Kṣemarāja: Bhairavānukaraṇastotra

Header

This file is an html transformation of sa_kSemarAja-bhairavAnukaraNastotra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Daniele Cuneo

Contribution: Daniele Cuneo

Date of this version: 2020-02-21

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:


Text

oṃ namaś cidbhairavāya |

citibhūmisamāśrayaṇāś citibhūtiṃ śrayata mā mudhā bhramata |
prathayann iti bhaktimatāṃ jayati śivo 'nugrahapravaṇaḥ || KsBhAS_1

cidbhairavam eva paraṃ paramāmṛtarūpam ekam atidīptam |
ullasitakaraṇacakragrastasamastaṃ śivaṃ vande || KsBhAS_2

stutyaḥ stotā stutir iti yad api vibhinnaṃ na kiṃcid astīha |
mṛṣati yathā yad rūpaṃ cidrūpatayā tathā bhavaty etat || KsBhAS_3

vigalitasarvavibhedaṃ sarvavibhedātma cidghanānandam |
yat tava tattvaṃ bhagavaṃs tasyānukṛtiṃ tvadākṛtiṃ vande || KsBhAS_4

rekhāpuruṣaḥ puruṣaṃ varṇalipir varṇasaṃcayaṃ yadvat |
tadvat vicitrarūpaṃ tvām ākāro vyanakti paramātman || KsBhAS_5

tatrāvikalpam eva tvāṃ cidrūpaṃ samāviśya |
vimṛśāmaḥ kim api manāṅ na hi tattvaṃ kalpanāviṣayaḥ || KsBhAS_6

svātmaprabhāṃ vidhāya vāgdevīṃ viṣayakusumakḷptārcaḥ |
prathamonmeṣaṃ gurum atha vanditvā hṛdayam āviśya || KsBhAS_7

staumi vimṛśan maheśvaram ātmānaṃ svaṃ cidekaghanam |
srāvitapāśakadambakam etasmin dehadevagṛhe || KsBhAS_8

cityānandecchāvitkaraṇākhyāḥ śaktayo jayanti vibho |
sūkṣmasthūlabhidāptā vaktratvaṃ brahmamuṇḍabhidhā || KsBhAS_9

sarvajñatādiviṣayaṃ hṛdayādikam aṅgaṣaṭkaṃ te |
sakalaṃ sadāśivāntaṃ pretātmatayā tavāsanaṃ svāmin || KsBhAS_10

paramaprakāśavapuṣo vimarśaśaktiḥ prabho parā devī |
asyā eva prasaraḥ sarvā brāhmyādikā devyaḥ || KsBhAS_11

dahanajalāmṛtalekhāviṣādi bibhrat tvam ādiśasy etat |
viśvaṃ viruddham api saccidrūpe mayi virudhyate naitat || KsBhAS_12

saṃvitsūtranilīno niḥsāro mātṛnivaho 'yam |
karaṇamuṇḍamālabhārin darśayasītīva naḥ svāmin || KsBhAS_13

paśyata paśyata pāśā viṣamās ta ime bahiṣkṛtāḥ śaśvat |
ity antradhāraṇamiṣat kathayaṃs tvaṃ naḥ samābhāsi || KsBhAS_14

māyāpaṭaḥ sarāgo vyomni pare 'smin sa eṣa nikṣiptaḥ |
iti gajacarma saraktaṃ mūrdhni vahan kathayasīśa || KsBhAS_15

antaḥśaktikṛpāṇīm vyanakṣi saṃsṛtivibhedinīm asinā |
nijaśaktimahimasvīkṛtasamastaviśvā hi vīravarāḥ || KsBhAS_16

bhavabhayahantā so 'ham sānāthye 'vasthito 'smi mā bhaiṣṭa |
ity āsphoṭitakheṭakadarśanato diśasi naḥ svāmin || KsBhAS_17

nijaśaktipāśavalitaś cidvapuṣā kalyate mayā kālaḥ |
iti pāśadhāraṇavaśāt prathayasi naḥ kālakālas tvam || KsBhAS_18

bhedamayam akhilam etan nijaśaktyaivākṣipāmi saṃhartum |
ity aṅkuśadhāraṇataḥ sphuṭayati parabhairavo 'smākam || KsBhAS_19

kodaṇḍārūdhaśarapradarśanād brahmaviṣṇurudreśān |
sasadākhyaśivāñ chaktyā kāraṇahariṇaṃ bhinatsi mṛgavat tvam || KsBhAS_20

varadena pāṇinā tvaṃ viśvavibhūtipradatvam abhinayasi |
na khalu paratattvaniṣṭho vibhavamalaiḥ spṛśyate jātu || KsBhAS_21

abhayena ca bhavabhayāni unmūlayatā prakāśyate satatam |
viśvānugrahakāraṇasvabhāvatā tava karatalena || KsBhAS_22

akhyātirūpam asamaṃ māyāyāḥ śakalitaṃ śiro 'traitat |
parabodhamayena mayā muṇḍaṃ bibhrat prakāśayasy evam || KsBhAS_23

niḥśeṣahṛtasārā mayy eva jagatsthitiś cidekaghane |
iti khaṭvāṅgakaraṅkodvahanacchalato dadāsy ājñām || KsBhAS_24

vīṇāghaṇtāḍamarūn uḍḍāmara vādayann idaṃ diśasi |
vṛttitribhedabhinnaṃ nādaṃ śṛṇvan sthito 'smīti || KsBhAS_25

kiṃ ca parādikaśaktitritayārāsundarām mahāśaktim |
devānukaroṣi bahis triśūladhāraṇamiṣeṇa nityaṃ tvam || KsBhAS_26

icchādikanijaśaktiprakāśitādhaḥsthagocaratritayām |
svām eva parāṃ śaktiṃ vajramayīṃ vahasi ṣaḍarāṃ tvam || KsBhAS_27

jagad akhilaṃ macchaktyā damitaṃ sarvavyāvasthitīr dhatte |
iti daṇḍadhāraṇavaśād vyanakṣi cidbhairavāsmākam || KsBhAS_28

mudgaraparaśū bibhrad baindavanādānukārarūpau tvam |
bhedavibhedanaśakalanaparatvam īśāna nirdiśasi || KsBhAS_29

darśanabhedāt svāminn anyānyām āhṛtiṃ dadhānas tvam |
bhairavaparabodhamayaṃ prathayasi nijadhāma sarvatra || KsBhAS_30

śāktāṇḍakhaṇḍamadhye viśvarasāḥ sarvam ahaṃ pibāmi sadā |
vyañjayasi narakapālagarudhiramiṣād etad iva me 'ntaḥ || KsBhAS_31

abhimānahṛdayabandhānutkhātau tāv imau saśikhau |
mūrtāv iva muṇdābjau prathayan dhatse mahākālaḥ || KsBhAS_32

akhilajagadbījabhuvaṃ prathamasthām anukaroṣi bodhanidhe |
karatalagabījapūrakadarśanalīlāyitād deva || KsBhAS_33

bhairavarūpo 'py asi yat tatrāpi kare 'kṣamālikāṃ dhatse |
tat sarvākṣavikāsād viśvaṃ parivartayasy antaḥ || KsBhAS_34

asthikaramuṇḍamālābhasmābharaṇo nṛraktaruciḥ |
viśvaṃ brahmamayatvāc chuddham itīśaḥ samādiśasi || KsBhAS_35

svātmārāmamayānāṃ viṣamā api viṣayabudbudhāḥ kim amī |
smaradahanam alikanayanam prathayan paramāgnirūpam ādiśasi || KsBhAS_36

antarnibaddhalakṣyaḥ pravikāsikaraṇo 'pi yat sadā bhavasi |
tat prathayasi sarvadaśaṃ gatamohakalaṅkam ātmānam || KsBhAS_37

deva digambaratā te vadati nirāvaraṇam ātmano rūpam |
paramabrahmamayārkān māyāvaraṇam kathaṃ vṛṇuyāt || KsBhAS_38

saṃhartā sarveṣām arkādīnām ahaṃ tamobhūmiḥ |
nirmalaśāradagaganaprabheṇa vapuṣeti darśayasi || KsBhAS_39

paramabrahmamayas tvaṃ deva yadāśrayasi bhairavākāram |
tat prathayasi tattvajñaḥ saty api bhede vimukta iti || KsBhAS_40

vividhaśmaśānamālāvetālāvṛtaḥ prakāśayase |
saṃvittiviṣayakalanāmadhyaś citibhairavo 'smīti || KsBhAS_41

tvayy evāmṛtalekhā paraśaktimayī parapramātātaḥ |
nātha tvam eva jagatām jīvanam iti bhāsi no hṛdaye || KsBhAS_42

tava śabdarāśivapuṣaḥ pratyaṣṭakam eva bāhyaparivāraḥ |
parasūkṣmādivibhedād bhairava lokeśvarapramukhāḥ || KsBhAS_43

mudrayati nikhilam etan niḥśeṣasvasvarūpasaṃkramaṇāt |
modayati bhaktavargaṃ gatimudaṃ pūrṇatāprathanāt || KsBhAS_44

mocayati pāśajālaṃ drāvayati vibhedam īśa te mūrtiḥ |
mudrayati vividhasaṃviddraviṇaṃ mudrā tataḥ kathitā || KsBhAS_45

jayati paratattvabhūmipravare nipāyabhūtaiṣa |
sphuṭam adhivasatu satattvaprathayā hṛdayasya meyamalam || KsBhAS_46

pratikalam udeti saṃvid yā kila tatra sphuraty adho viśvam |
śivaśaktivibhavarūpaṃ jānanti maheśa yāgasthāḥ || KsBhAS_47

itthaṃ sphurasi sadā me cidbhairava sarvabhūtātma |
tad yāgādijapāntaṃ sampannam ayatnataḥ sarvam || KsBhAS_48

iti śrīmahāmāheśvarācāryaśrīkṣemarājaviracitaṃ bhairavānukaraṇastotraṃ samāptam ||