Kaṭhinavastu

Header

This file is an html transformation of sa_kaThinavastu.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vinv08_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Kathinavastu of the Vinayavastvagama of the Mulasarvastivadin (= Vastu 8 of the Vinayavastu)
Based on the edition by H. Matsumura: The Kaṭhinavastu from the Vinayavastu of the Mūlasarvāstivādins, Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen III, Göttingen 1996 (Sanskrit-Wörterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 6), pp. 145-239. = Kaṭhina-v

Input by Klaus Wille, Göttingen

ABBREVIATION:
GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra,
10 pts., New Delhi 1959-1974 (Śata-Piṭaka Series 10),
revised and enlarged compact edition, 3 vols., Delhi 1995
(Bibliotheca Indo-Buddhica Series, 150-152).

To facilitate word search the edited text has been standardized:
Gemination before and after r has been skipped: rtt - rt, ttr -ḥ tr etc.
Sandhi: ss -ḥ ḥs, s s -ḥ ḥ s

pṛṣṭhavācikayā -ḥ pṛṣṭavācikayā (see the discussion in Matsumura, Kaṭhinavastu, note 72, and Hu-von Hinüber, Poṣadhavastu, p. 212)

BOLD for references
ITALICS for restored text

Revisions:


Text

Matsumura 186

uddānam* //

sāketena hi kasyacid vitaritaṃ marditaṃ (276r1 = GBM 6.864) ca kālena pudgalo mātṛkāpadāny akṛtena viṃśatiḥ karaṇīyena dvādaśikā

Matsumura 187

sāketena varṣopagatā śāstur darśanakāmyayā kardame uṣṇena klāntānāṃ cīvaraṃ tatra sammatam* // //

Kaṭhina-v 1. buddho bhagavāṃ śrāvastyāṃ varṣā upagato jetavane 'nāthapiṇḍadasyārāme / tena khalu samayena saṃbahulā bhikṣavaḥ sākete varṣopagatās trayāṇāṃ vārṣikāṇāṃ māsānām atyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaraṃ bahutṛṇe bahukardame uṣṇena klāmyantaḥ svedaparyākulīkṛtaśarīrā yena śrāvastīṃ tena cārikāṃ caranta śrāvastīm anuprāptāḥ atha saṃbahulā bhikṣavaḥ pātracīvaraṃ pratiśamayya pādau prakṣālya yena bhagavāṃs tenopasaṃkrāntā upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ

Matsumura 188

Kaṭhina-v 2. dharmatā khalu buddhā bhagavanta āgantukān bhikṣūn anayā pratisaṃmodanayā pratisaṃmodante / kuto yūyaṃ bhikṣava etarhy āgacchata : kutra vā stha varṣā uṣitā iti pratisaṃmodate bhagavān āgantukān bhikṣūn anayā pratisaṃmodanayā sukhaṃ sparśaṃ varṣā nayā kuto yūyaṃ bhikṣava etarhy āgacchatha kutra vā stha varṣā uṣitāḥ te kathayaṃti sāketād vayaṃ bhadant'; etarhy āgacchāma sākete vā sma varṣā uṣitāḥ kaccid yūyaṃ bhikṣavaḥ sākete sukhaṃ sparśaṃ varṣā uṣitā na vā stha klāntāḥ piṇḍakena tathyaṃ vayaṃ bhadanta (Matsumura 189) sāketa sukhaṃ sparśaṃ varṣā uṣitā na vā sma klāntā piṇḍakenāpi tu vayaṃ samādāya pātracīvaraṃ bahutṛṇe bahukardame uṣṇena klāmyanta svedaparyākulīkṛtaśarīrā janapadacārikāṃ carantaḥ kṛcchreṇehānuprāptāḥ

Kaṭhina-v 3. bhagavān saṃlakṣayati / klāmyanti bata me śrāvakāḥ samādāya pātracīvaraṃ bahutṛṇe bahukardame uṣṇena klāmyanti svedaparyākulīkṛtaśarīrā janapadacārikāṃ caranto yanv ahaṃ bhikṣūṇāṃ sparśavihārārthaṃ dātrīṇāṃ ca deyadharmaparibhogārthaṃ bhikṣūṇāṃ kaṭhinam anujānīyaṃ / yasmāt paṃcānuśaṃsā kaṭhināstare na daśāhaparamaṃ na māsaparamaṃ na rātrivipravāsāḥ sāntarottareṇa cīvareṇa janapadacārikāṃ (Matsumura 190) prakramaṇaṃ yāvadapta vikalpitacīvaradhāraṇam iti / apare 'pi paṃcānuśaṃsā / na gaṇabhojanaṃ na (Matsumura 191) paraṃparabhojanaṃ na kuleṣv ānimantritacārikā yāvadāptaṃ cīvaraparyeṣaṇaṃ (Matsumura 192) kārtikān māsād yāvat phālguno māso atrāntarāt sāstṛtakaṭhināṃ lābha iti viditvā bhikṣūn āmantrayate sma / tasmāt tarhi bhikṣavo 'nujānāmi bhikṣūṇāṃ sparśavihārārthaṃ dātrīṇāṃ ca deyadharmaparibhogārthaṃ varṣoṣitair bhikṣubhiḥ kaṭhinam āstartavyaṃ yasmāt paṃcānuśaṃsā kaṭhine na daśāhaparamaṃ pūrvavad yāvad āstṛtakaṭhinānāṃ lābha iti

Kaṭhina-v 4. uktaṃ bhagavatā kaṭhinam āstartavyam iti bhikṣavo na jānate katham (Matsumura 193) āstartavyam iti / bhagavān āha / yad varṣoṣitasya saṃghasya cīvaralābhaḥ saṃpadyate tasmād āstartavyaṃ evaṃ ca punar āstartavyaṃ pūrvavat* sāmagryam ārocayitavyaṃ idaṃ cīvaraṃ varṣoṣitasya saṃghasya cīvaralābhaḥ saṃpannaḥ yadi saṃghasyābhirucitam anena cīvareṇa saṃghasya kaṭhinam (276v1 = GBM 6.865) āstariṣyati / tataḥ paścād aparasmin divase śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣtavācikayā bhikṣūṃ (Matsumura 194) samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam

Kaṭhina-v 5. śṛṇotu bhadantāḥ saṃgha idaṃ cīvaraṃ varṣoṣitasya saṃghasya cīvaralābhaḥ saṃpannaḥ saṃghasya kaṭhinam abhirucitaṃ anena cīvareṇa kaṭhinam āstarituṃ / yenāstīrṇakaṭhinād āvāsāt prakrāmantaḥ (Matsumura 195) purāṇacīvarāṇāṃ apy avipravāso bhaviṣyati prāg eva navakānāṃ sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ idaṃ cīvaraṃ kaṭhinārthaṃ saṃmanyetānena cīvareṇa saṃghasya kaṭhinam āstariṣyati yenāstīrṇakaṭhinād āvāsāt* prakrāmantaḥ purāṇacīvarāṇām apy avipravāso bhaviṣyati prāg eva navakānām ity eṣā jñaptiḥ // evaṃ ca karma kartavyaṃ

Kaṭhina-v 6. śṛṇotu bhadantāḥ saṃgha idaṃ cīvaraṃ varṣoṣitasya saṃghasya cīvaralābhaḥ saṃpannaḥ saṃghasya cābhirucitaṃ kaṭhinaṃ kartuṃ tat saṃgha idaṃ cīvaraṃ kaṭhinārthaṃ saṃmanyate anena cīvareṇa saṃghasya kaṭhinam āstariṣyati yenāstīrṇakaṭhinād āvāsāt prakrāmataḥ purāṇacīvarakāṇām apy avipravāso bhaviṣyati prāg eva navakānāṃ (Matsumura 196) yeṣām āyuṣmatāṃ kṣamate idaṃ cīvaraṃ kaṭhinārthaṃ saṃmantum anena cīvareṇa saṃghasya kaṭhinam āstariṣyati yenāstīrṇakaṭhinād āvāsāt prakramata purāṇacīvarakāṇām apy avipravāso bhaviṣyati prāg eva navakānāṃ sa tūṣṇīṃ na kṣamate bhāṣantāṃ saṃmataḥ saṃghena idaṃ cīvaraṃ kaṭhinārtham anena cīvareṇa saṃghasya kaṭhinam āstariṣyati yenāstīrṇakaṭhinād āvāsāt* prakrāmataḥ purāṇacīvarakāṇām apy avipravāso bhaviṣyati prāg eva navakānāṃ kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīṃ evam etad dhārayāmi

Kaṭhina-v 7. tataḥ paścāt kaṭhināstārako bhikṣuḥ saṃmantavyaḥ paṃcabhir dharmaiḥ samanvāgataḥ kaṭhināstārako bhikṣur asaṃmato na saṃmantavyaḥ saṃmataś cāvakāśayitavyaḥ katamaiḥ paṃcabhiḥ avarṣiko varṣachinnakaḥ (Matsumura 197) paścimakāṃ varṣām upagato anyatra varṣoṣitaḥ śikṣādattakaḥ apare api paṃca na saṃmantavyāḥ pārivāsika mūlapārivāsika mānāpya mūlamānāpyacāra utkṣiptakaḥ apare paṃca na saṃmantavyā cchandād gacchati dveṣāṃ mohād bhayād gacchati āstṛtaṃ cānāstṛtaṃ kaṭhinaṃ na jānāti : paṃcabhis tu dharmaiḥ samanvāgataḥ kaṭhināstārako bhikṣur asaṃmataś ca saṃmantavya saṃmataś ca nāvakāśayitavyaḥ katamaiḥ paṃcabhiḥ na cchandād gacchati na dveṣān na mohān na bhayād gacchati āstṛtānāstṛtaṃ ca kaṭhinaṃ jānāti

Kaṭhina-v 8. evaṃ ca punaḥ saṃmantavyaḥ śayanāsanaprajñaptiṃ kṛtvā pūrvavad (Matsumura 198) yāvad utsāhayitavyaḥ utsahase tvam evaṃnāmā saṃghasya kaṭhinam āstartum iti saced utsahate tena vaktavyaṃ utsahed iti / tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam*

Kaṭhina-v 9a. śṛṇotu bhadantāḥ saṃgha ayam evaṃnāmā kaṭhināstārako bhikṣur utsahate saṃghasya kaṭhinam āstartuṃ sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho (277r1 = GBM 6.866) yat saṃghaḥ evaṃnāmānaṃ kaṭhināstārakaṃ saṃmanyeta evaṃnāmā kaṭhināstarakaḥ saṃghasya kaṭhinam āstariṣyatīti eṣā jñaptiḥ evaṃ ca karma kartavyaṃ

Matsumura 199

Kaṭhina-v 9b. śṛṇotu bhadantāḥ saṃghaḥ ayam evaṃnāmā kaṭhināstāraka utsahe saṃghasya kaṭhinam āstartuṃ tat saṃgha evaṃnāmānaṃ kaṭhināstārakaṃ saṃmanyeta ayam evaṃnāmā kaṭhināstarakaḥ saṃghasya kaṭhinam āstariṣyati yeṣām āyuṣmatāṃ kṣamate evaṃnāmānaṃ kaṭhināstārakaṃ saṃmantuṃ evaṃnāmā kaṭhināstārakaḥ saṃghasya kaṭhinam āstariṣyati te tūṣṇī na kṣamate bhāṣantāṃ saṃmataḥ saṃghena evaṃnāmā kaṭhināstārakaḥ saṃghasya kaṭhinam āstariṣyati kṣāntam anujñātaṃ saṃghena yasmāt tuṣṇīm evam etad dhārayāmi

Kaṭhina-v 10. tataḥ kaṭhināstārakasya bhikṣor jñaptyā kaṭhinaṃ āstaritavyaṃ (Matsumura 200) śṛṇotu bhadantāḥ saṃgha idaṃ cīvaraṃ saṃghena kaṭhinārthaṃ saṃmatam ayaṃ caivaṃnāmā kaṭhināstārako bhikṣuḥ saṃmataḥ sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ idaṃ cīvaraṃ kaṭhinārtham evaṃnāmno bhikṣor anupradadyād ity eṣā jñaptiḥ

Kaṭhina-v 11. kaṭhināstārakasyāhaṃ bhikṣor āsamudācārikāṃ dharmāṃ prajñapayiṣyāmi kaṭhināstārakena bhikṣuṇā kaṭhinena sarvatra pūrvaṃgamena bhavitavyam* dhāvatā vitaratā cchindatā sīvatā raṃjayatā antato dvau trayo vā sūcīpadakā dātavyā dvau trayo vā cittotpādā utpādayitavya

Kaṭhina-v 12. tataḥ paścād āśvayujamāse śuklapakṣapaṃcadaśyāṃ ārocayitavyam* : (Matsumura 201) śvo 'ham āyuṣmanta kaṭhinam āstariṣyāmi / yuṣmābhi svakasvakāni cīvarāṇi pratyuddhartavyāni iti tataḥ kaṭhināstārakeṇa (Matsumura 202) bhikṣuṇā kaṭhina gandhapuṣpānvitaṃ surabhidhūpadhūpitaṃ kṛtvā śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣtavācikayā bhikṣūn samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite vṛddhānte sthāpayitavyaṃ tato vṛddhānte sthivā kaṭhinaṃ gṛhītvā vaktavyaṃ

Kaṭhina-v 13. śṛṇotu bhadantāḥ saṃgha idaṃ cīvaraṃ saṃghena kaṭhinaṃ saṃmatam ahaṃ caivaṃnāmā bhikṣuḥ kaṭhināstārakaḥ so 'ham evaṃnāmā kaṭhināstārakas tena cīvareṇa saṃghasya kaṭhinam āstariṣyāmīti / evaṃ dvir api tṛr api tata āstīrya saṃghasthavirasya purastāt sthitvā evaṃ vaktavyaṃ samanvāhara sthavira idaṃ cīvaraṃ saṃghena kaṭhinaṃ (Matsumura 203) saṃmatam ahaṃ caivaṃnāmā kaṭhināstārakas tan mayā anena cīvareṇa saṃghasya kaṭhinam āstṛtam iti

Kaṭhina-v 14. tena vaktavyaṃ sādhv āstṛtaṃ suṣṭhv āstṛtaṃ yo 'tra lābhas cānuśaṃsaś ca so 'smākam iti evaṃ dvir api tṛr api yāvat saṃghanavakasya sarvair vaktavyaṃ sādhv āstṛtaṃ suṣṭhv āstṛtaṃ yo 'tra lābhaś cānuśaṃsaś ca so 'smākam iti

Kaṭhina-v 15. kaṭhināstārakeṇa bhikṣuṇā kaṭhinaṃ gṛhītvā na prasrāvakuṭiṃ na varcaskuṭiṃ na dhūmāgāraṃ praveṣṭavyaṃ nābhyavakāśe sthātavyaṃ na bahiḥsīmāṃ gantavyaṃ saced gacchati na tasyāṃ vastavyaṃ (Matsumura 204) kaṭhināstārako bhikṣur yathāprajñaptān āsamudācārikāṃ dharmān na samādāya vartate sātisāro bhavati

Kaṭhina-v 16. tataḥ kaṭhināstārakena bhikṣuṇā phālgunamāse śuklapakṣapaṃcadaśyāṃ punar ārocayitavyaṃ śvā āyuṣmanta kaṭhinam uddhariṣyāmi yūyaṃ svakasvakāni cīvarāṇy adhitiṣṭhateti / yaś ca tatra lābhaḥ saṃpannaḥ sa saṃghena bhājayitavya //

Kaṭhina-v 17. āyuśmān upālī buddhaṃ bhagavantaṃ pṛcchati / katīnāṃ bhadanta kaṭhinam anāstṛtaṃ pañcānām upāliṃ avarṣikasya varṣācchinnakasya paścimakā (277v1 = GBM 6.867) varṣā upagatasya anyatra varṣopagatasya tasmiṃ kaṭhina āstīryamāṇe asaṃmukhībhūtasya / apareṣām api paṃcānām anāstṛtaṃ pārivāsikasya paryuṣitaparivāsasya mānāpyacārikasya caritamānāpyasya śikṣādattakasya ca

Matsumura 205

Kaṭhina-v 18. katīnāṃ bhadantaiva lābho nānuśaṃsā / pañcānām upālin avarṣikasya varṣācchinnakasya paścimakāṃ varṣām upagatasyānyatra varṣopagatasya tasmiṃ kaṭhina astīryamāṇa saṃmukhībhūtasya / apareṣām api pañcānāṃ pārivāsikasya paryuṣitaparivāsasya mānāpyacārikasya caritamānāpyasya śikṣādattakasya ca

Kaṭhina-v 19. kātīnāṃ bhadanta naiva lābho nānuśaṃsaḥ paṃcānām upāliṃ adarśanāyotkṣiptakasya apratikarmaṇāyotkṣiptakasya apratinisṛṣṭe / pāpake dṛṣṭigate utkṣiptakasya anyatra varṣoṣitasya bhinne ca saṃghe adharme pākṣikasya

Matsumura 206

Kaṭhina-v 20. saṃbahulā bhikṣavo janapadacārikāṃ carantaḥ corair muṣitās te 'nupūrveṇa śrāvastīm anuprāptā bhikṣubhir dṛṣṭā svāgataṃ svāgataṃ āyuṣmantaḥ kaccit sukhacaryā / kīdṛśī āyuṣmantaḥ sukhacaryā corair muṣitā sma / asmākam āyuṣmantaḥ prabhūto lābhaḥ saṃpannaḥ yadi kaṭhinam uddhriyate cīvarair yuṣmākaṃ saṃvibhāgaṃ kurma iti / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti bhagavān āha / tasmād anujānāmi corair muṣitakānāṃ bhikṣūṇām arthāya kaṭhinam uddhartavyaṃ evaṃ ca punar uddhartavyaṃ śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣtavācikayā bhikṣūn samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam*

Kaṭhina-v 21. śṛṇotu bhadantāḥ saṃgha yāvad evāsminn āvāse samagreṇa saṃghena kaṭhinam āstṛtaṃ saṃbahulāś ca bhikṣavaḥ corair muṣitā āgatāḥ sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaś corair muṣitakānāṃ bhikṣūṇām arthāya kaṭhinam uddhared ity eṣā jñaptiḥ evaṃ ca karma kartavyam*

Matsumura 207

Kaṭhina-v 22a. śṛṇotu bhadantāḥ saṃgha yāvad evāsminn āvāse samagreṇa saṃghena kaṭhinam āstṛtaṃ saṃbahulāś ca bhikṣavaś corair muṣitakā āgatās tat saṃghaś corair muṣitakānāṃ bhikṣūṇām arthāya kaṭhinam uddharati yeṣām āyuṣmatāṃ kṣamate coramuṣitakānāṃ bhikṣūṇām arthāya kaṭhinam uddharituṃ te tūṣṇīṃ na kṣamate bhāṣantāṃ uddhṛtaṃ saṃghena coramuṣitakānāṃ bhikṣūṇām arthāya kaṭhinaṃ kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi /

Kaṭhina-v 22b. tasmād yo lābhaḥ saṃpannaḥ sa bhājayitavyaḥ bhājite yasyābhipretan tena svakāt pratyaṃśāc cauramuṣitakānāṃ bhikṣūṇāṃ saṃvibhāgaḥ kartavyaḥ // //

uddānam* //

vitaritaṃ vilikhitaṃ ca dhuṭī gaṇḍūṣapaṭṭikā upadhipariṣaṇḍo ca purāṇasannihitaphupphusam* // //

Kaṭhina-v 23. āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati / labhyaṃ bhadanta vitaritena cīvarakeṇa kaṭhinam āstartum* na labhyam upālin* labhyaṃ (Matsumura 208) bhadanta vilikhitena dakaśāṭikācīvareṇa gaṇḍūṣacīvareṇa paṭṭikācīvareṇa plotikācīvareṇa pariṣaṇḍācīvareṇa purāṇacīvareṇa (Matsumura 209) sannihitacīvareṇa phupphusacīvareṇa kaṭhinam āstartuṃ na labhyam upālin* // //

Matsumura 210

uddānam* // //

marditaṃ cāpy akālena pudgalasya tṛcīvaram*
akalpikam asaṃcchanaṃ na kuryād ūnapaṃcakam*
asaṃmatam anāstṛtaṃ bahiḥsīme na rohati // //

Kaṭhina-v 24. āyuṣmān (278r1 = GBM 6.868) upālī buddhaṃ bhagavantaṃ pṛcchati labhyaṃ bhadanta marditena cīvareṇa kaṭhinam āstartuṃ na labhyam upālin* labhyaṃ bhadanta akālacīvareṇa paudgalikayā saṃghāṭyā (Matsumura 211) uttarāsaṃgena antarvāsena akalpikena cīvareṇa acchinakena ūnapaṃcakena asammatena cīvareṇa asammatena (Matsumura 212) kaṭhināstārakena bahiḥsīmāsammatena kaṭhinacīvareṇa bahiḥsīmāsaṃmatena kaṭhināstārakena kaṭhinam āstartuṃ na labhyam upālin* // //

Matsumura 213

uddānam* // //

kālikaṃ cāpi traimāsyam ahantaṃ caiva kalpikam* ātyayikaṃ pailotikaṃ pudgalasya tṛcīvaram* // //

Kaṭhina-v 25. labhyaṃ bhadanta kālikena cīvareṇa saṃghasya kaṭhinam āstartuṃ labhyaṃ upālin* yo bhadanta traimāsyātyayāt saṃghasya cīvaralābhaḥ saṃpadyate tena labhyaṃ kaṭhinam āstartuṃ labhyam upāliṃ ahatacīvareṇa labhyaṃ ahatakalpitena labhyaṃ ātyayikacīvareṇa labhyaṃ paulotikacīvareṇa labhyaṃ paulotikayā (Matsumura 214) saṃghāṭyā na labhyaṃ labhyaṃ bhadanta paudgalikayā saṃghāṭyā kaṭhinam āstartuṃ labhyam upālin sacet saṃghe nisṛṣṭā bhavati evam uttarāsaṃgenāntarvāsena // //

Matsumura 215

uddānam* // //

paudgalikaṃ gārhāpatakaṃ paṃcakaṃ sādhikapaṃcikaṃ saṃmatam āstṛtaṃ caiva antaḥsīme ca rohau // //

Kaṭhina-v 26. labhyaṃ bhadanta paudgalikena cīvareṇa kaṭhinam āstartuṃ na labhyam upāliṃ labhyaṃ sacet saṃghe nisṛṣṭaṃ bhavati gṛhapaticīvareṇa na labhyaṃ labhyaṃ sacet saṃghe nisṛṣṭaṃ (Matsumura 216) bhavati paṃcakena labhyaṃ sādhikena paṃcakena labhyaṃ sammatena kaṭhinacīvareṇa kaṭhināstārakena labhyaṃ antaḥsīmāsammatena kaṭhinacīvareṇa labhyaṃ antaḥsīmāsammatena kaṭhināstārakena labhyaṃ

Kaṭhina-v 27. aṣṭau mātṛkāpadāni kaṭhinoddhārāya saṃvartante katame 'ṣṭau prakramaṇaṃ niṣṭhāpanaṃ sanniṣṭhāpanaṃ nāśanaṃ śravaṇaṃ sīmātikrāntaṃ (Matsumura 217) āśācchedakaṃ kaṭhinoddhāram evāṣṭamam* prakramaṇāntikaḥ kaṭhinoddhārā niṣṭhāpanāntikaḥ sanniṣṭhāpanāntikaḥ nāśanāntikaḥ śravaṇāntikaḥ sīmātikrāntikaḥ āśācchedakaḥ kaṭhinoddhāram evāṣṭamam*

Kaṭhina-v 28. prakramaṇāntikaḥ kaṭhinoddhāraḥ katamaḥ yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsāt* akṛtacīvaro 'niṣṭhitacīvaraḥ samādāya pātracīvaraṃ bahiḥsīmāṃ prakramaty apunarāgamanāya tasya prakramaṇāntikaḥ kaṭhinoddhāraḥ

Matsumura 218

Kaṭhina-v 29. niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ katamaḥ yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti tasyaivaṃ bhavati na haiva pratyeṣyāmy api tu cīvaraṃ kariṣyāmīti tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ

Kaṭhina-v 30. sanniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ katamaḥ yathāpi tad bhikṣur (Matsumura 219) āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti / tasyaivaṃ bhavati na haiva pratyeṣyāmi nāpi cīvaraṃ kariṣyāmīti tasya sanniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ //

Kaṭhina-v 31. nāśanāntikaḥ kaṭhinoddhāraḥ katamaḥ yathāpi tad bhikṣur āstīrṇakaṭhinād (Matsumura 220) āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ bahiḥsīmāṃ prakrāmati pratyeṣyāmi (278v1 = GBM 6.869) cīvaraṃ kariṣyāmi / tasyaivaṃ bhavati na haiva pratyeṣyāmi api tu cīvaraṃ kariṣyāmīti sa tad ārabhate ārabdhaṃ tu naśyati tasya nāśanāntikaḥ kaṭhinoddhāraḥ

Kaṭhina-v 32. śravaṇāntikaḥ kaṭhinoddhāraḥ katamaḥ yathāpi tad bhikṣuḥ āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmi samagreṇa ca saṃghena kaṭhinam uddhṛtaṃ sa śṛṇoti samagreṇa saṃghena kaṭhinam uddhṛtam iti śrutvā cābhyanumodate sādhūddhṛtaṃ suṣṭhūddhṛtam iti / tasya śravaṇāntikaḥ kaṭhinoddhāraḥ

Matsumura 221

Kaṭhina-v 33. sīmātikrāntikaḥ kaṭhinoddhāraḥ katamaḥ yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati pratyeṣyāmi na pratyeṣyāmīti sīmāṃ cātikrāmati tasya sīmātikrāntikaḥ kaṭhinoddhāraḥ

Kaṭhina-v 34. āśācchedakaḥ kaṭhinoddhāraḥ katamaḥ yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti tasya yā sā cīvarapratyāśā sā sarveṇa sarvaṃ samucchidyate tasyāśācchedakaḥ kaṭhinoddhāraḥ

Kaṭhina-v 35. kaṭhinoddhāra evāṣṭamaḥ katamaḥ yathāpi tad bhikṣur āstīrṇakaṭhinād (Matsumura 222) āvāsād akṛtacīvaro 'niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati cāgatya kaṭhinoddhāraḥ pratyanubhavati tasya kaṭhinodhāra evāṣṭamaḥ // //

uddānam* //

akṛtena hi viṃśati vikṛtena hi viṃśati āśayā viṃśatiṃ kuryād anāsayā caiva viṃśikām* // //

Kaṭhina-v 36. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvara bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti / tasyaivaṃ bhavati na haiva pratyeṣyāmi api tu cīvaraṃ kariṣyāmīti tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ

Kaṭhina-v 37. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmi / tasyaivaṃ bhavati na haiva pratyeṣyāmi nāpi cīvaraṃ kariṣyāmīti tasya sanniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ

Matsumura 223

Kaṭhina-v 38. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti / sa tad ārabhate ārabdhaṃ cāsya naśyati tasya nāśanāntikaḥ kaṭhinoddhāraḥ /

Kaṭhina-v 39. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvarakaṃ kariṣyāmīti / samagreṇa ca saṃghena kaṭhinam uddhṛtaṃ sa śṛṇoti samagreṇa saṃghena kaṭhinam uddhṛtam iti śrutvā cābhyanumodate sādhūddhṛtaṃ suṣṭhūddhṛtam iti / tasya śravaṇāntikaḥ kaṭhinoddhāra-m-iti //

Kaṭhina-v 40. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati / pratyeṣyāmi cīvaraṃ kariṣyāmi tasya tatra gatasyaivaṃ bhavati na haiva pratyeṣyāmy api tu cīvaraṃ kariṣyāmīti tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ //

Kaṭhina-v 41. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmi / tasya tatra gatasyaivaṃ bhavati (279r1 = GBM 6.870) na haiva pratyeṣyāmi nāpi cīvaraṃ kariṣyāmīti tasya sanniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ

Kaṭhina-v 42. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti sa tatra gata ārabhate ārabdhaṃ cāsya naśyati tasya nāśanāntikaḥ kaṭhinoddhāraḥ

Matsumura 224

Kaṭhina-v 43. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti samagreṇa ca saṃghena kaṭhinam uddhṛtaṃ sa śṛṇoti samagreṇa saṃghena kaṭhinam uddhṛtam iti / sa śrutvā cābhyanumodate sādhūddhṛtaṃ suṣṭhūddhṛtam iti tasya śrāvaṇāntikaḥ kaṭhinoddhāraḥ //

Kaṭhina-v 44. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ paligodhasantati bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti tasyaivaṃ bhavati na haiva pratyeṣyāmy api tu cīvaraṃ kariṣyāmīti / tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ //

Kaṭhina-v 45. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ paligodhasantatiḥ bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti / tasyaivaṃ bhavati na haiva pratyeṣyāmi nāpi cīvaraṃ kariṣyāmīti tasya sanniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ // 10 //

Kaṭhina-v 46. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ paligodhasantati bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti / sa tad ārabhate ārabdhaṃ cāsya naśyati tasya nāśanāntikaḥ kaṭhinoddhāraḥ //

Kaṭhina-v 47. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ (Matsumura 225) paligodhasantatir bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti / samagreṇa ca saṃghena kaṭhinam uddhṛtam* sa śṛṇoti samagreṇa saṃghena kaṭhinam uddhṛtam iti śrutvā cābhyanumodate / sādhūddhṛtaṃ suṣṭhūddhṛtam iti // tasya śrāvaṇāntikaḥ kaṭhinoddhāraḥ //

Kaṭhina-v 48. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ paligodhasaṃtati bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti / tasya tatra gatasyaivaṃ bhavati na haiva pratyeṣyāmi api tu cīvarakaṃ kariṣyāmīti tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ //

Kaṭhina-v 49. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ paligodhasantatir bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti / tasya gatasyaivaṃ bhavati na haiva pratyeṣyāmi nāpi cīvaraṃ kariṣyāmīti / tasya sanniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ //

Kaṭhina-v 50. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ paligodhasaṃtatiḥ bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti / sa tatra gatā ārabhate ārabdhaṃ cāsya naśyati / tasya nāśanāntikaḥ kaṭhinoddhāraḥ //

Kaṭhina-v 51. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ paligodhasantatir bahiḥsīmāṃ prakrāmati (279v1 = GBM 6.871) pratyeṣyāmi cīvaraṃ kariṣyāmīti / samagreṇa saṃghena kaṭhinam uddhṛtam* sa śṛṇoti samagreṇa saṃghena kaṭhinam uddhṛtam iti śrutvā cābhyanumodate / sādhūddhṛtaṃ suṣṭhūddhṛtam iti // tasya śrāvaṇāntikaḥ kaṭhinoddhāraḥ //

Kaṭhina-v 52. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro (Matsumura 226) 'niṣṭhitacīvaraḥ vicikitsāsantatir bahiḥsīmāṃ prakrāmati kin nu pratyeṣyāmi āhosvin na pratyeṣyāmīti tasyaivaṃ bhavati na haiva pratyeṣyāmy api tu cīvaraṃ kariṣyāmīti tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ //

Kaṭhina-v 53. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ vicikitsāsantatir bahiḥsīmāṃ prakrāmati kin nu pratyeṣyāmi āhosvin na pratyeṣyāmīti tasyaivaṃ bhavati na haiva pratyeṣyāmy nāpi cīvaraṃ kariṣyāmīti tasya sanniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ //

Kaṭhina-v 54. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ vicikitsāsantatir bahiḥsīmāṃ prakrāmati / kin nu pratyeṣyāmy āhosvin na pratyeṣyāmīti sa tad ārabhate ārabdhaṃ cāsya naśyati tasya nāśanāntikaḥ kaṭhinoddhāraḥ //

Kaṭhina-v 55. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ vicikitsāsantatir bahiḥsīmāṃ prakrāmati / kin nu (Matsumura 227) pratyeṣyāmi āhosvin na pratyeṣyāmīti samagreṇa saṃghena kaṭhinam uddhṛtam* sa śṛṇoti samagreṇa saṃghena kaṭhinam uddhṛtam iti śrutvā cābhyanumodate sādhūddhṛtaṃ suṣṭhūddhṛtam iti tasya śrāvaṇāntikaḥ kaṭhinoddhāraḥ //

Kaṭhina-v 56. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ bahiḥsīmāṃ prakrāmati / pratyeṣyāmi cīvaraṃ kariṣyāmīti tasyaivaṃ bhavati na haiva pratyeṣyāmy api tu cīvaraṃ kariṣyāmīti tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ

pūrvasyāṃ viśikāyāṃ akṛtacīvaro 'niṣṭhitacīvara ity atrāniṣṭhitacīvara ity apanīya viprakṛtacīvara iti datvā nānākāreṇāparā viṃśati karyā / // //

Kaṭhina-v 57. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaro bahiḥsīmāṃ prakrāmaty āśayā pratyeṣyāmi cīvaraṃ kariṣyāmīti tasyaivaṃ bhavati / na haiva pratyeṣyāmy api tu cīvaraṃ kariṣyāmīti tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ

āśayety anena viśeṣeṇa pūrvavad aparā viṃśikā kāryā //

Matsumura 228

Kaṭhina-v 58. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ bahiḥsīmāṃ prakrāmaty anāśayā pratyeṣyāmi cīvaraṃ kariṣyāmīti / tasyaivaṃ bhavati na haiva pratyeṣyāmy api tu cīvaraṃ kariṣyāmīti / tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ

anāśayety anena viśeṣeṇāparā viṃśikā kāryā // //

uddānam* //

karaṇīyena dvādaśikā paryeṣaṇatayā tathā deśena paṃcikāṃ kṛtvā āvāsena ca paṃcikā // //

Kaṭhina-v 59. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati karaṇīyena pratyeṣyāmi cīvaraṃ kariṣyāmīti / tasyaivaṃ bhavati na haiva pratyeṣyāmy api tu cīvaraṃ (280r1 = GBM 6.872) kariṣyāmīti tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ

Kaṭhina-v 60. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ bahiḥsīmāṃ prakrāmati karaṇīyena pratyeṣyāmi cīvaraṃ kariṣyāmīti tasyaivaṃ bhavati na haiva pratyeṣyāmy nāpi cīvarakaṃ kariṣyāmīti / tasya sanniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ //

Kaṭhina-v 61. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvara bahiḥsīmāṃ prakrāmati karaṇīyena pratyeṣyāmi cīvaraṃ kariṣyāmīti (Matsumura 229) sa tad ārabhate ārabdhaṃ cāsya naśyati tasya nāśanāntikaḥ kaṭhinoddhāraḥ //

Kaṭhina-v 62. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ bahiḥsīmāṃ prakrāmati karaṇīyena pratyeṣyāmi cīvaraṃ kariṣyāmīti / samagreṇa ca saṃghena kaṭhinam uddhṛtaṃ sa śṛṇoti samagreṇa saṃghena kaṭhinam uddhṛtam iti śrutvā cābhyanumodate sādhūddhṛtaṃ suṣṭhūddhṛtam iti / tasya śrāvaṇāntikaḥ kaṭhinoddhāraḥ //

Kaṭhina-v 63. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ bahiḥsīmāṃ prakrāmati karaṇīyena pratyeṣyāmi cīvaraṃ kariṣyāmīti / tasya tatra gatasyaivaṃ bhavati na haiva pratyeṣyāmy api tu cīvaraṃ kariṣyāmīti tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ //

yathāpi tatra gatasyety anena viśeṣeṇa niṣṭhāpanāntika uktaḥ evaṃ sanniṣṭhāpanāntikaḥ // 6 //

nāśanāntikaḥ // 7 //

śrāvaṇāntika // 8 //

Kaṭhina-v 64. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ vicikitsāsaṃtatir bahiḥsīmāṃ prakrāmati karaṇīyena kiṃ nu pratyeṣyāmi āhosvin na pratyeṣyāmīti tasyaivaṃ bhavati na haiva pratyeṣyāmy api tu cīvaraṃ kariṣyāmīti tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ // 9 //

yathā vicikitsāsantatir ity anena viśeṣeṇa niṣṭhāpanāntika uktaḥ // evaṃ sanniṣṭhāpanāntikaḥ // 10 //

nāśanāntikaḥ // 11//

Matsumura 230

śravaṇāntikaḥ // 12 //

Kaṭhina-v 65. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ bahiḥsīmāṃ prakrāmati paryeṣaṇāya pratyeṣyāmi cīvaraṃ kariṣyāmīti / tasyaivaṃ bhavati na haiva pratyeṣyāmy api tu cīvaraṃ kariṣyāmīti tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ

paryeṣanāyety anena viśeṣeṇa pūrvavad aparā dvādaśikā : // //

Kaṭhina-v 66. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ bahiḥsīmāṃ prakrāmati deśānuprekṣī apunarāgamanāya tasya prakramaṇāntikaḥ kaṭhinoddhāraḥ //

Kaṭhina-v 67.i. yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro 'niṣṭhitacīvaraḥ vicikitsāsantati deśānuprekṣī bahiḥsīmāṃ prakrāmati kin nu pratyeṣyāmi āhosvin na pratyeṣyāmīti tasyaivaṃ bhavati na haiva pratyeṣyāmy api tu cīvaraṃ kariṣyāmīti tasyaiva niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ // 2 //

evaṃ sanniṣṭhāpanāntikaḥ // 3 //

nāśanāntikaḥ // 4 //

śrāvaṇāntikaḥ // 5 //

Kaṭhina-v 67.ii. yathā deśānuprekṣaṇapaṃcikā evam āvāsaprekṣaṇapaṃcikā // //

kaṭhinavastu samāpta : // //