Karmavastu

Header

This file is an html transformation of sa_karmavastu.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vinv10_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Karmavastu of the Vinayavastvagama of the Mulasarvastivadin (= Vastu 10 of the Vinayavastu)
Based on the edition by N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, part 2 (Srinagar 1942), pp. 199-211: Karmavastu (second edition: Delhi 1984).

Input by Klaus Wille, Göttingen

ABBREVIATIONS:
GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ō1974 (Śata-Piṭaka Series 10). (The Vinayavastu manuscript is reproduced in vol. 6) [repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2)]

MSV II = Gilgit Manuscript, ed. N. Dutt, vol. III, part 2, Srinagar 1942.

BOLD for references
ITALICS for restored passages

Some of Dutt's reading have been corrected by K. Wille according to the manuscript, for example:
udālī; MS: upālī
campā; MS: caṇpā

Revisions:


Text

MSV II 197

karmavastu

(MSV II 199) karmavastuni (285v1 = GBM 6.883) uddānam* //

kāśiṣu vāsavagrāmakaṃ senāñjayavastukam* /
caṇpāyāṃ bhagavān buddhaḥ akarmāṇi pratikṣipet* //

kāśiṣu vāsavagrāmake senāṃjayo nāma bhikṣuḥ prativasati / tam āgamya vāsavagrāmakā brāhmaṇagṛhapatayo buddhadharmasaṃgheṣu kārān kurvanti / ye āgantukā bhikṣavo vāsavagrāmakam āgacchanti tān asau pratiśāmya sarvopakaraṇaiḥ pravārayitvā mārgaśrame prativinodite yeṣu kuleṣu piṇḍakā upanibaddhās teṣu bhoktuṃ preṣayati / yāvad anyatamaḥ sālohito vāsavagrāmake varṣā uṣitaḥ / trayāṇāṃ vārṣikāṇāṃ māsānām atyayāt kṛtacīvaro niṣṭhitacīvaraḥ samādāya pātracīvaraṃ yena śrāvastī tena cārikāṃ prakrānto 'nupūrveṇa cārikāṃ caran śrāvastīṃ anuprāptaḥ /

ācaritaṃ ṣaḍvargikāṇām aśūnyaṃ jetavanadvāram anyatarānyatareṇa ṣaḍvargikeṇa / upanando jetavanadvāre tiṣṭhati / tenāsau dūrata eva dṛṣṭo bakākāraśirāḥ pralambabhrūḥ / sa saṃlakṣayati / ko 'py ayaṃ sthaviro bhikṣur āgacchati / pratyudgantavyam iti / sa pratyudgataḥ / svāgataṃ svāgataṃ sthavira iti / sa kathayati / vande ācārya iti / sa saṃlakṣayati / mahallo batāyam* / nāyam ācāryaṃ jānīte nāpy upādhyāyam iti / sālohita kiyad dūrād āgacchasi / vāsavagrāmakāt* / kiṃ tatra / vihāraḥ / kim asau vihāraḥ / āhosvid (MSV II 200) vighātaḥ / kīdṛśo vihāraḥ / kīdṛśo vighātaḥ / yatropakaraṇasaṃpat sa vihāraḥ / yatropakaraṇavaikalyaṃ sa vighātaḥ / yady evaṃ vihāro 'sau yatra senāṃjayo nāma bhikṣuḥ prativasati / tam āgamya vāsavagrāmīyakā brāhmaṇagṛhapatayo buddhadharmasaṃgheṣu kārān kurvanti / itaś ca tatrāgantuko bhikṣur āgacchati / tam asau pratiśāmya sarvopakaraṇaiḥ pravārayitvā mārgaśrame prativinodite yeṣu kuleṣu bhikṣūṇāṃ piṇḍakā upanibaddhās teṣu bhoktuṃ preṣayati /

ācaritaṃ ṣaḍvargikāṇāṃ yat kiṃcid eva śṛṇvanti tad rātrau saṃnipatya parasparam ārocayanti / nandopananda kiyac ciram asmābhiḥ kṛcchram udvoḍhavyam* / asti kiṃcid yuṣmākaṃ kiṃcic chrutaṃ yatrodārāvabhāso bhaved iti / upanandaḥ kathayati / asti / kāśiṣu vāsavagrāmake senāṃjayo nāma bhikṣuḥ prativasati / tam āgamya vāsavagrāmīyakā brāhmaṇagṛhapatayaḥ pūrvavad yāvad bhoktuṃ preṣayati / yady abhipretaṃ tatra gacchāmaḥ / te samādāya pātracīvaraṃ yena vāsavagrāmakas tena cārikāṃ prakrāntāḥ / anupūrveṇa cārikāṃ caranto vāsavagrāmakam anuprāptāḥ / te senāṃjayena dūrata eva dṛṣṭāḥ / sa saṃlakṣayati / āgatā hy ete duṣṭhulasamudācārāḥ / pratiśāmayitvā sarvopakaraṇaiḥ pravārayitavyāḥ / no tu kulāni bhoktuṃ preṣayitavyā iti / te anena pratiśāmayitvā sarvopakaraṇaiḥ pravāritāḥ / no tu kulāni bhoktuṃ preṣitāḥ / teṣām eke kathayanti / nandopananda vayam anena mahallena sarvopakaraṇaiḥ pravāritāḥ / no tu kulāni bhoktuṃ preṣitā iti / apare kathayanti / ekaṃ tāvat saṃpannaṃ kulāny api (286r1 = GBM 6.884) preṣayiṣyatīti / (MSV II 201) yāvan navako bhikṣur āgataḥ / sa tena pratiśāmayitvā sarvopakaraṇaiḥ pravārito mārgaśrame prativinodite kulāni bhoktuṃ preṣitaḥ / ṣaḍvargikāḥ prakupitāḥ kathayanti / nandopananda kīdṛśo 'yaṃ mahallaḥ chandadveṣī / yadi tāvat pūrvam āgatās te vayam* / yadi vṛddhās te vayam* / atha bahuśrutās te vayam* / eṣa bhikṣur acireṇābhyāgato navakaḥ prakṛtijñaḥ / so 'nena sarvopakaraṇaiḥ pravārayitvā kulāni bhoktuṃ preṣito no tu vayam* / sa tair upālabdhaḥ / mahalla īdṛśas tvaṃ chandadveṣī / yadi tāvat pūrvam āgatās te vayaṃ pūrvavad yāvat* / sa tvayā sarvopakaraṇaiḥ pravārayitvā kulāni bhoktuṃ preṣito no tu vayam* / sthavirā kiṃcit parihīyate / ṣaḍvargikāḥ saṃjātāmarṣāḥ kathayanti / na tūṣṇīṃ sthātavyam* / tad aparaṃ prativadati / sa tair abhyāhataḥ / tūṣṇīm avasthitaḥ / tais tasyācodayitvāsmārayitvā vastukarmapratijñāyā balād utkṣepaṇīyaṃ karmaṃ kṛtam* / sa saṃlakṣayati / duḥkhaṃ brāhmaṇagṛhapatayaḥ prasādyante sukham aprasādyante / yadi sthāsyāmi vāsavagrāmīyakā brāhmaṇagṛhapatayaḥ prasādaṃ pravedayiṣyante / sarvadā prakramitavyam iti / sa samādāya pātracīvaraṃ yena śrāvastī yena cārikāṃ prakrānto 'nupūrveṇa cārikāṃ (MSV II 202) caran śrāvastīm anuprāptaḥ / sa bhikṣubhir dṛṣṭa uktaś ca / svāgataṃ svāgatam āyuṣman* / senāñjayin prītā vayaṃ tvaddarśanena no tv āgamanena / kiṃ kāraṇam* / tvām āgamya vāsavagrāmīyakā brāhmaṇagṛhapatayo buddhadharmasaṃgheṣu kārān kurvanti / āgantukānāṃ gamikānāṃ ca vāsavagrāmakaṃ pratiśaraṇam* / asty etad evam* / mama tu ṣaḍvargikair acodayitvāsmārayitvā vastukarmapratijñāyā balād utkṣepaṇīyaṃ karma kṛtam / kiṃ kāraṇam* / tena yathāvṛttam ākhyātam* / te 'vadhyāyantaḥ kṣipanto vivācayanta etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / tasmāt tarhi bhikṣavo vyagreṇa na bhikṣubhir acodayitvāsmārayitvā vastukarmapratijñayā balād utkṣepaṇīyaṃ karma kartavyam* / kurvanti / sātisārā bhavanti /

buddho bhagavān caṇpāyāṃ viharati gargāyāḥ puṣkariṇyās tīre / tena khalu samayena ṣaḍvargikā bhikṣava imāny evaṃrūpāṇy adharmakarmāṇi kurvanti / tadyathā adharmeṇa kurvanti vyagrāḥ / adharmeṇa kurvanti samagrāḥ / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / tasmān na bhikṣubhir imāny evaṃrūpāṇy adharmakarmāṇi karaṇīyāni / tadyathā adharmeṇa vyagrair adharmeṇa samagraiḥ dharmeṇa vyagraiḥ / kurvanti / sātisārā bhavanti /

uddānam* /

na eka ekena na dvau na saṃbahulāḥ kṛtāḥ / na gaṇo gaṇasya karmāṇi paṃca saṃghakarmaṇāṃ svāminaḥ //

MSV II 203

buddho bhagavān caṇpāyāṃ viharati gargāyāḥ puṣkariṇyās tīre / tena khalu samayena ṣaḍvargikā bhikṣava imāny evaṃrūpāṇy adharmakarmāṇi kurvanti / tadyathā eko 'py ekasya / eko dvayoḥ / ekaḥ saṃbahulānām* / dvāv api dvayoḥ / dvāv ekasya / dvau saṃbahulānām* / saṃbahulā api saṃbahulānām* / saṃbahulā ekasya / saṃbahulā dvayoḥ / (286v1 = GBM 6.885) gaṇo gaṇasya / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / tasmān naikenaikasya karma kartavyam* / naikena dvayoḥ / naikena saṃbahulānām* / na dvābhyāṃ dvayoḥ / na dvābhyām ekasya / na dvābhyāṃ saṃbahulānām* / na saṃbahulaiḥ saṃbahulānām* / na saṃbahulair ekasya / na saṃbahulair dvayoḥ / na gaṇena gaṇasya / kurvanti / sātisāra bhavanti /

api tu bhikṣavaḥ paṃca saṃghakarmaṇāṃ svāminaḥ / katame paṃca / catvāro bhikṣavaḥ saṃghaḥ / pāṃcāpi bhikṣavaḥ saṃghaḥ / daśa bhikṣavaḥ saṃghaḥ / viṃśatir bhikṣavaḥ saṃghaḥ uttare ca / paṃca saṃghāḥ /

tatra bhikṣavo yatra catvāro bhikṣavaḥ prativasanti / arhati tatra saṃgho dharmeṇa sarvakarmāṇi kartum* / sthāpayitvā pāṃcānāṃ pravāraṇāṃ daśānām upasaṃpadaṃ viṃśatīnāṃ cāvarhaṇam* /

yatra paṃca prativasanti / arhati tatra saṃgho dharmeṇa sarvakarmāṇi kartum* / sthāpayitvā daśānām upasaṃpadaṃ viṃśatīnāṃ cāvarhaṇam* /

yatra daśa prativasanti / arhati tatra saṃghaḥ sarvakarmāṇi kartum* / sthāpayitvā viṃśatīnāṃ āvarhaṇam* /

yatra viṃśatir bhikṣavaḥ prativasanti uttare ca / arhati tatra saṃgho dharmeṇa sarvakarmāṇi kartum* /

MSV II 204

uddānam* /

caturvargakaraṇīyaṃ pudgala ūnakaḥ kṛtaḥ /
na pārivāsikacaturthena karmacatuṣṭayaṃ smṛtam* //

caturvargakaraṇīyaṃ bhikṣavaḥ karma ūnāś catvāraḥ kurvanti / adharmakarma ca tad avinayakarma ca / na tat tathā karaṇīyam* / saṃghaś ca tena sātisāraḥ / caturvargakaraṇīyaṃ karma āgārikacaturthāḥ kurvanti / adharmakarma ca tad avinayakarma ca / na ca tat tathā karaṇīyam* / saṃghaś ca tena sātisāraḥ / evaṃ śrāmaṇerakaḥ ṣaṇḍhapaṇḍakaḥ bhikṣuṇīdūṣako mātṛghātakaḥ pitṛghātakaḥ arhaghātakaḥ saṃghabhedakaḥ tathāgatasyāntike duṣṭacittarudhirotpādakas tīrthikas tīrthakāvakrāntikaḥ steyāsaṃvāsiko nānāsaṃvasiko 'saṃvāsikaḥ pārivāsikacaturthāḥ karma kurvanti / adharmakarma ca tad avinayakarma ca / na ca tat tathā karaṇīyam* / saṃghaś ca tena sātisāraḥ /

caturvargakaraṇīyaṃ karma pūrṇāś catvāro dharmeṇa kurvanti dharmakarma ca tad vinayakarma ca / evaṃ ca tat karaṇīyam* / saṃghaś ca tena na sātisāraḥ / caturvargakaraṇīyaṃ karma nāgārikacaturtho na śrāmaṇerakaḥ pūrvavad yāvan na pārivāsikacaturthāḥ kurvanti / dharmakarma ca tad vinayakarma ca / evaṃ ca tat karaṇīyam* / saṃghaś ca tena na sātisāraḥ /

paṃcavargakaraṇīyaṃ karma ūnāḥ paṃca kurvanti / adharmakarma ca tad (MSV II 205) avinayakarma ca / na tathā karaṇīyam* / saṃghaś ca tena sātisāraḥ / paṃcavargakaraṇīyaṃ karma āgārikapaṃcamaḥ pūrvavad yāvat pārivāsikapaṃcamāḥ kurvanti / adharmakarma ca tad avinayakarma ca / na ca tat tathā karaṇīyam* / saṃghaś ca tena sātisāraḥ /

paṃcavargakaraṇīyaṃ karma pūrṇāḥ paṃcavargeṇa kurvanti / dharmakarma ca tad vinayakarma ca / evaṃ tat karaṇīyam* / saṃghaś ca tena na sātisāraḥ / paṃcavargakaraṇīyaṃ karma nāgārikapaṃcamā na śrāmaṇerakaḥ pūrvavad yāvan na pārivāsikapaṃcamā dharmeṇa kurvanti / (287r1 = GBM 6.886) dharmakarma ca tad vinayakarma ca / evaṃ ca tat karaṇīyam* / saṃghaś ca tena na sātisāraḥ /

daśavargakaraṇīyaṃ karma ūnā daśavargeṇa kurvanti / adharmakarma ca tad avinayakarma ca / na ca tat tathā karaṇīyam* / saṃghaś ca tena sātisāraḥ / daśavargakaraṇīyaṃ karma āgārikadaśamāḥ pūrvavad yāvat pārivāsikadaśamā kurvanti / adharmakarma ca tad avinayakarma ca / na ca tat tathā karaṇīyam* / saṃghaś ca tena sātisāraḥ /

daśavargakaraṇīyaṃ karma pūrṇā daśavargeṇa kurvanti / dharmakarma ca tad vinayakarma ca / evaṃ ca tat karma karaṇīyam* / saṃghaś ca tena na sātisāraḥ / daśavargakaraṇīyaṃ karma nāgārikadaśamāḥ pūrvavad yāvan na pārivāsikadaśamā dharmeṇa kurvanti / dharmakarma ca tad vinayakarma ca / evaṃ ca karaṇīyam* / saṃghaś ca tena na sātisāraḥ /

viṃśativargakaraṇīyaṃ karma ūnā viṃśativargeṇa kurvanti / adharmakarma ca tad avinayakarma ca / saṃghaś ca tena sātisāraḥ / viṃśativargakaraṇīyaṃ (MSV II 206) karma āgārikaviṃśatimāḥ śrāmaṇerakāḥ pūrvavat pārivāsikaviṃśatimāḥ kurvanti / adharmakarma ca tad avinayakarma ca / na ca tat tathā karaṇīyam* / saṃghaś ca tena sātisāraḥ /

viṃśativargakaraṇīyaṃ karma pūrṇā viṃśatidharmeṇa kurvanti / dharmakarma ca tad vinayakarma ca / evaṃ ca tat karaṇīyam* / saṃghaś ca tena na sātisāraḥ / viṃśativargakaraṇīyaṃ karma nāgārikaviṃśatimā na śrāmaṇerakāḥ pūrvavad yāvan na pārivāsikaviṃśatimā dharmeṇa kurvanti / dharmakarma tad vinayakarma ca / evaṃ ca tat karaṇīyam* / saṃghaś ca tena na sātisāraḥ /

uddānam* /

dharmādharmeṇa yat karma yac ca jñaptitayā kṛtam* /
saṃmukhaṃ ca pratijñā ca cakrapeyāla saṅkalāt* //

adharmakarma / dharmakarma / adharmakarma katamat* / aprāpte utsāraṇe aprāptam utsārayanti / yathāsyotsāryamāṇasyānuśrāvaṇaṃ bhavati / na tathotsārayanti / adharmakarma / dharmakarma katamat* / prāpte utsāraṇe prāptam utsārayanti / yathāsyotsāryamāṇasyānuśrāvaṇaṃ bhavati / tathotsārayanti / dharmakarma / aprāpte osāraṇe aprāptam osārayanti / yathāsya osāryamāṇasyānuśrāvaṇaṃ bhavati / na tathā osārayanti / adharmakarma / prāpte osāraṇe prāptam osārayanti / yathāsya osāryamāṇasyānuśrāvaṇaṃ bhavati / tathosārayanti / dharmakarma / jñaptikarma jñaptim akṛtvā kurvanti / adharmakarma / jñaptikarma jñaptiṃ kṛtvā kurvanti / (MSV II 207) dharmakarma / jñaptidvitīyaṃ karma / jñaptim akṛtvā ekaṃ vāram anuśrāvayanti / adharmakarma / jñaptidvitīyaṃ karma / jñaptiṃ kṛtvā ekaṃ vāram anuśrāvayanti / dharmakarma / jñapticaturthaṃ karma / jñaptim akṛtvā trīn vāram anuśrāvayanti / adharmakarma / jñapticaturthaṇ karma / jñaptiṃ kṛtvā trīn vārān anuśrāvayanti / dharmakarma / anyena karmaṇā jñaptiṃ kṛtvā niṣṭhāpayanti / adharmakarma / tenaiva karmaṇā jñaptiṃ kṛtvā niṣṭhāpayanti / dharmakarma / saṃmukhakaraṇīyaṃ karmāsaṃmukhībhūtasya kurvanti / adharmakarma / saṃmukhakaraṇīyaṃ karma saṃmukhībhūtasya kurvanti / dharmakarmā / pratijñākaraṇīyaṃ karma apratijñayā kurvanti / adharmakarma / pratijñākaraṇīyaṃ karma pratijñayā kurvanti (287v1 = GBM 6.887) / dharmakarma / saṃmukhavinayārhāya smṛtivinayaṃ dadāti / adharmakarma / amūḍhavinayaṃ tatsvabhāvaiṣīyaṃ yadbhūyaiṣīyaṃ pratijñākārakaṃ tṛṇaprastārakaṃ tarjanīyaṃ nigarhaṇīyaṃ pratisaṃharaṇīyam adarśanīyotkṣepaṇayam apratikarmārhayotkṣepaṇīyam apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma / parivāsaṃ mūlaparivāsaṃ mūlāpakarṣaparivāsaṃ mānāpyaṃ mūlamānāpyaṃ mūlāpakarṣamānāpyam āvarhanti / adharmakarma / saṃmukhavinayārhāya tu saṃmukhavinayam eva dadāti na smṛtivinayaṃ na yāvad āvarhanti / dharmakarma / smṛtivinayārhāya amūḍhavinayaṃ dadāti / adharmakarma / evaṃ yadbhūyaiṣīyaṃ pūrvavad yāvad āvarhanti saṃmukavinayaṃ dadāti / adharmakarma / smṛtivinayārhāya tu smṛtivinayam eva dadāti na tatsvabhāvaiṣīyaṃ na yāvat saṃmukhavinayam* / dharmakarma / amūḍhavinayārhāya (MSV II 208) tatsvabhāvaiṣīyaṃ dadāti / adharmakarma / evaṃ yadbhūyaiṣīyaṃ yāvat saṃmukhavinayaṃ smṛtivinayaṃ dadāti / adharmakarma / amūḍhavinayārhāya tv amūḍhavinayam eva dadāti tatsvabhāvaiṣīyaṃ na yāvat saṃmukhavinayaṃ smṛtivinayaṃ / dharmakarma / tatsvabhāvaiṣīyārhāya yadbhūyaiṣīyaṃ dadāti adharmakarma / tarjanīyārhāya pūrvavad yāvad amūḍhavinayaṃ dadāti / adharmakarma / tatsvabhāvaiṣiyārhāya tu tatsvabhāvaiṣīyam eva dadāti na yadbhūyaiṣīyaṃ na yāvad amūḍhavinayam* / dharmakarma / yadbhūyaiṣīyārhāya tarjanīyaṃ karma kurvanti / adharmakarma / nigarhaṇīyārhāya pūrvavad yāvat tatsvabhāvaiṣīyam dadāti / adharmakarma / yadbhūyaiṣīyārhāya yadbhūyaiṣīyam eva dadāti na tarjanīyaṃ na yāvat tatsvabhāvaiṣīyam* / dharmakarma / tarjanīyakarmārhāya nigarhaṇīyaṃ karma kurvanti pratisaṃharaṇīyaṃ pūrvavad yāvad yadbhūyaiṣīyaṃ dadāti / adharmakarma / tarjanīyakarmārhāya tu tarjanīyam eva karma kurvanti na pariśiṣṭānīti / anayā vartanyā cakrapeyālaḥ pūrvavad yāvad dharmakarma / nigarhaṇīyārhāya pratisaṃharaṇīyaṃ karma kurvanti / adharmakarma / pūrvavat* / nigarhaṇīyakarmārhāya tu nigarhaṇīyakarmaiva kurvanti / dharmakarma pūrvavat* / pravāsanīyakarmārhāya pratisaṃharaṇīyaṃ karma kurvanti / adharmakarma pūrvavat* / pravāsanīyakarmārhāya tu pravāsanīyam eva karma kurvanti / dharmakarma pūrvavat* / pratisaṃharaṇīyakarmārhāyādarśanīyotkṣepaṇīyaṃ karma kurvanti / adharmakarma pūrvavat* / pratisaṃharaṇīyakarmārhāya tu pratisaṃharaṇīyam eva karma kurvanti / dharmakarma pūrvavat / adarśanīyotkṣepaṇīyakarmārhāyāpratikarmārhāyotkṣepaṇīyaṃ karma kurvanti / adharmakarma pūrvavat* / adarśanīyotkṣepaṇīyakarmārhāya tv adarśanīyotkṣepaṇīyam eva karma kurvanti / (MSV II 209) dharmakarma / pūrvavat* / apratikarmārhāyotkṣepaṇīyakarmārhāya parivāsaṃ dadāti / adharmakarma pūrvavat* / apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma kurvanti / adharmakarma pūrvavat* / apratikarmārhāyotkṣepaṇīyakarmārhāya tv apratikarmārhāyotkṣepaṇīyam eva karma (288r1 = GBM 6.888) kurvanti / dharmakarma pūrvavat* / apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīykarmārhāya parivāsaṃ dadāti / adharmakarma pūrvavat* / apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīykarmārhāya tv apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karmaiva kurvanti / dharmakarma pūrvavat* / parivāsakarmārhāya mūlaparivāsaṃ dadāti / adharmakarma pūrvavat* / parivāsakarmārhāya tv aparivāsam eva tu dadāti / adharmakarma pūrvavat* / mūlaparivāsārhāya mūlaparivāsaṃ dadāti / adharmakarma pūrvavat* / mūlaparivāsārhāya tu mūlaparivāsam eva dadāti / dharmakarma pūrvavat* / aparyuṣitaparivāsāya mānāpyaṃ dadāti / adharmakarma pūrvavat* / aparyuṣitaparivāsāya mānāpyaṃ dadāti / adharmakarma pūrvavat* / paryuṣitaparivāsāya tu mānāpyaṃ dadāti / dharmakarma pūrvavat* / acaritamānāpyam āvarhanti / adharmakarma pūrvavat* / caritamānāpyam āvarhanti / dharmakarma pūrvavat* / āvarhaṇārhāya saṃmukhavinayaṃ dadāti / pūrvavad yāvan mānāpyaṃ dadāti / adharmakarma pūrvavat* / āvarhaṇārhāya tv āvarhaṇam eva kurvanti na saṃmukhavinayaṃ dadāti na yāvan mānāpyam* / dharmakarma pūrvavat* / evam eva navakena cakrapeyālaṃ vistareṇa boddhavyam* /

uddānam* /

vyagraḥ samagrā rohanti dharmādharmeṇa votkṣipet* /
osāraṇayā etāni karma vastusamudditam* //

MSV II 210

vyagrakarma / samagrakarma / vyagrakarma katamat* / yāvanto bhikṣavaḥ sīmāprāptāḥ kriyāprāptās te sarve samavahitāḥ saṃmukhībhūtāś chandārhebhyaś ca cchandenānītā bhavanti / samavahitāś ca bhikṣavaḥ saṃmukhībhūtāḥ prativahanti pratikrośanti / yeṣāṃ prativahatāṃ pratikrośatāṃ pratikrośo rohati / karmāṇi ca kurvanti / idam ucyate vyagrakarma / samagrakarma katamat* / yāvanto bhikṣavaḥ sīmāprāptāḥ kriyāprāptās te sarve samavahitāḥ saṃmukhībhūtāś chandārhebhyaś ca cchandenānītā bhavanti / samavahitāś ca bhikṣavaḥ saṃmukhībhūtā na prativahanti na pratikrośanti / yeṣāṃ prativahatāṃ pratikrośatāṃ pratikrośo rohati / karmāṇi ca kurvanti / idam ucyate samagrakarma /

āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati / katīnāṃ bhadanta pratikrośo na rohati / daśānām upālin* / alajjinaḥ sāntarasya bālasya mūḍhasyāvyaktasyākuśalasya bahiḥsīmāyāṃ sthitasya īryāpathe cyutasya vācā asaṃvṛtasya / katīnāṃ bhadanta pratikrośo rohati / caturṇām upālin* / prakṛtisthitasya antaḥsīmāyāṃ sthitasya īryāpathād acyutasya vā vācā saṃyatasyeti / āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati / kati bhadanta utkṣepaṇīyakarmāṇi / catvāry upālin / adharmeṇotkṣipanti vyagrā adharmeṇa samagrāḥ / dharmeṇa vyagrāḥ / dharmeṇa samagrāḥ / tatraikam utkṣepaṇakarma / yad idaṃ dharmeṇotkṣipanti samagrāḥ / kati bhadanta osāraṇakarmāṇi / catvāry (MSV II 211) upālin* / adharmeṇosārayanti vyagrāḥ / adharmeṇa samagrāḥ / dharmeṇa vyagrāḥ / dharmeṇa samagrāḥ / tatraikam osāraṇakarma (288v1 = GBM 6.889) yad idaṃ dharmeṇa kurvanti samagrāḥ /

karmavastu samāptam* //