāvadānakṛtaṃ brāhmaṇān bhojayati

(KauśS_3,7[24].11) proṣya samidha ādāya_ <ūrjaṃ bibhrad [7.60]> iti gṛhasaṃkāśe japati

(KauśS_3,7[24].12) savyena samidho dakṣiṇena śālāvalīkaṃ saṃstabhya japati

(KauśS_3,7[24].13) ativrajya samidha ādhāya <sumaṅgali prajāvati suśīme [so Caland; ed. susīme] _ahaṃ vāṃ gṛhapatir jīvyāsam> iti sthūṇe gṛhṇāty upatiṣṭhate

(KauśS_3,7[24].14) <yad vadāmi [12.1.58]> iti mantroktam

(KauśS_3,7[24].15) gṛhapatnyāsāde_upaviśya_udapātraṃ ninayati

(KauśS_3,7[24].16) <ihaiva sta [7.60.7]> iti pravatsyann avekṣate

(KauśS_3,7[24].17) <sūyavasād [7.73.11]> sūyavase paśūn niṣṭhāpayati

(KauśS_3,7[24].18) dūrvāgrair añjalau_apa ānīya darśaṃ dārśībhir upatiṣṭhate

(KauśS_3,7[24].19) <indrasya kukṣir [7.111]> <sāhasras [9.4]> ity ṛṣabhaṃ saṃpātavantam atisṛjati

(KauśS_3,7[24].20) retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapos.āyai tvātisṛjāmi

(KauśS_3,7[24].21) <etaṃ vo yuvānaṃ [9.4.24]> iti purāṇaṃ pravṛtya navam utsṛjate saṃprokṣati

(KauśS_3,7[24].22) uttareṇa puṣṭikāma ṛṣabheṇa_indraṃ yajate

(KauśS_3,7[24].23) saṃpatkāmaḥ śvetena paurṇamāsyām

(KauśS_3,7[24].24) <satyaṃ bṛhad [12.1]> ity āgrahāyaṇyām

(KauśS_3,7[24].25) paścād agner darbheṣu khadāyāṃ sarvahutam

(KauśS_3,7[24].26) dvitīyaṃ saṃpātavantam aśnāti

(KauśS_3,7[24].27) tṛtīyasyāditiḥ saptabhir <bhūme mātar [12.1.63]> iti trir juhoti

(KauśS_3,7[24].28) paścād agner darbheṣu kaśipu_āstīrya <vimṛgvarīṃ []> ity upaviśati

(KauśS_3,7[24].29) <yās te śivās [9.2.25]> iti saṃviśati

(KauśS_3,7[24].30) <yac chayānaḥ []> iti paryāvartate

(KauśS_3,7[24].31) navabhiḥ <śantivā [12.1.59]> iti daśamyā_ <ud āyuṣā [3.31.10]> ity upottiṣṭhati

(KauśS_3,7[24].32) <ud vayaṃ [7.53.7]> ity utkrāmati

(KauśS_3,7[24].33) <udīrāṇā [12.1.28]> iti trīṇi padāni prāṅ vā_udaṅ vā bāhyena_upaniṣkramya <yāvat te [12.1.33]> iti vīkṣate

(KauśS_3,7[24].34) unnatāc ca

(KauśS_3,7[24].35) purastād agneḥ sīraṃ yuktam udapātreṇa saṃpātavatāvasiñcati

(KauśS_3,7[24].36) āyojanānām apyayaḥ

(KauśS_3,7[24].37) <yasyāṃ sadohavirdhāne [12.1.38-40]> iti juhoti varo ma āgamiṣyatīti

(KauśS_3,7[24].38) <yasyām annaṃ [12.1.42]> ity upatiṣṭhate

(KauśS_3,7[24].39) <nidhiṃ bibhrati [12.1.44-45]> iti maṇiṃ hiraṇyakāmaḥ

(KauśS_3,7[24].40) evaṃ vittvā

(KauśS_3,7[24].41) <yasyāṃ kṛṣṇam [12.1.52]> iti vārṣakṛtasyācamati śirasy ānayate

(KauśS_3,7[24].42) <yaṃ tvā pṛṣatī rathe [13.1.21-26]> iti dyauḥ pṛṣaty ādityo rohitaḥ

(KauśS_3,7[24].43) pṛṣatīṃ gāṃ dadāti

(KauśS_3,7[24].44) pṛṣatyā kṣīraudanaṃ sarvahutam

(KauśS_3,7[24].45) puṣṭikarmaṇām upadhānopasthānam

(KauśS_3,7[24].46) salilaiḥ sarvakāmaḥ salilaiḥ sarvakāmaḥ

(KauśS 3 Colophon) iti atharvavede kauśikasūtre tṛtīyo 'dhyāyaḥ samāptaḥ

(KauśS_4,1[25].1) atha bhaiṣajyāni

(KauśS_4,1[25].2) liṅgyupatāpo +bhiṣajyam [cf. Caland, AZ, p. 67, n.2 but also Speijer Museum 9 250]

(KauśS_4,1[25].3) vacanād anyat

(KauśS_4,1[25].4) pūrvasya_udapātreṇa saṃpātavatāṅkte

(KauśS_4,1[25].5) valīr vimārṣṭi

(KauśS_4,1[25].6) <vidmā śarasya [1.2.1]>_<ado yad [2.3.1 etc.]> iti muñjaśiro rajjvā badhnāti

(KauśS_4,1[25].7) ākṛtiloṣṭavalmīkau parilikhya pāyayati

(KauśS_4,1[25].8) sarpiṣālimpati

(KauśS_4,1[25].9) apidhamati

(KauśS_4,1[25].10) <vidmā śarasya [1.3.1]> _iti pramehaṇaṃ badhnāti

(KauśS_4,1[25].11) ākhukiripūtīkamathitajaratpramandasāvraskān pāyayati

(KauśS_4,1[25].12) uttamābhyām āsthāpayati

(KauśS_4,1[25].13) yānam ārohayati

(KauśS_4,1[25].14) iṣuṃ visṛjati

(KauśS_4,1[25].15) vastiṃ viṣyati

(KauśS_4,1[25].16) vartiṃ bibhetti

(KauśS_4,1[25].17) ekaviṃśatiṃ yavān dohanyām adbhir ānīya drughnīṃ jaghane saṃstabhya phalato_avasiñcati

(KauśS_4,1[25].18) ālabisolaṃ phāṇṭaṃ pāyayati

(KauśS_4,1[25].19) udāvartine ca

(KauśS_4,1[25].20) <ambayo yanty [1.4.1]>_<vāyoḥ pūtaḥ []> iti ca śāntāḥ

(KauśS_4,1[25].21) uttarasya sasomāḥ

(KauśS_4,1[25].22) cātanānām apanodanena vyākhyātam

(KauśS_4,1[25].23) trapusamusalakhadiratārṣṭāghānām ādadhāti

(KauśS_4,1[25].24) ayugmān khādirān_śaṅkūn <akṣyau ni vidhya [5.29.4]> iti paścād agneḥ samaṃbhūmi nihanti

(KauśS_4,1[25].25) evam āyasalohān

(KauśS_4,1[25].26) taptaśarkarābhiḥ śayanaṃ rāśipalyāṇi parikirati

(KauśS_4,1[25].27) amāvāsyāyāṃ sakṛdgṛhītān yavān anapahatān apratīhārapiṣṭān ābhicārikaṃ paristīrya tārṣṭāghedhma āvapati

(KauśS_4,1[25].28) ya āgachet taṃ brūyāt_śaṇaśulbena jihvāṃ nirmṛjānaḥ śālāyāḥ praskanda_iti

(KauśS_4,1[25].29) tathākurvann anādye hnuvāne

(KauśS_4,1[25].30) vīriṇatūlamiśram iṅgiḍaṃ prapuṭe juhoti

(KauśS_4,1[25].31) idhmābarhiḥ śālāyām āsajati

(KauśS_4,1[25].32) aparedyur vikṛte piśācato rujati

(KauśS_4,1[25].33) ukto homaḥ

(KauśS_4,1[25].34) vaiśravaṇāyāñjaliṃ kṛtvā japann ācamayati_abhyukṣati

(KauśS_4,1[25].35) niśi_ulmuke saṃkarṣati

(KauśS_4,1[25].36) svastyādyaṃ kurute

(KauśS_4,1[25].37) <ayaṃ devānām [1.10.1]> iti_ekaviṃśatyā darbhapiñjūlībhir valīkaiḥ sārdham adhiśiro_avasiñcati

(KauśS_4,2[26].1) <jarāyujaḥ [1.12.1]> iti medo madhu sarpis tailaṃ pāyayati

(KauśS_4,2[26].2) mauñjapraśnena śirasi_apihitaḥ savyena tita-uni pūlyāni dhārayamāṇo dakṣiṇenāvakiran vrajati

(KauśS_4,2[26].3) savyena tita-upraśnau dakṣiṇena jyāṃ drughnīm

(KauśS_4,2[26].4) praiṣakṛd agrataḥ

(KauśS_4,2[26].5) yatra_enaṃ vyādhir gṛhṇāti tatra tita-upraśnau nidadhāti

(KauśS_4,2[26].6) jyāṃ ca

(KauśS_4,2[26].7) āvrajanam

(KauśS_4,2[26].8) ghṛtam nastaḥ

(KauśS_4,2[26].9) pañcaparvaṇā lalāṭaṃ saṃstabhya japati_ <amūr yā [1.17.1]> iti

(KauśS_4,2[26].10) pañcaparvaṇā pāṃsusikatābhiḥ parikirati

(KauśS_4,2[26].11) armakapālikāṃ badhnāti

(KauśS_4,2[26].12) pāyayati

(KauśS_4,2[26].13) caturbhir dūrvāgrair dadhipalalaṃ pāyayati

(KauśS_4,2[26].14) <anu sūryam [1.22.1]> iti mantroktasya lomamiśram ācamayati

(KauśS_4,2[26].15) pṛṣṭhe cānīya

(KauśS_4,2[26].16) śaṅkudhānaṃ carmaṇi_āsīnāya dugdhe saṃpātavantaṃ badhnāti

(KauśS_4,2[26].17) pāyayati

(KauśS_4,2[26].18) haridraudanabhuktam ucchiṣṭān ucchiṣṭenā prapadāt pralipya mantroktān adhastalpe haritasūtreṇa savyajaṅghāsu baddhvāvasnāpayati

(KauśS_4,2[26].19) prapādayati

(KauśS_4,2[26].20) vadata upasthāpayati

(KauśS_4,2[26].21) kroḍalomāni jatunā saṃdihya jātarūpeṇāpidhāpya

(KauśS_4,2[26].22) <naktaṃjātā [1.23.1]> <suparṇo jātaḥ [1.24.1]> iti mantroktaṃ śakṛdā(see Caland, Kl.Schr., p. 59)_ālohitaṃ praghṛṣyālimpati

(KauśS_4,2[26].23) palitāni_āchidya

(KauśS_4,2[26].24) mārutāni_apihitaḥ

(KauśS_4,2[26].25) <yad agnir [1.25.1]> iti paraśuṃ japan_tāpayati kvāthayati_avasiñcati

(KauśS_4,2[26].26) <upa prāgād [1.28.1]> iti_udvijamānasya śuklaprasūnasya vīriṇasya catasṛṇām iṣīkāṇām ubhayataḥ pratyuṣṭaṃ badhnāti

(KauśS_4,2[26].27) trividagdhaṃ kāṇḍamaṇim

(KauśS_4,2[26].28) ulmuke svastyādyam

(KauśS_4,2[26].29) mātṛnāmnoḥ sarvasurabhicūrṇāni_anvaktāni hutvā śeṣeṇa pralimpati

(KauśS_4,2[26].30) catuṣpathe ca śirasi darbheṇḍve_aṅgārakapāle_anvaktāni

(KauśS_4,2[26].31) tita-uni pratīpaṃ gāhamāno vapatītaro_avasiñcati paścāt

(KauśS_4,2[26].32) āmapātre_opyāsicya mauñje tripāde vayoniveśane prabadhnāti

(KauśS_4,2[26].33) <aghadviṣṭā [2.7.1]> <śaṃ no devī [2.25.1]> <varaṇo [6.85.1]>_<pippalī [6.109.1]> <vidradhasya [6.127.1]> <yā babhravo [8.7.1]>_iti

(KauśS_4,2[26].34) upottamena palāśasya caturaṅgulenālimpati

(KauśS_4,2[26].35) prathamena mantroktaṃ badhnāti

(KauśS_4,2[26].36) dvitīyena mantroktasya saṃpātavatānulimpati [note Speijer Museum 9 250]

(KauśS_4,2[26].37) tṛtīyena mantroktaṃ badhnāti

(KauśS_4,2[26].38) caturthenāśayati

(KauśS_4,2[26].39) pañcamena varuṇagṛhītasya mūrdhni saṃpātān ānayati

(KauśS_4,2[26].40) uttamena śākalam

(KauśS_4,2[26].41) <ud agātāṃ [2.8.1]>_iti_āplāvayati bahiḥ

(KauśS_4,2[26].42) <apeyaṃ [2.8.2]>_iti vyuchantyām

(KauśS_4,2[26].43) <babhror [2.8.3]> iti mantroktam ākṛtiloṣṭavalmīkau parilikhya jīvakoṣaṇyām utsīvya badhnāti

(KauśS_4,3[27].1) <namas te lāṅgalebhyo [2.8.4]>_iti sīrayogam adhiśiro_avasiñcati

(KauśS_4,3[27].2) <namaḥ sanisrasākṣebhyo [2.8.5]>_iti śūnyaśālāyām apsu saṃpātān ānayati

(KauśS_4,3[27].3) uttaraṃ jaratkhāte saśālātṛṇe

(KauśS_4,3[27].4) tasminn ācamayati āplāvayati

(KauśS_4,3[27].5) <daśavṛkṣa [2.9.1]>_iti śākalaḥ

(KauśS_4,3[27].6) daśa suhṛdo japanto_abhimṛśanti

(KauśS_4,3[27].7) <kṣetriyāt tvā [2.10.1]>_iti catuṣpathe kāmpīlaśakalaiḥ parvasu baddhvā piñjūlībhir āplāvayati

(KauśS_4,3[27].8) avasiñcati

(KauśS_4,3[27].9) <pārthivasya [2.29.1]>_iti_udyati pṛṣṭhasaṃhitau_upaveśayati

(KauśS_4,3[27].10) prāṅmukhaṃ vyādhitam pratyaṅmukham avyādhitaṃ śākhāsūpaveśya vaitase camase_upamanthanībhyāṃ tṛṣṇāgṛhītasya śirasi mantham upamathyātṛṣitāya prayachati

(KauśS_4,3[27].11) tasmin_tṛṇāṃ saṃnayati

(KauśS_4,3[27].12) uddhṛtam udakam pāyayati

(KauśS_4,3[27].13) <savāsinau [2.29.6c]>_iti mantroktam

(KauśS_4,3[27].14) <indrasya yā mahī [2.31.1]>_iti khalvaṅgān alāṇḍūn hananān ghṛtamiśrān_juhoti

(KauśS_4,3[27].15) bālān kalmāṣe kāṇḍe savyaṃ pariveṣṭya saṃbhinatti

(KauśS_4,3[27].16) pratapati

(KauśS_4,3[27].17) ādadhāti

(KauśS_4,3[27].18) savyena dakṣiṇāmukhaḥ pāṃsūn upamathya parikirati

(KauśS_4,3[27].19) saṃmṛdnāti

(KauśS_4,3[27].20) ādadhāti

(KauśS_4,3[27].21) <udyann ādityaḥ [2.32.1]>_iti_udyati gonāma_iti_āhāsau_iti

(KauśS_4,3[27].22) sūktānte te hatā iti

(KauśS_4,3[27].23) darbhair abhyasyati

(KauśS_4,3[27].24) madhyandine ca

(KauśS_4,3[27].25) pratīcīm aparāhṇe

(KauśS_4,3[27].26) bālastukām āchidya khalvādīni

(KauśS_4,3[27].27) <akṣībhyāṃ te [2.33.1]>_iti vībarham

(KauśS_4,3[27].28) udapātreṇa saṃpātavatāvasiñcati

(KauśS_4,3[27].29) <hariṇasya [3.7.1]>_iti bandhanapāyanācamanaśaṅkudhānajvālenāvanakṣatre_avasiñcati

(KauśS_4,3[27].30) amitamātrāyāḥ sakṛdgṛhītān yavān āvapati

(KauśS_4,3[27].31) bhaktaṃ prayachati

(KauśS_4,3[27].32) <muñcāmi tvā [3.11.1]>_iti grāmye pūtiśapharībhir odanam

(KauśS_4,3[27].33) araṇye tilaśaṇagomayaśāntājvālenāvanakṣatre_avasiñcati

(KauśS_4,3[27].34) mṛgārair muñca_iti_āplāvayati

(KauśS_4,4[28].1) <brāhmaṇo jajñe [4.6.1]>_iti takṣakāyāñjaliṃ kṛtvā japann ācamayati_abhyuks.ati

(KauśS_4,4[28].2) kṛmukaśakalaṃ saṃkṣudya dūrśajaradajināvakarajvālena

(KauśS_4,4[28].3) saṃpātavati_udapātre_ūrdhvaphalābhyāṃ digdhābhyāṃ mantham upamathya rayidhāraṇapiṇḍān anvṛcaṃ prakīrya chardayate

(KauśS_4,4[28].4) haridrāṃ sarpiṣi pāyayati

(KauśS_4,4[28].5) <rohaṇy [4.12.1]>_iti_avanakṣatre_avasiñcati

(KauśS_4,4[28].6) pṛṣātakaṃ pāyayati_abhyanakti

(KauśS_4,4[28].7) <ā paśyati [4.20.1]>_iti sadaṃpuṣpāmaṇiṃ badhnāti

(KauśS_4,4[28].8) <bhavāśarvau [4.28.1]>_iti sapta kāmpīlapuṭān apāṃ pūrṇān saṃpātavataḥ kṛtvā dakṣiṇenāvasicya paścād apavidhyati

(KauśS_4,4[28].9) <tvayā pūrṇam [4.37.1]> iti kośena śamīcūrṇāni bhakte

(KauśS_4,4[28].10) alaṃkāre

(KauśS_4,4[28].11) śālāṃ paritanoti

(KauśS_4,4[28].12) <utāmṛtāsur [5.1.7]> iti_amatigṛhītasya bhaktaṃ prayachati

(KauśS_4,4[28].13) kuṣṭhaliṅgābhir navanītamiśreṇāpratīhāraṃ pralimpati

(KauśS_4,4[28].14) lākṣāliṅgābhir dugdhe phāṇṭān pāyayati

(KauśS_4,4[28].15) <brahma jajñānam [5.6.1]> iti sūtikāriṣṭakau prapādayati

(KauśS_4,4[28].16) manthācamana_upasthānam ādityasya

(KauśS_4,4[28].17) <dive svāhā [5.9.1]>_<imaṃ yavam [6.91.1]> iti catura udapātre saṃpātān ānayati

(KauśS_4,4[28].18) dvau pṛthivyām

(KauśS_4,4[28].19) tau pratyāhṛtyāplāvayati

(KauśS_4,4[28].20) sayave ca_uttareṇa yavaṃ badhnāti

(KauśS_4,5[29].1) <dadir hi [5.13.1]>_iti takṣakāya_iti_uktam

(KauśS_4,5[29].2) dvitīyayā grahaṇī

(KauśS_4,5[29].3) savyaṃ parikrāmati

(KauśS_4,5[29].4) śikhāsici stambān udgrathnāti

(KauśS_4,5[29].5) tṛtīyayā prasarjanī

(KauśS_4,5[29].6) caturthyā dakṣiṇam <apehy [7.88]>_iti daṃśma tṛṇaiḥ prakarṣyāhim abhinirasyati

(KauśS_4,5[29].7) yato daṣṭaḥ

(KauśS_4,5[29].8) pañcamyā valīkapalalajvālena

(KauśS_4,5[29].9) ṣaṣṭhyārtnījyāpāśena

(KauśS_4,5[29].10) dvābhyāṃ madhūdvāpān pāyayati

(KauśS_4,5[29].11) navamyā śvāvitpurīṣam

(KauśS_4,5[29].12) triḥśuklayā māṃsaṃ prāśayati

(KauśS_4,5[29].13) daśamyālābunācamayati

(KauśS_4,5[29].14) ekādaśyā nābhiṃ badhnāti

(KauśS_4,5[29].15) madhulāvṛṣaliṅgābhiḥ khalatulaparṇīṃ saṃkṣudya madhumanthe pāyayati

(KauśS_4,5[29].16) uttarābhir bhuṅkte

(KauśS_4,5[29].17) dvāraṃ sṛjati

(KauśS_4,5[29].18) <agnis takmānam [5.22.1]> iti lājān pāyayati

(KauśS_4,5[29].19) dāve lohitapātreṇa mūrdhni saṃpātān ānayati

(KauśS_4,5[29].20) <ote me [5.23.1]>_iti karīramūlaṃ kāṇḍena_ekadeśam

(KauśS_4,5[29].21) grāmāt pāṃsūn

(KauśS_4,5[29].22) paścād agner mātur upasthe musalabudhnena navanītānvaktena triḥ pratīhāraṃ tālūni tāpayati

(KauśS_4,5[29].23) śigrubhir navanītamiśraiḥ pradegdhi

(KauśS_4,5[29].24) ekaviṃśatim uśīrāṇi <bhinadmy [5.23.13c]>_iti mantroktam

(KauśS_4,5[29].25) uśīrāṇi prayachati

(KauśS_4,5[29].26) ekaviṃśatyā sahāplāvayati

(KauśS_4,5[29].27) <ā yaṃ viśanti [6.2.2]>_iti vayoniveśanaśṛtaṃ kṣīraudanam aśnāti

(KauśS_4,5[29].28) <pari dyām iva [6.12.1]>_iti madhuśībhaṃ pāyayati

(KauśS_4,5[29].29) japan_ca

(KauśS_4,5[29].30) <asthisraṃsaṃ [6.14.1]>_iti śakalenāpsu_iṭe saṃpātavatāvasiñcati

(KauśS_4,6[30].1) <ābayo [6.16.1]> iti sārṣapaṃ tailasaṃpātaṃ badhnāti

(KauśS_4,6[30].2) kāṇḍaṃ pralipya

(KauśS_4,6[30].3) pṛktaṃ śākaṃ prayachati

(KauśS_4,6[30].4) catvāri śākaphalāni prayachati

(KauśS_4,6[30].5) kṣīraleham āṅkte

(KauśS_4,6[30].6) aśnāti

(KauśS_4,6[30].7) <agner iva [6.20.1]>_iti_uktaṃ dāve

(KauśS_4,6[30].8) <imā yas tisraḥ [6.21.1]>_iti vṛkṣabhūmau jātājvālenāvasiñcati

(KauśS_4,6[30].9) śīrṣaphāṇṭākṣaiḥ

(KauśS_4,6[30].10) nikaṭābhyām

(KauśS_4,6[30].11) <kṛṣṇaṃ niyānaṃ [6.22.1]>_iti_oṣadhyābhiścotayate

(KauśS_4,6[30].12) mārutānām apyayaḥ

(KauśS_4,6[30].13) <himavataḥ [6.24.1]>_iti +syandamānā [ed.: syandamānād; Caland, Kl. Schr., p. 59] anvīpam āhārya valīkaiḥ

(KauśS_4,6[30].14) <pañca ca yā [6.25.1]>_iti pañca pañcāśataṃ paraśuparṇān kāṣṭhair ādīpayati

(KauśS_4,6[30].15) kapāle praśṛtaṃ kāṣṭhenālimpati

(KauśS_4,6[30].16) kiṃstyaśvajāmbīlodakarakṣikāmaśakādībhyāṃ daṃśayati

(KauśS_4,6[30].17) niśy <ava mā pāpman [6.26.1]>_iti tita-uni pūlyāni_avasicyāpavidhya

(KauśS_4,6[30].18) aparedyuḥ sahasrākṣāyāpsu balīn_trīn puroḍāśasaṃvartān_catuṣpathe_avakṣipyāvakirati

(KauśS_4,7[31].1) <yas te mado [6.30.2]>_iti śamīlūnapāpalakṣaṇayoḥ śamīśamyākenābhyudya vāpayati

(KauśS_4,7[31].2) adhiśiraḥ

(KauśS_4,7[31].3) <antardāve [6.32.1]>_iti samantam agneḥ karṣvām uṣṇapūrṇāyāṃ japan_triḥ parikramya puroḍāśaṃ juhoti

(KauśS_4,7[31].4) <prāgnaye [6.34.1]> <preto [7.114.2]>_upadadhīta

(KauśS_4,7[31].5) vaiśvānarībhyāṃ pāyanāni

(KauśS_4,7[31].6) <asthād dyaur [6.44.1/6.77.1(?)]> ity apavātāyāḥ svayaṃsrastena gośṛṅgeṇa saṃpātavatā japan

(KauśS_4,7[31].7) <yāṃ te rudra [6.90.1]> iti śūline śūlam

(KauśS_4,7[31].8) <ut sūryo [6.52.1]>_iti śamībimbaśīrṇaparṇyau_adhi (or: -śīrṇaparṇyāvadhi)

(KauśS_4,7[31].9) <dyauś ca ma [6.53.1]> ity abhyajyāvamārṣṭi

(KauśS_4,7[31].10) sthūṇāyāṃ nikarṣati

(KauśS_4,7[31].11) <idam id vā [6.57.1]> ity akṣataṃ mūtraphenenābhyudya

(KauśS_4,7[31].12) prakṣipati

(KauśS_4,7[31].13) prakṣālayati

(KauśS_4,7[31].14) dantarajasāvadegdhi

(KauśS_4,7[31].15) stambarajasā

(KauśS_4,7[31].16) <apacitaḥ [6.83.1]>_<ā susrasaḥ [7.76.1]>_iti kiṃstyādīni

(KauśS_4,7[31].17) lohitalavaṇaṃ saṃkṣudyābhiniṣṭhīvati

(KauśS_4,7[31].18) <antarikṣeṇa [6.80.1]>_iti pakṣahataṃ mantroktaṃ caṅkramayā

(KauśS_4,7[31].19) kīṭena dhūpayati

(KauśS_4,7[31].20) <glaur [6.83.3c]> ity akṣatena

(KauśS_4,7[31].21) <vīhi svām [6.83.4]> ity ajñātāruḥ śāntyudakena saṃprokṣya manasā saṃpātavatā

(KauśS_4,7[31].22) <yā oṣadhayaḥ [6.96.1]>_iti mantroktasya_oṣadhībhir dhūpayati

(KauśS_4,7[31].23) madhūdaśvit pāyayati

(KauśS_4,7[31].24) kṣīrodaśvit

(KauśS_4,7[31].25) ubhayaṃ ca

(KauśS_4,7[31].26) <devā aduḥ [6.100.1]>_iti valmīkena bandhanapāyanācamanapradehanam uṣṇeṇa

(KauśS_4,7[31].27) <yathā mano [6.105.1]>_<ava divas [7.107.1]>_ity ariṣṭena

(KauśS_4,7[31].28) <devī devyām [6.136.1]>_<yāṃ jamadagnir [6.137.1]> iti mantroktāphalaṃ jīvyalākābhyām amāvāsyāyāṃ kṛṣṇavasanaḥ kṛṣṇabhakṣaḥ purā kākasaṃpātād avanakṣatre_avasiñcati

(KauśS_4,8[32].1) <yas te stanaḥ [7.10.1]>_iti jambhagṛhītāya stanaṃ prayachati

(KauśS_4,8[32].2) priyaṅgutaṇḍulān abhyavadugdhān pāyayati

(KauśS_4,8[32].3) <agnāviṣṇū [7.29.1]> <somārudrā [7.42.1]> <sinīvāli [7.46.1]> <vi te muñcāmi [7.78.1]> <śumbhanī [7.112.1]> iti mauñjaiḥ parvasu baddhvā piñjulībhir āplāvayati

(KauśS_4,8[32].4) avasiñcati

(KauśS_4,8[32].5) <tiraścirājer [7.56.1]> iti mantroktam

(KauśS_4,8[32].6) ākṛtiloṣṭavalmīkau parilikhya

(KauśS_4,8[32].7) pāyanāni

(KauśS_4,8[32].8) <apacitāṃ [7.74.1]>_iti vaiṇavena dārbhyūṣeṇa kṛṣṇorṇājyena kālabundai stukāgrair iti mantroktam

(KauśS_4,8[32].9) caturthyābhinidhāyābhividhyati

(KauśS_4,8[32].10) jyāstukājvālena

(KauśS_4,8[32].11) <yaḥ kīkasāḥ [7.76.3]>_iti piśīlavīṇātantrīṃ badhnāti

(KauśS_4,8[32].12) tantryā kṣitikāṃ

(KauśS_4,8[32].13) vīriṇavadhrīṃ svayaṃmlānaṃ triḥ samasya

(KauśS_4,8[32].14) <apsu te [7.83.1]>_iti vahantyor madhye vimite piñjūlībhir āplāvayati

(KauśS_4,8[32].15) avasiñcati

(KauśS_4,8[32].16) uṣṇāḥ saṃpātavatīr asaṃpātāḥ

(KauśS_4,8[32].17) <namo rūrāya [7.116.1]>_iti śakunīniveṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvā

(KauśS_4,8[32].18) <śīrṣaktiṃ [9.8.1]>_ity abhimṛśati

(KauśS_4,8[32].19) uttamābhyām ādityam upatiṣṭhate

(KauśS_4,8[32].20) <indrasya prathamo [10.4.1]>_iti takṣakāya_ity uktam

(KauśS_4,8[32].21) paidvaṃ prakarṣya dakṣiṇenāṅguṣṭhena dakṣiṇasyāṃ nastaḥ

(KauśS_4,8[32].22) ahibhaye sici_avagūhayati

(KauśS_4,8[32].23) <aṅgādaṅgāt [10.4.25]>_ity ā prapadāt

(KauśS_4,8[32].24) daṃśmottamayā nitāpyāhim abhinirasyati

(KauśS_4,8[32].25) yato daṣṭaḥ

(KauśS_4,8[32].26) oṣadhivanaspatīnām anūktāni_apratiṣiddhāni bhaiṣajyānām

(KauśS_4,8[32].27) aṃholiṅgābhiḥ

(KauśS_4,8[32].28) pūrvasya putrakāmāvatokayor udakānte śāntā adhiśiro_avasiñcati

(KauśS_4,8[32].29) āvrajitāyai puroḍāśapramandālaṃkārān saṃpātavataḥ prayachati

(KauśS_4,9[33].1) <vaṣaṭ te pūṣann [1.11.1]> iti catura udapātre saṃpātān ānīya caturo muñjān mūrdhni vibṛhati prācaḥ

(KauśS_4,9[33].2) pratīcīr iṣīkāḥ

(KauśS_4,9[33].3) chidyamānāsu saṃśayaḥ

(KauśS_4,9[33].4) uṣṇenāplāvayati dakṣiṇāt keśastukāt

(KauśS_4,9[33].5) śālān granthīn vicṛtati

(KauśS_4,9[33].6) ubhayataḥ pāśaṃ yoktram ābadhnāti

(KauśS_4,9[33].7) <yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmi [cf. GobhGS 2.6.6>_ity ekaviṃśatyā yavaiḥ srajaṃ parikirati

(KauśS_4,9[33].8) <anyā vo anyām avatv anyānyasyā upāvata sadhrīcīḥ savratā bhūtvāsyā avata vīryam [PS 1.65.4]> iti saṃnayati

(KauśS_4,9[33].9) <mā te riṣan khanitā yasmai ca tvā khanāmasi | dvipāc catuṣpād asmākaṃ mā riṣad devy oṣadhe || [PS 1.65.3]> <srajo nāmāsi> <prajāpatiṣ ṭvām akhanad ātmane śalyasraṃsanam | tāṃ tvā vayaṃ khanāmasy amuṣmai tvā śalyasraṃsanam [-]> ity astamite chattreṇa vāntardhāya [ed. cāntar-, see Caland, Kl. Schr. p. 70] phālena khanati

(KauśS_4,9[33].10) <atra tava rādhyatām [-]> ity agram avadadhāti

(KauśS_4,9[33].11) <iha mama [-]>_iti mūlam upayachati

(KauśS_4,9[33].12) ekasare_anupalīḍhe kumāraḥ

(KauśS_4,9[33].13) darbheṇa pariveṣṭya keśeṣūpacṛtati

(KauśS_4,9[33].14) evaṃ ha vibṛhaśākavṛṣe

(KauśS_4,9[33].15) avapanne jarāyuṇi_upoddharanti

(KauśS_4,9[33].16) srajena_oṣadhikhananaṃ vyākhyātam

(KauśS_4,9[33].17) catvāri_umāphalāni pāṇau_adbhiḥ ścotayate

(KauśS_4,9[33].18) saṃvartamāneṣu kumāraḥ

(KauśS_4,9[33].19) brāhmaṇāyano_aṅgāni_abhimṛśati

(KauśS_4,9[33].20) puṃnāmadheye kumāraḥ

(KauśS_4,10[34].1) <idaṃ janāso [1.32.1]>_ity asyai śiṃśapāśākhāsūdakānte śāntā adhiśiro_avasiñcati

(KauśS_4,10[34].2) āvrajitāyai

(KauśS_4,10[34].3) <nissālām [2.14.1]> ity avatokāyai kṛṣṇavasanāyai triṣu vimiteṣu prāgdvārapratyagdvāreṣu_apsu saṃpātān ānayati

(KauśS_4,10[34].4) palāśe sīseṣūttarān

(KauśS_4,10[34].5) sīsāni_adhiṣṭhāpyāplāvayati

(KauśS_4,10[34].6) nidhāya kṛṣṇaṃ vrajati

(KauśS_4,10[34].7) ādīpya brahmā

(KauśS_4,10[34].8) evaṃ pūrvayoḥ pṛthaksaṃbhārye

(KauśS_4,10[34].9) śākhāsūktam

(KauśS_4,10[34].10) paścād agner abhitaḥ kāṇḍe iṣīke nidhāyādhyadhi dhāyine audumbarīr ādhāpayati

(KauśS_4,10[34].11) uttamāvrajitāyai

(KauśS_4,10[34].12) pativedanāni

(KauśS_4,10[34].13) <ā no agne [2.36.1]>_ity āgamakṛśaram āśayati

(KauśS_4,10[34].14) mṛgākharād vedyāṃ mantroktāni saṃpātavanti dvāre prayachati

(KauśS_4,10[34].15) udakaṃse vrīhiyavau jāmyai niśi hutvā dakṣiṇena prakrāmati

(KauśS_4,10[34].16) paścād agneḥ prakṣālya saṃdhāvya saṃpātavatīṃ <bhagasya nāvam [2.36.5]> iti mantroktam

(KauśS_4,10[34].17) saptadāmnyāṃ saṃpātavatyāṃ vatsān pratyantān +pracṛtantī +vahati [ed.: pracṛtanto vahanti; Caland, AZ, p. 113, n. 11]

(KauśS_4,10[34].18) ahatena saṃpātavatā ṛṣabha abhyasyati

(KauśS_4,10[34].19) udardayati yāṃ diśam

(KauśS_4,10[34].20) jāmyai <pra yad ete [5.1.4]>_ity āgamakṛśaram

(KauśS_4,10[34].21) <imā brahma [5.2.8]>_iti svasre

(KauśS_4,10[34].22) <ayam ā yāty [6.60.1]>_iti purā kākasaṃpātād aryamṇe juhoti

(KauśS_4,10[34].23) antaḥsrāktiṣu balīn haranti

(KauśS_4,10[34].24) āpatanti yataḥ

(KauśS_4,11[35].1) puṃsavanāni

(KauśS_4,11[35].2) raja-udvāsāyāḥ puṃnakṣatre

(KauśS_4,11[35].3) <yena vehad [3.23.1]> iti bāṇaṃ mūrdhni vibṛhati badhnāti

(KauśS_4,11[35].4) phālacamase sarūpavatsāyā dudghe vrīhiyavau_avadhāya mūrchayitvādhyaṇḍe bṛhatīpalāśavidaryau vā pratinīya paidvam iva

(KauśS_4,11[35].5) <parvatād divo [5.25.1]>_ity āgamakṛśaram āśayati

(KauśS_4,11[35].6) yugatardmanā saṃpātavantaṃ dvitīyam

(KauśS_4,11[35].7) khe lūnān_ca palāśatsarūn nivṛtte nighṛṣyādhāya śiśne grāmaṃ praviśati

(KauśS_4,11[35].8) <śamīm aśvattha [6.11.1]> iti mantrokte_agniṃ mathitvā puṃsyāḥ sarpiṣi paidvam iva

(KauśS_4,11[35].9) madhumanthe pāyayati

(KauśS_4,11[35].10) kṛṣṇorṇābhiḥ pariveṣṭyā badhnāti

(KauśS_4,11[35].11) <yantāsi [6.80.2]>_iti mantroktaṃ badhnāti

(KauśS_4,11[35].12) <ṛdhaṅmantro [5.1.1]>_ity ekā <yatheyaṃ pṛthivī [6.17.1-4]>_<acyutā [cf. sakalapāṭha-mantras at KauśS 98.2, AVPariś 11.1.11]>_iti garbhadṛṃhaṇāni

(KauśS_4,11[35].13) jambhagṛhītāya prathamāvarjaṃ jyāṃ trir udgrathya badhnāti

(KauśS_4,11[35].14) loṣṭān anvṛcaṃ prāśayati

(KauśS_4,11[35].15) śyāmasikatābhiḥ śayanaṃ parikirati

(KauśS_4,11[35].16) yām iched vīraṃ janayed iti +dhātṛvyābhir (ed.: dhātar-; cf. Caland, Kl. Schr., p. 60) udaram abhimantrayate

(KauśS_4,11[35].17) <prajāpatir [6.11.3/7.19.1]> iti prajākāmāyā upasthe juhoti

(KauśS_4,11[35].18) lohitājāpiśitāni_āśayati

(KauśS_4,11[35].19) prapāntāni [ed. vrap-]

(KauśS_4,11[35].20) <yau te mātā [8.6.1]>_iti mantroktau badhnāti

(KauśS_4,11[35].21) <yathedaṃ bhūmyā adhi [2.30.1]> <yathā vṛkṣaṃ [6.8.1]> <+vāñcha me [6.9.1]> <yathāyaṃ vāho [6.102.1]>_iti saṃspṛṣṭayor vṛkṣalibujayoḥ śakalāvantareṣusthakarāñjanakuṣṭhamadughareṣmamathitatṛṇam ājyena saṃnīya saṃspṛśati

(KauśS_4,11[35].22) <uttudas tvā [3.25.1]>_ity aṅgulyā_upanudati

(KauśS_4,11[35].23) ekaviṃśatiṃ prācīnakaṇṭakān alaṃkṛtān anūktān ādadhāti

(KauśS_4,11[35].24) kūdīprāntāni sasūtrāṇi

(KauśS_4,11[35].25) navanītānvaktaṃ kuṣṭhaṃ trir ahnaḥ pratapati trirātre

(KauśS_4,11[35].26) dīrghotpale_avagṛhya saṃviśati

(KauśS_4,11[35].27) uṣṇodakaṃ tripāde pattaḥ +prabadhya_(ed.: prabaddhā; Bloomfield, SBE 42, p. 358, n. 3]_aṅguṣṭhābhyām ardayan_śete (ed. misprint: ardayañ chate; see Caland, Kl. Schr., p. 51)

(KauśS_4,11[35].28) pratikṛtim āvalekhanīṃ dārbhyūṣeṇa bhāṅgajyena kaṇṭakaśalyayā_ulūkapattrayāsitālakāṇḍayā hṛdaye vidhyati

(KauśS_4,12[36].1) <sahasraśṛṅgo [4.5.1]>_iti svāpanam

(KauśS_4,12[36].2) udapātreṇa saṃpātavatā śālāṃ saṃprokṣyāparasmin dvārapakṣe nyubjati

(KauśS_4,12[36].3) evaṃ nagnaḥ

(KauśS_4,12[36].4) ulūkhalam uttarāṃ sraktiṃ dakṣiṇaśayanapādaṃ tantūn abhimantrayate

(KauśS_4,12[36].5) <asthād dyaur [6.77.1/6.44.1]> iti niveṣṭanam

(KauśS_4,12[36].6) āveṣṭanena vaṃśāgram avabadhya madhyamāyāṃ badhnāti

(KauśS_4,12[36].7) śayanapādam utpale ca

(KauśS_4,12[36].8) ākṛṣte ca

(KauśS_4,12[36].9) ākarṣeṇa tilān_juhoti

(KauśS_4,12[36].10) <idaṃ yat preṇyaḥ [6.89.1]>_iti śiraḥkarṇam abhimantrayate

(KauśS_4,12[36].11) keśān dhārayati

(KauśS_4,12[36].12) <bhagena mā [6.129.1]> <nyastikā [6.139.1]>_<idaṃ khanāmi [7.38.1]>_iti sauvarcalam oṣadhivat_śuklaprasūnaṃ śirasi_upacṛtya grāmaṃ praviśati

(KauśS_4,12[36].13) <rathajitāṃ [6.130.1]>_iti māṣasmarān nivapati

(KauśS_4,12[36].14) śarabhṛṣṭīr ādīptāḥ pratidiśam abhyasyati_arvācyā āvalekhanyāḥ

(KauśS_4,12[36].15) <bhagam asyā varca [1.14.1]> iti mālāniṣpramandadantadhāvanakeśamīśānahatāyā anustaraṇyā vā kośam ulūkhaladaraṇe triśile nikhanati

(KauśS_4,12[36].16) mālām upamathyānvāha

(KauśS_4,12[36].17) trīṇi keśamaṇḍalāni kṛṣṇasūtrena vigrathya triśile_aśmottarāṇi vyatyāsam

(KauśS_4,12[36].18) athāsyai bhagam utkhanati <yaṃ te bhagaṃ nicakhnus triśile yaṃ catuḥśile | idaṃ tam utkhanāmi prajayā ca dhanena ca [-]>_iti

(KauśS_4,12[36].19) <imāṃ khanāmy [3.18.1]>_iti bāṇāparṇīṃ lohitājāyā drapsena saṃnīya śayanam anuparikirati

(KauśS_4,12[36].20) <abhi te 'dhāṃ [3.18.6a]>_ity adhastāt palāśam upacṛtati

(KauśS_4,12[36].21) <upa te 'dhāṃ [3.18.6b]>_ity upari_upāsyati

(KauśS_4,12[36].22) kāmaṃ vineṣyamāṇo_apāghenāsaṃkhyātāḥ śarkarāḥ parikiran vrajati

(KauśS_4,12[36].23) saṃmṛdnan_japati

(KauśS_4,12[36].24) asaṃmṛdnan

(KauśS_4,12[36].25) <īrṣyāyā dhrājiṃ [6.18.1]> <janād viśvajanīnāt [7.45.1]> <tvāṣṭreṇāhaṃ [7.74.3]>_iti pratijāpaḥ pradānābhimarśanāni

(KauśS_4,12[36].26) prathamena vakṣaṇāsu mantroktam

(KauśS_4,12[36].27) <agner iva [7.45.2]>_iti paraśuphāṇṭam

(KauśS_4,12[36].28) <ava jyām iva [6.42.1]>_iti dṛṣṭvāśmānam ādatte

(KauśS_4,12[36].29) dvitīyayābhinidadhāti

(KauśS_4,12[36].30) tṛtīyayābhiniṣṭhīvati

(KauśS_4,12[36].31) chāyāyāṃ sajyaṃ karoti

(KauśS_4,12[36].32) <ayaṃ darbho [6.43.1]>_ity oṣadhivat

(KauśS_4,12[36].33) <agne jātān [7.34.1]> iti na vīraṃ janayet <prānyān [7.35.1]> iti na vijāyeta_ity aśvatarīmūtram aśmamaṇḍalābhyāṃ saṃghṛṣya bhakte_alaṃkāre

(KauśS_4,12[36].34) sīmantam anvīkṣate

(KauśS_4,12[36].35) <api vṛśca [7.90.1]>_iti jāyāyai jāram anvāha

(KauśS_4,12[36].36) klībapade bādhakaṃ dhanur vṛścati

(KauśS_4,12[36].37) āśaye_aśmānaṃ praharati

(KauśS_4,12[36].38) <tṛṣṭike [7.113.1]>_iti bāṇāparṇīm

(KauśS_4,12[36].39) <ā te dade [7.114.1]>_iti mantroktāni saṃspṛśati

(KauśS_4,12[36].40) api cānvāhāpi cānvāha

(KauśS 4 Colophon) iti atharvavede kauśikasūtre caturtho 'dhyāyaḥ samāptaḥ

(KauśS_5,1[37].1) <ambayo yanty [1.4.1]>_iti kṣīraudana_utkucastambapāṭāvijñānāni

(KauśS_5,1[37].2) sāṃgrāmikaṃ vedivijñānam

(KauśS_5,1[37].3) <venas tat [2.1.1]>_iti pañcaparveṣukumbhakamaṇḍalustambakāmpīlaśākhāyuga_idhmākṣeṣu pāṇyor ekaviṃśatyāṃ śarkarāsu_īkṣate

(KauśS_5,1[37].4) kumbhamahatena pariveṣṭyādhāya śayane vikṛte saṃpātān atinayati

(KauśS_5,1[37].5) anatīkāśam avachādyārajovitte kumāryau yena haretāṃ tato naṣṭam

(KauśS_5,1[37].6) evaṃ sīre sākṣe

(KauśS_5,1[37].7) loṣṭānāṃ kumārīm āha yam ichasi tam ādatsva_iti

(KauśS_5,1[37].8) ākṛtiloṣṭavalmīkau kalyāṇam

(KauśS_5,1[37].9) catuṣpathād bahucāriṇī

(KauśS_5,1[37].10) śmaśānāt_na ciraṃ jīvati

(KauśS_5,1[37].11) udakāñjaliṃ ninaya_ity āha

(KauśS_5,1[37].12) prācīnam apakṣipantyāṃ kalyāṇam

(KauśS_5,2[38].1) <jarāyujaḥ [1.12.1]>_iti durdinam āyan pratyuttiṣṭhati

(KauśS_5,2[38].2) anvṛcam udavajraiḥ

(KauśS_5,2[38].3) asi_ulmukakiṣkurūn ādāya

(KauśS_5,2[38].4) nagno lalāṭam unmṛjānaḥ

(KauśS_5,2[38].5) utsādya bāhyato_aṅgārakapāle śigruśarkarā juhoti

(KauśS_5,2[38].6) kerārkau_ādadhāti

(KauśS_5,2[38].7) varṣaparītaḥ pratilomakarṣitas triḥ parikramya khadāyām arkaṃ kṣipraṃ saṃvapati

(KauśS_5,2[38].8) <namas te astu [1.13.1]> <yas te pṛthu stanayitnur [7.11.1]> ity aśaniyuktam apādāya

(KauśS_5,2[38].9) prathamasya somadarbhakeśānīkuṣṭhalākṣāmañjiṣṭhībadaraharidraṃ bhūrjaśakalena pariveṣṭya manthaśirasi_urvarāmadhye nikhanati

(KauśS_5,2[38].10) dadhi navenāśnāti_ā saṃharaṇāt

(KauśS_5,2[38].11) āśāpālīyaṃ tṛtīyāvarjaṃ dṛṃhaṇāni

(KauśS_5,2[38].12) bhaumasya dṛtikarmāṇi

(KauśS_5,2[38].13) puroḍāśān aśmottarān antaḥsraktiṣu nidadhāti

(KauśS_5,2[38].14) ubhayān saṃpātavataḥ

(KauśS_5,2[38].15) sabhābhāgadhāneṣu ca

(KauśS_5,2[38].16) asaṃtāpe jyotirāyatanasya_ekato_anyaṃ śayāno bhaumaṃ japati

(KauśS_5,2[38].17) <iyaṃ vīrun [1.34.1]>_iti madughaṃ khādann aparājitāt pariṣadam āvrajati

(KauśS_5,2[38].18) <nec chatruḥ [2.27.1]>_iti pāṭāmūlaṃ pratiprāśitam

(KauśS_5,2[38].19) anvāha

(KauśS_5,2[38].20) badhnāti

(KauśS_5,2[38].21) mālāṃ saptapalāśīṃ dhārayati

(KauśS_5,2[38].22) <ye bhakṣayanto [2.35.1]>_iti pariṣadi_ekabhaktam anvīkṣamāṇo bhuṅkte

(KauśS_5,2[38].23) <brahma jajñānaṃ [4.1.1]>_ity adhyāyān upākariṣyann abhivyāhārayati

(KauśS_5,2[38].24) prāśam ākhyāsyan

(KauśS_5,2[38].25) brahmodyaṃ vadiṣyan

(KauśS_5,2[38].26) <mamāgne varco [5.3.1]>_iti vibhuṅkṣyamāṇaḥ pramattarajjuṃ badhnāti

(KauśS_5,2[38].27) <sabhā ca mā [7.12.1]>_iti bhakṣayati

(KauśS_5,2[38].28) sthūṇe gṛhṇāti_upatiṣṭhate

(KauśS_5,2[38].29) <yad vadāmi [12.1.58]>_iti mantroktam

(KauśS_5,2[38].30) <aham asmi [12.1.54]>_ity aparājitāt pariṣadam āvrajati

(KauśS_5,3[39].1) <dūṣyā dūṣir asi [2.11.1]>_iti srāktyaṃ badhnāti

(KauśS_5,3[39].2) purastād agneḥ piśaṅgaṃ gāṃ kārayati

(KauśS_5,3[39].3) paścād agner lohitājam

(KauśS_5,3[39].4) yūṣapiśitārtham

(KauśS_5,3[39].5) mantroktāḥ

(KauśS_5,3[39].6) vāśākāmpīlasitīvārasadaṃpuṣpā avadhāya

(KauśS_5,3[39].7) <dūṣyā duṣir asi [2.11.1]> <ye purastāj [4.40.1]>_<īśānāṃ tvā [4.17.1]> <samaṃ jyotiḥ [4.18.1]>_<uto asy abandhukṛd [4.19.1]>_<suparṇas tvā [5.14.1]>_<yāṃ te cakrur [5.31.1]> <ayaṃ pratisaro [8.5.1]> <yāṃ kalpayanti [10.1.1]>_iti mahāśāntim āvapate

(KauśS_5,3[39].8) niśi_avamucya_uṣṇīṣī_agrataḥ prokṣan vrajati

(KauśS_5,3[39].9) yatāyai yatāyai śāntāyai śāntivāyai bhadrāyai bhadrāvati syonāyai śagmāyai śivāyai sumaṅgali prajāvati suśīme [ed.: +susīme]_ahaṃ vāmābhūr iti

(KauśS_5,3[39].10) abhāvād apavidhyati

(KauśS_5,3[39].11) kṛtyayāmitracakṣuṣā samīkṣan [note Speijer Museum 9 251: conj. samakṣaṃ] <kṛtavyadhani [5.14.9]>_ity avaliptaṃ kṛtyayā vidhyati

(KauśS_5,3[39].12) uktāvalekhanīm

(KauśS_5,3[39].13) <dūṣyā duṣir asi [2.11.1]>_iti darvyā triḥ sārūpavatsenāpodakena mathitena gulphān pariṣiñcati

(KauśS_5,3[39].14) śakalenāvasicya yūṣapiśitāni_āśayati

(KauśS_5,3[39].15) yaṣṭibhis_carma pinahya praiṣakṛt parikramya bandhān muñcati saṃdaṃśena

(KauśS_5,3[39].16) anyatpārśvīṃ saṃveśayati

(KauśS_5,3[39].17) śakalenoktam

(KauśS_5,3[39].18) <abhyaktā [10.1.25]>_iti navanītena mantroktam

(KauśS_5,3[39].19) darbharajjvā saṃnahya_<uttiṣṭhaiva [10.1.20c]>_ity utthāpayati

(KauśS_5,3[39].20) savyena dīpaṃ dakṣiṇena_udakālābu_ādāya vāgyatāḥ

(KauśS_5,3[39].21) praiṣakṛd agrataḥ

(KauśS_5,3[39].22) anāvṛtam

(KauśS_5,3[39].23) agoṣpadam

(KauśS_5,3[39].24) anudakakhātam

(KauśS_5,3[39].25) dakṣiṇāpravaṇe vā svayaṃdīrṇe vā svakṛte vā_iriṇe_anyāśāyāṃ vā nidadhāti

(KauśS_5,3[39].26) alābunā dīpam avasicya <yathā sūryo [10.1.32]>_ity āvṛtyāvrajati

(KauśS_5,3[39].27) tiṣṭhan_tiṣṭhantīṃ mahāśāntim uccair abhinigadati

(KauśS_5,3[39].28) marmāṇi saṃprokṣante

(KauśS_5,3[39].29) kṛṣṇasīreṇa karṣati

(KauśS_5,3[39].30) adhi sīrebhyo daśa dakṣiṇā

(KauśS_5,3[39].31) abhicāradeśā mantreṣu vijñāyante tāni marmāṇi

(KauśS_5,4[40].1) <yad adaḥ saṃprayatīr [3.13.1]> iti yena_ichet_nadī pratipadyeta_iti prasiñcan vrajati

(KauśS_5,4[40].2) kāśadividhuvakavetasān niminoti

(KauśS_5,4[40].3) <idaṃ va āpo [3.13.7a]>_iti hiraṇyam adhidadhāti

(KauśS_5,4[40].4) <ayaṃ vatsa [3.13.7b]> itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sakakṣaṃ baddhvā

(KauśS_5,4[40].5) <ihettham [3.13.7c]> ity avakayā prachādayati

(KauśS_5,4[40].6) <yatredaṃ [3.13.7d]>_iti ninayati

(KauśS_5,4[40].7) mārutaṃ kṣīraudanaṃ mārutaśṛtaṃ mārutaiḥ paristīrya mārutena sruveṇa mārutenājyena varuṇāya trir juhoti

(KauśS_5,4[40].8) uktam upamanthanam

(KauśS_5,4[40].9) dadhimanthaṃ baliṃ hṛtvā saṃprokṣaṇībhyāṃ prasiñcan vrajati

(KauśS_5,4[40].10) pāṇinā vetreṇa vā pratyāhatya_upari nipadyate

(KauśS_5,4[40].11) <ayaṃ te yonir [3.20.1]> ity araṇyor agniṃ samāropayati

(KauśS_5,4[40].12) ātmani vā

(KauśS_5,4[40].13) <upāvaroha jātavedaḥ punar devo devebhyo havyaṃ vaha prajānan | ānandino modamānāḥ suvīrā indhīmahi tvā śaradāṃ śatāni [cf. TB 2.5.8.8, ;Sāṅkh;SS 2.17.1, ;SāṅhGS 5.1.7]>_ity upāvarohayati

(KauśS_5,4[40].14) <yāṃ tvā gandharvo akhanad [4.4.1 (= PS 4.5.1)]> <vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe | vṛṣāsi vṛṣṇyāvati vṛṣaṇe tvā khanāmasi [PS 4.5.2]>_ity ucchuṣmāparivyādhāv āyasena khanati

(KauśS_5,4[40].15) dugdhe phāṇṭau_+adhijyam upastha+ (ed.: adijyopastha; cf. Bloomfield, SBE 42, p. 369, n. 2) ādhāya pibati

(KauśS_5,4[40].16) mayūkhe musale vāsīno <yathāsitaḥ [6.72.1]>_ity ekārkasūtram ārkaṃ badhnāti

(KauśS_5,4[40].17) <yāvad aṅgīnaṃ [6.72.3]>_ity asitaskandham asitavālena

(KauśS_5,4[40].18) <ā vṛṣāyasva [6.101.1]>_ity ubhayam apyeti

(KauśS_5,5[41].1) <samutpatantu [4.15.1]> <pra nabhasva [7.18.1]>_iti varṣakāmo dvādaśarātram anuśuṣyet

(KauśS_5,5[41].2) sarvavrata upaśrāmyati

(KauśS_5,5[41].3) maruto yajate yathā varuṇaṃ juhoti

(KauśS_5,5[41].4) oṣadhīḥ saṃpātavatīḥ praveśyābhinyubjati

(KauśS_5,5[41].5) viplāvayeta

(KauśS_5,5[41].6) śvaśira-eṭakaśiraḥkeśajaradupānaho vaṃśāgre prabadhya yodhayati

(KauśS_5,5[41].7) udapātreṇa saṃpātavatā saṃprokṣyāmapātraṃ tripāde_aśmānam avadhāyāpsu nidadhāti

(KauśS_5,5[41].8) <ayaṃ te yonir [3.20.1]> <ā no bhara [5.7.1]> <dhītī vā [7.1.1]>_ity artham utthāsyann upadadhīta

(KauśS_5,5[41].9) japati

(KauśS_5,5[41].10) pūrvāsu_aṣāḍhāsu gartaṃ khanati

(KauśS_5,5[41].11) uttarāsu saṃcinoti

(KauśS_5,5[41].12) ādevanaṃ saṃstīrya

(KauśS_5,5[41].13) <udbhindatīṃ saṃjayantīm [4.38.1]>_<yathā vṛkṣam aśanir [7.50.1]> <idam ugrāya [7.109.1]>_iti vāsitān akṣān nivapati

(KauśS_5,5[41].14) <ambayo yanty [1.4.1]>_śaṃbhumayobhū [1.5, 1.6] <hiraṇyavarṇāḥ [1.33.1]>_<yad adaḥ [3.13.1]> <punantu mā [6.19.1]> <sasruṣīs [6.23.1]>_<himavataḥ pra sravanti [6.24.1]> <vāyoḥ pūtaḥ pavitreṇa [6.51.1]> <śaṃ ca no mayaś ca no [6.57.3]>_<anaḍudbhyas tvaṃ prathamaṃ [6.59.1]> <mahyam āpo [6.61.1]> <vaiśvānaro raśmibhir [6.62.1]> ity abhivarṣaṇāvasecanānām

(KauśS_5,5[41].15) uttamena vācaspatiliṅgābhir udyantam upatiṣṭhate

(KauśS_5,5[41].16) snāto_ahatavasano niktvāhatam āchādayati

(KauśS_5,5[41].17) dadāti

(KauśS_5,5[41].18) <yathā māṃsam [6.70.1]> iti vacanam

(KauśS_5,5[41].19) vatsaṃ saṃdhāvya gomūtreṇāvasicya triḥ pariṇīya_upacṛtati

(KauśS_5,5[41].20) śiraḥkarṇam abhimantrayate

(KauśS_5,5[41].21) <vātaraṃhā [6.92.1]> iti snāte_aśve saṃpātān abhyatinayati

(KauśS_5,5[41].22) palāśe cūrṇeṣūttarān

(KauśS_5,5[41].23) ācamayati

(KauśS_5,5[41].24) āplāvayati

(KauśS_5,5[41].25) cūrṇair avakirati

(KauśS_5,5[41].26) trir <ekayā ca [7.4.1]>_iti

(KauśS_5,6[42].1) <bhadrād adhi [7.8.1]>_iti pravatsyann upadadhīta

(KauśS_5,6[42].2) japati

(KauśS_5,6[42].3) yānaṃ saṃprokṣya vimocayati

(KauśS_5,6[42].4) dravyaṃ saṃpātavad utthāpayati

(KauśS_5,6[42].5) nirmṛjya_upayachati

(KauśS_5,6[42].6) <ubhā jigyathur [7.44.1]> ity ārdrapādābhyāṃ sāṃmanasyam

(KauśS_5,6[42].7) yānena pratyañcau grāmān pratipādya prayachati

(KauśS_5,6[42].8) āyātaḥ samidha ādāya_<ūrjaṃ bibhrad [7.60.1]> ity asaṃkalpayann etya sakṛd ādadhāti

(KauśS_5,6[42].9) <ṛcaṃ sāma [7.54.1]>_ity anupravacanīyasya juhoti

(KauśS_5,6[42].10) yuktābhyāṃ tṛtīyām

(KauśS_5,6[42].11) ānumatīṃ caturthīm

(KauśS_5,6[42].12) samāvartanīyasamāpanīyayos_ca_eṣā_ijyā

(KauśS_5,6[42].13) <āpo divyā [7.89.1/10.5.46]> iti paryavetavrata udakānte śāntyudakam abhimantrayate

(KauśS_5,6[42].14) astamite samitpāṇir etya tṛtīyavarjaṃ samidha ādadhāti

(KauśS_5,6[42].15) <idāvatsarāya [PS 19.51.1-4]>_iti vratavisarjanam ājyaṃ juhuyāt

(KauśS_5,6[42].16) samidho_abhyādadhyāt

(KauśS_5,6[42].17) <idāvatsarāya parivatsarāya saṃvatsarāya prati vedayāma enat | yad vrateṣu duritaṃ nijagmimo durhārdaṃ tena śamalenāñjmaḥ || yan me vrataṃ vratapate lulobhāhorātre sam adhātāṃ ma enat | udyan purastād bhiṣag astu candramāḥ sūryo raśmibhir abhi gṛṇātv enat || yad vratam atipede cittyā manasā hṛdā | ādityā rudrās tan mayi vasavaś ca sam indhatām || vratāni vratapataya upā karomy agnaye | sa me dyumnaṃ bṛhad yaśo dīrgham āyuḥ kṛṇotu me || [PS 19.51.1-4]>_iti vratasamāpanīr ādadhāti

(KauśS_5,6[42].18) trirātram arasāśī snātavrataṃ carati

(KauśS_5,6[42].19) <nir lakṣmyaṃ [1.18.1]>_iti pāpalakṣaṇāyā mukham ukṣati_anvṛcaṃ dakṣiṇāt keśastukāt

(KauśS_5,6[42].20) palāśena phalīkaraṇān hutvā śeṣaṃ pratyānayati

(KauśS_5,6[42].21) phalīkaraṇatuṣabusāvatakṣaṇāni savyāyāṃ pādapārṣṇyāṃ nidadhāti

(KauśS_5,6[42].22) apanodanāpāghābhyām anvīkṣaṃ pratijapati

(KauśS_5,6[42].23) <dīrghāyutvāya [2.4.1]>_iti mantroktaṃ badhnāti

(KauśS_5,7[43].1) <karśaphasya [3.9.1]>_iti piśaṅgasūtram araludaṇḍaṃ yad āyudham

(KauśS_5,7[43].2) phalīkaraṇair dhūpayati

(KauśS_5,7[43].3) <ati dhanvāny [7.41.1]>_ity avasānaniveśanānucaraṇātinayana+_ijyā [ed.: caraṇāni ninayannejyā; cf. Caland, AZ, p. 147, n. 2; but Bloomfield GGA 1902 512!]

(KauśS_5,7[43].4) vāstoṣpatīyaiḥ kulijakṛṣṭe dakṣiṇato_agneḥ saṃbhāram āharati

(KauśS_5,7[43].5) vāstoṣpatyādīni mahāśāntim āvapate

(KauśS_5,7[43].6) madhyame garte darbheṣu vrīhiyavam āvapati

(KauśS_5,7[43].7) śāntyudakaśaṣpaśarkaram anyeṣu

(KauśS_5,7[43].8) <ihaiva dhruvāṃ [3.12.1]>_ity mīyamānām ucchrīyamāṇām anumantrayate

(KauśS_5,7[43].9) abhyajya_<ṛtena [3.12.6]>_iti mantroktam

(KauśS_5,7[43].10) <pūrṇaṃ nāri [3.12.8]>_ity udakumbham agnim ādāya prapadyante

(KauśS_5,7[43].11) dhruvābhyāṃ dṛṃhayati

(KauśS_5,7[43].12) śaṃbhumayobhubhyāṃ viṣyandayati

(KauśS_5,7[43].13) <vāstoṣ pate prati jānīhy asmān svāveśo anamīvo na edhi | yat tvemahe prati nas taj juṣasva catuṣpado dvipada ā veśayeha || [PS 7.6.10]> <anamīvo vāstoṣ pate viśvā rūpāṇy āviśan | sakhā suśeva edhi naḥ || [PS 20.23.2]>_iti vāstoṣpataye kṣīraudanasya juhoti

(KauśS_5,7[43].14) sarvānnāni brāhmaṇān bhojayati

(KauśS_5,7[43].15) maṅgalyāni

(KauśS_5,7[43].16) <ye agnayo [3.21.1-7]>_iti kravyādanupahata iti palāśaṃ badhnāti

(KauśS_5,7[43].17) juhoti

(KauśS_5,7[43].18) ādadhāti

(KauśS_5,7[43].19) udañcanena_udapātryāṃ yavān adbhir ānīya_ullopam

(KauśS_5,7[43].20) <ye agnayo [3.21.1]>_iti pālāśyā darvyā mantham upamathya kāmpīlībhyām upamanthanībhyām

(KauśS_5,7[43].21) śamanaṃ ca

(KauśS_5,8[44].1) <ya ātmadā [4.2.1]> iti vaśāśamanam

(KauśS_5,8[44].2) purastād agneḥ pratīcīṃ dhārayati

(KauśS_5,8[44].3) paścād agneḥ prāṅmukha upaviśyānvārabdhāyai śāntyudakaṃ karoti

(KauśS_5,8[44].4) tatra_etat sūktam anuyojayati

(KauśS_5,8[44].5) tena_enām ācāmayati ca saṃprokṣati ca

(KauśS_5,8[44].6) tiṣṭhan_tiṣṭhantīṃ mahāśāntim uccair abhinigadati

(KauśS_5,8[44].7) <ya īśe paśupatiḥ paśūnām [2.34.1]> iti hutvā vaśām anakti śirasi kakude jaghanadeśe

(KauśS_5,8[44].8) anyatarāṃ svadhitidhārām anakti

(KauśS_5,8[44].9) aktayā vapām utkhanati

(KauśS_5,8[44].10) dakṣiṇe pārśve darbhābhyām adhikṣipati_amuṣmai tvā juṣṭam iti yathādevatam

(KauśS_5,8[44].11) <nissālām [2.14.1]> ity ulmukena triḥ prasavyaṃ pariharati_anabhipariharan ātmānam

(KauśS_5,8[44].12) darbhābhyām anvārabhate

(KauśS_5,8[44].13) paścād uttarato_agneḥ pratyakśīrṣīm udakpādīṃ nividhyati

(KauśS_5,8[44].14) <sam asyai tanvā bhava [- (note asyai = Genitive?)]>_ity anyataraṃ darbham avāsyati

(KauśS_5,8[44].15) atha prāṇān āsthāpayati <prajānantaḥ [2.34.5]>_iti

(KauśS_5,8[44].16) dakṣiṇatas tiṣṭhan rakṣohaṇaṃ japati

(KauśS_5,8[44].17) saṃjñaptāyāṃ juhoti <yad vaśā māyum akratoro vā paḍbhir āhata | agnir mā tasmād enaso viśvān muñcatv aṃhasaḥ [-, cf. TS 3.1.4.3, ManB 2.2.8 etc.]>_iti

(KauśS_5,8[44].18) udapātreṇa patnī_abhivrajya mukhādīni gātrāṇi prakṣālayate

(KauśS_5,8[44].19) mukhaṃ śundhasva devajyāyā iti

(KauśS_5,8[44].20) prāṇān iti nāsike

(KauśS_5,8[44].21) cakṣur iti cakṣuṣī

(KauśS_5,8[44].22) śrotram iti karṇau

(KauśS_5,8[44].23) <yat te krūraṃ yad āsthitaṃ [VSM 6.15]>_iti samantaṃ rajjudhānam

(KauśS_5,8[44].24) caritrāṇīti pādāt samāhṛtya

(KauśS_5,8[44].25) nābhim iti nābhim

(KauśS_5,8[44].26) meḍhram iti meḍhram

(KauśS_5,8[44].27) pāyum iti pāyum

(KauśS_5,8[44].28) <yat te krūraṃ yad āsthitaṃ tac chundhasva [-, cf. VSM 6.14-15, TS 1.3.9.1, Baudh;SS 4.6:118.15 etc.]>_iti avaśiṣṭāḥ pārśvadeśe_avasicya yathārthaṃ vrajati

(KauśS_5,8[44].29) vapāśrapaṇyau_ājyaṃ sruvaṃ svadhitiṃ darbham ādāyābhivrajya_uttānāṃ +parivartyānulomaṃ (ed.: parivartmā-; see Caland, Kl. Schr., p. 61) nābhideśe darbham āstṛṇāti

(KauśS_5,8[44].30) <oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ [VSM 6.15]>_iti śastraṃ prayachati

(KauśS_5,8[44].31) idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānāv apakṛntāmīty apakṛtya

(KauśS_5,8[44].32) adharapravraskena lohitasyāpahatya

(KauśS_5,8[44].33) idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānau nikhanāmīty āsye nikhanati

(KauśS_5,8[44].34) <vapayā dyāvāpṛthivī prorṇuvāthām [-, cf. VSM 6.16]> iti vapāśrapaṇyau vapayā prachādya

(KauśS_5,8[44].35) svadhitinā prakṛtya_utkṛtya

(KauśS_5,8[44].36) āvraskam abhighārya

(KauśS_5,8[44].37) <vāyo ve [ed. vāyave, see Bloomfield AJPh 27 (1906), p.416] stokānām [VSM 6.16]> iti darbhāgraṃ prāsyati

(KauśS_5,8[44].38) <pratyuṣṭaṃ rakṣaḥ [TS 1.1.2.1, KauśS 1.3.9 etc.]>_iti carum aṅgāre nidadhāti

(KauśS_5,8[44].39) <devas tvā savitā śrapayatu [cf. VSM 1.22, TB 3.2.8.6]>_iti śrapayati

(KauśS_5,8[44].40) suśṛtāṃ karoti

(KauśS_5,9[45].1) yadi_aṣṭāpadī syād garbhamañjalau sahiraṇyaṃ sayavaṃ vā <ya ātmadā [4.2.1]> iti khadāyāṃ tryaratnau_agnau sakṛt_juhoti

(KauśS_5,9[45].2) viśasya samavattāni_avadyet

(KauśS_5,9[45].3) <hṛdayaṃ jihvā śyenaś ca doṣī pārśve ca tāni ṣaṭ | yakṛdvṛkkau gudaśroṇī tāny ekādaśa daivatāni | [-, cf. Aap;SS 7.22.6, Kāty;SS 6.7.6 etc.]>

(KauśS_5,9[45].4) <dakṣiṇaḥ kapilalāṭaḥ savyā śroṇir gudaś ca yaḥ | etāni trīṇi tryaṅgāni sviṣṭakṛdbhāga eva | [-, cf. Aap;SS 7.22.6, Kāty;SS 6.7.7 etc.]>

(KauśS_5,9[45].5) tad avadya prajñātāni śrapayet

(KauśS_5,9[45].6) hoṣyan dvirdvir devatānām avadyet

(KauśS_5,9[45].7) sakṛtsakṛt sauviṣṭakṛtānām

(KauśS_5,9[45].8) vapāyāḥ <samiddho [5.12.1]>_<ūrdhvā asya [5.27.1]>_iti juhoti

(KauśS_5,9[45].9) yuktābhyāṃ tṛtīyām

(KauśS_5,9[45].10) ānumatīṃ caturthīm

(KauśS_5,9[45].11) <jātavedo vapayā gacha devāṃs tvaṃ hi hotā prathamo babhūtha | ghṛtasyāgne tanvā saṃ bhava satyāḥ santu yajamānasya kāmāḥ svāhā | [cf. TS 3.1.4.4]>

(KauśS_5,9[45].12) ūrdhvanabhasaṃ [em. Bloomfield GGA 1902 514 -- ed. ūrdhvaṃ nabhasaṃ] gachatam iti vapāśrapaṇyau_anupraharati

(KauśS_5,9[45].13) prācīm ekaśṛṅgāṃ pratīcīṃ dviśṛṅgām

(KauśS_5,9[45].14) <vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke | medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadhā [see 84.1, cf. ManB 2.3.18, VSM 35.20]>_iti vapāyās trir juhoti

(KauśS_5,9[45].15) samavattānām

(KauśS_5,9[45].16) sthālīpākasya <samrāḍ asy adhiśrayaṇaṃ nāma sakhīnām abhy ahaṃ viśvā āśāḥ sākṣīya | kāmo 'si kāmāya tvā sarvavīrāya sarvapuruṣāya sarvagaṇāya sarvakāmāya juhomi | anv adya no 'numatiḥ pūṣā sarasvatī mahī | yat karomi tad ṛdhyatām anumataye svāhā [-]>_iti juhoti

(KauśS_5,9[45].17) <ka idaṃ kasmā adāt [3.29.7-8]> <kāmas tad agre [19.52.1]> <yad annam [6.71.1]>_<punar maitv indriyaṃ [7.67.1]>_iti pratigṛhṇāti

(KauśS_5,9[45].18) uttamā sarvakāmā

(KauśS_5,9[45].19) vaśayā pākayajñā vyākhyātāḥ

(KauśS_5,10[46].1) <utāmṛtāsur [5.1.7]>_<śivās ta [7.43.1]> ity abhyākhyātāya prayachati

(KauśS_5,10[46].2) drughaṇaśiro rajjvā badhnāti

(KauśS_5,10[46].3) pratirūpaṃ palāśāyolohahiraṇyānām

(KauśS_5,10[46].4) <yena soma [6.7.1]>_iti yājayiṣyan sārūpavatsam aśnāti

(KauśS_5,10[46].5) nidhane yajate

(KauśS_5,10[46].6) <yaṃ yācāmy [5.7.5]>_<yad āśasā [7.57.1]>_iti yāciṣyan

(KauśS_5,10[46].7) mantroktāni patitebhyo <devāḥ kapota [6.27.1]> <ṛcā kapotaṃ [6.28.1]>_<amūn hetiḥ [6.29.1]>_iti mahāśāntim āvapate

(KauśS_5,10[46].8) <parīme 'gnim [6.28.2]> ity agniṃ gām ādāya niśi kārayamāṇas triḥ śālāṃ pariṇayati

(KauśS_5,10[46].9) <paro 'pehi [6.45.1]> <yo na jīvo [6.46.1]>_iti svapnaṃ dṛṣṭvā mukhaṃ vimārṣṭi

(KauśS_5,10[46].10) atighoraṃ dṛṣṭvā maiśradhānyaṃ puroḍāśam anyāśāyāṃ vā nidadhāti

(KauśS_5,10[46].11) <paryāvarte [7.100.1]>_iti paryāvartate

(KauśS_5,10[46].12) <yat svapne [7.101.1]>_iti aśitvā vīkṣate

(KauśS_5,10[46].13) <vidma [ed. misprint: vidmā] te svapna [6.46.2]>_iti sarveṣām apyayaḥ

(KauśS_5,10[46].14) <nahi te agne tanvaḥ [6.49.1]>_iti brahmacārī_ācāryasyādahana upasamādhāya triḥ parikramya puroḍāśaṃ juhoti

(KauśS_5,10[46].15) trirātram aparyāvartamānaḥ śayīta

(KauśS_5,10[46].16) na_upaśayīta_iti kauśikaḥ

(KauśS_5,10[46].17) snānīyābhiḥ snāyāt

(KauśS_5,10[46].18) aparyavetavrataḥ pratyupeyāt

(KauśS_5,10[46].19) avakīrṇine darbhaśulbam āsajya <yat te devī [6.63.1]>_iti āvapati

(KauśS_5,10[46].20) evaṃ saṃpātavatā_udapātreṇāvasicya

(KauśS_5,10[46].21) mantroktaṃ śāntyudakena saṃprokṣya

(KauśS_5,10[46].22) <saṃsam id [6.63.4]> iti svayaṃprajvalite_agnau

(KauśS_5,10[46].23) <agnī rakṣāṃsi sedhati [8.3.26]>_iti sedhantam

(KauśS_5,10[46].24) <yad asmṛti [7.106.1]>_iti saṃdeśam aparyāpya

(KauśS_5,10[46].25) <pratno hi [6.110.1]>_iti pāpanakṣatre jātāya mūlena

(KauśS_5,10[46].26) <mā jyeṣṭhaṃ [6.112.1]> <tṛte [read: trite] devā [6.113.1]> iti parivittiparivividānau_udakānte mauñjaiḥ parvasu baddhvā piñjūlībhir āplāvayati

(KauśS_5,10[46].27) avasiñcati

(KauśS_5,10[46].28) pheneṣūttarān pāśān ādhāya <nadīnāṃ phenān [6.113.2c]> iti praplāvayati

(KauśS_5,10[46].29) sarvais_ca praviśyāpāṃ sūktaiḥ

(KauśS_5,10[46].30) devaheḍanena mantroktam

(KauśS_5,10[46].31) ācāryāya

(KauśS_5,10[46].32) upadadhīta

(KauśS_5,10[46].33) khadāśayasyāvapate

(KauśS_5,10[46].34) vaivasvataṃ yajate

(KauśS_5,10[46].35) catuḥśarāvaṃ dadāti

(KauśS_5,10[46].36) uttamarṇe mṛte tadapatyāya prayachati

(KauśS_5,10[46].37) sagotrāya

(KauśS_5,10[46].38) śmaśāne nivapati

(KauśS_5,10[46].39) catuṣpathe ca

(KauśS_5,10[46].40) kakṣān ādīpayati

(KauśS_5,10[46].41) <divo nu mām [6.124.1]> iti vīdhrabindūn prakṣālayati

(KauśS_5,10[46].42) mantroktaiḥ spṛśati

(KauśS_5,10[46].43) yasya_uttamadantau pūrvau jāyete <yau vyāghrāv [6.140.1]> ity āvapati

(KauśS_5,10[46].44) mantroktān daṃśayati

(KauśS_5,10[46].45) śāntyudakaśṛtam ādiṣṭānām āśayati

(KauśS_5,10[46].46) pitarau ca

(KauśS_5,10[46].47) <idaṃ yat kṛṣṇaḥ [7.64.1]>_iti kṛṣṇaśakuninādhikṣiptaṃ prakṣālayati

(KauśS_5,10[46].48) upamṛṣṭaṃ paryagni karoti

(KauśS_5,10[46].49) <pratīcīnaphalo [7.65.1]>_ity apāmārgedhme_apamārgīr ādadhāti

(KauśS_5,10[46].50) <yad arvācīnaṃ [10.5.22]>_ity ācāmati

(KauśS_5,10[46].51) <yat te bhūme [12.1.35]>_iti vikhanati

(KauśS_5,10[46].52) <yat ta ūnaṃ [12.1.61c]>_iti saṃvapati

(KauśS_5,10[46].53) <prehi pra hara [PS 20.50.5-7, .RVKh 2.2.2, .RV 2.43.3, PS 20.50.8]>_iti kāpiñjalāni svastyayanāni bhavanti

(KauśS_5,10[46].54) <prehi pra hara vā dāvān gṛhebhyaḥ svastaye | kapiñjala pradakṣiṇaṃ śatapattrābhi no vada || bhadraṃ vada dakṣiṇato bhadram uttarato vada | bhadraṃ purastān no vada bhadraṃ paścāt kapiñjala || śunaṃ vada dakṣiṇataḥ śunam uttarato vada | śunaṃ purastān no vada śunaṃ paścāt kapiñjala || [PS 20.50.5-7]> <bhadraṃ vada putrair bhadraṃ vada gṛheṣu ca | bhadram asmākaṃ vada bhadraṃ no abhayaṃ vada || [.RVKh 2.2.2]> <āvadaṃs tvaṃ śakune bhadram ā vada tūṣṇīm āsīnaḥ sumatiṃ cikiddhi naḥ | yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ || [.RV 2.43.3]> <yauvanāni mahayasi jigyuṣām iva dundubhiḥ | kapiñjala pradakṣiṇaṃ śatapattrābhi no vada || [PS 20.50.8, cf. .RVKh 2.2.5]>_iti kāpiñjalāni svastyayanāni bhavanti

(KauśS_5,10[46].55) <yo abhy u babhruṇāyasi svapantam atsi puruṣaṃ śayānam agatsvalam | ayasmayena brahmaṇāśmamayena varmaṇā pary asmān varuṇo dadhat [PS 20.9.4]>_ity abhyavakāśe saṃviśati_abhyavakāśe saṃviśati

(KauśS 5 Colophon) iti atharvavede kauśikasūtre pañcamo 'dhyāyaḥ samāptaḥ

(KauśS_6,1[47].1) ubhayataḥ parichinnaṃ śaramayaṃ barhir ābhicārikeṣu

(KauśS_6,1[47].2) dakṣiṇataḥ saṃbhāram āharati_āṅgirasam

(KauśS_6,1[47].3) iṅgiḍam ājyam

(KauśS_6,1[47].4) savyāni

(KauśS_6,1[47].5) dakṣiṇāpavargāṇi

(KauśS_6,1[47].6) dakṣiṇāpravaṇe iriṇe dakṣiṇāmukhaḥ prayuṅkte

(KauśS_6,1[47].7) sāgnīni

(KauśS_6,1[47].8) <agne yat te tapas [2.19.1]>_iti purastāddhomāḥ

(KauśS_6,1[47].9) <tathā tad agne kṛṇu jātavedo [5.29.2]>_ity ājyabhāgau

(KauśS_6,1[47].10) <nir amuṃ nuda [6.75.1]> iti saṃsthitahomāḥ

(KauśS_6,1[47].11) kṛttikārokārodhāvāpyeṣu

(KauśS_6,1[47].12) bharadvājapravraskenāṅgirasaṃ daṇḍaṃ vṛścati

(KauśS_6,1[47].13) <mṛtyor ahaṃ [6.133.3]>_iti bādhakīm ādadhāti

(KauśS_6,1[47].14) <ya imāṃ [6.133.1]>_<ayaṃ vajras [6.134.1]>_iti dviguṇām ekavīrān saṃnahya (saṃvyūhya? See Caland, AZ, aḷ.) pāśān nimuṣṭitṛtīyaṃ daṇḍaṃ saṃpātavat

(KauśS_6,1[47].15) pūrvābhir badhnīte

(KauśS_6,1[47].16) <vajro 'si sapatnahā tvayādya vṛtraṃ sākṣīya | tvām adya vanaspate vṛkṣāṇām ud ayuṣmahi || sa na indrapurohito [see Bloomfield, AJPh 27 (1906), 416] viśvataḥ pāhi rakṣasaḥ | abhi gāvo anūṣatābhi dyumnaṃ bṛhaspate || prāṇa prāṇaṃ trayasvāso asave mṛ;la | nirṛte nirṛtyā naḥ pāśebhyo muñca || [PS 19.42.4-6 (also at AVPariś 37.1.8) - cf. 19.44.4]> iti daṇḍam ādatte

(KauśS_6,1[47].17) bhaktasyāhutena mekhalāyā granthim ālimpati

(KauśS_6,1[47].18) <ayaṃ vajras [6.134.1]>_iti bāhyato daṇḍam ūrdhvam avāgagraṃ tisṛbhir anvṛcaṃ nihanti

(KauśS_6,1[47].19) antar upaspṛśet

(KauśS_6,1[47].20) <yad aśnāmi [6.135.1]>_iti mantroktam

(KauśS_6,1[47].21) yat pātram āhanti <phaḍ ḍhato 'sau [cf. KauśS 116.7, and VSM 7.3 = ;SBM 4.1.1.26 etc.]>_iti

(KauśS_6,1[47].22) idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānāv apy āyachāmīty āyachati

(KauśS_6,1[47].23) <ye 'māvāsyāṃ [1.16.1]>_iti saṃnahya sīsacūrṇāni bhakte_alaṃkāre

(KauśS_6,1[47].24) parābhūtaveṇor yaṣṭyā bāhumātryālaṃkṛtayāhanti

(KauśS_6,1[47].25) <dyāvāpṛthivī urv [2.12.1]> iti paraśupalāśena dakṣiṇā dhāvataḥ padaṃ vṛścati

(KauśS_6,1[47].26) anvak tris tiryak triḥ

(KauśS_6,1[47].27) akṣṇayā saṃsthāpya

(KauśS_6,1[47].28) +āvraskāt pāṃsūn+ (ed.: āvraskānyāṃśūn; see Caland, AZ, aḷ.) palāśam upanahya bhraṣṭre_abhyasyati

(KauśS_6,1[47].29) sphoṭatsu stṛtaḥ

(KauśS_6,1[47].30) paścād agneḥ karṣvāṃ kūdyupastīrṇāyāṃ dvādaśarātram aparyāvartamānaḥ śayīta

(KauśS_6,1[47].31) tata utthāya trir ahna udavajrān praharati

(KauśS_6,1[47].32) nadyā anāmasaṃpannāyā aśmānaṃ prāsyati

(KauśS_6,1[47].33) uṣṇe_akṣatasaktūn anūpamathitān anucchvasan pibati

(KauśS_6,1[47].34) kathaṃ trīṃstrīn kāśīn_trirātram

(KauśS_6,1[47].35) dvaudvau trirātram

(KauśS_6,1[47].36) ekaikaṃ ṣaḍrātram

(KauśS_6,1[47].37) dvādaśyāḥ prātaḥ kṣīraudanaṃ bhojayitvā_ucchiṣṭān ucchiṣṭaṃ bahumatsye prakirati

(KauśS_6,1[47].38) saṃdhāvatsu stṛtaḥ

(KauśS_6,1[47].39) lohitaśirasaṃ kṛkalāsam amūn hanmīti hatvā sadyaḥ kāryo bhāṅge śayane

(KauśS_6,1[47].40) lohitālaṃkṛtaṃ kṛṣṇavasanam anūktaṃ dahati

(KauśS_6,1[47].41) ekapadābhir anyo_anutiṣṭhati

(KauśS_6,1[47].42) aṅgaśaḥ sarvahutam anyam

(KauśS_6,1[47].43) paścād agneḥ śarabhṛṣṭīr nidhāya_udag vrajati_ā svedajananāt

(KauśS_6,1[47].44) nivṛtya svedālaṃkṛtā juhoti

(KauśS_6,1[47].45) kośa uraḥśiro_avadhāya padāt pāṃsūn

(KauśS_6,1[47].46) paścād agner lavaṇamṛḍīcīs tisro_aśītīr vikarṇīḥ śarkarāṇām

(KauśS_6,1[47].47) viṣaṃ śirasi

(KauśS_6,1[47].48) bādhakena avāgagreṇa praṇayann anvāha

(KauśS_6,1[47].49) <pāśe sa [2.12.2c]> iti kośe granthīn udgrathnāti

(KauśS_6,1[47].50) <āmuṃ [2.12.4d]>_ity ādatte

(KauśS_6,1[47].51) marmaṇi khādireṇa sruveṇa gartaṃ khanati

(KauśS_6,1[47].52) bāhumātram <atīva yo [2.12.6]>_iti śarair avajvālayati

(KauśS_6,1[47].53) avadhāya saṃcitya loṣṭaṃ sruveṇa samopya

(KauśS_6,1[47].54) amum unnaiṣam ity uktāvalekhanīm

(KauśS_6,1[47].55) chāyāṃ vā

(KauśS_6,1[47].56) upaninayate

(KauśS_6,1[47].57) anvāha

(KauśS_6,2[48].1) <bhrātṛvyakṣayaṇaṃ [2.18.1]>_ity araṇye sapatnakṣayaṇīr ādadhāti

(KauśS_6,2[48].2) grāmam etyāvapati

(KauśS_6,2[48].3) <pumān puṃsaḥ [3.6.1]>_iti mantroktam abhihutālaṃkṛtaṃ badhnāti

(KauśS_6,2[48].4) yāvantaḥ sapatnās tāvataḥ pāśān iṅgiḍālaṃkṛtān saṃpātavato_anūktān sasūtrān_camvā marmaṇi nikhanati

(KauśS_6,2[48].5) nāvi <praiṇān [3.6.8]> <nudasva kāma [9.2.4]>_iti mantroktaṃ śākhayā praṇudati

(KauśS_6,2[48].6) <te 'dharāñcaḥ [3.6.7]>_iti praplāvayati

(KauśS_6,2[48].7) <bṛhann eṣām [4.16.1]> ity āyantaṃ śapyamānam anvāha

(KauśS_6,2[48].8) <vaikaṅkatena [5.8.1]>_iti mantroktam

(KauśS_6,2[48].9) <dadir hi [5.13.1]>_iti sāgnīni

(KauśS_6,2[48].10) deśakapaṭu prakṣiṇāti

(KauśS_6,2[48].11) <te 'vadan [5.17.1]>_iti netṝṇāṃ padaṃ vṛścati

(KauśS_6,2[48].12) anvāha

(KauśS_6,2[48].13) brahmagavībhyām anvāha

(KauśS_6,2[48].14) ceṣṭām

(KauśS_6,2[48].15) vicṛtati

(KauśS_6,2[48].16) ūbadhye

(KauśS_6,2[48].17) śmaśāne

(KauśS_6,2[48].18) trir amūn harasva_ity āha

(KauśS_6,2[48].19) dvitīyayāśmānam ūbadhyagūhe [em. Caland, AZ p. 168 n. 9 -- ed.: ūbadhye gūhayati]

(KauśS_6,2[48].20) dvāśarātraṃ sarvavrata upaśrāmyati

(KauśS_6,2[48].21) dvir udite stṛtaḥ

(KauśS_6,2[48].22) avāgagreṇa nivartayati

(KauśS_6,2[48].23) <upa prāgāt [6.37.1]>_iti śune piṇḍaṃ pāṇḍuṃ prayachati

(KauśS_6,2[48].24) tārchaṃ badhnāti

(KauśS_6,2[48].25) juhoti

(KauśS_6,2[48].26) ādadhāti

(KauśS_6,2[48].27) <idaṃ tad yuja [6.54.1]>_<yat kiṃ cāsau manasā [7.70.1]>_ity āhitāgniṃ pratinirvapati

(KauśS_6,2[48].28) madhyamapalāśena phalīkaraṇān_juhoti

(KauśS_6,2[48].29) <nir amuṃ [6.75.1]>_ity aṅguṣṭhena trir anuprastṛṇāti

(KauśS_6,2[48].30) śaraṃ kadvindukoṣṭhair anunirvapati

(KauśS_6,2[48].31) lohitāśvatthapalāśena viṣāvadhvastaṃ juhoti

(KauśS_6,2[48].32) <tvaṃ vīrudhāṃ [6.138.1]>_iti mūtrapurīṣaṃ vatsaśepyāyāṃ kakucair apidhāpya saṃpiṣya nikhanati

(KauśS_6,2[48].33) śepyānaḍe

(KauśS_6,2[48].34) śepyāyām

(KauśS_6,2[48].35) <yathā sūryo [7.13.1]>_ity anvāha

(KauśS_6,2[48].36) uttarayā yān_tān paśyati

(KauśS_6,2[48].37) <indrotibhir [7.31.1]> <agne jātān [7.34.1]> <yo na stāyad dipsati [7.108.1]> <yo naḥ śapād [7.59.1/6.37.3]> iti vaidyuddhatīḥ

(KauśS_6,2[48].38) <sāṃtapanā [7.77.1]> ity ūrdhvaśuṣīḥ

(KauśS_6,2[48].39) ghraṃsaśṛtaṃ puroḍāśam ghraṃsavilīnena sarvahutam

(KauśS_6,2[48].40) <ud asya śyāvau [7.95.1]>_itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvā_uṣṇodake vyādāya pratyāhuti maṇḍūkam apanudati_abhinyubjati

(KauśS_6,2[48].41) upadhāvantam <asadan gāvaḥ [7.96.1]>_iti kāmpīlaṃ saṃnahya kṣīrotsikte pāyayati lohitānāṃ caikkaśam

(KauśS_6,2[48].42) aśiśiṣoḥ kṣīraudanam

(KauśS_6,2[48].43) āmapātram abhyavanenekti

(KauśS_6,3[49].1) <sapatnahanam [9.2.1]> ity ṛṣabhaṃ saṃpātavantam atisṛjati

(KauśS_6,3[49].2) āśvatthīr avapannāḥ

(KauśS_6,3[49].3) svayam <indrasyauja [10.5.1a]> iti prakṣālayati

(KauśS_6,3[49].4) <jiṣṇave yogāya [10.5.1b]>_ity apo yunakti

(KauśS_6,3[49].5) vātasya raṃhitasyāmṛtasya yonir iti pratigṛhṇāti

(KauśS_6,3[49].6) uttamāḥ pratāpyādharāḥ pradāya_enam enān adharācaḥ parāco_avācas tamasas [em. Bloomfield GGA 1902 514 -- ed. tapasas] tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām ity atisṛjati

(KauśS_6,3[49].7) idam ahaṃ <yo mā prācyā diśo_aghāyur abhidāsād apavādīd iṣugūhaḥ [cf. 5.10, 4.40]> tasya_imau prāṇāpānau_apakrāmāmi brahmaṇā

(KauśS_6,3[49].8) dakṣiṇāyāḥ pratīcyā udīcyā dhruvāyā vyadhvāya ūrdhvāyāḥ

(KauśS_6,3[49].9) idam aham <yo mā diśām antardeśebhya [-]> ity <apakrāmāmi [-]>_iti

(KauśS_6,3[49].10) evam abhiṣṭhānāpohananiveṣṭanāni (see Caland, Kl. Schr., p. 50, on the reading and sūtra division)

(KauśS_6,3[49].11) sarvāṇi khalu śaśvad bhūtāni

(KauśS_6,3[49].12) brāhmaṇād vajram udyachamānāt_śaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo_abhayaṃ vadet_śam agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti

(KauśS_6,3[49].13) <yo va āpo 'pāṃ [10.5.15]> <yaṃ vayaṃ [10.5.42]>_<apām asmai vajraṃ [10.5.50]>_ity anvṛcam udavajrān

(KauśS_6,3[49].14) <viṣṇoḥ kramo 'si [10.5.25]>_iti viṣṇukramān

(KauśS_6,3[49].15) <mamāgne varco [5.3.1]>_iti bṛhaspatiśirasaṃ pṛṣātakena_upasicyābhimantrya_upanidadhāti

(KauśS_6,3[49].16) pratijānan nānuvyāharet

(KauśS_6,3[49].17) uttamena_upadraṣṭāram

(KauśS_6,3[49].18) <udehi vājin [13.1.1ab]>_ity ardharcena nāvaṃ majjatīm

(KauśS_6,3[49].19) <samiddho 'gniḥ [13.1.28]>_<ya ime dyāvāpṛthivī [13.3.1]> <ajaiṣma [16.6.1]>_ity adhipāśān ādadhāti

(KauśS_6,3[49].20) padepade pāśān vṛścati

(KauśS_6,3[49].21) adhipāśān bādhakān_śaṅkūn_tān saṃkṣudya saṃnahya bhraṣṭre_adhyasyati

(KauśS_6,3[49].22) aśiśiṣoḥ kṣīraudanādīni trīṇi

(KauśS_6,3[49].23) gartedhmau_antareṇāvalekhanīṃ sthāṇau nibadhya dvādaśarātraṃ saṃpātān abhyatininayati

(KauśS_6,3[49].24) ṣaṣṭhyā_udavajrān praharati

(KauśS_6,3[49].25) saptamyācāmati

(KauśS_6,3[49].26) <yaś ca gāṃ [13.1.56]>_ity anvāha

(KauśS_6,3[49].27) <nir durarmaṇya (ed. misprint: nirdurmaṇya) [16.2.1]> iti saṃdhāvyābhimṛśati

(KauśS 6 Colophon) iti atharvavede kauśikasūtre ṣaṣṭho 'dhyāyaḥ samāptaḥ

(KauśS_7,1[50].1) <svastidā [1.21.1]> <ye te panthāno [7.55.1/12.1.47]>_ity adhvānaṃ dakṣiṇena prakrāmati

(KauśS_7,1[50].2) vyudasyati_asaṃkhyātāḥ śarkarāḥ

(KauśS_7,1[50].3) tṛṇāni chitvā_upatiṣṭhate

(KauśS_7,1[50].4) <āre [1.26.1]>_<amūḥ pāre [1.27.1]> <pātaṃ na [6.3.1]>_<ya enaṃ pariṣīdanti [6.76.1]> yad āyudhaṃ daṇḍena vyākhyātam

(KauśS_7,1[50].5) diṣṭyā mukhaṃ vimāya saṃviśati

(KauśS_7,1[50].6) trīṇi padāni pramāya_uttiṣṭhati

(KauśS_7,1[50].7) tisro diṣṭīḥ

(KauśS_7,1[50].8) <pretaṃ pādau [1.27.4]>_ity +avasasya (ed.: avaśasya; see Caland, Kl. Schr., p. 61)

(KauśS_7,1[50].9) pāyayati

(KauśS_7,1[50].10) <upasthās te [12.1.62]>_iti trīṇi_opyātikrāmati

(KauśS_7,1[50].11) <svasti mātra [1.31.4]> iti niśi_upatiṣṭhate

(KauśS_7,1[50].12) <indram ahaṃ [3.15.1]>_iti paṇyaṃ saṃpātavad utthāpayati

(KauśS_7,1[50].13) nimṛjya digyuktābhyāṃ <doṣo gāya [6.1.1]> <pātaṃ na [6.3-6.7]> iti pañca_<anaḍudbhyas [6.59.1]>_<yamo mṛtyur [6.93.1]> <viśvajit [6.107.1]>_<śakadhūmaṃ [6.128.1]> <bhavāśarvau [4.28.1/11.2.1/11.6.9]>_ity upadadhīta

(KauśS_7,1[50].14) uttamena sārūpavatsasya rudrāya trir juhoti

(KauśS_7,1[50].15) upa_uttamena suhṛdo brāhmaṇasya śakṛtpiṇḍān parvasu_ādhāya śakadhūmaṃ kim adyāhar iti pṛchati

(KauśS_7,1[50].16) bhadraṃ sumaṅgalim iti pratipadyate

(KauśS_7,1[50].17) yuktayor <mā no devā [6.56.1]> <yas te sarpo [12.1.46]>_iti śayanaśālā_urvarāḥ parilikhati

(KauśS_7,1[50].18) tṛṇāni yugatardmanā saṃpātavanti dvāre pracṛtati

(KauśS_7,1[50].19) ūbadhyaṃ saṃbhinatti

(KauśS_7,1[50].20) nikhanati

(KauśS_7,1[50].21) ādadhāti

(KauśS_7,1[50].22) apāmārgaprasūnān kudrīcīśaphān parīcīnamūlān

(KauśS_7,2[51].1) <ud itas [4.3.1]>_iti khādiraṃ śaṅkuṃ saṃpātavantam udgṛhṇan nikhanan gā anuvrajati

(KauśS_7,2[51].2) ninayanaṃ samuhya cāre sārūpavatsasya_indrāya trir juhoti

(KauśS_7,2[51].3) diśyān balīn harati

(KauśS_7,2[51].4) pratidiśam upatiṣṭhate

(KauśS_7,2[51].5) madhye pañcamam anirdiṣṭam

(KauśS_7,2[51].6) śeṣaṃ ninayati

(KauśS_7,2[51].7) <brahma jajñānaṃ [4.1.1/5.6.1]>_<bhavāśarvau [4.28.1/11.2.1/11.6.9]>_ity āsannam araṇye parvataṃ yajate

(KauśS_7,2[51].8) anyasmin bhavaśarvapaśupati_ugrarudramahādeva_īśānānāṃ pṛthag āhutīḥ

(KauśS_7,2[51].9) goṣṭhe ca dvitīyam aśnāti

(KauśS_7,2[51].10) darbhān ādhāya dhūpayati

(KauśS_7,2[51].11) bhūtyai vaḥ puṣṭyai va iti prathamajayor mithunayor mukham anakti

(KauśS_7,2[51].12) tisro naladaśākhā vatsān pāyayati

(KauśS_7,2[51].13) śākhayā_udakadhārayā gāḥ parikrāmati

(KauśS_7,2[51].14) <aśmavarma me [5.10.1]>_iti ṣaḍ aśmanaḥ saṃpātavataḥ +sraktiṣūpari_(ed.: sraktiṣu pary; see Caland, Kl. Schr., p. 61)_adhastān nikhanati

(KauśS_7,2[51].15) <alasālā [6.16.4]>_ity ālabheṣajam

(KauśS_7,2[51].16) trīṇi silāñjālāgrāṇi_urvarāmadhye nikhanati

(KauśS_7,2[51].17) <hataṃ tardaṃ [6.50.1]>_iti ayasā sīsaṃ karṣann urvarāṃ parikrāmati

(KauśS_7,2[51].18) aśmano_avakirati

(KauśS_7,2[51].19) tardam avaśirasaṃ vadanāt keśena samuhya_urvarāmadhye nikhanati

(KauśS_7,2[51].20) uktaṃ cāre

(KauśS_7,2[51].21) balīn harati_āśāyā āśāpataye_aśvibhyāṃ kṣetrapataye

(KauśS_7,2[51].22) yadā_etebhyaḥ kurvīta vāgyatas tiṣṭhed āstamayād

(KauśS_7,3[52].1) <ye panthāno [6.55.1]>_iti parītya_upadadhīta

(KauśS_7,3[52].2) prayachati

(KauśS_7,3[52].3) <yasyās te [6.84.1]> <yat te devī [6.63.1]> <viṣāṇā pāśān [6.121.1]> ity unmocanapratirūpaṃ saṃpātavantaṃ karoti

(KauśS_7,3[52].4) vācā baddhāya bhūmiparilekham

(KauśS_7,3[52].5) <āyane [6.106.1]>_iti śamanam antarā hradaṃ karoti

(KauśS_7,3[52].6) śāle ca

(KauśS_7,3[52].7) avakayā śālāṃ paritanoti

(KauśS_7,3[52].8) śapyamānāya prayachati

(KauśS_7,3[52].9) nidagdhaṃ prakṣālayati

(KauśS_7,3[52].10) <mahīm ū ṣu [7.6.2]>_iti taraṇāni_ālambhayati

(KauśS_7,3[52].11) dūrāt_nāvaṃ saṃpātavatīṃ naimaṇiṃ badhnāti

(KauśS_7,3[52].12) <prapathe [7.9.1]>_iti naṣṭa_eṣiṇāṃ prakṣālitābhyaktapāṇipādānāṃ dakṣiṇān pāṇīn nimṛjya_utthāpayati

(KauśS_7,3[52].13) evaṃ saṃpātavataḥ

(KauśS_7,3[52].14) nimṛjya_ekaviṃśatiṃ śarkarās_catuṣpathe_avakṣipyāvakirati

(KauśS_7,3[52].15) <namaskṛtya [7.102.1]>_iti mantroktam

(KauśS_7,3[52].16) aṃholiṅgānām āpo bhojanahavīṃṣi_abhimarśana_upasthānam ādityasya

(KauśS_7,3[52].17) svayaṃ haviṣāṃ bhojanam

(KauśS_7,3[52].18) <viśve devā [1.30.1]>_ity āyuṣyāṇi

(KauśS_7,3[52].19) sthālīpāke ghṛtapiṇḍān pratinīyāśnāti

(KauśS_7,3[52].20) <asmin vasu [1.9.1]> <yad ābadhnan [1.35.1]> <nava prāṇān [5.28.1> iti yugmakṛṣṇalam ādiṣṭānāṃ sthālīpāke_ādhāya badhnāti

(KauśS_7,3[52].21) āśayati

(KauśS_7,4[53].1) <āyurdā [2.13.1]> iti godānaṃ kārayiṣyan saṃbhārān saṃbharati

(KauśS_7,4[53].2) amamrim ojomānīṃ dūrvām akarṇam aśmamaṇḍalam ānaḍuhaśakṛtpiṇḍaṃ ṣaḍ darbhaprāntāni kaṃsam ahate vasane śuddham ājyam śāntā oṣadhīr navam udakumbham

(KauśS_7,4[53].3) bāhyataḥ śāntavṛkṣasya_idhmaṃ prāñcam upasamādhāya

(KauśS_7,4[53].4) parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya

(KauśS_7,4[53].5) nityān purastāddhomān hutvājyabhāgau ca

(KauśS_7,4[53].6) paścād agneḥ prāṅmukha upaviśyānvārabdhāya śāntyudakaṃ karoti

(KauśS_7,4[53].7) tatra_etat sūktam anuyojayati

(KauśS_7,4[53].8) trir evāgniṃ saṃprokṣati triḥ paryukṣati

(KauśS_7,4[53].9) triḥ kārayamāṇam ācāmayati ca saṃprokṣati ca

(KauśS_7,4[53].10) śakṛtpiṇḍasya sthālarūpaṃ kṛtvā suhṛde brāhmaṇāya prayachati

(KauśS_7,4[53].11) tat suhṛd dakṣiṇato_agner udaṅmukha āsīno dhārayati

(KauśS_7,4[53].12) athāsmai_anvārabdhāya karoti

(KauśS_7,4[53].13) <āyurdā [2.13.1]> ity anena sūktenājyaṃ juhvan mūrdhni saṃpātān ānayati

(KauśS_7,4[53].14) dakṣiṇe pāṇau_aśmamaṇḍale_udapātre_uttarasaṃpātān sthālarūpa ānayati

(KauśS_7,4[53].15) amamrim ojomānīṃ ca_udapātre_avadhāya

(KauśS_7,4[53].16) sthālarūpe dūrvāṃ śāntyudakam uṣṇodakaṃ ca_ekadhābhisamāsicya

(KauśS_7,4[53].17) <āyam agan savitā kṣureṇa [6.68.1]>_ity udapātram anumantrayate

(KauśS_7,4[53].18) <aditiḥ śmaśru [6.68.2]>_ity undati

(KauśS_7,4[53].19) <yat kṣureṇa [8.2.17]>_ity udakpattraṃ kṣuram adbhi ścotya triḥ pramārṣṭi

(KauśS_7,4[53].20) <yenāvapat [6.68.3]>_iti dakṣiṇasya keśapakṣasya darbhapiñjulyā keśān abhinidhāya prachidya sthālarūpe karoti

(KauśS_7,4[53].21) evam eva dvitīyaṃ karoti

(KauśS_7,4[53].22) evaṃ tṛtīyam

(KauśS_7,4[53].23) evam eva_uttarasya keśapakṣasya karoti

(KauśS_7,5[54].1) atha nāpitaṃ samādiśati_akṣaṇvan vapa keśaśmaśrur oma parivapa nakhāni kuru_iti

(KauśS_7,5[54].2) <punaḥ prāṇaḥ [6.53.2]> <punar maitv indriyaṃ [7.67.1]>_iti trir nimṛjya

(KauśS_7,5[54].3) tvayi mahimānaṃ sādayāmīty antato yojayet

(KauśS_7,5[54].4) atha_enam uptakeśaśmaśruṃ kṛtanakham (ed.: kṛttanakhaṃ; see Caland, Kl. Schr., p. 61) āplāvayati

(KauśS_7,5[54].5) <hiraṇyavarṇāḥ [1.33.1]>_ity etena sūktena gandhapravādābhir alaṃkṛtya

(KauśS_7,5[54].6) <svāktaṃ (ed.: svaktaṃ; see Caland, Kl. Schr., p. 78) me [7.30.1]>_ity ānakti

(KauśS_7,5[54].7) atha_enam ahatena vasanena paridhāpayati <pari dhatta [2.13.2]>_iti dvābhyām

(KauśS_7,5[54].8) <ehy aśmānam ā tiṣṭha [2.13.4]>_iti dakṣiṇena pādenāśmamaṇḍalam āsthāpya pradakṣiṇam agnim anupariṇīya

(KauśS_7,5[54].9) athāsya vāso nirmuṣṇāti <yasya te vāsaḥ [2.13.5]>_ity anayā

(KauśS_7,5[54].10) atha_enam apareṇāhatena vasanenāchādayati_<ayaṃ vaste garbhaṃ pṛthivyā [13.1.16]> iti pañcabhiḥ

(KauśS_7,5[54].11) <yathā dyauḥ [2.15.1]>_<manase cetase dhiya [6.41.1]> iti mahāvrīhīṇāṃ sthālīpākaṃ śrapayitvā śāntyudakena_upasicyābhimantrya prāśayati

(KauśS_7,5[54].12) <prāṇāpānau [2.16.1]> <ojo 'si [2.17.1]>_ity upadadhīta

(KauśS_7,5[54].13) <tubhyam eva jariman [2.28.1]>_iti kumāraṃ mātāpitarau triḥ saṃprayachete

(KauśS_7,5[54].14) ghṛtapiṇḍāan āśayataḥ

(KauśS_7,5[54].15) cūḍākaraṇam ca godānena vyākhyātam

(KauśS_7,5[54].16) paridhāpanāśmamaṇḍalavarjam

(KauśS_7,5[54].17) <śive te stāṃ [8.2.14]>_iti paridānāntāni

(KauśS_7,5[54].18) <pārthivasya [2.29.1]> <mā pra gāma [13.1.59]>_iti catasraḥ sarvāṇi_apiyanti

(KauśS_7,5[54].19) amamrim ojomānīṃ ca dūrvāṃ ca keśān_ca śakṛtpiṇḍaṃ ca_ekadhābdisamāhṛtya

(KauśS_7,5[54].20) śāntavṛkṣasya_upari_ādadhāti

(KauśS_7,5[54].21) adhikaraṇaṃ brahmaṇaḥ kaṃsavasanaṃ gaur dakṣiṇā

(KauśS_7,5[54].22) brāhmaṇān bhaktena_upepsanti

(KauśS_7,6[55].1) upanayanam

(KauśS_7,6[55].2) <āyam agan [6.68.1]>_iti mantroktam

(KauśS_7,6[55].3) <yat kṣureṇa [8.2.17]>_ity uktam

(KauśS_7,6[55].4) <yenāvapat [6.68.3]>_iti śakṛd apiñjūli

(KauśS_7,6[55].5) laukikaṃ ca samānām ā paridhānāt

(KauśS_7,6[55].6) upetapūrvasya niyataṃ savān dāsyato_agnīn ādhāsyamānaparyavetavratadīkṣiṣyamāṇānām (ed.: ādhāsyamānaḥ pary-; see Caland, Kl. Schr., p. 61)

(KauśS_7,6[55].7) soṣṇodakaṃ śāntyudakaṃ pradakṣiṇam anupariṇīya purastād agneḥ pratyaṅmukham avasthāpya

(KauśS_7,6[55].8) āha brūhi

(KauśS_7,6[55].9) brahmacaryam āgam upa mā nayasva_iti

(KauśS_7,6[55].10) ko nāmāsi kiṃgotra ity asau_iti yathā nāmagotre bhavatas tathā prabrūhi

(KauśS_7,6[55].11) ārṣeyaṃ mā kṛtvā bandhum antam upanaya

(KauśS_7,6[55].12) ārṣeyaṃ tvā kṛtvā bandhum antam upanayāmīti

(KauśS_7,6[55].13) oṃ bhūr bhuvaḥ svar janad om ity añjalau_udakam āsiñcati

(KauśS_7,6[55].14) uttaro 'asāni brahmacāribhya ity uttamaṃ pāṇim anvādadhāti

(KauśS_7,6[55].15) eṣa ma ādityaputras tan me gopāyasva_ity ādityena samīkṣate

(KauśS_7,6[55].16) <apakrāman pauruṣeyād vṛṇāno [7.105.1]> ity enaṃ bāhugṛhītaṃ prāñcam avasthāpya dakṣiṇena pāṇinā nābhideśe_abhisaṃstabhya japati

(KauśS_7,6[55].17) <asmin vasu vasavo dhārayantu [1.9.1]>_<viśve devā vasavo [1.30.1]>_<ā yatu mitra [3.8.1]>_<amutrabhūyād [7.53.1]> <antakāya mṛtyave [8.1.1]>_<ā rabhasva [8.2.1]>_<prāṇāya namo [11.4.1]> <viṣāsahim [17.1.5]> ity abhimantrayate

(KauśS_7,6[55].18) athāpi paritvaramāṇa <ā yātu mitra [3.8.1]>_ity api khalu_etavatā_eva_upanīto bhavati

(KauśS_7,6[55].19) prachādya trīn prāṇāyāmān kṛtvāvachādya vatsatarīm udapātre samavekṣayet

(KauśS_7,6[55].20) <sam indra no [7.97.2]>_<saṃ varcasā [6.53.3]>_iti dvābhyām utsṛjanti gām

(KauśS_7,7[56].1) <śraddhāyā duhitā [6.133.4]>_iti dvābhyāṃ bhādramauñjīṃ mekhalāṃ badhnāti

(KauśS_7,7[56].2) mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayachāmīti pālāśaṃ daṇḍaṃ prayachati

(KauśS_7,7[56].3) mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmi | suśravaḥ suśravasaṃ mā kurv avakro 'vithuro 'haṃ bhūyāsam iti pratigṛhṇāti

(KauśS_7,7[56].4) <śyeno 'si [6.48.1]>_iti ca

(KauśS_7,7[56].5) atha_enaṃ vratādānīyāḥ samidha ādhāpayati

(KauśS_7,7[56].6) <agne vratapate vrataṃ cariṣyāmi tac chakeyaṃ tat samāpeyaṃ tan me rādhyatāṃ tan me samṛdhyatāṃ tan me mā vyanaśat tena rādhyāsaṃ tat te prabravīmi tad upākaromi agnaye vratapataye svāhā [cf. TS 1.5.10.3 etc.]>

(KauśS_7,7[56].7) <vāyo vratapate | sūrya vratapate | candra vratapate | āpo vratapatnyo | devā vratapatayo | vratānāṃ vratapatayo vratam acāriṣaṃ tad aśakaṃ tat samāptaṃ tan me rāddhaṃ tan me samṛddhaṃ tan me mā vyanaśat tena rādho 'smi tad vaḥ prabravīmi tad upākaromi vratebhyo vratapatibhyaḥ svāha [cf. TS 1.6.6.3 etc.]>

(KauśS_7,7[56].8) atha_enaṃ baddhamekhalam āhitasamitkaṃ sāvitrīṃ vācayati

(KauśS_7,7[56].9) pacchaḥ prathamam

(KauśS_7,7[56].10) tato_ardharcaśaḥ

(KauśS_7,7[56].11) tataḥ saṃhitām

(KauśS_7,7[56].12) atha_enaṃ saṃśāsti_<agneś cāsi brahmacārin mama cāpo 'śāna karma kurūrdhvas tiṣṭhan mā divā svāpsīḥ samidha ādhehi [cf. ManB 1.6.23]>

(KauśS_7,7[56].13) atha_enaṃ bhūtebhyaḥ paridadāti_<agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ [cf. BhārGS 1.8:8.1ff.]>

(KauśS_7,7[56].14) <svasti caratād iha [cf. PS 20.53.2, HirGS 1.5.1]>_iti <mayi ramantāṃ brahmacāriṇaḥ [-]>_ity anugṛhṇīyāt

(KauśS_7,7[56].15) nānupraṇudet

(KauśS_7,7[56].16) <praṇītīr abhyāvartasva [7.105.1]>_ity abhyātmam āvartayati

(KauśS_7,7[56].17) <yathāpaḥ pravatā yanti yathā māsā aharjaram | evā mā brahmacāriṇo dhātar ā yantu sarvadā || [PS 20.52.9]> svāhā_ity ācāryaḥ samidham ādadhāti

(KauśS_7,8[57].1) <śraddhāyā [ed. misprint: śrādhayā; see Caland, Kl. Schr., p. 51, Bloomfield GGA 1902 514] duhitā [6.133.4]>_iti dvābhyāṃ bhādramauñjīṃ mekhalāṃ brāhmaṇāya badhnāti

(KauśS_7,8[57].2) maurvīṃ kṣatriyāya dhanurjyāṃ vā

(KauśS_7,8[57].3) kṣaumikīṃ vaiśyāya

(KauśS_7,8[57].4) mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayachāmīti pālāśaṃ daṇḍaṃ brāhmaṇāya prayachati

(KauśS_7,8[57].5) āśvatthaṃ kṣatriyāya

(KauśS_7,8[57].6) nyagrodhāvarohaṃ vaiśyāya

(KauśS_7,8[57].7) yadi_asya daṇḍo bhajyeta <ya ṛte cid abhiśriṣaḥ [14.2.47]>_ity etayālabhyābhimantrayate

(KauśS_7,8[57].8) sarvatra śīrṇe bhinne naṣṭe_anyaṃ kṛtvā <punar maitv indriyaṃ [7.67.1]>_ity ādadhīta

(KauśS_7,8[57].9) atha vāsāṃsi

(KauśS_7,8[57].10) aiṇeyahāriṇāni brāhmaṇasya

(KauśS_7,8[57].11) rauravapārṣatāni kṣatriyasya

(KauśS_7,8[57].12) ājāvikāni vaiśyasya

(KauśS_7,8[57].13) sarveṣāṃ kṣaumaśāṇakambalavastram

(KauśS_7,8[57].14) kāṣāyāṇi

(KauśS_7,8[57].15) vastraṃ cāpi_akāṣāyam

(KauśS_7,8[57].16) bhavati bhikṣāṃ dehīti brāhmaṇaś caret

(KauśS_7,8[57].17) bhikṣāṃ bhavatī dadātv iti kṣatriyaḥ

(KauśS_7,8[57].18) dehi bhikṣāṃ bhavatīt vaiśyaḥ

(KauśS_7,8[57].19) sapta kulāni brāhmaṇaś caret trīṇi kṣatriyo dve vaiśyaḥ

(KauśS_7,8[57].20) sarvaṃ grāmaṃ cared bhaikṣaṃ stenapatitavarjam

(KauśS_7,8[57].21) <mayy agre [7.82.2]>_iti pañcapraśnena juhoti

(KauśS_7,8[57].22) <saṃ mā siñcantu [7.33.1]>_iti triḥ paryukṣati

(KauśS_7,8[57].23) <yad agne tapasā tapa [7.61.1]>_<agne tapas tapyāmaha [7.62.2]> iti dvābhyāṃ parisamūhayati

(KauśS_7,8[57].24) <idam āpaḥ pravahata [7.89.3]>_iti pāṇī praksālayate

(KauśS_7,8[57].25) <saṃ mā siñcantu [7.33.1]>_iti triḥ paryukṣati

(KauśS_7,8[57].26) <agne samidham āhārṣaṃ [19.64.1]>_ity ādadhāti catasraḥ

(KauśS_7,8[57].27) <edho 'sy [7.89.4]>_ity ūṣmabhakṣaṃ bhakṣayati_ā nidhanāt

(KauśS_7,8[57].28) <tvaṃ no medhe [6.108.1]>_ity upatiṣṭhate

(KauśS_7,8[57].29) <yad annam [6.71.1]> iti tisṛbhir bhaikṣasya juhoti

(KauśS_7,8[57].30) aharahaḥ samidha āhṛtya_evaṃ sāyaṃprātar abhyādadhyāt

(KauśS_7,8[57].31) medhājanana āyuṣyair juhuyāt

(KauśS_7,8[57].32) yathākāmaṃ dvādaśarātram arasāśī bhavati

(KauśS_7,9[58].1) <bhadrāya karṇaḥ krośatu bhadrāyākṣi vi vepatām | parā duḥṣvapnyaṃ suva yad bhadraṃ tan na ā suva || akṣivepaṃ duḥṣvapnyam ārtiṃ puruṣareṣiṇīm | tad asmad aśvinā yuvam apriye prati muñcatam || yat pārśvād uraso me aṅgādaṅgād avavepate | aśvinā puṣkarasrajā tasmān naḥ pātam aṃhasaḥ [PS 20.54.6-8]>_iti karṇaṃ krośantam anumantrayate

(KauśS_7,9[58].2) akṣi vā sphurat

(KauśS_7,9[58].3) <vi devā jarasā [3.31.1]>_<uta devā [4.13.1]> <āvatas ta [5.30.1]> <upa priyaṃ [7.32.1]>_<antakāya mṛtyave [8.1.1]>_<ā rabhasva [8.2.1]> <prāṇāya namo [11.4.1]> <viṣāsahiṃ [17.1.1]>_ity abhimantrayate

(KauśS_7,9[58].4) brāhmaṇoktam ṛṣihastaś ca

(KauśS_7,9[58].5) <karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām [cf. TS 1.1.4.1 etc., KauśS 1.1.40]> iti pāṇī prakṣālya

(KauśS_7,9[58].6) <nir durarmaṇya [16.2.1]> iti saṃdhāvya

(KauśS_7,9[58].7) <śuddhā na āpas [12.1.30]>_iti niṣṭhīvya jīvābhir ācamya

(KauśS_7,9[58].8) <ehi jīvaṃ [4.9.1]>_ity āñjanamaṇiṃ badhnāti

(KauśS_7,9[58].9) <vātāj jāto [4.10.1]>_iti kṛśanam

(KauśS_7,9[58].10) <nava prāṇān [5.28.1]> iti mantroktam

(KauśS_7,9[58].11) <ghṛtād ulluptam [5.28.14]> <ā tvā cṛtatv [5.28.12]> <ṛtubhiṣ ṭvā [5.28.13]> [cf. PS 2.59.10-12] <muñcāmi tvā [3.11.1]>_<uta devā [4.13.1]> <āvatas ta [5.30.1]> <upa priyaṃ [7.32.1]>_<antakāya mṛtyave [8.1.1]>_<ā rabhasva [8.2.1]> <prāṇāya namo [11.4.1]> <viṣāsahiṃ [17.1.1]>_ity abhimantrayate

(KauśS_7,9[58].12) <nir durarmaṇya [16.2.1]> iti sarvasurabhicūrṇair araṇye_apratīhāraṃ pralimpati

(KauśS_7,9[58].13) atha nāmakaraṇam

(KauśS_7,9[58].14) <ā rabhasvemām [8.2.1]> ity avichinnām udakadhārām ālambhayati

(KauśS_7,9[58].15) pūtudāruṃ badhnāti

(KauśS_7,9[58].16) pāyayati

(KauśS_7,9[58].17) <yat te vāsaḥ [8.2.16]>_ity ahatena_uttarasicā prachādayati

(KauśS_7,9[58].18) <śive te stāṃ [8.2.14]>_iti kumāraṃ prathamaṃ nirṇayati

(KauśS_7,9[58].19) <śivau te stāṃ [8.2.18]>_iti vrīhiyavau prāśayati

(KauśS_7,9[58].20) <ahne ca tvā [8.2.20]>_ity ahorātrābhyāṃ paridadāti

(KauśS_7,9[58].21) <śarade tvā [8.2.22]>_ity ṛtubhyaḥ

(KauśS_7,9[58].22) <ud asya ketavo [13.2.1]> <mūrdhāhaṃ [16.3.1]> <viṣāsahiṃ [17.1.1]> ity udyantam upatiṣṭhate

(KauśS_7,9[58].23) madhyaṃdine_astaṃ yantaṃ sakṛt paryāyābhyām

(KauśS_7,9[58].24) aṃholiṅgānām āpo bhojanahavīṃṣi_uktāni

(KauśS_7,9[58].25) uttamāsu <yan mātalī rathakrītam [11.6.23]> iti sarvāsāṃ dvitīyā

(KauśS_7,10[59].1) <viśve devā [1.30.1]> iti viśvān āyuṣkāmo yajate

(KauśS_7,10[59].2) upatiṣṭhate

(KauśS_7,10[59].3) <idaṃ janāsa [1.32.1]> iti dyāvāpṛthivyai puṣṭikāmaḥ

(KauśS_7,10[59].4) saṃpatkāmaḥ

(KauśS_7,10[59].5) <indra juṣasva [2.5.1]>_itīndraṃ balakāmaḥ

(KauśS_7,10[59].6) <indram ahaṃ [3.15.1]>_iti paṇyakāmaḥ

(KauśS_7,10[59].7) <ud enam uttaraṃ naya [6.5.1]> <yo 'smān [6.6.1]> <indraḥ sutrāmā [7.91.1]>_iti grāmakāmaḥ

(KauśS_7,10[59].8) grāmasāṃpadānām apyayaḥ

(KauśS_7,10[59].9) <yaśasaṃ mendro [6.58.1]>_iti yaśaskāmaḥ

(KauśS_7,10[59].10) <mahyam āpo [6.61.1]>_iti vyacaskāmaḥ

(KauśS_7,10[59].11) <āgachata [6.82.1]> iti jāyākāmaḥ

(KauśS_7,10[59].12) <vṛṣendrasya [6.86.1]>_iti vṛṣakāmaḥ

(KauśS_7,10[59].13) <ā tvāhārṣam [6.87.1]> <dhruvā dyaur [6.88.1]> iti dhrauvyakāmaḥ

(KauśS_7,10[59].14) <tyam ū ṣu [7.85.1]> <trātāram [7.86.1]> <ā mandrair [7.117.1]> iti svastyayanakāmaḥ

(KauśS_7,10[59].15) <samās tvāgne [2.6.1]>_<abhy arcata [7.82.1]>_ity agniṃ saṃpatkāmaḥ

(KauśS_7,10[59].16) <pṛthivyām [4.39.1]> iti mantroktam

(KauśS_7,10[59].17) <tad id āsa [5.2.1]> <dhītī vā [7.1.1]>_itīndrāgnī

(KauśS_7,10[59].18) <yasyedam ā rajo [6.33.1]>_<atharvāṇaṃ [7.2.1]>_<aditir dyaur [7.6.1]> <diteḥ putrāṇām [7.7.1]>_<bṛhaspate savitar [7.16.1]> ity abhyuditaṃ brahmacāriṇaṃ bodhayati

(KauśS_7,10[59].19) <dhātā dadhātu [7.17.1]> <prajāpatir janayati [7.19.1]>_<anv adya no [7.20.1]> <yan na indro [7.24.1]> <yayor ojasā [7.25.1]> <viṣṇor nu kaṃ [7.26.1]>_<agnāviṣṇū [7.29.1]> <somārudrā [7.42.1]> <sinīvāli [7.46.1]> <bṛhaspatir naḥ [7.51.1]>_<yat te devā akṛṇvan [7.79.1]> <pūrṇā paścād [7.80.1]>_<prajāpate [7.80.3]>_<abhy arcata [7.82.1]> <ko asyā no [7.103.1]>_iti prajāpatim

(KauśS_7,10[59].20) <agna indraś ca [7.110.1]>_iti mantroktān sarvakāmaḥ

(KauśS_7,10[59].21) <ya īśe [2.34.1]> <ye bhakṣayanto [2.35.1]>_itīndrāgnī lokakāmaḥ

(KauśS_7,10[59].22) annaṃ dadāti prathamam

(KauśS_7,10[59].23) paśūpākaraṇam uttamam

(KauśS_7,10[59].24) savapurastāddhomā yujyante

(KauśS_7,10[59].25) <doṣo gāya [6.1.1]>_ity atharvāṇaṃ samāvṛtyāśnāti

(KauśS_7,10[59].26) <abhayaṃ dyāvāpṛthivī [6.40.1]> <śyeno 'si [6.48.1]>_iti pratidiśaṃ saptarṣīn abhayakāmaḥ

(KauśS_7,10[59].27) uttareṇa dīkṣitasya vā brahmacāriṇo vā daṇḍapradānaṃ

(KauśS_7,10[59].28) <dyauś ca ma [6.53.1]> iti dyāvāpṛthivyai viriṣyati

(KauśS_7,10[59].29) <yo agnau [7.87.1]>_iti rudrān svastyayanakāmaḥ svastyayanakāmaḥ

(KauśS 7 Colophon) iti atharvavede kauśikasūtre saptamo 'dhyāyaḥ samāptaḥ

(KauśS_8,1[60].1) agnīn ādhāsyamānaḥ savān vā dāsyan saṃvatsaraṃ brahmaudanikam agniṃ dīpayati

(KauśS_8,1[60].2) ahorātrau vā

(KauśS_8,1[60].3) yāthākāmī vā

(KauśS_8,1[60].4) saṃvatsaraṃ tu praśastam

(KauśS_8,1[60].5) savāgnisenāgnī tādarthikau nirmathyau vā bhavataḥ

(KauśS_8,1[60].6) aupāsanau ca_ubhau hi vijñāyete

(KauśS_8,1[60].7) tasmin devaheḍanenājyaṃ juhuyāt

(KauśS_8,1[60].8) samidho_abhyādadhyāt

(KauśS_8,1[60].9) śakalān vā

(KauśS_8,1[60].10) tasmin yathākāmaṃ savān dadāti_ekaṃ dvau sarvān vā

(KauśS_8,1[60].11) api vā_ekaikam ātmāśiṣo dātāraṃ vācayati

(KauśS_8,1[60].12) parāśiṣo_anumantraṇam anirdiṣṭāśiṣaś ca

(KauśS_8,1[60].13) dātārau karmāṇi kurutaḥ

(KauśS_8,1[60].14) tau yathāliṅgam anumantrayate

(KauśS_8,1[60].15) ubhayaliṅgair ubhau puṃliṅgair dātāraṃ strīliṅgaiḥ patnīm

(KauśS_8,1[60].16) udahṛtsaṃpraiṣavarjam

(KauśS_8,1[60].17) atha devayajanam

(KauśS_8,1[60].18) tad yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam ākṛtiloṣṭavalmīkenāstīrya darbhaiś ca lomabhiḥ paśūnām

(KauśS_8,1[60].19) <agne jāyasva [11.1.1]>_iti manthantau_anumantrayate

(KauśS_8,1[60].20) patnī mantraṃ saṃnamayati

(KauśS_8,1[60].21) yajamānaś ca [em. Caland, Kl. Schr. p. 89, Bloomfield GGA 1902 514]

(KauśS_8,1[60].22) <kṛṇuta dhūmaṃ [11.1.2]>_iti dhūmam

(KauśS_8,1[60].23) <agne 'janiṣṭhā [11.1.3]> iti jātam

(KauśS_8,1[60].24) <samiddho agne [11.1.4]>_iti samidhyamānam

(KauśS_8,1[60].25) <parehi nāri [11.1.13]>_ity udahṛtaṃ saṃpreṣyati_anuguptām alaṃkṛtām

(KauśS_8,1[60].26) <emā agur [11.1.14a]> ity āyatīm anumantrayate

(KauśS_8,1[60].27) <ut tiṣṭha nāri [11.1.14b]>_iti patnīṃ saṃpreṣyati

(KauśS_8,1[60].28) <prati kumbhaṃ gṛbhāya [11.1.14d]>_iti pratigṛhṇāti

(KauśS_8,1[60].29) <ūrjo bhāgo [11.1.15]>_iti nidadhāti

(KauśS_8,1[60].30) <iyaṃ mahī [11.1.8]>_iti carmāstṛṇāti prāggrīvam uttaraloma

(KauśS_8,1[60].31) <pumān puṃso [12.3.1]>_iti carmārohayati

(KauśS_8,1[60].32) patnī hvayamānam

(KauśS_8,1[60].33) tṛtīyasyām apatyam anvāhvayati

(KauśS_8,1[60].34) <ṛṣipraśiṣṭā [11.1.15b]>_ity udapātraṃ carmaṇi nidadhāti

(KauśS_8,1[60].35) tad <āpas putrāso [12.3.4]>_iti sāpatyau_anunipadyete

(KauśS_8,2[61].1) <prācīṃprācīṃ [12.3.7]>_iti mantroktam

(KauśS_8,2[61].2) catasṛbhir udapātram anupariyanti

(KauśS_8,2[61].3) pratidiśaṃ <dhruveyaṃ virāṇ [12.3.11]>_ity upatiṣṭhante

(KauśS_8,2[61].4) <piteva putrān [12.3.12]> ity avarohya bhūmiṃ tena_udakārthān kurvanti

(KauśS_8,2[61].5) pavitraiḥ saṃprokṣante

(KauśS_8,2[61].6) darbhāgrābhyāṃ carmahaviḥ saṃprokṣati

(KauśS_8,2[61].7) ādiṣṭānāṃ sānajānatyai prayachati

(KauśS_8,2[61].8) tān_<tredhā bhāgo [11.1.5]>_iti vrīhir āśiṣu nidadhāti

(KauśS_8,2[61].9) teṣāṃ yaḥ pitṝṇāṃ taṃ śrāddhaṃ karoti

(KauśS_8,2[61].10) yo manuṣyāṇāṃ taṃ brāhmaṇān bhojayati

(KauśS_8,2[61].11) yo devānāṃ tam <agne sahasvān [11.1.6]> iti dakṣiṇaṃ jānu_ācyāparājitābhimukhaḥ prahvo vā muṣṭiprasṛtāñjalibhiḥ kumbhyāṃ nirvapati

(KauśS_8,2[61].12) kumbhyā vā catuḥ

(KauśS_8,2[61].13) tān <sapta medhān [12.3.16]> iti sāpatyau_abhimṛśataḥ

(KauśS_8,2[61].14) <gṛhṇāmi hastam [12.3.17c]> iti mantroktam

(KauśS_8,2[61].15) <trayo varā [11.1.10c]> iti trīn varān vṛṇīṣva_iti

(KauśS_8,2[61].16) anena karmaṇā dhruvān iti prathamaṃ vṛṇīte

(KauśS_8,2[61].17) yau_aparau tau_eva patnī

(KauśS_8,2[61].18) <etau grāvāṇau [11.1.9]>_<ayaṃ grāvā [12.3.14]>_ity ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇi_ādhāya

(KauśS_8,2[61].19) <gṛhāṇa grāvāṇau [11.1.10]>_ity ubhayaṃ gṛhṇāti

(KauśS_8,2[61].20) <sākaṃ sajātaiḥ [11.1.7]>_iti vrīhīn ulūkhala āvapati

(KauśS_8,2[61].21) <vanaspatiḥ [12.3.15]>_iti musalam ucchrayati

(KauśS_8,2[61].22) <nirbindhy aṃśūn [11.1.9b]> <grāhiṃ pāpmānam [12.3.18]> ity avahanti

(KauśS_8,2[61].23) <iyaṃ te dhītir [11.1.11]> <varṣavṛddham [12.3.19c]> iti śūrpaṃ gṛhṇāti

(KauśS_8,2[61].24) <ūrdhvaṃ prajām [11.1.9d]>_<viśvavyacā [12.3.19]> ity udūhantīm

(KauśS_8,2[61].25) <parā punīhi [11.1.11c]> <tuṣaṃ palāvān [12.3.19d]> iti niṣpunatīm

(KauśS_8,2[61].26) <pṛthag rūpāṇi [12.3.21]>_ity avakṣiṇatīm

(KauśS_8,2[61].27) <trayo lokāḥ [12.3.20]>_ity avakṣīṇān abhimṛśataḥ

(KauśS_8,2[61].28) <punar ā yantu śūrpam [12.3.20d]> ity udvapati

(KauśS_8,2[61].29) <upaśvase [11.1.12]>_ity apavevekti

(KauśS_8,2[61].30) <pṛthivīṃ tvā pṛthivyām [12.3.22]> iti kumbhīm ālimpati

(KauśS_8,2[61].31) <agne carur [11.1.16]>_ity adhiśrayati

(KauśS_8,2[61].32) <agniḥ pacan [12.3.24]>_iti paryādadhāti

(KauśS_8,2[61].33) <ṛṣipraśiṣṭā [11.1.15b]>_ity udakam apakarṣati

(KauśS_8,2[61].34) <śuddhāḥ pūtāḥ [11.1.17]> <pūtāḥ pavitraiḥ [12.3.25]>_iti pavitre antardhāya

(KauśS_8,2[61].35) udakam āsiñcati

(KauśS_8,2[61].36) <brahmaṇā śuddhāḥ [11.1.18]> <saṃkhyātā stokāḥ [12.3.28]>_ity āpas tāsu niktvā taṇḍulān āvapati

(KauśS_8,2[61].37) <uruḥ prathasva [11.1.19]>_<ud yodhanti [12.3.29]> śrapayati

(KauśS_8,2[61].38) <pra yacha parśuṃ [12.3.31]>_iti darbhāhārāya dātraṃ prayachati

(KauśS_8,2[61].39) <oṣadhīr dāntu parvan [12.3.31b]>_ity upari parvaṇāṃ lunāti

(KauśS_8,2[61].40) <navaṃ barhir [12.3.32]> iti barhi stṛṇāti

(KauśS_8,2[61].41) <udehi vediṃ [11.1.21]> <dhartā dhriyasva [12.3.35]>_ity udvāsayati

(KauśS_8,2[61].42) <abhyāvartasva [11.1.22]>_iti kumbhīṃ pradakṣiṇam āvartayati

(KauśS_8,2[61].43) <vanaspate stīrṇam [12.3.33]> iti barhiṣi pātrīṃ nidadhāti

(KauśS_8,2[61].44) <aṃsadhrīṃ [11.1.23c]>_ity upadadhāti

(KauśS_8,2[61].45) <upa stṛṇīhi [12.3.27]>_ity ājyena_upastṛṇāti

(KauśS_8,2[61].46) <upastarīr [12.3.28]> ity upastīrṇām anumantrayate

(KauśS_8,3[62].1) <aditer hastāṃ [11.1.24]> <sarvān samāgā [12.3.36]> iti mantroktam

(KauśS_8,3[62].2) tata udakam ādāya pātryām ānayati

(KauśS_8,3[62].3) darvyā kumbhyāṃ

(KauśS_8,3[62].4) darvikṛte tatra_eva pratyānayati

(KauśS_8,3[62].5) darvyā_uttamam apādāya tatsuhṛd dakṣiṇato_agner udaṅmukha āsīno dhārayati

(KauśS_8,3[62].6) atha_uddharati

(KauśS_8,3[62].7) uddhṛte yad apādāya dhārayati tat uttarārdha ādadhāti

(KauśS_8,3[62].8) anuttarādharatāyā odanasya yad uttaraṃ tad uttaram odana eva_odanaḥ

(KauśS_8,3[62].9) <ṣaṣṭhyāṃ śaratsu [12.3.34]>_iti paścād agner upasādayati

(KauśS_8,3[62].10) <nidhiṃ nidhipā [12.3.42]> iti trīṇi kāṇḍāni karoti

(KauśS_8,3[62].11) <yadyaj jāyā [12.3.39]>_iti mantroktam

(KauśS_8,3[62].12) sā patyau_anvārabhate

(KauśS_8,3[62].13) anvārabdheṣu_ata ūrdhvaṃ karoti

(KauśS_8,3[62].14) <agnī rakṣas [12.3.43]>_iti paryagni karoti

(KauśS_8,3[62].15) <babhrer adhvaryo [11.1.31]> <idam prāpam [12.3.45]> ity upari_āpānaṃ karoti

(KauśS_8,3[62].16) <babhrer brahmann [cf. 11.1.31]> iti brūyād anadhvaryum

(KauśS_8,3[62].17) <ghṛtena gātrā [11.1.31c]>_<ā siñca sarpir [12.3.45c]> iti sarpiṣā viṣyandayati

(KauśS_8,3[62].18) <vasor yā dhārā [12.3.41]> <ādityebhyo aṅgirobhyo [12.3.44]>_iti rasair upasiñcati

(KauśS_8,3[62].19) <priyaṃ priyāṇāṃ [12.3.49]>_ity uttarato_agner dhenvādīni_anumantrayate

(KauśS_8,3[62].20) tām <atyāsarat prathamā [PS 5.31.1]>_iti yathoktaṃ dohayitvā_upasiñcati

(KauśS_8,3[62].21) <atyāsarat prathamā dhokṣyamāṇā sarvān yajñān bibhratī vaiśvadevī | upa vatsaṃ sṛjata vāśyate gaur vy asṛṣṭa sumanā hiṃ kṛṇoti || badhāna vatsam abhi dhehi bhuñjatī nijya godhug upa sīda dugdhi | irām asmā odanaṃ pinvamānā kīlālaṃ ghṛtaṃ madam annabhāgam || sā dhāvatu yamarājñaḥ savatsā sudughāṃ pathā prathameha dattā | atūrṇadattā prathamedam āgan vatsena gāṃ saṃ sṛja viśvarūpām [PS 5.31.1-3]> iti

(KauśS_8,3[62].22) <idaṃ me jyotir [11.1.28]>_<sam agnayaḥ [12.3.50]>_iti hiraṇyam adhidadhāti

(KauśS_8,3[62].23) <eṣā tvacāṃ [12.3.51]>_ity amā_ūtaṃ vāso_agrataḥ sahiraṇyaṃ nidadhāti

(KauśS_8,4[63].1) <yad akṣeṣu [12.3.52]>_iti samānavasanau bhavataḥ

(KauśS_8,4[63].2) dvitīyaṃ tat pāpacailaṃ bhavati tan manuṣyāndhamāya dadyād ity eke

(KauśS_8,4[63].3) <śṛtaṃ tvā havyam [11.1.25]> iti vatura ārṣeyān bhṛgvaṅgirovid upasādayati

(KauśS_8,4[63].4) <śuddhāḥ pūtā [11.1.27]> iti mantroktam

(KauśS_8,4[63].5) <pakvaṃ kṣetrāt [11.1.28b]>_<varṣaṃ vanuṣva [12.3.53]>_ity apakarṣati

(KauśS_8,4[63].6) <agnau tuṣān [11.1.29]> iti tuṣān āvapati

(KauśS_8,4[63].7) <paraḥ kambūkān [11.1.29b]> iti savyena pādena phalīkaraṇān apohati

(KauśS_8,4[63].8) <tanvaṃ svargo [12.3.54]>_ity anyān āvapati

(KauśS_8,4[63].9) <agne prehi [4.14.5]>_<samācinuṣva [11.1.36]>_ity ājyaṃ juhuyāt

(KauśS_8,4[63].10) eṣa savānāṃ saṃskāraḥ

(KauśS_8,4[63].11) arthaluptāni nivartante

(KauśS_8,4[63].12) yathāsavaṃ mantraṃ saṃnamayati

(KauśS_8,4[63].13) liṅgaṃ parihitasya liṅgasyānantaraṃ karmakarmānupūrveṇa liṅgaṃ parīkṣeta

(KauśS_8,4[63].14) liṅgena vā

(KauśS_8,4[63].15) karmotpattyānupūrvaṃ praśastam

(KauśS_8,4[63].16) atathā_utpatter yathāliṅgam

(KauśS_8,4[63].17) samuccayas tulyārthānāṃ vikalpo vā

(KauśS_8,4[63].18) atha_etayor vibhāgaḥ

(KauśS_8,4[63].19) sūktena pūrvaṃ saṃpātavantaṃ karoti

(KauśS_8,4[63].20) <śrāmyataḥ [11.1.30]>_itiprabhṛtibhir vā sūktenābhimantryābhinigadya dadyād dātā vācyamānaḥ

(KauśS_8,4[63].21) anuvākena_uttaraṃ saṃpātavantaṃ karoti

(KauśS_8,4[63].22) <prācyai tvā diśe [12.3.55]>_itiprabhṛtibhir vānuvākenābhimantryābhinigadya dadyād dātā vācyamānaḥ

(KauśS_8,4[63].23) yathāsavam anyān pṛthag vā_iti prakṛtiḥ

(KauśS_8,4[63].24) sarve yathotpattyācāryāṇāṃ pañcaudanavarjam

(KauśS_8,4[63].25) prayuktānāṃ punar aprayogam

(KauśS_8,4[63].26) eke sahiraṇyāṃ dhenuṃ dakṣiṇāṃ

(KauśS_8,4[63].27) godakṣiṇāṃ vā kaurupathiḥ

(KauśS_8,4[63].28) saṃpātavato_abhimantryābhinigadya dadyād dātā vācyamānaḥ

(KauśS_8,4[63].29) <etaṃ bhāgaṃ [6.122.1]>_<etaṃ sadhasthāḥ [6.123.1]>_<ulūkhale [10.9.26]>_iti saṃsthitahomāḥ

(KauśS_8,4[63].30) āvapate

(KauśS_8,4[63].31) anumantraṇaṃ ca

(KauśS_8,5[64].1) <āśānām [1.31.1]> iti catuḥśarāvam

(KauśS_8,5[64].2) <yad rājāno [3.29.1]>_ity avekṣati

(KauśS_8,5[64].3) padasnātasya pṛthakpādeṣu_apūpān nidadhāti

(KauśS_8,5[64].4) nābhyāṃ pañcamam

(KauśS_8,5[64].5) unnahyan vasanena sahiraṇyaṃ saṃpātavantam

(KauśS_8,5[64].6) <ā nayaitam [9.5.1]> ity aparājitād ajamānīyamānam anumantrayate

(KauśS_8,5[64].7) <indrāya bhāgaṃ [9.5.2]>_iti agniṃ pariṇīyamānam

(KauśS_8,5[64].8) <ye no dviṣanti [9.5.2c]>_iti saṃjñapyamānam

(KauśS_8,5[64].9) <pra pado [9.5.3]>_iti padaḥ prakṣālayantam

(KauśS_8,5[64].10) <anuchya śyāmena [9.5.4]>_iti yathāparu viśantam

(KauśS_8,5[64].11) <ṛcā kumbhīm [9.5.5]> ity adhiśrayantam

(KauśS_8,5[64].12) <ā siñca [9.5.5b]>_ity āsiñcantam

(KauśS_8,5[64].13) <ava dhehi [9.5.5b-Part]>_ity avadadhatam

(KauśS_8,5[64].14) <paryādhatta [9.5.5c]>_iti paryādadhatam

(KauśS_8,5[64].15) <śṛto gachatu [9.5.5d]>_ity udvāsayantam

(KauśS_8,5[64].16) <ut krāmātaḥ [9.5.6]>_iti paścād agner darbheṣūddharantam

(KauśS_8,5[64].17) uddhṛtam <ajam anajmi [4.14.6]>_ity ājyenānakti

(KauśS_8,5[64].18) <pañcaudanaṃ [4.14.7]>_iti mantroktam

(KauśS_8,5[64].19) odanān pṛthakpādeṣu nidadhāti

(KauśS_8,5[64].20) madhye pañcamam

(KauśS_8,5[64].21) dakṣiṇaṃ paścārdhaṃ yūpena_upasicya

(KauśS_8,5[64].22) <śṛtam ajaṃ [4.14.9]>_ity anubaddhaśiraḥpādaṃ tu_etasya carma

(KauśS_8,5[64].23) <ajo hi [4.14.1]>_iti sūktena saṃpātavantaṃ yathoktam

(KauśS_8,5[64].24) uttaro_amotaṃ tasyāgrataḥ sahiraṇyaṃ nidadhāti

(KauśS_8,5[64].25) <pañca rukmā [9.5.25(26)]>_iti mantroktam

(KauśS_8,5[64].26) dhenvādīni_uttarataḥ sopadhānam āstaraṇam vāso hiraṇyaṃ ca

(KauśS_8,5[64].27) <ā nayaitam [9.5.1]> iti sūktena saṃpātavantam

(KauśS_8,5[64].28) āñjanāntaṃ śataudanāyāḥ pañcaudena vyākhyātam

(KauśS_8,6[65].1) <aghāyatām [10.9.1]> ity atra mukham apinahyamānam anumantrayate

(KauśS_8,6[65].2) <sapatneṣu vajram [10.9.1b]>_<grāvā tvaiṣo [10.9.2d]>_iti nipatantam

(KauśS_8,6[65].3) <vediṣ ṭe [10.9.2]>_iti mantroktam āstṛṇāti

(KauśS_8,6[65].4) viṃśatyodanāsu śrayaṇīṣu śatam avadānāni vadhrīsaṃnaddhāni pṛthagodaneṣūpary ādadhati

(KauśS_8,6[65].5) madhyamāyāḥ prathame randhriṇyāmikṣāṃ daśame_abhitaḥ saptasaptāpūpān pariśrayati

(KauśS_8,6[65].6) pañcadaśe puroḍāśau

(KauśS_8,6[65].7) agre hiraṇyam

(KauśS_8,6[65].8) <apo devīr [10.9.27]>_ity agrata udakumbhān

(KauśS_8,6[65].9) <bālās te [10.9.3]>_iti sūktena saṃpātavatīm

(KauśS_8,6[65].10) pradakṣiṇam agnim anupariṇīya_upaveśanaprakṣālanācamanam uktam

(KauśS_8,6[65].11) pāṇau_udakam ānīya

(KauśS_8,6[65].12) athāmuṣya_odanasyāvadānānāṃ ca madhyāt pūrvārdhāt_ca dvir avadāya_upariṣṭād udakenābhighārya juhoti <somena pūto jaṭhare sīda brahmaṇām [11.1.25c]> <ārṣeyeṣu ni dadha odana tvā [11.1.33a]>_iti

(KauśS_8,6[65].13) atha prāśnāti

(KauśS_8,6[65].14) <agneṣ ṭvāsyena prāśnāmi bṛhaspater mukhena | indrasya tvā jaṭhare sādayāmi varuṇasyodare | tad yathā hutam iṣṭaṃ prāśnīyād devātmā tvā prāśnāmy ātmāsy ātmann ātmānaṃ me mā hiṃsīr [PS 20.57.14; cf. PS 9.21.1ff., VSK 2.3.5+7, VaitS 3.11]> iti prāśitam anumantrayate

(KauśS_8,6[65].15) <yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭaḥ | tasmin ma eṣa suhuto 'stv odanaḥ sa mā mā hiṃsīt parame vyoman || so asmabhyam astu parame vyomann [cf. PS 20.57.15, PS 16.72.9]> iti dātāraṃ vācayati

(KauśS_8,6[65].16) vīkṣaṇāntam śataudanāyāḥ prātarjapena vyākhyātam

(KauśS_8,7[66].1) <vāṅ ma āsan [19.60.1]>_iti mantroktāni_abhimantrayate

(KauśS_8,7[66].2) <bṛhatā mano [5.10.8]> <dyauś ca me [6.53.1]> <punar maitv indriyaṃ [7.67.1]>_iti pratimantrayate

(KauśS_8,7[66].3) pratimantrite vyavadāyāśnanti

(KauśS_8,7[66].4) śataudanāyāṃ dvādaśaṃ śataṃ dakṣiṇāḥ

(KauśS_8,7[66].5) adhikaṃ dadataḥ kāmapraṃ saṃpadyate

(KauśS_8,7[66].6) <brahmāsya [4.34.1]>_ity odane hradān pratidiśaṃ karoti

(KauśS_8,7[66].7) upari_āpānam

(KauśS_8,7[66].8) tadabhitaś catasro diśyāḥ kulyāḥ

(KauśS_8,7[66].9) tā rasaiḥ pūrayati

(KauśS_8,7[66].10) pṛthivyāṃ surayādbhir āṇḍīkādivanti mantroktāni pratidiśaṃ nidhāya

(KauśS_8,7[66].11) <yam odanaṃ [4.35.1]>_ity atimṛtyum

(KauśS_8,7[66].12) <anaḍvān [4.11.1]> ity anaḍvāham

(KauśS_8,7[66].13) <sūryasya raśmīn [4.38.5]> iti karkīṃ sānūbandhyāṃ dadāti

(KauśS_8,7[66].14) <āyaṃ gauḥ pṛśnir [6.31.1]> <ayaṃ sahasram [7.22.1]> iti pṛśnim gām

(KauśS_8,7[66].15) <devā imaṃ madunā saṃyutaṃ yavaṃ [6.30.1]> iti paunaḥśilaṃ madhumantaṃ sahiraṇyaṃ saṃpātavantam

(KauśS_8,7[66].16) <punantu mā devajanāḥ [6.19.1]>_iti pavitraṃ kṛśaram

(KauśS_8,7[66].17) <kaḥ pṛśniṃ [7.104.1]>_ity urvarām

(KauśS_8,7[66].18) <sāhasras [9.4.1]>_ity ṛṣabham

(KauśS_8,7[66].19) <prajāpatiś ca [9.7.1]>_ity anaḍvāham

(KauśS_8,7[66].20) <namas te jāyamānāyai [10.10.1]> <dadāmi [12.4.1]>_iti vaśām udapātreṇa saṃpātavatā saṃprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ

(KauśS_8,7[66].21) <bhūmiṣ ṭvā [3.29.8]>_ity enāṃ pratigṛhṇāti

(KauśS_8,7[66].22) <upamitāṃ [9.3.1 (5.28.5)]>_iti yat_śālayā saha dāsyan bhavati tad antar bhavati_apihitam

(KauśS_8,7[66].23) mantroktaṃ tu praśastam

(KauśS_8,7[66].24) <iṭasya te vi cṛtāmi [9.3.18]>_iti dvāram avasārayati

(KauśS_8,7[66].25) <pratīcīṃ tvā pratīcīnaḥ [9.3.22]>_ity udapātram agnim ādāya prapadyante

(KauśS_8,7[66].26) tad antar eva sūktena saṃpātavat karoti

(KauśS_8,7[66].27) udapātreṇa saṃpātavatā śālāṃ saṃprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ

(KauśS_8,7[66].28) <antarā dyāṃ ca pṛthivīṃ ca [9.3.15]>_ity enāṃ pratigṛhṇāti

(KauśS_8,7[66].29) <upamitāṃ [9.3.1]>_iti mantroktāni pracṛtati

(KauśS_8,7[66].30) <mā naḥ pāśaṃ [9.3.24]>_ity abhimantrya dhārayati

(KauśS_8,7[66].31) <nāsyāsthīni [9.5.23]>_iti yathoktam

(KauśS_8,7[66].32) <sarvam enaṃ samādaya [9.5.23c]>_ity adbhiḥ pūrṇe garte pravidhya saṃvapati

(KauśS_8,7[66].33) śataudanāṃ ca

(KauśS_8,8[67].1) saṃbhṛteṣu sāvikeṣu saṃbhāreṣu brāhmaṇam ṛtvijaṃ vṛṇīta

(KauśS_8,8[67].2) ṛṣim ārṣeyaṃ sudhātudakṣiṇam anaimittikam

(KauśS_8,8[67].3) eṣa ha vā ṛṣir ārṣeyaḥ sudhātudakṣiṇo yasya tryavarārdhyāḥ pūrvapuruṣā vidyācaraṇavṛttaśīlasaṃpannāḥ

(KauśS_8,8[67].4) udagayana ity eke

(KauśS_8,8[67].5) athāta odanasavānām upācārakalpaṃ vyākhyāsyāmaḥ

(KauśS_8,8[67].6) savān dattvāgnīn ādadhīta

(KauśS_8,8[67].7) sārvavaidika ity eke

(KauśS_8,8[67].8) sarve vedā dvikalpāḥ

(KauśS_8,8[67].9) māsaparārdhyā dīkṣā dvādaśarātro vā

(KauśS_8,8[67].10) trirātra ity eke

(KauśS_8,8[67].11) haviṣyabhakṣā syur brahmacāriṇaḥ

(KauśS_8,8[67].12) adhaḥ śayīran

(KauśS_8,8[67].13) kartṛdātārau_ā samāpanāt kāmaṃ na bhuñjīran saṃtatāś cet syuḥ

(KauśS_8,8[67].14) ahani samāptam ity eke

(KauśS_8,8[67].15) yātrārthaṃ dātārau vā dātā keśaśmaśruromanakhāni vāpayīta

(KauśS_8,8[67].16) keśavarjaṃ patnī

(KauśS_8,8[67].17) snātāvahatavasanau surabhiṇau vratavantau karmaṇyau_upavasataḥ

(KauśS_8,8[67].18) śvo bhūte yajñopavītī śāntyudakaṃ kṛtvā yajñavāstu ca saṃprokṣya brahmaudanikam agniṃ mathitvā

(KauśS_8,8[67].19) <yad devā devaheḍanaṃ [6.114.1]> <yad vidvāṃso yad avidvāṃso [6.115.1]> <'pamityam apratīttaṃ [6.117.1]>_ity etais tribhiḥ sūktair anvārabdhe dātari pūrṇahomaṃ juhuyāt

(KauśS_8,8[67].20) pūrvāhṇe bāhyataḥ śāntavṛkṣasya_idhmaṃ prāñcam upasamādhāya

(KauśS_8,8[67].21) parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya

(KauśS_8,8[67].22) nityān purastāddhomān hutvājyabhāgau ca

(KauśS_8,8[67].23) paścād agneḥ palpūlitavihitam aukṣaṃ vānaḍuham vā rohitaṃ carma prāggrīvam uttaraloma paristīrya

(KauśS_8,8[67].24) pavitre kurute

(KauśS_8,8[67].25) darbhau_aprachinnaprāntau prakṣālyānulomam anumārṣṭi

(KauśS_8,8[67].26) dakṣiṇaṃ jānu_ācyāparājitābhimukhaḥ prahvo vā muṣṭinā prasṛtināñjalinā yasyāṃ śrapayiṣyan syāt tayā caturtham

(KauśS_8,8[67].27) śarāveṇa catuḥśarāvaṃ <devasya tvā savituḥ prasave [PS 16.70.1, TS 2.4.6.1 etc.]>_<ṛṣibhyas tvārṣeyebhyas tvaikarṣaye tvā juṣṭaṃ nirvapāmi [cf. PS 16.70.2]>

(KauśS_8,9[68].1) <vasavas tvā gāyatreṇa chandasā nir vapantu | ūrjam akṣitam akṣīyamāṇam upajīvyāsam [cf. PS 16.70.2+3]> iti dātāraṃ vācayati

(KauśS_8,9[68].2) <rudrās tvā traiṣṭubhena chandasā | ādityās tvā jāgatena chandasā | viśve tvā devā ānuṣṭubhena chandasā nir vapantu | ūrjam akṣitam akṣīyamāṇam upa jīvyāsam [cf. PS 16.70.2+4+5, AitB 8.12]> iti dātāraṃ vācayati

(KauśS_8,9[68].3) niruptaṃ sūktenābhimṛśati

(KauśS_8,9[68].4) svargabrahmaudanau tantram

(KauśS_8,9[68].5) saṃnipāte brahmaudanamitam udakam āsecayed dvibhāgam

(KauśS_8,9[68].6) yāvantas taṇḍulāḥ syur nāvasiñcet_na pratiṣiñcet

(KauśS_8,9[68].7) yadi_avasiñcet_<mayi varco atho yaśo [6.69.3]>_iti brahmā yajamānaṃ vācayati

(KauśS_8,9[68].8) atha pratiṣiñcet

(KauśS_8,9[68].9) <ā pyāyasva [PS 20.55.4, .RV 1.19.16 etc.]> <saṃ te payāṃsi [PS 20.55.6, .RV 1.91.18 etc.]>_iti dvābhyāṃ pratiṣiñcet

(KauśS_8,9[68].10) <ā pyāyasva sam etu te visvataḥ soma vṛṣṇyam | bhavā vājasya saṃgathe || saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ | āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣva || [PS 20.55.4+6, .RV 1.91.16+18]>_iti

(KauśS_8,9[68].11) tatra ced upādhimātrāyāṃ nakhena na lavaṇasya kuryāt tena_evāsya tad vṛthānnaṃ saṃpadyate

(KauśS_8,9[68].12) ahataṃ vāso dakṣiṇata upaśete

(KauśS_8,9[68].13) tat sahiraṇyam

(KauśS_8,9[68].14) tatra dve udapātre nihite bhavataḥ

(KauśS_8,9[68].15) dakṣiṇam anyad antaram anyat

(KauśS_8,9[68].16) antaraṃ yato_adhicariṣyan bhavati

(KauśS_8,9[68].17) bāhyaṃ jāṅmāyanam

(KauśS_8,9[68].18) tata udakam ādāya pātryām ānayati

(KauśS_8,9[68].19) darvyā kumbhyām

(KauśS_8,9[68].20) darvikṛte tatra_eva pratyānayati

(KauśS_8,9[68].21) darvyā_uttamam apādāya tatsuhṛd dakṣiṇato_agner udaṅmukha āsīno dhārayati

(KauśS_8,9[68].22) atha_uddharati

(KauśS_8,9[68].23) uddhṛte yad apādāya dhārayati tad uttarārdha ādhāya rasair upasicya pratigrahītre dātā_upavahati

(KauśS_8,9[68].24) tasminn anvārabdhaṃ dātāraṃ vācayati

(KauśS_8,9[68].25) tantraṃ sūktaṃ pacchaḥ snātena <yau te pakṣau [PS 3.38.6]> <yad atiṣṭhaḥ [PS 3.38.7]>

(KauśS_8,9[68].26) <yau te pakṣāv ajarau patatriṇau yābhyāṃ rakṣāṃsy apahaṃsy odana | tābhyāṃ pathyāsma sukṛtasya lokaṃ yatra ṛṣayaḥ prathamajāḥ purāṇāḥ || yad atiṣṭho divas pṛṣṭhe vyomann adhy odana | anvāyan satyadharmāṇo brāhmaṇā rādhasā saha || [PS 3.38.6-7, cf. TS 4.7.13.1, VSM 18.52]>

(KauśS_8,9[68].27) <kramadhvam agninā nākam [4.14.2]>_<pṛṣṭhāt pṛthivyā aham antarikṣam āruham [4.14.3]>_<svar yanto nāpekṣanta [4.14.4]> <uruḥ prathasva mahatā mahimnā [11.1.19]>_<idaṃ me jyotir [11.1.28]>_<satyāya ca [12.3.46]>_iti tisraḥ <sam agnayaḥ [12.3.50]>_iti sārdham etayā

(KauśS_8,9[68].28) ata ūrdhvaṃ vācite hute saṃsthite_amūṃ te dadāmīti nāmagrāham upaspṛśet

(KauśS_8,9[68].29) sadakṣiṇaṃ <kāmas tad [19.52.1]> ity uktam

(KauśS_8,9[68].30) <ye bhakṣayanto [2.35.1]>_iti purastāddhomāḥ

(KauśS_8,9[68].31) <agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ | taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ || [.RV 5.24.1ab+2cd etc.]> <gayasphāno amīvahā vasuvit puṣṭivardhanaḥ | sumitraḥ sumano bhava [cf. .RV 1.91.12 etc.]>_ity ājyabhāgau

(KauśS_8,9[68].32) pāṇau_udakam ānīya_ity uktam

(KauśS_8,9[68].33) pratimantraṇāntam

(KauśS_8,9[68].34) pratimantrite vyavadāyāśnanti

(KauśS_8,9[68].35) <idāvatsarāya [PS 19.51.1-4]>_iti vratavisarjanam ājyaṃ juhuyāt

(KauśS_8,9[68].36) samidho_abhyādhyāt

(KauśS_8,9[68].37) tatra ślokau | yajuṣā mathite agnau yajuṣopasamāhite | savān dattvā savāgnes tu katham utsarjanaṃ bhavet || vācayitvā savān sarvān pratigṛhya yathāvidhi | hutvā saṃnatibhis tatrotsargaṃ kauśiko 'bravīt

(KauśS_8,9[68].38) prāñco_aparājitāṃ vā diśam avabhṛthāya vrajanti

(KauśS_8,9[68].39) apāṃ sūktair āplutya pradakṣiṇam āvṛtyāpa upaspṛśyānavekṣamāṇāḥ pratyudāvrajanti

(KauśS_8,9[68].40) brāhmaṇān bhaktena_upepsanti

(KauśS_8,9[68].41) yathoktā dakṣiṇā yathoktā dakṣiṇā

(KauśS 8 Colophon) iti atharvavede kauśikasūtre 'ṣṭamo 'dhyāyaḥ samāptaḥ

(KauśS_9,1[69].1) pitryam agniṃ śamayiṣyañ jyeṣṭhasya cāvibhaktina ekāgnim ādhāsyan

(KauśS_9,1[69].2) amāvāsyāyaṃ pūrvasminn upaśāle gāṃ dvihāyanīṃ rohiṇīm ekarūpāṃ bandhayati

(KauśS_9,1[69].3) niśi śāmūlaparihito jyeṣṭho_anvālabhate

(KauśS_9,1[69].4) patnī_ahatavasanā jyeṣṭham

(KauśS_9,1[69].5) patnīm anvañca itare

(KauśS_9,1[69].6) atha_enān abhivyāhārayati_<adhrigo śamīdhvam | suśami śamīdhvam | śamīdhvam adhrigā o u [cf. TB 3.6.6.4 etc.]> iti triḥ

(KauśS_9,1[69].7) <ayam agniḥ satpatir [7.62.1]> <naḍam ā roha [12.2.1]>_ity anuvākaṃ mahāśāntiṃ ca śāntyudaka āvapate

(KauśS_9,1[69].8) <agne akravyād [12.2.42]> iti bhraṣṭād dīpaṃ dhārayati

(KauśS_9,1[69].9) bhūmeś ca_upadagdhaṃ samutkhāya

(KauśS_9,1[69].10) ākṛtiloṣṭavalmīkenāstīrya

(KauśS_9,1[69].11) śakṛtpiṇḍenābhilipya

(KauśS_9,1[69].12) sikatābhiḥ prakīryābhyukṣya

(KauśS_9,1[69].13) lakṣaṇaṃ kṛtvā

(KauśS_9,1[69].14) punar abhyukṣya

(KauśS_9,1[69].15) paścāl lakṣaṇasyābhimanthanaṃ nidhāya

(KauśS_9,1[69].16) go'śvājāvīnāṃ puṃsāṃ lomabhir āstīrya vrīhiyavaiś ca śakṛtpiṇḍam abhivimṛjya prāñcau darbhau nidadhāti

(KauśS_9,1[69].17) <vṛṣaṇau sthaḥ [TS 1.3.7.1 etc.]>_ity abhipāṇyāraṇyau

(KauśS_9,1[69].18) tayor upari_adharāraṇim

(KauśS_9,1[69].19) dakṣiṇato mūlān

(KauśS_9,1[69].20) paścāt prajananām <urvaśy asi [TS 1.3.7.1 etc.]>_ity <āyur asi [TS 1.3.7.1 etc.]>_iti

(KauśS_9,1[69].21) mūlata uttarāraṇim upasaṃdhāya

(KauśS_9,1[69].22) <pṛtanājitaṃ [7.63.1]>_ity āhūya

(KauśS_9,1[69].23) abhidakṣiṇaṃ jyeṣṭhas trir abhimanthati_<oṃ bhūr gāyatraṃ chando 'nuprajāyasva traiṣṭhubhaṃ jāgatam ānuṣṭhubam oṃ bhūr bhuvaḥ svar janad om [cf. TS 1.3.7.1 etc.]> iti

(KauśS_9,1[69].24) ata ūrdhvaṃ yathākāmaṃ

(KauśS_9,2[70].1) <manthāmi tvā jātavedaḥ sujātaṃ jātavedasam | sa no jīveṣv ā bhaja dīrgham āyuś ca dhehi naḥ || [-]> <jāto 'janiṣṭhā yaśasā sahāgre prajāṃ paśūṃs tejo rayim asmāsu dhehi | ānandino modamānāḥ suvīrā anāmayāḥ sarvam āyur gamema || [-, cf. ;Sāṅkh;SS 2.17.8> <ud dīpyasva jātavedo 'va sediṃ tṛṇāṃ kṣudhaṃ jahi | apāsmat tama uchatv apa hrītamukho jahy apa durhārddiśo jahi ||> <ihaivaidhi dhanasanir iha tvā sam idhīmahi | ihaidhi puṣṭivardhana iha tvā sam idhīmahi [-, cf. 18.4.38a]>_iti

(KauśS_9,2[70].2) prathamayā manthati

(KauśS_9,2[70].3) dvitīyayā jātam anumantrayate

(KauśS_9,2[70].4) tṛtīyayā_uddīpayati

(KauśS_9,2[70].5) caturthyā_upasamādadhāti

(KauśS_9,2[70].6) <yat tvā kruddhāḥ [12.2.5, cf. MS 1.7.1 etc.]>_iti ca_<oṃ bhūr bhuvaḥ svar janad om> ity <aṅgirasāṃ tvā devānām ādityānāṃ vratenā dadhe [cf. KS 7.13:76.15ff. etc.]> | <dyaur mahnāsi bhūmir bhūmnā tasyās te devy aditir upasthe 'nnādāyānnapatyāyā dadhat [cf. KS 7.13:76.17f. etc.]> iti

(KauśS_9,2[70].7) lakṣaṇe pratiṣṭhāpya_upotthāya

(KauśS_9,2[70].8) atha_upatiṣṭhate

(KauśS_9,2[70].9) <agne gṛhapate sugṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsam | sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ | asthūri ṇau gārhapatyāni dīdihi śataṃ samāḥ [cf. VSM 2.27 etc.]>_iti

(KauśS_9,2[70].10) <vyākaromi [12.2.32]>_iti gārhapatyakravyādau samīkṣate

(KauśS_9,2[70].11) śāntam ājyaṃ gārhapatyāya_upanidadhāti

(KauśS_9,2[70].12) māṣamanthaṃ kravyādam

(KauśS_9,2[70].13) <upa tvā namasā [3.15.7]>_iti puro'nuvākyā

(KauśS_9,2[70].14) <viśvahā te [3.15.8]>_iti pūrṇāhutiṃ juhoti

(KauśS_9,2[70].15) <yo no agniḥ [12.2.33]>_iti saha kartrā hṛdayāni_abhimṛśante

(KauśS_9,3[71].1) <aṃśo rājā vibhajatīmāv agnī vidhārayan | kravyādaṃ nir ṇudāmasi havyavāḍ iha tiṣṭhatu [-]>_iti vibhāgaṃ japati

(KauśS_9,3[71].2) <sugārhapatyo [12.2.45c]>_iti dakṣiṇena gārhapatye samidham ādadhāti

(KauśS_9,3[71].3) <yaḥ kravyāt tam aśīśamam [cf. 3.21.9]> iti savyena naḍamayīṃ kravyādi

(KauśS_9,3[71].4) <apāvṛtya [12.2.34]>_iti mantroktaṃ bāhyato nidhāya

(KauśS_9,3[71].5) <naḍam ā roha [12.2.1]> <sam indhate [12.1.11]>_<iṣīkāṃ jaratīm [12.1.54]>_<pratyañcam arkaṃ [12.1.55]>_ity upasamādadhāti

(KauśS_9,3[71].6) <yady agniḥ [12.2.4]>_<yo agniḥ [12.2.7]>_<aviḥ kṛṣṇā [12.2.53]> <mā no ruroḥ śucadvidaḥ śivo no astu bharato rarāṇaḥ | ativyādhī vyādho agrabhīṣṭa kravyādo agnīñ śamayāmi sarvān [-]> iti śuktyā māṣapiṣṭāni juhoti

(KauśS_9,3[71].7) sīsaṃ darvyām avadhāya_udgrathya manthaṃ juhvan_śamayet

(KauśS_9,3[71].8) <naḍam ā roha [12.2.1]>_iti catasro_<agne akravyād [12.2.42]> <imaṃ kravyād [12.2.43]> <yo no aśveṣu [12.2.15]>_<anyebhyas tvā [12.2.16]> <hiraṇyapāṇiṃ [3.21.8]>_iti śamayati

(KauśS_9,3[71].9) dakṣiṇato jaratkoṣṭhe śītaṃ bhasmābhiviharati

(KauśS_9,3[71].10) śāntyudakena suśāntaṃ kṛtvāvadagdhaṃ samutkhāya

(KauśS_9,3[71].11) <paraṃ mṛtyo [12.2.21]> ity utthāpayati

(KauśS_9,3[71].12) <kravyādam [12.2.8]> iti tisṛbhir hrīyamāṇam anumantrayate

(KauśS_9,3[71].13) dīpādi_ābhinigadanāt pratiharaṇena vyākhyātam

(KauśS_9,3[71].14) <aviḥ kṛṣṇā [12.2.53]>_iti nidadhāti

(KauśS_9,3[71].15) uttamavarjaṃ jyeṣṭhasyāñjalau sīsāni

(KauśS_9,3[71].16) <asmin vayaṃ 12.2.13]> <yad ripraṃ [12.2.40]> <sīse mṛḍḍhvaṃ [12.2.19]>_ity abhyavanejayati

(KauśS_9,3[71].17) kṛṣṇorṇayā pāṇipādān nimṛjya

(KauśS_9,3[71].18) <ime [ed.: imā; see Caland, Kl. Schr., p. 78] jīvā [12.2.22]> <udīcīnaiḥ [12.2.29]>_iti mantroktam

(KauśS_9,3[71].19) <triḥ sapta [12.2.29c]>_iti kūdyā padāni lopayitvā [ed. yopayitvā -- corrigenda ed. p. 424] nadībhyaḥ

(KauśS_9,3[71].20) <mṛtyoḥ padaṃ [12.2.30]>_iti dvitīyayā nāvaḥ

(KauśS_9,3[71].21) <paraṃ mṛtyo [12.2.21]> iti prāgdakṣiṇam kūdīṃ pravidhya

(KauśS_9,3[71].22) sapta nadīrūpāṇi kārayitvā_udakena pūrayitvā

(KauśS_9,3[71].23) <ā rohata savitur nāvam etāṃ [12.2.48c]> <sutrāmāṇaṃ [7.6.3]> <mahīm ū ṣu [7.6.2]>_iti sahiraṇyāṃ sayavāṃ nāvam ārohayati

(KauśS_9,3[71].24) <aśmanvatī rīyate [12.2.26]>_<ut tiṣṭhatā pra taratā sakhāyo [12.2.27]>_ity udīcas tārayati

(KauśS_9,4[72].1) uttarato garta udakprasravaṇe_aśmāna nidadhāty antaśchinnam

(KauśS_9,4[72].2) <tiro mṛtyuṃ [12.2.23d]>_ity aśmānam atikrāmati

(KauśS_9,4[72].3) <tā adharād udīcīr [12.2.41]> ity anumantrayate

(KauśS_9,4[72].4) <nissālām [2.14.1]> iti śālāniveśanaṃ saṃprokṣya

(KauśS_9,4[72].5) <ūrjaṃ bibhrad [7.60.1]> iti prapādayati

(KauśS_9,4[72].6) <vaiśvadevīṃ [12.2.28]>_iti vatsatarīm ālambhayati

(KauśS_9,4[72].7) <imam indraṃ [12.2.47]> ity vṛṣam

(KauśS_9,4[72].8) <anaḍvāhaṃ [12.2.48]> <ahorātre [12.2.49]> iti talpam ālambhayati

(KauśS_9,4[72].9) <ā rohatāyur [12.2.24]> ity ārohati

(KauśS_9,4[72].10) <āsīnā [12.2.30c]> ity āsīnām anumantrayate

(KauśS_9,4[72].11) piñjūlīr āñjanaṃ sarpiṣi paryasya_<imā nārīr [12.2.31]> iti strībhyaḥ prayachati

(KauśS_9,4[72].12) <ime jīvā avidhavāḥ sujāmaya [cf. 12.2.22,31a and PS 17.33.2]> iti puṃbhya eka_ekasmai tisrastisras tā adhyadhy udadhānaṃ paricṛtya prayachati

(KauśS_9,4[72].13) <paraṃ mṛtyo [12.2.21]> <vyākaromi [12.2.32]>_<ā rohata [12.2.24(48)]>_<antardhir [12.2.44]>_<pratyañcam arkaṃ [12.2.55]> <ye agnayo [3.21.1]> <namo devavadhebhyo [6.13.1]>_<agne 'bhyāvartinn [PS 1.41.1]> <agne jātavedaḥ [PS 1.41.2]> <saha rayyā [PS 1.41.3]> <punar ūrjā [PS 1.41.4]>_iti

(KauśS_9,4[72].14) <agne 'bhyāvartinn abhi na ā vavṛtsva | āyuṣā varcasā sanyā medhayā prajayā dhanena || agne jātavedaḥ śataṃ te sahasraṃ ta upāvṛtaḥ | adhā puṣṭasyeśānaḥ punar no rayim ā kṛdhi || saha rayyā ni vartasvāgne pinvasva dhārayā | viśvapsnyā viśvatas pari || punar ūrjā vavṛtsva punar agna iṣāyuṣā | punar naḥ pāhy aṃhasaḥ || [PS 1.41.1-4]>

(KauśS_9,4[72].15) śarkarān svayamātṛṇān_śaṇarajjubhyāṃ vibadhya dhārayati

(KauśS_9,4[72].16) samayā khena juhoti

(KauśS_9,4[72].17) <imaṃ jīvebhyaḥ [12.2.23]> iti dvāre nidadhāti

(KauśS_9,4[72].18) juhoti_etayā_ṛcā | <āyurdāvā dhanadhāvā baladāvā paśudāvā puṣṭidāvā prajāpataye svāhā []>_iti

(KauśS_9,4[72].19) ṣaṭsaṃpātaṃ mātā putrān āśayate

(KauśS_9,4[72].20) ucchiṣṭaṃ jāyām

(KauśS_9,4[72].21) saṃvatsaram agniṃ na_udvāyāt_na haret_nāhareyuḥ

(KauśS_9,4[72].22) dvāsaśarātra ity eke

(KauśS_9,4[72].23) daśa dakṣiṇā

(KauśS_9,4[72].24) paścād agner vāgyataḥ saṃviśati

(KauśS_9,4[72].25) aparedyur ca_indrāgnī ca yajeta

(KauśS_9,4[72].26) sthālīpākābhyām agniṃ cāgniṣomau ca paurṇamāsyām

(KauśS_9,4[72].27) sāyaṃprātar vrīhīn āvaped yavān vā_<agnaye svāhā prajāpataye svāhā>_iti sāyam [sūtra-division with Caland, Kl. Schr., p. 30]

(KauśS_9,4[72].28) <sūryāya svāhā prajāpataye svāha>_iti prātaḥ [sūtra-division with Caland, Kl. Schr., p. 30]

(KauśS_9,4[72].29) dvādaśarātre_agniṃ paśunā yajeta

(KauśS_9,4[72].30) sthālīpākena vā_ubhayor viriṣyati

(KauśS_9,4[72].31) saṃvatsaratamyāṃ śāntyudakaṃ kṛtvā

(KauśS_9,4[72].32) <ghṛtāhutir no bhavāgne akravyāhutir ghṛtāhutiṃ tvā vayam akravyāhutim upa ni ṣadema jātavedaḥ [-]>_iti catura udapātre saṃpātān ānīya

(KauśS_9,4[72].33) tān +ullupya [ed.: ullapya]

(KauśS_9,4[72].34) purastād agneḥ pratyaṅ āsīno juhoti | <hute rabhasva hutabhāga edhi mṛḍāsmabhyaṃ mota hiṃsīḥ paśūn naḥ [-]>_iti

(KauśS_9,4[72].35) yady udvāyād bhasmanāraṇiṃ saṃspṛśya tūṣṇīṃ mathitvā_uddīpya

(KauśS_9,4[72].36) pūrṇahomaṃ hutvā

(KauśS_9,4[72].37) saṃnatibhir ājyaṃ juhuyād vyāhṛtibhir vā

(KauśS_9,4[72].38) saṃsṛṣṭe caivaṃ juhuyāt

(KauśS_9,4[72].39) agnau_anugate jāyamāne

(KauśS_9,4[72].40) ānaḍuhena śakṛtpiṇḍenāgnyāyatāni parilipya

(KauśS_9,4[72].41) homyam upasādya

(KauśS_9,4[72].42) <prāṇāpānābhyāṃ svahā samānavyānābhyāṃ svāhā_udānarūpābhyāṃ svāhā>_ity ātmani_eva juhuyāt

(KauśS_9,4[72].43) atha prātar utthāyāgniṃ nirmathya yathāsthānaṃ praṇīya yathāpuram agnihotraṃ juhuyāt

(KauśS_9,4[72].44) sāyāmāśaprātrāśau yajñau_ṛtvijau

(KauśS_9,5[73].1) <purodayād astamayāc ca pāvakaṃ prabodhayed gṛhiṇī śuddhahastā | samatīte saṃdhivarṇe 'tha hāvayet susamiddhe pāvaka āhutīṣahiḥ [-]>

(KauśS_9,5[73].2) <agnaye ca prajāpataye ca rātrāv ādityaś ca divā prajāpatiś ca | udakaṃ ca samidhaś ca homehome puro varam [-]>

(KauśS_9,5[73].3) <homyaiḥ samidbhiḥ payasā sthālīpākena sarpiṣā | sāyaṃprātar homa eteṣām ekenāpi sidhyati [-]>

(KauśS_9,5[73].4) <abhyuddhṛto huto 'gniḥ pramādād upaśāmyati | mathite vyāhṛtīr juhuyāt pūrṇahomau yathaṛtvijau [-]>

(KauśS_9,5[73].5) <vanaspatibhyo vānaspatebhya oṣadhibhyo vīrudbhyaḥ sarvebhyo devebhyo devajanebhyaḥ puṇyajanebhyaḥ [-, cf. 11.6.24]>_iti prācīnaṃ tad udakaṃ ninīyate

(KauśS_9,5[73].6) <svadhā prapitāmahebhyaḥ svadhā pitāmahebhyaḥ svadhā pitṛbhyaḥ [-]>_iti dakṣiṇataḥ

(KauśS_9,5[73].7) <tārkṣyāyāriṣṭanemaye 'mṛtaṃ mahyam [-]> iti paścāt

(KauśS_9,5[73].8) <somāya saptarṣibhyaḥ [-]>_iti uttarataḥ

(KauśS_9,5[73].9) <parimṛṣṭe parilipte ca parvaṇi vrātapataṃ hāvayed annam agnau | bhūyo dattvā svayam alpaṃ ca bhuktvāparāhṇe vratam upaiti yājñikam [-]>

(KauśS_9,5[73].10) <anaśanaṃ brahmacaryaṃ ca bhūmau śucir agnim upaśete sugandhiḥ [-]>

(KauśS_9,5[73].11) <agnīṣomābhyāṃ darśana indrāgnibhyām adarśane | āgneyaṃ tu pūrvaṃ nityam anvāhāryaṃ prajāpateḥ [-]>

(KauśS_9,5[73].12) <ardhāhutis tu sauviṣṭakṛtī sarveṣāṃ haviṣāṃ smṛtā | ānumatī vā bhavati sthālīpākeṣv atharvaṇām [-]>

(KauśS_9,5[73].13) <ubhau ca saṃdhijau yau vaiśvadevau yathaṛtvijau | varjayitvā sabarhiṣaḥ sājyā yajñāḥ sadakṣiṇāḥ [-]>

(KauśS_9,5[73].14) yathāśakti yathābalaṃ <hutādo 'nye ahutādo 'nye | vaiśvadevaṃ havir ubhaye saṃ caranti | te samyañca iha mādayantām iṣam ūrjaṃ yajamānā yam ichata [PS 5.15.2]> [sūtra division emended!]

(KauśS_9,5[73].15) <viśve devā idaṃ havir ādityāsaḥ saparyata | asmin yajñe mā vyathiṣy amṛtāya haviṣkṛtam [PS 19.35.1]>

(KauśS_9,5[73].16) <vaiśvadevasya haviṣaḥ sāyaṃprātar juhoti | sāyamāśaprātarāśau yajñāv etau smṛtāv ubhau [-]>

(KauśS_9,5[73].17) <apratibhuktau śucikāryau ca nityaṃ vaiśvadevau jānatā yajñaśreṣṭhau | nāśrotriyo nānavaniktapāṇir nāmantravij juhuyān nāvipaścit [-]>

(KauśS_9,5[73].18) <bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣante | brāhmaṇena brahmavidā tu hāvayen na strīhutaṃ śūdrahutaṃ ca devagam [-]>

(KauśS_9,5[73].19) <yas tu vidyād ājyabhāgau yajñān mantraparikramān | devatājñānam āvṛta āśiṣaś ca karma striyā apratiṣiddham āhuḥ [-]>

(KauśS_9,6[74].1) tayor baliharaṇam

(KauśS_9,6[74].2) <agnaya indrāgnibhyāṃ vāstoṣpataye prajāpataye 'numataye>_iti hutvā

(KauśS_9,6[74].3) niṣkramya bahiḥ pracīnaṃ <brahmaṇe vaiśravaṇāya viśvebhyo devebhyaḥ sarvebhyo devebhyo viśvebhyo bhūtebhyaḥ sarvebhyo bhūtebhyaḥ>_iti bahuśo baliṃ haret

(KauśS_9,6[74].4) dviḥ prokṣan pradakṣiṇam āvṛtyāntarupātītya dvāre

(KauśS_9,6[74].5) dvāryayor <mṛtyave dharmādharmābhyām>

(KauśS_9,6[74].6) udadhāne dhanvantaraye <samudrāyauṣadhivanaspatibhyo dyāvāpṛthivībhyām> iti

(KauśS_9,6[74].7) sthūṇāvaṃśayor <digbhyo 'ntardeśebhyaḥ>_iti

(KauśS_9,6[74].8) sraktiṣu <vāsukaye cittasenāya cittarathāya takṣopatakṣābhyām> iti

(KauśS_9,6[74].9) samantam agner <āśāyai śraddhāyai medhāyai śriyai hriyai vidyāyai>_iti

(KauśS_9,6[74].10) prācīnaṃ agneḥ <gṛhyābhyo devajāmibhyaḥ>_iti

(KauśS_9,6[74].11) bhūyo_abhyuddhṛtya brāhmaṇān bhojayet

(KauśS_9,6[74].12) tad api śloko vadati | <mābrāhmaṇa agrataḥ [em. Bloomfield GGA 1902 514 -- ed. mābrāhmaṇāgrataḥ] kṛtam aśnīyād viṣavad annam annakāmyā | devānāṃ devo brāhmaṇo bhḥvo nāmaiṣa devatā>_iti

(KauśS_9,6[74].13) āgrayaṇe śāntyudakaṃ kṛtvā yathartu taṇḍulān upasādya

(KauśS_9,6[74].14) apsu sthālīpākaṃ śrapayitvā payasi vā

(KauśS_9,6[74].15) <sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr agnaye svāhā | sajūr indrāgnibhyāṃ sajūr dyāvāpṛthivībhyāṃ sajūr viśvebhyo devebhyaḥ sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūḥ somāya svāhā>_ity ekahavir vā syāt_nānāhavīṃṣi vā

(KauśS_9,6[74].16) saumyaṃ tanvat_śyāmākaṃ śaradi

(KauśS_9,6[74].17) atha yajamānaḥ prāśitraṃ gṛhṇīte

(KauśS_9,6[74].18) <prajāpateṣ ṭvā grahaṃ gṛhṇāmi | mahyaṃ bhūtyai mahyaṃ puṣṭyai mahyaṃ śriyai mahyaṃ hriyai mahyaṃ yaśase mahyam āyuṣe mahyam annāya mahyam annādyāya mahyaṃ sahasrapoṣāya mahyam aparimitapoṣāya [cf. ;SāṅkhGS 3.8.2]>_iti

(KauśS_9,6[74].19) atha prāśnāti | <bhadrān naḥ śreyaḥ sam anaiṣṭa devās tvayāvasena sam aśīmahi tvā | sa naḥ pito madhumā;m ā viveśa śivas tokāya tanvo na ehi [cf. TS 5.7.2.4, ;SāṅkhGS 3.8.3 etc.]>_iti

(KauśS_9,6[74].20) prāśitam anumantrayate | <amo 'si prāṇa tad ṛtaṃ bravīmy amāsi sarvāṅ asi praviṣṭa | sa me jarāṃ rogam apanudya śarīrādanāmayaidhi mā riṣāma indo [cf. ;SāṅkhGS 3.8.4 etc.]> iti

(KauśS_9,6[74].21) vatsaḥ prathamajo grīṣme vāsaḥ śaradi dakṣiṇā

(KauśS_9,6[74].22) śaktyā vā dakṣiṇāṃ dadyāt

(KauśS_9,6[74].23) nātiśaktir vidhīyate nātiśaktir vidhīyata iti

(KauśS 9 Colophon) iti atharvavede kauśikasūtre navamo 'dhyāyaḥ samāptaḥ

(KauśS_10,1[75].1) atha vivāhaḥ

(KauśS_10,1[75].2) ūrdhvaṃ kārttikyā ā vaiśākhyāḥ

(KauśS_10,1[75].3) yāthākāmī vā

(KauśS_10,1[75].4) citrāpakṣaṃ tu varjayet

(KauśS_10,1[75].5) <maghāsu hanyante gāvaḥ phalgunīṣu vyuhyate [14.1.13cd]>_iti vijñāyate maṅgalaṃ ca

(KauśS_10,1[75].6) <satyenottabhitā [14.1.1]> <pūrvāparaṃ [14.1.23]>_ity upadadhīta

(KauśS_10,1[75].7) pativedanaṃ ca

(KauśS_10,1[75].8) <yuvaṃ bhagaṃ [14.1.31a]>_iti saṃbhalaṃ sānucaraṃ prahiṇoti

(KauśS_10,1[75].9) <brahmaṇas pate [14.1.31c]>_iti brahmāṇam

(KauśS_10,1[75].10) tad vivṛhāt_śaṅkamāno niśi kumārīkulād valīkāni_ādīpya

(KauśS_10,1[75].11) <devā agre [14.2.32]>_iti pañcabhiḥ sakṛt pūlyāni_āvāpayati

(KauśS_10,1[75].12) <anṛkṣarā [14.1.34a]> iti kumārīpālaṃ prahiṇoti

(KauśS_10,1[75].13) udāhārasya pratihiteṣur agrato jaghanato brahmā

(KauśS_10,1[75].14) <yo anidhmo [14.1.37]>_ity apsu logaṃ pravidhyati

(KauśS_10,1[75].15) <idam ahaṃ [14.1.38a]>_ity apohya

(KauśS_10,1[75].16) <yo bhadro [14.1.38c]>_ity anvīpam udacya

(KauśS_10,1[75].17) <āsyai brāhmaṇāḥ [14.1.39a]>_iti prayachati

(KauśS_10,1[75].18) āvrajatām agrato brahmā jaghanato_adhijyadhanvā

(KauśS_10,1[75].19) bāhyataḥ plakṣodumbarasya_uttarato_agneḥ śākhāyām āsajati

(KauśS_10,1[75].20) tena_udakārthān kurvanti

(KauśS_10,1[75].21) tataś cānvāsecanam anyena

(KauśS_10,1[75].22) antarupātītya_<aryamaṇaṃ [14.1.17]>_iti juhoti

(KauśS_10,1[75].23) <pra tvā muñcāmi [14.1.19]>_iti veṣṭaṃ vicṛtati

(KauśS_10,1[75].24) <uśatīḥ [14.2.52]>_ity etayā trir ādhāpayati

(KauśS_10,1[75].25) saptabhir uṣṇāḥ saṃpātavatīḥ karoti

(KauśS_10,1[75].26) <yad āsandyām [14.2.65]> iti pūrvayor uttarasyāṃ sraktyāṃ tiṣṭhantīm āplāvayati

(KauśS_10,1[75].27) <yac ca varco [14.1.35]> <yathā sindhur [14.1.43]> ity utkrāntām anyenāvasiñcati

(KauśS_10,2[76].1) <yad duṣkṛtaṃ [14.2.66]>_iti vāsasāṅgāni pramṛjya kumārīpālāya prayachati

(KauśS_10,2[76].2) tumbaradaṇḍena pratipādya nirvrajet

(KauśS_10,2[76].3) tad vana āsajati

(KauśS_10,2[76].4) <yā akṛntaṃs [14.1.45]> <tvaṣṭā vāso [14.1.53]>_ity ahatenāchāyati

(KauśS_10,2[76].5) <kṛtrimaḥ [14.2.68]>_iti śatadatā_iṣīkeṇa kaṅkatena sakṛt pralikhya

(KauśS_10,2[76].6) kṛtayāmam ity avasṛjati

(KauśS_10,2[76].7) <āśāsānā [14.1.42]> <saṃ tvā nahyāmi [14.2.70]> ity ubhayataḥ pāśena yoktreṇa (ed. misprint: yoktrena; see Caland, Kl. Schr., p. 51) saṃnahyati

(KauśS_10,2[76].8) <iyaṃ vīrud [1.34.1 (7.56.2)]> iti madughamaṇiṃ lākṣāraktena sūtreṇa vigrathyānāmikāyāṃ badhnāti

(KauśS_10,2[76].9) antato ha maṇir bhavati bāhyo granthiḥ

(KauśS_10,2[76].10) <bhagas tveto [14.1.20]>_iti hastegṛhya nirṇayati

(KauśS_10,2[76].11) śākhāyāṃ yugam ādhāya dakṣiṇato_anyo dhārayati

(KauśS_10,2[76].12) dakṣiṇasyāṃ yugadhuri_uttarasmin yugatardmani darbheṇa vigrathya <śaṃ te [14.1.40]>_iti lalāṭe hiraṇyaṃ saṃstabhya japati

(KauśS_10,2[76].13) tardma samayāvasiñcati

(KauśS_10,2[76].14) upagṛhya_uttarato_agner <aṅgādaṅgād [14.2.69]> iti ninayati

(KauśS_10,2[76].15) <syonaṃ [14.1.47a]>_iti śakṛtpiṇḍe_aśmānaṃ nidadhāti

(KauśS_10,2[76].16) <tam ā tiṣṭha [14.1.47c]>_ity āsthāpya

(KauśS_10,2[76].17) <iyaṃ nārī [14.2.63]>_iti dhruvāṃ tiṣṭhantīṃ pūlyāni_āvāpayati

(KauśS_10,2[76].18) trir avichindatīṃ caturthīṃ kāmāya

(KauśS_10,2[76].19) <yenāgnir [14.1.48]> iti pāṇiṃ grāhayati

(KauśS_10,2[76].20) <aryamṇo [14.1.39c]>_ity agniṃ triḥ pariṇayati

(KauśS_10,2[76].21) <sapta maryādāḥ [5.1.6]>_ity uttarato_agneḥ sapta lekhā likhati prācyaḥ

(KauśS_10,2[76].22) tāsu padāni_utkrāmayati

(KauśS_10,2[76].23) iṣe tvā sumaṅgali prajāvati suśīma [ed.: +susīma] iti prathamam

(KauśS_10,2[76].24) ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma [ed.: +susīma] iti saptamaṃ sakhā saptapadī bhava_iti

(KauśS_10,2[76].25) <ā roha talpaṃ [14.2.31]> <bhagas tatakṣa [14.1.60]>_iti talpa upaveśayati

(KauśS_10,2[76].26) upaviṣṭāyāḥ suhṛtpādau prakṣālayati

(KauśS_10,2[76].27) prakṣālyamānau_anumantrayate | <imau pādau subhagau suśevau saubhāgyāya kṛṇutāṃ no aghāya | prakṣālyamānau subhagau supatnyāḥ prajāṃ paśūn dīrgham āyuś ca dhattām [-]> iti

(KauśS_10,2[76].28) <ahaṃ vi ṣyāmi [14.1.57]> <pra tvā muñcāmi [14.1.58]>_iti yoktraṃ vicṛtati

(KauśS_10,2[76].29) aparasmin bhṛtyāḥ saṃrabhante

(KauśS_10,2[76].30) ye jayanti te balīyāṃsa eva manyante

(KauśS_10,2[76].31) <bṛhaspatinā [14.2.53]>_iti sarvasurabhicūrṇāni_ṛcarcā kāmpīlapalāśena mūrdhni_āvapati

(KauśS_10,2[76].32) <ud yachadhvam [14.1.59]>_<bhagas tatakṣa [14.1.60]>_<abhrātṛghnīṃ [14.1.62]>_ity eka_ekayā_utthāpayati

(KauśS_10,2[76].33) <prati tiṣṭha [14.2.15]>_iti pratiṣṭhāpayati

(KauśS_10,3[77].1) <sukiṃśukaṃ [14.1.61]> <rukmaprastaraṇaṃ [14.2.30]>_iti yānam ārohayati

(KauśS_10,3[77].2) <emamṃ panthām [14.2.8]>_<brahmāparaṃ [14.1.64]>_ity agrato brahmā prapadyate

(KauśS_10,3[77].3) <mā vidann [14.2.11]> <anṛkṣarā [14.1.34]> adhvānam ity uktam

(KauśS_10,3[77].4) <yedaṃ purvā [14.2.74]>_iti tenānyasyām ūḍhāyāṃ vādhūyasya daśāṃ catuṣpathe dakṣiṇair abhitiṣṭhati

(KauśS_10,3[77].5) sa ced ubhayoḥ śubhakāmo bhavati <sūryāyai devebhyo [14.2.46]>_ity etām ṛcaṃ japati

(KauśS_10,3[77].6) <sam ṛchata svapatho 'navayantaḥ suśīmakāmāv [ed.: +susīma-] ubhe virājāv ubhe suprajasau [-]>_ity atikramayato 'ntarā brahmāṇam

(KauśS_10,3[77].7) <ya ṛte cid abhiśriṣaḥ [14.2.47]>_iti yānaṃ saṃprokṣya viniṣkārayati

(KauśS_10,3[77].8) <sā mandasānā [14.2.6]>_iti tīrthe logaṃ pravidhyati

(KauśS_10,3[77].9) <idaṃ su me [14.2.9]>_iti mahāvṛkṣeṣu japati

(KauśS_10,3[77].10) <sumaṅgalīr [14.2.28]> iti vadhvīkṣīḥ prati japati

(KauśS_10,3[77].11) <yā oṣadhayo [14.2.7]>_iti mantrokteṣu

(KauśS_10,3[77].12) <ye pitaro [14.2.73]>_iti śmaśāneṣu

(KauśS_10,3[77].13) <pra budhyasva [14.2.75]>_iti suptāṃ prabodhayet

(KauśS_10,3[77].14) <saṃ kāśayāmi [14.2.12]>_iti gṛhasaṃkāśe japati

(KauśS_10,3[77].15) <ud va ūrmiḥ [14.2.16]>_iti yānaṃ saṃprokṣya vimocayati

(KauśS_10,3[77].16) <ut tiṣṭhetaḥ [14.2.19]>_iti patnī śālāṃ saṃprokṣati

(KauśS_10,3[77].17) <syonaṃ [14.1.47]>_iti dakṣiṇato valīkānāṃ śakṛtpiṇḍe_aśmānaṃ nidadhāti

(KauśS_10,3[77].18) tasya_upari madhyamapalāśe sarpiṣi catvāri dūrvāgrāṇi

(KauśS_10,3[77].19) <tam ā tiṣṭha [14.1.47c]>_ity āsthāpya

(KauśS_10,3[77].20) <sumaṅgalī prataraṇī [14.2.26]>_<iha priyaṃ [14.1.21]> <mā hiṃsiṣṭaṃ [14.1.63]> <brahmāparaṃ [14.1.64]>_iti pratyṛcaṃ prapādayati

(KauśS_10,3[77].21) suhṛtpūrṇakaṃsena pratipādayati

(KauśS_10,3[77].22) <aghoracakṣur [14.2.17]> ity agniṃ triḥ pariṇayati

(KauśS_10,3[77].23) <yadā gārhapatyam [14.2.20]>_<sūryāyai devebhyo [14.2.46]>_iti mantroktebhyo namaskurvatīm anumantrayate

(KauśS_10,4[78].1) <śarma varma [14.2.21]>_iti rohitacarmāharantam

(KauśS_10,4[78].2) <carma copastṛṇīthana [14.2.22b]>_ity upastṛṇantam

(KauśS_10,4[78].3) <yaṃ balbajaṃ [14.2.22]>_iti balbajaṃ nyasyantam

(KauśS_10,4[78].4) <upa stṛṇīhi [14.2.23]>_ity upastṛṇantam

(KauśS_10,4[78].5) <tad ā rohatu [14.2.22c]>_ity ārohayati

(KauśS_10,4[78].6) <tatropaviśya [14.2.23c]>_ity upaveśayati

(KauśS_10,4[78].7) dakṣiṇottaram upasthaṃ kurute

(KauśS_10,4[78].8) <sujyaiṣṭhyo [14.2.24d]>_iti kalyāṇanāmānaṃ brāhmaṇāyanam upastha upaveśayati

(KauśS_10,4[78].9) <vi tiṣṭhantāṃ [14.2.25]>_iti pramadanaṃ pramāya_utthāpayati

(KauśS_10,4[78].10) <tena bhūtena [6.78.1]> <tubhyam agre [14.2.1]> <śumbhanī [14.2.45]> <agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin [ed. misprint jātivin] mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide [ed. misprint jātivide] svāhendrāya sahīyase svāhā [PS 1.34+1.35>_iti [ed. ity āgachataḥ: āgachataḥ moved to next sūtra after Bloomfield GGA 1902 514]

(KauśS_10,4[78].11) <āgachataḥ [6.82.1]><savitā prasavānām [5.24.1]> iti mūrdhnoḥ saṃpātān ānayati [pratīka of 6.82.1 prefixed after Bloomfield GGA 1902 514]

(KauśS_10,4[78].12) udapātra uttarān

(KauśS_10,4[78].13) śumbhanyāñjalyor ninayati

(KauśS_10,4[78].14) <tena bhūtena [6.78.1]>_iti samaśanam

(KauśS_10,4[78].15) rasān āśayati sthālīpākaṃ ca

(KauśS_10,4[78].16) yavānām ājyamiśrāṇāṃ pūrṇāñjaliṃ juhoti

(KauśS_10,5[79].1) <sapta maryādāḥ [5.1.6]>_iti tisṛṇāṃ prātar āvapate

(KauśS_10,5[79].2) <akṣyau nau [7.36.1]>_iti samāñjāte

(KauśS_10,5[79].3) <mahīm u ṣu [7.6.2]>_iti talpam ālambhayati

(KauśS_10,5[79].4) <ā roha talpaṃ [14.2.31]>_ity ārohayati

(KauśS_10,5[79].5) <tatropaviśya [14.2.23c]>_ity upaveśayati

(KauśS_10,5[79].6) <devā agre [14.2.32]>_iti saṃveśayati

(KauśS_10,5[79].7) <abhi tvā [7.37.1]>_ity abhichādayati

(KauśS_10,5[79].8) <saṃ pitarāv [14.2.37]> iti samāveśayati

(KauśS_10,5[79].9) <ihemāv [14.2.64]> iti triḥ saṃnudati

(KauśS_10,5[79].10) madughamaṇim aukṣe_apanīya_<iyaṃ vīrud [1.34.1]> <amo 'ham [14.2.71]> iti saṃspṛśataḥ

(KauśS_10,5[79].11) <brahma jajñānaṃ [4.1.1 (5.6.1)]>_ity aṅguṣṭhena vyacaskaroti

(KauśS_10,5[79].12) <syonād yoner [14.2.43]> ity utthāpayati

(KauśS_10,5[79].13) paridhāpanīyābhyām ahatenāchādayati

(KauśS_10,5[79].14) <bṛhaspatiḥ [14.1.55]>_iti śaṣpeṇābhighārya vrīhiyavābhyām abhinidhāya darbhapiñjulyā sīmantaṃ vicṛtati

(KauśS_10,5[79].15) śaṇaśakalena pariveṣṭya tisro rātrīḥ prati suptāste

(KauśS_10,5[79].16) anuvākābhyām anvārabdhābhyām upadadhīta

(KauśS_10,5[79].17) <ihed asātha [14.1.32]>_ity etayā śulkam apākṛtya

(KauśS_10,5[79].18) dvābhyāṃ nivartayatīha mama rādhyatām atra tava_iti

(KauśS_10,5[79].19) yathā vā manyante

(KauśS_10,5[79].20) <parā dehi [14.1.25]>_iti vādhūyaṃ dadatam anumantrayate

(KauśS_10,5[79].21) <devair dattaṃ [14.2.41]>_iti pratigṛhṇāti

(KauśS_10,5[79].22) <apāsmat tama [14.2.48]> iti sthāṇau_āsajati

(KauśS_10,5[79].23) <yāvatīḥ kṛtyā [14.2.49]> iti vrajet

(KauśS_10,5[79].24) <yā me priyatamā [14.2.50]>_iti vṛkṣaṃ pratichādayati

(KauśS_10,5[79].25) śumbhanyāplutya

(KauśS_10,5[79].26) <ye antā [14.2.51]> ity āchādayati

(KauśS_10,5[79].27) <navaṃ vasānaḥ [14.2.44]>_ity āvrajati

(KauśS_10,5[79].28) <pūrvāparaṃ [14.1.23]> yatra nādhigached <brahmāparaṃ [14.1.64]>_iti kuryāt

(KauśS_10,5[79].29) gaur dakṣiṇā pratīvāhaḥ

(KauśS_10,5[79].30) <jīvaṃ rudanti [14.1.46]> <yadīme keśino [14.2.59]>_iti juhoti

(KauśS_10,5[79].31) eṣa sauryo vivāhaḥ

(KauśS_10,5[79].32) <brahmāparaṃ [14.1.64]>_iti brāhmyaḥ

(KauśS_10,5[79].33) āvṛtaḥ prājāpatyāḥ prājāpatyāḥ

(KauśS 10 Colophon) iti atharvavede kauśikasūtre daśamo 'dhyāyaḥ samāptaḥ

(KauśS_11,1[80].1) atha pitṛmedhaṃ vyākhyāsyāmaḥ

(KauśS_11,1[80].2) dahananidhānadeśe parivṛkṣāṇi nidhānakāla iti brāhmaṇoktam

(KauśS_11,1[80].3) durbalībhavantaṃ śālātṛṇeṣu darbhān āstīrya <syonāsmai bhava [18.2.19]>_ity avarohayati

(KauśS_11,1[80].4) mantroktau_anumantrayate

(KauśS_11,1[80].5) <yat te kṛṣṇaḥ [18.3.55]>_ity avadīpayati

(KauśS_11,1[80].6) āhitāgnau prete saṃbhārān saṃbharati

(KauśS_11,1[80].7) ājyaṃ ca pṛṣadājyaṃ cājaṃ ca gāṃ ca

(KauśS_11,1[80].8) vasanaṃ pañcamam

(KauśS_11,1[80].9) hiraṇyaṃ ṣaṣṭham

(KauśS_11,1[80].10) śarīraṃ nānvālabhate

(KauśS_11,1[80].11) anyaṃ ceṣṭantam anumantrayate

(KauśS_11,1[80].12) śāntyudakaṃ karoti_asakalaṃ cātanānāṃ cānvāvapate

(KauśS_11,1[80].13) śāntyudakodakena keśaśmaśruromanakhāni saṃhārayanti

(KauśS_11,1[80].14) āplāvayanti

(KauśS_11,1[80].15) anulimpanti

(KauśS_11,1[80].16) srajo_abhiharanti

(KauśS_11,1[80].17) evaṃsnātam alaṃkṛtam ahatenāvāgdaśena vasanena prachādayati_<etat te devaḥ [18.4.31]>_<etat tvā vāsaḥ prathamaṃ nv āgann [18.2.57a]> iti

(KauśS_11,1[80].18) <apemaṃ [18.2.27]>_ity agniṣu juhoti

(KauśS_11,1[80].19) ukhāḥ kurvanti

(KauśS_11,1[80].20) tāḥ śakṛdābhyantaraṃ limpanti śuṣkeṇa vā pūrayanti

(KauśS_11,1[80].21) tāḥ pṛthag agnibhiḥ saṃtāpayanti_ā śakṛdādīpanāt

(KauśS_11,1[80].22) teṣāṃ haraṇānupūrvam āhavanīyaṃ prathamaṃ tato dakṣiṇāgniṃ tato gārhapatyam

(KauśS_11,1[80].23) atha videśe pretasya_<ā rohata janitrīṃ jātavedasaḥ [18.4.1]>_iti pṛthag araṇīṣu_agnīn samāropayanti

(KauśS_11,1[80].24) teṣu yathoktaṃ karoti

(KauśS_11,1[80].25) apivānyavatsāyā vā saṃdhinīkṣīreṇa_ekaśalākena vā manthenāgnihotraṃ juhoti_ā dahanāt

(KauśS_11,1[80].26) darśapūrṇamāsayoḥ kṛṣṇakataṇḍulānāṃ tasyā ājyena nāntaṃ na bahiḥ

(KauśS_11,1[80].27) palālāni barhiḥ

(KauśS_11,1[80].28) tilpiñjyā idhmāḥ

(KauśS_11,1[80].29) grahān ājyabhāgau purastāddhomasaṃsthitahomān uddhṛtya

(KauśS_11,1[80].30) prāṇāpānau_+avarudhyoṃnidhanābhir (ed.: avarudhyai nidhanābhir; see Caland, Kl. Schr., p. 45) juhuyāt

(KauśS_11,1[80].31) atha_ubhayor <ut tiṣṭha [18.3.8]>_ity utthāpayati

(KauśS_11,1[80].32) <pra cyavasva [18.3.9]>_iti triḥ saṃhāpayati yāvatkṛtvaś ca_utthāpayati

(KauśS_11,1[80].33) evam eva kūdīṃ jaghane nibadhya

(KauśS_11,1[80].34) <imau yunajmi [18.2.56]>_iti gāvau yunakti puruṣau vā

(KauśS_11,1[80].35) <ut tiṣṭha prehi [18.3.8]> <pra cyavasva [18.3.9]>_<udanvatī [18.2.48]>_<ita ete [18.1.61]>_<agnīṣomā [18.2.53]>_<idaṃ pūrvam [18.4.44]> iti hariṇībhir hareyur <ati drava [18.2.11-18]>_ity aṣṭabhiḥ

(KauśS_11,1[80].36) <idaṃ ta [18.3.7]> ity agnim agrataḥ

(KauśS_11,1[80].37) <prajānaty aghnye [18.3.4]>_ity +jaghanyāṃ (ed.: jaghanyaṃ; see Caland, Kl. Schr., p. 4) gām edham agniṃ pariṇīya

(KauśS_11,1[80].38) <syonāsmai bhava [18.2.19]>_ity uttarato_agneḥ śarīraṃ nidadhāti

(KauśS_11,1[80].39) adhvaryava iṣṭiṃ nirvapanti

(KauśS_11,1[80].40) tasyāṃ yathādevataṃ purastāddhomasaṃsthitahomān uddhṛtya

(KauśS_11,1[80].41) prāṇāpānau_+avarudhyoṃnidhanābhir (see sūtra 80.30) juhuyāt

(KauśS_11,1[80].42) atha_ubhayor <apeta [18.1.55]> <dadāmi [18.2.37]>_ity śāntyudakaṃ kṛtvā saṃprokṣaṇībhyāṃ kāmpīlaśākhāyā dahanaṃ saṃprokṣya

(KauśS_11,1[80].43) <ud īratām [18.1.44]> ity +uddhatya (ed.: uddhṛtya)_abhyukṣya lakṣaṇaṃ kṛtvā punar abhyukṣya prāgdakṣiṇam edhaś cinvanti

(KauśS_11,1[80].44) <iyaṃ nārī [18.3.1]>_iti patnīm upasaṃveśayati

(KauśS_11,1[80].45) <ud īrṣva [18.3.2]>_ity utthāpayati

(KauśS_11,1[80].46) yad ddhiraṇyaṃ bibharti tad dakṣiṇe pāṇau_+ādhāya (ed.: ādāya)_ājyenābhighārya jyeṣṭhena putreṇādāpayati_<idaṃ hiraṇyaṃ [18.4.56]>_iti

(KauśS_11,1[80].47) <svargaṃ yataḥ [18.4.56c]>_iti dakṣiṇaṃ hastaṃ nirmārjayati

(KauśS_11,1[80].48) <daṇḍaṃ hastād [18.2.59]> iti mantroktaṃ brāhmaṇasyādāpayati

(KauśS_11,1[80].49) <dhanur hastād [18.2.60]> iti kṣatriyasya

(KauśS_11,1[80].50) <aṣṭrām [cf. 18.2.59-60]> iti vaiśyasya

(KauśS_11,1[80].51) <idaṃ pitṛbhyo [18.4.51, see Caland, Kl. Schr., p. 4]>_iti darbhān edhān stṛṇāti

(KauśS_11,1[80].52) tatra_enam uttānam ādadhīta_<ījānaś +citam (ed.: cittam; cf. vḷ. in ;SS-edition by ;SPP) ārukṣad agniṃ [18.4.14]>_iti

(KauśS_11,1[80].53) <prācyāṃ tvā diśi [18.3.30]>_iti pratidiśam

(KauśS_11,1[80].54) na_ity uparibabhravaḥ

(KauśS_11,1[80].55) anumantrayate

(KauśS_11,1[80].56) athāsya saptasu prāṇeṣu sapta hiraṇyaśakalāni_avāsyati_<amṛtam asy amṛtatvāyāmṛtam asmin dhehi>_iti

(KauśS_11,2[81].1) athāhitāgner darbheṣu kṛṣṇājinam antarlomāstīrya

(KauśS_11,2[81].2) tatra_enam uttānam ādhāya

(KauśS_11,2[81].3) athāsya yajñapātrāṇi pṛṣadājyena pūrayitvānurūpaṃ nidadhati

(KauśS_11,2[81].4) dakṣiṇe haste juhūm

(KauśS_11,2[81].5) savya upabhṛtam

(KauśS_11,2[81].6) kaṇṭhe dhruvāṃ mukhe_agnihotrahavanīṃ nāsikayoḥ sruvam

(KauśS_11,2[81].7) tāni_anumantrayate <juhūr dadhāra dyām [18.4.5]>_<dhruva ā roha [18.4.6]>_iti

(KauśS_11,2[81].8) lalāṭe prāśitraharaṇam

(KauśS_11,2[81].9) <imam agne camasaṃ [18.3.53]>_iti śirasīḍācamasam

(KauśS_11,2[81].10) <devā yajñam [18.4.2]> ity urasi puroḍāśam

(KauśS_11,2[81].11) dakṣiṇe pārśve sphyaṃ savya upaveṣam

(KauśS_11,2[81].12) udare pātrīṃ

(KauśS_11,2[81].13) aṣṭhīvator ulūkhalamusalam

(KauśS_11,2[81].14) śroṇyoḥ śakaṭam

(KauśS_11,2[81].15) antareṇa_ūrū anyāni yajñapātrāni

(KauśS_11,2[81].16) pādayoḥ śūrpam

(KauśS_11,2[81].17) apo mṛnmayāni_upaharanti

(KauśS_11,2[81].18) ayasmayāni nidadhati

(KauśS_11,2[81].19) amā +putrasya (ed.: putrā ca; see Caland, Kl. Schr., p. 4) dṛṣat

(KauśS_11,2[81].20) atha_ubhayor <apaśyaṃ yuvatiṃ [18.3.3]> <prajānaty aghnye [18.3.4]>_iti jaghanyāṃ gāṃ prasavyaṃ pariṇīyamānām anumantrayate

(KauśS_11,2[81].21) tāṃ nairṛtena jaghanatāghnanta upaveśayanti

(KauśS_11,2[81].22) tasyāḥ pṛṣṭhato vṛkkau_uddhārya pāṇyor asyādadhati_<ati drava śvānau [18.2.11]>_iti

(KauśS_11,2[81].23) dakṣiṇe dakṣiṇaṃ savye savyam

(KauśS_11,2[81].24) hṛdaye hṛdayam

(KauśS_11,2[81].25) <agner varma [18.2.58]>_iti vapayā saptachidrayā mukhaṃ prachādayanti

(KauśS_11,2[81].26) yathāgātraṃ gātrāṇi

(KauśS_11,2[81].27) dakṣiṇair dakṣiṇāni savyaiḥ savyāni

(KauśS_11,2[81].28) anubaddhaśiraḥpādena gośālāṃ carmaṇāvachādya

(KauśS_11,2[81].29) <ajo bhāgas [18.2.8]>_<ut tvā vahantu [18.2.22]>_iti dakṣiṇato_ajaṃ badhnāti

(KauśS_11,2[81].30) <asmād vai tvam ajāyathā ayaṃ tvad adhi jāyatām asau svāhā [cf. JB 1.2, 1.47, cf. TA 6.2.1, 6.4.2, AAśvGS 4.3.27]>_ity urasi gṛhe juhoti

(KauśS_11,2[81].31) tathāgniṣu juhoti_<agnaye svāhā kāmāya svāhā lokāya svāhā [cf. AAśvGS 4.3.26]>_iti

(KauśS_11,2[81].32) dakṣiṇāgnau_ity eke

(KauśS_11,2[81].33) <mainam agne vi dahaḥ [18.2.4]> <śaṃ tapa [18.2.36]> <ā rabhasva [18.3.71 e.a.]> <prajānantaḥ [2.34.5]>_iti kaniṣṭha ādīpayati

(KauśS_11,2[81].34) ādīpte sruveṇa yāmān homān_juhoti <pareyivāṃsaṃ pravato mahīr iti [18.1.49]>

(KauśS_11,2[81].35) <yamo no gātuṃ prathamo viveda [18.1.50]> iti dve prathame

(KauśS_11,2[81].36) <aṅgiraso naḥ pitaro navagvā [18.1.58]> iti saṃhitāḥ sapta

(KauśS_11,2[81].37) <yo mamāra prathamo martyānāṃ [18.3.13]> <ye naḥ pituḥ pitaro ye pitāmahā [18.2.49]> ity ekādaśa

(KauśS_11,2[81].38) atha sārasvatāḥ

(KauśS_11,2[81].39) <sarasvatīṃ devayanto havante [18.1.41]> <sarasvatīṃ pitaro havante [18.1.42]> <sarasvati yā sarathaṃ yayātha [18.1.43]> <sarasvati vrateṣu te [7.68.1]>_<idaṃ te havyaṃ ghṛtavat sarasvati [7.68.2]>_<indro mā marutvān [18.3.25]> iti

(KauśS_11,2[81].40) dakṣiṇato_anyasminn anuṣṭhātā juhoti

(KauśS_11,2[81].41) sarvair upatiṣṭhanti trīṇi prabhṛtir vā

(KauśS_11,2[81].42) api vānuṣṭhānībhiḥ

(KauśS_11,2[81].43) etā anuṣṭhānyaḥ

(KauśS_11,2[81].44) <mainam agne vi daho [18.2.4]>_itiprabhṛti_<ava sṛja [18.2.10]>_iti varjayitvā <sahasranīthāḥ [18.2.18]>_ity ātaḥ

(KauśS_11,2[81].45) <ā roha janitrīṃ jātavedasaḥ [18.4.1]>_iti pañcadaśabhir āhitāgnim

(KauśS_11,2[81].46) <mitrāvaruṇā pari mām adhātām [18.3.12]> iti pāṇī prakṣālayate

(KauśS_11,2[81].47) <varcasā māṃ [18.3.10(11)]>_ity ācāmati

(KauśS_11,2[81].48) <vivasvān no [18.3.61]>_ity uttarato_anyasminn anuṣṭhātā juhoti

(KauśS_11,3[82].1) yavīyaḥprathamāni karmāṇi prāṅmukhānāṃ yajñopavītināṃ dakṣiṇāvṛtam

(KauśS_11,3[82].2) atha_eṣāṃ saptasapta śarkarāḥ pāṇiṣu_+āvapati (ed.: āvapate; thus Caland, Kl. Schr., p. 47)

(KauśS_11,3[82].3) tāsām eka_ekāṃ savyenāvācīnahastenāvakiranto_anavekṣamāṇā vrajanti

(KauśS_11,3[82].4) apāghenānumantrayate

(KauśS_11,3[82].5) sarve_agrato brahmaṇo vrajanti

(KauśS_11,3[82].6) <mā pra gāma [13.1.59]>_iti japanta udakānte +vyaghāpaghe japati+ (ed.: vyapādye japanti; see Caland, Kl. Schr., p. 71-72)

(KauśS_11,3[82].7) paścād avasiñcati

(KauśS_11,3[82].8) <ud uttamaṃ [18.4.69]>_iti jyeṣṭhaḥ

(KauśS_11,3[82].9) <payasvatīr [18.3.56 (e.a.)]> iti brahmā_||_uktāḥ piñjūlīr āvapati

(KauśS_11,3[82].10) śāntyudakenācamyābhyukṣya_<aśvāvatīṃ [18.2.31]>_iti nadīṃ tārayate

(KauśS_11,3[82].11) nakṣatraṃ dṛṣṭvā_upatiṣṭhate <nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām [cf. VaitS 11.13]> iti

(KauśS_11,3[82].12) śāmyākīḥ samidha +ādāya (ed.: ādhāya; see Caland, Kl. Schr., p. 47)_agrato brahmā japati

(KauśS_11,3[82].13) <yasya trayā gatam anuprayanti devā manuṣyāḥ paśavaś ca sarve | taṃ no devaṃ mano adhi bravītu sunītir no nayatu dviṣate mā radhāma [PS 1.78.4]>_iti śāntyudakenācamyābhyukṣya

(KauśS_11,3[82].14) <nissālām [2.14.1]> iti śālāniveśanaṃ saṃprokṣya

(KauśS_11,3[82].15) <ūrjaṃ bibhrad [7.60.1]> iti prapādayati

(KauśS_11,3[82].16) nadīm ālambhayati gām agnim aśmānaṃ ca

(KauśS_11,3[82].17) <yavo 'si yavayāsmad dveṣo yavayārātim [cf. TS 1.3.1.1 etc.]> iti yavān

(KauśS_11,3[82].18) <khalvakāsya (em. Bloomfield: +khalvakāsi ?) [-]>_iti khalvān khalakulān_ca

(KauśS_11,3[82].19) +vyaghāpaghābhyāṃ (ed.: vyapādyābhyāṃ; Caland, Kl. Schr., p. 71-72) śāmyākīr ādhāpayati

(KauśS_11,3[82].20) tāsāṃ dhūmaṃ bhakṣayanti

(KauśS_11,3[82].21) yadyat kravyād gṛhyed yadi kravyādā nānte 'paredyuḥ | <divo nabhaḥ śukraṃ payo duhānā iṣam ūrjaṃ pinvamānāḥ || apāṃ yonim apādhvaṃ svadhā yāś cakṛṣe jīvaṃs tās te santu madhuścutaḥ [cf. PS 19.52.1-3]> ity agnau sthālīpākaṃ nipṛṇāti

(KauśS_11,3[82].22) ādahane cāpivānyavatsāṃ dohayitvā tasyāḥ pṛṣṭhe juhoti <vaiśvānare havir idaṃ juhomi [18.4.35 etc.]>_iti

(KauśS_11,3[82].23) tasyāḥ payasi

(KauśS_11,3[82].24) sthālīpaka ity eke

(KauśS_11,3[82].25) <ye agnayo [3.21.1]>_iti pālāśyā darvyā mantham upamathya kāmpīlībhyām upamanthanībhyāṃ tṛtīyasyām asthīni_abhijuhoti

(KauśS_11,3[82].26) <upa dyām [18.3.5]>_<śaṃ te nīhāro [18.3.60]>_iti mantroktāni_avadāya

(KauśS_11,3[82].27) kṣīrotsiktena brāhmaṇasyāvasiñcati madhūtsiktena kṣatriyasya_udakena vaiśyasya

(KauśS_11,3[82].28) <ava sṛja [18.2.10]>_ity anumantrayate

(KauśS_11,3[82].29) <mā te mano [18.2.24]> <yat te aṅgam [18.2.26]> iti saṃcinoti (emended text + sūtra-division [29-30-31] acc. to Caland, Kl. Schr., p. 47)

(KauśS_11,3[82].30) +pattaḥ (thus Caland; ed.: pacchaḥ) prathamaṃ śīrṣakapālāni paścāt

(KauśS_11,3[82].31) kalaśe samopya sarvasurabhicūrṇair avakīrya_utthāpanībhir utthāpya hariṇībhir hareyuḥ

(KauśS_11,3[82].32) <mā tvā vṛkṣaḥ [18.2.25]>_iti vṛkṣamūle nidadhāti

(KauśS_11,3[82].33) <syonāsmai bhava [18.2.19]>_iti bhūmau trirātram arasāśinaḥ karmāṇi kurvate

(KauśS_11,3[82].34) daśarātra ity eke

(KauśS_11,3[82].35) yathākuladharmaṃ vā

(KauśS_11,3[82].36) ūrdhvaṃ tṛtīyasyā vaivasvataṃ sthālīpākaṃ śrapayitvā <vivasvān no [18.3.61]>_iti juhoti

(KauśS_11,3[82].37) yuktābhyāṃ tṛtīyām

(KauśS_11,3[82].38) ānumatīṃ caturthīm

(KauśS_11,3[82].39) śeṣaṃ śāntyudakena_upasicyābhimantrya prāśayati

(KauśS_11,3[82].40) <ā pra cyavethām [18.4.49]> iti gāvau_upayachati

(KauśS_11,3[82].41) <eyam agann [18.4.50]> iti daśagavāvarārdhyā dakṣiṇā

(KauśS_11,3[82].42) dvādaśarātraṃ kartā yamavrataṃ caret

(KauśS_11,3[82].43) ekacailas tricailo cā

(KauśS_11,3[82].44) haviṣyabhakṣaḥ

(KauśS_11,3[82].45) sāyaṃprātar upaspṛśet

(KauśS_11,3[82].46) brahmacārī vratī_adhaḥ śayīta

(KauśS_11,3[82].47) svastyayanāni prayuñjīta

(KauśS_11,4[83].1) pitṝn nidhāsyan saṃbhārān saṃbharati

(KauśS_11,4[83].2) ekādaśa +carūn acakrakṛtān+ (ed.: carūñ cakrakṛtān; see Caland, Gebraeuche, p. 134, n. 493) kārayati

(KauśS_11,4[83].3) śatātṛṇṇasahasrātṛṇṇau ca pāśīm ūṣam sikatāḥ śaṅkhaṃ śālūkaṃ sarvasurabhiśamīcūrṇakṛtaṃ śāntavṛkṣasya nāvaṃ tripādakam

(KauśS_11,4[83].4) dve niḥśīyamāne nīlalohite sūtre savyarajjuṃ śāntavṛkṣasya caturaḥ śaṅkūn_caturaḥ paridhīn vāraṇaṃ śāmīlam audumbaraṃ pālāśaṃ vṛkṣasya śāntauṣadhīḥ

(KauśS_11,4[83].5) māghe nidadhyāt_māghaṃ bhūd iti

(KauśS_11,4[83].6) śaradi nidadhyāt_śāmyatv agham iti

(KauśS_11,4[83].7) nidāghe nidadhyāt_nidahyatām agham iti

(KauśS_11,4[83].8) amāvāsyāyāṃ nidadhyād amā hi pitaro bhavanti

(KauśS_11,4[83].9) athāvasānam

(KauśS_11,4[83].10) tad yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam

(KauśS_11,4[83].11) yatrākaṇṭakā vṛkṣāś ca_oṣadhayaś ca

(KauśS_11,4[83].12) unnataṃ svargakāmaś ca

(KauśS_11,4[83].13) śvo 'māvāsyā_iti gāṃ kārayate

(KauśS_11,4[83].14) tasyāḥ savyaṃ cāpaghanaṃ prapākaṃ ca nidhāya

(KauśS_11,4[83].15) bhikṣāṃ kārayati

(KauśS_11,4[83].16) grāme yāmasārasvatān homān hutvā

(KauśS_11,4[83].17) saṃprokṣaṇībhyāṃ kāmpīlaśākhayā niveśanam anucarya

(KauśS_11,4[83].18) prāgdakṣiṇaṃ śākhāṃ pravidhya sīreṇa karṣayitvā śākhābhiḥ parivārya

(KauśS_11,4[83].19) <punar dehi [18.3.70]>_iti vṛkṣamūlād ādatte

(KauśS_11,4[83].20) <yat te kṛṣṇaḥ [18.3.55]>_iti bhūmer vasane samopya sarvasurabhicūrṇair avakīrya_utthāpanībhir utthāpya hariṇībhir hareyuḥ

(KauśS_11,4[83].21) avidanto deśāt pāṃsūn

(KauśS_11,4[83].22) api vā_udakānte vasanam āstīryāsau_iti hvayet

(KauśS_11,4[83].23) tatra yo jantur nipatet tam utthāpanībhir utthāpya hariṇībhir hareyuḥ

(KauśS_11,4[83].24) api vā trīṇi ṣaṣṭiśatāni palāśatsarūṇām

(KauśS_11,4[83].25) grāme dakṣiṇodagdvāraṃ vimitaṃ darbhair āstārayati

(KauśS_11,4[83].26) uttaraṃ jīvasaṃcaro dakṣiṇaṃ pitṛsaṃcaraḥ

(KauśS_11,4[83].27) anastamite_<ā yāta [18.4.62]>_ity āyāpayati

(KauśS_11,4[83].28) <ācyā jānu [18.1.52]>_ity upaveśayati

(KauśS_11,4[83].29) <saṃ viśantv [18.2.29]> iti saṃveśayati

(KauśS_11,4[83].30) <etad vaḥ pitaraḥ pātram [cf. VSM 2.32, ManB 2.3.14 etc.]> iti trīṇy udakaṃsān ninayati

(KauśS_11,4[83].31) trīn snātānuliptān brāhmaṇān madhumanthaṃ pāyayati

(KauśS_11,4[83].32) brahmaṇe madhuparkam āhārayati

(KauśS_11,4[83].33) gāṃ vedayante

(KauśS_11,4[83].34) kuruta_ity āha

(KauśS_11,4[83].35) tasyā dakṣiṇam ardhaṃ brāhmaṇān bhojayati savyaṃ pitṝn

(KauśS_11,5[84].1) <vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke | medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadhā [see 45.14, cf. ManB 2.3.18, VSM 35.20]>_iti vapāyās trir juhoti

(KauśS_11,5[84].2) <imaṃ yama [18.1.60]>_iti yamāya caturthīm

(KauśS_11,5[84].3) ekaviṃśatyā yavaiḥ kṛśaraṃ randhayati yutam anyat prapākaṃ ca

(KauśS_11,5[84].4) sayavasya jīvāḥ prāśnanti

(KauśS_11,5[84].5) atha_itarasya piṇḍaṃ nipṛṇāti

(KauśS_11,5[84].6) <yaṃ te manthaṃ [18.4.42]>_iti mantroktaṃ vimite nipṛṇāti

(KauśS_11,5[84].7) tad udgatoṣma hartāro [ed. -oṣmahart-, Caland Ahnencult p. 264] dāsā bhuñjate

(KauśS_11,5[84].8) vīṇā vadantu_ity āha

(KauśS_11,5[84].9) mahayata pitṝn iti riktakumbhaṃ vimitamadhye nidhāya taṃ jaradupānahāghnanti

(KauśS_11,5[84].10) <kasye mṛjānā [18.3.17]> iti triḥ prasavyaṃ prakīrṇakeśyaḥ pariyanti dakṣiṇān ūrūn aghnānāḥ

(KauśS_11,5[84].11) evaṃ madhyarātre_aparātre ca

(KauśS_11,5[84].12) purā vivāhāt samāṃsaḥ piṇḍapitṛyajñaḥ

(KauśS_11,5[84].13) utthāpanībhir utthāpya hariṇībhir hareyuḥ

(KauśS_11,5[84].14) atha_<avasāya [?, .RV 10.169.1d, PS 19.51.5d? Note Caland, Kl. Schr., p. 48)]>_iti paścāt pūrvakṛtebhyaḥ pūrvāṇi pūrvebhyo_aparāṇi yavīyasām

(KauśS_11,5[84].15) prāgdakṣiṇāṃ diśam abhy uttarām aparāṃ diśam abhitiṣṭhanti

(KauśS_11,5[84].16) yathā citiṃ tathā śmaśānaṃ dakṣiṇāparāṃ diśam abhi pravaṇam

(KauśS_11,6[85].1) atha mānāni

(KauśS_11,6[85].2) diṣṭikudiṣṭivitastinimuṣṭyaratnipadaprakramāḥ

(KauśS_11,6[85].3) prādeśena dhanuṣā ca_<imāṃ mātrāṃ mimīmahe [18.2.38]>_iti

(KauśS_11,6[85].4) sapta dakṣiṇato mimīte sapta_uttarataḥ pañca purastāt trīṇi paścāt

(KauśS_11,6[85].5) nava dakṣiṇato mimīte nava_uttarataḥ sapta purastāt pañca paścāt

(KauśS_11,6[85].6) ekādaśa dakṣiṇato mimīta ekādaśa_uttarato nava purastāt sapta paścāt

(KauśS_11,6[85].7) ekādaśabhir devadarśinām

(KauśS_11,6[85].8) ayugmamānāni parimaṇḍalāni caturasrāṇi vā śaunakinām

(KauśS_11,6[85].9) tathā hi dṛśyante

(KauśS_11,6[85].10) yāvān puruṣa ūrdhvanāhus tāvān agniś citaḥ

(KauśS_11,6[85].11) savyāni dakṣiṇādvārāṇi_ayugmaśilāni_ayugmeṣṭikāni ca

(KauśS_11,6[85].12) <imāṃ mātrāṃ mimīmahe [18.2.38]>_iti dakṣiṇataḥ savyarajjuṃ mītvā

(KauśS_11,6[85].13) vārayatām agham iti vāraṇaṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati

(KauśS_11,6[85].14) purastān mītvā śam ebhyo astv agham iti śāmīlaṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati

(KauśS_11,6[85].15) uttarato mītvā śāmyatv agham ity audumbaraṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati

(KauśS_11,6[85].16) paścān mītvā śāntam agham iti pālāśaṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati

(KauśS_11,6[85].17) <amāsi [18.2.45]>_ity anumantrayate

(KauśS_11,6[85].18) akṣṇayā lohitasūtreṇa nibadhya

(KauśS_11,6[85].19) <stuhi śrutaṃ [18.1.40]>_iti madhye gartaṃ khātvā pāśisikatā_ūṣa_udumbaraśaṅkhaśālūkasarvasurabhiśamīcūrṇāni nivapati

(KauśS_11,6[85].20) niḥśīyatām agham iti niḥśīyamānam āstṛṇāti

(KauśS_11,6[85].21) asaṃpraty agham

(KauśS_11,6[85].22) vi lumpatām agham iti pari cailaṃ dūrśaṃ vilumpati

(KauśS_11,6[85].23) ukto homo dakṣiṇata staraṇaṃ ca

(KauśS_11,6[85].24) <etad ā roha [18.3.73]> <dadāmi [18.2.37]>_iti kaniṣṭho nivapati

(KauśS_11,6[85].25) <edaṃ barhir [18.4.52]> iti sthitasūnur yathāparu saṃcinoti

(KauśS_11,6[85].26) <mā te mano [18.2.24]> <yat te aṅgam [18.2.26]> <indro mā [18.3.25]>_<udapūr [18.3.37]> ity āto_anumantrayate

(KauśS_11,6[85].27) dhānāḥ saliṅgābhir āvapati

(KauśS_11,7[86].1) <idaṃ kasāmbu [18.4.37]>_iti sajātān avekṣayati

(KauśS_11,7[86].2) <ye ca jīvā [18.4.57]> <ye te pūrve parāgatā [18.3.72]> iti sarpirmadhubhyāṃ caruṃ pūrayitvā śīrṣadeśe nidadhāti

(KauśS_11,7[86].3) <apūpavān [18.4.16]> iti mantroktaṃ dikṣu_aṣṭamadeśeṣu nidadhāti

(KauśS_11,7[86].4) madhye pacantam

(KauśS_11,7[86].5) <sahasradhāraṃ śatadhāram [18.4.36]> ity adbhir abhiviṣyandya

(KauśS_11,7[86].6) <parṇo rājā [18.4.53]>_iti madhyamapalāśair abhinidadhāti

(KauśS_11,7[86].7) <ūrjo bhāgo [18.4.54]>_ity aśmabhiḥ

(KauśS_11,7[86].8) <ut te stabhnāmi [18.3.52]>_iti logān yathāparu

(KauśS_11,7[86].9) niḥśīyatām agham iti niḥśīyamānenāvachādya darbhair avastīrya

(KauśS_11,7[86].10) <idam id vā u na [18.2.50]>_<upa sarpa [18.3.49]>_<asau hā [18.4.66]> iti cinvanti

(KauśS_11,7[86].11) <yathā yamāya [18.4.55]>_iti saṃśritya

(KauśS_11,7[86].12) śṛṇātv agham ity upariśira stambam ādadhāti

(KauśS_11,7[86].13) pratiṣiddham ekeṣām

(KauśS_11,7[86].14) akalmāṣāṇāṃ kāṇḍānām aṣṭāṅgulīṃ tejanīm antarhitam agham iti grāmadeśād ucchrayati

(KauśS_11,7[86].15) prasavyaṃ pariṣicya kumbhān bhindanti

(KauśS_11,7[86].16) <sameta [7.21.1 (thus em.!)]>_iti aparasyāṃ śmaśānasraktyāṃ dhruvanāni_ upayachante

(KauśS_11,7[86].17) paścād uttarato_agner <varcasā māṃ [18.3.10]> <vivasvān [18.3.61]> <indra kratuṃ [18.3.67]>_ity ātaḥ

(KauśS_11,7[86].18) <sam indhate [18.4.41 (e.a.)]>_iti paścāt saṃkasukam uddīpayati

(KauśS_11,7[86].19) <asmin vayaṃ [12.2.13]> <yad ripraṃ [12.2.40]> <sīse mṛḍḍhvaṃ [12.2.19]>_ity abhyavanejayati

(KauśS_11,7[86].20) kṛṣṇorṇayā pāṇipādān nimṛjya

(KauśS_11,7[86].21) <ime jīvā [12.2.22]> <udīcīnaiḥ [12.2.29]>_iti mantroktam

(KauśS_11,7[86].22) <triḥ sapta [12.2.29c]>_iti kūdyā padāni lopayitvā [ed. yopayitvā -- corrigenda ed. p. 424] śmaśānāt

(KauśS_11,7[86].23) <mṛtyoḥ padaṃ [12.2.30]>_iti dvitīyayā nāvaḥ

(KauśS_11,7[86].24) <paraṃ mṛtyo [12.2.21]> iti prāgdakṣiṇam kūdīṃ pravidhya

(KauśS_11,7[86].25) sapta nadīrūpāṇi kārayitvā_udakena pūrayitvā

(KauśS_11,7[86].26) <ā rohata savitur nāvam etāṃ [12.2.48c]> <sutrāmāṇaṃ [7.6.3]> <mahīm ū ṣu [7.6.2]>_iti sahiraṇyāṃ sayavāṃ nāvam ārohayati

(KauśS_11,7[86].27) <aśmanvatī rīyate [12.2.26]>_<ut tiṣṭhatā pra taratā sakhāyo [12.2.27]>_ity udīcas tārayati

(KauśS_11,7[86].28) śarkarādi_ā samidādhānāt

(KauśS_11,7[86].29) vaivasvatādi samānam

(KauśS_11,7[86].30) prāpya gṛhān samānaḥ piṇḍapitṛyajñaḥ

(KauśS_11,8[87].1) atha piṇḍapitṛyajñaḥ

(KauśS_11,8[87].2) amāvāsyāyāṃ sāyaṃ nyahne_ahani vijñāyate [cf. 18.4.65?]

(KauśS_11,8[87].3) <mitrāvaruṇā pari mām adhātām [18.3.12]> iti pāṇī prakṣālayate

(KauśS_11,8[87].4) <varcasā māṃ [18.3.10]>_ity ācāmati

(KauśS_11,8[87].5) punaḥ savyenācamanād apasavyaṃ kṛtvā praiṣakṛtaṃ samādiśati

(KauśS_11,8[87].6) ulūkhalamusalaṃ śūrpaṃ caruṃ kaṃsaṃ prakṣālaya barhir udakumbham ā hara_iti

(KauśS_11,8[87].7) yajñopavītī dakṣiṇapūrvam antardeśam abhimukhaḥ śūrpa ekapavitrāntarhitān haviṣyān nirvapati

(KauśS_11,8[87].8) idam <agnaye kavyavāhanāya [18.4.71]> <svadhā pitṛbhyaḥ pṛthiviṣadbhyaḥ [18.4.78]>_itīdaṃ <somāya pitṛmate svadhā [18.4.72]> <pitṛbhyaḥ somavadbhyaḥ [18.4.73]> <pitṛbhyo vāntarikṣasadbhyaḥ [18.4.79]>_itīdaṃ <yamāya pitṛmate [18.4.74]> <svadhā pitṛbhyaś ca diviṣadbhyaḥ [18.4.80]>_iti trīn avācīnakāśīn nirvapati

(KauśS_11,8[87].9) ulūkhala opya trir avahanti_<idaṃ vaḥ pitaro haviḥ>_iti

(KauśS_11,8[87].10) yathā havis tathā paricarati

(KauśS_11,8[87].11) havir hi_eva pitṛyajñaḥ

(KauśS_11,8[87].12) praiṣakṛtaṃ samādiśanti caruṃ prakṣālayādhiśrayāpa opya taṇḍulān āvapasva nekṣaṇena yodhayann āsva mā śiro grahīḥ

(KauśS_11,8[87].13) śirograhaṃ paricakṣate

(KauśS_11,8[87].14) bāhyena_upaniṣkramya yajñopavītī dakṣiṇapūrvam antardeśam abhimukha <ud īratām [18.1.44]> iti karṣūṃ khanati prādeśamātrīṃ tiryagaṅgurim

(KauśS_11,8[87].15) avāgaṅguriṃ parvamātrīm ity eke

(KauśS_11,8[87].16) <apahatā asurā rakṣāṃsi ye pitṛṣadaḥ [cf. VSM 2.29, ManB 2.3.3]>_iti prāgdakṣiṇaṃ pāṃsūn udūhati

(KauśS_11,8[87].17) karṣūṃ ca pāṇī ca prakṣālya_<etad vaḥ pitaraḥ pātram> iti karṣūm udakena pūrayitvā

(KauśS_11,8[87].18) antarupātītya mastunā navanītena vā pratinīya dakṣiṇāñcam udvāsya

(KauśS_11,8[87].19) dve kāṣṭhe gṛhītvā_<uśantas [18.1.56]>_ity ādīpayati

(KauśS_11,8[87].20) ādīptayor ekaṃ pratinidadhāti

(KauśS_11,8[87].21) <ihaivaidhi dhanasanir [18.4.38]> ity ekaṃ hṛtvā

(KauśS_11,8[87].22) pāṃsuṣu_ādhāya_upasamādadhāti <ye nikhātāḥ [18.2.34]> <sam indhate [18.4.41 (e.a.)]> <ye tātṛṣur [18.3.47]> <ye satyāso [18.3.48]>_iti

(KauśS_11,8[87].23) saṃbhārān upasādayati

(KauśS_11,8[87].24) paryukṣaṇīṃ barhir udakumbhaṃ kaṃsaṃ darvim ājyam āyavanaṃ caruṃ vāsāṃsy āñjanam abhyañjanam iti

(KauśS_11,8[87].25) yad atra_upasamāhāryaṃ bhavati tad upasamāhṛtya

(KauśS_11,8[87].26) ato yajñopavītī pitryupavītī barhir gṛhītvā vicṛtya saṃnahanaṃ dakṣiṇāparam aṣṭamadeśam abhyavāsyet

(KauśS_11,8[87].27) barhir udakena saṃprokṣya <barhiṣadaḥ pitara [18.1.51]> <upahūtā naḥ pitaraḥ [18.3.45]>_<agniṣvāttāḥ pitaro [18.3.44]> <ye naḥ pituḥ pitaro [18.3.46]> <ye 'smākaṃ [18.4.68]>_iti prastṛṇāti

(KauśS_11,8[87].28) āyāpanādīni trīṇi

(KauśS_11,8[87].29) <ud īratām [18.1.44]> iti tisṛbhir udapātrāṇi_anvṛcaṃ ninayet

(KauśS_11,8[87].30) ataḥ pitryupavītī yajñopavītī <ye dasyavaḥ [18.2.28]>_ity ubhayata ādīptam ulmukaṃ triḥ prasavyaṃ parihṛtya nirasyati

(KauśS_11,8[87].31) paryukṣya

(KauśS_11,9[88].1) <ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti | tvaṃ tān agne apa sedha dūrān satyāḥ naḥ pitṝṇāṃ santv āśiṣaḥ svahā svadhā [-, cf. VS 2.20, ManB 2.3.4]>_iti hutvā kumbhīpākam abhighārayati

(KauśS_11,9[88].2) <agnaya kavyavāhanāya [18.4.71]>_iti juhoti

(KauśS_11,9[88].3) yathāniruptaṃ dvitīyām

(KauśS_11,9[88].4) <yamāya pitṛmate [18.4.74] <svadhā pitṛbhyaḥ [18.4.78]> iti tṛtīyām

(KauśS_11,9[88].5) <yad vo agnir [18.4.64]> iti sāyavanān_taṇḍulān

(KauśS_11,9[88].6) <saṃ barhir [7.98.1]> iti sadarbhān_taṇḍulān paryukṣya

(KauśS_11,9[88].7) ato yajñopavītī pitryupavītī darvyā_uddharati

(KauśS_11,9[88].8) dyaur darvir akṣitāparimitānupadastā sā yathā dyaur darvir akṣitāparimitānupadastā_evā [read _evaṃ? ;Srautakośa I Eng. I p. 488] pratatāmahasya_iyaṃ darvir akṣitāparimitānupadastā

(KauśS_11,9[88].9) antarikṣaṃ darvir akṣitāparimitānupadastā sā yathāntarikṣam darvir akṣitāparimitānupadastā_evā [read _evaṃ? ;Srautakośa I Eng. I p. 488] tatāmahasya_iyaṃ darvir akṣitāparimitānupadastā

(KauśS_11,9[88].10) pṛthivī darvir akṣitāparimitānupadastā sā yathā pṛthivī darvir akṣitāparimitānupadastā_evā [read _evaṃ? ;Srautakośa I Eng. I p. 488] tatasya_iyaṃ darvir akṣitāparimitānupadastā_iti

(KauśS_11,9[88].11) uddhṛtyājyena saṃnīya trīn piṇḍān saṃhatān nidadhāti_<etat te pratatāmaha [18.4.75]>_iti

(KauśS_11,9[88].12) dakṣiṇataḥ patnībhyaḥ_<idaṃ vaḥ patnyaḥ>_iti

(KauśS_11,9[88].13) idam āśaṃsūnām idam āśaṃsamānānāṃ strīṇāṃ puṃsāṃ prakīrṇāvaśīrṇānāṃ <yeṣāṃ vayaṃ dātāro ye cāsmākam upajīvanti | tebhyaḥ sarvebhyaḥ sapatnīkebhyaḥ svadhāvad akṣayyam astu [-]>_iti triḥ prasavyaṃ taṇḍulaiḥ parikirati

(KauśS_11,9[88].14) piñjūlīr āñjanaṃ sarpiṣi paryasya_<addhvaṃ pitaraḥ>_iti nyasyati

(KauśS_11,9[88].15) <vaddhvaṃ pitaro mā vo 'to 'nyat pitaro yoyuvata [-]>_iti sūtrāṇi

(KauśS_11,9[88].16) <añjate vy añjate [18.3.18]>_ity abhyañjanam

(KauśS_11,9[88].17) ājyenāvichinnaṃ piṇḍān abhighārayati <ye ca jīvā [18.4.57]> <ye te pūrve parāgatā [18.3.72]> iti

(KauśS_11,9[88].18) <atra pitaro mādayadhvaṃ yathābhāgaṃ yathālokam āvṛṣāyadhvam [cf. VSM 2.31, ManB 2.3.6 etc.]> iti

(KauśS_11,9[88].19) <atra patnyo mādayadhvaṃ yathābhāgaṃ yathālokam āvṛṣāyadhvam [cf. VSM 2.31, ManB 2.3.6 etc.]> iti

(KauśS_11,9[88].20) yo_asau_antaragnir bhavati taṃ pradakṣiṇam avekṣya tisras tāmīs tāmyati

(KauśS_11,9[88].21) pratiparyāvṛtya_<amīmadanta pitaro yathābhāgaṃ yathālokam āvṛṣāyiṣata [cf. VSM 2.31, ManB 2.3.7 etc.]>_iti

(KauśS_11,9[88].22) <amīmadanta patnyo yathābhāgaṃ yathālokam āvṛṣāyiṣata [cf. VSM 2.31, ManB 2.3.7 etc.]>_iti

(KauśS_11,9[88].23) <āpo agniṃ [18.4.40]>_ity adbhir agnim avasicya

(KauśS_11,9[88].24) <putraṃ pautram abhitarpayantīr [18.4.39]> ity <ācāmata mama pratatāmahās tatāmahās tatāḥ sapatnīkās tṛpyantv ācāmantu [-]>_iti prasavyaṃ pariṣicya

(KauśS_11,9[88].25) <vīrān me pratatāmahā datta vīrān me tatāmahā datta vīrān me pitaro datta> pitṝn vīrān yācati

(KauśS_11,9[88].26) <namo vaḥ pitara [18.4.81ff.]> ity upatiṣṭhate

(KauśS_11,9[88].27) <akṣann [18.4.61]> ity uttarasicam avadhūya

(KauśS_11,9[88].28) <parā yāta [18.4.63]>_iti parāyāpayati

(KauśS_11,9[88].29) ataḥ pitryupavītī yajñopavītī <yan na idaṃ pitṛbhiḥ saha mano 'bhūt tad upāhvayāmi [-]>_iti mana upāhvayati

(KauśS_11,10[89].1) <mano nv ā hvāmahe nārāśaṃsena [corr. Bloomfield GGA 1902 514 -- ed. nāra-] stomena | pitṝṇāṃ ca manmabhiḥ || ā na etu manaḥ punaḥ kratve dakṣāya jīvase | jyok ca sūryaṃ dṛśe || punar naḥ pitaro mano dadātu daivyo [ed. daivyaḥ] janaḥ | jīvaṃ vrātaṃ sacemahi || vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvantaḥ sacemahi [PS 19.24.10-13, VaitS 20.9]> || <ye sajātāḥ sumanaso jīvā jīveṣu māmakāḥ | teṣā;m śrīr mayi kalpatām asmin goṣṭhe śata;m samāḥ [VSM 19.46 etc.]>_iti

(KauśS_11,10[89].2) yat_carusthālyām odanāvaśiṣṭaṃ bhavati tasya_ūṣmabhakṣaṃ bhakṣayitvā brāhmaṇāya dadyāt

(KauśS_11,10[89].3) yadi brāhmaṇo na labhyetāpsu_abhyavaharet

(KauśS_11,10[89].4) nijāya dāsāya_ity eke

(KauśS_11,10[89].5) madhyamapiṇḍaṃ patnyai putrakāmāyai prayachati

(KauśS_11,10[89].6) <ā dhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam | yatheha puruṣo 'sat || [VSM 2.33 etc.]> <ā tvārukṣad vṛṣabhaḥ pṛśnir agriyo medhāvinaṃ pitaro garbham ā dadhuḥ | ā tvāyaṃ puruṣo gamet puruṣaḥ puruṣād adhi | sa te śraiṣṭhyāya jāyatāṃ sa some sāma gāyatu [-, cf. .RV 9.83.3]>_iti

(KauśS_11,10[89].7) yadi_anyā dvitīyā bhavati_aparaṃ tasyai

(KauśS_11,10[89].8) prāgratamaṃ śrotriyāya

(KauśS_11,10[89].9) atha yasya bhāryā dāsī vā pradrāviṇī bhavati ye_amī taṇḍulāḥ prasavyaṃ parikīrṇā bhavanti tān_tasyai prayachati

(KauśS_11,10[89].10) <arvācy +upasaṃkrāma [ed. upasaṃkrame] mā parācy apa vartathāḥ [ed. upa vastathā] | annaṃ prāṇasya bandhanaṃ tena badhnāmi tvā mayi [-, emendations Caland, Ahnencult p. 192, cf. ManB 1.3.10]>_iti

(KauśS_11,10[89].11) paryukṣaṇīṃ samidhaś cādāya <mā pra gāma [13.1.59]>_ity āvrajya_<ūrjaṃ bibhrad [7.60.1]> iti gṛhān upatiṣṭhate

(KauśS_11,10[89].12) <ramadhvaṃ mā bibhītanāsmin goṣṭhe karīṣiṇaḥ | ūrjaṃ duhānāḥ śucayaḥ śucivratā gṛhā jīvanta upa vaḥ sadema || ūrjaṃ me devā adadur ūrjaṃ manuṣyā uta | ūrjaṃ pitṛbhya āhārṣam ūrjasvanto gṛhā mama || payo me devā adaduḥ payo manuṣyā uta | payaḥ pitṛbhya āhārṣaṃ payasvanto gṛhā mama || [PS 18.82.3-5]> <vīryaṃ me devā adaduḥ vīryaṃ manuṣyā uta | vīryaṃ pitṛbhya āhārṣaṃ vīravanto gṛhā mama || [-, cf. PS 18.82.4-5]>_iti

(KauśS_11,10[89].13) antarupātītya samidho 'bhyādadhāti | <ayaṃ no agnir adhyakṣo 'yaṃ no vasuvittamaḥ | asyopasadye mā riṣāmāyaṃ rakṣatu naḥ prajām || asmin sahasraṃ puṣyāsmaidhamānāḥ sve gṛhe | imaṃ sam indhiṣīmahy āyuṣmantaḥ suvarcasaḥ || [PS 20.61.5-6]> <tvam agna īḍito [18.3.42]>_<ā tvāgna indhīmahi [18.4.88]>_iti

(KauśS_11,10[89].14) <abhūd dūtaḥ [18.4.65]>_ity agniṃ pratyānayati

(KauśS_11,10[89].15) yadi sarvaḥ praṇītaḥ syād dakṣiṇāgnau tu_etad āhitāgneḥ

(KauśS_11,10[89].16) gṛhye +'pi_anāhitāgneḥ [ed. gṛhyeṣv, cf. Caland Ahnencult p. 15]

(KauśS_11,10[89].17) <idaṃ cin me kṛtam astīdaṃ cic chaknavāni | pitaraś cin mā vedan [-]>_iti

(KauśS_11,10[89].18) yo ha yajate taṃ devā vidur yo dadāti taṃ manuṣyā yaḥ śrāddhāni kurute taṃ pitaras taṃ pitaraḥ

(KauśS 11 Colophon) iti atharvavede kauśikasūtre ekādaśo 'dhyāyaḥ samāptaḥ

(KauśS_12,1[90].1) madhuparkam āhārayiṣyan darbhān āhārayati

(KauśS_12,1[90].2) atha viṣṭarān kārayati

(KauśS_12,1[90].3) sa khalu_ekaśākham eva prathamaṃ pādyaṃ dviśākham āsanaṃ triśākhaṃ madhuparkāya

(KauśS_12,1[90].4) sa yāvato manyeta tāvata upādāya vivicya saṃparyāpya mūlāni ca prāntāni ca yathāvistīrṇa iva syād ity upotkṛṣya madhyadeśe_abhisaṃnahyati

(KauśS_12,1[90].5) <ṛtena tvā satyena tvā tapasā tvā karmaṇā tvā>_iti saṃnahyati

(KauśS_12,1[90].6) atha ha sṛjati_<atisṛṣṭo dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ>

(KauśS_12,1[90].7) asya ca dātur iti dātāram īkṣate

(KauśS_12,1[90].8) atha_udakam āhārayati pādyaṃ bho iti

(KauśS_12,1[90].9) hiraṇyavarṇābhiḥ pratimantrya dakṣiṇaṃ pādaṃ prathamaṃ prakarṣati | mayi brahma ca tapaś ca dhārayāṇīti

(KauśS_12,1[90].10) dakṣiṇe prakṣālite savyaṃ prakarṣati | mayi kṣatraṃ ca viśas ca dhārayāṇīti

(KauśS_12,1[90].11) prakṣālitau_anumantrayate | <imau pādāv avaniktau brāhmaṇaṃ yaśasāvatām | āpaḥ pādāvanejanīr dviṣantaṃ nir dahantu me [-, cf. AitB 8.27]>

(KauśS_12,1[90].12) asya ca dātur iti dātāram īkṣate

(KauśS_12,1[90].13) athāsanam āhārayati | saviṣṭaram āsanam bho iti

(KauśS_12,1[90].14) tasmin pratyaṅmukha upaviśati

(KauśS_12,1[90].15) <vimṛgvarīṃ pṛthivīm [12.1.29]> ity etayā viṣṭare pādau pratiṣṭhāpya_<adhiṣṭhito dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ>

(KauśS_12,1[90].16) asya ca dātur iti dātāram īkṣate

(KauśS_12,1[90].17) atha_udakam āhārayati_arghyaṃ bho iti

(KauśS_12,1[90].18) tat pratimantrayate | <annānāṃ mukham asi mukham ahaṃ śreṣṭhaḥ samānānāṃ bhūyāsam | āpo 'mṛtaṃ sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavanty aśvāvad goman mayy astu puṣṭoṃ (ed. puṣṭam oṃ; cf. Caland, Kl. Schr., p. 45, n. 1) bhūr bhuvaḥ svar janad om> iti

(KauśS_12,1[90].19) tūṣṇīm adhyātmaṃ ninayati

(KauśS_12,1[90].20) <tejo 'sy amṛtam asi>_iti lalāṭam ālabhate

(KauśS_12,1[90].21) atha_udakam āhārayati_ācamanīyaṃ bho iti

(KauśS_12,1[90].22) jīvābhir ācamya

(KauśS_12,1[90].23) athāsmai madhuparkaṃ vedayante dvyanucaro madhuparko bho iti

(KauśS_12,1[90].24) dvābhyāṃ śākhābhyām adhastād ekayā_upariṣṭād sāpidhānam

(KauśS_12,1[90].25) <madhu vātā ṛtāyate [PS 19.45.5]>_ity etābhir evābhimantraṇam

(KauśS_12,1[90].26) tathā pratimantraṇam

(KauśS_12,2[91].1) <madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ | mādhvīr gāvo bhavantu naḥ || madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ | mādhvīr naḥ santv oṣadhīḥ || madhumān no vanaspatir madhumā;m astu sūryaḥ | madhu dyaur astu naḥ pitā || [PS 19.45.5-7]>

(KauśS_12,2[91].2) tat <sūryasya tvā cakṣuṣā pratīkṣe [PS 20.57.11, VaitS 3.8, GB 2.1.2, etc.]> iti pratīkṣate

(KauśS_12,2[91].3) <ayuto 'ham [19.51.1]> <devasya tvā savituḥ [19.51.2]>_iti pratigṛhya puromukhaṃ prāgdaṇḍaṃ nidadhāti

(KauśS_12,2[91].4) <pṛthivyās tvā nābhau sādayāmy adityā upasthe [VaitS 3.10, etc.]>_iti bhūmau pratiṣṭhāpya

(KauśS_12,2[91].5) dvābhyām aṅgulibhyāṃ pradakṣiṇam ācālyānāmikayāṅgulyāṅguṣṭhena ca saṃgṛhya prāśnāti

(KauśS_12,2[91].6) <oṃ bhūs tat savitur vareṇyaṃ bhūḥ svāhā [.RV 3.62.10a e.a.]>_iti prathamam

(KauśS_12,2[91].7) <bhargo devasya dhīmahi bhuvaḥ svāhā [.RV 3.62.10b e.a.]>_iti dvitīyam

(KauśS_12,2[91].8) <dhiyo yo naḥ pracodayāt svaḥ svāhā [.RV 3.62.10c e.a.]>_iti tṛtīyam

(KauśS_12,2[91].9) <vayaṃ devasya dhīmahi janat svāhā [.RV 3.62.10d e.a.]>_iti caturtham

(KauśS_12,2[91].10) <turaṃ devasya bhojanaṃ vṛdhat svāhā [-, cf. .RV 5.82.1]>_iti pañcamam

(KauśS_12,2[91].11) <karat svāhā>_iti ṣaṣṭham

(KauśS_12,2[91].12) <ruhat svāhā>_iti saptamam

(KauśS_12,2[91].13) <mahat svāhā>_ity aṣṭamam

(KauśS_12,2[91].14) <tat svāhā>_iti navamam

(KauśS_12,2[91].15) <śaṃ svāhā>_iti daśamam

(KauśS_12,2[91].16) <om> iti ekādaśam

(KauśS_12,2[91].17) tūṣṇīṃ dvādaśam

(KauśS_12,2[91].18) tasya bhūyomātram iva bhuktvā brāhmaṇāya śrotriyāya prayachet

(KauśS_12,2[91].19) śrotriyālābhe vṛṣalāya prayachet

(KauśS_12,2[91].20) athāpy ayaṃ nigamo bhavati | <somam etat pibati yat kiṃ cāśnīta brāhmaṇāḥ | mābrāhmaṇāyocchiṣṭaṃ +dāt [em. Falk, m.c.; ed./Lāṭy;SS dāta] mā somaṃ pātv asomapaḥ [cf. Lāṭy;SS 2.12.17]>_iti

(KauśS_12,3[92].1) dadhi ca madhu brāhmo madhuparkaḥ

(KauśS_12,3[92].2) pāyasa aindro madhuparkaḥ

(KauśS_12,3[92].3) madhu cājyaṃ ca saumyo madhuparkaḥ

(KauśS_12,3[92].4) manthaś cājyaṃ ca pauṣṇo madhuparkaḥ

(KauśS_12,3[92].5) kṣīraṃ cājyaṃ ca sārasvato madhuparkaḥ

(KauśS_12,3[92].6) surā cājyaṃ ca mausalo madhuparkaḥ

(KauśS_12,3[92].7) sa khalu_eṣa dvaye bhavati sautrāmaṇyāṃ ca rājasūye ca

(KauśS_12,3[92].8) udakaṃ cājyaṃ ca vāruṇo madhuparkaḥ

(KauśS_12,3[92].9) tailaṃ cājyaṃ ca śrāvaṇo madhuparkaḥ

(KauśS_12,3[92].10) tailaś ca piṇḍaś ca pārivrājako madhuparkaḥ

(KauśS_12,3[92].11) iti khalu_eṣa navavidho madhuparko bhavati

(KauśS_12,3[92].12) athāsmai gāṃ vedayante gaur bho iti

(KauśS_12,3[92].13) tān pratimantrayate | <bhūtam asi bhavad asy annaṃ prāṇo bahur bhava | jyeṣṭhaṃ yan nāma nāmata oṃ bhūr bhuvaḥ svar janad om [-]> iti

(KauśS_12,3[92].14) atisṛjati | <mātādityānāṃ duhitā vasūnāṃ svasā rudrāṇām amṛtasya nābhiḥ | pra ṇo vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa || [cf. .RV 8.101.15]> oṃ tṛṇāni gaur attv iti āha

(KauśS_12,3[92].15) <sūyavasād [7.73.11]> iti pratiṣṭhamānām anumantrayate

(KauśS_12,3[92].16) nālohito madhuparko bhavati

(KauśS_12,3[92].17) nānujñānam adhīmahe_iti kuruta_ity eva brūyāt

(KauśS_12,3[92].18) <svadhite mainaṃ hiṃsīḥ [VSM 6.15, ManB 1.6.6]>_iti śastraṃ prayachati

(KauśS_12,3[92].19) pāpmānaṃ me 'pa jahīti kartāram anumantrayate

(KauśS_12,3[92].20) āgneyīṃ vapāṃ kuryuḥ

(KauśS_12,3[92].21) api vā brāhmaṇa eva prāśnīyāt tad devataṃ hi tad dhavir bhavati

(KauśS_12,3[92].22) athāsmai snānam anulepanaṃ mālābhyañjanam iti

(KauśS_12,3[92].23) yad atra_upasamāhāryaṃ bhavati tad upasamāhṛtya

(KauśS_12,3[92].24) atha_upāsakāḥ prāya_upāsakāḥ smo bho iti vedayante

(KauśS_12,3[92].25) tān pratimantrayate | <bhūyāṃso bhūyāsma ye ca no bhūyasaḥ kārṣṭāpi ca no 'nye bhūyāṃso jāyantām>

(KauśS_12,3[92].26) asya ca dātur iti dātāram īkṣate

(KauśS_12,3[92].27) athānnāhārāḥ prāpyānnāhārāḥ smo bho iti vedayante

(KauśS_12,3[92].28) tān pratimantrayate | <annādā bhūyāsma ye ca no 'nādān kārṣṭāpi ca no 'nye 'nnādā bhūyāṃso jāyantām>

(KauśS_12,3[92].29) asya ca dātur iti dātāram īkṣate

(KauśS_12,3[92].30) āhṛte_anne juhoti <yat kāma kāmayamānā [19.52.1, sakala follows thus PS 1.30.5]> ity etayā

(KauśS_12,3[92].31) <yat kāma kāmayamānā idaṃ kṛṇmasi te haviḥ | tan naḥ sarvaṃ sam ṛdhyatām athaitasya haviṣo vīhi svāhā [19.52.1, sakala thus PS 1.30.5]>_iti

(KauśS_12,3[92].32) eṣa ācāryakalpa eṣa ṛtvikkalpa eṣa saṃyuktakalpa eṣa vivāhakalpa eṣo_atithikalpa eṣo 'tithikalpaḥ

(KauśS 12 Colophon) iti atharvavede kauśikasūtre dvādaśo 'dhyāyaḥ samāptaḥ

(KauśS_13,1[93].1) athādbhutāni

(KauśS_13,1[93].2) varṣe

(KauśS_13,1[93].3) yakṣeṣu

(KauśS_13,1[93].4) gomāyuvadane

(KauśS_13,1[93].5) kule kalahini

(KauśS_13,1[93].6) bhūmicale

(KauśS_13,1[93].7) ādityopaplave

(KauśS_13,1[93].8) candramasaś ca

(KauśS_13,1[93].9) auṣasyām anudyatyām

(KauśS_13,1[93].10) samāyāṃ dāruṇāyām

(KauśS_13,1[93].11) upatārakaśaṅkāyām

(KauśS_13,1[93].12) brāhmaṇeṣu_āyudhiṣu

(KauśS_13,1[93].13) daivateṣu nṛtyatsu cyodatsu hasatsu gāyatsu

(KauśS_13,1[93].14) lāṅgalayoḥ saṃsarge

(KauśS_13,1[93].15) rajjvos tanvoś ca

(KauśS_13,1[93].16) agnisaṃsarge

(KauśS_13,1[93].17) yamavatsāyāṃ havi

(KauśS_13,1[93].18) vaḍavāgardabhyor mānuṣyāṃ ca

(KauśS_13,1[93].19) yatra dhenavo lohitaṃ duhate

(KauśS_13,1[93].20) anaḍuhi dhenuṃ dhayati

(KauśS_13,1[93].21) dhenau dhenuṃ dhayantyām

(KauśS_13,1[93].22) ākāśaphene

(KauśS_13,1[93].23) pipīlikānācāre

(KauśS_13,1[93].24) nīlamakṣānācāre

(KauśS_13,1[93].25) madhumakṣānācāre

(KauśS_13,1[93].26) anājñāte

(KauśS_13,1[93].27) avadīrṇe

(KauśS_13,1[93].28) anudaka udakonmīle

(KauśS_13,1[93].29) tileṣu samataileṣu

(KauśS_13,1[93].30) haviḥṣu_abhimṛṣṭeṣu

(KauśS_13,1[93].31) prasavyeṣu_āvarteṣu

(KauśS_13,1[93].32) yūpe virohati

(KauśS_13,1[93].33) ulkāyām

(KauśS_13,1[93].34) dhūmaketau saptarṣīn upadhūpayati

(KauśS_13,1[93].35) nakṣatreṣu patāpateṣu

(KauśS_13,1[93].36) māṃsamukhe nipatati

(KauśS_13,1[93].37) anagnau_avabhāse

(KauśS_13,1[93].38) agnau śvasati

(KauśS_13,1[93].39) sarpiṣi taile madhuni ca viṣyande

(KauśS_13,1[93].40) grāmye_agnau śālāṃ dahati

(KauśS_13,1[93].41) āgantau ca

(KauśS_13,1[93].42) vaṃśe sphoṭati

(KauśS_13,1[93].43) kumbhodadhāne vikasati_ukhāyāṃ saktudhānyāṃ ca

(KauśS_13,2[94].1) atha yatra_etāni varṣāṇi varṣanti ghṛtaṃ māṃsaṃ madhu ca yad dhiraṇyaṃ yāni cāpi_anyāni ghorāṇi varṣāṇi varṣanti tat parābhavati kulaṃ vā grāmo vā janapado vā

(KauśS_13,2[94].2) tatra rājā bhūmipatir vidvāṃsaṃ brahmāṇam ichet

(KauśS_13,2[94].3) eṣa ha vai vidvān yad bhṛgvaṅgirovit

(KauśS_13,2[94].4) ete ha vā asya sarvasya śamayitāraḥ pālayitāro yad bhṛgvaṅgirasaḥ

(KauśS_13,2[94].5) sa āha_upakalpayadhvam iti

(KauśS_13,2[94].6) tad upakalpayante kaṃsamahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham

(KauśS_13,2[94].7) trīṇi parvāṇi karmaṇaḥ paurṇamāsyamāvāsye puṇyaṃ nakṣatram

(KauśS_13,2[94].8) api ced eva yadā kadā ārtāya kuryāt

(KauśS_13,2[94].9) snāto_ahatavasanaḥ surabhir vratavān karmaṇya upavasati_ekarātraṃ trirātraṃ ṣaḍrātraṃ dvādaśarātraṃ vā

(KauśS_13,2[94].10) dvādaśyāḥ prātar yatra_evādaḥ patitaṃ bhavati tata uttaram agnim upasamādhāya

(KauśS_13,2[94].11) parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya

(KauśS_13,2[94].12) nityān purastāddhomān hutvājyabhāgau ca

(KauśS_13,2[94].13) atha juhoti

(KauśS_13,2[94].14) <ghṛtasya dhārā iha yā varṣanti pakvaṃ māṃsaṃ madhu ca yad dhiraṇyam | dviṣantam etā anu yantu vṛṣṭayo 'pāṃ vṛṣṭayo bahulāḥ santu mahyam || lohitavarṣaṃ madhupāṃsuvarṣaṃ yad vā varṣaṃ ghoram aniṣṭam anyat | dviṣantam ete anu yantu sarve parāñco yantu nirvartamānāḥ || agnaye svāhā [-]>_iti hutvā

(KauśS_13,2[94].15) <divyo gandharvo [2.2.1]>_iti mātṛnāmabhir juhuyāt

(KauśS_13,2[94].16) varam anaḍvāham brāhmaṇaḥ kartre dadyāt

(KauśS_13,2[94].17) sīraṃ vaiśyo_aśvaṃ prādeśiko grāmavaraṃ rājā

(KauśS_13,2[94].18) sā tatra prāyaścittiḥ

(KauśS_13,3[95].1) atha yatra_etāni yakṣāṇi dṛśyante tad yathā_etat_markaṭaḥ śvāpado vāyasaḥ puruṣarūpam iti tad evam āśaṅkyam eva bhavati

(KauśS_13,3[95].2) tatra juhuyāt

(KauśS_13,3[95].3) <yan markaṭaḥ śvāpado vāyaso yadīdaṃ rāṣṭraṃ jātavedaḥ patāti puruṣarakṣasaṃ iṣiraṃ yat patāti | dviṣantam ete anu yantu sarve parāñco yantu nivartamānāḥ || agnaye svāhā [-]>_iti hutvā

(KauśS_13,3[95].4) <divyo gandharvo [2.2.1]>_iti mātṛnāmabhir juhuyāt

(KauśS_13,3[95].5) sā tatra prāyaścittiḥ

(KauśS_13,4[96].1) atha ha gomāyū nāma maṇḍūkau yatra vadatas tad yat_manyante māṃ prati vadato māṃ prati vadata iti tad evam āśaṅkyam eva bhavati

(KauśS_13,4[96].2) tatra juhuyāt

(KauśS_13,4[96].3) <yad gomāyū vadato jātavedo 'nyayā vācābhi jañjabhātaḥ | rathaṃtaraṃ bṛhac ca sāmaitad dviṣantam etāv abhi nānadaitām || rathaṃtareṇa tvā bṛhac chamayāmi bṛhatā tvā rathaṭaraṃ śamayāmi | indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantāv uttamaṃ tvā karāthaḥ || indrāgnibhyāṃ svāhā [-, PS 1.83.4cd]>_iti hutvā

(KauśS_13,4[96].4) <divyo gandharvo [2.2.1]>_iti mātṛnāmabhir juhuyāt

(KauśS_13,4[96].5) sā tatra prāyaścittiḥ

(KauśS_13,5[97].1) atha yatra_etat kulaṃ kalahi bhavati tan nirṛtigṛhītam ity ācakṣate

(KauśS_13,5[97].2) tatra juhuyāt

(KauśS_13,5[97].3) <ārād arātim [8.2.12]> iti dve

(KauśS_13,5[97].4) <ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi | ayāsā manasā kṛto 'yās +san [ed. 'yāsya] havyam ūhiṣe | ā [+ayā?] no dhehi bheṣajam | [MS 1.4.3:51.10, KS 5.4:57.1-4, KauśS 1.5.12 etc.]> || <svāhā>_ity agnau hutvā

(KauśS_13,5[97].5) tatra_eva_etān homāñ juhuyāt

(KauśS_13,5[97].6) <ārād agniṃ kravyādaṃ nirūhañ jivātave te paridhiṃ dadhāmi | indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantāv uttamaṃ tvā karāthaḥ || indrāgnibhyāṃ svāhā [8.2.9cd, PS 16.3.8cd; PS 1.83.4cd]>_iti hutvā

(KauśS_13,5[97].7) <apeta etu nirṛtir [PS 19.23.4ff.]> ity anena sūktena juhuyāt

(KauśS_13,5[97].8) <apeta etu nirṛtir nehāsyā api kiṃ cana | apāsyāḥ satvanaḥ pāśān mṛtyūn ekaśataṃ nude || ye te pāśā ekaśataṃ mṛtyo martyāya hantave | tāṃs te yajñasya māyayā sarvā;m apa yajāmasi || nir ito yantu nairṛtyā mṛtyava ekaśataṃ paraḥ sedhāmaiṣāṃ yat tamaḥ prāṇaṃ jyotiś ca dadhmahe || [PS 19.23.4-6]> <ye te śataṃ varuṇa ye sahasraṃ yajñiyāḥ pāśā vitatā mahāntaḥ | tebhyo asmān varuṇaḥ soma indro viśve muñcantu marutaḥ svarkāḥ || [PS 18.82.7]> <brahma bhrājad udagād antarikṣaṃ divaṃ ca brahmāvādhūṣṭāmṛtena mṛtyum | brahmopadraṣṭā sukṛtasya sākṣād brahmāsmad apa hantu śamalaṃ tamaś ca || [PS 16.150.2]>

(KauśS_13,5[97].9) varam anaḍvāham iti samānam

(KauśS_13,6[98].1) atha yatra_etad bhūmicalo bhavati tatra juhuyāt

(KauśS_13,6[98].2) <acyutā dyaur acyutam antarikṣam acyutā bhūmir diśo acyutā imāḥ | acyuto 'yaṃ rodhāvarodhād dhruvo rāṣṭre prati tiṣṭhāmi jiṣṇuḥ || yathā sūryo divi rocate yathāntarikṣaṃ mātariśvābhivaste | yathāgniḥ pṛthivīmā viveśaivāyaṃ dhruvo acyuto astu jiṣṇuḥ || yathā devo divi stanayan vi rājati yathā varṣaṃ varṣakāmāya varṣati | yathāpaḥ pṛthivīmā viviśur evāyaṃ dhruvo acyuto astu jiṣṇuḥ || yathā purīṣaṃ nadyaḥ samudram ahorātre apramādaṃ kṣaranti | evā viśaḥ saṃmanaso havaṃ me 'pramādam ihopa yantu sarvāḥ || dṛṃhatāṃ devī saha devatābhir dhruvā dṛḍhācyutā me astu bhūmiḥ | sarvapāpmānam apanudyāsmad amitrān me dviṣato 'nu vidhyatu || pṛthivyai svāhā [cf. AVPariś 11.1.11]>_iti hutvā

(KauśS_13,6[98].3) <ā tvāhārṣam [6.87.1]>_<dhruvā dyaur [6.88.1]>_<satyaṃ bṛhad [12.1.1]> ity etenānuvākena juhuyāt

(KauśS_13,6[98].4) sā tatra prāyaścittiḥ

(KauśS_13,7[99].1) atha yatra_etad ādityaṃ tamo gṛhṇāti tatra juhuyāt

(KauśS_13,7[99].2) <divyaṃ citram ṛtūyā kalpayantam ṛtūnām ugraṃ bhramayann udeti | tad ādityaḥ pratarann etu sarvata āpa imāṃ lokān anusaṃcaranti || oṣadhībhiḥ saṃvidānāv indrāgnī tvābhi rakṣatām | ṛtena satyavākena tena sarvaṃ tamo jahi || ādityāya svāhā [-]>_iti hutvā

(KauśS_13,7[99].3) <viṣāsahiṃ sahamānaṃ [17.1.1]>_ity anena sūktena juhuyāt

(KauśS_13,7[99].4) rohitair upatiṣṭhate

(KauśS_13,7[99].5) sā tatra prāyaścittiḥ

(KauśS_13,8[100].1) atha yatra_etat_candramasam upaplavati tatra juhuyāt

(KauśS_13,8[100].2) <rāhū rājānaṃ tsarati svarantam ainam iha hanti pūrvaḥ | sahasram asya tanva iha nāśyāḥ śataṃ tanvo vi naśyantu || candrāya svāhā [-]>_iti hutvā

(KauśS_13,8[100].3) <śakadhūmaṃ nakṣatrāṇi [6.128.1]>_ity etena sūktena juhuyāt

(KauśS_13,8[100].4) sā tatra prāyaścittiḥ

(KauśS_13,9[101].1) atha yatra_etad auṣasī na_udeti tatra juhuyāt

(KauśS_13,9[101].2) <ud etu śrīr uṣasaḥ kalpayantī pūlyān kṛtvā palita etu cāraḥ | ṛtūn bibhratī bahudhā virūpān mahyaṃ bhavyaṃ viduṣī kalpayāti || auṣasyai svāhā [-]>_iti hutvā

(KauśS_13,9[101].3) <divyo gandharvo [2.2.1]>_iti mātṛnāmabhir juhuyāt

(KauśS_13,9[101].4) sā tatra prāyaścittiḥ

(KauśS_13,10[102].1) atha yatra_etat samā dāruṇā bhavati tatra juhuyāt

(KauśS_13,10[102].2) <yā samā ruśaty eti prājāpatyān vi dhūnute | tṛptiṃ yāṃ devatā vidus tāṃ tvā saṃ kalpayāmasi || vyādhakasya mātaraṃ hiraṇyakukṣīṃ hariṇīm | tāṃ tvā saṃ kalpayāmasi || yat te ghoraṃ yat te viṣaṃ tad dviṣatsu ni dadhmasy amuṣminn [-]> iti brūyāt

(KauśS_13,10[102].3) <śivenāsmākaṃ same śāntyā sahāyuṣā samāyai svāhā [-]>_iti hutvā

(KauśS_13,10[102].4) <samās tvāgna [2.6.1]>_ity etena sūktena juhuyāt

(KauśS_13,10[102].5) sā tatra prāyaścittiḥ

(KauśS_13,11[103].1) atha yatra_etad upatārakāḥ śaṅkante tatra juhuyāt

(KauśS_13,11[103].2) <revatīḥ śubhrā iṣirā madantīs tvaco dhūmam anu tāḥ saṃ viśantu | pareṇāpaḥ pṛthivīṃ saṃ viśantv āpa imāṃ lokān anusaṃcarantu || adbhyaḥ svāhā [-]>_iti hutvā

(KauśS_13,11[103].3) <samutpatantu [4.15.1]> <pra nabhasva [7.18.1]>_iti varṣīr juhuyāt

(KauśS_13,11[103].4) sā tatra prāyaścittiḥ

(KauśS_13,12[104].1) atha yatra_etad brāhmaṇā āyudhino bhavanti tatra juhuyāt

(KauśS_13,12[104].2) <ya āsurā manuṣyā āttadhanvaḥ puruṣamukhāś carān iha | devā vayaṃ manuṣyās te devāḥ pra viśāmasi || indro no astu purogavaḥ sa no rakṣatu sarvataḥ | indrāya svāhā [-, cf. AVPariś 32.29]>_iti hutvā

(KauśS_13,12[104].3) <mā no vidan [1.19.1]> <namo devavadhebhyo [6.13.1]>_iti etābhyāṃ sūktābhyāṃ juhuyāt

(KauśS_13,12[104].4) sā tatra prāyaścittiḥ

(KauśS_13,13[105].1) atha yatra_etad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti <ya āsurā manuṣyā [-, cf. KauśS 104.2]> <mā no vidan [1.19.1]> <namo devavadhebhyo [6.13.1]>_iti abhayair juhuyāt

(KauśS_13,13[105].2) sā tatra prāyaścittiḥ

(KauśS_13,14[106].1) atha yatra_etat_lāṅgale saṃsṛjataḥ puroḍāśaṃ śrapayitvā

(KauśS_13,14[106].2) araṇyasyārdham abhivrajya

(KauśS_13,14[106].3) prācīṃ sītāṃ sthāpayitvā

(KauśS_13,14[106].4) sītāyā madhye prāñcam idhmam upasamādhāya

(KauśS_13,14[106].5) parisamuhya paryukṣya paristīrya barhiḥ śamyāḥ paridhīn kṛtvā

(KauśS_13,14[106].6) atha juhoti | <vittir asi puṣṭir asi śrīr asi prājāpatyānāṃ tāṃ tvāhaṃ mayi puṣṭikāmo juhomi svāhā [-]>

(KauśS_13,14[106].7) <kumudvatī puṣkariṇī sītā sarvāṅgaśobhanī | kṛṣiḥ sahasraprakārā pratyaṣṭā śrīr iyaṃ mayi || urvīṃ tvāhur manuṣyāḥ śriyaṃ tvā manaso viduḥ | āśaye 'nnasya no dhehy anamīvasya śuṣmiṇaḥ || [-, cf. ;SāṅkhGS 1.27.7 etc.]> <parjanyapatni hariṇyabhijitāsy abhi no vada | kālanetre haviṣo no juṣasva tṛptiṃ no dhehi dvipade catuṣpade || yābhir devā asurān akalpayan yātūn manūn gandharvān rākṣasāṃś ca | tābhir no adya sumanā upā gahi sahasrāpoṣaṃ subhage rarāṇā || [-, cf. 7.48.2cd]> <hiraṇyasrakpuṣkariṇī śyāmā sarvāṅgaśobhanī | kṛṣir hiraṇyaprakārā pratyaṣṭā śrīr iyaṃ mayi || aśvibhyāṃ devi saha saṃvidānā indreṇa rādhena saha puṣṭyā na ā gahi | viśas tvā rāsantāṃ pradiśo 'nu sarvā ahorātrārdhamāsamāsā ārtavā ṛtubhiḥ saha || bhartrī devānām uta martyānāṃ bhartrī prajānām uta mānuṣāṇām | hastibhir itarāsaiḥ kṣetrasārathibhiḥ saha | hiraṇyair aśvair ā gobhiḥ pratyaṣṭā śrīr iyaṃ mayi || [-]>

(KauśS_13,14[106].8) atra śūnāsīrāṇi_anuyojayet

(KauśS_13,14[106].9) varam anaḍvāham iti samānam

(KauśS_13,15[107].1) atha yatra_etat sṛjantyor vā kṛtantyor vā nānā tantū saṃsṛjato <manāyai tantuṃ prathamaṃ [PS 2.87.1]>_ity etena sūktena juhuyāt

(KauśS_13,15[107].2) <manāyai tantuṃ prathamaṃ paśyed anyā atanvata | tan nārīḥ pra bravīmi vaḥ sādhvīr vaḥ santūrvarīḥ || sādhur vas tantur bhavatu sādhur etu ratho vṛtaḥ | atho horvarīr yūyaṃ prātar voḍhave dhāvata || khargalā iva patvarīr apām ugram ivāyanam | patantu patvarīr ivorvarīḥ sādhunā pathā || apācyau te totudyete todenāśvatarāv iva | pra stomam urvarīṇāṃ śaśayānām astāviṣam || nārī pañcamayūkhaṃ sūtravat kṛṇute vasu | ariṣṭo asya vastā prendra vāsa utodira || [PS 2.87]>

(KauśS_13,15[107].3) vāsaḥ kartre dadyāt

(KauśS_13,15[107].4) sā tatra prāyaścittiḥ

(KauśS_13,16[108].1) atha yatra_etad agnināgniḥ saṃsṛjyate <bhavataṃ naḥ samanasau samokasāv [-]> ity etena sūktena juhuyāt

(KauśS_13,16[108].2) <bhavataṃ naḥ samanasau samokasāv arepasau | mā hi;msiṣṭaṃ yajñapatiṃ mā yajñaṃ jātavedasau śivau bhavatam adya naḥ [cf. VSM 5.3 etc.]> <agnināgniḥ saṃsṛjyase kavir bṛhaspatir yuvā | havyavāṅ juhvāsyaḥ || [cf. .RV 1.12.6 etc.]> <tvaṃ hy agne agninā vipro vipreṇa san satā | sakhā sakhyā samidhyase || [cf. .RV 8.43.14]> <pāhi no agna ekayā pāhi na uta dvitīyayā | pāhi gīrbhis tisṛbhir ūrjāṃpate pāhi catasṛbhir vaso || samīcī māhanī pātām āyuṣmatyā ṛco mā satsi | tanūpāt sāmno vasuvidaṃ lokam anusaṃcarāṇi || [PS 20.52.4-5]>

(KauśS_13,16[108].3) rukmaṃ kartre dadyāt

(KauśS_13,16[108].4) sā tatra prāyaścittiḥ

(KauśS_13,17[109].1) atha yatra_etad ayamasūr yamau janayati tāṃ śāntyudakenābhyukṣya dohayitvā

(KauśS_13,17[109].2) tasyā eva gor dugdhe sthālīpākaṃ śrapayitvā

(KauśS_13,17[109].3) prāñcam idhmam upasamādhāya

(KauśS_13,17[109].4) parisamuhya paryukṣya paristīrya barhir udapātram upasādya

(KauśS_13,17[109].5) <ekaikayaiṣā sṛṣṭyā saṃ babhūva [3.28.1]> ity etena sūktenājyaṃ juhvan

(KauśS_13,17[109].6) udapātre saṃpātān ānayati

(KauśS_13,17[109].7) uttamaṃ saṃpātam odane pratyānayati

(KauśS_13,17[109].8) tato gāṃ ca prāśayati vatsau ca_udapātrād enān ācāmayati ca saṃprokṣati ca

(KauśS_13,17[109].9) tāṃ tasya_eva dadyāt

(KauśS_13,17[109].10) sā tatra prāyaścittiḥ

(KauśS_13,18[110].1) atha ced vaḍavā vā gardabhī vā syād evam eva prāñcam idhmam upasamādhāya

(KauśS_13,18[110].2) evaṃ paristīrya

(KauśS_13,18[110].3) evam upasādya

(KauśS_13,18[110].4) etena_eva sūktenājyaṃ juhvan

(KauśS_13,18[110].5) udapātre saṃpātān ānayati

(KauśS_13,18[110].6) udapātrād enān ācāmayati ca saṃprokṣati ca

(KauśS_13,18[110].7) tāṃ tasya_eva dadyāt

(KauśS_13,18[110].8) sā tatra prāyaścittiḥ

(KauśS_13,19[111].1) atha ced_mānuṣī syād evam eva prāñcam idhmam upasamādhāya

(KauśS_13,19[111].2) evaṃ paristīrya

(KauśS_13,19[111].3) evam upasādya

(KauśS_13,19[111].4) upasthe jātakau_ādhāya

(KauśS_13,19[111].5) etena_eva sūktenājyaṃ juhvan

(KauśS_13,19[111].6) amīṣāṃ mūrdhni sa mātuḥ putrayor ity anupūrvaṃ saṃpātān ānayati

(KauśS_13,19[111].7) udapātra uttarān saṃpātān

(KauśS_13,19[111].8) udapātrād enān ācāmayati ca saṃprokṣati ca

(KauśS_13,19[111].9) tāṃ tasya_eva dadyāt

(KauśS_13,19[111].10) sā tatra prāyaścittiḥ

(KauśS_13,19[111].11) tasyā niṣkrayo yathārhaṃ yathāsaṃpad vā

(KauśS_13,20[112].1) atha yatra_etad dhenavo lohitaṃ duhate <yaḥ pauruṣeyeṇa kraviṣā samaṅkte [8.3.15]> ity etābhiś catasṛbhir juhuyāt

(KauśS_13,20[112].2) varāṃ dhenuṃ kartre dadyāt

(KauśS_13,20[112].3) sā tatra prāyaścittiḥ

(KauśS_13,21[113].1) atha yatra_etad anaḍvān dhenuṃ dhayati tatra juhuyāt

(KauśS_13,21[113].2) <anaḍvān dhenum adhayad indro go rūpam āviśat | sa me bhūtiṃ ca puṣṭiṃ ca dīrgham āyuś ca dhehi naḥ || indrāya svāhā [-]>_iti hutvā

(KauśS_13,21[113].3) <mā no vidan [1.19.1]> <namo devavadhebhyo [6.13.1]>_iti etābhyāṃ sūktābhyāṃ juhuyāt

(KauśS_13,21[113].4) sā tatra prāyaścittiḥ

(KauśS_13,22[114].1) atha yatra_etad dhenur dhenuṃ dhayati tatra juhuyāt

(KauśS_13,22[114].2) <yogakṣemaṃ dhenuṃ vājapatnīm indrāgnibhyāṃ preṣite jañjabhāne | tasmān mām agne pari pāhi ghorāt pra +ṇo jāyantāṃ mithunāni rūpaśaḥ || indrāgnibhyāṃ svāhā [-, cf. KauśS 128.2]>_iti hutvā

(KauśS_13,22[114].3) <divyo gandharvo [2.2.1]>_iti mātṛnāmabhir juhuyāt

(KauśS_13,22[114].4) sā tatra prāyaścittiḥ

(KauśS_13,23[115].1) atha yatra_etad gaur vāśvo vāśvataro vā puruṣo vākāśaphenam avagandhayati tatra juhuyāt

(KauśS_13,23[115].2) <payo deveṣu paya oṣadhīṣu paya āśāsu payo 'ntarikṣe | tan me dhātā ca savitā ca dhattāṃ viśve tad devā abhi saṃ gṛṇantu || payo yad apsu paya usriyāsu paya utseṣūta parvateṣu | tan me dhātā ca savitā ca dhattāṃ viśve tad devā abhi saṃ gṛṇantu || yan mṛgeṣu paya āviṣṭam asti yad ejati patati yat patatriṣu [corr. Bloomfield GGA 1902 514 -- ed. patatatriṣu] | tan me dhātā ca savitā ca dhattāṃ viśve tad devā abhi saṃ gṛṇantu || yāni payāṃsi divy ārpitāni yāny antarikṣe bahudhā bahūni | teṣām īśānaṃ vaśinī no adya pra dattā dyāvāpṛthivī ahṛṇīyamānā || [PS 1.91]> ity etena sūktena juhuyāt

(KauśS_13,23[115].3) sā tatra prāyaścittiḥ

(KauśS_13,24[116].1) atha yatra_etat pipīlikā anācārarūpā dṛśyante tatra juhuyāt

(KauśS_13,24[116].2) <bhuvāya svāhā bhuvanāya svāhā bhuvanapataye svāhā bhuvāṃ pataye svāhāvoṣāya svāhā vinatāya svāhā śatāruṇāya svāhā>

(KauśS_13,24[116].3) <yaḥ prācyāṃ diśi śvetapipīlikānāṃ rājā tasmai svāhā | yo dakṣiṇāyāṃ diśi kṛṣṇapipīlikānāṃ rājā tasmai svāhā | yaḥ pratīcyāṃ diśi rajatapipīlikānāṃ rājā tasmai svāhā | ya udīcyāṃ diśi rohitapipīlikānāṃ rājā tasmai svāhā | yo dhruvāyāṃ diśi babhrupipīlikānāṃ rājā tasmai svāhā | yo vyadhvāyāṃ diśi haritapipīlikānāṃ rājā tasmai svāhā | ya ūrdhvāyāṃ diśy aruṇapipīlikānāṃ rājā tasmai svāhā>

(KauśS_13,24[116].4) tāś ced etāvatā na śāmyeyus tata uttaram agnim upasamādhāya

(KauśS_13,24[116].5) śaramayaṃ barhir ubhayataḥ parichinnaṃ prasavyaṃ paristīrya

(KauśS_13,24[116].6) viṣāvadhvastam iṅgiḍam ājyaṃ śākapalāśena_utpūtaṃ bādhakena sruveṇa juhoti

(KauśS_13,24[116].7) <ut tiṣṭhata nir dravata na va ihāstv ity añcanam | indro vaḥ sarvāsāṃ sākaṃ garbhān āṇḍāni bhetsyati [PS 17.13.3]> <phaḍ ḍhatāḥ pipīlikāḥ [cf. KauśS 47.21]>_iti (KauśS_13,24[116].8) <indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno vaḥ>_iti

(KauśS_13,25[117].1) atha yatra_etat_nīlamakṣā anācārarūpā dṛśyante tatra juhuyāt

(KauśS_13,25[117].2) <yā matyaiḥ sarathaṃ yānti ghorā mṛtyor dūtyaḥ kraviśaḥ saṃ babhūvuḥ | śivaṃ cakṣur uta ghoṣaḥ śivānāṃ śaṃ no astu dvipade śaṃ catuṣpade || śāntaṃ cakṣur uta vāyasīnāṃ yā cāsāṃ ghorā manaso visṛṣṭiḥ | manasaspate tanvā mā pāhi ghorān mā vi rikṣi tanvā mā prajayā mā paśubhir vāyave svāhā [-]>_iti hutvā

(KauśS_13,25[117].3) <vāta ā vātu bheṣajaṃ [PS 19.46.7 etc.]>_ity etena sūktena juhuyāt

(KauśS_13,25[117].4) <vāta ā vātu bheṣajaṃ śaṃbhu mayobhu no hṛde | pra ṇa āyūṃṣi tāriṣat || uta vāta pitāsi na uta bhrātota naḥ sakhā | sa no jīvātave kṛdhi || yad ado vāta te gṛhe nihitaṃ bheṣajaṃ guhā | tasya no dehi jīvase [PS 19.46.7-9, VaitS 38.1 etc.]>_ity etena sūktena juhuyāt

(KauśS_13,25[117].5) sā tatra prāyaścittiḥ

(KauśS_13,26[118].1) atha yatra_etat_madhumakṣikā anācārarūpā dṛśyante <madhu vātā [ed. vāta] ṛtāyate [PS 19.45.5, cf. KauśS 90.25-91.1]> ity etena sūktena juhuyāt

(KauśS_13,26[118].2) sā tatra prāyaścittiḥ

(KauśS_13,27[119].1) atha yatra_etad anājñātam adbhutaṃ dṛśyate tatra juhuyāt

(KauśS_13,27[119].2) <yad ajñātam anāmnātam arthasya karmaṇo mithaḥ | agne tvaṃ nas tasmāt pāhi sa hi vettha yathāyatham || agnaye svāhā [-]>

(KauśS_13,27[119].3) <vāyo sūrya candra>_iti ca

(KauśS_13,27[119].4) <puruṣasaṃmito 'rthaḥ karmārthaḥ puruṣasaṃmitaḥ | vāyur mā tasmāt pātu sa hi vettha yathāyatham || vāyave svāhā [-]>

(KauśS_13,27[119].5) <agnir mā sūryo mā candro mā>_iti ca

(KauśS_13,28[120].1) atha yatra_etad grāme vāvasāne vāgniśaraṇe samajyāyāṃ vāvadīryeta catasro dhenava upakḷptā bhavanti śvetā kṛṣṇā rohiṇī surūpā caturthī

(KauśS_13,28[120].2) tāsām etad dvādaśarātraṃ saṃdugdhaṃ navanītaṃ nidadhāti

(KauśS_13,28[120].3) dvādaśyāḥ prātar yatra_evādo_avadīrṇaṃ bhavati tata uttaram agnim upasamādhāya

(KauśS_13,28[120].4) parisamuhya paryukṣya paristīrya barhiḥ śvetāyā ājyena saṃnīya

(KauśS_13,28[120].5) <agnir bhūmyām [12.1.19]> iti tisṛbhir abhimantryālabhya

(KauśS_13,28[120].6) atha juhuyāt

(KauśS_13,28[120].7) tathā dakṣiṇārdhe

(KauśS_13,28[120].8) tathā paścārdhe

(KauśS_13,28[120].9) uttarārdhe saṃsthāpya vāstoṣpatyair juhuyāt

(KauśS_13,28[120].10) avadīrṇe saṃpātān ānīya saṃsthāpya homān

(KauśS_13,28[120].11) avadīrṇaṃ śāntyudakena saṃprokṣya

(KauśS_13,28[120].12) tā eva brāhmaṇo dadyāt

(KauśS_13,28[120].13) sīraṃ vaiśyo_aśvaṃ prādeśiko grāmavaraṃ rājā

(KauśS_13,28[120].14) sā tatra prāyaścittiḥ

(KauśS_13,29[121].1) atha yatra_etad anudaka udakonmīlo bhavati <hiraṇyavarṇāḥ [1.33.1]>_ity apāṃ sūktair juhuyāt

(KauśS_13,29[121].2) sā tatra prāyaścittiḥ

(KauśS_13,30[122].1) atha yatra_etat tilāḥ samatailā bhavanti tatra juhuyāt

(KauśS_13,30[122].2) <anūnāya svāhā | akṣitāya svāhā | aparimitāya svāhā | paripūrṇāya svāhā>

(KauśS_13,30[122].3) sa yaṃ dviṣyāt tasyāśāyāṃ <lohitaṃ te pra siñcāmi>_iti dakṣiṇāmukhaḥ prasiñcet

(KauśS_13,31[123].1) atha yatra_etad vapāṃ vā havīṃṣi vā vayāṃsi dvipadacatuṣpadaṃ vābhimṛśyāvagacheyur <ye agnayo [3.21.1]> <namo devavadhebhyo [6.13.1]>_ity etābhyāṃ sūktābhyāṃ juhuyāt

(KauśS_13,31[123].2) sā tatra prāyaścittiḥ

(KauśS_13,32[124].1) atha yatra_etat kumārasya kumāryā vā dvau_āvartau mūrdhanyau bhavataḥ savyāvṛd eko deśāvartas tatra juhuyāt

(KauśS_13,32[124].2) <tvaṣṭā rūpāṇi bahudhā vikurvañ janayan prajā bahudhā viśvarūpāḥ | sa me karotv aviparītam asmān anupūrvaṃ kalpayatām ihaiva || tvaṣṭre svāhā [-]>

(KauśS_13,32[124].3) <antar garbheṣu bahudhā saṃ tanoti janayan prajā bahudhā viśvarūpāḥ | sa me karotv aviparītam asmān anupūrvaṃ kalpayatām ihaiva || tvaṣṭre svāhā [-]>

(KauśS_13,32[124].4) <yady unmṛṣṭaṃ yadi vābimṛṣṭaṃ tiraścīn artha uta marmṛjante | śivaṃ tad devaḥ savitā kṛṇotu prajāpatiḥ prajābhiḥ saṃvidānaḥ || tvaṣṭre svāhā [-]>

(KauśS_13,32[124].5) <savyāvṛttāny uta yā viśvarūpā pratyagvṛttāny uta yā te paruṣaḥ | tāny asya deva bahudhā bahūni syonāni śagmāni śivāni santu || tvaṣṭre svāhā [-]>_iti hutvā

(KauśS_13,32[124].6) <tvaṣṭā me daivyaṃ vacaḥ [6.4.1]>_ity etena sūktena juhuyāt

(KauśS_13,32[124].7) sā tatra prāyaścittiḥ

(KauśS_13,33[125].1) atha yatra_etad yūpo virohati tatra juhuyāt

(KauśS_13,33[125].2) <yūpo virohañ chataśākho adhvaraḥ samāvṛto mohayiṣyan yajamānasya lokān | vedābhigupto brahmaṇā parivṛto 'tharvabhiḥ śāntaḥ sukṛtām etu lokān || yūpo hy arukṣad dviṣatāṃ vadhāya na me yajño yajamānaś ca riṣyāt | saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehi || vanaspate svāhā [-, cf. Kāty;SS 2.2.8]]>_iti hutvā

(KauśS_13,33[125].3) <vanaspatiḥ saha devair na āgann [12.3.15]> iti juhuyāt

(KauśS_13,33[125].4) sā tatra prāyaścittiḥ

(KauśS_13,34[126].1) atha yatra_etad divolkā patati tad ayogakṣemāśaṅkaṃ bhavati_avṛṣṭyāśaṅkaṃ vā

(KauśS_13,34[126].2) tatra rājā bhūmipatir vidvāṃsaṃ brahmāṇaṃ vṛṇīyāt

(KauśS_13,34[126].3) sa vṛto_araṇyasyārdham abhivrajya tatra dvādaśarātram anuśuṣyet

(KauśS_13,34[126].4) sa khalu pūrvaṃ navarātram āraṇyaśākamūlaphalabhakṣaś cātha_uttaraṃ trirātraṃ nānyad udakāt

(KauśS_13,34[126].5) śvo bhūte sapta dhenava upakḷptā bhavanti śvetā kṛṣṇā rohiṇī nīlā pāṭalā surūpā bahurūpā saptamī

(KauśS_13,34[126].6) tāsām etad dvādaśarātraṃ saṃdugdhaṃ navanītaṃ nidadhāti

(KauśS_13,34[126].7) dvādaśyāḥ prātar yatra_evāsau patitā bhavati tata uttaram agnim upasamādhāya

(KauśS_13,34[126].8) parisamūhya paryukṣya paristīrya barhiḥ

(KauśS_13,34[126].9) athāmuṃ navanītaṃ sauvarṇe pātre vilāpya sauvarṇena sruveṇa rakṣoghnaiś ca sūktair <yām āhus tārakaiṣā vikeśīti [5.17.4]>_etena sūktenājyaṃ juhvan

(KauśS_13,34[126].10) avapatite saṃpātān ānīya saṃsthāpya homān

(KauśS_13,34[126].11) avapatitaṃ śāntyudakena saṃprokṣya

(KauśS_13,34[126].12) tā eva brāhmaṇo dadyāt

(KauśS_13,34[126].13) sīraṃ vaiśyo_aśvaṃ prādeśiko grāmavaraṃ rājā

(KauśS_13,34[126].14) sā tatra prāyaścittiḥ

(KauśS_13,35[127].1) atha yatra_etad dhūmaketuḥ saptarṣīn upadhūpayati tad ayogakṣemāśaṅkam ity uktam

(KauśS_13,35[127].2) pañca paśavas tāyante vāruṇaḥ kṛṣṇo gaur vājo vāvir vā harir vāyavyo bahurūpo diśyo mārutī meṣyāgneyaḥ prājāpatyaś ca kṣīraudano_apāṃ naptra udraḥ

(KauśS_13,35[127].3) <uteyaṃ bhūmir [4.16.3]> iti trir varuṇam abhiṣṭūya

(KauśS_13,35[127].4) <apsu te rājann [7.83.1]> iti catasṛbhir vāruṇasya juhuyāt

(KauśS_13,35[127].5) <vāyav ā rundhi no mṛgān asmabhyaṃ mṛgayadbhyaḥ | sa no nediṣṭham ā kṛdhi vāto hi raśanākṛtaḥ [PS 20.51.4]>_iti vāyavyasya

(KauśS_13,35[127].6) <āśānām [1.31.1]> iti diśyasya

(KauśS_13,35[127].7) <prati tyaṃ cārum adhvaraṃ gopīthāya pra hūyase | marudbhir agna ā gahi [PS 6.17.1, .RV 1.19.1]>_iti mārutasya

(KauśS_13,35[127].8) <apām agnis [4.15.10]>_ity āgneyasya

(KauśS_13,35[127].9) <prajāpatiḥ salilād [4.15.11]>_iti prājāpatyasya

(KauśS_13,35[127].10) apāṃ sūktair hiraṇyaśakalena saha_udram apsu praveśayet

(KauśS_13,35[127].11) pra haiva varṣati

(KauśS_13,35[127].12) sarvasvaṃ tatra dakṣiṇā

(KauśS_13,35[127].13) tasya niṣkrayo yathārhaṃ yathāsaṃpad vā

(KauśS_13,36[128].1) atha yatra_etat_nakṣatrāṇi patāpatānīva bhavanti tatra juhuyāt

(KauśS_13,36[128].2) <yan nakṣatraṃ patati jātavedaḥ somena rājñeṣiraṃ purastāt | tasmān mām agne pari pāhi ghorāt pra ṇo jāyantāṃ mithunāni rūpaśaḥ || indrāgnibhyāṃ svāhā [-, cf. KauśS 114.2]>_iti hutvā

(KauśS_13,36[128].3) <somo rājā savitā ca rājā [PS 19.33.1]>_ity etena sūktena juhuyāt

(KauśS_13,36[128].4) <somo rājā savitā ca rājā bhuvo rājā bhuvanaṃ ca rājā | śarvo rājā śarma ca rājā ta u naḥ śarma yachantu devāḥ || ādityair no bṛhaspatir bhagaḥ somena naḥ saha | viśve devā urv antarikṣaṃ ta u naḥ śarma yachantu devāḥ || utāvidvān niṣkṛdayāthosraghnī yathāyatham | mā no viśve devā maruto hetim ichata [PS 19.33.1-3]>

(KauśS_13,36[128].5) rukmaṃ kartre dadyāt

(KauśS_13,36[128].6) sā tatra prāyaścittiḥ

(KauśS_13,37[129].1) atha yatra_etat_māṃsamukho nipatati tatra juhuyāt

(KauśS_13,37[129].2) <ghoro vajro devasṛṣṭo na āgan yad vā gṛhān ghoram utā jagāma | tan nir jagāma haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade || rudrāya svāhā [-]>_iti hutvā

(KauśS_13,37[129].3) <bhavāśarvau mṛḍataṃ mābhi yātaṃ [11.2.1]>_ity etena sūktena juhuyāt

(KauśS_13,37[129].4) sā tatra prāyaścittiḥ

(KauśS_13,38[130].1) atha yatra_etad anagnau_avabhāso bhavati tatra juhuyāt

(KauśS_13,38[130].2) <yā te 'vadīptir avarūpā jātavedo 'peto rakṣasāṃ bhāga eṣaḥ | rakṣāṃsi tayā daha jātavedo yā naḥ prajāṃ manuṣyāṃ saṃsṛjante || agnaye svāhā [-]>_iti hutvā

(KauśS_13,38[130].3) <agnī rakṣāṃsi sedhati [8.3.26]>_iti prāyaścittiḥ

(KauśS_13,39[131].1) atha yatra_etad agniḥ śvasatīva tatra juhuyāt

(KauśS_13,39[131].2) <śvetā kṛṣṇā rohiṇī jātavedo yās te tanūs tiraścīnā nirdahantīḥ śvasantīḥ | rakṣāṃsi tābhir daha jātavedo yā naḥ prajāṃ manuṣyāṃ saṃsṛjante || agnaye svāhā [-]>_iti hutvā

(KauśS_13,39[131].3) <agnī rakṣāṃsi sedhati [8.3.26]>_iti prāyaścittiḥ

(KauśS_13,40[132].1) atha yatra_etat sarpir vā tailaṃ vā madhu vā viṣyandati <yad yāmaṃ cakrur nikhananto [6.116.1]>_ity etena sūktena juhuyāt

(KauśS_13,40[132].2) sā tatra prāyaścittiḥ

(KauśS_13,41[133].1) atha yatra_etad grāmyo_agniḥ śālāṃ dahati_<apamityam apratīttaṃ [6.117-119]>_ity etais tribhiḥ sūktair maiśradhānyasya pūrṇāñjaliṃ hutvā

(KauśS_13,41[133].2) <mamobhā mitrāvaruṇā [PS 1.40]> <mahyam āpo madhumad erayantāṃ [6.61.1]>_ity etābhyāṃ sūktābhyāṃ juhuyāt

(KauśS_13,41[133].3) <mamobhā mitrāvaruṇā mamobhendrābṛhaspatī | mama tvaṣṭā ca pūṣā ca mamaiva savitā vaśe || mama viṣṇuś ca somaś ca mamaiva maruto bhavan | sarasvāṃś ca bhagaś ca viśve devā vaśe mama || mamobhe [ed. misprint mamobhā] dyāvāpṛthivī antarikṣaṃ svar mama | mamemāḥ sarvā oṣadhīr āpaḥ sarvā vaśe mama || mama gāvo mamāśvā mamājāś cāvayaś ca mamaiva puruṣā bhavan | mamedaṃ sarvam ātmanvad ejat prāṇad vaśe mama || [PS 1.40]>_iti

(KauśS_13,41[133].4) araṇī pratāpya sthaṇḍilaṃ parimṛjya

(KauśS_13,41[133].5) athāgniṃ janayet

(KauśS_13,41[133].6) <ita eva prathamaṃ jajñe agnir ābhyo yonibhyo adhi jātavedāḥ | sa gāyatryā triṣṭubhā jagatyānuṣṭubhā devo devebhyo havyaṃ vahatu prajānann [-]> iti janitvā

(KauśS_13,41[133].7) <bhavataṃ naḥ samanasau samokasāv [-, cf. KauśS 108.2]> ity etena sūktena juhuyāt

(KauśS_13,41[133].8) sā tatra prāyaścittiḥ

(KauśS_13,42[134].1) atha ced āgantur dahati_evam eva kuryāt

(KauśS_13,42[134].2) sā tatra prāyaścittiḥ

(KauśS_13,43[135].1) atha yatra_etad vaṃśa sphoṭati kapāle_aṅgārā bhavanti_udapātraṃ barhir ājyaṃ tad ādāya

(KauśS_13,43[135].2) śālāyāḥ pṛṣṭham upasarpati

(KauśS_13,43[135].3) tatrāṅgārān vā kapālaṃ vā_upanidadhāti_ā saṃtapanāt

(KauśS_13,43[135].4) prāñcam idhmam upasamādhāya

(KauśS_13,43[135].5) parisamuhya paryukṣya paristīrya barhir udapātram upasādya

(KauśS_13,43[135].6) paricaraṇenājyaṃ paricarya

(KauśS_13,43[135].7) nityān purastāddhomān hutvājyabhāgau ca

(KauśS_13,43[135].8) atha juhoti

(KauśS_13,43[135].9) <asau vai nāma te mātāsau vai nāma te pitā | asau vai nāma te dūtaḥ svavaṃśam adhi tiṣṭhati || uttamarātrī ṇāma mṛtyo te mātā tasya te antakaḥ pitā | samaṃdadhānas te dūtaḥ svavaṃśam adhi tiṣṭhati || bahavo 'sya pāśā vitatāḥ pṛthivyām asaṃkhyeyā aparyantā anantāḥ | yābhir vaṃśān abhinidadhāti prāṇināṃ yān kāṃś cemān prāṇabhṛtāṃ jighāṃsan | sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gachatu dviṣato niveśaṃ mṛtyave svāhā || bṛhaspatir āṅgiraso brahmaṇaḥ putro viśve devāḥ pra dadur viśvam ejat | sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gachatu dviṣato niveśaṃ bṛhaspataya āṅgirasāya svāhā || yasya te 'nnaṃ na kṣīyate bhūya evopajātaye | yasmai bhūtaṃ ca bhavyaṃ ca sarvam etat pratiṣṭhitam | sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gachatu dviṣato niveśam indrāya svāhā || mukhaṃ devānām iha yo babhūva yo jānāti vayunānāṃ samīpe | yasmai hutaṃ devatā bhakṣayanti vāyunetraḥ supraṇītiḥ sunītiḥ | sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gachatu dviṣato niveśam agnaye svāhā || yaḥ pṛthivyāṃ cyāvayann eti vṛkṣān prabhañjanena rathena saha saṃvidānaḥ | rasān gandhān bhāvayann eti devo mātariśvā bhūtabhavyasya kartā | sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gachatu dviṣato niveśaṃ vāyave svāhā || brahmacārī carati brahmacaryam ṛcaṃ gāthāṃ brahma paraṃ jigāṃsan | taṃ vighnā anupariyanti sarve ye antarikṣe ye ca divi śritāsaḥ | taṃ viśo anuparyanti sarvāḥ karmāṇi loke parimohayanti | sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gachatu dviṣato niveśam ādityāya svāhā || yo nakṣatraiḥ sarathaṃ yāti devaḥ saṃsiddhena rathena saha saṃvidānaḥ | rūpaṃrūpaṃ kṛṇvānaś citrabhānuḥ subhānuḥ | sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gachatu dviṣato niveśaṃ candrāya svāhā || oṣadhayaḥ somarājñīr yaśasvinīḥ | tā imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt sa me gachatu dviṣato niveśam oṣadhībhyaḥ somarājñībhyaḥ svāhā || oṣadhayo varuṇarājñīr yaśasvinīḥ | tā imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt sa me gachatu dviṣato niveśam oṣadhībhyo varuṇarājñībhyaḥ svāhā || aṣṭasthūṇo daśapakṣo yadṛchajo vanaspate | putrāṃś caiva paśūṃś cābhi rakṣa vanaspate || yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utā jagāma tan nir jagāma haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade || yo vanaspatīnām upatāpo na āgad yad vā yajñaṃ no 'dbhutam ā jagāma | sarvaṃ tad agne hutam astu bhāgaśaḥ śivān vayam ut taremābhi vājān || tvaṣṭre svāhā [-]>_iti hutvā

(KauśS_13,43[135].10) <tvaṣṭā me daivyaṃ vacaḥ [6.4.1]>_ity atra_udapātraṃ ninayati

(KauśS_13,43[135].11) kapāle_agniṃ cādāya_upasarpati

(KauśS_13,43[135].12) sā tatra prāyaścittiḥ

(KauśS_13,44[136].1) atha yatra_etat kumbhodadhānaḥ saktudhānī vā_ukhā vāniṅgitā vikasati tatra juhuyāt

(KauśS_13,44[136].2) <bhūmir bhūmim agān [ed. em.: avāgān, but note AVPariś 40.6.5 and Keśava] mātā mātaram apy agāt | ṛdhyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām [-]> iti (KauśS_13,44[136].3) sadasi san me bhūyād iti saktūn āvapate

(KauśS_13,44[136].4) atha ced odanasya_<annam asy annaṃ me dehy annaṃ mā mā hiṃsīr> iti triḥ prāśya

(KauśS_13,44[136].5) atha yathākāmaṃ prāśnīyāt

(KauśS_13,44[136].6) atha ced udadhānaḥ syāt <samudraṃ vaḥ pra hiṇomi [10.5.23-24]>_ity etābhyām abhimantrya

(KauśS_13,44[136].7) anyaṃ kṛtvā dhruvābhyāṃ dṛṃhayitvā

(KauśS_13,44[136].8) tatra <hiraṇyavarṇāḥ [1.33.1]>_ity udakam āsecayet

(KauśS_13,44[136].9) sa khalu_eteṣu karmasu sarvatra śāntyudakaṃ kṛtvā sarvatra cātanāni_anuyojayet_mātṛnāmāni ca

(KauśS_13,44[136].10) sarvatra varāṃ dhenuṃ kartre dadyāt

(KauśS_13,44[136].11) sarvatra kaṃsavasanaṃ gaur dakṣiṇā

(KauśS_13,44[136].12) brāhmaṇān bhaktena_upepsanti

(KauśS_13,44[136].13) yathoddiṣṭaṃ cādiṣṭāsu_iti prāyaścittiḥ prāyaścittiḥ

(KauśS 13 Colophon) iti atharvavede kauśikasūtre trayodaśo 'dhyāyaḥ samāptaḥ

(KauśS_14,1[137].1) yathāvitānaṃ yajñavāstu_adhyavaset

(KauśS_14,1[137].2) vedir yajñasyāgner uttaravediḥ

(KauśS_14,1[137].3) ubhe prāgāyate kiṃcidprathīyasyau paścād udyatatare

(KauśS_14,1[137].4) apṛthusaṃmitāṃ vediṃ vidadhyāt

(KauśS_14,1[137].5) ṣaṭśamīṃ prāgāyatāṃ catuḥśamīṃ śroṇyām

(KauśS_14,1[137].6) trīn madhye ardhacaturthān agrataḥ

(KauśS_14,1[137].7) trayāṇāṃ purastād uttaravediṃ vidadhyāt

(KauśS_14,1[137].8) dviḥśamīṃ prāgāyatām ṛjvīm adhyardhaśamīṃ śroṇyām

(KauśS_14,1[137].9) <grīṣmas te bhūme [12.1.36]>_ity upasthāya

(KauśS_14,1[137].10) <vi mimīṣva payasvatīṃ [13.1.27]>_iti mimānam anumantrayate

(KauśS_14,1[137].11) <bṛhaspate pari gṛhāṇa vediṃ sugā vo devāḥ sadanāni santu | asyāṃ barhiḥ prathatāṃ sādhv antarahiṃsrā ṇaḥ pṛthivī devy astu [Kāty;SS 2.2.12]>_iti parigṛhṇāti

(KauśS_14,1[137].12) <yat te bhūme [12.1.35]>_iti vikhanati

(KauśS_14,1[137].13) <yat te ūnaṃ [12.1.61c]>_iti saṃvapati

(KauśS_14,1[137].14) <tvam asy āvapanī janānām [12.1.61]> iti tatah pāṃsūn anyatodāhārya [-udāhārya]

(KauśS_14,1[137].15) <bṛhaspate pari gṛhāṇa vediṃ [Kāty;SS 2.2.12, see KauśS 137.11]>_iti uttaravedim opyamānāṇ parigṛhṇāti

(KauśS_14,1[137].16) <asaṃbādhaṃ madhyato [ed.: badhyato] mānavānāṃ [12.1.2]>_iti prathayati

(KauśS_14,1[137].17) <yasyāś catasraḥ pradiśaḥ pṛthivyā [12.1.4]> iti caturasrāṃ karoti

(KauśS_14,1[137].18) <devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyām ā dade [cf. 19.51.2 etc.]>_iti lekhanam ādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti

(KauśS_14,1[137].19) <indraḥ sītāṃ ni gṛhṇātu [3.17.4]>_iti dakṣiṇata ārabhya_uttara ālikhati

(KauśS_14,1[137].20) prācīm āvṛtya dakṣiṇataḥ prācīm

(KauśS_14,1[137].21) aparās tisro madhye

(KauśS_14,1[137].22) tasyāṃ vrīhiyavau_opya

(KauśS_14,1[137].23) <varṣeṇa bhūmiḥ pṛthivī vṛtāvṛtā [12.1.52c]>_ity adbhiḥ saṃprokṣya

(KauśS_14,1[137].24) <yasyām annaṃ vrīhiyavau [12.1.42]>_iti bhūmiṃ namaskṛtya

(KauśS_14,1[137].25) athāgniṃ praṇayet | <tvām agne bhṛgavo nayantām aṅgirasaḥ sadanaṃ śreya ehi | viśvakarmā pura etu prajānan dhiṣṇyaṃ panthām anu te diśāma [-]>_iti

(KauśS_14,1[137].26) bhadraśreyaḥsvastyā vā

(KauśS_14,1[137].27) <agne prehi [4.14.5]>_iti vā

(KauśS_14,1[137].28) <viśvaṃbharā vasudhānī pratiṣṭhā [12.1.6]>_iti lakṣaṇe pratiṣṭhāpya

(KauśS_14,1[137].29) atha_idhmam upasamādadhāti

(KauśS_14,1[137].30) <agnir bhūmyām oṣadhīṣv [12.1.19]> <agnir diva ā tapaty [12.1.20]> <agnivāsāḥ pṛthivy asitajñūr [corr. Bloomfield GGA 1902 514 -- ed.: asitajūr] [12.1.21]> <etam idhmaṃ samāhitaṃ juṣāṇo [10.6.35]>_<asmai kṣatrāṇi dhārayantam agne [7.78.2]>_iti pañcabhi staraṇam

(KauśS_14,1[137].31) ata ūrdhvaṃ barhiṣaḥ

(KauśS_14,1[137].32) <tvaṃ bhūmim aty eṣy ojasā [PS 11.13.3, see KauśS 2.1]>_iti darbhān saṃprokṣya

(KauśS_14,1[137].33) <ṛṣīṇāṃ prastaro 'si [16.2.6]>_iti dakṣiṇato_agner brahmāsanaṃ nidadhāti

(KauśS_14,1[137].34) purastād agner udak saṃstṛṇāti

(KauśS_14,1[137].35) tathā pratyak

(KauśS_14,1[137].36) pradakṣiṇaṃ barhiṣāṃ mūlāni chādayantottarasyā [-uttarasyā] vediśroṇeḥ pūrvottarataḥ saṃsthāpya

(KauśS_14,1[137].37) <ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākataraḥ [TS 3.2.4.4, VaitS 1.20]>_iti brahmāsanam anvīkṣate

(KauśS_14,1[137].38) <nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ [GobhGS 1.6.14, ;SBM 1.5.1.23 etc.]>_iti dakṣiṇā tṛṇaṃ nirasyati (cf. KauśS 3.5ff.)

(KauśS_14,1[137].39) tad anvālabhya japati_<idam aham arvāgvasoḥ sadane sīdāmi_[GB 2.1.1, ;SBM 1.5.1.24]_ṛtasya sadane sīdāmi satyasya sadane sīdāmi_[PB 1.2.2 etc.]_iṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi [-] māmṛṣad eva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam [cf. AAśv;SS 1.4.7]>

(KauśS_14,1[137].40) <vimṛgvarīṃ [12.1.29]>_ity upaviśyāsanīyaṃ brahmajapaṃ japati <bṛhaspatir brahmā brahmasadana āsiṣyate [thus Bloomfield] [AAśv;SS 1.12.9]> <bṛhaspate yajñaṃ gopāya [AAśv;SS 1.12.9, TB 3.7.6.3]> <yad ud udvata un nivataḥ śakeyam [TS 3.2.4.4]>

(KauśS_14,1[137].41) <pātaṃ mā dyāvāpṛthivī adyāhna [em. Bloomfield GGA 1902 514 -- ed. aghān na] [-]> iti dyāvāpṛthivyau samīkṣate

(KauśS_14,1[137].42) <savitā prasavānām [5.24.1]> iti karmaṇikarmaṇi_abhito_abhyātānair ājyaṃ juhuyāt

(KauśS_14,1[137].43) vyākhyātaṃ sarvapākayajñiyaṃ tantram

(KauśS_14,2[138].1) aṣṭakāyām aṣṭakāhomāñ juhuyāt

(KauśS_14,2[138].2) tasyā havīṃṣi dhānāḥ karambhaḥ śaṣkulyaḥ puroḍāśa udaudanaḥ kṣiraudanas tilaudano yathopapādipaśuḥ

(KauśS_14,2[138].3) sarveṣāṃ haviṣāṃ samuddhṛtya

(KauśS_14,2[138].4) darvyā juhuyāt <prathamā ha vy uvāsa sā [3.10.1]>_iti pañcabhiḥ

(KauśS_14,2[138].5) <āyam āgan saṃvatsara [3.10.8]>_iti catasṛbhir vijñāyate

(KauśS_14,2[138].6) <ṛtubhyas tvā [3.10.10]>_iti vigrāham aṣṭau

(KauśS_14,2[138].7) <indraputre [3.10.13]> ity aṣṭādaśīm

(KauśS_14,2[138].8) <ahorātrābhyāṃ [6.128.3]>_ity ūnaviṃśīm

(KauśS_14,2[138].9) paśau_upapadyamāne dakṣiṇaṃ bāhuṃ nirlomaṃ sacarmaṃ sakhuraṃ prakṣālya

(KauśS_14,2[138].10) <iḍāyās padaṃ [3.10.6]>_iti dvābhyāṃ viṃśīm

(KauśS_14,2[138].11) anupadyamāna ājyaṃ juhuyāt

(KauśS_14,2[138].12) haviṣāṃ darviṃ pūrayitvā <pūrṇā darve [3.10.7c]>_iti sadarvīm ekaviṃśīm

(KauśS_14,2[138].13) ekaviṃśatisaṃstho yajño vijñāyate [cf. GB 1.1.12]

(KauśS_14,2[138].14) sarvā eva yajñatanūr avarunddhe sarvā evāsya yajñatanūḥ pitaram upajīvanti ya evam aṣṭakām upaiti

(KauśS_14,2[138].15) na darvihome na hastahome na pūrṇahome tantraṃ kriyeta_ity eke

(KauśS_14,2[138].16) aṣṭakāyāṃ kriyeta_itīṣuphālimāṭharau

(KauśS_14,3[139].1) abhijiti śiṣyān upanīya śvo bhūte saṃbhārān saṃbharati

(KauśS_14,3[139].2) dadhisaktūn pālāśaṃ daṇḍam ahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham

(KauśS_14,3[139].3) bāhyataḥ śāntavṛkṣasya_idhmaṃ prāñcam upasamādhāya

(KauśS_14,3[139].4) parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya

(KauśS_14,3[139].5) nityān purastāddhomān hutvājyabhāgau ca

(KauśS_14,3[139].6) paścād agner dadhisaktūñ juhoti_agnaye brahmaprajāpatibhyāṃ bhṛgvaṅgirobhya uśanase kāvyāya

(KauśS_14,3[139].7) tato_abhayair aparājitair gaṇakarmabhir viśvakarmabhir āyuṣyaiḥ svastyayanair ājyaṃ juhuyāt

(KauśS_14,3[139].8) <mā no devā ahir vadhīt [6.56.1]>_<arasasya śarkoṭasya [7.56.5]>_<indrasya prathamo ratho [10.4.1]> <yas te sarpo vṛścikas tṛṣṭadaṃśmā [12.1.46]> <namas te astu vidyute [1.13.1]>_<āre 'sāv amad astu [1.26.1]> <yas te pṛthu stanayitnur [7.11.1]> iti saṃsthāpya homān

(KauśS_14,3[139].9) pratiṣṭhāpya sruvaṃ dadhisaktūn prāśyācamya_udakam upasamārabhante

(KauśS_14,3[139].10) <avyacasaś ca [19.68.1]>_iti japitvā sāvitrīṃ <brahma jajñānaṃ [4.1.1]>_ity ekāṃ triṣaptīyaṃ ca paccho vācayet

(KauśS_14,3[139].11) śeṣam anuvākasya japanti

(KauśS_14,3[139].12) yoyo bhogaḥ kartavyo bhavati taṃtaṃ kurvate

(KauśS_14,3[139].13) sa khalu_etaṃ pakṣam apakṣīyamāṇaḥ pakṣam adhīyāna upaśrāmyetā darśāt

(KauśS_14,3[139].14) dṛṣṭe candramasi phalgunīṣu dvayān rasān upasādayati

(KauśS_14,3[139].15) <viśve devā [1.30.1]> <ahaṃ rudrebhir [4.30.1]>_<siṃhe vyāghre [6.38.1]> <yaśo havir [6.39.1]> <yaśasaṃ mendro [6.58.1]> <girāv aragarāṭeṣu (ed.: arāgarāṭeṣu) [6.69.1]> <yathā somaḥ prātaḥsavane [9.1.11]> <yac ca varco akṣeṣu [14.1.35]> <yena mahānaghnyā jaghanam [14.1.36]>_svāhā_ity agnau hutvā

(KauśS_14,3[139].16) raseṣu saṃpātān ānīya saṃsthāpya homān

(KauśS_14,3[139].17) tata etān prāśayati rasān madhu ghṛtān_śiṣyān

(KauśS_14,3[139].18) yoyo bhogaḥ kartavyo bhavati taṭaṃ kurvate

(KauśS_14,3[139].19) nānyata āgatān_śiṣyān parigṛhṇīyāt parasaṃdīkṣitatvāt

(KauśS_14,3[139].20) trirātronān_caturo māsān_śiṣyebhyaḥ prabrūyād ardhapañcamān vā

(KauśS_14,3[139].21) pādaṃ pūrvarātre_adhīyānaḥ pādam apararātre madhyarātre svapan

(KauśS_14,3[139].22) abhuktvā pūrvarātre_adhīyāna ity eke

(KauśS_14,3[139].23) yathāśaktyapararātre duṣparimāṇo ha pādaḥ

(KauśS_14,3[139].24) pauṣasyāparapakṣe trirātraṃ nādhīyīta

(KauśS_14,3[139].25) tṛtīyasyāḥ prātaḥ samāsaṃ saṃdiśya <yasmāt kośād [19.72.1, PS 19.35.3]> ity antaḥ

(KauśS_14,3[139].26) <yasmāt kośād udabharāma vedaṃ tasminn antar ava dadhma enam | adhītam [sic!] iṣṭaṃ brahmaṇo vīryeṇa tena mā devās tapasāvateha [19.72.1 (but note sakalapāṭha) = PS 19.35.3]>_iti

(KauśS_14,3[139].27) yoyo bhogaḥ kartavyo bhavati taṃtaṃ kurvate

(KauśS_14,3[139].28) ye parimokṣaṃ kāmayante te parimucyante

(KauśS_14,4[140].1) atha rājñām indramahasya_upācārakalpaṃ vyākhyāsyāmaḥ

(KauśS_14,4[140].2) proṣṭhapade śuklapakṣe_aśvayuje vāṣṭamyāṃ praveśaḥ

(KauśS_14,4[140].3) śravaṇena_utthāpanam

(KauśS_14,4[140].4) saṃbhṛteṣu saṃbhāreṣu brahmā rājā ca_ubhau snātau_ahatavasanau surabhiṇau vratavantau karmaṇyau_upavasataḥ

(KauśS_14,4[140].5) śvo bhūte śaṃ no devyāḥ pādair ardharcābhyām ṛcā ṣaṭkṛtvā_udakam ācāmataḥ

(KauśS_14,4[140].6) <arvāñcam indram [5.3.11]>_<trātāram [7.86.1]> <indraḥ sutrāmā [7.91.1]>_ity ājyaṃ hutvā

(KauśS_14,4[140].7) atha_indram utthāpayanti

(KauśS_14,4[140].8) <ā tvāhārṣam [6.87.1]>_<dhruvā dyaur [6.88.1]> <viśas tvā sarvā vāñchantu [6.87.1c]>_iti sarvato_apramattā dhārayeran

(KauśS_14,4[140].9) adbhutaṃ hi vimānotthitam upatiṣṭhante

(KauśS_14,4[140].10) <abhibhūr yajño [6.97.1]>_ity etais tribhiḥ sūktair anvārabdhe rājani pūrṇahomaṃ juhuyāt

(KauśS_14,4[140].11) atha paśūnām upācāram

(KauśS_14,4[140].12) indradevatāḥ syuḥ

(KauśS_14,4[140].13) ye rājño bhṛtyāḥ syuḥ sarve dīkṣitā brahmacāriṇaḥ syuḥ

(KauśS_14,4[140].14) indraṃ ca_upasadya yajeran_trirātraṃ pañcarātraṃ vā

(KauśS_14,4[140].15) trir ayanam ahnām upatiṣṭhante haviṣā ca yajante

(KauśS_14,4[140].16) āvṛta <indram ahaṃ [3.15.1]>_iti

(KauśS_14,4[140].17) <indra kṣatram [7.84.2]> iti haviṣo hutvā brāhmaṇān paricareyuḥ

(KauśS_14,4[140].18) na saṃsthitahomāñ juhuyād ity āhur ācāryāḥ

(KauśS_14,4[140].19) indrasyāvabhṛthād indram avabhṛthāya vrajanti

(KauśS_14,4[140].20) apāṃ sūktair āplutya pradakṣiṇam āvṛtyāpa upaspṛśyānavekṣamāṇāḥ pratyudāvrajanti

(KauśS_14,4[140].21) brāhmaṇān bhaktena_upepsanti

(KauśS_14,4[140].22) śvaḥśvo_asya rāṣṭraṃ jyāyo bhavati_eko_asyāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṇ veda yaś ca_evaṃ vidvān indramaheṇa carati

(KauśS_14,5[141].1) atha vedasyādhyayanavidhiṃ vakṣyāmaḥ

(KauśS_14,5[141].2) śrāvaṇyāṃ prauṣṭhapadyāṃ vā_upākṛtyārdhapañcamān māsān adhīyīran

(KauśS_14,5[141].3) evaṃ chandāṃsi

(KauśS_14,5[141].4) lomnāṃ cānivartanam

(KauśS_14,5[141].5) <ardhamāsaṃ copākṛtya kṣaperaṃs tryaham utsṛjya | ārambhaḥ śrāvaṇyām uktaḥ pauṣyām utsarga ucyate [-]>

(KauśS_14,5[141].6) athānadhyāyān vakṣyāmaḥ

(KauśS_14,5[141].7) brahmajyeṣu nivartate

(KauśS_14,5[141].8) śrāddhe

(KauśS_14,5[141].9) sūtakotthānachardaneṣu triṣu caraṇam

(KauśS_14,5[141].10) ācāryāstamite vā yeṣāṃ ca mānuṣī yoniḥ

(KauśS_14,5[141].11) yathāśrāddhaṃ tathā_eva teṣu

(KauśS_14,5[141].12) sarvaṃ ca śrāddhikaṃ dravyamadasāhavyapetaṃ pratigṛhyānadhyāyaḥ

(KauśS_14,5[141].13) prāṇi cāprāṇi ca

(KauśS_14,5[141].14) dantadhāvane

(KauśS_14,5[141].15) kṣurasaṃsparśe

(KauśS_14,5[141].16) prāduṣkṛteṣu_agniṣu

(KauśS_14,5[141].17) vidyutārdharātre stanite

(KauśS_14,5[141].18) saptakṛtvo varṣeṇa virata ā prātarāśam

(KauśS_14,5[141].19) vṛṣṭe

(KauśS_14,5[141].20) nirghāte

(KauśS_14,5[141].21) bhūmicalane

(KauśS_14,5[141].22) jyotiṣā_upasarjana ṛtau_api_ā kālam

(KauśS_14,5[141].23) viṣame na pravṛttiḥ

(KauśS_14,5[141].24) atha pramāṇaṃ vakṣyāmaḥ samānaṃ vidyudulkayoḥ | mārgaśīrṣapauṣamāghāparapakṣeṣu tisro_aṣṭakāḥ

(KauśS_14,5[141].25) amāvāsyāyāṃ ca

(KauśS_14,5[141].26) trīṇi cānadhyāni

(KauśS_14,5[141].27) <janane maraṇe caiva daśarātro vidhīyate | ācārye daśarātraṃ syāt sarveṣu ca svayoniṣu [-]>

(KauśS_14,5[141].28) sūtake tu_eko nādhīyīta trirātram upādhyāyaṃ varjayet

(KauśS_14,5[141].29) ācāryaputrabhāryāś ca

(KauśS_14,5[141].30) atha śiṣyaṃ sahādhyāyinam apradhānaguruṃ ca_upasannam ahorātraṃ varjayet

(KauśS_14,5[141].31) tathā sabrahmacāriṇaṃ rājānaṃ ca

(KauśS_14,5[141].32) apartudaivam ā kālam

(KauśS_14,5[141].33) <aviśeṣartukālena sarve nirghātādayaḥ smṛtāḥ | yac cānyad daivam adbhutaṃ sarvaṃ nirghātavad bhavet [-]>

(KauśS_14,5[141].34) <ṛtāv adhyāyaś chāndasaḥ kālpya āpartukaḥ smṛtaḥ | ṛtāv ūrdhvaṃ prātarāśād yas tu kaś cid anadhyāyaḥ | saṃdhyāṃ prāpnoti paścimām [-]>

(KauśS_14,5[141].35) sarveṇa pradoṣo lupyate

(KauśS_14,5[141].36) niśi nigadāyāṃ ca vidyuti śiṣṭaṃ nādhīyīta

(KauśS_14,5[141].37) <astamite dvisattāyāṃ trisattāyāṃ ca pāṭavaḥ | atha tāvat kālaṃ bhuktvā pradoṣa [corr. Bloomfield GGA 1902 514 -- ed. padoṣa] ubhe saṃdhye [-]>

(KauśS_14,5[141].38) <apsu śmaśāne śayyāyām abhiśaste khileṣu ca | antaḥśave rathyāyāṃ grāme cāṇḍālasaṃyute [-]>

(KauśS_14,5[141].39) <durgandhe śūdrasaṃśrāve paiṅge śabde bhaye rute | vaidhṛtye nagareṣu ca [-]>

(KauśS_14,5[141].40) <aniktena ca vāsasā caritaṃ yena maithunam | śayānaḥ prauḍhapādo cāgratopasthāntike guroḥ [-]>

(KauśS_14,5[141].41) <viramya mārute śīghre pratyārambho vibhāṣitaḥ | sarveṇāpararātreṇa viramya pratyārambho na vidyute [-]>

(KauśS_14,5[141].42) pauṣī pramāṇam abhreṣu_āpartu ced adhīyānām

(KauśS_14,5[141].43) varṣaṃ vidyut stanayitnur vā vipadyate

(KauśS_14,5[141].44) trirātraṃ sthānāsanaṃ brahmacaryam arasāśaṃ ca_upayeyuḥ

(KauśS_14,5[141].45) sā tatra prāyaścittiḥ sā tatra prāyaścittiḥ

(KauśS 14 Colophon) iti atharvavede kauśikasūtre caturdaśo 'dhyāyaḥ samāptaḥ

(KauśS Post Colophon) iti kauśikasūtraṃ samāptam