Kāśyapaparivartasūtra

Header

This file is an html transformation of sa_kAzyapaparivartasUtra-alt.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu020_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Kasyapaparivartasutra = KP
Based on the edition by A. von Staël-Holstein:
The Kāśyapaparivarta. A Mahāyānasūtra of the Ratnakūṭa Class.
Shanghai : The Commercial Press 1926.

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 20

Revisions:


Text

Kāśyapaparivarta Sūtra

siddham evaṃ mayā śrutamekasmin samaye bhagavān rājagṛhe viharati sma / gṛddhakūṭe parvate mahatā bhikṣusaṅghena sārddham aṣṭābhirbhikṣusahasraiḥ ṣodaśabhiśca bodhisattvasahasraiḥ nānābuddhakṣetrasannipatitairekajātiprabaddhairyadutānutarasyāṃ samyaksambodhau /

KP.1 tatra bhagavān āyuṣmantaṃ mahākāśyapam āmantrayati sma / katame catvāraḥ yaduta agauravau bhavati dharme ca dharmabhāṇake ca / dharma ...... ca bhavanti / dharmācāryamuṣṭiñca karoti dharmakāmānañca pudgalānāṃ dharmāntarāyaṃ karauti vicchanda ..... vikṣipati / na deśayati / praticchādayati / ābhimāntikaśca bhavatyātmotkarṣī parapaṃsakaḥ / ime kāśyapa catvāro dharma bodhisattvasya prajñāpārihāṇāya saṃvartate / tatredam ucyate //

agauravo bhavati ca dharmabhāṇake / dharmeṣu mātsaryarato ca bhoti / ācāryamuṣṭiñccha karoti dharme dharmārthi kānā ca karoti vighnam vicchadayanto vividhaṃ kṣipanto dharmaṃ na deśayati jinapraśastān so ātmotkarṣaṇi nittyayukto parapaṃsane cābhirataḥ kusidau / caturo ime dharmā jinena proktā prajñāprahāṇāya jinorsānām etāṃ hi catvāri jahitvā dharmāś caturau parāṃ dharma jinokta bhāvayet

KP.2 catvārā ime kāśyapa dharmā bodhisattvasya mahāprajñātāyaiḥ saṃvartante / katame catvāraḥ yadu sagauravo bhavati dharme ca dharmabhāṇake ca / yathāśrutāṃśca dharmān yathāparyāptān parebhyo vistareṇa samprakāśayati / nirāmiṣeṇa cittenāpratikāṅkṣayati ..........

KP.3 .................... ca sattvānām avarṇāyaśaṃ kīrrtiśabdaślokaniścāraṇatayā / māyāśāṭṭhyena ca param upacarati nādhyāśaye na / ebhiḥ kāśyapa caturbhiḥ dharmaiḥ samanvāgatasya bodhicittaṃ muhyati / vāṃ tatredamucyate //

gurudākṣiṇīye na karoti proktum pareṣu kaukṛtyupasaṃharanti / bodhā ..... sthita ye ca sattvās teṣām avarṇam ayaśaṃ bhaṇanti / māyāya śāṭhyena ca ketavena par......ti ca nāśayena / ime dharmā niṣe.... mā . A

mohe . i cittaṃ vara buddhabodhayeḥ X smād imā XXXX vamāṇo varāgrab . dh . y . sudūr . v . t . t . / XXXXX niṣevamāṇ . varāgrab . dh . spṛś . t . ḥ praśā X

KP.4 caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasya / sarvāsu jātiṣu jatamātrasya bodhicittam āmukhī bhavati na cāntarā ..... hyati yāvad bodhimaṇḍaniṣadanāt / katamaiścaturbhiḥ yaduta jīvitahetorapi samprajāna mṛṣāvādaṃ na bhāṣate / antamaśa hāsyaprekṣyam api / adhyāśayena sarvasattvānām antike tiṣṭhatyapagatamāyāśāṭṭhyatayā / sarvabodhisattveṣu ca śāstṛsañjñām utpādayati / caturdiśāṃ ....... cārayati / yāśca sattvān paripācayati tān , sarvān uttarasyāṃ samyaksambodhau samādāpaya ....... kayānaspṛhaṇatayā / ebhiḥ kāśyapa caturbhiḥ dharmaiḥ samanvāgatasya bodhisattvasya sarvāsu jātiṣu jātamātrasya bodhicittam āmukhibhavati na cāntarā muhyati yāvad bodhimaṇḍaniṣadanāt / tatredamucyate // 4 //

na jivitārthe anṛtaṃ vadanti bhāṣanti vācaṃ sadā arthayuktaṃ / māyāya śaṭṭhye ..... tya varjitā adhyāśayena sadā sattva paśyati / bodhāya ye prasthita śuddhasattvā śāsteti tān manyati bodhisa(ttva) .... varṇaṃ ca teṣāṃ bhaṇate caturdiśaṃ śāstāra sañjñāṃ sadupasthapitvā 2 yāṃścāpi sattvān paripācayati

annuttare jñāne samādapeti
eteṣu dharmeṣu pratiṣṭhitānāṃ
cittaṃ na bodhāya kadāci muhyatiḥ 3 //

KP.5 caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasyotpannotpannāma kuśalā dharmāḥ paryādīyante yairna vivardhanti ... rdharmaiḥ katamaiścaturbhiḥ yaduta abhimānikasya lokāyatanamantraparyeṣṭyā / aśrutānām anuddiṣṭānām ca sū ....... ṇa ebhiḥ kāśyapa caturbhirdharmaiḥ samanvāgatasya bodhisattvasyotpannotpannā kuśalān dha ..... vivardhate kuśalairdharmaiḥ tatredamucyate // 5 //

lokāyikam eṣati ābhimāniko kulāni ........ buddhaurasā dviṣate ca bodhisattvāṃs teṣām avarṇaṃ bhaṇate samantāt / noddiṣṭato cāpi śrutā ... ... kṣipitā imi jinena proktāt / tamehi dharmehi samanvitasya kuśaleṣu dharmeṣu na vṛddhirasti / tasmād ..... ta bodhisattvo durān vijahyāccaturo pi dharmān / imā niṣevanta sudūri bodhaye nabhaṃ va bhūmīya sudūradūraṃ .....

KP.6 caturbhiḥ kāśyapa dharmaiḥ samanvāgato bodhisattvaḥ aparihāṇadharmā bhavati viśeṣagāmitayai katamaiścaturbhiḥ suśrutaṃ paryeṣṭi na duśrutaṃ / yaduta ṣaṭpāramitābodhisattvapiṭakaparyeṣt śvasadṛśaśca bhavati nirmāṇatayā sarvasattveṣu dharmalābhasantuṣṭa ca bhavati / sarvamithyājīvaparivarjitaḥ āryavaṃśasantuṣṭ..... tāya cāpatyā na parāṃścodayati / na ca dośāntaraskhalitagaveṣī bhavati / yeṣcāsya buddhirna gāhate tatra tathāgatam eva sākṣīti kṛtvā na pratikṣipati // tathāgata eva jānāti nāhaṃ ........dhirnānādhimuktikānāṃ sattvānāṃ yathādhimuktikatayā dharmadeśanā pravartate / ebhiḥ kāśyapa caturbhirdharmaiḥ samanvāgato bodhisattvaḥ aparihāṇadharma bhavati viśeṣagamitāyai / tatredamucyate // 6 //

nityaṃ ca so.. yukto upāyakauśalyatha bodhipīṭake //

nirmānatāyāśca śvacittasādṛśo sarve ca sattveṣu ni ...... tuṣṭaśca lābhena saddhārmikena ājivaśuddho sthita āryavaṃśe / paraṃ ca nāpattiṣu codayanto skhalita....... na gaveṣamāno 2 na gāhate yatra ca buddhirasya tathāgataṃ sākṣikaroti tatra / nāhaṃ prajānāmi jino prajā...... ananta bodhi sugatena bhāṣitā 3

imā tu dharmāścaturo viditvā
na hāpaye jātu viśeṣam uttamam /
imeṣu dharmeṣu pratiṣṭhitasya
na durlabhā bodhi jinapraśastān //

KP.7 catvāra ime kāśyapa kuṭilāścittotpādāstena bodhisattvena parivarjitavyāḥ katameścatvāraryaduta kāṅkṣā vimatirvicikitsā sarvabuddhadharmeṣu / mānamadamrakṣakrodhavyāpādāḥ sarvasattveṣu irṣyāmātsaryaṃ paralābheṣu avarṇāyaśokīrtiśabdaślokaniścāraṇatayā...... ime kāśyapa catvāraḥ kuṭilāścittotpādāste bodhisattvena parivarjitavyāḥ tatredamucyate // 7 //

dharmeṣu kāṅkṣāṃ vimatiṃ ca kurvati sattveṣu mānam atha krodhaṃ sevati / mātsaryam irṣyā paralābha kurvate jine prasādaṃ ca na ........

akīrtyavarṇam ayaśaṃ ca cārayī
so bodhisattveṣu sadā avidvāt /
catvāri cittā kuṭilā vivarjaye ......
...... pakṣaṃ sadā bodhisattvaḥ 2 //

KP.8 catvāra ime kāśyapa ṛjukasya bodhisattvasya ṛjukalakṣaṇāni bhavanti katamāni catvāriryaduta āpattiāpanno na pracchādāyatācaṣṭe vivṛṇoti niṣparyutthāno bhavati / yena satyavacanena rājapārihāṇirvā dhanāpārihāṇirvā kāyajīvitāntarāyo bhavet tat satyavacanaṃ na vigūhati nānyenānyaṃ prati nisṛtya vācā bhāṣate / sarvaparopakrameṣu cākrośaparibhāṣaṇakuṃsanapaṃsantāḍana tarjanavadhabandhanāparādheṣvātmāparādhī bhavati / karmavipākapratisaraṇo na pareṣāṃ kupyati nā nuśayaṃ vahati / sa śraddhāpratiṣṭhitaśca bhavati / sarvāśraddheyānapi buddhadharmā śraddadhāti āśayaśuddhatām upādāya / ime kāśyapa catvāro ṛjukasya bodhisattvasya ṛjukalakṣaṇāni bhavanti / tatredamucyate // 8 //

āpattim āpanna na cchādayanti kathenti vivaranti ca eti doṣāt / dhanarājyaheto na ca jīvi XX XX vadante vidadīyasañjñām / ākrośanākunsanapaṃsanāsu vadheṣu bandheṣvavarodhaneṣu / ātmāparādhī na pare X kupyate karmasvako nānuśayaṃ vahantoḥ 2 sa śraddadhāti sugātāna bodhiṃ

śraddhāsthito āśayiśuddhiyukto
ṛjukalakṣaṇā hyeti jinena proktā
varāgrasattvena niṣevitavyāḥ 3 //

KP.9 catvāra ime kāśyapa bodhisattva khaḍuṅkāḥ katame catvāraḥ śrutoddhatadharmavihārī ca bhavati na ca pratipadyate / dharmānudharmapratipattim anuśāsane nuddhatadharmavihārī ca bhavati / na ca śuśrūṣatyācāryopādhyāyānāṃ / śraddhādeyaṃ vinipātayati cyuta pratijñaśca śraddhādeyāṃ paribhuṅkte / dāntājāneyaprāpitāṃśca bodhisattvāṃ dṛṣṭvā agoravo bhavati mānagrāhī / ime kāśyapa catvāro bodhisattvākhaḍuṅkāḥ tatredamucyate // 9 //

śrutena oddhatyavihāri bhoti na coddhato gacchati ānuśāsaniṃ / so uddhato sevati sarvadharmān śuśrūṣate na ca āryāṃ kathañcit / cyutapratijño paribhuñjate sadā śraddhāya dinnāni subhojanāni / ājanyaprāptānapi bodhisattvān paśyitvā no gauravatā karoti / 2 mānaṃ ca so bṛṃhayate khaḍuṅko nirmāṇa to sevati bodhisattvān ete khaḍuṅkā sugatena proktā jīnātmajāste parivarjanīyāt 3 //

KP.10 catvāra ime kāśyapa ājāneyā bodhisattvāḥ katame catvāraḥ suśrutaṃ śruṇoti tatra ca pratipadyate / arthapratisaraṇaśca bhavati na vyañjanapratisaraṇaḥ pradakṣiṇagrāhī bhavatyavavādānuśāsane / suvacaḥ sukṛtakarmakārī ca bhavati / guruśuśrūṣaniryātaḥ ājāneyabhojanāni ca paribhūṅkte / acyutaśīlasamādhirdāntājāneyaprāptaśca bodhisattvāṃ dṛṣṭvā sagauravo bhavati sapratīśaḥ tannimnaḥ tatpravaṇaḥ tatprāgbhāraḥ tadguṇapratikāṅkṣī / ime kāśyapa catvāro ājāneyā bodhisattvā tatredam ucyate 10 //

śruṇoti yaṃ suśrutataṃ karoti dharmārthasāro pratipattisusthitaḥ pradakṣiṇaṃ gṛhṇati ānuśāsanīṃ suvaco guru sevati dharmakāma / śīle samādhau ca sadā pratiṣṭhito / subhojanaṃ bhuñjati śīlasaṃvṛtaḥ sagauravo bhavati ca sapradeśo tannimna tatproṇu guṇābhikāṅkṣi 2

ājanyaprāptāśca jinorasā ye
premeṇa tāṃ paśyati nityakālam /
catvāra etan sugato X diṣṭā
ājanyaprāptā sugatasya putrāḥ 3 //

KP.11 catvāra ime kāśyapa bodhisatvaskhalitāni / katamāni catvāri aparipāciteṣu satveṣu viśvāso bodhisattvasya skhalitaṃ / abhājanībhūte sattveṣūdārabuddhadharmasamprakāśanatā bodhisattvasya skhalitam udārādhimuktikeṣu sattveṣu hīnayānasamprakāśanā bodhisattvasya skhalitaṃ samyakpratyupasthiteṣu sattveṣu śīlavatsu kalyāṇadharmaprati mānanā duḥśīlapāpadharmasaṅgraho bodhisattvasya skhali X imā kāśyapa catvāro bodhisattvaskhalitāni / tatredamucyate // 10 //

na viśvaseyāparipāciteṣu abhājane dharma udāra no bhaṇe / udāradharmeṣu na hīnayāne prakāśaye jātu sa bodhisattvo / samyaksthitāṃ śīlaguṇopapetān kalyāṇadharmā na vimānayeta /

duḥśīlasattvā na parigraheyā pāpaṃ ca dharmān parivarjayetaḥ
skhalitāni catvāri imāni jñātvā vivarjayeddūrata bodhisattvāḥ
imā niṣevaṃ tu na bodhi buddhyate tasmād vivarjed imi dharma paṇḍitaḥ 3 //

KP.12 catvāra ime kāśyapa bodhisattvamārgāḥ katame catvāraḥ samacittatā sarvasattveṣu / buddhajñānasamādāpanatā sarvasattveṣu samadharmadeśanā sarvasattveṣu samyakprayogatā sarvasattveṣu / 4 ime kāśyapa catvāro bodhisattvamārgāḥ tatredam idamucyate 12 //

samacitta sattveṣu bhata nityaṃ samādapeyādiha buddhayāne /
dharmāṃ ca deśetā jinapraśastaṃ sarveṣu sattveṣu prasannacitto /
samyakprayuktā pratipattisusthito sarveṣu sattveṣu samaṃ careta /
mārgān imāṃścatura jinapraśastāṃ jinorasā sada taṃ bhāvayanti // 3 //

KP.13 catvāra ime kāśyapa bodhisattvasya kumitrāṇi kusahāyāste bodhisattvena parivarjayitavyā / katamāni catvāri / śrāvakayānīyo bhikṣu ātmahitāya pratipannaḥ pratyekabuddhayānīyo 'lpārtho 'lpakṛtyaḥ lokāyatiko vicitramantrapratibhānaḥ yaṃ ca pudgalaṃ sevamāna tato lokāmiṣasaṅgraho bhavati na dharmasaṅgrahaḥ ime kāśyapa catvāro bodhisattvasya kumitrāṇi kusahāyās te bodhisattvena parivarjayitavyāḥ tatredamucyate //

ye śrāvakā ātmahitāya yuktā yogaṃ ca ye pravrajitāścaranti / pratyekabuddhāpi ca ye 'lpakṛtyā alpārthasaṃsargā vivarjayanti / lokāyataṃ ye ca paḥhanti bālā vigrāhikā yatra kathopadiṣṭā / yaṃ sevamānāmiṣasaṅgraho bhaved bhaven na dharmasya ca saṅgraho yahim 2 / tān bodhisattvāścaturo prahāya kalyāṇamitrāścaturo bhajanti / ete kumitrā kusahāyayuktā jinena dūrāt parivarjanīyā / 3 //

KP.14 catvāra ime kāśyapa bodhisattvasya bhūtakalyāṇamitrāṇi / katamāni catvāri / yācanako bodhisattvasya bhūtakalyāṇamitraṃ bodhimārgopastambhāya saṃvartate dharmabhāṇako bodhisattvasya bhūtakalyāṇamitraṃ śrutaprajñopastambhāya saṃvartate / pravrajyāsamādapako bodhisattvasya bhūtakalyāṇamitra sarvakuśalamūlopastambhāya / saṃvartate / buddhā bhagavanto bodhisattvasya bhūtakalyāṇamitra sarvabuddhadharmopastambhāya saṃvartate / ime kāśyapa bodhisattvasya bhūtakalyāṇamitrāṇi tatredamucyate // 12 //

kalyāṇamitraṃ sa ca dāyakānāṃ pratigrāhako bodhiparigrahāya / dharmārthavādī śrutaprajñakarī kalyāṇamitraṃ sugatena proktaṃ / pravrajya ye cāpi samādapenti te mitramūlaṃ sugatasya vuktāḥ buddhaśca mitraṃ sugatātmajānāṃ sambuddhamārgasyupastambhanāyaḥ ete hi catvāri jinapraśastā kalyāṇamitrā sugatātmajānāṃ / eta niṣeva X sadāpramantā prāpnoti bodhi sugatopadiṣṭā / 3 //

KP.15 catvāra ime kāśyapa bodhisattvapratirūpa.... katame catvāra / lābhasatkārārthiko bhavati na dharmārthikāḥ kīrtiśabdaślokārthiko bhavati na guṇārthikaḥ ātmasukhārthiko bhavati na sattvaduḥkhā panayanārthikāḥ parṣadguṇārthiko bhavati na vivekārthikaḥ ime kāśyapa catvāro bodhisattvapratirūpakāḥ tatredamucyate // 14 //

lābhārthiko bhavati na dharmakāmo kīrtyarthiko nneva guṇaibhirarthikaḥ

na sattvaduḥkhāpanayena cārthiko yo cātmano nitya sukh.....rthikaḥ
parṣadguṇārthī na vivekakāmo sukhe prasakto na guṇeṣu sakto /
catvāra ete pratirūpakoktāḥ bodhisattvān parivarjanīyā 2 //

KP.16 catvāra ime kāśyapa bodhisattvasya bhūtā bodhisattvaguṇā / katame catvāra śunyatāṃ cādhimucyate / karmavipākaṃ cābhiśraddadhāti / nairātmyaṃ cāsya kṣamate sarvasattveṣu mahākaruṇ. nirvāṇagataścāsyāśayaḥ saṃsāragataśca prayogaḥ sattvaparipākāya ca dānaṃ vipākāpratikāṅkṣanatā ca / ime kāśyapa catvāro dharmā bodhisattvasya bhūtā bodhisattvaguṇā tatredamucyate // 15 //

śunyāśca dharmān adhimucyate sadā vipāka pattīyati karmaṇaṃ ca /
nairātmakṣāntyā samatāpratiṣṭhito karuṇāṃ ca sattveṣu janeti nityaṃ /
nirvāṇi bhāvo sata tasya bhoti prayoga saṃsāragataśca tasya /
paripācanārthaṃ ca dadāti dānaṃ vipāka nākāṅkṣati karmaṇāṃ ca 2 //

KP.17 catvāra ime kāśyapa bodhisattvasya mahānidānapratilambhāḥ katame........... buddhotpādārāgaṇatā / ṣaṭpāramitāśravaṇaḥ apratihatacittasya dharmabhāṇakadarśanaṃ / apramattasyāraṇyavāsābhirataḥ ime kāśyapa catvāro bodhisattvasya mahānidhānapratilambhā / tatredamucyate / // 16 //

buddhānam ārāgaṇa sarvajātiṣu śravaśca ṣaṇṇāmapi pāramīṇām / prasannacitto 'pi ca dharmabhāṇakāṃ sampaśyate gaurava jātu nityam / sadāpramattasya cāraṇyavāso tatreva so bhoti ratiḥ sadāsya / catvāra dharmā sugatena proktā mahānidhānāni jinātmajānām / 2 //

KP.18 catvāra ime kāśyapa bodhisattvamārapathasamatikramaṇā dharmāḥ katame catvāraḥ bodhicittasyānutsargaḥ sarvasattveṣvapratihatacittatā / sarvadṛṣṭīkṛtānām avabodhanā / anatimanyanā sarvasattveṣu ime kāśyapa catvāro bodhisattvasya mārapathasamatikramaṇā dharmā / tatredamucyate // 17 //

bodhāya cittaṃ na parityajanti sattveṣu ca pratigha jahanti nityam /

sarvāśca dṛṣṭigatanutsṛjaṃ... na cādhimanyanti ha sattvakāyam
catvāra ete sugatena proktā dharmā hi mārasya atikramāya
....... niṣevitva jinā bhavanti aṅgīrasā apratimā vināyakā 2 //

KP.19 catvāra ime kāśyapa dharmā bodhisattvasya sarvakuśa ladharmasaṅgrahāya saṃvartante / katame catvāraḥ niṣkuhakasyāraṇyavāsābhiratiḥ pratikārāprātikāṅkṣiṇaśc.......... saṅgrahavastūni sarvasattveṣu kāyajīvitotsargaḥ saddharmaparyeṣṭim ārabhyātṛptitā sarvakuśalamūlasamudānanāya / ime kāśyapa catvāro dharmā bodhisattvasya sarvakuśaladharmasaṅgrahāya saṃvartante tatredamucyate // 18 //

araṇyavāse kuhanāvivarjito sattveṣu ca saṅgraha yo jinoktā /

utsarga kāyasya ca jīvitasya saddharmaparyeṣṭi samārabhi.............
samudānanāyāśca sadā atṛpto kuśalāna mūlāna analpakānāṃ /
kuśalāna dharmāṇa ca saṅgrahārthe catvāro dharmā sugatena proktā 2 //

KP.20 catvāra ime kāśyapa bodhisattvasyāprameyā puṇyasambhārāḥ katame catvāraḥ nirāmiṣacittasyā dharmadānaṃ duḥśīleṣu ca sattveṣu mahākaruṇā sarvasattveṣu bodhicittārocanatā durbaleṣu sattveṣu kṣāntyā sevanatā / ime kāśyapa catvāro bodhisattvasyāprameyā puṇyasambhārāḥ tatredamucyate // 19 //

dānaṃ ca dharmasya jinapraśastaṃ cittena śuddhenā nirāmiṣeṇa apetaśīle karuṇā ca tīvrā pareṣu bodhāya janeti cittam / kṣāntyādhiseveti ca durbaleṣu dharmeṣva...... saṅgrahatā......coktā / etā niṣevitvā jinā bhavanti te bodhisattve sadā sevitavyāḥ catuṣkakā aṣṭa jahi........ kā / bodhāya ye āvaraṇaṃ karonti / tathāparā dvādaśa sevya paṇḍitā prāpnoti bodhim amṛtaṃ spṛśitv............... ye cāgrasattvā ima dhramanetrī dhārayanti vācayanti prakāśayanti / teṣāṃ jino puṇyam anantu bhāṣate ye...... m apramāṇaṃ jina varṇayanti 4 ye kṣetrakoṭyo yatha gaṅgāvālukā ratnāna pūritvana teṣu dadyāt yo vā ito gātha catuṣpadī paṭhed imasya puṇyasya na eti saṅkhyā / 5 //

KP.21 catvāra ime kāśyapa dharmā bodhisattvasya avidyābhāgīyākleśasamati kramāya saṃvartante / katame catvāraḥ śīlasaṃvaraḥ saddharmaparigrahaḥ pradīpadānam antamaśaḥ saṃstutebhyaḥ ime kāśyapa catvāro dharmā bodhisattvasya avidyābhāgīyākleśasamatikramāya saṃvartante //

KP.22 catvāra ime kāśyapa dharmā bodhisattvasya anāvaraṇajñānatāye saṃvartante / katame catvāraḥ yaduta indriyasaṃvaraḥ gambhīrārthavivaraṇatā svalābhenāvamanyanā / paralābhesvanadhya.......... natā / ime kāśyapa catvāro dharmā bodhisattvasyānāvaraṇajñānatāye saṃvartante / // 22 //

KP.23 na khalu kāśyapa nāmamātreṇa bodhisatvo mahāsattva ityucyate dharmacaryayā samacaryayā kuśalacaryayā dharm...... ritābhiḥ kāśyapa samanvāgato bodhisattvo mahāsattva ityucyate / dvātriṃśadbhi kāśyapa dharmaiḥ samanvāgato bodhisattvo ityucyate / katame dvātriṃśadbhiḥ yaduta hitasukhādhyāśayatayā sarvasattveṣu / sarvajñajñānāvatāraṇatayā kim ahammargāmīti pareṣāṃ jñānākunsanatā niradhimānatayā / dṛḍhādhyāśayatayā / akṛtrimaprematayā / atyantamitratā / mitrāmitreṣu samacittatayā / yāvannirvāṇaparyantatāye /

KP.24 anṛtavākyatā smitamukhapūrvābhibhāṣaṇatā nupādatteṣu bhāreṣv . v. ṣ. d. n........... sarvasattveṣvaparicinnamahākaruṇatā aparikhinnamānasatayā saddharmaparyeṣṭim ārabhyātṛ....... śrutārthatayā / ātmaskhaliteṣu doṣadarśanātayā / paraskhalitesvaruṣṭāpatticodanatayā / sarvairyapatheṣu bodhicittaparikarmatayā / vipākāpratikāṅkṣiṇa tyāgaḥ sarvabhavagatyupapa........ niḥśritaṃ śīlam / sarvasattveṣvapratihata kṣāntiḥ

KP.25 sarvakuśalamūlasamādānanāya vīryaṃ / ārūpya........ parikarṣitaṃ dhyānām / upāyasaṅgṛhītā prajñā / catuḥsaṅgrahavastusamprayuktā upāya / śīlavaddūḥśī ............ yatayā maitratā / satkṛtya dharmaśravaṇaṃ / satkṛtyāraṇyavāsaḥ sarvalokavicitrikeṣvanabhiratiḥ...... dṛṣṭivigataṃ / hīnayānaspṛhaṇatā / mahāyāne cānuśaṃsasandarśitayā / pāpamitravivarjanat........... kalyāṇamitrasevanatā / catubrahmavihāraniṣpādanatā / pañcābhijñavikrīḍanatā / jñānapratisaraṇatā / pratipattivipratipattisthitānā sattvānām anutsargaḥ ekāñcavacanatā / satyagurukatā / ..................... kuśalamūlasamudānatayā atṛptatā / bodhicittapūrvaṅgamatā

KP.26 ebhiḥ kāśyapa dvāstriṃśadbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva ityucyate // tatredamucyate / //

sarveṣu satveṣu hitaṃ sukham ca adhyāśayenāpyadhimucyamānāḥ sarvajñajñānottaraṇāya kiṃ nu arghāmi nārghāmyahaṃ jñānamānā / akutsan. yānadhimānatāyā dṛḍhāśayākṛtrimaprematāyāḥ sattveṣu cātyantasumitratāyā yāvanna nirvāṇaparāyaṇatvaṃ 2 mitre amitre samacittatāyā smitomukhatvam anṛtā ca vāṇī / upātabhāre.............. dāryaṇatvaṃ karuṇāparicchinna tatheva sattve 3

KP.27 saddharmaparyeṣṭiya nāsti khedaḥ śruteṣvatṛpte skhalitetmadoṣ........ ........ raśca ruṣṭena na codanīyaḥ īryāpathe cittasukarmatāyā 4 tyāgo vipākāpratikāṅkṣaṇaṃ ca ana............ taṃ śīladbhavaṃ gatīṣu sattveṣu kṣānti pratighātavarjitā samudānanāyā kuśalasya vīrya 5 ārūpyadhā........ vakṛṣṭaṃ ca dhyānaṃ upāyato saṅgṛhītā ca prajñāḥ catuḥsaṅgraheḥ saṅgrahītopāyo duḥśīlaśīle dvayā.......... ca maitryā 6 satkṛtya dharmaśravaṇaṃ ca kāle satkṛtya vāso ca araṇyaśānte / lokeṣu citreṣu ratirna kāryam hīneṣu yāneṣu ratirna kāryam 7 udārayāneṣu spṛhā janeyā pāpāṇi mitrāṇi vivarjayeyā / kalyāṇamitrāṇi sadā ca seveś catvāra brahāśca vihāra bhāvayet / 8

KP.28 krīḍetābhījñehi ca pañcabhiḥ sadā jñānānusāri ca bhāaveta........ na utsṛjeyā pratipattiyuktā na ca dvitīyāpi kadācid anyāḥ 9 ekāntavādī ca bhaveta nityaṃ satye ca segaurava nitya bhoti /

bhāveti dharmāṃśca jinapraśastā pūrvaṅgamaṃ bodhayi śitta kṛtvā 10
dvāstriṃśad ete sugatena proktā dharmā niṣevyā sugatoraseti /
imehi dharmehi samanvitā ye te bodhisattvā sugatena proktā 11 //

KP.29 upamopanyāsanirdeśāste kāśyapa nirdekṣyāmi / yairupamopanyāsanirdeśebhiḥ bodhisattvo mahāsattvaguṇān vijñāpay..... tad yathā kāśyapa iyaṃ mahāpṛthivī sarvasattvopajīvyā nirvikārā niṣpratikārā / evam eva kāśyapa prathamacittotpādiko bodhisatvo yāvadbodhimaṇḍaniṣadanātāvat sarvasattvopajīvyo nirvikāro niṣpratikāro bhavati / tatredamucyate //

pṛthivī yathā sarvajānopajīvyā pratikāra nākāṅkṣati nirvikārā /
citte tathādye sthitā bodhisattvo yāvanna buddho bhavitā jinottama /
anuttarā sarvajanopajīvyo pratikāra nākāṅkṣati nirvikāro /
putre ca śatruṃ hi ca tulyamāna so paryeṣate nitya varāgrabodhim 2 //

KP.30 tadyathā kāśyapa abdhātu sarvatṛṇagulmoṣadhivanaspatayo rohāpayati / evam eva kāśyapa āśayaśuddho bodhisattvaḥ sarvasattvāni maitratayā spharitvā viharan sarvasattvānāṃ sarvaśukladharmān virohayati / tatredamucyate

yathāpi ābdhātu tṛṇagulmamauṣadhī vanaspatīn auṣadhidhānyajātam / evameva śuddhāśayabodhisattvo maitryāya sattvān spharate anantāt spharitva dharmān vividhā krameṇa

śuklehi dharmehi vivardhamānaḥ
a................ rva prāpnoti jināna bodhiṃ
nihatya mārāṃ sabalāṃ sasainyam 2 //

KP.31 tadyathā kāśyapa tejodhātuḥ sarvasasyāni paripā X yati / evameva kāśyapa bodhisattvasya prajñā sarvasattvānāṃ sarvaśukladharmān paripācayati / tatredamucyate 3 //

yathāpi teja paripācayanti sasyāṇi sarvāṇi tṛṇauṣadhīṃśca /
emeva prajñā sugatātmajānān dharmān śubhā vardhayate janasya 1 //

KP.32 tadyathā kāśyapa vāyudhātuḥ sarvabuddhakṣetrāni viṭhapayati evameva kāśyapa bodhisattvasyopāyakauśalyaṃ sarvabuddhadharmān viṭhapayati / tatredamucyate /

// vāyuryatheva viṭhapeti kṣetrād buddhāna nānāvidha āśayato / upāya evaṃ hi jinorasānān viṭhapanti dharmān sugatoktam agrān //

KP.33 tadyathāpi nāma kāśyapa mārasya pāpīmataścaturaṅgaṃ balasainya sarvadevairna śakyam abhibhavituṃ paryādatuṃ vā / evameva kāśyapa śuddhāśayo bodhisattva sarvamārairna śakyam abhibhavitu paryādattuṃ vā /

KP.34 // tadyathāpi nāma kāśyapa śuklapakṣe candramaṇḍalaṃ paripūryate vardhate ca / evameva kāśyapa āśayaśuddho bodhisattvaḥ sarvaśukladharmairvardhate / tatredamucyate 4

// śuklapakṣe yathā candramaṇḍalaṃ............ pūryate vardhati no ca hīyate / evameva śuddhāśayabodhisattvoḥ sic śuddhehi dharmehi sadā vivardhate / //

KP.35 tadyathāpi nāma kāśyapa sūryamaṇḍalam ekapramuktābhi sūryaraśmibhiḥ sattvānām avabhāsaṃ karoti / evameva kāśyapa bodhisattvam ekapramuktābhiḥ prajñāraśmibhiḥ sattvānām jñānāvabhāsaṃ karoti / tatredamucyate 7

// mekapramuktābhi yatheva sūryo

raśmībhi sattvānna sic karoti bhāsam
evaṃ jinānāṃ suta jñānaraśmibhi
prajñāya sattvānavabhāsa kurvati //

KP.36 tadyathāpi nāma kāśyapa siṅho mṛgarājā yato yata / eva prakramate sarvatrābhito nutrasta evaṃ prakramati / evameva kāśyapa śīlaśrutaguṇadharmapratiṣṭhito bodhisattvo yato yata eva prakramate sarvatrābhīto nutrasta eva prakramate / tatredamucyate 8

// yathā hi siṅho mṛgarāja kesarī yenecchakaṃ yāti asantrasanto / evameva śīlaṃśrutajñānasusthito sic yenecchakaṃ gacchati bodhisattvo //

KP.37 tadyathāpi nāma kāśyapa sudāntaḥ kuñjaro nāgassarvabhāravahanatayā na parikhidyate / evameva kāśyapa sudāntacitto bodhisattva sarvasattvānāṃ sarvabhāravahanatā na parikhidyate / tatredamucyate

yathāpi nāmago sic balavān sudānto bhāraṃ vahanto na dupeti khedaṃ /
sudāntacitto tathā bodhisattvo sattvāna bhāreṇa na khedamaiti //

KP.38 tadyathāpi nāma kāśyapa padmamudake jātamudakena na lipyate / evameva kāśyapa bodhisattvo loke jāto lokadharme na lipyate / tatredamucyate 10

// padmaṃ yathā kokanadaṃ jaleruhaṃ jalena no lipyati kardamena vā / loke smi jāto tathā bodhisattvo na lokadharmehi kadāci lipyate //

KP.39 tadyathāpi nāma kāśyapa viṭapacchinno vṛkṣo mūle nupahate punareva virohati / evameva kāśyapa upāyakauśalyakleśacchinno bodhisattvaḥ sarvakuśalamūlasaṃyojane nupahate punareva traidhātuke virohati / tatredamucyate 11

// yathāpi vṛkṣo viṭapasmi cchinno virohate mūla dṛḍhe nupadrute / evam upāyopahato virohate mūlasmi saṃyojana suprahīṇe //

KP.40 tadyathāpi nāma kāśyapa nānādigvidikṣu mahānadīṣvāpskandho mahāsamudre praviṣṭaḥ sarvam ekaraso bhavati yaduta lavaṇarasaḥ evameva kāśyapa nānāmukhopacitaṃ kuśalamūlaṃ bodhisattvasya bodhāya pariṇāmitaṃ sarvam ekarasaṃ yadida vimuktirasaṃ / tatredamucyate 12

// nānānadīnām udakaṃ praviṣṭaṃ mahāsamudrekarasaṃ yathā syāt kuśalāni nānāmukhasañcitāni parināmitānyekarasāni bodhye //

KP.41 tadyathāpi nāma kāśyapa sumerupratiṣṭhitā caturmahārājakāyikāstrayastriṃśāśca devāḥ evameva kāśyapa bodhicittākuśalamūlapratiṣṭhitā bodhisattvasya sarvajñatā tatredamucyate 13

// caturmahārājikas sic trāyastriñcā yath. sumerusthita devasaṅghā / tatha bodhisattvā kuśale pratiṣṭhāḥ sarvajñatā prāpya vadanti dharmān //

KP.42 tadyathāpi nāma kāśyapa āmātyasaṅgṛhītā rājānaḥ sarvarājakāryāṇi kurvanti / evameva kāśyapa upāyasaṅgṛhītā bodhisattvasya prajñā sarvabuddhakāryāṇi karoti / tatredamucyate 14

// yathā hi rājāna āmātyasaṅgrahā sarvāṇi kāryāṇi karoti nityaṃ / tatha sic bodhisattvasya upāyasaṅgraho buddhārtha prajñāya karonti nitya //

KP.43 tadyathāpi nāma kāśyapa vyabhre deve vigatavalāhake nāsti varṣasyāyadvāram evameva kāśyapa alpaśrutasya bodhisattvasyāntikānāsti saddharmavṛṣṭerāryadvaraṃ / tatredamucyate 15

// vyabhre yathā vigatavalāhake nabhe varṣasya ā............ na kadāci vidyate / alpaśrutasyāntikad sic dharmadeśanā na bodhisattvasya kadāci labhyate //

KP.44 tadyathāpi nāma kāśyapa.......... bhraghanameghasamutthitā varṣadhārā sasyānyabhivarṣati / evameva kāśyapa mahākaruṇādharmameghasamutth......... bodhisattvasya saddharmavṛṣṭissattvānām abhivarṣati / tatredamucyate 16

yathāpi megho vipulo savidyuto ...........
syānuvarṣeṇa karoti tṛptim /
saddharmameghotthitavarṣadhārā
tarpeti satvāstatha bodhisatvaḥ //

KP.45 tadyathāpi nāma kāśyapa yatra rājā cakravarti utpadyate tatra saptaratnānyutpadyante evam eva kāśyapa yatra bodhisattva utpadyate tatra saptātriñcad bodhapakṣyā dharmā utpadyante / tatredamucyate 17

// utpadyate yatra hi cakravarti tatrāsya ratnāni bhavanti sapta utpadyate yatra ca bodhisattvas tatrāsya bodhyaṅga bhavanti sapta //

KP.46 tadyathāpi nāma kāśyapa yatra maṇiratnāyadvāraṃ bhavati bahūnāṃ tatra kārṣāpaṇaśatasahasrāṇām āyadvāraṃ bhavati / evameva kāśyapa yatra bodhisattvasyāyadvāraṃ bhavati / bahūnām tatra śrāvakapratyekabuddhahaśatasahasrāṇām āyadvāraṃ bhavati / tatredamucyate 18

// yathāpi yasmiṃ maṇiratna bhoti /

karṣāpaṇāyo bahu............ tra bhoti
sambodhicittasya ca yatra āyo
āyo bahū tatra ca śrāvakānām //

KP.47 tadyathāpi nāma kāśyapa miśrakāvanapratiṣṭhitānā trāyastriṃśānāṃ devānām upabhogaparibhogāḥ samāḥ santiṣṭhante / evameva kāśyapa āśayaśuddhasya bodhisattvasya sarvasattvānām antike samyakprayogo bhavati / tatredamucyate 19

// yathāpi devāna samā prayogā miśrāvane saṃsthihate sthitānā evameva śuddhāsaya bodhisattvo satveṣu samyakkurute prayogam //

KP.48 tadyathāpi nāma kāśyapa mantrauṣadhaparigṛhītaṃ viṣaṃ na vinipātayati / evameva kāśyapa jñānopāyakauśalyaparigṛhīto bodhisattvasya kleśaviṣaṃ na śaknoti vinipātayitum / tatredamucyate 20

// yathā viṣam mantraparigraheṇa janasya doṣaṃ kriyayāsamarthaṃ evaṃ hi jñānī iha bodhisattvo kleśairna śakyaṃ vinipātanāya / //

KP.49 tadyathāpi nāma kāśyapa yaṃ mahānagareṣu saṅkarakūtaṃ bhavati sa ikṣukṣetreṣu śālikṣetreṣu mṛdvīkākṣetreṣu copakārībhūte bhavati / evameva kāśyapa yo bodhisattvasya kleśaḥ sa sarvajñatāyām upakārībhuto bhavati / tatredamucyate // 21

// nagareṣu saṅkāruryathā sucokṣo so ikṣukṣetreṣupakāra kurvati / evameva kleśo upakārā kurvati yo bodhisattvasya jināna dharme //

KP.50 tadyathāpi nāma kāśyapa iṣvastre aśikṣitasya śastragrahaṇam evameva kāśyapa alpaśrutasya bodhisattvasya dharmapravicayakauśalyamīmāsadarthagrahaṇajñānaṃ draṣṭavyaḥ 22 //

KP.51 tadyathāpi nāma kāśyapa kumbhakārasya bālabhājaneṣūdārāgnidānām evameva kāśyapa bālaprajñeṣu bodhisattvasyodāradharmadeśanā sic veditavyaḥ 22 //

KP.52 tasmin tarhi kāśyapa iha mahāratnakūṭe dharmaparyāye śikṣitukāmena bodhisattvena yoniśo dharmaprayuktena bhavitavyaṃ / tatra kāśyapa katamo yoniśadharmaprayogaḥ yaduta sarvadharmāṇāṃ bhutapratyavekṣā / katamā ca kāśyapa sarvadharmāṇāṃ bhutapratyavekṣā / yatra kāśyapa nātmapratyave kṣānasattvanajīvanapoṣanapudgalanamanujanamānavāpratyavekṣā / iyamucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā /

KP.53 punaraparaṃ kāśyapa maddhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā yā rūpasya na nityam iti pratyavekṣā nānityānīti pratyavekṣā / yā vedanāyāḥ sañjñāyāḥ saṃskārāṇāṃ vijñānasya na nityam iti pratyavekṣā / nānityam iti pratyavekṣā iyamucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā

KP.54 yā pṛthivīdhātorna nityam iti pratyavekṣā nānityam iti pratyavekṣā yābdhātostejodhātorvāyudhāto na nityam iti pratyavekṣā nānityam iti pratyavekṣā / yā ākāśadhātorvijñānadhāto na nityam iti pratyavekṣā nānityam iti pratyavekṣā iyamucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā /

KP.55 punaraparaṃ kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā / yā cakṣurāyatanasya na nityam iti pratyavekṣā nānityam iti pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā / evaṃ yāvacchrotraghrāṇajihvākāyamanāyatanasya na nityam ityam iti / pratyavekṣā iyamucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā /

KP.56 nityam iti kāśyapa ayam eko 'ntaḥ anityam iti kāśyapa ayaṃ dvitīyo 'ntaḥ yadetayordvayo nityānityayormadhyaṃ tadarūpyanidarśanam anābhāsam avijñāptikam apratiṣṭham aniketam iyamucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā /

KP.57 ātmeti kāśyapa ayam eko 'ntaḥ nairātmyam ityayaṃ dvitīyo 'ntaḥ yadātmanairātmyayormadhyaṃ tadarūpyanidarśanam anābhāsam avijñaptikam apratiṣṭham aniketam iyamucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā /

KP.58 bhūtacittam iti kāśyapa ayam eko 'ntaḥ abhūtacittam iti kāśyapa ayaṃ dvitīyo 'ntaḥ yatra kāśyapa na cetanā na mano na vijñānam iyamucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhutapratyavekṣā

KP.59 evaṃ sarvadharmāṇāṃ kuśalākuśalānāṃ lokikalokottarāṇāṃ sāvadyānavadyānāṃ sāsravānāsravānāṃ saṃskṛtāsaṃskṛtānāṃ saṅkleśa iti kāśyapa ayam eko 'ntaḥ vyavadānam ityayam kāśyapa dvitīyo 'ntaḥ yo syāntadvayasyānugamo nudāhāro pravyāhāra iyamucyate / kāśyapa madhyāmā pratipad dharmāṇāṃ bhūtapratyavekṣā /

KP.60 astīti kāśyapa ayam eko 'ntaḥ nāstityayaṃ dvitīyo 'ntaḥ yadetayordvayorantayormadhyam iyamucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣat

KP.61 yadapi kāśyapa yuṣmākaṃ mayākhyāta / yaduta avidyāpratyayā saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayan nāmārūpannāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyaya sparśaḥ saparśaprapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam upādānapratyayo bhavaḥ bhavapratyayā jātiḥ jātipratyayā jarāmaroṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavantyevam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati /

KP.62 avidyānirodhā saṃskāranirodhaḥ saṃskāranirodhādvijñānanirodhaḥ vijñānanirodhānnāmarūpanirodhaḥ nāmarūpanirodhātṣaḍāyatanani ........................... ......................................... cyate kāśyapa madhyamā pratipaddharmāṇāṃ bhūtapratyavekṣā //

KP.63 punaraparaṃ kāśyapa dharmāṇāṃ bhutapratyavekṣā yanna śunyatāyā dharmā śūnyā karoti dharmā eva śūnyā / yannānimittena dharmān animittān karoti dharmā caivānimittāḥ yannāpraṇihitena dharmā / praṇihitān karoti dharmā evāpraṇihitāḥ yannānabhisaṃskāreṇa dharmān abhisaṃskaroti dharmā cavānabhisaṃskṛtāḥ evaṃ nānutpadena dharmānnānutpādā karoti dharmā caivānutpannāḥ evaṃ najātā dharmān ajātīkaroti dharmā caivājātaḥ eva yanna agrāhyā dharmānnagrāhyā karoti dharmā caivāgrāhyā / evam anāsravā dharmān anāsravā karoti dharmā caivānāsravā / evaṃ yo nasvabhāvena dharmān asvabhāvikaroti dharmā caivāsvabhāvā / evaṃ yanna svabhāvena dharmāsvabhāvatā dharmāṇāṃ yatsvabhāvaṃ nopalabhate yā evaṃ pratyavekṣā iyamucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣāḥ //

KP.64 na khalu punaḥ kāśyapa pudgalabhāvavināśāya śūnyatā pudgalaścaiva śūnyatā śūnyatā caiva śūnyatā / atyantaśūnyatā / purvāntaśūnyatā / aparāntaśūnyatā pratyutpannaśūnyatā / śūnyatā kāśyapa pratisaratha mā pudgalam / ye khalu puna kāśyapaḥ śūnyatopalambhena śūnyatā pratisaranti / tān ahaṃ kāśyapa naṣṭapranaṣṭān iti vadāmi ito pravacanāt / varaṃ khalu puna kāśyapa sumerumātrā pudgaladṛṣṭirāśritā na tyevādhimānikasya śūnyatādṛṣṭimālinā / tatkasmāddheto pudgaladṛṣṭigatānām kāśyapa śūnyatā niḥsaraṇaṃ śunyatādṛṣṭi puna kāśyapa kena niḥsariṣyantiḥ //

KP.65 tadyathāpi nāma kāśyapa kaścid eva puruṣo glāno bhavet / tasmai vaidyo bhaiṣajyaṃ dadyāt tasya tad bhaiṣajyaṃ sarvadoṣā ucālya koṣṭhagata na nirgacchet tatkiṃ manyase kāśyapa api nu sa glānapuruṣastasmād glānyā parimukto bhavet / yasya tad bhaiṣajyaṃ sarvakoṣṭhagatā doṣān uccālya koṣṭhagato na niḥsaret / āha no bhagavān / gāḍhataraśca tasya puruṣasya tadgelānyaṃ bhavet / yasya tad bhaiṣajyaṃ sarvadoṣān ucālya sakoṣṭhagataṃ na niḥsaret / bhagavān āha / evameva kāśyapa sarvadṛṣṭigatānāṃ śūnyatā niḥsaraṇaṃ yasya khalu punaḥ kāśyapa śūnyatādṛṣṭistam aham acikitsyam iti vadāmi / tatredamucyate / //

yathā hi vaidyo puruṣasya dadyādd virecanaṃ rogavinigrahāya uccālya doṣāśca na niḥsareta tato nidānaṃ ca na copaśānti / // imeva dṛṣṭigahanāśṛteṣu yā śunyatā niḥsaraṇaṃ paraṃ hi / sāśu ................................

KP.66

KP.67

KP.68

KP.69

KP.70 ...................................................................................... ye pi śūnyaṃ / // tadyathāpi nāma kāśyapa tailapradīpasyaivaṃ bhavatyaham andhakāraṃ vidhamāmīti / athā ca punastailapradyote kṛte ālokaṃ pratītya tamondhakāraṃ vigacchati / yaśca kāśyapa tailapradyoto yaśca tamondhakāram ubhāyam etac śūnyatā / agrāhyā śūnya niśceṣṭāḥ evameva kāśyapa yaṃ ca jñānaṃ cājñānaṃ cājñānaṃ ca ubhayam etac śūnyad agrāhyā śūnyā niśceṣṭyā 7 /

KP.71 // tadyathāpi nāma kāśyapa gṛhe vā layane vā avavarake vā varṣāsahasrasyātyayena na tat kadācit tailapradyotaḥ kṛto bhavet / atha ca tatra kaścid eva puruṣaḥ tailapradīpaṃ kuryāt / tatkiṃ manyase kāśyapa maivāṃ tasya tamondhakārasya bhūdvarṣāsahasrasañcito 'haṃ nāham ito vigamiṣyāmīti / āha no hīdaṃ bhagavan na....... tasya tamondhakārasya śaktirasti yastailapradyota kṛte na vigantum avaśyaṃ tena vigatavyaṃ bhagavān āha evameva kāśyapa kalpakoṭīnayutaśatasahasrasañcito 'pi karmakleśa ekena yoniśomanasikāraprajñāpratyavekṣaṇena vigacchati / tailapradyota iti kāśyapa āryasyaitat prajñendriyasyādhivacanaṃ / tamondhakāra iti kāśyapatkarmakleśasyādhivacanam / tatredamucyate 8

// yathāpi dīpo layane cirasya kṛto bhaveta puruṣeṇa kenacit .................................................................................................

KP.72

KP.73

KP.74

KP.75

KP.76

KP.77 .............................................................................................................................................................. vālam uddharet / kuśalānvitaṃ śrāvakam eva paśyatha kuśalena yuktam abhisaṃskṛtena /

KP.78 // tadyathāpi nāma kāśyapa ghuṇṇakhāditasya sarṣapam abhyamtare ākāśadhātu evameva kāśyapa śrāvakasyābhisaṃskṛtaṃ jñānaṃ draṣṭavya / tatredamucyate 14

// ghuṇakhāditasyaiva hi sarṣapasya ākāśam abhyantaritopariktaṃ / abhisaṃskṛtaṃ jñāna tathā vijānatha yaṃ śrāvakasya laghukaṃ pariktaktaṃ //

KP.79 tadyathāpi nāma kāśyapa daśāsu dikṣvākāśadhāturevaṃ bodhisattvasyābhisaṃskṛtaṃ jñānaṃ draṣṭavyaṃ / tatredamucyate 15

// yathāpi ākāśa daśadiśāsu anāvṛtaṃ tiṣṭhati sarvaloke / abhisaṃskṛtaṃ paśyatha bodhisattve jñānaṃ tathā sarvajagatpradhāna / //

KP.80 tadyathāpi nāma kāśyapa rājñaḥ kṣatriyasya mūrdhābhiṣiktasyāgramahiṣi daridrapuruṣeṇa sārdhaṃ vipratipadyeta tasya tataḥ putro jāyetaḥ tatkiṃ manyase kāśyapa api nu sa rājaputra iti vaktavyaḥ āha no hīdaṃ bhagavan bhagavān āha / evameva kāśyapa kiñcāpi mama śrāvakārdharmadhātunirjātā na ca punaste tathāgatasyābhiṣekyaputrā iti vaktavyāḥ tatradamucyate 16

// yathāpi rājño mahiṣī manāpī daridrasattvena sahāvaseta /

tasyā sutastena ca jāyate yo 40b5 sa rājaputro na tu rājā bheṣyati /
evameva ye śrāvakā vītarāgā na te bhiṣekyā mama jātu putrāḥ
tathā hi te ātmahitāya yuktā svaparobhayārthekarabuddhaputrāḥ //

KP.81 / tadyathāpi nāmā kāśyapa rājā kṣatriyo mūrdhābhiṣiktaḥ pratyavarayā ceṭikayā sahā pratipadyeta / tasya tata putra utpadyeta / kiñcāpi kāśyapa sa pratyavarayā ceṭikayā sāntikādutpanno tha ca puna sa rājaputra iti vaktavyaḥ evameva kāśyapa kiñcāpi prathamacittotpādiko bodhisattvaḥ apratibalaḥ saṃsāre saṃsaran sattvān vinayi kāmamathā ca puna sa tathāgataputro iti vaktavyaḥ tatredamucyate 17

// cetiyā sārdhaṃ yathā cakravarttī saṃvāsaṃ gatvā janayeta putraṃ /

kiñcāpi ceṭiyasakāśajāto taṃ rājaputreti vadeti loke /
citte tathā prathame bodhisattvo balena hīno tribhave bhramanto /
dānena sattvāvinayann upāyair jinātmajo vuccati śuddhasattvoḥ 3 //

KP.82 tadyathāpi nāma kāśyapa rājñā cakravartinaḥ putrasahasraṃ bhavet / na cātra kaścicakravartilakṣaṇasamanvāgato bhavet / na tatra rājñaścakravartinaḥ putrasañjñā manyeta / evameva kāśyapa kiñcāpi tathāgato koṭiśatasahasraparivāraḥ śrāvakerna cātra kaścid bodhisattvo bhavati na tatra tathāgatasya putrasañjñotpadyate / tatredamucyate 18

// yathā sahasraṃ nṛpate sutānāṃ na ceka putro 'pi salakṣaṇaḥ syāt /

na tatra sañjñā nṛvarasya teṣu voḍhū yataste na dhuraṃ samarthāḥ
tathā hi buddho bahukoṭinirvṛtaḥ syāt teṣu kaścinna ca bodhisattvaḥ
na putrasañjñā sugatasya teṣu na bodhisattvo 'sti yato tra kaścit 2 //

KP.83 tadyathāpi nāma kāśyapa rājñaścakravartino agramahiṣyā kukṣe saptarātropapannaḥ kumāraścakravartilakṣaṇasamanvāgataḥ tasya kukṣigatasyāparipakvendriyasya kalalamahābhūtagatasya balavantatarā tatra devatā spṛhām utpādayanti / na tveva teṣu balajavanavegasthāmaprāpteṣu kumāreṣu tatkasmāddheto sa hi cakravartivaṃśasyānupacchedāya sthāsyati / evameva kāśyapa prathamacittotpādiko bodhisattvaḥ aparipakvendriya kalalamahābhūtagata eva samānodatha ca punarbalavantatarā tatra pūrvadarśano devā spṛhām utpādayanti / na tvevāṣṭavimokṣadhyāyīṣvarhatsu / tatkasmāddhetoḥ sa hi buddhavaṃśasyānupacchedāya sthāsyati / tatredamucyate 19

// yathāgradevīya tu cakravartino kukṣisthito lakṣaṇapuṇyasattvo /

balavantaraṃ deva spṛhā karonti na sthāmaprāptāna kumārakānāṃ
ekāgracitte sthitabodhisatve saṃsārasaṃsthe ghaṭamānabodhaye /
janenti tasya spṛha devanāgā na śrāvakeṣu trivimokṣadhyāyiṣu //

KP.84 tadyathāpi nāma kāśyapa karaviṅkapotaka āṇḍakośaprakṣipataḥ anirbhinne nayane sarvapakṣigaṇam abhibhavati / yaduta gambhīramadhuranirghoṣarutaravitet / evameva kāśyapaḥ prathamacittotpādiko bodhisattvo avidyāṇḍakośaprakṣipta karmakleśatamastimirapaṭalaparyavanaddhaḥnayano 'pi sarvaśrāvakapratyekabuddhām abhibhavati / yaduta kuśalamūlapariṇāmanāprayoganirhārarutaravitena 20 // tadyathāpi nāma kāśyapa rājñaścakravartina agramahiṣyā tatkṣaṇajātaṃ kumāraṃ sarvaśreṣṭhinaigamajānapatayaḥ koṭṭarājānaśca namasyantyevameva kāśyapa prathamacittotpādiko bodhisattvaḥ sadevako loko namaskaronti 21 //

KP.85 tadyathāpi nāma kāśyapa ekaṃ vaiḍuryaṃ maṇiratnaṃ sumerumātraṃ rāśi kācamaṇikānabhibhavati evameva kāśyapa prathamacittotpādiko bodhisattvaḥ sarvaśrāvakapratyekabuddhān abhibhavati / tatredamucyate 22

// yathāpi vaiḍūryamaṇi prabhāsvaraḥ kācāmaṇīn abhibhavate prabhūtān / imeva citte prathame bodhisattvo abhībhavati pṛthakcchrāvakān guṇān //

KP.86 tadyathāpi nāma kāśyapa rājño gramahiṣyāḥ tatkṣaṇajātaṃ kumāra sarvaśreṣṭhinaigamajānapadā koṭṭarājānaśca namasyanti / evameva kāśyapa prathamacittotpādiko bodhisattvaḥ sadevako loko namasyanti / tatredamucyate 23

// yathāpi rājña pṛthivīśvarasya putro bhavellakṣaṇacitritāṅgaṃ

dṛṣtveva taṃ jātamātraṃ kumāraṃ sakoṭṭarājā praṇamanti paurāḥ
utpannamātre tathā bodhisatve sallakṣaṇaṃ taṃ jinarājaputraṃ
lokassadevo 'pi namaskaronti prasannacittaṃ bahumānapūrvaṃ //

KP.87 tadyathāpi nāma kāśyapa yāni himavantaḥ parvatarājā bhaiṣajyāni virohanti sarvānyamamānyaparigrahānyavikalpāni / yatra ca punarvyādhyā vyumpanāmyante taṃ vyādhiṃ praśamayanti / evameva kāśyapa prathamacittotpādiko bodhisattvo yajñānabhaiṣajyaṃ samudānayati tatsarva nirvikalpa samudānayati samacittatā sarvasattveṣu cikitsā prayati / tatredamucyate 24

// himavanta ye paravatarāja bheṣajā rohanti te nirmamanirvikalpā /

yatropanāmyanti ca taṃ śamenti vyādhiṃ jarā cāpanayanti kecit
jinātmajāpi samudānayanti yaṃ jñānabhaiṣajya vikalpa muktvā /
hitārtha sarvaṃ samudānayanti samacitta sattveṣu cikitsa kurvan //

KP.88 tadyathāpi nāma kāśyapa navacandro namaskṛyate sā pūrṇacandro na tathā namaskṛyate / evameva kāśyapa ye mama śraddadhanti te balavantataraṃ bodhisattvaṃ namaskartavya / na tathāgata tatkasya heto bodhisattvanirjātā hi tathāgatāḥ tatredamucyate 25

// candraṃ navaṃ sarva namaskaronti tameva pūrṇaṃ na namaskaronti / imeva yaḥ śraddadhatai jinātmajo sa bodhisattvaṃ namatā jinā na tu / //

KP.89 tadyathāpi nāma kāśyapa mātrikā sarvaśāstragrahaṇajñāne pūrvaṅgamā / evameva kāśyapa prathamacittotpādiko bodhisattvaḥ sarvabuddhavikurvitādhiṣṭhāne 'nuttare pūrvaṅgamaḥ //

KP.90 tadyathāpi nāma kāśyapa na jātu kenaciccandramaṇḍalam utsṛjya tārakarūpaṃ namaskṛta pūrvaṃ / evameva kāśyapa na jātu paṇḍito mama śikṣāpratipanna bodhisattvaṃ riñcitvā śrāvakaṃ namaskaroti / tatredamucyate 26

// na kenaci candra vivarjayi tvā namaskṛtā tāragaṇā kadācit / na jātu śikṣāpratipanna evaṃ mamātmajaṃ tyaja nameta śrāvakaḥ //

KP.91 tadyathāpi nāma kāśyapa sadevako loko kācamaṇikasya parikarma kuryāt na jātu sa kācamaṇiko vaiḍūryamaṇiratno bhaviṣyati / evameva kāśyapa sarvaśīlaśikṣādhutaguṇasamādhisamanvāgato 'pi śrāvako na jātu sa bodhimaṇḍe niṣadyānuttarā samyaksambodhimabhisambotsyate / tatredamucyate 27

// yathāpi loko parikarma kuryās sadevakaḥ kācamaṇisya śuddhaye /

na kāca vaiḍūrya kadāci bheṣyate anyādṛśī tasya sadeva jātiḥ
evaṃ hi śīlāśrutaddhyānayukto yaḥ śrāvaka sarvaguṇānvito 'pi /
na bodhimaṇḍasthita māra jitvā bodhiṃ spṛśitvā sugato bhaviṣyati //

KP.92 tadyathāpi nāma kāśyapa vaiḍūryasya mahāmaṇiratnasya parikarma kriyamāṇairbahuṇām tatra karṣāpaṇaśatasahasrāṇām āyadvāraṃ bhavati / evameva kāśyapa yatra bodhisattvasya parikarma kriyamāṇe bahūnāṃ tatra śrāvakapratyekabuddhaśatasahasrāṇām āyadvāraṃ bhavati / tatredamucyate 28

// vaiḍūryaratne parikarmanīyante karṣāpaṇānāṃ ca bahu āyu bhoti / buddhorasānāṃ parikarmaṇaṃ tathā āyo bahūnāṃ śrāvakānāṃ tatheva / 30 //

KP.93 atha khalu bhagavān punarevāyuṣmantaṃ mahākāśyapam āmantrayati sma / yasmiṃ kāśyapa deśe uṣṭradhūmaka kṛṣṇaśira uttānaśāyī bhavati sa deśa sopadravaḥ sopakleśa sopāyāso bhavati / sacetpuna kāśyapa yasmiṃ deśe bodhisattvo bhavati / sa deśa nirupadrava nirupakleśa nirupāyāso bhavati / tasmāttarhi kāśyapa sattvārthodyuktena bodhisattvena bhavitavyaṃ tena sarvakuśalamūlāni sarvasattvānām utsraṣṭavyaṃ / sarvaṃ ca kuśalamūla samyaksamudānayitavyaṃ / yaśca jñānabheṣajyaṃ paryeṣate tena caturdiśam gatvā sarvasattvānāṃ bhūtacikitsā kartavyāḥ bhūtacikitsāyā cca sattvā cikitsitavyāḥ

KP.94 tatra kāśyapaḥ katamā bhūtacikitsāḥ yaduta rāgasya aśubhā cikitsā / dveṣasya maitrī cikitsāḥ mohasya pratītyasamutpādapratyavekṣaṇā cikitsāḥ sarvadṛṣṭīgatānāṃ śūnyatā cikitsāḥ sarvakalpavikalpaparikalpārambhaṇavitarkamanasīkārāṇām ānimitta cikitsāḥ sarvakāmadhāturūpadhātvārūpyadhātuprahāṇāyām apraṇihita cikitsāḥ sarvaviparyāsānā catvāro viparyāsa cikitsāḥ anitye nityasañjñāyāḥ anityāḥ sarvasaṃskārā iti cikitsāḥ duḥkhe sukhasañjñāyā duḥkhā sarvasaṃskārā iti cikitsāḥ anātmīye ātmīyasañjñāyā anātmāna sarvadharmā iti cikitsāḥ aśubhe śubhasañjñāyāḥ śāntaṃ nirvāṇam iti cikitsāḥ

KP.95 catvāri smṛtyupasthānāni kāyevedanācittadharmasanniśritānāṃ cikitsāḥ kāye kāyānupasyī viharati na ca kāye kāyānupāśyanāyām ātmyadṛṣṭyāṃ patati / vedanāyāṃ vedanānupaśyī viharati na ca vedanānupaśyanāyā ātmadṛṣṭīgatena patati / citte cittānupaśyī viharati na ca cittānupaśyanāyāṃ jīvadiṣṭīye patati / dharme dharmānupaśyī viharati na ca dharmānupaśyanāyāṃ pudgaladṛṣṭīye patati / catvāri samyakprahāṇāni sarvākuśaladharmaprahāṇāya cikitsā / sarvakuśaladharmapāripūryaiḥ saṃvartante / catvāro dṛddhipādāḥ kāyacittapiṇḍagrāhotsargāya saṃvate / cikitsāḥ pañcendriyāṇi pañca balāni aśrādvyakausīdyamuṣitasmṛticittavikṣepaasamprajanyatāduṣprajñātācikitsāḥ sapta bodhyaṅgāni dharmasamūhājñānasya cikitsāḥ āryāṣṭāṅgo mārga dauṣprajñāsarvaparapravādināṃ kumārgapratipannānāṃ cikitsāḥ iyamucyate kāśyapa bhūtacikitsāḥ tatra kāśyapa bodhisattvena yogaḥ karaṇīyaḥ

KP.96 yāvanta kāśyapa jāmbudvīpe vaidyā vā vaidyāntevāsino vā sarveṣāṃ teṣām jivako vaidyarājā agro mākhyāyate / yāvantaḥ kāśyapa trisāhasramahāsāhasrāyāṃ lokadhātau sattvāḥ te sarve jīvakavaidyarājasadṛśā bhaveyuḥ te sarve paripṛccheran / dṛṣṭkaukṛtyapratiṣṭhitasya prapatitasya kiṃ bhaiṣajyam iti / te na samarthā na ca śaknoti tam artha ākhyātuṃ vā nirdeṣṭuṃ vā jñānavijñātā vā / tatra kāśyapa bodhisattvenaivam upaparikṣitavya na mayā lokikabhaiṣajyasantuṣṭirveditavyā / lokottara mayā jñānabhaiṣajyaṃ paryeṣṭitavyaṃ sarvakuśalamūlaṃ ca samyaksamudānayitavyam / mityevaṃ copaparīkṣitavyaḥ yacca jñānabhaiṣajyaṃ samudānayitvā tena caturdiśaṃ gatvā sarvasattvānāṃ bhūtacikitsā kartavyāḥ bhūtacikitsayā ca sattvāni cikitsitavyāḥ

KP.97 tatra kataraṃ lokottaraṃ jñānabhaiṣajyaṃ / yadidaṃ hetupratyayajñānaḥ nairātmyeniḥsattvaḥnirjīvaniṣpoṣanīṣpudgaleṣu dharmeṣvadhimuktijñānaṃ / śūnyatānupalambheṣu dharmeṣu anutrāsaḥ cittaparigaveṣatāye vīryaṃ / sa evaṃ cittaṃ parigaveṣate / kataraṃ cittaṃ rajyati vā duṣyati vā muhyati vā / atītaṃ vā anāgataṃ vā pratyutpannaṃ vā / yadi tāvad atītaṃ cittaṃ tatkṣīṇaṃ / yādanāgataṃ cittaṃ tadasamprāptaḥ atha pratyutpannasya cittasya sthitirnāsti /

KP.98 cittaṃ hi kāśyapa na bahirdhā nobhayāyomantarāle upalabhyate / cittaṃ hi kāśyapa arūpyanidarśanam apratigham anābhāsam avijñāptikam apratiṣṭhitam aniketaḥ cittaṃ hi kāśyapa sarvabuddhairna dṛṣṭaṃ na paśyanti na paśyiṣyanti na drakṣyanti yatsarvabuddhairna dṛṣtaṃ na paśyanti na drakṣyanti kīdṛśastasya pracāro draṣṭavyaṃ nānyatra vitathaviparyāsapatitāyā santatyā dharmāḥ pravartante 3 cittaṃ hi kāśyapa māyāsadṛśamm abhūtaṃ vikalpya vividhopapattiṃ parigṛhṇāti 4 cittaṃ hi kāśyapa vāyusadṛśaṃ dūraṅgamam agrāhyam apracāra 5 cittaṃ hi kāśyapa nadīsrotasadṛśamm anavastitam utpannaṃ bhagnavilīna 6 cittaṃ hi kāśyapa pradīpārciḥsadṛśaṃ hetupratyayatayā pravartate / jvalati ca 7

KP.99 cittaṃ hi kāśyapa vidyusadṛśa kṣaṇabhaṅgāvyavasthitaṃ 8 / cittaṃ hi kāśyapa ākāśasadṛśam āgantukerupakleśe saṅkiśyate 9 cittaṃ hi kāśyapa vānarasadṛśa viṣayābhilāṣi vicitrakarmasaṃsthānatayā 10 cittaṃ hi kāśyapa citrakārsadṛśa vicitrakarmābhisaṃskaraṇatayā / 11 cittaṃ hi kāśyapa anavasthitaṃ nānākleśapravartanatayā cittaṃ hi kāśyapa ekacaram advitīyacittābhisandhānatayā 13 cittaṃ hi kāśyapa rājasadṛśaṃ sarvadharmādhipateyā 14 cittaṃ hi kāśyapa amitrasadṛśaṃ sarvaduḥkhasañjananatayā 15

KP.100 cittaṃ hi kāśyapa pāṃsvāgārasadṛśam anitye nityasañjñayā 16 cittam hi kāśyapa nīlamakṣikāsadṛśam aśuco śucisañjñāyā 17 cittaṃ hi kāśyapa matsyabaḍīśasadṛśa duḥkhe sukhasañjñāyā 18 cittaṃ hi kāśyapa svapnasadṛśam anātmīye ātmīyasañjñāyā 19 cittaṃ hi kāśyapa pratyarthikasadṛśam vividhakāraṇākaraṇatayā 20 cittaṃ hi kāśyapa ojāhārayakṣasadṛśa sadāvatāragaveṣaṇatayā 21 cittaṃ hi kāśyapa arisadṛśaṃ sadā cchidrārāmagaveṣaṇatayā 22

KP.101 cittaṃ hi kāśyapa sadā unnatāvanatam anunayapratighopahataṃ 23 cittaṃ hi kāśyapa corasadṛśa sarvakuśalamūlamuṣaṇatayā 24 cittaṃ hi kāśyapa rūpārāma pagataṅganetrasadṛśaṃ 25 cittaṃ hi kāśyapa śabdārāma saṅgrāmabherīsadṛśa 26 cittaṃ hi kāśyapa sadā gandhārāma varāha iva mīḍakuṇape 27 cittaṃ hi kāśyapa rasārāma rasabhojyaceṭīsadṛśaṃ 28 cittaṃ hi kāśyapa sparṣārāma makṣikeva tailapātre 29

KP.102 cittaṃ hi kāśyapa parigaveṣamaṇaṃ na labhyate 30 yanna labhyate tannopalabhyate tannātītaṃ nānāgataṃ na pratyutpannaṃ / yannātītaṃ nānāgataṃ na pratyutpannaṃ tatradhvasamatikrāntaṃ yatryadhvasamatikrāntaṃ / tannaivāsti neva nāsti / yannaivāsti na nāsti / tadajātaṃ yadajātaṃ / tasya nāsti svabhāvaḥ yasya nāsti svabhāvaḥ tasya nāstyutpāda / yasya nāstyutpādaḥ tasya nāsti nirodhaḥ yasya nāsti nirodhaḥ tasya nāsti vigamaḥ avigamastasyarna gatirnāgatirna cyutirnopapattiḥ yatra na gatirnāgatirna cyutirnopapattiḥ tatra na kecit saṃskārāḥ yatra na kecit saṃskārāḥ tadasaṃskṛtaṃ / tadāryāṇāṃ gotra

KP.103 ya 1 āryāṇāṃ gotra / tatrarna śikṣā na niśrayo nāniśrayaḥ yatra na śikṣā na niḥśrayo nāniśrayaḥ tatra na śikṣāvyatikramaḥ yatra na śikṣāvyatikramaḥ tatra na saṃvaro nāsaṃvaraḥ yatra na saṃvaro nāsaṃvara / tatra na cāro nācāraḥ na pracāraḥ yatra na cāro nācāra na pracāraḥ tatra na cittaṃ na cetasikā dharmāḥ yatra na cittaṃ na cetasikā dharmāḥ tatra na mano na vijñānaḥ yatra na mano na vijñāna / tatra na karmo na vipākaḥ yatra na karmo na vipākaḥ tatra na sukhaṃ na duḥkhaṃ yatra na sukhaṃ na duḥkhaṃ tadāryāṇāṃ gotraṃ yadāryānāṃ gotraṃ tatra na karmo na karmābhisaṃskāro nāpi tatra gotre kāyena karma kṛyate na vācā na manasā / nāpi tatra gotre hīnotkṛṣṭamadhyamavyavasthānaṃ samaṃ tadgotram ākāśasamatayā / nirviśeṣaṃ tadgotraṃ sarvadharmaikarasatayā /

KP.104 viviktaṃ tadgotraṃ kāyacittavivekatayā / anulomaṃ tadgotraṃ nirvāṇasya / vimalaṃ tadgotraṃ sarvakleśamalavigata amamaṃ tadgotram ahaṅkāramamakāravigataṃ / aviṣamaṃ tadgotraṃ bhūtābhūtasamatayā niryātaṃ satyaṃ tadgotraṃ paramārthasatyayā / akṣayaṃ tadgotra atyantatānutpannaṃ / nityaṃ tadgotraṃ sadā dharmatathatayā / aśubhaṃ tadgotraṃ nirvāṇaparamatayā / śubhaṃ tadgotraṃ sarvākāramalavigataṃ / anātmā tadgotram ātmanaḥ parigaveṣyamāṇanupalambhāt / viśuddhaṃ tadgotram atyantaviśuddhatayā //

KP.105 adhyātmaṃ kāśyapa parimargatha mā bahirvidhāvadhvaṃ / tatkasmāddhetoḥ bhaviṣyanti kāśyapa anāgate dhvani bhikṣavaḥ śvaloṣṭvānujavanasadṛśāḥ kathaṃ ca kāśyapa bhikṣavaḥ śvaloṣṭānujavanasadṛśā bhavati / tadyathāpi nāma kāśyapa śvāno loṣṭunā trāsitaḥ tameva loṣṭuranudhāvati / na tamanudhāvati / yena sa loṣṭuṃ kṣiptaṃ bhavati / evameva kāśyapa satyeke śramaṇabrāhmaṇā ye rūpaśabdagandharasasparśairbhayabhītā araṇyāyataneṣu viharanti / teṣā tatrekākinām advitīyānāṃ kāyapraviviktavihāriṇāṃ rajanīyāstajjakriyā rupaśabdagandharasasparśāvabhāsam āgacchanti / te tatrāvekṣakāḥ sukhalikānuyogam anuyuktā viharanti ranti /

KP.106 te na jāna jānanti na buddhyanti kiṃ rūpāśabdagandharasasparśāna nīḥsaraṇam iti / te ajānantaḥ abuddhyantaḥ teṣāṃ rūpaśabdagandharasasparśānāsvādaṃ cādīnavaṃ cā niḥsaraṇaṃ ca avatīrṇā grāmanagaranigamarāṣarājadhāniṣva punareva rūpaśabdagandharasasparśarhannyaṃ saced araṇyagatā kālaṃ kurvanti / teṣāṃ lokikasaṃvarasthitānā svargaloke upapattirbhavati / te tatrāpi divyaiḥ pañcabhiḥ kāmaguṇairhanyaṃ / te tataścyutā aparimuktā samānāścaturbhirapāyairnirayatiryag niyamalokāsuraiḥ evaṃ hi kāśyapa bhikṣavaḥ śvaloṣṭvanujavanasadṛśā bhavanti / //

KP.107 katham ca kāśyapa bhikṣurna śvaloṣṭvanujavanasadṛśo bhavati yaḥ kāśyapa bhikṣu ākruṣṭo na pratyākrośati tāḍito na pratitāḍayati paṃsito na pratipaṃsayati / bhaṇḍito na pratibhaṇḍayati / roṣito na pratiroṣayati / ādhyātmaṃ cittaniddhyaptiṃ pratyavekṣate / ko vākruṣṭo vā tāḍito vā / paṃsito vā bhaṇḍito vā roṣito vā / evaṃ hi kāśyapa bhikṣurna śvaloṣṭvanujavanasadṛśo bhavanasadṛśo bhavati / tatredamucyate //

śvāno yathā loṣṭuna trāsyamāno anudhāvate loṣṭu na yena kṣiptaṃ em evihekai śramaṇā dvijā vā rūpādibhītā vanavāsam āśritā / // teṣāṃ ca tasmin vasatām araṇye rūpādayo daśanam eta iṣṭā / upekṣakādhyātmagate nabhijñā ādīnavān niḥsaraṇeḥkam eṣā ajānamānā puna grāmam āśritā / punepi rūpehi vihanyamānā śyutaśca devai manujaiśca kecit tatrāpi divyān upabhujya bhogā 3 apāyabhūmiḥ prapatanti kecit cyutā cyutā duḥkhamupaiti mūḍhāḥ evaṃ hi te duḥkhaśatānubaddhā śvaloṣṭatulyā sugatena deśitā / 4
ākruṣṭa nākrośati tāḍitastathā na paṃsitaḥ paṃsayateśca kecit na bhaṇḍito bhaṇḍayate tathānyān aroṣito roṣayate ca sūrataḥ 5 adhyātmacittaṃ pratiprakṣataśca gaveṣate śāntatavi smṛtīmān evaṃvidhaḥ śīlavratopapaṇnoḥ na śvānatulya kathito jinena / 6 //

KP.108 tadyathāpi nāma kāśyapa kuśalo aśvadamaka suto / yatra yatra pṛthivīpradeśe aśva skhalati / utkumbhati vā khaḍuṅkakriyā vā karoti / tatra tatra caiva pṛthivīpradeśe nigṛhṇāti sa tathā tathā nigṛhṇāti yanna punarapi na prakupyate / evameva kāśyapa yogācāro bhikṣuryatrayatraivaṃ cittasya vikāraṃ paśyati / tatra tatraivāsya nigrahāya pratipadyate / sa tathā tathā cittaṃ nigṛhṇāti yathā na puna prakupyate tatredamucyate / //

yathāśvasūta kuśalo bhaveta skhalitaṃ ca aśva samabhigr. hat. / yogī tathā cittavikāra dṛṣṭvā tathā nigṛhṇāti yathā na kupyate / //

KP.109 tadyathāpi nāma kāśyapa galagraha sarvendriyāṇāṃ graho bhavati jīvitendriyasyoparodhe vartate / evameva kāśyapa sarvadṛṣṭigatānāmmātmagrāho dharmajīvitendriyasyoparodhena vartate / tatredamucyate //

galagraho ve yatha jīvitendriyā nigṛhṇate nāsya sukhaṃ dadāti /
dṛṣṭikṛtānāmapi ātmadṛṣṭi vināśayeta ima dharmajīvitaṃ //

KP.110 tadyathāpi nāma kāśyapa puruṣo yato yataḥ baddho bhavati tatastata eva mocayitavyo bhavati / evameva kāśyapa yato yata eva cittaṃ sajyati / tatastata eva mocayitavyaṃ bhavati / tatredamucyate //

yathāpi baddhaḥ puruṣaḥ samantāt samantato mocayitavya bhoti evaṃ yahīm sajjati mūḍhacittaṃ tatastato yogina mocanīyam //

KP.111 dvāvimau kāśyapa pravrajitasyākāśapaligodhau / katamau dvau / lokāyatamantraparyeṣṭitā ca / utsadapātracīvaradhāraṇatayā ca / imau dvau / tatredamucyate //

lokāyatasyābhyasanābhiyogo tatotsadaṃ cīvarapātradhāraṇaṃ /
ākāśabodhe imi dve pratiṣṭhite tau bodhisattvena vivarjanīyau //

KP.112 dvāvimau kāśyapa pravrajitasya gāḍhabandhano / katamau dviyadutātmadṛṣṭikṛtabandhanaṃ ca lābhasatkāraślokabandhanaṃ cetīme kāśyapa dvau pravrajitasya gāḍhabandhanaṃ / tatredamucyate 2 //

dve bandhane pravrajitasya gāḍhe dṛṣṭikṛtaṃ bandhanam uktam ādaiḥ satkāralābho yaśabandhanaṃ ca te sarvadā pravrajitena tyajye //

KP.113 dvāvimau kāśyapa pravrajitasyāntārayakaro dharmau / katamo dvau / gṛhapatipakṣasevanā ca āryapakṣavidveṣaṇatā cetīme kāśyapa dvau pravrajitasyāntarāyakarau dharmau / tatredamucyate 3 //

gṛhasthapakṣasya ca sevanā yā ācāryapakṣasya ca yā vigarhaṇā /
dvāvantarāyo paripanthabhūto tau bodhisattvena vivaryanīyo //

KP.114 dvāvimau kāśyapa pravrajitasya malau katamau dvan / yaduta kleṣādhivāsanatā ca mitrakulabhekṣākakulādvyavasanatāgrahaṇaṃ cetime kāśyapa dvau pravrajitasya malo / tatredamucyate // 4 //

kleśaśca yo pravrajito dhivāsayet mitraṃ sa bhekṣākakulaṃ ca sevati /
etau jinendreṇa hi deśitau malo tau bodhisattvena vivarjanīyoḥ //

KP.115 dvāvimau kāśyapa pravrajitasyāśaniprapātau / katamau dvau / saddharmapratikṣepaśca cyutaśīlasya ca śraddhādeyaparibhogaṃ cetīme kāśyapa dvau pravrajitasya aśanīprapāto dharmaḥ tatredamucyate // 5 //

saddharmasya pratikṣepa śyutaśīlasya bhojanaṃ /
aśaniprapāto dvāvetau varjanīyo nṛpātmakaiḥ //

KP.116 dvāvimau kāśyapa pravrajitasya vraṇau katamau dvau / paradau pratyavekṣanatā ca svadauṣapraticchādanatā cetīme kāśyapa dvau pravrajita vraṇau tatredamucyate 16 //

vṛṇute ca svakā dauṣā paridoṣāśca vīkṣate /
viṣāgnitulyo dvāvetau vraṇau tyajyau parikṣakaiḥ //

KP.117 dvāvimau kāśyapa pravrajitasya paridāgho katamo dvau / yaduta sakāṣāyasya ca kāṣāyadhāraṇaṃ śīlavantā guṇavantā cāntikādupasthānaparicaryāsvīkaraṇaṃ cetīme kāśyapa dvau pravrajitasya paridāgho / tatredamucyate 7 //

sakaṣāyacittasya kāṣāyadhāraṇaṃ śīlānvitānāṃ ca sakāśa sevanā paricaryupasthānabhivādanaṃ ca dharmāvimau dvau parivarjaṇīyā //

KP.118 dvāvimau kāśyapa pravrajitasya dīrghaglānyau katamau dvau / yad abhimānikasya ca cittanidhyaptirmahāyānasamprasthitānāṃ sattvānā vicchandanā ime kāśyapa dvau pravrajitasya dīrghagailā / tatredamucyate 18 //

nidhyapti cittasyabhimānikānāṃ vicchandanāyāpi ca buddhayānaṃ /
ime hi dve pravrajitasya glānye ukte jinenāpratipudgalena //

KP.119 dvāvimau kāśyapa pravrajitasya acikitso gailānyau / katamau dvau / yādutābhīkṣṇāpattiāpadyanatā / avyutthānatā ceti ime kāśyapa dvau pravrajitasya acikitso glānyo 9 //

KP.120 dvāvimau kāśyapa pravrajitasya śalyo katamau dvau / yaduta śikṣāpadasamatikramaṃ ca anādattasārasya ca kālakriyā ime kāśyapa dvau pravrajitasya śalyo 10 //

KP.121 śramaṇa śramaṇa iti kāśyapa ucyate / kiyannu tāvat kāśyapa śramaṇaḥ śramaṇa ityucyate / catvāra ime kāśyapa śramaṇaḥ katame catvāraḥ yaduta varṇarūpaliṅgasaṃsthānaśramaṇa / ācāraguptikuhakaśramaṇaḥ kīrtiśabdaślokaśramaṇaḥ bhūtapratipattiśramaṇaḥ ime kāśyapa catvāraḥ śramaṇāḥ /

KP.122 tatra kāśyapa katamo varṇarūpaliṅgasaṃsthānaśramaṇaḥ iha kāśyapa ihekatyaśramaṇa varaṇarupaliṅgasaṃsthānasamanvāgato bhavati / saṅghāṭīpariveṣṭhito muṇḍaśiraḥ supātrapāṇaiḥ parigṛhītaḥ sa ca bhavatyapariśuddhakāyakarmasamudācāra apariśuddhavākkarmasamudācāraḥ apariśuddhamanaskarmasamudācārauḥ bhavati / ayukta amuktaḥ adāntaḥ aśāntaḥ aguptaḥ avinitaḥ lubdhaḥ alasoḥ duḥśīlappāpadharmasamācāraḥ ayamucyate kāśyapa varṇarūpaliṅgasaṃsthānaśramaṇaḥ //

KP.123 tatra kāśyapa katamaḥ ācāraguptikuhakaḥ śramaṇaḥ iha kāśyapa ihaikatyaśramaṇaḥ ācāracāritrasampano bhavati samprajānacārī caturbhi īryāpathairlūhānnapānabhojī santuṣṭaḥ caturbhirāryavaṃśerasaṃsṛṣṭo gṛhasthapravrajitairalpabhāṣyo 'lpamantraḥ te cāsyeryāpathāḥ kuhanalapanatayā kalpitā bhavanti / na cittapariśuddhaye / na śamāya nopaśamāya / na damāya / upalambhadṛṣṭikaśca bhavati / śūnyatānupalambhāśca dharmesu śrutvā prapātasañjñī bhavati / śūnyatāvādināṃ ca bhikṣuṇām antike aprasādasañjñim utpādayati iyam ucyate kāśyapa ācāraguptikuhaka śramaṇaḥ //

KP.124 tatra kāśyapa katamaḥ kīrtiśabdaślokaḥ śramaṇaḥ iha kāśyapa ihaikatyaśramaṇaḥ pratisaṅkhyāya śīlaṃ rakṣati / kathamān pare jānīyurśīlavatān iti / pratisaṅkhyāya śrutam udgṛhṇīte kathamāṃ pare jānīyurbahuśruta iti / pratisaṅkhyāyāraṇye prativasati / kathamāṃ pare jānīyu āraṇyaka iti / pratisaṅkhyāya alpecchaḥ santuṣṭaḥ pravivikto viharat / yāvad eva paropadarśanāya na nirvedāya na virāgāya na nirodhāya nopaśamāya / nā sambodhaye / na śrāmaṇyāya / na brāhmaṇāya / na nirvāṇāya / ayamucyate kāśyapa kīrtiśabdaślokaśramaṇa //

KP.125 tatra kāśyapa katamo bhūtapratipattiḥ śramaṇaḥ yaḥ kāśyapa bhikṣuranarthiko bhavati kāyena ca jīvitenāpi / kaḥ punarvvādo lābhasatkāraśloke / śūnyatā ānimittā apraṇihitāśca dhrmāṃ śrutvā āptamano bhavati tathatvatāyāṃ pratipanno nirvāṇe cāpyanarthikā brahmacaryaṃ carati / kaḥ punarvādastraidhātukābhinandanatayā śūnyatādṛṣṭyāpyanarthiko bhavati / kaḥ punarvāda ātmasattvajīvapauṣapudgaladṛṣṭyā / dharmapratisaraṇaśca bhavati / kleṣānāṃ ca adhyātmavimokṣamargati / na bahirdhā dhāvati atyantapariśuddhāśca prakṛtyā sarvadharmā asaṅkliṣṭān paśyati / ātmadvīpaśca bhavatyananyadvīpaḥ dharmato 'pi tathāgataṃ na samanupaśyati kaḥ punarvāda rūpakāyena / virāgato 'pi dharmaṃ nābhiniviśate kaḥ punarvāda uta vākpathodāharaṇena / asaṃskṛtamapi cāryasaṅghaṃ na vikalpayati / kaḥ punarvādo gaṇasaṃ nipātataḥ nāpi kasyaciddharmasya prarhāṇāyābhiyukto bhavati na bhāvanāyairna sākṣīkriyāya / na saṃsāre virohati / na nirvāṇam abhinandati / na mokṣaṃ paryeṣate / na bandhaṃ / prakṛtiparinirvṛtā ca sarvadharmān viditvā na saṃsarati na pariṇirvāyati / ayamucyate kāśyapa bhūtapratipattiḥ śramaṇaḥ // bhūtapratipattyā śrāmaṇyāyogaḥ karaṇīya na nāmahetena bhavitavyo ime kāśyapa catvāra śramaṇā / tatredamucyate //

KP.126 yo kāyavākcittamaneraśuddho adāntagupto avinīta lubdho muṇḍaḥśiraścīvarapātrapāṇī saṃsthānaliṅgā śramaṇeṣu vukto 1 ācāracaryāpsamanvito 'pi rūkṣānnabhojī kuhanādisevī caturāryavaṃśehi samanvito 'pi saṃsarga durāt parivarjayanto 2 te cāsya sarve na damāya bhonti na śāntaye nāpi ca nirvidāya / śūnyānimitteṣu prapātasañjñī ācāraguptiḥ kuhako dvitīyoḥ 3 dhutā guṇā śīla śrutaṃ samādhiḥ parasya visvāpanahetu kurvati / na śāntaye nāpi ca nirvidāya kīrtīyaślokaśramaṇostṛtīya / 4
kāyena yo arthika jīvitena vā yo lābhasatkāraparāmukhaśca vimokṣa utpādamukhaṃ ca śrutvā anarthikā sarvabhavadgatīṣu / 5 //

atyantaśūnyāśca parīkṣa dharmān na nirvṛtiṃ paśyati nāpyanirvṛtiṃ /
virāgato dharmamavekṣate sadā asaṃskṛtaṃ dharmam anitya nirvṛtaḥ 6 //

KP.127 tadythāpi nāma kāśyapa daridrapuruṣasya samṛdhakośa iti nāmadheyamaṃ bhavet / tatkiṃ manyase kāśyapa anurūpaṃ tasya daridrapuruṣasya tannāmadheyaṃ bhavet / āha no hīdam bhadanta bhagavan / bhagavān āha / evameva kāśyapa ye te śramaṇabrāhmaṇa ityucyante / na ca śramaṇabrāhmaṇasamanvāgatā bhavanti / tān ahaṃ daridiapuruṣān iti vadāmi / tatredamucyate

// yathā daridrasya bhaveta nāmaṃ samṛddhakośambhi na tacca śobhate / śrāmaṇyahīna śramaṇo na śobhate daridra āḍhyetiva ucyamānaḥ //

KP.128 tadyathāpi nāma kāśyapa kaścideva puruṣo mahatā udakārṇavenohyamānaḥ tṛṣayā kālaṃ kuryāt / evameva kāśyapa ihekatye śramaṇabrāhmaṇo bahun dharmān paryāpnuvanti na rāgatṛṣṇān vinodayanti / na dveṣatṛṣṇā na mohatṛṣṇā śaknuvanti vinodayituṃ / te mahatā dharmārṇavenohyamānā kleśatṛṣāyā kālagatā durgatigāmino bhavanti / tatredamucyate 2 //

yathā manuṣyo udakārṇavena uhyanti tṛṣṇāya kareya kālam /
tathā paṭhantā bahudharmatṛṣṇayā dharmārṇavasthāmi vrajantyapāyaṃ //

KP.129 tadyathāpi nāma kāśyapa vaidyo oṣadhabhāraṃ gṛhītvā anuvicaret tasya kaścid eva vyādhi utpadyeta na ca taṃ vyādhi śaknuyācikitsituṃ / evameva kāśyapa bahuśrutasya kleśavyādhi draṣṭavyā yastena śrutena na śaknoti ātmanaḥ kleṣavyādhi cikitsituṃ / nirarthakaṃ tasya tacchrutaṃ bhaviṣyati / tatredamucyate 3 //

yatheva vaidyauṣadharbharastrasaṃsthe parilhrameta nikhilaṃhi loke /
utpannavyādhīn a nivartayeca nirarthakaṃ tasya bhaveta taṃ hi /
bhikṣustathā śīlaguṇerupetaḥ śrutena yukto 'pi na ca ścikitset /
ayoniśa kleśasamutthitā rujā vṛthā śramastasya śrutābhiyogaḥ //

KP.130 tadyathāpi nāma kāśyapa / glānaḥ puruṣo rājārhan bhaiṣajyam upayujyāsaṃvareṇa kālaṃ kuryāt / evameva kāśyapa bahuśrutasya kleśavyādhiṃ draṣṭavyāḥ yastenāsṃvareṇa kālaṃ karoti / yo rājārhāṃ bhaiṣajyāṃ paryāpunitvā asaṃvareṇa apāyagāmī bhavati / tatredamucyate 4 //

yathāpi rājārhaṃ pītva bheṣajaṃ vrajennaro saṃvarato nipātaṃ / bahuśrutasyeṣa tu kleśavyādhir yo saṃvareṇeha karoti kālam /

KP.131 tadyathāpi nāma kāśyapa anarghaṃ vaiḍūryamahāmaṇiratnam uccāre patitam akāryopakaṃ bhavati / evameva kāśyapa bahuśrutasya lābhasatkārauccārapatanaṃ draṣṭavya / niṣkiñcanaṃ devamanuṣyeṣu / tatredamucyate 5 //

ratnaṃ yathoccāragataṃ juguspitaṃ yathā syānna tathā yathā pura / bahuśrutasyāpi vadāmi bhikṣoḥ satkāramīḍe patanaṃ tatheva /

// tadyathāpi nāma kāśyapā tadeva vaiḍūryaṃ mahāmaṇiratnam ameddhyāvaskarāduddhṛtaṃ bhavet suddhautaṃ suprakṣālitaṃ suparimārjitaṃ / taṃ maṇiratnasvabhāvam eva na vijahatyevameva kāśyapa bahuśruto 'lpaprayatnena sarvakleśān viśodhayati mahāprajñāratnasvabhāvam eva na vijahāti 6 / //

KP.132 tadyathāpi nāma kāśyapa mṛtakasya śirasi suvarṇamālā / evameva kāśyapa duḥśīlasya kāṣāyadhāraṇaṃ draṣṭavyaṃ / tatredamucyate / 7 //

suvarṇamāleva mṛtasya śīrṣe nyastā yathā syād atha puṣpamālā kāṣāyavastrāṇi tathā viśīle dṛṣṭvā 'nna kuryān manasaḥ pradoṣāṃ //

KP.133 tadyathāpi nāma kāśyapa avadātavas................................... sya pravaracandanānuliptasya śreṣṭhiputrasya vā rājaputrasya vā śirasi campakamālābaddhaṃ bhavet / evam e.................................... lavato bahuśrutasya kāṣāyadhāraṇaṃ draṣṭavyaḥ tatredamucyate 8 //

susnātasyānuliptasya śreṣṭhiputrasya śobhe X

XXX mpakāmāleva śubhagandhā manoramāṃ
yathā tatheva kāṣāyaṃ saṃvarasthe bahuśrute
draṣṭavyaṃ śīlasampanna XXXX guṇānvite 2 //

KP.134 catvāra ime kāśyapa duḥśīlā śīlavantapratirūpakāḥ katame catvāraḥ iha kāśyapa e................. tyo bhikṣuḥ prātimokṣasaṃvarasaṃvṛto viharati / ācāragocarasampanna aṇumātreṣvavadyeṣu bhayadarśī samā....................... ya śikṣate śikṣāpadeṣu / pariśuddhakāyakarmavāṅmanaskarmaṇā samanvāgato viharati / pariśuddhājīvaḥ sa ca bha...................... tyātmavādī ayam kāśyapa prathamo duḥśīlaḥ śīlavantaḥpratirūpako draṣṭavyaḥ // punar aparaṃ kāśyapa ihekatyo bhikṣurvinayadharo bhavati / pravartavinayo vinayaguptiḥpratiṣṭhitaḥ satkāyadṛṣṭirasyānucalitā bhavati / ayaṃ kāśyapa dvitīyo duḥśīlaḥ śīlavantaḥpratirūpakaḥ // punaraparaṃ kāśyapa ihekatyo bhikṣuḥ maitrāvihāri bhavati sattvā............. ṇayā samanvāgataḥ sa ca ajāti sarvvadharmāṇāṃ śrutvā utrasati / santrasati / santrāsamāpadyate / ayaṃ kāśyapa tṛtīyo duḥśīlaḥ śīlavantaḥpratirūpakaḥ // punaraparaṃ kāśyapa ihekatyo bhikṣuḥ dvādaśadhutaguṇasa................. upalambhadṛṣṭikaśca bhavatyahaṅkārasthitaḥ ayaṃ kāśyapa caturtho duḥśīlaḥ śīlavantapratirūpako dra..................... pa catvāro duḥlā śīlavantapratirūpakā draṣṭavyāḥ //

KP.135 śīlam śīlam iti kāśyapa ucyate / yatra nātma..................... nātmīya na sattvo na sattvaprajñaptiḥ na kriyā nākriyā / na karaṇaṃ nākaraṇaṃ / cāro nācāraḥ na pracā................. nāpracāraḥ na nāmaṃ na rūpa / nimittaṃ nānimittaṃ / na śamo napraśamaḥ na grāho notsargaḥ na grāhyaṃ ............... hya / na sattvo na sattvaprajñaptiḥ na vāṅ na vākprajñapti na cittaṃ na cittaprajñaptiḥ na loko nālokaḥ na niśrayo nāniśrayaḥ nā maśīlotkarṣaṇā / na paraduḥśīlapaṃsanā / na śīlamanyanā / na śīlakalpanā / vikalpanā / na saṅkalpanā na parikalpanā / iyamucyate kāśyapa āryāṇā śīla / anāsravam aparyāpannaṃ traidhātukānu gataṃ sarvaniśrayāpagaṃ /

KP.136 atha bhagavāṃstasyāṃ velāyam imāṃ gāthām abhāṣataḥ //

na śīlavantasya m............... na kiñcana na śīlavantasya mado na niśrayaḥ na śīlavantasya tamo na bandhanam / na śīlavantasya rajo na............... śāntapraśānta upaśāntamānaso kalpaḥ vikalpāpagato niraṅgaṇaḥ sarveñjanāmanyanavipramuktaḥ XśiXX n kāśyapa buddhaśāsaneḥ na kāyasāvekṣi na jīvitārthiko hyanarthikaḥ sarvabhavopapattibhiḥ samyaggat. ḥ s................... pratiṣṭhitaḥ sa śīlavān kāśyapa buddhaśāsane / 3
na lokalipto na ca lokaniśritoḥ ālokaprāpto amamo................... ñcanaḥ na cātmasañjñī na pareṣu sañjñī sañjñā parijñāya viśuddhaśīlaḥ 4 yasyā napāraṃ na ca pāramadhy. X pārapāre ca na jātu saktaḥ avabaddhāsakto akuho anāsravaḥ sa śīlavān kāśyapa buddhaśāsane / 5

KP.137 nāme ca rūpe ca asaktamānasaḥ samāhitasso hi sudāntacittaḥ yasyeha ātmā na ca ātmanīyām etāvatā śīlasthito nirucyate / 6
na śikṣayā manyati prātimokṣe na cāpi tena bhavateha tanmayo / athottaraṃ margati āryamārge viśuddhaśīlasya ime nimittā 7 na śīlaparamo na samādhitannmayoḥ paryeṣate duttari prajñābhāvanā / anopalambham āryāṇa gotraṃ viśuddhaśīla sugataṃ praśastam / satkāyadṛṣṭe hi vimuktamānaso ahaṃ mamaitīha na tasya bhoti / adhimucyate śūnyatabuddhagocaramm imasya śīlasya samo na vidyate / 9
śīle pratiṣṭhāya samādhi śuddhaḥ samādhiprāptasya ca prajñabhāvanā / prajñāya jñānaṃ bhavate viśuddhaṃ viśuddhajñānasya ca śīlasampadā / 10 //

KP.138 asmin khalu punargāthābhinirhāre bhāṣyamāṇe aṣṭānāṃ bhikṣuśatānām anupādāyāsravebhyaścittāni vimuktāni / dvātriṃśatināṃ ca prāṇasahasrāṇāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddhaṃ / pañca bhikṣuśatāni dhyānalābhī uthāyāsanebhyaḥ prakrāntāni imāṃ gambhīrā dharmadeśanām avataranto nāvagāhamānāḥ anadhimucyamānāḥ

KP.139 athāyuṣmān mahākāśyapo bhagavantam etadavocat imāni bhagavan pañca bhikṣuṣatāni dhyānalābhīnyutthāyāsanebhyaḥ prakrāntāni / imām gambhīrā dharmadeśanām avataranto nāvagāhanto manadhimucyamānāḥ bhagavān āha / tathā hyete kāśyapa bhikṣuvaḥ anadhimānite manadhimucyamānā imāṃ gambhīrā gāthābhinirhārām anāsravaṃ śīlaviśuddhinirdeśaṃ śrutvā nāvataranti nādhimucyanti nāvagāhanti tatkasmāddheto gambhīro yaṃ kāśyapa gāthābhinirhāraṃ gambhīraṃ buddhā bhagavantānāṃ bodhi sā na śakyam anavaropitakuśalamūle pāpamatraparigṛhīteranadhimuktibahule sattvairadhimucyituṃ vā paryapanituṃ vā avatarituṃ vā /

KP.140 api ca kāśyapa etāni pañca bhikṣuśatāni kāśyapasya tathāgatasyārhata samyaksambuddhasya pravacane anyatīrthikaśrāvakā abhūvan / ste kāśyapasya tathāgatasyāntikāduparambhābhiprāyairekā dharmadeśanā śrutvā śrutvā ceva cittaprasādo labdha āścāryaṃ yāvanmadhurapriyabhākhalveyaṃ kāśyapastathāgato 'rhāṃ saṃyaksambuddha iti / te tataścyutasamānā ekacittaprasādena kālagatāḥ trāyastriṃśeṣu deveṣūpapannāḥ neva hetunā iha mamma śāsane pravrajitāḥ tānyetāni kāśyapa pañca bhikṣuśatāni dṛṣṭigatapraskanditāni imāṃ gambhīrā dharmadeśanā nāvataranti nāvagāhanti nādhimucyante na śraddadhanti / kṛtaṃ punareṣā m.... yaṃ dharmadeśanāyā parikarma na bhūyo vinipātagāmino bhaviṣyanti / ebhireva skandhaiḥ parinirvāsyanti / //

KP.141 tatra bhagavān āyuṣmantaṃ subhūtim āmantrayati sma / gacchastvaṃsubhūte etān bhikṣu sañjñapaya subhūtirāha / bhagavata eva tāvadete bhikṣavo bhāṣitaṃ prativilomayanti kaḥ punarvādo mama / atha khalu bhagavāṃstasyāṃ velāyā yena mārgeṇa te bhikṣavo gacchanti sma / tasminmārge dvau bhikṣu nirmimīte sma / atha tāni pañca bhikṣuśatāni yena mārgeṇa tau dvau bhikṣu nirmito tenopasaṅkrāmannupasaṅkramyevamavocan / kutra āyuṣmanto gamiṣyathaḥ tāvavocatāḥ gamiṣyāma vayam araṇyāyataneṣu sukhaṃ phāṣaṃ vihariṣyāmaḥ tatkasmāddhetoryaṃ hi bhagavān dharmaṃ deśayati tāmāvā dharmadeśanāṃ nāvarāvo nāvagāhāma he / nadhimucyāvahe / utrasivaḥ santrasāvaḥ santrāsamāpadyāmahe / tāvāvām āraṇyāyataneṣu sukhaṃ vihariṣyāmaḥ

KP.142 tānyapi pañca bhikṣuśatānyetad avocan / vayam apyāyuṣmanto bhagavato dharmadeśanā nāvatarāmo nāvagāhāmahe nādhimucyāmahe / utrasāvaḥ santrasāvaḥ santrāsam āpadyāmahe / te vayam araṇyāyaneṣu dhyānasukhavihārairvihariṣyāmaḥ nirmitakāvavocatā saṅgāyiṣyāma vayam āyuṣmanto na vivadiṣyāmaḥ avivāda paramo hi śramaṇadharmaḥ yadiha māyuṣmanta ityucyate parinirvāṇam iti / katamaḥ sa dharmo yaḥ pari .............. syati kaścit punarasmiṃ kaye ātmā vā sattvo vā jīvo vā janturvā pauṣau vā pudgalo vā manujo vā mānavo................... kartā vā kārako vā vedako vā jānako vā sañjānako vā utthāpako vā samutthāpako vā yaḥ parinirvāsyati /

KP.143 te āhu................... na kvacidasti / asmiṃ kāye ātmā vā sattvo vā jīvo vā janturvā puruṣo vā pudgalo vā manujo vā mānavo vā kartā vā kārako vā vedako vā jānako vā sañjānako vā utthāpako vā yaḥ parinirvāsyati / nirmitakā prāhu / X puna sākṣīkṛyāyā parinirvāsyatīti / te āhuḥ rāgakṣayāya dveṣakṣayāya mohakṣayāya āyuṣmanta parinirvāṇam iti / nirmitakā prāhuḥ kiṃ punarāyuṣmatā rāgadveṣamohāḥ saṃvidyante yāṃ kṣapayiṣyatha / te āhu / na te ādhyātmena na bahirdhā nobhayam antareṇopalabhyante / nāpi te aparikalpitā utpadyante nirmitakāv avocatā / tena māyuṣmanto māsmān kalpayataḥ māsman vikalpayataḥ yadāyuṣmanto na kalpayiṣyathaḥ na vikalpayiṣyathaḥ tadāyuṣmanto na raṅkṣyatha na viraṅkṣyathaḥ yaścāyuṣmanto na rakto na viraktaḥ................... śānta ityucyate /

KP.144 śīlam āyuṣmanto na saṃsarati na parinirvāti samādhiprajñāvimuktivimuktijñānadarśanam āyuṣ................. na saṃsarati na parinirvāti / ebhiścevāyuṣmanto dharmai nirvāṇaṃ sūcyate / ete ca dharmā śūnyā viviktā agrā...................... prajahīte tāmāyuṣmantaḥ sañjñā yaduta parinirvāṇam iti mā ca sañjñāyā sañjñā kārṣvaḥ mā asañjñāyā.................... ca sañjñayā sañjñā parijñāsiṣva / yaḥ sañjñayā sañjñā parijānāti sañjñābandhanam evāsya tad bhavati / saṃ................ vedayitanirodhasamā pattimāyuṣmantaḥ samāpadyadhvaṃ mā ca kalpayatha mā vikalpayathaḥ sañjñāvedayita................... dhasamāpattisamāpannasya bhikṣornāstyuttare karaṇīyam iti vadāmaḥ

KP.145 asmiṃ khalu punardharmaparyāye bhāṣyamāṇe........................... ṣāṃ pañcānāṃ bhikṣuśatānām anupādāyāsravebhyaḥ cittāni vimuktāni / te vimuktacittā yena bhagavāṃste................... pasaṅkramannupasaṅkramya bhagavataḥ pādau śirobhirvanditvā ekānte myaṣīdan / athāyuṣmān subhutistā....................... kṣu etad avocat / kva nu khalvāyuṣmanto gatā kuto vā āgatāḥ te avocanakvacidgamanāya / na kutaścidāga........................... nāya / bhadanta subhūte bhagavatā dharmo deśitaḥ subhūtirāha / ko nāmāyuṣmantā śāstā / te āhuḥ yotpanno................. rinirvāsyati /

KP.146 subhūtirāha / kasya yuṣme śrāvakā kasya sakāśādyuṣme vinītā te āhuryena na prāptanābhisaṃ................... subhūtirāha / kasya sakāśādyuṣmākaṃ dharmaṃ śrutaṃ / te āhu yasya na skandhā na dhātavo nāyatanāni 3 subhūtirāha / kathaṃ punaryuṣme dharmaṃ śrutaṃ / te āhurna bandhanāya na mokṣāya / 4 subhūtirāha / kathaṃ yūyaṃ pra................... ktā te āhu / na yogāya na prayogāya / na prahāṇāya / 5 subhūtirāha kena yūyaṃ vinītāḥ te āhuḥ yasya na kāyapāriniṣpattirna cittapracāraṃ / 6 subhūtirāha / kathaṃ yuṣmābhi prayujyamānā vimuktāḥ.................. āhuḥ nāvidyaprabāṇāya na vidyotpādāya 7

KP.147 subhūtirāha / kasya yūyaṃ śrāvakāḥ te āhuḥ yasya na prāpto nā.................... sambuddhaḥ 8 subhūtirāha / keva cirena yūyaṃ parinirvāsyathaḥ tāhuḥ yāvaccireṇa tathāgatanirmi.................... kāḥ parinirvāsyanti tā vaccireṇa vayaṃ parinirvāsyāmaḥ 9 subhūtirāha / kṛtaṃ yuṣmābhi svakārtha........................... te āhuḥ arthānupalabdhatvāt 10 subhūtirāha / kṛtaṃ yuṣmābhiḥ karaṇīya / te āhu / kārakānupa...................... bdhitvāt / subhūtirāha / keva yuṣmākaṃ sabrahmacāriṇa / te āhuḥ / ye traidhātuke nopa caranti / na pracaraṃ.................

KP.148 subhūtirāha / kṣīṇā yūṣmākaṃ kleśāḥ te āhuratyantakṣayatvāt sarvadharmāṇāṃ 13 subhūtirāha / dharṣitā yu...................... r māraḥ te āhuḥ skandhamārānupalabdhitvāt 14 / subhūtirāha / paricīrṇo yuṣmābhistathāgataḥ te āhuḥ..................... kāyena na cittena 15 subhūtirāha / sthitā yuṣmākaṃ dākṣīṇeyabhūmauḥ te āhuḥ agrāhataḥ a........................... tigrāhataḥ 16 subhūtirāha / cchinnā yūyaṃ saṃsāraṃ / te āhuḥ anuccheda aśāśvatatvāt 17 subhūtirāha / pratipannā yūyaṃ śramaṇaśramaṇabhūmau / tena punarāhuḥ asaṅgāvimuktau / 18 subhūtirā........................ kigāmināyuṣmantaḥ te āhuḥryadgaminastathāgatanirmitāḥ 19 //

KP.149 iti hyāyuṣmantaḥ subhūti paripṛcchataḥ teṣā......................... bhikṣūṇāṃ visarjayantānāṃ / tasyā parṣadi aṣṭānāṃ bhikṣuśatānāṃ pañcānāṃ ca bhikṣuṇīśatānām anupādāya................. vebhyaścittāni vimuktāni / dvātriṃśatīnāṃ ca prāṇasahasrāṇāṃ sadevamānuṣikāyāṃ prajāyām virajo vigata ..................... dharmeṣu dharmacakṣurviśuddham //

KP.150 atha khalu samantāloko nāma bodhisattvo mahāsattvo bhagavantametad avocat i......................... gavan mahāratnakūṭe dharmaparyāye śikṣitukāmena bodhisattvena kathaṃ sthātavyaṃ kathaṃ pratipattavyaṃ / kathaṃ śikṣitavyaṃ ....................... vānāha / udgṛhya kulaputra iha dharmaparyāye śikṣā ākhyātā pratipattisārāṇāṃ satpuruṣāṇām iyaṃ dharmaparyāyo bhavārthakaro bhaviṣyati /

KP.151 tadyathāpi nāma kulaputra kaścideva puruṣaḥ mṛnmayīnāvabhiruhyaṃ gaṅgānadīm uttartukāmo bhavet / tatkiṃ manyase kulaputra kīdṛśena vīryeṇa tena puruṣeṇa sā nnorvāhayitavyā bhave................... ha balavatā bhagavan vīryeṇa / tatkasmāddhetoḥ mā measamprāptapārasyevāntareṇa nnaurvipadyeta / mahāo....................... rṇavaprāpto smin mā haivāntareṇāyaṃ nāvā vikīryeta / bhagavān āha / evameva samantāloka ato bahutare..................... balavantatareṇa vīryeṇa bodhisattvena bodhiḥ samudānayitavyāḥ mahābalavīryeṇa ca buddhadharmā samudānayita........................

KP.152 evamanasīkāreṇa anityo batāyaṃ kāyaḥ caturmahābhūtikaḥ mātāpitṛkalalasambhūta / adhru....................... nāśvāsikaḥ vipariṇāmadharmaḥ ucchadasnapanaparimardanabhedanavikiraṇavidhvaṃsanadharmaḥ oda .......................... lmāsopacitaḥ acirasthāyi anāhāro na tiṣṭhati / jarjaragṛhasadṛśo durabalaḥ mā haiva anādattasā....................... syāntareṇa kālakriyā bhaviṣyati mahoghārṇavaprāpto 'smi caturottararogaśataprāptānāṃ sattvānām uhyamāna ......................... m uttāraṇatāyā bodhisattvena mahādharmanāvaṃ samudānayiṣyāmi / yayā dharmanāvā sarvasattvā saṃsār......................... vaprāptān uhyamānān uttārayiṣyāmi /

KP.153 tatra samantāloka kīdṛśe dharmanau bodhisatvasya samudānayi....................... iha samantāloka bodhisattvena dharmanāvā samudānayitavyā yaduta sarvasamacittasambhārā.................... vanti anantapuṇyopacitā śīlaphalanirjātā dānaparivārālaṅkārālaṅkṛtāḥ āśayadṛḍhasārab........................ nasubaddhāḥ kṣāntisoratyasmṛtiśalyabaddhāḥ saptabodhyaṅgasambhāradṛḍhavīryakuśaladharmadārusamudānitā dhyān.................... ttakramanīyakarmaṇikṛtāḥ dāntāśāntājāneyakuśalaśilpasuniṣṭhitā / atyantākopyadharma mahākaruṇāsaṅgṛhī........................ catuḥsaṅgrahavastuśūraturagavāhinī pratyarthikaprajñājñānasupratirakṣitā / upāyakauśalyasukṛtavic.................... catubrahmavihārasuśodhitāṃ /

KP.154 catusmṛtyupasthānasucintitakāyopanītā / samyakprahāṇaprasaṭhāri ................ dajavajavitā / indriyasunirīkṣitadānavakravigata balavegasamudgatā antareṇa śithilabodhyaṅgavibodha..................... ariśatrumārapathajahanī mānokramavāhinī / kutirthyatīrthajahanī / śamathaniddhyaptinirdiṣṭā vipaśyanāpra ................ gā / ubhayorantayorasaktavāhinī / hetudharmayuktā vipulvistīrṇākṣayaprahāṇābandhā vighuṣṭaśabdā daśa................... kṣu śabdam ādāyatyāgacchatāgacchatābhiruta mahādharmanāvaṃ nirvāṇapuragāminī / kṣemamārgagāminī / mahā.................. matīra satkāyadṛṣṭiṃ jahanīṃ / parimatīragāminī laghusarvadṛṣṭigatavigatāṃ /

KP.155 īdṛśi kulaputra dharma............................ bodhisattvena samudānayitavyaḥ aparimāṇakalpakoṭīnayutaśatasahasraparikhinnamānasena / ......................... rvasattvānāmarthāya anayā saddharmanāvā sarvasattvā tārayitavyāḥ caturbhiroghe uhyamānāḥ īdṛ..................... nāvā kulaputra bodhisattvena samudānayitavyāḥ tatra samantālokaḥ katāmā bodhisattvasya kṣiprābhijñatā / yaduta akṛ................... maḥ prayogaḥ sarvasattveṣu / tīvracchandikatā ācayaśuddhyā / utaptavīryatā sarvakuśalamūlasamudānaya.................. ye kuśalacchandikatā yoniśamanasikāreṇa śrutatṛptatā / prajñāparipūryaiḥ nirmānatā prajñopa........ ya / pravrajyānimnatāi / sarvaguṇaparipūryai araṇyavāsaḥ kāyacittavivekatayā /

KP.156 asaṃsargo durja........................... navivarjanatayā / dharmārthikatā paramārthārthapratisaraṇatayā / jñānārtho tyantakopanārthatayā / dharmā..................... nārthatayā / satyārtho avisaṃvādanārthatayā / śunyatārtho samyakprayogārthatayā / vivekārtho atyantopa.................. rthatāyeti // iyamucyate samantāloka bodhisattvasya mahāsattvasya kṣiprābhijñatā //

KP.157 atha khalvāyuṣmān mahākāśyapo bhagavantametadavocat - āścāryaṃ bhagavan ! aścāryaṃ sugataḥ yāvacceyaṃ mahāratnakūṭo sūtrāntarā ......................... upakārībhūto mahāyānasamprasthitānāṃ kulaputrāṇāṃ ca kuladuhitṛṇāṃ ca / kiyadbhagavan sa kulaputro....................... kuladuhitā vā puṇyaṃ prasavati / ya ito ratnakūṭaṃ sūtrāntarājñādekagāthām apyupadiśet

KP.158 evamukte bhagavān āyuṣmantaṃ mahākāśyapam etadavocat - yo hi kāśyapa kulaputro vā kuladuhitā vā gaṅgānadīvālukasameṣu lokadhā.................... paramāṇuñjāsi bindeya bhitvā tāttakā caiva vārāvāpeya / tāttakā caiva taṃ sarvalokadhātavaḥ sa...................... paripūrṇaṃ kṛtvā tathāgatebhyo 'rhadbhyaḥ samayaksambuddhebhyo dānaṃ dadyāt / gaṅgānadīvālukasamānāṃ ca buddhā................... bhagavantānām ekekasya ca tathāgatasya gaṅgānadīvālukāsamān vihārān karāpayet /

KP.159 gaṅgānadīvā..................... mānāṃ ca buddhānāṃ bhagavatām ekekaṃ ca tathāgatasyāprameyaśrāvakasaṅghaṃ gaṅgānadīvālukāsamān kalpāṃ ............... sukhopadhānaiḥ paricaret / teṣām ca buddhānāṃ bhagavataṃ yāvajjīvamanāpena kāyakarmeṇa vākkarmeṇa m.................. rmeṇa upasthānaparicaryāya tāttakā caiva gaṅgānadīvālukāsamāṃ lokadhātavaḥ paramāṇurajāṃsi .................. ttakābhidya bhitvā vā tāttakā caiva vārāpeya / tān sarvaṃ lokadhātuḥ saptaratnaparipūrṇaṃ kṛtvā..................... naṃ dadyādbuddhānāṃ bhagavatāṃ yāvajjīvaṃ ca manapena kāya karmaṇā vākkarmaṇā manaskarmaṇā upa .................... pāricaryāya tāttakā caiva gaṅgānadīvālukāsamān api tāttakā caiva buddhānāṃ bhagavataṃ satkuryād.................. n mānayet pūjayet teṣāṃ ca parinirvṛtānāṃ saptaratnamayā stupā kārāpayet / yaśca kulaputro vā kula.................... tā vā ito mahāratnakūṭāt sūtrāntarājñā sarvabuddhabhāṣitādekāmapi gāthā udgṛhṇeya dhāra................... asya puṇyaskandhasya sa pūrvakapuṇyaskandhaḥ śatimāmapi / kalānopaiti / sahasrimāmapi / ko........................ tasahasrimāmapi / saṅkhyāmapi / kalāmapi / gaṇanāmapi / upamāpi / upaniṣāmapi / nakṣa.................... yośca śruṇeya śrutvā ca na parikṣipeya / ayaṃ tato bahutaraḥ puṇyaskandhaprasuto bhavet / yaśca mātṛ .........................śṛṇuyād vā likhāpayed vā paryāpnuyād vā tasya na jātu vinipāto bhaviṣyati / sa eva tasya paśe ...................... vo bhaviṣyati /

KP.160 yatra ca pṛthivīpradeśo ayaṃ ratnakūṭo dharmaparyāyo bhāṣyate vā deśyate vā likhyate vā.......................... vā pustagataṃ vā tiṣṭhet sa pṛthivīpradeśe caityabhūto sadevakasya lokasya yasya ca dharmabhāṇakasyānt......................... d imaṃ dharmaparyāyaṃ śriṇuyād vā udgṛhṇīyād vā likhed vā paryāpnuyād vā / tasya dharmabhāṇakasyāntike................... vaṃrūpā gauravām utpādayitavyaḥ tadyathāpi nāma kāśyapa tathāgatasya / y..................................................ṇakaṃ satkariṣyati gurukariṣyati mānayiṣyati / pūj...................... ṇakāle cāsya tathāgatadarśānaṃ bhaviṣyati /

KP.161 tathāgatadarśanena ca daśa ca kāyakarmapāriśuddhi pratilap.......................... katame daśa / yaduta...................vedanāyā aparyādattacitta kālaṃ kariṣyati / cakṣuvibhramaścāsya na bhaviṣyati............... stavikṣepaṃ ca kariṣyati 3 na pādavikṣepaṃ ca kariṣyati / 4 noccāraṃ kariṣyati / 5 na prasrāvaṃ kariṣyati / 6 na............................................. ātsvedaṃ prayariṣyati / 7 na muṣṭiṃ kariṣyati / 8 na cākāśaṃ parāmṛśati / 9 yathā niṣaṇ .................

KP.162

KP.163

KP.164

KP.165

KP.166