Karuṇāpuṇḍarīkasūtra

Header

This file is an html transformation of sa_karuNApuNDarIkasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu018_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Karunapundarikasutra
Based on the edition by Isshi, Yamada,
Mahakarunapundarika Sutra.
London : School of Oriental and African Studies, 1968, 1-420.

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 18

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

REFERENCES TO THE PAGINATION OF YAMADA'S EDITION (added):
(KpSū nn)

Revisions:


Text

KpSū 1

Karuṇāpuṇḍarīka-sūtram dharma-cakra-pravartano nāma prathamaḥ parivartaḥ

om namaḥ śrīsarvabuddhabodhisattvebhyaḥ //

buddhaṃ praṇamya sarvajñaṃ dharmaṃ saṅghaṃ guṇākaraṃ /
karuṇāpuṇḍarīkākhyaṃ pravakṣye bodhisūtrakaṃ //

evaṃ mayā śrutam / ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṅghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramitāprāptairabhijñānābhijñātairmahāśrāvakaiḥ / (KpSū 2) tadyathā, āyuṣmatā cājñātakauṇḍinyena āyuṣmatā cāsvajitā āyuṣmatā ca bāṣpeṇa āyuṣmatā ca mahāsthāmnā āyuṣmatā ca bhadrikeṇa āyuṣmatā ca mahākāśyapena āyuṣmatā coruvilvākāśyapena āyuṣmatā ca gayākāśyepena āyuṣmatā ca śāriputreṇa āyuṣmatā ca mahāmaudgalyāyanena āyuṣmatā ca mahākātyāyanena āyuṣmatā cāniruddhena āyuṣmatā ca revatena āyuṣmatā ca kaṃphillena āyuṣmatā ca gavāṃpatinā āyuṣmatā ca pilindavatsena āyuṣmatā ca bakulena āyuṣmatā ca mahākauṣṭhilena āyuṣmatā ca bharadvājena āyuṣmatā ca mahānandena āyuṣmatā copanandena āyuṣmatā ca sundaranandena āyuṣmatā ca pūrṇena āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulena / evaṃ pramukhaiścānekairmahāśrākairāyuṣmatā cānandena śaikṣeṇa, anyābhyāṃ bhikṣusahasrābhyāṃ śaikṣāśaikṣābhyāṃ / mahāprajāpatīpramukhaiśca ṣaḍbhikṣuṇīsahasraiḥ, yaśodharayā ca bhikṣuṇyā rāhulamātrā saparivārayā / aśītibhiśca bodhisattvasahasraiḥ sarvairavaivartikairekajātipratibaddhairyadutānuttarāyāṃ samyaksaṃboddhau dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitairavaivartyadharmacakrapravartakairbahubuddhaśatasahasraparyupāsitair (KpSū 3) bahubuddhaśatasahasrāvaropitakuśalamūlairbahubuddhaśatasahasrasaṃstutairmaitrīparibhāvitakāyacittaistathāgatajñānāvatāraṇakuśalairmahāprajñaiḥ prajñāpāramitāgatiṃgatairbahulokadhātuśatasahasraviśrutairbahuprāṇakoṭīniyutaśatasahasrasaṃpālakaiḥ / tadyathā, mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena avalokiteśvareṇa ca mahāsthāmaprāptena ca sarvārthanāmnā ca nityodyuktena ca anikṣiptadhureṇa ca ratnapāṇinā ca bhaiṣajyarājena ca bhaiṣajyasamudgatena ca vyūharājena ca pradānaśūreṇa ca ratnacandreṇa ca pūrṇacandreṇa ca mahāvikramiṇā ca anantavikramiṇā ca trailokyavikramiṇā ca mahāpratibhānena ca satatasamitābhiyuktena ca dharaṇiṃdhareṇa ca akṣayamatinā ca mahāmatinā ca śāntamatinā ca nakṣatrarājena ca ratnavairocanena ca maitreyeṇa ca bodhisattvena mahāsattvena siṃhena ca bodhisattvena mahāsattvena / bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdhaṃ / tadyathā, bhadrapālena ca ratnākareṇa ca susārthavāhena ca naradattena ca guhaguptena ca varuṇadattena ca indradattena ca uttaramatinā ca viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susaṃprasthitena ca suvikrāntavikramiṇā (KpSū 4) ca anupamamatinā ca sūryagarbheṇa ca dharaṇiṃdhareṇa ca / evaṃ pramukhairaśītibhirbodhisattvasahasraiḥ sārdhaṃ / śakreṇa ca devānāmindreṇa viṃśatidevaputrasahasraparivāreṇa / tadyathā, candreṇa ca devaputreṇa sūryeṇa ca samantagandhena ca ratnaprabheṇa ca avabhāsaprabheṇa ca / evaṃ pramukhaiścānyairdevaputraiḥ / caturbhiśca mahārājaiḥ sārdhaṃ saparivāraiḥ / brahmaṇā ca sahāpatinā sārdhaṃ dvādaśabrahmakāyikāsahasreṇa śikhinā ca brahmaṇā jyotiḥprabheṇa ca brahmanā / evaṃ pramukhairdvādaśabhiśca brahmakāyikadevaputrasahasraiḥ / aṣṭābhiśca nāgarājaiḥ sārdhaṃ bahunāgakoṭīśatasahasraparivāraiḥ / caturbhiśca kinnararājaiḥ sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ / caturbhiśca gandharvakāyikairdevaputraiḥ sārdhaṃ bahugandharvaśatasahasraparivāraiḥ / caturbhiścāsurendraiḥ sārdhaṃ bahvasurakoṭīśatasahasraparivāraiḥ / caturbhiśca garuḍendraiḥ sārdhaṃ bahugaruḍakoṭīniyutaśatasahasraparivāraiḥ / rājñā cājātaśatruṇā māgadhena vaidehīputreṇa sārdhaṃ bahumanuṣyarājasāmātyapaurajānapadaparivāraiḥ //

tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ (KpSū 5) pūjito 'rcito 'pacāyitaḥ, tadā bodhisattvaviṣayasaṃdarśanapraṇidhānavyūhasamādhiviṣayadhāraṇīmukhavyūhaṃ samādhānamukhanirdeśaṃ caryāvaiśāradyaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvānugataṃ sarvabuddhaparigrahaṃ bhāṣitumārabdhavān, tadā nānāvarṇaraśmayo niścaritā yatprabhābhirayaṃ trisāhasramahāsāhasro lokadhāturmahatāvabhāsena sphuṭo 'bhūt / tena cāvabhāsena lokāntarikā aghā aghasphuṭā andhakāratamisrāḥ, yatremau candrasūryau eva maharddhikau mahānubhāvau maheśākhyau nābhipatato na virocatastatra ye sattvā upapannāste svakasvakamapi bāhuprasāritaṃ na paśyanti sma, tatrāpi tenāvabhāsena parisphuṭāḥ samānā anyonyaṃ paśyanti smānyonyaṃ saṃjānante sma / sarvāṇi buddhakṣetrāṇi ca parisphuṭāni saṃdṛśyante sma yāvad avīcirmahānirayo yāvadbrahmalokaṃ parisphuṭaṃ dṛśyate sma / ye ca teṣu sarveṣu kṣetreṣu ṣaṭsu gatiṣu sattvāste sarve saṃdṛśyante sma / ye ca teṣu buddhakṣetreṣu buddhā bhagavantastiṣṭhanto dhriyanto yāpayanto yaṃ dharmaṃ bhāṣante sma sa ca sarvo nikhilena śrūyate sma / ye ca teṣu buddhakṣetreṣu bhikṣubhikṣuṇyupāsakopāsikā yogino yogācārāḥ prāptaphalāścāprāptaphalāśca te 'pi (KpSū 6) sarve saṃdṛśyante sma / ye ca teṣu buddhakṣetreṣu bodhisattvā mahāsattvā anekavividhāśravaṇārambaṇādhimuktihetukāraṇopāyakauśalyairbodhicaryācāriṇaste 'pi sarve saṃdṛśyante sma / ye ca teṣu buddhakṣetreṣu buddhā bhagavantaḥ parinirvṛtāste 'pi sarve saṃdṛśyante sma / ye ca teṣu parinirvṛtānāṃ buddhānāṃ bhagavatāṃ ratnamayadhātustūpāste 'pi sarve saṃdṛśyante sma / antarīkṣācca puṣpavarṣam abhiprāvarṣat, manojñaśabdā amāradundubhyaḥ prasasvanuḥ ; sarvaścāyaṃ trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāram aṣṭādaśamahānimittam akampat prākampat saṃprākampat, avedhat prāvedhat saṃprāvedhat, acalat prācalat saṃprācalat, akṣubhyat prākṣubhyat saṃprākṣubhyat, araṇat prāraṇat saṃprāraṇat, agarjat prāgarjat saṃprāgarjat / tasmin kṣaṇe sarvato lokeṣu harṣaṇīyāstoṣaṇīyāḥ prasādanīyā avalokanīyāḥ prahlādanīyā manojñāḥ śabdāḥ śrūyante sma / na ca kasyacit sattvasya viheṭhā vā trāso vā bhayaṃ vā stambhitatvaṃ vā / na cānyadevalokānāṃ prabhāḥ prajñāyante / sarvanarakatiryagyoniyamalokopapannāḥ sattvā vigataduḥkhāḥ sarvasukhasamarpitāścābhuvān / na ca kasyacit sattvasya rāgo vā dveṣo vā moho vā mātsaryo (KpSū 7) vā īrṣyā vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā bādhate / sarvasattvāśca parasparamitracittā hitacittā mātṛpitṛsaṃjñino 'bhūvan //

atha ratnavairocano nāma bodhisattvo mahāsattvastaṃ mahānimittaprātihāryaṃ dṛṣṭvā sahasotthāyaikāṃśamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat / "paramāścaryādbhutaprāpto 'haṃ bhagavan, kuta ime raśmaya āgatāḥ?, kasyaiṣa prabhāvaḥ?, ko nvatra bhagavan hetuḥ?, kaḥ pratyayo bhaviṣyati?"

atha khalu bhagavān ratnavairocanaṃ bodhisattvaṃ mahāsattvametadavocat - "śṛṇu kulaputra sādhu ca suṣṭhu ca manasikuru bhāṣiṣye 'haṃ te" / "sādhu sādhu bhagavan" niti ratnavairocano bhagavataḥ pratyaśroṣīt / bhagavān ratnavairocanaṃ bodhisattvaṃ mahāsattvametadavocat /

"asti kulaputra pūrvadakṣiṇasyāṃ diśi, ito buddhakṣetrakoṭīśatasahasragaṅgānadīvālukāsamān buddhakṣetrān atikramya padmā nāma lokadhāturnānāguṇavibhūṣitā nānāpuṣpasamīritā nānāgandhaiśca sphuṭā ratnavṛkṣairalaṅkṛtā ratnaparvatairākīrṇā; nīlavaiḍūryamayī tatra bhūmir (KpSū 8) bodhisattvairākīrṇā dharmaśabdena sphuṭā; sā ca punarvaiḍūryamayī bhūmirmṛdukācalindikasukhasaṃsparśa, nikṣipte ca caraṇe caturaṅgulamavanamati, utkṣipte ca caraṇe caturaṅgulamunnamati, nānāpadmaiścākīrṇā / tatra ca saptaratnamayā vṛkṣāḥ saptayojanānyuccatvena; teṣu ca vṛkṣeṣu divyakāṣāyavastrāṇi pralambante, divyāni ca vādyāni manojñāni saṃpravādyante; teṣu ca vṛkṣeṣu nānāśakuntā indriyabalabodhyaṅgamanojñāṃ śabdāṃ pravyāharanti; teṣāṃ vṛkṣāṇāṃ patrāṇi parasparaṃ spṛśya divyātikrāntaṃ pañcāṅgikatūryaśabdaṃ niścārayanti; ekaikasya ca vṛkṣasya divyātikrāntenodāreṇa gandhena yojanasahasraṃ sphurati; teṣu ca vṛkṣeṣu divyānyalaṅkārāṇyabhipralambante sma / teṣu ca vṛkṣāntareṣu saptaratnamayāḥ kūṭāgārāḥ, pañcayojanaśatamuccatvena sapādaśatayojanaṃ vistāreṇa / teṣu ca kūṭāgāreṣu samantāccaturdiśaṃ toraṇāḥ / tebhyaśca toraṇāgrebhyo bahirdhā kūṭāgārebhyaḥ puṣkariṇyaḥ, aśītiyojanāni dīrghatvena pañcāśadyojanāni vistāreṇa / tābhyaśca puṣkariṇībhyaḥ samantāccaturdiśaṃ sopānāḥ saptaratnamayāḥ / sāmantakāśca puṣkariṇyaḥ saptaratnamayaiḥ padmaiḥ pūrṇāḥ, ekaikaṃ ca padmaṃ (KpSū 9) yojanaṃ vistāreṇa / tebhyaśca puṣpakeśarebhyo bodhisattvā mahāsattvāḥ prajāyanti; te rātryāḥ prathame yāme teṣu padmakeśareṣupapadyante, tāṃ ca rātriṃ paryaṅkenātināmayanti, vimuktiprītisukhaṃ ca pratisaṃvedayanti / tatra ca rātryāḥ pratyūṣakālasamaye śītalā vāyavaḥ sugandhikā mṛdukāḥ sukhasaṃsparśacalitāḥ pravāyante, te ca saṃkucitāni puṣpāṇi rohayanti / te ca bodhisattvāḥ samādhito vyutthāya vimuktiprītisukhaṃ pratiprasrabhya padmakeśareṣvavatīryā, teṣu ca kūṭāgāreṣu praviśya saptaratnamayeṣvāsaneṣu paryaṅkeṇa niṣaṇṇā dharmaṃ śṛṇvanti sma / teṣu ca vṛkṣakūṭāgārāntariteṣu ca caturdiśaṃ jāmbunadamayāḥ parvatā, viṃśatiyojanānyuccatvena trīṇi yojanāni vistāreṇa; teṣu ca parvateṣu anekaśatasahasrāṇi sūryakāntacandrakāntendranīlajyotīrasāśca maṇayo 'ntarāntare dṛśyanti sma / padmottarasya buddhasyābhā teṣu parvatemaṇiṣu nipatyā tayā ca buddhābhayā ca maṇiprabhayā sarvā sā padmā lokadhāturnityodāreṇāvabhāsena sphuṭā / na ca tatra candrasūryayoḥ prabhā prajñāyate, nānyatra yadā padmāḥ saṃkucanti pakṣiṇaścālpaśabdā bhavanti tadā rātrīti saṃjñā bhavati, viparyayāddivasaṃ / teṣāṃ ca (KpSū 10) parvatānāmupari nīlavaiḍūryamayāḥ kūṭāgārāḥ ṣaṣṭiyojanānyuccatvena viṃśatiyojanāni vistāreṇa, tebhyaśca kūṭāgārebhyaścaturdiśaṃ saptaratnamayāstoraṇāstebhyaḥ kūṭāgārebhyaśca saptaratnamayāḥ paryaṅkā yatraikajātipratibaddhā bodhisattvā dharmaṃ śṛṇvanti / padmāyāṃ kulaputra lokadhātau indro nāma bodhivṛkṣastrīṇi yojanasahasrāṇyudvedhena pañcayojanaśatāni vistāreṇa, yojanasahasraṃ śākhāpatrapalāśaṃ susaṃsthitaṃ / tasya ca bodhivṛkṣasya mūle padmo raupyamayo nālaḥ pañcayojanaśatānyudvedhena, tasya koṭīśatasahasrasuvarṇamayāni patrāṇi pañcadaśayojanānyudvedhena / sarveṣu ca keśareṣvaśmagarbhamayāni kiñjalkāni, saptaratnamayāḥ keśarā daśayojanānyudvedhena saptayojanāni vistāreṇa / tatrādyarātrau padmottareṇa tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhirabhisaṃbuddhā, tasya buddhāsanapadmasya samantataḥ padmā yatra bodhisattvā niṣaṇṇāḥ padmottarasya tathāgatasyārhataḥ samyaksaṃbuddhasya prātihāryāṇi paśyanti sma" /

evamukte, ratnavairocano bodhisattvo bhagavantametadavocat - "kiyadrūpāṇi bhagavān padmottarastathāgato (KpSū 11) mahāprātihāryāṇi kṛtavān?" / evamukte, bhagavān ratnavairocanaṃ bodhisattvametadavocat - "adyarātryāḥ paścime yāme padmottareṇa tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhirabhisaṃbuddhā, rātryāḥ pratyuśakālasamaye tadrupamṛddhyabhisaṃskāramabhisaṃskṛtavān, yāvad brahmalokamātmānamabhinirmāya uṣṇīṣamūrdhnaḥ ṣaṣṭiraśmikoṭīnayutaśatasahasrāṇi pramucyate, raśmibhirūrdhvāyā diśo buddhakṣetraparamāṇurajaḥsamān lokadhātūn avabhāsayati / ye punastasmin samaye ūrdhvāyāṃ diśi sthitā bodhisattvā adhodiśam avalokayanti, teṣāṃ na sumeruravabhāsamāgacchati, na cakravāḍamahācakravāḍā na kālaparvatāḥ / ye ca bodhisattvāstebhyo lokadhātubhyo vyākṛtā ye samādhipratilabdhā ye dhāraṇīpratilabdhā ye kṣāntipratilabdhā ye ca bhūmyatikrāntā ye caikajātipratibaddhā bodhisattvā mahāsattvāste 'pi tenāvabhāsena sphuṭā, añjaliṃ pragṛhya padmottarasya tathāgatasyātmabhāvaṃ vyavalokayitvā dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtagātraṃ aśītibhiścānuvyañjanairdṛṣṭvā ca tāṃ bodhisattvaparṣadaṃ padmāṃ ca lokadhātuṃ buddhakṣetraguṇavyūhāṃśca dṛṣṭvā paramaprītisaumanasyajātāste (KpSū 12) ca bodhisattvā mahāsattvā buddhakṣetraparamāṇurajaḥsamebhyo lokadhātubhyo gaṇanāsamatikrāntā bodhisattvāstāṃstāṃ lokadhātūnapahāya ṛddhibalena padmāṃ lokadhātumanuprāptāḥ padmottarasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūjanāya vandanāya paryupāsanāya / sa ca kulaputra padmottarastathāgato jihvendriyaṃ mukhānnirnāmayitvā sarvāvatīmimāṃ cāturdvīpikāṃ lokadhātuṃ niṣaṇṇāḥ sthitāścaṅkramanto jihvendriyeṇa paricchāditavān / ye cātra bodhisattvāḥ samāpannāste samādhibhyo vyutthāya sarvāvatī sā parṣat padmottarasya tathāgatasya pūjākarmaṇe udyuktā / atha kulaputra padmottarastathāgato jihvendriyamṛddhyabhisaṃskāreṇa pratiprasrambhayitvā, punaraparaṃ padmottarastathāgataḥ sarvāvantātkāyāt sarvaromakūpebhya ekaikasmād romakūpavivarāt ṣaṣṭiraśmikoṭīnayutaśatasahasrāṇi niścārayitvā daśasu dikṣvekaikasyāṃ diśi buddhakṣetraparamāṇurajaḥsamāṃ lokadhātūn udāreṇāvabhāsena sphuritvā, bodhisattvā mahāsattvāstebhyo lokadhātubhyo vyākṛtā ye samādhipratilabdhā iti te 'pi bodhisattvā mahāsattvāḥ svakasvakabuddhakṣetrābhayā ṛddhibalena padmāṃ lokadhātuṃ saṃprāptāḥ padmottarasya (KpSū 13) tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya pūjanāya paryupāsanāya /

atha khalu kulaputra padmottarastathāgato 'rhan samyaksaṃbuddho ṛddhyabhisaṃskāraṃ pratiprasrabhya sarvāvatyāṃ bodhisattvaparṣadi avaivartikacakraṃ nāma dhārmikaṃ dharmacakraṃ pravartitavān bahujanahitāya bahujanasukhāya lokānukampāyai, arthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca mahāyānasya paripūraṇārthaṃ" //

iti śrīkaruṇāpuṇḍarīke mahāyānasūtre dharmacakrapravartano nāma prathamaḥ parivartaḥ // 1 //

KpSū 14

dvitīyo dhāraṇīmukhaparivartaḥ

atha khalu ratnavairocano bodhisattvo mahāsattvo bhagavantametadavocat - "kathaṃ bhadanta bhagavan padmāyāṃ lokadhātau rātriṃdivaṃ prajñāyate?, kiyadrūpāśca tatra śabdāḥ śrūyante?, kiyadrūpeṇa te bodhisattvāścāśayena samanvāgatāḥ?, katamena vā vihareṇa viharanti?" bhagavān āha - "nityāvabhāsitā kulaputra padmā lokadhāturbuddhābhayā / tatra yadā puṣpāḥ saṃkucanti, pakṣiṇaścālpaśabdā bhavanti, bhagavāṃśca te ca bodhisattvā dhyānaiḥ krīḍanti vimuktiprītisukhaṃ pratisaṃvedayanti, tadā rātrīti prajñāyate / yadā punaste puṣpā vāteneritā bhavanti, śakunāśca manojñāni kūjanti, puṣpavṛṣṭiścābhipravarṣati, caturdiśaṃ paramasugandhā manojñā mṛdukāḥ sukhasaṃsparśā vāyavaḥ pravāyanti, bhagavāṃśca samādhervyutthāya padmottaro bodhisattvānāṃ mahāsattvānāmatikramya śrāvakapratyekabuddhakathāṃ bodhisattvapiṭakaṃ dharmaṃ deśayati, tena ca tatra divasaḥ prajñāyate / avirahitāśca tatra kulaputra bodhisattvā mahāsattvā buddhaśabdena dharmaśabdena (KpSū 15) saṅghaśabdena, vaiśāradyaśabdenānabhisaṃskāraśabdenānutpādaśabdenānirodhaśabdena śāntaśabdenopaśāntaśabdena praśāntaśabdena mahāmaitrīśabdena mahākaruṇāśabdenānutpattikadharmaśabdenābhiṣekabhūmipratilābhaśabdena buddhabodhisattvaśabdenāvirahitā, nityaṃ te bodhisattvā evaṃrūpaṃ śabdaṃ śṛṇvanti sma / punaraparaṃ kulaputra ye bodhisattvā mahāsattvāḥ padmāyāṃ lokadhātau pratyājātāḥ pratyājāyiṣyanti vā sarve te dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā yojanaprabhā hyavinipātadharmāṇo yāvadbodhiparyantāt / sarve te bodhisattvā maitracittāḥ snigdhacittā akaluṣacittā dāntacittāḥ kṣamācittāḥ samāhitacittāḥ prasannacittā apratihatacittāḥ śuddhacittāḥ kalyāṇacittā dharmaprīticittāḥ sarvasattvānāṃ kleśapraśamanacittāḥ pṛthivīsamacittā laukikāyāṃ kathāyām anabhiratacittā lokottarāyāṃ kathāyāṃ sābhiratacittāḥ sarvakuśaladharmaparyeṣṭicittā nirupadhau (KpSū 16) sadāprayuktacittā vyādhijarāmaraṇebhyaḥ praśāntacittāḥ sarvakleśadahanacittāḥ sarvasaṃyojanapraśamanacittāḥ sarvadharmāmanyanacittāḥ, āśayabalinaḥ prayogabalinaḥ pratyayabalinaḥ praṇidhānabalino 'sārabhinnāccālanabalino nidhyaptibalinaḥ kuśalamūlabalinaḥ samādhānabalinaḥ śrutabalinaḥ śīlabalinaḥ tyāgabalinaḥ kṣāntibalino vīryabalino dhyānabalinaḥ prajñābalinaḥ śamathabalino vipaśyanābalino 'bhijñābalinaḥ smṛtibalino bodhibalinaḥ sarvamāravidhvaṃsanabalinaḥ sarvamārabalapramardanabalinaḥ sarvaparapravādināṃ sahadharmeṇa nigrahabalinaḥ sarvakleśapramardanabalinaḥ / te ca bodhisattvā ye padmāyāṃ lokadhātau pratyājātāḥ pratyājāyiṣyanti vā bahubuddhaśatasahasrakṛtādhikārā hi avaruptakuśalamūlā; ye ca tatra padmāyāṃ lokadhātau buddhakṣetre bodhisattvāḥ pratyājātāḥ pratyājāyiṣyanti vā dhyānāhārāste bodhisattvā dharmāhārā gandhāhārāstadyathāpi nāma devā (KpSū 17) brahmakāyikā, na ca tatra kavaḍikāhārāḥ prajñāyante / sarvaśaśca tatrākuśalasya nāmāpi nāsti; sarvaśaśca tatra mātṛgrāmasya nāmāpi nāsti, prajñaptirapi nāsti; sarvaśaśca tatra duḥkhaśabdo nāsti; sarvathā priyāpriyaśabdo nāsti, peyālaṃ na kleśaśabdo na parigraho na cātrāndhakāraṃ na durgandhaṃ na cittaklamatā na kāyaklamatā na narakatiryagyoniyamalokaśabdaḥ, apāyaprajñaptirapi nāsti, na kaṇṭakagahanapāṣāṇaśarkarā na cāgnirna candrasūryā na tārakārūpā na mahāsamudrā na sumerucakravāḍā na lokāntarikā na kālaparvatā na mīḍhapāṣāṇā na pāṃśuparvatāḥ, na meghavarṣaśabdo na kaluṣavāyuśabdaḥ, sarvathāpāyaśabdo nāsti, sarvathākṣaṇaśabdo nāsti / atha ca punaḥ padmā lokadhāturnityaṃ buddhābhayā bodhisattvābhayā puṇyābhayā ratnābhayā udāreṇāvabhāsena sphuṭā / saphalāścātra nāma pakṣiṇomanojñāḥ snigdhāḥ svakasvakena svareṇa indriyabalabodhyaṅgāni pravyāharanti sma"

atha khalu ratnavairocano bodhisattvo bhagavantametadavocat - "kiyanmahatī bhagavan sā padmā lokadhātuḥ?, (KpSū 18) kiyacciramasau padmottarastathāgatastiṣṭhati dhriyate yāpayati dharmaṃ ca deśayati yenādyarātrāvanuttarā samyaksaṃbodhiracirābhisaṃbuddhā?, kiyacciraṃ ca parinirvṛtasya saddharmaḥ sthāsyati?, kiyaccirasthāyinaste bodhisattvā ye padmāyāṃ lokadhātau buddhakṣetre pratyājātāḥ pratyājāyiṣyanti vā?, kin te bodhisattvā virahitā buddhadarśanena dharmaśravaṇena saṅghopasthānena utāhosvinneti?, kiṃ nāma cāsītpūrve sā padmā lokadhātuḥ?, kiyaccireṇa vā tatra jinasūryāstaṃgataḥ yasyānantareṇa padmottarena tathāgatenānuttarā samyaksaṃbodhirabhisaṃbuddhā?, kiṃ pratyayamapyekatyā buddhavikurvāṇān buddhaprātihāryān paśyanti ye daśasu dikṣvanyeṣu buddhakṣetreṣu buddhā bhagavantaḥ prātihāryān kurvanti, ekatyā na paśyanti?" /

bhagavān āha - "tadyathāpi nāma kulaputra sumeruḥ parvatarājā, aṣṭaṣaṣṭhiyojanasahasrāṇyudvedhena caturaśītiyojanasahasrāṇi vistāreṇa / kaścid eva puruṣa āgacchet vīryavān balavān, samādhibalena vā taṃ sumeruṃ parvatarājaṃ sarṣapamātrapramāṇaṃ bhindyāt; gaṇanātikrāntāste sarṣapā bhavanti, na śakyaṃ te sarṣapāḥ (KpSū 19) kenacid gaṇayituṃ sthāpya sarvajñajñānena; yāvantaste sarṣapaphalā bhavanti tāvantaścāturdvīpikā pramāṇā / padmā buddhakṣetramevākīrṇā bodhisattvaiḥ tadyathā sukhāvatī lokadhāturbodhisattvairākīrṇā / padmottarasya kulaputra tathāgatasyārhataḥ samyaksaṃbuddhasya triṃśadantarakalpānyāyuḥpramāṇaṃ tiṣṭhato dhriyato yāpayato dharmaṃ ca deśayataḥ / padmottarasya kulaputra tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya daśāntarakalpān saddharmaḥ sthāsyati / teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ ye padmāyāṃ lokadhātau pratyājātāḥ pratyājāyiṣyanti vā teṣāṃ catvāriṃśadantarakalpāyuḥpramāṇaṃ /

pūrvaṃ ca kulaputra sā padmā lokadhātuścandanā nāma babhūva, na tvevaṃ pariśuddhābhūnna tvevam ākīrṇā śuddhasattvairbabhūva yathaitarhi padmā lokadhātuḥ / candanāyāṃ kulaputra lokadhātau candrottamo nāmābhūt tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān, sa cāpi viṃśatyantarakalpān dharmaṃ deśitavān / parinirvāṇakālasamaye (KpSū 20) cāpyekatyā bodhisattvāḥ praṇidhānavaśitayānyadbuddhakṣetraṃ saṃkrāntāḥ / ye cāvaśiṣṭā bodhisattvāsteṣām etadavocan - "adyarātrau madhyame yāme candrottamastathāgato 'rhan samyaksaṃbuddhaḥ parinirvāsyati, parinirvṛtasya bhagavato daśāntarakalpān saddharmaḥ sthāsyati / kaḥ saddharmāntardhānasyānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate?"

tena khalu punaḥ samayena gaganamudro nāma bodhisattvaḥ, sa pūrvapraṇidhānena candrottamena tathāgatenārhatā samyaksaṃbuddhena vyākṛtaḥ / "bhaviṣyasi tvaṃ kulaputra mama parinirvṛtasya daśābhyantarakalpān saddharmaḥ sthāsyati / rātryāḥ prathame yāme mama saddharmo 'ntarahāsyati, tatraiva rātryāḥ paścime yāme tvamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, padmottaro nāma bhaviṣyasi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampanno yāvadbuddho bhagavāṃs" / tatkālaṃ te bodhisattvā mahāsattvā yena candrottamastathāgato 'rhan samyaksaṃbuddho bhagavāṃstenopajagmuḥ, upetya candrottamasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarve te bodhisattvāḥ samādhānabalena nānāprakārairbodhisattvavikurvaiścandrottamasya (KpSū 21) tathāgatasya pūjāṃ kṛtvā triskṛtvaśca pradakṣiṇīkṛtvā bhagavantametadavocan - "icchāmo vayam bhadanta bhagavan nime daśābhyantarakalpā nirodhamavahitena cittenātināmayituṃ" /

tatra khalu kulaputra candrottamastathāgato 'rhan samyaksaṃbuddho gaganamudraṃ bodhisattvam mahāsattvamāmantryaitadavocat - "udgṛhṇa tvaṃ kulaputremaṃ sarvajñātākāradhāraṇīmukhapraveśaṃ sarvātītānāgataistathāgatairarhadbhiḥ samyaksaṃbuddhairyauvarājyābhiṣiktānāṃ bodhisattvānāṃ deśitaṃ, ye caitarhi daśasu dikṣu sarvalokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te 'pi buddho bhagavanto yauvarājyābhiṣiktānāṃ bodhisattvānāṃ deśayanti, ye 'pi te bhaviṣyantyanāgate 'dhvani buddhā bhagavantaste 'pi yauvarājyābhiṣiktānāṃ bodhisattvānāmimaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyanti / tadyathā;

jalijalini mahājalini phutke butke sammade mahāsammade devāṃ aṭi caṭi ṭake ṭharaṭhakke amimakasi (KpSū 22) hilicilitili ruruke mahāruruke jaye durjaye jayamati śānte śāntanirghoṣaṇi amūle ale amūlaparichinne mārasainya vitrāsane mukte muktapariśuddhe abhīte bhayamocane bhāradroharaṇā dānta vidyāvidyā varuttame, nigrahaṃ paravādināṃ dharmavādināmanugrahaṃ ārakṣā dharmavādināṃ caturṇāṃ smṛtyupasthānānām adhimuktipadaprakāśanapadamidaṃ /

buddhakāśaye amama nimama avevi arthe arthani stīraṇe lokādhimukte sandadha paribhāvane, caturṇāmāryavaṃśānāṃ adhimuktipadaprakāśanapadā /

bhāṣīthe bhāṣaṇe dhāre dhārayati gupte śubhe śubhaprade tatphale agraphale 'niṣphale nilaha samukta amukta nirmukte atravita vimuktavati vilaphala ayukta iviti diviti ratitula tulamaṃ ahiṃsāma ititāva atvānatvāna sarvaloka anaka livindha abhūsare hatamatte veśāgravate aphala kaphala, trayāṇām ārakṣitānāṃ adhimuktipadamidaṃ /

KpSū 23

jaḍataḥ aniharavavatavyo idaṃ phalaṃ niyomaphalaṃ samudānāya vibhuṣa paśya sāmantra anumanto akumanto chedāvane mantrastā daśabala vigrahasthā isusthita sunikhama tīkṣṇamati āloko atitṛṣṇā adimati, pratyutpannabuddhapūrvaprahāre caturṇāṃ samyakprahāṇānāṃ adhimuktipadaprakāśanapadamidaṃ /

anye manye mane mamane vire virate śame śamitā viśānte mukte nirakṣame same samasame kṣaye akṣaye ajiti śānte samiṣṭhe dhāraṇī ālokāvabhāse ratnavrate raśmyavate jñānavate meruvate kṣayanidarśane lokapradīpanidarśane, caturṇāṃ pratisaṃvidāmadhimuktipadaprakāśanapadamidaṃ /

cakṣa ābhāsanidarśane jñānālokanidarśanaṃ ca prabhāsane sarvendriya bhūmātikrante sarvasarve vamāṃ sarve prāthavā kṣayaṃ kare gokāha vadane lokānudarśana vibhū, caturṇāṃ ṛddhipādānām adhimuktipadaprakāśanapadamidam /

KpSū 24

acale buddhe dṛdhapracale sattve gṛhna siddhi kaṃpati nisiddha smahiddhe parekasire some caṇḍe datve acale acale apare vicivale nipare pracacale prasare anayan prabhyāse kaṃkame prabhāvini same nijase grakrame nayute, indriyāṇāṃ balānām adhimuktipadaprakāśanapadamidaṃ /

puṣpe supuṣpe drumaparihāre abhayarucire cekaratke akṣayamastu ninile mamale pañcaśiśire lokasya vijñāne nayasaṃgṛhīte ca yukte succendena, saptānāṃ bodhyaṅgānāṃ adhimuktipadaprakāśanapadamidaṃ /

cakravajre maitra samāpade krānte kete karuṇa rudīkṣayi prītirūpe kṣamasaṃpanne arake varate kharo khare amūle mūle sādhane, caturṇāṃ vaiśāradyānām adhimuktipadaprakāśanapadamidaṃ /

vartte cakre cakradhare varacakre vare prare hile hile dhare ārūpāvate huhure yathā jibhaṃga niṃbare yathāgne yathāparaṃ cariniśe yathā bhayaririśi (KpSū 25) satyanirhāra jaracavila vīryanirhāra cure mārganirhāra samādhinirhāra prajñānirhāra vimuktinirhāra vimuktijñānadarśananirhāra nakṣatranirhāra candranirhāra sūryanirhāra padāścaturuttaratathāgatena adbhutaṃ niradbhutaṃ saṃbuddhaṃ abuddha ihabuddhaṃ tatrabuddhaṃ nihaṃgamapare alaha dalaha paṇḍare paṇḍare tatrāntalu māṃgagharaṇi pūṭani saṃpūṭani gatapraṃgamanuniruva nāśani nāśabandhani cicchini cicchidra mayova hidiṃgamā vare mare hanane bharaṃ bhare bhinde bhire bhire ruṣare śaraṇe darane pravartte varaṇāḍaye vidranvumā varakhumā brahmacāriṇa indravani dhidhirāyani maheśvaralalani mamasume alamini ekākṣaraci vaṃcani carasti ābhicaṇḍāla sūre sarvasurā āvarasurā punakanitāṃ paṇḍitāṃ āyinakaṇḍi jabhāme gandhare atra runimakare bhirohiṇī siddhamatte vilokamate, buddhādhiṣṭhite dhāraṇīmukhe daśānāṃ balānām adhimuktiprakāśanapadamidaṃ" //

KpSū 26

samanantarārabdhe khalu punarbhagavatā asmin sarvajñatākāradhāraṇīmukhapraveśe atha tāvadiyaṃ trisāhasramahāsāhasralokadhātuḥ ṣaḍvikāraṃ kaṃpitā prakaṃpitā saṃprakaṃpitā calitā pracalitā saṃpracalitā kṣubhitā prakṣubhitā saṃprakṣubhitā garjitā pragarjitā saṃpragarjitā, unnamati praṇamati saṃpraṇamati / tathārūpaścāvabhāsaḥ prādurbhūtaḥ yaddaśasu dikṣu gaṇanāsamatikrāntā gaṅgānadīvālikāsamā lokadhātavaḥ udāreṇāvabhāsena sphuṭā babhūva / naiva tasmin samaye sumerucakravāḍamahācakravāḍaḥ cakṣuṣa ābhāsamāgacchanti / daśasu dikṣu gaṇanāsamātikrāntā lokadhātavaḥ samāpāṇitalajātā saṃdṛśyante / ye 'pi te bodhisattvā mahāsattvā daśasu dikṣu gaṇanāsamatikrāntāsu lokadhātuṣu prativasanti, ye samādhidhāraṇīkṣāntipratilabdhāḥ, te tathāgatabalena svakasvakeṣu buddhakṣetreṣvantarhitā imāṃ sahāṃ lokadhātumāgatvā gṛdhrakūṭe parvate bhagavataḥ sakāśam upasaṃkrāntā, upasaṃkramya bhagavataḥ pādau śirasā vanditvā nānāprakārairvividhairbodhisattvavikurvitairbhagavataḥ pūjāṃ kṛtvā tatraiva niṣeduḥ sarvajñatākāradhāraṇīmukhapraveśaśravaṇārthaṃ / gaṇanāsamatikrāntāśca devanāgayakṣāsurakumbhāṇḍapiśācā (KpSū 27) yena gṛdhrakūṭaḥ parvato yena ca bhagavāṃstenopajagmuḥ, upetya bhagavataḥ pādau śirobhirabhivandya, ekānte niṣedurimaṃ ca sarvajñatākāradhāraṇīmukhapraveśaṃ śravaṇārthāṃ / ye cātra bodhisattvā mahāsattvāḥ sannipatitāste sarve padmāṃ buddhakṣetraṃ paśyanti sma, padmottaraṃ ca tathāgatamarhantaṃ samyaksaṃbuddhaṃ mahatā bodhisattvagaṇena parivṛtaṃ / samanantarodāhṛtasya cāsya bhagavatā sarvajñatākāradhāraṇīmukhapraveśasya dvāsaptabhirgaṅgānadīvālikāsamairbodhisattvairmahāsattvairiyaṃ dhāraṇī pratilabdhā, dhāraṇīpratilabdhāśca te bodhisattvā daśasu dikṣu gaṇanāsamatikrāntān lokadhātusthān buddhān bhagavataḥ paśyanti sma, sarvāṃśca buddhakṣetraguṇavyūhān paśyanti sma / āścaryaprāptāste samādhibalena bodhisattvavikurvitena ca buddhapūjāṃ kṛtvā tasthuḥ /

bhagavāṃstān evam āha - "imaṃ kulaputra sarvajñatākāradhāraṇīmukhapraveśaṃ bodhisattvo mahāsattvo bhāvayamānaścaturaśītidhāraṇīmukhaśatasahasrāṇi pratilabhate, dvāsaptatiśca dhāraṇīmukhasahasrāṇi pratilabhate, ṣaṣṭiṃ ca samādhimukhasahasrāṇi pratilabhate / imāṃ ca dhāraṇīṃ (KpSū 28) pratilabdho bodhisattvo mahāsattvo mahāmaitrīṃ pratilabhate mahākaruṇāṃ pratilabhate / kevalamasya samādheḥ pratilābhāya bodhisattvo mahāsattvaḥ saptatriṃśadbodhipakṣān dharmān avabudhyate sarvajñajñānaṃ ca pratilabhate / iha ca sakalabuddhadharmāṇāṃ parigrahaḥ / imāṃ ca dhāraṇīṃ svabhāvena buddhvā buddhā bhagavantaḥ sattvānāṃ dharmāṃ deśayanti, na cātikṣipraṃ parinirvāyanti /

paśyata kulaputrāsyāḥ sarvajñatākāradhāraṇīmukhapraveśāyā dhāraṇyā anubhāvenāyaṃ mahataḥ pṛthivīcālasya prādurbhūtaḥ, mahāṃścābhāso yenāvabhāsenānantāparyantā buddhakṣetrā udāreṇāvabhāsena sphuṭā, yenāvabhāsenānantāparyantebhyo buddhakṣetrebhya ime 'nantāparyantā bodhisattvā abhyāgatāḥ, imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ śravaṇārthaṃ / ye ceha sahāyāṃ lokadhātāvanantāparyantā devāḥ kāmāvacarā rūpāvacarā nāgā yakṣāsuramanuṣyāmanuṣyā vā imāṃ sarvajñatākāradhāraṇīmukhapraveśaṃ śroṣyanti, te sahaśravaṇena sarvajñatākāradhāraṇīmukhapraveśasyāvaivartino bhavantyanuttarāyāṃ samyaksaṃbodhau / likhamānaścāvirahito bhavati buddhadarśanena dharmaśravaṇena saṅghopasthānena yāvadanuttareṇa parinirvāṇena; (KpSū 29) svādhyāyamānaśca bodhisattva imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ sarvāṇi gāḍhakarmāṇi niravaśeṣaṃ kṣapayati, janmaparivartena ca prathamāṃ bhūmimākrāmati; bhāvayamānaśca bodhisattvo mahāsattva imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ, yadi tasya bodhisattvasya pañcānantaryāṇi karmāṇi kṛtāṇi syurupacitāṇi tānyapyasya parikṣayaṃ gacchanti, yena janmaparivartena ca prathamāṃ bhūmimavakrāmati; yasya nāstyanantaryāṇi tasya tena janmanā sarvāṇyanyāni karmāṇi niravaśeṣaṃ parikṣayaṃ gacchanti, janmaparivartena ca prathamāṃ bhūmimavakrāmati / yo 'pi na bhāvayati na svādhyāyati śṛṇvanaśca dharmabhāṇakasya paṭṭaṃ bandhati, tasya gaṅgānadīvālikāsamā buddhā bhagavantastiṣṭhanto dhriyanto yāpayantaḥ anyalokadhātusthāḥ sādhukāramanupradāsyanti, te 'pi buddhā bhagavanto vyākariṣyantyanuttarāyāṃ samyaksaṃbodhau, na cireṇa cāsau bodhisattvaḥ paṭṭaparityāgena yauvarājye 'bhiṣicyate, ekajātipratibaddhaśca bhavatyanuttarāyāṃ samyaksaṃbodhau / evameva yaḥ kaścid gandhena pūjāṃ karoti so 'pi na cireṇānuttarāṃ samyaksaṃbodhigandhasya lābhī bhavati, puṣpeṇa pūjāṃ kṛtvā (KpSū 30) dharmabhāṇakasyānuttarāṇi jñānapuṣpāṇi pratilabhate, bhakṣyānnapānaṃ dattvā dharmabhāṇakasyānuttarasya tathāgatāhārasya lābhī bhavati bodhisattvaḥ, vastreṇācchādya dharmabhāṇakamanuttaratathāgatavarṇalābhī bhavati; yaśca dharmabhāṇakaṃ ratnairācchādayati so 'pyacirāt saptatriṃśatāṃ bodhipākṣikadharmaratnāṇāṃ lābhī bhavati / tadevaṃ mahārthikaḥ kulaputra bodhisattvānāṃ mahāsattvānāṃ ayaṃ sarvajñatākāradhāraṇīmukhapraveśaḥ / tatkasmāddheto? yasmād atra sākalyena bodhisattvapiṭakamupadiṣṭaṃ / anena ca sarvajñatākāradhāraṇīmukhapraveśena bodhisattvo mahāsattvaḥ asaṅgapratibhānatāṃ pratilabhate, manojñadharmacatuṣkaṃ ca pratilabhate / ebhiḥ kulaputra sarvajñatākāradhāraṇīmukhapraveśaiścandrottamastathāgato 'rhan samyaksaṃbuddho yadā gaganamudraṃ bodhisattvaṃ mahāsattvamavādata tathaiva pṛthivīcālo 'bhūt, mahataścāvabhāsasya loke prādurbhāvo 'bhut, gaṇanātikrāntāni ca daśasu dikṣu buddhakṣetrāṇyudāreṇāvabhāsena sphuṭānyabhūvan / evameva samāni pāṇitalopamāni viṣamāni pṛthivīpradeśāni dṛśyante / ye ca tatra bodhisattvāḥ sannipatitāste daśasu dikṣu gaṇanāsamatikrānteṣu buddhakṣetreṣu (KpSū 31) buddhān bhagavataḥ paśyanti / evameva daśabhyo digbhyo gaṇanāsamatikrāntebhyo buddhakṣetrebhyo gaṇanāsamatikrāntā bodhisattvāścandanāṃ lokadhātumupasaṃkrāntāścandrottamasya tathāgatasyārhataḥ samyaksaṃbuddhasya vandanāya paryupāsanāya, idam eva sarvajñatākāradhāraṇīmukhapraveśaṃ śrotuṃ" //

tatra kulaputra candrottamastathāgato 'rhan samyaksaṃbuddho bodhisattvān mahāsattvān āmantrayate - "abhijānāmyahaṃ kulaputra ye bodhisattvā ekajātipratibaddhāsta imān daśāntarakalpān nirodhām avahitena cetasā viharitvāvaśiṣṭā bodhisattvā asya gaganamudrasya bodhisattvasya sakāśādimān daśāntarakalpān imameva sarvajñatākāradhāraṇīmukhapraveśaṃ bodhisattvapiṭakaṃ śrutavanto 'bhūvan" / imān daśāntarakalpān dharmaṃ śrutvā daśasu dikṣu teṣu gaṇanāsamatikrānteṣu buddhakṣetreṣu teṣāṃ gaṇanātikrāntānāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ bhagavatāmantike cittamabhiprasādya tena cittaprasādahetunāvaruptakuśalamūlā bhūtvā nānāvidhairbodhisattvavikurvitaiḥ candrottamasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūjāṃ kṛtvā, bhagavantametadavocan - "eṣāṃ bhadanta (KpSū 32) daśānāmantarakalpānām atyayena gaganamudro bodhisattvo mahāsattvo 'nuttaraṃ dhārmikaṃ dharmacakraṃ pravartayiṣyati?" / candrottama āha - "evameva kulaputremam, eṣām daśānām antarakalpānāmatyayena gaganamudro bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, tasyāmeva rātryāmatyayena dhārmikaṃ dharmacakraṃ pravartayiṣyati, bodhisattvānāmiha daśāntarakalpānidameva sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyati / tatra yo bodhisattvo mahāsattvastasyāntikāddharmaṃ śroṣyati taṃ dharmaṃ śrutvā kuśalamulānyavaropayitvā, yasmin samaye gaganamudro bodhisattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate; so 'bhisaṃbuddhabodhiṃ dhārmikaṃ dharmacakraṃ pravaracakraṃ avaivartikacakraṃ pravartayitvā bahubodhisattvakoṭīnayutaśatasahasrāvaivartikāṃ sthāpayitvā, ye bodhisattvā iha daśāntarakalpān tasya sakāśādimaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśāmānaṃ śroṣyanti te tasmin samaye dharmaṃ śrutvā ekajātipratibaddhā bhaviṣyanti, ye tu kalpaṃ śroṣyanti te bodhisattvāstasmin samaye bhūmimavakramiṣyanti, avaivartikāśca bhaviṣyanti (KpSū 33) anuttarāyāṃ samyaksaṃbodhau, tasminneva samaye imāṃ dhāraṇīṃ paryantato lapsyante" ityuktvā, candrottamastathāgato 'rhan samyaksaṃbuddho bodhisattvānāṃ mahāsattvānāṃ vividhāni buddhaviṣayaprātihāryāṇi saṃdarśayitvā, gaganamudrasya bodhisattvasya mahāsattvasya nārāyaṇaṃ samādhiṃ nidarśayitvā, vajramayamātmabhāvamadhitiṣṭhati prabhāvyūhaṃ samādhiṃ nidarśayati sma / yena pravartitaṃ dharmacakramiha daśāntarakalpān bodhisattvānāmidaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśayati, sarvabuddhakṣetreṣu buddhānubhāvena lakṣaṇānuvyañjanairavabhāsitaḥ saṃdṛśyate, vajramaṇḍalasamādhiṃ nidarśayati / yena bodhyāsane supravartitadharmacakro bodhisattvānāṃ dharmaṃ deśayati, cakramālaṃ samādhiṃ nidarśayati / yena dharmacakraṃ pravartayamāno bahuprāṇakoṭīnayutaśatasahasrāṇi avaivartikāṃ sthāpayati / dharmacakrapravartanāyeti viditvā gaganamudro bodhisattvo mahāsattvo 'parimitena bodhisattvasaṅghena bhagavatāḥ pūjāṃ kṛtvā svakasvakeṣu kūṭāgāreṣu praviśya sthitāścandrottamo 'pi tathāgato 'rhan samyaksaṃbuddhastāmeva rātrimanupadhiśeṣe nirvāṇadhātau parinirvṛtaste (KpSū 34) ca bodhisattvāstasyāmeva rātryāmatyayāt tasya bhagavataḥ śarīre pūjāṃ kṛtvā svakasvakeṣu kūṭāgāreṣu praviśanti sma / apare punarbodhisattvāḥ svakasvakaṃ buddhakṣetraṃ gatāḥ / ye ca tatra bodhisattvā ekajātipratibaddhāste nirodhasamādhānenaitān daśāntarakalpān atināmayanti / gaganamudro bodhisattvo mahāsattvo bodhisattvān mahāsattvān ārabhya dharmaṃ deśayati, teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ daśāntarakalpān kuśalamūlānyavaropitavān / so 'dyarātrāvanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ: tena cādya dharmacakraṃ pravartitaṃ, mahāprātihāryaṃ kṛtaṃ, anekāni prāṇikoṭīnayutaśatasahasrāṇi avaivartikānyanuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpitāni / asmin khalu punaḥ sarvajñatākāradhāraṇīmukhapraveśe bhāṣyamāṇe aśītīnāṃ bodhisattvanayutaśatasahasrāṇām anutpattikeṣu dharmeṣu kṣāntipratilabdhā, dvānavatiśca prāṇakoṭyo 'vaivartikāṃ sthāpitā anuttarāyāṃ samyaksaṃbodhau, dvāsaptatibhiśca bodhisattvanayutairiyaṃ sarvajñatākāradhāraṇīmukhapraveśā dhāraṇī pratilabdhā, gaṇanātikrāntānāṃ devamanuṣyāṇāmanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni" //

KpSū 35

atha khalu ratnacandravairocano bodhisattvo mahāsattvo bhagavantametadavocat - "katamairbhadanta bhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattva imāṃ dhāraṇīṃ pratilabhate?" /

bhagavān āha - "caturbhiḥ kulaputra dharmaiḥ samanvāgato bodhisattvo mahāsattva imāṃ dhāraṇīṃ pratilabhate / katamaiścaturbhi?, iha bodhisattvo mahāsattvaścaturṣvāryavaṃśeṣu vyavasthito bhavati / katameṣu caturṣu?, iha bodhisattvo mahāsattva itaretareṇa cīvareṇa saṃtuṣṭo bhavati / itaretaracīvarasaṃtuṣṭaśca varṇavādī bhavati / sa na cīvarahetorapratirūpāṃ eṣaṇāṃ samāpadyate / alabdhacīvaro na paritapyate, labdhvā ca cīvaramaraktaḥ paribhuṅkte, asakto 'gṛddho 'grathito 'mūrcchito 'navadhyavasito 'nadhyavasānamāpannaḥ, ādīnavadarśī niḥsaraṇaṃ prajānaṃ paribhuṅkte / asmin prathame āryavaṃśe vyavasthito bhavati bodhisattvo mahāsattvaḥ / yathā cīvaram evaṃ piṇḍapātaṃ śayyāsanaṃ / punaraparaṃ bodhisattvo mahāsattva itaretareṇa glānapratyayabhaiṣajyapariṣkāreṇa saṃtuṣṭo bhavati / itaretaraglānapratyayabhaiṣajyapariṣkārasaṃtuṣṭaśca varṇavādī bhavati / sa (KpSū 36) glānapratyayabhaiṣajyapariṣkārahetorapratirūpameṣaṇāṃ na samāpadyate / so 'labdhyaglānapratyayabhaiṣajyaṃ na paritapyate, pratilabdhvāraktaḥ paribhuṅkte 'gṛddho hyagrathito 'mūrcchito 'navadhyavasito 'nadhyavasānamāpanna ādīnavadarśī niḥsaraṇaṃ prajānaṃ paribhuṅkte / eṣu caturṣvāryavaṃśeṣu vyavasthito bhavati / ebhiścaturbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṃ dhāraṇīṃ pratilabhate bhāvayati ca /

aparaiḥ pañcabhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṃ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ pratilabhate / katamaiḥ pañcabhir?, iha bodhisattvo mahāsattvaḥ ātmanā śīlavāṃ viharati, prātimokṣasaṃvarasaṃvṛtaḥ, ācāragocarasaṃpanno 'ṇumātreṣvavadyeṣu bhayadarśī, samādāya śikṣati śikṣāpadeṣu, parānapi śīlavirahitāṃ dṛṣṭvā śīlasaṃpade samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena prathamena dharmaṇa samanvāgato bodhisattvo mahāsattvaḥ / punaraparaṃ bodhisattvo mahāsattvaḥ dṛṣṭivyasanagatāṃ sattvāṃ mithyādṛṣṭyāṃ vyutthāpya samyagdṛṣṭyāṃ samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena dvitīyena (KpSū 37) dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ / punaraparaṃ bodhisattvo mahāsattvo 'nācāravyasanagatāṃ sattvān samyagācāre samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena tṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ / punaraparam āśayavipannān sattvān āśayasaṃpattau samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena caturtheṇa dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ / punaraparaṃ bodhisattvo mahāsattvaḥ śrāvakapratyekabuddhayāne saṃprasthitān sattvān anuttarāyāṃ samyaksaṃbodhau samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena pañcamena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ / ebhiḥ pañcabhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṃ dhāraṇīṃ pratilabhate / aparaiḥ ṣaḍbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṃ dhāraṇīṃ pratilabhate / katamaiḥ ṣaḍbhir?, iha bodhisattvo mahāsattvaḥ svayameva bahuśruto bhavati śrutādhāraḥ śrutasannicayaḥ, tasya ye te dharmā ādau kalyāṇā madhye kalyāṇāḥ paryavasāne kalyāṇāḥ svarthāḥ suvyañjanāḥ kevalaṃ paripūrṇaṃ (KpSū 38) pariśuddhaṃ paryavadātaṃ brahmacaryaṃ abhivadamānā abhivadanti, tadrūpā anena dharmā bahavaḥ śrutā bhavanti dhṛtā vacasā paricitā manasā anvīkṣitā dṛṣṭyā supratividhāḥ, sa evaṃ bahuśrutaḥ samānaḥ parān aśrutān sattvān bāhuśrutye samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena prathamena dharmeṇa samanvāgato bhavati / punaraparaṃ bodhisattvo mahāsattvo 'nīrṣyako bhavati amatsarī, sa parān īrsyāmātsaryābhibhūtān sattvān anīrṣyāyām tyāgasaṃpadi ca samādāpayati yāvat pratiṣṭhāpayati; anena dvitīyena dharmeṇa samanvāgato bodhisattvo mahāsattvo bhavati / punaraparaṃ bodhisattvaḥ sattvānāmaviheṭhanajātīyo bhavati abhayapradātā, nānopadravairupadrūtān sattvān upadravebhyaḥ parimocayati, akuhakaśca bhavatyalapako 'śaṭhaśca bhavatyamāyāvī śūnyatayā ca bahulīviharati / ebhiḥ ṣaḍbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṃ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ pratilabhate /

evaṃrūpairdharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sarvān samāsavistareṇa saptavarṣāṇīmān (KpSū 39) drāmiḍamantrapadāṃ triḥ kṛtvā divā pañcamaṇḍalena niṣadya kāyagatāṃ smṛtimupasthāpya śūnyatāvihāreṇa imā evaṃ dramiḍā mantrapadā utsārayitavyāḥ / uttiṣṭhatā samantato daśasu dikṣu tiṣṭhato dhriyato yāpayato buddhān bhagavataḥ smaratā satataṃ buddhānusmṛtiṃ bhāvayatā saptānāṃ varṣāṇāṃ atyayena imāṃ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ pratilabhate bodhisattvo mahāsattvaḥ / asyā dhāraṇyāḥ pratilambhād bodhisattvo mahāsattvastadrūpam āryaṃ prajñācakṣuḥ pratilabhate, yena prajñācakṣuṣā daśasu dikṣu gaṅgānadīvālikāsameṣu buddhakṣetreṣu tiṣṭhato dhriyato yāpayato mahāprātihāryavidarśayataḥ sarvāṃ paśyati, teṣāṃ buddhānāṃ bhagavatāṃ smitavidarśanaṃ dṛṣṭvā caturaśītidhāraṇīmukhasahasrāṇi pratilabhate, dvāsaptatiśca samādhimukhasahasrāṇi pratilabhate, ṣaṣṭiśca dharmamukhasahasrāṇi pratilabhate / asyāṃ ca sarvajñatākāradhāraṇīmukhapraveśadhāraṇyāṃ pratiṣṭhito bodhisattvo mahāsattvo mahāmaitrīṃ pratilabhate, mahākaruṇāṃ pratilabhate / yena bodhisattvena mahāsattveneyaṃ dhāraṇī pratilabdhā bhavati tena yadi pañcānantaryāṇī karmāṇyācīrṇāni bhavati, tasya janmāntareṇa (KpSū 40) parikṣayaṃ gacchanti, tṛtīye janmani niravaśeṣaṃ tāni karmāṇi naṣṭāni bhavanti, daśamīṃ ca bhūmimavakrāmati / yasya tu bodhisattvasya nānantaryāṇi karmāni kṛtāni bhavanti tasyānyāni sarvakarmāvaraṇāni parikṣayaṃ gacchanti, janmaparivartena daśabhūmīḥ samatikrāmati, na cirasyedānīṃ saptatriṃśadbodhipakṣān dharmān pratilabhate, sarvajñajñānaṃ ca pratilabhate /

evaṃ bahukaraḥ kulaputra bodhisattvānāṃ mahāsattvānāmayaṃ sarvajñatākāradhāraṇīmukhapraveśaḥ, satatasamitaṃ bodhisattvo mahāsattvo buddhānāṃ bhagavatāṃ smitavidarśanāt prātihāryaṃ dṛṣṭvā evaṃrūpeṇa ṛddhiviṣayena samanvāgato bhavati / yad gaṅgānadīvālikāsameṣu lokadhātuṣu gaṅgānadīvālikāsamānāṃ buddhānāṃ bhagavatāṃ pūjāṃ kṛtvā teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ śrutvā nānāvidhasamādhikṣāntidhāraṇīṃ pratilabdhāḥ, imameva buddhakṣetramāgacchanti /

evaṃ kulaputra bodhisattvānāṃ mahāsattvānāṃ sarvajñatākāradhāraṇīmukhapraveśaḥ karmaparikṣayāya saṃvartate kuśalābhivṛddhaye / ye ca kulaputra sattvā asyāḥ sarvajñatākāradhāraṇīmukhapraveśadhāraṇyā nāma śroṣyanti (KpSū 41) tasya ca bhagavataścandrottamasya tathāgatasya, teṣāṃ sarvakarmāvaraṇāni kṣayaṃ gamiṣyanti, niyatāśca bhaviṣyanti anuttarāyāḥ samyaksaṃbuddheḥ" /

atha te bodhisattvā evamāhuḥ - "asmābhirbhadanta bhagavan gaṅgānadīvālikāsameṣu atīteṣu buddheṣu bhagavatsu tiṣṭhatsu dhriyatsu yāpayatsu iyaṃ dhāraṇī śrutā ca pratilabdhā ca" / aparevamāhuḥ - "asmābhirdvigaṅgānadīvālikāsamānāṃ", apare "tribhiḥ", apare "caturbhiḥ", apare "pañcabhiḥ", apare "ṣaḍbhiḥ", apare "saptabhiḥ", apare "aṣṭabhiḥ" / apare evam āhuḥ, "asmābhirnavasu gaṅgānadīvālikāsameṣu samyaksaṃbuddheṣu atīteṣu tiṣṭhatsu dhriyamāneṣu yāpayatsu iyaṃ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ śrutvā sarvākāreṇa pratilabdhā" //

maitreyastu bodhisattvo mahāsattva evamāha - "mayā daśagaṅgānadīvālikāsamān kalpān atikramya santāraṇo nāma mahākalpo 'bhūt / tatredaṃ buddhakṣetraṃ sarvālaṅkāravibhūṣitaṃ nāmābhūt / sālendrarājo nāma buddho 'bhūd vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathīḥ śāstā devamanuṣyāṇāṃ buddho bhagavān / anantakoṭīnayutaśatasahasreṇa bhikṣusaṅghena parivṛtaḥ (KpSū 42) tathā gaṇanātikrāntairbodhisattvaiḥ parivṛta imāmeva sarvajñatākāradhāraṇīmukhapraveśāṃ dhāraṇīṃ bhāṣitavān, tasyāntike mayeyaṃ dhāraṇī śrutā bhāvanā paripūryādhigatāḥ / evamaprameyeṣu kalpeṣu aprameyatareṣu asaṃkhyeyatareṣu atītānāṃ samyaksaṃbuddhānāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ asaṃkhyeyairbodhisattvavikurvitaisteṣāṃ buddhānāṃ bhagavatāṃ pūjāṃ kṛtvā, ekaikasya buddhasya sakāśe aprameyāṇyasaṃkhyeyānyatulyāni aprameyāṇi kuśalamūlānyavaropya puṇyaskandhaḥ parigṛhītastenāhaṃ kuśalamūlena bahubhirbuddhasahasrairvyākṛtaḥ / kālamavekṣyāhaṃ praṇidhānaviṣayenaiva ciraṃ saṃsāre saṃsṛto, yena me pūrvaṃ saṃsāre saṃsarato 'nuttarā samyaksaṃbodhirnābhisaṃbuddhā, so 'hamidānīṃ bhagavatā yauvarājyenābhiṣikto, vimuktipaṭṭaśca me prajñāśirasi baddho 'nuttarāyāṃ samyaksaṃbodhau" /

atha khalu bhagavān maitreyaṃ bodhisattvametad avocat - "evametan maintreya yastvaṃ sālendrarājasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntikādimāṃ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ pratilabdhavān / ākāṅkṣamāṇastvaṃ maitreya daśānāṃ kalpānāmatyayenānuttarāṃ (KpSū 43) samyaksaṃbodhimabhisaṃbhotsyase, yathaiva te maitreyāśāparipūrṇāśaktastvaṃ maitreya śīghramevānuttareṇa jñānenānupadhiśeṣe nirvāṇadhātau praveṣṭuṃ / yacca tvaṃ maitreya iyacciraṃ saṃsāre 'bhiratastat sarvaṃ praṇidhānavaśena kālaprekṣiṇā, tena te maitreya etarhi mamāntikādyauvarājyaṃ parigṛhītaṃ, atītānāmapi te tathāgatānāmantike yauvarājyaṃ parigṛhītaṃ" //

tatra bhagavān sarvāvatīṃ parṣadaṃ avalokayate, bodhisattvaparṣadaṃ bhikṣuparṣadaṃ bhikṣuṇyupāsakopāsikāparṣadaṃ devanāgayakṣarākṣasagandharvamanuṣyāmanuṣyaṃ vyavalokya tasyāṃ velāyām imāni mantrapadānyabhāṣata /

"dāntabhūmiḥ damathabhūmiḥ smṛtibhūmiḥ prajñābhūmirvaiśāradyabhūmiḥ pratisaṃvidbhūmiranutkṣepabhūmiḥ samatāparikṣayopekṣabhūmirjātikṣayabhūmirmanuja vinmujaḥ malanmujaḥ visāgraḥ daśāvate veśataḥ teraṇa vesalagra śamuśavataḥ vimati vimati yopahira (KpSū 44) regamata vasisakrama iticāravate mekhemudra daharavate prajñākṣābubu dahakramitā sadoṣavantaḥ elaya tilaya ahusuṭā amundhamaṃ arthavati muruvati tehīnadvivā akaneti bakanate samake visābhaṭe iṭe iṭabale atra tatra kuruṣaṃ laruṣaṃ latatha katha sarvantaḥ sarvatarvaḥ aniruddhaḥ dihakhaṭambiphala bahuphala śataphala śīṣṭavate, api devānāṃ bhagavān pratītyasamutpādapratisaṃyuktānyadhimuktipadāṇi prakāśayati, eṣu prakāśyamāneṣu ṣaṣṭibhirdevanayutaiḥ satyadarśanaṃ kṛtamabhūt /

tatphalam agraphalaṃ lalaha alaha nilaṃhare vacatakhyā idaṃphalaṃ niyāmaphalaṃ namudaya vibhūkha prajñācakra sunirvṛticakra jñānīcakra, ebhiradhimuktipadairdaśānāṃ devakoṭīnāmanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni, tatraivāvaivartikā sthitāḥ /

paśya momate anumato akumato akumatī chīdratrake (KpSū 45) mantrasthā deśabala vipravastha iśasthita atimati tīkṣṇamati āloko sterituṣṇa, ebhiradhimuktipadaiścatuḥṣaṣṭīnāṃ nāgasahasrāṇāṃ anuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni, tatraiva ca avaivartikāḥ saṃvṛtāḥ /

aprabhā samadanā ahadyo bhagavadyo karaṇyākṣa siddhamati samantakṣau alabale piṭakaro mahābale ojadaro dharaṇe migalekṣe udākṣa kudākṣa kukākṣa viroyo virūpamukha akṣihasta saṃkṣibala asurovina asuropramardane, ebhiradhimuktipadairdvādaśānāṃ yakṣakoṭīnāmanuttarāyāṃ samyaksaṃbodhau cittānyutpannāni, tatraivāvaivartikāḥ saṃvṛtāḥ /

arthe pilile tinithe saṃtīrthe katitene nakeme nanamaste ubherabhe mudame madame matime saniha śūre dhāraṇīya sendra sadeva sanāga sayakṣāsuradevā nāga nirukti parivāra niruktalāni smṛti prajñā parivāramati pratilābhī gatidhṛtiparivāra gatidhṛtilābhīḥ (KpSū 46) pūrvakeṣu hiteṣu caritavantaḥ abhiskāmavantaḥ śūravantaḥ ciravīryavantaḥ bhītavantaḥ sitabhāge mārgamudra diśāpakarṣaṇi kṣaparahu oharaṇo devaracatu suramudra yakṣamudra rākṣasamudra vedivedime tape tattape uṣṇāname prakhādye nanava dhāraṇīya āviśa diśāśodhane vākyaśuddhe jihvāśuddhe vāciparikarmaḥ prajñā buddhi smṛti mati gati dhṛti gaṇana pratisaraṇabuddhiḥ jayacakre śūnyacakre vyaya, ebhiradhimuktipadaiḥ ṣaṭpañcāśānāmasurasahasrāṇāṃ anuttarāyāṃ samyakasaṃbodhau cittānyutpāditāṇi, avaivartikāśca vyavasthitāḥ //

tatra bhagavān vaiśāradyasamavasaraṇaṃ nāma bodhisattvamāmantrayate sma - "durlabhaṃ kulaputra tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ loke prādurbhāvo; durlabhā ime śīlasamādhiprajñāvimuktivimuktijñānadarśanaparibhāvitā amī mantrapadāḥ; sattvānāṃ hitāya bodhisattvaguṇaniṣpādanārthaṃ kulaputra tathāgatena (KpSū 47) pūrvaṃ bodhisattvacaryāṃ caratā dānadamasaṃyamakṣāntivīryasamādhiprajñā parigṛhītā bahavo buddhakoṭīnayutaśatasahasrāḥ paryupāsitāḥ, kvacid dānān dattaṃ, kvaciccīlaṃ rakṣitaṃ, kvacid brahmacaryaṃ cīrṇaṃ, kvacid bhāvanā niṣevitā, kvacit kṣāntirbhāvitā, kvacid vīryamārabdhaṃ, kvacit samādhirniṣpāditā, kvacit prajñā sevitā, bahvaprameyaṃ vividhaṃ nānāprakāraṃ śubhaṃ karma kṛtaṃ, yenaitarhi mamānuttaraṃ jñānaṃ pratilabdhaṃ / anekāṃ kalpakoṭīnayutaśatasahasrāṃ kulaputra tathāgatena pūrvaṃ bodhisattvacaryāṃ caratā mṛṣāpaiśunyaparuṣasaṃbhinnapralāpā varjitāḥ, anekavidhaṃ kuśalaṃ vākkarma sevitaṃ bahulīkṛtaṃ, yenaitarhi prabhūtajihvatā pratilabdhā, na hi kulaputra tathāgatā arhantaḥ samyaksaṃbuddhā anyathā kathayanti" /

atha bhagavāṃstataḥ parṣadaṃ ṛddhyabhisaṃskāramabhisaṃskārṣīt, yathābhisaṃskṛtenarddhyabhisaṃskāreṇa sarvapuṇyasamavasaraṇaṃ nāma samādhiṃ samāpannaḥ / mukhācca jihvendriyaṃ nirṇāmayitvā svaṃ mukhamaṇḍalaṃ pracchādya tasmājjihvendriyāt ṣaṣṭiraśmikoṭyaḥ pramuktāstaiśca raśmibhiḥ ayaṃ trisāhasramahāsāhasro lokadhāturudāreṇāvabhāsena (KpSū 48) sphuṭo 'bhūt, taiśca raśmibhirnirayatiryagyoniyamalokadevamanuṣyāḥ sphuṭā babhūvuḥ / te ca raśmayo ye nairayikāḥ sattvā agninā prajvalitagātrā dahyante teṣāṃ śītalā vāyavo vānti yeṣāṃ spṛṣṭānāṃ tanmuhūrtaṃ sukhā vedanā prādurbabhūva / ekaikasya ca nairayikasya sattvasya purataḥ buddhanirmitaṃ tiṣṭhati dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtagātraḥ aśītibhiranuvyañjanairvirājitatanuryaṃ dṛṣṭvā te nairayaikāḥ sukhasamarpitā buddhadarśanāpyāyitāśarīrā buddhaṃ dṛṣṭvaivaṃ cintayanto 'sya sattvasyānubhāvenāsmābhiḥ sukhā vedanā pratilabdhā; te bhagavataḥ sakāśe premaprasādaṃ gauravaṃ ca saṃjanayanti /

bhagavāṃsteṣāṃ kathayati - "bhoḥ sattvā evaṃ vācaṃ bhāṣadhvaṃ, "namo buddhāya namo dharmāya namaḥ saṅghāya", nityamevaṃ sukhasamarpitā bhaviṣyatha" / tataste nairayikāḥ sattvā añjaliṃ pragṛhya vācamudīrayanti, "namo buddhāya namo dharmāya namaḥ saṅghāya" / atha te nairayikāḥ sattvāstena kuśalamūlena tena ca cittaprasādena tataścyavitvā ekatyā deveṣūpapannā, ekatyā manuṣyeṣu; ye 'pi śītanarakeṣūpapannāḥ sattvāsteṣām uṣṇā vāyavaḥ (KpSū 49) pravāyanti, pūrvavad yāvan manuṣyeṣūpapadyante / evaṃ pretānāṃ piśācānāṃ kṣuttṛṣṇāprajvalitagātrāṇāṃ teṣāṃ te raśmayo bubhukṣāgniṃ nirvāṇaṃ kurvanti, sukhāṃ ca vedanāṃ saṃjanayanti / ekaikasya pretasya nirmitaṃ buddharūpamagrataḥ sthitaṃ bhavati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtaṃ aśītyā cānuvyañjanairvirājitagātraṃ; taṃ dṛṣṭvā te pretā buddhadarśanāt sukhā prīṇitagātrā evaṃ cintayantaḥ, "asya sattvasyānubhāvenāsmākaṃ sukhā vedanā pratilabdhā" / te bhagavataḥ sakāśe prasādaṃ premagauravaṃ cotpādayanti / bhagavāṃsteṣāṃ kathayati - "eta yūyaṃ sattvā, evaṃ vācamudīrayata, "namo buddhāya namo dharmāya namaḥ saṅghāyā", nityamevaṃ sukhasamarpitā bhaviṣyatha" / tataste pretā añjaliṃ pragṛhyaivaṃ vācamudīrayanti, "namo buddhāya namo dharmāya namaḥ saṅghāya" / atha te pretasattvāstena kuśalamūlena tataścyavitvā kecid deveṣūpapannāḥ ekatyā manuṣyeṣvevaṃ tiraścāṃ saṃcodayanti, evaṃ manuṣyāṃ saṃcodayanti /

gaṇanātikrāntā devamanuṣyā bhagavatsakāśaṃ upasaṃkramya bhagavataḥ pādau śirasābhivandya niṣaṇṇā dharmaśravaṇāya / tena ca samayena gaṇanātikrāntā devamanuṣyakāyā (KpSū 50) anuttarāyāṃ samyaksaṃbodhau cittānyutpādayām āsuḥ / gaṇanātikrāntāścātra bodhisattvāḥ samādhikṣāntidhāraṇīṃ pratilabdhavantaḥ //

iti śrīkaruṇāpuṇḍarīke mahāyānasūtre dvitīyo dhāraṇīmukhaparivartaḥ //2//

KpSū 51

III dānavisargas tṛtīyaḥ

atha khalu śāntimatir bodhisattvo mahāsattvo bhagavatā svarddhyābhisaṃskāre pratiprasraṃbhite bhagavantam etad avocat / "ko bhagavan hetuḥ kaḥ pratyayo yad anyeṣāṃ buddhānāṃ bhagavatāṃ pariśuddhā buddhakṣetrā apagatakaluṣā apagatapañcakaṣāyā nānāguṇavyūhā buddhakṣetrāḥ, sarve cātra bodhisattvā mahāsattvā nānāviddhaguṇaparipūrṇā nānāsukhasamarpitā, nāpi śrāvakapratyekabuddhānāṃ nāmāpi vidyate, kutaḥ punar upapattiḥ? / ko bhagavan hetuḥ kaḥ pratyayo yad bhagavān pañcakaṣāye buddhakṣetra upapannaḥ, āyuḥkaṣāye kalpakaṣāye sattvakaṣāye dṛṣṭikaṣāye kleśakaṣāye vartamāne anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ, catasraś ca pariṣadaḥ trīṇī yānāny ārabhya dharmaṃ deśayati? / kasmād bhagavatā pariśuddhaṃ buddhakṣetraṃ na parigṛhītaṃ apagatapañcakaṣāyaṃ?" /

bhagavān āha / "praṇidhānavaśena kulaputra bodhisattvāḥ pariśuddhaṃ buddhakṣetraṃ parigṛhṇanti, praṇidhānavaśenāpariśuddhaṃ (KpSū 52) buddhakṣetraṃ parigṛhṇanti / mahākaruṇāsamanvāgatatvāt kulaputra bodhisattvā mahāsattvā apariśuddhaṃ buddhakṣetraṃ parigṛhaṇanti / tat kasmād dhetos?, tathā mayā praṇidhānaṃ kṛtaṃ yenāham etarhy evaṃ pratikaṣṭe pañcakaṣāye buddhakṣetra upapannaḥ / tac cṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣīṣye 'haṃ te śāntimate" / "sādhu bhagavān" niti śāntimatir bodhisattvo bhagavataḥ pratyaśroṣīt //

bhagavāṃs tān idam avocat / "bhūtapūrvaṃ kulaputraikagaṅgānadīvālikāsameṣu asaṃkhyeyeṣv atikrānteṣu asmin buddhakṣetre dhāraṇo nāma mahākalpo babhūva / tasmiṃś ca mahākalpe buddhakṣetre tasyāṃ cāturdvīpikāyāṃ araṇemī nāma rājābhūc caturdvīpakaḥ cakravartī / tasya khalv āraṇeminaḥ samudrareṇur nāma brāhmaṇo 'bhūt purohitaḥ / tasya putro jāto dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ aśītibhir anuvyañjanair virājitaḥ śatapuṇyalakṣaṇo vyāmaprabhaḥ nyagrodhaparimaṇḍalo 'secanakadarśanaḥ / jātamātrasya ca devaśatasahasraiḥ pūjāṃ kṛtvā samudragarbha iti nāma sthāpitaṃ / so 'pareṇa samayena niṣkramya keśaśmaśrūṇy avatārya kāṣāṇi vastrāṇy ācchādya (KpSū 53) anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ, ratnagarbho nāma tathāgata udapādi, dharmacakrapravartanena sa bhagavān bhahuprāṇakoṭīnayutaśatasahasrāṃ svargamokṣaphale pratiṣṭhāpitavān / so 'pareṇa samayena bahuśrāvakakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛto grāmanagaranigama janapadarāṣṭrarājadhānīṣu caryāṃ cañcūryamāṇo 'nupūrveṇānyataraṃ nagaraṃ anuprāpto, yatrāsau rājā cakravartī vasati / tatra "bahir nagarasya nātidūre jambūvano nāmodyāne ratnagarbhas tathāgato 'rhan samyaksaṃbuddho viharati sārdham anekaiḥ śrāvakakoṭīnayutaśatasahasrair" iti aśroṣīd, rājāraṇemī "ratnagarbhas tathāgato 'rhan samyakasaṃbuddho 'smākaṃ vijitam anuprāpto jambūvanodyāne viharati anekaiḥ śrāvakakoṭīnayutaśatasahasraiḥ sārdhaṃ / yan nūnam ahaṃ upasaṃkrāmayeyam, upasaṃkramya taṃ tathāgatam satkuryāṃ gurukuryāṃ mānayeyaṃ" / athāraṇemī rājārājarddhyā mahatā ca rājānubhāvenānekaiḥ prāṇikoṭīnayutāśatasahasraiḥ parivṛtaḥ puraskṛto nagarān nirjagāma, yena jambūvanodyānaṃ tenopajagāmopetya, yāvad eva yānasya bhūmis tāvad yānena yātvā padbhyām evārāmaṃ prāviśad, yena (KpSū 54) ratnagarbhas tathāgatas tenopajagāma; upetya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya pādau śirasā vanditvā triṣkṛtvaḥ pradakṣiṇīkṛtyaikānte nyaṣīdad, ekānte niṣaṇṇaṃ rājānam araṇeminaṃ ratnagarbhas tathāgato 'rhan samyaksaṃbuddho dhārmyā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati / anekaparyāyeṇa dhārmyā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā tūṣṇīm abhūt /

atha rājāraṇemī utthāyāsanād ekāṃśaṃ uttarāsaṅgaṃ kṛtvā pādayor nipatya yena ratnagarbhas tathāgatas tenāñjaliṃ praṇamya ratnagarbham tathāgatam arhantaṃ samyaksaṃbuddham etad avocat / "adhivāsayatu me bhagavān idam traimāsaṃ sārdhaṃ bhikṣusaṅghena, ahaṃ bhagavantam upasthāsyae cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārair bhikṣusaṅghaṃ ca" / adhivāsayati kulaputra ratnagarbhas tathāgato rājño 'raṇeminaḥ tūṣṇībhāvena / atha rājāraṇemī ratnagarbhasya tathāgatasya tūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasābhivandya triṣkṛtvaḥ pradakṣiṇīkṛtvā bhagavato 'ntikāt prakāntaḥ /

KpSū 55

atha rājāraṇemī koṭṭarājānāhūyāmātyamahāmātrān bhaṭabalāgrapaurajānapadān pauruṣeyān āmantryovāca - "yannūnaṃ grāmaṇyo jānīyurmayā ratnagarbhastathāgato 'rhan samyaksaṃbuddha imaṃ traimāsaṃ sarvopakaraṇairupanimantritaḥ sārdhaṃ bhikṣusaṅghena / so 'haṃ yo me kaścid upabhogaparibhoga upasthānaṃ paricaryāntaḥpuraṃ ca gauraveṇa tatsarvaṃ bhagavato nivedayāmi bhikṣusaṅghasya ca / yad api yuṣmākaṃ paudgalikaṃ upabhogaparibhogopasthānaparicaryāntaḥpuraṃ gauraveṇa tatsarvaṃ bhagavato niryātayata bhikṣusaṅghasya ca" / tairapi niryātitaṃ / gṛhapatiratnamapi bhadramudyānaṃ sarvaṃ jāmbūnadasuvarṇamayaṃ kṛtvā, tasmin nevodyāne bhagavato 'rthāya kūṭāgāraṃ māpayati saptaratnamayaṃ samantataḥ caturdiśaṃ cātra saptaratnamayāni dvārāṇi māpayati sma / sarvaṃ codyānaṃ saptaratnamayairvṛkṣairalaṅkṛtaṃ / te ca vṛkṣā nānāprakārairvastrairalaṅcakre nānāduṣyairnānācchatrairnānāvidhaiśca muktāhārairnānāprakāraiścābharaṇairnānāratnamayaiścābharaṇairvividhaiḥ (KpSū 56) sugandhaiḥ, sarvaratnamayaiśca puṣpaphalaistān vṛkṣānalaṅkṛtavān / sarvaṃ ca tadudyānamanekavidhairmaṇibhiralaṅkṛtamabhūt, nānāpuṣpāvakīrṇaṃ, nānāpaṭṭaduṣyaprāvaraṇaprāvārebhya āsanāni prajñaptāni / tad api cakraratnaṃ bahiḥ kūṭāgārasya bhagavata evābhimukhaṃ puruṣamātrapramāṇamuparyantarīkṣe sthitaṃ jvalati / hastiratnamapi sarvaśvetaṃ saptāṅgaṃ supratiṣṭhitaṃ, bhagavataḥ pṛṣṭhataḥ sthitvā bhagavata upari ratnavṛkṣaṃ dhārayati / sa ca vṛkṣo 'laṅkṛtaḥ saptabhī ratnairnānāvidhaiśca muktāhārairvicitraiścābharaṇairnānāvidhaiśca mālyairnānāraṅgaiśca paṭṭairnānāvidhaiśca duṣyairuparacitaṃ, tasya vṛkṣasya saptaratnamayaṃ chatraṃ sthāpitamabhūt / yā cāraṇemino rājño 'gramahiṣī sā bhagavataḥ purataḥ sthitā, bhagavantaṃ gośīrṣacandanoragasāracandanacūrṇaiścāvakiramāṇā / yacca rājño 'raṇemino maṇiratnamabhūt prabhāsvaraṃ, tataḥ svayameva bhagavataḥ purataḥ sthāpayāṃ āsa / tatastayā maṇiratnābhayā sarvaṃ tadudyānaṃ satatasamitamudāreṇāvabhāsena sphuṭaṃ abhūt, buddhābhayāyaṃ trisāhasramahāsāhasro lokadhātuḥ sarvamidaṃ (KpSū 57) satatasamitaṃ sphuṭamabhūt / ekaikasya ca śrāvakasya gauśīrṣasyaiva candanasya pādapīṭhaṃ sthāpitaṃ, ekaikasya ca śrāvakasya pṛṣṭhataḥ sarvaśveto hastināgaḥ sthāpita uparyevaṃrūpameva cakraratnaṃ puruṣapramāṇaṃ sthāpitaṃ yathā bhagavatastathā, ekaikasya ca śrāvakasyāgrataḥ sarvālaṅkāravibhūṣitā kanyā sthāpitā gośīrṣoragasāracandanacūrnairavakirati, ekaikasya ca śrāvakasyāgrato vaiḍūryamaṇiḥ sthāpitaḥ / samantataścodyānasyābhyantare nānāvidhāni vādyāni vādyante, bahiścodyānasya samantena pariṇāyakaratnaṃ vijahāra sārdhaṃ caturaṅgeṇa balakāyena /

atha khalu kulaputra rājāraṇemī divasedivase nagarānniryāti bhagavantaṃ darśanāya vandanāya paryupāsanāya / tasya yāvad yānasya bhūmistāvad yānena yātvā yānād avatīrya padbhyāmevodyānaṃ prāviśat, praviśya yena ratnagarbhastathāgatastenopajagāmopetya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya pādau śirasābhivandya bhagavantaṃ trīnvārān pradakṣiṇīkṛtvā, ratnagarbhasya tathāgatasya svayaṃ hastaśaucamadāt, svayaṃ ca praṇītena prabhūtena khādanīyabhojanīyena lehyapeyena svahastaṃ (KpSū 58) saṃtarpayati saṃpravārayati, svahastaṃ saṃtarpayitvā saṃpravārayitvā bhagavataṃ bhuktavantaṃ viditvā dhautahastamapanītapātrapāṇiṃ svayameva vyajanamādāya bhagavantaṃ vījayāmāsa / ekaikasya ca śrāvakasya rājaputrasahasraṃ koṭṭarājasahasraṃ caivaṃrūpamupasthānaṃ kṛtvā vyajanaṃ gṛhītvā śrāvakān vījayati sma / samanantaraparyavasite bhakṣavisarge 'nekāni prāṇikoṭīnayutaśatasahasrāṇyārāmaṃ praviṣṭāni dharmaśravaṇāya / gaganatale cānekairdevakoṭīnayutaśatasahasraiḥ puṣpavṛṣṭirabhivṛṣṭā divyāni vādyāni abhivādayanti, divyāni ca chatrāṇi vāsāṃsi ābharaṇāni ca pralambayanti / nīlavāsasaṃ ca yakṣāṇāṃ catvāriṃśacchatasahasrāṇi ye candanadīpāt gośīrṣasya candanasya kāṣṭhānyānayanti, bhagavato 'rthāyāhāraṃ pratijāgrati bhikṣusaṅghasya ca / rātrau svayameva rājāraṇemī bhagavataḥ purato bhikṣusaṅghasya cānekāni dīpakoṭīnayutaśatasahasrāṇi jvālayati / atha kulaputra rājāraṇemī bhagavataḥ purataḥ sthitvā ekāṃ dīpasthālikāṃ śirasyupasthāpayitvā dvāvaṃśayordvau pāṇyordvau caraṇayordīpasthālīḥ, sarvarātrīrbhagavataḥ purato dīpaṃ jvālayamāno, bhagavato 'nubhāvenāklāntakāya (KpSū 59) evaṃrūpaṃ kāyasukhaṃ pratisaṃvedayati sma / tadyathāpi nāma tṛtīyadhyānasamāpannasya bhikṣorevamaklāntakāyaḥ aklāntacitto māsatrayaṃ bhagavantamupasthitavān / evaṃ sahasraṃ rājāputrāṇāṃ caturaśītiśca koṭṭarājasahasrāṇi anyāni ca prāṇakoṭīnayutaśatasahasrāṇi, ekaikaṃ śrāvakaṃ rājakīyenopakareṇena māsatrayamevaṃrūpeṇopasthānenopasthitavantaḥ / yathā rājāraṇemī ratnagarbhan tathāgatamupasthitavān tathāgramahiṣī devī māsatrayaṃ gandhapuspairupasthitavatī / evamanyairapi bahukanyākoṭīnayutaśatasahasrairekaikaḥ śrāvako māsatrayaṃ puṣpagandhairupasthitaḥ /

atha khalu kulaputra rājāraṇemī trayāṇāṃ māsānāmatyayena caturaśītiṃ jāmbūnadamayāni niṣkasahasrāṇi bhagavato niryātayati / cakraratnacakrapūrvaṃgamāni ca suvarṇamayāni caturaśītiścakraratnasahasrāṇi bhagavato niryātayati / hastiratnapūrvaṃgamāni caturaśītirnāgasahasrāṇi sarvaśvetāni bhagavato niryātayati / aśvaratnapūrvaṃgamāni caturaśītiraśvasahasrāṇi bhagavato niryātayati / maṇiratnapūrvaṃgamāni caturaśītiḥ sūryakāntimaṇisahasrāṇi bhagavato niryātayati sma / gṛhapatiratnapūrvaṃgamāni (KpSū 60) caturaśītirājaputrasahasrāṇi bhagavato niryātayati sma / upasthānāya pariṇāyakaratnapūrvaṃgamāni caturaśītikoṭṭarājasahasrāṇi bhagavata upasthānāya niryātayati sma / añcuranagarapūrvaṃgamāni caturaśītinagarasahasrāṇi bhagavata upajīvyāni niryātayati bhikṣusaṅghasya ca / caturaśītiratnamayāni kalpavṛkṣasahasrāṇi caturaśītiratnarāśipuṣpasahasrāṇi caturaśītisaptaratnamayāni chatrasahasrāṇi caturaśītyudārāṇāṃ rājārhanāṃ vastrāṇāṃ sahasrāṇi caturaśītisahasrāṇi ratnamayānāṃ mālānāṃ ābharaṇapīṭhaśīrṣanayanakuṇḍalasuvarṇasūtramuktāhāropānahaśayyāpādapīṭhabhājanabherīvādyaśaṅkhaghaṇṭādhvajāṃ bhṛṅgārārāmā dīpasthālikā bhagavato niryātayati sma / ratnamayāḥ śakunā ratnamayāśca mṛgāścaturaśītivyajanasahasrāṇi bhagavato niryātayati sma / caturaśītirasāyanasahasrāṇi ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya niryātayati sma / evaṃ cāha, "ahaṃ bhagavan bahukṛtyo bahukaraṇīyaḥ, kṣamatu me bhagavān, asmākamupavane 'bhiramatu, bhagavān asminnupavane ramatu nityaṃ; punarapyahaṃ bhagavantamupasaṃkramiṣye darśanāya vandanāya paryupāsanāya ca" / (KpSū 61) yacca rājño 'raṇeminaḥ putrasahasraṃ bhagavataḥ pādayornipatya bhagavantamekaikamidamavocat - "adhivāsayatvasmākamekaikasya traimāsaṃ vayaṃ bhagavantamupasthāsyāmaḥ sarvopakaraṇaiḥ sārdhaṃ bhikṣusaṅghena" / adhivāsayati bhagavāṃstasya rājaputrasahasrasya tūṣṇībhāvena / teṣāṃ adhivāsitaṃ bhagavatā viditvātha rājāraṇemī bhagavataḥ pādau śirasābhivandya bhikṣusaṅghaṃ ca triskṛtvaḥ pradakṣiṇīkṛtya bhagavanto 'ntikāt prakāntaḥ / atha teṣāṃ rājaputrāṇāṃ jyeṣṭho 'nimiṣo nāmā bhagavantaṃ traimāsamevaṃrūpeṇopasthānenopastiṣṭhati bhikṣusaṅghaṃ ca, tadyathā rājāraṇemī tathaivamanimiṣapramukhaṃ rājakumārasahasraṃ dinedine bhagavantaṃ darśanāyopasaṃkrāmati bhikṣusaṅghaṃ ca dharmaṃ ca śrotuṃ /

atha kulaputra bhagavato ratnagarbhasya tathāgatasya pitā samudrareṇurnāma brāhmaṇaḥ, sa sarvaṃ jambūdvīpamanvāhiṇḍya strīpuruṣadārakadārikābhyaḥ piṇḍapātaṃ yācate, sa taṃ piṇḍapātaṃ parigṛhītastaṃ sarvaṃ jambūdvīpanivāsilokaṃ triśaraṇagamane pratiṣṭhāpayati, pratiṣṭhāpayitvānuttarāyāṃ samyaksaṃbodhau cittamutpādayati / tenaivamanvāhiṇḍatā na sa kaścijjambūdvīpe manuṣyabhūto (KpSū 62) 'sti yaḥ samudrareṇunā brāhmaṇena piṇḍakena na parigṛhīto, yo vā na triśaraṇagamane pratiṣṭhāpitāḥ, yasya vānuttarāyāṃ samyaksambodhau cittaṃ notpādayati, yo vā nānuttare jñāne samādāpito na pratiṣṭhāpitaḥ / bahuprāṇakoṭīnayutaśatasahasrāṇi triśaraṇakriyāvastuṣu sthāpitāni, evamanuttarāyāṃ samyaksaṃbodhau samādāpitāni niveśitāni pratiṣṭhāpitāni /

animiṣo 'pi rājakumāro bhagavantaṃ māsatrayamevaṃrūpeṇopasthānenopasthitavān sārdhaṃ bhikṣusaṅghena yathā rājñāraṇeminā, so 'pi trayāṇāṃ māsānāmatyayena caturaśītiścakraratnasahasrāṇi niryātayati sarvasauvarṇāni nagarāṇi divyāni ca hastyaśvamaṇistrīgṛhapatipariṇāyakaratnāni sthāpayitvā caturaśītihastyaśvasahasrāṇi, evaṃ sūryakāntimaṇikanyākumārakalpavṛkṣapuṣparāśicchatravastramālyābharaṇaratnapīṭhaśīrṣanayanakuṇḍalasuvarṇasūtramuktāhāropānahaśayyāpādapīṭhabhājanabherīvādyaśaṅkhapaṭahadhvajabhṛṅgārāmadīpasthālikādīni nānāratnamayāśca śakunā nānāmṛgāṃśca ratnamayāṃ rasāyanāṃśca; ekaikaśaścaturaśītisahasrāṇi bhagavato niryātitavanta evaṃ bhikṣusaṅghasya ca /

KpSū 63

atha sa rājakumāro bhagavantaṃ kṣamāpitavān bhikṣusaṅghaṃ ca, animiṣo rājakumāro bhagavantamevaṃrūpeṇopasthānenopasthitavān sārdhaṃ bhikṣusaṅghena yathā rājñāraṇeminā tathaiva dakṣiṇā dattā anantā / evamindragaṇena māsatrayaṃ bhagavān upasthito vibhavaśca parityaktaḥ, peyālaṃ, tathaivānaṅgaṇaḥ, abhayaḥ, ambaraḥ, aśajaḥ, middhaḥ, miṣaḥ, mārdavaḥ, paṅgagaṇaḥ, mādhvavaḥ, mānavo, māsaṃvo, mājavaḥ, aravaḥ, ājñavaḥ, mukhavaḥ, arthabahuḥ, alindraḥ, neravaḥ, reṇajaḥ, candranemī, sūryanemī, indranemī, vajranemī, kṣāntinemī, sthānanemī, javanemī, raṇemī, rāhuḥ, rāhubalaḥ, rāhucitraḥ, dāmacitraḥ, rājadhānaḥ, rāgabhramaḥ, rāndhavaḥ, rakṣakaḥ, kāyaḥ, śayamāḥ, yatravaḥ, syajalaḥ, yārmathaḥ, yadhvajaḥ, yamānaḥ, yasyanaḥ, namajyotiḥ, arañjanadhvaḥ, yāvad araṇemino rājñaḥ putrasahasreṇa ekaikena ratnagarbhastathāgato 'rhan samyaksaṃbuddhaḥ (KpSū 64) sārdhamaprameyena bhikṣusaṅghena, evaṃrūpeṇa bhagavata upasthānenopasthitaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairmāsatrayaṃ yathā jyeṣṭhena rājaputreṇa, tathaivaikaikaścaturaśītiḥ svarṇamayāścakrasahasrāṇi vistareṇa yāvaccaturaśītirasāyanasahasrāṇi bhagavato niryātitāni bhikṣusaṅghasya ca / evaṃrūpeṇa mahāprasādena praṇidhānaṃ kṛtvā kecid devatvaṃ kecicchakratvaṃ kecin māratvaṃ keciccakravartirājyaṃ kecin mahābhogatāṃ kecicchrāvakayānaṃ kecit pratyekabuddhayānaṃ prārthayanti, adhiṣṭhamānāśca dvau varṣaśatau pañcapañcāśacca varṣāṇi bhagavantaṃ kṣamāpayanti (KpSū 65) bhikṣusaṅghaṃ ca / tatkāle samudrareṇurbrāhmano 'grapurohito 'bhyāgato 'drākṣīt taṃ bhagavantaṃ tai rājaputrairupasthitaṃ dṛṣṭvā saptavarṣāṇi sarvopakaraṇairupanimantrayate, yaduta cīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṅghena / adhivāsayati bhagavān pituragrapurohitasya tūṣṇībhāvena / atha samudrareṇurbrāhmaṇa evaṃrūpeṇa sarvopakaraṇasaṃpannenopasthānena bhagavata upasthitaḥ cīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṅghena //

atha khalu kulaputrāpareṇa samayena samudrareṇorbrāhmaṇasyaivaṃ cetasaḥ parivitarka udapādi / "mayā tāvad bahuprāṇakoṭinayutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau samādāpitāni / na cāhamasya rājño 'raṇeminaḥ praṇidhānaṃ jāne, kim ayaṃ prārthayati devatvaṃ vā uta śakratvaṃ vā māratvaṃ vā mahābhogatāṃ vā śrāvakayānaṃ vā pratyekabuddhayānaṃ vānuttarāṃ vā samyaksaṃbodhim ākāṅkṣate / kaccid aham anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ, atīrṇān sattvāṃstārayeyaṃ, amuktāmmocayeyaṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ, (KpSū 66) aparinirvṛtān sattvān parinirvāpayeyaṃ / kaccit svapne nivedayatu devo vā yakṣo vā nāgo vā buddho vā śrāvako vā brāhmaṇo vā kin tāvad rājā devaśriyaṃ kāṅkṣate uta manuṣyaśriyaṃ atha śrāvakatvamatha pratyekabuddhabhūmimatha vānuttarāṃ samyaksaṃbodhiṃ" /

atha kulaputra samudrareṇurbrāhmaṇaḥ agrapurohitaḥ svapne tathārūpamavabhāsamadrākṣīt, yenāvabhāsena daśasu dikṣu gaṅgānadīvālikāsameṣu buddhakṣetreṣu buddhān bhagavataḥ paśyati / te ca buddhā bhagavantaḥ tasya brāhmaṇasya padmāni svarṇapatrāṇi rūpyadaṇḍāni vaiḍūryakarṇikāni aśmagarbhakeśarāṇi preṣayanti / sarveṣu ca teṣu padmeṣu sūryamaṇḍalaṃ dṛśyate / sūryamaṇḍalasyopari saptaratnamayaṃ chatraṃ saṃsthitaṃ / ekaikasmācca sūryamaṇḍalāt ṣaṣṭiraśmikoṭyo niścerustā raśmayaḥ sarvāstasya brāhmaṇasya vaktre praviśanti / sahasrayojanapramāṇamātmabhāvaṃ samanupaśyati pariśuddhaṃ tadyathā pariśuddhamādarśamaṇḍalaṃ / svakāyasya ca kukṣau ṣaṣṭibodhisattvakoṭīnayutaśatasahasrāṇi padmeṣu paryaṅkopaviṣṭāṃ dhyāyamānāṃ paśyati / tānapi sūryavigrahānātmanaḥ śirasi mālān paśyati / chatraṃ copari cākāśe (KpSū 67) yāvad brahmalokaparyante sthitaṃ paśyati / nānāpadmāni sāmantake sthitāni paśyati / tebhyaśca padmebhyo divyānyatikrāntamānuṣāṇi tūryāṇi niścaranti śṛṇoti ca / tatra ca rājānamāraṇeminaṃ paśyati, rudhiramrakṣitena kāyena dhāvantaṃ sūkaramukhena vividhān bahuprāṇino bhakṣayante, bhakṣayitvā cairaṇḍavṛkṣamūle niṣaṇṇaṃ / vividhāśca prāṇinaḥ samāgamya taṃ rājānaṃ bhakṣayanti yāvad asthiśaṅkalāvaśeṣaṃ kṛtvā chorayanti / evaṃ punaḥ punastathaiva prādurbhavantaṃ sūkaramukhaṃ rudhiramrakṣitena kāyena bahuvidhān prāṇino bhakṣayitvā eraṇḍamūle niṣaṇṇaṃ, vividhaiḥ prāṇibhiḥ khādyamānamasthiśaṅkalāvaśiṣṭaṃ kṛtvā choritaṃ / punaraparaṃ rājaputrān paśyati sūkaramukhenāpare gajamukhenāpare mahiṣamukhenāpare siṃhamukhenāpare vṛkamukhenāpare śṛgālamukhenāpare śvamukhenāpare markaṭamukhena paśyati, śoṇitābhyukṣitagātrānanekavidhān prāṇino bhakṣayitvā eraṇḍavṛkṣamūle niṣaṇṇān vividhaiḥ prāṇibhirbhakṣyamāṇān asthiśaṅkalāvaśiṣṭānutsṛṣṭān / punarapi tenaiva kāyena sthitān tathaiva prāṇino bhakṣayataḥ paśyati / anyāṃśca rājaputrān paśyati mahiṣarathābhirūḍhān sumanāpuṣpābhyalaṅkṛtān (KpSū 68) kupathena dakṣiṇābhimukhān gacchataḥ / śakrabrahmalokapālāścāgatvā brāhmaṇasya kathayanti / "imāni brāhmaṇa padmāni bhāgaṃ kuru, bhāgaṃ kṛtvā tataḥ prathamaṃ rājñaḥ saṃvibhāgamekaṃ padmamanuprayaccha, tata eṣāmapi rājaputrāṇāmekaikaṃ padmaṃ dada, avaśiṣṭāni koṭṭarājñāṃ prayaccha, aparāṃ janasya" / śrutvā brāhmaṇa prāha / "yathājñāpayanti devāḥ" /

atha sa brāhmaṇaḥ padmāni bhājayamāna eva pratibuddhaḥ, saṃvicintayamāna utthāyāsanāt punarvicintayati, "hīnapraṇidhirayaṃ rājā cakravartī saṃsārasukhābhirato hīnā vāsyādhimuktiḥ sārdhamekatyai rājaputrairekatyāḥ punā rājaputrāḥ śrāvakayānamākāṅkṣanti ye mayā mahiṣarathābhirūḍhā dṛṣṭāḥ sumanāpuṣpairalaṅkṛtā dakṣiṇābhimukhā gacchanti / yacca mayā sarvasattvārthaṃ mahāyajñasyārambhaṃ kṛtaṃ / yacca mayādhatriyāṃ varṣaśatāṃ jambūdvīpamanvāhiṇḍya sarvasattvā anuttarāyāṃ samyaksaṃbodhau yāvat pratiṣṭhāpiṭāḥ / tad evaṃ mayā sarvajambūdvīpe gatānekāni prāṇakoṭīnayutaśatasahasrāṇi triṣu puṇyakriyāvastuṣu samādāpitāni niveśitāni pratiṣṭhāpitāni / tasyaitannimittaṃ yena mayā svapne mahāvabhāso dṛṣṭaḥ (KpSū 69) daśasu dikṣu buddhā bhagavanto dṛṣṭāḥ / yacca mayā sarvaṃ jambūdvīpamanvāhiṇḍya strīpuruṣadārakadārikābhyaḥ piṇḍapātaṃ yācayitvā bahuprāṇakoṭīnayutaśatasahasrāṇi triśaraṇakriyāvastuṣu sthāpitāni vinītāni niveśitāni pratiṣṭhāpitāni / yacca mayā tathāgato 'rhan samyaksaṃbuddhaḥ saptavarṣāṇyupanimantritaḥ sarvopakaraṇaiḥ sārdhaṃ bhikṣusaṅghena, tena mama daśabhyo digbhyaḥ anyebhyo buddhakṣetrebhyaḥ buddhairbhagavadbhiḥ padmānyanupreṣitāni / yacca mayānuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtaṃ, tena te buddhā saptaratnamayāni chatrāṇi visarjayanti / yatpunarmayā teṣu padmeṣu sūryavigrahā dṛṣṭā, yacca raśmayo mukhe praviśamānā dṛṣṭāḥ, yaccāsau mahān ātmabhāvo dṛṣṭaḥ, yacca sūryavigrahamālā dṛṣṭā, yacca kukṣau bodhisattvakoṭīnayutaśatasahasrāṇi padmeṣu paryaṅkaniṣaṇṇāni dhyāyamānāni, imā evaṃrūpāḥ svapnā dṛṣṭāḥ, yacca me śakrabrahmalokapāla dṛṣṭā ājñāpayantīmāni padmāni bhāgaṃ kuru, yacca mayā tāni padmāni bhāgaṃ kṛtvā dattāni / yannvaham imāḥ svapnā buddhāya bhagavata ākhyāsye, kiṃhetukāḥ kiṃpratyayā mayaivaṃrūpāḥ svapnā dṛṣṭā, yannvahaṃ (KpSū 70) tathāgataṃ pṛccheyaṃ" /

atha samudrareṇurbrāhmaṇaḥ tasyā eva rātryā atyayena bhojanaṃ sajjīkṛtvā kālyate eva yena bhagavāṃstenopajagāma, upetya svayameva bhagavato hastaśaucamupanāmayati bhikṣusaṅghasya ca / hastaśaucamupanīya prabhūtena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati, saṃtarpayitvā saṃpravārayitvā bhikṣusaṅghamanekaparyāyena saṃtarpya saṃpravārya bhagavantaṃ viditvā bhikṣusaṅghaṃ ca dhautahastamapanītapātraṃ nīcamāsanaṃ gṛhītvā bhagavataḥ purato niṣaṇṇo dharmaśravaṇāya / atha rājāraṇemī tatraivābhyāgataḥ sārdhaṃ putrasahasreṇānekaiśca prāṇisahasraiḥ parivṛtaḥ puraskṛtaḥ, sa yāvad yānasya bhūmistāvad yānena yātvā yānād avatīrya padbhyāmevārāmaṃ prāvikṣat, praviśya ca yena bhagavāṃstenopajagāmopetya bhagavataḥ pādau śirasā vanditvā bhikṣusaṅghasya ca bhagavataḥ purataḥ niṣaṇṇo dharmaśravaṇāya / atha samudrareṇurbrāhmaṇo yathādṛṣṭāṃ svapnāṃ bhagavato nivedayati /

bhagavān āha - "yattvaṃ brāhmaṇādrākṣīt mahāntamavabhāsaṃ yenāvabhāsena gaṅgānadīvālikāsameṣu buddhakṣetreṣu (KpSū 71) buddhā bhagavanto dṛṣṭā tava padmāni visarjayanti, teṣu ca padmeṣu sūryavigrahā dṛṣṭā raśmayaḥ pramuñcamānāste ca raśmayastava mukhe praviśanti / yattvayā brāhmaṇa adhatrikāyāṃ varṣaśatāṃ jambudvīpamāhiṇḍatā, tena tvayā gaṇanātikrāntāḥ sattvāstriṣu puṇyakriyāvastuṣu niveśitāḥ pratiṣṭhāpitāśca, gaṇanātikrāntāśca sattvā anuttarāyāṃ samyaksaṃbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / yacca tvayā sarvasattvārthaṃ mahāyajñasyārambhaḥ kṛtastena tvaṃ brāhmaṇa buddhā bhagavanto vyākariṣyantyanuttarāyāṃ samyaksaṃbodhau, ye daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, yaiśca tava padmāni visarjitāni suvarṇapatrāṇi rūpyadaṇḍāni vaiḍūryakarṇikāni asmagarbhakeśarāṇi, teṣu ca sarveṣu padmeṣu sūryavigrahā dṛśyante / idaṃ tasya svapnasya pūrvanimittaṃ / yattvaṃ brāhmaṇādrākṣīt svapne ye daśausu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, tairbuddhairbhagavadbhiḥ saptaratnamayāni chatrāṇi visarjitāni, yāni chatrāṇi copari cākāśe yāvad (KpSū 72) brahmalokaparyantaṃ saṃtiṣṭhanti / yasyāṃ eva rātrau tvaṃ brāhmaṇānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase tasyāṃ eva rātrau daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣūdāraḥ kīrtiśabdaśloko 'bhyudgacchate, upari ca yāvad brahmalokaparyantaṃ kṛtvā na śakyante tava mūrdhānaṃ vyavalokayituṃ brahmādibhirdevalokairapi / idaṃ tasya svapnasya pūrvanimittaṃ / yattvaṃ brāhmaṇādrākṣit mahāntamātmabhāvaṃ yāvad brahmalokaṃ yacca sūryamaṇḍalānāṃ mālā śīrasi baddhā, tadye tvayā gaṇanātikrāntāḥ sattvāḥ samādāpitā anuttarāyāṃ samyaksaṃbodhau, te ca tavābhisaṃbuddhabodherbrāhmaṇa buddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu deśasu dikṣu sthitā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante / sarve ye tvayā bodhau samādāpitā te tavābhīkṣṇaṃ varṇaṃ udāhariṣyanti, "anena tathāgatenārhatā samyaksaṃbuddhena vayaṃ prathamamanuttarāyāṃ samyaksaṃbodhau samādāpitā, yenāsmaitarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhā, eṣa cāsmākaṃ kalyāṇamitraṃ" / te buddhā bhagavanto bodhisattvān visarjayiṣyanti tava pūjākarmaṇe, tataste bodhisattvā mahāsattvā vividhairbodhisattvavikurvitaistava (KpSū 73) pūjāṃ kṛtvā, tatra tava sakāśāddharmaṃ śrutvā nānāvidhāḥ samādhirdhāraṇīḥ kṣāntiśca pratilapsyante / te bodhisattvā mahāsattvāḥ svakasvakeṣu buddhakṣetreṣu gatvā tava varṇaṃ uccārayiṣyanti ghoṣamanuśrāvayiṣyanti / idaṃ brāhmaṇa tasya svapnasya pūrvanimittaṃ / yattvayā brāhmaṇa svapne dṛṣṭā bodhisattvakoṭīnayutaśatasahasrāṇi tāni tava kukṣau praviśya padmeṣu paryaṅkopaviṣṭā dhyāyanti, abhisaṃbuddhabodhiśca tvaṃ brāhmaṇa bahuprāṇakoṭīnayutaśatasahasrāṇi yānyanuttarāyāṃ samyaksaṃbodhau samādāpayiṣyasi avaivartikāni sthāpayiṣyasyanuttarāyāṃ samyaksaṃbodhau / te tava parinirvṛtasya brāhmaṇānuttareṇa parinirvāṇena buddhakṣetraparamāṇurajaḥsameṣu kalpeṣu paścāddaśāsu dikṣvanyeṣu buddhakṣetreṣu te buddhā bhagavanto dharmeṇa rājyaṃ kārayantastava varṇaṃ bhāṣiṣyanti / "evam asaṃkhyeyeṣu kalpeṣvatikrānteṣu evaṃnāmā tathāgato abhūd arhan samyaksaṃbuddhaḥ, tena tathāgatenārhatā samyaksaṃbuddhena vayamanuttarāyāṃ samyaksaṃboddhau samādāpitā vinītā niveśitāḥ pratiṣṭhāpitā avaivartikāśca sthāpitā, yena vayametarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ, (KpSū 74) dharmarājyaṃ ca pratilabdhāḥ" / idaṃ brāhmaṇa tasya svapnasya pūrvanimittaṃ / yattvaṃ brāhmaṇa svapne dṛṣṭavān sūkaramukhena yāvacchvamukhena rudhiramrakṣitena gātreṇānekavidhāṃ prāṇino bhakṣayitvā hīna eraṇḍamūle niṣaṇṇāste 'pyanye vividhaiḥ prāṇibhirbhakṣyante yāvadasthiśaṅkalāvaśeṣā utsṛjyante, punarapyāpyāyitakāyā rudhirābhyaktena kāyena yāvacchvamukhena bahuvidhāṃ prāṇino bhakṣayitvā punarhīnasyairaṇḍavṛkṣasya mūle niṣaṇṇā vividhaiśca prāṇibhiḥ khādyante / te tvayā mohapuruṣāstrividhe puṇyakriyāvastuni samādāpitā prātiṣṭhāpitā dāne yame saṃyame ca, te deveṣu cyavanaduḥkhamabhilaṣanti, manuṣyeṣu jarāvyādhimaraṇāpriyasaṃprayogapriyavinābhāvaduḥkhāṃ preteṣu kṣutpipāsaduḥkhaṃ tiryakṣvanyonyabhakṣaṇaduḥkhaṃ nārakeṣu dāhacchedavadhabandhananānāvidhakāraṇādiduḥkhamabhilaṣanti / trividhe ca puṇyakriyāvastuni pratiṣṭhāpitā deveṣu devarājyamabhilaṣanti manuṣyeṣu caikadvīpaiśvaryamākāṅkṣante / teṣāṃ tatra sarvasattvāḥ paribhogaṃ gacchanti, te 'pi ca sarvasattvānāmāhāraparibhogaṃ (KpSū 75) gacchanti / evaṃ te mohapuruṣāḥ sarve tvayā trividhe puṇyakriyāvastuni pratiṣṭhāpitāstavopāsakā bhaviṣyanti / idaṃ brāhmaṇa tasya svapnasya pūrvanimittaṃ / yattvaṃ brāhmaṇa svapnamadrākṣīt apare manuṣyā mahiṣarathābhirūdhāḥ sumanāmālālāṅkṛtaśirasaḥ apathena dakṣiṇābhimukhaṃ gacchanti, te 'pi tvayā brāhmaṇa kulaputrāḥ triṣu puṇyakriyāvastuṣu pratiṣṭhāpitāḥ kevalamātmadamanārthaṃ ātmaśamanārthaṃ śrāvakayānasaṃprasthitāḥ, teṣāṃ śrāvakayānasaṃprasthitānāṃ brāhmaṇa pudgalānāmidaṃ purvanimittaṃ" //

atha khalu kulaputra brāhmaṇaḥ samudrareṇū rājānamāraṇeminametadavocat - "durlabhaṃ mahārāja manuṣyatvaṃ, durlabhā kṣaṇasaṃpat, durlabhamudumbarapuṣpasadṛśānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prādurbhāvo loke, durlabhaḥ kuśaladharme chandaḥ, durlabhaṃ samyakpraṇidhānaṃ / duḥkhotpattibhūtaṃ mahārāja devarājatvaṃ, duḥkhotpattibhūtaṃ mahārāja manuṣyeṣu caikadvīpaiśvaryarājatvaṃ, duḥkhotpattibhūtaṃ dvistriścāturdvīpikarājatvaṃ / ciraṃ mahārāja saṃsāraduḥkhamanubhavitavyaṃ / (KpSū 76) anavasthitā mahārāja vāyuvegacapalā devamanuṣyasaṃpattayo, dakacandropamā bālāḥ pañcabhiḥ kāmaguṇairatṛptā viṣayeṣu mattā devamāṇuṣāṃ śriyamabhilaṣanti / te bālāḥ punaḥ punarnarakeṣu kāraṇāduḥkhamanubhavanti tiryakṣu saṃmohaduḥkhaṃ preteṣu kṣutpipāsāduḥkhaṃ manuṣyeṣu priyaviprayogaduḥkhaṃ deveṣu cyavanaduḥkhaṃ punargarbhavāsaduḥkhaṃ parasparaśīrṣaprapātanaduḥkhaṃ anyonyabhakṣaṇaduḥkhaṃ, evaṃ bhramamāṇā bālā duḥkhamanubhavanti / tatkasmāddhetoḥ?, kalyāṇamitravirahitāḥ samyakpraṇidhānaṃ na kurvanti na vyāyamanti aprāptasya prāptaye 'nadhigatasyādhigamāyāsākṣātkṛtasya sākṣātkriyāyai / evaṃ mūrkhā bālāḥ khidyante bodhicittena yatra sarvaduḥkhakṣayo bhavati, saṃsāreṇa ca na khidyante nodvijanti yatra punaḥ punarduḥkhotpattirbhavati / parīkṣasva mahārāja yathā saṃsāraḥ sarvaduḥkhānāṃ bhājanabhūtaḥ / tasmāttarhi tvaṃ mahārāja kṛtādhikāro bhagavataḥ śāsane 'varopitakuśalamūlastriṣu ratneṣu labdhaprasādaḥ, bhagavato dattadāno (KpSū 77) mahābhogatāyai rakṣitaśīlaḥ svargopapattipratilābhāya śruto bhagavato 'ntikāddharmaṃ prajñāmahādharmapratilābhāya te saṃpatsyante / yaṣṭayajñastvaṃ mahārāja utpādāyanuttarāyāṃ samyaksaṃbodhau cittaṃ" / āha, "alaṃ brāhmaṇa, nāhaṃ brāhmaṇānuttarāṃ samyaksaṃbodhimabhilaṣāmi saṃsārābhirataḥ, yanmahābrāhmaṇa mayā dānaṃ dattaṃ śīlaṃ rakṣitaṃ dharmaḥ śrutaḥ / durlabhā hi brāhmaṇānuttarā samyaksaṃbodhiḥ" /

dvirapi samudrareṇurbrāhmaṇo rājānamāha - "śuddho mahārāja bodhimārgaḥ / āśayena praṇidhānaṃ kartavyaṃ / paripūryābhiprasannaḥ sa mārgo 'dhyāśayena viśuddhaḥ / ṛjuḥ sa mārgaḥ aśaṭhaḥ / śuddhaḥ sa mārgaḥ kleśapravāhakatvāt / vipulo 'sau mārgaḥ anāvarṇatvāt / samavasaraṇaḥ sa mārgaḥ cintanāya / nirbhayaḥ sa mārgaḥ sarvapāpākaraṇatayā / sumṛduḥ sa mārgaḥ dānapāramitayā / śītalaḥ sa mārgaḥ śīlapāramitayā / nirāśrayaḥ sa mārgaḥ kṣāntipāramitayā / adhiṣṭhānāśrayaḥ sa mārgaḥ vīryapāramitayā / anāvilaḥ sa mārgaḥ dhyānapāramitayā / suviditaḥ sa mārgaḥ (KpSū 78) prajñāpāramitayā / suprasannaḥ sa mārgo mahāmaitryā / svabhāvajñānānugataḥ sa mārgaḥ mahākaruṇayā / sadānanditaḥ sa mārgaḥ mahāmuditayā / akliṣṭaḥ sa mārgaḥ upekṣayā / apagatakaṇṭakaḥ sa mārgaḥ kāmavyāpādavihiṃsāvitarkaiḥ / kṣemaṃgamanaḥ sa mārgo 'pratihatacittatayā / dhūrtavirahitaḥ sa mārgaḥ rūpaśabdagandharasasparśaviditatvāt / nihatamārapratyarthikaḥ sa mārgaḥ dhātvāyatanasuvimṛṣṭatvāt / suprabodhaḥ sa mārgaḥ avidyāndhakāranirāvaraṇatvāt / dṛḍhavīryasattvacittagamanaḥ sa mārgaḥ apagataśrāvakapratyekabuddhamanasikāratvāt / utsoḍhaḥ sa mārgaḥ sarvatathāgatādhiṣṭhitatvāt / mahāratnaniṣpādakaḥ sa mārgaḥ sarvajñatāratnānukūlatvāt / sadāprakāśitaḥ sa mārgaḥ asaṅgajñānasya bhagavataḥ / kuśalamūladeśakānucīrṇaḥ sa mārgaḥ sarvatathāgatānugṛhītatvāt / duṣṭakleśānukūlavigataḥ sa mārgaḥ anunayapratighaprahīṇatvāt / nihatarajaḥ sa mārgaḥ vyāpādakhilakrodhāpagatatvāt / (KpSū 79) sugatigamanīyaḥ sa mārgaḥ sarvākuśalavirahitatvāt / kṣemaṃgamo mahārāja saṃbodhimārgaḥ nirvāṇaparyavasānaḥ / utpādaya mahārāja bodhicittaṃ" / rājā prāha - "ayaṃ brāhmaṇa tathāgataḥ aśītivarṣasāhasrikāyāṃ prajāyāṃ loka utpanno, na śakyaṃ tathāgatena sarve 'pāyaḥ śamayituṃ / ye sattvā avaruptakuśalamūlaste sattvāḥ phale sthitāḥ, kecit samādhidhāraṇīkṣāntiṣu niṣpannāḥ, utkṛṣṭakuśalamūlāstu ye sattvāste bodhau avaivartyāḥ saṃvṛttāḥ, kecidavaruptakuśalamūlāḥ devamanuṣyaśriyamanubhavanti / svakasvakaiḥ sattvāḥ kuśalākuśalaiḥ karmabhirbhramanti / katame sattvā bhagavatā vinītāḥ sadekasattvasyāpi duḥkhaṃ na praśāntaṃ, kṣetrabhūtaḥ kevalaṃ bhagavata āśrayaḥ, nānavaruptakuśalamūlānāṃ sattvānāṃ duḥkhamocanaṃ karoti / utpādayāmyahaṃ bodhicittaṃ / bodhisattvacaryāṃ caraṃstenāhaṃ mahājñānasamucchrayeṇa acintyenodāreṇa dharmamukhapraveśena sattvān vinayeyaṃ buddhakāryaṃ ca kuryāṃ / na kevalamasmiṃ kliṣṭe buddhakṣetre bodhāya cittaṃ (KpSū 80) pariṇāmayeyaṃ / yadyahaṃ tādṛśaṃ buddhakṣetraṃ labheyamutpādayeyamahaṃ bodhicittaṃ, tadāhaṃ bodhisattvacaryāṃ cariṣyāmi yadāhamanuttarāṃ samyaksaṃbodhiṃ ca spṛśeyaṃ, sarvaṃ ca tatra buddhakṣetre sattvānāṃ duḥkhaṃ praśamayeyaṃ" /

atha khalu kulaputra ratnagarbhastathāgato 'rhan samyaksaṃbuddhastādṛśamṛddhyabhisaṃskāramabhisaṃskṛtavān tadādarśavyūhaṃ nāma samādhiṃ samāpannaḥ / tathā samāhitena bhagavatā ādarśavyūhe samādhau tathārūpāvabhāsaḥ prādurbhūtaḥ, yenāvabhāsena daśasu dikṣvekaikasyāṃ diśi sahasrabuddhakṣetraparamāṇurajaḥsamā lokadhātavaḥ sarvaguṇavyūhā dṛṣyante; keṣucid buddhā bhagavantaḥ parinirvṛtāḥ, keṣucit parinirvāṇāya saṃsthitāḥ; yatra ca bodhisattvā mahāsattvā bodhivṛkṣamūle niṣaṇṇā māraṃ parājayanti, yatra cācirābhisaṃbuddhā dharmacakraṃ pravartayanti, yatra cācirapravṛttadharmacakraṃ dharmaṃ deśayanti, yatra ca buddhānāṃ bodhisattvānāṃ sphuṭāṃ buddhakṣetrāṃ, yatra śrāvakapratyekabuddhānāmutpādo nāsti, yatra ca śrāvakapratyekabuddhā utpadyante, yatra ca śūnyaṃ buddhakṣetraṃ buddhebhyo bodhisattvebhyaḥ (KpSū 81) śrāvakapratyekabuddhebhyaḥ; kvacit kliṣṭaṃ buddhakṣetraṃ pañcakaṣāyaṃ, kvacit pariśuddhamapagatapañcakaṣāyaṃ, kvacidutkṛṣṭāḥ sattvāḥ, kvaciddhīnāḥ, kvaciddīrghāyuṣkāḥ, kvacidalpāyuṣkāḥ; kānicidbuddhakṣetrānyagninā saṃvartante, kānicidudakena, kānicidvāyunā; kvacidvivartante, kvacidvivṛttāstiṣṭhanti; te sarva udāreṇāvabhāsena sphuṭāḥ saṃdṛśyante / sarvāvatī sā parṣattāṃ dṛṣṭvā buddhakṣetre guṇavyūhān, samudrareṇurbrāhmaṇaḥ punā rājānametadavocat - "paśya mahārājaitān buddhakṣetraguṇavyūhān, utpādaya mahārājanuttarāyāṃ samyaksaṃbodhau cittaṃ, gṛhāṇa mahārāja buddhakṣetraṃ yādṛśamākāṅkṣasi" /

athāraṇemī rājā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - "kena bhagavan karmaṇā bodhisattvo mahāsattvaḥ pariśuddhaṃ buddhakṣetraṃ parigṛhṇāti, kena karmaṇāpariśuddhaṃ; utkṛṣṭāḥ sattvāḥ kena karmaṇā, yāvaddīrghāyuṣkāḥ sattvā vistaraḥ" / bhagavān āha - "praṇidhānavaśena mahārāja bodhisattvo mahāsattvaḥ pariśuddhaṃ buddhakṣetraṃ parigṛhṇāti apagatapañcakaṣāyaṃ, praṇidhānenāpariśuddhaṃ" / rājā prāha - "ahaṃ bhadanta (KpSū 82) bhagavan nagaraṃ praviśyaikāgre niṣadya praṇidhānaṃ cintayiṣyāmi, tathārūpaṃ me buddhakṣetramapagatapañcakaṣāyaṃ rocate tatremā subhavacaryā pariṇāmayiṣyāmi" / bhagavān āha - "yasyedānīṃ mahārāja kālaṃ manyase" / atha khalu kulaputra rājāraṇemī bhagavataḥ pādau śirasā vanditvā bhikṣusaṅghaṃ ca triṣkṛtvaḥ pradakṣiṇīkṛtya bhagavato 'ntikāt prakāntaḥ / nagaraṃ praviśya svake gṛha ekāgraḥ pratisaṃlīno niṣaṇṇaḥ, buddhakṣetrapraṇidhānaṃ vyūhaṃ cintayati /

atha khalu samudrareṇurbrāhmaṇaḥ jyeṣṭhaṃ rājaputramanimiṣamāmantrayati / "utpādaya tvamanimiṣānuttarāyāṃ samyaksaṃbodhau cittaṃ / yacca tvayā tribhiḥ puṇyakriyāvastubhiḥ śubhaṃ caratā puṇyamārjitaṃ tatsarvamanuttarayāṃ samyaksaṃbodhau pariṇāmayā" / sa prāha - "ahamapyupādhyāya svagṛhaṃ gatvaikākī rahogato niṣadya buddhakṣetraguṇavyūhāṃścintayiṣyāmi / yadi bodhāya cittamutpatsyate, punarāgamya bhagavataḥ sakāśaṃ bodhicittaṃ pariṇāmayiṣyāmi" / ataḥ so 'pi rājaputro bhagavataḥ pādau śirasābhivandya bhikṣusaṅghasya ca triṣkṛtvaḥ pradakṣiṇīkṛtvā bhagavato 'ntikāt prakāntaḥ, (KpSū 83) svakaṃ niveśanaṃ gatvā ekākī rahogato niṣadya buddhakṣetraguṇavyūhaṃ cintayati / atha khalu kulaputra samudrareṇurbrāhmaṇo 'grapurohito dvitīyaṃ rājaputraṃ nimantrayitvovāca, "utpādaya tvaṃ kumāra bodhicittaṃ", vistareṇa peyālaṃ yāvat, sarvarājaputrasahasraṃ bodhau samādāpayati, caturaśītiḥ koṭṭarājasahasrāṇi, anyāni ca navatiḥ koṭyaḥ sattvānāṃ bodhau samādāpayati / te 'pi sarva evamāhuḥ, "vayamapi svasvagṛhaṃ gatvaikākino niṣadya buddhakṣetraguṇavyūhaṃ cintayiṣyāmaḥ" / evamuktvā sarva eva svagṛhāṇi gatvaikākino niṣaṇṇāḥ saptavarṣāṇi buddhakṣetraguṇavyūhapraṇidhānāni cintayanti //

atha khalu kulaputra samudrareṇorbrāhmaṇasyaivaṃ apareṇa samayena cetasaḥ parivitarka udāpādi / "mayā khalvanuttarāyāṃ samyaksaṃbodhau bahuprāṇakoṭīnayutaśatasahasrāṇi samādāpitāni / ayaṃ ca mayā buddho bhagavān saptavarṣāṇi sarvopakarṇairupanimantritaḥ sārdhamaparimitena bhikṣusaṅghena / yadi ca mamānuttarāyāṃ samyaksaṃbodhau āśā paripūryate tathā cāyaṃ praṇidhānaṃ saṃpadyate yad ahaṃ devāsuragandharvayakṣarākṣasakumbhāṇḍān asmin mahāyajñe samādāpayāmi" /

KpSū 84

atha kulaputra samudrareṇurbrāhmaṇaḥ purohito vaiśravaṇamākāṅkṣate darśanāya / atha khalu vaiśravaṇo mahārājānekairyakṣaśatasahasraiḥ parivṛtaḥ puraskṛto yena samudrareṇurbrāhmaṇastenopajagāmopetya samudrareṇorbrāhmaṇasyāgrataḥ sthitvaitadavocat - "kiṃ brāhmaṇa matto hyākāṅkṣase?" brāhmaṇaḥ prāha - "ko bhavān?" vaiśrāvaṇaḥ prāha - "śrutaṃ tvayā brāhmaṇāsti vaiśravaṇo nāma yakṣādhipatiḥ / so ahaṃ; brāhmaṇa kim ājñāpayasi kiṃ karavāṇi?" / brāhmaṇaḥ prāha / "śṛṇu yakṣādhipate 'haṃ bhagavatpūjāṃ kariṣye, tvamatrautsukyamāpadyasva" / sa prāha - "tathāstu yathā tvaṃ brāhmaṇākāṅkṣase" / "tena hi tvaṃ mahārāja yākṣān asmākaṃ vacanenānuttarāyāṃ samyaksaṃbodhau samādāpaya / evaṃ ca punaḥ samādāpaya, sacedyūyaṃ yakṣā anuttarāyāṃ samyaksaṃbodhāvarthikā gacchata, yūyaṃ pārāt samudrasya gośīrṣaṃ uragasāracandanamānayantu, apare bhagavato 'rthe gandhamapare vividhāṃ puṣpān, yenāhaṃ divasedivase bhagavataḥ pūjāṃ kariṣyāmi" / "evamastu brāhmaṇa", vaiśravaṇo mahārājā tasya brāhmaṇasya pratiśrutya tatraivāntarhitaḥ bherīmāhatya yakṣarākṣasāṃ sannipātyaitadavocat (KpSū 85) - "yat khalu mārṣā jānīyuḥ, ayaṃ jambudvīpe samudrareṇurnāma brāhmaṇo rājño 'raṇemino 'grapurohitaḥ, taṃ ratnagarbhaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ sārdhaṃ bhikṣusaṅghena saptavarṣāṇi sarvopakaraṇairupasthāsyati / tadyuṣmābhistat kuśalamanumoditavyaṃ, tena ca yūyaṃ kuśalamūlenānuttarāyāṃ samyaksaṃbodhau cittamutpādayatā" / tena khalu punaḥ samayena bahuyakṣarākṣasakoṭīnayutaśatasahasrāṇi añjaliṃ kṛtvocuḥ / "yaḥ samudrareṇorbrāhmaṇasya puṇyābhisyandaḥ kuśalābhiṣyando ratnagarbhaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saptavarṣāṇi sarvopakaraṇairupatiṣṭhati sārdhamaparimitena bhikṣusaṅghena, tatsarvaṃ vayaṃ puṇyaskandhamanumodāmastena ca kuśalamūlenānuttarāṃ samyaksaṃbodhimabhisaṃbuddhyemahi" / vaiśravaṇo mahārājaḥ prāha - "śṛṇvantu bhavantaḥ, yaḥ kaścid yuṣmākaṃ kuśalamūlenārthikaḥ puṇyārthī sa saptavarṣān pārāt samudrasya gośīrṣoragasāracandanamānayatu, yena samudrareṇurbrāhmaṇo bhagavato bhikṣusaṅghasya cāhāraṃ sajjīkuryāt" / tato dvānavatiyakṣasahasrāṇi ekakaṇṭhenodāhṛtavantaḥ / "vayaṃ mārṣā imān saptavarṣān gośīrṣamuragasāracandanamānayiṣyāmo, (KpSū 86) yena samudrareṇurbrāhmaṇo bhagavato 'rthāyāhāraṃ sajjīkariṣyati bhikṣusaṅghasya ca" / ṣaṭcatvāriṃśadyakṣasahasrāṇi kathayanti / "vayaṃ gandhamānayiṣyāmaḥ" / dvāpañcāśadyakṣasahasrāṇi kathayanti / "vayaṃ vicitrān puṣpān ānayiṣyāmaḥ" / viṃśadyakṣasahasrāṇi kathayanti / "vayaṃ vividharasāyanānāmojāṃ gṛhnīmo bhagavato 'rthāya bhikṣusaṅghasya ca, yadannapānasajjīkṛtaṃ bhaviṣyati tatraujāṃ prakṣepsyāmaḥ" / saptatiryakṣasahasrāṇi kathayanti / "vayaṃ mārṣā bhagavato 'rthāyāhāraṃ sajjīkariṣyāmo bhikṣusaṅghasya ca" /

atha khalu kulaputra samudrareṇurbrāhmaṇo viruḍhakasya mahārājasyākāṅkṣati darśanaṃ / tato virūḍhako mahārājā yena samudrareṇurbrāhmaṇastenopajagāmopetya yāvad anekakumbhāṇḍakoṭīnayutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau cittānyutpādayanti / evaṃ virūpākṣo dhṛtarāṣṭro bahunāgagandharvakoṭīnayutaśatasahasrāṇyanuttarāyāṃ samyaksaṃbodhau cittānyutpādayanti / atha khalu dvitīyikāyāścāturdvīpikāyā lokapālā buddhānubhāvenāgatāḥ samudrareṇorbrāhmaṇasya sakāśat, tān api brāhmaṇaḥ samādāpayati / te 'pi gatvā svakaṃ svakaṃ parṣadamanuttarāyāṃ (KpSū 87) samyaksaṃbodhau samādāpayanti, yāvat trisāhasramahāsāhasrāt koṭīśataṃ vaiśravaṇānām saparṣatkānāmanuttarāyāṃ samyaksaṃbodhau samādāpayanti, koṭīśataṃ vīrūḍhakānām koṭiśataṃ virūpākṣāṇāṃ koṭiśataṃ dhṛtarāṣṭrāṇāṃ sapārṣadyānāmanuttarāyāṃ samyaksaṃbodhau samādāpayanti /

atha khalu kulaputra samudrareṇorbrāhmaṇasyaitad abhavat / "yadyahamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhyeyaṃ āśā ca samṛdhyeta yadi ca me praṇidhiḥ samṛdhyeta, virūḍhakānāṃ tadahaṃ kārayeyaṃ kāraṃ, asmin mahāyajñe tat sattvānāṃ saṃvibhajeyaṃ, anuttarāyāṃ samyaksaṃbodhau samādāpayeyaṃ / sacedahamanena puṇyenānuttarāṃ samyaksaṃbodhimabhisaṃbuddhyeyañchakro mamādya devānāmindro darśanāyopasaṃkrāmatu, suyamo devaputraḥ saṃtuṣito devaputraḥ sunirmito devaputraḥ paranirmitavaśavartī ca devaputraḥ darśanāyopasaṃkrāmatu" / sahacittotpādādeva kulaputra samudrareṇorbrāhmaṇasya śakro devānāmindro darśanāyopasaṃkrāntaḥ, suyāmaśca (KpSū 88) devaputraḥ saṃtuṣitaśca devaputraḥ sunirmitaśca devaputraḥ paranirmitavaśavartī ca devaputraḥ taṃ brāhmaṇaṃ darśanāyopasaṃkrāntaḥ / tāṃ samudrareṇurbrāhmaṇaḥ pṛcchati / "ke bhadantaḥ?" pañcadevarājānaḥ svakasvakā nāmagotrāṇyanuśrāvayanti / evaṃ cāhuḥ / "kiṃ bhoḥ brāhmaṇāsmākamājñāpayasi? / kānyasmābhirasmin mahāyajñe upakaraṇānyupasthāpayitavyāni?" brāhmaṇaḥ prāha / "yāni yuṣmākaṃ devaloke sarvaviśiṣṭāni ratnamayāni kūṭāgārāṇi ratnavṛkṣā vā kalpavṛkṣā vā gandhavṛkṣā vā puṣpavṛkṣā vā phalavṛkṣā divyāni cīvarāṇi divyāsanāni divyāni prajñapanāni divyāni ratnabhājanāni divyānyalaṅkāracchatradhvajapatākābharaṇāni divyāni ca vādyāni tairvastubhiḥ sarvajambūdvīpamalaṅkuruta bhagavato 'rthāya bhikṣusaṅghasya ca" / "evam astu mārṣāste" pañcadevarājāno brāhmaṇasya pratiśrutya brāhmaṇasyāntikāt prākāntā devalokaṃ gatā gatvā veṭakaṃ devaputramāveṭukaṃ devaputraṃ rohiṇaṃ devaputraṃ korabhanandaṃ devaputramāmantrayitvaivamāhuḥ / " gacchata yūyaṃ mārṣā jambūdvīpamavatīrya jambūvanaṃ udyānamevaṃvidhenālaṅkāraviśeṣenaivaṃvidhairāsanaiḥ saṃstatairalaṅkuruta yathaivāyaṃ (KpSū 89) devaloko 'laṅkṛtaḥ / evaṃvidhameva bhagavato 'rthāya ratnamayaṃ kūṭāgāraṃ kārayata yādṛśo 'yaṃ ratnaniryūhaḥ kūṭāgāra īdṛśaṃ mārṣā kūṭāgāraṃ kārayata" / te pañcadevaputrā devarājñaḥ pratiśrutya jambūdvīpamavatīrya ekarātryā sarvaṃ jambūvanamudyānamevaṃrūpeṇālaṅkāreṇa ratnavṛkṣairyāvaddhvajairalaṅkṛtaṃ / evaṃrūpaḥ kūṭāgāro bhagavato 'rthāya kṛtastadyathā śakrasya devānāmindrasya ratnaniryūhaḥ kūṭāgāraḥ sarvākārapariniṣṭhitaṃ kṛtsnaṃ ca jambūvanaṃ divyenālaṅkāreṇālaṅkṛtya devarājānāṃ saṃkramyārocayanti / "yat khalu mārṣā jānīyuryathaivāyaṃ devalokaḥ svabhyalaṅkṛtaḥ tathaiva jambūvanodyānaṃ divyairalaṅkāraviśeṣaiḥ svalaṅkṛtaṃ sarvākārapariniṣṭhitaṃ, evaṃrūpaśca sarvaratnamayaḥ kūṭāgāro bhagavato 'rthāya kṛtaḥ tadyathā śakrasya devānāmindrasya ratnaniryūhaḥ kūṭāgāraḥ / na hi mārṣā devalokasya jambudvīpe ca jambūvanasyodyānasya kiṃcidapyasti nānākaraṇaṃ" / atha te pañcadevarājānaḥ śakrasuyāmasaṃtuṣitāḥ sunirmitaparanirmitavaśavartī jambūdvīpamavatīrya samudrareṇuṃ brāhmaṇamupasaṃkramyaivamāhuḥ / "alaṅkṛtaṃ brāhmaṇa bhagavato 'rthāya bhikṣusaṅghasya (KpSū 90) ca jambūvanaṃ / kimasmābhirbhūyaḥ karaṇīyaṃ?" / evamukte samudrareṇurbrāhmaṇaḥ pañcadevaputānetadavocat - "yūyaṃ khalu pañcadevarājānaḥ pṛthagdevanikāye rājyaṃ kārayata tatra yuṣmākaṃ vaśo vartate, gacchata rājānaḥ svakasvakāṃ devaparṣadāṃ, sannipātayata jambūdvīpe, bhagavantaṃ darśanāyopasaṃkrāmata vandanāya paryupāsanāya bhiksusaṅghaṃ ca, bhagavataścāntikāddharmaṃ śṛṇvata" / atha te pañcadevarājānaḥ svakasvakeṣu sthānāntareṣu gatvā śakro devānāmindro devāṃstrayastriṃśān sannipātyaivamāhuḥ - "yut khalu mārṣā jānīyurjambudvīpe 'raṇemino rājñaḥ samudrareṇurnāma brāhmaṇaḥ agrapurohitaḥ, sa ratnagarbhaṃ tathāgataṃ saptavarṣāṇi sarvopakaraṇairupanimantrya pratimānayati sārdhamaparimitena bhikṣusaṅghena / asmābhiśca bhagavato 'rthāya bhikṣusaṅghasya ca sarva ārāmo 'laṅkṛtaḥ, tadyūyaṃ kuśalamūlamanumodyānuttarāyāṃ samyaksaṃbodhau cittamutpādayata samudrareṇorbrāhmaṇasya samādāpanayā" / tena khalu punaḥ samayena bahavastrayastriṃśaddevakoṭīnayutaśatasahasrā añjaliṃ pragṛhya vācamudīrayanti / "anumodāmo mārṣā evaṃ puṇyaskandhaṃ tayā cānumodanayā (KpSū 91) yatpuṇyamasmākaṃ syāttatsarvaṃ anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmaḥ" / suyāmo devaputro yāmān devān sannipātya vistareṇa peyālaṃ tuṣitanirmāṇaratidevaputraḥ paranirmito devaputraḥ paranirmitavaśavartino devān sannipātya yāvad bahūni devaputrakoṭīnayutaśatasahasrāṇyañjaliṃ pragṛhya vācaṃ bhāṣante sma / "anumodāmo vayaṃ mārṣā yat kuśalamūlaṃ tasmācca kuśalamūlatyatpuṇyaṃ tatsarvamanuttarāyāṃ samyaksaṃbodhau pariṇāmayāmaḥ / tena hi mārṣā gacchāmo jambudvīpamavatarāmaḥ bhagavato darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca bhikṣusaṅghaṃ ca" / te pañcadevarājāno rātrāvekaiko devarājñaḥ strīpuruṣadārakadārikābhirbahuprāṇakoṭīnayutaśatasahasraiḥ sārdhaṃ jambudvīpamavatīrya bhagavataḥ pādau śirasābhivandya bhikṣusaṅghaṃ ca bhagavato 'ntikād dharmaṃ śṛṇvanti / devā gaganatalasthā bhagavantaṃ divyaiḥ kusumotpalapadmakumudapuṇḍarīkasumanāvārṣikātimuktakacampakamāndāravamahāmāndāravapuṣpavṛṣṭyāvakiranti, divyāni ca vādyāni pravādayanti /

punaraparaṃ kulaputra samudrareṇorbrāhmaṇasya evaṃ cetasi cetaḥparivitarka udapādi / "yadi mamānuttarāyāṃ (KpSū 92) samyaksaṃbodhau āśā paripūryate, tadayaṃ mama praṇidhiḥ saṃpadyate yadidamasurāṃ bodhau samādāpayeyaṃ" / sahacittotpādena kulaputra pañcāsurendro yenāsau brāhmaṇastenopasaṃkrāntā, upasaṃkramya yāvadbahvasurakoṭīnayutaśatasahasrāṇi brāhmaṇasya vacanena sastrīpuruṣadārakadārikā anuttarāyāṃ samyaksaṃbodhau cittānyutpādayanti, bhagavataśca sakāśamupagamya dharmaṃ śṛṇvanti, vistareṇa peyālaṃ / evaṃ sa brāhmaṇo māramākāṅkṣate / tena khalu punaḥ samayena pūrṇo nāma māra āgatya yāvadanekairmārakoṭīnayutaśatasahasrairmārakāyikairdevaputrasiḥ sastrīpuruṣadārakadārikairanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni yāvadupasaṃkrāntā dharmaśravaṇāya /

atha khalu kulaputra samudrareṇurbrāhmaṇaḥ ketapuriṃ nāma mahābrahmāṇamākāṅkṣate upasaṃkramaṇāya / yāvadbrāhmaṇasya sakāśāt pratiśrutya brahmalokāt, yāvad bahuprāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau cittānyutpādayanti, tataścāvataranti bhagavantaṃ darśanāya vandanāya paryupāsanāya bhikṣusaṅghasya ca, bhagavataścāntikāddharmāśravaṇāya / (KpSū 93) atha khalu kulaputra samudrareṇurbrāhmaṇo dvitīyāyāṃ cāturdvīpikāyāṃ śakramākāṅkṣate suyāmaṃ saṃtuṣitaṃ sunirmitaṃ paranirmitavaśavartinaṃ ca devaputramākāṅkṣate darśanāya / te 'pi pañcadevarājāno bhagavato 'nubhāvena brāhmaṇasya sakāśamupasaṃkrāntastān brāhmaṇaḥ samanuśiṣṭavān / te 'pi svakāni bhavanāni gatvā svakāṃ parṣadaṃ brāhmaṇahastena samādāpayanti / evaṃ bahubhistrayastriṃśaddevaniyutaśatasahasrairanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni sastrīpuruṣadārakadārikaiste ca sahaśakreṇemāṃ cāturdvīpikāmāgatā bhagavantaṃ darśanāya vandanāya paryupāsanāya bhikṣusaṅghaṃ ca, bhagavataścāntikāddharmaṃ śrotuṃ / evaṃ suyāmaḥ saṃtuṣitaḥ sunirmitaḥ paranirmitavaśavartī devaputraḥ yāvat paranirmitavaśavartikān devān bodhāya samādāpayitvā bahubhiḥ paranirmitavaśavartidevakoṭīniyutaśatasahasraiḥ sastrīpuruṣadārakadārikairanuttarāyāṃ samyaksaṃbodhau kṛtacittotpādaiścāturdvīpikāmāgatā bhagavantaṃ darśanāya vandanāya paryupāsanāya bhikṣusaṅghaṃ ca, bhagavataścāntikāddharmaṃ śrotuṃ / evaṃ dvitīyāyāṃ cāturdvīpikāyāṃ asurendrā mārā brahmāṇaḥ, (KpSū 94) evaṃ tṛtīyāyāṃ cāturdvīpikāyāṃ caturthyāṃ pañcamyāṃ śakrasuyāmasaṃtuṣitanirmāṇaparanirmitāsurendra mārā brahmāṇaḥ buddhānubhāvenemāṃ cāturdvīpikāṃ āgatāḥ sapariṣaṭkā yāvan te dharmaśravaṇāya / evaṃ yāvattrisāhasramahāsāhasrādbuddhakṣetrāt koṭīśataṃ śakrāṇāṃ koṭiśataṃ suyāmānāṃ koṭīśataṃ saṃtuṣitānāṃ koṭīśataṃ nirmāṇaratīnāṃ koṭīśataṃ paranirmitavaśavartīnāṃ devaputrāṇāṃ, koṭīśatamasurendrāṇāṃ koṭīśataṃ mārāṇāṃ koṭīśataṃ mahābrahmaṇāṃ ekaiko mahābrahmānekaiḥ koṭīniyutaśatasahasrairbrahmakāyikānāṃ devānāmanuttarāyāṃ samyaksaṃbodhau kṛtacittotpādānāṃ parivṛtaḥ puraskṛto bhagavadanubhāvenemāṃ cāturdvīpikāmāgato bhagavato darśanāyopasaṃkramaṇāya vandanāya paryupāsanāya bhikṣusaṅghaṃ ca bhagavataścāntikāddharmaṃ śrotuṃ / tadā ca trisāhasramahāsāhasrayāṃ lokadhātau nāsti sa kāścit pṛthivīpradeśo yo na sphuṭo 'bhūt //

atha khalu kulaputra samudrareṇorbrāhmaṇasyaitadabhavat / "yadi mamānuttarāyāṃ samyaksaṃbodhāvāśāparipūrirbhavati tadyathaivaṃ koṭīśataṃ vaiśravaṇānāṃ yāvat koṭīśataṃ mahābrahmaṇāṃ māmanuvartanti tathaivaṃ (KpSū 95) me bhagavān anuvartate / yadevaṃrūpaṃ mahāprātihāryaṃ kuryāt yāvattrisāhasramahāsāhasre lokadhātau manuṣyāḥ tiryāñco yāmalokikā nairayikāsteṣāṃ sarveṣāṃ duḥkhāvedanā praśāmyeta sukhāvedanotpadyeta, teṣāṃ caikaikakasyāgrato buddhanirmitaṃ tiṣṭhet yastāṃ sattvān anuttarāyāṃ samyaksaṃbodhau samādāpayet" / atha khalu kulaputra ratnagarbhastathāgato 'rhan samyaksaṃbuddhaḥ samudrareṇorbrāhmaṇasya cetasā cittamājñāya tasyāṃ velāyāṃ pratāpaṃ nāma samādhiṃ samāpannaḥ / yathā samāhitena cittena bhagavān pratāpe samādhau bhagavataḥ kāyādaikaikasmād romakūpād gaṇanāsamatikrāntā raśmaya udgatāstaiśca raśmibhirayaṃ trisāhasramahāsāhasro lokadhātuḥ sphuṭo 'bhut / sa tatra kecid raśmayo narakaṃ gatvā śītanarakopapannānāṃ sattvānāmuṣṇā vāyavo vānti, ye uṣṇanarakopapannāḥ sattvāsteṣāṃ śītalā vāyavo vānti yena teṣāṃ nairayikānāṃ sattvānāṃ sarvaṃ kṣuttarṣaśramaduḥkhaṃ praśāmyati sukhāvedanotpadyate / ekaikasya ca nairayikasya nirmito buddhavigraho 'gratastiṣṭhati dvātriṃśadbhirmahāpuruṣalakṣaṇairalaṅkṛtagātraḥ aśītibhiranuvyañjanaiḥ samalaṅkṛtaśarīraḥ / atha teṣāṃ nairayikānāṃ sukhasamarpitānāmetadabhūt / (KpSū 96) "kiṃ pratyayamasmākaṃ duḥkhapraśāntaṃ sukhaṃ ca prādurbhūtaṃ?" / te taṃ bhagavantaṃ paśyanti dvātriṃśadbhirmahāpuruṣalakṣaṇairalaṅkṛtaṃ aśītyanuvyañjanavirājitagātraṃ / te taṃ dṛṣṭvaivamāhuḥ / "asya mahākāruṇikasya mahātmano 'nubhāvena vayamevaṃ sukhinaḥ saṃvṛttāḥ" / te prītisaumanasyajātaḥ prasannamanaso bhagavantaṃ prekṣante / teṣāṃ bhagavānāha - "sādhu yūyaṃ sattvā namo buddhāyeti vācaṃ bhāṣatāṃ, anuttarāyāṃ ca samyaksaṃbodhau cittamutpādayata / evaṃ yuṣmākaṃ duḥkhāvedanā na bhūya utpadyate, nityaṃ ca sukhāyā vedanāyā lābhino bhaviṣyatha" / ta evaṃ āhuḥ / "namo buddhāyotpādayāmo vayamanuttarāyāṃ samyaksaṃbodhau cittaṃ, taccāsmākaṃ kuśalamūlaṃ karmāvaraṇākṣayāya saṃvartatu" / tataśca kecit cyutvā manuṣyāṇāṃ sabhāgatāyāmupapadyante / ye nairayikāḥ sattvā agninā dahyante teṣāṃ te raśmayaḥ śītalān vāyūn pramuñcanti, te taiḥ spṛṣṭāḥ praśāntakṣuttarṣāścāduḥkhā bhavanti, yāvat kecit tataścyāvitvā manuṣyāṇāṃ sabhāgatāyāṃ upapadyante / evaṃ tiryagyonirvaktavyā evaṃ yāvan manuṣyā vaktavyāḥ / sā ca prabhā pratinivṛtyā bhagavantaṃ triṣkṛtvaḥ (KpSū 97) pradakṣiṇīkṛtvā bhagavata uṣṇīṣe 'ntarhitā, dṛṣṭvā ca gaṇanātikrāntā devamanuṣyā yakṣarākṣasanāgāsurā avaivartikāḥ sthāpitā anuttarāyāṃ samyaksaṃbodhau, gaṇanātikrāntaśca sattvāḥ samādhikṣāntidhāraṇī pratilabdhavantaḥ / yairjambūdvīpakairmanuṣyaiḥ śrutamañjure nagare rājadhānyāṃ jambūvanodyānaṃ bhagavato 'rthāya bhikṣusaṅghasya ca devairdivyairalaṅkāravibhūṣaṇairalaṅkṛtaṃ / "yannūnaṃ vayaṃ gatvā paśyemaḥ, tatra ca ratnagarbhaṃ tathāgataṃ paśyema bhikṣusaṅghaṃ ca / tatra gatvā bhagavataḥ sakāśād dharmaṃ śṛṇuyāmaḥ" / tena khalu punaḥ samayena divasedivase 'nekāni devamanuṣyebhyaḥ strīpuruṣadārakadārikākoṭīniyutaśatasahasrāṇi mañjurakaṃ nagaramāgacchanti bhagavato darśanāyopasaṃkramaṇāya paryupāsanāya bhikṣusaṅghaṃ ca, taṃ codyānāṃ didṛkṣavaḥ / tasya codyānasya viṃśaddvārasahasrāṇi saptaratnamayānyabhūvan / ekaikasminnudyānadvāre pañcapañcaśatāni ratnapīṭhānāṃ prajñaptāni, teṣu ca pañcapañcamāṇavakaśatānyupaviṣṭāni, ye te sattvā gatāstamudyānaṃ praviśanti tāṃste māṇavakā buddhasāraṇaṃ gamayanti dharmaśaraṇaṃ gamayanti saṅghaśaraṇaṃ gamayanti, anuttarāyāṃ (KpSū 98) samyaksaṃbodhau samādāpayanti cittaṃ cotpādayanti, āsanasthā ye dūrasthāyinaḥ paścāttamudyānaṃ praviśanti bhagavantaṃ darśanāya vandanāya paryupāsanāya bhikṣusaṅghasya ca darśanāya /

evaṃ samudrareṇumā brāhmaṇenāgrapurohitena tāni saptavarṣāṇi gaṇanātikrāntā devā anuttarāyāṃ samyaksaṃbodhau samādāpitā vinītā niveṣitāḥ pratiṣṭhāpitā, gaṇanātikrāntā nāgāḥ asurā yakṣarākṣasāḥ kumbhāṇḍā gandharvāḥ pretāḥ piśācā nairayikā gaṇanātikrāntāḥ anuttarāyāṃ samyaksaṃbodhau samādāpitā vinītā niveśitāḥ pratiṣṭhāpitāḥ, yāvat tiryagyonigatā iti / sa teṣāṃ saptānāṃ varṣāṇāmatyayena samudrareṇurbrāhmaṇaścaturaśītiścakrasahasrāṇi sthāpayitvā divyaṃ cakraratnaṃ, caturaśītihastisahasrāṇi saptaratnālaṅkāravibhūṣitāni sthāpayitvā hastiratnaṃ, yāvaccaturaśītirathasahasrāṇi niryātayati / teṣāṃ saptānāṃ varṣāṇāṃ atyayena rājño 'raṇeminaḥ na rāgacchanda utpadyate, na dveṣacchandaḥ na mohacchandaḥ na rājacchandaḥ na dhanacchandaḥ na (KpSū 99) putracchandaḥ na devīcchandaḥ nāhāracchandaḥ na pānacchandaḥ na vastracchandaḥ na gandhacchandaḥ na yānacchandaḥ na nidracchandaḥ nātmacchandaḥ, na paracchandaṃ kṛtavān / saptavarṣāṇi na pārśvaṃ nikṣiptavān / na cāsya rātrisaṃjñā utpannā, na divasasaṃjñā utpannā, na rūpasaṃjñāṃ na śabdasaṃjñāṃ na rasasaṃjñāṃ na gandhasaṃjñāṃ na sparśāsaṃjñāṃ utpāditavān / taiśca saptabhirvarṣaiḥ kāyaśramo notpannaḥ, nityaṃ satatasamitaṃ daśasu dikṣu ekaikasyāṃ diśi sahasraṃ buddhakṣetraṃ paramāṇurajaḥsameṣu lokadhātuṣu buddhakṣetraguṇavyūhāṃ paśyati / na ca sumeruścakṣuṣo 'vabhāsamāgacchati, nānye parvatāḥ na cakravāḍamahācakravāḍāḥ na lokāntarikā na candrādityau na divyāni vimānāni cakṣuṣo 'vabhāsaṃ āgacchanti / yathā tāṃ buddhakṣetraṃ pariśuddhāṃ paśyati, tathaiva pariśuddhabuddhakṣetraguṇavyūhān paśyan praṇidhānaṃ cintayati / yathāraṇemī rājā īdṛśena sukhaguṇavihāreṇa saptavarṣāṇi viharati, īdṛśān buddhakṣetraguṇavyuhān paśyati, pariśuddhabuddhakṣetraguṇavyūhaṃ praṇidhānaṃ (KpSū 100) cintayanniṣaṇṇaḥ, evamanimiṣo jyeṣṭho rājaputraḥ, nimuḥ, indragaṇaḥ, evaṃ tadrājñaḥ sarvaṃ putrasahastaṃ ca caturaśītikoṭṭarājasahasrāṇi aparāṇi ca dvānavatiprāṇakoṭyaḥ sarvāṇyevameva saptavarṣāṇi ekākino rahogatāḥ pratisaṃlīnāḥ, daśasu dikṣvaikaikasyāṃ diśi sahasrabuddhakṣetraparamāṇurajaḥsamān lokadhātūn paśyanti / na ca teṣāṃ saptānāṃ varṣāṇāṃ antareṇa rāgacchanda utpanno na dveṣacchando na mohacchandaḥ, yāvat na teṣāṃ śramasthānamutpannamabhūt / satatasamitaṃ ca daśasu dikṣvaikaikasyāṃ diśi sahasrabuddhakṣetraparamāṇurajaḥsamān buddhakṣetraguṇavyūhān paśyanti / na ca teṣāṃ sumeruścakṣuso 'vabhāsamāgacchati, na cānye parvatā yāvanna divyāni vimānāni cakṣuṣo 'vabhāsamāgacchanti / yathaiva te buddhakṣetraguṇavyūhāḥ dṛṣṭāḥ tathaiva pariśuddhabuddhakṣetraguṇavyūhapraṇidhānaṃ cintayanti / sarva evamīdṛśena guṇavihāreṇa saptavarṣān viharanti / kecit pariśuddhabuddhakṣetraguṇavyūhāṃ cintayanti, kecid apariśuddhabuddhakṣetraguṇavyūhaṃ cintayanti //

atha khalu samudrareṇurbrāhmaṇastāni saptavarṣāṇi nirgatāni niṣṭhitāni viditvā saptaratnaṃ niryātayati / (KpSū 101) yena ratnagarbhastathāgato 'rhan samyaksaṃbuddhaḥ tenāñjaliṃ praṇamya bhagavantametadavocat - "mayā bhadanta bhagavan rājāraṇemī anutarāyāṃ samyaksaṃbodhau samādāpitaḥ, sa gṛhaṃ gatvaikākī rahogataḥ pratisaṃlīno niṣaṇṇaḥ, na cātra kasyacin manuṣyasya praveśo dīyate / evaṃ tatsahasraṃ rājaputrāṇāṃ anuttarāyāṃ samyaksaṃbodhau samādāpitaṃ / evameva pratiprati svagṛhāṇi gatvā ekākinaḥ pratisaṃlayananiṣaṇṇaṃ, na cātra kasyacit praveśo dīyate / evaṃ yāvaccaturaśītiḥ koṭṭarājasahasrāṇi evamapare dvānavatiḥ prāṇakoṭyo 'nuttarāyāṃ samyaksaṃbodhau samādāpitāḥ niveśitāḥ pratiṣṭhāpitāḥ, sarve svakasvakāni gṛhāṇi gatvā hyekākino rahasi gatā niṣadya pratisaṃlīnā, na cātra kasyacit praveśo dīyate / bhagavāṃścaināṃ samanvāharatu yāvad rājāraṇemī tasmāt pratisaṃlayanād vyutthāyehāgacchet; te 'pi sarva ihagaccheyuḥ ye mayā sarve bodhau samādāpitāḥ acalāṃ ca buddhimanugṛhṇeyuranuttarāyāṃ samyaksaṃbodhau, bhagavataścāntikādvyākaraṇaṃ prāpnuyurgotraṃ ca nāma ca buddhakṣetraṃ ca pratigṛhṇīyuḥ" /

atha khalu kulaputra ratnagarbhastathāgato 'rhan (KpSū 102) samyaksaṃbuddho nirhārapatiṃ nāma samādhiṃ samāpannaḥ / yathā samāpannasya mukhānnīlapītalohitāvadātamañjiṣṭhāsphaṭikavarṇā arciṣo niścaranti / yāṃ niśṛtya teṣāṃ pratisaṃlīnānāṃ viharatāmagrato brahmanirmitaḥ sthita evamāha / "uttiṣṭhata mārṣā bhagavantaṃ darśanāyopasaṃkramata vandanāya paryupāsanāya bhikṣusaṅghaṃ ca, parisamāptā mārṣā samudrareṇorbrāhmaṇasya saptavārṣiko yajñaḥ / bhagavān punaranyena caryāṃ prakramiṣyati" / tataste sarve raśmibhiḥ saṃcoditāḥ, utthāya rājānamaraṇeminaṃ codayanti / sa taiḥ saṃcodito vyutthitaḥ prasthitaśca, prasthitasya ca tasya rājño devatā gaganatale bherīmṛdaṃgapaṭahādīn vādyāni pravādayanti /

atha khalu rājāraṇemī rathābhirūḍhaḥ tena putrasahasreṇa caturaśītibhiśca koṭṭarājasahasrairdvānavatibhiśca prāṇakoṭibhiḥ parivṛto nagarānniryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāya vandanāya paryupāsanāya / sa yāvad yānasya bhūmistāvadyānena yātvā yānād avatarati, yānād avatīrya padbhyāmeva jambūvanaṃ praviveśa, (KpSū 103) praviśya ca yena bhagavāṃstenopajagāma, upetya bhagavataḥ pādau śīrasābhivandya bhikṣusaṅghasya caikānte nyaṣīdat sārdham anekaiḥ prāṇakoṭibhiḥ / atha samudrareṇurbrāhmaṇo rājānamaraṇeminaṃ prāha - "anumodatu mahārājemaṃ yacca tvayā māstrayaṃ bhagavataḥ upasthānaṃ kṛtaṃ sarvopakaraṇaiḥ aparimitasya bhikṣusaṅghasya ca nānāvicitrāṇi ca ratnāni niryātitāni caturaśītiśca nagarasahasrāṇi, tadevānumodanāsahagataṃ puṇyaskandhaṃ yacca parityāgasahagataṃ puṇyaskandhaṃ sarvaṃ pariṇāmayānuttarāyāṃ samyaksaṃbodhau" / evaṃ tad rājñaḥ putrasahasraṃ samādāpayati tathaiva caturaśītiḥ koṭṭarājasahasrāṇi aparāśca bahuprāṇakoṭyaḥ, tenānumodanāsahagatena puṇyaskandhenānuttarāyāṃ samyaksaṃbodhau samādāpitāḥ pratiṣṭhāpitāḥ / evaṃ cāha - "anumodata yūyamiha dakṣiṇāṃ niryātayata" / kathayati ca /

"dānenāhamanena nendrabhavanaṃ na brahmaloke phalaṃ /
kāṅkṣāmi drutavāyuvegacapalāṃ na tveva rājyaśriyaṃ //

KpSū 104

dānasyāsya phalaṃ tu bhaktimahato yan me ha tenāpnuyāṃ /
cittaiśvaryakariṃ hi bodhimatulāṃ sattvāṃśca santāraye" //

iti śrīkaruṇāpuṇḍarīke dānavisargastṛtīyaḥ // 3 //

KpSū 105

IV bodhisattvavyākaraṇaparivartaścaturthaḥ

atha khalu kulaputra ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasyaitad abhavat / "bahyo 'nena samudrareṇunā brāhmaṇena prāṇakoṭyo 'nuttarāyāṃ samyaksaṃbodhau samādāpitā niveśitāḥ pratiṣṭhāpitā avaivartikabhūmau sthāpitāste ca mayā vyākartavyā buddhakṣetrāśca darśayitavyāḥ" / atha khalu bhagavān bodhicittāsaṃpramoṣaṃ nāma samādhiṃ samāpannaḥ / smitaṃ ca prāviṣkṛtavān, yena smitāviṣkaraṇenānantā paryantā buddhakṣetrā udareṇāvabhāsenāvabhāsya rājño 'raṇemino 'nyeṣāṃ ca bahūnāṃ prāṇakoṭināṃ buddhakṣetraguṇavyūhaṃ ādarśayati / tena khalu punaḥ samayena daśasu dikṣu gaṇanātikrānteṣu buddhakṣetreṣu bodhisattvā mahāsattvāḥ tamavabhāsaṃ dṛṣṭvā buddhānubhāvenemāṃ lokadhātuṃ samāgatā bhagavato darśanāya vandanāya paryupāsanāya bhikṣusaṅghaṃ ca / te ca vividhairbodhisattvavikurvitairbhagavataḥ pūjāṃ kṛtvā pādau śirasābhivandya bhagavantaṃ paryupāsya purato niṣaṇṇā bodhisattvapraṇidhānaṃ śrotukāmāḥ /

KpSū 106

atha khalu kulaputra samudrareṇurbrāhmaṇo 'grapurohitaḥ rājānamaraṇeminamāha - "tvaṃ tāvan mahārāja prathamaṃ buddhakṣetraguṇavyūhaṃ pratigṛhṇīṣva" / atha rājānaṇemī yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - "ahaṃ bhagavan bodhyarthikaḥ, yanmayā māsatrayaṃ bhagavato nānāvidhairupakaraṇairupasthānaṃ kṛtamaprameyasya ca bhikṣusaṅghasya tanmayā kuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmitaṃ / imāni ca bhagavan mayā saptavarṣāṇi buddhakṣetraguṇavyūhāścintitā; yatrāhaṃ bhagavan buddhakṣetre 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddho yatra na nirayā syurna tiryagyonirna yamalokāḥ / ye ca sattvāścyavayuste mā durgatāvupapadyeyuḥ / sarve tatra sattvāḥ suvarṇvarṇā bhaveyuḥ / sarveṣāṃ tatra devamanuṣyāṇāṃ nānātvaṃ na syāt / sarve tatra sattvā jātismarāḥ / sarvasattvāścaivaṃrūpeṇa divyena cakṣuṣā samanvāgatāḥ syuryad buddhakoṭīniyutaśatasahasrāṇi anyeṣu lokadhātuṣu tiṣṭhato yāpayato dharmaṃ ca deśayataḥ paśyeyuḥ / sarvasattvāścaivaṃrupeṇa divyena śrotreṇa samanvāgatāḥ syuḥ, yad buddhakoṭīniyutaśatasahasrāṇāṃ dharmaṃ deśayamānaṃ (KpSū 107) śṛṇuyuḥ / sarvasattvāścaivaṃrūpeṇa paracittajñānena samanvāgatāḥ syuḥ, teṣāṃ bahubuddhakṣetrakoṭīnayutaśatasahasrasthitānāṃ sattvānāṃ cittacaritānyājāneyuḥ / sarvasattvāḥ tathāvidhenarddhikauśalyena samanvāgatāḥ syuryadekacittotpādena buddhakṣetrakoṭīniyutaśatasahasrāṇi atikrameyuḥ / mā ca tatra sattvā bhaveyuḥ parigrahavanto 'ntataḥ svaśarīre 'pyanāgṛhītamānasāḥ / sarvasattvāścāvaivartikā bhaveyuranuttarāyāṃ samyaksaṃbodhau / sarvasattvāścopapādukāḥ syuḥ / na tatra mātṛgrāmasya prajñaptirbhavet / na tatra sattvānāṃ āyuḥ pramāṇaparyantaḥ syād, anyatra praṇidhānavaśena / na tatra sattvānāmakuśalasya nāmāpi syāt / na tatra buddhakṣetre durgandhaṃ syāt, divyātikrāntena bhagavadgandhena tadbuddhakṣetraṃ sphuṭaṃ syāt / sarvasattvāśca dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtāḥ syuḥ / sarvasattvāścaikajātipratibaddhāḥ syuḥ, sthāpayitvā praṇidhānaṃ / sarvasattvāstatraikapūrvāhṇena buddhānubhāvena gaṇanātikrāntān buddhān paryupāsīran, yāvad vividhena bodhisattvavikurvitenākāṅkṣeyuḥ buddhānāṃ pūjāṃ kartuṃ tathaiva teṣāṃ siddhyeyuḥ, tenaiva pūrvabhaktena vivarteyuḥ / (KpSū 108) sarvasattvāśca buddhapiṭakaṃ kathayeyuḥ / sarvasattvāśca nārāyaṇabalasamanvāgatā bhaveyuḥ / na kaścit sattvo buddhakṣetraguṇālaṅkārasya varṇaparyantaṃ śaktaḥ syādgṛhītumantaśo divyenāpi cakṣuṣā / sarvasattvāstatra pratisaṃvitprāptāḥ syuḥ, asaṃkhyeyapratibhānāḥ / ekaikasya ca bodhisattvasya yojanasahasrapramāṇaṃ syāt / prabhāsvaraṃ ca tadbuddhakṣetraṃ syāt, samantena ca gaṇanātikrāntā buddhakṣetraguṇavyuhāstatra dṛśyeyuḥ / ye cātra sattvā upapadyeyuryāvadbodhiparyantena brahmacāriṇaḥ syuḥ / sarvasattvāḥ sadevakasya lokasya namasyanīyāḥ syuḥ, yāvad bodhiparyantena nendriyavikalā bhaveyuḥ / sahopapannāśca tatra sattvā divyātikrāntamāryaprītisukhaṃ pratilabheyuḥ / sarvasattvāśca tatra kuśalamūlasamavadhānāḥ syuḥ / sarvasattvāśca tatra navāni vastrāṇi kāśāyāṇi dhārayeyuḥ / sahopapannāśca tatra sattvāḥ suvibhaktivatīṃ samādhiṃ pratilabheyuḥ, yasya samādheḥ pratilābhādgaṇanātikrānteṣu buddhakṣetreṣu gatvā buddhān paryupasīran yāvad bodhiparyantenānupaśyeyuḥ / ye ca tatra bodhisattvā upapadyeyuḥ te yādṛgjātīyāṃ buddhakṣetraguṇavyūhān ākāṅkṣeyuḥ tādṛgjātīyān buddhakṣetraguṇavyūhāḥ (KpSū 109) teṣu ratnavṛkṣeṣu paśyeyuḥ / sahopapannāśca sattvāḥ samādhiṃ pratilabheyuryasya samādheḥ pratilābhāt daśasu dikṣu gaṇanātikrānteṣu anyeṣu buddhakṣetreṣu buddhāstiṣṭhato yāpayato nityaṃ paśyeyurye tatra sattvāḥ pratyājāyeyuḥ te sarva evaṃrūpeṇa cīvaravimānālaṅkārābharaṇavarṇarūpeṇa syuryathā paranirmitavaśavartino devāḥ / na tatra buddhakṣetre pāṃśuśilā kālaparvatā bhaveyuḥ, na cakravāḍamahācakravāḍā na sumerurna mahāsamudrāḥ; na tatrāvareṇanivaraṇakleśaśabdāḥ sarveṇa sarvaṃ sarvataśca; tatra narakatiryagyoniyamalokaśabdo na syānnākṣaṇaśabdo na duḥkhaśabdaḥ /

evaṃrūpeṇāhaṃ bhagavan buddhakṣetreṇārthī; tāvadahaṃ bhadanta bhagavan bodhisattvaduṣkaracaryāṃ cariṣye yāvannaivaṃrūpairguṇairbuddhakṣetraṃ pariśodhayiṣye; evamahaṃ bhadanta bhagavan puruṣakāraṃ kariṣye, tataḥ paścādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsye / daśayojanasāhasrikaśca me bodhivṛkṣo bhavet, tatra niṣaṇṇaścāhamekakṣaṇenacittotpādenānuttarāṃ samyaksaṃbodhimabhisaṃbudhyeya / apramāṇā ca me prabhā syāt buddhakṣetrakoṭīnayutaśatasahasrāṇām (KpSū 110) avabhāsayanti / aparimāṇā ca mamāyurbhavedaprameyakalpakoṭīnayutaśatasahasrāṇāṃ na śakyaṃ kenacid gaṇayitumanyatra sārvajñena jñānena / aprameyaśca me bodhisattvasaṅghaḥ syāt śrāvakapratyekabuddhavarjito, yanna śakyaṃ gaṇayituṃ anyatra sārvajñena jñānena / bodhiprāptasya ca mamāprameyeṣvasaṃkhyeyeṣu anyeṣu buddhakṣetreṣu buddhā bhagavanto varṇabhāṣaṇaṃ kuryurghoṣaṃ cānuśrāvayeyuryaśa udīrayeyuḥ / bodhiprāptasya ca mamāprameyeṣvasaṃkhyeyeṣvanyeṣu buddhakṣetreṣu ye sattvā nāmadheyaṃ śṛṇuyuste sarve buddhakṣetre kuśalamūlapariṇāmanaṃ kṛtvā mama buddhakṣetra upapadyeyuḥ, sthāpayitvānantaryakārakān sattvān saddharmapratikṣepakān / bodhiprāptasya me 'nyāsu gaṇanātikrāntāsu lokadhātuṣu sattvā bodhicittotpādaṃ kuryuḥ, mama buddhakṣetra upapattimākāṅkṣamāṇāḥ, tatra ca kuśalamūlapariṇāmanaṃ kuryuḥ; teṣāṃ cāhaṃ maraṇakālasamayeṣvagratastiṣṭheya bodhisattvagaṇaparivṛtaḥ; te ca māṃ dṛṣṭvā prītiṃ prasādaṃ ca mamāntika utpādayeyuḥ, sarvāvaraṇatāṃ (KpSū 111) ca nivartayeyuḥ, kālaṃ ca kṛtvāsmākaṃ buddhakṣetra upapadyeyuḥ / ye ca tatra bodhisattvāste 'smākaṃ sakāśādaśrutapūrvāṃ dharmadeśanāmākāṅkṣeyuḥ śrotuṃ te yādṛśīmākāṅkṣeyustādṛśīṃ śṛṇuyuḥ / bodhiprāptasya ca mama gaṇanātikrānteṣu buddhakṣetreṣu bodhisattvā nāmadheyaṃ śṛṇuyuḥ te 'vaivartikāḥ syuranuttarāyāṃ samyaksaṃbodhau, prathamāṃ kṣāntiṃ pratilabheyuḥ tathā dvitīyāṃ, yādṛśīṃ samādhiṃ dhāraṇīṃ cākāṅkṣeyuḥ tādṛśīṃ samādhiṃ dhāraṇīṃ ca pratilabheyuḥ / parinirvṛtasya ca mama gaṇanātikrānteṣu kalpeṣu paścād gaṇanātikrānteṣu buddhakṣetreṣu bodhisattvā mama nāmadheyaṃ śrutvā paramāṃ prītiṃ prasādaṃ prāmodyaṃ ca prāpnuyurmāmeva namasyamānā āścaryaprāptā yaśakīrtiṃ ca varṇayeyuḥ; bodhisattvabhūtena ca yadā mayā buddhakāryaṃ abhiniṣpāditaṃ tataḥ paścādanuttarāṃ samyaksaṃbodhimabhisaṃbuddhyeyaṃ, abhisaṃbuddhasya ca mama paramaprasādapratilabdhā bodhisattvāḥ prathamāyāḥ kṣāntyā lābhinaḥ syurdvitīyāyāḥ tṛtīyāyāḥ, yādṛśīṃ ca samādhiṃ dhāraṇīṃ ākāṅkṣeyustādṛśīṃ pratilabheyuḥ, yāvadbodhiparyantenānupaśyeyuḥ / bodhiprāptasya ca me gaṇanātikrānteṣu buddhakṣetreṣu yāḥ striyo mama nāmadheyaṃ (KpSū 112) śṛṇuyustāḥ paramaprītiprāmodyaṃ pratilabheyuḥ, anuttarāyāṃ samyaksaṃbodhau cittānyutpādayeyuḥ, yāvadbodhiparyantena na bhūyaḥ strītvaṃ pratilabheyuḥ / parinirvṛtasya ca me gaṇanātikrānteṣu kalpeṣu gaṇanātikrāntā yāḥ striyo mama nāmadheyaṃ śṛṇuyuḥ tāḥ paramaprītiprāmodyaṃ prasādaṃ ca prāpnuyuḥ, anuttarāyāṃ samyaksaṃbodhau cittānyutpādayeyuḥ, yāvadbodhiparyantena na bhūyaḥ strītvaṃ pratilabheyuḥ / īdṛśamahaṃ bhadanta bhagavan buddhakṣetramākāṅkṣāmi, īdṛśāśca pariśuddhāśayāḥ sattvā, īdṛśo 'haṃ bhagavan buddhakṣetre 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ" /

atha khalu kulaputra ratnagarbhastathāgato 'rhan samyaksaṃbuddho rājño 'raṇeminaḥ sādhukāramadāt / "sādhu sādhu mahārāja, gambhīraste mahārāja praṇidhānaṃ pariśuddhaṃ te buddhakṣetraṃ parigṛhītaṃ / paśya mahārāja paścimāyāṃ diśi koṭīśatasahasrabuddhakṣetrāṇāṃ atikramya indrasuvirājitā nāma lokadhātuḥ, tatrendraghoṣeśvararājo nāma tathāgato 'rhan samyaksaṃbuddhastiṣṭhati dhriyate yāpayati pariśuddhānāṃ sattvānāṃ dharmaṃ deśayati / na ca tatra buddhakṣetre śrāvakapratyekabuddhānāṃ (KpSū 113) prajñaptirapyasti, utpādāya na tatra śrāvakapratyekabuddhakathā kriyate, śuddhā ca tatra mahāyānakathā / sarva evopapādukāḥ sattvā, na ca tatra mātṛgrāmasya nāmāpi jñāyate / sarva ete guṇāstatra buddhakṣetre yathā mahārājenāparimitaṃ buddhakṣetraguṇavyūhapraṇidhānam kṛtamamitāśayāḥ sattvā vaineyāḥ parigṛhītāstena tvaṃ mahārāja indraghoṣeśvararājatathāgatasya parinirvṛtasya tasmin saddharme 'ntarhite ṣaṣṭīnāmantarakalpānāmatyayena sā lokadhāturmeruprabhā nāma bhaviṣyati / tatrācintyamatiguṇarājo nāma tathāgato bhaviṣyatyarhan samyaksaṃbuddho / yathaivendraghoṣeśvararājasya tathāgatasyārhataḥ samyaksaṃbuddhasya indrasuvirājitāyāṃ lokadhātau buddhakṣetraguṇavyūhaḥ tathaivācintyamatiguṇarājasya tathāgatasya meruprabhāyāṃ lokadhātau guṇavyūho bhaviṣyati / tasya cācintyamatiguṇarājasya tathāgatasya ṣaṣṭyantarakalpāṇyāyuḥpramāṇaṃ bhaviṣyati / yadācintyamatiguṇarājastathāgataḥ parinirvāsyati tasya ṣoḍaśāntarakalpāḥ saddharmaḥ sthāsyati, tasya saddharme 'ntarhite sahasrāntarakalpātyayena viratirnāma sā lokadhāturbhaviṣyati / (KpSū 114) tatra raśmirnāma tathāgato 'rhan samyaksaṃbuddhaḥ, peyālaṃ pūrvavat, samāścaiṣāmāyuḥ samā lokadhātuḥ / evaṃ parinirvṛtānāṃ saddharme 'ntarhite aparā nāma sā lokadhāturbhaviṣyati / tara ratneśvaraghoṣo nāma tathāgato 'rhan samyaksaṃbuddha utpatsyate / samo buddhakṣetraguṇavyūhaḥ samaṃ cāntarakalpā sthāsyati yāpayiṣyati dharmaṃ ca deśayiṣyati / tasya parinirvṛtasya saptāntarakalpāṃ saddharmaḥ sthāsyati, tasmiṃśca saddharme 'ntarhite, peyālaṃ pūrvavat / evaṃ cāprameyāparimāṇān tathāgatāṃstatra buddhakṣetra upapannān paśyāmi parinirvṛtāṃśca, naivāsau lokadhātussaṃvartate na nivartate / tatrānāgate 'dhvani atikrānta ekasmin gaṅgāvālikāsame 'saṃkhyeye pratiṣṭhe dvitīye nadīgaṅgāvālikāsame 'saṃkhyeye sā lokadhātuḥ sukhāvatī nāma bhaviṣyati / tatra tvaṃ mahārājanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, amitāyurnāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyasi" /

rājāraṇemyāha - "kutra te bhadanta bhagavan bodhisattvā mahāsattvā ye 'smākaṃ prathamataraṃ tatra buddhakṣetre (KpSū 115) 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante?" / bhagavān āha - "ime te mahārāja bodhisattvā mahāsattvā ye 'prameyairasaṃkhyeyairatulyairaparimāṇairdaśabhyo digbhyaḥ tābhyastābhyo lokadhātubhya āgatā maṃ vandanāya paryupāsanāya dharmaśravaṇāya, ye mama purato niṣaṇṇā ete 'tītairbuddhairvyākṛtā anuttarāyāṃ samyaksaṃbodhau, pratyutpannairapi buddhairbhagavadbhirete kulaputrā vyākṛtā anuttarāyāṃ samyaksaṃbodhau / ye tatra buddhakṣetre prathamataramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante, ekaikaścaiṣa mahārāja bodhisattvo 'nekeṣāṃ buddhakoṭīnayutaśatasahasrāṇāṃ antike kṛtādhikāro 'varuptakuśalamūlo bhāvitaprajñaḥ, ta ete mahārāja kulaputrā ye tatra prathamataraṃ buddhakṣetre buddhā bhaviṣyanti" / rājāraṇemyāha - "ayaṃ bhadanta bhagavan samudrareṇurbrāhmaṇo yenāhaṃ sapariṣatko 'nuttarāyāṃ samyaksaṃbodhau samādāpitāḥ sa kiyatā kālenānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate?" / bhagavān āha - "mahākāruṇika eṣa brāhmaṇaḥ samudrareṇuḥ, śroṣyasi tvaṃ yathaiṣa siṃhanādaṃ nadiṣyati" /

rājā āha - "yadyeṣa me praṇidhiḥ samṛdhyati yathāhaṃ (KpSū 116) bhagavatā vyākṛtāḥ, tadyathāhaṃ bhagavataḥ pādavandanaṃ kuryāṃ pañcamaṇḍalena tadā gaṅgānadīvālikāsamā lokadhātavaḥ prakampantu pracalantu / ye ca teṣu buddhakṣetreṣu buddhāḥ tiṣṭhanti dhriyanti yāpayanti te ca māṃ vyākuryuḥ" /

atha khalu kulaputra rājāraṇemī ratnagarbhasya tathāgatasya pañcamaṇḍalakena pādayornipatitaḥ / yadaiva rājñaḥ śirasā pṛthivī spṛṣṭā tadā gaṅgānadīvālikāsamā buddhakṣetrāḥ kampitāḥ calitāḥ pracalitāḥ kṣubhitāḥ saṃprakṣubhitāḥ, gāṅgānadīvālikāsamā buddhā vyākurvanti / "santīraṇe buddhakṣetre dhāraṇe kalpe 'śītivarṣasahasrāyuṣkāyāṃ prajāyāṃ ratnagarbhastathāgato 'rhan samyaksaṃbuddho rājānamaraṇeminaṃ vyākaroti / bhaviṣyasi tvamanāgate 'dhvani atikrānte gaṅgānadīvālikāsame 'saṃkhyeye praviṣṭe dvitīye 'saṃkhyeye sukhāvatyāṃ lokadhātāvamitaśuddhāyāṃ amitāyurnāma tathāgato 'rhan samyaksaṃbuddhaḥ, samantato daśasu dikṣu gaṅgānadīvālikāsamān lokadhātūn avabhāsayiṣyasi" /

bhagavān āha -

KpSū 117

"uttiṣṭha pravarasattvā vidhijña vyākṛtastvaṃ daśabalaiḥ /
gaṅgāprakhyā velitavasumatīsaśailā bhaviṣyasi naravaradamyasārathiḥ" //

atha khalu kulaputra rājāraṇemī tuṣṭa udagraḥ pramuditāḥ prītisaumanasyajātaḥ, atikramya nātidūre ekānte niṣaṇṇo dharmaśravaṇāya //

atha khalu kulaputra samudrareṇurbrāhmaṇo rājño 'raṇemino jyeṣṭhaputramanimiṣaṃ nāma rājakumāramāmantrayati sma /

animiṣo 'vocat / peyālaṃ pūrvavat, "avalokitā mayāpāyā ye ca tatra sattvā upapannāḥ pracaṇḍaghoraṃ duḥkhaṃ anubhavanti / avalokitā mayā svargā ye ca tatra sattvā upapannāḥ saṃkliṣṭacittāḥ punarapyapāyeṣu prapatanti / sarvasattvāśca mayāvalokitā akalyāṇamitrasaṃsṛṣṭā viharanti, dharmadurbhikṣāndhakāre kuśalamūlaparikṣīṇā (KpSū 118) dṛṣṭigrāhagrastāḥ kumārgairvihanyate / svareṇāhaṃ bhagavan tān sattvān vijñapayāmi, sarvaṃ ca kuśalaṃ pariṇāmayāmi anuttarāyāṃ samyaksaṃbodhau / yad ahaṃ bodhisattvacaryāṃ careyaṃ ye kecanasattvā duḥkhotpīḍā bhayatarjitā dharmadurbhikṣāndhakāre praviṣṭā līnā dīnā atrāṇā aśaraṇā aparāyaṇā māmanusmareyuḥ, nāma ca parikīrtayeyuḥ / yadyahaṃ divyena śrotreṇa śṛṇuyāṃ divyena cakṣuṣā paśyeyaṃ, na ca tāṃ sattvān vyasanebhyaḥ parimocayeyaṃ, nāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / yadāhaṃ bhadanta bhagavan sattvahetościrapraṇidhānaviśeṣeṇa ciraṃ bodhisattvacaryāṃ cariṣyāmi tadā me āśāparipūrirbhavatu / yadāhaṃ bhadanta bhagavan mahārājāraṇemī atikrānte ekasmin gaṅgānadīvālikāsame 'saṃkhyeye pratiṣṭhe dvitīye sukhāvatyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, amitāyurnāma bhaviṣyati tathāgato 'rhan samyaksaṃbuddhaḥ, pariśuddhe buddhakṣetre pariśuddhānāṃ sattvānāṃ buddhakāryaṃ kariṣyati, yāvatyāmitāyustathāgataḥ aparimāṇān kalpān buddhakāryaṃ kṛtvā pariniṣṭhitabuddhakāryo 'nupadhiśeṣanirvāṇadhātau pravekṣyate, tasya praviṣṭasya yāvat saddharmaḥ sthāsyati (KpSū 119) tāvacciramahaṃ bodhisattvacaryāṃ cariṣyāmi, bodhisattvabhūto 'haṃ buddhakāryaṃ kariṣyāmi / yadāmitāyuṣastathāgatasya samyaksaṃbuddhasya rātryāḥ prathame yāme saddharmo 'ntardhāsyati tasyāmeva rātryāṃ paścime yāme 'hamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / vyākarotu māṃ bhagavān anuttarāyāṃ samyaksaṃbodhau / evamevāhaṃ daśasu dikṣu gaṅgānadīvālikāsamāsu lokadhātuṣu ye buddhā bhagavantastiṣṭhanti dhriyanti yāpayanti tān api buddhān bhagavataḥ svareṇa vijñapayāmi vyākurvantu māṃ te buddhā bhagavanto 'nuttarāyāṃ samyaksaṃbodhau" /

vyākṛtaḥ kulaputra ratnagarbheṇa tathāgatenānimiṣo rājaputraḥ / evaṃ cāha - "yattvayā kulaputrāvalokitā apāyāḥ avalokitāḥ svargā avalokitaṃ sarvasattvānāṃ duḥkhaṃ saṃjanitaṃ kāruṇyacittaṃ sattvānāṃ duḥkhamocanārthaṃ kleśapraśamanārthaṃ, tasmāttvaṃ kulaputrāvalokiteśvaro nāma bhaviṣyasi / tvamavalokiteśvara bahūnāṃ sattvakoṭīnayutaśatasahasrāṇāṃ duḥkhamocakaḥ / bodhisattvabhūtastvaṃ kulaputra buddhakāryaṃ kariṣyasi / parinivṛte cāmitābhe tathāgate 'vaśiṣṭe dvitīye gaṅgānadīvālikāsame 'saṃkhyeye, yasyāmeva rātryāṃ prathame (KpSū 120) yāme saddharmo 'ntardhāsyati tasyāmeva rātryāṃ paścime yāme tvaṃ kulaputrānekavyūhe bodhivṛkṣamūle vajrāsane niṣaṇṇaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, samantaraśmyabhyudgataśrīkūṭarājo nāma bhaviṣyasi tathāgato 'rhan samyaksaṃbuddhaḥ / ṣaṇṇavatikalpakoṭīniyutaśatasahasrāṇi tavāyurbhaviṣyati / parinirvṛtasya te triṣaṣṭikalpakoṭyaḥ saddharmaḥ sthāsyati" /

avalokiteśvara āha - "yadi bhagavan nimā mamāśā paripūryate tadyadāhaṃ bhagavataḥ pādābhivandanaṃ karomi tadā ye buddhā bhagavanto daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti te vyākurvantu māṃ, calatu ca dharaṇī sarvagaṅgānadīvālikāsamāsu daśasu dikṣu lokadhātuṣu, sarvaparvatapāṣāṇaśikharavṛkṣebhyaḥ pañcāṅgikānāṃ tūryāṇāṃ śabdo niścaratu, sarvasattvāśca virāgacittaṃ pratilabhantu" / yadā cāvalokiteśvareṇa bodhisattvena ratnagarbhastathāgataḥ pañcamaṇḍalakena vanditastadā gaṅgānadīvālikāsameṣu (KpSū 121) buddhakṣetreṣu dharaṇī pracalitā, te ca buddhā bhagavanto vyākurvanti peyālaṃ pūrvavat, sarvaparvatapāṣāṇaśikharebhyaḥ pañcāṅgikasya tūryasya śabdo niścarati, sarvasattvāśca virāgacittena sthitāḥ /

bhagavān āha -

"uttiṣṭha kāruṇyapuṇyasu hṛṣṭamānaso vyākṛtastvaṃ daśadiśi varadehadhārī /
prakampitā dharaṇīsakṣetra ṣaḍvikāro bhaviṣyasi jināgrapugalo maharṣī" //

atha khalu samudrareṇurbrāhmaṇo 'grapurohito dvitīyaṃ rājaputraṃ nimirnāmāmantrayāmāsa / "evaṃ cānumoda tvaṃ kulaputremaṃ mahāparityāgaṃ, yacca tvayā śubhamupārjitaṃ tatsarvaṃ sattvahetoḥ sarvajñatāyāṃ pariṇāmaya, utpādaya cittamanuttarāyāṃ samyaksaṃbodhau" /

atha nimī rājakumāro bhagavataḥ purastānniṣadyedamavocat - "yat mayā bhagavān upasthitaḥ sarvopakaraṇaiḥ sārdhamaparimitena bhikṣusaṅghena, yaścānumodanodgataḥ (KpSū 122) puṇyaskandhaḥ, yacca kāyavāṅmanaḥ sucaritaṃ puṇyaṃ pariṇāmayāmi anuttarāyāṃ samyaksaṃbodhau / na kevalamasmin kliṣṭe buddhakṣetre bodhimahaṃ spṛśeyaṃ; yatrāvalokiteśvaraḥ kumāraḥ sarvaratnasannicayāyāṃ lokadhātāvanekaratnavyūhe bodhivṛkṣe niṣaṇṇo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate samantaraśmyabhudgataśrīkūṭarājo nāma tathāgato bhaviṣyati, tamahaṃ adhyeṣayeyaṃ dharmadeśanāyāṃ yāvaccāsau tathāgato dharmaṃ deśayet tāvadahaṃ bodhisattvacaryāṃ careyaṃ, tasya tathāgatasyāstaṃgatasya saddharme 'ntarhite tasyānantareṇāhaṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / evaṃrūpaṃ me buddhakṣetraṃ bhavedguṇavyūhena, evamevāhaṃ buddhakāryaṃ kuryāṃ, evameva parinirvāpayeyaṃ, evameva parinirvṛtasya saddharmaściraṃ tiṣṭhet, sarva eva guṇavyūhaḥ yathā samantaraśmyabhyudgataśrīkūṭarājasya tathāgatasya" /

bhagavān āha - "mahāsthāmante kulaputra prārthitaṃ / prāpsyasi tvaṃ kulaputraivaṃrūpaṃ sthānaṃ yathā svayaṃ parigṛhītaṃ / prāpsyasi tvaṃ kulaputra tasmin buddhakṣetre 'nuttarāṃ samyaksaṃbodhiṃ / supratiṣṭhitaguṇamaṇikūṭarājo nāma tathāgato bhaviṣyasi / yathā sthāmante (KpSū 123) kulaputra mahāsthānaṃ parigṛhītaṃ, tena tvaṃ kulaputra mahāsthāmaprāpto bhavasva" /

sa prāha - "yadi me bhagavanneṣāśā paripūryate, tadyadāhaṃ bhagavataḥ pañcamaṇḍalakena kāyena pādau vandāmi tadā me daśasu dikṣu gaṅgānadīvālikāsamā buddhā bhagavanto vyākurvantu, sumanāvarṣaśca pravarṣatu" / yadā kulaputra mahāsthāmaprāptena satpuruṣeṇa ratnagarbhasya pañcamaṇḍalakena pādābhivandanaṃ kṛtaṃ tadā gaṅgānadīvālikāsameṣu daśasu dikṣu gaṅgānadīvālikāsamairbuddhairbhagavadbhirvyākṛtaḥ, ṣaḍvikāraṃ ca mahāpṛthivī pracalitā, sumanāvṛṣṭiśca prapatitā /

bhagavān āha -
"uttiṣṭha dṛḍhasthāmavegapuṇya vyākṛta daśadiśi lokanāthaiḥ /
calitā mahāpṛthivī vṛṣṭirvṛṣṭā sumanā varṣairbhaviṣyasi tvaṃ suranarabrahmabhūtaḥ" //

KpSū 124

atha samudrareṇurbrāhmaṇastṛtīyaṃ rājaputramindragaṇaṃ nāmamantrayati sma / peyālaṃ pūrvavat, pratigṛhyāñjaliṃ ratnagarbhaṃ tathāgatametadavocat - "yanmayā bhagavān sarvopakaraṇairupasthitaḥ sārdhaṃ bhikṣusaṅghena, yacca me kāyavāṅmanaḥ sucaritaṃ, idaṃ cānumodanāsahagataṃ puṇyaskandhaṃ, etatsarvamanuttarāyāṃ samyaksaṃbodhau pariṇāmayāmi / na tu kliṣṭe buddhakṣetre 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ, na cātikṣipraṃ prāpnuyāṃ / na yāvaccāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ tāvadbodhicaryāṃ caran, daśasu dikṣvanantāparyanteṣu anyeṣu lokadhātuṣu buddhān bhagavataḥ paśyeyaṃ / ye mayā prathamaṃ bodhāya samādāpitā yeṣāṃ mayā tatprathamaṃ bodhicittamutpāditaṃ bodhicitte pratiṣṭhāpitāḥ, pāramitāsu ca ye mayā samādāpitā niveśitā pratiṣṭhāpitā bodhicaryāṃ caratā, tān ahaṃ divyena cakṣuṣā gaṅgānadīvālikāsame buddhakṣetre paramāṇurajaḥsameṣu buddhakṣetreṣu buddhān bhagavato dharman deśayataḥ paśyeyaṃ, ye mayā bodhāya samādāpitāḥ / evamahaṃ bodhisattvacaryāṃ caran buddhakāryaṃ kuryāṃ, tāvadahaṃ bodhisattvacaryāṃ careyaṃ sattvānāmāśayapariśodhayamānaḥ yāvantaḥ kecit sattvā (KpSū 125) mama buddhakṣetra upapadyeran ta evaṃvidhāḥ syuḥ tadyathā brahmakāyikā devāḥ; tathā ca buddhakṣetraguṇavyūhaṃ pariśodhayeyaṃ yathā gaṅgānadīvālikāsamaṃ trisāhasramahāsāhasraṃ ekaṃ buddhakṣetraṃ syāt / tasya ca buddhakṣetrasya bhavāgraparyantāni prākārāṇi anekaratnasaṃsthitāni nānāratnapratyuptāni ca syuḥ, sarvā ca tatra buddhakṣetre śuddhavaiḍūryamayī pṛthivī syāt, apagatarajaḥpāṣāṇaśarkarāpagatakaluṣasaṃsparśā dharaṇī syāt / na tatra mātṛgrāmasyanāma prajñaptiḥ syāt, sarvasattvāścopapādukāḥ syurna tatra sattvāḥ kavadīkārāhārāḥ syuḥ, sarve ca tatra sattvā prītyāhārā dharmāhārāḥ syuḥ / na tatra buddhakṣetre śrāvakapratyekabuddhānāṃ prajñaptiḥ syāt, śuddhānāṃ bodhisattvānāmapagatakhilamaladveṣamrakṣāṇāṃ śuddhānāṃ brahmacāriṇāṃ buddhakṣetraṃ pariśuddhaṃ syāt / sarve tatra bodhisattvā muṇḍāḥ kāṣāyavastradhāriṇaḥ prādurbhaveyuḥ, samanantaraprādurbhūtānāṃ mahāvabhāsaṃ bhavet, teṣāṃ dakṣiṇe haste ratnapātrī nānārasapūrṇā prādurbhavet; samanantaraprādurbhūtānāṃ evaṃrūpāṃ smṛtiṃ pratilabheyurnāsmākaṃ pratirūpaṃ ye vayaṃ kavaḍīkārāhāramāharema, (KpSū 126) yannūnaṃ vayamanyāsu lokadhātuṣu gatvā buddhān bhagavatastiṣṭhato yāpayato 'nenāhāreṇa pratimānayāmo buddhaśrāvakāṃśca duḥkhitaṃ ca janaṃ pratimānayāmaḥ, pretabhavaneṣu ca gatvā kṣuttarṣaprajvalitagātrān sattvān anenāhāreṇa pratimānayāmaḥ" / sahacittotpādena te bodhisattvā mahāsattvā acintyacāritravatīṃ nāma samādhiṃ pratilabheyuḥ, tasya ca samādheḥ pratilābhādasajjanā daśasu dikṣvaprameyeṣvanyeṣu buddhakṣetreṣu gaccheyuḥ, tiṣṭhato yāpayato buddhān bhagavata āhāreṇa pratimānayeyuḥ śrāvakāṃścānyāṃśca sattvāṃ, prītyā pratimānya dharmadeśanāṃ kṛtvā tenaiva pūrvabhaktena svabuddhakṣetraṃ āgaccheyuḥ / evaṃ cīvararatnāni, yāvat tenaiva pūrvabhaktena svakaṃ buddhakṣetramāgatyānyonyaṃ cīvareṇa prāvarayeyuḥ / yāvanti ca tatra buddhakṣetre teṣāṃ bodhisattvānāmupabhogaḥ paribhogā bhaveyustaiḥ sarvairbuddhaiḥ śrāvakaiścānyaiśca sattvaiḥ sahasādhāraṇaṃ kṛtvā paścādātmanā paribhuñjeyuḥ / aṣṭākṣaṇavarjitaṃ ca buddhakṣetraṃ bhavet, na ca tatra duḥkhaśabdo bhavet, (KpSū 127) na śikṣāgrahaṇaśabdaḥ, āpattivyutthānaśabdo 'pi na bhavet / anekaratnaśatasahasropacitaṃ tadbuddhakṣetraṃ syāt, anekaratnapratyuptaṃ maṇisandarśanasadṛśaṃ bhavet, yāni maṇiratnāni daśasu dikṣvadṛṣṭapūrvāṇi tāni aśrutapūrvāṇi tāni maṇiratnāni pracareyuḥ, yeṣāṃ maṇiratnānāṃ nāmadheye nirdiśyamāne varṣakoṭyo 'pi kṣayaṃ gaccheyuḥ / yaśca bodhisattvaḥ ākāṅkṣeta svarṇamayaṃ eva buddhakṣetraṃ paśyeyaṃ tasya svarṇamayaṃ eva tiṣṭheta / yo rūpyamayamākāṅkṣeta sa rūpyamayaṃ paśyet, na cāsya suvarṇamayaṃ parihāyeyaṃ, peyālaṃ pūrvavat / ya ākāṅkṣeta sphatikamayaṃ vaiḍūryamayaṃ aśmagarbhamayaṃ lohitamuktāmayaṃ musālagalvamayaṃ evaṃvidhaṃ tadbuddhakṣetraṃ paśyema, ityākāṅkṣeyuḥ / agarumayaṃ tagaramayaṃ tamālapatramayaṃ yo bodhisattva ākāṅkṣeduragasāracandanamayaṃ goṣīrṣacandanamayaṃ tadbuddhakṣetraṃ draṣṭuṃ tasya tathaiva syāt / yathā yathā yādṛśamākāṅkṣeyuḥ tathā tathā tādṛśaṃ syāt; na caiko dvitīyasya praṇidhiḥ syāt, sarveṣāṃ eva praṇidhiḥ paripūryate / na ca tatra buddhakṣetre sūryācandramasau (KpSū 128) prajñāyeyātāṃ, svayaṃ prabhāśca tatra bodhisattvāḥ pratyājāyeyuḥ, anyāṃ yādṛśīṃ prabhāmākāṅkṣeran tādṛśīmutsṛjeyuḥ, antato buddhakṣetrakoṭīnayutaśatasahasreṣvapi / na ca tatra buddhakṣetre rātridivasānāṃ nāmadheyamapi prajñāyate, anyatra kusumavikasanatayā / na ca tatra buddhakṣetre śītoṣṇaṃ prajñāyate na vyādhirna glānyaṃ na jarāmaraṇamanyatra yo bodhisattva ākāṅkṣedbodhimabhisaṃboddhuṃ so 'nyatra lokadhātāvuṣitvā āyuḥ kṣapayitvā bodhimabhisaṃbudhyeta / na tatra buddhakṣetre maraṇaṃ bhaveyuḥ, anuttaraparinirvāṇena uparyantarīkṣe tathāgataparinirvāṇaṃ syāt / yādṛgjātrīyāṃśca bodhisattva upabhogaparibhogāmākāṅkṣeran tādṛgjātīyā abhinirvarteyuḥ / sarvatra ca buddhakṣetre gaganatale tūryakoṭīniyutaśatasahasrā vādyeyuḥ / na ca tebhyastūryebhyaḥ kāmopasaṃhitāḥ śabdā niścareyuḥ, anyatra pāramitā śabdā niścareyuḥ, buddhaśabdo dharmaśabdaḥ saṅghaśabdo bodhisattvapiṭakadharmaparyāyaśabdo niścaret / yathādhimuktā bodhisattvāstādṛgjātīyāṃ śabdāṃ śṛṇuyuḥ / (KpSū 129) bodhisattvacārikāmahaṃ bhagavaṃścaramāṇo yāvan mayāprameyeṣvasaṃkhyeyeṣu buddhakoṭīnayutaśatasahasreṣu buddhakṣetraguṇavyūhā dṛṣṭāste vyūhāste 'laṅkārāstāni liṅgāni tāni nimittāni tāni sthānāni tāni praṇidhānāni sarva eva mama buddhakṣetre praviśeyuḥ, sthāpayitvā śrāvakapratyekabuddhavyūhāṃ pañcakaṣāyikāṃśca buddhakṣetraguṇavyūhāṃ / na ca tatra buddhakṣetre narakatiryakpretāḥ prajñāyeyurna sumerurna cakravāḍamahācakravāḍā na śīlāpāṃśuparvatāḥ prajñāyeyuḥ, na mahāsamudrā; na cānye kāṣṭhavṛkṣā bhaveyurdivyātikrāntairnānāvṛkṣaistadbuddhakṣetramākīrṇaṃ syāt, anyatra divyaiḥ kusumairmāndāravamahāmāndāravairna ca tatra durgandhaṃ syānnānāgandhairudārodāraistadbuddhakṣetraṃ sphuṭaṃ syāt / sarve tatraikajātipratibaddhā bodhisattvā utpadyeran, na tatraikasattvaḥ syādyastataścyavitvānyatra pratyājāyeta, anyatra tuṣitebhyaḥ tataścyuto 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeta / tāvadahaṃ bhadanta bhagavan bodhisattvacaryāṃ cariṣyāmi yāvannaivaṃvidhaṃ mahāpuruṣakāramabhiniṣpādayiṣyāmi / evaṃrūpaṃ buddhakṣetraṃ sthāpayiṣyāmi, evaṃrūpaiḥ śuddhāśayaiḥ sattvairekajātipratibaddhairbodhisattvaiḥ (KpSū 130) sārdhaṃ tadbuddhakṣetramākīrṇaṃ pratiṣṭhāpayiṣyāmi / na tatra bodhisattvaḥ syād yo na mayā prathamaṃ bodhāya samādāpitaḥ syāt; sarve te tatra bodhisattvāḥ pratyājāyeyuḥ ye mayā prathamaṃ bodhāya samādāpitāḥ pāramitāsu niveśitāḥ; tatraivedaṃ buddhakṣetramantargataṃ kuryāṃ sarve cāmī duḥkhā praśamayeyaṃ / bodhisattvabhūto 'haṃ bhadanta bhagavan evaṃrūpaṃ puruṣakāraṃ niṣpādayeyaṃ, tataḥ paścāt tatra buddhakṣetre 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / daśacāturdvīpikasahasrapramāṇo me bodhivṛkṣaḥ pariṇāhena syāt, saptaratnavicitrasandarśano nāma bhavet / daśatrisāhasraḥ samantapariṇāhena; tasya ca bodhivṛkṣasya gandhenābhayā ca kṛtsanaṃ buddhakṣetraṃ sphuṭaṃ syāt; tasya mūle pañcacāturdvīpikapramāṇaṃ me nānāratnavicitraṃ vajrāsanaṃ syāt, praśamakṣamasuvicitrajñānagandhasamavasaraṇaṃ nāma bhaveccaturaśītiyojanānyuccatvena; tasyāhaṃ bodhivṛkṣasya mūle vajrāsane niṣīdeyaṃ, paryaṅkamābhujya tenaiva muhūrtenānuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ yāvat parinirvāṇakālaṃ tatparyaṅkaṃ na (KpSū 131) bhindyāṃ na muceyaṃ na tasmād bodhivṛkṣamūlāduttiṣṭheyaṃ / bodhivṛkṣamūlastha evāhaṃ vajrāsane niṣaṇṇo 'haṃ nirmitān buddhān bodhisattvāṃśca gaṇanātikrānteṣvanyeṣu buddhakṣetreṣu preṣayeyaṃ, ekaiko buddha ekapūrvabhaktena sattvānāṃ dharmaṃ deśayet, tenaiva pūrvabhaktena gaṇanātikrāntān sattvān anuttarāyāṃ samyaksaṃbodhau samādāpayeyuḥ pratiṣṭhāpayeyuḥ avaivartikāṃ sthāpayeyuḥ, evaṃ nirmitā bodhisattvā bodhisattvakāryaṃ kuryuḥ / bodhiprāptasya me gaṇanātikrānteṣu daśasu dikṣvanyāsu lokadhātuṣu mama kāyo dṛṣyet, yeṣāṃ ca sattvānāṃ mama kāyo lakṣaṇālaṅkṛtaścakṣurindriyasyābhāsamāgacchet sarve te sattvā niyatā bhaveyuranuttarāyāṃ samyaksaṃbodhau, yāvad bodhiparinirvāṇena te sattvā avirahitā bhaveyurbuddhairbhagavadbhiḥ / na tatrendriyavikalā bhaveyurye ca tatra bodhisattvā māṃ draṣṭuṃ iccheyuste yena yenaiva gaccheyuḥ parivarteyuḥ caṃkrameyurniṣīdeyuḥ tiṣṭheyuḥ, sarve te bodhisattvāḥ samanantarotpāditena buddhanamaskāracittena māṃ bodhivṛkṣaniṣaṇṇaṃ paśyeyuḥ, dṛṣṭvā ca yasya dharmasaṃśayaḥ syāt so 'sya sahadarśanena vigacchettīrṇavacikitsāḥ syādanupadiṣṭasya dharmapadasyārthamājāneyuḥ / apramāṇaṃ me (KpSū 132) āyurbhavet na śakyate kenacid gaṇayituṃ anyatra sārvajñena jñānena, apramānāśca tatra bodhisattvā bhaveyuḥ / yasmiṃśca kṣaṇe 'haṃ tatra buddhakṣetre 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ tasmin kṣaṇe tatra buddhakṣetre bodhisattvā muṇḍāḥ kāṣāyavastrāḥ saṃbhaveyuḥ, yāvan mama parinirvāṇānna cātra buddhakṣetra ekasattvo 'pi dīrghakeśaḥ syāt śuklaprāvaraṇo vā, sarva eva śramaṇavarṇāḥ syuḥ śramaṇapratirūpāstiṣṭheyuḥ" /

bhagavān āha - "sādhu sādhu satpuruṣa, tvamapi paṇḍito vyakto medhāvī atīvaśobhanaṃ te praṇidhānaṃ kṛtaṃ, atīvaguṇavāstvamatīvajñānavān; yatastvaṃ kulaputra sarvasattvānāmarthāyaivaṃrūpāṃ pravarāṃ praśastāṃ matiṃ kṛtavān pravaro buddhakṣetraguṇavyūhaḥ parigṛhītaḥ, tataste kulaputra mañjuśrīrnāma bhavatu / bhaviṣyasi tvaṃ mañjuśrīranāgate 'dhvani atikrāntayordvayornadīvālikāsamayorasaṃkhyeyayoḥ praviṣṭe ca tṛtīye 'saṃkhyeye dakṣiṇasyāṃ diśi śuddhavirajaḥsannicayo nāma lokadhāturbhaviṣyati, tatra ca sahālokadhāturantargatā bhaviṣyati, anupraviṣṭaśca evaṃrūpayā guṇavyūhayā tadbuddhakṣetraṃ prādurbhaviṣyati / tatra tvaṃ mañjuśrīranuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, (KpSū 133) samantadarśī nāma tathāgato bhaviṣyasi arhan samyaksaṃbuddhaḥ / evaṃrūpā ca te bodhisattvaparṣadbhaviṣyati sarve caite praṇidhānāstvayi saṃpatsyante yathā tvayā praṇidhānaṃ kṛtaṃ; bodhisattvabhūtena tatastvaṃ bahubuddhakoṭīṣvavaruptakuśalamūlo bhaviṣyasi, āśayapariśodhakaśca kleśapramardakaḥ, ye ca te mañjuśrīssattvā nāmaṃ śroṣyanti teṣāṃ sarvakarmāvaraṇakṣayo bhaviṣyati, kuśalavivardhakaśca bhaviṣyasi" /

mañjuśrīrāha - "yadi me bhagavannevaṃrūpā āśāparipūrirbhavediti yathā me praṇidhānaṃ kṛtaṃ tathā caiva māṃ buddhā bhagavanto vyākurvantu ye daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyanti yāpayanti sattvānāṃ ca dharmaṃ deśayanti / tathāprameyāsaṃkhyeyā buddhakṣetrāḥ prakaṃpantu / sarvasattvāścaivaṃrūpeṇa sukhena samarpitā bhavantu, tadyathā dvitīyadhyānakrīḍāvyūhasamāpannasya bodhisattvasya / tathāprameyāsaṃkhyeyebhyo buddhakṣetrebhyo divyamāndāravapuṣpāṇyabhipravarṣantu, tebhyaśca māndāravebhya evaṃrūpaḥ śabdo niścaratu yaduta buddhaśabdo dharmaśabdaḥ saṅghaśabdaḥ (KpSū 134) pāramitāśabdaḥ balavaiśāradyaśabdaśca niścaratu / yadā cāhaṃ bhagavataḥ pañcamaṇḍalena pādau vandeya tadā caivaṃrūpaṃ nimittaṃ prādurbhavet" / yadā ca mañjuśriyā kumārabhūtena bhagavataḥ pādābhivandanaṃ kṛtaṃ tadā tatkṣaṇādevamaprameyāsaṃkhyeyā buddhakṣetrāḥ prakaṃpitā, divyāni ca māndāravāṇyabhipravarṣitāni, sarvasattvāścaivaṃrūpeṇa sukhena samarpitā abhavanyathā praṇidhānaṃ kṛtaṃ / ye ca bodhisattvā mahāsattvāsteṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ śṛṇvanti te tān buddhān bhagavataḥ paripṛcchanti, "ko 'tra hetuḥ kaḥ pratyayaḥ evaṃrūpāṇāṃ nimittānāṃ prādurbhāvāya?" te ca buddhā bhagavanto mañjuśriyaṃ kumārabhūtaṃ vyākurvanti anuttarāyāṃ samyaksaṃbodhau /

bhagavān āha -
"uttiṣṭha pravaramati viśālabuddhe vyākṛtastvaṃ daśadiśi lokanāthaiḥ /
calitā kṣitiḥ tarpitāḥ sattvāḥ saukhyaiḥ puṣpāḥ pravṛṣṭā bheṣyase buddha loka" // iti //

KpSū 135

atha khalu kulaputra samudrareṇurbrāhmaṇaścaturthaṃ rājaputramānaṅgaṇaṃ nāmāmantrayati / peyālaṃ yathā mañjuśriyā praṇidhānaṃ kṛtaṃ / tasya bhagavān sādhukāramanuprādāsīt, "sādhu sādhu kulaputra, bodhisattvabhūtastvaṃ kulaputrāprameyāsaṃkhyeyānāṃ sattvānāṃ kleśaparvatāṃ bhetsyasi, buddhakāryaṃ ca kariṣyasi, tataḥ paścādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / tena tvaṃ kulaputra vajracchedaprajñāvabhāsaśrīrnāma bodhisattvo bhavasva / bhaviṣyasi tvaṃ vajracchedaprajñāvabhāsānāgate 'dhvanyatikrāntānāmekagaṅgānadīvālikānāmasaṃkhyeye 'nupraviṣṭe dvitīye gaṅgānadīvālikāsaṃkhyeye purimāyāṃ diśi daśagaṅgānadīvālikāsamān buddhakṣetraparamāṇurajaḥsamāllokadhātūnatikramya tatrānimiṣā nāma lokadhāturbhaviṣyati, tatra tvaṃ kulaputra bodhimabhisaṃbhotsyasi, samantabhadro nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampanno bhaviṣyasi yāvad buddho bhagavān / evaṃrūpaṃ ca te buddhakṣetramanekaguṇavyūhitaṃ bhaviṣyati yathā praṇidhānaṃ kṛtaṃ" /

KpSū 136

samanantaravyākṛtaśca kulaputra ratnagarbheṇa tathāgatena vajracchedaprajñāvabhāso bodhisattvo 'nuttarāyāṃ samyaksaṃbodhau, gaganatalagatānyanekāni devakoṭīniyutaśatasahasrāṇi sādhukāramadurgośīrṣoragasāracandanāgarutamālacūrṇaṃ ca pravārṣuḥ /

sa āha - "yadi me bhadanta bhagavannevaṃrūpāśā paripūryeta tadyadāhaṃ bhagavantaṃ pañcamaṇḍalena vandeyaṃ tadā gaṅgānadīvālikāsamāllokadhātavo divyātikrāntenodāreṇa gandhena sphuṭā bhaveyuḥ / ye ca tatra lokadhātuṣu sattvā upapannā bhaveyuḥ nairayikā vā tairyagyonikā vā yāmalaukikā vā devā vā manuṣyā vā te sarve taṃ gandhaṃ ghrāyeyuḥ, teṣāṃ kāyavyādhiḥ kāyaduḥkhaṃ cittavyādhiḥ cittaduḥkhaṃ ca tāvacciraṃ praśāntaṃ bhavedyāvadahaṃ śīrṣeṇa pṛthivīṃ spṛśeyaṃ" /

atha khalu kulaputra vajracchedaprajñāvabhāso bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandate / atha tavadeva gaṅgānadīvālikāsamā lokadhātavo divyātikrāntenodāreṇa gandhena sphuṭā babhūvuḥ, sarveṣāṃ ca sattvānāṃ kāyavyādhiścittavyādhiḥ kāyaduḥkhaṃ cittaduḥkhaṃ ca praśāntaṃ pratiprasrabdhaṃ /

KpSū 137

bhagavān āha -
"uttiṣṭha vajrabhedakara gandhena sphuṭā kṣetrabahū /
sattvasukhaṃ prītikaro bheṣyasi varalokapitā" //

atha khalu kulaputra samudrareṇurbrāhmaṇaḥ pañcamaṃ rājaputramabhayaṃ nāmāmantrayate sma / peyālaṃ, "na ca kevalamasmiṃ kliṣṭe buddhakṣetre, tatrāhaṃ bhadanta bhagavan bodhimabhisaṃbudhyeyaṃ yatra na narakā bhaveyurna tiryagyonirna yamalokāḥ, yatra nīlavaiḍūryamayī bhūmirvistareṇa yathā padmāyāṃ lokadhātau buddhakṣetre guṇavyūhā tathā vaktavyāḥ / abhayaśca rājaputro ratnagarbhasya tathāgatasyāgrataḥ padmaṃ sthāpayitvāha / "yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tadahaṃ bhagavato 'nubhāvena darśanavyūhaṃ samādhiṃ pratilabheyaṃ, yenāhaṃ bhagavato 'grato daśasu dikṣu gaṅgānadīvālikāsamāsu lokadhātuṣu buddhakṣetraparamāṇurajaḥsaṃkhyai rathacakrapramāṇamātraiḥ (KpSū 138) padmaiḥ puṣpavṛṣṭiḥ pravarṣet vayaṃ ca paśyema" / sahodīrate vākye buddhānubhāvena darśanavyūhaṃ samādhiṃ pratilabdhavān, daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu buddhakṣetraparamāṇurajaḥsamai rathacakrapramāṇāmātraiḥ padmaiḥ padmavarṣaṃ pravarṣitaṃ, yaṃ dṛṣṭvābhayo rājakumāraḥ paramaprītisaumanasyajāto babhūva /

bhagavān āha - "atīva kulaputra śobhanaṃ tvayā praṇidhānaṃ kṛtaṃ, śobhanaṃ ca buddhakṣetraṃ parigṛhītaṃ, atiśīghraṃ ca te samādhiḥ pratilabdhaḥ, satyavacanena padmavṛṣṭiḥ pravarṣitāḥ" /

sa āha - "yadi mamānuttarāyāṃ samyaksaṃbodhāvāśāparipūrirbhaveta tadete padmā gagane tiṣṭhantu tathaiva gagane sthitā varṣantu" /

bhagavān āha - "atikṣipraṃ kulaputra gaganatalaṃ padmairmudritaṃ, tena hi tvaṃ kulaputra gaganamudro nāma bhavasva / bhaviṣyasi tvaṃ gaganamudro 'nāgate 'dhvani atikrānte ekagaṅgānadīvālikāsame 'saṃkhyeye 'nupraviṣṭe dvitīye pūrvadakṣiṇasyāṃ diśi koṭīśatasahasraṃ gaṅgānadīvālikāsamāni buddhakṣetrāṇyatikrāmayitvā tatra padmā nāma lokadhāturbhaviṣyati, tatra tvaṃ bodhimabhisaṃbhotsyase, (KpSū 139) padmottaraśca nāma tathāgato bhaviṣyasyarhan samyaksaṃbuddho vidyācaraṇasaṃpanno yāvadbuddho bhagavān aprameyena śuddhena bodhisattvasaṅghena, aparimāṇā ca te āyurbhaviṣyati / sarvaiścaitairguṇaiḥ samanvāgataṃ lapsyasi tadetatpraṇidhāṇaṃ kṛtaṃ" / gaganamudro bodhisattvo ratnagarbhasya tathāgatasya pādau śirasā nipapāta /

tadbhagavān āha -
"bhaviṣyase jagati hitakaraḥ kleśakaluṣaśamakaraḥ /
kṣetrarajaḥsamaguṇadharo bodhiṃ prāpsyasi yathā pūrvajinaiḥ" //

atha khalu kulaputra samudrareṇurbrāhmaṇaḥ ṣaṣṭhaṃ rājaputramambaraṃ nāmāntrayati sma / peyālaṃ, "na ca kevalamasmiṃ kliṣṭe buddhakṣetre", yāvad yathā gaganamudreṇa bodhisattvena praṇidhānaṃ kṛtaṃ / "yadi me bhagavannevaṃrūpā āśā paripūryeta tad daśadiśī gaṅgānadīvālikāsamāsu (KpSū 140) lokadhātuṣu sarvagaganeṣu saptaratnamayāḥ chatrāḥ prādurbhavantu hemajālapraticchannāḥ saptaratnamayābhirghaṇṭābhiralaṅkṛtāḥ / tatra chatraghaṇṭājālairevaṃrūpaḥ śabdo niścaret yaduta buddhaśabdo dharmaśabdaḥ saṅghaśabdaḥ pāramitāśabdo balaśabdo 'bhijñāśabdo vaiśāradyaśabdaḥ, sarve ca te sattvā evaṃrūpaṃ śabdaṃ śṛṇuyuḥ te śrutvā sarve 'nuttarāyāṃ samyaksaṃbodhau cittamutpādayeyuḥ / ye cātra sattvāḥ pūrvamutpāditabodhicittāste 'vaivartikā bhaveyuranuttarāyāṃ samyaksaṃbodhau" / samanantaravyāhṛte 'smiṃ vyāhāre atha daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu sarvagaganatalāt peyālaṃ evaṃrūpāḥ śabdā niścaranti / bhagavataścānubhāvāt svayamevādrākṣīt, punarevaṃ āha - "sacenme bhadanta bhagavannevaṃrūpā āśā paripūryeta yathā me praṇidhānaṃ kṛtaṃ tadahaṃ bhagavataḥ purato jñānavairocanaṃ samādhiṃ pratilabheya, yena mama kuśalā dharmā nivarteyuḥ, pratilabdhe ca samādhau māṃ bhagavāṃ vyākuryāt" / bhagavataścānubhāvena jñānavairocanasamādhiḥ pratilabdhā /

bhagavān āha - "sādhu sādhu satpuruṣa, udāraṃ te praṇidhānaṃ kṛtaṃ, tena tvaṃ puṇyābhisyandena daśasu (KpSū 141) dikṣu gaṅgānadīvālikāsamā buddhakṣetrā bahavaścaikapramāṇāḥ, śatasahasramanojñaśabdasaṃcodito buddhakṣetraḥ, tatastvaṃ kulaputra vegavairocano nāma bhagasva / bhaviṣyasi tvaṃ vegavairocanātikrānte 'nāgate 'dhvanyekanadīgaṅgāvālikāsame 'saṃkhyeye 'nupraviṣṭe dvitīye purastimāyāṃ diśi gaṅgānadīvālikāsamā lokadhātavo 'tikramitvā ādityasomā nāma lokadhātuḥ tatra tvaṃ bodhimabhisaṃbhotsyase, dharmavaśavartīśvararājo nāma tathāgato bhaviṣyasyarhan samyaksaṃbuddho vidyācaraṇasaṃpanno yāvad buddho bhagavān" / sa ca vegavairocano bodhisattvastaṃ bhagavantaṃ pañcamaṇḍalena vandati ratnagarbhaṃ tathāgataṃ /

āha -
"uttiṣṭha suvrata surata dāntacitta sattvebhyaḥ tīvrakaruṇā mahatī pravṛttā /
tāre hi sattvān duḥkhārṇavatīraṃ saṃsthā yāvanna budhyasi anuttarabuddhabodhiṃ" //

KpSū 142

atha khalu kulaputra samudrareṇurbrāhmaṇaḥ saptamaṃ rājaputramaṅgajamāmantrayāṃ āsa / peyālaṃ, "na cāsmiṃ kliṣṭe buddhakṣetre tatrāhaṃ bodhimabhisaṃbuddheyaṃ / yatra ca na narakā na tiryagyoniḥ na yamalokaḥ prajñāyate, na mātṛgrāmo na ca sattvānāṃ garbhavāsaḥ, na sumeruḥ na cakravāḍamahācakravāḍā na pāṃśuśailaparvatā notsadaśarkarakaṭhallakaṇṭakagahanā na kāṣṭhavṛkṣā na mahāsamudrā, na ca tatrādityacandrā na tārakarūpā na rātridivasā na tamaskandhā, na ca tatra sattvānāmuccāraprasrāvakheṭasiṅghāṇakaṃ na kāyakhedadurgandhaṃ, na ca sattvānāṃ kāyaklamatā bhavet na cittaklamatā; na ca tatra pāṃśubhūmirbhavet ; sarvā ca tatra bhūmiraśmagarbhamayī bhavet anekaratnaśatasahasrālaṅkṛtā bhavet, māndāravamahāmāndāravapuṣpāvakīrṇaṃ ca tad buddhakṣetraṃ nānāratnavṛkṣālaṅkṛtaṃ bhavet; te ca ratnavṛkṣā nānāratnajālālaṅkṛtā bhaveyuḥ; nānāratnaduṣyā nānāratnavastrā nānāratnamālā nānāratnābharaṇālaṅkārālaṅkṛtā nānāmālyebhyo nānāvādyairnānāratnabhājanairnānāpuṣpaiśca te ratnavṛkṣālaṅkṛtā (KpSū 143) bhaveyuḥ; na tatra rātriḥ prajñāyeta, anyatra yadā puṣpāḥ saṃkuceyurvādyāśca vādyeyuḥ / saṃkucitebhyaśca puṣpebhyaḥ bodhisattvā pratyājāyeyuḥ; samāpannāśca tatra bodhisattvā darśanavyūhaṃ nāma samādhiṃ pratilabheyuḥ, yena samādhinā pratilabdhena daśasu dikṣu buddhakṣetraparamāṇurajaḥsamān anyeṣu lokadhātuṣu tiṣṭhato yāpayato buddhān bhagavataḥ paśyeyuḥ; tatkṣaṇe caivaṃrūpaṃ viśuddhaṃ divyaśrotraṃ pratilabheyuḥ, yena daśasu dikṣvanyeṣu lokadhātuṣu buddhakṣetraparamāṇurajaḥsameṣu buddhakṣetreṣu buddhānāṃ bhagavatāṃ dharmadeśanāṃ śṛṇuyuḥ / sahopapannāśca sattvāḥ sarve jātismarā bhaveyuste ca buddhakṣetraparamāṇurajaḥsamān kalpān anusmareyuḥ / sahopapannāśca te sattvāḥ sarve evaṃrūpaṃ divyaṃ cakṣuḥ pratilabheyuḥ, yat samantāddaśasu dikṣu buddhakṣetraparamāṇurajaḥsamān buddhakṣetraguṇavyūhāṃ paśyeyuḥ / sahopapannāśca te sattvāḥ sarva evaṃrūpeṇa paracittajñānakauśalyena samanvāgatā bhaveyuḥ, yadekakṣaṇena buddhakṣetraparamāṇurajaḥsameṣu buddhakṣetreṣu sarvasattvānāṃ cittacaritāṃ vijāneyuryāvadbodhiparinirvāṇāṃ (KpSū 144) te sattvāstāṃ samādhiṃ praṇāmeyū; rātryāḥ pratyuṣakālasamaye caturdiśaṃ sugandhāḥ prītikarāśca mṛdusukhasaṃsparśā vāyavo vāyeyuḥ, ye tān puṣpān vikāsayeyuḥ / te ca bodhisattvāstābhyaḥ samādhibhyo vyutthihitvā tebhyaḥ puṣpakeśarebhya uttiṣṭheyuḥ; tathārūpaṃ ca ṛddhiviṣayaṃ pratilabheran yad ekacittakṣaṇene buddhakṣetraparamāṇurajaḥsamānyekaikāṃ diśaṃ gaccheyuḥ, tiṣṭhato yāpayato buddhān bhagavato vanditvā paryupāsitvā tadā nivarteyuḥ, tatra ca māndāravamahāmāndāravapuṣpakeśareṣu paryaṅkamābadhvā niṣīdeyuḥ, dharmasukhamanasikāreṇa tathāgataṃ prekṣeyuryena yena ca niṣīdeyuḥ parivarteyurvā sarvadiśāsu ca māmeva paśyeyuḥ / yathārūpaṃ ca tatra bodhisattvānāṃ mahāsattvānāṃ kāṅkṣāvimatidharmeṣu saṃśayotpadyeta tatsarvaṃ mama darśanavyavalokanamātreṇa vigaccheyuḥ / yathārūpaṃ ca dharmadeśanān te bodhisattvā mahāsattvā ākāṅkṣeyuḥ tathārūpaṃ dharmadeśanāṃ mama vyavalokanamātreṇājāneyuḥ / amamā aparigrahāśca tatra sattvā bhaveyuḥ, antaśaḥ svakāyajīvitenāpyanarthikāḥ / sarve ca tatra bodhisattvā avaivartikā bhaveyuḥ / na tatrākuśalasya nāma (KpSū 145) bhavenna ca tatra buddhakṣetre śikṣāgrahaṇasya nāma bhavet, na cāpattivyūtthāpanakathā, yathā yāvatsarvasattvā dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā bhaveyuḥ / sarve ca nārāyanabalikā bhaveyuḥ / na ca tatraikasattvo 'pīndriyavikalo bhavet yāvadbodhinirvāṇena / sarve ca tatra sattvā muṇḍā navakāṣāyacīvaraprāvṛtāḥ pratyājāyeyuḥ; suvibhaktaṃ ca samādhiṃ pratilabheyuḥ; yāvadbodhiparyantena praṇāmeyuḥ / sarve ca tatra samavadhānakuśalamūlā bhaveyuḥ / na ca tatra buddhakṣetre sattvānāṃ jarāvyādhiduḥkhaṃ prajñāyeta / yeṣāṃ sattvānāmāyuḥparikṣayo bhavet te sarve paryaṅkena parinirvāyeyuḥ, svakācca śarīrāttejodhātuṃ pramuñceyuryenātmanaḥ śarīraṃ sādhyeyuḥ, caturdiśaśca vāyava āgaccheyuḥ ye tāni bodhisattvaśarīrāṇi śūnyeṣu buddhakṣetreṣu kṣipeyuḥ / evaṃrūpāśca mahāmaṇiratnāḥ prādurbhaveyuḥ tadyathā rājñaścakravartinaḥ prabhāsvaraṃ maṇiratnaṃ; ye ca tatra sattvāstāṃ maṇiratnaprabhāṃ paśyeyuḥ taṃ vā maṇiratnaṃ paśyeyuḥ spārśeyurvā te sarve narakatiryagyamalokaduḥkhāni yāvadbodhinirvāṇena mā pratisaṃvedayeyuḥ / te ca tataścyavitvā tatropapadyeyuḥ yatra tiṣṭhanto (KpSū 146) yāpayanto buddhā bhagavantaḥ sattvānāṃ dharmaṃ deśayanti / tatropapannāśca te sattvāsteṣāṃ buddhānāṃ bhagavatāṃ sakāśāddharmaṃ śṛṇuyuste ca bodhicittamutpādayeyuḥ, sahotpādite ca bodhicitte 'vaivartikā bhaveyuranuttarāyāṃ samyaksaṃbodhau / na kaścitsattvo mama buddhakṣetre 'samāhitaḥ kālaṃ kuryāt, na duḥkhavedanāyā na parasparavyāvadhacittāviprayogamaraṇāya tataśca mārākṣaṇeṣupapadyeyuḥ, yāvadbodhiparyantaṃ buddhadarśanenāvirahitā bhaveyuḥ dharmaśravaṇena saṅghopasthānenāvirahitā bhaveyuḥ / sarve ca tatra sattvā apagatakhiladveṣamrakṣerṣyāmātsaryā bhaveyuḥ / vivarjitaṃ ca taṃ buddhakṣetraṃ śrāvakapratyekabuddhairbhavet, śuddhaiśca bodhisattvaistaṃ buddhakṣetraṃ sphuṭaṃ bhavet / snigdhacittā mṛducittā avairacittā akilviṣacittāḥ śāntacittāḥ samāhitacittāśca bhaveyuḥ tatra ye sattvā upapadyeyuḥ / prabhāsvaraṃ ca me tadbuddhakṣetraṃ bhavet, mahadguṇavyūhaṃ ca me tadbuddhakṣetraṃ bhavet / daśasu dikṣu buddhakṣetraparamāṇurajaḥsamaiḥ lokadhātubhirdṛśyeta gandhena ca sphuret / (KpSū 147) nityasukhasamarpitāśca tatra sattvā bhaveyuḥ / na ca tatra buddhakṣetre duḥkhaśabdaḥ śrūyeta / tāvaccāhaṃ bodhisattvacaryāṃ cariṣyāmi yāvadahaṃ bodhisattvabhūtaścaivaṃrūpābhirbuddhakṣetraguṇavyūhasaṃpadābhiḥ buddhakṣetraṃ pariśuddhaṃ sthāpayiṣyāmi, evaṃrūpaiḥ pariśuddhāśayaiḥ sattvaistadbuddhakṣetraṃ sphuṭaṃ sthāpayiṣyāmi; tataḥ paścād ahaṃ tatra buddhakṣetre 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / bodhiprāptasya ca me 'pramāṇā prabhā bhavet; sahasrabuddhakṣetraparamāṇurajaḥsameṣu ca daśasu dikṣvanyeṣu buddhakṣetreṣu lakṣanālaṅkṛto me kāyaḥ saṃdṛśyediti / ye ca tatra sattvā māṃ paśyeyuḥ teṣāṃ sattvānāṃ rāgaḥ praśamayet, dveṣo moherṣyā mānamrakṣasarvakleśopakleśāḥ praśameyuḥ; sarve bodhicittamutpādayeyuḥ; yathāvidhāśca samādhidhāraṇīrākāṅkṣeta tathārūpā māṃ dṛṣṭvā pratilabheyuḥ / ye ca tatra sattvāḥ śītanarake pratyājātā bhaveyusteṣāṃ māṃ dṛṣṭvā sukhāvedanā prādurbhavet, tathārūpāṃ ca sukhāṃ vedanāṃ pratilabheran yathāpi nāma dvitīyadhyānasamāpannasya bhikṣoste ca māṃ dṛṣṭvā parameṇa kāyacaitasikena sukhena samarpitā bhaveyuste ca sarve 'nuttarāyāṃ (KpSū 148) samyaksaṃbodhau cittamutpādayeyuste ca tataścyavitvā mama buddhakṣetra upapadyeran, tatra cānaivartikā bhaveyuḥ anuttarāyāṃ samyaksaṃbodhau / ye ca sattvāḥ pretabhavaneṣūpapannāḥ mama paśyeyuḥ, peyālaṃ avaivartikā bhaveyuranuttarāyāṃ samyaksaṃbodhau; evaṃ tiryagyonigatā vaktavyāḥ / evaṃ devāḥ dviguṇā ca me prabhāsayeyaṃ / apramāṇā ca me āyurbhavet, yanna śakyaṃ kenacidgaṇayituṃ anyatra sarvajñajñānena / bodhiprāptasya ca me daśasu dikṣvaprameyeṣvaparimāṇeṣvanyeṣu lokadhātuṣu buddhā bhagavanto mama varṇaṃ bhāṣeranyeṣāṃ anuśrāvayeyaṃ; ye ca tatra sattvā mama varṇaṃ śṛṇuyuḥ te tatra mama buddhakṣetre kuśalamūlaṃ pariṇāmayeyuḥ, te kālaṃ kṛtvā mama buddhakṣetra upapadyeyuḥ sthāpayitvānantaryakārakāṃ saddharmapratikṣepakāṃ āryāpavādakāṃ / bodhiprāptasya ca me ye sattvā aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu mama nāmadheyaṃ śṛṇuyuḥ mama ca buddhakṣetra upapattiṃ ākāṅkṣeyuḥ, teṣāmahaṃ maraṇakālasamayeṣvanekagaṇaparivṛto vitimirasamādhiṃ samāpannāḥ tathārūpeṇa subhāṣitena tān sattvān saṃtoṣayeyaṃ, teṣāṃ sattvānāṃ sarvaduḥkhaṃ praśamet, tenaiva prasādena niścitāṃ samādhiṃ pratilabheyuḥ, (KpSū 149) cittaspṛhaṇāṃ dharmakṣāntiṃ pratilabheyuḥ, kālaṃ ca kṛtvā mama buddhakṣetra upapadyeyuḥ / ye ca punaranyatra buddhakṣetreṣu saptadhanavirahitāḥ sattvā anarthikāḥ tribhiryānairanarthikā devamānuṣikābhiḥ saṃpattibhiranarthikāḥ kuśalaparyeṣṭyā tribhiḥ puṇyakriyāvastubhiḥ adharmarāgaraktā viṣamalobhābhibhūtā mithyādharmaparītāsteṣāṃ prabhāsamādhinā maraṇakālasamaye purataḥ tiṣṭheyaṃ, anekagaṇaparivṛto dharmaṃ deśayeyaṃ, teṣāṃ svakaṃ buddhakṣetraṃ darśayeyaṃ, bodhau ca samādāpayeyaṃ / te sattvā mamāntike paramaprītiprasādaṃ prāmodyaṃ pratilabheyuḥ bodhau ca cittānyutpādyeyuḥ, teṣāṃ sarvaduḥkhā vedanāḥ praśameyuḥ, te sūryapradīpaṃ ca samādhiṃ pratilabheran, mohapraṇāhaṃ caiṣāṃ bhavet, kālaṃ ca kṛtvā mama buddhakṣetra upapadyeyuḥ" /

bhagavān āha - "sādhu sādhu satpuruṣa, śodhanaṃ te praṇidhānaṃ kṛtaṃ" / sa prāha - "yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tathā ca daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣvanyeṣu buddhakṣetreṣūragasāracandanacūrṇaṃ pravarṣatu / ye ca sattvāstaṃ gandhaṃ ghrāyeyuḥ te sarve bodhau cittamutpādayeyuḥ / ahaṃ caitarhi (KpSū 150) praṇītadyutiṃ nāma samādhiṃ pratilabheyaṃ, yat svayaṃ eva paśyeyaṃ / utpāditaśca kulaputra praṇītadyutiḥ samādhiḥ svayamevādrākṣīt tadbuddhakṣetraparamāṇurajaḥsameṣu daśasu dikṣvanyeṣu lokadhātuṣu uragasāracandanacūrṇaṃ pravarṣitaṃ, daśasu dikṣvekaikasyāṃ diśi gaṇanātikrāntāḥ sattvāḥ prāñjalibhūtā adrākṣuḥ, ye bodhāya cittānyutpādayanti" /

bhagavān āha - "atiśīghraṃ kulaputra gandhavṛṣṭiḥ pravarṣitā, gaṇanātikrāntāśca sattvā bodhau samādāpitāstena tvaṃ kulaputra siṃhagandho bhavasva / atikrānte siṃhagandha ekagaṅgānadīvālikāsaṃkhyeye 'nupraviṣṭe dvitīye uparimāya diśāyeto buddhakṣetrāddvicatvāriṃśatgaṅgānadīvālikāsameṣu buddhakṣetraparamāṇurajaḥsamāni buddhakṣetrāṇyatikramya tatra nīlagandhaprabhāsavirajo nāma lokadhāturbhaviṣyati, tatra tvaṃ siṃhagandhānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, prabhāsavirajaḥsamucchrayagandheśvararājo nāma tathāgato bhaviṣyasi arhan samyaksaṃbuddho yāvad buddho bhagavān" /

KpSū 151

atha khalu kulaputra siṃhagandho bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vanditavān /

taṃ ratnagarbhastathāgata āha -
"uttiṣṭhāsuranaradevapūjita tāraya tvaṃ bhagatisattvaduḥkhitāṃ /
chittvā tvaṃ bhavaduḥkhakleśabandhanāṃ bheṣyasi narajina āryapudgalaḥ" //

atha khalu kulaputra samudrareṇurbrāhmaṇo 'ṣṭamaṃ rājaputramamighaṃ nāmāmantrayāṃ āsa / peyālaṃ, "tāvadahaṃ bhagavan kliṣṭe buddhakṣetre bodhisattvabhūto bodhisattvacārikāṃ cariṣyāmi yāvadahaṃ daśasahasrān kliṣṭān buddhakṣetrānevaṃrūpāṃ pariśuddhāṃ sthāpayiṣyāmi, yathā nīlagandhaprabhāsavirajaṃ buddhakṣetraṃ tathā bhaviṣyati / evaṃrūpairavaruptakuśalamūlaiḥ pariśuddhāśayairmahāyānasaṃprasthitairbodhisattvaistadbuddhakṣetraṃ (KpSū 152) sphuṭaṃ sthāpayiṣyāmi, paścādahamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyāmi / tathārūpāmahaṃ bhadanta bhagavan bodhisattvacārikāṃ cariṣyāmi yathā nānye bodhisattvāścaranti / yadahaṃ bhadanta bhagavannimāni saptavarṣāṇi buddhaguṇabodhisattvaguṇapariśuddhaṃ buddhakṣetraguṇapariśuddhaṃ rahogata ekākī saṃcintayamāno niṣaṇṇaḥ, darśanavyūhasamādhipūrvaṃgamena ekadaśabodhisattvasamādhisahasrāṇi yāni mayātrotpāditāni pratilabdhāni bhāvitāni, eṣā mama bhadanta bhagavan bodhisattvabhūtasya bodhisattvacārikā; ye 'pi te daśasu dikṣvanantāparyantāsvanyāsu lokadhātuṣu buddhā bhagavantastiṣṭhanti yāpayanti sattvānāṃ hitāya sukhāya dharmaṃ ca deśayanti, ye trādhvasamatikrāntā dhvajāgrākeyūrā buddhakṣetrāstāṃ paripūrṇāṃ jinaiḥ paśyeyaṃ āvarteyaṃ / tena ca samādhināhaṃ bhadanta bhagavan paramāṇurajaḥsamān buddhān bhagavato bodhisattvaśrāvakagaṇaparivṛtān paśyeyaṃ / ekaikasyāhamaniśritāsamādhibalena buddhakṣetraparamāṇurajaḥsamaiḥ kāyairvandeyaṃ / (KpSū 153) ekaikena cāhaṃ kāyenānuttarairvicitrai ratnaiḥ puṣpairanuttarairvicitrairgandhairmālyaiśca curṇavilepanairvādyaiḥ sarvābhiścānuttarābhirvyūhābhirekaikaṃ pūjayeyaṃ / ekakṣetre cāhaṃ samudravālikāpramāṇān kalpāṃ careyaṃ, yadā cāhaṃ sarvakāyavibhāvanena samādhinaikakṣaṇenaikaikasya buddhasya buddhakṣetraparamāṇurajaḥsamān buddhagocarān ājāneyaṃ / guṇākarasamādhinā cāhaṃ bhadanta bhagavan nekaikasya buddhakṣetraparamāṇurajaḥsamairanuttaraistavaistaveyaṃ / animiṣasamādhinā cāhaṃ bhadanta bhagavan nekarajāgracittapramāṇena sarvabuddhakṣetrān pūrṇāṃ jinaiḥ paśyeyaṃ / araṇāsamādhinā cāhaṃ bhadanta bhagavan nekacittakṣaṇena sarvabuddhakṣetreṣu bodhisattvānatītānāgatapratyutpannān buddhakṣetraguṇavyūhān paśyeyaṃ / śūraṅgamasamādhinā cāhaṃ bhadanta bhagavannarakeśvavataritvā nairayikamātmabhāvamabhinirmiṇitvā nairayikānāṃ sattvānāṃ dharmaṃ deśayeyaṃ, bodhāya ca samādāpayeyaṃ, tatastān sattvān bodhāya cittamutpādayeyaṃ, tataścyavitvā manuṣyāṇāṃ sahabhāvyatāyāmupapadyeyuḥ (KpSū 154) yatra buddhā bhagavantastiṣṭhanti teṣāṃ buddhānāṃ bhagavatāṃ sakāśāddharmaṃ śṛṇuyuḥ, avaivartikabhūmau ca pratiṣṭhāpayeyaṃ; evaṃ tiryakṣu, evaṃ preteṣu, evaṃ yakṣeṣu, evaṃ rākṣaseṣu, evamasureṣu, evaṃ nāgeṣu, evaṃ kinnaramahorageṣu, evaṃ piśācapūtanakaṭapūtaneṣu, evaṃ manuṣyacaṇḍāleṣu, evaṃ vaṇijeṣu gaṇikāsu; yathārūpeṣu ca bhagavan sattvāḥ kuleṣūpapadyante, yathārūpaśca teṣāṃ ātmabhāvapratilābhaḥ, yathārūpeṇa ca sattvāḥ karmapratyayena sukhāṃ vedanāṃ duḥkhāṃ vā pratisaṃvedayanti, yathārūpeṣu ca śilpasthānakarmasthāneṣu prasaktāḥ, tathārūpamātmabhāvaṃ nirmiṇitvā tathārūpaśilpasthānakarmasthāneṣūdyogaṃ nidarśayeyaṃ, tathārūpeṇa cakṣaravyāhāreṇa sattvānāṃ cittamārādhayeyaṃ, dharmaṃ ca deśayeyaṃ, anuttarāyāṃ samyaksaṃbodhau samādāpayeyaṃ niveśayeyaṃ pratiṣṭhāpayeyaṃ, avaivartikāṃśca sthāpayeyaṃ anuttarāyāṃ samyaksaṃbodhau / tāvadahaṃ bhadanta bhagavan bodhisattvacārikāṃ cariṣyāmi yathā daśasu sarvabuddhakṣetrasahasreṣu sarveṣāṃ sattvānāṃ cittasantatiṃ tathā pariśodhayeyaṃ yathā pūrvakarmakleśāṃ na kuryuḥ, yadekasattvasyāpi (KpSū 155) catvārā mārāścittasantatipathaṃ na prajānīyuḥ, tadahaṃ daśabuddhakṣetrasahasrāṇyevaṃrūpāṃ pariśuddhāṃ sthāpayeyaṃ, yathā prabhāsavirajāsamucchrayagandheśvararājajyotistathāgatasya nīlagandhaprabhāsaviraje buddhakṣetraguṇavyūhāstathā bhaveyaṃ / evaṃ mayā svabuddhakṣetrasya svaparṣāyā ca yathā siṃhagandhena bodhisattvena praṇidhānaṃ kṛtaṃ / yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tathā daśasu buddhakṣetrasahasreṣu sattvānāṃ sarvaduḥkhāni praśāmyantu, sarve ca mṛducittā bhavantu, karmaṇyacittā bhavantu, svakasvakāyāścaturdvīpikāyāḥ tiṣṭhanto buddhān paśyantu / teṣāṃ ca sattvānāṃ vicitraratnā vicitrapuṣpagandhavilepanacūrṇacchatradhvajapatākāḥ prādurbhavantu, yena te sattvāḥ tān buddhān pūjayeyuḥ, anuttarāyāṃ samyaksaṃbodhau cittānyutpādayeyuḥ / ahaṃ ca bhagavan darśanavyūhasamādhānabalena svayaṃ paśyeyaṃ, sahodīritayāṃ vācāsminnevameva svayaṃ paśyati yathā praṇidhānaṃ kṛtaṃ" iti /

bhagavān āha - "sādhu sādhu kulaputra, yastvaṃ kulaputra samantake ca svake ca buddhakṣetre daśabuddhakṣetrasahasrāṇi pariśuddhāni sthāpayiṣyasi / aprameyāsaṃkhyeyānāṃ (KpSū 156) ca sattvānāṃ santatiṃ pariśodhayiṣyasi / evamaprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāmaprameyāsaṃkhyeyāyāṃ pūjāyāmautsukyamāpatsyase / tena tvaṃ kulaputra samantabhadro nāma bhavasva / bhaviṣyasi tvaṃ samantabhadrānāgate 'dhvani atikrānta ekagaṅgānadīvālikāsame 'saṃkhyeye parivartāvaśiṣṭe dvitīya uttarāyāṃ diśīto buddhakṣetrāt ṣaṣṭigaṅgānadīvālikāsamāni buddhakṣetrāṇyatikramitvā tatra jñānatāpasuviśuddhaguṇā nāma lokadhāturbhaviṣyati; tatra tvaṃ samantabhadrānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, jñānavajravijṛmbhiteśvaraketurnāma bhaviṣyasi tathāgato 'rhan samyaksaṃbuddho yāvadbuddho bhagavān" /

atha khalu kulaputra samantabhadro bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādayoḥ śirasā nipapāta /

ratnagarbhastathāgatastvāha - "uttiṣṭha surata suvrata dāntacittā sattvāna santati viśodhya dṛḍhapratijñatvaṃ / KpSū 157 sattvān tāraya kleśanadīsughorān tvaṃ jñāna ulkadhara bheṣyasi buddha loke" //

tena khalu punaḥ kulaputra samayena daśakuśīdaprāṇasahasrāṇi ekakaṇṭhena vācaṃ babhāṣire / "bhaviṣyāma vayaṃ bhadanta bhagavan te pariśuddheṣu buddhakṣetreṣu tathāgatā arhantaḥ samyaksaṃbuddhāḥ, yāṃ suviśuddhāśayāḥ samantabhadro bodhisattvo mahāsattvo bodhisattvacārikāṃ carāmāṇaḥ pariśuddhāṃ sthāpayati / evaṃ ca vayaṃ ṣaṭpāramitāḥ paripūrayitvā tatra buddhakṣetra upapadyema" /

evaṃ kulaputra ratnagarbheṇa tathāgatena daśaprāṇisahasrā vyākṛtāḥ / "yadā samantabhadro 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate tadā yūyaṃ teṣu sāmantakeṣu lokadhātuṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyadhve / sahasraikanāmakāstathāgatā bhaviṣyathaḥ yaduta sahasraṃ jvālakuṇḍeśvaraghoṣā nāma bhaviṣyatha tathāgatāḥ, aparaṃ (KpSū 158) sahasraṃ saṃvṛtīśvaraghoṣā nāmāno bhaviṣyanti, aparaṃ sahasraṃ suvimalaghoṣeśvararājanāmā bhaviṣyanti tathāgatāḥ, aparaṃ sahasraṃ prahīṇabhayaghoṣeśvararājanāmā bhaviṣyanti tathāgatāḥ, aparaṃ sahasraṃ vimalaghoṣatejeśvararājanāmā bhaviṣyanti / pañcaśatā ekaṃ nāmadheyāḥ yaduta sūryaghoṣanāmā bhaviṣyanti / tathā dvau vigatabhayakīrtirājā vigataraśmiśca, vigataraśmighoṣakīrtīśvaraghoṣaśca, viparadharmakīrtighoṣaśca, garbhakīrtirājaratnadhvajaḥ, jyotīśvaraḥ, uttaptamunijñāneśvaraḥ, ketacīvarasaṃbhṛtarājā, acintyamatijñānagarbhaḥ, jñānamerudhvajaḥ, jñānasāgararājā, mahāvīryaghoṣeśvaraḥ, meruśrīkalpaḥ, jñānavirajavegaḥ, kimīśvarabījaḥ, jñānasuvimalagarjiteśvaraḥ, abhibhūtaguṇasāgararājā, jñānasaṃbhavabalarājā, virajavīreśvararājā, muniśrīkūṭavegasaṃkusumaḥ, śrīkūṭajñānabuddhiḥ, vajrasiṃhaḥ, śīlaprabhāsvaraḥ, bhadrottamaḥ, anantaraśmiḥ, siṃhanandiḥ, (KpSū 159 ) akṣayajñānakūṭaḥ, ratnāvabhāsaḥ, jñānavimalaḥ, jñānapravāḍaḥ, siṃhakīrtiḥ, abhijñāguṇarājaḥ, dharmasumanāvarṣī, prabhākaraḥ, abhyudgatameruḥ, dharmasamudgatarājavimalaḥ, gandheśvaraḥ, vimalanetraḥ, mahāprasandayaḥ, asaṅgabalarājā, svajñānapuṇyabalaḥ, jñānacīvaraḥ, vaśavartī, asaṅgahiteṣī, jñānasaṃbhavaḥ, mahāmeruḥ, balagarbhaḥ, guṇākaraḥ, latākusumadhvajaḥ, gaṇaprabhāsaḥ, viguṇamoharājā, vajrottamaḥ, dharmaketuḥ, ghoṣendrarājā, svaguptaḥ, vajradhvajaḥ, ratneśvaraḥ, abhyudgatadhvajaḥ, śailakalpaḥ, ratimeghaḥ, dharmakārisālarājā, samantaguptasāgararājā, jñānasaṃnicayaḥ, jñānārciḥ, kusumagaṇiḥ, gajendreśvaraḥ, udumbarapuṣpaḥ, kāñcanadhvajaḥ, dharmadhvajaḥ, vinarditarājaḥ, candanaḥ, supratiṣṭhitasthāmavikramaḥ, dhvajāgrapradīpaḥ, jñānakramaḥ, sāgaradhvajaḥ, vyayadharmakīrtiḥ, māravinarditaḥ, guṇārciḥ, jñānaprabhaḥ, jñānapradīpaḥ, kṣemarājā, jñānaghoṣaḥ, dhvajasaṃgrahaḥ, (KpSū 160) vajrapradīpaḥ, vyūharājā, jayasaṃkhyā, supratiṣṭhitaḥ, maticandrarājā, kramavinarditarājā, sālendrasiṃhavigrahaḥ, nārāyaṇavijitagarbhaḥ, ratnaguṇasaṃnicaryaḥ, jyotigarbhaḥ, nakṣatravibhavakīrtiḥ, puṇyabalasālarājā, jñānaghoṣaḥ, brahmottaraḥ, dhṛtarāṣṭraḥ / aparaṃ sahasraṃ gandhapadmavijitakīrtirājā nāmano bhaviṣyanti, raśmimaṇḍalajyotiprabhāsarājā, gandhapadmottaravegaḥ, anantaguṇasāgarajñānottaraḥ, jambucchāyaḥ, guṇaśailadhvajaḥ, siṃhaketuḥ, nāgavivarjitakusumatejarājā, sugandhabījanairātma, amṛtaguṇatejarājakalpinami bhaviṣyati / aparaṃ sahasraṃ visṛṣṭadharmarājāno nāgendravimuktibuddhalokasāgaralocanaśailanāmā bhaviṣyanti tathāgatā arhantaḥ samyaksaṃbuddhāḥ / ekakāle ekadivase 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyanti, anyonyāsu lokadhātuṣu daśāntarakalpāyuḥpramāṇaṃ bhaviṣyati" / te 'pi daśaprāṇasahasrā ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā nipetuḥ /

KpSū 161

ratnagarbhastathāgata āha -
"uttiṣṭhata ca dṛḍhanāganardatā kriyatā śubhadravyasaṃcayaṃ /
udyujitaḥ pāramitāsu vegatā bhaviṣyathāsuranaralokanāyakāḥ" //

atha khalu kulaputra samudrareṇurbrāhmaṇo navamaṃ rājaputramāmantrayate sma amighaṃ nāma / peyālaṃ, sa prāha - "tathārūpamahaṃ bodhisattvacārikāṃ cariṣyāmi yathā me daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu gaṅgānadīvālikāsamāstiṣṭhanto yāpayantaḥ buddhā bhagavanto bodhicārikāṃ carataḥ sākṣibhūtā bhaviṣyanti bodhisattvacaryāyāṃ / yadahaṃ bhadanta bhagavan tvatpurato bodhāya cittamutpādayāmi, yāvaccānuttarāṃ samyaksaṃbodhimabhisaṃbhotsye / atrāntareṇa me bodhisattvacaryāṃ caramāṇasya na vipratisāracittamutpadyeta, yāvadbodhiparyantamupādāya dṛḍhapratijño bhaveyaṃ yathāvādī tathākārī, na cānyasya sattvasya cittasaṃkṣobho bhaveyaṃ, na (KpSū 162) ca me śrāvakapratyekabuddhayāne cittamutpadyeta, mā ca kāmarāgacittacaitasikā utpadyeran, mā styānamiddhasahagatā mauddhatyasahagatā mā kaukṛtyasahagatā na vicikitsāsahagatā na prāṇātipātaṃ nādattādānaṃ nābrahmacaryaṃ na mṛsāvādaṃ na paiśunyaṃ na pāruṣyaṃ nābhidhyā na vyāpādaṃ na mithyādṛṣṭiḥ na saṃbhinnapralāpaṃ na mātsaryasahagataṃ na dharme 'gauravacittatā na visaṃvādanacittatā / yāvadbodhiparyantān mama bodhisattvacaryāṃ caramāṇasya ime dharmā na saṃvidyeyuḥ / yāvadbodhiparyantamupādāya padavītihārakamapi buddhānusmṛtirnityaṃ cittacaitasikāḥ pravarteran / yāvadbodhiparyantena nāhaṃ buddhadarśanena virahito bhaveyaṃ na dharmaśravaṇena na saṅghopasthānena / sarvatra ca jātiṣu pravrajyāṃ pratilabheyaṃ / sarvāsu jātiṣu pāṃśukūliko bhaveyaṃ, traicīvarikaḥ vṛkṣamūlikaḥ naiṣadyikaḥ āraṇyakaḥ piṇḍapātikaḥ alpecchaḥ saṃtuṣṭaḥ dharmadeśakaḥ ādeyavākyaḥ aparimāṇapratibhānasaṃpanno bhaveyaṃ / na ca mūlāpattimāpadyeyaṃ / na mṛṣāvādasahagatairmantraiḥ parapravādino vimardeyaṃ / śūnyatāpratisaṃyuktaṃ ca mātṛgrāmasya dharmaṃ deśayeyaṃ, śūnyatāmanaskāreṇa ca mātṛgrāmasya na dantavidarśanaṃ kuryāt, (KpSū 163) na hastavikāreṇa dharmaṃ deśayeyaṃ / nityaṃ cāhaṃ mahāyānasaṃprasthitānāṃ bodhisattvānāṃ śāstṛsaṃjñāmutpādayeyaṃ / yasya cāhaṃ dharmabhāṇakasya sakāśāddharmaṃ śṛṇuyāṃ śāstṛsaṃjñān tasyāntike utpādayeyaṃ, satkṛtya cāhaṃ taṃ dharmabhāṇakaṃ yathā tathāgataṃ tathā satkuryāṃ gurukuryāṃ mānayeyaṃ pūjayeyaṃ yāvadātmamāṃsairapi dharmabhāṇakamupasthiteyaṃ / na cāhaṃ pātramapātraṃ cāvekṣya dānaṃ dadyāṃ, na mama dharmadānamātsarikā cittacaitasikā utpadyeyuḥ / svajīvitadānenāhaṃ bodhyarthikān sattvān paritrāyeyaṃ, svavīryabalapraṇidhānopārjitena cāhaṃ dravyena vyasanagatān sattvān vyasanebhyaḥ parimocayeyaṃ / na cāhaṃ pravrajitaliṅginaṃ vā gṛhasthaliṅginaṃ vā āpattyānāpattyā vā codayeyaṃ / nityaṃ cāhaṃ lābhasatkāraśloke 'gniviṣaśastrasaṃjñāmutpādayeyaṃ / yadi ca me bhadanta bhagavannime praṇidhānā yāvadbodhiparyantamupādāya saṃṛdhyeyuḥ yathā bhagavataḥ purataḥ praṇidhānaṃ kṛtaṃ, tadubhābhyāṃ pāṇibhyāṃ divyāścakraratnāḥ prādurbhavantu sahasrārāḥ sanābhikāḥ sanemikāḥ ādityavarṇaprabhāsvarāḥ" / sahabhāṣitāyāṃ asyāṃ vāci amighena rājaputreṇobhāyāṃ pāṇibhyāṃ tathārūpāṇi cakrāṇi (KpSū 164) prādurbhūtāni yathāyācitāḥ / punarāha - "yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta yāvadbodhiparyantena tadime cakrāḥ śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu gacchantu, evaṃrūpeṇoccaśabdena yathā nandopanandā nāgarājā gacchanti tathā sarvāvantaṃ buddhakṣetraṃ svareṇa vijñāpayantu bodhisattvavyākaraṇasmṛtyasaṃpramoṣajñānadarśanaśūnyatābhāvanāpracārabuddhaviṣayaṃ dharmaparyāyaṃ cārayituṃ / ye ca tatra sattvā upapannāsteṣāṃ sarveṣāṃ śrotrendriyeṣvayaṃ dharmaparyāyamābhāsamāgacchatu, nipatitamātre ca teṣāṃ sattvānāṃ rāgaḥ praśamatu, dveṣo moho mānerṣyā mātsaryaḥ praśamatu, sarvabuddhānusmṛtimanasikāreṇānuttarāyāṃ samyaksaṃbodhau cittamutpādayantu" /

preṣitau ca kulaputrāmighena rājaputreṇa tau dvau cakraratnau tau caivaṃrūpeṇa javena gacchatastadyathā buddhā bhagavanto buddhajavena gacchanti; evameva tau dvau cakraratnau gacchataḥ daśasu diśāsvaprameyeśvasaṃkhyeyeṣu pañcakaṣāyeṣu buddhakṣetreṣu gatvā sattvānāṃ bodhisattvavyākaraṇasmṛtyasaṃpramoṣajñānāntargatābhāvanāpracārabuddhadharmaparyāyaṃ cārayanti / teṣāṃ ca sattvānāmayaṃ (KpSū 165) dharmaparyāyaṃ śrotrendriyasyābhāsamāgacchati, teṣāṃ sarveṣāṃ rāgo yāvan mātsaryacittacaitasikāḥ praśāntāḥ, sarve ca buddhajñānaviṣayaṃ manaskāreṇānuttarāyāṃ samyaksaṃbodhau cittānyutpāditavanto, muhūrtamātreṇa ca te cakrāḥ pratinivṛtyāmighasya rājaputrasya purataḥ sthitāḥ /

atha khalu kulaputra ratnagarbhastathāgataḥ amighasya rājaputrasya sādhukāramadāt, "sādhu sādhu kulaputra, tvayātīva śobhanaḥ praṇidhiḥ kṛta, ime ca divyāścakraratnāḥ śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu preṣitā, bahūni ca prāṇakoṭīniyutaśatasahasrāṇyakaluṣacittānyavasthāpitāni, bodhau ca samādāpitāni / tena tvaṃ kulaputrākṣobhyo nāma bhavasva / bhaviṣyasi tvamakṣobhyo lokasya pariṇāyakaḥ, gṛhṇa tvamakṣobhya buddhakṣetraguṇavyūhāni yādṛṣānyākāṅkṣasi" /

akṣobhya āha - "tādṛśamahaṃ bhadanta bhagavan buddhakṣetraguṇavyūhamākāṅkṣāmi yathā sarvalokasvarṇabhūrbhavet, samāpāṇitalopamā divyamaṇiratnavyavakīrṇā apagataśarkarakaṭhallā apagataśilāstaṃbhapāṣāṇaparvatā mṛdukā kācalindikasukhasaṃsparṣā, nikṣipte pādatale 'vanamedutkṣipte pādatale punarunnamet / na cātra narakatiryagyoniyamalokapretaviṣayāṃ (KpSū 166) prajñāyeyuḥ / na ca tatra buddhakṣetre durgandhā bhāvā bhaveyuḥ, divyātikrāntena gandhena tadbuddhakṣetraṃ sphuṭaṃ bhavet, divyaiśca māndāravamahāmāndāravaiḥ puṣpaistadbuddhakṣetramākīrṇaṃ / na ca tatra sattvānāṃ jarāvyādhimaraṇaṃ bhavet, na ca parasparabhayaṃ na ca parasparaviheṭhā na ca sattvānāmakālamaraṇaṃ vipratisāramaraṇaṃ nāsamāhitamaraṇaṃ / buddhānusmṛtimanaskāreṇa tatra sattvā bhaveyuḥ / na ca durgatiṣūpapadyeyuḥ, na pañcakaṣāyeṣu śūnyesu buddhakṣetreṣūpapadyeyuryāvadbodhiparinirvāṇāt buddhadarśanāvirahitā bhaveyurdharmaśravaṇena saṅghopasthānenāvirahitā / alparāgāśca tatra sattvā bhaveyuralpadveṣā alpamohāḥ, sarve ca tatra daśakuśalāṃ karmapathān samādāya varteyuḥ / na ca tatra buddhakṣetre sattvānāṃ śīlpagrahaṇaṃ bhavet, na nāmanimittaṃ, na ca tatra sattvānāṃ mārāvatāraṃ mārgena / na ca tatra sattvā durvarṇā bhaveyuḥ, na ca tatra sattvā vaimātra bhaveyuḥ, yadutāryo vā dāso vā, amamā aparigrahāśca tatra sattvā bhaveyuḥ / na ca tatra śrāvakānāṃ bodhisattvānāṃ vā śuklamokṣaṇaṃ bhavet, antataḥ svapnāntaragatānāmapi; (KpSū 167) sarve ca tatra sattvā dharmakāmā dharmaparyeṣṭiparā bhaveyuḥ / na ca tatra buddhakṣetra ekasattvo 'pi viparītadṛṣṭiko bhavet na cānyatīrthiko, na ca tatra sattvānāṃ kāyaklamatā bhavet cittaklamatā vā bhavet; sarve ca te tatra sattvāḥ pañcābhijñā bhaveyuḥ / na ca tatra sattvānāṃ tṛṣṇā vā bhukṣā vā viheṭhayet, yādṛśaṃ cāhāramākāṅkṣeyuḥ tādṛśaṃ ratnabhājaneṣu purataḥ prādurbhavet yathā kāmāvacarāṇāṃ devānāṃ / na coccāraprasrāvakheṭasiṅghāṇamaśru vā kāye svedo vā bhavet, na ca tatra śītaṃ noṣṇaṃ bhavet, sugandhaṃ ramaṇīyaṃ bhavet, mṛdusaṃsparśāśca vāyavo vāyuyuḥ / te ca tatra devamanuṣyāṇāṃ gandhakṛtyaṃ kurvīranyadākāṅkṣeyuḥ yādṛśamākāṅkṣeyuḥ, ya ekaḥ śītalaṃ vāyumākāṅkṣet, dvitīya uṣṇa, apara utpalagandhaṃ vāyumākāṅkṣeyuḥ, apara uragasāracandanagandhaṃ vāyuṃ, apare kālānusārigandhaṃ, apare tagaragandhaṃ, apare 'garugandhaṃ, apare sarveṇa sarvaṃ vāyunākāṅkṣeyuḥ, teṣāṃ yathā cittotpādenākṣiptaṃ tathā saṃpadyet / evamapagatapañcakaṣāyā lokadhāturbhavet / tatra ca sattvānāṃ saptaratnamayāḥ kūṭāgārā bhaveyuḥ / teṣu ca kūṭāgāreṣu saptaratnamayāḥ paryaṅkāḥ stritāḥ (KpSū 168) tūlikopadhānairmṛdukācalindikasaṃsparśāḥ prādurbhaveyuryatra manuṣyā vihareyuḥ / samantataśca kūṭāgāreṣu puṣkariṇīparipūrṇāṣṭāṅgopetenodakena prādurbhavet, yatra te sattvā udakenodakakāryaṃ kuryuḥ / sumanātālavṛkṣāṇāṃ vā vṛkṣāvalīralaṅkṛtā bhaveyuḥ, nānāpuṣpairnānāphalairnānāgandhairnānāvastrairnānācchatrairnānāmuktikāhārairnānābharaṇaiste vṛkṣā alaṅkṛtā bhaveyuḥ / yathārūpā ca tatra sattvā vastrābharaṇaṃ ākāṅkṣeyuḥ te tān tebhyaḥ kalpavṛkṣebhyo gṛhītvā prāvareyuḥ, evaṃ puṣpairyāvadābharaṇāṃ gṛhītvā bandheyuḥ / saptaratnamayaśca me bodhivṛkṣo bhavet, yojanasahasramuccatvena yojanaṃ skandhapariṇāhena yojanasahasraṃ śākhāpariṇāhena / vāyusamīritaśca tato bodhivṛkṣāddivyātikrāntaḥ snigdho manojñaḥ pāramitā abhijñendriyabalabodhyaṅgaśabdo niścaret, ye ca sattvāstaṃ śabdaṃ śṛṇuyuste virāgacittāḥ smṛtiṃ pratilabheyuḥ / sarvaguṇopetaśca tatra buddhakṣetre mātṛgrāmo bhavet tadyathā tuṣitadevanikāye 'psarāḥ / na ca tatra mātṛgrāmo durgandho bhavet, na dvijihve nerṣyāmātsaryaparicite / na ca tatra manuṣyā mātṛgrāmeṇa (KpSū 169) sārdhaṃ maithunakāyasaṃsargamāpadyeyuḥ / yasya ca tatra puruṣasya sarāgacittamutpadyeta, gatvā mātṛgrāmaṃ sarāgena cittena prekṣate muhūrtena puruṣasya rāgaḥ praśāmyeta, mahatodvegena ca prakramet, śubhavirajaṃ ca samādhiṃ pratilabheta, tena ca samādhinā mārapāśebhyaḥ parimucyeyuḥ, na ca bhūyo raktacittamutpādayeyuḥ / yā ca tatra strī puruṣaṃ sarāgaṃ nirīkṣeta gurviṇī bhavet, nirīkṣitamātreṇa cobhayo rāgaḥ praśamet / ye garbhavāsairdārakadārikā evaṃ kāyacaitasikaṃ sukhaṃ pratisaṃvedayeyuḥ, tadyathā devāstrayastriṃśā nandanti pramodanti kāyacaitasikaṃ sukhaṃ pratisaṃvedayanti / evaṃrūpaśca tatra buddhakṣetre garbhavāsā dārakadārikāḥ saptarātriṃdivasāni sukhaṃ saṃvedayeyuḥ / tāśca striyo garbhiṇyaḥ evaṃrūpaṃ sukhaṃ pratisaṃvedayeyuḥ, tadyathā dvitīyadhyānasaṃpanno bhikṣuḥ / na ca te sattvā aśucinā garbhamalena kliśyeyuḥ, saptame ca divase paramasugandhena parameṇa ca sukhopadhānena samarpitāḥ pratyājāyeyuḥ / na caiva sā strī duḥkhāṃ pratyanubhaved, ubhau ca puṣkariṇīmavataritvā snātvā ca sā strī evaṃrūpāṃ smṛtiṃ pratilabheta, yayā virāgaśubhaṃ samādhiṃ pratilabheta, tena ca samādhinā mārakarmaṇā (KpSū 170) parimucyeta, satatasamāhitā bhavet / yacca pūrvajanmani tathārūpaṃ karmakṛtamupacitaṃ bhavedyena ca bahukalpakoṭīstrībhāvamanubhavitavyaṃ tena samādhinābhinirvṛtena strībhāvaṃ ca sarveṇa sarvaṃ parikṣayaṃ gacched, yāvat parinirvāṇaṃ na bhūyaḥ strībhāvaṃ pratilabhet / yeṣāṃ ca sattvānāṃ tathārūpaṃ karmakṛtamupacitaṃ bhavet yad gaṇanātikrāntān kalpān nityagarbhavāsena pratyājāyeyurduḥkhaṃ pratyanubhavitavyaṃ bhavet, te bodhiprāptasya me nāmadheyaṃ śṛṇuyuḥ prasādaṃ ca pratilabheyuste tataścyavitvā mama buddhakṣetra upapadyeyurgarbhavāsena ca pratyājāyeyustatra sarveṇa sarvaṃ tatkarmaparikṣayaṃ gaccheyuryāvadbodhiparyantena na bhūyaste sattvā garbhavāsena pratyājāyeyurye sattvā avaruptakuśalamūlāste padmeṣu pratyājāyeyuḥ, ye sattvā anavaruptakuśalamūlāste garbhavāsena pratyājāyeyuḥ / karmaparikṣayena mama buddhakṣetre mātṛgrāmo vā garbhavāso vā prajñāyeta ekāntasukhasamarpitāste sattvāstatra buddhakṣetre bhaveyuḥ / sumanātālavṛkṣairvāyusamīritairevaṃrūpo ramaṇīyo nirghoṣo niścaredduḥkhamanityamanātmaśūnyaśabdā niścareyuḥ / tena ca śabdena tatra (KpSū 171) manuṣyā ulkāvatīṃ nāma samādhiṃ pratilabheyustena ca samādhinā te sattvāḥ śūnyatāvabhāsāṃ gambhīrān dharmān avabudhyeyuḥ / na ca tatra buddhakṣetre kāmopasaṃhitaḥ śabdo bhavet / bodhivṛkṣamūlaniṣaṇṇaścāhaṃ bhadanta bhagavan muhūrtenānuttarāṃ samyaksaṃbodhiṃ prāpnūyāṃ / bodhiprāptasya ca me tatra buddhakṣetre na bhūyaścandrasūryāṇāṃ prabhā prajñāyeta, anyatra kusumasaṃkocanena; evaṃrūpāṃ cāhaṃ prabhāṃ pramuñceyaṃ yena divyena cakṣuṣāprameyāsaṃkhyeyairanyairbuddhakṣetraistiṣṭhato buddhān bhagavataḥ paśyeyaṃ / bodhiprāptaścāhamevaṃrūpeṇa svareṇa dharmaṃ deśayeyaṃ yena svareṇa trisāhasramahāsāhasraṃ buddhakṣetramāpūrayeyaṃ, ye ca tatra sattvāḥ syuḥ te sarve buddhānusmṛtiṃ pratilabheyuste yena yena gaccheyuḥ caṃkrameyurniṣīdeyurvā parivarteyurvā, te satatasamitaṃ māṃ paśyeyuryathārūpeṣu dharmeṣu dharmasaṃśayā bhaveyuḥ teṣāṃ mama darśanamātreṇa vyavalokanamātreṇa ca teṣāṃ saṃśayā vigaccheyuḥ / bodhiprāptasya ca me ye sattvā daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu buddhakṣetreṣu śrāvakayānikā vā pratyekabuddhayānikā vānuttarayānikā vā mama nāmaṃ vā varṇaṃ va śṛṇuyuḥ, te tataścyavitvā (KpSū 172) mama buddhakṣetra upapadyeyuḥ / te tatra mama dharmaṃ śrutvā ye śrāvakayānikāste 'ṣṭavimokṣadhyāyino 'rhanto bhaveyuḥ, ye ca pratyekabuddhayānikāḥ te pratyekāṃ bodhimabhigaccheyuḥ, ye ca tatra bodhisattvā mahāyānikāste mat sakāśāddharmaṃ śrutvā gambhīrāṃ samādhikṣāntidhāraṇīṃ ca pratilabheyuḥ, te tatraivāvaivartikā bhaveyuranuttarāyāṃ samyaksaṃbodhau / aprameyaśca me śrāvakasaṅgho bhaved yo na śakyaṃ kenacidgaṇayituṃ anyatra svayaṃ tathāgatena / bodhiprāptaścāhaṃ yena yena gaccheyaṃ yatra yatra ca pādatalena pṛthivīṃ spṛśeyaṃ tatra tatra sahasrapatrāṇi padmāni suvarṇāvabhāsāni prādurbhaveyuḥ, te ca padmāḥ śūnyeṣu buddhakṣetreṣu gatvā mama varṇaśabdaṃ ghoṣaṃ niścārayeyuḥ; te ca sattvā mama nāma varṇaṃ yaśaśca śrutvā prītiprasādaprāmodyamutpādayeyuḥ, te prasādajātā mama buddhakṣetra upapattimākāṅkṣeyuḥ, tatra ca tāni kuśalamūlāni pariṇāmayeyuḥ, te tataścyavitvā mama buddhakṣetra upapadyeyuḥ / apagataśramaṇamalaśca me śrāvakasaṅgho bhavet, apagataśramaṇavākyāpagataśramaṇakauṭilyāpagataśramaṇaśāṭhyā apagataparṣā (KpSū 173) bhaveddharmagurukā na pariṣkāragurukā na lābhasatkāragurukā, anityaduḥkhānātmaśūnyatābhiratā ārabdhavīryā ca sā parṣadbhaveddharmaśravaṇā saṅghaprāgbhārā / ye ca tatrāvaivartikā bodhisattvā bhaveyuste 'nāgatapraviṣṭāḥ smṛtiṃ pratilabheyuste jātivyativṛttā prajñāpāramitāpratisaṃyuktāṃ kathāṃ kathayeyuḥ, yāvadbodhiparyantena te dharmā na saṃpramoṣaṃ gaccheyuḥ / yāvadbodhiprāptaścāhaṃ daśamahākalpasahasrāṇi tiṣṭheyaṃ, parinirvṛtasya ca me kalpasahasraṃ saddharmastiṣṭhet" /

bhagavān āha - "sādhu sādhu satpuruṣa, pariśuddhaṃ te buddhakṣetraṃ parigṛhītaṃ / bhaviṣyasi tvamakṣobhyānāgate 'dhvani atikrānte hyekasmin gaṅgānadīvālikāsame 'saṃkhyeya 'nupraviṣṭe dvitīye purastimāyāṃ diśi, ataḥ sahasrime buddhakṣetre 'bhiratirnāma lokadhāturbhaviṣyati, evaṃrūpayā guṇavyūhayā saṃpannā yathā tvayā praṇidhānaṃ kṛtaṃ / tatra tvaṃ anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, evamevākṣobhyo nāma bhaviṣyasi tathāgato yāvadbuddho bhagavān" /

akṣobhya āha - "yadi me bhadanta bhagavannevaṃrūpāśā paripūryeta tatsarvatra lokadhātuṣu sattvāḥ skandhadhātvāyatanaparigṛhītā (KpSū 174) ye ca sattvāḥ sattvasaṃgraheṇa saṃgṛhītāste sarve maitracittā bhavantvavairacittā akaluṣacittāste evaṃrūpaṃ kāyasukhaṃ saṃvedayeyuḥ tadyathāpi nāma daśabhūmisthitasya bodhisattvasya padmasamādhiṃ samāpannasya yenāśayaprahāṇaviśuddhirbhavati, evaṃrūpeṇa sattvāḥ kāyacaitasikena sukhena samārpitā bhavantu / yadāhaṃ bhagavataḥ pañcamaṇḍalena pādau vandeta tadā sarvapṛthivī svarṇāvabhāsā bhavatu" / sa ca kulaputra ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandati tadā ca tasmin samaye sarvasattvā evaṃrūpeṇa sukhena samarpitā yathā praṇidhānaṃ kṛtaṃ, tadā dharaṇī sarvā svarṇāvabhāsā dṛśyate /

ratnagarbhastathāgata āha -
"uttiṣṭha pravaramati akṣobhya cakrasaṃsthita karatala pravaracakra /
sthāpitā bahutṛṣṇā karuṇacitte bhaviṣyasi tvaṃ śubhamati jagati śāstā" //

KpSū 175

atha khalu kulaputra samudrareṇurbrāhmaṇo daśamaṃ rājaputraṃ himaṇiṃ nāmāmantrayate sma / peyālaṃ himaṇī rājaputra evaṃrūpaṃ praṇidhānamakārṣīt tadyathākṣobhyena kṛtaṃ / "yadi me bhadanta bhagavan nevaṃrūpāśā paripūryeta tatsarvasattvā buddhālaṃbanamanaskāraṃ pratilabhantu / sarveṣāṃ coragasāracandanagandho haste prādurbhavatu, te ca sarve taṃ gandhaṃ buddhavigraheṣu pariṇāmayantu" /

bhagavān āha - "sādhu sādhu kulaputra, udāraṃ te praṇidhānaṃ kṛtaṃ, yacca tvayā sarvasattvā uragasāracandanahastā sthāpitā buddhamanaskāraścāśayenotpāditaḥ, tena tvaṃ kulaputra gandhahastirnāma bhavasva / bhaviṣyasi tvaṃ gandhahaste 'tikrāntānāṃ gaṅgānadīvālikāsamānāmasaṃkhyeyānāṃ avaśiṣṭe dvitīye nadīgaṅgāvālikāsame 'saṃkhyeye 'kṣobhye tathāgate 'rhati samyaksaṃbuddhe parinirvṛte saddharme 'ntarhite saptame dviase tvaṃ gandhahaste tatra lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, suvarṇapuṣpo nāma bhaviṣyasi tathāgato 'rhan samyaksaṃbuddho yāvadbuddho bhagavān" /

gandhahastirapyāha - "yadi me bhadanta bhagavannevaṃrūpāśā (KpSū 176) paripūryeta tadyadāhaṃ bhagavataḥ pañcamaṇḍalena pādau vandeyaṃ tadā sarvasminnārāme campakapuṣpavarṣaṃ pravarṣatu" / yadā khalu kulaputra gandhahastirbodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandati tadā sarvasminnārāme campakapuṣpavarṣamabhiprāvarṣat /

ratnagarbhastathāgata āha -
"uttiṣṭha pravaraguṇa sugandhacittāvarṣita imi varacampakapuṣpāḥ /
darśaya śubhapatha varapraṇītaṃ sthāpaya bahujagamabhaye pāre" //

atha khalu kulaputra samudrareṇurbrāhmaṇa ekādaśamaṃ rājaputraṃ siṃhaṃ nāmāmantrayāmāsa / peyālaṃ, yathā gandhahastinā praṇidhānaṃ kṛtaṃ, ratnagarbhāya tathāgatāya ratnamayaṃ dhvajaṃ niryātitaṃ /

ratnagarbhastathāgata āha - "sādhu sādhu satpuruṣa, ratnaketurnāma bhavasva, bhaviṣyasi tvaṃ ratnaketo 'nāgate (KpSū 177) 'dhvani atikrānte gaṅgānadīvālikāsame 'saṃkhyeye 'vaśiṣṭe dvitīye gaṅgānadīvālikāsame 'saṃkhyeye tatrābhiratyāṃ lokadhātau parinirvṛte svarṇapuṣpe tathāgate tasya ca saddharme 'ntarhite trayāṇāṃ antarakalpānāmatyayena tadbuddhakṣetraṃ jayasomaṃ nāma bhaviṣyati, tatra tvamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase nāgavinarditeśvaraghoṣo nāma bhaviṣyasi yāvadbuddho bhagavān / evaṃrūpaṃ te buddhakṣetraṃ bhaviṣyati buddhakṣetre guṇavyūhena yathākṣobhyasya tathāgatasya" /

ratnaketurāha - "yadi me bhadanta bhagavannevaṃrūpāśā paripūryeta tadyadāhaṃ bhagavataḥ pādau vande tadā sarvasattvā evaṃrūpāṃ smṛtiṃ pratilabheyuḥ, yathā bodhisattvā ye mahābodhiṃ saṃprasthitāḥ sarvasattvānāmarthāya karuṇāyamānāḥ saṃbodhau prasthitā na nivarteyuḥ" / evameva kulaputra ratnaketurbodhisattvo ratnagarbhasya tathāgatasya pādau vanditvā, evameva sattvā evaṃrūpāṃ smṛtiṃ pratilabdhavanto yaduta karuṇācittāḥ sarvasattvāḥ sthāpitāḥ /

atha khalu kulaputra ratnagarbhastathāgato ratnaketuṃ bodhisattvamāha - KpSū 178

"uttiṣṭha dhairya sumate paramarūpa sattvahetu sudṛḍhakṛta pratijñā /
sthāpayasi bahujana virajacitte bhaviṣyase naravaro pravarabuddhaḥ" //

evaṃ peyālaṃ, mārdavapūrvaṃgamaiḥ pañcabhi rājaputraśatairevaṃrūpaṃ praṇidhānaṃ kṛtaṃ, kṛtvaivaṃrūpā buddhakṣetraguṇavyūhāḥ parigṛhītā yathā gaganamudreṇa bodhisattvena praṇidhānaṃ kṛtaṃ, buddhakṣetraguṇavyūhāśca parigṛhītāḥ / sarve ca ratnagarbheṇa tathāgatenānuttarāyāṃ samyaksaṃbodhau vyākṛtāḥ / "evamevaikakāle 'nyonyeṣu lokadhātuṣvanuttarāṃ samyaksaṃbodhim spṛśiṣyatha" /

apare catvāraḥ śatā rājaputrāṇāṃ yairevaṃrūpaṃ buddhakṣetraṃ parigṛhītaṃ yathā vajracchedaprajñāvabhāsena, te 'pi sarve ratnagarbheṇa tathāgatena vyākṛtā anuttarāyāṃ samyaksaṃbodhau anyonyeṣu lokadhātuṣu /

aparairekonanavatibhī rājaputrairevaṃrūpaṃ praṇidhānaṃ kṛtaṃ, evaṃrūpaṃ ca buddhakṣetraṃ parigṛhītaṃ (KpSū 179) yathā samantabhadreṇa /

sarvaiścaturaśītibhiḥ koṭṭarājasahasraiḥ pṛthakpṛthagviśiṣṭaṃ praṇidhānaṃ kṛtaṃ, pṛthakpṛthaśca buddhakṣetraguṇavyūhāḥ parigṛhītāḥ / sarve ca ratnagarbheṇa tathāgatena vyākṛtā anuttarāyāṃ samyaksaṃbodhau, anyonyeṣu lokadhātuṣvekakāle bodhiṃ prāpsyanti /

evameva tribhiḥ prāṇakoṭibhiḥ pṛthakpṛthak praṇidhānaṃ kṛtaṃ, pṛthakpṛthaśca buddhakṣetraguṇavyūhāśca parigṛhītāḥ / sarve ca ratnagarbheṇa tathāgatena vyākṛtāanuttarāyāṃ samyaksaṃbodhau, "evameva yūyamapyekakāle 'nyonyeṣu lokadhātuṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyadhve" //

atha khalu kulaputra samudrareṇorbrāhmaṇasyāśītiputrā ratnagarbhasya tathāgatasya bhrātaraḥ, teṣāṃ jyeṣṭhaḥ samudreśvarabhuvirnāma māṇavaḥ / atha khalu kulaputra samudrareṇurbrāhmaṇaḥ samudreśvarabhuviṃ māṇavaṃ āmantrayāmāsa / "pratigṛhāṇa tvaṃ māṇava pariśuddhāṃ buddhakṣetraguṇavyūhāṃ" / samudreśvarabhuvirmāṇavāha - (KpSū 180) "tvaṃ tāvattāta prathamataraṃ siṃhanādaṃ nadasva" / samudrareṇurāha - " tvaṃ tāvat putra praṇidhānaṃ kuruṣva, paścādahaṃ praṇidhānaṃ kariṣye" / sa āha - "kiṃ tāvat pariśuddhaṃ buddhakṣetraṃ pratigṛhṇāmyutāhosvidapariśuddhaṃ?" / agrapurohita āha - "ye mahākaruṇāsamanvāgatā bodhisattvāste kliṣṭaṃ buddhakṣetraṃ parigṛhṇanti, kliṣṭāśayāṃ viparītadṛṣṭikāṃ sattvānvaineyān pratigṛhṇanti / yathā punastvaṃ māṇava svaṃ jāniṣe" /

atha khalu kulaputra samudreśvarabhuvirmāṇavako yena ratnagarbhas tathāgatastenopasamakrāmadupasaṃkramya ratnagarbhasya tathāgatasya purataḥ sthitvaivamāha - "evamahaṃ bhadanta bhagavannanuttarāṃ samyaksaṃbodhimākāṅkṣāmi, aśītivarṣasāhasrikāyāṃ prajāyāṃ pravarāṃ bodhiṃ spṛśeyaṃ / yathaitarhi bhagavan sattvā mandarāgā mandadveṣā mandamohā udvignāśayāḥ saṃsāre bhayadoṣadarśinastathā tatra buddhakṣetre sattvā bhaveyuḥ, yatrāhamabhisaṃbuddheyaṃ, te ca mamāntike pravrajeyuḥ, tribhiśca yānairahaṃ sattvānāṃ dharmaṃ deśayeyaṃ / yadi bhadanta bhagavannevaṃrūpā āśā paripūryeta tad vyākarotu māṃ bhagavānanuttarāyāṃ samyaksaṃbodhau" /

KpSū 181

ratnagarbhastathāgata āha - "bhaviṣyasi tvaṃ māṇavānāgate 'dhvani atikrānta ekagaṅgānadīvālikāsame 'saṃkhyeye 'nupraviṣṭe dvitīye gaṅgānadīvālikāsame 'saṃkhyeye utpalasantīraṇe kalpe cāturdvīpikā baliṣṭhā nāma bhaviṣyati, imaṃ buddhakṣetramaśītivarṣasāhasrikāyāṃ prajāyāṃ bodhimabhiprapsyasi, ratnakūṭo nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān" /

sa āha - "yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tadiha sarvatrārāme lohitamuktiḥ pravarṣatu, sarvavṛkṣebhyaśca pañcāṅgikaṃ tūryaṃ niścaratu" / yadā ca kulaputra samudreśvarabhuvirmāṇavako ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandati tadā sarvatrārāme lohitamuktimayavarṣaṃ pravarṣitaṃ, sarvavṛkṣebhyaśca pañcāṅgikaṃ tūryaṃ niścaritaṃ /

ratnagarbhastathāgata āha -
"uttiṣṭha sthāmavara akṣayaprajñākoṣā sattvānukaṃpaka hiteṣiṇa maitracittā /
abhiprāya tubhya paripūryatu śuddha sattvāna arthakaru bheṣyasi buddha loke" //

KpSū 182

dvitīyaśca brāhmaṇasya putraḥ saṃbhavo nāma, sa evaṃ vadati yathā samudreśvarabhuviḥ / ratnagarbhastathāgata āha - "tvamapi māṇavotpalasantīraṇe kalpo 'syāṃ cāturdvīpikāyāṃ lokadhātau baliṣṭhe buddhakṣetre vardhamānāśītivarṣasāhasrikāyāṃ prajāyāṃ vairocanakusumo nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān" /

peyālaṃ, tṛtīyastvāha - "dvivarṣasahasrasya jyotigandho nāma bhaviṣyasi yāvadbuddho bhagavān" / vyākaraṇaṃ peyālaṃ, evaṃ sumanastathāgataḥ śailarājā saṃvṛtalocano brahmottaro jambūcchāyaḥ pūrṇamuttaro ratnaśailaḥ samudragarbho nārāyaṇaḥ śikhī kanakamunirmunīndraḥ kauṇḍinyaḥ siṃhavikramo jñānadhvajo buddhaśravo 'parājito vikasitojjayo hiteṣī prajñāvabhāso mahendraḥ śāntaprajñākaro nando nyagrodharājaḥ kanakalocanaḥ sahitaḥ sūryanandiḥ ratnaśikhī sumetro brahmaḥ sundo brahmarṣabhaḥ praṇādo dharmacandraḥ (KpSū 183) arthadarśī yaśonandī yaśottaraḥ abhirūpaḥ sugandhaścaturaḥ pravaralocanaḥ sunijastaḥ sārthavrataḥ sumanoratho varaprajñaḥ kanakadhvajaḥ sunetro devaśuddhaḥ śuddhodanaḥ sudarśanaḥ virūḍhadhvajo virūpākṣo brahmasvaraḥ śrīsaṃbhavaḥ śrīmahāvirajo maṇibhadraḥ mārīciḥ śākyamunirghoṣeśvaraḥ satyasaṃbhavaḥ śreṣṭhaḥ saṃbhavapuṣpaḥ sukusumaḥ akṣobhyaḥ sūryagarbho ratīśvaro nāgadanto vajraprabhāsaḥ kīrtirājā vyāghraraśmiḥ sanetyajñānasaṃbhavaḥ gandhasvaraḥ sālendraḥ nārāyaṇagataḥ jyotigarbhaḥ / yastu tatra kulaputra sarvapaścimakaḥ purohitaputraḥ vigatabhyasaṃtāpo nāma, sa ratnagarbhasya tathāgatasya purutaḥ sthitvāha / "ime bhadanta bhagavannekonāśītirmāṇavakāḥ sarve vyākṛtā utpalasaṃtīraṇe kalpe vardhamānadvaye 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante / utpādayāmyahaṃ bhagavannanuttarāyāṃ samyaksaṃbodhau cittaṃ, kṣīyamāṇe bhadanta bhagavannutpalasaṃtīraṇe (KpSū 184) kalpe sarvapaścimako 'haṃ varāgrabodhiṃ spṛśeyaṃ / yāntakaṃ teṣāmekonāśītīnāṃ buddhānāmāyuḥpramāṇaṃ tāntakaṃ mamaikasya bodhiprāptasya bhavet / yāntakāśca teṣāṃ vaineyā bhaveyustāntakā mamaikasya bhaveyuḥ, yathā ca te tribhiryānairdharmaṃ deśayeyuḥ, yathā ca teṣāṃ śrāvakasaṅgho bhavet, tāntako mama bodhiprāptasya ekaśrāvakasaṅgho bhavet / ye ca teṣāmekonāśītīnāṃ buddhānāmutpannānāṃ sattvāstasminnutpalasaṃtīraṇe kalpe manuṣyalābhaṃ pratigṛhṇīyuḥ, kṣīyamāṇe kalpe 'hamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ sarvāṃstān sattvāṃstribhiryānairniyatāṃ vyavasthāpayeyaṃ / yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tadvyākuruṣva māṃ bhadanta bhagavannanuttarāyāṃ samyaksaṃbodhau" /

atha khalu kulaputra ratnagarbhastathāgato vigatabhayasaṃtāpasya sādhukāramadāt / "sādhu sādhu satpuruṣa, gaṇanātikrāntānāṃ sattvānāṃ kāruṇikahitakaraścotpanno, bhaviṣyasi tvaṃ māṇavakānāgate 'dhvanyatikrānta ekagaṅgānadīvālikāsame 'saṃkhyeye 'nupraviṣṭe dvitīye gaṅgānadīvālikāsame 'saṃkhyeye tatrotpalasaṃtīraṇe kalpe kṣīyamāṇe sarvapaścimakastvamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, (KpSū 185) viagatarajasamudgatābhyudgatarājā nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān / yathā ca teṣāmekonāśītīnāṃ buddhānāmardhakalpamāyurbhaviṣyati, evaṃ tavaivaikasyāyurardhakalpaṃ bhaviṣyati / yāvat sarve te tvatpraṇidhānāḥ saṃpatsyante yathā praṇidhānaṃ kṛtaṃ" /

sa āha - "yadi me bhadanta bhagavannevaṃrūpā āśā paripuryeta yadāhaṃ bhagavataḥ pañcamaṇḍalena pādau vandāmi tadā sarvatrāsmin buddhakṣetre nīlakusumāḥ pravarṣantu paramasugandhā, ye ca sattvāstaṃ gandhamāghrāyeyuḥ teṣāṃ sarveṣāṃ dhātavaḥ prasannā aviruddhā bhaveyuḥ, sarveṣāṃ ca sarvavyādhyaḥ praśāmyeyuḥ / yadā ca kulaputra vigatabhayasaṃtāpo māṇavo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandati tadā sarvatra tasmin buddhakṣetre nīlakusumavṛṣṭiḥ pravarṣitā, ye ca sattvāstaṃ gandhaṃ ghrātavantasteṣāṃ sarve dhātavaḥ samā aviruddhāḥ saṃsthitāḥ, sarve ca tatra sattvā arogā alpābādhāśca saṃvṛttāḥ /

ratnagarbhastathāgata āha - "uttiṣṭha karuṇavratadāntacittā pūjayiṣyasi bahava lokanāthān / KpSū 186 chetsyasi dṛḍhāṃ śaṭhakleśabandhanāṃ bhaviṣyase śubhavaraprajñakośaḥ" //

tasya ca kulaputra brāhmaṇasya trayaḥ koṭyo 'ntavāsināmārāmadvāre niṣaṇṇāste āgatāṃ sattvāṃstriśaraṇagamane sthāpayanti, bodhāya ca samādāpayanti /

atha khalu samudrareṇurbrāhmaṇastāṃ śiṣyānāmantrayate sma / "utpādayatha bho māṇavakā anuttarāyāṃ samyaksaṃbodhau cittaṃ, gṛhṇatha buddhakṣetraguṇāṃ yādṛśānākāṅkṣatha, kuruta bhagavataḥ sakāśe praṇidhānaṃ yādṛśamevākāṅkṣatha" /

tatra jyotikṣabhako nāma māṇavaḥ, sa āha - "kīdṛśena mārgeṇa kīdṛśena saṃbhāreṇa kīdṛśyā caryayā kīdṛśyā saṃṛtyā bodhirlabhyate?" / purohita āha - "catvāra ime māṇavakā bodhimārgapratipannena bodhisattvenākṣayakośāḥ samudānayitavyāḥ / katame catvāraḥ?" akṣayaḥ puṇyasaṃbhāraḥ, akṣayo jñānasaṃbhāraḥ, akṣayaḥ prajñāsaṃbhāraḥ, akṣayaḥ (KpSū 187) sarvadharnasamudānayanasaṃbhāraḥ / īdṛśaḥ kulaputra mārgaḥ / uktaṃ caivaṃ māṇava tathāgatena saṃbhāraviśuddhisaṅgraho nāma saṃsārottaraṇadharmadvāraṃ; dānasaṃbhāraṃ bodhisattvā ye parityajanti, sa ca vaineyasattvaparipācanāya saṃvartate; śīlasaṃbhāro bodhisattvānāṃ praṇidhānapūryai saṃvartate; kṣāntisaṃbhāro bodhisattvānāṃ lakṣaṇānuvyañjanaparipūryai saṃvartate; vīryasaṃbhāro bodhisattvānāṃ sarvakāmakaraṇāya saṃvartate; dhyānasaṃbhāro bodhisattvānāmājāneyacittatāyai saṃvartate; prajñāsaṃbhāro bodhisattvānāṃ sarvakleśaparijñāyai saṃvartate; śrutasaṃbhāro bodhisattvānāmasaṅgapratibhānatāyai saṃvartate; puṇyasaṃbhāro bodhisattvānāṃ sarvasattvopajīvyatāyai saṃvartate; jñānasaṃbhāro bodhisattvānāmasaṃśayajñānatāyai saṃvartate: śamathasaṃbhāro bodhisattvānāṃ karmaṇacittatāyai saṃvartate; vipaśyanāsaṃbhāro bodhisattvānāṃ vigatakathaṃkathāyai saṃvartate; (KpSū 188) maitrīsaṃbhāro bodhisattvānāmapratihatacittatāyai saṃvartate; karuṇāsaṃbhāro bodhisattvānāṃ vaineyākhedatāyai saṃvartate; muditāsaṃbhāro bodhisattvānām dharmārāmaratiramaṇatāyai saṃvartate; upekṣāsaṃbhāro bodhisattvānāmanunayapratighaprahāṇatāyai saṃvartate; dharmaśravaṇasaṃbhāro bodhisattvānāṃ nivaraṇaprahāṇāya saṃvartate; naiṣkramyasaṃbhāro bodhisattvānāṃ sarvaparigrahāvasaraṇatāyai saṃvartate; araṇyavāsasaṃbhāro bodhisattvānāṃ kṛtakuśalamūlakarmāvipraṇāśatāyai saṃvartate; kuśalavṛddhibhāvanatāsaṃbhāro bodhisattvānāṃ sarvakuśalatāyai saṃvartate; smṛtisaṃbhāro bodhisattvānāṃ dhāraṇīpratilābhatāyai saṃvartate; matisaṃbhāro bodhisattvānāṃ bodhiprabhedanatāyai saṃvartate; dhṛtisaṃbhāro bodhisattvānāmarthagatyanubudhyanatāyai saṃvartate; smṛtyupasthānasaṃbhāro bodhisattvānāṃ kāyavedanācittadharmapratyavekṣaṇatāyai saṃvartate; samyakprahāṇasaṃbhāro bodhisattvānāṃ sarvakuśaladharmabhāvanāparipūraṇāya (KpSū 189) saṃvartate; ṛddhipādasaṃbhāro bodhisattvānāṃ kāyacittalaghutāyai saṃvartate; indriyasaṃbhāro bodhisattvānāṃ saṃvaraparipūryai saṃvartate; balasaṃbhāro bodhisattvānāṃ sarvakleśāvamardanatāyai saṃvartate; bodhyaṅgasaṃbhāro bodhisattvānāṃ dharmasvabhāvāvabodhanatāyai saṃvartate; ṣaṭparāyaṇīyasaṃbhāro bodhisattvānāṃ vaineyasattvapariśodhanatāyai saṃvartate / ayaṃ māṇavakāḥ saṃbhāraviśuddhimukhasaṃgraho nāma saṃsārottaraṇadharmadvāraṃ" / sa āha - "dānasaṃbhāro bhagavatā mahābhogamahāparivāratāyāyuktaḥ, śīlaṃ svargopapattaye, śrutaṃ mahāprajñatāyai; śraddhājīvabhāvanā bhagavatā svaṃsārottaraṇārthaṃ nirdiṣṭā" / purohitā āha - "ye māṇavāḥ saṃsārābhiratā dānaṃ dadanti, evametad yathoktaṃ / ye māṇavaka kulaputrā vā kuladuhitaro vā bodhimārgapratipannāstairdānaṃ damacittatayā dātavyaṃ, śīlaṃ śamathacittatayā rakṣitavyaṃ, śrutamakaluṣacittatayā paryeṣitavyaṃ, bhāvanā mahākaruṇācittatāyai bhāvayitavyā, pariśeṣā (KpSū 190) dharmāḥ prajñājñānopāyasaṃbhārasamudānayatāyai paryeṣṭavyāḥ / ayaṃ māṇavakā bodhimārgaḥ / īdṛśena saṃbhāreṇa bodhirlabhyata iti, īdṛśī bhāvanā, īdṛśī smṛtiḥ, īdṛśī māṇavakā bodhimārgacaryā; janayata māṇavakā bodhau chandaṃ / śuddho māṇavakā bodhimārga āśayena praṇidhānaṃ kartavyaṃ paripūryate; prasanno māṇavakā bodhimārga āśayaviśuddhyā; ṛjukā māṇavakā bodhimārga aśaṭhyaviśuddhikleśapravāhaṇatayā; yogakṣemo māṇavakā bodhimārgaḥ anuttaranirvāṇaparyavasānaḥ / kuruta praṇidhānaṃ, gṛhṇata buddhakṣetraguṇavyūhaṃ pariśuddhamapariśuddhaṃ vā yathābhipretā" /

atha khalu kulaputra jyotikṣabhako māṇavako ratnagarbhasya tathāgatasyāgrato dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpyāha / "utpādayāmyahaṃ bhadanta bhagavannanuttarāyāṃ samyaksaṃbodhau cittaṃ / asmiṃ kliṣṭe buddhakṣetre maṇḍarāgāṇāṃ sattvānāṃ maṇḍadveṣāṇāṃ maṇḍamohānāṃ askhalitāluḍitacittānāṃ avairacittānāṃ īrṣyāmātsaryacittavivarjitānāṃ mithyādṛṣṭiparivarjitacittānāṃ samyagdṛṣṭivyavasthitacittānāṃ kuśalacittānāṃ kuśalaparyeṣṭicittānāṃ apāyapathavivarjitacittānāṃ (KpSū 191) triḥsvargapathodyuktacittānāṃ tribhiḥ puṇyakriyāvastubhiḥ samudānītakuśalamūlānāṃ triṣu yāneṣu prayuktacittānāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tadā me ubhayoḥ pāṇyorhastināgāḥ prādurbhavantu" / sahapravyāhṛte vākye bhagavato 'nubhāvena ubhayoḥ pāṇyorhastināgāḥ prādurbhūtāḥ sarvaśvetāḥ saptāṅgasupratiṣṭhitāḥ / dṛṣṭvā āha - "gacchata yūyaṃ gaganatalaṃ / sarvāvantamidaṃ buddhakṣetramaṣṭāṅgopetena varṣeṇa paramasugandhena sarvasattvānito buddhakṣetrāt prabodhayata / yeṣāṃ sattvānāṃ kāye tato bindu nipate ye vā gandhamājighreyusteṣāṃ pañcanīvaraṇāḥ prahīyantu; tadyathā kāmacchandanīvaraṇaṃ prahīyatu, vyāpādastyānamiddhauddhatyakaukṛtyavicikitsānīvaraṇaṃ prahīyatu" / sahapravyāhṛte vākye nāgā uparyantarīkṣe evaṃrūpeṇa javena gacchanti, tadyathāpi nāma balavān puruṣaḥ prasāritāṃ bāhu saṃkocayet saṃkocitaṃ bāhu prasārayet / evameva te hastināgāḥ kṛtakāryā yathā pūrvoktaṃ vivarttitvā tasyāgrataḥ sthitāḥ /

atha khalu kulaputra jyotikṣabho māṇavakaḥ paramaprītimanāḥ; (KpSū 192) taṃ ratnagarbhastathāgata āha - "bhaviṣyasi tvaṃ kulaputrānāgate 'dhvani anupraviṣṭe dvitīye gaṅgānadīvālikāsame 'saṃkhyeye ratnaprabhāse kalpe ratnasañcayaṃ nāma buddhakṣetraṃ bhaviṣyati, asmiṃ cāturdvīpike ratnacchatrābhyudgataraśmirbhaviṣyasi tathāgato yāvadbuddho bhagavān" / atha kulaputra jyotikṣabho bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā nipapāta /

ratnagarbhastathāgata āha -
"uttiṣṭha vigatarajā śuddhasattvā vyākṛta bahusattvakoṭīḥ sā /
bhaviṣyasi varaśuddhamārgaḥ bodhaye bhaviṣyasi varajinaḥ sattvanāyakaḥ" //

peyālaṃ, sahasro māṇavakānāṃ trayaḥ koṭyo māṇavakānāṃ yairasmin buddhakṣetre 'nuttarāyāṃ samyaksaṃbodhau (KpSū 193) praṇidhānaṃ kṛtaṃ; sarve ca te ratnagarbheṇa tathāgatena vyākṛtāḥ, yāvadvipaśyī śikhī viśvabhuvaḥ paścimā buddhā babhūvuḥ / sarve māṇavakā vyākṛtāḥ /

tatra sahasravedapāṭhakānāṃ brāhmaṇānāṃ yasteṣāṃ jyeṣṭhaḥ gurusaṃmato vāyuviṣṇurnāma / sa āha - "ahaṃ punaḥ pañcakaṣāye buddhakṣetre 'nuttarāṃ samyaksaṃbodhiṃ spṛśyeyaṃ / tīvrarāgānāṃ tīvradveṣāṇāṃ tīvramohānāṃ sattvānāṃ dharmaṃ deśayeyaṃ" /

jyotipālo nāma māṇavakaḥ / sa āha - "kimarthavaśaṃ samanupaśyamāno 'yaṃ bho upādhyāya vāyuviṣṇuḥ pañcakaṣāye buddhakṣetre praṇidadhāti?" / purohita āha - "sakalamahākaruṇāsamanvāgato bodhisattvaḥ pañcakaṣāye buddhakṣetre bodhimanuprāpnoti; atrāṇānāmaparāyaṇānāṃ kleśairupadrutānāṃ dṛṣṭivyasanaprāptānāṃ sattvānāmarthakaro bhavati; trāṇam parāyaṇaṃ bhavati; janmasamudrācca sattvān uttārayati; samyagdṛṣṭyāṃ ca sattvān pratiṣṭhāpayati; nirvāṇāmṛtarasena sattvān saṃtarpayati / iyaṃ bodhisattvasya mahākaruṇā dṛśyata ye pañcakaṣāye buddhakṣetre praṇidadhanti" /

KpSū 194

ratnagarbhastathāgata āha - "bhaviṣyasi tvaṃ vāyuviṣṇo atikrāntānāmekagaṅgānadīvālikāsamānāmasaṃkhyeyānāmavaśiṣṭe dvitīye gaṅgānadīvālikāsame 'saṃkhyeye purastimāyāṃ diśāyāṃ buddhakṣetraparamāṇurajaḥsamāni buddhakṣetrāṇyatikramitvā tatra kaṣāyadhvaja nāma lokadhāturbhaviṣyati / tatra tvaṃ satpuruṣānutarāṃ samyaksaṃbodhimabhisaṃbhotsyase, śālendrarājo nāma tathāgato bhavisyasi yāvadbuddho bhagavān" / vāyuviṣṇurāha - "yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta yadāhaṃ bhagavataḥ pañcamaṇḍalena pādau vande tadā me bhagavān chatapuṇyalakṣaṇālaṅkṛtāvubhau caraṇau mūrdhni sthāpayatu" /

yadā kulaputra vāyuviṣṇurmāṇavo bhagavataḥ pādayoḥ śirasā nipapāta tadā ratnagarbhastathāgataḥ ubhau caraṇau vāyuviṣṇorbodhisattvasya mūrdhni sthāpayitvāha -
"uttiṣṭha karuṇāśaya tīkṣṇaprajña carāhi caryā varabodhikāraṇāt /
chindāhi dhirādṛdhakleśabandhanaṃ bheṣyasi buddha hitānukampī" //

KpSū 195

atha khalu kulaputra jyotipālo māṇavako ratnagarbhasya tathāgatasya dakṣiṇaṃ jānumaṇḍalaṃ pṛthvyāṃ pratiṣṭhāpyāha - "utpādayāmyahaṃ bhadanta bhagavannanuttarāyāṃ samyaksaṃbodhau cittaṃ / asmin buddhakṣetre rāgadveṣamohasabhāgacittānāmavyavasthitakuśalākuśalāśayānāṃ sattvānāṃ catvāriṃśadvarṣasahasrāyuṣkāyāṃ prajāyāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ ' / ratnagarbhastathāgata āha - 'atikrāntānāṃ ekagaṅgānadīvālikāsamānāmasaṃkhyeyānāṃ avaśiṣṭe dvitīye sahā nāmāyaṃ lokadhāturbhaviṣyati / kena kāreṇena sahetyucyate? ' sahāste sattvā rāgasya sahāste dveṣasya sahāste mohasya sahāste kleśabandhanānāṃ, tena kāreṇena sā lokadhātuḥ sahetyucyate / tatra sahāyāṃ lokadhātau bhadrako nāma bhaviṣyati mahākalpaḥ / kena kāraṇenocyate bhadraka iti? / bhadrake mahākalpe rāgadveṣamohacaritānāṃ sattvānāṃ sahasraṃ mahākāruṇikānāṃ buddhānāṃ bhagavatāmutpatsyate / tvamapi satpuruṣānupraviṣṭe bhadrake mahākalpe catvāriṃśadvarṣasāhasrikāyāṃ (KpSū 196) prajāyāṃ sarvaprathamamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, krakutsando nāma bhaviṣyasi tathāgato yāvadbuddho bhagavāṃstribhiryānairdharmaṃ deśayiṣyasi, gaṇanātikrāntān sattvān saṃsāranadyāmuhyamānānuttārayiṣyasi, nirvāṇapāre ca sthāpayiṣyasi ' / atha khalu kulaputra jyotipālo bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditvaikānte 'tikramya tasthau /

atha khalu kulaputra dvitīyastumbururnāma māṇavako ratnagarbhasya tathāgatasya purato niṣaṇṇaḥ / "bhaviṣyāmyahaṃ bhadanta bhagavan krakutsandasya tathāgatasyānusaṃdhau triṃsadvarṣasahasrāyuṣkāyāṃ prajāyāṃ buddho loke" / ratnagarbhastathāgata āha - "bhaviṣyasi tvaṃ māṇavakātikrānta ekagaṅgānadīvālikāsame 'saṃkhyeye 'vaśiṣṭe dvitīye nadigaṅgāvālikāsame 'saṃkhyeye sahe buddhakṣetre 'nupraviṣṭe bhadrakalpe krakutsandasya tathāgatasyānusaṃdhau triṃśadvarṣasāhasrikāyāṃ prajāyāṃ kanakamunirnāma tathāgato bhaviṣyasi arhan samyaksaṃbuddho vighuṣṭaśabdo lokasya" / sa bhagavataḥ sakāśādvyākaraṇaṃ śrutvā (KpSū 197) ratnagarbhasya tathāgatasya pādau śirasā vanditvā pradakṣiṇīkṛtvā ratnagarbhasya tathāgatasyābhimukhamāsthāt, puṣpairbhagavataḥ kāyamavakiramāṇaḥ prañjalibhūto bhagavantaṃ gāthābhistuṣṭhāva /

"susahita sumudita sumadhura vacanā askhalita aluḍita akaluṣa vimalā /
abhiśaya atiyati atimati matimā ṛṣivara jvala tuma munivara vṛṣabhī //

bahu tuma guṇadada guṇaśata bharitā sukhakara munivara naramanu namitā /
na hi anyu sattva vidyati tvayi samu tṛbhave tvayi adyi bahusattva bodhimārgi vyākṛtā" //

KpSū 198

atha khalu kulaputra viśvagupto nāma māṇavako ratnagarbhasya tathāgatasya purataḥ saptaratnamayaṃ pīṭhaṃ sthāpayitvā śatasahasramūlyena prajñapanena prajñapya, tatra pīṭhe suvarṇapātraṃ sthāpayitvā saptaratnaparipūrṇasuvarṇamayaṃ bhṛṅgāraṃ saptaratnamayā yaṣṭirbuddhapramukhe bhikṣusaṅghe niyojitavān / sa āha - "bhaviṣyāmyahaṃ bhadanta bhagavannanāgate 'dhvanyatikrānta ekagaṅgānadīvālikāsame 'saṃkhyeye 'vaśiṣṭe dvitīye tasmiṃśca bhadrakalpe tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpanno hīyamāne āyuṣi utpanne kaliyuganimitte tīvrarāgadveṣamohamānerṣyāmātsaryaparyutthitānāṃ sattvānāṃ mithyādṛṣṭyakalyāṇamitrasanniśritānāṃ sattvānāmakuśalamūlaparyutthitacittānāṃ kuśalamūlaparihīṇacittānāṃ samyagdṛṣṭivivarjitacittānāṃ mithyājīvākuśalacittānāṃ, parinirvṛte kanakamunau tathāgate saddharme 'ntarhite 'ndhe loke 'nāyake viṃśativarṣasahasrikāyāṃ prajāyāṃ ahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ" /

tasya kulaputra viśvaguptasya brāhmaṇasya ratnagarbhastathāgata āha - "sādhu sādhu brāhmaṇa mahāvidvān jñānasamanvāgataḥ, tvaṃ satpuruṣotpanne kaliyuganimitte (KpSū 199) yāvadviṃśativarṣasahasrikāyāṃ prajāyāmandhe loke 'nāyake praṇidhānaṃ kṛtaṃ / tena tvaṃ satpuruṣa vidvagañjakaruṇāśrayo nāma bhavasva / bhaviṣyasi tvaṃ vidvagañjakaruṇāśrayānāgate 'dhvanyatikrāntānāmekagaṅgānadīvālikāsamānāmavaśiṣṭe dvitīye sahāyāṃ lokadhātau anupraviṣṭe bhadrake kalpe viṃśativarṣasahasrikāyāṃ prajāyāṃ kāśyapo nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān" /

atha khalu kulaputra vidvagañjakaruṇāśrayo bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditvaikānte 'sthāt, ratnagarbhaṃ tathāgataṃ puṣpamālyagandhacūrṇairavakirati, ābhiśca gāthābhirabhistavamānaḥ /

"naravara hitakara ratikara janaka
smitamukha pramudita sumadhura vacanā /
sthānajñāna kuśala hitakarā daśabaladhara pravarā
jñānadhyānavimokṣapāramitā namo 'stu te sugate //

bahucaryacarita vikasitavadanā atulāya bodhiya vyākṛtā /
tvayā bahubodhisattvanayutā vandāma te naravarā sugatā" /
iti //

KpSū 200

atha khalu kulaputra samudrareṇurbrāhmaṇaścaturthaṃ vimalavaiśāyanaṃ māṇavakaṃ saṃcodayāṃ āsa / atha khalu kulaputra vimalavaiśāyano māṇavako ratnagarbhasya tathāgatasya purataḥ sthitvāha - "evamevāhamasmin bhadrake kalpe bodhimākāṅkṣāmi, na ca kevalamevaṃrūpaṃ kaliyuge / yathā kāśyapasya tathāgatasya parinirvṛtasya daśavarṣasahasrikāyāṃ prajāyāṃ dānadamaparikṣīṇāśayānāṃ sattvānāṃ saptadhanavirahitānāṃ akalyāṇamitre śāstṛsaṃjñāpratipannacittā bhavanti, anarthikāstribhiḥ puṇyakriyāvastubhirbhavanti, virahitāstribhiḥ sucaritairudyuktāstriṣu duṣcariteṣu kleśāndhakāravyākulacittā bhavanti, anarthikāstribhiryānairna śakyaṃ tatkālaṃ kenacidbodhicaryāṃ niṣpādayituṃ / kiṃ punarvarṣasahasrikāyāṃ; yāvatte (KpSū 201) sattvā varṣaśatāyuṣkā bhavanti, tatkālaṃ sattvānāṃ kuśalamūlasya nāsti nāma, kiṃ punaḥ kuśalamūlacaryā; tāvat pañcakaṣāye loke hāyamānā daśavarṣāyuṣkā bhavanti, śastrāntarakalpe pratyupasthite tatkālamahaṃ devebhyo 'vatīrya sattvān paritrāyeyaṃ, akuśalaṃ riñcitvā kuśale niyojayeyaṃ, yāvaddaśasu kuśaleṣu karmapatheṣu sattvān pratiṣṭhāpayeyaṃ, kleśāṃśca sattvānāṃ kuśalebhiḥ karmapathebhiḥ pariśodhayeyaṃ, pañcakaṣāyaṃ ca parihāyeyaṃ / yāvadaśītivarṣasahasrikāyāṃ prajāyāṃ ahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ, mandarāgadveṣamohānāṃ avidyerṣyāmatsariṇāṃ sattvānāṃ dharmaṃ deśayeyaṃ, triṣu ca yāneṣu saṃniyojayeyaṃ / yadi me bhagavannevaṃrūpā āśā paripūryeta vyākarotu māṃ bhadanta bhagavannanuttarāyāṃ samyaksaṃbodhau / yadāhaṃ bhadanta bhagavannevaṃrūpaṃ vyākaraṇaṃ na lapsyāmi, na śrāvakabhūmiṃ prārthayāmi na ca pratyekabuddhabhūmiṃ yena yānena śīghraṃ saṃsārādvimucyāmi" /

KpSū 202

ratnagarbhastathāgata āha - "catvārīmāni brāhmaṇa bodhisattvānāṃ kuśīdavastūni; yaiḥ kuśīdavastubhiḥ samanvāgatā ekatyā bodhisattvā dīrghasaṃsāralābhino dṛṣṭiprapāte saṃsāracārake duḥkhānyanubhavanti, na ca kṣipramanuttarāṃ samyaksaṃbodhimanuprāpnuvanti / katamāni catvāri? / ihaikatyo bodhisattvo hīnācāro bhavati, hīnasahāyaḥ, hīnaparityāgaḥ, hīnapraṇidhiḥ / kathaṃ ca bodhisattvo hīnācāro bhavati? ihaikatyo duḥśīlo bhavati, kāyavāṅmanasā cāsaṃvṛtacārī bhavati, śrāvakapratyekabuddhayānikaiḥ sārdhaṃ saṃsargacārī bhavati, na ca sarvaparityāgī na sarvatraparityāgī bhavati, devamanuṣyaśrīsukhābhilāṣī dānaṃ dadāti, na cādhyāśayena buddhakṣetraguṇavyuhān pratigṛhṇāti vaineyamanavekṣya praṇidhānaṃ pratigṛhṇāti / ebhiścaturbhirdharmaiḥ samanvāgataḥ kuśīdo bodhisattvaḥ ciraṃ saṃsāracārake duḥkhamanubhavati, na ca kṣipramanuttarāṃ samyaksaṃbodhimanuprāpnoti /

caturbhirdharmaiḥ samanvāgato bodhisattvaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / katamaiścaturbhiḥ? śīlavān bhavati kāyavāṅmanaḥ saṃvṛtacārī, mahāyānasaṃprasthitaiḥ sārdhaṃ saṃsargacārī bhavati, (KpSū 203) sarvaparityāgī sarvatraparityāgī sattvānāṃ duḥkhaparimocanārthaṃ karuṇācittotpādaṃ dadāti, adhyāśayena buddhakṣetraguṇavyūhānvaineyaṃ avekṣya praṇidhānaṃ pratigṛhṇāti / ebhiścaturbhirdharmaiḥ samanvāgato bodhisattvaḥ kṣipramanuttarāṃ samyaksaṃsaṃbodhimabhisaṃbudhyate /

catvāra ime dharmā bodhisattvamārgasyopastambhakarāḥ / katame catvāraḥ? / pāramitāsvabhiyogaḥ, sattvānāṃ saṃgrahavastūtsargaḥ, brahmavihārābhiniṣpādanatā, abhijñāvikrīḍanātā / caturbhirdharmairbodhisattvenātṛptavihāriṇā bhavitavyaṃ, dānātṛptatayā dharmaśravaṇātṛptatayā bhāvanātṛptatayā sattvebhyaḥ saṅgrahavastvatṛptatayā viharatavyaṃ / catvāra ime bodhisattvenākṣayā nidhayaḥ paripūrayitavyāḥ / katame catvāraḥ? śraddhā bodhisattvenākṣayo nidhiḥ paripūrayitavyaḥ, dharmadeśanā pariṇāmanā daridrasattvaparigrahaścākṣayo nidhiḥ paripūrayitavyaḥ / catasra imā bodhisattvapariśuddhiḥ / katamāścatasraḥ? nairātmyatayā śīlapariśuddhiḥ, niḥsattvatayā samādhipariśuddhiḥ, nirjīvatayā prajñāpariśuddhiḥ, niṣpudgalatayā vimuktipariśuddhiḥ vimuktijñānadarśanatayā ca / catvāro dharmā bodhisattvena paripūrayitavyāḥ, (KpSū 204) yairbodhisattvāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyanti, ākāśacakraṃ pravartayanti, acintyacakramatulyacakraṃ anabhilāpyacakraṃ nairyāṇikacakraṃ nairvedhikacakraṃ apravṛtticakraṃ pravartayanti /

bhaviṣyasi tvaṃ vimalavaiśāyanānāgate 'dhvanyatikrānta ekagaṅgānadīvālikāsame 'saṃkhyeye 'cirapraviṣṭe bhadrake kalpe praśānte pañcakaṣāye kāle vardhamāne āyuṣi aśītivarṣasahasrikāyāṃ prajāyāmanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, maitreyo nāma bhaviṣyasi tathāgato yāvadbuddho bhagavān" /

atha vimalavaiśāyano brāhmaṇo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādābhivandanaṃ kṛtvaikānte sthitvā puṣpamālyacurṇairbhagavataḥ pūjodyukto gāthābhirabhiṣṭauti /

"bhava nātha lalāṭaviśālā rucirorṇā himavarṇā
kanakagirikūṭā sadṛśāstu manāthā /
kaste na nayu muni vṛṣabhā lokapradīpā guṇaśatabharitā
kālo 'yaṃ me uktaṃ bhavahi buddhajage" //

KpSū 205

sarve samudrareṇunā brāhmaṇena purohitena sahasraṃ vedapāṭhakānāṃ bodhau samādāpitāṃ / yathā krakutsandaḥ kanakamuniḥ kāśyapo maitreyo vyākṛta evaṃ siṃhaḥ pradyotaḥ yāvaddvirūnaṃ sahasraṃ vedapāṭhakānāṃ māṇavakānāṃ sarve 'smin bhadrake kalpe 'nuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtavantaḥ, sarve ratnagarbheṇa tathāgatenāsminneva bhadrake kalpe 'nuttarāyāṃ samyaksaṃbodhau vyavasthāpitāḥ /

yasteṣāṃ sarvakanyasaḥ purohitena saṃcoditaḥ / "kiṃ bho mahābalavegadhārī dīrghaṃ nirīkṣase? / utpādayasva sattveṣu mahākaruṇāṃ" / imābhiśca gāthābhirvijñāpayati /

"ye sattvā jarāvyādhimṛtyubhirbhayā tṛṣṇā nadī patitā / KpSū 206 prakṣiptā bhavacārake pratibhayaṃ skandhe niviṣṭā narāḥ / pītvā kleśaviṣaṃ parasparavadhaṃ duḥkhārṇave saṃsthitā / mohe andhe praṇaṣṭamārge aśubhasaṃsārayantre bhraman / duḥkhena jālitabhūta sarvatribhaveya mithyāya dṛṣṭi sthitāḥ / sarvaprāṇa bhramanti pañcagatibhiścakraṃ yathā vartate / dharmā cakṣu vihīna pañcagatibhiratrāṇa sattvān smarī / bhāve prajña jahitvā kaṅkṣavimati bodhāya candaṃ jane / tṛṣṇāśokanudo bhavāhi jagato sattvāna bandhurbhavā / KpSū 207 kleśabandhanamokṣaṇārthaṃ jagato bodhāya cittaṃ name / dharmacakṣurvihīna mohavigatamārgaṃ ca śreṣṭa dada / saṃsārabhavacārakeṣu jvalitāṃ dharmarasena tarpayā / tvaṃ śīghraṃ upasaṃkramya hitakarapādā nipatyaṃ mune /

sarvā bho praṇidhi praśastra sudṛḍha buddho bhava nāyakaḥ /
sattvaśvāsakaro bhavāhi jagataḥ sattvārṇavā uddhare /
mokṣamārgapraṇīta indriyabalabodhyaṅgadātā bhavet /
dharmavarṣamutsṛja dharmajaladaṃ sattvāna duḥkhaṃ śamet" //

sa ca kulaputra mahābalavegadhārī māṇavaka āha - (KpSū 208) "nāhaṃ bho upādhyāya saṃsārābhirāmāṃ śrīmākāṅkṣāmi, na ca punaḥ śrāvakapratyekabuddhayānābhilāśī; anuttarayānamākāṅkṣāmi / muhūrtaṃ bho upādhyāya pratīkṣāhi, śṛṇuṣva yathāhaṃ siṃhanādaṃ nadāmi" //

atha khalu kulaputra samudrareṇurbrāhmaṇastato 'bhiniṣkramya svakāṃ pañcabrāhmaṇadārakānupasthāyakānāmantrayitvovāca - "bho dārakā utpādayatānuttarāyāṃ samyaksaṃbodhau cittaṃ" / te 'pyāhuḥ / "nāsmākaṃ kiñcid asti yad vayaṃ buddhapramukhasya bhikṣusaṅghasya niryātayāmaḥ / kathaṃ ca vayamanavaruptakuśalamūlā bodhicittamutpādayāmaḥ?"

atha khalu kulaputra samudrareṇurbrāhmaṇo 'grapurohitaḥ prathamaḥ karabhujo nāmopasthāyakaḥ tasya saptaratnamayaṃ karṇavibhūṣaṇaṃ datvā, dvitīyaḥ sthālabhujo nāmopasthāyakaḥ tasya dvitīyaṃ saptaratnamayaṃ karṇaveṭhakaṃ datvā, tṛtīyaḥ jalabhujo nāmopasthāyakastasya saptaratnamayaṃ pīṭhaṃ dadāti, ceturthaḥ vegabhujo (KpSū 209) nāmopasthāyakastasya saptaratnamayaṃ daṇḍaṃ dadāti, pañcamaḥ sārabhujo nāmopasthāyakastasya sarvasauvarṇabhṛṅgāraṃ datvovāca / "gacchata yūyaṃ māṇavakā imāni vastūni buddhapramukhasya bhikṣusaṅghasya niryātayitvānuttarāyāṃ samyaksaṃbodhau cittamutpādayatha" /

atha te pañcopasthāyakā gatvā bhagavatsakāśaṃ tāni vastuni yathā nikṣiptāni buddhapramukhasya bhikṣusaṅghasya niryātayitvaivamāhuḥ / "vyākarotvasmākaṃ bhagavānanuttarāyāṃ samyaksaṃbodhau, tasmiṃśca bhadrake kalpe vayemanuttarāṃ samyaksaṃbodhimabhisaṃbudhyamahi" / peyālaṃ, vyākṛtāḥ kulaputra ratnagarbheṇa tathāgatena karabhujo māṇavako bodhāya bhadrakalpe dṛḍhasvaro nāma bhaviṣyati tathāgataḥ, sthālabhujastadantare sukhendriyamatirnāma bhaviṣyati tathāgataḥ, tasyānantare jalabhujaḥ sārthavādirnāma bhaviṣyati tathāgataḥ, tasyānusaṃdheḥ vegabhujaḥ priyaprasanno nāma bhaviṣyati tathāgataḥ, (KpSū 210) tasyānusaṃdheḥ sārabhujo nāma māṇavako haripatracūḍo nāma bhaviṣyati tathāgataḥ /

samanantaravyākṛtāste pañcabhadrakalpikā māṇavakāḥ purohitaḥ punarapi mahābalavegadhāriṇamāha - "mahābalavegadhārī gṛhṇāhi buddhakṣetraguṇavyūhān, karohi praṇidhānaṃ bhagavataḥ sakāśādyādṛśamākāṅkṣasi, nimantrayāhi sarvasattvān dharmarasena, carāhi ca dṛḍhavīryeṇa svakaṃ bodhicārikāṃ / mā bhūyo dīrghaṃ nirīkṣasva" / bāhunā ca gṛhītvā bhagavato 'ntikamupanītaḥ /

sa ca kulaputra mahābalavegadhārī māṇavako bhagavataḥ purato niṣaṇṇaścāha - "kiyadbahavo bhagavannanāgate 'dhvani munibhāskarā asmin bhadrakalpe udayanti?" ratnagarbhastathāgata āha - "tasmin māṇavaka bhadrake kalpe caturuttaraṃ sahasraṃ munibhāskarāṇāṃ udayaḥ / māṇavaka āha - "yāvatteṣāṃ bhadanta bhagavan bhadrake mahākalpe nirvṛtānāṃ jinasūryāṇāṃ paścimako sārabhujo (KpSū 211) nāma māṇavako 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate haripatracūḍo nāma bhaviṣyati tathāgata, tāvacciramahaṃ bodhisattvacārikāṃ cariṣyāmi vividhavratatapacaryādānadamasaṃyamaśrutavīryakṣāntisauratyapuṇyaprajñāsaṃbhāraṃ samudānayamānaḥ / sarveṣāṃ ca bhadrakalpikānāmacirābhisaṃbuddhānāṃ prathamaṃ piṇḍapātaṃ dadyāṃ; parinirvṛtānāṃ ca śarīrapūjāṃ kuryāṃ; teṣāṃ ca saddharmadhārako bhaveyaṃ / śīlavirahitān sattvān śīlasaṃpadi samādāpayeyaṃ niveśayeyaṃ pratiṣṭhāpayeyaṃ; dṛṣṭivirahitān saṅkaṭaprāptān sattvān samyakdṛṣṭyāṃ samādāpayeyaṃ niveśayeyaṃ pratiṣṭhāpayeyaṃ; evamāśayavirahitān samyagāśaye pratiṣṭhāpayeyaṃ; evamācāravirahitānācāre pratiṣṭhāpayeyaṃ; nānāvidhānāṃ sattvānāṃ kuśalacaryāṃ nidarśayeyaṃ / teṣāṃ ca buddhānāṃ bhagavatāmacirāstāṅgate saddharme punarahaṃ saddharmanetrī saddharmaparigrahaṃ saddharmasyotpādaṃ saddharmapradīpaṃ loke jvālayeyaṃ / śastrāntarakalpakālasamaye sattvān prāṇātipātavairamaṇyāṃ pratiṣṭhāpayeyaṃ yāvat samyagdṛṣṭyāṃ; daśākuśalakarmapathebhyaḥ sattvān kumārgāduddhṛtya samyakpathe sthāpayeyaṃ; duścaritāndhakāraṃ (KpSū 212) ca nāśayeyaṃ; sucaritālokaṃ ca nidarśayeyaṃ; kalpakaṣāyaṃ yāvaccāyurdṛṣṭikleśakaṣāyaṃ ca loke nāśayeyaṃ / durbhikṣāntarakalpakālasamaye 'haṃ sattvāṃ dānapāramitāyāṃ niyojayeyaṃ yāvat prajñāpāramitāyāṃ samādāpayeyaṃ niveśayeyaṃ; ṣaṭpāramitāsvahaṃ sattvān niyojayamānaḥ sarvadurbhikṣāndhakārakalikaluṣaraṇavairavigrahavivādaṃ śamayeyaṃ; sattvānāṃ santatau kleśānalaṃ śamayeyaṃ / rogāntarakalpakālasamaye cāhaṃ sattvāṃ ṣaṭpārāyaṇīyeṣu samādāpayeyaṃ; caturṣu saṅgrahavastuṣu niyojayeyaṃ pratiṣṭhāpayeyaṃ; rogāndhakāraṃ ca sattvānāṃ vidhvaṃsayeyaṃ, yāvat sattvānāṃ santatau kleśaṃ praśamayeyaṃ / sarve sahe buddhakṣetre bhadrakalpe sattvānevaṃrūpairvyasanaiḥ parimocayeyaṃ / yadā caturuttaraṃ sahasraṃ buddhā bhagavanto bhadrake mahākalpe utpannā nirvṛtāśca bhaveyuḥ, sarveṇa sarvaṃ ca saddharmanetrī antarhitā bhavet, tataḥ paścādahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / yāvāṃścaturuttarasahasrāṇāṃ bhadrakalpikānāṃ buddhānāṃ bhagavatāmāyurbhavet tāntakam mama bodhiprāptasya dīrghamāyurbhavet; yāvāṃśca teṣāṃ śrāvakasaṅgho bhavet tāvān mamaikasya śrāvakasaṅghaḥ syāt; (KpSū 213) yāvataśca te kalpaiścaturuttaraṃ buddhasahasraṃ sattvān viniyet tāvataḥ sattvān ahaṃ vinayeyaṃ / ye ca teṣāṃ buddhānāṃ bhagavatāṃ śrāvakaśikṣāyāṃ skhaleyurdṛṣṭiprapāte vā prapateyurbuddhānāṃ bhagavatāṃ sakāśe 'gauravacittāḥ praduṣṭacittā bhaveyuḥ, dharme saṅghe ca skhalitacittā bhaveyuḥ, rāgacittā āryāpavādāḥ ānantaryakārāśca bhaveyurbodhiprāptaścāhaṃ sarvān saṃsārapaṅkāduddhareyaṃ, abhayapure ca nirvāṇanagare prāveśayeyaṃ / yāvan mama parinirvṛtasya saddharmakṣayo na bhavet tāvad bhadrakamahākalpe 'kṣayo bhaveyaṃ; niṣṭhite mama saddharme niṣṭhite bhadrakalpe, ye mama dhātavo janmaśarīraḥ te 'prameyāsaṃkhyeyāstathāgatavigrahāḥ saṃtiṣṭheran dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtagātrāḥ, ekaikaṃ lakṣaṇamaśītibhiranuvyañjanaiḥ samalaṅkṛtaṃ bhavet / te ca tathāgatavigrahā daśasu dikṣvaprameyebhyo 'saṃkhyeyebhyaḥ śūnyebhyo buddhakṣetrebhyo (KpSū 214) gatvā ekaiko buddhavigraho 'prameyāsaṃkhyeyāṃ tribhiryānaiḥ sattvān samādāpayet niveśayet pratiṣṭhāpayed; yatra buddhakṣetre 'ntarakalpe na nāśo bhavet tatra tathāgatavigrahaḥ sattvān paritrāyedyathā pūrvoktaṃ tathā paścāccintāmaṇiḥ prādurbhavet; yeśu buddhakṣetreṣu sattvā ratnavirahitā bhaveyuḥ teṣu buddhakṣetreṣu gatvā ratnavṛṣṭiḥ pravarṣānnidhayaśca saṃdarśayeyuḥ; yeṣu ca buddhakṣetreṣu sattvāḥ kuśalakriyāvirahitā bhaveyuḥ vyādhibhīḥ kliṣṭāsteṣu buddhakṣetresu gośīrṣoragasārakālānusārī gandhavṛṣṭiḥ pravarṣeyuḥ, sā ca gandhavṛṣṭiḥ sattvānāṃ kleśavyādhīrdṛṣṭivyādhīḥ kāyavyādhīśca praśamayet; tataste sattvāḥ puṇyakriyāvastuṣvabhiyuktā bhaveyuḥ svargaparāyaṇā bhaveyuḥ / evaṃrūpamahaṃ bhadanta bhagavan bodhicārikāṃ caramāṇaḥ sattvān paritrāyeyaṃ / bodhiprāptaścāhamevaṃrūpaṃ buddhakāryaṃ kuryāṃ; parinirvṛtaścāhamevānantāparyantebhyo buddhakṣetrebhyaḥ sattvān paritrāyeyaṃ / yadi me bhadanta bhagavannaivaṃrūpā āśā paripūryetā na ca sattvānāṃ bhaiṣajyabhūto (KpSū 215) bhaveyaṃ, visaṃvāditā me buddhā bhagavanto bhaveyurye daśasu dikṣvanatāparyanteṣu lokadhātuṣu tiṣṭhanti dhriyanti yāpayanti sattvānāṃ dharmaṃ deśayanti, mā me bhagavān vyākuryādanuttarāyāṃ samyaksaṃbodhau / ye 'pi te saṃpratipannāṃ bhagavan bahuprāṇakoṭyo 'nuttarāyāṃ samyaksaṃbodhau vyākṛtāḥ sattvāstān ahaṃ buddhān bhagavato virādhayeyaṃ, mā cārādhayeyaṃ, mā ca me bhūyo bodhihetoḥ saṃsāre saṃsāramāṇasya buddhaśabdo dharmaśabdaḥ saṅghaśabdaḥ kuśalaśabdaḥ kuśalakarmakriyāśabdaḥ śrotrapatheṣu nipatet, nityamahamavīciparyāpanno bhaveyaṃ, yadi me bhagavannaivaṃrūpā āśā paripuryeta" /

atha ratnagarbhastathāgato mahābalavegadhāriṇo māṇavakasya sādhukāramadāt / "sādhu sādhu satpuruṣa, bhaviṣyasi tvaṃ satpuruṣa sattvānāṃ bhaiṣajyabhūtaḥ duḥkhebhyaśca parimocakastena tvaṃ satpuruṣa bhaiṣajyarājajyotirvimalo nāma bhavasva / bhaviṣyasi tvaṃ bhaiṣajyarājajyotirvimalānāgate (KpSū 216) 'dhvanyekasmin gaṅgānadīvālikāsame 'saṃkhyeye 'tikrānte 'nupraviṣṭe dvitīye gaṅgānadīvālikāsame 'saṃkhyeye bhadrake kalpe caturuttarasya buddhasahasrasyācirābhisaṃbuddhānāṃ piṇḍapātaṃ dāsyasi yāvadyathā svayaṃ praṇidhānaṃ kṛtaṃ, nirvṛtasya ca haripatracūḍabhadrasya tathāgatasya saddharme 'ntarhite 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, rocaśca nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān / ardhakalpaṃ ca te āyurbhaviṣyati, yāvacca tasya caturuttarasya buddhasahasrasya bhadrakalpikānāṃ śrāvakasaṅgho bhaviṣyati tāvacca tavaikasya śrāvakasaṅgho bhaviṣyati, tāvataśca sattvān vinayiṣyasi / parinirvṛtasya ca saddharmāntardhānaṃ bhadrakasya mahākalpasya kalpakṣayo na bhaviṣyati; etāvantaśca buddhavigrahā bhaviṣyanti, yāvacchūnyeṣu buddhakṣetreṣu gandhavṛṣṭiḥ sattvānāṃ kleśavyādhirdṛṣṭivyādhīḥ kāyavyādhīśca śamayiṣyati, triṣu caiva puṇyakriyāvastuṣu sattvān pratiṣṭhāpayiṣyanti svargaparāyaṇāṃśca" /

KpSū 217

atha khalu kulaputra bhaiṣajyarājajyotirvimalo bodhisattva āha - "yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tathā me bhagavān satapuṇyalakṣaṇālaṅkṛtena pāṇinā mūrdhānāṃ sparśatu" / atha khalu kulaputra ratnagarbhastathāgataḥ śatapuṇyalakṣaṇālaṅkṛtena pāṇinā bhaiṣajyarājajyotirvimalasya bodhisattvasya mūrdhānaṃ parimārjayitvā tasthau / atha khalu kulaputra bhaiṣajyarājajyotirvimalo bodhisattvastuṣṭa udagra āttamanāḥ pramuditacitto ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditavaikānte 'tikramya sthitaṃ / samudrareṇurbrāhmaṇo divyena kauśikavastreṇācchādayitvovāca / "sādhu sādhu satpuruṣa, śobhanaṃ praṇidhānaṃ kṛtaṃ / na bhūyastvayā mamopasthānaṃ kartavyaṃ / yathā sukhameva viharasva" //

atha khalu kulaputra samudrareṇorbrāhmaṇasyaitadabhavat - "mayā bahavaḥ prāṇakoṭīnayutaśatasahasrāṇyanuttarāyāṃ samyaksaṃbodhau samādāpitāni, yathedaṃ (KpSū 218) sarvāvantaṃ parṣadaṃ paśyāmi sarvaiścemairmahāsattvairudārodārāṇi praṇidhānāni kṛtāni prasannāni ca buddhakṣetrāṇi parigṛhītāni sthāpayitvā vāyuviṣṇunānyairbodhisattvaiḥ kaliyugaṃ parivarjitaṃ / mayāpi kaliyugakāle vartamāne sattvā dharmarasena tarpayitavyā, dṛdhaśca vyavasāyaḥ kartavyaḥ / tathārūpeṇa ca mayā praṇidhānena siṃhanādo naditavyaḥ / yatheyaṃ sarvā bodhisattvaparṣadāścaryaprāptā bhavet, sarvāvatī ceyaṃ parṣā sadevagandharvamāṇuṣāsuraśca loko 'yaṃ māṃ prāñjalībhūto namasyeta pūjāṃ ca kuryād / ayaṃ ca me buddho bhagavān sādhukāramanuprayacchet vyākuryāt, tathā ye ca daśasu dikṣu buddhā bhagavantaḥ tiṣṭhanti yāpayanti sattvānāṃ dharmaṃ deśayanti te 'pi buddhā bhagavanto mama siṃhanādaṃ nadataḥ sādhukāraṃ pradadyuḥ, vyākuryuścānutarāyāṃ samyaksaṃbodhau, dūtāṃśca preṣayeyuryat sarvāvatīyaṃ parṣat śṛṇuyāt tāṃśca dūtān paśyet / ye 'pi ca tasyāṃ paścātkāle mahākaruṇāsamanvāgatā bodhisattvāste 'pyevaṃrūpaṃ kliṣṭaṃ buddhakṣetraṃ mahākaliyugakāle bodhiṃ (KpSū 219) praṇidhānena pratigṛhṇīyurdharmadurbhikṣakāntāre kleśaughairuhyamānān sattvān paritrāyeyuḥ, buddhakāryaṃ ca kuryuḥ, sattvānāṃ dharmaṃ deśayeyuḥ / yāvat parinirvṛtasyāpi me 'cintyāḥ kalpakoṭīnayutaśatasahasrātikrānte daśasu dikṣvatulyebhyo 'parimāṇebhyaśca buddhakṣetrebhyo 'parimāṇā buddhā bhagavanto mama parinirvṛtasya varṇaṃ bhāṣeran, yaśaśca ghoṣaṃ ca cārayeyuḥ, bodhisattvānāṃ cāgrato mama praṇidhānanetrīmudbhāvayeyuḥ / te ca bodhisattvā mama karuṇāparibhāvitādhiṣṭānaṃ praṇidhānaṃ śrutvā paramāścaryaprāptā bhaveyuḥ, te 'pi sattvebhyo mahākaruṇāṃ sarjayeyuḥ; tataśca te evaṃrūpaṃ eva praṇidhānaṃ pratigṛhṇīyuryathāhametarhi pratigṛhṇāmi, te 'pyevaṃrūpe kliṣṭe buddhakṣetre bodhimabhisaṃbudhyeyuḥ / caturbhiroghaiḥ sattvān pratyuhyamānānuttārayeyuḥ, tribhiśca yānairvinayeyuḥ, yāvannirvāṇapathe sthāpayeyuḥ" /

evaṃrūpaṃ kulaputra samudrareṇurbrāhmaṇo agrapurohito mahākaruṇāparibhāvaṃ praṇidhānaṃ sarjayitvā, ekāṃśaṃ cīvaraṃ prāvṛtya yena ratnagarbhastathāgatastenopasaṃkrāmati (KpSū 220) sma / tena khalu punaḥ samayena bahudevakoṭīniyutaśatasahasrāṇi gaganatale divyāni tūryakoṭīniyutaśatasahasrāṇi vādyanti puṣpavṛṣṭiśca pravarṣitā, ekakaṇṭhena codāharanti / "sādhu sādhu satpuruṣa, upasaṃkrama tvaṃ bhagavataḥ sakāśaṃ / gṛhṇa tvaṃ pravarapraṇidhānaṃ / kleśavyākule loke praśamayiṣyasi duḥkhaskandhaṃ sattvānāṃ jñānatoyena praśamayiṣyasi" / sarvāvatī sā parṣatprāñjalībhūtā abhimukhā ekakaṇṭhena vadati / "sādhu sādhu satpuruṣa, pravarapaṇḍitāsmākaṃ hitakara kuruṣva dṛḍhapraṇidhānaṃ pravarabuddhimayaṃ śṛṇomaḥ" / purohitaścopasaṃkrāmati yadā ca nikṣiptaṃ purohitena bhagavataḥ sakāśe jānumaṇḍalaṃ, tāvaccāyaṃ trisāhasramahāsāhasro lokadhātuḥ sarvāvatīdaṃ saṃtaraṇaṃ buddhakṣetraṃ kaṃpati prakaṃpati calati pracalati kṣubhyati prakṣubhyati vedhati pravedhati, aghaṭṭitāni tūryāni pravādyanti; ye ca mṛgapakṣiṇaste sarve manojñaṃ snigdhaṃ ca śabdamudīrayanti, vṛkṣāśca puṣpāṇi pramuñcanti / ye kecidasmiṃstrisāhasramahāsāhasre lokadhātau pṛthivīṃ niśritya bhūtāḥ prativasanti ye bodhau samādāpitā ye na ca samādāpitāḥ, sthāpayitvā nairāyikāṃ yāmalaukikāṃ ca, sarve (KpSū 221) hitacittāḥ kalyāṇacittā avairacittā akaluṣacittā maitricittā āścaryacittā babhūvuḥ / ye sattvāḥ svargacarāste khe sthā evaṃ paramaprītimanasaḥ, puṣpairmālyairgandhairvādyai ratnacchatrairdhvajaiḥ patākābhirvastraduṣyaiḥ snigdhamanojñaṃ śabdaṃ brāhmaṇasya praṇidhānaṃ śravaṇāyodyuktāḥ pūjākarmaṇe / caivaṃ yāvadakaniṣṭhabhavanaparyantā devā jambūdvīpaṃ avatīrya gaganatale sthitvā divyairgandhairyāvadduṣyairbrāhmaṇasya praṇidhānaṃ śravaṇārthamudyuktāḥ pūjākarmaṇe /

brāhmaṇaścāñjaliṃ pragṛhyābhirgāthābhī ratnagarbhaṃ tathāgatamabhituṣṭāva /

"dhyānebhirvikrīḍasi brahmarivā rūpeṇa prabhāvasi śakrarivā / dhanadhānya prayacchasi rājarivā ratanāgravaro muniśreṣṭhirivā / giri saumya vinardasi siṃharivā na ca kaṃpase dṛḍhamerurivā / na ca kṣobhyase udadhīṣarivā guṇadoṣavahī samudravāririvā / KpSū 222 mala sarva pravāhasi toyurivā dahi kleśvanaṃ muniragnirivā / na ca sajjase kvacidvāyurivā muni tattve nidarśaka devurivā / muni dharma pravarṣasi nāgurivā jaga sarvaṃ tarpayasi vṛṣṭirivā / anyatīrthaṃ pramardasi siṃharivā guṇagandha pramuñcasi puṣparivā / madhuragira bhāṣasi brahmarivā jaga duḥkhapramuñcaka vaidyarivā / samacittamupasthihi mātarivā jaga nityānugṛhṇasi mitrarivā / kira māna arī dṛḍha vajrarivā chindi tṛṣṇalatā muniśatrurivā / jaga tārayase naditārurivā dahi jñānatṛṇāṃ munināgarivā / dadi śītaprabhā municandrarivā nara padma vibodhayi sūryarivā / caturagraphalān dadhi vṛkṣarivā riṣisaṅghavṛto munipakṣirivā / KpSū 223 jinabuddha viṣāla samudrarivā samacitta jage tṛṇakāṣṭharivā / śūnyadharma nirīkṣasi svapnarivā samalokānuvartasi vāririvā /

muni bodhiya vyākṛta sattva tvayā varalakṣaṇadhāri sukāruṇikā /
tvayi sattva vinīta anantabahū mama vyākari bodhiya agravare /
varaprajñā mahāriṣi satyaruceḥ mama vyākari bodhiya chindi matīṃ /
bhavi buddha jage kalikleśaraṇiḥ sthapi sattvaśatāṃśi viśāntapathe" //

yadā kulaputra samudrareṇurbrāhmaṇo 'grapurohito ratnagarbhaṃ tathāgatamābhirgāthābhiḥ stutvā tasthau, tāvadeva sā sarvāvatī parṣā sadevagandharvamāṇuṣā sādhukāramadāt //

purohita āha - "mayā bhadanta bhagavan bahuprāṇakoṭyo 'nuttarāyāṃ samyaksaṃbodhau samādāpitāstaiśca (KpSū 224) svakasvakodārodārāṇi buddhakṣetrāṇi parigṛhītāni pariśuddhāśayāvaruptakuśalamūlāḥ suvinītāḥ sattvā vaineyāḥ parigṛhītāḥ / ime ca jyotipālapūrvaṃgamānāṃ caturuttarasahasraṃ vedapāṭhakāṇaṃ ye tathāgatena bhadrakalpikā vyākṛtāḥ, te 'pi satpuruṣā rāgadveṣamohamānacaritāṃstribhiryānairvinayanti; tadapi taistīvrakleśāvaraṇakaliyugakaṣāyāḥ parivarjitāstairutsṛṣṭā ānantaryakārakāḥ saddharmapratikṣepakāḥ āryāpavādakā mithyādṛṣṭaya āryasaptadhanavirahitā amātṛjñā apitṛjñā aśrāmaṇyā abrāhmaṇyā akṛtyakārakā apuṇyakarāḥ paralokabhayādarśino viparītatattvabodhino 'nāthakāstriṣu sucariteṣu, tathā devamānuṣikābhiḥ śrīsaṃpattibhirudyuktāḥ triṣu duścariteṣu saṃpratipannāḥ daśasu kuśaleṣu karmapatheṣu virahitāḥ sarvakalyāṇamitrai riñcitāḥ sarvapaṇḍitaiḥ prakṣiptā bhavacārake 'nuśrotamuhyantaḥ kṣāranadyāṃ sīdantaḥ saṃsārapaṅkairmohāndhakārāvirahitā nirmuktāḥ sarvakuśalakriyāyāṃ sarve śūnyeṣu buddhakṣetreṣūjjhitāḥ sakuśalamūlasamavadhānagatāḥ kumārgavihanyanto mahāsaṅkaṭaprāptāstasmin (KpSū 225) kāle sahe buddhakṣetre daśavarṣāyuṣkā bhadrakalpe manuṣyā bhaviṣyanti, sarva ime satpuruṣaiḥ paṇḍitairutsṛṣṭā ujjhitāḥ / tatkālaṃ bhavāvartake saṃsāracakre 'trāṇā aśaraṇā aparāyaṇā duḥkhabhājanabhūtāḥ sattvāstāṃ parivarjayitvā svakasvakā buddhakṣetrāḥ pradhānapradhānāḥ parigṛhītāḥ, suvinītāśca pariśuddhāśayāḥ avaruptakuśalamūlāḥ ārabdhavīryā bahubuddhakṛtādhikārā vaineyāḥ parigṛhītāḥ / na evaṃ, bhadanta bhagavan?" ratnagarbhastathāgata āha - "evaṃ, brāhmaṇa, yathābhiprāyāḥ sattvāḥ praṇidhānaṃ kurvanti buddhakṣetraguṇavyūhāśca parigṛhītāstatraiva ca mayā vyākṛtāḥ" /

brāhmaṇaḥ prāha - "mamāpi bhadanta bhagavan hṛdayaṃ kaṃpati tadyathāpi kiṃśukapatraṃ paramadīnamānaso 'haṃ sarvaśarīraṃ ca me āyāsitaṃ, yadi me bhadanta bhagavan sattvāḥ karuṇāspadabhūtā bodhisattvaistatkālamutsṛṣṭā mahākaliyugāndhakāraprakṣiptāḥ sarvaparivarjitāḥ /

KpSū 226

ahamapi bhadanta bhagavannanāgate 'dhvani atikrānte ekagaṅgānadīvālikāsame 'saṃkhyeye 'vaśiṣṭe dvitīye gaṅgānadīvālikāsame 'saṃkhyeye tasmiṃśca bhadrake mahākalpe daśavarṣaśatāyuṣkāyāṃ prajāyāṃ kālaṃ pratīkṣamāṇāstāvacciramahaṃ saṃsāre na parikhidyeyaṃ bodhicārikāṃ caramāṇa, utsahāyi cāhaṃ samādhānabalena cirapācanayānvaineyān pratigṛhṇāmi, ṣaṭpāramitāścaramāṇo vaineyān pratigṛhṇāmi / śrutaṃ ca mayā bhagavataḥ sakāśād "vastunimittaṃ parityāgeyaṃ dānapāramitā" / tathārūpamahaṃ dānapāramitāṃ cariṣyāmi yathā janmāntareṣvaprameyāḥ sattvā yācanakā āgamiṣyanti teṣāṃ tathārūpāṃ parityāgaṃ parityajeyaṃ, tadyathānnapānakhādyabhojyapeyalehyavastraśayyāsanāśrayapratiśrayamālyagandhavilepanaglānapratyayabhaiṣajyadānaṃ chatradhvajapatākādhanadhānyahastyaśvarathasuvarṇarūpyahiraṇyamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍarajatajātarūpadakṣiṇāvartasarvāmahamevaṃ parityāgaṃ paramaprāsādakāruṇyamānasaḥ sattvānāṃ datvāphalābhikāṅkṣī (KpSū 227) sattvaparipācanārthaṃ vaineyasattvānugrahārthaṃ tyāgasaṃbhāraṃ parityajeyaṃ / ye ca punaḥ sattvā atityāgayācanakā āgatvā yācayeran tadyathā dāsadāsīgrāmanagararājyabhāryāputraduhitṛhastaparityāgapādaparityāgakarṇanāsānayanajihvācarmarudhirāsthikāyajīvitaśiraḥparityāgaṃ, evaṃrūpāḥ parityāgāḥ paramaprasannaḥ kāruṇyamānasaḥ aphalābhikāṅkṣī sattvānāṃ dānaṃ dadyāṃ vaineyānukaṃpārthaṃ / tathārūpāyāmahaṃ dānapāramitāyāṃ cariṣyāmi, yanna kadācit pūrvaṃ kenacit sattvena evaṃrūpāḥ parityāgāḥ parityaktāḥ syurna ca punaḥ paścāt kaścid bodhisattvaḥ anuttarāyāṃ samyaksaṃbodhau cārikāṃ caramāṇaḥ evaṃrūpāḥ parityāgāḥ parityājet / yadahaṃ teṣu janmāntareṣu aprameyāsaṃkhyeyeṣu kalpakoṭīnayutaśatasahasreṣvanuttarāyāṃ samyaksaṃbodhau cārikāṃ caramāṇaḥ dānapāramitāyāṃ careyaṃ / yadahaṃ mahākaruṇāsamanvāgatānāṃ paścimakānāṃ bodhisattvānāṃ parityāganetrīguṇān sthāpayeyaṃ / "yā praśamā raṇikleśānāmiyaṃ śīlapāramitā" / tathāhamanuttarāyāṃ (KpSū 228) samyaksaṃbodhau cārikāṃ caramāṇo vividhaśīlavratanirantaraduṣkaracārikāṃ careyaṃ, yathā pūrvoktaṃ / "yā viṣayeṣvakṣaṇyanatā ātmapratyavekṣaṇā iyaṃ kṣāntipāramitā" / tathārūpamahaṃ kṣāntiṃ bhāvayamāno, yathā pūrvoktaṃ / "yā vivekatā sarvasaṃskṛtā bhāvanā udyujyanā sarvāsaṃskṛtaśāntamanuttaracaryayā avivartanā iyaṃ vīryapāramitā" / "yā sarvasaṃskāreṣu viparyāsaprahāṇāya śūnyatā samudācāraḥ iyaṃ dhyānapāramitā" / "yā prakṛtyanutpattikadharmakṣāntiriyaṃ prajñāpāramitā" / yā aprameyāsaṃkhyeyeṣu kalpakoṭīnayutaśatasahasreṣu dṛḍhotsāhabalavegacaryā, yathā pūrvoktaṃ, na kaścid bodhisattvo 'nuttarāyāṃ samyaksaṃbodhau cārikāṃ caramāṇaḥ evaṃ dṛḍhotsāhabalavegena prajñāpāramitāyāṃ cīrṇaḥ syāṃ, na ca punaḥ paścātkaścid (KpSū 229) bodhisattvo 'nuttarāyāṃ samyaksaṃbodhau cārikāṃ caramāṇaḥ evaṃ dṛḍhotsāhabalavegena prajñāpāramitāyāṃ caret, tathāhaṃ careyaṃ; paścimakānāṃ bodhisattvānāṃ mahākaruṇāsamanvāgatānāṃ netrīguṇaṃ sthāpayeyaṃ /

prathamacittotpādenāhaṃ paścimakānāṃ bodhisattvānāṃ mahākaruṇāṃ nivartayeyaṃ, yāvadanuttaraparinirvāṇena bodhisattvāścāścaryaprāptā bhaveyurityarthamahaṃ tyāgasyāmanyanatā careyaṃ, śīlāniśrayatā kṣāntyāmanyanatā vīrye 'nāyūhanatā dhyāneṣvapratiṣṭhitatā prajñāyāmadvayatāṃ careyaṃ / aphalākāṅkṣī āryasaptadhanavirahitānāṃ sattvānāṃ sarvaśūnyabuddhakṣetrojjhitānāmānantaryakārakānāṃ saddharmapratikṣepakānāmāryāparvādakānāṃ mithyādṛṣṭikānāmakuśalamūlasamavadhānasaṅkaṭaprāptānāṃ kumārge vihanyamānānāṃ sattvānāmarthāyāhaṃ pāramitāstīvrabalavegotsāhena careyaṃ / ekaikasya sattvasyārthe cāhaṃ kuśalamūlabījasaṃtatyāḥ pratiṣṭhāpanārthaṃ daśamahākalpān (KpSū 230) avīcinarake duḥkhāṃ vedanāmutsaheyaṃ, evaṃ tiryakpreteṣu yakṣadaridreṣu manuṣyadaridreṣu duḥkhāṃ vedanāmutsaheyaṃ / yathā caikasattvasya santatyāṃ kuśalamūlabījaṃ pratiṣṭhāpayeyaṃ tathā sarvasattvānāṃ evaṃrūpāṃ riktamuṣṭisadṛśasantānāṃ vaineyāṃ pratigṛhṇīyaṃ / yāvat kalpaparyantenāhamanārthako divyasukhopapattibhiḥ, sthāpayitvā ekajātipratibaddhatuṣitabhavanakālāparikṣīcaramabhaviko bodhyabhisaṃbodhanārthaṃ; tāvacciramahaṃ saṃsāre buddhakṣetraparamāṇurajaḥsamān buddhān bhagavataḥ paryupāsitvā ekaikasya ca buddhasyāhaṃ buddhakṣetraparamāṇurajaḥsamāṃ vividhāṃ

pūjāṃ kuryāṃ, ekaikasya ca buddhasya sakāśādbuddhakṣetraparamāṇurajaḥsamān guṇān adhigaccheyaṃ, buddhakṣetraparamāṇurajaḥsamāṃśca sattvān bodhau samādāpayeyaṃ / evaṃ pratyekabuddhayānikānāmevaṃ śrāvakayānikānāṃ yathābhiprāyāṃśca sattvān tathāhaṃ samādāpayeyaṃ / asati buddhotpāde loka ṛṣivratenāhaṃ sattvāṃ daśakuśalakarmapatheṣu niyojayeyaṃ samādhāvabhijñāsu ca niyojayeyaṃ, (KpSū 231) dṛṣṭivyasanamaheśvarabhaktāṃ maheśvararūpeṇāhaṃ sattvān kuśaleṣu niyojayeyaṃ, nārāyaṇabhaktāṃścandrasūryabhaktāṃ yāvadbrahmabhaktān brahmarūpeṇāhaṃ sattvān kuśaladharmeṣu niyojayeyaṃ / evaṃ garuḍarūpeṇa garuḍapakṣiṇaḥ kuśalacaryāsu niyojayeyaṃ, yāvacchakrarūpeṇa / bubhūkṣitān sattvān svamāṃsarudhireṇa saṃtarpayeyaṃ, vyasanagatāṃśca sattvāṃ svakena kāyena jīvitena ca paritrāyeyaṃ /

tāvacciramahaṃ bhadanta bhagavan dagdhasantānānāṃ kuśalamūlaparihīnānāmarthāyātibalavegena cārikāṃ caraṃ, tāvacciraṃ cāhaṃ saṃsāre sattvahetorvividhacaṇḍaghoradāruṇāṃ duḥkhāṃ praticcheyaṃ: yāvadatikrāntānekagaṅgānadīvālikāsamānāmasaṃkhyeyānāṃ nirgatānām avaśiṣṭe dvitīye gaṅgānadīvāikāsame 'saṃkhyeye 'nupraviṣṭe bhadrake mahākalpe yadā jyotipālo māṇavako 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyati krakutsando nāma tathāgato bhaviṣyati tadāhaṃ tasmin samaye āryeṇa prajñācakṣuṣā daśasu dikṣu sahasrabuddhakṣetraparamāṇurajaḥsamāsu lokadhātuṣu pravartitadhārmikaṃ dharmacakraṃ tiṣṭhato yāpayato buddhān bhagavataḥ paśyeyaṃ / ye mayā dagdhasantānā akuśalamūlasamādhānāḥ (KpSū 232) saptadhanavirahitāḥ sarvaiḥ śūnyairbuddhakṣetrairujjhitā ānantaryakārakāḥ saddharmapratikṣepakā āryāpavādakā yāvatkumārge vihanyantaḥ mayā saṅkaṭaprāptāḥ prathamamanuttarāyāṃ samyaksaṃbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / mayā te sattvāḥ prathamaṃ dānapāramitāyāṃ samādāpitā yāvatprajñāpāramitāyāṃ niveśitāḥ syurmayā ca teṣāṃ sattvānāṃ tatkuśalamūlabījamanuttare nirvāṇe prakṣiptaṃ syāt, apāyebhyaśca parimocitāḥ syuḥ, prajñāpuṇyasaṃbhāre ca niyojitāḥ syustiṣṭhanto yāpayantasteṣu ca buddhakṣetresu buddheṣu bhagavatasūpanītāḥ syuryadānuttarāyāṃ samyaksaṃbodhau vyākaraṇapratilabdhā bhaveyuḥ, samādhidhāraṇīkṣāntipratilabdhāśca syurbhūmyavakrāntāśca syurmayā ca te sattvā buddhakṣetraguṇavyūhā praṇidhānaṃ samādāpitāḥ śikṣāpitāśca syuryathārūpaṃ ca te buddhakṣetraguṇavyūhāṃ pratigṛhṇeyuste ca tān ahaṃ tasmin samaye 'nupraviṣṭe bhadrakalpe krakutsande jinasūrya udgate daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu buddhakṣetreṣu buddhān bhagavataḥ (KpSū 233) tiṣṭhato yāpayataḥ sattvānāṃ dharmaṃ deśayataḥ paśyeyaṃ; tadāhaṃ krakutsandasya tathāgatasyārhataḥ samyaksaṃbuddhasyācirābhisaṃbuddhasya sakāśamupasaṃkrameyaṃ, upasaṃkramya vividhāṃ pūjāṃ kuryāṃ, praśnaṃ ca pṛccheyaṃ, pravrajeyaṃ, śīlaśrutasamādhāvabhiyujyeyaṃ, agradharmadeśakaśca bhaveyaṃ / ye ca tasmin samaye dagdhasantānāḥ sattvā akuśalamūlasamavadhānagatā dṛṣṭimārgasaṃpratipannā ānantaryakārakāḥ kumārgavihanyamānāsteṣāṃ mahāsaṅkaṭaprāptānāṃ sattvānāṃ dharmaṃ deśayeyaṃ, tāṃścāhaṃ vaineyāṃ pratigṛhṇīyāṃ / astāṃgate jinasūrye tadāhamanābhogena buddhakāryaṃ kuryāṃ yāvadvarṣaśatāyuṣkāyāṃ prajāyāṃ triṣu puṇyakriyāvastuṣu sattvānniyojayeyaṃ / tasmiṃśca kāle 'tikrānte devalokaṃ gatvā devānāṃ dharmaṃ deśayeyaṃ, vaineyāṃśca pratigṛhṇīyāṃ, yāvadviṃśativarṣaśataṃ sattvānāmāyurbhaviṣyati / sattvā aiśvaryakularūpamadamattā matsariṇo bhaviṣyanti / pañcakaṣāyāndhakāraprakṣiptāḥ sattvāḥ tīvrarāgāstīvradveṣāstīvramohāstivramānāstīvrapāperṣyāmatsariṇo 'dharmarāgaraktā adharmabhogaparyeṣṭino mithyādṛṣṭayo viparītadarśanā āryasaptadhanavirahitā (KpSū 234) amātṛjñā apitṛjñā aśrāmaṇyā abrāhmaṇyā akṛtyakarā apuṇyakarā aparalokabhayadarśino 'nabhiyuktāstriṣu puṇyakriyāvastuṣu anarthikāstribhiryānairanabhiyuktāstriṣu sucariteṣu abhiyuktāstriṣu duścariteṣu anabhiyuktā daśasu kuśaleṣu karmapatheṣu abhiyuktā daśasvakuśaleṣu karmapatheṣu caturviparyāsopahatāścaturvipattisaṃsthānāścaturmāravaśagatāścaturbhiroghairuhyamānāḥ pañcanīvaraṇavaśagatāḥ sattvā bhaviṣyanti / ṣaḍindriyamadamattā aṣṭamithyātvapratipannāḥ kāmasaṅkaṭaprāptā anuśayasamutthāpakā anarthikā devamanuṣyaśrīsaṃpattibhirviparītadṛṣṭikāḥ kumārge vihanyamānā ānantaryakārakāḥ saddharmapratikṣepakā āryāpavādakāḥ sarvakuśalamūlaparihīṇā dhvāṅkṣāmukharā akṛtajñā muṣṭasmṛtayaḥ kuśalajugupsakā duḥprajñā alpaśrutā duḥśīlāḥ kuhakā matsariṇaḥ parasparābhāṣakā anyonyāgauravāḥ kuśīdā vikalendriyā durbalāścīvaravirahitā akalyāṇamitrasaṃgṛhītā garbhāśayasmṛtipraṇaṣṭā vividharogapahatāḥ kliṣṭā durvarṇā avahoṭimakā ahrīkā anapatrāpyāḥ parasparabhītā (KpSū 235) ekapūrvabhaktena bahukāyavācā manasā duścaritaṃ samācaranti te praśaṃsitaśāśvatadṛṣṭikāḥ sattvā bhaviṣyanti / pañcaskandhābhiniviṣṭacittāḥ pañcakāmaguṇāgṛddhacittā duṣṭacittā vyāpannacittā vairacittā vihiṃsācittāḥ kaluṣacittā rukṣacittāḥ kṣubhitacittā adāntacittā ahitacittā uddhatacittā adharmābhiniviṣṭacittā anavasthitacittāḥ parasparasārambhacittāḥ parasparavadhakacittā dharmavivarjitacittā avipakvacittā dharmeṣu sārambhacittā akuśala utpāditacittāḥ śāntanirvāṇāparyeṣṭicittā adakṣiṇiyacittāḥ sarvasaṃyojanabandhanasamudānanacittā vyādhijarāmaraṇāsaṃpratyayacittāḥ sarvasaṃyojanādhiṣṭhitacittāḥ sarvanīvaraṇaparigrahacittā dharmadhvajaprapātanacittā dṛṣṭidhvajocchrayaṇacittāḥ parasparāvarṇacittā anyonyabhakṣaṇacittāḥ parasparapīḍanaiśvaryacitta dveṣasamudgrahaṇacittā anyonyāghātacittāḥ kāmebhyo 'tṛptacittāḥ (KpSū 236) sarvaparigrahamātsaryacittā akṛtajñacittāḥ paradārākramaṇacittā vyāpādavihiṃsanacittā apraṇidhānacittāḥ sattvāstatkāle bhaviṣyanti / ime cātra śabdāḥ parasparāntikācchṛṇvanti, narakaśabdastiryagyoniśabdo yamalokaśabdo vyādhiśabdo jarāśabdo maraṇaśabdo vadhakaśabdo 'kṣaṇaśabdo nityāriśabdo haḍinigaḍabandhanacārakaśabdo daṇḍapīḍanāśabdo 'varṇakrośanaparibhāṣaṇāśabdaḥ saṃdhicchedanaśabdo gaṇacchedanaśabdaścauryaśabdaḥ paracakraśabdo durbhikṣaśabdaḥ kāmamithyācāraśabdo mṛṣāvādaśabda utpātaśabdaḥ paiśunyaśabdaḥ paruṣaśabdaḥ saṃbhinnapralāpaśabda īrṣyāmātsaryaśabda āgrahaparigrahaśabdo 'haṅkāramamakāraśabdaḥ priyāpriyaśabda iṣṭāniṣṭaśabdaḥ priyaviprayogaśabdaḥ krayavikrayaśabdo 'nyonyadāsaviheṭhanāśabdo garbhavāsaśabdo durgandhaśabdaḥ śītaśabda uṣṇaśabdo jighatsāpipāsāśabdaḥ śrāntaklāntavedanāśabdaḥ kṛṣikarmāntaśabdo vividhakarmaśilpaparikhinnaśabdo (KpSū 237) vividharogopahataśabdaḥ, imāṃśca te sattvāḥ parasparasyāntikācchṛṇvanti / evaṃrūpaiḥ parihīṇakuśalamūlaiḥ parihīṇakalyāṇamitrairduṣṭacittaiḥ sattvaistasmin kāle sahālokadhāturākīrṇā bhaviṣyati / ujjhitāśca te sattvā bhaviṣyanti sarvajñaiḥ śūnyairbuddhakṣetrairyathānnapānadamasaṃyamakuśalakarmakriyākuśalasamavadhānā āryāṣṭāṅgena mārgeṇa virahitāstamastamaḥparāyaṇāḥ pragāḍhakarmapratyayena te sattvāstasmin samaye bhadrakalpe viṃśottaravarṣaśatāyuṣkeṣu pratyājāyiṣyanti / teṣāṃ sattvānāṃ karmapratyayena sahabuddhakṣetraṃ hīnaṃ bhaviṣyati, sarvairavaruptakuśalamūlaiḥ sattvaiḥ parivarjitaṃ, salavaṇā ca pṛthivī bhaviṣyati, pāṣāṇaśarkarapāṃśuśīlā parvatotkūlā ca dharaṇī bhaviṣyati, paruṣadaṃśamaśakāśīviṣacaṇḍamṛgapakṣibhirākīrṇā bhaviṣyati, viṣamakālakaluṣā vāyavo vāsyanti, viṣamakālavirasalavaṇavimiśrā aśanivarṣā patiṣyanti; tathārūpāḥ pṛthivyāṃ śaṣpauṣadhitṛṇavṛkṣā patrapuṣpaphalā dhānyarasāḥ sattvānāmannapānabhogaparibhogaviṣamāḥ (KpSū 238) kaluṣaparuṣarukṣaviṣasaṃsṛṣṭā bhaviṣyanti / te sattvāḥ paribhaktyā bhūyasyā mātrayā rukṣā duṣṭāścaṇḍā raudrāḥ paruṣāḥ kadaryāḥ paribhāṣakā anyonyāgauravā bhītena cittenāghātacittā vadhakacittā bhaviṣyanti, māṃsabhojanarudhirāhārā mṛgacarmaprāvaraṇāḥ praharaṇādhiṣṭhānāḥ prāṇivadhodyuktā rūpakulavaṃśaiśvaryaśāstralipyaśvārohaṇadhanurgrahāyudhaparivārā mātsaryadarpitā bhaviṣyanti; vividhalūhatapavratābhiyuktā bhaviṣyanti lokāḥ /

tatkālamahaṃ tuṣitabhavanādavatīrya viśiṣṭe cakravartikulavaṃśe īśvare rājakule agramahiṣyāḥ kukṣau vaineyasattvakuśalamūlaparipācanārthaṃ garbhavāsamupagṛhṇīyāṃ; sarvāvantaṃ tasmin samaye sahe buddhakṣetre udāreṇāvabhāsena sphureyaṃ, ūrdhvaṃ yāvadakaniṣṭhabhavanaparyanto 'haṃ heṣṭhaṃ yāvat kāñcanacakraparyantamudāreṇāvabhāsena sphureyaṃ / ye ca tasmin samaye sattvā sahe buddhakṣetre pratyājātā narakeṣu vā tiryagyonau vā yamaloke vā devamanuṣye (KpSū 239) vā te sarve tamavabhāsaṃ paśyeyuḥ spṛśeyuḥ saṃjāneyuḥ; teṣāṃ saṃsāre vimṛśatāṃ duḥkhodvignānāṃ nirvāṇābhilāṣamantaśaḥ kleśaśamacittānyutpādayeyuḥ / idaṃ prathamamagramārgabījamavaropayeyaṃ; yadāhaṃ sarvadharmanayavipaścitaṃ sarvasamādhinirdeśamekadharmamukhamaparāntakalpanirdeśena samāhitacitto daśamāsāṃ mātuḥ kukṣau nivaseyaṃ; yāvāṃścāhaṃ prāpte buddhatve sattvāṃ parikhinnāṃ saṃsāre parimocayeyaṃ / te sattvā mātuḥ kukṣigataṃ daśamāsāṃ maṇigarbhasaṃdarśanasamāhitacittaṃ paryaṅkena niṣaṇṇaṃ paśyeyuḥ / nirgate ca daśamāse sarvapuṇyasaṃcayenāhaṃ samādhinā sarvāvantaṃ sahabuddhakṣetraṃ ṣaḍvikāraṃ dharaṇīṃ cālayeyaṃ, ūrdhvaṃ yāvadakaniṣṭhabhavanaparyantaṃ heṣṭimena ca yāvat kāñcanacakraparyantaṃ ṣaḍvikāreṇa cālayeyaṃ / ye ca tasmin samaye sahe buddhakṣetre sattvāḥ pratyājātā narakeṣu vā yāvan manuṣyeṣu vā tān prabodhayeyaṃ / yadāhaṃ māturdakṣiṇe kukṣāvabhiniṣkrameyaṃ, punarapi ca sarvāvantaṃ sahaṃ buddhakṣetramudāreṇāvabhāsena aphureyaṃ; (KpSū 240) tadāpi tasmin samaye sarvān sahe buddhakṣetre sattvān saṃcodayeyaṃ, anavaruptakuśalamūlānāṃ sattvānāṃ santāne nirvāṇabījaṃ prakṣipeyaṃ, avaropitanirvāṇabījasantatīnāṃ sattvānāṃ samādhyaṅkuramavaropayeyaṃ / yadā cāhaṃ caraṇatalena dharaṇīṃ spṛśeyaṃ sarvāvatī tasmin samaye sahe buddhakṣetre ṣaḍvikāraṃ dharaṇīṃ cālayeyaṃ prakaṃpayeyaṃ kṣobhayeyaṃ yāvat kāñcanacakraparyantena; tadāhaṃ tasmin samaye sattvān jalaniśritāṃ kṣitiniśritāṃ khaniśritāṃ caturyoniparyāpannāṃ pañcagatisaṃniśritāṃ tān sarvān ahaṃ pratibodhayeyaṃ, yeṣāṃ santāne sattvānāmanutpannaṃ samādhānāṅkuraṃ ropayeyaṃ, dṛḍhasamādhānāṅkurāṃ tribhiryānairavaivartikāṃ sthāpayeyaṃ / sahajātamātrasya ca me yāvadeva tasmin sahe buddhakṣetre mahābrahmāṇo vā mārā vā śakrā vā candrā vā sūryā vā lokapālā vā mahānāgarājā vāsurendrā vā aupapādukā vā maharddhikā vā yakṣarākṣasanāgāsurā vā sarve mama pūjākarmaṇe upasaṃkrāmeyuḥ / sahajātamātraścāhaṃ saptapadāni prakrāmeyaṃ / sarvapuṇyasamuccayenāhaṃ samādhinā tathārūpaṃ dharmaṃ deśayeyaṃ yattatsarvāvatī sā parṣattribhiryānaiḥ (KpSū 241) prasādaṃ pratilaṃbhayet / ye ca tatra parṣadi sattvāḥ śrāvakayānikā bhaveyuste caramabhavikā mama vaineyā bhavikā; ye ca tatra sattvāḥ pratyekabuddhayānikā bhaveyuste vairocanakusumāṃ kṣāntiṃ pratilabheyuḥ; ye ca tatra sattvā anuttaramahāyānikā bhaveyuste sarve vajradharasamudrasaṃkopitaṃ samādhiṃ pratilabheran, tena ca samādhinā tisrā bhūmīḥ samatikrāmeyuḥ / yadahaṃ snāpanamiccheyaṃ ye ca tatra mahānāgarājāno viśiṣṭatarā bhaveyuḥ te māṃ snāpayeyuḥ; ye ca sattvā māṃ snāpayamānaṃ paśyeyuste sarve tribhiryānairevaṃrūpān guṇānadhigaccheyuḥ yathā proktaṃ / ye ca māṃ sattvā rathamabhirohantaṃ samanupaśyeyurvistareṇa kumārakrīḍavividhaśilpasthānakarmasthānāsanāni ca dadarśa śikṣāpanayogyaṃ stryagāre pañca kāmaguṇaratikrīḍārdharātrāvudvignaniṣkramaṇālaṅkāravibhūṣaṇacchoraṇaṃ lohitavastrābhīkṣṇaṃ kāṣāyavastraparyeṣaṇabodhivṛkṣopasaṃkramaṇaṃ, ye ca sattvā māmupasaṃkrāmantaṃ paśyeyuḥ, teṣāṃ cāhaṃ sattvānāṃ sarvapuṇyasamuccayena (KpSū 242) samādhinā tathārūpaṃ dharmaṃ deśayeyaṃ yathā te sattvāstribhiryānaistīvracchandā udyujyeyuḥ / ye ca tatra sattvāḥ pratyekabuddhayānikāste sarve vairocanakusumāṃ kṣāntiṃ pratilabheyuḥ; yaiśca mahāyānabījaṃ prakṣiptaṃ bhavet te sarve vajradharasamudrasaṃkopitaṃ samādhiṃ pratilabheyustena ca samādhinā tisro bhūmiratikrāmeyuḥ / svayaṃ cāhaṃ tṛṇasaṃstaraṇaṃ gṛhṇīyāṃ bodhivṛkṣamūlavajrāsane prajñapayeyaṃ niṣīdeyaṃ paryaṅkamābadhvā ṛjukena kāyena; tathārūpamahamāsphānakaṃ dhyānaṃ dhyāyeyaṃ, āśvāsapraśvāsā vyupaśameyaṃ; ekavāraṃ divasena dhyānādvyuttiṣṭheyaṃ, vyutthāya cāhamardhatilakaphalamāhāramāhareyaṃ, ardhaṃ pratigrāhakasyānuprayaccheyaṃ / tāvacciraṃ cāhamevaṃrūpāṃ duṣkaracārikāṃ careyaṃ, yāvadakaniṣṭhabhavanaparyantena sarve devā ye sahe buddhakṣetre paryāpannāsta upasaṃkrāmeyurmama ca pūjāṃ kurvāṇāḥ, sarve me sākṣiṇaḥ syurduṣkaracaryāyāṃ / yaiśca tatra śrāvakayāne bījamavaruptaṃ syātteṣāṃ bhadanta bhagavan kleśavyupaśamāya santāne bhaveyaṃ, caramabhavikāśca mama vaineyā bhaveyuḥ; ye pratyekabuddhayānikā (KpSū 243) yāvadyathā pūrvoktaṃ / evaṃ nāgayakṣāsuragaruḍakinnaramahoragapretapiśācakumbhāṇḍāḥ pañcābhijñā ṛṣaya upasaṃkrāmeyurmama pūjākarmaṇe, sarve ca me sākṣiṇo bhaveyurduṣkaracaryāyāṃ; ye ca śrāvakayānikā yāvadyathā pūrvoktaṃ / ye ca tatra cāturdvīpikāyāmanyatīrthikā lūhatapo vrataduṣkaracārikāṃ caranti, teṣāṃ cāmānuṣā ārocayeyuḥ / "na yūyaṃ duṣkarakārakā, yathāsmin pradeśe caramabhaviko bodhisattvo duṣkaracārikāṃ carati, tathārūpaṃ dhyāyati hṛdaye manaskāraṃ badhnāti praśrabdhakāyasaṃskāraḥ praśrabdhavāksaṃskāraḥ praśāntāścāsya praśvāsāśvāsāḥ; dinedine caikāṃ velāṃ dhyānādvyutthitvārdhatilakaphalamāhāramāharati / sā duṣkaracaryā maharddhikā sā mahāphalā mahāvistārā, na cireṇāsau anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate / sacenna śraddhadhvaṃ gacchata svayaṃ paśyata" / te ca tāṃ duṣkaracaryāmutsṛjya mama duṣkaracaryāṃ dṛṣṭvā yeṣāṃ śrāvakayānasantānabījāṅkuraṃ pratiṣṭhitaṃ syāt, yāvad yathā pūrvoktaṃ / ye manuṣyarājā (KpSū 244) vā bhaṭṭā vā naigamajānapadā gṛhasthapravrajitā gṛhāgārasaṃpannāste 'pi mama duṣkaracaryāmupasaṃkrāmeyuryāvacchrāvakayānikā yathā pūrvoktaṃ / yaśca mātṛgrāmo mama darśanayopasaṃkramet, sa tasya paścimako mātṛgrāmapratilābho bhaved iti, ye śrāvakayānikā yathā pūrvoktaṃ / ye mṛgapakṣiṇo duṣkaraṃ caramāṇaṃ niṣaṇṇaṃ paśyeyussa teṣāṃ paścimakastiryagyonipratilābho bhaved iti; yaiśca mṛgapakṣibhiḥ śrāvakayāne bījānyavaropitāni tenaikajātipratibaddhā mama caiva vaineyā bhaveyurye pratyekabuddhayānā yāvad yathā pūrvoktaṃ / evaṃvidhāḥ kṣudrakāstiryagyonikā vaktavyā, evaṃ pretā vaktavyāstāvacciraṃ cāhamevaṃrūpāṃ duṣkaracaryāṃ careyaṃ ekaparyaṅkena yāvad bahusattvakoṭīnayutaśatasahasrāṇi duṣkaracaryāyāṃ sākṣibhūtā bhaveyuḥ āścaryaprāptāśca, teṣāṃ ca santāne 'prameyāsaṃkhyeyānāṃ mokṣabījāṃ praropayeyaṃ / tathārūpāmahaṃ duṣkaracaryāṃ careyaṃ yathā na pūrvaṃ kenacit sattvasaṃkhyātena anyatīrthikena vā śrāvakayānikena vā pratyekabuddhayānikena vā anuttaramahāyānikena vā evaṃ duṣkaracaryācīrṇapūrvaḥ syāt; na ca punaḥ paścāt kaścit sattvasaṃkhyātaścaret anyatīrthikā vā evaṃrūpāṃ duṣkaracārikāṃ (KpSū 245) śaktāṃścarantu yathāhaṃ careyaṃ / aprāptāyāmanuttarāyāṃ samyaksaṃbodhau tadāhaṃ puruṣakāraṃ kuryāṃ sabalakāyaṃ māraṃ parājayeyaṃ, sāvaśeṣakarmaphalaṃ cādhiṣṭhiheyaṃ, kleśamāraṃ jineyaṃ, anuttarāṃ ca samyaksaṃbodhimabhisaṃbudhyeyaṃ / tadahamekasattvasya santāne 'rhatvaṃ pratiṣṭhāpayeyaṃ, tathā dvitīyasya tathā tṛtīyasya tathā caturthasya dharmaṃ deśayeyaṃ, santāne cārhatvaṃ pratiṣṭhāpayeyaṃ / ekaikasya sattvasyārthamahaṃ śatasahasraśaḥ prātihāryāṇi darśayeyaṃ, tasya ca santāne samyagdṛṣṭiṃ pratiṣṭhāpayeyaṃ, bahuni ca dharmārthavyañjanasahasrāṇi bhāṣayeyaṃ, yathā śaktyā ca phale pratiṣṭhāpayeyaṃ / vajramayāṃśca sattvānāṃ santāne kleśaparvatāṃ jñānavajreṇa bhindyāṃ triyānena vyavasthānena dharmaṃ deśayeyaṃ / ekasattvasyārthāyāhaṃ bahuyojanaśatāni padbhyāṃ gaccheyaṃ dharmadeśanārthamabhayapade pratiṣṭhāpanārthaṃ / apratiṣedhaśca me śāsane bhavet pravrajyāyāḥ, durbalasya muṣṭasmṛteḥ vibhrāntacittasya mukharapragalbhacittasya praduṣṭacittasya duḥprajñacittasya bahukleśākulacittasya mātṛgrāmasya mama śāsane pravrajyopasaṃpadbhavet / (KpSū 246) catasraśca me parṣāḥ syurbhikṣubhikṣuṇyupāsakopasikāḥ / bahujanaprabhūtaṃ me śāsanaṃ bhavet devānāṃ satyadarśanaṃ yakṣāṇāṃ nāgānāmasurāṇāmāryāṣṭāṅgasamanvāgata upoṣadhavāsaḥ, yāvattiryagyonigatānāmapi brahmacaryāvāso bhavet /

bodhiprāptasya ca me bhadanta bhagavan ye sattvā mama praduṣṭacittā vadhakacittāḥ śastreṇa vāgninā vā śaktyā va vividhena vā praharaṇenopasaṃkrāmeyuḥ, rukṣaiḥ paruṣairvacanairākrośeyuḥ paribhāṣeyurdigvidikṣu vāyaśaḥśabdaṃ cāreyuḥ, viṣasaṃsṛṣṭaṃ vāhārapānamupanāmayeyuḥ; evaṃrūpāṃ karmaphalānaparikṣīṇānadhiṣṭhihitvānuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / yathā bodhiprāptasya me sattvāḥ pūrvaṃ vaireṇa vadhakopakaraṇaprayogena paruṣavacanavividhapraharaṇaviṣānnapānasaṃsṛṣṭenopasaṃkrāmeyuḥ rudhiraṃ ca me utpādayeyuḥ, teṣāṃ sattvānāmahaṃ śīlaśrutasamādhimahākaruṇābhāvitena brahmasvaraghoṣadundubhinarditena svareṇa tathārūpaṃ dharmaṃ deśayeyaṃ, yatteṣāṃ cittāni prasādayeyaṃ kuśale ca niyojayeyaṃ; yathā te sattvāḥ karmāvaraṇaṃ deśayeyuḥ, āpatyāṃ saṃvaramāpadyeyuḥ, (KpSū 247) na ca teṣāṃ sattvānāṃ svarge mokṣaphale vairāgye āśravakṣaye vā āvaraṇakarma bhaved iti, mama cātrāparikṣīṇakarmaphalakṣīṇavyantīkṛtaṃ bhavet /

bodhiprāptasya ca me bhadanta bhagavan yāvanto mama romakūpā bhaveyustāvanto divasaṃ buddhavigrahānnirmiṇuyāṃ dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtānaśītibhiranuvyañjanaistāṃścāhaṃ buddhavigrahān śūnyeṣu buddhakṣetreṣu preṣayeyaṃ, aśūnyeṣu ca preṣayeyaṃ, pañcakaṣāyeṣu buddhakṣetreṣu preṣayeyaṃ / ye cāpi teṣu buddhakṣetreṣvānantaryakārakāḥ sattvā bhaveyuḥ saddharmapratikṣepakāḥ āryāpavādakā yāvadakuśalamūlasamavadhānakāḥ, ye 'pi tatra sattvāḥ śrāvakayānasaṃprasthitāḥ pratyekabuddhayānasaṃprasthitā mahāyānasaṃprasthitāḥ śikṣāyāṃ kalmāṣakāriṇaḥ chidracāriṇaḥ mūlāpattimāpannāḥ dagdhasantānāḥ śubhamārgapraṇaṣṭāḥ saṃsārāṭavīsaṃprasthitāḥ kumārgavihanyamānā mahāsaṅkaṭaprāptāḥ, tathārūpāḥ sattvāḥ sattvakoṭīnayutaśatasahasrādeko buddhavigraha ekadivase (KpSū 248) sattvānāṃ dharmaṃ deśayet / ye sattvā maheśvarabhaktikāsteṣāṃ sattvānāṃ maheśvararūpeṇa dharmaṃ deśayeyaṃ / sahe ca buddhakṣetre mama varṇaṃ bhāṣayeyustatra ca sattvānāṃ praṇidhānamudyojayeyaṃ / te ca sattvā mama varṇaṃ śrutvā mamaiva buddhakṣetre praṇidhānaṃ kurvīran, upapattiṃ cākāṅkṣeyuḥ / yādyahaṃ bhadanta bhagavan teṣāṃ sattvānāṃ maraṇakālasamaye purataḥ na tiṣṭheyaṃ dharmaṃ na deśayeyaṃ cittaṃ na saṃprasādayeyaṃ, mā cāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / yadi me sattvāḥ kālaṃ kṛtvā durgatīṣūpapadyeyurna ca mama buddhakṣetre manuṣyapratilābhaṃ labheyuḥ, sarve mama dharmā saṃmoṣaṃ gaccheyurmā ca me pratibhāyeyurmā cāhaṃ śakyaṃ sakalaṃ buddhakāryaṃ niṣpādayituṃ / ye sattvā nārāyaṇabhaktikā yāvatte sattvāḥ kālaṃ kṛtvā durgatiṃ prapateyustanmā cāhaṃ śakyaṃ sakalaṃ buddhakāryaṃ niṣpādayituṃ /

bodhiprāptasya ca me sarvabuddhakṣetreṣu sattvā ānantaryakārakā yāvat kumārge vihanyamānā mahāsaṅkaṭaprāptāḥ sattvāḥ kālaṃ kṛtvā mama buddhakṣetra upapadyeran, idaṃ teṣāṃ nimittaṃ pāṃśuvarṇāste sattvā bhaviṣyanti, (KpSū 249) piśācamukhī muṣṭasmṛtayo durgandhā duḥśīlā alpāyuṣkā vividharogopahatā vividhapariṣkāraparihīṇāśca te sattvā bhaviṣyanti; teṣām sattvānāmarthe 'haṃ yāvattasmin samaye sahe lokadhātau cāturdvīpikā bhaveyuḥ, sarvatra ca cāturdvīpikāyāṃ saṃtuṣitabhavanāvataraṇaṃ māturgarbhe cāhaṃ jātumupadarśayeyaṃ, vistareṇa kumārakrīḍāśilpakarmasthānaduṣkaracaryāmāradharṣaṇabodhyabhisaṃbudhyanadharmacakrapravartanaṃ, sarvatra ca cāturdvīpikāsu sakalaṃ buddhakāryamupadarśayeyaṃ, parinirvāṇaṃ yāvaccharīravibhāgamupadarśayeyaṃ /

bodhiprāptaścāhaṃ ekapadavyāhareṇa dharmaṃ deśayeyaṃ / ye sattvāḥ śrāvakayānikāste śrāvakayānakathāpiṭakaṃ dharmaṃ deśitamājānīyuḥ; ye sattvāḥ pratyekabuddhavaineyāste pratyekabuddhayānakathādharmaṃ deśitamājānīyurye sattvā anuttaramahāyānikāste 'nuttaramahāyānakathādharmaṃ deśitamājānīyuḥ / ye sattvāḥ saṃbhāravirahitāste dānakathādharmaṃ deśitamājānīyurye sattvāḥ puṇyavirahitāḥ sukhasvargābhilāṣināste śīlakathādharmaṃ deśitamājānīyuḥ; ye parasparabhītakaluṣacittāḥ praduṣṭacittāste (KpSū 250) maitryāvyāhārakathādharmaṃ deśitamājānīyuḥ; prāṇātipātikāḥ karuṇādharmaṃ deśitamājānīyuḥ; ya īrṣyāmātsaryābhibhūtāste muditāvyāhārakathādharmaṃ deśitamājānīyuḥ; ye rūpārūpyamadamattacittāste upekṣāvyāhārakathādharmaṃ deśitamājānīyuḥ / ye kāmarāgamadamattacittā aśubhavyāhāreṇa dharmaṃ deśitamājānīyuḥ; ye ca sattvā mahāyānikauddhatyavyākulacittopagatāste ānāpānasmṛtivyāhāreṇa dharmaṃ deśitamājānīyuḥ; ye duḥprajñā vā pradīpapratītyasamutpādavyāhāreṇa dharmaṃ deśitamājānīyuḥ; ye 'lpaśrutavādinaste 'saṃpramoṣaśrutadhāraṇīvipraṇāśavyāhāreṇa dharmaṃ deśitamājānīyuḥ; kudṛṣṭisaṅkaṭaprāptāḥ śūnyatāvyāhāreṇa dharmaṃ deśitamājānīyuḥ; vitarkasamudācāropahatā animittavyāhāreṇa dharmaṃ deśitāmājānīyurapraṇihitāpariśuddhopahatā apraṇihitavyāhāreṇa dharmaṃ deśitamājānīyuḥ; āśayāpariśūddhāḥ pariśuddhāśayavyāhāreṇa dharmaṃ deśitamājānīyuḥ; vyavakīrṇasamudācāropahatā bodhicittāsaṃpramoṣavyāhāreṇa dharmaṃ deśitamājānīyuḥ; kṣamaprayogoṣmopahatā (KpSū 251) akṛtrimavyāhāreṇa dharmaṃ deśitamājānīyuḥ; adhyāśayapraśrabdhopahatā aniśritavyāhāreṇa dharmaṃ deśitamājānīyuḥ; kliṣṭacittāḥ peyālaṃ kalpacittavyāhāreṇa; kuśalasaṃpramoṣacittā vairocanavyāhāreṇa; mārakarmodyuktāḥ śūnyatāvyāhāreṇa; paravadhe saṃpratipannā abhyudgatavyāhāreṇa; vividhakleśopahatacittā vigatavyāhāreṇa; viṣamamārgasaṃpratipannā āvartavyāhāreṇa; mahāyānakautuhalacittā vivartavyāhāreṇa; saṃsārodvignānāṃ bodhisattvānāṃ rativyāhāreṇa; kuśalabhūmijñānavagatā amūḍhavyāhāreṇa; parasparāsaṃtuṣṭakuśalamūlānāṃ śrutavyāhāreṇa; parasparāsamacittānāmapratihataraśmivyāhāreṇa; viṣamakarmasaṃpratipannānāṃ kriyāvatāraṇavyāhāreṇa; parṣadbhayopagatānāṃ siṃhaketuvyāhāreṇa; caturmārābhibhūtacittānāṃ (KpSū 252) śūravyāhāreṇa; buddhakṣetrānavabhāsagatānāṃ sattvānāṃ prabhāvyūhavyāhāreṇa; anunayapratighānāṃ śailoccayavyāhāreṇa; buddhadharmālokanābhibhūtānāṃ dhvajāgrakeyūravyāhāreṇa; mahāprajñāvirahitānāmulkāpātavyāhāreṇa; mohāndhakāragatānāṃ bhāskarapradīpavyāhāreṇa; kṣayāniruktiprayuktānāṃ guṇākaravyāhāreṇa; phenapiṇḍopamātmābhikāṅkṣiṇāṃ nārāyaṇavyāhāreṇa; calācalabuddhīnāṃ sārānugatavyāhāreṇa; avalokitamūrdhānāṃ merudhvajavyāhāreṇa; pūrvapratijñotsṛṣṭānāṃ sāravativyāhāreṇa; cyutābhijñānāṃ vajrapadavyāhāreṇa; bodhimaṇḍābhikāṅkṣiṇāṃ vajramaṇḍavyāhāreṇa; sarvadharmajugupsitānāṃ vajropamavyāhāreṇa; sattvacaritamaprajānatāṃ cāritravativyāhāreṇa; indriyaparāparānabhijñānāṃ prajñāpradīpavyāhāreṇa; paraspararutamaprajānatāṃ (KpSū 253) rutapraveśavyāhāreṇa; dharmakāyamapratilabdhānāṃ saddharmakāyavibhāvanavyāhāreṇa; tathāgatadarśanavirahitānāmanimiṣavyāhāreṇa; sarvālaṃbanavigopitānāmaraṇyavyāhāreṇa; dharmacakrapravartanābhikāṅkṣiṇāṃ cakravimalavyāhāreṇa; ahetuvidyāsaṃprasthitānāṃ vidyāpratītyānulomavyāhāreṇa; ekabuddhakṣetraśāśvatadṛṣṭīnāṃ sukṛtavicayavyāhāreṇa; lakṣaṇānuvyañjanānavaruptabījānāmalaṅkāravativyāhāreṇa; vācārutaprabhedāsamarthānāṃ nirhāravativyāhāreṇa; sarvajñajñānābhikāṅkṣiṇāṃ dharmadhātvavikopanavyāhāreṇa; pratyutpannāvartanadharmāṇāṃ dṛḍhavyāhāreṇa; dharmadhātumaprajānatāṃ abhijñāvyāhāreṇa; prajñotsṛṣṭānāmacyutavyāhāreṇa; mārgavigopitānāmavikāravyāhāreṇa; ākāśasamajñānābhikāṅkṣiṇāṃ niṣkiñcanavyāhāreṇa; (KpSū 254) pāramitāparipūrṇānāṃ pariśuddhapratiṣṭhāvyāhāreṇa; aparipūrṇāsaṃgrahavastūnāṃ susaṃgṛhītavyāhāreṇa; brahmavihāravimārgitānāṃ samaprayogavyāhāreṇa; bodhipakṣaratnāparipūrṇānāmavyavasthitaniryāṇavyāhāreṇa; subhāṣitajñānāṃ pramuṣṭacittānāṃ sāgaramudravyāhāreṇa; anutpattikadharmakṣāntikautūhalacittānāṃ niścitavyāhāreṇa; yathāśrutadharmapramuṣṭacittānāmasaṃpramoṣavyāhāreṇa; parasparasubhāṣitāsaṃtuṣṭānāṃ vitimiravyāhāreṇa; triratnāpratilabdhaprasādānāṃ puṇyotsadavyāhāreṇa; dharmamukhapravarṣaṇāsaṃtuṣṭānāṃ dharmameghavyāhāreṇa; triratnocchedadṛṣṭīnāṃ ratnavyūhavyāhāreṇa; jñānārditakarmābhiyuktānāmanupamavyāhāreṇa; sarvasaṃyojanabandhanagatānāṃ (KpSū 255) gaganamukhavyāhāreṇa; sarvadharmānanyacittānāṃ jñānamudravyāhāreṇa; tathāgataguṇāparipūrṇānāṃ lokavidyāsaṃmukhībhāvavyāhāreṇa; pūrvabuddhāsukṛtādhikāriṇāṃ viniścitaprātihāryavyāhāreṇa; ekadharmamukhāparāntakakalpānirdiṣṭānāṃ sarvadharmanayavyāhāreṇa; sarvasutrāntāviniścitānāṃ dharmasvabhāvasamatāviniścitavyāhāreṇa; ṣaṭpārāyaṇīyadharmaparivarjitānāṃ sarvadharmanayavyāhāreṇa; vimokṣacittāśayānabhiyuktānāṃ vikriḍitābhijñāvyāhāreṇa; tathāgataguhyānupraveśavimarśitānāṃ aparapraṇeyavyāhāreṇa; bodhisattvacaryānabhiyuktānāṃ jñānāgamavyāhāreṇa; jñātikāmasaṃdarśikānāṃ sarvatrānugatavyāhāreṇa; sāvaśeṣabodhisattvacārikānāmabhiṣekavyāhāreṇa; daśatathāgatabalāparipūrṇānāmanavamardavyāhāreṇa; (KpSū 256) caturvaiśāradyāpratilabdhānāmaparyādīnavavyāhāreṇa; āveṇikabuddhadharmāpratilabdhānāmasaṃhāryavyāhāreṇa; amoghaśravaṇadarśanānāṃ praṇidhānavyāhāreṇa; sarvabuddhadharmasaṃmukhānubodhāya śrotāvilānāṃ vimalasamudravyāhāreṇa; sāvaśeṣasarvajñajñānānāṃ suvibuddhavyāhāreṇa; aprāptasarvatathāgatakāryābhiprāyānāmaparyantaniṣṭhāvyāhāreṇa dharmaṃ deśitamājānīyuriti / ye bodhisattvā aśaṭhā amāyāvino ṛjukā ṛjuka jātīyāśca teṣāṃ caturaśītidharmamukhasahasrāṇi caturaśītisamādhimukhasahasrāṇi pañcasaptatidhāraṇīmukhasahasrāṇi aprameyāsaṃkhyeyānāṃ mahāyānasaṃprasthitānāṃ ekapadavyāhāreṇa ime guṇāḥ santāne pratiṣṭhāpayeyaṃ; (KpSū 257) yena bodhisattvā mahāsattvā mahāsaṃnāhasaṃnaddhā bhaveyuḥ; acintyapraṇidhānaviśeṣābhyudgatā bhaveyuracintyajñānadarśanabodhisadguṇālaṅkṛtā bhaveyuḥ, tadyathā kāyālaṅkṛtā lakṣaṇānuvyañjanaiḥ, vāgalaṅkṛtā bhaveyuryathābhiprāyāḥ, sattvāḥ subhāṣitena saṃtoṣayeyuḥ, śrutālaṅkṛtāḥ samādhyavacanatayā, smṛtyālaṅkṛtā dhāraṇyasaṃpramoṣatayā, mano 'laṅkṛtā nirvṛtyālaṅkṛtāḥ kugatyavabudhyanatayā, āśayālaṅkṛtā dṛḍhapratijñātayā, prayogālaṅkṛtāḥ pratijñottāraṇatayā, adhyāśayālaṅkṛtā bhūmyā bhūmisaṃkramaṇatayā, dānālaṅkṛtāḥ sarvavastuparityāgatayā, śīlālaṅkṛtāḥ suśrutāvitavimalatayā, kṣāntyalaṅkṛtāḥ sarvasattvāpratihatacittatayā, vīryālaṅkṛtāḥ sarvasaṃbhāropacitatayā, dhyānālaṅkṛtāḥ sarvasamāpattivikrīḍitābhijñā bhaveyuḥ, prajñālaṅkṛtāḥ (KpSū 258) kleśavāsanaparijñāvino, maitryālaṅkṛtāḥ sarvasattvasya trāyānugatāḥ, karuṇālaṅkṛtāḥ sarvasattvāparityāgasthitā, muditālaṅkṛtāḥ sarvadharmākathaṃkathāprāptā, upekṣālaṅkṛtā unnāmāvanāmadvayavigatāḥ, abhijñālaṅkṛtāḥ sarvavikrīḍitābhijñāḥ, puṇyālaṅkṛtā akṣayabhogaratnapāṇitāpratilabdhā, jñānālaṅkṛtāḥ sarvasattvacittacaritābhijñā, buddhyālaṅkṛtāḥ sarvasattvakauśalyadharmavibodhayitāraḥ, ālokālaṅkṛtāḥ prajñācakṣurālokaṃ pratilabheyuḥ, pratisaṃvidalaṅkṛtā arthadharmaniruktipratibhānapratisaṃvitpratilabdhā bhaveyurvaiśāradyālaṅkṛtāḥ sarvamāraparapravādinabhibhūtā, guṇālaṅkṛtā buddhānāṃ guṇānuprāptā, dharmālaṅkṛtāḥ satatasamitamasaṅgapratibhānena sattvānāṃ dharmaṃ deśayeyuḥ, ālokālaṅkṛtāḥ sarvabuddhadharmāvabhāsagatāḥ, prabhālaṅkṛtāḥ sarvabuddhakṣetrāvabhāsagatā, ādarśanaprātihāryālaṅkṛtā akṣuṇavyākaraṇā, (KpSū 259) anuśāsanīprātihāryālaṅkṛtā yathāvadanuśāsanīpradāyakā, ṛddhiprātihāryālaṅkṛtāścaturṛddhipādaparamapāramitāprāptāḥ, sarvatathāgatādhiṣṭhānālaṅkṛtāstathāgataguhyānupraviṣṭā, dharmaiśvaryālaṅkṛtā aparādhīnajñānapratilabdhāḥ, sarvakuśaladharmapratipattisārālaṅkṛtā yathāvāditathākārisarvato 'navamarditā bhaveyuriti / apramāṇāsaṃkhyeyānāṃ mahāyānasaṃprasthitānāṃ sattvānāmekapadavyāhāreṇāhaṃ mahatā kuśalaviśodhanasaṃnicayena saṃtarpayeyaṃ / tataste bodhisattvā mahāsattvāḥ sarvadharmeṣvaparapratyayajñānaṃ pratilabheyuḥ, mahatā ca dharmāvabhāsena samanvāgatā bhaveyuḥ, kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyuriti /

ye 'pi te bhadanta bhagavan sattvā bhaveyuranyeṣu lokadhātuṣvānantaryakārakā yāvanmūlāpattisāparādhikā dagdhasantānāḥ śrāvakayānikā vā pratyekabuddhayānikā vā anuttaramahāyānikā vā praṇidhānavaśena mama buddhakṣetre pratyājāyeyuḥ / akuśalamūlasamavadhānā rukṣāḥ pāpecchāḥ (KpSū 260) krūrakhaṭuṅkasantānā viparītabuddhaya āgṛhītasantānāḥ teṣāṃ cāhaṃ caturaśītiścittarutasahasrāṃ deśayeyuḥ, yāvat kuśīdacittānāṃ sattvānāmahaṃ caturaśītidharmaskandhasahasrāṇi vistareṇa deśayeyaṃ / ye ca tatra sattvā anuttaramahāyānikā bhaveyuḥ teṣāṃ cāhaṃ vistareṇa ṣaṭpāramitādharmaṃ deśayeyaṃ, dānapāramitāṃ vistareṇa deśayeyaṃ yāvatprajñāpāramitāṃ vistareṇa deśayeyaṃ / ye ca punastatra sattvāḥ śrāvakayānikā vā pratyekabuddhayānikā vā bhaveyuḥ, anavaruptakuśalamūlā bhaveyuḥ, śāstārābhikāṅkṣiṇaḥ, tāṃścāhaṃ triśaraṇagamanena vyavasthāpayeyaṃ, paścāt pāramitāsu niyojayeyaṃ; vihiṃsāratānāṃ prānātipātavairamaṇyāṃ vyavasthāpayeyaṃ; viṣamalobhābhibhūtānāmadattādānavairamaṇyāṃ vyavasthāpayeyaṃ; adharmarāgaraktāṃ kāmamithyācāravairamaṇyāṃ vyavasthāpayeyaṃ; parasparaparuṣavacanabhāṣiṇo mṛṣāvādavairamaṇyāṃ (KpSū 261) vyavasthāpayeyaṃ; unmattābhiratān surāmaireyamadyapramādavairamaṇyāṃ vyavasthāpayeyaṃ / yeṣāṃ ca sattvānāṃ sarvapañcadoṣā bhaveyustāṃ pañcadoṣavairamaṇyopāsakasaṃvare vyavasthāpayeyaṃ / ye sattvā anabhiratāḥ kuśaleṣu dharmeṣu tāṃścāhaṃ rātriṃdivasamaṣṭāṅge śīle pratiṣṭhāpayeyaṃ / ye sattvāḥ parīttakuśalamūlābhiratacittāstāṃścāpyahaṃ svākhyāte dharmavinaye upaśleṣayeyaṃ, pravrajyāsaṃvare daśaśikṣāpade brahmacarye sthāpayeyaṃ / ye sattvāḥ kuśalān dharmān paryeṣṭukāmāstānapyahaṃ kuśaleṣu dharmeṣu samādāpya sakale brahmacaryavāse pratiṣṭhāpayeyaṃ / evaṃrūpānāmānantaryakārakānāṃ yāvad āgṛhītasantānānāṃ sattvānāmarthe cāhaṃ bahuvividhanānārthapadavyañjanaprātihāryairdharmaṃ deśayeyaṃ, anityaduḥkhānātmaśūnyaskandhadhātvāyatanāni darśayeyaṃ, kuśale kṣeme śive śānte 'bhayapure nirvāṇe pratiṣṭhāpayeyaṃ / evamahaṃ caturṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ dharmaṃ deśayeyaṃ; ye ca vādārthino bhaveyusteṣāṃ ahaṃ dharmavādaśāstraṃ prakāśayeyaṃ; ye ca nābhiratāḥ kuśaleṣu dharmeṣu teṣāṃ cāhaṃ (KpSū 262) vaiyāvṛtyakarmāṇi nirdiśeyam, svādhyāyābhiratānāmekāṃśena śūnyatāṃ dhyānavimuktigāmināṃ nirdeśayeyaṃ / ekaikasya sattvasyārthāyāhaṃ bahuyojanaśatasahasrāṇi pradbhyāṃ gaccheyaṃ, bahuvividhanānāprakārārthapadavyañjanopāyaprātihāryairakhedamutsaheyaṃ, yāvannirvāṇe sthāpayeyaṃ; yāvat samādhānabalenāhaṃ pañcamabhāgamāyuḥsaṃskārāṇāmavasṛjeyaṃ, parinirvāṇakālasamaye cāhaṃ svayameva svaśarīrasarṣapaphalapramāṇamātraṃ bhindeyaṃ, sattvānāṃ kāruṇyārthe cāhaṃ paścāt parinirvāpayeyaṃ; parinirvṛtasya ca me varṣasahasraṃ saddharmastiṣṭhet, pañcapunarvarṣaśatāni saddharmapratirūpakastiṣṭhet /

ye ca sattvā mama parinirvṛtasya śarīreṣu pūjautsukyamāpadyeyū ratnairyāvadvādyairantaśa ekabuddhanāmaikavandanā ekapradakṣinīkaraṇena ekāñjalikarmaṇā ekapuṣpeṇa pūjāṃ kurvīran, sarve te 'vaivartikā bhaveyuryathābhiprāyāstribhiryānaiḥ / ye ca sattvā mama parinirvṛtasya śāsane 'ntaśa ekaśikṣāpadamapi gṛhṇīyuryathoktaṃ samādāya varteyuryāvaccatuṣpadagāthāṃ paryavāpnuyurvācayeyuḥ, pareṣāṃ ca deśayeyuḥ, ye 'pi śṛṇuyuścittaṃ (KpSū 263) vā prasādayeyurdharmabhāṇakasya vā pūjāṃ kuryurantaśa ekapuṣpeṇāpi ekavandanenāpi, sarve te 'vaivartikā bhaveyustribhiryānairyathābhiprāyā; yāvat saddharme 'ntarhite saddharmolkāyāṃ nirvāpitāyāṃ dharmadhvaje patite te ca mama janmaśarīramavatareyuryāvat kāñcanacakre tiṣṭheyuryasmin kāle sahe buddhakṣetre ratnadurbhikṣaṃ bhavet tasmin samaye ketumatirnāma maṇivaiḍuryamayaṃ agninirbhāsaṃ tiṣṭhet / tacca tato 'bhyudgamyorddhvaṃ yāvadakaniṣṭhabhavane sthitvā vividhāṃ puṣpavṛṣṭiṃ pravarṣet, māndāravamahāmāndāravapārijātakamañjuṣakamahāmañjuṣakarocamahārocamānapūrṇācandravimalāśatapatrasahasrapatraśatasahasrapatrasamantaprabhāsamantagandhāsurucirasadāphalāhṛdayanayanābhiramyājyotiprabhājyotirasānantavarṇānantagandhānantaprabhānāṃ (KpSū 264) evaṃrūpānāṃ puṣpavarṣaṃ abhipravarṣet / tataśca puṣpavarṣādvividhā śabdā niścareyustadyathā buddhaśabdo dharmaśabdaḥ saṅghaśabda upāsakasaṃvaraśabda āryāṣṭāṅgasamanvāgatopoṣadhopavāsaśabdo daśapravrajyāśikṣāpadasaṃvaraśabdo dānaśabdaḥ śīlaśabdaḥ sakalabrahmacaryaparipūrṇopasaṃpadāśabdo vaiyāvṛttiśabdo 'dhyayanaśabdaḥ pratisaṃlayanaśabdaḥ yoniśomanasikāraśabdo 'śubhaśabdo ānāpānasmṛtiśabdo naivasaṃjñānāsaṃjñāyatanaśabda ākiñcanyāyatanaśabdo vijñānānantyāyatanaśabda ākāśānantyāyatanaśabdo 'bhibhavāyatanaśabdaḥ kṛtsnāyatanaśabdaḥ śamathavipaśyanāśabdaḥ śūnyatāpraṇihitaśabdo 'nimittaśabdaḥ pratītyasamutpādaśabdaḥ sakalaśrāvakapiṭakaśabdaśca niścaret, sakalapratyekabuddhayānapiṭakaśabdo niścaret, sakalamahāyānakathāṣaṭpāramitāśabdaḥ te puṣpā avakireyuḥ / sarve ca rūpāvacarā devāḥ śṛṇuyuḥ (KpSū 265) svakasvakāni pūrvakṛtāni kuśalamūlānyanusmareyuḥ, sarvakuśaleṣu dharmeṣu mahāsattvā ajugupsanīyāste tato 'vatareyuḥ sarve sahe lokadhātau manuṣyāṃ daśakuśaleṣu karmapatheṣu niyojayeyuḥ pratiṣṭhāpayeyuḥ / evameva sarve kāmāvacarā devāḥ śṛṇuyusteṣāṃ ca tṛṣṇāsaṃyojanaratikrīḍāsaumanasyābhiratāṃścittacaitasikāṃ sarvān praśrambhayeyuḥ, te sarve svakāni pūrvakṛtāni kuśalamūlānyanusmareyuḥ, te ca devalokādavatīrya sarve sahe lokadhātau manuṣyāṃ daśakuśaleṣu karmapatheṣu samādāpayeyuḥ pratiṣṭhāpayeyuḥ / te ca puṣpā ākāśe vividhā ratnāḥ prādurbhaveyuḥ, tadyathā bhadanta bhagavan rūpyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍarajatajātarūpāśmagarbhadakṣiṇāvartāḥ, sarve sahe buddhakṣetre evaṃrūpāṃ ratnavṛṣṭiṃ abhipravarṣeyuḥ / sarve ca sahe buddhakṣetre kalikalahavivādadurbhikṣarogaparacakraparuṣavāgrukṣaviṣaṃ sarveṇa sarvaṃ praśameyuḥ, kṣemārogyā akalahābandhanavigrahāḥ subhikṣāḥ sarve sahe buddhakṣetre saṃsthiheyuḥ / (KpSū 266) yāni ca sattvāni tāni ratnāni paśyeyuḥ spṛśyeyuḥ upabhogakarma vā kurvīran te sarve tribhiryānairavaivartyā bhaveyuste ca punaradho yāvat kāñcanacakre sthiheyurevameva bhadanta bhagavan śastrāntarakalpakāle samaye punasta indranīlamaṇiratnāḥ saṃsthiheyurūrdhvaṃ yāvadakaniṣṭhabhavanaparyante, sthitvā vividhāṃ puṣpavṛṣṭimabhipravarṣeyuḥ, tadyathā māndāravamahāmāndāravapāriyātrā yāvadevānantaprabhāstasmācca puṣpavarṣādvividhā manojñāḥ śabdā niścareyustadyathā buddhaśabdo dharmaśabdaḥ saṅghaśabdo yāvatpūrvoktaṃ / te punaḥ śarīrā adho yāvat kāñcanacakre sthiheyuḥ / evaṃ tasmiṃ samaye durbhikṣāntarakalpakāle punaste śarīrā ūrdhvamudgaccheyuryāvadakaniṣṭhabhavanaparyantaṃ puṣpavṛṣṭiryāvat pūrvoktaṃ / yāvad rogāntarakalpaṃ yathā pūrvoktaṃ / yathā bhadrake mahākalpe mama parinirvṛtasya śarīrāstṛkāryaṃ kuryuḥ, gaṇanātikrāntānvaineyāṃ tribhiryānairavaivartikān sthāpayeyaṃ / evaṃ pañcabuddhakṣetraparamāṇurajaḥsamairmahākalpe vartamānairmama śarīrāḥ sattvān vineyustribhiryānairavaivartikāṃ sthāpayeyuḥ; yadā (KpSū 267) paścāt sahasragaṅgānadīvālikāsamairasaṃkhyeyairatikrāntairdaśasu dikṣvaprameyairasaṃkhyeyairanyonyebhyo lokadhātubhyaste buddhā bhagavanta utpadyeyurye mayā bodhisattvabhūtenānuttarāyāṃ samyaksaṃbodhau caryāṃ caratā prathamamanuttarāyāṃ samyaksaṃbodhau samādāpitāḥ syuḥ pratiṣṭhāpitā, mayā ca ṣaṭpāramitāsu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ syuḥ /

bodhiprāptaścāhamapi sattvānanuttarāyāṃ samyaksaṃbodhau samādāpayeyaṃ niveśayeyaṃ pratiṣṭhāpayeyaṃ, ye ca punaḥ parinirvṛtasya śarīravikurvaṇenāpi sattvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayeyuste 'pi paścāt sahasragaṅgānadīvālikāsamairasaṃkhyeyairvartamānairasaṃkhyeyairatikrāntairdaśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā mama varṇaṃ bhāṣyayeyuḥ śrāvayeyurghoṣaṃ codīrayeyu"ryacciraṃ bhadrako nāma kalpo babhūva, tasmiṃśca bhadrake mahākalpe 'nupraviṣṭe caturthe jinabhāskara evaṃnāmā tathāgato babhūva, yena vayaṃ prathamamanuttarāyāṃ samyaksaṃbodhau samādāpitā (KpSū 268) niveśitāḥ pratiṣṭhāpitāḥ, dagdhasantānā akuśalasamavadhānagatā ānantaryakārakā yāvanmithyādṛṣṭikāstena vayaṃ ṣaṭpāramitāsu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / yena vayametarhi sarvajñāḥ sarvākāradhārmikaṃ dharmacakraṃ pravartayāmaḥ, nirvarte tu gaticakre bahusattvakoṭīnayutaśatasahasrān svarge mokṣaphale ca pratiṣṭhāpayāmaḥ syuḥ" / ye ca sattvā bodhyarthikāsteṣāṃ tathāgatānāṃ sakāśe mama varṇakīrtiyaśaśca śṛṇuyuste taṃ tathāgataṃ pṛccheyuḥ, "kamarthavaśaṃ sampaśyamānaḥ sa bhagavāṃstathāgata evaṃ pañcakaṣāye kaliyuge vartamāne 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ?" te ca tathāgatāsteṣāṃ bodhyarthikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā imaṃ mama mahākaruṇāsamanvāgataṃ prathamacittotpādaṃ buddhakṣetraguṇavyūhaṃ praṇidhānapūrvayogaṃ ca bhāṣeyuste ca bodhyarthikāḥ kulaputrāḥ kuladuhitaro vā āścaryaprāptā bhaveyuste 'pyudārādhimuktikā bhaveyuste 'pyevaṃrūpāṃ mahākaruṇāṃ sattveṣūtpādayeyurevaṃrūpaṃ ca praṇidhānaṃ kurvīran, evaṃrūpe tīvrapañcakaṣāye kleśakaṣāye kaliyuge buddhakṣetre ānantaryakārakāṃ yāvadakuśalasamavadhānāṃ vaineyāṃ (KpSū 269) pratigṛhṇīyuste ca buddhā bhagavantastān mahākaruṇāsamanvāgatāṃ bodhyarthikāṃ kulaputrān vā kuladuhitṝn vā evaṃrūpeṇa vyākareṇana vyākuryuryathābhiprāyāṃ taiḥ kulaputraiḥ kuladuhitṛbhirvā tīvrapañcakaṣāye kleśe kaliyuge praṇidhānaṃ kṛtaṃ / apare buddhā bhagavanto mama śarīravivartanebhiḥ pūrvayogaiḥ sattvānāṃ bodhyarthikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā vistareṇa bhāṣayeyuḥ, "evaṃ ciramevaṃnāmā jinasūryo babhūva; parinirvṛtasya śarīrebhirevaṃ ciramevaṃrūpaṇāṃ duḥkhitānāṃ sattvānāmarthāya evaṃrūpāṇi vividhāni prātihāryāṇi vividhā ca nānāprakārā vikurvaṇākṛtāstasya śarīravikurvaṇābhirvayaṃ prathamamanuttarāyāṃ samyaksaṃbodhau saṃcoditāḥ, anuttarāyāṃ samyaksaṃbodhau vayaṃ kuśalamūlasamavadhānān prathamacittotpādādidaṃ pāramitāsu codyogaḥ kṛtaḥ, yāvadyathā pūrvoktaṃ vistareṇa" /

atha khalu samudrareṇurbrāhmaṇo 'grapurohito ratnagarbhasya tathāgatasya purataḥ sadevagandharvamānuṣikāyāḥ prajāyāḥ imāṃ mahākaruṇāsamanvāgatāṃ pañcaśatāni praṇidhānāni (KpSū 270) kṛtavān, sa evamāha - "yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tathā cāhamanāgate 'dhvani bhadarake kalpe tīvrakleṣe raṇakaṣāye kaliyuge vartamāṇe 'ndhaloke 'nāyake 'pariṇāyake dṛṣṭivyasanāndhakāraprakṣipte loke ānantaryakārakānāṃ yāvat pūrvoktaṃ; yadi cāhaṃ śaktaḥ sakalamevaṃ buddhakāryaṃ niṣpādayituṃ yathā ca me praṇidhānaṃ kṛtaṃ, na ca visarāmi bodhau praṇidhānaṃ, na cānyakṣetre kuśalamūlaṃ pariṇāmayāmi; evameva bhadanta bhagavan vyavasāyaṃ / na ca punarahaṃ anena kuśalamulena pratyekabuddhayānaṃ prārthayāmi, na ca śrāvakayānaṃ prārthayāmi, na devamanuṣyaloke rājatvaṃ prārthayāmi, na devamanuṣyaloke aiśvaryaṃ prārthayāmi, na pañcakāmaguṇaparibhogārthaṃ, na devopapattiṃ prārthayāmi, na gandharvāsurayakṣarākṣasanāgagarūḍopapattiṃ prāthayāmi, na cātra kuśalamūlaṃ pariṇāmayāmi / yacca bhagavān evamāha - "dānaṃ mahābhogatāyai saṃvartate, śīlaṃ svargopapattaye śrutaṃ mahāprajñatāyai bhāvanā visaṃyogāya" / uktaṃ caitatpunarbhagavatā, (KpSū 271) "ṛdhyati āśayo 'bhiprāyaḥ kuśalamūlapariṇāmanā puṇyavataḥ sattvasya" / yacca mayā bhadanta bhagavan dānamayaṃ vā śīlamayaṃ vā śrutamayaṃ vā bhāvanāmayaṃ vā puṇyamārjitaṃ syāt / yadi naivaṃrūpā āśā paripūryeta yathā me praṇidhānaṃ kṛtaṃ tadahaṃ tatsarvaṃ kuśalamūlaṃ nairayikānāṃ sattvānāṃ pariṇāmayāmi; ye sattvāḥ pracaṇḍamaṇḍaghore 'vīcau narake duḥkhānyanubhavanti te cānena kuśalamūlena tato vyuttiṣṭhantu, iha ca buddhakṣetre manuṣyapratilābhaṃ pratilabhantu, tathāgatapraveditaṃ ca dharmavinayamārāgayeyuḥ, agratve ca parinirvāyeyuḥ / yacca teṣāṃ sattvānāmaparikṣīṇakarmaphalaṃ syāttadahametarhi kālaṃ kṛtvāvicau mahānarake upapadyeyaṃ; buddhakṣetraparamāṇurajaḥsamādhyagamaṇīyāśca me kāyāḥ prādurbhaveyuḥ / ekaikaśca me kāyaḥ sumeruparvatarājapramāṇo mahān saṃbhavet; ekaikaśca me kāya (KpSū 272) evaṃrūpāḥ suduḥkhā vedanā jānīyādyathaitarhi eṣa ekaḥ śarīraḥ suduḥkhāṃ vedanāṃ saṃjānāti; ekaikaśca me ātmabhāvo buddhakṣetraparamāṇurajaḥsamāṃ tīvrāṃ caṇḍāṃ kharāṃ nairayikāṃ kāraṇāṃ anubhaveyurye caitarhi buddhakṣetraparamāṇurajaḥsameṣu daśasu dikṣvanyeṣu lokadhātuṣu sattvā ānantaryakārakā yāvadavīciparāyaṇāni karmāṇi samudānītāni syuryacca yāvadbuddhakṣetraparamāṇurajaḥsameṣu mahākalpeṣvatikrānteṣu daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣvanyeṣu buddhakṣetreṣu gatvānantaryakarmāṇi kṣipeyuḥ samutthāpayeyurvā, sarveṣāṃ arthāyāhaṃ tatkarmāvīcau mahānarake sthito 'nubhaveyaṃ, mā ca me sattvā narakeṣūpapadyeyuḥ, sarve ca te sattvā buddhā bhagavanta ārāgayeyuḥ, saṃsārāccottārayeyuḥ, nirvāṇanagaraṃ praveśayeyuḥ; tadāhametaccireṇa narakāt parimucyeyaṃ / yāvaddaśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣvanyeṣu buddhakṣetreṣu sattvaistathārūpaṃ karmasamutthāpitaṃ ākṣiptaṃ niyatavedanīyaṃ pratāpane narake upapadyitavyaṃ, yāvadyathā pūrvoktaṃ / evaṃ (KpSū 273) santāpane mahāraurave saṅghāte kālasūtre saṃjīvane, evaṃ nānāvidhā tiryagyonirvācyāḥ, evaṃ yamaloke vaktavyaḥ, evaṃ yakṣadāridre vaktavyaṃ, evaṃ kumbhāṇḍapiśācāsuragaruḍā vācyāḥ / yadā buddhakṣetraparamāṇurajaḥsameṣu daśasu dikṣvanyeṣu lokadhātuṣu sattvairevaṃrūpaṃ karmākṣiptaṃ syāt, ye ca manuṣyāndhabadhirā ajihvākā ahastakā apādakāḥ smṛtipramuṣṭacittairutpādyitavyaṃ aśucibhakṣayitavyaṃ, peyālaṃ yathā pūrvoktaṃ / punarevamahamavīcau mahānarake upapadyeyaṃ; yāvacciraṃ saṃsāre dhātvāyatanaskandhaṃ pratigṛhṇīyustāvacciramahaṃ evaṃrūpāṃ vividhe narakatiryakpreteṣu yakṣāsurarākṣaseṣu yāvan manuṣyaduḥkhopapattibhirevaṃ duḥkhamanubhaveyaṃ, yathā pūrvoktaṃ; yadi me evaṃrūpā anuttarāyāṃ samyaksaṃbodhau āśā na paripūryeta /

atha khalu ca punarme evaṃrūpānuttarāyāṃ samyaksaṃbodhau āśā paripūryeta yāvat pūrvoktaṃ, sākṣībhūtā me buddhā bhagavanto bhavantu / ye daśasu dikṣvaprameyāsaṃkhyeyeṣu anyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti yāpayanti dharmaṃ ca deśayanti te mama buddhā bhagavantaḥ (KpSū 274) sākṣībhūtā bhaviṣyanti, jñānabhūtā bhaviṣyanti / vyākarotu me bhadanta bhagavannanuttarāyāṃ samyaksaṃbodhau, bhadrake kalpe bhaveyamahaṃ viṃśottaravarṣaśatāyuṣkāyāṃ prajāyāṃ tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampanno yāvadbuddho bhagavān; śakto 'hamevaṃrūpaṃ buddhakāryamabhiniṣpādayituṃ yā me pratijñā kṛtāḥ" /

atha tāvadeva sarvāvatī parṣā sadevagandharvamānuṣāsuraśca lokaḥ kṣitigaganasthitāḥ, sthāpayitvā tathāgataṃ te sarve 'śrūṇi pravartayamānāḥ pañcamaṇḍalena pādau vanditvāhuḥ / "sādhu sādhu mahākāruṇika, gaṃbhīrā te smṛtirgaṃbhīreṣu sattveṣu mahākaruṇotpannā, gaṃbhīraṃ ca mahāpraṇidhānaṃ kṛtaṃ / tadādhyāśayena sarvasattvā mahākaruṇayā saṃcchāditāya bhūyasānantaryakārakā yāvadakuśalamūlasamavadhānagatā vaineyāḥ pratigṛhītā; etena praṇidhānena jñāyate yathā tvaṃ prathamacittotpādenānuttarāyāṃ samyaksaṃbodhau sattvānāṃ bhaiṣajyabhūtastrāṇaṃ parāyaṇaṃ; sattvānāṃ duḥkhapramocanārthaṃ praṇidhānaṃ kṛtaṃ tathā te āśā paripūryatu vyākarotu ca bhagavānanuttarāyāṃ samyaksaṃbodhau" /

KpSū 275

svayaṃ ca rājā amṛtaśuddhaḥ prarudamāno brāhmaṇasya pañcamaṇḍalena pādau vanditvāha /

"aho paramagambhīra sukheṣu tvamanāsritaḥ /
sattveṣu tvaṃ dayāpannaḥ asmākaṃ tvaṃ nidarśakaḥ" //

peyālaṃ, avalokiteśvara āha -

"sattveṣu sakteṣu bhavānasakta atīndriyārtheṣu atīndriyāśca /
karoṣi caiśvaryamihendriyāṇāṃ bhāṣiṣyase dhāraṇi jñānakośaṃ" //

peyālaṃ, mahāsthāmaprāptastvāha - KpSū 276

"bahukoṭīsahasrasattvānāṃ kuśalārthaṃ samāgatāḥ /
rudante tvayi kāruṇya mahāparamaduṣkaraṃ" //

mañjuśrīrbodhisattva āha -

"dṛḍhavīryasamādhāna varaprajñāvicakṣaṇa /
tvamasmān arhase pūjāṃ mālyagandhavilepanaiḥ" //

gaganamudro bodhisattva āha -

"evaṃ dattaṃ tvayā dānaṃ sattvebhyo mahatī kṛpā /
kṣīṇakāle 'smiṃ tvaṃ nātha bheṣyase varalakṣaṇaḥ" //

KpSū 277

vajracchedaprajñāvabhāso bodhisattvo 'pyevamāha -

"yathākāśaṃ suvistīrṇam evaṃ tvaṃ karuṇāśrayaḥ /
tvayā sattvebhyo 'yaṃ panthā bodhicaryā pradarśitaḥ" //

vegavairocano bodhisattva āha -

"na cānye kṛpā sattveṣu sthāpayitvā tathāgataṃ /
yastvaṃ sarvaguṇopeto varaprajñāvicakṣaṇaḥ" //

KpSū 278

siṃhagandhastvāha -

"anāgate ya adhvāne bhadrake kleśamārake /
yaśaḥ kīrtiṃ tvamāpnoṣi sattva mocayi duḥkhitān" //

samantabhadro bodhisattva āha -

"janmakāntāra udyuktā mithyāmāśraya saṅkaṭā /
gṛhītā dagdhasantānā māṃsarudhirabhojanā" //

akṣobhya āha -

"avidyāṇḍakaprakṣiptā kleśapaṅke samutthitāḥ / gṛhītā dagdhasantānā (KpSū 279) ānantaryakārakāḥ" //

gandhahasto 'pyāha -

"tvamanāgatabhayaṃ dṛṣṭvā yathā ādarśamaṇḍale /
gṛhītā dagdhasantānāḥ saddharmapratikṣepakāḥ" //

ratnaketurapyāha -

"jñānaśīlasamādhānaḥ kṛpākaruṇabhūṣitaḥ /
gṛhītā dagdhasantānā āryāṇāmapavādakāḥ" //

KpSū 280

vigatabhayasaṃtāpa āha -

"tvaṃ duḥkhaṃ dṛṣṭvā sattvānāṃ tryapāyagatimadhvani /
gṛhītā dagdhasantānāḥ tucchamuṣṭitvayāśritāḥ" //

utpalahasto 'pyāha -

"kṛpājñānena vīryeṇa parṣā tvayi marditā /
gṛhītā dagdhasantānā janmāmaraṇapīḍitāḥ" //

jñānakīrtirāha - "bahurogopahatā kleśavāyusamīritāḥ / śamesi jñānatoyena (KpSū 281) mārabalaṃ pramardasi" //

dharaṇīmudro 'pyāha -

"na vīryaṃ dṛḍhamasmābhiḥ kṣīṇe kleśavimokṣaṇe /
yathā tvaṃ śūrasūryeva kleśajālaṃ pramardasi" //

utpalacandro 'pyāha /

"dṛḍhavīryasamutsāha yathā guṇakṛpāśrayaḥ /
mocesi tvaṃ trayaṃ lokyaṃ prabaddhaṃ bhavabandhanaiḥ" //

KpSū 282

vimalendra āha -

"mahākāruṇi nirdiṣṭa bodhisattvāna gocaraḥ /
vayaṃ hi tvāṃ namasyāmaḥ kṛpāhetusamutthitaḥ" //

balavegadhāryapyāha -

"kleśayoge kaliyuge yā bodhistvayā samāśritā /
chinda kleśe samūlāṃstvaṃ sidhyate praṇidhirdṛḍhā" //

jyotipālo 'pyāha -

"jñānakośasamaṃ tulyaṃ kṛtā praṇidhi nirmalā / KpSū 283 vartase bodhicaryāya sattvauṣadhistavāśrayaḥ" //

balasandarśano bodhisattvo mahāsattvaḥ prarudamāno brāhmaṇasya pañcamaṇḍalena pādau vanditvāñjaliṃ pragṛhītavānāha -

"aho jñānolka sattvebhyaḥ kleśarogaviśāṭanī /
kṛpālu prajvālitā te sattvān mocesi duḥkhitān" //

sarvāvatī ca kulaputra sā parṣā sadevagandharvamāṇuṣā brāhmaṇasya pañcamaṇḍalena pādau vanditvā kṛtāñjaliḥ sthitvā vicitrābhiranvayapadayuktābhirgāthābhisabhistavitvā tasthau //

KpSū 284

yadā ca kulaputra samudrareṇurbrāhmaṇo ratnagarbhasya tathāgatasyāgrato dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpayati / atha tāvadeva mahāpṛthivicālaḥ prādurbhūtaḥ samantācca daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu buddhakṣetreṣu pṛthivī calati pracalati saṃpracalati kṣubhati prakṣubhati saṃprakṣubhati vedhati pravedhati saṃpravedhati raṇati praraṇati saṃpraraṇati / punarapi mahān avabhāsaḥ prādurbhūtā, vividhā ca puṣpavṛṣṭiḥ pravarṣitāstadyathā māndāravamahāmāndāravaṃ yāvadanantaprabhā evaṃrūpā puṣpavṛṣṭiḥ pravarṣitavatī / yaddaśasu diśāsu buddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyanti yāpayanti pariśuddheṣu buddhakṣetreṣu apariśuddheṣu vā sattvānāṃ dharmaṃ deśayanti / ye ca tatra bodhisattvā mahāsattvāsteṣāṃ buddhānāṃ bhagavatāmantike niṣaṇṇā dharmaśravaṇāya te bodhisattvā mahāsattvāstaṃ pṛthivīcālaṃ dṛṣṭvā punaste bodhisattvāstāṃ buddhāṃ bhagavataḥ paripṛcchanti / "ko bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya (KpSū 285) loke prādurbhāvāya, mahatyāśca puṣpavṛṣṭerabhipravarṣatu?" /

tena khalu punaḥ samayena pūrvasyāṃ diśi ito buddhakṣetrādekagaṅgānadīvālikāsamāni buddhakṣetrāṇyatikramya ratnavicayā nāma lokadhātustatra ratnavicaye buddhakṣetre ratnacandro nāma tathāgato 'rhan samyaksaṃbuddho bhagavāṃstiṣṭhati yāpayati aprameyebhyo 'saṃkhyeyebhyo bodhisattvebhyaḥ puraskṛtaḥ parivṛto dharmaṃ deśayati sma yaduta buddhakṣetre mahāyānakathā / tatra buddhakṣetre ratnaketurnāma bodhisattvo mahāsattvāścandraketuśca; tau dvau bodhisattvau yena ratnacandrastathāgatastenāñjaliṃ praṇamya ratnacandraṃ tathāgatametadavocatāṃ - "ko bhadanta bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvāya, mahatyāśca puṣpavṛṣṭeḥ pravarṣaṇatāyai?" / ratnacandrastathāgata āha - "asti kulaputra paścimāyāṃ diśīto buddhakṣetrādekagaṅgānadīvālikāsamān buddhakṣetrānatikramya tatra santīraṇo nāma lokadhātuḥ / tatra santīraṇe buddhakṣetre (KpSū 286) ratnagarbhastathāgato yāvadbuddho bhagavāṃstiṣṭhati yāpayati bahubodhisattvakoṭirvyākarotyanuttarāyāṃ samyaksaṃbodhau bodhisattvaviṣayasaṃdarśanapraṇidhānavyūhasamādhiviṣayadhāraṇīmukhavyūhaṃ dharmaparyāyaṃ bhāṣamāṇa; ekaścātra mahākāruṇiko bodhisattvo mahāsattvastenaivaṃrūpaṃ praṇidhānaṃ kṛtaṃ mahākaruṇāparibhāvitā vāgbhāṣitā anuttarāyāṃ samyaksaṃbodhau vyākaraṇanirdeśaṃ bodhisattvānāṃ tathārūpā praṇidhānā udbhāṣitā yadbahubhiḥ prāṇakoṭibhirbodhau praṇidhānaṃ kṛtaṃ, buddhakṣetraguṇavyūhāśca parigṛhītā vaineyasattvāśca parigṛhītāḥ, sarvataśca sa eko mahākaruṇāsamanvāgato mahābodhisattvo yaḥ sarvāvatīṃ tāṃ parṣadamabhibhūya kliṣṭaṃ pañcakaṣāyaṃ kleśaraṇikaliyugaṃ buddhakṣetraṃ sarva ānantaryakārakā yāvadakuśalamūlasamavadhānagatā dagdhasantānā vaineyāḥ parigṛhītāḥ; sarvāvatī ca sā parṣat sadevagandharvamāṇuṣāsuraśca lokastaṃ ratnagarbhaṃ tathāgatamapahāya tasya mahākāruṇikasya paścimakasya pūjāyodyuktāḥ pañcamaṇḍalena ca vanditvā prāñjalībhūtāḥ sthitāstasya varṇaṃ bhāṣate / sa ca (KpSū 287) mahāsattvastasya bhagavato ratnagarbhasya tathāgatasya purato niṣaṇṇo vyākaraṇaṃ śṛṇvānaḥ / yadā ca sa mahāsattvastasya bhagavataḥ purato dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ nikṣiptavāṃstadā sa bhagavāṃstathārūpaṃ smitaṃ prādurakārṣidyathā daśasu dikṣu buddhakṣetraparamāṇurajaḥsamā lokadhātavaścalitāḥ puṣpavarṣaṃ cābhipravarṣitaṃ / sarvatra ca teṣu buddhakṣetreṣu te bodhisattvā mahāsattvāḥ prabodhanārthaṃ mahākaruṇābodhisattvapraṇidhānacaryānidarśanārthaṃ bodhisattvānāṃ ca mahāsattvānāṃ buddhakṣetraparamāṇurajaḥsamebhyo digbhyo buddhakṣetrebhyaḥ sannipatanārthaṃ bodhisattvānāṃ ca mahāsattvānāṃ samādhānamukhanirdeśacaryāvaiśāradyadharmaparyāyāṃ bhāṣaṇārthaṃ tena tathāgatena evaṃrūpāṇi prātihāryāṇi darśitāni" /

tau ca kulaputra dvau bodhisattvau taṃ ratnacandraṃ tathāgataṃ paripṛcchate sma / kiyaccirotpāditaṃ bhadanta bhagavāṃstena mahākāruṇikena bodhisattvena mahāsattvena bodhicittaṃ?; kiyacciraṃ bodhicārikāṃ cīrṇavān, yena pañcakaṣāye loke tīvrakleśaraṇe kaliyuge vartamāne kālaḥ (KpSū 288) parigṛhīta ānantaryakārakā yāvadakuśalamūlasamavadhānagatā dagdhasantānāḥ sattvā vaineyāḥ parigṛhītāḥ?" / ratnacandrastathāgata āha - "sāṃprataṃ kulaputra tena mahākāruṇikena prathamacittamutpāditaṃ anuttarāyāṃ samyaksaṃbodhau / gacchata kulaputra yūyaṃ tat santīraṇaṃ buddhakṣetraṃ tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryupāsanāya / taṃ ca samādhānamukhanirdeśaṃ caryāvaiśāradyadharmaparyāyaṃ śroṣyatha / taṃ ca mahākāruṇikaṃ bodhisattvaṃ mahāsattvaṃ madvacanān pṛcchatha; evaṃ ca vadatha, "ratnacandrastathāgatastvāṃ satpuruṣaṃ pṛcchati / idaṃ ca candrarocavimalaṃ puṣpaṃ preṣitavān, sādhukāraścānupradatta / evaṃ ca prathamacittotpādena tvaṃ satpuruṣa mahākāruṇikavyāhāreṇa daśasu dikṣu buddhakṣetraparamāṇurajaḥsamāsu lokadhātuṣu buddhakṣetrāṇi śabdenāpūritāni, tena tvayā sarvatra mahākāruṇika nāma pratilabdhaṃ / tena tvaṃ satpuruṣa sādhu bhūyaḥ paścimakānāṃ mahākāruṇikānāṃ bodhisattvānāṃ mahāsattvānāṃ mahākaruṇāvyāhāreṇa praṇidhānanetrīdhvajamucchrayaṇaṃ / tena tvaṃ satpuruṣa (KpSū 289) bhūyo buddhakṣetraparamāṇurajaḥsamān anāgatānasaṃkhyeyān kalpān buddhakṣetraparamāṇurajaḥsamān daśadiśi lokadhātuṣu yaśaḥkīrtiśabdenāpūraya / yena tvayā bahvasaṃkhyeyasattvakoṭīnayutaśatasahasrāṇyanuttarāyāṃ samyaksaṃbodhau samādāpitāni niveśitāni pratiṣṭhāpitāni bhagavataḥ sakāśamupanītāni, avaivartikāni sthāpitānyanuttarāyāṃ samyaksaṃbodhau / bhaviṣyanti kecittatra praṇidhānena buddhakṣetraguṇavyūhāṃ parigṛhīṣyanti, ye paścād vyākaraṇaṃ lapsyante, ye tvayā bodhau samādāpitāḥ sarve te paścād yāvad buddhakṣetraparamāṇurajaḥsamāsaṃkhyeyakalpairdaśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu anyeṣu lokadhātuṣu buddhatvaṃ prāpya dharmacakraṃ pravartayitvā tvāṃ ārabhya varṇaṃ bhāṣiṣyante / anena tṛtīyena kāraṇena te sādhu satpuruṣa" /

tena khalu punaḥ samayena dvānavatibodhisattvakoṭya ekakaṇṭhena vadanti / "vayamapi bhadanta bhagavan santīraṇaṃ buddhakṣetraṃ gacchemaḥ tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntikaṃ darśanāya vandanāya paryupāsanāya, taṃ ca satpuruṣaṃ darśanāya (KpSū 290) vandanāya, yasya tathāgatena tribhiraṅgaiḥ sādhukāraḥ preṣita, imaṃ ca candrarocavimalaṃ puṣpaṃ preṣitaṃ" / sa ca kulaputra ratnacandrastathāgata āha - "gacchata kulaputrā yasyaitarhi kālaṃ manyadhve, tatra ca ratnagarbhasya tathāgatasya sakāśāt samādhānamukhanirdeśaṃ caryāvaiśāradyadharmaparyāyaṃ śroṣyadhve" /

atha tau dvau kulaputrau ratnaketuścandraketuśca ratnacandrasya tathāgatasya sakāśāccandrarocavimalaṃ puṣpaṃ gṛhītvā sārdhaṃ dvānavatibhirbodhisattvakoṭībhī ratnavicayāyāṃ lokadhātau saṃprasthitau / tadyathāpi nāma vidyutā evameva tato bodhisattvaparṣād ratnavicaye buddhakṣetre 'ntarhitau, iha saṃtīraṇe buddhakṣetre jambūvanodyāne ca sthitau / yena ratnagarbhastathāgatastenopasaṃkrāme taṃ upetya ratnagarbhasya tathāgatasya pādau śirasā vanditvā vividhābhirbodhisattvavikurvaṇābhiḥ pūjāṃ kṛtvā ratnagarbhasya tathāgatasyāgrato brāhmaṇaṃ dṛṣṭvā sarvāvatīṃ ca bodhisattvaparṣāṃ prāñjalībhūtāṃ varṇaṃ bhāṣamāṇāṃ tayorbodhisattvayoretadabhavad / "ayaṃ sa mahākaruṇāsamanvāgato yasya ratnacandreṇa tathāgateneme (KpSū 291) candrarocavimalāḥ puṣpāḥ preṣitāḥ" / atha tau dvau bodhisattvau bhagavataḥ sakāśāt parivartitvā brāhmaṇasya puṣpaṃ upanāmayitvā etadavocatāṃ - "imaṃ te satpuruṣa ratnacandreṇa tathāgatena candrarocavimalaṃ puṣpaṃ preṣitaṃ, sādhukāraśca te satpuruṣaḥ preṣitaḥ; yāvadyathoktaṃ pūrvaṃ / peyālaṃ, aprameyāsaṃkhyeyebhyaḥ pūrvāyāṃ diśāyāṃ buddhakṣetrebhyo bodhisattvā mahāsattvāḥ santīraṇaṃ buddhakṣetraṃ saṃprāptāḥ, candrarocavimalapuṣpāṃ gṛhītvā brāhmaṇasya puṣpāḥ preṣitāḥ, tribhiścāṅgaiḥ sādhukāraḥ preṣito; yathā pūrvoktaṃ /

evaṃ dakṣiṇāyāṃ diśāyāmito buddhakṣetrāt saptanavatibuddhakṣetrakoṭīnayutaśatasahasrānatikramitvā tatra niryūhavijṛṃbhito nāma lokadhātustatra niryūhavijṛṃbhite buddhakṣetre siṃhavijṛṃbhiteśvararājā nāma tathāgato 'rhan samyaksaṃbuddhastiṣṭhati yāpayati śuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ śuddhāṃ mahāyānakathāṃ dharmaṃ deśayati sma / tasmiṃśca parṣadi dvau bodhisattvau mahāsattvau, eko jñānavajraketurnāma dvitīyaḥ (KpSū 292) siṃhavajraketustau dvau bodhisattvau siṃhavijṛṃbhiteśvararājaṃ tathāgataṃ paripṛcchataḥ sma - "ko bhadanta bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvāya mahataśca puṣpavarṣasya?"; yāvad yathā pūrvoktaṃ / peyālaṃ, yāvad aprameyāsaṃkhyeyā dakṣiṇasyāṃ diśyanyebhyo buddhakṣetrebhyo 'prameyāsaṃkhyeyā bodhisattvakoṭīnayutaśatasahasrāḥ saṃtīraṇaṃ buddhakṣetramanuprāptāḥ, yāvad yathā pūrvoktaṃ / tena khalu punaḥ samayena paścimāyāṃ diśīto buddhakṣetrādekonanavatibuddhakṣetrakoṭīnayutaśatasahasrabuddhakṣetrānatikramitvā tatra jayāvatirnāma buddhakṣetraṃ, tatra jitendriyaviśālanetro nāma tathāgatastiṣṭhati yāpayati, caturṇāṃ parṣadāṃ tribhiryānairdharmaṃ deśayati sma / tatra bhadravairocano nāma bodhisattvo mahāsattvaḥ siṃhavijṛṃbhitakāyaśca nāma dvitīyo bodhisattvo mahāsattvastau dvau satpuruṣau jitendriyaviśālanetraṃ (KpSū 293) tathāgatametamarthaṃ paripṛcchataḥ - "kuto 'yaṃ mahāpṛthivīcālaprādurbhāvo, mahātaśca puṣpavṛṣṭipravarṣaṇasya?"; yāvad yathā pūrvoktaṃ /

tena khalu punaḥ samayenottarasyāṃ diśīto buddhakṣetrādbuddhakṣetrakoṭīnayutaśatasahasrāṇyatikramya tatra jamburnāma lokadhātustatra lokeśvararāja nāma tathāgato yāvadbuddho bhagavān śuddhānāṃ mahāyānasaṃprasthitānāṃ bodhisattvānāṃ śuddhāṃ mahāyānakathāṃ dharmaṃ deśayati sma / tatra dvau bodhisattvau, eko 'calasthāvaro nāma dvitīyaḥ prajñādharo nāma, tau lokeśvararājaṃ tathāgataṃ paripṛcchataḥ sma - "ko bhadanta bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvasya, mahatyāśca puspavṛṣṭer[?"];yāvad yathā pūrvoktaṃ /

tena khalu punaḥ samayenādho diśīto buddhakṣetrādaṣṭānavatibuddhakṣetranayutānatikramya tatra vigatatamo 'ndhakārā nāma lokadhātustatra vigatabhayaparyutthānaghoṣo nāma tathāgatastiṣṭhati yāpayati, caturṇāṃ parṣadāṃ (KpSū 294) tribhiryānairdharmaṃ deśayati sma / tatra buddhakṣetre dvau bodhisattvau mahāsattvāveko 'rajavairocano nāma dvitīyaḥ svargavairocano nāma, yāvadyathā pūrvoktaṃ /

tena khalu punaḥ samayenopariṣṭhāyāṃ diśīto buddhakṣetrāddve śatasahasre buddhakṣetrāṇāmatikramitvā tatra saṃkusumitā nāma lokadhātustatra saṃkusumite buddhakṣetre prasphulitakusumavairocano nāma tathāgata yāvad buddho bhagavāṃstiṣṭhati yāpayati, caturṇāṃ parṣadāṃ tribhiryānairdharmaṃ deśayati sma / tatra buddhakṣetre dvau bodhisattvau mahāsattvau prativasata, ekaḥ svaviṣayasaṃkopitaviṣayo nāma dvitīyo dhāraṇīsaṃpraharṣaṇavikopito nāma bodhisattvastau dvau satpuruṣau prasphulitakusumavairocanaṃ tathāgataṃ pṛṣṭavantau / "ko bhadanta bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvāya (KpSū 295) mahatyāśca puṣpavṛṣṭeḥ?" / prasphulitakusumavairocanastathāgata āha - "asti kulaputrādho diśīto buddhakṣetrāt dve śatasahasre buddhakṣetrāṇāmatikramya tatra saṃtīraṇo nāma lokadhātustatra ratnagarbho nāma tathāgato yāvadbuddho bhagavāṃstiṣṭhati dharmaṃ ca deśayati sma / bahusattvakoṭyo vyākarotyanuttarāyāṃ samyaksaṃbodhau bodhisattvaviṣayakṣetrasandarśanapraṇidhānaviṣayavyūhasamādhiviṣayadhāraṇīmukhaniryūhaṃ dharmaparyāyaṃ bhāṣamāṇa ; ekaśca tatra mahākāruṇiko bodhisattvo mahāsattvaḥ sa evaṃrūpaṃ praṇidhānaṃ kṛtavān, mahākaruṇāparibhāvitā vācā bhāṣitā, anuttarāyāṃ samyaksaṃbodhau vyākaraṇanirdeśaṃ bodhisattvānāṃ mahāsattvānāṃ, yathārūpā praṇidhānanetryudbhāvitā yathā bahubodhisattvakoṭībhirbuddhakṣetrapraṇidhānaṃ kṛtaṃ, buddhakṣetraguṇavyūhā vaineyasattvāśca parigṛhītāḥ; sa caiko mahākaruṇāsamanvāgato bodhisattvaḥ sarvāvatiṃ parṣadamabhibhūya kliṣṭaṃ pañcakaṣāyaṃ kleśāraṇikaliyugaṃ buddhakṣetraṃ (KpSū 296) parigṛhītaṃ, sarve cānantaryakārakā yāvad akuśalamūlasamavadhānagatā dagdhasaṃtānā vaineyāḥ parigṛhītāḥ / sarvāvatīrca sā parṣā sadevagandharvāsuramānuṣaśca loko ratnagarbhasya tathāgatasya pūjāmapahāya tasya mahākāruṇikasya pūjākarmaṇe udyuktāḥ pañcamaṇḍalena vanditvā prāñjalibhūtāḥ sthitvā varṇaṃ bhāṣante sma / sa ca mahāsattvo ratnagarbhasya tathāgatasya purato niṣaṇṇo vyākaraṇaṃ śṛṇvānaḥ / yadā ca tena mahāsattvena tasya bhagavataḥ purato dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ nikṣiptaṃ tadā tena bhagavatā tathārūpaṃ smitaṃ prāviṣkṛtaṃ, yadā daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu mahāpṛthivī ṣaḍvikāraṃ calitā pracalitā saṃpracalitā kaṃpitā yāvat puṣpavṛṣṭiḥ pravarṣitā / sarvebhyaśca tebhyo buddhakṣetrebhyo bodhisattvā mahāsattvāḥ prabodhanārthaṃ, mahākāruṇyā bodhisattvapraṇidhānacaryā nidarśanārthaṃ, bodhisattvā mahāsattvā buddhakṣetraparamāṇurajaḥsamebhyo lokadhātubhyo daśabhyo digbhyastatra buddhakṣetre sannipatanārthaṃ, bodhisattvānāṃ ca mahāsattvānāṃ samādhānamukhanirdeśacaryāvaiśāradyaṃ dharmaparyāyaṃ bhāṣaṇārthaṃ tena tathāgatenaivaṃrūpāṇi (KpSū 297) prātihāryāṇi darśitāni" /

tau ca kulaputra dvau bodhisattvau mahāsattvau svaviṣayasaṃkopitaviṣayaśca dhāraṇīsaṃpraharṣaṇavikopitaśca taṃ prasphulitakusumavairocanaṃ tathāgataṃ paripṛcchataḥ sma / "kiyaccirotpāditaṃ bhadanta bhagavaṃstena mahākāruṇikena bodhisattvena mahāsattvena bodhāya cittaṃ?; kiyacciraṃ vā sa mahākāruṇiko bodhisattvo mahāsattvo bodhicārikāṃ cīrṇaṃ, yena pañcakaṣāye loke tīvrakleśaraṇike kaliyuge vartamāne kālaḥ parigṛhīta ānantaryakārakā yāvad akuśalamūlasamavadhānagatā dagdhasaṃtānā vaineyāḥ parigṛhītāḥ?" / prasphulitakusumavairocanastathāgata āha - "saṃprati kulaputra tena mahākāruṇikena prathamamanuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ / gacchata kulaputrā yūyaṃ santīraṇaṃ lokadhātuṃ tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryupāsanāya taṃ ca samādhānamukhanirdeśaṃ caryāvaiśāradyaṃ dharmaparyāyaṃ śravaṇāya / taṃ ca mahākāruṇikaṃ bodhisattvaṃ mahāsattvaṃ mama vacanena pṛcchatha evaṃ ca vaktavyaḥ; prasphulitakusumavairocanastathāgatastvāṃ (KpSū 298) satpuruṣa pṛcchate candrarocavimalaṃ puṣpaṃ preṣitaṃ sādhukāraścānupradattaḥ / evaṃ ca tvayā satpuruṣa prathamacittotpādena mahākaruṇāvyāhāreṇa daśasu dikṣu buddhakṣetraparamāṇurajaḥsamā lokadhātavaḥ śabdenāpūritāḥ, mahākaruṇāśabdaśca pratilabdhastena tvaṃ satpuruṣa sādhu bhūyaḥ, paścimakānāṃ mahākaruṇāmahāyānasaṃprasthitānāṃ bodhisattvānāṃ mahāsattvānāṃ mahākaruṇāvyāhāreṇa praṇidhānanetrīdhvajāmucchrepayasi; tena tvaṃ satpuruṣa sādhu bhūyastvaṃ satpuruṣa buddhakṣetraparamāṇurajaḥsamānāgatā asaṃkhyeyakalpabuddhakṣetraparamāṇurajaḥsamā daśadiśa lokadhātavo yaśaḥkīrtiśabdenāpūritāstena tvaṃ satpuruṣa bahvasaṃkhyeyasattvakoṭīnayutaśatasahasrā anuttarāyāṃ samyaksaṃbodhau samādāpitā niveśitāḥ pratiṣṭhāpitā, bhagavataḥ sakāśamupanītā, avaivartikāśca sthāpitā anuttarāyāṃ samyaksaṃbodhau / kaiścittatraiva bhagavataḥ sakāśe praṇidhānena buddhakṣetraguṇavyūhāḥ parigṛhītā vaineyāḥ sattvāḥ svakaruṇāraśmibhirācchāditā; (KpSū 299) ye tvayānuttarāyāṃ samyaksaṃbodhau samādāpitā na ca vyākaraṇapratilabdhaṃ, te 'pi paścādvyākaraṇaṃ pratilapsyante, sarve te paścādyāvadbuddhakṣetraparamāṇurajaḥsamairasaṃkhyeyaiḥ kalpairdaśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣvanyeṣu lokadhātuṣu buddhatvaṃ prāpya dhārmikaṃ dharmacakraṃ pravartayitvā tvāmevārabhya varṇaṃ bhāṣiṣyanti / etena tṛtīyena kāraṇena tvaṃ satpuruṣa sādhu" /

tena khalu punaḥ samayena bahubodhisattvakoṭya evamūcur["]vayamapi bhadanta bhagavaṃstatra saṃtīraṇe buddhakṣetre gacchema, tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryupāsanāya, taṃ ca satpuruṣaṃ darśanāya vandanāya paryupāsanāya, yasya tathāgatena tribhiraṅgaiḥ sādhukāro 'nupreṣita, ime ca candrarocavimalāḥ puṣpāḥ preṣitāḥ" / sa ca kulaputra prasphulitakusumavairocanastathāgatastānāha - "gacchata yūyaṃ kulaputrā yasyaitarhi kālaṃ manyadhve / tatra yūyaṃ kulaputrā ratnagarbhasya tathāgatasya sakāśāt samavadhānamukhanirdeśacaryāvaiśāradyaṃ dharmaparyāyaṃ (KpSū 300) śroṣyatha" /

atha khalu kulaputra tau dvau bodhisattvau svaviṣayasaṃkopitaviṣayaśca dhāraṇīsaṃpraharṣaṇavikopitaśca tasya prasphulitakusumavairocanasya tathāgatasya sakāśāccandrarocavimalāṃ puṣpāṃ gṛhītvā bahubodhisattvakoṭībhiḥ sārdhaṃ saṃkusumitādbuddhakṣetrāt prasthāpitā iha buddhakṣetra ekakṣaṇena saṃprāptā jambūvanodyāne tasthuryena ca ratnagarbhastathāgatastenopasaṃkrāntaḥ / tena khalu punaḥsamayena sarvāvantaṃ saṃtīraṇaṃ buddhakṣetraṃ evaṃrūpaṃ paripūrṇaṃ mahāyānikairbodhisattvaiḥ pratyekabuddhayānikaiḥ śrāvakayānikaiḥ kulaputrairdevairyāvan mahoragaistadyathāpi nāma ikṣuvanaṃ vā naḍavanaṃ vā tilavanaṃ vā śālivanaṃ vā saṃpannaṃ sphuṭaṃ bhavet / evameva tasmin samaye saṃtīraṇaṃ buddhakṣetraṃ paripūrṇaṃ sphuṭaṃ mahāyānikaiḥ kulaputrairyāvan mahoragaiste ca bodhisattvā ratnagarbhasya tathāgatasya pādau śirasā vanditvā vividhasamādhānabalena bodhisattvavikurvaṇena pūjāṃ kṛtvā ratnagarbhasya tathāgatasya purataḥ brāhmaṇaṃ dṛṣṭvā sarvāvatyaśca tāḥ parṣāḥ prāñjalibhūtāḥ sthitvā varṇaṃ bhāṣamāṇāḥ / teṣāṃ bodhisattvānāmetadabhavat - (KpSū 301) "ayaṃ mahākāruṇiko bodhisattvo mahāsattvo yasya prasphulitakusumavairocanena tathāgatena ime candrarocavimalāḥ puṣpā visarjitās[" / ]te ca bodhisattvā bhagavataḥ sakāśāt parāvṛtya tasya brāhmaṇasya te candrarocavimalāḥ puṣpā upanāmayitvāhuḥ / "ime te satpuruṣa prasphulitakusumavairocanena tathāgatena candrarocavimalāḥ puṣpāḥ preṣitāḥ, sādhukāraśca te satpuruṣānupradattaḥ" / yāvatpūrvoktaṃ tribhiraṅgaiḥ sādhukāraṃ niveditamiti / yāni ca tāni puṣpāṇi śūnyeṣu buddhakṣetreṣu pravarṣitāni, vividhaśca kuśalaśabdaistāvadbuddhakṣetrāṇyāpūritāni; tadyathā buddhaśabdena dharmaśabdena saṅghaśabdenāvabhāsaśabdena pāramitāśabdena balaśabdena vaiśāradyaśabdena abhijñāśabdenānabhisaṃskāraśabdenānutpādaśabdenānirodhaśabdena śāntaśabdenopaśāntaśabdena praśāntaśabdena mahāmaitrīśabdena mahākaruṇāśabdena / yaddaśasu diśāsu teṣu śūnyeṣu buddhakṣetreṣu tenāvabhāsenāvabhāsitāstatra (KpSū 302) ye kecit sattvā manuṣyā vāmanuṣyāste sarve ye kecit sattvā yamasadṛśāḥ kecidudakasadṛśāḥ kecicchikharasadṛśāḥ kecidbrahmasadṛśāḥ kecicchakrasadṛśāḥ kecit puṣpasadṛśāḥ kecidgaruḍasadṛśāḥ kecit siṃhasadṛśāḥ kecit sūryasadṛśāḥ keciccandrasadṛśāḥ kecit tārakasadṛśāḥ kecidgṛdhrasadṛśāḥ śṛgālakāyāḥ saṃdṛśyante; yathārūpeṇa kuśalapakṣamanaskāreṇa te sattvāḥ sanniṣaṇṇā dharmaśravaṇāya, tathārūpeṇa kāyena saṃdṛśyante / tathārūpāśca kulaputra tatra sattvāḥ svakaṃ kāyaṃ paśyanti; tathārūpāśca te sattvā ratnagarbhasya tathāgatasya kāyaṃ samanupaśyanti / sa ca kulaputra samudrareṇurbrāhmaṇo 'grapurohito ratnagarbhaṃ tathāgataṃ purataḥ sahasrapatre saptaratnamayapadmakeśare niṣaṇṇaṃ samanupaśyati / sarve cātra kulaputra sattvā niṣaṇṇā vā sthitvā vā kṣitau vā ambare vā ekaikaḥ sattvo ratnagarbhaṃ tathāgatamevaṃ paśyanti; "agrato ratnagarbhastathāgato niṣaṇṇo 'haṃ" sarvacetasā samanvāharanti, "māmekamārabhya dharmaṃ deśayati" /

KpSū 303

sa ca kulaputra ratnagarbhastathāgato 'rhan samyaksaṃbuddhaḥ samudrareṇorbrāhmaṇasya sādhukāramanupradattaḥ / "sādhu sādhu mahākāruṇika mahābrāhmaṇa, gaṇanātikrāntānāṃ sattvānāṃ tvaṃ asi kāruṇikahitakaraḥ prabhāsakaro loke saṃdṛśyase / tadyathāpi nāma brāhmaṇa saṃpannaṃ puṣpakṣetraṃ nānāvarṇaṃ nānāgandhaṃ nānāsparśaṃ nānāpatraṃ nānādaṇḍaṃ nānāmūlaṃ nānābhaiṣajyopakaraṇasthānaṃ / kecidatra puṣpā yojanaśataṃ pramāṇena varṇena gandhena tapanti virocanti, keciddviyojanaśataṃ kecittriyojanaśataṃ, peyālaṃ, kecidatra puṣpā yāvat sarvacāturdvīpikāṃ lokadhātuṃ varṇena gandhena tapanti virocanti / ye ca tatra sattvāścakṣurhīnāste puṣpagandhaṃ ghrātvā cakṣuṃsi pratilabhante, badhirāḥ śrotrāṇi pratilabhante, yāvat sarvāṅgavihīnāḥ sarvāṅgāni pratilabhante / ye ca tatra sattvāścaturuttararogaśatopadrutāste taṃ gandhaṃ ghrātvā sarvarogebhyaḥ parimucyeyuḥ / ye ca tatra sattvā mattonmattaparamattāḥ suptacittā vikṣiptacittāḥ smṛtipraṇaṣṭāsteṣāṃ puṣpāṇāṃ gandhamāghrātvā (KpSū 304) sarve smṛtiṃ pratilabheyuḥ / evaṃ ca tatra madhye puṣpakṣetre puṇḍarīkamutpannaṃ, dṛḍhasāraṃ vajramayaṃ vaidūryadaṇḍaṃ śatakomalaṃ kanakapatramaśmagarbhakiṃśukaṃ lohitamuktikeśaraṃ, caturaśītiryojanasahasrāṇyuccatvena yojanaśatasahasraṃ vistāreṇa / tacca puṇḍarīkaṃ daśasu dikṣu buddhakṣetraparamāṇurajaḥsamāllokadhātuṃ varṇena gandhena sphuritvā virocate / ye ca brāhmaṇa teṣu daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu sattvā dhātuviruddhāḥ kāyā vyādhyupahatā aṅgavihīnā vā mattapramattonmattāḥ suptasmṛtipraṇaṣṭā vikṣiptacittāsteṣāṃ sattvānāṃ tasya puṇḍarīkasyāvabhāsaṃ dṛṣṭvā gandhaṃ ghrātvā sarvavyādhayaḥ praśamaṃ gaccheyuḥ smṛtiṃ ca pratilabheyuḥ / ye ca tatra buddhakṣetreṣu sattvā mṛtā acirakālagatā avikṣiptaśarīrāsteṣāṃ kuṇapebhyaḥ tasya puṇḍarīkasya raśmayo nipatitvā gandhena vā spṛṣṭvā punaste kuṇapā jīvitendriyaṃ pratilabheyuḥ, punaścottiṣṭheyurmitrasālohitāṃśca dṛṣṭvā te sarve udyānaṃ praviśya pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samaṅgībhūtā vihareyusye ca punastataścyaveyusteṣu dve brahmavihāra upapadyeyuḥ, ye ca tatra cirasthāyino bhaveyuraparīttāyuṣkā, na ca tatra cyūtvā anyatropapadyeyuḥ / (KpSū 305) yathā brāhmaṇāstaṃ puṣpakṣetramevamayaṃ mahāyānasannipāto draṣṭavyaḥ / yathā sūryodgamanakāle pratyupasthite te puṣpā visaritā prasphulitā bhavanti tapanti virocanti kecidyojanaśatamuccatvena kecid yāvad yojanasahasramuccatvena, bahunāṃ sattvānāṃ vividharogāḥ praśamanti, evameva satpuruṣāḥ tathāgato buddhasūryo loka udapādi / yathā te puṣpāḥ sūryoditasya asya raśmibhirvikasitā bhāsanti tapanti virocanti, vividharogopahatānāṃ sattvānāṃ rogopaśamo bhavati / evamevāhaṃ satpuruṣa loka utpannaḥ sattvāṃ kāruṇyaraśmibhiḥ chādayitvā vikasitvā bhūyaḥ sattvāṃstriṣu puṇyakriyāvastuṣu niyojayāmi, tvayāpyaprameyāsaṃkhyeyāḥ sattvā anuttarāyāṃ samyaksaṃbodhau samādāpitā niveṣitāḥ pratiṣṭhāpitā mama ca sakāśamupanītāstaiśca sattvairmama sakāśe svakasvakāni praṇidhānāni kṛtāni buddhakṣetrāṇi ca parigṛhītāni, kecit pariśuddhā buddhakṣetrāḥ parigṛhītāḥ kecidapariśuddhāḥ, tathā caivaṃ mayā vyākṛtāḥ / yaiḥ satpuruṣairmama sakāśāt pariśuddhā buddhakṣetrāḥ parigṛhītāstaiḥ śuddhāśayāḥ suvineyā avaruptakuśalamūlā vaineyāḥ sattvāḥ parigṛhītā, (KpSū 306) na te bodhisattvā mahāsattvā ucyante, na ca teṣāṃ mahāpuruṣakāryaṃ, na ca teṣāṃ mahākaruṇācittacaitasikeṣu pravartate, na ca te bodhisattvāḥ sarvasattvānāṃ karuṇārthāyānuttarāṃ samyaksaṃbodhiṃ paryeṣante / ye 'pi te pariśuddhaṃ buddhakṣetraṃ parigṛhṇanti, utsṛṣṭakṛpāste bodhisattvā; ye śrāvakapratyekabuddhayānikaiḥ parivarjitaṃ buddhakṣetramākāṅkṣanti, na ca te bodhisattvāḥ kuśalajñānāśayabhūtā / yeṣāmevaṃ praṇidhānaṃ kṛtaṃ yathā vayaṃ śrāvakapratyekabuddhavarjitā akuśalamūlasamavadhānagatairmātṛgrāmairvivarjite narakatiryagyoniyamalokavivarjite buddhakṣetre 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyurmahāyānasaṃprasthitānāṃ bodhisattvānāṃ śrāvakapratyekabuddhaparivarjitāṃ śuddhāṃ mahāyānakathāṃ dharmaṃ deśayeyaṃ, bodhiprāptaścāhaṃ dīrghāyuṣko bhaveyaṃ cirasthāyī, bahūni kalpāni śūddhāśayānāṃ suvinītānāṃ kuśalamūlasamavadhānagatānāṃ dharmaṃ deśayeyaṃ / tena te bodhisattvā na kuśalajñānāśayasaṃbhūtā, na mahāsattvā ityucyate /

KpSū 307

sa ca kulaputra ratnagarbhastathāgato bāhuṃ prasārayitvā pañcabhiraṅgulībhirnānāvarṇā anekavarṇā anekaśatasahasravarṇā raśmayaḥ prāmuñcan, te gatvā raśmayo 'prameyāsaṃkhyeyā purimāyāṃ diśīto buddhakṣetrān avabhāsayitvā, tatrāṅguṣṭhā nāma lokadhātuḥ, tatrāṅguṣṭhāyāṃ lokadhātau daśavarṣāyuṣkā manuṣyā durvarṇā drohoḍimakā akuśalamūlasamavadhānagatā aṅguṣṭhamātramuccatvena / tatra jyotīraso nāma tathāgato 'rhan samyaksaṃbuddhaḥ / sa ca kaliyugapramāṇānāṃ manuṣyāṇāṃ hastapramāṇena hastamekaṃ tathāgata ūrdhvatvena hastaśca; aṅguṣṭhapramāṇānāṃ puruṣānāṃ pramāṇena saptāṅguṣṭhāni / sa ca tathāgatastiṣṭhati dhriyati yāpayati caturṇāṃ parṣadāṃ tribhiryānairdharmaṃ deśayati /

atha khalu kulaputra tacca buddhakṣetraṃ tāṃśca manuṣyāṃstaṃ ca tathāgataṃ sarvāvatī ca sā parṣādrākṣīt / ratnagarbhastathāgato 'rhan samyaksaṃbuddha āha - "anena jyotīrasena tathāgatenāprameyāsaṃkhyeyaiḥ kalpairatikrāntaiḥ prathamacittamutpāditamanuttarāyāṃ samyaksaṃbodhau (KpSū 308) ratnacchatrābhyudgatāvabhāsasya tathāgatasyāgrato, bahuprāṇakoṭīnayutānyanuttarāyāṃ samyaksaṃbodhau samādāpitāni niveśitāni pratiṣṭhāpitāni; yathābhiprāyāṃ sattvaistasya tathāgatasya purataḥ praṇidhānaṃ kṛtaṃ, kecidbuddhakṣetraguṇavyūhāḥ parigṛhītāḥ pariśuddhāḥ kecidapariśuddhāḥ pañcakaṣāyāḥ parigṛhītāḥ / tatra ca tena mahāsattvenāhaṃ samādāpito niveśitaścānuttarāyāṃ samyaksabodhau / tatra ca mayā ratnacchatrābhyudgatāvabhāsasya tathāgatasya purato 'nuttarāyāṃ samyaksaṃbodhau pañcakaṣāye buddhakṣetraguṇavyūhapraṇidhānaṃ kṛtaṃ / sa ca me tathāgataḥ sādhukāramadāsīt vyākṛtaścāhamanuttarāyāṃ samyaksaṃbodhau / yo 'sāvasmākaṃ bodhāya samādāyakaḥ kalyāṇamitro 'tīva satpuruṣastīvrapañcakaṣāye kaliyuge vartamāne kāle pratikliṣṭaṃ buddhakṣetraṃ parigṛhītaṃ, ānantaryakārakā yāvadakuśalamūlasamavadhānagatā dagdhasantānāḥ saṃsārāṭavīkāntārasaṅkaṭaprāptā vaineyasattva praṇidhānaḥ parigṛhītastasya satpuruṣasya daśasu dikṣvaprameyāsaṃkhyeyebhyo 'nyonyalokadhātubhyastiṣṭhanto (KpSū 309) yāpayanto buddhā bhagavantaḥ sādhukāraṃ pradattavantaḥ preṣitavanto, mahākaruṇāvairocanasaumyo nāma kṛtaṃ / sa ca mahākaruṇāvairocanasaumyo bodhisattvo mahāsattvo 'smākaṃ kalyāṇamitro hitakara etarhyacirābhisaṃbuddho 'ṅguṣṭhavatyāṃ lokadhātau aṅguṣṭhapramāṇānāṃ puruṣāṇāṃ madhye, teṣāṃ evāṅguṣṭhapramāṇānāṃ puruṣāṇāṃ hastapramāṇena hastapramāṇakaḥ sa tathāgato daśavarṣāyuṣkāyāṃ prajāyāṃ dhārmikaṃ dharmacakraṃ pravartitavān; tasyāpi bodhiprāptasya daśasu dikṣvaprameyāsaṃkhyeyebhyo lokadhātubhyastiṣṭhadbhiryāpayadbhistaistairbuddhairbhagavadbhirdūtāḥ preṣitāḥ pūjanārthāya, ye tena prathamamanuttarāyāṃ samyaksaṃbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / ye tena prathamaṃ dānapāramitāyāṃ yāvat prajñāpāramitāyāṃ samādāpitā niveśitāḥ pratiṣṭhāpitāstairbuddhairbhagavadbhiḥ pūrvakṛtajñatāmanusmaraṇamāṇaistasya tathāgatasya puṣpāḥ preṣitāḥ / paśya brāhmaṇa yathā te buddhā bhagavataḥ sarveṣu buddhakṣetreṣu dīrgheṇāyuṣā pariśuddhāśayānāṃ sukhavihāriṇāṃ sattvānāṃ buddhakāryaṃ (KpSū 310) kurvanti; sa ca jyotīrasastathāgata evaṃ pratikruṣṭe pañcakaṣāye buddhakṣetre buddhatvaṃ prāptavān, ānantaryakārakānāṃ yāvadakuśalamūlasamavadhānagatānāṃ sattvānāmevālpakenāyuṣā bahvatirekaṃ buddhakāryaṃ karoti, anujjhitvā śrāvakāṃ pratyekabuddhāṃśca dharmaṃ deśayari / evameva tvayā satpuruṣa sarvāmimāṃ bodhisattvaparṣāmabhibhūya viśiṣṭataraṃ praṇidhānaṃ kṛtaṃ, pratikruṣṭe buddhakṣetre pañcakaṣāye vartamāne ānantaryakārakā yāvadakuśalamūlasamavadhānagatā vaineyāḥ sattvāḥ parigṛhītāḥ / ye ca te mahāsattvā yaiḥ pariśuddhā buddhakṣetrāḥ parigṛhītā narakatiryagyoniparivarjitāḥ śrāvakapratyekabuddhaparivarjitāḥ śuddhāśayāḥ suvinītā avaruptakuśalamūlāḥ sattvā vaineyāḥ parigṛhītā ime sattvāḥ puṣpopamā ucyante, na te mahāsattvāḥ puṇḍarīkopamā ye suvinītānāmavaruptakuśalamūlānāṃ madhye buddhakāryaṃ kariṣyanti /

catvāri brāhmaṇa bodhiattvānāṃ kuśīdavastūni / katamāni catvāri? pariśuddhabuddhakṣetrapraṇidhānaṃ, pariśuddhāśayānāṃ sattvānāṃ buddhakāryapraṇidhānaṃ, (KpSū 311) śrāvakapratyekabuddhayānakathā bodhiprāptasya deśanāpraṇidhānaṃ, bodhiprāptasya dīrghāyuṣkatāpraṇidhānaṃ / imāni catvāri bodhisattvānāṃ kuśīdavastūni / yena bodhisattvāḥ puṣpopamā ityucyante, na puṇḍarīkopamā na mahāsattvā ityucyante / tadyathāpi nāma brāhmaṇa imān mahābodhisattvaparṣāṃ sthāpayitvā vāyuviṣṇunā yenāpariśuddhaṃ buddhakṣetraṃ parigṛhītaṃ kleśākulāḥ sattvā vaineyāḥ parigṛhītā ekatyo bhadrakalpikāḥ kulaputrāḥ /

catvārīmāni bodhisattvānāṃ mahāsattvānāmārabdhavīryavastūni / katamāni catvāri? apariśuddhabuddhakṣetrapraṇidhānaṃ, apariśuddhāśayānāṃ sattvānāṃ buddhakāryapraṇidhānaṃ, bodhiprāptasya śrāvakapratyekabuddhayānakathādeśanapraṇidhānaṃ, madhyamāyā pratipadā bodhiprāptasya nātidīrghatānālpāyuṣkatāpraṇidhānaṃ / imāni catvāri bodhisattvānāṃ mahāsattvānāmārabdhavīryavastūni / yena te bodhisattvāḥ puṇḍarīkopamā ityucyante, na puṣpopamāste bodhisattvā mahāsattvā ityucyante / tadyathāpi (KpSū 312) tvaṃ brāhmaṇaitarhi aprameyānāmasaṃkhyeyānāṃ bodhisattvānāṃ madhye kuśalavyākaraṇakṣetraṃ tathāgatasyāgrataḥ karuṇāpuṇḍarīkamutpannaṃ praṇidhānaviśeṣeṇa / yadā tvayā ānantaryakārakā yāvadakuśalamūlasamavadhānagatā vaineyāḥ parigṛhītāstīvraṃ pañcakaṣāyaṃ buddhakṣetraṃ parigṛhītaṃ / mahākaruṇāvyāhāreṇa tvaṃ satpuruṣa daśasu dikṣu buddhakṣetraparamāṇurajaḥsamairbuddhairbhagavadbhiḥ sādhukāro datto, dūtāśca preṣitā, mahākāruṇikaśca te nāma kṛtaṃ, sarvā ceyaṃ parṣattavaiva pūjākarmaṇe udyuktāḥ /

bhaviṣyasi tvaṃ mahākāruṇikānāgate 'dhvanyatikrāntānāmekagaṅgānadīvālikāsamānāmasaṃkhyeyānāṃ kalpānāṃ parīttāvaśiṣṭe dvitīye gaṅgānadīvālikāsame 'saṃkhyeye, tasmineva sahe buddhakṣetre bhadrake kalpe viṃśottaravarṣaśatāyuṣkāyāṃ prajāyāṃ, jarāmaraṇādyadhike buddhakṣetre 'ndhaloke 'nāyake 'kuśalamūlasamavadhānagate kumārge vihanyamānānāṃ mahāsaṅkaṭaprāptānāṃ sattvānāmānantaryakārakānāmāryāpavādakānāṃ saddharmapratikṣepakānāṃ mūlāpattisamāpannānāṃ yāvadyathā pūrvoktaṃ, ākīrṇe (KpSū 313) loke tathāgato bhaviṣyasi vidyācaraṇasaṃpanno yāvadbuddho bhagavān; vivartitagaticakraḥ pravartitadharmacakraḥ vivartitavaśavartimārakleśamāraśca anantāparyantāni daśasu dikṣu buddhakṣetrāṇi śabdenāpūrayitvā, mahāśrāvakasannipātaśca te bhaviṣyanti yadutārdhatrayodaśairbhikṣuśataiḥ; anupūrveṇa pañcacatvāriṃśatibhirvarṣairevaṃrūpaṃ sakalaṃ buddhakāryaṃ paripūrayiṣyasi, yathā praṇidhānaṃ kṛtaṃ / yathā tasmin samaye 'yaṃ rājāmṛtaśuddho 'mitāyurnāmāprameyaiḥ kalpaiḥ sakalaṃ buddhakāryaṃ kariṣyati, evameva tvaṃ mahākāruṇika tatra sahe buddhakṣetre bhadrake mahākalpe viṃśottaravarṣaśatāyāṃ prajāyāṃ pañcacatvāriṃśatibhirvarṣairevaṃrūpaṃ sakalaṃ mahābuddhakāryaṃ kariṣyasi, śākyamunirnāma tathāgato bhaviṣyasi / parinirvṛtasya ca te satpuruṣānuttaraparinirvāṇenādhikaṃ varṣasahasraṃ saddharmaḥ sthāsyate / saddharme cāntarhite tava satpuruṣa te 'pi dhātavaḥ janmaśarīre evaṃrūpaṃ buddhakāryaṃ kariṣyanti, yathā svayaṃ praṇidhānaṃ kṛtaṃ, evaṃ ciraṃ sattvān vinayiṣyasi, (KpSū 314) yathā pūrvoktaṃ" //

tatkāle kaitapure brāhmaṇa āsīt, sa evamāha - "teṣu teṣvaprameyeṣvasaṃkhyeyeṣu kalpeṣu tava satpuruṣa bodhicārikāṃ caramāṇasyāhaṃ nityopasthāyaka upakaraṇamaitryānukūlaḥ sahāyako bhūtvā tvāmupasthiheyaṃ; caramabhavikasyāhaṃ tava pitā bhaveyaṃ / bodhiprāptasya ca te satpuruṣa agradānapatirbhaveyaṃ; tvaṃ ca māṃ vyākuryā anuttarāyāṃ samyaksaṃbodhau" / aparā ca tatra vinītabuddhirnāma samudradevatā, sāpyāha - "teṣu teṣu yāvaccaramabhavikasyāhaṃ janetrī mātā bhaveyaṃ / bodhiprāptaśca tvaṃ mahākāruṇika māṃ vyākuryā anuttarāyāṃ samyaksaṃbodhau" / varuṇacāritranakṣatrā devatā, sāpyāha - "teṣu teṣu yāvaccaramabhavikasyāhaṃ kṣīradhātrī mātā bhaveyaṃ / bodhiprāptaśca māṃ vyākuryā anuttarāyāṃ samyaksaṃbodhau" / sanemo nāma śakraḥ, aparastu pāracintī nāma śakraḥ, te ubhaye 'pyāhatuḥ / "vayamapi bho mahākāruṇika teṣu teṣu yāvad; bodhiprāptasya ca te vayaṃ śrāvakayugaprajñāvanto (KpSū 315) ṛddhimantaśca bhavemaḥ" / aparaścāritracaraṇasudarśayūthiko nāma śakraḥ, sa evamāha - "ahaṃ te mahākāruṇika teṣu teṣu yāvaccaramabhavikasya putro bhaveyaṃ" / aparā śikharadevatā saurabhyākiṃśukā nāma, sāpyāha - "ahaṃ te mahākāruṇika tāsu tāsu jātiṣu bhāryā bhaveyaṃ / bodhiprāptaśca tvaṃ satpuruṣa māṃ vyākuryā anuttarāyāṃ samyaksaṃbodhau" / kaduścaro nāmāsurendraḥ, so 'pyāha - "ahaṃ te mahākāruṇikā teṣu teṣvaprameyāsaṃkhyeyeṣu kalpeṣu satpuruṣa bodhicārikāṃ caramāṇasyāhamupakaraṇamaitryānukulaḥ sahāyo dāsatvenopasthiheyaṃ, caramabhavikasyāhaṃ te upasthāyako bhaveyaṃ / bodhiprāptasya ca te satpuruṣa dhārmikaṃ dharmacakraṃ pravartane 'dhyayeyaṃ, ahaṃ ca te dharmadeśanāṃ prathamāṃ saphalāṃ kuryāṃ, dharmarasaṃ ca piveyaṃ, amṛtaṃ cauṣadhiṃ gaccheyaṃ, yāvat sarvakleśaprahāṇādarhatvaṃ prāpnuyāṃ" / peyālaṃ, gaṅgānadīvālikāsamāśca tatra devanāgāsurā mahākāruṇikasyānupravṛtticaryāya (KpSū 316) praṇidhānaṃ kṛtavanto vaineyamupanyastā / ekaśca tatra saṃjñāvikaraṇabhīṣmo nāmājīvikaḥ, sa āha - "ahaṃ te bho mahābrāhmaṇa bahūpakaraṇasahāyako bhaviṣyāmi / nityamahaṃ te 'prameyeṣu kalpeṣu saphalacārikopajīvījñātiko bhaveyaṃ; nityaṃ ca tvatsakāśamupasaṃkrameyaṃ vastuyācanārthaṃ śayyāsanavāhanahastyaśvarathagrāmanigamanagarakulaputraduhitṛmāṃsarudhiracarmāsthihastapādajihvākarṇanāsanayanaśīrṣāṇi ca yāceyaṃ / evaṃrūpo 'haṃ tava mahābrāhmaṇa dānapāramitāsahāyako bhaveyaṃ, yāvatprajñāpāramitāsahāyako bhaveyaṃ / evaṃrūpo 'haṃ mahābrāhmaṇa bodhicārikāṃ caramāṇasya tava ṣaṭsu pāramitāsu sahāyako bhaveyaṃ; yāvattvaṃ bodhiṃ prāpnuyā ahaṃ ca te śrāvakasthānamāsādayeyaṃ, aśītidharmaskandhasahasrāṇyudgṛhṇīyāṃ pṛṣṭhaśca dharmadeśako bhaveyaṃ / tvaṃ ca māṃ vyākuryā anuttarāyāṃ samyaksaṃbodhau" / śrutvā ca kulaputra mahākāruṇiko brāhmaṇo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditvā, taṃ saṃjñāvikaraṇabhīṣmājīvikaṃ śabdāpayitvāha - (KpSū 317) "sādhu sādhu satpuruṣa yastvaṃ mama sahāyako bhaviṣyasi anuttaracaryāya, yāvacca tvaṃ mamāprameyāsaṃkhyeyajanmāntaranayutasahasreṣūpasaṃkramervastuyācanārthāya / tadāhaṃ prasannacitto dadyāṃ, mā ca tvamapuṇyabhāgī bhaveḥ" /

bhūyaśca kulaputra mahākāruṇiko bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya purata āha - "sacenme bhadanta bhagavaṃsteṣu teṣvaprameyeṣvasaṃkhyeyeṣu kalpakoṭīnayutaśatasahasreṣvanuttarāyāṃ samyaksaṃbodhau cārikāṃ caramāṇasya ye mama purato yācanakāḥ sthitvānnaṃ yācanti mṛduvacanena vā puruṣavacanena vā ullaṅghanavacanena vā spaṣṭavacanena vā yāceyuḥ; sacedahaṃ bhadanta bhagavan yācanakasyāntike ekacittakṣaṇamapi roṣaṃ utpādayeyaṃ / aprasādaṃ votpādayeyaṃ dānasya vā phalavipākaṃ kāṅkṣamāṇo dānaṃ dadyāṃ, visaṃvāditā me bhaveyuḥ ye 'prameyāsaṃkhyeyeṣu daśasu dikṣvanyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyanti yāpayanti dharmaṃ ca deśayanti, mā cāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / sacedahaṃ (KpSū 318) bhadanta bhagavan yācanakasya prasannacitto dānaṃ dadyāṃ, tadapi dānapratigrāhakasya śraddhādeyavinipātanaṃ, mākuśalairdharmairantarāyakaraṃ bhavet; antaśo vālāgrakoṭīpramāṇamātramapi visaṃvāditā me buddhā bhagavanto bhaveyuḥ / yadīdaṃ pratigrāhakasya vālāgrakoṭīpramāṇamātramapi kuśaleṣu dharmeṣvantarāyaṃ kuryuḥ, ahamapyavīciparāyaṇo bhaveyaṃ / yathānnasya tathā vastrasya / yāvad ye mama yācanakāḥ śīrṣaṃ yāceyuḥ, mṛduvacanena vā paruṣavacanena vā ullaṅghyavacanena vā spaṣṭavacanena vā śīrṣaṃ yācayeran; sacedahaṃ bhadanta bhagavan yācanakasyāntike ekacittakṣaṇamapi roṣamutpādayeyaṃ, aprasādacittamutpādayeyaṃ, dānaphalavipākamākāṅkṣaṃ śīrṣaṃ parityajeyaṃ, visaṃvāditā me buddhā bhagavanto bhaveyuḥ; yāvadahamapyavīciparāyaṇo bhaveyaṃ / yathā dānamevaṃ śīlaṃ yāvatprajñā parityāgo vācyaḥ" /

KpSū 319

sa ca kulaputra ratnagarbhastathāgato mahākāruṇikasya bodhisattvasya mahāsattvasya sādhukāramadāsīt / "sādhu sādhu satpuruṣa, mahākaruṇāpratiṣṭhitena manasā tvayā satpuruṣemaṃ praṇidhānaṃ kṛtaṃ" / sā ca kulaputra sarvāvatī parṣā sadevagandharvamānuṣāsuraśca lokaḥ prāñjalībhūtaḥ sthitvā sādhukāraṃ prādāsīt / "sādhu sādhu satpuruṣa, mahākaruṇāpratiṣṭhitena manasā tvayā satpuruṣa praṇidhānaṃ kṛtam / tvamapi sattvāṃ ṣaṭparāyaṇīyadharmaiḥ saṃtarpayiṣyasi" / sa ca kulaputra yathā saṃjñāvikārabhīṣmājīviko bodhisattvo dānapratigrāhikayā praṇidhānaṃ kṛtavān, evameva caturaśītibhiḥ prāṇisahasraiḥ praṇidhānaṃ kṛtaṃ / sa ca kulaputra mahākāruṇiko bodhisattvo mahāsattvastānyevaṃrūpāṇi praṇidhānāni caturaśītīnāṃ prāṇisahasrāṇāṃ sakāśācchrutvā saṃjñāvikārabhīṣmeṇa praṇidhānaṃ kṛtaṃ / atha mahākāruṇikaḥ paramaprītisaumanasyajātaḥ prāñjalībhūtaḥ sthitvā sarvāvatīṃ parṣāṃ vyavalokya paramaprītamanā āha / "aho āścaryaṃ, bhaviṣyāmyahaṃ dharmadurbhikṣakṣīṇakāle mahākleśaraṇe kaliyuge pañcakaṣāye vartamāne loke 'nāyake sārthavāho 'vabhāsakaraḥ pradīpakaraḥ atrāṇānāmandhānāṃ mārganidarśakaḥ / yatra (KpSū 320) hi nāmāhaṃ prathamacittotpādenaivamevaṃrūpāmanuttarāyāṃ bodhicaryāyāṃ sahāyakāḥ pratilabdhā ye mama janmāntareṣu śīrṣapratigrāhakā bhaviṣyanti nayanakarṇanāsājihvāhastapādacarmāsthirudhiraṃ yāvadannasya pratigrāhakā bhaviṣyanti" /

punarapi kulaputra mahākāruṇiko bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya purato niṣaṇṇa āha - "ye ca mama bhadanta bhagavan teṣu teṣvaprameyāsaṃkhyeyeṣu kalpakoṭīnayutaśatasahasreṣu janmāntareṣu yācanakā upasaṃkrāmeyuryadi vānnaṃ yadi vā pānaṃ yāvacchiraḥ pratigṛhṇīyurantaśo vālāgrakoṭīpramānamātramapi mama hastadānaṃ pratigṛhṇīyuryāvadbodhiparyantena / sacedahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhya na tāṃ sattvāṃ saṃsārāt parimocayeyaṃ, na ca punarvyākuryāṃ chrāvakayānena vā pratyekabuddhayānena vā mahāyānena vā, visaṃvāditā me buddhā bhagavanto bhaveyuḥ ya etarhi daśasu dikṣu, yāvan, mā cāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ" /

punarapi kulaputra ratnagarbhastathāgato mahākāruṇikasya bodhisattvasya mahāsattvasya sādhukāraṃ prādāsīt / (KpSū 321) "sādhu sādhu satpuruṣa, evaṃrūpaṃ te satpuruṣa bodhicārikāpraṇidhānaṃ, yathā meruśikhariṃdhareṇa tathāgatena pūrvaṃ prathamacittotpādena lokeśvarajyotiṣastathāgatasya purataḥ evaṃrūpayā bodhisattvacaryayā praṇidhānaṃ kṛtaṃ evaṃrūpā bodhisattvacārikā cīrṇā yathā praṇidhānaṃ kṛtaṃ / gaṅgānadīvālikāsamā mahākalpā atikrāntā yathā tena satpuruṣeṇa purimāyāṃ diśīto koṭīśatasahasrabuddhakṣetre jvālapratisaṃkhyāyāṃ lokadhātau varṣaśatāyuṣkāyāmanuttarāṃ samyaksaṃbodhimabhisaṃbuddho, jñānakusumavirajasamucchrayabodhīśvaro nāma babhūva tathāgato 'rhan samyaksaṃbuddho bhagavān, pañcacatvāriṃśadvarṣāṇi buddhakāryaṃ kṛtvānupadhiśeṣe nirvāṇadhātau praviṣṭaḥ / tasya khalu mahākāruṇika jñānakusumavirajasamucchrayabodhīśvarasya tathāgatasya parinirvṛtasya varṣasahasraṃ saddharmanetrī asthāsīt; saddharmasyāntarhitasya varṣasahasraṃ punaḥ saddharmapratirūpakamasthāsīt / ye khalu mahākāruṇika jñānakusumavirajasamucchrayabodhīśvarasya tathāgatasya parinirvṛtasya saddharmanetryavasthitāyāṃ (KpSū 322) saddharmapratirūpakā vā bhikṣurbhikṣuṇī vā duḥśīlapāpadharmā viṣamasamudācārāḥ staupikavastugrāhakālajjikā vā dharmapūjācchedālajjasaṃsṛṣṭā vā caturdiśasaṅghasya vā saṃmukhībhūtasaṅghasya vā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraṃ vā chinnaṃ paudgalikaparigrahe yāvadātmanā paribhuktaṃ gṛhasthānāṃ vā dattaṃ; tena khalu mahākāruṇika jñānakusumavirajasamucchrayabodhīśvareṇa tathāgatena sarve 'nupūrveṇa vyākṛtastribhiryānaiḥ / ye kecin mahākāruṇika tasya bhagavataḥ śāsane raktakāṣāyaprāvṛtāḥ sarve te avaivartikā vyākṛtāstribhiryānaiḥ; ye 'pi kecin mūlāpattisamāpannā bhikṣubhikṣuṇyupāsakopāsikā vā pūrvameva te tena tathāgatena śāstṛsaṃjñākuśalamūlavipākena tribhiryānairavaivartikā vyākṛtāḥ" /

punaraparaṃ kulaputra sa mahākāruṇiko bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya purata āha - "eṣaiva me bhadanta bhagavan praṇidhiryāvadevāhamanuttarāyāṃ bodhicaryāyāṃ caramāṇo yān sattvānahaṃ dānapāramitāyāṃ niyojayeyaṃ samādāpayeyaṃ pratiṣṭhāpayeyaṃ yāvat (KpSū 323) prajñāpāramitāyāmantaśo vālāgrakoṭīpramāṇamātramapi kuśalamūle niyojayeyaṃ; yāvadbodhiparyantena caryāṃ caramāṇo na tān sattvāṃstribhiryānairavaivartikabhūmau sthāpayeyamantaśa ekasattvamapi, visaṃvāditā me buddhā bhagavanto bhaveyuḥ ye daśasu dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, mā cāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / anuttarajñānapratilabdhaścāhaṃ bhadanta bhagavan ye me sattvāḥ śāsane raktakāṣāyaprāvṛtā bhaveyuḥ; yadi vā mūlāpattimāpannāḥ syuryadi vā dṛṣṭivyasanaṃ saṃpratipannāḥ syuryadi vā triṣu ratneṣu skhalitāḥ sāparādhā bhaveyurbhikṣubhikṣuṇyupāsakopāsikā ya ekakṣaṇamapi mama sakāśe śāstṛsaṃjñāṃ vā gauravacittaṃ votpādayeyurdharme vā saṅghe vā gauravacittamutpādayeyuḥ; sacedahaṃ bhadanta bhagavaṃstān sattvāṃstribhiryānairavaivartikāṃ na vyākuryāmantaśa ekasattvamapi riṃceyurvisaṃvāditā me buddhā bhagavanto bhaveyuryāvan mā cāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / bodhiprāptasya (KpSū 324) ca me bhadanta bhagavan devamanuṣyasatkṛtaṃ gurukṛtaṃ mānitaṃ pūjitaṃ raktakāṣāyacīvaraṃ bhavet / sahadarśanena sattvāḥ kāṣāyakaṇṭhāstribhiryānairavaivartikā bhaveyurye sattvāḥ kṣuttarṣapīḍitā annapānavirahitā yakṣadāridrā vāntaśaḥ yāmalaukikāḥ sattvā ye kāṣāyamabhilaṣeyurantaśaścaturaṅgulamapi, sarve te 'nnapānasaṃpannā bhaveyuḥ paripūrṇābhiprāyāḥ / ye sattvāḥ parasparaviruddhavairabahulāḥ parasparayuddhasaṃgrāmagatā vā devā vā yakṣā vā rākṣasā vā nāgā vā asurā vā garuḍā vā kinnarā vā mahoragā vā kuṃbhāṇḍā vā piśācā vā manuṣyā vā saṃgrāmagatāḥ kāṣāyamanusmareyuḥ, te sattvāḥ karuṇācittā mṛducittā avairacittāḥ karmaṇyacittā bhaveyurye sattvāḥ saṃgrāme vā vivāde vā yuddhe vā kalahe vā kāṣāyakhaṇḍakaṃ rakṣārthaṃ pūjanārthaṃ gauravārthaṃ hareyuste sattvāḥ sadā aparājitā bhaveyuraskhalitā aviheṭhitā bhaveyuḥ, svastinā tataḥ saṃgrāmādvā yuddhādvā kalahādvā vivādādvā parimucyeyuḥ / yadi me bhadanta bhagavannebhiḥ pañcabhirāryaguṇai raktaṃ kāṣāyaṃ na samanvāgataṃ bhavet, visaṃvāditā me buddhā bhagavanto bhaveyurye daśasu dikṣu, (KpSū 325) yāvan, mā cāhaṃ śaktaḥ sakalaṃ buddhakāryaṃ pariniṣpādayituṃ, dharmā me saṃmoṣaṃ gaccheyurmā cāhaṃ śaktaḥ anyatīrthikāṃ parigṛhītuṃ / ye ca bhadanta bhagavan mamābhisaṃbuddhasya yāvat parinirvṛtasya vā namaskāraṃ kariṣyanti, "namaḥ śākyamunaye tathāgatāye"ti vācaṃ bhāṣiṣyante, teṣāṃ sarvakarmāvaraṇakṣayo bhaviṣyati, ante cānuttareṇa buddhaparinirvāṇena parinirvāsyanti"ti /

sa ca punaḥ kulaputra ratnagarbhastathāgato dakṣiṇaṃ bāhuṃ prasārayitvā karatalena mahākāruṇikasya bodhisattvasya śiraḥ parimārjayitvāha - "sādhu sādhu satpuruṣa, kalyāṇaṃ te praṇidhānaṃ bhadrakaprativimarśa; evameva te satpuruṣa pañcabhirāryaguṇai raktakāṣāyaṃ sattvānāmupajīvyaṃ bhaviṣyati" /

sa bho punaḥ kulaputra mahākāruṇiko bodhisattvo mahāsattvastena vyākareṇena sādhukāraprāmodya prasādena tathāgatapuṇyadīrghāṅguliparicchāditena dakṣiṇena mṛdutaruṇakaratalasaṃsparśeṇa kumārabhūtaḥ saṃvṛto viṃśadvarṣasadṛśo jātipramāṇena /

KpSū 326

punarapi kulaputra sarvāvatī sā parṣā sadevagandharvamānuṣā prāñjalibhūtā tasthau, mahākāruṇikasya pūjākarmaṇe udyuktāḥ puṣpairvādyairmahākāruṇikasya bodhisattvasya mahāsattvasya pūjāṃ kṛtvā vicitravarṇaiḥ ślokaistuṣṭāva //

iti śrīkaruṇāpuṇḍarīke mahāyānasūtre bodhisattvavyākaraṇaparivartaścaturthaḥ //4//

KpSū 327

V dānaparivarto nāma pañcamaḥ

sa ca punaḥ kulaputra mahākāruṇiko bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditvā ratnagarbhasya tathāgatasya purato niṣasāda ratnagarbhaṃ tathāgataṃ paripṛcchat - "samādhānamukhanirdeśasaṃbhāraviśuddhimukho dharmaparyāyo bodhisattvānāṃ mārgo bhagavatā nirdiṣṭaḥ; kiyatā bhadanta bhagavan samādhānamukhanirdeśasaṃbhāraviśuddhimukho dharmaparyāyo bodhisattvānāṃ mārgo bhagavatā nirdiṣṭaḥ?; kiyatā bhadanta bhagavan samādhānamukhanirdeśasaṃbhāraviśuddhimukho dharmaparyāyaḥ paripūrṇo bhavati?; kiyadrūpeṇa vā bhadanta bhagavan saṃbhāreṇa samanvāgataḥ kulaputro vā kuladuhitā vā dṛḍhapratiṣṭhito bhavati?; kiyadrūpeṇa samādhānamukhanirdeśanālaṅkṛto bhavati?" sa bhoḥ punaḥ kulaputra ratnagarbhastathāgato 'rhan samyaksaṃbuddho mahākāruṇikaṃ bodhisattvametadavocat - "sādhu (KpSū 328) sādhu mahākāruṇika bhadrakaḥ praśnaḥ kalyāṇaṃ te pratibhānaṃ / bhūyasyā mātrayā tvaṃ mahākāruṇikāprameyāsaṃkhyeyānāṃ bodhisattvānāṃ mahāsattvānāṃ hitakaro bahukaraścotpanno, yatra hi nāma tvaṃ mahākāruṇika tathāgatamidamevaṃrūpaṃ praśnaṃ paripraṣṭavyaṃ manyase / tena hi mahākāruṇika śṛṇu sādhu ca suṣṭhu ca manasikuru ca /

mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ asti mahākāruṇika śūraṃgamo nāma samādhiryatra samādhau sthito bodhisattvaḥ sarvasamādhiṣvanupraviṣṭo bhavati / asti ratnamudro nāma samādhiryena sarvasamādhayo mudritā bhavanti / asti siṃhavikrīḍito nāma samādhiryatra sthitaḥ sarvasamādhibhirvikrīḍati / sucandro nāma samādhiḥ sarvasamādhīnavabhāsayati / candradhvajaketuḥ samādhiḥ sarvasamādhīnāṃ dhvajaṃ dhārayati / sarvadharmodgataḥ samādhiḥ sarvasamādhayo 'ntargacchanti / vilokitamudro nāma samādhiḥ sarvasamādhīnāṃ murdhānaṃ vyavalokayati / dharmadhātuvigatasamādhau sthito bodhisattvaḥ sarvadharmadhātuviniścayāya (KpSū 329) gacchati / niyatadhvajaketau samādhau sthitaḥ sarvasamādhīnāṃ dhvajaṃ dhārayati / vajre samādhau sthitaḥ sarvasamādhīnnirbhinatti / dharmapraveśamudre samādhau sthitaḥ sarvadharmān mudrayati / samādhirājasupratiṣṭhitena samādhinā sarvasamādhiṣu rājatvena pratiṣṭhito bhavati / raśmimuktena samādhinā sarvasamādhiṣu raśmayo 'vasaranti / balavīryeṇa samādhinā sarvasamādhiṣu balavīryatāṃ kārayati / samudgatena samādhinā sarvasamādhiṣūdgacchati / niruktinirdeśena samādhinā sarvasamādhivacanapraveśāṃ praviśati / adhivacanapraveśena samādhinā sarvasamādhīnāṃ nāmadheyānyanupraviśati / digvilokena samādhinā sarvasamādhīnavalokayati / sarvadharmaprabhedena samādhinā sarvadharmaprabhedatāmanupraviśati / dhāraṇīmudreṇa samādhinā sarvasamādhīnāṃ mudrān dhārayati / sarvadharmaviviktena samādhinā sarvasamādhiṣu vivekadharmatāmanupraviśati / asaṃpramoṣeṇa samādhinā sarvasamādhayo na muṣyanti / sarvadharmācalena samādhinā sarvasamādhiṣvacalatāyai saṃtiṣṭhate / sarvadharmasamavasaraṇasāgaramudre (KpSū 330) samādhau sarvasamādhayaḥ saṃgrahaṃ samavasaraṇaṃ gacchanti / sarvadharmāmanyane samādhau sarvasamādhaya udayavyayāmanyanatāṃ gacchanti / ākāśaspharaṇena samādhinā sarvasamādhaya ākāśe sphuranti / sarvadharmācchedanena samādhinā sarvasamādhayo 'nupacchedaṃ gacchanti / vajramaṇḍalena samādhinā sarvasamādhīnāṃ maṇḍalaṃ dhārayati / sarvadharmaikarasena samādhinā sarvasamādhīnāṃ rasaṃ dhārayati / raṇaṃ jahena samādhinā sarvopakaraṇakleśāṃ jahāti / sarvadharmānutpādena samādhinā sarvadharmānutpādānirodhaṃ darśayati / vairocanena samādhinā sarvasamādhīn bhāvayati tapati virocati / sarvadharmānirodhena samādhinā sarvasamādhīn vibhajati / animiṣeṇa samādhinā sarvasamādhayo na kadācit samādhidharmā eṣante / aniketena samādhinā sarvasamādhiṣu na kadācid (KpSū 331) dharmasthitiṃ samanupaśyati / gaganakalpena samādhinā sarvasamādhīn gaganasvabhāvāsāratvāya samanupaśyati / niścittena samādhinā sarvasamādhiṣu cittacaitasikā dharmāḥ prahīyante / rūpāparyantena samādhinā rūpamavabhāsayati / vimalapradīpena samādhinā sarvasamādhīnāṃ pradīpaṃ karoti / sarvadharmāparyantena samādhinā sarvasamādhiṣvaparyantajñānaṃ darśayati / vidyudunmiṣeṇa samādhinā sarvasamādhiṣvaparyantaṃ jñānaṃ darśayati / sarvaprabhaṃkareṇa samādhinā sarvasamādhiṣu prabhaṃkaramukhamupadarśayati / dhātuparyantena samādhinā sarvasamādhīnaparyantavijñāpanāyopadarśayati / samādhiśuddhasāreṇa samādhinā śūnyatāṃ samādhidharmeṣvanuprāpnoti / merucitreṇa samādhinā sarvadharmeṣu ṛktatāṃ saṃdarśayati / vimalaprabhena samādhinā sarvasamādhīnāṃ malamapakarṣayati / sarvadharmāsaṃprabhedena samādhinā sarvasamādhīnāṃ vyupakṛṣṭatāṃ saṃdarśayati / (KpSū 332) ratikareṇa samādhinā sarvasamādhiṣu ratiṃ pratilabhate / sarvadharmasvabhāvavikrīḍitena samādhinā sarvasamādhiṣu rūpānupalabdhiṃ darśayati / vidyudvikaraṇena samādhinā sarvasamādhiṣvalakṣaṇatvaṃ darśayati / sarvadharmānikṣepavirajena samādhinā sarvasamādhīnāṃ virajaṃ jñānamupadarśayati / akṣayavatena samādhinā sarvasamādhīnāṃ na kṣayaṃ nākṣayaṃ darśayati / sarvadharmācintyaśuddhena samādhinā sarvadharmāṃ pratibhāsopamāṃ darśayati / tejovatā samādhinā sarvasamādhiṣu jñānaṃ jvālayati / kṣayāpagatena samādhinā sarvasamādhīnakṣayānupagatāṃ darśayati / aniñjitena samādhinā sarvadharmeṣu neñjati na vepati na prapañcayati / vivardhanena samādhinā sarvasamādhisamāpattiṣu vivardhamānāṃ jñeyaṃ samanupaśyati / sūryapradīpena samādhinā sarvasamādhiṣu raśmimukhānyavakirati / candravimalena samādhinā sarvasamādhiṣvālokaṃ (KpSū 333) karoti / śuddhapratibhāsena samādhinā sarvasamādhiṣu catasraḥ pratisaṃvidāḥ pratilabhate / kārākāreṇa samādhinā kāravihārakriyāṃ karoti jñānaketuṃ samanupaśyati / vajropamena samādhinā sarvadharmānnirvedhīkaroti yasya vedhamapi na samanupaśyati / cittasthitena samādhinā cittaṃ na calati na vedhati na pratibhāsati na vighātamāpadyate, na cāsyaivaṃ bhavati "cittametad" iti / samantālokena samādhinā sarvasamādhiṣvālokaṃ samanupaśyati / supratiṣṭhitena samādhinā sarvasamādhiṣu supratiṣṭhitatve pratiṣṭhati / ratnakūṭena samādhinā sarvasamādhiṣu ratnakūṭa iva saṃdṛśyate / varadharmamudreṇa samādhinā sarvasamādhayo mudritā bhavanti, dharmasamatayā na kaṃciddharmaṃ samatānirmuktaṃ samanupaśyati / ratiṃ (KpSū 334) jahena samādhinā sarvadharmeṣu ratiṃ jahāti / dharmolkena samādhinā sarvadharmeṣvasamārakṛtāṃ pratilabhate / akṣarāpagatena samādhinā sarvadharmeṣvekākṣaramapi nopalabhate / ālaṃbanacchedena samādhinā sarvālaṃbanāṃ vyupacchinatti / avikāreṇa samādhinā sarvadharmāṇāṃ vikāraṃ nopalabhate / prakṛtiviśuddhena samādhinā sarvadharmāṇāmupakāraṃ nopalabhate / aniketacareṇa samādhinā sarvadharmeṣu niketaṃ nopalabhate / timirāpagatena samādhinā sarvasamādhicaraṇaṃ na samanupaśyati, tamoviṣayaṃ samatikrāmati / sarvaguṇasaṃcayagatena samādhinā sarvadharmeṣu sannicayaṃ jahāti / sthitaniścittena samādhinā sarvadharmeṣu cittamiti nopalabhate / bodhyaṅgagatena samādhinā sarvadharmāṃ budhyati / smṛtivikaraṇena samādhinā sarvadharmeṣvasaṃkhyeyapratibhānaṃ (KpSū 335) pratilabhate / tatkarajñānaviśuddhena samādhinā sarvadharmeṣvasamāsamatāṃ pratilabhate / jñānaketusamādhinā sarvatraidhātukamatikrāmati / jñānopacchedasamādhinā sarvadharmavyavacchedaṃ samanupaśyati / jñānavikaraṇena samādhinā sarvadharmavikaraṇatāmanuprāpnoti / niradhiṣṭhānena samādhinā sarvadharmāmanāśrayabhūtāṃ samanupaśyati / ekavyūhena samādhinā na kaṃciddharmadvayaṃ samanupaśyati / ākāranirhāravatā samādhinā sarvadharmāṇāṃ anākāranirhāraṃ samanupaśyati / sarvādhikārasarvabhavatalavikaraṇena samādhinā sarvadharmeṣu nirvedhajñānaṃ praviśati, yasyānupraveśānna kaṃcit pratilabhate / saṅketarutapraveśena samādhinā sarvarutasaṅketeṣvanupraviśati / ghoṣavāgbhirakṣaravimuktena samādhinā sarvadharmeṣvakṣaravimuktiṃ (KpSū 336) samanupaśyati / jñānolkāmatā samādhinā sarvasamādhiṣu tena bhāsati tapati virocati / varajñānalakṣaṇavijṛṃbhitena samādhinā sarvadharmeṣvapariśuddhaṃ lakṣaṇaṃ darśayati / anabhijñālakṣaṇavatena samādhinā sarvadharmeṣvanabhilakṣaṇārthaṃ samanupaśyati / sarvākāravaropatena samādhinā sarvadharmasamādhiṣu sarvākāravaropeto bhavati / sarvaduḥkhasujahena samādhinā sarvadharmeṣvaniśriyaṃ samanupaśyati / akṣayakāraṇena samādhinā sarvadharmeṣvakṣayaṃ na samanupaśyati / dhāraṇapadena samādhinā sarvasamādhīṃ sarvadharmāṃśca dhārayati, samyaktvamithyātvaṃ na samanupaśyati / nirodhavidhapraśamena samādhinā sarvadharmānurodhavirodhāṃ na (KpSū 337) samanupaśyati / vimalaprabhāsena samādhinā sarvasamādhiṣu saṃskṛtavimalaṃ na samanupaśyati / sārānugatena samādhinā sarvadharmeṣvasāraṃ nopalabhate / pūrṇacandravimalena samādhinā sarvasamādhiṣu guṇaparipūrṇo bhavati / mahāvyūhena samādhinā sarvasamādhiṣu mahāvyūhasamanvāgato bhavati / sarvalokaprabhedena samādhinā sarvadharmeṣu jñānenāvabhāsayati / samādhisamatāvirocanena samādhinā sarvasamādhiṣvekāgratāṃ pratilabhate / araṇena samādhinā sarvadharmeṣu na raṇati / anilaniketena samādhinā sarvadharmeṣvālayaṃ na karoti / tathāsthitanīścittena samādhinā sarvadharmeṣu tathatā na vinivartate / kāyakalisaṃpramathanena samādhinā sarvadharmeṣu satkāyaṃ nopalabhate / vākkalividhvaṃsanagaganapratilabdhena samādhinā (KpSū 338) bodhisattvaḥ sarvadharmeṣu vākkarma nopalabhate / ākāśasaṃgagativimuktinirupalepasamādhisthito bodhisattvaḥ sarvadharmeṣvākāśasaṃgatāmanuprāpnoti / ayaṃ samādhimukho mahāyānasaṃprasthitānāṃ bodhisattvānāṃ nirveśaḥ /

tatra katamo bodhisattvānāṃ mahāsattvānāṃ saṃbhāraviśuddhimukhasaṃgraho dharmaparyāyaḥ? dānasaṃbhāro bodhisattvānāṃ sattvaparipācanatayā saṃvartate / śīlasaṃbhāro bodhisattvānāṃ praṇidhānapūryā saṃvartate / kṣāntisaṃbhāro bodhisattvānāṃ lakṣaṇānuvyañjanaparipūryā saṃvartate / vīryasaṃbhāro bodhisattvānāṃ sarvakāryaparipūryā saṃvartate / dhyānasaṃbhāro bodhisattvānāmājāneyacittatayā saṃvartate / prajñāsaṃbhāro bodhisattvānāṃ sarvakleśaparijñayā saṃvartate / śrutasaṃbhāro bodhisattvānāmasaṅgapratibhānatayā saṃvartate / puṇyasaṃbhāro bodhisattvānāṃ sarvasattvopajīvyatayā saṃvartate / jñānasaṃbhāro bodhisattvānāmasaṅgajñānatayā saṃvartate / (KpSū 339) śamathasaṃbhāro bodhisattvānāṃ karmaṇyacittatayā saṃvartate / vipaśyanāsaṃbhāro bodhisattvānāṃ vigatakathaṃkathayā saṃvartate / maitrīsaṃbhāro bodhisattvānāmapratihatacittatayā saṃvartate / karuṇāsaṃbhāro bodhisattvānāṃ paripākākhedatāyai saṃvartate / muditāsaṃbhāro bodhisattvānāṃ dharmārāmaratiramaṇatāyai saṃvartate / upekṣāsaṃbhāro bodhisattvānāmanunayapratighaprahāṇāya saṃvartate / dharmaśravaṇasaṃbhāro bodhisattvānāṃ vivaraṇaprahāṇāya saṃvartate / niṣkramaṇasaṃbhāro bodhisattvānāṃ sarvaparigrahotsargāya saṃvartate / araṇyavāsasaṃbhāro bodhisattvānāṃ kṛtakarmāvipraṇāśatayā saṃvartate / smṛtisaṃbhāro bodhisattvānāṃ dhāraṇīpratilābhatayā saṃvartate / matisaṃbhāro bodhisattvānāṃ buddhiprabhedanatayā saṃvartate / gatisaṃbhāro bodhisattvānāmarthagatyanubudhyanatayā saṃvartate / smṛtyupasthānasaṃbhāro bodhisattvānāṃ kāyavedanācittadharmānubudhyanatayā saṃvartate / samyakprahāṇasaṃbhāro bodhisattvānāṃ sarvākuśaladharmaprahāṇatāyai saṃvartate, sarvakuśaladharmabhāvanāya ca (KpSū 340) / ṛddhipādasaṃbhāro bodhisattvānāṃ kāyacittalaghutvatayā saṃvartate / indriyasaṃbhāro bodhisattvānāṃ sarvasattvendriyaparipūryā saṃvartate / balasaṃbhāro bodhisattvānāṃ sarvakleśānavamardanatayā saṃvartate / bodhyaṅgasaṃbhāro bodhisattvānāṃ dharmasvabhāvānubudhyanatayā saṃvartate / mārgasaṃbhāro bodhisattvānāṃ sarvakumārgasamatikramatāya saṃvartate / satyasaṃbhāro bodhisattvānāmakuśaladharmāpasaraṇasvargopapattipratilābhāya saṃvartate / pratisaṃvitsaṃbhāro bodhisattvānāṃ sarvasattvasaṃśayacchedanatayā saṃvartate / pratisaraṇasaṃbhāro bodhisattvānāmaparādhīnajñānatayā saṃvartate / kalyāṇamitrasaṃbhāro bodhisattvānāṃ sarvaguṇāya dvāratayā saṃvartate / āśayasaṃbhāro bodhisattvānāṃ sarvalokāvisaṃvādanatayā saṃvartate / prayogasaṃbhāro bodhisattvānāṃ sarvasaṃbhārottaraṇatayā saṃvartate / adhyāśayasaṃbhāro bodhisattvānāṃ viśeṣagāmitayā saṃvartate / pratisaṃlānasaṃbhāro bodhisattvānāṃ yathāśrutadharmapratipatyā saṃvartate / saṅgrahavastusaṃbhāro bodhisattvānāṃ sattvaparipācanatayā (KpSū 341) saṃvartate / saddharmaparigrahasaṃbhāro bodhisattvānāṃ triratnavaṃśānupacchedanatayā saṃvartate / pariṇāmanāvidhijñakauśalyasaṃbhāro bodhisattvānāṃ buddhakṣetrapariśuddhyā saṃvartate / upāyakauśalyasaṃbhāro bodhisattvānāṃ sarvajñajñānaparipūryā saṃvartate / ayaṃ kulaputra bodhisattvānāṃ saṃbhāraviśuddhimukhasaṅgraho dharmaparyāyaḥ" /

punarapi kulaputra ratnagarbhastathāgato mahābodhisattvaparṣadaṃ vyavalokya mahākāruṇikaṃ bodhisattvaṃ mahāsattvamāmantrayitvāha - "tatra mahākāruṇikā kiyadrūpeṇa vaiśāradyālaṅkāreṇālaṅkṛto bodhisattvo mahāsattvaḥ kṣāntiṃ paripūrayati? paramārthadarśino bodhisattvasya mahāsattvasyāmoghavyāyāmaparigrahacittaḥ sarvatraidhātuke yo 'parigrahacittaḥ sarvasattvebhyaḥ sa ucyate mahāvaiśāradyaśramaṇadharmo yasyākāśapāṇisamacittaṃ sarvadharmeṣu / ayaṃ mahākāruṇika bodhisattvasya vaiśāradyālaṅkāraḥ /

kathaṃ ca punaḥ kṣāntyā paripūrirbhavati? aṇurapi (KpSū 342) tatra dharmannopalabhate yadanubudhyeya pratibuddhyeyurvā avipākadharmānadhimucyate; yaduta maitryā caiva nairātmyaṃ ca, karuṇā ca niḥsattvatā ca, muditā ca nirjīvitā copekṣā ca niṣpudgalatā ca, dānaṃ ca dāntacittatā ca, śīlaṃ ca śāntacittatā ca, kṣāntiśca kṣamācittatā ca, vīryaṃ ca vivekacittatā ca, dhyānaṃ ca nidhyapticittatā ca, prajñā cāpyudāracittatā ca, smṛtyupasthānatā ca smṛtyamanasikāracittatā ca, samyakprahāṇaṃ cānutpādanirodhacittatā ca, ṛddhipādāścāpramāṇacittatā ca, śraddhā cāsaṅgacittatā ca, smṛtiśca svayaṃbhūcittatā ca, samādhiśca samāpadyanucittatā ca, prajñendriyaṃ cātīndriyacittatā ca, balaṃ cānavamardacittatā ca, bodhyaṅgaśca buddhiprabhedanacittatā ca, mārgaśca bhāvanācittatā ca, śamathaścopaśamacittatā ca, vipaśyanā cāsaṃmohacittatā ca, āryasatyabhāvanā cātyantaparijñābhāvanācittatā ca, buddhamanasikāraścāsvakāracittatā (KpSū 343) ca, dharmamanasikāraśca dharmadhātusamacittatā ca, saṅghamanasikāraścāpratiṣṭhitacittatā ca, sattvaparipācanaścādiviśuddhicittatā ca, saddharmaparigrahaśca dharmadhātvasaṃbhedacittatā ca, kṣetrapariśuddhiścākāśasamacittatā ca, lakṣaṇaparipūriścālakṣaṇacittatā ca, kṣāntipratilābhaścānupalambhacittatā ca, avaivartikabhūmiśca saṃvartānivartacittatā ca, bodhimaṇḍālaṅkāracittaṃ ca traidhātukamaṇḍalacittatā ca, māranigrahacittaṃ ca sarvasattvebhyaḥ sarvasattvānugrahacittatā ca, bodhiśca sarvadharmasamatā ca bodhicittatā ca, dharmacakrapravartanaṃ ca sarvadharmāpravartanacittatā ca, mahāparinirvāṇasaṃdarśanaṃ ca saṃsārasvabhāvacittatā ca" //

KpSū 344

asmin dharmaparyāye bhāṣyamāṇe catuḥṣaṣṭīnāṃ bodhisattvaśatasahasrāṇāṃ ye daśabhyo digbhyo gṛdhrakūṭe parvate śākyamunestathāgatasyāntike pūrvayogasamādhānamukhanirdeśaṃ saṃbhāraviśuddhimukhadharmaparyāyaṃ śravaṇārthamāgatāstairanutpattikebhyo dharmebhyaḥ kṣāntiḥ pratilabdhāḥ / śākyamunistathāgata āha - "asya khalu punaḥ kulaputra dharmaparyāyasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya bhāṣamāṇasyāṣṭacatvāriṃśatīnāṃ gaṅgānadīvālikāsamānāṃ bodhisattvānāṃ mahāsattvānāmanutpattikadharmakṣāntipratilābho 'bhūt / cāturdvīpikalokadhātuparamāṇurajaḥsamairbodhisattvairmahāsattvairavaivartikabhūmiḥ pratilabdho babhūva / gaṅgānadīvālikāsamānāṃ bodhisattvānāṃ mahāsattvānāmasya samādhānamukhanirdeśasya saṃbhāraviśuddhimukhadharmaparyāyasya sakalaparipūrṇaṃ viśuddhajñānādhigamo babhūva" //

sa ca kulaputra mahākāruṇiko bodhisattvo mahāsattvastena prāmodyaprasādena viṃśativarṣasadṛśaḥ kumārabhūtaḥ saṃvṛtto, ratnagarbhasya tathāgatasya pṛṣṭhataḥ samanubaddho 'sthāt / sa ca kulaputra rājāmṛtaśuddhaḥ sārdhaṃ (KpSū 345) putrasahasreṇāśītibhiśca koṭṭarājasahasrairanyaiśca dvānavatibhiḥ prāṇakoṭibhiḥ sārdhaṃ niṣkramya pravrajitaḥ śīlaśrutasamādhisauratyairabhiyogakṛtavān /

sa ca kulaputra mahākāruṇiko bodhisattvo mahāsattvo 'nupūrveṇa caturaśītidharmaskandhasahasrāṇi ratnagarbhasya tathāgatasya sakāśācchrāvakayānakathāṃ paṭhitavān paryavāptavāṃśca; navatidharmaskandhasahasrāṇi pratyekabuddhayānakathāmuddiṣṭavāṃ paṭhitavān paryavāptavān; tataḥ śatasahasramanuttaramahāyānakathāyāṃ tathā kāyasmṛtyupasthānakathāyāmuddiṣṭavān paṭhitavān paryavāptavāṃśca, śatasahasraṃ vedanāsmṛtyupasthānakathāyāṃ, śatasahasraṃ cittasmṛtyupasthānakathāyāṃ, śatasahasraṃ dharmasmṛtyupasthānakathāyāmuddiṣṭā paṭhitā paryavāptāśca; śatasahasraṃ dhātuskandhakathāṃ, śatasahasramāyatanaskandhakathāṃ, śatasahasraṃ rāgasaṃyojanaprahāṇaskandhakathāṃ, śatasahasraṃ dveṣasaṃyojanaprahāṇaskandhakathāṃ, śatasahasraṃ mohaprahāṇapratītyasamutpādaskandhakathāṃ, śatasahasraṃ samādhivimokṣaskandhakathāṃ, śatasahasraṃ (KpSū 346) balavaiśāradyāveṇikabuddhadharmaskandhakathāmuddiṣṭavān paṭhitavān paryavāptavāṃśca / yāvaddaśadharmaskandhaśatasahasraṃ ratnagarbhasya tathāgatasya sakāśādudgṛhītavān paryavāptavāṃśca /

yāvadapareṇa kālasamayena ratnagarbhastathāgato 'rhan samyaksaṃbuddho 'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ / sa ca kulaputra mahākāruṇiko bodhisattvaḥ nānāvidhāprameyāsaṃkhyeyā vādyapuṣpacūrṇāmālyagandhavilepanacchatradhvajapatākāratnaiḥ pūjāṃ kṛtavān, nānāgandhaiśca snāpanaṃ kṛtavān, śarīrapratiṣṭhāpanaṃ ca saptaratnamayaṃ stūpaṃ kṛtavān pañcayojanamuccatvenārdhayojanaṃ vistāreṇa / tataḥ saptadivasānyaprameyāsaṃkhyeyā vādyapuṣpamālyagandhavilepanacchatradhvajapatākāratnaiśca pūjāṃ kṛtvā, punarapi tatrāprameyāsaṃkhyeyāstriṣu yāneṣu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / sa teṣāṃ saptānāṃ divasānāmatyayena caturaśītibhiḥ prāṇasahasraiḥ sārdhaṃ niṣkramya keśaśmaśrūṇyavatārya kāṣāyāni vastrāṇyācchādya samyageva śraddhayāgārādanāgarikāṃ pravrajya ratnagarbhasya tathāgatasya parinirvṛtasya śāsanaṃ jvālitavān; daśavarṣasahasrāṇi (KpSū 347) saddharmadhārako babhūva / tatra cāprameyāsaṃkhyeyāṃ sattvāṃstribhiryānaiḥ samādāpayāmāsa niveśayāmāsa pratiṣṭhāpayāmāsa, triśaraṇagamane ca pratiṣṭhāpayāmāsa, upāsakasaṃvare ca śrāmaṇerasaṃvare upasaṃpadāyāṃ bhikṣubhāve brahmacaryavāsasaṃvare niveśitāḥ pratiṣṭhāpitāḥ / sa bahūni prāṇakoṭīnayutaśatasahasrāṇi abhijñarddhikauśalye ca niyojayitvā sauratyabrahmacaryavāse niyojayitvā śatrubhūteṣu ca skandhesu parijñāyāṃ niyojayitvā śūnyagrāmāyatanaparijñāyāṃ niyojayitvā pratītyasamutpannāḥ sarvadharmāḥ saṃskṛtajñānaparijñāyāṃ niyojayitvā pratibhāsopamān marīcyupamān dakacandropamān sarvadharmān darśayitvānutpādānirodhāpratisaṃdhinirodhaśāntapraśāntopaśāntaparamapraṇītanirodhanirvāṇaparijñānaṃ darśayitvā āryāṣṭāṅge mārge pratiṣṭhāpayitvā kālaṃ kṛtavān / evameva ca te sattvāstasya mahākāruṇikasya mahāśramaṇasya śarīreṣu śarīrapūjāṃ kṛtavanto, yathā rājñaścakravartinaḥ śarīreṣu śarīrapūjā kriyate / evameva tasmin samaye te sattvā mahākāruṇikasya mahāśramaṇasya śarīreṣu śarīrapūjāṃ kṛtavanto / yasmiṃśca divase mahākāruṇiko (KpSū 348) mahāśramaṇaḥ kālagatastasmin divase ratnagarbhasya tathāgatasya saddharmo 'ntarhitastaiśca bodhisattvairmahāsattvaiḥ praṇidhānavaśenānyatra lokadhātuṣūpapattiḥ parigṛhītāḥ; kecit praṇidhānavaśena tuṣitabhavana upapannāḥ, kecin manusyeṣu kecinnāgeṣu kecidasureṣu kecit praṇidhānena vividhāsu tiryagyoniṣūpapannāḥ //

kālagataśca kulaputra mahākāruṇiko mahāśramaṇaḥ praṇidhānavaśena dakṣiṇāyāṃ diśāyāmito buddhakṣetrāddaśabuddhakṣetrāṇyatikramya tatra saṃkarṣaṇo nāma lokadhāturaśītivarṣāyuṣkāśca tatra manuṣyā akuśalamūlasamavadhānā raudrā lohitapāṇayaḥ pāpaniviṣṭā adayāpannaḥ sarvasattveṣu amātṛjñā apitṛjñā aparalokabhayādarśinaḥ / praṇidhānavaśena mahākāruṇiko mahāśramaṇastatra saṃkarṣaṇe buddhakṣetre caṇḍālakula upapanno 'bhūt / sa cātīvadīrghaśarīro 'bhūdatīvabalavān atīvavegavān atīvasmṛtimān atīvapratibhānavān atīvajavasamanvāgato 'bhūt / sa dṛḍhena balavegena sattvān saṃgṛhītvāha - "yadi yūyaṃ bho sattvā adattādānāt prativiramata, kāmamithyācārādyāvan (KpSū 349) mithyādṛṣṭyāḥ prativiramata, tadahaṃ yuṣmākaṃ jīvitaṃ prayacchāmi jīvitopakaraṇāni ca dāsyāmi / atha ca punarna prativiramata, ahaṃ jīvitādvyaparopayitvā prakramiṣyāmi" / tataste sattvā añjaliṃ pragṛhyāhuḥ / "vayamidānīn tava nāthasya vacanenādyāgreṇa yāvajjīvamadattādānādyāvan mithyādṛṣṭyāḥ prativiramāmaḥ" / sa balacaṇḍālo gatvā rājño vā rājabhaṭṭānāṃ vā nivedayati / "jīvitopakaraṇena me prayojanamannena vā pānena vā khādyena vā bhojyena vā peyavastraśayyāgandhahiraṇyasuvarṇamaṇimuktavaiḍūryaśaṅkhaśilāpravāḍarajatajātarūpeṇa vā prabhūtāni jīvitopakaraṇāni dadata mama" / sa balacaṇḍālaḥ sattvān yāvajjīvaṃ daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayāmāsa / tataste manuṣyāḥ pañcavarṣaśatāyuṣkā babhūvuḥ / yaśca tatra rājā sa kālagataḥ tatastai rājāmātyaiḥ sa balacaṇḍālo rājābhiṣekenābhiṣicya rājye pratiṣṭhāpitaḥ puṇyabalo nāma saṃskṛtaḥ /

atha kulaputra rājā puṇyabalo na cireṇaiva taṃ viṣayamanuśāsitavān, dṛḍhavīryaparākrameṇa dvitīyaṃ (KpSū 350) viṣayaṃ samanuśāsitavān / yāvad rājā puṇyabalo na cireṇa sarvajambūdvīpe rājā balacakravartī babhūva / yadā ca rājñā puṇyabalena sarvajambūdvīpe rājatvaṃ pratigṛhītaṃ tataḥ paścāt sattvāḥ prāṇātipātaviramaṇe samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / evamadattādānādyāvan mithyādṛṣṭivairamaṇye samādāpitāḥ samyagdṛṣṭyāṃ pratiṣṭhāpitā, yathābhiprāyāḥ sattvāstriṣu yāneṣu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / atha rājā puṇyabalaḥ sarvajambūdvīpikāṃ sattvāṃ daśakuśaleṣu karmapatheṣu pratiṣṭhāpayitvā triṣu yāneṣu saṃniyojya sarvajambūdvīpe ghoṣamanuśrāvayamāsa / "ye kecid yācanakā annārthikā yāvad ratnārthikā vā te sarva āgacchantu / ahaṃ sarvadānāni dāsyāmi" / tato 'pareṇa kālasamayena sarvajambūdvīpikāḥ sattvā āgatvā rājānaṃ puṇyabalaṃ yācitavantaḥ; rājāpi puṇyabalastānyārabhya vividhāni dānāni dattavān /

tatra pāṃśughoṣo nāmājīviko rājānaṃ puṇyabalamupasaṃkramyāha / "yadi tvaṃ mahārāja vividhaṃ mahādānaparityāgaṃ parityajasi, anuttarāṃ samyaksaṃbodhimākāṅkṣasi / yadi tvaṃ mahārāja mamāśāṃ paripūrayiṣyasi, bhaviṣyasi tvaṃ mahārāja lokapradīpo jina" iti / rājāha - "kena te (KpSū 351) 'rthaḥ" / pāṃśughoṣa ājīvika āha - "ahaṃ mahārāja vidyādharatvamicchāmi mahāsurasaṃgrāmapramardanakalpaṃ sādhayituṃ / tenāhaṃ tava purataḥ sthitvā vijñāpayāmi jīvataḥ puruṣasya carmaṇā prayojanaṃ cakṣuṣā ca prayojanaṃ" / atha kulaputra rājā puṇyabala evaṃ cintayati / "pratilabdhammayā balacakravartirājatvaṃ / gaṇanātikrāntaśca sattvā daśakuśaleṣu karmapatheṣu pratiṣṭhāpitāstriṣu ca yāneṣu niyojitā, aprameyaṃ ca me dānaṃ dattaṃ / ayaṃ ca me kalyāṇamitro 'sārāt kāyāt sāramādadāmi" / sa rājāha - "tuṣṭo bhava dadāmi te imaṃ prākṛtamāṃsacakṣustenāhaṃ labheyānuttaraṃ dharmacakṣuḥ / dadāmi te imaṃ svakaṃ carma prasannacittena, tena cāhaṃ lapsye 'nuttarāṃ samyaksaṃbodhiṃ" / atha kulaputra rājā puṇyabalo dakṣiṇena hastenobhau netrāvutpādyājīvikasya datvā rudhiramrakṣitena mukhenāha / "śṛṇvantu me iha devayakṣamaharddhikā ye kecinnarā ye 'surā ye ca bhūtā ihāgatāḥ khecarā bhūmau sthitā ye narā, bodhāya mayā dānaṃ nāmitaṃ śubhaṃ prāpsye 'haṃ śāntaṃ padaṃ, sattvāṃstārayeyaṃ, ghorāt saṃsārārṇavāt pāre 'nuttare nirvāṇe śive sthāpayeyaṃ" / punarāha - (KpSū 352) "yadyahamanuttarāṃ samyaksaṃbodhiṃ prāpnuyāṃ, tāvacciraṃ mama jīvitendriyaṃ mā nirudhyeta mā ca me smṛtirnaśyeta mā ca me vipratisāro bhaved, yāvacciramasyājīvikasya sā vidyā na siddhā bhavet" / āha - "gṛhṇāhi carma" / sa ca kulaputra pāṃśughoṣājīvikastīkṣṇaṃ śastraṃ gṛhītvā rājño dhriyataḥ kāyaccarmamapanetvā carma gṛhītvā vidyāṃ sādhayitvā, tathā saptadivasāni rājñaḥ puṇyabalasya jīvitendriyaṃ na niruddhaṃ, na ca smṛtiḥ pramuṣṭā, na ca tāṃ duḥkhāṃ vedanāṃ vedayati, na cāsyaikakṣaṇaṃ api vipratisāro jātaḥ /

tatkiṃ manyadhve kulaputrānyaḥ sa tena kālena tena samayena mahākāruṇiko nāma babhūva, na cānyo draṣṭavyo 'haṃ sa tena kālena tena samayena mahākāruṇiko nāma babhūva ratnagarbhasya tathāgatasya pitā / ayaṃ me prathamacittotpādo 'bhūtanuttarāyāṃ samyaksaṃbodhau / prathamacittotpādena ca me gaṇānātikrāntāḥ sattvāḥ samādāpitā anuttarāyāṃ samyaksaṃbodhau / ayaṃ me prathamaḥ śūrabhāvaḥ śūrakāryaṃ ca / so 'haṃ praṇidhānavaśena tataścyavitvā saṃkarṣaṇe buddhakṣetra upapannaścaṇḍālakule dvitīyaḥ śūrabhāvaḥ śūrakāryaṃ ca / tadā me caṇḍālavaṃśe (KpSū 353) sthitvā sattvāṃ kuśale niyojya svabalaparākrameṇa yāvadbalacakravartitvaṃ prāptaṃ, sarvajaṃbūdvīpe ca kalikaluṣakalahāḥ praśamitā, āyuśca vardhāpitāḥ / ayaṃ ca me prathama ātmaparityāgaḥ, yadā ca me svanetrāḥ parityaktāḥ svacarmaparityāgaśca / so 'haṃ tataścyutastatraiva saṃkarṣaṇe kṣetre dvitīye dvīpe praṇidhānavaśena caṇḍālakula upapannaḥ / peyālaṃ, tatra ca mayaivaṃrūpeṇa dṛḍhavīryaparākrameṇa sattvānniyojayitvā kuśaleṣu karmeṣu, yāvadbalacakravartitvaṃ me prāptaṃ / tatra ca kalikaluṣakalahavairavigrahāḥ praśamitā, āyuśca vardhāpitaṃ / tatra ca svaśarīrāt jihvā karṇau ca parityaktau, yāvat sarvan tatsaṃkarṣaṇaṃ mahāsāhasraṃ buddhakṣetraṃ sarvadvīpeṣvevaṃ puruṣakāraṃ kṛtaṃ / praṇidhānadṛḍhavīryaparākrameṇānuprabandhena praṇidhānavaśena gaṅgānadīvālikāsameṣu pañcakaṣāyeṣu buddhakṣetreṣu evaṃrūpaṃ mahāpuruṣakāraṃ kṛtaṃ, sattvāśca kuśaleṣu niyojitāḥ, triṣu ca yāneṣu samādāpitāḥ, kalikaluṣakalaharaṇavigrahāḥ śamitāḥ / ityarthaṃ kulaputrānyeṣāṃ buddhānāṃ bhagavatāṃ buddhakṣetraṃ pariśuddhaṃ / yadā te buddhā bhagavantaḥ pūrve 'nuttarāṃ samyaksaṃbodhicaryāṃ caramāṇā na parāmāpattyā (KpSū 354) codayanti, na ca parasya bhayaṃ darśayanti, na śrāvakapratyekabuddhayāne sattvāṃ samādāpayanti / ityarthaṃ teṣāṃ buddhānāṃ bhagavatāṃ paripūrṇābhiprāyāṇāṃ pariśuddhaṃ buddhakṣetraṃ bhavati / na ca tatra buddhakṣetre āpattināma, na śikṣāgrahaṇasya, na ca paruṣavacanaṃ śrūyate, na cākuśalaśabdaḥ; anyatra dharmaśabdena tadbuddhakṣetramapagatāmanāpaśabdena sphuṭaṃ bhavati / tatra ca sattvā yathākāmakaraṇīyā bhavanti, na ca tatra śrāvakapratyekabuddhayānasya nāma prajñaptiprādurbhāvo 'sti / yadā ca mayā gaṅgānadīvālikāsameṣu mahākalpeṣu gaṅgānadīvālikāsameṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu paruṣavacanabhayena sattvāḥ prāṇātipātavairamaṇye samādāpitā yāvattriṣu yāneṣu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / (KpSū 355) tena karmāvaśeṣeṇa ma etarhyevaṃ parikliṣṭaṃ buddhakṣetraṃ akuśalaśabdenāpūritaṃ akuśalamūlasamavadhānagataiḥ sattvaiḥ paripūrṇaṃ, tribhiśca yānairdharmaṃ deśayāmi / yathā ca me pūrvaṃ praṇidhānaṃ kṛtaṃ tathārūpaṃ buddhakṣetraṃ parigṛhītaṃ / yādṛśāśca me sattvā vaineyāḥ parigṛhītāstadṛśenaiva balavīryodyogena bodhicārikāḥ cīrṇāḥ, yādṛśaṃ caiva bījaṃ prakṣiptaṃ tādṛśaṃ buddhakṣetraṃ pratilabdhaṃ / yathārūpaṃ mayā praṇidhānaṃ kṛtaṃ /

saṃkṣiptena te kulaputra dānapāramitāṃ kathayiṣyāmi yathā mayā bodhisattvacārikāṃ caramāṇena dānaparityāgaḥ parityaktaḥ, na kenacit pūrvaṃ bodhisattvenaivaṃrūpaḥ dānaparityāgaḥ parityaktaḥ, na ca punaḥ kaścidbodhisattvo bhaviṣyati ya evaṃrūpaṃ dānaparityāgaṃ bodhicārikāṃ caramāṇaḥ parityajati, yathā mayā bodhisattvacārikāṃ caramāṇena dānaṃ parityaktaṃ, anyatrāṣṭau satpuruṣāḥ / dharaṇidatto nāma satpuruṣo babhūva, dakṣiṇāyāṃ diśāyāṃ (KpSū 356) sarvaghoṣāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ saṃkaramardārcirnāma tathāgato varṣaśatāyuṣkāyāṃ prajāyāṃ dharmaṃ deśayati / sa saptame divase parinirvāsyati / evaṃ vīryasaṃcodano nāma babhūva bodhisattvaḥ, yaḥ purimāyāṃ diśāyāmajayavatyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ, varṣaśatāyuṣkāyāṃ prajāyāṃ buddhakāryaṃ kṛtavān gaṅgānadīvālikāsamā kalpātikrāntāḥ / yadā sa tathāgato 'nuttaraparinirvāṇena parinirvṛtaḥ, adyāpi tasya mahākāruṇikasya śarīrāṇi śūnyeṣu buddhakṣetreṣu pañcakaṣāyeṣu buddhakāryaṃ kurvanti / evaṃ ca vadanti sārakusumito bodhisattvo dṛḍhavīryasamādhāno balavegaparityāgena bodhisattvacārikāṃ carati / daśagaṅgānadīvālikāsamairmahākalpairatikrāntaiḥ paścāt sa tatrottarāyāṃ diśāyāṃ sahetusaṃkarṣaṇo nāma bhaviṣyati pañcakaṣāye buddhakṣetre tatrāsau satpuruṣo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyati, sahetukṛṣṇavidhvaṃsanarājo nāma bhaviṣyati tathāgato 'rhan samyaksaṃbuddho yāvad buddho bhagavān / prajñārciḥsaṃkopitadaṣṭo (KpSū 357) nāma bodhisattvaḥ satpuruṣa ekasya mahākalpasyātyayena paścimāyāṃ diśi bhairavatī nāma lokadhāturbhaviṣyati pañcakaṣāye varṣaśatāyuṣkāyāṃ prajāyāmanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, sūryagarbhārcivimalendro nāma bhaviṣyati tathāgato 'rhan samyaksaṃbuddho bhagavān / ayaṃ punaḥ saṃrocano gaṇanātikrāntaiḥ kalpairnirdiṣṭitairuparimasyāṃ diśi kṣāravarcanikuñjitāyāṃ lokadhātau pañcakaṣāye tīvrakaluṣasaṃkṣobhaṇe kalpe 'sau saṃrocanaḥ pūrvapraṇidhānena pañcāśadvarṣāyuṣkāyāṃ prajāyāṃ tatra kṣāravarcanikuñjite buddhakṣetre 'nuttarāṃ (KpSū 358) samyaksaṃbodhimabhisaṃbhotsyate, acintyarocano nāma tathāgato bhaviṣyati yāvad buddho bhagavān / sa pūrvapraṇidhānena daśavarṣāni sakalaṃ buddhakāryaṃ kṛtvā parinirvāsyati / tatraiva divase tasya tathāgatasya saddharmo 'ntardhāsyati, daśavarṣāṇi punastaṃ buddhakṣetraṃ śūnyaṃ bhaviṣyati / tataḥ paścādasau prahasitabāhurbodhisattvastatra ca kṣāravarcanikuñjite buddhakṣetre 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, vairocanadharmo nāma bhaviṣyati tathāgato 'rhan samyaksaṃbuddho / so 'pi daśavarṣāṇi sakalaṃ buddhakāryaṃ kṛtvānupadhiśeṣe nirvāṇadhātau parinirvāsyati / tasya ca parinirvṛtasya pūrvapraṇidhānena saptavarṣāṇi saddharmaḥ sthāsyati / atra dvau satpuruṣau labdhapūrvavyākaraṇau labdhāsvādāvanuttarāyāṃ samyaksaṃbodhau bhagavataḥ purataḥ pādau śirasā vanditvā prītisaumanasyaprāmodyena saptatālamātrapramāṇamuparyantarīkṣe 'bhyudgamya prāñjalībhūtau sthitvā bhagavantamekasvareṇa gāthābhiradhyabhāṣatāṃ /

"virocase buddha yathaiva sūrya abhyudgato merurimasmiṃ loke /
viśuddhacakṣurvirajā vināyakā ālokabhūtā sugatā namo 'stu te //

bahūni kalpāna ti vīryabhāvitā paryeṣamāṇena ti agrabodhi / KpSū 359 bahujinā pūjitā pūrve ye tvayā na caiva te vyākarṣīmatitanāyakāḥ //

prahīṇarāgā parimuktacittā kṛtaṃ ti kāryamiha sarvaloke /
praṇaṣṭamārgāṇa deśesi dharmaṃ sattvāṃśca uttārayase bhavārṇavāt //

vayaṃ pi pravrajya svayaṃbhūśāsane yā prātimokṣa jina śikṣa deśitā /
vayaṃ pi śikṣitva samāhitendriyā tavaiva āsanna sadā bhavemaḥ //

KpSū 360

aniśritā jīvitakarmakāmā śāstāramājñāya śruṇitva dharmaṃ /
āsvāda lapsyāmyabhisekabhūmi jino 'bhivyākārṣī idameva arthaṃ" //

bhagavānāha - "tau ca kulaputra dvau anutpāditabodhicittau; imau ca saṃrocanaḥ prahasitabāhuḥ, te catvāro dharaṇidatto vīryasaṃcodanaḥ sārakusumitaḥ prajñārciḥsaṃkopitadaṣṭaḥ, ime ṣaṭsatpuruṣā mayā prathamaṃ bodhāya samādāpitāstāṃ śṛṇu /

bhūtapūrvaṃ kulaputrātīte 'dhvanyasaṃkhyeyairapramāṇaiḥ kalpairatikrāntaiḥ, yadāsīttena kālena tena samayenedaṃ buddhakṣetramarajamerujugupsitaṃ nāmābhut, tadāhaṃ mahākalpe vartamāne varṣaśatāyuṣkāyāṃ prajāyāṃ gandhapadmasya tathāgatasya śāsane saddharmapratirūpake (KpSū 361) vartamāne 'haṃ ca kulaputra tena kālena durdhano nāma babhūva balacakravartī jambūdvīpavijayī sahasraṃ putrāṇāṃ babhūva / tānapyahamanuttarāyāṃ samyaksaṃbodhau samādāpitavān / te 'pyapareṇa samayena niṣkramya gandhapadmasya tathāgatasya śāsane pravrajitāste ca bhūyasyā mātrayā gandhapadmasya tathāgatasya śāsanaṃ jvālitavantaḥ, sthāpayitvā ṣaṭputrāṃ ye na pravrajitā na cecchanti bodhicittamutpādayituṃ / ahaṃ ca punaḥ punarvijñāpayāmi / "ko yuṣmākamabhiprāyo yadyūyaṃ bodhicittaṃ notpādayatha, na ca pravrajatha?" / te āhuḥ / "na vayaṃ pravrajāmaḥ / tatkasmāddhetoḥ?, yaḥ kṣayāntakāle saddharmapratirūpake vartamāne pravrajito 'śaktaḥ sakalaṃ śīlaskandhamārādhayituṃ, sa ca saptadhanavirahito bhavati, magnaḥ saṃsārapaṅke, punaśca sa devamanuṣyaśrīḥ kadācillabhati, nityaṃ triṣvapāyeṣu paribhramati, buddhaśikṣāyāṃ na samādāya vartate / ityarthaṃ vayaṃ na parivrajāmaḥ" / tānahaṃ punaḥ pṛṣṭavān / "kiṃ punaryūyaṃ bodhau cittaṃ notpādayatha?" / ta āhur["]yadyasmākaṃ sarvaṃ jambūdvīpaṃ dadyādevaṃ (KpSū 362) vayaṃ anuttarāyāṃ samyaksaṃbodhau cittamutpādayemaḥ" /

tadahaṃ kulaputra śrutvā paramaprītamanā evaṃ cintayāmi / "mayā sarvaṃ jambudvīpakā manuṣyastriśaraṇagamane pratiṣṭhāpitā, āryāṣṭāṅge upoṣadhavāse samādāpitāstriṣu ca yāneṣu samādāpitā / yannūnamahamimaṃ jambudvīpaṃ ṣaḍbhāgaṃ kṛtvā ṣaṇṇāṃ putrāṇāṃ dadyāṃ; datvā cānuttarāyāṃ samyaksaṃbodhau samādāpayeyaṃ / ahaṃ ca niṣkramya pravrajeyaṃ" / evaṃ sarvaṃ jambūdvīpaṃ ṣaḍbhāgaṃ kṛtvā putrāṇāṃ dattaṃ / ahaṃ ca niṣkramya pravrajitaste ca ṣajjambūdvīparājānaḥ parasparaviruddhāḥ kalahabhaṇḍanavigraharogaparacakrasaṃkṣobhavividamāpannāḥ / yataḥ sarvajambūdvīpe durbhikṣaṃ saṃvṛttaṃ, śaṣpāni na saṃpadyante, varṣaṃ na pravarṣati, vṛkṣebhyaśca patrapuṣpaphalāni na niṣpadyante, oṣadhitṛṇāni ca na saṃpadyante, mṛgapakṣiṇo 'pi kṣuttṛṣṇāprajvālitagātrā vihanyante / tadāhamevaṃ cintayāmi / "mayā caitarhi ātmaparityāgaḥ kartavyaḥ, sattvāḥ svamānsarudhireṇa saṃtarpayitavyās[ / "]tato 'ham āśramaṃ parityajya madhyameṣu janapadeṣu gatvā dagapālaṃ parvatamabhiruhya praṇidhānamakarot /

KpSū 363

"yathā tyajāmi svaśarīrajīvitaṃ kāruṇyahetorna ca svargahetorarthāya lokasya sadevakasya bhaved ihāparvatamātramucchrayaṃ //

yathā tyajāmi priyarūpasaṃpadaṃ na śakrabrahmāṇa na mārakāraṇāt /
arthaṃ karo bheṣyasi devaloke bhaveyaṃ mahyaṃ bahumānsaśoṇitaṃ //

śṛṇvantu nāgā naradevayakṣā ye devatā śailagirau nivāsiṇaḥ /
kṛpā mamotpannaya sattvahetoḥ tarpaṣya sattvāṃ svakamāṃsaśoṇitaiḥ" //

KpSū 364

yadā ca mayā kṛtaṃ praṇidhānaṃ, kṣubhitāstrayo lokāḥ, kaṃpitā dharaṇī, calito meruḥ, rudanti devagaṇāstato 'hamātmānaṃ dagapālātparvatātpātayāmāsa / praṇidhānavaśena mama parvatapramāṇamātmabhāvaḥ saṃvṛttaḥ, yojanaśataṃ vistāreṇa yojanamuccatvena; yāvan manuṣyamṛgapakṣiṇaḥ ārabdhā mānsarudhiraṃ bhakṣayituṃ / mama ca kulaputra sa kāyaḥ sattvaiḥ paribhujyamānaḥ pratidinaṃ vardhate, yojanaśatasahasraṃ vistāreṇa saṃvṛttaḥ yojanasahasramuccatvena / sarvatra mānuṣaśirāḥ prādurbhūtāḥ sakeśakarṇanayanānāsauṣṭhadāntāḥ sajihvā anekamukhaśatasahasrāḥ prādurbhūtāḥ / te ca mukhā manuṣyaśabdena ghoṣayanti / "bhoḥ sattvā bho gṛhṇatha yenārthaṃ, mānsaṃ paribhuñjatha, rudhiraṃ pivatha, nayanāṃ gṛhṇatha, karṇanāsāṃ keśauṣṭhadantajihvāṃ gṛhṇatha / yasyārthaṃ yenārthaṃ yāvadarthaṃ saṃtarpitaśarīrāḥ paripurṇābhiprāyā anuttarāyāṃ samyaksaṃbodhau cittamutpādayatha, śrāvakayānena vā pratyekabuddhayānena vā / ayaṃ yuṣmākamupabhogaparibhogo na kṣīyate, na ca yuṣmākaṃ śraddhādeyaṃ bhaviṣyati, mā vaḥ kṣiprameva jīvitakṣayo bhavatu" / (KpSū 365) ye ca tatra vijñāḥ sattvāste kecicchrāvakayāne cittamutpādayanti, kecit pratyekabuddhayāne, kecidanuttarāyāṃ samyaksaṃbodhau cittamutpādayanti, kecit punardevamanuṣyopapattau cittānyutpādayanti; mānsaṃ bhakṣayanti, rudhiraṃ pivanti, kecinnayanāni gṛhṇanti, kecit karṇau, kecinnāsāṃ, kecidoṣṭhau, keciddāntāṃ gṛhṇanti; gṛhitvā prakramanti; praṇidhānavaśena cānyonyaṃ prādurbhavati, mānsaṃ na cāpacayaṃ bhavati, na parikṣayaṃ gacchati / yāvaddaśavarṣasahasrāṇi sarvajambūdvīpakā manuṣyā yakṣamṛgapakṣiṇo 'pi svaśarīreṇa saṃtarpayāmāsa / taiśca daśabhirvarṣasahasrairgaṅgānadīvālikāsamāni mayā netrāṇi parityaktāni, catuḥsamudrodakapramāṇaṃ mayā rudhiraṃ parityaktaṃ, sumerusahasrapramāṇaṃ mayā mānsaṃ parityaktaṃ, cakravāḍaparvatapramāṇā mayā jihvā parityaktā, yugandharamerupramāṇā mayā karṇāḥ parityaktāḥ, vipulāsumerupramāṇā mayā nāsāḥ parityaktāḥ, imaṃ gṛdhrakūṭaparvatapramāṇā mayā dāntāḥ parityaktāḥ, kṛtsnaṃ sahaṃ buddhakṣetraṃ prajñāpanapramāṇaṃ me tatra svacarma parityaktaṃ /

KpSū 366

paśya kulaputra daśavarṣasahasrāṇi evamaprameyāsaṃkhyeyāparimāṇāḥ svaśarīraparityāgāḥ parityaktā ekajīvitena; evamaprameyāsaṃkhyeyāparimāṇāḥ sattvāḥ saṃtarpitāḥ; ekacittakṣaṇamapi me vipratisāro notpannaḥ / evaṃ ca me tatra praṇidhānaṃ kṛtaṃ / yadyahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ, iyaṃ me āśā paripūryatu, yathā mayaikadvīpe svaśarīreṇa sarvasattvāḥ saṃtarpitāḥ, evameva gaṅgānadīvālikāsamā varṣasahasrā asminnarajamerujugupsite buddhakṣetre sarvadvīpeṣvevaṃrūpo mamātmabhāvaḥ prādurabhavat, yathaikadvīpe daśavarṣasahasrāṇi evaṃ sarvadvīpeṣu sattvāṃ svamānsarudhiracarmanayanakarṇanāsauṣṭhajihvākeśaiḥ saṃtarpayitvā triṣu yāneṣu samādāpayeyaṃ, manuṣyāṃ yakṣarākṣasāṃ sarvatiryagyonikān ye kecin mānsarudhirabhojanāhārāḥ pṛthagyakṣā yāvadantaśaḥ yāmalaukikāḥ tāṃścāhaṃ saṃtarpayeyaṃ / yathā cāhamekasmin buddhakṣetre svaśarīreṇa sarvasattvāṃ saṃtarpayeyaṃ / evameva samantaddaśasu dikṣu gaṅgānadīvālikāsameṣu (KpSū 367) buddhakṣetreṣu svamānsarudhiracarmanayanāṃ yāvajjihvābhirevaṃrūpeṇātmabhāvena gaṅgānadīvālikāsamān mahākalpān teṣu teṣu buddhakṣetreṣu svakāyajīvitena sattvāṃ saṃtarpayeyaṃ, evaṃrūpamātmabhāvaṃ pratilabhya / visaṃvāditā me buddhā bhagavanto bhaveyurye daśasu dikṣvanyeṣu buddhakṣetreṣu pravartitadharmacakrāḥ tiṣṭhanti yāpayanti dharmaṃ ca deśayanti, māhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ, mā cāhaṃ saṃsāre saṃsaramāṇo buddhaśabdaṃ śṛṇuyāṃ mā ca dharmaśabdaṃ mā saṅghaśabdaṃ mā pāramitāśabdaṃ mā mārabalaparāśayaśabdaṃ mā vaiśāradyaśabdaṃ yāvat kuśalaśabdamapi saṃsāre mā śṛṇuyāṃ, nityaṃ cāvīcau narake saṃbhaveyaṃ; yadi me evaṃrūpaḥ svaśarīraparityāgaḥ sattvasaṃtarpaṇārthe na saṃpadyata, naivaṃrūpaṃ ca me praṇidhānaṃ paripūri syādyathā me āśā cintitā / ye 'pi cemasmiṃ buddhakṣetre sarvatra dvīpeṣvekaikasmiṃ dvīpa evaṃrūpā ātmabhāvāḥ parityaktāḥ sattvāṃśca mānsarudhireṇa saṃtarpitā, evaṃ daśasu dikṣu gaṅgānadīvālikāsameṣvanyeṣu buddhakṣetreṣu sattvā evaṃrūpeṇātmabhāvena svamānsarudhireṇa santarpitāḥ / paśya (KpSū 368) kulaputra tathāgatasya dānapāramitā ātmabhāvaparityāgaṃ ya mayānuprabandhena tatkālaṃ netrāḥ parityaktāḥ teṣāṃ punarayaṃ jambūdvīpe yāvattrāyastriṃśaddevaparyantapramāṇe rāśirbhavet / ayaṃ kulaputra tathāgatasya saṃkṣiptena ātmaparityāgadānapāramitā /

punaraparaṃ kulaputra tataḥ paścādaprameyānāṃ kalpānāmatyayena ayaṃ buddhakṣetraścandravidyuto nāma babhūva; tamapi pañcakaṣāyaṃ babhūva / ahaṃ cāsmiṃ jambudvīpe rājā babhūva pradīpapradyoto nāma balavāṃścakravartī / evaṃ ca mayā sarvajaṃbūdvīpakāḥ sattvāḥ kuśaleṣu niyojitā, yathā pūrvoktaṃ / paścādahamudyānabhūmiṃ niryātaḥ svabhūmidarśanāya; tatra cāhaṃ puruṣamadrākṣaṃ, paścādbāhuṃ gāḍhabandhanaṃ badhyamānaṃ dṛṣṭvā mayāmātyāḥ pṛṣṭāḥ / "kim anena puruṣeṇa kṛtaṃ?" / amātyā māṃ pratyūcur[ / "]ayaṃ puruṣo devasya sāparādhiko; yadetasya puruṣasya saṃvatsare śaṣpaṃ dhānyaṃ cotpadyate tato devasya ṣaṭkāṃśo deyaḥ, yathānye kuṭumbino dadantyāyadvāraṃ ye devasya nagaragrāmajanapadakarvaṭeṣu prativasanti (KpSū 369) karmāntena jīvikāṃ kalpayanti; taṃ caiṣa puruṣo na dadāti" / tānahametadavocaṃ - "utsṛjata etaṃ puruṣaṃ / mā kasyacidbalāddhanadhānyaṃ gṛhṇīta" / te kathayanti / "deva na kaścit suprasannacitto dadāti, yaddevasya divasedivase 'nnapānabhojanaparibhogo devīnāṃ devasya cāntaḥpuradevasya putrāṇāṃ duhitṛṇāṃ upabhogaparibhogaḥ sarvaṃ tatparaḥ sakāśāduddhriyate / na ca kaścit prasannaḥ prayacchati" / taccāhaṃ paramadurmanāścintayāmi / "kasyāhamimaṃ sarvaṃ jambūdvīpaṃ rājyaiśvaryaṃ dadyāṃ?" / mama pañcaputraśatāni babhūvustāṃśca bodhau samādāpayitvā, imaṃ jambūdvīpaṃ pañcabhāgaśatāni kṛtvā putrāṇāṃ pradattaṃ / ahaṃ ca tapovanaṃ gatvā riṣipravrajyena brahmacaryaṃ cacāra; vanakhaṇḍe uḍumbaramūle dakṣiṇasya mahāsamudrasya nātidūre navamūlaphalāhāro viharāmi dhyāyī anupūrveṇa pañcābhijñaḥ saṃvṛttaḥ /

tena khalu punaḥ samayena pañcaśatā jambūdvīpakānāṃ vāṇijānāṃ mahāsamudramavatīrṇāstaistataḥ prabhūto ratnaskandha āsāditaḥ / tatra ca candro nāma sārthavāhaḥ (KpSū 370) tena bhāgyavatā vijñapuruṣeṇa cintāmaṇiḥ samāsāditaḥ / sa tato ratnadvīpādvipulaṃ ratnadhanaskandhaṃ taṃ ca cintāmaṇiṃ gṛhītvā saṃprasthitaḥ, tataḥ kṣubhitaḥ samudro nāgā ākulā rudanti devatā yāstatra nivāsinyastatra cāśvasto nāma riṣirbodhisattvaḥ pūrvapraṇidhānena tatropapannaḥ; tena mahāsattvena sa sārthaḥ svastinā kṣemeṇa ca mahāsamudrāduttāritastasya ca sārthavāhasyānyataro duṣṭarākṣasaḥ pratyarthiko 'vatāraprekṣī vivaragaveṣī pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ / tena saptadivasāni paramakaluṣā vātavṛṣṭiravasṛtā; yataste vaṇijaḥ praṇaṣṭamārgā paramabhītāduccasvareṇa krandanti rudanti paridevanti, devatāmāyācanti śivavaruṇāṃ yāvan mātāpitaramākrandanti priyaputrāṃ / yāvadaśroṣīdahaṃ divyena śrotreṇa yāvattatrāgatvā vaṇijaḥ samāśvāsitāḥ, "samāgato 'haṃ; mā bhāyatha; ahaṃ yuṣmākaṃ mārgāmupadarśayiṣyāmi, yāvajjambūdvīpaṃ (KpSū 371) svastinā kṣemeṇa ca prāpsyatha" / tadāhaṃ paṭṭaṃ tailena mrakṣayitvā svahastaṃ veṣṭya agninā prajvālya satyavacanamakarot - "yadi mayā ṣaṭtriṃśadvarṣā caturbhirbrāhmairvihārairvanakhaṇḍanivāsināṃ sattvānāmarthāya hitāya navamūlaphalāhāreṇa caturaśītīnāṃ nāgayakṣasahasrāṇāṃ cittasantatiḥ paripācitā avaivartikāśca sthāpitā anuttarāyāṃ samyaksaṃbodhau / tena satyena satyavacanena kuśalamūlaparipākena jvalatu me hastaṃ; labhantu mārgaṃ vaṇijaḥ svastinā kṣemeṇa jambūdvīpaṃ prāpayantu" / yāvat saptarātridivasāḥ svahastaṃ jvālitavān, te vaṇijo jambūdvīpe sthāpitāstatra mayā praṇidhānaṃ kṛtaṃ : yadā jambūdvīpaṃ ratnaparihīṇaṃ bhavet, tad yadāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ, tadā iyaṃ me āśā paripūryatu, sārthavāho bhaveyaṃ jambudvīpe saptavārāṃ cintāmaṇimānayitvā vividhaṃ ratnavarṣaṃ abhipravarṣayeyaṃ; yāvat sarvadvīpeṣvasmin buddhakṣetre evameva daśasu dikṣu gaṅgānadīvālikāsameṣu śūnyeṣu buddhakṣetreṣu pañcakaṣāyeṣu ratnaṃ pravarṣayeyaṃ, yāvatpūrvoktaṃ / (KpSū 372) evaṃ ca me āśā paripūrṇā gaṅgānadīvālikāsamānāṃ mahākalpānāmantareṇa sārthavāho 'bhūvan, gaṅgānadīvālikāsameṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu ratnāni pravarṣitāni; ekaikadvīpe saptavārāṃ vividhaṃ ratnavarṣaṃ pravarṣitaṃ / evamaprameyāsaṃkhyeyāḥ sattvā ratnaiḥ paripurṇābhiprāyāḥ kṛtāstriṣu ca yāneṣu niyojitāḥ / paśya kulaputra tathāgatasya ratnaparityāgalakṣaṇaṃ vipākakuśalamūlaṃ /

punaraparaṃ kulaputrāprameyāṇāṃ kalpānāmatyayenāntareṇāyaṃ buddhakṣetrastimiraṃ nāmābhūt; saṃtoṣaṇe kalpe vartamāne pañcakaṣāye pañcavarṣasahasrikāyāṃ prajāyāṃ praṇidhānenāhamasmin jambūdvīpe sūryamālagandho nāma brāhmaṇo 'bhūvan vedapāṭhakaḥ / tatkālaṃ ca sattvā bhūyasā śāśvatadṛṣṭayo 'bhūvan savairaparākramāḥ sakalahādhiṣṭhānāḥ / teṣāṃ cāhaṃ mahābalavegaparākrameṇa sattvānāṃ śatrubhūtaṃ skandhaprayogena dharmaṃ deśayāmi, śūnyagrāmāyatanapratyavekṣaṇāpratyayasamanubaddhaṃ sotpādavyayaṃ ānāpānasmṛtimanaskāraṃ darśayāmi / te 'nuttarāyāṃ (KpSū 373) samyaksaṃbodhau cittotpādanakuśalamūlapariṇāmanābhiyojitāḥ, svayameva cāhaṃ pañcābhijñaḥ saṃvṛttaḥ; tena ca samayenāprameyāsaṃkhyeyāḥ sattvā mamāvavādānuśāsanena pañcābhijñāḥ saṃvṛttāḥ / evamaprameyāsaṃkhyeyāḥ sattvāḥ kalahavigrahavairānavasṛjya vanakhaṇḍamāśṛtya vanakhaṇḍe mūlaphalāhārā dhyāyantaścaturbhirbrāhmairvihārai rātridivasamatināmitavantaḥ / tataḥ kṣīyamāṇe kalpe yadā tairdakṣiṇīyaiḥ kṛtsnaṃ jambūdvīpaṃ sphuṭamabhūt / te ca kalikalaharaṇavairavigrahavivādāḥ praśāntāḥ, akālavātavarṣāḥ praśamitāḥ, praṇītā ojavatīpṛthivīsaṃniśritāḥ śaṣpā babhūvuḥ / kevalaṃ vividharogopahatā babhūvuḥ kalpadoṣeṇa / tadāhamevaṃ cintayāmi, "yadyahaṃ sattvānāṃ vyādhiṃ na śaktaḥ śamayituṃ" / tasya mamaitadabhavad, "yannūnamahaṃ śakraṃ mahābrāhmaṇaṃ lokapālānanye ca devarṣayo vā (KpSū 374) nāgarṣayo vā śakrarṣayo vā manuṣyarṣayaśca sannipātayeyaṃ, bhaiṣajyopakaraṇaśāstraṃ sattvānāṃ hitārthamupadarśayeyaṃ / tadāhamṛddhyā gatvā śakrabrahmāṇalokapāladevarṣīṇāṃ nāgarṣīṇāṃ śakrarṣīṇāṃ manuṣyarṣīṇāṃ ārocayeyaṃ / ekaviḍapatirnāma parvataḥ, tatra saṃnipātayitvā viḍacarakamūrdhani nāma sthānaṃ bhūtasaṃnivāraṇapratiśaraṇaṃ rakṣāvātapittaśleṣmasaṃprasādanaśāstraṃ nirdeśayeyaṃ" / peyālaṃ, aprameyāsaṃkhyeyānāṃ sattvānāṃ vyādhipraśamanaṃ kṛtaṃ / tatra mahāpraṇidhānaṃ kṛtaṃ yathā mayaikadivase 'prameyāsaṃkhyeyānāṃ sattvānāṃ prajñāvabhāsaḥ kṛtaḥ, triṣu ca yāneṣu niyojitā, apāyapathāḥ pithitāḥ, svargapathapratiṣṭhāpitā, vividhāśca vyādhayaḥ praśamitāḥ parimocittāśca / evamaprameyānāmasaṃkhyeyānāṃ sattvānāṃ prajñāloko dattaḥ, saukhye 'vasthāpitāḥ / tadanena kulaputra (KpSū 375) kuśalamūlavipākena iyaṃ me praṇidhānāśā paripūrṇāḥ / yadā ca mayaikadivase 'prameyānāmasaṃkhyeyānāṃ sattvānāmapāyapathā nirodhitāḥ, svargapathe ca pratiṣṭhāpitā, glānapratyayopakaraṇārthaṃ devarṣiyakṣasaṅghāḥ sannipātitāḥ sattvānāmarthāya viḍacarakamūrdhani devaloke prakāśite sattvānāmārogyakauśalyamevameva timire buddhakṣetre sarvadvīpeṣu caivaṃrūpaḥ puruṣakāraḥ kṛtaḥ, sattvāśca svargapathe pratiṣṭhāpitā, devanāgayakṣamanuṣyā ṛṣayaḥ sannipātitā yaissattvānāmarthāya vividhā vidyāsthānāḥ prakāśitāḥ / yathena timire buddhakṣetre evameva daśasu dikṣu gaṅgānadīvālikāsameṣu pañcakaṣāyeṣu buddhakṣetreṣvevaṃrūpaḥ puruṣakāraḥ kṛtaḥ, sattvāśca triṣu yāneṣu niyojitāḥ, svargapathe ca pratiṣṭhāpitā, vividhāśca vidyāsthānā loke prakāśitāḥ, sattvā vyādhitaḥ parimocitā, anuttarā ca me kulaputraivaṃrūpā āśā paripūrṇāḥ / api tatra timire buddhakṣetre sarvadvīpeṣvevaṃrūpaḥ puruṣakāraḥ kṛto yathā praṇidhānaṃ kṛtaṃ / apyanuttareṇa (KpSū 376) jñānena daśasu dikṣu gaṅgānadīvālikāsameṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣvaikaikasmin buddhakṣetre sarvadvīpeṣvevaṃrūpaḥ puruṣakāraḥ kṛto, yathā me pūrvapraṇidhānaṃ kṛtaṃ / paśya kulaputra prajñāviśeṣaṃ bodhicaryāyāṃ, ayaṃ ca tathāgatasya trayāṇāṃ sucaritānāṃ kuśalamūlabījaṃ /

tathā pratyavarakālasamaye 'saṃkhyeyaiḥ kalpairadhikatarairantareṇedaṃ buddhakṣetraṃ vicitadoṣaṃ nāmābhūt, saṃśrayase mahākalpe vartamāne tadapi pañcakaṣāyaṃ / purimāyāṃ diśyanupañcāśāyāṃ cāturdvīpikāyāṃ vaḍaṃ nāma jambūdvīpamabhūt / tatrāpyahaṃ sattvaparipācanārthamupapannaḥ, caturdvīpeśvaraḥ cakravartī rājā ambaro nāma babhūva / tatra ca mayā sattvā daśasu kuśaleṣu karmapatheṣu samādāpitā niveśitāḥ pratiṣṭhāpitāstriṣu yāneṣu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / sarvaṃdadaśca babhūva sarvatradāyī / tatra ca me yācanakā āgatvā vividhāni ratnāni yācanti, tadyathā hiraṇyasuvarṇaṃ (KpSū 377) yāvaccendranīlamahānīlajyotīrasadakaprasādakāni yācanakānāṃ tāvatprabhūtāni ratnāni labhyante / tadāhamamātyāṃ pṛṣṭavān / "kuta eṣāṃ ratnānāṃ prādurbhāvaḥ?" / ta āhuḥ / "nāgarājāno nidhīrnidarśayanti, nidhīnāṃ loke prādurbhāvādratnānāṃ prādurbhāvo bhavati / na kevalaṃ tāttakā nirdeśayanti yāttakā devasya yācanakāḥ" / tadāhaṃ praṇidhānamakarot / "yadyahaṃ pañcakaṣāye loke vartamāne tīvrakleśāraṇe kaliyuge vartamāne varṣaśatāyuṣkāyāṃ prajāyāṃ anuttarāṃ samyaksaṃbodhimabhisaṃbuddhyeyaṃ / tadiyaṃ me āśā paripūryatu, yadahamasmin buddhakṣetre nidhidarśako nāma nāgarājā bhaveyaṃ / sarvatra cāsmiṃ vijitaghoṣe buddhakṣetre sarvadvīpeṣu ca ekaikasmin dvīpe saptajanmāni parigṛhṇīyāṃ / ekaikasmiṃśca janmani nidhikoṭīnayutaśatasahasrāṇi darśayeyaṃ prayaccheyaṃ ca nānāratnaparipūrṇāni: tadyathā hiraṇyasuvarṇaṃ yāvadindranīlamahānīlajyotīrasadakaprasādāśca / ekaikaśca nidhiyojanasahasrāṇi gatvā vistareṇa paripūrṇamapi ratnaṃ sattvānāṃ nidarśayeyaṃ prayacchayeyaṃ (KpSū 378) ca, yadasmiṃ buddhakṣetre evaṃrūpaṃ śūrabhāvaṃ kuryāṃ / evameva daśasu dikṣu gaṅgānadīvālikāsameṣu buddhakṣetreṣu pañcakaṣāyeṣu lokadhātuṣu ekaikasmin kṣetre sarvatra dvīpe saptajanmāni pratigṛhṇīyāṃ", yāvadyathā pūrvoktaṃ /

yadā ca me kulaputraivaṃrūpaṃ praṇidhānaṃ kṛtaṃ tadā gaganatale devakoṭīnayutaśatasahasrairantarīkṣāt puṣpavṛṣṭiḥ pravarṣitā sādhukāraścānupradattaḥ / "sādhu sādhu sarvaṃdada, ṛdhiṣyati te evaṃrūpā āśā yathā te praṇidhānaṃ kṛtaṃ" / aśroṣīn mahājanakāyaḥ rājño 'mbarasya devairgaganatalagataiḥ sarvaṃdada iti nāma kṛtaṃ, śrutvā caiṣametadabhavat / "yannūnaṃ vayaṃ duṣkaraparityāgaṃ dānaṃ yācemaḥ / yadi parityakṣyati tadā sarvaṃdada iti nāma bhaviṣyati" / tataste sarvā ārabdhā rājño 'mbarasyāntaḥpurikāṃ yācituṃ, devīmagramahiṣīṃ putraduhitṝṇāṃ yācituṃ; tadā rājāmbaraḥ prayacchati prasannacittasteṣāṃ etadabhavat / "na cedaṃ duṣkaraṃ yo bhāryāṃ parityajati / yannūnaṃ vayaṃ rājño 'mbarasyāṅgapratyaṅgāni yācamaḥ / tadyadi dāsyati sarvaṃdado bhaviṣyati, (KpSū 379) atha na dāsyati na sarvaṃdado bhaviṣyati" /

tatastasyāgrataḥ tatra jyotīraso nāma māṇavako rājño 'mbarasyāgrataḥ sthitvā, "sarvaṃdada rājyaṃ dadasve"ti prārthitavān / śrutvā ca rājñāmbareṇa paramaprītimanasā svayameva brāhmaṇaṃ snāpayitvā paṭṭaṃ badhvā rājābhiṣekenābhiṣicya rājatve pratiṣṭhāpayitvā sarvaṃ jambūdvīpaṃ niryātayitvā, praṇidhānamakarod / "ahaṃ sarvajambūdvīpaparityāgenānuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / yadīyaṃ me āśā paripūryati, yo 'yaṃ mamaitarhi sarvajambūdvīpe rājā pratiṣṭhāpito vartatvasya jambūdvīpe ājñā, dīrghāyuṣca bhavatu, rājā cakravartī cirasthāyī / yadā cāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ, yadā yuvarājatvena vyākuryāmanuttarāyāṃ samyaksaṃbodhau" / roco nāma brāhmaṇastena me ubhau pādau yācitau, tasya mayā svayameva prasannacittena tīkṣṇaṃ śastraṃ gṛhītvā svapādau chitvā pradattau, praṇidhānaṃ cākarot / "labheyāhamanuttarāṃ śīlapādāṃ" / (KpSū 380) tatra drāṣṭāvo nāma brāhmaṇastena me ubhe netre yācite, tasya ca mayā ubhe netre utpādya datte, peyālaṃ, anuttaraṃ pañcacakṣuḥ pratilabhāya praṇidhānaṃ kṛtavān / na cireṇa saracchighoṣo nāma brāhmaṇastena me ubhau karṇau yācitau, svayameva tasya mayā karṇau chitvā dattau, anuttaraśrotāpratilābhāya ca praṇidhānaṃ kṛtaṃ / saṃjīvanaśca nāmājīviko 'bhūt, tena me puruṣanimittaṃ puruṣendriyaṃ yācitaṃ, svayameva ca mayā chitvā dattaḥ, anuttaravastiguhyatālakṣaṇapratilābhāya ca praṇidhānaṃ kṛtaṃ / apareṇa ca me māṃsarudhiraṃ yācitaṃ, svayameva ca mayā dattaṃ, suvarṇavarṇatālakṣaṇapratilābhāya ca me praṇidhānaṃ kṛtaṃ / aparaśca kṣīraso nāma parivrājakastena ca me ubhau hastau yācitau, svayameva ca mayā dakṣiṇena hastena vāmaṃ hastaṃ chitvā dakṣiṇaṃ chedāpayitvā datto, anuttaraśraddhāhastapratilābhāya ca praṇidhānaṃ kṛtaṃ / yadā cāṅgapratyaṅgāni chinnāni tadā ca mayā rudhiramrakṣitena kāyena praṇidhānaṃ kṛtaṃ / "yadi (KpSū 381) me 'nena parityāgenānuttarāyāṃ samyaksaṃbodhau āśā paripūryeta, avaśyamahamasya kāyasya pratigrāhakaṃ pratilabheyaṃ" /

te 'pyakṛpakā anāryā akṛtajñāḥ sattvāḥ koṭṭarājāno 'mātyāścāhuḥ / "ayaṃ durbuddhiralpamedhāḥ sarvāṅgavikartitaḥ sarvarājyaiśvaryaparibhraṣṭaḥ / kiṃ bhūyo 'nena mānsapeśinā prayojanaṃ?" / te māṃ gṛhītvā bahirnagaraśmaśānabhūmau choritvā prakāntāḥ / tatra daṃśamaśakā āgatvā rudhiraṃ pibanti, kurkuraśṛgālagṛdhrā āgatvā mānsaṃ bhakṣayanti / tatra cāhaṃ prasannacittaḥ praṇidhānamakarot / "yadā ca mayā sarvarājyaiśvaryaṃ parityaktaṃ, sarvaśarīraṃ caivāṅgapratyaṅgāni parityajatā, ekakṣaṇamapi na vipratisārikṛtaṃ cittaṃ, na ca me roṣa utpāditastena me āśā paripūryatu, ayaṃ me kāyo mānsaparvataḥ saṃtiṣṭhatāṃ, ye kecit sattvā mānsāhārā rudhirapānāste māṃsaṃ bhakṣayantu rudhiraṃ pibeyantu / yāvacca (KpSū 382) me sattvā māṃsaṃ bhakṣayeyū rudhiraṃ ca pibeyustāvan me praṇidhānavaśena śarīraṃ vardhatu, anupūrveṇa yāvadyojanaśatasahasramuccatvena kāyaḥ saṃvardhatu pañcayojanasahasraṃ vistāreṇa / tatra mayā varṣasahasraṃ svamānsarudhireṇa sattvāḥ saṃtarpitā; yāvabhyaśca mayā jihvāḥ parityaktā yā mṛgapakṣibhiḥ paribhaktāḥ praṇidhānavaśena cānyonyāḥ prādurbhūtāḥ teṣāṃ ayaṃ gṛdhrakūṭaparvatapramāṇo rāśiḥ syānnityaṃ cānuttarāprabhūtājihvatālakṣaṇapratilābhāya me praṇidhānaṃ kṛtaṃ /

tatrāhaṃ cyutvā rūḍhavaḍe jambūdvīpe pūrvapraṇidhānena nāgeṣūpapanno nidhisaṃdarśano nāma nāgarājā babhūva / yāmeva rātriṃ nāgeṣūpapannastāmeva rātriṃ nidhikoṭīnayutaśatasahasrāṇi nidhānānāṃ saṃdarśitāni svayameva ghoṣaṃ cārayāmi / "bhoḥ sattvā asmin pradeśe nidhiḥ prādurbhūtaḥ, nānāratnaparipūrṇastadyathā hiraṇyasuvarṇaḥ yāvaddakaprasādakaṃ / yūyaṃ gṛhṇadhvaṃ / gṛhītvā bhoḥ sattvā daśakuśalān karmapathān samādāya vartadhvaṃ, anuttarāyāṃ ca samyaksaṃbodhau cittamutpādayata, (KpSū 383) śrāvakayānena vā pratyekabuddhayānena vā cittamutpādayatha / gacchatha gṛhṇatha ratnāni yāvadarthaṃ" / tatra ca rūḍhavaḍe jambūdvīpe saptanāgajanmaparivartena saptasaptavarṣakoṭīnayutaśatasahasreṣvaprameyāsaṃkhyeyā nidhayo nirdarśitāśca pradattāśca / evaṃ ca tatrāprameyāsaṃkhyeyāḥ sattvāstribhiryānairniveśitā, daśasu kuśaleṣu karmapathesu niveśitā, nānāvidhaiśca ratnaiḥ saṃtarpitā, anuttaradvātriṃśallakṣaṇapratilābhāya praṇidhānaṃ kṛtaṃ / evaṃ dvitīye dvīpe saptabhirnāgajanmaparivartairevaṃrūpaṃ puruṣakāraṃ kṛtavān / evaṃ tritīye yāvatsarvatra vijitadoṣāyāṃ lokadhātau sarveṣu dvīpeṣu evaṃrūpaḥ puruṣakāraḥ kṛtaḥ / evameva daśasu dikṣu gaṅgānadīvālikāsamesu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu, ekaikasmin dvīpe evaṃrūpāḥ saptanāgajanmaparivarteṣu mayā yāvat saptasaptavarṣakoṭīnayutaśatasahasrairevamaprameyāsaṃkhyeyā nidhayaḥ sattvānāṃ pradattā, yāvadyathā pūrvoktaṃ / paśya kulaputra tathāgatasya bodhicārikāṃ, yathā tathāgatastīvreṇa balavīryeṇa dvātriṃśallakṣaṇaparyeṣaṇabodhicaryāṃ cīrṇavān, yathātra pūrve na (KpSū 384) ye bodhisattvā evaṃrūpāṃ tīvrabalavīryeṇa bodhicārikāṃ cīrṇavantaḥ, na kaścidetarhi, na ca punaḥ kaścit paścādbhaviṣyati bodhisattvo ya evaṃ tīvreṇodyogabalavegenānuttarāyāṃ samyaksaṃbodhau cārikāṃ caret, sthāpayitvā tānaṣṭau yathā pūrvoktaṃ /

tadā cāsaṃkhyeyānāṃ kalpānāmatyayena pratyavarakālasamayenedaṃ buddhakṣetraṃ pravāḍodupānirnāma babhūva / śūnye pañcakaṣāye utpale mahākalpe vartamāne 'syāṃ cāturdvīpikāyāmahaṃ śakro 'bhūvan savirocano nāma / apaśyamahamasmin jambūdvīpe sattvānāmakuśalaparyeṣṭicaryāṃ; dṛṣṭvā cāhaṃ paramabhīṣaṇakaṃ yakṣarūpamātmānamabhinirmāyāsmiṃ jambūdvīpe 'vatīrya manuṣyāṇāṃ purataḥ pratyasthāṃ / te ca māṃ dṛṣṭvā bhītā māṃ pṛcchanti / "kena te prayojanaṃ?, vayaṃ te taddāsyāmaḥ" / mayoktaṃ / "āhāreṇa me prayojanaṃ" ta āhuḥ / "kīdṛśasta āhāraḥ?" / mayoktaṃ / "manuṣyān mārayitvā bhakṣayāmi / tāṃścāhaṃ na khādayāmi ye manuṣyā yāvajjīvaṃ prāṇātipātādviratā, yāvan mithyādṛṣṭyāḥ prativiratā, anuttarāyāṃ samyaksaṃbodhau cittamutpādayanti pratyekabuddhayānena vā śrāvakayānena (KpSū 385) vā cittānyutpādayanti tānapyahaṃ na khādayāmi" / tatra ca me sattvā nirmitakāḥ paribhūktāyāṃ dṛṣṭvā te sattvā bhayena yāvajjīvaṃ prāṇātipātātprativiratā adattādānādyāvan mithyādṛṣṭeḥ prativiratāḥ / kaiścidanuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ, kaiścit pratyekabuddhayāne kaiścicchrāvakayāne cittamutpāditaṃ / sarve cāturdvīpikāḥ sattvā daśasu kuśaleṣu karmapatheṣu triṣu ca yāneṣu pratiṣṭhāpitāstatra mayā praṇidhānaṃ kṛtaṃ / "yadi me 'nuttarāyāṃ samyaksaṃbodhau āśā paripūryeta, tadidaṃ me praṇidhānaparipūrṇaṃ bhavet, yathā ca me cāturdvīpikāḥ sattvāḥ kuśale mārge niyojitā / evameva sarvatrāsmiṃ buddhakṣetre sarvacāturdvīpikeṣu sattvāḥ evaṃrūpeṇa bhayena māṃ paśyeyuḥ, daśasu caiva kuśaleṣu karmapatheṣu pratiṣṭhāpayeyaṃ, triṣu ca yāneṣu niyojayeyaṃ / evameva samantāddaśasu dikṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu sattvāṃ daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayeyaṃ, triṣu ca yāneṣu niyojayeyaṃ" / evameva me kulaputra āśā praṇidhiśca paripūrṇaḥ sarvatra pravāḍodupānāyāṃ lokadhātau manuṣyā yakṣarūpeṇa vinītāḥ kuśaleṣu dharmeṣu / evameva daśasu dikṣu gaṅgānadīvālikāsameṣu (KpSū 386) śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu yakṣarūpeṇa mayā manuṣyāḥ kuśalamārgacaryāyāṃ pratiṣṭhāpitāḥ / yathā ca mayā bahavaḥ sattvā bhayāt kuśalacaryāyāṃ pratiṣṭhāpitāḥ; tena karmāvaśeṣeṇa mamaitarhi bodhivṛkṣamūle vajrāsane niṣaṇṇasya bodhimabhisaṃbodhukāmasya māraḥ pāpīyāṃ mahāsainyenopasaṃkrānto bodhau vyākṣepakaraṇārthaṃ / ayaṃ me kulaputra saṃkṣiptena dānapāramitā; bodhicaryāṃ caramāṇasya labdhā cāhaṃ gaṃbhīrāṃ kṣāntiṃ gaṃbhīrāṃ dhāraṇīṃ gaṃbhīrāṃ samādhiṃ pañcalaukikābhijñāḥ pratilabdhāḥ; evaṃrūpaṃ mahāpuruṣakāraṃ kṛtavān / evamaprameyāsaṃkhyeyāḥ sattvā anuttarāyāṃ samyaksaṃbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / evamaprameyāsaṃkhyeyāḥ sattvāḥ pratyekabuddhayāne, evamaprameyāsaṃkhyeyāḥ sattvāḥ śrāvakayāne samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / sthāpayitvā yāvanto mayā bodhisattvacaryāyāṃ caramāṇena, buddhakṣetraparamāṇurajaḥsamā me buddhā (KpSū 387) bhagavantaḥ paryupāsitāḥ, ekaikasya buddhasyāntike sāgarodakabindupramāṇā mayā guṇāḥ parigṛhītāḥ, gaṇanātikrāntānāṃ pratyekabuddhānāṃ mayā pūja kṛtā, gaṇanātikrāntānāṃ tathāgataśrāvakānāṃ pūjā kṛtā, evaṃ mātāpitṝṇāṃ pañcābhijñānāmṛṣīṇāṃ pūjā kṛtā / mayā ca kṛpayā pūrvaṃ bodhisattvacaryāṃ caramāṇena svamāṃsarudhireṇa sattvāḥ saṃtarpitā, idānīmapi dharmeṇa saṃtarpitāḥ //

iti śrīkaruṇāpuṇḍarīke mahāyānasūtre dānaparivarto nāma pañcamaḥ // 5 //

KpSū 388

VI (EPILOGUE) yathāhaṃ kulaputra buddhacakṣuṣā paśyāmi daśasu dikṣu buddhakṣetraparamāṇurajaḥsamān buddhān bhagavataḥ parinirvṛtān, ye mayā prathamamanuttarāyāṃ samyaksaṃbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ, ye mayā dānapāramitāyāṃ prathamaṃ samādāpitā yāvatprajñāpāramitāyāṃ samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / evamevaitarhi pūrvasyāṃ diśi aprameyāsaṃkhyeyāste buddhā bhagavantaḥ pravartitadhārmikadharmacakrāḥ tiṣṭhanto yāpayanto dharmaṃ deśayanto 'drakṣaṃ, ye mayā prathamamanuttarāyāṃ samyaksaṃbodhau cittamutpāditā niveśitāḥ pratiṣṭhāpitāḥ / evaṃ yāvatṣaṭsu pāramitāṣu vaktavyaṃ, evaṃ dakṣiṇapaścimottaraheṣṭimopariṣu dikṣu vaktavyaṃ /

paśyāmyahaṃ kulaputra purime digbhāge ito buddhakṣetrādekanavatibuddhakṣetraśatasahasrāṇyatikramya (KpSū 389) saṃpuṣpite lokadhātau vimalatejaguṇarājo nāma tathāgatastiṣṭhati dhriyate yāpayati dharmaṃ ca deśayati / mayā sa bhagavān pūrvaṃ prathamamanuttarāyāṃ samyaksaṃbodhau cittamutpāditaḥ samādāpito niveśitaḥ pratiṣṭhāpitaḥ; mayā dānapāramitāyāṃ yāvatprajñāpāramitāyāṃ prathamaṃ samādāpitāḥ, peyālaṃ / purimāyāṃ diśi abhiratye buddhakṣetre akṣobhyo nāma tathāgato, jambūnade buddhakṣetre sūryagarbho nāma tathāgataḥ, ratīśvare buddhakṣetre ratīśvaraghoṣajyotirnāma tathāgataḥ, sūryapratiṣṭhite buddhakṣetre jñānabhāskaro nāma tathāgataḥ, jayavaiśraye buddhakṣetre nāganinardito nāma tathāgataḥ, saṃjīvane buddhakṣetre vajrakīrtirnāma tathāgataḥ, svaraje buddhakṣetre vyāghraraśmirnāma tathāgataḥ, aratīye buddhakṣetre sūryagarbho nāma tathāgataḥ, vairaprabhe buddhakṣetre kīrtiśvararājo nāma tathāgataḥ, meruprabhe buddhakṣetre (KpSū 390) acintyarājo nāma tathāgataḥ, saṃvare buddhakṣetre jyotiśrīrnāma tathāgataḥ, kusumaprabhe buddhakṣetre prabhāketurnāma tathāgataḥ, kṣamottare buddhakṣetre merusvarasandarśanamerurnāma tathāgataḥ, dharaṇāvatyāṃ buddhakṣetre jñānabimbo nāma tathāgataḥ, kusumavicitre buddhakṣetre vimalanetro nāma tathāgataḥ / etāṃ pūrvaṃgamāṃ kṛtvā kulaputra purimāyāṃ diśyaprameyāsaṃkhyeyān buddhān bhagavatastiṣṭhato yāpayato dharmaṃ deśayato buddhacakṣuṣā paśyāmi / ye 'nutpāditabodhicittāḥ pūrve 'nuttarāyāṃ samyaksaṃbodhau samādāpitā mayā ca prathamaṃ dānapāramitāyāṃ yāvatprajñāpāramitāyāṃ samādāpitāḥ pratiṣṭhāpitā, mayā ca prathamaṃ tiṣṭhatāṃ yāpayatāṃ buddhānāṃ bhagavatāṃ sakāśamupanītā yatra taiḥ sarvaprathamaṃ vyākaraṇaṃ pratilabdhaṃ anuttarāyāṃ samyaksaṃbodhau" //

atha tasyāṃ velāyāṃ saṃpuṣpitāyāṃ lokadhātau tasya vimalaguṇatejarājasya tathāgatasyāsanaṃ prakaṃpitaṃ / ye tatra bodhisattvāste tasya vimalaguṇatejarājasya (KpSū 391) tathāgatasyāsanaṃ prakaṃpitaṃ dṛṣṭvā tameva tathāgataṃ pṛṣṭavantaḥ / "ko bhadanta bhagavan hetuḥ kaḥ pratyayo yadi idamadṛṣṭapūrvaṃ bhagavata āsanaṃ prakaṃpitam[?"]iti / sa tathāgatastānavocat - "asti kulaputrāḥ paścime digbhāge ito buddhakṣetrādekonanavatibuddhakṣetrānatikramya tatra sahā nāma lokadhātustatra śākyamunirnāma tathāgatastiṣṭhati dhriyate yāpayati / sa etarhi caturṇāṃ parṣadāṃ pūrvayogamārabhya dharmaṃ deśayati / tena tathāgatena pūrvaṃ bodhisattvabhūtenānuttarāyāṃ samyaksaṃbodhau samādapitāḥ, yena me prathamamanuttarāyāṃ samyaksaṃbodhau cittamutpannaṃ; tena tathāgatenāhaṃ prathamaṃ dānapāramitāyāṃ samādāpito niveśitaḥ pratiṣṭhāpito yāvatprajñāpāramitāyāṃ; tena tathāgatena pūrvabodhisattvacaryāṃ caratāhaṃ prathamaṃ tiṣṭhatāṃ yāpayatāṃ buddhānāṃ bhagavatāṃ sakāśamupanīto, yatra me prathamaṃ vyākaraṇaṃ pratilabdhamanuttarāyāṃ samyaksaṃbodhau / sa ca me śākyamunistathāgataḥ kalyāṇamitraḥ sahe lokadhātau tiṣṭhati yāpayati, sa evaṃ caturṇāṃ parṣadāṃ imaṃ pūrvayogamārabhya dharmaṃ deśayati / tena tathāgatādhiṣṭhānena mamāsanaṃ kaṃpate / ko yuṣmākaṃ kulaputrotsahate (KpSū 392) madvacanāt sahaṃ buddhakṣetraṃ gantuṃ śākyamunestathāgatasyārogyakauśalyaṃ paripṛcchanāya?" / tataste bodhisattvā vimalaguṇatejarājānaṃ tathāgatamāhur[ / "]ya iha bhadanta bhagavan saṃpuṣpite buddhakṣetre ṛddhimantaḥ sarvabodhisattvaguṇapāramitāprāptāste 'dya pūrvāhnasamaye mahāntamavabhāsaṃ dṛṣṭvānyasmādbuddhakṣetrādvikurvyābhyāgatastenāyaṃ muhūrtaṃ pṛthivīcālaḥ puṣpavṛṣṭiśca" / te ca bodhisattvā āhuḥ / "vayamapi bhadanta bhagavan gamiṣyāmastaṃ sahaṃ buddhakṣetraṃ taṃ śākyamuniṃ vandanāya paryupasanāya taṃ ca sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaparyāyaṃ śravaṇāya" /

te bahubodhisattvaśatasahasrāḥ svenarddhyanubhāvena tato buddhakṣetrātsaṃprasthitāḥ / te nāvagacchanti kva gantavyaṃ / te 'pyāhuḥ / "tāmapi vayaṃ bhadanta bhagavan diśaṃ na jānīmo yatra sahā lokadhātuḥ śākyamunestathāgatasya buddhakṣetraṃ" / tataḥ sa vimalaguṇatejarājastathāgato bāhuṃ prasārya pañcabhyo 'ṅgulibhyo vividhānyarciṃṣi pramumoca / tatastārciṣa ekonanavatibuddhakṣetrasahasrāṇyavabhāsitavān, (KpSū 393) yāvaccemaṃ sahaṃ buddhakṣetramavabhāsitavān / yataste bodhisattvāḥ paśyanti sarvāvadimaṃ sahaṃ buddhakṣetraṃ sphuṭaṃ bodhisattvairgaganatale ca devanāgayakṣāsuraiḥ sphuṭaṃ / dṛṣṭvā ca punaste bodhisattvāstaṃ vimalaguṇatejarājānaṃ tathāgatamevamāhuḥ / "paśyāmo vayaṃ bhadanta bhagavan sahaṃ buddhakṣetraṃ sarvāvantaṃ sphuṭaṃ, nāsti tatrāvakāśo 'ntaśo daṇḍanikṣepaṇamātramapi yanna sphuṭaṃ bodhisattvaiḥ / paśyāmaḥ śākyamunistathāgato 'smān nirīkṣate dharmaṃ ca deśayati" / sa ca vimalaguṇatejarājastathāgatasteṣāṃ bodhisattvānāmevamāha - "samantacakṣuḥ kulaputrāḥ śākyamunistathāgato / ye kecit kulaputrāḥ sahe lokadhātau sattvā bhūmisthitā vā antarīkṣasthitā vā tataścaikaikaḥ sattva evaṃ saṃjānāti, "maṃ śākyamunistathāgataḥ sarvacetasā nirīkṣate mamaikamārabhya dharmaṃ deśayati" / sarvavarṇaṃśca sa kulaputra śākyamunistathāgato dharmaṃ deśayati ekavarṇasthānaṃ / (KpSū 394) ye ca tatra kulaputra sattvā brāhmabhaktāste śākyamuniṃ tathāgataṃ brahmāṇaṃ samanupaśyanti, mahābrahmapativyāhāreṇa dharmaṃ śṛṇvanti; yāvad ye mārabhaktikā, ye sūryabhaktikā, ye candrabhaktikā, ye vaiśravaṇabhaktikā, ye virūḍhakabhaktikā, ye virūpākṣabhaktikā, ye dhṛtarāṣṭrabhaktikā, ye maheśvarabhaktikāste sattvā maheśvararūpavarṇasaṃsthānavacanavyāhāreṇa śākyamuniṃ tathāgataṃ paśyanti dharmaṃ ca śṛṇvanti / yāvaccaturaśītistatra sattvānāṃ varṇasaṃsthānabhaktirūpavyāhārasahasrāṇi te tathā caiva śākyamuniṃ tathāgataṃ paśyanti dharmaṃ ca śṛṇvanti" /

tasyāṃ ca parṣadi rahagarjito nāma bodhisattvo dvitīyaśca jyotiraśmirnāma bodhisattvaḥ / atha vimalaguṇatejarājastathāgatastān bodhisattvān āmantrayati sma / "gacchatha yūyaṃ kulaputrāḥ sahe lokadhātau śākyamuniṃ tathāgataṃ madvacanādārogyakauśalyaṃ sukhasparśavihāratāṃ paripṛcchatha" / te bodhisattvā āhuḥ / "sarvāvantaṃ bhadanta bhagavan sahaṃ buddhakṣetraṃ sakṣitigaganaṃ (KpSū 395) bodhisattvaiḥ sphuṭaṃ samanupaśyāmaḥ / na cātraikasattvasyāpyavakāśo 'sti kṣitau gagane vā yatra vayaṃ pratitiṣṭhemaḥ" / sa ca vimalaguṇatejarājastathāgata āha - "mā kulaputrā evaṃ vadatha, "nāsti sahe buddhakṣetre 'vakāśaḥ" / vistīrṇāvakāśaḥ sa śākyamunistathāgato 'cintyairbuddhaguṇaiḥ, pūrvapraṇidhānena vistīrṇā tathāgatasya kṛpāśāsanāvatārapraveśā, triśaraṇagamanaṃ, triyānadharmadeśanāmārabhya dharmaṃ deśayati, trividhaṃ ca śikṣāsaṃvaraṃ deśayati, trīṇi ca vimokṣadvārāṇyupadarśayati, tribhyo 'pāyebhyaḥ sattvānuddharati, tisṛṣu ca śiveṣu patheṣu pratiṣṭhāpayati /

ekasmiṃ samaye kulaputra śākyamunistathāgato 'cirābhisaṃbuddho vaineyasattvāvekṣayā madhye śailaparvate indrākṣasya yakṣasya bhavane sālaguhāyāṃ viharati, saptāhamekaparyaṅkenātināmayati, vimuktiprītisukhaṃ pratisaṃvedayati / sarvāvatī ca sā sālaguhā tathāgatakāyena sphuṭā, nāsti tatrāvakāśo 'ntaśaścaturaṅgulapramāṇaṃ (KpSū 396) yattathāgatakāyena na sphuṭaṃ / tasya ca saptāhasyātyayena daśabhir diśābhirdvādaśanayutā bodhisattvānāṃ tatra sahe lokadhātau yastasya parvatasyābhimukhaṃ sthitvā śākyamunestathāgatasya vandanāya paryupāsanāya dharmaśravaṇāya / sa ca kulaputra śākyamunistathāgatastatra parśadi ridhyabhisaṃskāramabhisaṃskṛtavān; sā ca sālaguhā evaṃ vistīrṇā caivaṃ vipulā ca prādurbhūtā, yadā te dvādaśanayutā bodhisattvānāṃ tatra sālaguhāyāṃ praviṣṭā vistīrṇāvakāśaṃ paśyanti sma / ekaikaśca bodhisattvastatra tathāgatasya vividhabodhisattvavikurvaṇena pūjāṃ kṛtvā, ekaiko bodhisattvastatra saptaratnamayāsanaṃ nirmitavān yatropaviṣṭā dharmaṃ śṛṇvanti sma / evaṃ vistīrṇāvakāśaḥ kulaputra sa śākyamunistathāgataḥ / te ca bodhisattvāstasya śākyamunestathāgatasya sakāśāddharmaṃ śrutvā śākyamunestathāgatasya pādau śirasā vanditvā triṣkṛtvaḥ pradakṣiṇīkṛtya svakasvakeṣu buddhakṣetreṣu saṃprasthitāḥ / aciraprakāntānāṃ ca teṣāṃ bodhisattvānāṃ sālaguhā yathā paurvāṇāṃ saṃsthitā /

KpSū 397

tatra caturdvīpikāyāṃ kauśiko nāma śakra āyuḥparīkṣīṇastiryagyonyupapattibhayabhītaḥ, sa caturaśītibhistrayastriṃśaddevasahasraiḥ sārdhaṃ yena sālaguhā yena ca bhagavāṃstenopasaṃkrāmati / upasaṃkramya sāmantake indrākṣasya sālaguhābhavane sthitaḥ, tasya bhagavato 'nubhāvena etadabhavat / "yannūnaṃ vayaṃ pañcaśikhaṃ gandharvaputramadhyeṣemaḥ / sa ca pañcaśikho madhureṇa svareṇa bhagavantamabhimukhaṃ staviṣyati, tadā bhagavān dhyānasamādhibhyo vyutthāsyati" / tataḥ śakraḥ pañcaśikhaṃ gandharvaputramadhīṣṭhavān / atha pañcaśikho vīṇāṃ manojñena gītavāditena bhagavato 'nubhāvena pañcabhiḥ stavaśatairbhagavato varṇamabhāṣata / yadā ca kulaputra pañcaśikha ārabdho bhagavato 'bhistavanāya tataḥ sa śākyamunirbhagavān sughoṣavairocanaketuṃ nāma samādhiṃ samāpannastena samādhinā ye sahe lokadhātau maharddhikayakṣarākṣasā vāsurā vā garuḍā vā kinnarā vā mahoragā vā gandharvā vā sarve kāmāvacarā devā sarve rūpāvacarā devaputrāstatra sannipātā babhūvurye ca svarabhaktikāste svaraṃ śrutvā prasīdanti, ye varṇayaśobhaktikāste bhagavato varṇaṃ (KpSū 398) śrutvā tasya bhagavataḥ sakāśe tīvrapremaprasādagurugauravacitrīkārajātāḥ prasīdanti, ye veṇuvādyabhaktikāste veṇuvādyaṃ śrutvā prasīdanti / tataḥ śākyamunirbhagavāṃstataḥ samādhervyutthāya sālaguhāyā dvāraṃ darśāpayāmāsa / śakraścopasaṃkrānto bhagavantaṃ pṛṣṭavān / "bhagavaṃ kutropaviśāmaḥ?" / sa śākyamunistathāgata uvāca - "niṣīdadhvaṃ yakṣā yāvattasthuḥ samāgatāḥ" / tataḥ sālaguhā evaṃ vistīrṇā saṃsthitā yathā dvādaśagaṅgānadīvālikāsamā yakṣāstatra guhāyāṃ praviṣṭā, niṣaṇṇāyāśca tasyāḥ parṣadaḥ sa śākyamunistathāgatastathārūpāṃ dharmadeśanāṃ kṛtavāṃ; yathā ye tasmin parṣadi śrāvakayānikā niṣaṇṇāste śrāvakayānakathāṃ śṛṇvanti, navanavatikoṭyastatra śrotāpattiphalaṃ prāptāḥ; ye ca tatra parṣadi anuttarasamyaksaṃbuddhayānikāste śuddhāṃ mahāyānakathāṃ śṛṇvanti; tatra ca pañcaśikhagandharvapūrvaṃgamā aṣṭādaśanayutā avaivartikāḥ saṃsthitā anuttarāyāṃ samyaksaṃbodhau; yaiśca tatrānutpāditaṃ triṣu yāneṣu cittaṃ, tatra kaścidanuttarāyāṃ samyaksaṃbodhau (KpSū 399) cittamutpāditaṃ, keścittatra pratyekabuddhayāne cittamutpāditaṃ, kaścicchrāvakayāne cittamutpāditaṃ; sa ca tatra kauśikaḥ śakro bhayātparimukto, varṣasahasraṃ cāyurvivṛddhaṃ, avaivartikaścānuttarāyāṃ samyaksaṃbodhau babhūva / tadevaṃ vistīrṇāvakāśaḥ kulaputra sa śākyamunistathāgataḥ /

evaṃ vistīrṇaṃ cāsya tathāgatasya svaramaṇḍalaṃ / na śakyaṃ kenacittasya tathāgatasya svaramaṇḍalasya paryantamudgṛhītuṃ vā gaṇāyituṃ vā / vistīrṇaṃ tasya tathāgatasyopāyakauśalyaṃ sattvaparipākaśca: na śakyaṃ tasya tathāgatasyopāyakauśalyaṃ paryantamudgṛhītuṃ / vistīrṇakāyaśca kulaputra tathāgato; na śākyaṃ kenacittasya mūrdhānamavalokayituṃ, kāyasya vā paryantamadhigantuṃ / yāvantaśca sattvā etarhi tatra sahe buddhakṣetre sannipatitā yadi te sattvāḥ śākyamunestathāgatasya kukṣau praviśeyuste sarve tatra vicareyuste ca sattvāstasya tathāgatasyaikaromamukhe praviśeyuḥ niṣkrameyuśca; te ekaromamukhāttasya tathāgatasya na śaktāḥ paryantamudgṛhītuṃ ūnatvaṃ vā pūrṇatvaṃ vāntaśo (KpSū 400) divyenāpi cakṣuṣā / tadevaṃ vistīrṇakāyaḥ sa śākyamunistathāgataḥ /

punaraparaṃ kulaputra vistīrṇabuddhakṣetraḥ sa śākyamunistathāgato / yāvantaśca daśasu dikṣu gaṅgānadīvālikasamā buddhakṣetrā evaṃ paripūrṇā bhaveyuḥ sattvaistadyathāpi nāmaitarhi sahaṃ buddhakṣetraṃ sarve te sattvā etarhi sahe buddhakṣetre viśeyuḥ sarve te tatra vicareyuḥ / tatkasmāddhetos[? / ] tathaiva tasya tathāgatasya pūrvaṃ prathamacittotpādenānuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ babhūva / tiṣṭhatu kulaputraikaṃ gaṅgānadīvālikāsamā lokadhātavaḥ, sacetkulaputra yāvaddaśasu dikṣu sahasraṃ gaṅgānadīvālikāsamā buddhakṣetrā evaṃ vistīrṇāḥ tadyathaitarhi sahabuddhakṣetraṃ paripūrṇaṃ sattvaiḥ te sarve etarhi sahe lokadhātau praviśeyuste sarve tatra vicareyurevaṃrūpaṃ tasya tathāgatasya pūrvaṃ prathamacittotpāditānuttarajñānapratilābhāya praṇidhānaṃ babhūva / evaṃ vistīrṇabuddhakṣetraḥ sa kulaputra śākyamunistathāgataḥ / ebhiścaturdharmairviśiṣṭataraḥ sa śākyamunistathāgato yathāvadgṛhṇīta (KpSū 401) yūyaṃ kulaputrā imāṃ candrarocavimalāṃ puṣpāṃ, gacchatha paścimāṃ diśaṃ yathā svayaṃ dṛṣṭvā sahaṃ buddhakṣetraṃ, mama vacanena taṃ śākyamuniṃ tathāgataṃ ārogyakauśalyaṃ pṛcchata" /

sa ca vimalaguṇatejarājastathāgataścandrarocavimalāṃ puṣpāṃ gṛhītvā raharājasya bodhisattvasya jyotiraśmeśca bodhisattvasya datvāha - "gacchata kulaputrau mamarddhibalādhānena sahāṃ lokadhātuṃ" / tatra ca viṃśatiḥ prāṇisahasrāṇyāhur[ / "]vayamapi bhadanta bhagavan gacchemaḥ tathāgatānubhāvena sahaṃ lokadhātuṃ tasya śākyamunestathāgatasya darśanāye vandanāya paryupāsanāya" / vimalaguṇatejarājastathāgata āha - "gacchata kulaputrā yathābhiprāyāḥ" / tau ca dvau bodhisattvau raharājaśca jyotiraśmiśca sārdhaṃ viṃśatibhirbodhisattvasahasraistasya vimalaguṇatejarājasya tathāgatasya riddhibalena tataḥ saṃpuṣpitāyā lokadhātoḥ saṃprasthitā ekacittakṣaṇenedaṃ sahaṃ buddhakṣetramanuprāptā gṛdhrakūṭe parvate pratyasthātaḥ / te yena bhagavāṃ śākyamunistathāgatastenāñjaliṃ praṇamyāhuḥ / "asti bhagavan (KpSū 402) purastime digbhāge ekonanavatibuddhakṣetrasahasrāṇyatikramya tatra saṃpuṣpito nāma lokadhātuḥ, tatra vimalaguṇatejarājo nāma tathāgataḥ / sa ca punastathāgato bodhisattvagaṇaparivārastathāgatasya guṇavarṇakīrtayamāna evamāha - "śākyamunirnāma tathāgataḥ sahe buddhakṣetre tiṣṭhati yāpayati / tena ca tathāgatena pūrvaṃ bodhisattvabhūtena bodhisattvacārikāṃ caramāṇenāhaṃ sarvaprathamamanuttarāyāṃ samyaksaṃbodhau samādāpito niveśitaḥ pratiṣṭhāpitastasya ca vacanena mayānuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ tena tathāgatenāhaṃ prathamaṃ dānapāramitāyāṃ niveśito, yāvatpūrvoktaṃ / evamebhiścaturbhirdharmairviśiṣṭataraḥ sa śākyamunistathāgato / yathā teneme candrarocavimalā puṣpāḥ preṣitā ārogyakauśalyaṃ ca pṛcchati" /

evamabhiratyā buddhakṣetrādakṣobhyasya tathāgatasyāsanaṃ kaṃpati / ye ca tatra bodhisattvāḥ sannipattitaste cāpi dṛṣṭvākṣobhyasya tathāgatasyāsanaṃ kaṃpitaṃ paripṛcchanti sma / peyālaṃ yathā pūrvoktaṃ / (KpSū 403) sarveṣāṃ evaṃ vaktavyaṃ / tena ca samayenāprameyāsaṃkhyeyāḥ purimāyāṃ diśi tathāgatadūtā bodhisattvā imaṃ sahaṃ buddhakṣetraṃ sahacandrarocavimalaiḥ puṣpaiḥ saṃprāptāḥ śākyamunestathāgatasya paripṛcchanāya pūjanāya vandanāya paryupāsanāya dharmaśravaṇāya ca /

samanantaraparivāsito bhagavataḥ purimāyāṃ diśi buddhakṣetranāma parikīrtanaṃ buddhānāṃ bhagavatāṃ, dakṣiṇāṃ diśaṃ punarbhagavānārabdhaḥ parikīrtayituṃ / "paśyāmyahaṃ kulaputra dakṣiṇasyāṃ diśīto buddhakṣetrādekagaṅgānadīvālikāsamāni buddhakṣetrāṇyatikramya tatra sarvaśokāpagato nāma lokadhātustatrāśokaśrīrnāma tathāgatastiṣṭhati dhriyati yāpayati / mayā sa bhagavān sarvaprathamaṃ pūrvaṃ bodhisattvacārikāṃ caramāṇenānuttarāyāṃ samyaksaṃbodhau samādāpito, yāvadyathā pūrvoktaṃ / jaṃbūprabhe buddhakṣetre dharmeśvaravinardirnāma tathāgataḥ, merupratiṣṭhite buddhakṣetre gatīśvarasālendro (KpSū 404) nāma tathāgataḥ, guṇendraniryūhe buddhakṣetre siṃhavijṛmbhitarājā nāma tathāgataḥ, maṇimūlavyūhe buddhakṣetre nārāyaṇavijitagarbho nāma tathāgataḥ, muktāprabhasaṃcaye buddhakṣetre ratnaguṇavijṛmbhitasaṃcayo nāma tathāgataḥ, devasome buddhakṣetre jyotigarbho nāma tathāgataḥ, candanamūle buddhakṣetre nakṣatravidhānakīrtirnāma tathāgataḥ, viśiṣṭagandhe buddhakṣetre puṇyabalasālarājā nāma tathāgataḥ, suvidite buddhakṣetre manojñaghoṣasvaravinardito nāma tathāgataḥ, duraṇye buddhakṣetre sālajayabindurājā nāma tathāgataḥ, nardaścoce buddhakṣetre tejeśvaraprabhāso nāma tathāgataḥ, abhigarjite buddhakṣetre sumanojñasvaranirghoṣe nāma tathāgataḥ, ratnavisabhe buddhakṣetre ratnatalanāgendro nāma tathāgataḥ, palāmaratnavṛkṣaratne (KpSū 405) buddhakṣetre dharmameghanirghoṣeśvarasaumyo nāma tathāgataḥ, peyālaṃ yathā pūrvoktaṃ / evamaprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ dakṣiṇasyāṃ diśyāsanāni kaṃpanti / sarve te buddhā bhagantaḥ śākyamunestathāgatasya varṇaṃ yaśaḥ kīrtimudīrayanti / yāvattena samayenāprameyāsaṃkhyeyā dakṣiṇasyāṃ diśi tathāgatadūtā bodhisattvāḥ sahacandrarocavimalaiḥ puṣpairimaṃ sahaṃ buddhakṣetramanuprāptāḥ śākyamunestathāgatasya pṛcchanāya yāvaddharmaśravaṇāya" /

punaśca bhagavān āha - "paśyāmyahaṃ kulaputra paścimāyāṃ diśīto buddhakṣetrāt saptānavatibuddhakṣetranayutaśatasahasrāṇyatikramya tatropaśāntamatirnāma buddhakṣetrastatra ratnagirirnāma tathāgataḥ tiṣṭhati dhriyati yāpayati dharmaṃ ca deśayati / mayā sa bhagavān pūrvaṃ bodhisattvabhūtena bodhisattvacaryāṃ caramāṇena sarvaprathamamanuttarāyāṃ samyaksaṃbodhau samādāpito, (KpSū 406) yāvadyathā pūrvoktaṃ / buddhakṣetrāṇāṃ peyālaṃ, vararaśmikośo nāma tathāgataḥ, svarajñakośo nāma tathāgataḥ, haritālakīrtiḥ, samantagarbhaḥ, brahmakusumaḥ, karadharavikramaḥ, dharmaveśapradīpaḥ, asamantaramerusvaravighuṣṭarājaḥ, brahmendraghoṣaḥ, yathā pūrvoktaṃ / evamaprameyāsaṃkhyeyānāṃ paścimāyāṃ buddhānāṃ bhagavatāṃ yeṣāṃ śākyamuninā tathāgatena nāmāni parikīrtitāni teṣāmāsanāni kaṃpanti / yāvattena samayenāprameyāsaṃkhyeyāḥ paścimāyāṃ diśi buddhadūtā bodhisattvāḥ sahacandrarocavimalaiḥ puṣpairimaṃ sahaṃ buddhakṣetramanuprāptā yāvanniṣaṇṇā dharmaśravaṇāya / peyālaṃ, evamuttarā digvaktavyā, evamuparimāyāmevamadhaḥ, evaṃ pūrvadakṣiṇā, evaṃ dakṣiṇapaścimā, evaṃ paścimottarā, evamuttarapūrvā" /

punaḥ śākyamunirbhagavānāha - "paśyāmyahaṃ kulaputrottarapūrvāyāṃ diśīto buddhakṣetrādaṣṭānavatibuddhakṣetrakoṭīnayutaśatasahasrāṇyatikramya (KpSū 407) tatra vijayaṃ nāma buddhakṣetraṃ, vigatasaṃtāpobhavavaiśravaṇasālarājo nāma tathāgataḥ / mayā sa tathāgataḥ pūrvaṃ bodhisattvabhūtena bodhisattvacaryāṃ caramāṇena sarvaprathamamanuttarāyāṃ samyaksaṃbodhau samādāpito, yāvatṣaṭsu pāramitāsu; yāvanmayā sarvaprathamaṃ tiṣṭhatāṃ yāpayatāṃ buddhānāṃ bhagavatāṃ sakāśamupanīto, yatra tena vyākaraṇaṃ pratilabdhamanuttarāyāṃ samyaksaṃbodhau; yadā nāma parikīrtitaṃ tadāsanaṃ kaṃpitāṃ; yāvaccaturaśītisattvānāṃ varṇabhaktisaṃsthānarūpavyāhārasahasrāṇi tathā śākyamuniṃ tathāgataṃ paśyanti dharmaṃ ca śṛṇvanti /

tatra ca parṣadi dvau bodhisattvau, ekaḥ vigopaśikharo nāma dvitīyaḥ saṃrocanabuddho nāma; sa ca vigatasaṃtāpodbhavavaiśravaṇasālarājo nāma tathāgatastau dvau bodhisattvavāmantrayitvaivamāha - "gacchata yūyaṃ kulaputrau sahe buddhakṣetre, madvacanācchākyamunestathāgatasyārogyakaśalyaṃ (KpSū 408) sukhasparśavihāratāṃ paripṛcchata" / tāvāhatuḥ / "sarvāvantaṃ bhadanta bhagavannāvāṃ sahaṃ buddhakṣetraṃ sakṣitigaganaṃ samanupaśyāmaḥ / na ca tatraikasattvasyāpyavakāśo 'sti kṣitau vā gagane vā yatrāvāṃ pratiṣṭhevahi" / sa ca tathāgata āha - "mā kulaputraivaṃ vadata, "nāsti sahe buddhakṣetre 'vakāśaḥ" / tatkasmāddhetor[? / ]vistīrṇāvakāśaḥ kulaputrau sa śākyamunistathāgato 'cintyairbuddhaguṇaiḥ, pūrvapraṇidhānena vistīrṇā tasya tathāgatasya kṛpāśāsanāvatārapraveśā, triśaraṇagamanaṃ, tribhiryānairdharmaṃ deśayati, trividhaṃ śikṣāsaṃvaraṃ deśayati, trīṇi vimokṣadvārāṇi prakāśayati, tribhyaścāpāyebhyaḥ sattvānuddharati, triṣu ca śivapatheṣu sattvān pratiṣṭhāpayati /

ekasmin samaye kulaputra sa śākyamunistathāgato 'cirābhisaṃbuddho vaineyasattvāvekṣayā viṣamaśailendraparvatamadhye indrākṣasya yakṣasya bhavane sālaguhāyāṃ viharati sma, saptāhamekaparyaṅkenātināmayati sma, vimuktiprītisukhasaṃvedī / sarvāvatī ca sā sālaguhā (KpSū 409) sphuṭā tathāgatakāyena, nāsti tatrāvakāśo 'ntaśaścaturaṅgulapramāṇaṃ yanna tathāgatakāyena sphuṭaṃ / tasya ca saptāhasyātyayena daśabhyo digbhyaḥ dvādaśanayutā bodhisattvānāṃ mahāsattvānāṃ sahe lokadhātau saṃprāptāstasya śākyamunestathāgatasya vandanāya / yāvadimaiścaturbhirdharmairviśiṣṭataraḥ sa śākyamunistathāgato yathānye tathāgatā /

gṛhṇīdhvaṃ yūyaṃ kulaputrā imāṃ candrarocavimalāṃ puṣpāṃ; gṛhītvā gacchata dakṣiṇapaścimāṃ diśaṃ, yathā svayaṃ dṛṣṭvā taṃ sahaṃ buddhakṣetraṃ; mama vacanāttasya śākyamunestathāgatasyārogyakauśalyaṃ pṛcchata" / sa ca vigatasaṃtāpodbhavavaiśravaṇasālarājastathāgataḥ candrarocavimalān puṣpāṃ gṛhītvā vigopaśikharasya bodhisattvasya dadāti saṃrocanabuddhasya ca bodhisattvasya mahāsattvasya, evaṃ cāha - "gacchata kulaputrau mamarddhibalādhānena sahaṃ buddhakṣetraṃ" / tatra viṃśatiprāṇasahasrāṇyāhuḥ / (KpSū 410) "vayamapi bhagavan gamiṣyāmastathāgatasyānubhāvena sahaṃ buddhakṣetraṃ śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya" / tathāgata āha - "gacchata kulaputrā yathābhiprāyāḥ" / tatastau dvau bodhisattvau sārdhaṃ viṃśatibhirbodhisattvasahasraistasya tathāgatasya riddhyanubhāvena tato virajādbuddhakṣetrātsaṃprasthitāḥ, ekakṣaṇeneha buddhakṣetre 'nuprāptā gṛdhrakūṭe parvate pratyasthuḥ / ekāntasthitāśca yena śākyamunistathāgatastenāñjaliṃ praṇamyāhuḥ / "asti bhadanta bhagavannuttarapūrvāyāṃ diśi, yathā pūrvoktaṃ / tena tathāgateneme candrarocavimalāḥ puṣpāḥ preṣitā, bhagavataścārogyakauśalyaṃ pṛcchati" / evaṃ mārabhavanavidhvaṃsanasya tathāgatasyāsanaṃ kaṃpitaṃ / ye ca tatra bodhisattvāḥ sannipatitāste cāpi dṛṣṭvā taṃ mārabhavanavidhvaṃsanaṃ tathāgatasyāsanaṃ kaṃpitaṃ tathāgataṃ paripṛcchanti, yāvadyathā pūrvoktaṃ / evaṃ sālendrarājā vikramaraśmiḥ padmottaraḥ (KpSū 411) candano merurājaḥ sāgaraḥ sārajyotirjñānavikramastathāgataḥ / yāvattena ca samayenāprameyāsaṃkhyeyā uttarapurimāyāṃ diśi tathāgatāste bodhisattvāḥ sahacandrarocavimalapuṣpairiha sahe buddhakṣetre saṃprāptāḥ śākyamunestathāgatasya pṛcchanāya pūjanāya vandanāya dharmaśravaṇāya //

tāvadeva śākyamunistathāgata ṛddhyanubhāvena sarveṣāṃ sattvānāṃ ye sahe buddhakṣetre sannipatitāsteṣāṃ ekaikasya sattvasya yojanapramāṇamātramātmabhāvaḥ saṃsthitaḥ; sarvāvantaṃ ca sahaṃ buddhakṣetraṃ evaṃrūpaiḥ sattvaiḥ sphuṭaṃ, na kaścidbuddhakṣetre kṣitau vā gagane vāvakāśo yaḥ sattvairasphuṭo 'ntaśo 'ñjanaśalākāpradeśamātramapi yaḥ sattvebhyo na sphuṭo 'bhūt / sarve ca te sattvāḥ śūnyamākāśaṃ paśyanti, na ca parasparaṃ paśyanti; na caiṣāṃ parvatasumerucakravāḍamahācakravāḍaparvatāścakṣuṣa ābhāsamāgacchanti, na lokāntarikā (KpSū 412) divyā vimānā ūrddhaṃ yāvadadho kāñcanacakraṃ tatorddhaṃ pṛthivī cakṣuṣo nābhāsamāgacchanti, sthāpayitvā tathāgataṃ śākyamuniṃ / te tathāgataṃ paśyanti / tatra ca bhagavān ākāśasphuraṇaṃ dharmāvacchedapraśrabdhisamādhiṃ samāpanno / yataste candrarocavimalāḥ puṣpāḥ sarvaromamukhesu bhagavataḥ praviśanti / sarve ca te sattvāḥ paśyanti sahe lokadhātāvantargatā vigatāḥ sarvasattvānāṃ cittacaitasikeṣu manasikārarūpasaṃdarśanatāḥ, te caiva bhagavato romamukhe nirīkṣante sma / tatra codyānamadrākṣuḥ, nānāratnavṛkṣaṃ nānāpatraṃ nānāpuṣpaṃ nānāphalākīrṇāṃ nānāvastraṃ nānācchatradhvajapatākākeyūramuktikāhārālaṅkṛtāṃstāṃ vṛkṣāṃ paśyanti, tadyathāpi nāma sukhāvatyāṃ lokadhātāvudyānāṃ / sarveṣāṃ ca teṣāṃ sattvānāmetadabhavat / "gacchāmo vayametadudyānaṃ darśanāya" / sarve ca te sattvā ye (KpSū 413) sahe lokadhātāvantargatāḥ, sthāpayitvā nairayikāṃ yāmalaukikāṃ tairyagyonikāṃ ārūpyāvacarāṃ, sarve pariśiṣṭāḥ sattvāstasya tathāgatasya romamukhebhyastathāgataśarīre praviṣṭāḥ / atha bhagavāṃstāmṛddhiṃ pratiprasrambhayitvā vyutthitaḥ / tataste sattvā anyonyaṃ dṛṣṭvāhuḥ / "kutra śākyamunistathāgataḥ? / maitreyo bodhisattva āha - "saṃprajānaṃ tataḥ sattvāḥ samanvāharata sarve vayaṃ tathāgatasya kukṣau sannipatitāḥ" / tataste sattvāḥ sāntarabāhiraṃ tathāgatakāyaṃ dṛṣṭvā svayaṃ pratyakṣībhūtā "yathā vayaṃ tathāgatasya kukṣāvantargatāḥ sannipatitāśca", teṣāmetadabhavat / "kuto vayaṃ tathāgatasya kukṣau praviṣṭāḥ, kenāsmin praveśitāḥ?" / tato maitreyaḥ sarvāvatī parṣadaṃ svareṇa vijñapayannuvāca - "śṛṇvantu bhavantastathāgatasyaivamṛddhivikurvaṇaprātihāryaṃ yadasmākaṃ hitakaraḥ śāstā dharmaṃ deśayati tadyuṣmābhiḥ sarvacetasā samanvāhartavyāḥ" / tataḥ sarvāvatī parṣatprāñjalībhūtāḥ /

(KpSū 4144) bhagavāṃśca sarvasukhacaryādharmaṃ deśayati sma / tatra katarā sarvasukhacaryā? / yaduta saṃsārapaṅkāduttāraṇaṃ āryāṣṭāṅgamārge 'vatāraṇaṃ sarvajñatā svayaṃbhūjñānaparipūrṇatā / tatra daśaprakārā dhyānaniveśacittotpādapariṇāmanatā, yaduta sarvasattvebhyo mahākaruṇācittādhiṣṭhānaṃ, hitavastusaṃjananatā, atīrṇasattvottāraṇatayā mahānāvasamudānanatā, amuktamocanatāsannāhaṃ asantaviparyāsaparimocanatayā, mahāsiṃhanādānutrāsanasannāha nairātmyadharmapratyavekṣaṇatayā, sarvalokadhātugamanasannāha māyāsvapnapratibhāsopamasarvadharmāvabudhyanatayā, sarvalokadhātvavabhāsanālaṅkaraṇasannāhaḥ śīlaskandhādhiṣṭhānapariśuddhyā, daśatathāgatabalapariniṣpādanasannāhaḥ sarvapāramitāparipūryā, caturvaiśāradyapratilābhasannāhaṃ yathāvāditathākāritayā, yāvadaṣṭādaśāveṇikabuddhadharmaniravaśeṣapratilābhasannāhaṃ, bodhisattvānāṃ yathāśrutadharmapratipattiraprapañcanatā ceyaṃ daśaprakārā niveśadharmamukhacaryā / alakṣaṇāmukhaparijñāgaticaryāyā sarvadharmanairātmyamanasikāracittānutpādānirodhāsamayam (KpSū 415) avaivartikabhūmiryatra saṃvartavivartānucchedamaśāśvatamavikṣiptaṃ / imasya khalu punardharmaparyāyasya bhāṣyamāṇasyāśītikoṭīgaṅgānadīvālikāsamāḥ sattvāstathāgatasya kukṣigatā avaivartikā abhūvannanuttarāyāṃ samyaksaṃbodhau; gaṇanātikrāntāśca tatra bodhisattvā mahāsattvā ye nānāvidhadhāraṇīkṣāntipratilabdhā abhūn / sarve ca punastathāgataśarīrādromamukhebhyo niṣkrāntā āścaryaprāptā, bhagavataḥ pādau śirasā vanditvā, daśadiśaḥ prakāntāḥ, svakasvakeṣu buddhakṣetreṣu gatāstathāgatasya svaramaṇḍalakāyapramāṇajñapanārthaṃ /

tatra ye bodhisattvāḥ purimāṃ diśaṃ gacchanti aprameyāsaṃkhyeyāḥ, purimāyāṃ diśi yadbuddhakṣetrānatikrāmanti na ca śākyamunestathāgatasya svaramaṇḍalaṃ pratihanyate, evaṃ ca tatra svaraṃ śṛṇvanti vicitrapadārthavyañjanāḥ, tadyathā śākyamunestathāgatasya purato niṣaṇṇairdharmaḥ śrutaḥ, evamevāsya dharmaṃ śṛṇvanti / (KpSū 416) api ca tatrāpi śākyamunestathāgatasya kāyasyonatvaṃ vā pūrṇatvaṃ vā na prajñāyate, śākyamunestathāgatasya kāyaḥ sphuṭo dṛśyate bodhisattvaiḥ śrāvakaiścāprameyāsaṃkhyeyā bodhisattvāḥ śrāvakāścaikaromamukhe śākyamunestathāgatasya praviśanto niṣkrāmantaśca saṃdṛśyante / evaṃ dvitīye romamukhe, yāvatsarvaromamukhebhyaḥ praviśanto niṣkrāmantaśca saṃdṛśyante, yāvaccaivaṃ daśasu dikṣu vaktavyaṃ /

sarvāvatī ca sā parṣā yāvadbhagavataḥ kāyāntargatāḥ sā bhagavataḥ kāyaromamukhebhyo niṣkramya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triṣpradakṣiṇī kṛtvā bhagavato 'bhimukhaṃ pratyavasthādbhagavantameva vicitrārthapadavyañjanarutavyāhāraiḥ stavamānāḥ / atha tāvaccaiva kāmāvacarā rūpāvacarāśca devaputrā vicitrāṃ ca gandhamālyavilepanavṛṣṭiṃ pravarṣitā, divyāni ca tūryāṇi pravāditavanto, divyāni ca chatradhvajapatākāvastraduṣyābharaṇāni bhagavataḥ pūjāyodyuktāḥ //

tatra vaiśāradyasamuddhāraṇirnāma bodhisattvo yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - (KpSū 417) "kiṃ nāmāyaṃ bhadanta bhagavan mahāvyākaraṇaṃ sūtrāntaḥ?" / bhagavān āha - "sarvajñatākāradhāraṇīmukhapraveśo nāma, bahubuddhakaṃ nāma, bahusannipātaṃ nāma, bodhisattvavyākaraṇaṃ nāma, vaiśāradyamārgottāraṇaṃ nāma, samādhānakalpāvataraṇo nāma, buddhakṣetrasandarśano nāma, sāgaropamo nāma, gaṇanātikrānto nāma, karuṇāpūṇḍarīko nāma" /

punarapyāha - "kiyantaṃ bhadanta bhagavan kulaputro vā kuladuhitā vā puṇyaskandhaṃ prasaviṣyati, ya imaṃ dharmaparyāyaṃ śroṣyati udgṛhīṣyati dhārayiṣyati vācayiṣyati pareṣāṃ ca vistareṇa saṃprakāśayiṣyati likhiṣyati likhāpayiṣyati antaśa ekagāthāmapi?" / āha - "pūrvaṃ ca mayoktamiha puṇyaskandhaṃ; saṃkṣepeṇedānīṃ kathayisyāmi / yaḥ kaścidimaṃ dharmaparyāyaṃ śroṣyati udgṛhīṣyati dhārayiṣyati vācayiṣyati parebhyaśca vistareṇa saṃprakāśayiṣyati antaśa ekagāthāmapi, yaśca punaḥ paścimāyāṃ pañcāśatyāmantaśo likhitvā dhārayiṣyati, sa bahutaraṃ puṇyaskandhaṃ prasaviṣyati, na tvevaṃ ṣoḍaśamahākalpān ṣaṭpāramitācaramāṇasya bodhisattvasya puṇyaskandhaḥ / (KpSū 418) tatkasmāddhetoḥ? / sadevakasya lokasya samārakasya sabrahmakasya saśravaṇabrāhmaṇikāyāḥ prajāyāḥ sayakṣanāgagandharvakumbhāṇḍapretapiśācakinnarāsurāṇāṃ duṣṭacittānāṃ prasādanaḥ, sarvarogāṇāṃ praśamanaḥ, sarvakalikalahavigrahavivādavyupaśamanaḥ, sarvavātākālamaraṇarogapraśamanaḥ, sarvadurbhikṣapraśamanakaraḥ, kṣemakaraṇīyaḥ, subhikṣakaraḥ, ārogyasāmagrīkaraḥ, bhītānāmabhayasukhakaraḥ, kleśavyupaśamanakaraḥ, kuśalamūlavivṛddhikaraḥ, apāyaduḥkhapramocanakarastribhiryānairmārgasandarśanakaraḥ, samādhidhāraṇīkṣāntipratilābhakaraḥ, sarvasattvānāmupajīvakaro, vajrāsananiṣīdanakaraḥ, caturmāradharṣaṇakaro, bodhipakṣābhisaṃbudhyanakaro, dharmacakrapravartanakaraḥ, āryasaptadhanavirahitānāṃ sattvānāṃ bodhipakṣasamṛddhikaraḥ, bahuparivāraḥ; abhayapuranagarapraveśakaraṇārthaṃ mayā dharmaparyāyo bhāṣitaḥ" /

"kasya haste imaṃ dharmaparyāyaṃ parindāmi? / ko mamemaṃ dharmaparyāyaṃ paścimāyāṃ pañcāśatyāṃ rakṣiṣyati, adharmabhūmiṣṭhānāṃ sattvānāṃ bhinnaśīlānāṃ ca bhikṣūṇāṃ (KpSū 419) karṇapuṭe prakāśayiṣyati, adharmarāgaraktānāṃ viṣamalobhābhibhūtānāṃ mithyādharmaparicitānāṃ aparipakvacittāṃ saṃvejayiṣyati?" / sarvāvatī ca sā parṣā bhagavataścetasā cittamājñāya; tatra parṣadi merupuṇyo nāma yakṣariṣirniṣaṇṇaḥ / atha maitreyo bodhisattvo mahāsattvastaṃ merupuṇyaṃ yakṣariṣiṃ gṛhītvā bhagavataḥ sakāśamupanītavān / bhagavān āha - "udgṛhṇa tvaṃ maharṣa imaṃ dharmaparyāyaṃ, yāvatpaścimāyāṃ pañcāśatyāṃ deśāntaragatānāmavaivartikānāṃ bodhisattvānāṃ karṇapuṭeṣu prakāśasva / adya cāvaivartikacittaṃ saṃjanayasvā "hai"vaṃ bhadanta bhagavaṃścaturaśītimahākalpā atikrāmantā yanmayā bhadanta bhagavan pūrvaṃ praṇidhānena yakṣariṣitvālabdhyānuttarāyāṃ samyaksaṃbodhau bodhicārikāṃ caramāṇo gaṇanātikrāntāḥ sattvā mayā caturṣu brāhmavihāreṣu pratiṣṭhāpitāḥ, avaivartikabhūmau ca pratiṣṭhāpitāḥ / (KpSū 420) ahaṃ ca sattvānāṃ svayameva paripācayāmi yāvatpaścimāyāṃ pañcāśatyāṃ ya imaṃ dharmaparyāyaṃ udgṛhīṣyati, yāvadya itaścatuṣpadikāmapi gāthāṃ dhārayiṣyati" //

idamavocadbhagavān āttamanāḥ sarvāvatī parṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti //

iti śrīkaruṇāpuṇḍarīkaṃ nāma mahāyānasūtraṃ samāptaṃ //

śubham astu //

ye dharmā hetuprabhavā hetu teṣāṃ tathāgataḥ /
hevadatteṣāṃ ca yo nirodha evaṃ vādi mahāśramaṇaṃ //

śubhamastu sarvadāt // śubhaṃ // śubhaṃ // śubhaṃ //