Kātyāyanasmṛti

Header

This file is an html transformation of sa_kAtyAyanasmRti.xml.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Akihiko Akamatsu

Contribution: Akihiko Akamatsu

Date of this version: 2020-01-06

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

Version 1 (completed on June 30, 1991); Revised on Feb.11, 1992.

The sandhi-analysis has been converted from BHELA-style encoding and resolves only vowel-sandhis.


Text

Kātyāyanasmṛtisāroddhāraḥ

Kane1933, p. 1
[rāja-guṇāḥ]

vinītaḥ śāstrasaṃpannaḥ kośaśauryasamanvitaḥ /
brahmaṇyo dānaśīlaḥ syāt satyadharmaparo nṛpaḥ // Kāty_001

vinītaḥ śāstra-saṃpannaḥ kośa-śaurya-samanvitaḥ / brahmaṇyo dāna-śīlaḥ syāt satya-dharma-paro nṛpaḥ //

stambhopatāpapaiśunyacāpalakrodhavarjitaḥ /
pragalbhaḥ sannatodagraḥ saṃbhāṣī priyadarśanaḥ // Kāty_002

stambha-upatāpa-paiśunyacāpala-krodha-varjitaḥ / pragalbhaḥ sannata-udagraḥ saṃbhāṣī priyadarśanaḥ //

vaśyendriyaṃ jitātmānaṃ dhṛtadaṇḍaṃ vikāriṣu /
parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate // Kāty_003

vaśya-indriyaṃ jita-ātmānaṃ dhṛta-daṇḍaṃ vikāriṣu / parīkṣya-kāriṇaṃ dhīram atyantaṃ śrīr niṣevate //

[rāja-dharmāḥ]

śauryavidyārthabāhulyāt prabhutvāc ca viśeṣataḥ /
sadā cittaṃ narendrāṇāṃ moham āyāti kāraṇāt // Kāty_004

śaurya-vidyā-artha-bāhulyāt prabhutvāc ca viśeṣataḥ / sadā cittaṃ narendrāṇāṃ moham āyāti kāraṇāt //

tasmāc cittaṃ praboddhavyaṃ rājadharme sadā dvijaiḥ /
pavitraṃ paramaṃ puṇyaṃ smṛtivākyaṃ na laṅghayet // Kāty_005

tasmāc cittaṃ praboddhavyaṃ rāja-dharme sadā dvijaiḥ / pavitraṃ paramaṃ puṇyaṃ smṛti-vākyaṃ na laṅghayet //

vedadhvaniprabhāveṇa devāḥ svarganivāsinaḥ /
te 'pi tatra pramodante tṛptās tu dvijapūjanāt // Kāty_006

veda-dhvani-prabhāveṇa devāḥ svarga-nivāsinaḥ / te 'pi tatra pramodante tṛptās tu dvija-pūjanāt //

tasmād yatnena kartavyā dvijapūjā sadā nṛpaiḥ /
tena bhūyo 'pi śakratvaṃ narendratvaṃ punaḥ punaḥ // Kāty_007

tasmād yatnena kartavyā dvija-pūjā sadā nṛpaiḥ / tena bhūyo 'pi śakratvaṃ narendratvaṃ punaḥ punaḥ //

surādhyakṣaś cyutaḥ svargān nṛparūpeṇa tiṣṭhati /
kartavyaṃ tena tan nityaṃ yena tattvaṃ samāpnuyāt // Kāty_008

sura-adhyakṣaś cyutaḥ svargān nṛpa-rūpeṇa tiṣṭhati / kartavyaṃ tena tan nityaṃ yena tattvaṃ samāpnuyāt //

ātmīye saṃsthitā dharme nṛpāḥ śakratvam āpnuyuḥ /
avīcivāsino ye tu vyapetācāriṇaḥ sadā // Kāty_009

ātmīye saṃsthitā dharme nṛpāḥ śakratvam āpnuyuḥ / avīci-vāsino ye tu vyapeta-ācāriṇaḥ sadā //

gacchet samyagavijñāya vaśaṃ krodhasya yo nṛpaḥ /
vaset sa narakaṃnarake? ghore kalpārdhaṃ tu na saṃśayaḥ // Kāty_010

gacchet samyag-avijñāya vaśaṃ krodhasya yo nṛpaḥ / vaset sa narakaṃnarake? ghore kalpa-ardhaṃ tu na saṃśayaḥ //

Kane1933, p. 2

etair eva guṇair yuktam amātyaṃ kāryacintakam /
brāhmaṇaṃ tu prakurvīta nṛpabhaktaṃ kulodvaham // Kāty_011

etair eva guṇair yuktam amātyaṃ kārya-cintakam / brāhmaṇaṃ tu prakurvīta nṛpa-bhaktaṃ kula-udvaham //

mantriṇo yatra sabhyāś ca vaidyāś ca priyavādinaḥ /
rājyād dharmāt sukhāt tatra kṣipraṃ hīyeta pārthivaḥ // Kāty_012

mantriṇo yatra sabhyāś ca vaidyāś ca priya-vādinaḥ / rājyād dharmāt sukhāt tatra kṣipraṃ hīyeta pārthivaḥ //

na tasya vacane kopam eteṣāṃ tu pravartayet /
yasmād etaiḥ sadā vācyaṃ nyāyyaṃ supariniṣṭhitam // Kāty_013

na tasya vacane kopam eteṣāṃ tu pravartayet / yasmād etaiḥ sadā vācyaṃ nyāyyaṃ supariniṣṭhitam //

yatra karmāṇi nṛpatiḥ svayaṃ paśyati dharmataḥ /
tatra sādhusamācārā nivaseyuḥ sukhaṃ prajāḥ // Kāty_014

yatra karmāṇi nṛpatiḥ svayaṃ paśyati dharmataḥ / tatra sādhu-samācārā nivaseyuḥ sukhaṃ prajāḥ //

prajānāṃ rakṣaṇaṃ nityaṃ kaṇṭakānāṃ ca śodhanam /
dvijānāṃ pūjanaṃ caiva etad arthaṃ kṛto nṛpaḥ // Kāty_015

prajānāṃ rakṣaṇaṃ nityaṃ kaṇṭakānāṃ ca śodhanam / dvijānāṃ pūjanaṃ ca eva etad arthaṃ kṛto nṛpaḥ //

bhūsvāmī tu smṛto rājā nānyadravyasya sarvadā /
tatphalasya hi ṣaḍbhāgaṃ prāpnuyān nānyathaiva tu // Kāty_016

bhū-svāmī tu smṛto rājā na anya-dravyasya sarvadā / tat-phalasya hi ṣaḍ-bhāgaṃ prāpnuyān na anyatha aiva tu //

bhūtānāṃ tannivāsitvāt svāmitvaṃ tena kīrtitam /
tatkriyā baliṣaḍbhāgaṃ śubhāśubhanimittajam // Kāty_017

bhūtānāṃ tan-nivāsitvāt svāmitvaṃ tena kīrtitam / tat-kriyā bali-ṣaḍ-bhāgaṃ śubha-aśubha-nimitta-jam //

evaṃ pravartate yas tu lobhaṃ tyaktvā narādhipaḥ /
tasya putrāḥ prajāyante rāṣṭraṃ kośaś ca vardhate // Kāty_018

evaṃ pravartate yas tu lobhaṃ tyaktvā nara-adhipaḥ / tasya putrāḥ prajāyante rāṣṭraṃ kośaś ca vardhate //

anyāyena hi yo rāṣṭrāt karaṃ daṇḍaṃ ca pārthivaḥ /
sasyabhāgaṃ ca śulkaṃ cāpy ādadīta sa pāpabhāk // Kāty_019

anyāyena hi yo rāṣṭrāt karaṃ daṇḍaṃ ca pārthivaḥ / sasya-bhāgaṃ ca śulkaṃ ca apy ādadīta sa pāpa-bhāk //

arthaśāstroktam utsṛjya dharmaśāstroktam āvrajet // Kāty_020

artha-śāstra-uktam utsṛjya dharma-śāstra-uktam āvrajet //

duṣṭasyāpi narendrasya tadrāṣṭraṃ na vināśayet /
na prajānumato yasmād anyāyeṣu pravartate // Kāty_021

duṣṭasya api narendrasya tad-rāṣṭraṃ na vināśayet / na prajā-anumato yasmād anyāyeṣu pravartate //

akleśenārthine yas tu rājā samyaṅ nivedayet /
tat tārayaty anantaṃ syād dharmārthaṃ dānam īdṛśam // Kāty_022

akleśena arthine yas tu rājā samyaṅ nivedayet / tat tārayaty anantaṃ syād dharma-arthaṃ dānam īdṛśam //

nyāyenākramya yallabdhaṃ ripuṃ nirjitya pārthivaiḥ /
tac chuddhaṃ tatpradeyaṃ tan nānyathopahṛtaṃ kvacit // Kāty_023

nyāyena akramya yal-labdhaṃ ripuṃ nirjitya pārthivaiḥ / tac chuddhaṃ tat-pradeyaṃ tan na anyatha ūpahṛtaṃ kvacit //

Kane1933, p. 3

rājā purohitaṃ kuryād uditaṃ brāhmaṇaṃ hitam /
kṛtādhyayanasaṃpannam alubdhaṃ satyavādinam // Kāty_024

rājā purohitaṃ kuryād uditaṃ brāhmaṇaṃ hitam / kṛta-adhyayana-saṃpannam alubdhaṃ satya-vādinam //

[vyavahāra-lakṣaṇādi]

prayatnasādhye vicchinne dharmākhye nyāyavistare /
sādhyamūlas tu yo vādo vyavahāraḥ sa ucyate // Kāty_025

prayatna-sādhye vicchinne dharma-ākhye nyāya-vistare / sādhya-mūlas tu yo vādo vyavahāraḥ sa ucyate //

vi nānārthe 'va saṃdehe haraṇaṃ hāra ucyate /
nānāsaṃdehaharaṇād vyavahāra iti smṛtaḥ // Kāty_026

vi nānā-arthe 'va saṃdehe haraṇaṃ hāra ucyate / nānā-saṃdeha-haraṇād vyavahāra iti smṛtaḥ //

na rājā tu viśitvena dhanalobhena vā punaḥ /
svayaṃ kāryāṇi kurvīta narāṇām avivādinām // Kāty_027

na rājā tu viśitvena dhana-lobhena vā punaḥ / svayaṃ kāryāṇi kurvīta narāṇām avivādinām //

utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
yācam ānaya dauḥśīlyād ākṛṣyo 'sau nṛpājñayā // Kāty_028

utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati / yācam ānaya dauḥśīlyād ākṛṣyo 'sau nṛpa-ājñayā //

dvipade sādhyabhedāt tu padāṣṭādaśatāṃ gate /
aṣṭādaśa kriyābhedād bhinnāny aṣṭasahasraśaḥ // Kāty_029

dvipade sādhya-bhedāt tu pada-aṣṭādaśatāṃ gate / aṣṭādaśa kriyā-bhedād bhinnāny aṣṭasahasraśaḥ //

sādhyavādasya mūlaṃ syād vādinā yan niveditam /
deyāpradānaṃ hiṃsā cety utthānadvayam ucyate // Kāty_030

sādhya-vādasya mūlaṃ syād vādinā yan niveditam / deya-apradānaṃ hiṃsā ca ity utthāna-dvayam ucyate //

pūrvapakṣaś cottaraṃ ca pratyākalitam eva ca /
kriyāpādaś ca tenāyaṃ catuṣpāt samudāhṛtaḥ // Kāty_031

pūrva-pakṣaś ca uttaraṃ ca pratyākalitam eva ca / kriyā-pādaś ca tena ayaṃ catuṣpāt samudāhṛtaḥ //

dharmaśāstrārthaśāstre tu skandhadvayam udāhṛtam /
jayaś caivāvasāyaś ca dve phale samudāhṛte // Kāty_032

dharmaśāstra-arthaśāstre tu skandha-dvayam udāhṛtam / jayaś ca eva avasāyaś ca dve phale samudāhṛte //

Kane1933, p. 4

śāstreṇa ninditaṃ tv arthamukhyo rājñā pracoditaḥ /
āvedayati yaḥ pūrvaṃ stobhakaḥ sa udāhṛtaḥ // Kāty_033

śāstreṇa ninditaṃ tv arthamukhyo rājñā pracoditaḥ / āvedayati yaḥ pūrvaṃ stobhakaḥ sa udāhṛtaḥ //

nṛpeṇaiva niyukto yaḥ padadoṣam avekṣitum /
nṛpasya sūcayej jñātvā sūcakaḥ sa udāhṛtaḥ // Kāty_034

nṛpeṇa eva niyukto yaḥ pada-doṣam avekṣitum / nṛpasya sūcayej jñātvā sūcakaḥ sa udāhṛtaḥ //

[dharma-vyavahāra-caritra-rājaśāsanādīṇāṃ balābala-vicāraḥ]

doṣakārī tu kartṛtvaṃ dhanasvāmī svakaṃ dhanam /
vivāde prāpnuyād yatra dharmeṇaiva sa nirṇayaḥ // Kāty_035

doṣa-kārī tu kartṛtvaṃ dhana-svāmī svakaṃ dhanam / vivāde prāpnuyād yatra dharmeṇa eva sa nirṇayaḥ //

smṛtiśāstraṃ tu yat kiṃcit prathitaṃ dharmasādhakaiḥ /
kāryāṇāṃ nirṇayārthe tu vyavahāraḥ smṛto hi saḥ // Kāty_036

smṛti-śāstraṃ tu yat kiṃcit prathitaṃ dharma-sādhakaiḥ / kāryāṇāṃ nirṇaya-arthe tu vyavahāraḥ smṛto hi saḥ //

yad yad ācaryate yena dharmyaṃ vādharmyam eva vā /
deśasyācaraṇān nityaṃ caritraṃ tatprakīrtitam // Kāty_037

yad yad ācaryate yena dharmyaṃ va ādharmyam eva vā / deśasyā acaraṇān nityaṃ caritraṃ tat-prakīrtitam //

nyāyaśāstrāvirodhena deśadṛṣṭes tathaiva ca /
yaṃ dharmaṃ sthāpayed rājā nyāyyaṃ tadrājaśāsanam // Kāty_038

nyāya-śāstra-avirodhena deśa-dṛṣṭes tatha aiva ca / yaṃ dharmaṃ sthāpayed rājā nyāyyaṃ tad-rājaśāsanam //

yuktiyuktaṃ tu kāryaṃ syād divyaṃ yatra vivarjitam /
dharmas tu vyavahāreṇa bādhyate tatra nānyathā // Kāty_039

yukti-yuktaṃ tu kāryaṃ syād divyaṃ yatra vivarjitam / dharmas tu vyavahāreṇa bādhyate tatra na anyathā //

pratilomaprasūteṣu tathā durganivāsiṣu /
viruddhaṃ niyataṃ prāhus taṃ dharmaṃ na vicālayet // Kāty_040

pratiloma-prasūteṣu tathā durga-nivāsiṣu / viruddhaṃ niyataṃ prāhus taṃ dharmaṃ na vicālayet //

nirṇayaṃ tu yadā kuryāt tena dharmeṇa pārthivaḥ /
vyavahāraś caritreṇa tadā tenaiva bādhyate // Kāty_041

nirṇayaṃ tu yadā kuryāt tena dharmeṇa pārthivaḥ / vyavahāraś caritreṇa tadā tena eva bādhyate //

Kane1933, p. 9

viruddhaṃ nyāyato yat tu caritraṃ kalpyate nṛpaiḥ /
evaṃ tatra nirasyeta caritraṃ tu nṛpājñayā // Kāty_042

viruddhaṃ nyāyato yat tu caritraṃ kalpyate nṛpaiḥ / evaṃ tatra nirasyeta caritraṃ tu nṛpa-ājñayā //

anena vidhinā yuktaṃ bādhakaṃ yad yad uttaram /
anyathābādhanaṃ yatra tatra dharmo vihanyate // Kāty_043

anena vidhinā yuktaṃ bādhakaṃ yad yad uttaram / anyathā-bādhanaṃ yatra tatra dharmo vihanyate //

asvargyā lokanāśāya parānīkabhayāvahā /
āyurbījaharī rājñāṃ sati vākye svayaṃ kṛtiḥ // Kāty_044

asvargyā loka-nāśāya para-anīka-bhaya-āvahā / āyur-bīja-harī rājñāṃ sati vākye svayaṃ kṛtiḥ //

tasmāc chāstrānusāreṇa rājā kāryāṇi sādhayet /
vākyābhāve tu sarveṣāṃ deśadṛṣṭena sannayet // Kāty_045

tasmāc chāstra-anusāreṇa rājā kāryāṇi sādhayet / vākya-abhāve tu sarveṣāṃ deśa-dṛṣṭena sannayet //

yasya deśasya yo dharmaḥ pravṛttaḥ sārvakālikaḥ /
śrutismṛtyavirodhena deśadṛṣṭaḥ sa ucyate // Kāty_046

yasya deśasya yo dharmaḥ pravṛttaḥ sārvakālikaḥ / śruti-smṛty-avirodhena deśa-dṛṣṭaḥ sa ucyate //

deśapattanagoṣṭheṣu puragrāmeṣu vāsinām /
teṣāṃ svasamayair dharmaśāstrato 'nyeṣu taiḥ saha // Kāty_047

deśa-pattana-goṣṭheṣu pura-grāmeṣu vāsinām / teṣāṃ sva-samayair dharmaśāstrato 'nyeṣu taiḥ saha //

deśasyānumatenaiva vyavasthā yā nirūpitā /
likhitā tu sadā dhāryā mudritā rājam udrayā // Kāty_048

deśasya anumatena eva vyavasthā yā nirūpitā / likhitā tu sadā dhāryā mudritā rājam udrayā //

śāstravad yatnato rakṣyā tāṃ nirīkṣya vinirṇayet /
naigamasthais tu yat kāryaṃ likhitaṃ yad vyavasthitam // Kāty_049

śāstravad yatnato rakṣyā tāṃ nirīkṣya vinirṇayet / naigama-sthais tu yat kāryaṃ likhitaṃ yad vyavasthitam //

tasmāt tat saṃpravarteta nānyathaiva pravartayet /
pramāṇadeśadṛṣṭaṃ tu yad evam iti niścitam // Kāty_050

tasmāt tat saṃpravarteta na anyatha aiva pravartayet / pramāṇa-deśa-dṛṣṭaṃ tu yad evam iti niścitam //

Kane1933, p. 10

aprvṛttaṃ kṛtaṃ yatra śrutismṛtyanumoditam /
nānyathā tat punaḥ kāryaṃ nyāyāpetaṃ vivarjayet // Kāty_051

aprvṛttaṃ kṛtaṃ yatra śruti-smṛty-anumoditam / na anyathā tat punaḥ kāryaṃ nyāya-apetaṃ vivarjayet //

[dharmādhikaraṇam]

dharmaśāstravicāreṇa mūlasāravivecanam /
yatrādhikriyate sthāne dharmādhikaraṇaṃ hi tat // Kāty_052

dharma-śāstra-vicāreṇa mūla-sāra-vivecanam / yatra adhikriyate sthāne dharma-adhikaraṇaṃ hi tat //

prātar utthāya nṛpatiḥ śaucaṃ kṛtvā samāhitaḥ /
guruṃ jyotirvidaṃ vaidyān devān viprān purohitān // Kāty_053

prātar utthāya nṛpatiḥ śaucaṃ kṛtvā samāhitaḥ / guruṃ jyotirvidaṃ vaidyān devān viprān purohitān //

yathārham etān saṃpūjya supuṣpābharaṇāmbaraiḥ /
abhivandya ca gurvādīn sumukhāṃ praviśet sabhām // Kāty_054

yatha ārham etān saṃpūjya supuṣpa-ābharaṇa-ambaraiḥ / abhivandya ca gurva-ādīn sumukhāṃ praviśet sabhām //

vinītaveṣo nṛpatiḥ sabhāṃ gatvā samāhitaḥ /
āsīnaḥ prāṅmukhaḥ sthitvā paśyet kāryāṇi kāryiṇām /
saha traividyavṛddhaiś ca mantrajñaiś caiva mantribhiḥ // Kāty_055

vinīta-veṣo nṛpatiḥ sabhāṃ gatvā samāhitaḥ / āsīnaḥ prāṅmukhaḥ sthitvā paśyet kāryāṇi kāryiṇām / saha trai-vidya-vṛddhaiś ca mantra-jñaiś ca eva mantribhiḥ //

saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇapurohitaḥ /
sasabhyaḥ prekṣako rājā svarge tiṣṭhati dharmataḥ // Kāty_056

saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇa-purohitaḥ / sasabhyaḥ prekṣako rājā svarge tiṣṭhati dharmataḥ //

saha sabhyaiḥ sthirair yuktaiḥ prājñair maulair dvijottamaiḥ /
dharmaśāstrārthakuśalair arthaśāstraviśāradaiḥ // Kāty_057

saha sabhyaiḥ sthirair yuktaiḥ prājñair maulair dvija-uttamaiḥ / dharmaśāstra-artha-kuśalair arthaśāstra-viśāradaiḥ //

kulaśīlavayovṛttavittavadbhir amatsaraiḥ /
vaṇigbhiḥ syāt katipayaiḥ kulabhūtair adhiṣṭhitam // Kāty_058

kula-śīla-vayo-vṛttavittavadbhir amatsaraiḥ / vaṇigbhiḥ syāt katipayaiḥ kula-bhūtair adhiṣṭhitam //

Kane1933, p. 11

śrotāro vaṇijas tatra kartavyā nyāyadarśinaḥ // Kāty_059

śrotāro vaṇijas tatra kartavyā nyāya-darśinaḥ //

[kārya-darśana-kālaḥ]

sabhāsthāneṣu pūrvāhṇe kāryāṇāṃ nirṇayaṃ nṛpaḥ /
kuryāc chāstrapraṇītena mārgeṇāmitrakarṣaṇaḥ // Kāty_060

sabhā-sthāneṣu pūrva-āhṇe kāryāṇāṃ nirṇayaṃ nṛpaḥ / kuryāc chāstra-praṇītena mārgeṇa amitra-karṣaṇaḥ //

divasasyāṣṭamaṃ bhāgaṃ muktvā kālatrayaṃ tu yat /
sa kālo vyavahārāṇāṃ śāstradṛṣṭaḥ paraḥ smṛtaḥ // Kāty_061

divasasya aṣṭamaṃ bhāgaṃ muktvā kālatrayaṃ tu yat / sa kālo vyavahārāṇāṃ śāstra-dṛṣṭaḥ paraḥ smṛtaḥ //

ādyād ahno 'ṣṭabhāgād yad ūrdhvaṃ bhāgatrayaṃ bhavet /
sa kālo vyavahārasya śāstre dṛṣṭo manīṣibhiḥ // Kāty_062

ādyād ahno 'ṣṭa-bhāgād yad ūrdhvaṃ bhāga-trayaṃ bhavet / sa kālo vyavahārasya śāstre dṛṣṭo manīṣibhiḥ //

[prāḍvivākaḥ]

yadā kuryān na nṛpatiḥ svayaṃ kāryavinirṇayam /
tadā tatra niyuñjīta brāhmaṇaṃ śāstrapāragam // Kāty_063

yadā kuryān na nṛpatiḥ svayaṃ kārya-vinirṇayam / tadā tatra niyuñjīta brāhmaṇaṃ śāstra-pāragam //

dakṣaṃ kulīnamadhyastham anudvegakaraṃ sthiram /
paratra bhīruṃ dharmiṣṭham udyuktaṃ krodhavarjitam // Kāty_064

dakṣaṃ kulīna-madhya-stham anudvega-karaṃ sthiram / paratra bhīruṃ dharmi-ṣṭham udyuktaṃ krodha-varjitam //

akrūro madhuraḥ snigdhaḥ kṣamāyāto vicakṣaṇaḥ /
utsāhavān alubdhaś ca vāde yojyo nṛpeṇa tu // Kāty_065

akrūro madhuraḥ snigdhaḥ kṣamāyāto vicakṣaṇaḥ / utsāhavān alubdhaś ca vāde yojyo nṛpeṇa tu //

ekaśāstram adhīyāno na vidyāt kāryaniścayam /
tasmād bahvāgamaḥ kāryo vivādeṣūttamo nṛpaiḥ // Kāty_066

eka-śāstram adhīyāno na vidyāt kārya-niścayam / tasmād bahv-āgamaḥ kāryo vivādeṣu uttamo nṛpaiḥ //

Kane1933, p. 12

brāhmaṇo yatra na syāt tu kṣatriyaṃ tatra yojayet /
vaiśyaṃ vā dharmaśāstrajñaṃ śūdraṃ yatnena varjayet // Kāty_067

brāhmaṇo yatra na syāt tu kṣatriyaṃ tatra yojayet / vaiśyaṃ vā dharmaśāstra-jñaṃ śūdraṃ yatnena varjayet //

ato 'nyair yat kṛtaṃ kāryam anyāyena kṛtaṃ tu tat /
niyuktair api vijñeyaṃ daivād yady api śāstrataḥ // Kāty_068

ato 'nyair yat kṛtaṃ kāryam anyāyena kṛtaṃ tu tat / niyuktair api vijñeyaṃ daivād yady api śāstrataḥ //

vyavahārāśritaṃ praśnaṃ pṛcchati prāṅ iti sthitiḥ /
vivecayati yas tasmin prāḍvivākas tataḥ smṛtaḥ // Kāty_069

vyavahāra-āśritaṃ praśnaṃ pṛcchati prāṅ iti sthitiḥ / vivecayati yas tasmin prāḍvivākas tataḥ smṛtaḥ //

anirṇīte tu yady arthe saṃbhāṣeta raho 'rthinā /
prāḍvivāko 'tha daṇḍyaḥ syāt sabhyāś caiva viśeṣataḥ // Kāty_070

anirṇīte tu yady arthe saṃbhāṣeta raho 'rthinā / prāḍvivāko 'tha daṇḍyaḥ syāt sabhyāś ca eva viśeṣataḥ //

[sabhyāḥ]

alubdhā dhanavantaś ca dharmajñāḥ satyavādinaḥ /
sarvaśāstrapravīṇāś ca sabhyāḥ kāryā dvijottamāḥ // Kāty_071

alubdhā dhanavantaś ca dharma-jñāḥ satyavādinaḥ / sarva-śāstra-pravīṇāś ca sabhyāḥ kāryā dvijottamāḥ //

nyāyaśāstram atikramya sabhyair yatra viniścitam /
tatra dharmo hy adharmeṇa hato hanti na saṃśayaḥ // Kāty_072

nyāya-śāstram atikramya sabhyair yatra viniścitam / tatra dharmo hy adharmeṇa hato hanti na saṃśayaḥ //

yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca /
hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ // Kāty_073

yatra dharmo hy adharmeṇa satyaṃ yatra anṛtena ca / hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ //

adharmataḥ pravṛttaṃ tu nopekṣeran sabhāsadaḥ /
upekṣamāṇāḥ sanṛpā narakaṃ yānty adhomukhāḥ // Kāty_074

adharmataḥ pravṛttaṃ tu na upekṣeran sabhāsadaḥ / upekṣamāṇāḥ sanṛpā narakaṃ yānty adho-mukhāḥ //

Kane1933, p. 13

anyāyenāpi taṃ yāntaṃ ye 'nuyānti sabhāsadaḥ /
te 'pi tadbhāginas tasmād bodhanīyaḥ sa tair nṛpaḥ // Kāty_075

anyāyena api taṃ yāntaṃ ye 'nuyānti sabhāsadaḥ / te 'pi tad-bhāginas tasmād bodhanīyaḥ sa tair nṛpaḥ //

nyāyamārgād apetaṃ tu jñātvā cittaṃ mahīpateḥ /
vaktavyaṃ tatpriyaṃ tatra na sabhyaḥ kilviṣī bhavet // Kāty_076

nyāya-mārgād apetaṃ tu jñātvā cittaṃ mahīpateḥ / vaktavyaṃ tat-priyaṃ tatra na sabhyaḥ kilviṣī bhavet //

sabhyenāvaśyavaktavyaṃ dharmārthasahitaṃ vacaḥ /
śṛṇoti yadi no rājā syāt tu sabhyas tato 'naghaḥ // Kāty_077

sabhyena avaśya-vaktavyaṃ dharma-artha-sahitaṃ vacaḥ / śṛṇoti yadi no rājā syāt tu sabhyas tato 'naghaḥ //

adharmāya yadā rājā niyuñjīta vivādinām /
vijñāpya nṛpatiṃ sabhyas tadā kāryaṃ nivartayet // Kāty_078

adharmāya yadā rājā niyuñjīta vivādinām / vijñāpya nṛpatiṃ sabhyas tadā kāryaṃ nivartayet //

snehād ajñānato vāpi lobhād vā mohato 'pi vā /
tatra sabhyo 'nyathāvādī daṇḍyo 'sabhyaḥ smṛto hi saḥ // Kāty_079

snehād ajñānato va āpi lobhād vā mohato 'pi vā / tatra sabhyo 'nyathā-vādī daṇḍyo 'sabhyaḥ smṛto hi saḥ //

kāryasya nirṇayaṃ samyag jñātvā sabhyas tato vadet /
anyathā naiva vaktavyaṃ vaktā dviguṇadaṇḍabhāk // Kāty_080

kāryasya nirṇayaṃ samyag jñātvā sabhyas tato vadet / anyathā na eva vaktavyaṃ vaktā dviguṇa-daṇḍa-bhāk //

sabhyadoṣāt tu yan naṣṭaṃ deyaṃ sabhyena tat tadā /
kāryaṃ tu kāryiṇām eva niścitaṃ na vicālayet // Kāty_081

sabhya-doṣāt tu yan naṣṭaṃ deyaṃ sabhyena tat tadā / kāryaṃ tu kāryiṇām eva niścitaṃ na vicālayet //

[kārya-nirṇetṝṇāṃ guru-lāghavam]

kulāni śreṇayaś caiva gaṇas tv adhikṛto nṛpaḥ /
pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram // Kāty_082

kulāni śreṇayaś ca eva gaṇas tv adhikṛto nṛpaḥ / pratiṣṭhā vyavahārāṇāṃ gurvebhyas tu uttarottaram //

Kane1933, p. 14

tapasvināṃ tu kāryāṇi traividyair eva kārayet /
māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt // Kāty_083

tapasvināṃ tu kāryāṇi traividyair eva kārayet / māyā-yoga-vidāṃ ca eva na svayaṃ kopa-kāraṇāt //

samyagvijñānasaṃpanno nopadeśaṃ prakalpayet /
utkṛṣṭajātiśīlānāṃ gurvācāryatapasvinām // Kāty_084

samyag-vijñāna-saṃpanno na upadeśaṃ prakalpayet / utkṛṣṭa-jāti-śīlānāṃ gurv-ācārya-tapasvinām //

gotrasthitis tu yā teṣāṃ kramād āyāti dharmataḥ /
kuladharmaṃ tu taṃ prāhuḥ pālayet taṃ tathaiva tu // Kāty_085

gotra-sthitis tu yā teṣāṃ kramād āyāti dharmataḥ / kula-dharmaṃ tu taṃ prāhuḥ pālayet taṃ tatha aiva tu //

[praśna-prakāraḥ]

kāle kāryārthinaṃ pṛcchet praṇataṃ purataḥ sthitam /
kiṃ kāryaṃ kā ca te pīḍā mā bhaiṣīr brūhi mānava // Kāty_086

kāle kārya-arthinaṃ pṛcchet praṇataṃ purataḥ sthitam / kiṃ kāryaṃ kā ca te pīḍā mā bhaiṣīr brūhi mānava //

kena kasmin kadā kasmāt pṛcched evaṃ sabhāgataḥ /
evaṃ pṛṣṭaḥ sa yad brūyāt tat sabhyair brāhmaṇaḥ sahaḥ // Kāty_087

kena kasmin kadā kasmāt pṛcched evaṃ sabhā-gataḥ / evaṃ pṛṣṭaḥ sa yad brūyāt tat sabhyair brāhmaṇaḥ sahaḥ //

vimṛśya kāryaṃ nyāyyaṃ ced āhvānārtham ataḥ param /
mudrāṃ vā nikṣipet tasmin puruṣaṃ vā samādiśet // Kāty_088

vimṛśya kāryaṃ nyāyyaṃ ced āhvāna-artham ataḥ param / mudrāṃ vā nikṣipet tasmin puruṣaṃ vā samādiśet //

[pratinidhiḥ]

samarpito 'rthinā yo 'nyaḥ paro dharmādhikāriṇi /
prativādī sa vijñeyaḥ pratipannaś ca yaḥ svayam // Kāty_089

samarpito 'rthinā yo 'nyaḥ paro dharma-adhikāriṇi / prativādī sa vijñeyaḥ pratipannaś ca yaḥ svayam //

Kane1933, p. 15

adhikāro 'bhiyuktasya netarasyāsty asaṅgateḥ /
itaro 'py abhiyuktena pratirodhikṛto mataḥ // Kāty_090

adhikāro 'bhiyuktasya na itarasya asty asaṅgateḥ / itaro 'py abhiyuktena pratirodhi-kṛto mataḥ //

arthinā saṃniyukto vā pratyarthiprahito 'pi vā /
yo yasyārthe vivadate tayor jayaparājayau // Kāty_091

arthinā saṃniyukto vā pratyarthi-prahito 'pi vā / yo yasya arthe vivadate tayor jaya-parājayau //

dāsāḥ karmakarāḥ śiṣyā niyuktā bāndhavās tathā /
vādino na ca daṇḍyāḥ syuḥ yas tv ato 'nyaḥ sa daṇḍabhāk // Kāty_092

dāsāḥ karma-karāḥ śiṣyā niyuktā bāndhavās tathā / vādino na ca daṇḍyāḥ syuḥ yas tv ato 'nyaḥ sa daṇḍa-bhāk //

brahmahatyāsurāpānasteyagurvaṅganāgame /
anyeṣu cātipāpeṣu prativādī na dīyate // Kāty_093

brahmahatyā-surāpānasteya-gurv-aṅganāgame / anyeṣu ca atipāpeṣu prativādī na dīyate //

manuṣyamāraṇe steye paradārābhimarśane /
abhakṣyabhakṣaṇe caiva kanyāharaṇadūṣaṇe // Kāty_094

manuṣya-māraṇe steye para-dāra-abhimarśane / abhakṣya-bhakṣaṇe ca eva kanyā-haraṇa-dūṣaṇe //

pāruṣye kūṭakaraṇe nṛpadrohe tathaiva ca /
prativādī na dātavyaḥ kartā tu vivadet svayam // Kāty_095

pāruṣye kūṭa-karaṇe nṛpa-drohe tatha aiva ca / prativādī na dātavyaḥ kartā tu vivadet svayam //

[āhvānaṃ]

dharmotsukān abhyudaye rogiṇo 'tha jaḍān api /
asvasthamattonmattārtastriyo nāhvānayen nṛpaḥ // Kāty_096

dharma-utsukān abhyudaye rogiṇo 'tha jaḍān api / asvastha-matta-unmatta-artastriyo nā ahvānayen nṛpaḥ //

Kane1933, p. 16

na hīnapakṣāṃ yuvatiṃ kule jātāṃ prasūtikām /
sarvavarṇottamāṃ kanyāṃ tā jñātiprabhukāḥ smṛtāḥ // Kāty_097

na hīna-pakṣāṃ yuvatiṃ kule jātāṃ prasūtikām / sarva-varṇa-uttamāṃ kanyāṃ tā jñāti-prabhukāḥ smṛtāḥ //

tadadhīnakuṭumbinyaḥ svairiṇyo gaṇikāś ca yāḥ /
niṣkulā yāś ca patitās tāsām āhvānam iṣyate // Kāty_098

tad-adhīna-kuṭumbinyaḥ svairiṇyo gaṇikāś ca yāḥ / niṣkulā yāś ca patitās tāsām āhvānam iṣyate //

saśastro 'nuttarīyo vā muktakeśaḥ sahāsanaḥ /
vāmahas tena vā vādaṃ vadan daṇḍam avāpnuyāt // Kāty_099

saśastro 'nuttarīyo vā mukta-keśaḥ sahāsanaḥ / vāmahas tena vā vādaṃ vadan daṇḍam avāpnuyāt //

āhūtas tv avamanyeta yaḥ śakto rājaśāsanam /
tasya kuryān nṛpo daṇḍaṃ vidhidṛṣṭena karmaṇā // Kāty_100

āhūtas tv avamanyeta yaḥ śakto rāja-śāsanam / tasya kuryān nṛpo daṇḍaṃ vidhi-dṛṣṭena karmaṇā //

hīne karmāṇi pañcāśanmadhyame dviśatāvaraḥ /
gurukāryeṣu daṇḍaḥ syān nityaṃ pañcaśatāvaraḥ // Kāty_101

hīne karmāṇi pañcāśanmadhyame dviśata-avaraḥ / guru-kāryeṣu daṇḍaḥ syān nityaṃ pañcaśata-avaraḥ //

kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani // Kāty_102

kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ / paṇānāṃ grahaṇaṃ tu syāt tan-mūlyaṃ va ātha rājani //

[āsedhaḥ]

utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
yācam ānāya dauḥśīlyād ākṛṣyo 'sau nṛpājñayā // Kāty_103

utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati / yācam ānāya dauḥśīlyād ākṛṣyo 'sau nṛpa-ājñayā //

āvedya tu nṛpe kāryam asaṃdigdhe pratiśrute /
tadāsedhaṃ prayuñjīta yāvad āhvānadarśanam // Kāty_104

āvedya tu nṛpe kāryam asaṃdigdhe pratiśrute / tad-āsedhaṃ prayuñjīta yāvad āhvāna-darśanam //

Kane1933, p. 17

āsedhayogya āsiddha utkrāman daṇḍam arhati // Kāty_105

āsedha-yogya āsiddha utkrāman daṇḍam arhati //

[anāsedhyāḥ]

yas tv indriyanirodhena vyāhārocchvasanādibhiḥ /
āsedhayed anāsedhyaṃ sa daṇḍyo na tv atikramī // Kāty_106

yas tv indriya-nirodhena vyāhāra-ucchvasana-ādibhiḥ / āsedhayed anāsedhyaṃ sa daṇḍyo na tv atikramī //

vṛkṣaparvatam ārūḍhā hastyaśvarathanausthitāḥ /
viṣamasthāś ca te sarve nāsedhyāḥ kāryasādhakaiḥ // Kāty_107

vṛkṣa-parvatam ārūḍhā hasty-aśva-ratha-nau-sthitāḥ / viṣama-sthāś ca te sarve na asedhyāḥ kārya-sādhakaiḥ //

vyādhyārtā vyasanasthāś ca yajamānās tathaiva ca /
anuttīrṇāś ca nāsedhyā mattonmattajaḍās tathā // Kāty_108

vyādhyārtā vyasana-sthāś ca yajamānās tatha aiva ca / anuttīrṇāś ca nā asedhyā matta-unmatta-jaḍās tathā //

na karṣako bījakāle senākāle tu sainikaḥ /
pratijñāya prayātaś ca kṛtakālaś ca nāntarā // Kāty_109

na karṣako bīja-kāle senā-kāle tu sainikaḥ / pratijñāya prayātaś ca kṛta-kālaś ca na antarā //

udyuktaḥ karṣakaḥ sasye toyasyāgamane tathā /
ārambhāt saṃgrahaṃ yāvat tatkālaṃ na vivādayet /
āsedhayaṃs tv anāsedhyaṃ rajñā śāsya iti sthitiḥ // Kāty_110

udyuktaḥ karṣakaḥ sasye toyasyā agamane tathā / ārambhāt saṃgrahaṃ yāvat tat-kālaṃ na vivādayet / āsedhayaṃs tv anāsedhyaṃ rajñā śāsya iti sthitiḥ //

abhiyuktaś ca ruddhaś ca tiṣṭheyuś ca nṛpājñayā /
na tasyānyena kartavyam abhiyuktaṃ vidur budhāḥ // Kāty_111

abhiyuktaś ca ruddhaś ca tiṣṭheyuś ca nṛpa-ājñayā / na tasya anyena kartavyam abhiyuktaṃ vidur budhāḥ //

ekāhadvyāhādyapekṣaṃ deśakālādyapekṣayā /
dūtāya sādhite kārye tena bhaktaṃ pradāpayet // Kāty_112

eka-āha-dvy-āha-ādy-apekṣaṃ deśa-kāla-ādy-apekṣayā / dūtāya sādhite kārye tena bhaktaṃ pradāpayet //

Kane1933, p. 18

deśakālavayaḥśaktyādyapekṣaṃ bhojanaṃ smṛtam /
ākārakasya sarvatra iti tattvavido viduḥ // Kāty_113

deśa-kāla-vayaḥ-śakty-ādyapekṣaṃ bhojanaṃ smṛtam / ākārakasya sarvatra iti tattva-vido viduḥ //

[pratibhūtvenāgrāhyāḥ]

na svāmī na ca vai śatruḥ svāminādhikṛtas tathā /
niruddho daṇḍitaś caiva saṃśayasthāś ca na kvacit // Kāty_114

na svāmī na ca vai śatruḥ svāmina ādhikṛtas tathā / niruddho daṇḍitaś ca eva saṃśaya-sthāś ca na kvacit //

naiva rikthī na riktaś ca na caivātyantavāsinaḥ /
rājakāryaniyuktaś ca ye ca pravrajitā narāḥ // Kāty_115

na eva rikthī na riktaś ca na ca eva atyanta-vāsinaḥ / rāja-kārya-niyuktaś ca ye ca pravrajitā narāḥ //

nāśakto dhanine dātuṃ daṇḍaṃ rājñe ca tatsamam /
jīvan vāpi pitā yasya tathaivecchāpravartakaḥ /
nāvijñāto grahītavyaḥ pratibhūtvakriyāṃ prati // Kāty_116

na aśakto dhanine dātuṃ daṇḍaṃ rājñe ca tat-samam / jīvan va āpi pitā yasya tatha aiva icchā-pravartakaḥ / na avijñāto grahītavyaḥ pratibhūtva-kriyāṃ prati //

atha cet pratibhūr nāsti vādayogyasya vādinaḥ /
sa rakṣito dinasyānte dadyād dūtāya vetanam // Kāty_117

atha cet pratibhūr na asti vāda-yogyasya vādinaḥ / sa rakṣito dinasya ante dadyād dūtāya vetanam //

dvijātiḥ pratibhūhīno rakṣyaḥ syād bāhyacāribhiḥ /
śūdrādīn pratibhūhīnān bandhayen nigaḍena tu // Kāty_118

dvijātiḥ pratibhū-hīno rakṣyaḥ syād bāhya-cāribhiḥ / śūdra-ādīn pratibhū-hīnān bandhayen nigaḍena tu //

atikrame 'payāte ca daṇḍayet taṃ paṇāṣṭakam /
nityakarmāparodhas tu kāryaḥ sarvavarṇinām // Kāty_119

atikrame 'payāte ca daṇḍayet taṃ paṇa-aṣṭakam / nitya-karma-aparodhas tu kāryaḥ sarva-varṇinām //

grahītagrahaṇo nyāye na pravartyo mahībhṛtā /
tasya vā tatsamarpyaṃ syāt sthāpayed vā parasya tat // Kāty_120

grahīta-grahaṇo nyāye na pravartyo mahībhṛtā / tasya vā tat-samarpyaṃ syāt sthāpayed vā parasya tat //

[abhiyoktrādīnām uktikramaḥ]

tatrābhiyoktā prāg brūyād abhiyuktas tv anantaram /
tayor ante sadasyāstu prāḍvivākas tataḥ param // Kāty_121

tatra abhiyoktā prāg brūyād abhiyuktas tv anantaram / tayor ante sadasya astu prāḍvivākas tataḥ param //

yasya syād adhikā pīḍā kāryaṃ vāpy adhikaṃ bhavet /
pūrvapakṣo bhavet tasya na yaḥ pūrvaṃ nivedayet // Kāty_122

yasya syād adhikā pīḍā kāryaṃ va āpy adhikaṃ bhavet / pūrvapakṣo bhavet tasya na yaḥ pūrvaṃ nivedayet //

yasya vārthagatā pīḍā śārīrī vādhikā bhavet /
tasyārthivādo dātavyo na yaḥ pūrvaṃ nivedayet // Kāty_123

yasya va ārtha-gatā pīḍā śārīrī va ādhikā bhavet / tasya arthi-vādo dātavyo na yaḥ pūrvaṃ nivedayet //

[pratijñā-svarūpam]

niveśya kālaṃ varṣaṃ ca māsaṃ pakṣaṃ tirthi tathā /
velāṃ pradeśaṃ viṣayaṃ sthānaṃ jātyākṛtī vayaḥ // Kāty_124

niveśya kālaṃ varṣaṃ ca māsaṃ pakṣaṃ tirthi tathā / velāṃ pradeśaṃ viṣayaṃ sthānaṃ jāty-ākṛtī vayaḥ //

sādhyapramāṇaṃ dravyaṃ ca saṃkhyāṃ nāma tathātmanaḥ /
rājñāṃ ca kramaśo nāma nivāsaṃ sādhyanāma ca // Kāty_125

sādhya-pramāṇaṃ dravyaṃ ca saṃkhyāṃ nāma tathā ātmanaḥ / rājñāṃ ca kramaśo nāma nivāsaṃ sādhya-nāma ca //

kramāt pitṝṇāṃ nāmāni pīḍāṃ cāhartṛdāyakau /
kṣamāliṅgāni cānyāni pakṣaṃ saṃkīrtya kalpayet // Kāty_126

kramāt pitṝṇāṃ nāmāni pīḍāṃ cā ahartṛ-dāyakau / kṣamā-liṅgāni ca anyāni pakṣaṃ saṃkīrtya kalpayet //

deśaś caiva tathā sthānaṃ saṃniveśas tathaiva ca /
jātiḥ saṃjñā nivāsaś ca pramāṇaṃ kṣetranāma ca // Kāty_127

deśaś ca eva tathā sthānaṃ saṃniveśas tatha aiva ca / jātiḥ saṃjñā nivāsaś ca pramāṇaṃ kṣetra-nāma ca //

pitṛpaitāmahaṃ caiva pūrvarājānukīrtanam /
sthāvareṣu vivādeṣu daśaitāni niveśayet // Kāty_128

pitṛ-paitāmahaṃ ca eva pūrva-rāja-anukīrtanam / sthāvareṣu vivādeṣu daśaitāni niveśayet //

rāgādīnāṃ yad ekena kopitaḥ karaṇe vadet /
tad om iti likhet sarvaṃ vādinaḥ phalakādiṣu // Kāty_129

rāga-ādīnāṃ yad ekena kopitaḥ karaṇe vadet / tad om iti likhet sarvaṃ vādinaḥ phalaka-ādiṣu //

adhikān śodhayed arthān nyūnāṃś ca pratipūrayet /
bhūmau niveśayet tāvad yāvat pakṣaḥ pratiṣṭhitaḥ // Kāty_130

adhikān śodhayed arthān nyūnāṃś ca pratipūrayet / bhūmau niveśayet tāvad yāvat pakṣaḥ pratiṣṭhitaḥ //

pūrvapakṣaṃ svabhāvoktaṃ prāḍvivāko 'bhilekhayet /
pāṇḍulekhena phalake tataḥ patre viśodhitam // Kāty_131

pūrva-pakṣaṃ svabhāva-uktaṃ prāḍvivāko 'bhilekhayet / pāṇḍu-lekhena phalake tataḥ patre viśodhitam //

anyad uktaṃ likhed anyad yo 'rthipratyarthināṃ vacaḥ /
cauravac chāsayet taṃ tu dhārmikaḥ pṛthivīpatiḥ // Kāty_132

anyad uktaṃ likhed anyad yo 'rthi-pratyarthināṃ vacaḥ / cauravac chāsayet taṃ tu dhārmikaḥ pṛthivī-patiḥ //

sollekhanaṃ vā labhate try ahaṃ saptāham eva vā /
matir utpadyate yāvad vivāde vaktum icchataḥ // Kāty_133

sa-ullekhanaṃ vā labhate try ahaṃ sapta aham eva vā / matir utpadyate yāvad vivāde vaktum icchataḥ //

Kane1933, p. 21

yasmāt kāryasamārambhāc cirāt tena viniścayaḥ /
tasmāt na labhate kālam abhiyuktas tu kālabhāk // Kāty_134

yasmāt kārya-samārambhāc cirāt tena viniścayaḥ / tasmāt na labhate kālam abhiyuktas tu kāla-bhāk //

matir notsahate yatra vivāde kāryam icchatoḥ /
dātavyas tatra kālaḥ syād arthipratyarthinor api // Kāty_135

matir na utsahate yatra vivāde kāryam icchatoḥ / dātavyas tatra kālaḥ syād arthi-pratyarthinor api //

[pratijñā-doṣāḥ : pūrva-pakṣa-doṣāḥ]

yaś ca rāṣṭraviruddhaś ca yaś ca rājñā vivarjitaḥ /
anekapadasaṃkīrṇaḥ pūrvapakṣo na siddhyati // Kāty_136

yaś ca rāṣṭra-viruddhaś ca yaś ca rājñā vivarjitaḥ / aneka-pada-saṃkīrṇaḥ pūrva-pakṣo na siddhyati //

bahupratijñaṃ yat kāryaṃ vyavahāreṣu niścitam /
kāmaṃ tad api gṛhṇīyād rājā tattvabubhutsayā // Kāty_137

bahu-pratijñaṃ yat kāryaṃ vyavahāreṣu niścitam / kāmaṃ tad api gṛhṇīyād rājā tattva-bubhutsayā //

deśakālavihīnaś ca dravyasaṃkhyāvivarjitaḥ /
sādhyapramāṇahīnaś ca pakṣo 'nādeya iṣyate // Kāty_138

deśa-kāla-vihīnaś ca dravya-saṃkhyā-vivarjitaḥ / sādhya-pramāṇa-hīnaś ca pakṣo 'nādeya iṣyate //

nyāyasthaṃ necchate kartum anyāyaṃ vā karoty ayam /
na lekhayati yat tv evaṃ tasya pakṣo na sidhyati // Kāty_139

nyāya-sthaṃ na icchate kartum anyāyaṃ vā karoty ayam / na lekhayati yat tv evaṃ tasya pakṣo na sidhyati //

aprasiddhaṃ nirābādhaṃ nirarthaṃ niṣprayojanam /
asādhyaṃ vā viruddhaṃ vā pakṣābhāsaṃ vivarjayet // Kāty_140

aprasiddhaṃ nirābādhaṃ nirarthaṃ niṣprayojanam / asādhyaṃ vā viruddhaṃ vā pakṣa-ābhāsaṃ vivarjayet //

Kane1933, p. 22

pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitam /
niścitaṃ lokasiddhaṃ ca pakṣaṃ pakṣavido viduḥ // Kāty_141

pratijñā-doṣa-nirmuktaṃ sādhyaṃ sat-kāraṇa-anvitam / niścitaṃ loka-siddhaṃ ca pakṣaṃ pakṣa-vido viduḥ //

svalpākṣaraḥ prabhūtārtho niḥsaṃdigdho nirākulaḥ /
virodhikāraṇair mukto virodhipratiṣedhakaḥ // Kāty_142

svalpa-akṣaraḥ prabhūta-artho niḥsaṃdigdho nirākulaḥ / virodhi-kāraṇair mukto virodhi-pratiṣedhakaḥ //

yadā tv evaṃ vidhaḥ pakṣaḥ kalpitaḥ pūrvavādinā /
dadyāt tatpakṣasaṃbaddhaṃ prativādī tadottaram // Kāty_143

yadā tv evaṃ vidhaḥ pakṣaḥ kalpitaḥ pūrva-vādinā / dadyāt tat-pakṣa-saṃbaddhaṃ prativādī tada ūttaram //

śrāvyamāṇo 'rthinā yatra yo hy artho na vighātitaḥ /
dānakāle 'thavā tūṣṇīṃ sthitaḥ so 'rtho 'numoditaḥ // Kāty_144

śrāvyamāṇo 'rthinā yatra yo hy artho na vighātitaḥ / dāna-kāle 'thavā tūṣṇīṃ sthitaḥ so 'rtho 'numoditaḥ //

[uttaraṃ sadyo dātavyaṃ kālāntareṇa vā dātavyam]

śrutvā lekhyagataṃ tv arthaṃ pratyarthī kāraṇād yadi /
kālaṃ vivāde yāceta tasya deyo na saṃśayaḥ // Kāty_145

śrutvā lekhya-gataṃ tv arthaṃ pratyarthī kāraṇād yadi / kālaṃ vivāde yāceta tasya deyo na saṃśayaḥ //

sadyo vaikāhapañcāhatryahaṃ vā gurulāghavāt /
labhetāsau tripakṣaṃ vā saptāhaṃ vā ṛṇādiṣu // Kāty_146

sadyo va aikāha-pañcāhatryahaṃ vā guru-lāghavāt / labheta asau tripakṣaṃ vā saptāhaṃ vā ṛṇa-ādiṣu //

kālaṃ śaktiṃ viditvā tu kāryāṇāṃ ca balābalam /
alpaṃ vā bahu vā kālaṃ dadyāt pratyarthine prabhuḥ // Kāty_147

kālaṃ śaktiṃ viditvā tu kāryāṇāṃ ca bala-abalam / alpaṃ vā bahu vā kālaṃ dadyāt pratyarthine prabhuḥ //

Kane1933, p. 23

dinaṃ māsārdhamāsau vā ṛtuḥ saṃvatsaro 'pi vā /
kriyāsthityanurūpas tu deyaṃ kālaḥ pareṇa tu // Kāty_148

dinaṃ māsa-ardhamāsau vā ṛtuḥ saṃvatsaro 'pi vā / kriyā-sthity-anurūpas tu deyaṃ kālaḥ pareṇa tu //

vyapaiti gauravaṃ yatra vināśas tyāga eva vā /
kālaṃ tatra na kurvīta kāryam ātyayikaṃ hi tat // Kāty_149

vyapaiti gauravaṃ yatra vināśas tyāga eva vā / kālaṃ tatra na kurvīta kāryam ātyayikaṃ hi tat //

dhenāv anaḍuhi kṣetre strīṣu prajanane tathā /
nyāse yācitake datte tathaiva krayavikraye // Kāty_150

dhenāv anaḍuhi kṣetre strīṣu prajanane tathā / nyāse yācitake datte tatha aiva kraya-vikraye //

kanyāyā dūṣaṇe steye kalahe sāhase nidhau /
upadhau kauṭasākṣye ca sadya eva vivādayet // Kāty_151

kanyāyā dūṣaṇe steye kalahe sāhase nidhau / upadhau kauṭa-sākṣye ca sadya eva vivādayet //

sāhasasteyapāruṣyago'bhiśāpe tathātyaye /
bhūmau vivādayet kṣipram akāle 'pi bṛhaspatiḥ // Kāty_152

sāhasa-steya-pāruṣyago-'bhiśāpe tatha ātyaye / bhūmau vivādayet kṣipram akāle 'pi bṛhaspatiḥ //

sadyaḥ kṛteṣu kāryeṣu sadya eva vivādayet /
kālātīteṣu vā kālaṃ dadyāt pratyarthine prabhuḥ // Kāty_153

sadyaḥ kṛteṣu kāryeṣu sadya eva vivādayet / kāla-atīteṣu vā kālaṃ dadyāt pratyarthine prabhuḥ //

sadyaḥ kṛte sadya eva māsātīte dinaṃ bhavet /
ṣaḍābdike trirātraṃ syāt saptāhaṃ dvādaśābdike // Kāty_154

sadyaḥ kṛte sadya eva māsa-atīte dinaṃ bhavet / ṣaḍ-ābdike tri-rātraṃ syāt sapta-ahaṃ dvādaśa-ābdike //

viṃśatyabde daśāhaṃ tu māsārdhaṃ vā labheta saḥ /
māsaṃ triṃśatsamātīte tripakṣaṃ parato bhavet // Kāty_155

viṃśaty-abde daśa-ahaṃ tu māsa-ardhaṃ vā labheta saḥ / māsaṃ triṃśat-samātīte tri-pakṣaṃ parato bhavet //

kālaṃ saṃvatsarād arvāk svayam eva yathepsitam /
saṃvatsaraṃ jaḍonmattamanaske vyādhipīḍite // Kāty_156

kālaṃ saṃvatsarād arvāk svayam eva yathā īpsitam / saṃvatsaraṃ jaḍa-unmattamanaske vyādhi-pīḍite //

Kane1933, p. 24

digantaraprapanne vā ajñātārthe ca vastuni /
mūlaṃ vā sākṣiṇo vātha paradeśe sthitā yadā // Kāty_157

dig-antara-prapanne vā ajñāta-arthe ca vastuni / mūlaṃ vā sākṣiṇo va ātha paradeśe sthitā yadā //

tatra kālo bhavet puṃsām ā svadeśasamāgamāt /
datte 'pi kāle deyaṃ syāt punaḥ kāryasya gauravāt // Kāty_158

tatra kālo bhavet puṃsām ā svadeśa-samāgamāt / datte 'pi kāle deyaṃ syāt punaḥ kāryasya gauravāt //

pūrvapakṣaśrutārthas tu pratyarthī tadanantaram /
pūrvapakṣārthasaṃbandhaṃ pratipakṣaṃ nivedayet // Kāty_159

pūrva-pakṣa-śruta-arthas tu pratyarthī tad-anantaram / pūrva-pakṣa-artha-saṃbandhaṃ pratipakṣaṃ nivedayet //

ācāradravyadāneṣṭakṛtyopasthānanirṇaye /
nopasthito yadā kaścic chalaṃ tatra na kārayet // Kāty_160

ācāra-dravya-dāna-iṣṭakṛtya-upasthāna-nirṇaye / na upasthito yadā kaścic chalaṃ tatra na kārayet //

daivarājakṛto doṣas tasmin kāle yadā bhavet /
abādhatyāgamātreṇa na bhavet sa parājitaḥ // Kāty_161

daiva-rāja-kṛto doṣas tasmin kāle yadā bhavet / abādha-tyāga-mātreṇa na bhavet sa parājitaḥ //

daivarājakṛtaṃ doṣaṃ sākṣibhiḥ pratipādayet /
jaihmyena vartamānasya daṇḍo dāpyas tu taddhanam // Kāty_162

daiva-rāja-kṛtaṃ doṣaṃ sākṣibhiḥ pratipādayet / jaihmyena vartamānasya daṇḍo dāpyas tu tad-dhanam //

abhiyukto 'bhiyoktāram abhiyuñjīta karhicit /
anyatra daṇḍapāruṣyasteyasaṃgrahaṇātyayāt // Kāty_163

abhiyukto 'bhiyoktāram abhiyuñjīta karhicit / anyatra daṇḍa-pāruṣyasteya-saṃgrahaṇa-atyayāt //

yāvan yasmin samācāraḥ pāraṃparyakramāgataḥ /
taṃ pratīkṣya yathānyāyam uttaraṃ dāpayen nṛpaḥ // Kāty_164

yāvan yasmin samācāraḥ pāraṃparya-krama-āgataḥ / taṃ pratīkṣya yathā-nyāyam uttaraṃ dāpayen nṛpaḥ //

[caturvidham uttaram]

satyaṃ mithyottaraṃ caiva pratyavaskandanaṃ tathā /
pūrvanyāyavidhiś caivam uttaraṃ syāc caturvidham // Kāty_165

satyaṃ mithyā-uttaraṃ ca eva pratyavaskandanaṃ tathā / pūrva-nyāya-vidhiś ca evam uttaraṃ syāc catur-vidham //

śrutvā bhāṣārtham anyas tu yadā taṃ pratiṣedhati /
arthataḥ śabdato vāpi mithyā tajjñeyam uttaraṃ // Kāty_166

śrutvā bhāṣa-artham anyas tu yadā taṃ pratiṣedhati / arthataḥ śabdato va āpi mithyā taj-jñeyam uttaraṃ //

Kane1933, p. 25

abhiyukto 'bhiyogasya yadi kuryāt tu nihnavam /
mithyā tat tu vijānīyād uttaraṃ vyavahārataḥ // Kāty_167

abhiyukto 'bhiyogasya yadi kuryāt tu nihnavam / mithyā tat tu vijānīyād uttaraṃ vyavahārataḥ //

sādhyasya satyavacanaṃ pratipattir udāhṛtā // Kāty_168

sādhyasya satya-vacanaṃ pratipattir udāhṛtā //

mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ /
ajātaś cāsmi tatkāla iti mithyā caturvidham // Kāty_169

mithya aitan na abhijānāmi tadā tatra na saṃnidhiḥ / ajātaś ca asmi tat-kāla iti mithyā catur-vidham //

yo 'rthinārthaḥ samuddiṣṭaḥ pratyarthī yadi taṃ tathā /
prapadya kāraṇaṃ brūyād ādharyaṃ gurur abravīt // Kāty_170

yo 'rthina ārthaḥ samuddiṣṭaḥ pratyarthī yadi taṃ tathā / prapadya kāraṇaṃ brūyād ādharyaṃ gurur abravīt //

ācāreṇāvasanno 'pi punar lekhayate yadi /
so 'bhidheyo jitaḥ pūrvaṃ prāṅnyāyas tu sa ucyate // Kāty_171

ācāreṇa avasanno 'pi punar lekhayate yadi / so 'bhidheyo jitaḥ pūrvaṃ prāṅ-nyāyas tu sa ucyate //

vibhāvayāmi kulikaiḥ sākṣibhir likhitena vā /
jitaś caiva mayāyaṃ prāk prāṅnyāyastriprakārakaḥ // Kāty_172

vibhāvayāmi kulikaiḥ sākṣibhir likhitena vā / jitaś ca eva maya āyaṃ prāk prāṅ-nyāya-stri-prakārakaḥ //

[uttarābhāsā uttara-doṣā vā]

aprasiddhaṃ viruddhaṃ yad atyalpam atibhūri ca /
saṃdigdhāsaṃbhavāvyaktam anyārthaṃ cātidoṣavat // Kāty_173

aprasiddhaṃ viruddhaṃ yad atyalpam atibhūri ca / saṃdigdha-asaṃbhava-avyaktam anya-arthaṃ ca ati-doṣavat //

avyāpakaṃ vyastapadaṃ nigūḍhārthaṃ tathākulam /
vyākhyāgamyam asāraṃ ca nottaraṃ śasyate budhaiḥ // Kāty_174

avyāpakaṃ vyasta-padaṃ nigūḍha-arthaṃ tathā-kulam / vyākhyā-gamyam asāraṃ ca na uttaraṃ śasyate budhaiḥ //

yadvyastapadam avyāpi nigūḍhārthaṃ tathākulam /
vyākhyāgamyam asāraṃ ca nottaraṃ svārthasiddhaye // Kāty_175

yad-vyasta-padam avyāpi nigūḍha-arthaṃ tathā-kulam / vyākhyā-gamyam asāraṃ ca na uttaraṃ sva-artha-siddhaye //

cihnākārasahasraṃ tu samayaṃ cāvijānatā /
bhāṣāntareṇa vā proktam aprasiddhaṃ tad uttaram // Kāty_176

cihna-ākāra-sahasraṃ tu samayaṃ ca avijānatā / bhāṣā-antareṇa vā proktam aprasiddhaṃ tad uttaram //

pratidattaṃ mayā bālye pratidattaṃ mayā na hi /
yad evam āha vijñeyaṃ viruddhaṃ tad ihottaraṃ // Kāty_177

pratidattaṃ mayā bālye pratidattaṃ mayā na hi / yad evam āha vijñeyaṃ viruddhaṃ tad iha uttaraṃ //

jitaḥ purā mayāyaṃ ca tv arthe 'sminn iti bhāṣitum /
purā mayāyam iti yat tad ūnaṃ cottaraṃ smṛtam // Kāty_178

jitaḥ purā maya āyaṃ ca tv arthe 'sminn iti bhāṣitum / purā maya āyam iti yat tad ūnaṃ ca uttaraṃ smṛtam //

gṛhītam iti vācye tu kāryaṃ tena kṛtaṃ mayā /
purā gṛhītaṃ yad dravyam iti yac cātibhūri tat // Kāty_179

gṛhītam iti vācye tu kāryaṃ tena kṛtaṃ mayā / purā gṛhītaṃ yad dravyam iti yac ca atibhūri tat //

deyaṃ mayeti vaktavye mayādeyam itīdṛśam /
saṃdigdham uttaraṃ jñeyaṃ vyavahāre budhais tadā // Kāty_180

deyaṃ maya īti vaktavye mayā ādeyam itī idṛśam / saṃdigdham uttaraṃ jñeyaṃ vyavahāre budhais tadā //

balābalena caitena sāhasaṃ sthāpitaṃ purā /
anuktam etan manyante tad anyārtham itīritam // Kāty_181

bala-abalena ca etena sāhasaṃ sthāpitaṃ purā / anuktam etan manyante tad anya-artham itī iritam //

asmai dattaṃ mayā sārdhaṃ sahasram iti bhāṣite /
pratidattaṃ tadardhaṃ yat tad ihāvyāpakaṃ smṛtam // Kāty_182

asmai dattaṃ mayā sārdhaṃ sahasram iti bhāṣite / pratidattaṃ tad-ardhaṃ yat tad iha avyāpakaṃ smṛtam //

pūrvavādī kriyāṃ yāvat samyaṅ naiva niveśayet /
mayā gṛhītaṃ pūrvaṃ no tad vyastapadam ucyate // Kāty_183

pūrva-vādī kriyāṃ yāvat samyaṅ na eva niveśayet / mayā gṛhītaṃ pūrvaṃ no tad vyasta-padam ucyate //

tatkiṃ tāmarasaṃ kaścid agṛhītaṃ pradāsyati /
nigūḍhārthaṃ tu tat proktam uttaraṃ vyavahārataḥ // Kāty_184

tatkiṃ tāmarasaṃ kaścid agṛhītaṃ pradāsyati / nigūḍha-arthaṃ tu tat proktam uttaraṃ vyavahārataḥ //

kiṃ tenaiva sadā deyaṃ mayā deyaṃ bhaved iti /
etad akulam ity uktam uttaraṃ tadvido viduḥ // Kāty_185

kiṃ tena eva sadā deyaṃ mayā deyaṃ bhaved iti / etad akulam ity uktam uttaraṃ tadvido viduḥ //

kākasya dantā no santi santītyādi yad uttaram /
asāram iti tattvena samyaṅ nottaram iṣyate // Kāty_186

kākasya dantā no santi santi ity-ādi yad uttaram / asāram iti tattvena samyaṅ na uttaram iṣyate //

prastutād alpam avyaktaṃ nyūnādhikam asaṅgatam /
avyāpyasāraṃ saṃdigdhaṃ pratipakṣaṃ na laṅghayet // Kāty_187

prastutād alpam avyaktaṃ nyūna-adhikam asaṅgatam / avyāpya-sāraṃ saṃdigdhaṃ pratipakṣaṃ na laṅghayet //

saṃdigdham anyatprakṛtād atyalpam atibhūri ca /
pakṣaikadeśavyāpyeva tat tu naivottaraṃ bhavet // Kāty_188

saṃdigdham anyat-prakṛtād aty-alpam ati-bhūri ca / pakṣa-ekadeśa-vyāpya iva tat tu na eva uttaraṃ bhavet //

pakṣaikadeśe yat satyam ekadeśe ca kāraṇam /
mithyā caivaikadeśe ca saṅkarāt tad anuttaram // Kāty_189

pakṣa-ekadeśe yat satyam ekadeśe ca kāraṇam / mithyā ca eva ekadeśe ca saṅkarāt tad anuttaram //

na caikasmin vivāde tu kriyā syād vādinor dvayoḥ /
na cārthasiddhir ubhayor na caikatra kriyādvayam // Kāty_190

na ca ekasmin vivāde tu kriyā syād vādinor dvayoḥ / na ca artha-siddhir ubhayor na ca ekatra kriyā-dvayam //

[vāda-hāni-karāṇi]

prapadya kāraṇaṃ pūrvam anyadgurutaraṃ yadi /
prativākyagataṃ brūyāt sādhyate tad dhi netarat // Kāty_191

prapadya kāraṇaṃ pūrvam anyad-gurutaraṃ yadi / prativākya-gataṃ brūyāt sādhyate tad dhi na itarat //

yathārtham uttaraṃ dadyād ayacchantaṃ ca dāpayet /
sāmabhedādibhir mārgair yāvat so 'rthaḥ samutthitaḥ // Kāty_192

yathā-artham uttaraṃ dadyād ayacchantaṃ ca dāpayet / sāma-bheda-ādibhir mārgair yāvat so 'rthaḥ samutthitaḥ //

mohād vā yadi vā śāṭhyād yan noktaṃ pūrvavādinā /
uttarāntargataṃ cāpi tadgrāhyam ubhayor api // Kāty_193

mohād vā yadi vā śāṭhyād yan na uktaṃ pūrva-vādinā / uttara-antargataṃ ca api tad-grāhyam ubhayor api //

upāyaiś codyamānas tu na dadyād uttaraṃ tu yaḥ /
atikrānte saptarātre jito 'sau dātum arhati // Kāty_194

upāyaiś ca udyamānas tu na dadyād uttaraṃ tu yaḥ / atikrānte sapta-rātre jito 'sau dātum arhati //

śrāvayitvā yathākāryaṃ tyajed anyad vaded asau /
anyapakṣāśrayas tena kṛto vādī sa hīyate // Kāty_195

śrāvayitvā yathā-kāryaṃ tyajed anyad vaded asau / anya-pakṣa-āśrayas tena kṛto vādī sa hīyate //

na mayābhihitaṃ kāryam abhiyujya paraṃ vadet /
vibruvaṃś ca bhaved evaṃ hīnaṃ tam api nirdiśet // Kāty_196

na maya ābhihitaṃ kāryam abhiyujya paraṃ vadet / vibruvaṃś ca bhaved evaṃ hīnaṃ tam api nirdiśet //

lekhayitvā tu yo vākyaṃṃ hīnaṃ vāpy adhikaṃ punaḥ /
vaded vādī sa hīyeta nābhiyogaṃ tu so 'rhati // Kāty_197

lekhayitvā tu yo vākyaṃṃ hīnaṃ va āpy adhikaṃ punaḥ / vaded vādī sa hīyeta na abhiyogaṃ tu so 'rhati //

sabhyāś ca sākṣiṇaś caiva kriyā jñeyā manīṣibhiḥ /
tāṃ kriyāṃ dveṣṭi yo mohāt kriyādveṣī sa ucyate // Kāty_198

sabhyāś ca sākṣiṇaś ca eva kriyā jñeyā manīṣibhiḥ / tāṃ kriyāṃ dveṣṭi yo mohāt kriyā-dveṣī sa ucyate //

āhvānād anupasthānāt sadya eva prahīyate // Kāty_199

āhvānād anupasthānāt sadya eva prahīyate //

brūhīt yukto 'pi na brūyāt sadyo bandhanam arhati /
dvitīye 'hani durbuddher vidyāt tasya parājayam // Kāty_200

brūhīt yukto 'pi na brūyāt sadyo bandhanam arhati / dvitīye 'hani dur-buddher vidyāt tasya parājayam //

vyājenaiva tu yatrāsau dīrghakālam abhīpsati /
sāpadeśaṃ tu tad vidyād vādahānikaraṃ smṛtam // Kāty_201

vyājena eva tu yatra asau dīrgha-kālam abhīpsati / sa-apadeśaṃ tu tad vidyād vāda-hāni-karaṃ smṛtam //

anyavādī paṇān pañca kriyādveṣī paṇān daśa /
nopasthātā daśa dvau ca ṣoḍaśaiva niruttaraḥ /
āhūtaprapalāyī ca paṇān grāhyas tu viṃśatim // Kāty_202

anya-vādī paṇān pañca kriyā-dveṣī paṇān daśa / na upasthātā daśa dvau ca ṣoḍaśa eva niruttaraḥ / āhūta-prapalāyī ca paṇān grāhyas tu viṃśatim //

trir āhūtam anāyāntam āhūtaprapalāyinam /
pañcarātram atikrāntaṃ vinayet taṃ mahīpatiḥ // Kāty_203

trir āhūtam anāyāntam āhūta-prapalāyinam / pañca-rātram atikrāntaṃ vinayet taṃ mahīpatiḥ //

śrāvitavyavahārāṇām ekaṃ yatra prabhedayet /
vādinaṃ lobhayec caiva hīnaṃ tam iti nirdiśet // Kāty_204

śrāvita-vyavahārāṇām ekaṃ yatra prabhedayet / vādinaṃ lobhayec ca eva hīnaṃ tam iti nirdiśet //

bhayaṃ karoti bhedaṃ vā bhīṣaṇaṃ vā nirodhanam /
etāni vādinor arthasya vyavahāre sa hīyate // Kāty_205

bhayaṃ karoti bhedaṃ vā bhīṣaṇaṃ vā nirodhanam / etāni vādinor arthasya vyavahāre sa hīyate //

doṣānurūpaṃ saṃgrāhyaḥ punarvādo na vidyate /
ubhayor likhite vācye prārabdhe kāryaniścaye /
ayuktaṃ tatra yo brūyāt tasmād arthāt sa hīyate // Kāty_206

doṣa-anurūpaṃ saṃgrāhyaḥ punar-vādo na vidyate / ubhayor likhite vācye prārabdhe kārya-niścaye / ayuktaṃ tatra yo brūyāt tasmād arthāt sa hīyate //

sākṣiṇo yas tu nirdiśya kāmato na vivādayet /
sa vādī hīyate tasmāt triṃśadrātrāt pareṇa tu // Kāty_207

sākṣiṇo yas tu nirdiśya kāmato na vivādayet / sa vādī hīyate tasmāt triṃśad-rātrāt pareṇa tu //

palāyanānuttaratvād anyapakṣāśrayeṇa ca /
hīnasya gṛhyate vādo na svavākyajitasya tu // Kāty_208

palāyana-anuttaratvād anya-pakṣa-āśrayeṇa ca / hīnasya gṛhyate vādo na sva-vākya-jitasya tu //

yo hīnavākyena jitas tasyoddhāraṃ vidur budhāḥ /
svavākyahīno yas tu syāt tasyoddhāro na vidyate // Kāty_209

yo hīna-vākyena jitas tasya uddhāraṃ vidur budhāḥ / sva-vākya-hīno yas tu syāt tasya uddhāro na vidyate //

āvedya pragṛhītārthāḥ praśamaṃ yānti ye mithaḥ /
sarve dviguṇadaṇḍyāḥ syuḥ vipralambhān nṛpasya te // Kāty_210

āvedya pragṛhīta-arthāḥ praśamaṃ yānti ye mithaḥ / sarve dvi-guṇa-daṇḍyāḥ syuḥ vipralambhān nṛpasya te //

Kane1933, p. 30
[kriyā-pādaḥ]

kāraṇāt pūrvapakṣo 'pi hy uttaratvaṃ prapadyate /
ataḥ kriyā tadā proktā pūrvapakṣaprasādhinī // Kāty_211

kāraṇāt pūrva-pakṣo 'pi hy uttaratvaṃ prapadyate / ataḥ kriyā tadā proktā pūrva-pakṣa-prasādhinī //

śodhite likhite samyag iti nirdoṣa uttare /
pratyarthino 'rthino vāpi kriyākaraṇam iṣyate // Kāty_212

śodhite likhite samyag iti nirdoṣa uttare / pratyarthino 'rthino va āpi kriyā-karaṇam iṣyate //

vādinā yad abhipretaṃ svayaṃ sādhayitum sphuṭam /
tat sādhyaṃ sādhanaṃ yena tat sādhyaṃ sādhyate 'khilam // Kāty_213

vādinā yad abhipretaṃ svayaṃ sādhayitum sphuṭam / tat sādhyaṃ sādhanaṃ yena tat sādhyaṃ sādhyate 'khilam //

[pramāṇāni, teṣāṃ ca balābalādi-vicāraḥ]

likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ viduḥ /
leśoddeśas tu yuktiḥ syād divyānīha viṣādayaḥ // Kāty_214

likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ viduḥ / leśa-uddeśas tu yuktiḥ syād divyāni iha viṣādayaḥ //

pūrvavāde 'pi likhite yathākṣaram aśeṣataḥ /
arthī tṛtīyapāde tu kriyayā pratipādayet // Kāty_215

pūrva-vāde 'pi likhite yathā-akṣaram aśeṣataḥ / arthī tṛtīya-pāde tu kriyayā pratipādayet //

kāryaṃ hi sādhyam ity uktaṃ sādhanaṃ tu kriyocyate /
dvibhedā sā punarjñeyā daivikī mānuṣī tathā /
mānuṣī likhyasākṣyādir vadhādir daivikī matā // Kāty_216

kāryaṃ hi sādhyam ity uktaṃ sādhanaṃ tu kriya ūcyate / dvi-bhedā sā punar-jñeyā daivikī mānuṣī tathā / mānuṣī likhya-sākṣya-ādir vadha-ādir daivikī matā //

saṃbhave sākṣiṇāṃ prājño daivikīṃ varjayet kriyāṃ /
saṃbhave tu prayuñjāno daivikīṃ hīyate tataḥ // Kāty_217

saṃbhave sākṣiṇāṃ prājño daivikīṃ varjayet kriyāṃ / saṃbhave tu prayuñjāno daivikīṃ hīyate tataḥ //

yady eko mānuṣīṃ brūyād anyo brūyāt tu daivikīm /
mānuṣīṃ tatra gṛhṇīyān na tu daivīṃ kriyāṃ nṛpaḥ // Kāty_218

yady eko mānuṣīṃ brūyād anyo brūyāt tu daivikīm / mānuṣīṃ tatra gṛhṇīyān na tu daivīṃ kriyāṃ nṛpaḥ //

Kane1933, p. 31

yady ekadeśavyāptāpi kriyā vidyeta mānuṣī /
sā grāhyā na tu pūrṇāpi daivikī vadatāṃ nṛṇām // Kāty_219

yady eka-deśa-vyāpta āpi kriyā vidyeta mānuṣī / sā grāhyā na tu pūrṇa āpi daivikī vadatāṃ nṛṇām //

pañcaprakāraṃ daivaṃ syān mānuṣaṃ trividhaṃ smṛtam // Kāty_220

pañca-prakāraṃ daivaṃ syān mānuṣaṃ trividhaṃ smṛtam //

kriyāṃ balavatīṃ muktvā durbalāṃ yo 'valambate /
sa jaye 'vadhṛte sabhyaiḥ punas tāṃ nāpnuyāt kriyām // Kāty_221

kriyāṃ balavatīṃ muktvā durbalāṃ yo 'valambate / sa jaye 'vadhṛte sabhyaiḥ punas tāṃ nā apnuyāt kriyām //

sārabhūtaṃ padaṃ muktvā asārāṇi bahūny api /
saṃsādhayet kriyā yā tu tāṃ jahyāt sāravarjitām /
pakṣadvayaṃ sādhayed yā tāṃ jahyād dūrataḥ kriyām // Kāty_222

sāra-bhūtaṃ padaṃ muktvā asārāṇi bahūny api / saṃsādhayet kriyā yā tu tāṃ jahyāt sāra-varjitām / pakṣa-dvayaṃ sādhayed yā tāṃ jahyād dūrataḥ kriyām //

kriyā na daivikī proktā vidyāmāneṣu sākṣiṣu /
lekhye ca sati vādeṣu na divyaṃ na ca sākṣiṇaḥ // Kāty_223

kriyā na daivikī proktā vidyāmāneṣu sākṣiṣu / lekhye ca sati vādeṣu na divyaṃ na ca sākṣiṇaḥ //

kālena hīyate lekhyaṃ dūṣitaṃ nyāyatas tathā /
alekhyasākṣike daivīṃ vyavahāre vinirdiśet /
daivasādhye pauruṣeyīṃ na lekhyaṃ vā prayojayet // Kāty_224

kālena hīyate lekhyaṃ dūṣitaṃ nyāyatas tathā / alekhya-sākṣike daivīṃ vyavahāre vinirdiśet / daiva-sādhye pauruṣeyīṃ na lekhyaṃ vā prayojayet //

pūgaśreṇigaṇādīnāṃ yā sthitiḥ parikīrtitā /
tasyās tu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ // Kāty_225

pūga-śreṇi-gaṇa-ādīnāṃ yā sthitiḥ parikīrtitā / tasyās tu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ //

dvāramārgakriyābhogajalavāhādike tathā /
bhuktir eva hi gurvī syān na lekhyaṃ na ca sākṣiṇaḥ // Kāty_226

dvāra-mārga-kriyā-bhogajala-vāha-ādike tathā / bhuktir eva hi gurvī syān na lekhyaṃ na ca sākṣiṇaḥ //

dattādatte 'tha bhṛtyānāṃ svāminā nirṇaye sati /
vikrayādānasaṃbandhe krītvā dhanam ayacchati // Kāty_227

datta-adatte 'tha bhṛtyānāṃ svāminā nirṇaye sati / vikraya-ādāna-saṃbandhe krītvā dhanam ayacchati //

Kane1933, p. 32

dyūte samāhvaye caiva vivāde samupasthite /
sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ na ca lekhyakam // Kāty_228

dyūte samāhvaye ca eva vivāde samupasthite / sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ na ca lekhyakam //

prakrānte sāhase vāde pāruṣye daṇḍavācike /
balodbhūteṣu kāryeṣu sākṣiṇo divyam eva vā // Kāty_229

prakrānte sāhase vāde pāruṣye daṇḍa-vācike / bala-udbhūteṣu kāryeṣu sākṣiṇo divyam eva vā //

gūḍhasāhasikānāṃ tu prāptaṃ divyaiḥ parīkṣaṇam /
yukticihneṅgitākāravākcakṣuśceṣṭitair nṛṇām // Kāty_230

gūḍha-sāhasikānāṃ tu prāptaṃ divyaiḥ parīkṣaṇam / yukti-cihna-iṅgita-ākāravāk-cakṣuś-ceṣṭitair nṛṇām //

uttameṣu ca sarveṣu sāhaseṣu vicārayet /
sadbhāvaṃ divyadṛṣṭena satsu sākṣiṣu vai bhṛguḥ // Kāty_231

uttameṣu ca sarveṣu sāhaseṣu vicārayet / sadbhāvaṃ divya-dṛṣṭena satsu sākṣiṣu vai bhṛguḥ //

samatvaṃ sākṣiṇāṃ yatra divyais tatrāpi śodhayet /
prāṇāntikavivādeṣu vidyāmāneṣu sākṣiṣu /
divyam ālambate vādī na pṛcchet tatra sākṣiṇaḥ // Kāty_232

samatvaṃ sākṣiṇāṃ yatra divyais tatra api śodhayet / prāṇa-antika-vivādeṣu vidyāmāneṣu sākṣiṣu / divyam ālambate vādī na pṛcchet tatra sākṣiṇaḥ //

ṛṇe lekhyaṃ sākṣiṇo vā yuktileśādayo 'pi vā /
daivikī vā kriyā proktā prajānāṃ hitakāmyayā // Kāty_233

ṛṇe lekhyaṃ sākṣiṇo vā yukti-leśa-ādayo 'pi vā / daivikī vā kriyā proktā prajānāṃ hita-kāmyayā //

codanā pratikālaṃ ca yuktileśas tathaiva ca /
tṛtīyaḥ śapathaḥ proktaḥ tair ṛṇaṃ sādhayet kramāt // Kāty_234

codanā pratikālaṃ ca yukti-leśas tatha aiva ca / tṛtīyaḥ śapathaḥ proktaḥ tair ṛṇaṃ sādhayet kramāt //

abhīkṣṇaṃ codyamāno 'pi pratihanyān na tadvacaḥ /
triḥ catuḥ pañcakṛtvo vā parato 'rthaṃ samācaret // Kāty_235

abhīkṣṇaṃ codyamāno 'pi pratihanyān na tad-vacaḥ / triḥ catuḥ pañca-kṛtvo vā parato 'rthaṃ samācaret //

codanāpratighāte tu yuktileśaiḥ samanviyāt /
deśakālārthasaṃbandhaparimāṇakriyādibhiḥ // Kāty_236

codanā-pratighāte tu yukti-leśaiḥ samanviyāt / deśa-kāla-artha-saṃbandhaparimāṇa-kriyā-ādibhiḥ //

yuktiṣv apy asamarthāsu śapathair eva niṇayet /
arthakālabalāpekṣair agnyambusukṛtādibhiḥ // Kāty_237

yuktiṣv apy asamarthāsu śapathair eva niṇayet / artha-kāla-bala-apekṣair agny-ambu-sukṛta-ādibhiḥ //

yatra syāt sopadhaṃ lekhyaṃ tadrājñaḥ śrāvitaṃ yadi /
divyena śodhayet tatra rājā dharmāsanasthitaḥ // Kāty_238

yatra syāt sopadhaṃ lekhyaṃ tad-rājñaḥ śrāvitaṃ yadi / divyena śodhayet tatra rājā dharma-āsana-sthitaḥ //

vākpāruṣye ca bhūmau ca divyaṃ na parikalpayet // Kāty_239

vāk-pāruṣye ca bhūmau ca divyaṃ na parikalpayet //

sthāvareṣu vivādeṣu divyāni paridhārayet /
sākṣibhir likhitenārthearthaṃ bhuktyā caiva prasādhayet // Kāty_240

sthāvareṣu vivādeṣu divyāni paridhārayet / sākṣibhir likhitena arthearthaṃ bhuktyā ca eva prasādhayet //

pramāṇair hetunā vāpi divyenaiva tu niścayam /
sarveṣv eva vivādeṣu sadā kuryān narādhipaḥ // Kāty_241

pramāṇair hetunā va āpi divyena eva tu niścayam / sarveṣv eva vivādeṣu sadā kuryān nara-adhipaḥ //

likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtam /
anumānaṃ vidur hetuṃ tarkaṃ caiva manīṣiṇaḥ // Kāty_242

likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtam / anumānaṃ vidur hetuṃ tarkaṃ ca eva manīṣiṇaḥ //

pūrvābhāve pareṇaiva nānyathaiva kadācana /
pramāṇair vādinirdiṣṭair bhuktyā likhitasākṣibhiḥ // Kāty_243

pūrva-abhāve pareṇa eva na anyatha aiva kadācana / pramāṇair vādi-nirdiṣṭair bhuktyā likhita-sākṣibhiḥ //

na kaścid abhiyoktāraṃ divyeṣu viniyojayet /
abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ // Kāty_244

na kaścid abhiyoktāraṃ divyeṣu viniyojayet / abhiyuktāya dātavyaṃ divyaṃ divya-viśāradaiḥ //

mithyoktau sa catuṣpāt syāt pratyavaskandane tathā /
prāṅnyāye sa ca vijñeyo dvipāt saṃpratipattiṣu // Kāty_245

mithyā-uktau sa catuṣ-pāt syāt pratyavaskandane tathā / prāṅ-nyāye sa ca vijñeyo dvi-pāt saṃpratipattiṣu //

parājayaś ca dvividhaḥ paroktaḥ svokta eva ca /
paroktaḥ syād daśavidhaḥ svokta ekavidhaḥ smṛtaḥ // Kāty_246

parājayaś ca dvividhaḥ para-uktaḥ sva-ukta eva ca / paroktaḥ syād daśavidhaḥ sva-ukta ekavidhaḥ smṛtaḥ //

vivādāntarasaṃkrāntiḥ pūrvottaraviruddhatā /
dūṣaṇaṃ svakriyotpatteḥ paravākyopapādanam // Kāty_247

vivāda-antara-saṃkrāntiḥ pūrva-uttara-viruddhatā / dūṣaṇaṃ sva-kriya-utpatteḥ para-vākya-upapādanam //

anirdeśaś ca deśasya nirdeśo 'deśakālayoḥ /
sākṣiṇām upajāpaś ca vidveṣo vacanasya ca // Kāty_248

anirdeśaś ca deśasya nirdeśo 'deśa-kālayoḥ / sākṣiṇām upajāpaś ca vidveṣo vacanasya ca //

[lekhyam]

lekhyaṃ tu dvividhaṃ proktaṃ svahastānyakṛtaṃ tathā /
asākṣimatsākṣimac ca siddhir deśasthites tayoḥ // Kāty_249

lekhyaṃ tu dvividhaṃ proktaṃ sva-hasta-anya-kṛtaṃ tathā / asākṣimat-sākṣimac ca siddhir deśa-sthites tayoḥ //

grāhakeṇa svahastena likhitaṃ sākṣivarajitam /
svahastalekhyaṃ vijñeyaṃ pramāṇaṃ tatsmṛtaṃ budhaiḥ // Kāty_250

grāhakeṇa svahastena likhitaṃ sākṣi-varajitam / svahasta-lekhyaṃ vijñeyaṃ pramāṇaṃ tat-smṛtaṃ budhaiḥ //

utpattijātisaṃjñāṃ ca dhanasaṃkhyāṃ ca lekhayet /
smaraty evaṃ prayuktasya naśyed arthas tv alekhitaḥ // Kāty_251

utpatti-jāti-saṃjñāṃ ca dhana-saṃkhyāṃ ca lekhayet / smaraty evaṃ prayuktasya naśyed arthas tv alekhitaḥ //

lekhyaṃ tu sākṣimatkāryam aviluptākṣarakramam /
deśācārasthitiyutaṃ samagraṃ sarvavastuṣu // Kāty_252

lekhyaṃ tu sākṣimat-kāryam avilupta-akṣara-kramam / deśa-ācāra-sthiti-yutaṃ samagraṃ sarva-vastuṣu //

varṇavākyakriyāyuktam asaṃdigdhaṃ sphuṭākṣaram /
ahīnakramacihnaṃ ca lekhyaṃ tat siddhim āpnuyāt // Kāty_253

varṇa-vākya-kriyā-yuktam asaṃdigdhaṃ sphuṭa-akṣaram / ahīna-krama-cihnaṃ ca lekhyaṃ tat siddhim āpnuyāt //

cātruvidyapuraśreṇīgaṇapaurādikasthitiḥ /
tatsidhyarthaṃ tu yal lekhyaṃ tad bhavet sthitipatrakam // Kāty_254

cātruvidya-pura-śreṇīgaṇa-paura-ādika-sthitiḥ / tat-sidhy-arthaṃ tu yal lekhyaṃ tad bhavet sthiti-patrakam //

abhiśāpe samuttīrṇe prāyaścitte kṛte janaiḥ /
viśuddhipatrakaṃ jñeyaṃ tebhyaḥ sākṣisamanvitam // Kāty_255

abhiśāpe samuttīrṇe prāyaścitte kṛte janaiḥ / viśuddhi-patrakaṃ jñeyaṃ tebhyaḥ sākṣi-samanvitam //

uttameṣu samasteṣu abhiśāpe samāgate /
vṛttānuvādalekhyaṃ yat taj jñeyaṃ sandhipatrakam // Kāty_256

uttameṣu samasteṣu abhiśāpe samāgate / vṛtta-anuvāda-lekhyaṃ yat taj jñeyaṃ sandhi-patrakam //

sīmāvivāde nirṇīte sīmāpatraṃ vidhīyate // Kāty_257

sīmā-vivāde nirṇīte sīmā-patraṃ vidhīyate //

rājñaḥ svahastasaṃyuktaṃ samudrācihnitaṃ tathā /
rājakīyaṃ smṛtaṃ lekhyaṃ sarveṣv artheṣu sākṣimat // Kāty_258

rājñaḥ sva-hasta-saṃyuktaṃ samudrā-cihnitaṃ tathā / rājakīyaṃ smṛtaṃ lekhyaṃ sarveṣv artheṣu sākṣimat //

arthipratyarthivākyāni pratijñā sākṣivāk tathā /
nirṇayaś ca yathā tasya yathā cāvadhṛtaṃ svayam // Kāty_259

arthi-pratyarthi-vākyāni pratijñā sākṣi-vāk tathā / nirṇayaś ca yathā tasya yathā ca avadhṛtaṃ svayam //

etad yathākṣaraṃ lekhye yathāpūrvaṃ niveśayet /
abhiyoktṛabhiyuktānāṃ vacanaṃ prāṅ niveśayet // Kāty_260

etad yathā-akṣaraṃ lekhye yathā-pūrvaṃ niveśayet / abhiyoktṛ-abhiyuktānāṃ vacanaṃ prāṅ niveśayet //

sabhyānāṃ prāḍvivākasya kulānāṃ vā tataḥ param /
niścayaṃ smṛtiśāstrasya mataṃ tatraiva lekhayet // Kāty_261

sabhyānāṃ prāḍvivākasya kulānāṃ vā tataḥ param / niścayaṃ smṛti-śāstrasya mataṃ tatra eva lekhayet //

siddhenārthena saṃyojyo vādī satkārapūrvakam /
lekhyaṃ svahastasaṃyuktaṃ tasmai dadyāt tu pārthivaḥ // Kāty_262

siddhena arthena saṃyojyo vādī satkāra-pūrvakam / lekhyaṃ sva-hasta-saṃyuktaṃ tasmai dadyāt tu pārthivaḥ //

sabhāsadaś ca ye tatra smṛtiśāstravidaḥ sthitāḥ /
yathālekhyavidhhau tadvat svahastaṃ tatra dāpayet // Kāty_263

sabhā-sadaś ca ye tatra smṛti-śāstra-vidaḥ sthitāḥ / yathā-lekhya-vidhhau tadvat sva-hastaṃ tatra dāpayet //

anena vidhinā lekhyaṃ paścātkāraṃ vidur budhāḥ /
nirastā tu kriyā yatra pramāṇenaiva vādinā /
paścātkāro bhavet tatra na sarvāsu vidhīyate // Kāty_264

anena vidhinā lekhyaṃ paścāt-kāraṃ vidur budhāḥ / nirastā tu kriyā yatra pramāṇena eva vādinā / paścāt-kāro bhavet tatra na sarvāsu vidhīyate //

anyavādīādihīnebhya itareṣāṃ pradīyate /
Kane933, p. 36 vṛttānuvādasaṃsiddhaṃ tac ca syāj jayapatrakam // Kāty_265

anya-vādī-ādi-hīnebhya itareṣāṃ pradīyate / vṛtta-anuvāda-saṃsiddhaṃ tac ca syāj jaya-patrakam //

[lekhya-parīkṣā]

rājājñayā samāhūya yathānyāyaṃ vicārayet /
lekhyācāreṇa likhitaṃ sākṣyācāreṇa sākṣiṇaḥ // Kāty_266

rāja-ājñayā samāhūya yathā-nyāyaṃ vicārayet / lekhya-ācāreṇa likhitaṃ sākṣya-ācāreṇa sākṣiṇaḥ //

varṇavākyakriyāyuktam asaṃdigdhaṃ sphuṭākṣaram /
ahīnakramacihnaṃ ca lekhyaṃ tatsiddhim āpnuyāt // Kāty_267

varṇa-vākya-kriyā-yuktam asaṃdigdhaṃ sphuṭa-akṣaram / ahīna-krama-cihnaṃ ca lekhyaṃ tat-siddhim āpnuyāt //

deśācārayutaṃ varṣam āsapakṣādivṛddhimat /
ṛṇisākṣilekhakānām hastāṅgam lekhyam ucyate // Kāty_268

deśa-ācāra-yutaṃ varṣam āsapakṣa-ādi-vṛddhimat / ṛṇi-sākṣi-lekhakānām hasta-aṅgam lekhyam ucyate //

sthānabhraṣṭās tv apaṅktisthāḥ saṃdigdhā lakṣaṇacyutāḥ /
yadā tu saṃsthitā varṇāḥ kūṭalekhyaṃ tadā bhavet // Kāty_269

sthāna-bhraṣṭās tv apaṅkti-sthāḥ saṃdigdhā lakṣaṇa-cyutāḥ / yadā tu saṃsthitā varṇāḥ kūṭa-lekhyaṃ tadā bhavet //

deśācāraviruddhaṃ yat saṃdigdhaṃ kramavarjitam /
kṛtam asvāminā yac ca sādhyahīnaṃ ca duṣyati // Kāty_270

deśa-ācāra-viruddhaṃ yat saṃdigdhaṃ krama-varjitam / kṛtam asvāminā yac ca sādhya-hīnaṃ ca duṣyati //

mattenopādhibhītena tathonmattena pīḍitaiḥ /
strībhir bālāsvatantraiś ca kṛtaṃ lekhyaṃ na sidhyati // Kāty_271

mattena upādhi-bhītena tatha ūnmattena pīḍitaiḥ / strībhir bāla-asvatantraiś ca kṛtaṃ lekhyaṃ na sidhyati //

khyāpitaṃ ced dvitīye 'hni na kaścid vinivartayet /
tathā tat syāt pramāṇaṃ tu mattonmattakṛtād ṛte // Kāty_272

khyāpitaṃ ced dvitīye 'hni na kaścid vinivartayet / tathā tat syāt pramāṇaṃ tu matta-unmatta-kṛtād ṛte //

sākṣidoṣād bhaved duṣṭaṃ patraṃ vai lekhakasya vā /
Kane933, p. 37 dhanikasyopadhādoṣāt tathā dhāraṇikasya vā // Kāty_273

sākṣi-doṣād bhaved duṣṭaṃ patraṃ vai lekhakasya vā / dhanikasya upadhā-doṣāt tathā dhāraṇikasya vā //

duṣṭair duṣṭaṃ bhavel lekhyaṃ śuddhaṃ śuddhair vinirdiśet /
tat patram upadhāduṣṭaiḥ sākṣilekhakakārakaiḥ // Kāty_274

duṣṭair duṣṭaṃ bhavel lekhyaṃ śuddhaṃ śuddhair vinirdiśet / tat patram upadhā-duṣṭaiḥ sākṣi-lekhaka-kārakaiḥ //

pramāṇasya hi ye doṣā vaktavyās te vivādinā /
gūḍhās tu prakaṭāḥ sabhyaiḥ kāle śāstrapradarśanāt // Kāty_275

pramāṇasya hi ye doṣā vaktavyās te vivādinā / gūḍhās tu prakaṭāḥ sabhyaiḥ kāle śāstra-pradarśanāt //

sākṣilekhakakartāraḥ kūṭatāṃ yānti te yathā /
tathā doṣāḥ prayoktavyā duṣṭair lekhyaṃ praduṣyāta // Kāty_276

sākṣi-lekhaka-kartāraḥ kūṭatāṃ yānti te yathā / tathā doṣāḥ prayoktavyā duṣṭair lekhyaṃ praduṣyāta //

na lekhakena likhitaṃ na dṛṣṭaṃ sākṣibhis tathā /
evaṃ pratyarthinokte tu kūṭalekhyaṃ prakīrtitam // Kāty_277

na lekhakena likhitaṃ na dṛṣṭaṃ sākṣibhis tathā / evaṃ pratyarthina ūkte tu kūṭa-lekhyaṃ prakīrtitam //

nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet /
mithyābhiyoge daṇḍyaḥ syāt sādhyārthāc cāpi hīyate // Kāty_278

na atathyena pramāṇaṃ tu doṣeṇa eva tu dūṣayet / mithyā-abhiyoge daṇḍyaḥ syāt sādhya-arthāc ca api hīyate //

evaṃ duṣṭaṃ nṛpasthāne yasmiṃs tad dhi vicāryate /
vimṛśya brāhmaṇaiḥ sārdhaṃ patradoṣān nirūpayet // Kāty_279

evaṃ duṣṭaṃ nṛpa-sthāne yasmiṃs tad dhi vicāryate / vimṛśya brāhmaṇaiḥ sārdhaṃ patra-doṣān nirūpayet //

yena te kūṭatāṃ yānti sākṣilekhakakārakāḥ /
tena duṣṭaṃ bhavel lekhyaṃ śuddhaiḥ śuddhiṃ vinirdiśet // Kāty_280

yena te kūṭatāṃ yānti sākṣi-lekhaka-kārakāḥ / tena duṣṭaṃ bhavel lekhyaṃ śuddhaiḥ śuddhiṃ vinirdiśet //

Kane1933, p. 38

dhanikena svahastena likhitaṃ sākṣivarjitam /
bhavet kūṭaṃ na cet kartā kṛtaṃ hīti vibhāvayet // Kāty_281

dhanikena svahastena likhitaṃ sākṣi-varjitam / bhavet kūṭaṃ na cet kartā kṛtaṃ hi iti vibhāvayet //

dattaṃ lekhye svahastaṃ tu ṛṇiko yadi nihnate /
patrasthaiḥ sākṣibhir vācyo lekhakasya matena vā // Kāty_282

dattaṃ lekhye svahastaṃ tu ṛṇiko yadi nihnate / patra-sthaiḥ sākṣibhir vācyo lekhakasya matena vā //

kṛtākṛtavivādeṣu sākṣibhiḥ patranirṇayaḥ /
dūṣite patrake vādī tadārūḍhāṃs tu nirdiśet // Kāty_283

kṛta-akṛta-vivādeṣu sākṣibhiḥ patra-nirṇayaḥ / dūṣite patrake vādī tad-ārūḍhāṃs tu nirdiśet //

trividhasyāpi lekhyasya bhrāntiḥ sañjāyate nṛṇām /
ṛṇisākṣilekhakānāṃ hastoktyā sādhayet tataḥ // Kāty_284

trividhasya api lekhyasya bhrāntiḥ sañjāyate nṛṇām / ṛṇi-sākṣi-lekhakānāṃ hasta-uktyā sādhayet tataḥ //

atha pañcatvam āpanno lekhakaḥ saha sākṣibhiḥ /
tatsvahastādibhis teṣāṃ viśudhyet tu na saṃśayaḥ // Kāty_285

atha pañcatvam āpanno lekhakaḥ saha sākṣibhiḥ / tat-svahasta-ādibhis teṣāṃ viśudhyet tu na saṃśayaḥ //

ṛṇisvahastasaṃdehe jīvato vā mṛtasya vā /
tatsvahastakṛtair anyaiḥ patrais tallekhyanirṇayaḥ // Kāty_286

ṛṇi-svahasta-saṃdehe jīvato vā mṛtasya vā / tat-svahasta-kṛtair anyaiḥ patrais tal-lekhya-nirṇayaḥ //

samudre 'pi lekhye mṛtāḥ sarve 'pi te sthitāḥ (?) /
likhitaṃ tatpramāṇaṃ tu mṛteṣv api hi teṣu ca // Kāty_287

samudre 'pi lekhye mṛtāḥ sarve 'pi te sthitāḥ (?) / likhitaṃ tat-pramāṇaṃ tu mṛteṣv api hi teṣu ca //

pratyakṣam anumānena na kadācit prabādhyate /
tasmāl lekhyasya duṣṭasya vacobhiḥ sākṣiṇāṃ bhavet // Kāty_288

pratyakṣam anumānena na kadācit prabādhyate / tasmāl lekhyasya duṣṭasya vacobhiḥ sākṣiṇāṃ bhavet //

Kane1933, p. 39

nirṇayaḥ svadhanārthaṃ hi patraṃ dūṣayati svayam /
likhitaṃ likhitenaiva sākṣimatsākṣibhir haret // Kāty_289

nirṇayaḥ svadhana-arthaṃ hi patraṃ dūṣayati svayam / likhitaṃ likhitena eva sākṣimat-sākṣibhir haret //

kūṭoktau sākṣiṇāṃ vākyāl lekhakasya ca patrakam /
nayec chuddhiṃ na yaḥ kūṭaṃ sa dāpyo damam uttamam // Kāty_290

kūṭa-uktau sākṣiṇāṃ vākyāl lekhakasya ca patrakam / nayec chuddhiṃ na yaḥ kūṭaṃ sa dāpyo damam uttamam //

āḍhyasya nikaṭasthasya yac chaktena na yācitam /
śuddharṇaśaṅkayā tat tu lekhyaṃ durbalatām iyāt // Kāty_291

āḍhyasya nikaṭa-sthasya yac chaktena na yācitam / śuddharṇa-śaṅkayā tat tu lekhyaṃ durbalatām iyāt //

lekhyaṃ triṃśatsamātītam adṛṣṭāśrāvitaṃ ca yat /
na tat siddhim avāpnoti tiṣṭhatsv api hi sākṣiṣu // Kāty_292

lekhyaṃ triṃśat-samā-atītam adṛṣṭa-aśrāvitaṃ ca yat / na tat siddhim avāpnoti tiṣṭhatsv api hi sākṣiṣu //

prayukte śāntalābhe tu likhitaṃ yo na darśayet /
naiva yāceta ṛṇikaṃ na tat siddhim avāpnuyāt // Kāty_293

prayukte śānta-lābhe tu likhitaṃ yo na darśayet / na eva yāceta ṛṇikaṃ na tat siddhim avāpnuyāt //

paścāt kāranibaddhaṃ yat tad yatnena vicārayet /
yadi syād yuktiyuktaṃ tu pramāṇaṃ likhitaṃ tadā // Kāty_294

paścāt kāra-nibaddhaṃ yat tad yatnena vicārayet / yadi syād yukti-yuktaṃ tu pramāṇaṃ likhitaṃ tadā //

anyathā dūrataḥ kāryaṃ punar eva vinirṇayet /
atathyaṃ tathyabhāvena sthāpitaṃ jñānavibhramāt /
nivartyaṃ tatpramāṇaṃ syād yatnenāpi kṛtaṃ nṛpaiḥ // Kāty_295

anyathā dūrataḥ kāryaṃ punar eva vinirṇayet / atathyaṃ tathya-bhāvena sthāpitaṃ jñāna-vibhramāt / nivartyaṃ tat-pramāṇaṃ syād yatnena api kṛtaṃ nṛpaiḥ //

mudrāśuddhaṃ kriyāśuddhaṃ bhuktiśuddhaṃ sacihnakam /
rājñaḥ svahastasaṃśuddhaṃ śuddhim āyāti śāsanam // Kāty_296

mudrā-śuddhaṃ kriyā-śuddhaṃ bhukti-śuddhaṃ sacihnakam / rājñaḥ sva-hasta-saṃśuddhaṃ śuddhim āyāti śāsanam //

nirdoṣaṃ prathitaṃ yat tu lekhyaṃ tat siddhim āpnuyāt // Kāty_297

nirdoṣaṃ prathitaṃ yat tu lekhyaṃ tat siddhim āpnuyāt //

dṛṣṭe patre sphuṭān doṣān noktav ānṛṇiko yadi /
Kane933, p. 40 tato viṃśativarṣāṇi sthitaṃ patraṃ sthiraṃ bhavet // Kāty_298

dṛṣṭe patre sphuṭān doṣān na uktav ānṛṇiko yadi / tato viṃśati-varṣāṇi sthitaṃ patraṃ sthiraṃ bhavet //

śaktasya saṃnidhāv arthe yena lekhyena bhujyate /
varṣāṇi viṃśatiṃ yāvat tat patraṃ doṣavarjitam // Kāty_299

śaktasya saṃnidhāv arthe yena lekhyena bhujyate / varṣāṇi viṃśatiṃ yāvat tat patraṃ doṣa-varjitam //

atha viṃśativarṣāṇi ādhir bhuktaḥ suniścitam /
tena lekhyena tat siddhir lekhyadoṣavivarjitā // Kāty_300

atha viṃśati-varṣāṇi ādhir bhuktaḥ suniścitam / tena lekhyena tat siddhir lekhya-doṣa-vivarjitā //

sīmāvivāde nirṇīte sīmāpatraṃ vidhīyate /
tasya doṣāḥ pravaktavyā yāvad varṣāṇi viṃśatiḥ // Kāty_301

sīmā-vivāde nirṇīte sīmā-patraṃ vidhīyate / tasya doṣāḥ pravaktavyā yāvad varṣāṇi viṃśatiḥ //

ādhānasahitaṃ yatra ṛṇaṃ lekhye niveśitam /
mṛtasākṣi pramāṇaṃ tu svalpabhogeṣu tadviduḥ // Kāty_302

ādhāna-sahitaṃ yatra ṛṇaṃ lekhye niveśitam / mṛta-sākṣi pramāṇaṃ tu svalpa-bhogeṣu tad-viduḥ //

prāptaṃ vānena cet kiñcid dānaṃ cāpy anirūpitam /
vināpi mudrayā lekhyaṃ pramāṇaṃ mṛtasākṣikam // Kāty_303

prāptaṃ va ānena cet kiñcid dānaṃ ca apy anirūpitam / vina āpi mudrayā lekhyaṃ pramāṇaṃ mṛta-sākṣikam //

yadi labdhaṃ bhavet kiñcit prajñaptir vā kṛtā bhavet /
pramāṇam eva likhitaṃ mṛtā yady api sākṣiṇaḥ // Kāty_304

yadi labdhaṃ bhavet kiñcit prajñaptir vā kṛtā bhavet / pramāṇam eva likhitaṃ mṛtā yady api sākṣiṇaḥ //

Kane1933, p. 41

darśitaṃ pratikālaṃ yad grāhitaṃ smāritaṃ tathā /
lekhyaṃ sidhyati sarvatra mṛteṣv api ca sākṣiṣu // Kāty_305

darśitaṃ pratikālaṃ yad grāhitaṃ smāritaṃ tathā / lekhyaṃ sidhyati sarvatra mṛteṣv api ca sākṣiṣu //

na divyaiḥ sākṣibhir vāpi hīyate likhitaṃ kvacit /
lekhyadharmaḥ sadā śreṣṭho hy ato nānyena hīyate // Kāty_306

na divyaiḥ sākṣibhir va āpi hīyate likhitaṃ kvacit / lekhya-dharmaḥ sadā śreṣṭho hy ato na anyena hīyate //

tadyuktapratilekhyena tadviśiṣṭena vā sadā /
lekhyakriyā nirasyeta nirasyānyena na kvacit // Kāty_307

tad-yukta-pratilekhyena tad-viśiṣṭena vā sadā / lekhya-kriyā nirasyeta nirasya anyena na kvacit //

darpaṇasthaṃ yathā bimbam asatsad iva dṛśyate /
tathā lekhyasya bimbāni kurvanti kuśalā janāḥ // Kāty_308

darpaṇa-sthaṃ yathā bimbam asat-sad iva dṛśyate / tathā lekhyasya bimbāni kurvanti kuśalā janāḥ //

dravyaṃ gṛhītvā yal lekhyaṃ parasmai saṃpradīyate /
channam anyena cārūḍhaṃ saṃyataṃ cānyaveśmani // Kāty_309

dravyaṃ gṛhītvā yal lekhyaṃ parasmai saṃpradīyate / channam anyena cā arūḍhaṃ saṃyataṃ ca anya-veśmani //

datte vṛtte 'tha vā dravye kvacillikhitapūrvake /
eṣa eva vidhir jñeyo lekhyaśuddhivinirṇaye // Kāty_310

datte vṛtte 'tha vā dravye kvacil-likhita-pūrvake / eṣa eva vidhir jñeyo lekhya-śuddhi-vinirṇaye //

sthāvare vikrayādhāne lekhyaṃ kūṭaṃ karoti yaḥ /
sa samyagbhāvitaḥ kāryo jihvāpāṇyaṅghrivarjitaḥ // Kāty_311

sthāvare vikraya-ādhāne lekhyaṃ kūṭaṃ karoti yaḥ / sa samyag-bhāvitaḥ kāryo jihvā-pāṇy-aṅghri-varjitaḥ //

malair yad bheditaṃ dagdhaṃ chidritaṃ vītam eva vā /
tad anyat kārayel lekhyaṃ svedenollikhitaṃ tathā // Kāty_312

malair yad bheditaṃ dagdhaṃ chidritaṃ vītam eva vā / tad anyat kārayel lekhyaṃ svedena ullikhitaṃ tathā //

[bhuktiḥ]

likhitaṃ sākṣiṇo bhuktiḥ pramāṇatrayam iṣyate /
pramāṇeṣu smṛtā bhukteḥ sal lekhasamatā nṛṇām // Kāty_313

likhitaṃ sākṣiṇo bhuktiḥ pramāṇa-trayam iṣyate / pramāṇeṣu smṛtā bhukteḥ sal lekha-samatā nṛṇām //

rathyānirgamanadvārajalavāhādisaṃśaye /
bhuktir eva tu gurvī syāt pramāṇeṣv iti niścayaḥ // Kāty_314

rathyā-nirgamana-dvārajala-vāha-ādi-saṃśaye / bhuktir eva tu gurvī syāt pramāṇeṣv iti niścayaḥ //

anumānād guruḥ sakṣī sākṣibhyo likhitaṃ guru /
avyāhatā tripuruṣī bhuktir ebhyo garīyasī // Kāty_315

anumānād guruḥ sakṣī sākṣibhyo likhitaṃ guru / avyāhatā tri-puruṣī bhuktir ebhyo garīyasī //

nopabhoge balaṃ kāryam āhartrā tatsutena vā /
paśustrīpuruṣādīnām iti dharmo vyavasthitaḥ // Kāty_316

na upabhoge balaṃ kāryam āhartrā tat-sutena vā / paśu-strī-puruṣādīnām iti dharmo vyavasthitaḥ //

bhuktis tu dvividhā proktā sāgamānāgamā tathā /
tripuruṣī yā svatantrā sā ced alpā tu sāgamā // Kāty_317

bhuktis tu dvividhā proktā sāgama-anāgamā tathā / tri-puruṣī yā svatantrā sā ced alpā tu sāgamā //

mukhyā paitāmahī bhuktiḥ paitṛkī cāpi saṃmatā /
tribhir etair avicchinnā sthirā ṣaṣṭyābdikī matā // Kāty_318

mukhyā paitāmahī bhuktiḥ paitṛkī ca api saṃmatā / tribhir etair avicchinnā sthirā ṣaṣṭy-ābdikī matā //

sāgamena tu bhuktena samyagbhuktaṃ yadā tu yat /
āhartā labhate tat tu nāpahāryaṃ tu tat kvacit // Kāty_319

sāgamena tu bhuktena samyag-bhuktaṃ yadā tu yat / āhartā labhate tat tu na apahāryaṃ tu tat kvacit //

pranaṣṭāgamalekhyena bhogārūḍhena vādinā /
kālaḥ pramāṇaṃ dānaṃ ca kīrtanīyāni saṃsadi // Kāty_320

pranaṣṭa-āgama-lekhyena bhoga-ārūḍhena vādinā / kālaḥ pramāṇaṃ dānaṃ ca kīrtanīyāni saṃsadi //

smārtakāle kriyā bhūmeḥ sāgamā bhuktir iṣyate /
asmārte 'nugamābhāvāt kramāt tripuruṣāgatā // Kāty_321

smārta-kāle kriyā bhūmeḥ sāgamā bhuktir iṣyate / asmārte 'nugama-abhāvāt kramāt tri-puruṣa-āgatā //

Kane1933, p. 43

ādau tu kāraṇaṃ madhye bhuktis tu sāgamā (?) /
kāraṇaṃ bhuktir evaikā saṃtatā yā tripauruṣī // Kāty_322

ādau tu kāraṇaṃ madhye bhuktis tu sāgamā (?) / kāraṇaṃ bhuktir eva ekā saṃtatā yā tripauruṣī //

āhartā bhuktiyukto 'pi lekhyadoṣān viśodhayet /
tatsuto bhuktidoṣāṃs tu lekhyadoṣāṃs tu nāpnuyāt // Kāty_323

āhartā bhukti-yukto 'pi lekhya-doṣān viśodhayet / tat-suto bhukti-doṣāṃs tu lekhya-doṣāṃs tu nā apnuyāt //

yenopāttaṃ hi yad dravyaṃ so 'bhiyuktas tad uddharet /
cirakālopabhoge 'pi bhuktis tasyaiva neṣyate // Kāty_324

yena upāttaṃ hi yad dravyaṃ so 'bhiyuktas tad uddharet / cira-kāla-upabhoge 'pi bhuktis tasya eva na iṣyate //

cirantanam avijñātaṃ bhogaṃ lobhān na cālayet // Kāty_325

cirantanam avijñātaṃ bhogaṃ lobhān na cālayet //

pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
tasmin prete na vācyo 'sau bhuktyā prāptaṃ hi tasya tat // Kāty_326

pitrā bhuktaṃ tu yad dravyaṃ bhukty-ācāreṇa dharmataḥ / tasmin prete na vācyo 'sau bhuktyā prāptaṃ hi tasya tat //

tribhir eva tu yā bhuktā puruṣair bhū yathāvidhi /
lekhyābhāve 'pi tāṃ tatra caturthaḥ samavāpnuyāt // Kāty_327

tribhir eva tu yā bhuktā puruṣair bhū yathā-vidhi / lekhya-abhāve 'pi tāṃ tatra caturthaḥ samavāpnuyāt //

yathā kṣīraṃ janayati dadhi kālād rasānvitam /
dānahetus tathā kālād bhogas tripuruṣāgataḥ // Kāty_328

yathā kṣīraṃ janayati dadhi kālād rasa-anvitam / dāna-hetus tathā kālād bhogas tri-puruṣa-āgataḥ //

bhuktir balavatī śāstre saṃtatā yā cirantanī /
vicchinnāpi sā jñeyā yā tu pūrvaprasādhitā // Kāty_329

bhuktir balavatī śāstre saṃtatā yā cirantanī / vicchinna āpi sā jñeyā yā tu pūrva-prasādhitā //

na bhogaṃ kalpayet strīṣu devarājadhaneṣu ca /
bālaśrotriyavit te ca mātṛtaḥ pitṛtaḥ kramāt // Kāty_330

na bhogaṃ kalpayet strīṣu deva-rāja-dhaneṣu ca / bāla-śrotriyavit te ca mātṛtaḥ pitṛtaḥ kramāt //

Kane1933, p. 44

brahmacarī caret kaścid avrataṃ ṣaṭtriṃśadābdikam /
arthārthī cānyaviṣaye dīrghakālaṃ vasen naraḥ // Kāty_331

brahmacarī caret kaścid avrataṃ ṣaṭtriṃśad-ābdikam / artha-arthī ca anya-viṣaye dīrgha-kālaṃ vasen naraḥ //

samāvṛtto 'vratī kuryāt svadhanānveṣaṇaṃ tataḥ /
pañcāśadābdiko bhogas tad dhanasyāpahārakaḥ // Kāty_332

samāvṛtto 'vratī kuryāt svadhana-anveṣaṇaṃ tataḥ / pañcāśad-ābdiko bhogas tad dhanasya apahārakaḥ //

pravivedaṃ dvādaśābdaḥ kālo vidyārthināṃ smṛtaḥ /
śilpavidyārthināṃ caiva grahaṇāntaḥ prakīrtitaḥ // Kāty_333

pravivedaṃ dvādaśa-ābdaḥ kālo vidyā-arthināṃ smṛtaḥ / śilpa-vidyā-arthināṃ ca eva grahaṇa-antaḥ prakīrtitaḥ //

suhṛdbhir bandhubhiś caiṣāṃ yat svaṃ bhuktam apaśyatām /
nṛpāparādhināṃ caiva na tat kālena hīyate // Kāty_334

suhṛdbhir bandhubhiś ca eṣāṃ yat svaṃ bhuktam apaśyatām / nṛpa-apara-adhināṃ ca eva na tat kālena hīyate //

sanābhibhir bāndhavaiś ca yad bhuktaṃ svajanais tathā /
bhogāt tatra na siddhiḥ syād bhogam anyatra kalpayet // Kāty_335

sanābhibhir bāndhavaiś ca yad bhuktaṃ sva-janais tathā / bhogāt tatra na siddhiḥ syād bhogam anyatra kalpayet //

[yuktiḥ]

arthinābhyarthito yas tu vighātaṃ na prayojayet /
tricatuḥpañcakṛtvo vā paras tad ṛṇī bhavet(?) // Kāty_336

arthina ābhyarthito yas tu vighātaṃ na prayojayet / tricatuḥpañca-kṛtvo vā paras tad ṛṇī bhavet(?) //

dānaṃ prajñāpanā bhedaḥ saṃpralobhakriyā ca yā /
cittāpanayanaṃ caiva hetavo hi vibhāvakāḥ // Kāty_337

dānaṃ prajñāpanā bhedaḥ saṃpralobha-kriyā ca yā / citta-apanayanaṃ ca eva hetavo hi vibhāvakāḥ //

eṣām anyatamo yatra vādinā bhāvito bhavet /
mūlakriyā tu tatra syād bhāvite vādinihnave // Kāty_338

eṣām anyatamo yatra vādinā bhāvito bhavet / mūla-kriyā tu tatra syād bhāvite vādi-nihnave //

[sākṣiṇaḥ]

na kālaharaṇaṃ kāryaṃ rājñā sākṣiprabhāṣaṇe /
mahān doṣo bhavet kālād dharmavyāvṛttilakṣaṇaḥ // Kāty_339

na kāla-haraṇaṃ kāryaṃ rājñā sākṣi-prabhāṣaṇe / mahān doṣo bhavet kālād dharma-vyāvṛtti-lakṣaṇaḥ //

Kane1933, p. 45

upasthitān parīkṣeta sākṣiṇo nṛpatiḥ svayam /
sākṣibhir bhāṣitaṃ vākyaṃ sabhyaiḥ saha parīkṣayet // Kāty_340

upasthitān parīkṣeta sākṣiṇo nṛpatiḥ svayam / sākṣibhir bhāṣitaṃ vākyaṃ sabhyaiḥ saha parīkṣayet //

samyakkriyāparijñāne deyaḥ kālas tu sākṣiṇām /
saṃdigdhaṃ yatra sākṣyaṃ syāt sadyaḥ spaṣṭaṃ vivādayet // Kāty_341

samyak-kriyā-parijñāne deyaḥ kālas tu sākṣiṇām / saṃdigdhaṃ yatra sākṣyaṃ syāt sadyaḥ spaṣṭaṃ vivādayet //

sabhāntaḥ sākṣiṇaḥ sarvān arthipratyarthisaṃnidhau /
prāṅvivāko niyuñjīta vidhinānena sāntvayan // Kāty_342

sabhāntaḥ sākṣiṇaḥ sarvān arthi-pratyarthi-saṃnidhau / prāṅ-vivāko niyuñjīta vidhina ānena sāntvayan //

yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ /
tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā // Kāty_343

yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ / tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā //

devabrāhmanasānnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān /
udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn // Kāty_344

deva-brāhmana-sānnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān / udaṅ-mukhān prāṅ-mukhān vā pūrva-āhṇe vai śuciḥ śucīn //

āhūya sākṣiṇaḥ pṛcchen niyamya śapathair bhṛśam /
samastān viditācārān vijñātārthān pṛthakpṛthak // Kāty_345

āhūya sākṣiṇaḥ pṛcchen niyamya śapathair bhṛśam / samastān vidita-ācārān vijñāta-arthān pṛthak-pṛthak //

arthipratyarthisāṃnidhyād anubhūtaṃ tu yad bhavet /
tad grāhyaṃ sākṣiṇo vākyam anyathā na bṛhaspatiḥ // Kāty_346

arthi-pratyarthi-sāṃnidhyād anubhūtaṃ tu yad bhavet / tad grāhyaṃ sākṣiṇo vākyam anyathā na bṛhaspatiḥ //

prakhyātakulaśīlāś ca lobhamohavivarjitāḥ /
āptāḥ śuddhā viśiṣṭā ye teṣāṃ sākṣyam asaṃśayam // Kāty_347

prakhyāta-kula-śīlāś ca lobha-moha-vivarjitāḥ / āptāḥ śuddhā viśiṣṭā ye teṣāṃ sākṣyam asaṃśayam //

vibhāvyo vādinā yādṛk sadṛśair eva bhāvayet /
notkṛṣṭaś cāvakṛṣṭas tu sākṣibhir bhāvayet sadā // Kāty_348

vibhāvyo vādinā yādṛk sadṛśair eva bhāvayet / na utkṛṣṭaś ca avakṛṣṭas tu sākṣibhir bhāvayet sadā //

liṅginaḥ śreṇipūgāś ca vaṇigvrātās tathāpare /
samūhasthāś ca ye cānye vargās tān abravīd bhṛguḥ // Kāty_349

liṅginaḥ śreṇi-pūgāś ca vaṇig-vrātās tatha āpare / samūha-sthāś ca ye ca anye vargās tān abravīd bhṛguḥ //

dāsacāraṇamallānāṃ hastyaśvāyudhajīvinām /
pratyekaikaṃ samūhānāṃ nāyakā vargiṇas tathā /
teṣāṃ vādaḥ svavargeṣu vargiṇas teṣu sākṣiṇaḥ // Kāty_350

dāsa-cāraṇa-mallānāṃ hasty-aśva-āyudha-jīvinām / pratyekaikaṃ samūhānāṃ nāyakā vargiṇas tathā / teṣāṃ vādaḥ sva-vargeṣu vargiṇas teṣu sākṣiṇaḥ //

strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ /
śūdrāś ca santaḥ śūdrāṇām antyānām antyayonayaḥ // Kāty_351

strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ / śūdrāś ca santaḥ śūdrāṇām antyānām antya-yonayaḥ //

aśakya āgamo yatra videśaprativāsinām /
traividyaprahitaṃ tatra lekhyasākṣyaṃ pravādayet // Kāty_352

aśakya āgamo yatra videśa-prativāsinām / traividya-prahitaṃ tatra lekhya-sākṣyaṃ pravādayet //

abhyantaras tu nikṣepe sākṣyam eko 'pi vācyate /
arthinā prahitaḥ sākṣī bhavaty eko 'pi dūtakaḥ // Kāty_353

abhyantaras tu nikṣepe sākṣyam eko 'pi vācyate / arthinā prahitaḥ sākṣī bhavaty eko 'pi dūtakaḥ //

saṃskṛtaṃ yena yat paṇyaṃ tat tenaiva vibhāvayet /
eka eva pramāṇaṃ sa vivāde tatra kīrtitaḥ // Kāty_354

saṃskṛtaṃ yena yat paṇyaṃ tat tena eva vibhāvayet / eka eva pramāṇaṃ sa vivāde tatra kīrtitaḥ //

lekhakaḥ prāṅvivākaś ca sabhyāś caivānupūrvaśaḥ /
nṛpe paśyati yat kāryaṃ sākṣiṇaḥ samudāhṛtāḥ // Kāty_355

lekhakaḥ prāṅ-vivākaś ca sabhyāś ca eva anupūrvaśaḥ / nṛpe paśyati yat kāryaṃ sākṣiṇaḥ samudāhṛtāḥ //

anye punar anirdiṣṭāḥ sākṣiṇaḥ samudāhṛtāḥ /
grāmaś ca prāṅvivākaś ca rājā ca vyavahāriṇām // Kāty_356

anye punar anirdiṣṭāḥ sākṣiṇaḥ samudāhṛtāḥ / grāmaś ca prāṅ-vivākaś ca rājā ca vyavahāriṇām //

kāryeṣv abhyantaro yaś ca arthinā prahitaś ca yaḥ /
kulyāḥ kulavivādeṣu bhaveyus te 'pi sākṣiṇaḥ // Kāty_357

kāryeṣv abhyantaro yaś ca arthinā prahitaś ca yaḥ / kulyāḥ kula-vivādeṣu bhaveyus te 'pi sākṣiṇaḥ //

rikthabhāgavivāde tu saṃdehe samupasthite /
kulyānāṃ vacanaṃ tatra pramāṇaṃ tadviparyaye // Kāty_358

riktha-bhāga-vivāde tu saṃdehe samupasthite / kulyānāṃ vacanaṃ tatra pramāṇaṃ tad-viparyaye //

sākṣiṇāṃ likhitānāṃ tu nirdiṣṭānāṃ ca vādinā /
teṣām eko 'nyathāvādī bhedāt sarve na sākṣiṇaḥ // Kāty_359

sākṣiṇāṃ likhitānāṃ tu nirdiṣṭānāṃ ca vādinā / teṣām eko 'nyathā-vādī bhedāt sarve na sākṣiṇaḥ //

anyena hi kṛtaḥ sākṣī naivānyastaṃ vivādayet /
tadabhāve niyukto vā bāndhavo vā vivādayet // Kāty_360

anyena hi kṛtaḥ sākṣī na eva anyastaṃ vivādayet / tad-abhāve niyukto vā bāndhavo vā vivādayet //

tadvṛttijīvino ye ca tatsevāhitakāriṇaḥ /
tadbandhusuhṛdo bhṛtyā āptās te tu na sākṣiṇaḥ // Kāty_361

tad-vṛtti-jīvino ye ca tat-sevāhita-kāriṇaḥ / tad-bandhu-suhṛdo bhṛtyā āptās te tu na sākṣiṇaḥ //

mātṛṣvasṛsutāś caiva sodaryāsutamātulāḥ /
ete sanābhayas tūktāḥ sākṣyaṃ teṣu na yojayet // Kāty_362

mātṛṣvasṛ-sutāś ca eva sodaryā-suta-mātulāḥ / ete sanābhayas tu uktāḥ sākṣyaṃ teṣu na yojayet //

kulyāḥ saṃbandhinaś caiva vivāhyo bhaginīpatiḥ /
pitā bandhuḥ pitṛvyaś ca śvaśuro guravas tathā // Kāty_363

kulyāḥ saṃbandhinaś ca eva vivāhyo bhaginī-patiḥ / pitā bandhuḥ pitṛvyaś ca śvaśuro guravas tathā //

nagaragrāmadeśeṣu niyuktā ye padeṣu ca /
vallabhāś ca na pṛccheyur bhaktās te rājapūruṣāḥ // Kāty_364

nagara-grāma-deśeṣu niyuktā ye padeṣu ca / vallabhāś ca na pṛccheyur bhaktās te rāja-pūruṣāḥ //

ṛṇādiṣu parīkṣeta sākṣiṇaḥ sthirakarmasu /
sāhasātyayike caiva parīkṣā kutracit smṛtā // Kāty_365

ṛṇa-ādiṣu parīkṣeta sākṣiṇaḥ sthira-karmasu / sāhasa-atyayike ca eva parīkṣā kutracit smṛtā //

vyāghāteṣu nṛpājñāyāḥ saṃgrahe sāhaseṣu ca /
steyapāruṣyayoś caiva na parīkṣeta sākṣiṇaḥ // Kāty_366

vyāghāteṣu nṛpa-ājñāyāḥ saṃgrahe sāhaseṣu ca / steya-pāruṣyayoś ca eva na parīkṣeta sākṣiṇaḥ //

antarveśmani rātrau ca bahirgrāmāc ca yad bhavet /
eteṣv evābhiyogaś cen na parīkṣeta sākṣiṇaḥ // Kāty_367

antarveśmani rātrau ca bahirgrāmāc ca yad bhavet / eteṣv eva abhiyogaś cen na parīkṣeta sākṣiṇaḥ //

na sākṣyaṃ sākṣibhir vācyam apṛṣṭair arthinā sadā /
na sākṣyaṃ teṣu vidyeta svayam ātmani yojayet // Kāty_368

na sākṣyaṃ sākṣibhir vācyam apṛṣṭair arthinā sadā / na sākṣyaṃ teṣu vidyeta svayam ātmani yojayet //

lekhyārūḍhaś cottaraś ca sākṣī mārgadvayānvitaḥ // Kāty_369

lekhya-ārūḍhaś ca uttaraś ca sākṣī mārga-dvaya-anvitaḥ //

atha svahastenārūḍhas tiṣṭhaṃś caikaḥ sa eva tu /
na cet pratyabhijānīyāt tatsvahastaiḥ prasādhayet // Kāty_370

atha svahastenā arūḍhas tiṣṭhaṃś ca ekaḥ sa eva tu / na cet pratyabhijānīyāt tat-svahastaiḥ prasādhayet //

arthinā svayam ānīto yo lekhye saṃniveśyate /
sa sākṣī likhito nāma smāritaḥ patrakād ṛte // Kāty_371

arthinā svayam ānīto yo lekhye saṃniveśyate / sa sākṣī likhito nāma smāritaḥ patrakād ṛte //

yas tu kāryaprasiddhyarthaṃ dṛṣṭvā kāryaṃ punaḥ punaḥ /
smāryate hy arthinā sākṣī sa smārita ihocyate // Kāty_372

yas tu kārya-prasiddhy-arthaṃ dṛṣṭvā kāryaṃ punaḥ punaḥ / smāryate hy arthinā sākṣī sa smārita iha ucyate //

prayojanārtham ānītaḥ prasaṅgād āgataś ca yaḥ /
dvau sākṣiṇau tv alikhitau pūrvapakṣasya sādhakau // Kāty_373

prayojana-artham ānītaḥ prasaṅgād āgataś ca yaḥ / dvau sākṣiṇau tv alikhitau pūrva-pakṣasya sādhakau //

arthinā svārthasiddyarthaṃ pratyarthivacanaṃ sphuṭam /
yaḥ śrāvitaḥ sthito gūḍho gūḍhasākṣī sa ucyate // Kāty_374

arthinā sva-artha-siddy-arthaṃ pratyarthi-vacanaṃ sphuṭam / yaḥ śrāvitaḥ sthito gūḍho gūḍha-sākṣī sa ucyate //

sākṣiṇām api yaḥ sākṣyam uparyupari bhāṣate /
śravaṇāc chrāvaṇād vāpi sa sākṣyuttarasaṃjñitaḥ // Kāty_375

sākṣiṇām api yaḥ sākṣyam uparyupari bhāṣate / śravaṇāc chrāvaṇād va āpi sa sākṣy-uttara-saṃjñitaḥ //

Kane1933, p. 49

ullapyaṃ yasya viśrambhāt kāryaṃ vā viniveditam /
gūḍhacārī sa vijñeyaḥ kāryam adhyagatas tathā // Kāty_376

ullapyaṃ yasya viśrambhāt kāryaṃ vā viniveditam / gūḍha-cārī sa vijñeyaḥ kāryam adhyagatas tathā //

arthī yatra vipannaḥ syāt tatra sākṣī mṛtāntaraḥ /
pratyarthī ca mṛto yatra tatrāpy evaṃ prakalpyate // Kāty_377

arthī yatra vipannaḥ syāt tatra sākṣī mṛta-antaraḥ / pratyarthī ca mṛto yatra tatra apy evaṃ prakalpyate //

[sākṣi-doṣodbhāvanam]

lekhyadoṣās tu ye kecit sākṣiṇāṃ caiva ye smṛtāḥ /
vādakāle tu vaktavyāḥ paścād uktān na dūṣayet // Kāty_378

lekhya-doṣās tu ye kecit sākṣiṇāṃ ca eva ye smṛtāḥ / vāda-kāle tu vaktavyāḥ paścād uktān na dūṣayet //

ukter arthe sākṣiṇo yas tu dūṣayet prāgdūṣitān /
na ca tatkāraṇaṃ brūyāt prāpnuyāt pūrvasāhasam // Kāty_379

ukter arthe sākṣiṇo yas tu dūṣayet prāg-dūṣitān / na ca tat-kāraṇaṃ brūyāt prāpnuyāt pūrva-sāhasam //

nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet /
mithyābhiyoge daṇḍyaḥ syāt sādhyārthāc cāpi hīyate // Kāty_380

nātathyena pramāṇaṃ tu doṣeṇa eva tu dūṣayet / mithyā-abhiyoge daṇḍyaḥ syāt sādhya-arthāc ca api hīyate //

pratyarthinārthinā vāpi sākṣidūṣaṇasādhane /
prastutārthopayogitvād vyavahārāntaraṃ na ca // Kāty_381

pratyarthina ārthinā va āpi sākṣi-dūṣaṇa-sādhane / prastuta-artha-upayogitvād vyavahāra-antaraṃ na ca //

sākṣidoṣāḥ pravaktavyāḥ saṃsadi prativādinā /
patre vilikhya tān sarvān vācyaḥ pratyuttaraṃ tataḥ // Kāty_382

sākṣi-doṣāḥ pravaktavyāḥ saṃsadi prativādinā / patre vilikhya tān sarvān vācyaḥ pratyuttaraṃ tataḥ //

pratipattau tu sākṣitvam arhanti na kadācana /
ato 'nyathā bhāvanīyāḥ kriyayā prativādinā // Kāty_383

pratipattau tu sākṣitvam arhanti na kadācana / ato 'nyathā bhāvanīyāḥ kriyayā prativādinā //

abhāvayan dhanam dāpyaḥ pratyarthī sākṣiṇaḥ sphuṭam /
bhāvitāḥ sākṣiṇaḥ sarve sākṣidharmanirākṛtāḥ // Kāty_384

abhāvayan dhanam dāpyaḥ pratyarthī sākṣiṇaḥ sphuṭam / bhāvitāḥ sākṣiṇaḥ sarve sākṣi-dharma-nirākṛtāḥ //

ākāro 'ṅgitaceṣṭābhis tasya bhāvaṃ vibhāvayet /
prativādī bhaved dhīnaḥ so 'numānena lakṣyate // Kāty_385

ākāro 'ṅgita-ceṣṭābhis tasya bhāvaṃ vibhāvayet / prativādī bhaved dhīnaḥ so 'numānena lakṣyate //

kampaḥ svedo 'tha vaikalyam oṣṭhaśoṣābhimarśane /
bhūlekhanaṃ sthānahānis tiryagūrdhvanirīkṣaṇam /
svarabhedaś ca duṣṭasya cihnāny āhur manīṣiṇaḥ // Kāty_386

kampaḥ svedo 'tha vaikalyam oṣṭha-śoṣa-abhimarśane / bhūlekhanaṃ sthāna-hānis tiryag-ūrdhva-nirīkṣaṇam / svara-bhedaś ca duṣṭasya cihnāny āhur manīṣiṇaḥ //

sabhāntaḥsthais tu vaktavyaṃ sākṣyaṃ nānyatra sākṣibhiḥ /
sarvasākṣyeṣv ayaṃ dharmo hy anyatra sthāvareṣu tu // Kāty_387

sabhāntaḥsthais tu vaktavyaṃ sākṣyaṃ na anyatra sākṣibhiḥ / sarva-sākṣyeṣv ayaṃ dharmo hy anyatra sthāvareṣu tu //

arthipratyarthisāṃnidhye sādhyārthasya ca saṃnidhau /
pratyakṣaṃ deśayet sakṣyaṃ parokṣaṃ na kathaṃcana // Kāty_388

arthi-pratyarthi-sāṃnidhye sādhya-arthasya ca saṃnidhau / pratyakṣaṃ deśayet sakṣyaṃ parokṣaṃ na kathaṃcana //

arthasyopari vaktavyaṃ tayor api vinā kvacit /
catuṣpadeṣv ayaṃ dharmo dvipadasthāvareṣu ca // Kāty_389

arthasya upari vaktavyaṃ tayor api vinā kvacit / catuṣ-padeṣv ayaṃ dharmo dvi-pada-sthāvareṣu ca //

taulyagaṇimameyānām abhāve 'pi vivādayet /
kriyākāreṣu sarveṣu sākṣitvaṃ na tato 'nyathā // Kāty_390

taulya-gaṇima-meyānām abhāve 'pi vivādayet / kriyā-kāreṣu sarveṣu sākṣitvaṃ na tato 'nyathā //

vadhe cet prāṇināṃ sākṣyaṃ vādayec chivasaṃnidhau /
tadabhāve tu cihnasya nānyathaiva pravādayet // Kāty_391

vadhe cet prāṇināṃ sākṣyaṃ vādayec chiva-saṃnidhau / tad-abhāve tu cihnasya na anyatha aiva pravādayet //

svabhāvoktaṃ vacas teṣāṃ grāhyaṃ yad doṣavarjitam /
ukte tu sākṣiṇo rājñā na praṣṭavyāḥ punaḥ punaḥ // Kāty_392

svabhāva-uktaṃ vacas teṣāṃ grāhyaṃ yad doṣa-varjitam / ukte tu sākṣiṇo rājñā na praṣṭavyāḥ punaḥ punaḥ //

svabhāvenaiva yad brūyus tad grāhyaṃ vyāvahārikam /
ato yad anyad vibrūyur dharmārthaṃ tad apārthakam // Kāty_393

svabhāvena eva yad brūyus tad grāhyaṃ vyāvahārikam / ato yad anyad vibrūyur dharma-arthaṃ tad apārthakam //

samavetais tu yad dṛṣṭaṃ vaktavyaṃ tat tathaiva tu /
vibhinnaikaikakāryaṃ yad vaktavyaṃ tat pṛthak pṛthak // Kāty_394

samavetais tu yad dṛṣṭaṃ vaktavyaṃ tat tatha aiva tu / vibhinna-ekaika-kāryaṃ yad vaktavyaṃ tat pṛthak pṛthak //

bhinnakāle tu yat kāryaṃ vijñātaṃ tatra sākṣibhiḥ /
ekaikaṃ vādayet tatra bhinnakālaṃ tu tad bhṛguḥ // Kāty_395

bhinna-kāle tu yat kāryaṃ vijñātaṃ tatra sākṣibhiḥ / ekaikaṃ vādayet tatra bhinna-kālaṃ tu tad bhṛguḥ //

ṛṇādiṣu vivādeṣu sthiraprāyeṣu niścitam /
ūne vāpy adhike vārthe prokte sādhyaṃ na sidhyati // Kāty_396

ṛṇa-ādiṣu vivādeṣu sthira-prāyeṣu niścitam / ūne va āpy adhike va ārthe prokte sādhyaṃ na sidhyati //

sādhyārthāṃśe 'pi gadite sākṣibhiḥ sakalaṃ bhavet /
strīsaṅge sāhase caurye yat sādhyaṃ parikalpitam // Kāty_397

sādhya-artha-aṃśe 'pi gadite sākṣibhiḥ sakalaṃ bhavet / strī-saṅge sāhase caurye yat sādhyaṃ parikalpitam //

ūnādhikaṃ tu yatra syāt tat sākṣyaṃ tatra varjayet /
sākṣī tatra na daṇḍyaḥ syād abruvan daṇḍam arhati // Kāty_398

ūna-adhikaṃ tu yatra syāt tat sākṣyaṃ tatra varjayet / sākṣī tatra na daṇḍyaḥ syād abruvan daṇḍam arhati //

deśaṃ kālaṃ dhanaṃ saṃkhyāṃ rūpaṃ jātyākṛtī vayaḥ /
visaṃvaded yatra sākṣye tad anuktaṃ vidur budhāḥ // Kāty_399

deśaṃ kālaṃ dhanaṃ saṃkhyāṃ rūpaṃ jāty-ākṛtī vayaḥ / visaṃvaded yatra sākṣye tad anuktaṃ vidur budhāḥ //

nirdiṣṭeṣv arthajāteṣu sākṣī cet sākṣya āgate /
na brūyād akṣarasamaṃ na tan nigaditaṃ bhavet // Kāty_400

nirdiṣṭeṣv artha-jāteṣu sākṣī cet sākṣya āgate / na brūyād akṣara-samaṃ na tan nigaditaṃ bhavet //

ūnam abhyadhikaṃ vārthaṃ vibrūyur yatra sākṣiṇaḥ /
tad apy ayuktaṃ vijñeyam eṣa sākṣiviniścayaḥ // Kāty_401

ūnam abhyadhikaṃ va ārthaṃ vibrūyur yatra sākṣiṇaḥ / tad apy ayuktaṃ vijñeyam eṣa sākṣi-viniścayaḥ //

[sākṣiṇāṃ doṣā daṇḍāś ca]

apṛṣṭaḥ sarvavacane pṛṣṭasyākathane tathā /
sākṣiṇaḥ saṃniroddhavyā garhyā daṇḍyāś ca dharmataḥ // Kāty_402

apṛṣṭaḥ sarva-vacane pṛṣṭasya akathane tathā / sākṣiṇaḥ saṃniroddhavyā garhyā daṇḍyāś ca dharmataḥ //

Kane1933, p. 52

vākpāruṣye chale vāde dapyāḥ syur triśataṃ damam /
ṛṇādivādeṣu dhanaṃ te syur dāpyā ṛṇaṃ tathā // Kāty_403

vāk-pāruṣye chale vāde dapyāḥ syur tri-śataṃ damam / ṛṇa-ādi-vādeṣu dhanaṃ te syur dāpyā ṛṇaṃ tathā //

yaḥ sākṣī naiva nirdiṣṭā nāhūto nāpi darśitaḥ /
brūyān mithyeti tathyaṃ vā daṇḍyaḥ so 'pi narādhamaḥ // Kāty_404

yaḥ sākṣī na eva nirdiṣṭā nā ahūto na api darśitaḥ / brūyān mithya īti tathyaṃ vā daṇḍyaḥ so 'pi narādhamaḥ //

sākṣī sākṣyaṃ na ced brūyāt samadaṇḍaṃ vahed ṛṇam /
ato 'nyeṣu vivādeṣu triśataṃ daṇḍam arhati // Kāty_405

sākṣī sākṣyaṃ na ced brūyāt samadaṇḍaṃ vahed ṛṇam / ato 'nyeṣu vivādeṣu tri-śataṃ daṇḍam arhati //

uktvānyathā bruvāṇāś ca daṇḍyāḥ syur vākchalānvitāḥ // Kāty_406

uktva ānyathā bruvāṇāś ca daṇḍyāḥ syur vāk-chala-anvitāḥ //

yena kāryasya lobhena nirdiṣṭāḥ kūṭasākṣiṇaḥ /
gṛhītvā tasya sarvasvaṃ kuryān nirviṣayaṃ tataḥ // Kāty_407

yena kāryasya lobhena nirdiṣṭāḥ kūṭa-sākṣiṇaḥ / gṛhītvā tasya sarvasvaṃ kuryān nirviṣayaṃ tataḥ //

yatra vai bhāvitaṃ kāryaṃ sākṣibhir vādinā bhavet /
prativādī yadā tatra bhāvayet kāryam anyathā /
bahubhiś ca kulīnair vā pūrvāḥ syuḥ kūṭasākṣiṇaḥ // Kāty_408

yatra vai bhāvitaṃ kāryaṃ sākṣibhir vādinā bhavet / prativādī yadā tatra bhāvayet kāryam anyathā / bahubhiś ca kulīnair vā pūrvāḥ syuḥ kūṭa-sākṣiṇaḥ //

yadā śuddhā kriyā nyāyāt tadā tadvākyaśodhanam /
śuddhāc ca vākyād yaḥ śuddhaḥ sa śuddho 'rtha iti sthitiḥ // Kāty_409

yadā śuddhā kriyā nyāyāt tadā tad-vākya-śodhanam / śuddhāc ca vākyād yaḥ śuddhaḥ sa śuddho 'rtha iti sthitiḥ //

saptāhāt tu pratīyeta yatra sākṣy anṛtaṃ vadet /
rogo 'gnir jñātimaraṇaṃ dvisaptāhāt trisapta vā /
ṣaṭcatvāriṃśake vāpi dravyajātyādibhedataḥ // Kāty_410

saptāhāt tu pratīyeta yatra sākṣy anṛtaṃ vadet / rogo 'gnir jñāti-maraṇaṃ dvi-saptāhāt tri-sapta vā / ṣaṭ-catvāriṃśake va āpi dravya-jāty-ādi-bhedataḥ //

[divyāni teṣāṃ ca vivāda-pada-viṣayiṇī vyavasthā]

na kaścid abhiyoktāraṃ divyeṣu viniyojayet /
abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ // Kāty_411

na kaścid abhiyoktāraṃ divyeṣu viniyojayet / abhiyuktāya dātavyaṃ divyaṃ divya-viśāradaiḥ //

pārthivaiḥ śaṅkitānāṃ tu tulādīni niyojayet /
ātmaśuddhividhāne ca na śiras tatra kalpayet // Kāty_412

pārthivaiḥ śaṅkitānāṃ tu tula-ādīni niyojayet / ātma-śuddhi-vidhāne ca na śiras tatra kalpayet //

lokāpavādaduṣṭānāṃ śaṅkitānāṃ ca dasyubhiḥ /
tulādīni niyojyāni na śiras tatra vai bhṛguḥ // Kāty_413

loka-apavāda-duṣṭānāṃ śaṅkitānāṃ ca dasyubhiḥ / tula-ādīni niyojyāni na śiras tatra vai bhṛguḥ //

na śaṅkāsu śiraḥ kośe kalpayet tu kadācana /
aśirāṃsi ca divyāni rājabhṛtyeṣu dāpayet // Kāty_414

na śaṅkāsu śiraḥ kośe kalpayet tu kadācana / aśirāṃsi ca divyāni rāja-bhṛtyeṣu dāpayet //

śaṅkāviśvāsasaṃdhāne vibhāge rikthināṃ sadā /
kriyāsamūhakartṛtve kośam eva pradāpayet // Kāty_415

śaṅkā-viśvāsa-saṃdhāne vibhāge rikthināṃ sadā / kriyā-samūha-kartṛtve kośam eva pradāpayet //

dattasyāpahnavo yatra pramāṇaṃ tatra kalpayet /
steyasāhasayor divyaṃ svalpe 'py arthe pradāpayet // Kāty_416

dattasya apahnavo yatra pramāṇaṃ tatra kalpayet / steya-sāhasayor divyaṃ svalpe 'py arthe pradāpayet //

sarvadravyapramāṇaṃ tu jñātvā hema prakalpayet /
hemapramāṇayuktaṃ tu tadā divyaṃ niyojayet // Kāty_417

sarva-dravya-pramāṇaṃ tu jñātvā hema prakalpayet / hema-pramāṇa-yuktaṃ tu tadā divyaṃ niyojayet //

jñātvā saṃkhyāṃ suvarṇānāṃ śatanāśe viṣaṃ smṛtam /
aśītes tu vināśe vai dadyāc caiva hutāśanam // Kāty_418

jñātvā saṃkhyāṃ suvarṇānāṃ śata-nāśe viṣaṃ smṛtam / aśītes tu vināśe vai dadyāc ca eva hutāśanam //

ṣaṣṭyā nāśe jalaṃ deyaṃ catvāriṃśati vai ghaṭam /
viṃśaddaśavināśe vai kośapānaṃ vidhīyate // Kāty_419

ṣaṣṭyā nāśe jalaṃ deyaṃ catvāriṃśati vai ghaṭam / viṃśad-daśa-vināśe vai kośa-pānaṃ vidhīyate //

pañcādhikasya vā nāśe tadardhārdhasya tandulāḥ /
tadardhārdhasya nāśe tu spṛśet putrādimastakam // Kāty_420

pañca-adhikasya vā nāśe tad-ardha-ardhasya tandulāḥ / tad-ardha-ardhasya nāśe tu spṛśet putra-ādi-mastakam //

tadardhārdhasya nāśe tu laukikāś ca kriyāḥ smṛtāḥ /
evaṃ vicārayan rājā dharmārthābhyāṃ na hīyate // Kāty_421

tad-ardhārdhasya nāśe tu laukikāś ca kriyāḥ smṛtāḥ / evaṃ vicārayan rājā dharma-arthābhyāṃ na hīyate //

[divyānām arthi-pratyarthi-jāti-śilpānusāriṇyo vyavasthāḥ]

rājanye 'gniṃ ghaṭaṃ vipre vaiśye toyaṃ niyojayet /
sarveṣu sarvadivyaṃ vā viṣaṃ varṃjya dviyottame // Kāty_422

rājanye 'gniṃ ghaṭaṃ vipre vaiśye toyaṃ niyojayet / sarveṣu sarva-divyaṃ vā viṣaṃ varṃjya dviya-uttame //

gorakṣakān vāṇijakāṃs tathā kārukuśīlavān /
preṣyān vārdhuṣikāṃś caiva grāhayec śūdravad dvijān // Kāty_423

gorakṣakān vāṇijakāṃs tathā kāru-kuśīlavān / preṣyān vārdhuṣikāṃś ca eva grāhayec śūdravad dvijān //

na lohaśilpinām agniṃ salilaṃ nāmbusevinām /
mantrayogavidāṃ caiva viṣaṃ dadyāc ca na kvacit /
taṇḍulair na niyuñjīta vratinaṃ mukharogiṇam // Kāty_424

na loha-śilpinām agniṃ salilaṃ na ambu-sevinām / mantra-yoga-vidāṃ ca eva viṣaṃ dadyāc ca na kvacit / taṇḍulair na niyuñjīta vratinaṃ mukha-rogiṇam //

kuṣṭhināṃ varjayed agniṃ salilaṃ śvāsakāsinām /
pittaśleṣmavatāṃ nityaṃ viṣaṃ tu parivarjayet // Kāty_425

kuṣṭhināṃ varjayed agniṃ salilaṃ śvāsa-kāsinām / pitta-śleṣmavatāṃ nityaṃ viṣaṃ tu parivarjayet //

madyapastrīvyasanināṃ kitavānāṃ tathaiva ca /
kośaḥ prājñair na dātavyo ye ca nāstikavṛttayaḥ // Kāty_426

madya-pastrī-vyasanināṃ kitavānāṃ tatha aiva ca / kośaḥ prājñair na dātavyo ye ca nāstika-vṛttayaḥ //

mātāpitṛdvijagurubālastrīrājaghātinām /
mahāpātakayuktānāṃ nāstikānāṃ viśeṣataḥ // Kāty_427

mātā-pitṛ-dvija-gurubāla-strī-rāja-ghātinām / mahāpātaka-yuktānāṃ nāstikānāṃ viśeṣataḥ //

liṅgināṃ praśaṭhānāṃ tu mantrayogakriyāvidām /
varṇasaṃkarajātānāṃ pāpābhyāsapravartinām // Kāty_428

liṅgināṃ praśaṭhānāṃ tu mantra-yoga-kriyā-vidām / varṇa-saṃkara-jātānāṃ pāpa-abhyāsa-pravartinām //

eteṣv evābhiyogeṣu nindyeṣv eva ca yatnataḥ /
divyaṃ prakalpyen naiva rājā dharmaparāyaṇaḥ // Kāty_429

eteṣv eva abhiyogeṣu nindyeṣv eva ca yatnataḥ / divyaṃ prakalpyen na eva rājā dharma-parāyaṇaḥ //

etair eva niyuktānāṃ sādhūnāṃ divyam arhati /
necchanti sādhavo yatra tatra śodhyāḥ svakair naraiḥ // Kāty_430

etair eva niyuktānāṃ sādhūnāṃ divyam arhati / na icchanti sādhavo yatra tatra śodhyāḥ svakair naraiḥ //

mahāpātakayukteṣu nāstikeṣu viśeṣataḥ /
na deyaṃ teṣu divyaṃ tu pāpābhyāsarateṣu ca // Kāty_431

mahāpātaka-yukteṣu nāstikeṣu viśeṣataḥ / na deyaṃ teṣu divyaṃ tu pāpa-abhyāsa-rateṣu ca //

eṣu vādeṣu divyāni pratiṣiddhāni yatnataḥ /
kārayet sajjanais tāni nābhiśastaṃ tyajen manuḥ // Kāty_432

eṣu vādeṣu divyāni pratiṣiddhāni yatnataḥ / kārayet sajjanais tāni na abhiśastaṃ tyajen manuḥ //

aspṛśyādhamadāsānāṃ mlecchānāṃ pāpakāriṇām /
prātilomyapasūtānāṃ niścayo na tu rājani /
tatprasiddhāni divyāni saṃśaye teṣu nirdiśet // Kāty_433

aspṛśya adhama-dāsānāṃ mlecchānāṃ pāpa-kāriṇām / prātilomya-pasūtānāṃ niścayo na tu rājani / tat-prasiddhāni divyāni saṃśaye teṣu nirdiśet //

[divyadeśāḥ]

indrasthāne 'bhiśastānāṃ mahāpātakināṃ nṛṇām /
nṛpadrohe pravṛttānāṃ rājadvāre prayojayet // Kāty_434

indra-sthāne 'bhiśastānāṃ mahāpātakināṃ nṛṇām / nṛpa-drohe pravṛttānāṃ rāja-dvāre prayojayet //

prātilomyaprasūtānāṃ divyaṃ deyaṃ catuṣpathe /
ato 'nyeṣu sabhāmadhye divyaṃ deyaṃ vidur budhāḥ // Kāty_435

prātilomya-prasūtānāṃ divyaṃ deyaṃ catuṣ-pathe / ato 'nyeṣu sabhā-madhye divyaṃ deyaṃ vidur budhāḥ //

kāladeśavirodhe tu yathāyuktaṃ prakalpayet /
anyena hārayed divyaṃ vidhir eṣa viparyaye // Kāty_436

kāla-deśa-virodhe tu yathā-yuktaṃ prakalpayet / anyena hārayed divyaṃ vidhir eṣa viparyaye //

adeśakāladattāni bahirvāsakṛtāni ca /
vyabhicāraṃ sadārtheṣu kurvantīha na saṃśayaḥ // Kāty_437

a-deśa-kāla-dattāni bahir-vāsa-kṛtāni ca / vyabhicāraṃ sada ārtheṣu kurvanti iha na saṃśayaḥ //

sādhayet tat punaḥ sādhyaṃ vyāghāte sādhanasya hi /
dattāny api yathoktāni rājā divyāni varjayet /
mūrkhair lubdhaiś ca duṣṭaiś ca punar deyāni tāni vai // Kāty_438

sādhayet tat punaḥ sādhyaṃ vyāghāte sādhanasya hi / dattāny api yathā-uktāni rājā divyāni varjayet / mūrkhair lubdhaiś ca duṣṭaiś ca punar deyāni tāni vai //

tasmād yathoktavidhinā divyaṃ deyaṃ viśāradaiḥ /
ayathoktaprayuktaṃ tu na śaktaṃ tasya sādhane // Kāty_439

tasmād yathā-ukta-vidhinā divyaṃ deyaṃ viśāradaiḥ / ayathā-ukta-prayuktaṃ tu na śaktaṃ tasya sādhane //

śikyac chede tulābhaṅge tathā vāpi guṇasya vā /
śuddhes tu saṃśaye caiva parīkṣeta punar naram // Kāty_440

śikyac chede tulā-bhaṅge tathā va āpi guṇasya vā / śuddhes tu saṃśaye ca eva parīkṣeta punar naram //

[agnidivyavidhiḥ]

praskhalaty abhiyuktaś cet sthānād anyatra dahyate /
na dagdhaṃ tu vidur devās tasya bhūyo 'pi dāpayet // Kāty_441

praskhalaty abhiyuktaś cet sthānād anyatra dahyate / na dagdhaṃ tu vidur devās tasya bhūyo 'pi dāpayet //

[udakadivyavidhiḥ]

śarāṃs tv anāyasair agraiḥ prakurvīta viśuddhaye /
veṇakāṇḍamayāṃś caiva kṣeptā ca sudṛḍhaṃ kṣipet // Kāty_442

śarāṃs tv anāyasair agraiḥ prakurvīta viśuddhaye / veṇa-kāṇḍamayāṃś ca eva kṣeptā ca sudṛḍhaṃ kṣipet //

kṣipte tu majjanaṃ kāryaṃ gamanaṃ samakālikam /
gamane tv āgamaḥ kāryaḥ pumān anyo jale viśet // Kāty_443

kṣipte tu majjanaṃ kāryaṃ gamanaṃ sama-kālikam / gamane tv āgamaḥ kāryaḥ pumān anyo jale viśet //

śiromānaṃ tu dṛśyeta na karṇau nāpi nāsikā /
apsu praveśane yasya śuddhaṃ tam api nirdiśet // Kāty_444

śiromānaṃ tu dṛśyeta na karṇau na api nāsikā / apsu praveśane yasya śuddhaṃ tam api nirdiśet //

nimajjyotplavate yas tu dṛṣṭaś cet prāṇibhir naraḥ /
punas tatra nimajjet sa deśacihnavibhāvite // Kāty_445

nimajjya utplavate yas tu dṛṣṭaś cet prāṇibhir naraḥ / punas tatra nimajjet sa deśa-cihna-vibhāvite //

[viṣadivyavidhiḥ]

ajāśṛṅganibhaṃ śyāmaṃ supīnaṃ śṛṅgasaṃbhavam /
bhaṅge ca śṛṅgaverābhaṃ khyātaṃ tacśṛṅgiṇāṃ viṣam // Kāty_446

ajā-śṛṅga-nibhaṃ śyāmaṃ supīnaṃ śṛṅga-saṃbhavam / bhaṅge ca śṛṅga-verābhaṃ khyātaṃ tac-śṛṅgiṇāṃ viṣam //

raktaṃ tadasitaṃ kuryāt kaṭinaṃ caiva tallakṣaṇāt /
anena vidhinā jñeyaṃ divyaṃ divyaviśāradaiḥ // Kāty_447

raktaṃ tad-asitaṃ kuryāt kaṭinaṃ ca eva tal-lakṣaṇāt / anena vidhinā jñeyaṃ divyaṃ divya-viśāradaiḥ //

vatsanābhanibhaṃ pītaṃ varṇajñānena niścayaḥ /
śuktiśaṅkhākṛtir bhaṅge vidyāt tadvatsanābhakam // Kāty_448

vatsanābha-nibhaṃ pītaṃ varṇa-jñānena niścayaḥ / śukti-śaṅkha-ākṛtir bhaṅge vidyāt tad-vatsanābhakam //

madhukṣīrasamāyuktaṃ svacchaṃ kurvīta tatkṣaṇāt /
bāhyam evaṃ samākhyātaṃ lakṣaṇaṃ dharmasādhakaiḥ // Kāty_449

madhu-kṣīra-samāyuktaṃ svacchaṃ kurvīta tat-kṣaṇāt / bāhyam evaṃ samākhyātaṃ lakṣaṇaṃ dharma-sādhakaiḥ //

pūrvāhṇe śītale deśe viṣaṃ dadyāt tu dehinām /
ghṛtena yojitaṃ ślakṣṇaṃ piṣṭaṃ triṃśadguṇena tu // Kāty_450

pūrva-āhṇe śītale deśe viṣaṃ dadyāt tu dehinām / ghṛtena yojitaṃ ślakṣṇaṃ piṣṭaṃ triṃśad-guṇena tu //

viṣasya palaṣaḍbhāgād bhāgo viṃśatim astu yaḥ /
tam aṣṭabhāgahīnaṃ śodhye deyaṃ ghṛtāplutam // Kāty_451

viṣasya palaṣaḍ-bhāgād bhāgo viṃśatim astu yaḥ / tam aṣṭa-bhāga-hīnaṃ śodhye deyaṃ ghṛta-āplutam //

[kośadivyavidhiḥ]

svalpe 'parādhe devānāṃ snāpayitvāyudhodakam /
pāyyo vikāre cāśuddho niyamyaḥ śucir anyathā // Kāty_452

svalpe 'parādhe devānāṃ snāpayitvā āyudhodakam / pāyyo vikāre ca aśuddho niyamyaḥ śucir anyathā //

[taṇḍulavidhiḥ]

devatāsnānapānīyadivye taṇḍulabhakṣaṇe /
śuddhaniṣṭhīvanāc śuddho niyamyo 'śucir anyathā // Kāty_453

devatā-snāna-pānīyadivye taṇḍula-bhakṣaṇe / śuddha-niṣṭhī-vanāc śuddho niyamyo 'śucir anyathā //

avaṣṭambhābhiyuktasya viśuddhasyāpi kośataḥ /
sadaṇḍam abhiyogaṃ ca dāpayed abhiyojakam /
divyena śuddhaṃ puruṣaṃ sat kuryād dhārmiko nṛpaḥ // Kāty_454

avaṣṭambha-abhiyuktasya viśuddhasya api kośataḥ / sadaṇḍam abhiyogaṃ ca dāpayed abhiyojakam / divyena śuddhaṃ puruṣaṃ sat kuryād dhārmiko nṛpaḥ //

śoṇitaṃ dṛśyate yatra hanuvālaṃ ca sīdati /
gātraṃ ca kampate yasya tam aśuddhaṃ vinirdiśet // Kāty_455

śoṇitaṃ dṛśyate yatra hanuvālaṃ ca sīdati / gātraṃ ca kampate yasya tam aśuddhaṃ vinirdiśet //

atha daivavisaṃvādāt trisaptāhāt tu dāpayet /
abhiyuktaṃ tu yatnena tam arthaṃ daṇḍam eva ca // Kāty_456

atha daiva-visaṃvādāt tri-sapta-āhāt tu dāpayet / abhiyuktaṃ tu yatnena tam arthaṃ daṇḍam eva ca //

tasyaikasya na sarvasya janasya yadi tad bhavet /
rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ // Kāty_457

tasya ekasya na sarvasya janasya yadi tad bhavet / rogo 'gnir jñāti-maraṇam ṛṇaṃ dāpyo damaṃ ca saḥ //

kṣayātisāravisphoṭās tālvasthiparipīḍanam /
netraruggalarogaś ca tathonmādaḥ prajāyate /
śirorugbhujabhaṅgaś ca daivikā vyādhayo nṛṇām // Kāty_458

kṣaya-atisāra-visphoṭās tālv-asthi-paripīḍanam / netra-rug-gala-rogaś ca tatha ūnmādaḥ prajāyate / śiro-rug-bhuja-bhaṅgaś ca daivikā vyādhayo nṛṇām //

śatārdhaṃ dāpayec śuddham aśuddho daṇḍabhāg bhavet // Kāty_459

śata-ardhaṃ dāpayec śuddham aśuddho daṇḍa-bhāg bhavet //

viṣe toye hutāśe ca tulākośe ca taṇḍule /
taptamāṣakadivye ca kramād daṇḍaṃ prakalpayet // Kāty_460

viṣe toye hutāśe ca tulā-kośe ca taṇḍule / tapta-māṣaka-divye ca kramād daṇḍaṃ prakalpayet //

sahasraṃ ṣaṭśataṃ caiva tathā pañca śatāni ca /
catustridvyekam evaṃ ca hīnaṃ hīneṣu kalpayet // Kāty_461

sahasraṃ ṣaṭ-śataṃ ca eva tathā pañca śatāni ca / catus-tri-dvy-ekam evaṃ ca hīnaṃ hīneṣu kalpayet //

[śapathavidhiḥ]

yatropadiśyate karma kartur aṅgaṃ na tūcyate /
dakṣiṇas tatra vijñeyaḥ karmaṇāṃ pāragaḥ karaḥ // Kāty_462

yatra upadiśyate karma kartur aṅgaṃ na tūcyate / dakṣiṇas tatra vijñeyaḥ karmaṇāṃ pāragaḥ karaḥ //

ācaturdaśakād ahno yasya no rājadaivikam /
vyasanaṃ jāyate ghoraṃ sa jñeyaḥ śapathe śuciḥ // Kāty_463

ā-catur-daśakād ahno yasya no rāja-daivikam / vyasanaṃ jāyate ghoraṃ sa jñeyaḥ śapathe śuciḥ //

[unmattāsvatantrādi-kṛtānāṃ vicāraḥ]

unmattenaiva mattena tathā bhāvāntareṇa vā /
yad dattaṃ yat kṛtaṃ vātha pramāṇaṃ naiva tad bhavet // Kāty_464

unmattena eva mattena tathā bhāva-antareṇa vā / yad dattaṃ yat kṛtaṃ va ātha pramāṇaṃ na eva tad bhavet //

asvatantrakṛtaṃ kāryaṃ tasya svāmī nivartayet /
na bhartrā vivadetānyo bhītonmattakṛtād ṛte // Kāty_465

asvatantra-kṛtaṃ kāryaṃ tasya svāmī nivartayet / na bhartrā vivadeta anyo bhīta-unmatta-kṛtād ṛte //

pitāsvatantraḥ pitṛmān bhrātā bhātṛvya eva vā /
kaniṣṭho vāvibhaktasvo dāsaḥ karmakaras tathā // Kāty_466

pita āsvatantraḥ pitṛmān bhrātā bhātṛvya eva vā / kaniṣṭho va āvibhaktasvo dāsaḥ karma-karas tathā //

na kṣetragṛhadāsānāṃ dānādhamanavikrayāḥ /
asvatantrakṛtāḥ siddhiṃ prāpnuyur nānuvarṇitāḥ // Kāty_467

na kṣetra-gṛha-dāsānāṃ dānā-dhamana-vikrayāḥ / asvatantra-kṛtāḥ siddhiṃ prāpnuyur na anuvarṇitāḥ //

pramāṇaṃ sarva evaite paṇyānāṃ krayavikraye /
yadi saṃvyavahāraṃ te kurvanto 'py anumoditāḥ // Kāty_468

pramāṇaṃ sarva eva ete paṇyānāṃ kraya-vikraye / yadi saṃvyavahāraṃ te kurvanto 'py anumoditāḥ //

kṣetrādīṇāṃ tathaiva syur bhrātā bhrātṛsutaḥ sutaḥ /
nisṛṣṭāḥ kṛtyakaraṇe guruṇā yadi gacchatā // Kāty_469

kṣetra-ādīṇāṃ tatha aiva syur bhrātā bhrātṛ-sutaḥ sutaḥ / nisṛṣṭāḥ kṛtya-karaṇe guruṇā yadi gacchatā //

nisṛṣṭārthas tu yo yasmin tasminn arthe prabhus tu saḥ /
tadbhartā tatkṛtaṃ kāryaṃ nānyathā kartum arhati // Kāty_470

nisṛṣṭa-arthas tu yo yasmin tasminn arthe prabhus tu saḥ / tad-bhartā tat-kṛtaṃ kāryaṃ na anyathā kartum arhati //

sutasya sutadārāṇāṃ vaśitvaṃ tv anuśāsane /
vikraye caiva dāne ca vaśitvaṃ na sute pituḥ // Kāty_471

sutasya suta-dārāṇāṃ vaśitvaṃ tv anuśāsane / vikraye ca eva dāne ca vaśitvaṃ na sute pituḥ //

[nirṇaya-kṛtyam]

śuddhis tu śāstratattvajñaiś cikitsā samudāhṛtā /
prāyaścittaṃ ca daṇḍaṃ ca tābhyāṃ sā dvividhā smṛtā // Kāty_472

śuddhis tu śāstra-tattva-jñaiś cikitsā samudāhṛtā / prāyaścittaṃ ca daṇḍaṃ ca tābhyāṃ sā dvividhā smṛtā //

anekārthābhiyoge 'pi yāvat saṃsādhayed dhanī /
sākṣibhis tāvad evāsau labhate sādhitaṃ dhanam // Kāty_473

aneka-artha-abhiyoge 'pi yāvat saṃsādhayed dhanī / sākṣibhis tāvad eva asau labhate sādhitaṃ dhanam //

sarvāpalāpaṃ yaḥ kṛtvā mitho 'lpam api saṃvadet /
sarvam eva tu dāpyaḥ syād abhiyukto bṛhaspatiḥ // Kāty_474

sarva-apalāpaṃ yaḥ kṛtvā mitho 'lpam api saṃvadet / sarvam eva tu dāpyaḥ syād abhiyukto bṛhaspatiḥ //

evaṃ dharmāsanasthena samenaiva vivādinā /
kāryāṇāṃ nirṇayo dṛśyo brāhmaṇaiḥ saha nānyathā // Kāty_475

evaṃ dharma-āsana-sthena samena eva vivādinā / kāryāṇāṃ nirṇayo dṛśyo brāhmaṇaiḥ saha na anyathā //

vyavahārān svayaṃ dṛṣṭvā śrutvā vā prāṅvivākataḥ /
jayapatraṃ tato dadyāt parijñānāya pārthivaḥ // Kāty_476

vyavahārān svayaṃ dṛṣṭvā śrutvā vā prāṅ-vivākataḥ / jaya-patraṃ tato dadyāt parijñānāya pārthivaḥ //

[daṇḍavidhiḥ]

rājā tu svāmine vipraṃ sāntvenaiva pradāpayet /
deśācāreṇa cānyāṃs tu duṣṭān saṃpīḍya dāpayet // Kāty_477

rājā tu svāmine vipraṃ sāntvena eva pradāpayet / deśa-ācāreṇa ca anyāṃs tu duṣṭān saṃpīḍya dāpayet //

rikthinaṃ suhṛdaṃ vāpi cchalenaiva pradāpayet /
vaṇijaḥ karṣakāṃś cāpi śilpinaś cābravīd bhṛguḥ // Kāty_478

rikthinaṃ suhṛdaṃ va āpi cchalena eva pradāpayet / vaṇijaḥ karṣakāṃś ca api śilpinaś ca abravīd bhṛguḥ //

dhanadānāsahaṃ buddhvā svādhīnaṃ karma kārayet /
aśaktau bandhanāgāraṃ praveśyo brāhmaṇād ṛte // Kāty_479

dhana-dāna-asahaṃ buddhvā svādhīnaṃ karma kārayet / aśaktau bandhanāgāraṃ praveśyo brāhmaṇād ṛte //

karṣakān kṣatraviśśūdrān samīhānāṃs tu dāpayet // Kāty_480

karṣakān kṣatra-viś-śūdrān samīhānāṃs tu dāpayet //

ācāryasya pitur mātur bāndhavānāṃ tathaiva ca /
eteṣām aparādheṣu daṇḍo naiva vidhīyate // Kāty_481

ācāryasya pitur mātur bāndhavānāṃ tatha aiva ca / eteṣām aparādheṣu daṇḍo na eva vidhīyate //

prāṇātyaye tu yatra syād akāryakaraṇaṃ kṛtam /
daṇḍas tatra tu naiva syād eṣa dharmo bhṛgusmṛtaḥ // Kāty_482

prāṇa-atyaye tu yatra syād akārya-karaṇaṃ kṛtam / daṇḍas tatra tu na eva syād eṣa dharmo bhṛgu-smṛtaḥ //

na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv avasthitam /
rāṣṭrāc cainaṃ bahiḥ kuryāt samagradhanam akṣatam // Kāty_483

na jātu brāhmaṇaṃ hanyāt sarva-pāpeṣv avasthitam / rāṣṭrāc ca enaṃ bahiḥ kuryāt samagra-dhanam akṣatam //

caturṇām api varṇānāṃ prāyaścittam akurvatām /
śarīradhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet // Kāty_484

caturṇām api varṇānāṃ prāyaścittam akurvatām / śarīra-dhana-saṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet //

yena doṣeṇa śūdrasya daṇḍo bhavati dharmataḥ /
tena cet kṣatraviprāṇāṃ dviguṇo dviguṇo bhavet // Kāty_485

yena doṣeṇa śūdrasya daṇḍo bhavati dharmataḥ / tena cet kṣatra-viprāṇāṃ dvi-guṇo dvi-guṇo bhavet //

pravrajyāvasitaṃ śūdraṃ japahomaparāyaṇam /
vadhena śāsayet pāpaṃ daṇḍyo vā dviguṇaṃ damam // Kāty_486

pravrajya avasitaṃ śūdraṃ japa-homa-parāyaṇam / vadhena śāsayet pāpaṃ daṇḍyo vā dviguṇaṃ damam //

sarveṣu cāparādheṣu puṃso yo 'rthadamaḥ smṛtaḥ /
tadardhaṃ yoṣito dadyur vadhe puṃso 'ṅga kartanam // Kāty_487

sarveṣu ca aparādheṣu puṃso yo 'rtha-damaḥ smṛtaḥ / tad-ardhaṃ yoṣito dadyur vadhe puṃso 'ṅga kartanam //

nāsvatantrāḥ striyo grāhyāḥ pumāṃs tatrāparādhyati /
prabhuṇā śāsanīyās tā rājā tu puruṣaṃ nayet // Kāty_488

na asvatantrāḥ striyo grāhyāḥ pumāṃs tatra aparādhyati / prabhuṇā śāsanīyās tā rājā tu puruṣaṃ nayet //

proṣitasvāmikā nārī prāpitā yady api grahe /
tāvat sā bandhane sthāpyā yāvat pratyāgataḥ prabhuḥ // Kāty_489

proṣita-svāmikā nārī prāpitā yady api grahe / tāvat sā bandhane sthāpyā yāvat pratyāgataḥ prabhuḥ //

kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani // Kāty_490

kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ / paṇānāṃ grahaṇaṃ tu syāt tan-mūlyaṃ va ātha rājani //

māṣapādo dvipādo vā daṇḍo yatra pravartitaḥ /
anirdiṣṭaṃ tu vijñeyaṃ māṣakaṃ tu prakalpayet // Kāty_491

māṣa-pādo dvi-pādo vā daṇḍo yatra pravartitaḥ / anirdiṣṭaṃ tu vijñeyaṃ māṣakaṃ tu prakalpayet //

yatrokto māṣakair daṇḍo rājataṃ tatra nirdiśeta /
kṛṣṇalaiś coktam eva syād uktadaṇḍaviniścayaḥ // Kāty_492

yatra ukto māṣakair daṇḍo rājataṃ tatra nirdiśeta / kṛṣṇalaiś ca uktam eva syād ukta-daṇḍa-viniścayaḥ //

māṣo viṃśatibhāgas tu jñeyaḥ kārṣāpaṇasya tu /
kākaṇī tu caturbhāgā māṣakasya paṇasya ca // Kāty_493

māṣo viṃśati-bhāgas tu jñeyaḥ kārṣāpaṇasya tu / kākaṇī tu catur-bhāgā māṣakasya paṇasya ca //

pañcanadyāḥ pradeśe tu saṃjñeyaṃ vyavahārikī /
kārṣāpaṇoṇḍikā jñeyās tāś catasras tu dhānakaḥ /
te dvādaśa suvarṇāssuvarṇas? tu dīnāraś citrakaḥ smṛtaḥ // Kāty_494

pañca-nadyāḥ pradeśe tu saṃjñeyaṃ vyavahārikī / kārṣāpaṇa-uṇḍikā jñeyās tāś catasras tu dhānakaḥ / te dvādaśa suvarṇāssuvarṇas? tu dīnāraś citrakaḥ smṛtaḥ //

[punarnyāyaḥ]

asat sad iti yaḥ pakṣaḥ sabhyair evāvadhāryate /
tīritaḥ so 'nuśiṣṭas tu sākṣivākyāt prakīrtitaḥ // Kāty_495

asat sad iti yaḥ pakṣaḥ sabhyair eva avadhāryate / tīritaḥ so 'nuśiṣṭas tu sākṣi-vākyāt prakīrtitaḥ //

kulādibhir niścite 'pi santoṣaṃ na gatas tu yaḥ /
vicārya tat kṛtaṃ rājā kukṛtaṃ punar uddharet // Kāty_496

kula-ādibhir niścite 'pi santoṣaṃ na gatas tu yaḥ / vicārya tat kṛtaṃ rājā kukṛtaṃ punar uddharet //

[ṛṇādāne vṛddhivicāraḥ]

na strībhyo dāsabālebhyaḥ prayacchet kvacid uddhṛtam /
dātā na labhate tat tu tebhyo dadyāt tu yad vasu // Kāty_497

na strībhyo dāsa-bālebhyaḥ prayacchet kvacid uddhṛtam / dātā na labhate tat tu tebhyo dadyāt tu yad vasu //

ṛṇikena tu yā vṛddhir adhikā saṃprakalpitā /
āpatkālakṛtā nityaṃ dātavyā kāritā tu sā /
anyathā kāritā vṛddhir na dātavyā kathaṃcana // Kāty_498

ṛṇikena tu yā vṛddhir adhikā saṃprakalpitā / āpat-kāla-kṛtā nityaṃ dātavyā kāritā tu sā / anyathā kāritā vṛddhir na dātavyā kathaṃcana //

ekāntenaiva vṛddhiṃ tu śodhayed yatra carṇikam /
pratikālaṃ dadāty eva śikhāvṛddhis tu sā smṛtā // Kāty_499

ekāntena eva vṛddhiṃ tu śodhayed yatra carṇikam / pratikālaṃ dadāty eva śikhā-vṛddhis tu sā smṛtā //

gṛhāt toṣaḥ phalaṃ kṣetrād bhogalābhaḥ prakīrtitaḥ // Kāty_500

gṛhāt toṣaḥ phalaṃ kṣetrād bhoga-lābhaḥ prakīrtitaḥ //

ādhibhogas tv aśeṣo yo vṛddhis tu parikalpitaḥ /
prayogo yatra caivaṃ syād ādhibhogaḥ sa ucyate // Kāty_501

ādhibhogas tv aśeṣo yo vṛddhis tu parikalpitaḥ / prayogo yatra ca evaṃ syād ādhibhogaḥ sa ucyate //

[ākṛtavṛddhiḥ]

yo yācitakam ādāya tam adattvā diśaṃ vrajet /
ūrdhvaṃ saṃvatsarāt tasya taddhanaṃ vṛddhim āpnuyāt // Kāty_502

yo yācitakam ādāya tam adattvā diśaṃ vrajet / ūrdhvaṃ saṃvatsarāt tasya tad-dhanaṃ vṛddhim āpnuyāt //

kṛtvoddhāram adattvā yo yācitas tu diśaṃ vrajet /
ūrdhvaṃ māsatrayāt tasya taddhanaṃ vṛddhim āpnuyāt // Kāty_503

kṛtva ūddhāram adattvā yo yācitas tu diśaṃ vrajet / ūrdhvaṃ māsa-trayāt tasya tad-dhanaṃ vṛddhim āpnuyāt //

svadeśe 'pi sthito yas tu na dadyād yācitaḥ kvacit /
taṃ tato 'kāritāṃ vṛddhim anicchantaṃ ca dāpayet // Kāty_504

svadeśe 'pi sthito yas tu na dadyād yācitaḥ kvacit / taṃ tato 'kāritāṃ vṛddhim anicchantaṃ ca dāpayet //

prītidattaṃ na vardheta yāvan na pratiyācitam /
yācyamānam adattaṃ ced vardhate pañcakaṃ śatam // Kāty_505

prīti-dattaṃ na vardheta yāvan na pratiyācitam / yācyamānam adattaṃ ced vardhate pañcakaṃ śatam //

nikṣiptaṃ vṛddhiśeṣaṃ ca krayavikrayam eva ca /
yācyamānam adattaṃ ced vardhate pañcakaṃ śatam // Kāty_506

nikṣiptaṃ vṛddhi-śeṣaṃ ca kraya-vikrayam eva ca / yācyamānam adattaṃ ced vardhate pañcakaṃ śatam //

paṇyaṃ gṛhītvā yo mūlyam adattvaiva diśaṃ vrajet /
ṛtutrayasyāpariṣṭāt taddhanaṃ vṛddhim āpnuyāt // Kāty_507

paṇyaṃ gṛhītvā yo mūlyam adattva aiva diśaṃ vrajet / ṛtu-trayasya apariṣṭāt tad-dhanaṃ vṛddhim āpnuyāt //

carmasasyāsavadyūte paṇyamūlye ca sarvadā /
strīśulkeṣu na vṛddhiḥ syāt prātibhāvyāgateṣu ca // Kāty_508

carmasasyā asava-dyūte paṇya-mūlye ca sarvadā / strī-śulkeṣu na vṛddhiḥ syāt prātibhāvya-āgateṣu ca //

[vṛddheḥ parimāṇaṃ]

grāhyaṃ syād dviguṇaṃ dravyaṃ prayuktaṃ dhanināṃ sadā /
labhate cen na dviguṇaṃ punar vṛddhiṃ prakalpayet // Kāty_509

grāhyaṃ syād dvi-guṇaṃ dravyaṃ prayuktaṃ dhanināṃ sadā / labhate cen na dvi-guṇaṃ punar vṛddhiṃ prakalpayet //

maṇimuktāpravālānāṃ suvarṇarajatasya ca /
tiṣṭhati dviguṇā vṛddhiḥ phālakaiṭāvikasya ca // Kāty_510

maṇi-muktā-pravālānāṃ suvarṇa-rajatasya ca / tiṣṭhati dvi-guṇā vṛddhiḥ phāla-kaiṭa-āvikasya ca //

tailānāṃ caiva sarveṣāṃ madyānām atha sarpiṣām /
vṛddhir aṣṭaguṇā jñeyā guḍasya lavaṇasya ca // Kāty_511

tailānāṃ ca eva sarveṣāṃ madyānām atha sarpiṣām / vṛddhir aṣṭa-guṇā jñeyā guḍasya lavaṇasya ca //

kupyaṃ pañcaguṇaṃ bhūmis tathaivāṣṭaguṇā matā /
sadya eveti vacanāt sadya eva pradīyate // Kāty_512

kupyaṃ pañca-guṇaṃ bhūmis tatha aiva aṣṭa-guṇā matā / sadya eva iti vacanāt sadya eva pradīyate //

[ṛṇoddharaṇaṃ]
[anekarṇasamavāye vidhiḥ]

ekāhe likhitaṃ yat tu tat tu kuryād ṛṇaṃ samam /
grahaṇaṃ rakṣaṇaṃ lābham anyathā tu yathākramam // Kāty_513

ekāhe likhitaṃ yat tu tat tu kuryād ṛṇaṃ samam / grahaṇaṃ rakṣaṇaṃ lābham anyathā tu yathā-kramam //

nānāṛṇasamavāye tu yad yat pūrvakṛtaṃ bhavet /
tat tad evāgrato deyaṃ rājñaḥ syāc śrotriyād anu // Kāty_514

nānā-ṛṇa-samavāye tu yad yat pūrva-kṛtaṃ bhavet / tat tad eva agrato deyaṃ rājñaḥ syāc śrotriyād anu //

yasya dravyeṇa yat paṇyaṃ sādhitaṃ yo vibhāvayet /
tad dravyam ṛṇikenaiva dātavyaṃ tasya nānyathā // Kāty_515

yasya dravyeṇa yat paṇyaṃ sādhitaṃ yo vibhāvayet / tad dravyam ṛṇikena eva dātavyaṃ tasya na anyathā //

[ādhiḥ]

dravyaṃ gṛhītvā vṛddhyarthaṃ bhogayogyaṃ dadāti cet /
jaṅgamaṃ sthāvaraṃ vāpi bhogyādhiḥ sa tu kathyate /
mūlyaṃ tadādhikaṃ dattvā svakṣetrādikam āpnuyāt // Kāty_516

dravyaṃ gṛhītvā vṛddhy-arthaṃ bhoga-yogyaṃ dadāti cet / jaṅgamaṃ sthāvaraṃ va āpi bhogya-adhiḥ sa tu kathyate / mūlyaṃ tad-ādhikaṃ dattvā sva-kṣetra-ādikam āpnuyāt //

ādhim ekaṃ dvayor yas tu kuryāt kā pratipad bhavet /
tayoḥ pūrvakṛtaṃ grāhyaṃ tatkartā coradaṇḍabhāk // Kāty_517

ādhim ekaṃ dvayor yas tu kuryāt kā pratipad bhavet / tayoḥ pūrva-kṛtaṃ grāhyaṃ tat-kartā cora-daṇḍa-bhāk //

ādhānaṃ vikrayo dānaṃ lekhyasākṣyakṛtaṃ yadā /
ekakriyāviruddhaṃ tu lekhyaṃ tatrāpahārakam // Kāty_518

ādhānaṃ vikrayo dānaṃ lekhya-sākṣya-kṛtaṃ yadā / eka-kriyā-viruddhaṃ tu lekhyaṃ tatra apahārakam //

anirdiṣṭaṃ ca nirdiṣṭam ekatra ca vilekhitam /
viśeṣalikhitaṃ jyāya iti kātyāyano 'bravīt // Kāty_519

anirdiṣṭaṃ ca nirdiṣṭam ekatra ca vilekhitam / viśeṣa-likhitaṃ jyāya iti kātyāyano 'bravīt //

yo 'vidyamānaṃ prathamam anirdiṣṭasvarūpakam /
ākāśabhūtam ādadhyād anirdiṣṭaṃ ca tad bhavet /
yad yat tadāsya vidyeta tad ādiṣṭaṃ vinirdiśet // Kāty_520

yo 'vidyamānaṃ prathamam anirdiṣṭa-svarūpakam / ākāśa-bhūtam ādadhyād anirdiṣṭaṃ ca tad bhavet / yad yat tada āsya vidyeta tad ādiṣṭaṃ vinirdiśet //

yas tu sarvasvam ādiśya prāk paścān nāmacihnitam /
ādadhyāt tat kathaṃ na syāc cihnitaṃ balavattaram // Kāty_521

yas tu sarva-svam ādiśya prāk paścān nāma-cihnitam / ādadhyāt tat kathaṃ na syāc cihnitaṃ balavattaram //

maryādācihnitaṃ kṣetraṃ grāmaṃ vāpi yadā bhavet /
grāmādayaś ca likhyante tadā siddhim avāpnuyāt // Kāty_522

maryādā-cihnitaṃ kṣetraṃ grāmaṃ va āpi yadā bhavet / grāma-ādayaś ca likhyante tadā siddhim avāpnuyāt //

ādhīkṛtaṃ tu yat kiṃcid vinaṣṭaṃ daivarājataḥ /
tatra ṛṇaṃ sodayaṃ dāpyo dhaninām adhamarṇakaḥ // Kāty_523

ādhīkṛtaṃ tu yat kiṃcid vinaṣṭaṃ daiva-rājataḥ / tatra ṛṇaṃ sodayaṃ dāpyo dhaninām adhamarṇakaḥ //

na ced dhanikadoṣeṇa nipated vā mriyeta vā /
ādhim anyaṃ sa dāpyaḥ syād ṛṇān mucyeta narṇikaḥ // Kāty_524

na ced dhanika-doṣeṇa nipated vā mriyeta vā / ādhim anyaṃ sa dāpyaḥ syād ṛṇān mucyeta narṇikaḥ //

akāmam ananujñātam adhiṃ yaḥ karma kārayet /
bhoktā karmaphalaṃ dāpyo vṛddhiṃ vā labhate na saḥ // Kāty_525

akāmam ananujñātam adhiṃ yaḥ karma kārayet / bhoktā karma-phalaṃ dāpyo vṛddhiṃ vā labhate na saḥ //

yas tv ādhiṃ karma kurvāṇaṃ vācā daṇḍena karmabhiḥ /
pīḍayed bhatsayec caiva prāpnuyāt pūrvasāhasam // Kāty_526

yas tv ādhiṃ karma kurvāṇaṃ vācā daṇḍena karmabhiḥ / pīḍayed bhatsayec ca eva prāpnuyāt pūrva-sāhasam //

balādakāmaṃ yatrādhim anisṛṣṭaṃ praveśayet /
prāpnuyāt sāhasaṃ pūrvam ādhātā cādhim āpnuyāt // Kāty_527

balāda-kāmaṃ yatra adhim anisṛṣṭaṃ praveśayet / prāpnuyāt sāhasaṃ pūrvam ādhātā ca adhim āpnuyāt //

ādhiṃ duṣṭena lekhyena bhuṅkte yam ṛṇikād dhanī /
nṛpo damaṃ dāpayitvā ādhikekhyaṃ vināśayet // Kāty_528

ādhiṃ duṣṭena lekhyena bhuṅkte yam ṛṇikād dhanī / nṛpo damaṃ dāpayitvā ādhikekhyaṃ vināśayet //

ādhātā yatra na syāt tu dhanī bandhaṃ nivedayet /
rājñas tataḥ sa vikhyāto vikreya iti dhāraṇā /
savṛddhikaṃ gṛhītvā tu śeṣaṃ rājan yathārpayet // Kāty_529

ādhātā yatra na syāt tu dhanī bandhaṃ nivedayet / rājñas tataḥ sa vikhyāto vikreya iti dhāraṇā / savṛddhikaṃ gṛhītvā tu śeṣaṃ rājan yatha ārpayet //

[pratibhūvidhānam]

dānopasthānavādeṣu viśvāsaśapathāya ca /
lagnakaṃ kārayed evaṃ yathāyogaṃ viparyaye // Kāty_530

dāna-upasthāna-vādeṣu viśvāsa-śapathāya ca / lagnakaṃ kārayed evaṃ yatha āyogaṃ viparyaye //

darśanapratibhūryas taṃ deśe kāle na darśayet /
nibandham āvahet tatra daivarājakṛtād ṛte // Kāty_531

darśana-pratibhūryas taṃ deśe kāle na darśayet / nibandham āvahet tatra daiva-rāja-kṛtād ṛte //

naṣṭasyānveṣaṇārthaṃ tu deyaṃ pakṣatrayaṃ param /
yady asau darśayet tatra moktavyaḥ pratibhūr bhavet // Kāty_532

naṣṭasya anveṣaṇa-arthaṃ tu deyaṃ pakṣa-trayaṃ param / yady asau darśayet tatra moktavyaḥ pratibhūr bhavet //

kāle vyatīte pratibhūr yadi taṃ naiva darśayet /
sa tam arthaṃ pradāpyaḥ syāt prete caivaṃ vidhīyate // Kāty_533

kāle vyatīte pratibhūr yadi taṃ na eva darśayet / sa tam arthaṃ pradāpyaḥ syāt prete ca evaṃ vidhīyate //

gṛhītvā bandhakaṃ yatra darśane 'sya sthito bhavet /
vinā pitrā dhanaṃ tasmād dāpyaḥ syāt tad ṛṇaṃ sutaḥ // Kāty_534

gṛhītvā bandhakaṃ yatra darśane 'sya sthito bhavet / vinā pitrā dhanaṃ tasmād dāpyaḥ syāt tad ṛṇaṃ sutaḥ //

yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ /
adarśayan sa taṃ tasmai prayacchet svadhanād ṛṇam // Kāty_535

yo yasya pratibhūs tiṣṭhed darśanāya iha mānavaḥ / adarśayan sa taṃ tasmai prayacchet sva-dhanād ṛṇam //

ādyau tu vitathe dāpyau tatkālāveditaṃ dhanam /
uttarau tu visaṃvāde tau vinā tatsutau tathā // Kāty_536

ādyau tu vitathe dāpyau tat-kālā-veditaṃ dhanam / uttarau tu visaṃvāde tau vinā tat-sutau tathā //

ekacchāyāśrite sarvaṃ dadyāt tu proṣite sutaḥ /
mṛte pitari pitṛaṃśaṃ pararṇaṃ na bṛhaspatiḥ // Kāty_537

ekacchāyāśrite sarvaṃ dadyāt tu proṣite sutaḥ / mṛte pitari pitṛ-aṃśaṃ pararṇaṃ na bṛhaspatiḥ //

ekacchāyāpraviṣṭānāṃ dāpyo tas tatra dṛśyate /
proṣite tatsutaḥ sarvaṃ pitraṃśaṃ tu mṛte sutaḥ // Kāty_538

ekacchāyā-praviṣṭānāṃ dāpyo tas tatra dṛśyate / proṣite tat-sutaḥ sarvaṃ pitr-aṃśaṃ tu mṛte sutaḥ //

prātibhāvyaṃ tu yo dadyāt pīḍitaḥ pratibhāvitaḥ /
tripakṣāt parataḥ so 'rthaṃ dviguṇaṃ labdhum arhati // Kāty_539

prātibhāvyaṃ tu yo dadyāt pīḍitaḥ pratibhāvitaḥ / tri-pakṣāt parataḥ so 'rthaṃ dvi-guṇaṃ labdhum arhati //

yasyārthe yena yad dattaṃ vidhinābhyarthitena tu /
sākṣibhir bhāvitenaiva pratibhūs tat samāpnuyāt // Kāty_540

yasya arthe yena yad dattaṃ vidhina ābhyarthitena tu / sākṣibhir bhāvitena eva pratibhūs tat samāpnuyāt //

satyaṃkāravisaṃvāde dviguṇaṃ pratidāpayet /
akurvatas tu tad dhāni satyaṃkāraprayojanam // Kāty_541

satyaṃ-kāra-visaṃvāde dviguṇaṃ pratidāpayet / akurvatas tu tad dhāni satyaṃ-kāra-prayojanam //

[pitrādibhiḥ kṛtam ṛṇaṃ kena pratideyam]

kuṭumbārtham aśaktena gṛhītaṃ vyādhitena vā /
upaplavanimitte ca vidyād āpatkṛte tu tat // Kāty_542

kuṭumba-artham aśaktena gṛhītaṃ vyādhitena vā / upaplava-nimitte ca vidyād āpatkṛte tu tat //

kanyāvaivāhikaṃ caiva pretakārye ca yatkṛtam /
etat sarvaṃ pradātavyaṃ kuṭumbena kṛtaṃ prabhoḥ // Kāty_543

kanyā-vaivāhikaṃ ca eva preta-kārye ca yat-kṛtam / etat sarvaṃ pradātavyaṃ kuṭumbena kṛtaṃ prabhoḥ //

ṛṇaṃ putrakṛtaṃ pitrā na deyam iti dharmataḥ /
deyaṃ pratiśrutaṃ yat syāt yac ca syād anumoditam // Kāty_544

ṛṇaṃ putra-kṛtaṃ pitrā na deyam iti dharmataḥ / deyaṃ pratiśrutaṃ yat syāt yac ca syād anumoditam //

proṣitasyāmatenāpi kuṭumbārtham ṛṇaṃ kṛtam /
dāsastrīmātṛśiṣyair vā dadyāt putreṇa vā bhṛguḥ // Kāty_545

proṣitasya amatena api kuṭumba-artham ṛṇaṃ kṛtam / dāsa-strī-mātṛ-śiṣyair vā dadyāt putreṇa vā bhṛguḥ //

bhartrā putreṇa vā sārdhaṃ kevalenātmanā kṛtam /
ṛṇam evaṃvidhaṃ deyaṃ nānyathā tatkṛtaṃ striyā // Kāty_546

bhartrā putreṇa vā sārdhaṃ kevalenā atmanā kṛtam / ṛṇam evaṃvidhaṃ deyaṃ na anyathā tat-kṛtaṃ striyā //

martukāmena yā bhartrā proktā deyam ṛṇaṃ tvayā /
aprapannāpi sā dāpyā dhanaṃ yady āśritaṃ striyām // Kāty_547

martu-kāmena yā bhartrā proktā deyam ṛṇaṃ tvayā / aprapanna āpi sā dāpyā dhanaṃ yady āśritaṃ striyām //

vidyamāneapi rogārte svadeśāt proṣite 'pi vā /
viṃśāt saṃvatsarād deyaṃ ṛṇaṃ pitṛkṛtaṃ sutaiḥ // Kāty_548

vidyamāne-api rogārte sva-deśāt proṣite 'pi vā / viṃśāt saṃvatsarād deyaṃ ṛṇaṃ pitṛ-kṛtaṃ sutaiḥ //

vyādhitonmattavṛddhānāṃ tathā dīrghapravāsinām /
ṛṇam evaṃvidhaṃ putrāñ jīvatām api dāpayet // Kāty_549

vyādhita-unmatta-vṛddhānāṃ tathā dīrgha-pravāsinām / ṛṇam evaṃvidhaṃ putrāñ jīvatām api dāpayet //

sāṃnidhye 'pi pituḥ putrair ṛṇaṃ deyaṃ vibhāvitam /
jātyandhapatitonmattakṣayaśvitrādirogiṇaḥ // Kāty_550

sāṃnidhye 'pi pituḥ putrair ṛṇaṃ deyaṃ vibhāvitam / jāty-andha-patita-unmattakṣaya-śvitra-ādi-rogiṇaḥ //

pitṝṇāṃ sūnubhir jātair dānenaivādhamād ṛṇāt /
vimokṣas tu yatas tasmād icchanti pitaraḥ sutān // Kāty_551

pitṝṇāṃ sūnubhir jātair dānena eva adhamād ṛṇāt / vimokṣas tu yatas tasmād icchanti pitaraḥ sutān //

nāprāptavyavahāreṇa pitary uparate kvacit /
kāle tu vidhinā deyaṃ vaseyur narake 'nyathā // Kāty_552

na aprāpta-vyavahāreṇa pitary uparate kvacit / kāle tu vidhinā deyaṃ vaseyur narake 'nyathā //

aprāptavyavahāraś cet svatantro 'pīha narṇabhāk /
svātantryaṃ hi smṛtaṃ jyeṣṭhe jyaiṣṭhejyaiṣṭhyaṃ? guṇavayaḥkṛtam // Kāty_553

aprāpta-vyavahāraś cet svatantro 'pi iha narṇabhāk / svātantryaṃ hi smṛtaṃ jyeṣṭhe jyaiṣṭhejyaiṣṭhyaṃ? guṇa-vayaḥkṛtam //

yad dṛṣṭaṃ dattaśeṣaṃ vā deyaṃ paitāmahaṃ tu tat /
sadoṣaṃ vyāhataṃ pitrā naiva deyam ṛṇaṃ kvacit // Kāty_554

yad dṛṣṭaṃ datta-śeṣaṃ vā deyaṃ paitāmahaṃ tu tat / sadoṣaṃ vyāhataṃ pitrā na eva deyam ṛṇaṃ kvacit //

pitrā dṛṣṭam ṛṇaṃ yat tu kramāyātaṃ pitāmahāt /
nirdoṣaṃ noddhṛtaṃ putrair deyaṃ pautrais tu tadbhṛguḥ // Kāty_555

pitrā dṛṣṭam ṛṇaṃ yat tu krama-āyātaṃ pitāmahāt / nirdoṣaṃ na uddhṛtaṃ putrair deyaṃ pautrais tu tad-bhṛguḥ //

paitāmahaṃ tu yat putrair na dattaṃ rogibhiḥ sthitaiḥ /
tasmād evaṃvidhaṃ pautrair deyaṃ paitāmahaṃ samam // Kāty_556

paitāmahaṃ tu yat putrair na dattaṃ rogibhiḥ sthitaiḥ / tasmād evaṃvidhaṃ pautrair deyaṃ paitāmahaṃ samam //

ṛṇaṃ tu dāpayet putraṃ yadi syān nirupadravaḥ /
draviṇārhaś ca dhuryaś ca nānyathā dāpayet sutam // Kāty_557

ṛṇaṃ tu dāpayet putraṃ yadi syān nirupadravaḥ / draviṇa-arhaś ca dhuryaś ca na anyathā dāpayet sutam //

yad deyaṃ pitṛbhir nityaṃ tadabhāve tu taddhanāt /
tad dhanaṃ putraputrair vā deyaṃ tatsvāmine tadā // Kāty_558

yad deyaṃ pitṛbhir nityaṃ tad-abhāve tu tad-dhanāt / tad dhanaṃ putra-putrair vā deyaṃ tat-svāmine tadā //

pitrarṇe vidyamāne tu na ca putro dhanaṃ haret /
deyaṃ taddhanike dravyaṃ mṛte gṛhṇaṃs tu dāpyate // Kāty_559

pitrarṇe vidyamāne tu na ca putro dhanaṃ haret / deyaṃ tad-dhanike dravyaṃ mṛte gṛhṇaṃs tu dāpyate //

putrābhāve tu dātavyam ṛṇaṃ pautreṇa yatnataḥ /
caturthena na dātavyaṃ tasmāt tad vinirvartate // Kāty_560

putra-abhāve tu dātavyam ṛṇaṃ pautreṇa yatnataḥ / caturthena na dātavyaṃ tasmāt tad vinirvartate //

prātibhāvyāgataṃ pautrair dātavyaṃ na tu tatkvacit /
putreṇāpi samaṃ deyam ṛṇaṃ sarvatra paitṛkam // Kāty_561

prātibhāvya-āgataṃ pautrair dātavyaṃ na tu tatkvacit / putreṇa api samaṃ deyam ṛṇaṃ sarvatra paitṛkam //

rikthahartrā ṛṇaṃ deyaṃ tadabhāve ca yoṣitaḥ /
putraiś ca tadabhāve 'nyai rikthabhāgbhir yathākramam // Kāty_562

rikthahartrā ṛṇaṃ deyaṃ tad-abhāve ca yoṣitaḥ / putraiś ca tad-abhāve 'nyai riktha-bhāgbhir yathā-kramam //

yāvan na paitṛkaṃ dravyaṃ vidyamānaṃ labhet sutaḥ /
susamṛddo 'pi dāpyaḥ syāt tāvan naivādhamarṇikaḥ // Kāty_563

yāvan na paitṛkaṃ dravyaṃ vidyamānaṃ labhet sutaḥ / susamṛddo 'pi dāpyaḥ syāt tāvan na eva adhamarṇikaḥ //

likhitaṃ muktakaṃ vāpi deyaṃ yat tu pratiśrutam /
parapūrvastriyai yat tu vidyāt kāmakṛtaṃ nṛṇām // Kāty_564

likhitaṃ muktakaṃ va āpi deyaṃ yat tu pratiśrutam / para-pūrva-striyai yat tu vidyāt kāma-kṛtaṃ nṛṇām //

yatra hiṃsāṃ samutpādya krodhād dravyaṃ vināśya vā /
uktaṃ tuṣṭikaraṃ yat tu vidyād krodhakṛtaṃ tu tat // Kāty_565

yatra hiṃsāṃ samutpādya krodhād dravyaṃ vināśya vā / uktaṃ tuṣṭikaraṃ yat tu vidyād krodha-kṛtaṃ tu tat //

svasthenārtena vā deyaṃ bhāvitaṃ dharmakāraṇāt /
adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ // Kāty_566

svasthena artena vā deyaṃ bhāvitaṃ dharma-kāraṇāt / adattvā tu mṛte dāpyas tat-suto na atra saṃśayaḥ //

nirdhanair anapatyais tu yat kṛtaṃ śauṇḍikādibhiḥ /
tatstrīṇām upabhoktā tu dadyāt tadṛṇam eva hi // Kāty_567

nirdhanair anapatyais tu yat kṛtaṃ śauṇḍikādibhiḥ / tat-strīṇām upabhoktā tu dadyāt tad-ṛṇam eva hi //

śauṇḍikavyādhajanakagopanāvikayoṣitām /
adhiṣṭhātā ṛṇaṃ dāpyas tāsāṃ bhartṛkriyāsu tat // Kāty_568

śauṇḍika-vyādha-janakagopa-nāvika-yoṣitām / adhiṣṭhātā ṛṇaṃ dāpyas tāsāṃ bhartṛ-kriyāsu tat //

na ca bhāryākṛtam ṛṇaṃ kathaṃcit patyur ābhavet /
āpatkṛtād ṛte puṃsāṃ kuṭumbārthe hi vistaraḥ // Kāty_569

na ca bhāryā-kṛtam ṛṇaṃ kathaṃcit patyur ābhavet / āpatkṛtād ṛte puṃsāṃ kuṭumba-arthe hi vistaraḥ //

anyatra rajakavyādhagopaśauṇḍikayoṣitām /
teṣāṃ tu tatparā vṛttiḥ kuṭumbaṃ ca tadāśrayam // Kāty_570

anyatra rajaka-vyādhagopa-śauṇḍika-yoṣitām / teṣāṃ tu tat-parā vṛttiḥ kuṭumbaṃ ca tad-āśrayam //

amatenaiva putrasya pradhanā yānyam āśrayet /
putreṇaivāpahāryaṃ taddhanaṃ duhitṛbhir vinā // Kāty_571

amatena eva putrasya pradhanā ya ānyam āśrayet / putreṇa eva apahāryaṃ taddhanaṃ duhitṛbhir vinā //

ṛṇārtham āharet tantuṃ na sukhārthaṃ kadācana /
ayukte kāraṇe yasmāt pitarau tu na dāpayet // Kāty_572

ṛṇa-artham āharet tantuṃ na sukha-arthaṃ kadācana / ayukte kāraṇe yasmāt pitarau tu na dāpayet //

yā svaputraṃ tu jahyāt strī samartham api putriṇī /
āhṛtya strīdhanaṃ tatra pitryarṇaṃ śodhayen manuḥ // Kāty_573

yā sva-putraṃ tu jahyāt strī samartham api putriṇī / āhṛtya strī-dhanaṃ tatra pitryarṇaṃ śodhayen manuḥ //

bālaputrādhikārthā ca bhartāraṃ yānyam āśritā /
āśritas tadṛṇaṃ dadyād bālaputrāvidhiḥ smṛtaḥ // Kāty_574

bāla-putra-adhika-arthā ca bhartāraṃ ya ānyam āśritā / āśritas tad-ṛṇaṃ dadyād bāla-putrā-vidhiḥ smṛtaḥ //

dīrghapravāsinirbandhujaḍonmattārtaliṅginām /
jīvatām api dātavyaṃ tatstrīdravyasamāśritaiḥ // Kāty_575

dīrgha-pravāsi-nirbandhujaḍa-unmatta-ārta-liṅginām / jīvatām api dātavyaṃ tat-strī-dravya-samāśritaiḥ //

vyasanābhiplute putre bālo vā yatna dṛśyate /
dravyahṛd dāpyate tatra tasyābhāve purandhrihṛt // Kāty_576

vyasana-abhiplute putre bālo vā yatna dṛśyate / dravya-hṛd dāpyate tatra tasya abhāve purandhrihṛt //

pūrvaṃ dadyād dhanagrāhaḥ putras tasmād anantaram /
yoṣidgrāhaḥ sutābhāve putro vātyantanirdhanaḥ // Kāty_577

pūrvaṃ dadyād dhana-grāhaḥ putras tasmād anantaram / yoṣid-grāhaḥ sutā-bhāve putro va ātyanta-nirdhanaḥ //

deyaṃ bhāryākṛtam ṛṇaṃ bhartrā putreṇa mātṛkam /
bhartur arthe kṛtaṃ yat syād abhidhāya gate diśam // Kāty_578

deyaṃ bhāryā-kṛtam ṛṇaṃ bhartrā putreṇa mātṛkam / bhartur arthe kṛtaṃ yat syād abhidhāya gate diśam //

deyaṃ putrakṛtaṃ tat syād yac ca syād anuvarṇitam /
kṛtāsaṃvāditaṃ yac ca śrutvā caivānucoditam // Kāty_579

deyaṃ putra-kṛtaṃ tat syād yac ca syād anuvarṇitam / kṛta-asaṃvāditaṃ yac ca śrutvā ca eva anucoditam //

[adharmaṇikasyāvarodhādinā dhanoddhāra-vicāra]

dhāryo 'varuddhas tv ṛṇikaḥ prakāśaṃ janasaṃsadi /
yāvan na dadyād deyaṃ ca deśācārasthitir yathā // Kāty_580

dhāryo 'varuddhas tv ṛṇikaḥ prakāśaṃ jana-saṃsadi / yāvan na dadyād deyaṃ ca deśa-ācāra-sthitir yathā //

viṇmūtraśaṅkā yasya syād dhāryamāṇasya dehinaḥ /
pṛṣṭhato vānugantavyo nibaddhaṃ vā samutsṛjet // Kāty_581

viṇmūtra-śaṅkā yasya syād dhāryamāṇasya dehinaḥ / pṛṣṭhato va ānugantavyo nibaddhaṃ vā samutsṛjet //

sa kṛtapratibhūś caiva moktavyaḥ syād dine dine /
āhārakāle rātrau ca nibandhe pratibhūḥ sthitaḥ // Kāty_582

sa kṛta-pratibhūś ca eva moktavyaḥ syād dine dine / āhāra-kāle rātrau ca nibandhe pratibhūḥ sthitaḥ //

yo darśanapratibhuvaṃ nādhigacchen na cāśrayet /
sa cārake niroddhavyaḥ sthāpyo vāvedya rakṣiṇaḥ // Kāty_583

yo darśana-pratibhuvaṃ na adhigacchen na cā aśrayet / sa cārake niroddhavyaḥ sthāpyo va āvedya rakṣiṇaḥ //

na cārake niroddhavya āryaḥ prātyayikaḥ śuciḥ /
so 'nibaddhaḥ pramoktavyo nibaddhaḥ śapathena vā // Kāty_584

na cārake niroddhavya āryaḥ prātyayikaḥ śuciḥ / so 'nibaddhaḥ pramoktavyo nibaddhaḥ śapathena vā //

pīḍanenoparodhena sādhayed ṛṇikaṃ dhanī /
karmaṇā vyavahāreṇa sāntvenādau vibhāvitaḥ // Kāty_585

pīḍanena uparodhena sādhayed ṛṇikaṃ dhanī / karmaṇā vyavahāreṇa sāntvenā adau vibhāvitaḥ //

ādadītārtham evaṃ tu vyājenācaritena ca /
karmaṇā kṣatraviśśūdrān samahīnāṃś ca dāpayet // Kāty_586

ādadīta-artham evaṃ tu vyājenā acaritena ca / karmaṇā kṣatra-viś-śūdrān samahīnāṃś ca dāpayet //

rājānaṃ svāminaṃ vipraṃ sāntvenaiva pradāpayet /
rikthinaṃ suhṛdaṃ vāpi cchalenaiva prasādhayet // Kāty_587

rājānaṃ svāminaṃ vipraṃ sāntvena eva pradāpayet / rikthinaṃ suhṛdaṃ va āpi cchalena eva prasādhayet //

vaṇijaḥ karṣakāś caiva śilpinaś cābravīd bhṛguḥ /
deśācāreṇa dāpyāḥ syur duṣṭān saṃpīḍya dāpayet // Kāty_588

vaṇijaḥ karṣakāś ca eva śilpinaś ca abravīd bhṛguḥ / deśa-ācāreṇa dāpyāḥ syur duṣṭān saṃpīḍya dāpayet //

pīḍayet tu dhanī yatra ṛṇikaṃ nyāyavādinam /
tasmād arthāt sa hīyeta tatsamaṃ cāpnuyād damam // Kāty_589

pīḍayet tu dhanī yatra ṛṇikaṃ nyāya-vādinam / tasmād arthāt sa hīyeta tat-samaṃ cā apnuyād damam //

yadi hy ādāv anādiṣṭam aśubhaṃ karma kārayet /
prāpnuyāt sāhasaṃ pūrvam ṛṇān mucyeta carṇikaḥ // Kāty_590

yadi hy ādāv anādiṣṭam aśubhaṃ karma kārayet / prāpnuyāt sāhasaṃ pūrvam ṛṇān mucyeta carṇikaḥ //

uddhārādikam ādāya svāmine na dadāti yaḥ /
sa tasya dāso bhṛtyaḥ strī paśur vā jāyate gṛhe // Kāty_591

uddhāra-ādikam ādāya svāmine na dadāti yaḥ / sa tasya dāso bhṛtyaḥ strī paśur vā jāyate gṛhe //

[upanidhiḥ]

trayaproṣitanikṣiptabandhānvāhitayācitam /
vaiśyavṛttyarpitaṃ caiva so 'rthas tūpanidhiḥ smṛtaḥ // Kāty_592

traya-proṣita-nikṣiptabandhānvāhita-yācitam / vaiśya-vṛtty-arpitaṃ ca eva so 'rthas tu upanidhiḥ smṛtaḥ //

nikṣiptaṃ yasya yat kiṃcit tatprayatnena pālayet /
daivarājakṛtād anyo vināśas tasya kīrtyate // Kāty_593

nikṣiptaṃ yasya yat kiṃcit tat-prayatnena pālayet / daiva-rāja-kṛtād anyo vināśas tasya kīrtyate //

yasya doṣeṇa yat kiṃcid vināśyeta hriyeta vā /
tad dravyaṃ sodayaṃ dāpyo daivarājakṛtād vinā // Kāty_594

yasya doṣeṇa yat kiṃcid vināśyeta hriyeta vā / tad dravyaṃ sodayaṃ dāpyo daiva-rāja-kṛtād vinā //

yācitānantaraṃ nāśe daivarājakṛte 'pi saḥ /
grahītā pratidāpyaḥ syān mūlyamātraṃ na saṃśayaḥ // Kāty_595

yācita-anantaraṃ nāśe daiva-rāja-kṛte 'pi saḥ / grahītā pratidāpyaḥ syān mūlyamātraṃ na saṃśayaḥ //

nyāsādikaṃ paradravyaṃ prabhakṣitam upekṣitam /
ajñānanāśitaṃ caiva yena dāpyaḥ sa eva tat // Kāty_596

nyāsa-ādikaṃ para-dravyaṃ prabhakṣitam upekṣitam / ajñāna-nāśitaṃ ca eva yena dāpyaḥ sa eva tat //

bhakṣitaṃ sodayaṃ dāpyaḥ samaṃ dāpya upekṣitam /
kiṃcin nyūnaṃ pradāpyaḥ syād dravyam ajñānanāśitam // Kāty_597

bhakṣitaṃ sodayaṃ dāpyaḥ samaṃ dāpya upekṣitam / kiṃcin nyūnaṃ pradāpyaḥ syād dravyam ajñāna-nāśitam //

arājadaivikenāpi nikṣiptaṃ yatra nāśitam /
grahītuḥ saha bhāṇḍena dātur naṣṭaṃ tad ucyate // Kāty_598

arāja-daivikena api nikṣiptaṃ yatra nāśitam / grahītuḥ saha bhāṇḍena dātur naṣṭaṃ tad ucyate //

jñātvā dravyaviyogaṃ tu dātā yatra vinikṣipet /
sarvopāyavināśe 'pi grahītā naiva dāpyate // Kāty_599

jñātvā dravya-viyogaṃ tu dātā yatra vinikṣipet / sarva-upāya-vināśe 'pi grahītā na eva dāpyate //

grāhakasya hi yad doṣān naṣṭaṃ tu grāhakasya tat /
tasmin naṣṭe hṛte vāpi grahītā mūlyam āharet // Kāty_600

grāhakasya hi yad doṣān naṣṭaṃ tu grāhakasya tat / tasmin naṣṭe hṛte va āpi grahītā mūlyam āharet //

grāhyas tūpanidhiḥ kāle kālahīnaṃ tu varjayet /
kālahīnaṃ dadaddaṇḍaṃ dviguṇaṃ ca pradāpyate // Kāty_601

grāhyas tu upanidhiḥ kāle kāla-hīnaṃ tu varjayet / kāla-hīnaṃ dadad-daṇḍaṃ dviguṇaṃ ca pradāpyate //

sarveṣūpanidhiṣv ete vidhayaḥ parikīrtitāḥ // Kāty_602

sarveṣu upanidhiṣv ete vidhayaḥ parikīrtitāḥ //

yaiś ca saṃskriyate nyāso divasaiḥ pariniścitaiḥ /
tadūrdhvaṃ sthāpayec śilpī dāpyo daivahate 'pi tat // Kāty_603

yaiś ca saṃskriyate nyāso divasaiḥ pariniścitaiḥ / tad-ūrdhvaṃ sthāpayec śilpī dāpyo daivahate 'pi tat //

nyāsadoṣād vināśaḥ syāc śilpinaṃ tan na dāpayet /
dāpayec śilpidoṣāt tat saṃskārārthaṃ yad arpitam // Kāty_604

nyāsa-doṣād vināśaḥ syāc śilpinaṃ tan na dāpayet / dāpayec śilpi-doṣāt tat saṃskāra-arthaṃ yad arpitam //

svalpenāpi ca yat karma naṣṭaṃ ced bhṛtakasya tat /
paryāptaṃ ditsatas tasya vinaśyet tad agṛhṇataḥ // Kāty_605

svalpena api ca yat karma naṣṭaṃ ced bhṛtakasya tat / paryāptaṃ ditsatas tasya vinaśyet tad agṛhṇataḥ //

yadi tat kāryam uddiśya kālaṃ pariniyamya vā /
yācito 'rdhakṛte tasminn aprāpte na tu dāpyate // Kāty_606

yadi tat kāryam uddiśya kālaṃ pariniyamya vā / yācito 'rdhakṛte tasminn aprāpte na tu dāpyate //

prāptakāle kṛte kārye na dadyād yācito 'pi san /
tasmin naṣṭe vāpi grahītā mūlyam āharet // Kāty_607

prāpta-kāle kṛte kārye na dadyād yācito 'pi san / tasmin naṣṭe va āpi grahītā mūlyam āharet //

yācyamāno na dadyād vā dāpyas tat sodayaṃ bhavet // Kāty_608

yācyamāno na dadyād vā dāpyas tat sodayaṃ bhavet //

atha kāryavipattis tu tasyaiva svāmino bhavet /
aprāpte vai sa kāle tu dāpyas tv ardhakṛte 'pi tat // Kāty_609

atha kārya-vipattis tu tasya eva svāmino bhavet / aprāpte vai sa kāle tu dāpyas tv ardhakṛte 'pi tat //

yo yācitakam ādāya na dadyāt pratiyācitaḥ /
sa nigṛhya balād dāpyo daṇḍyaś ca na dadāti yaḥ // Kāty_610

yo yācitakam ādāya na dadyāt pratiyācitaḥ / sa nigṛhya balād dāpyo daṇḍyaś ca na dadāti yaḥ //

anumārgeṇa kāryeṣu anyasmin vacanān mama /
dadyās tvam iti yo dattaḥ sa ihānvādhir ucyate // Kāty_611

anumārgeṇa kāryeṣu anyasmin vacanān mama / dadyās tvam iti yo dattaḥ sa iha anvādhir ucyate //

[asvāmivikrayaḥ]

asvāmivikrayaṃ dānam ādhiṃ ca vinivartayet // Kāty_612

asvāmi-vikrayaṃ dānam ādhiṃ ca vinivartayet //

abhiyoktā dhanaṃ kuryāt prathamaṃ jñātibhiḥ svakam /
paścād ātmaviśudhyarthaṃ krayaṃ ketā svabandhubhiḥ // Kāty_613

abhiyoktā dhanaṃ kuryāt prathamaṃ jñātibhiḥ svakam / paścād ātma-viśudhy-arthaṃ krayaṃ ketā svabandhubhiḥ //

nāṣṭikas tu prakurvīta tad dhanaṃ jñātṛbhiḥ svakam /
adattatyaktavikrītaṃ kṛtvā svaṃ labhate dhanam // Kāty_614

nāṣṭikas tu prakurvīta tad dhanaṃ jñātṛbhiḥ svakam / adatta-tyakta-vikrītaṃ kṛtvā svaṃ labhate dhanam //

prakāśaṃ vā krayaṃ kuryān mūlaṃ vāpi samarpayet /
mūlānayanakālas tu deyo yojanasaṃkhyayā // Kāty_615

prakāśaṃ vā krayaṃ kuryān mūlaṃ va āpi samarpayet / mūla-ānayana-kālas tu deyo yojana-saṃkhyayā //

prakāśaṃ ca krayaṃ kuryāt sādhubhir jñātibhiḥ svakaiḥ /
na tatrānyā kriyā proktā daivikī na ca mānuṣī // Kāty_616

prakāśaṃ ca krayaṃ kuryāt sādhubhir jñātibhiḥ svakaiḥ / na tatra anyā kriyā proktā daivikī na ca mānuṣī //

yadā mūlam upanyasya punar vādī krayaṃ vadet /
āharen mūlam evāsau na krayeṇa prayojanam // Kāty_617

yadā mūlam upanyasya punar vādī krayaṃ vadet / āharen mūlam eva asau na krayeṇa prayojanam //

asamāhāryamūlas tu krayam eva viśodhayet /
viśodhite kraye rājñā na vaktavyaḥ sa kiṃcana // Kāty_618

asamāhārya-mūlas tu krayam eva viśodhayet / viśodhite kraye rājñā na vaktavyaḥ sa kiṃcana //

anupasthāpayan mūlaṃ krayaṃ vāpy aviśodhayan /
yathābhiyogaṃ dhanine dhanaṃ dāpyo damaṃ ca saḥ // Kāty_619

anupasthāpayan mūlaṃ krayaṃ va āpy aviśodhayan / yatha ābhiyogaṃ dhanine dhanaṃ dāpyo damaṃ ca saḥ //

yadi svaṃ naiva kurute jñātibhir nāṣṭiko dhanam /
prasaṅgavinivṛttyarthaṃ coravaddaṇḍam arhati // Kāty_620

yadi svaṃ na eva kurute jñātibhir nāṣṭiko dhanam / prasaṅga-vinivṛtty-arthaṃ coravad-daṇḍam arhati //

vaniṅvīthīparigataṃ vijñātaṃ rājapuruṣaiḥ /
avijñātāśrayāt krītaṃ vikretā yatra vā mṛtaḥ // Kāty_621

vaniṅ-vīthī-parigataṃ vijñātaṃ rāja-puruṣaiḥ / avijñāta-āśrayāt krītaṃ vikretā yatra vā mṛtaḥ //

svāmī datvārdhamūlyaṃ tu pragṛhṇīta svaka dhanam /
ardhaṃ dvayor apahṛtaṃ tatra syād vyavahārataḥ // Kāty_622

svāmī datva ārdha-mūlyaṃ tu pragṛhṇīta svaka dhanam / ardhaṃ dvayor apahṛtaṃ tatra syād vyavahārataḥ //

avijñātakrayo doṣas tathā cāparipālanam /
etad dvayaṃ samākhyātaṃ dravyahānikaraṃ buddhaiḥ // Kāty_623

avijñāta-krayo doṣas tathā ca aparipālanam / etad dvayaṃ samākhyātaṃ dravya-hāni-karaṃ buddhaiḥ //

[sambhūyasamutthānam]

samavetās tu ye kecic śalpino vaṇijo 'pi vā /
avibhajya pṛthagbhūtaiḥ prāptaṃ tatra phalaṃ samam // Kāty_624

samavetās tu ye kecic śalpino vaṇijo 'pi vā / avibhajya pṛthag-bhūtaiḥ prāptaṃ tatra phalaṃ samam //

bhāṇḍapiṇḍavyayoddhārabhārasārārthavīkṣaṇam /
kuryus te 'vyabhicāreṇa samayena vyavasthitāḥ // Kāty_625

bhāṇḍa-piṇḍa-vyaya-uddhārabhāra-sāra-artha-vīkṣaṇam / kuryus te 'vyabhicāreṇa samayena vyavasthitāḥ //

prayogaṃ kurvate ye tu hemadhānyarasādinā /
samanyūnādhikair aṃśair lābhas teṣāṃ tathāvidhaḥ // Kāty_626

prayogaṃ kurvate ye tu hemadhānya-rasa-ādinā / sama-nyūna-adhikair aṃśair lābhas teṣāṃ tathā-vidhaḥ //

bahūnāṃ saṃmato yas tu dadyād eko dhanaṃ naraḥ /
ṛṇaṃ ca kārayed vāpi sarvair eva kṛtaṃ bhavet // Kāty_627

bahūnāṃ saṃmato yas tu dadyād eko dhanaṃ naraḥ / ṛṇaṃ ca kārayed va āpi sarvair eva kṛtaṃ bhavet //

jñātisaṃbandhisuhṛdām ṛṇaṃ deyaṃ sabandhakam /
anyeṣāṃ lagnakopetaṃ lekhyasākṣiyutaṃ tathā // Kāty_628

jñāti-saṃbandhi-suhṛdām ṛṇaṃ deyaṃ sabandhakam / anyeṣāṃ lagna-kopetaṃ lekhya-sākṣiyutaṃ tathā //

svecchādeyaṃ hiraṇyaṃ tu rasā dhānyaṃ ca sāvidhi /
deśasthityā pradātavyaṃ grahītavyaṃ tathaiva ca // Kāty_629

svecchādeyaṃ hiraṇyaṃ tu rasā dhānyaṃ ca sāvidhi / deśa-sthityā pradātavyaṃ grahītavyaṃ tatha aiva ca //

samavetais tu yad dattaṃ prārthanīyaṃ tathaiva tat /
na ca yāceta yaḥ kaścil lābhāt sa parihīyate // Kāty_630

samavetais tu yad dattaṃ prārthanīyaṃ tatha aiva tat / na ca yāceta yaḥ kaścil lābhāt sa parihīyate //

corataḥ salilād agner dravyaṃ yas tu samāharet /
tasyāṃśo daśamo deyaḥ sarvavādeṣv ayaṃ vidhiḥ // Kāty_631

corataḥ salilād agner dravyaṃ yas tu samāharet / tasya aṃśo daśamo deyaḥ sarvavādeṣv ayaṃ vidhiḥ //

śikṣakābhijñakuśalā ācāryaś ceti śilpinaḥ /
ekadvitricaturbhāgān hareyus te yathottaram // Kāty_632

śikṣaka-abhijña-kuśalā ācāryaś ca iti śilpinaḥ / eka-dvi-tri-catur-bhāgān hareyus te yatha ūttaram //

pararāṣṭrād dhanaṃ yat syāc cauraiḥ svāmyājñayāhṛtam /
rājño daśāṃśam uddhṛtya vibhajeran yathāvidhi // Kāty_633

para-rāṣṭrād dhanaṃ yat syāc cauraiḥ svāmy-ājñayā āhṛtam / rājño daśa-aṃśam uddhṛtya vibhajeran yathā-vidhi //

corāṇāṃ mukhyabhūtas tu caturo 'ṃśāṃs tato haret /
śūro 'ṃśāṃs trīn samartho dvau śoṣās tv ekaikam eva ca // Kāty_634

corāṇāṃ mukhya-bhūtas tu caturo 'ṃśāṃs tato haret / śūro 'ṃśāṃs trīn samartho dvau śoṣās tv ekaikam eva ca //

teṣāṃ cet prasṛtānāṃ yo grahaṇaṃ samavāpnuyāt /
tanmokṣaṇārthaṃ yad dattaṃ vaheyus te yathāṃśataḥ // Kāty_635

teṣāṃ cet prasṛtānāṃ yo grahaṇaṃ samavāpnuyāt / tan-mokṣaṇa-arthaṃ yad dattaṃ vaheyus te yathā-aṃśataḥ //

nartakānām eṣa eva dharmaḥ sadbhir udāhṛtaḥ /
tālajño labhate hy ardhaṃ gāyanās tu samāṃśinaḥ /
pramukhā dvyaṃśam arhanti so 'yaṃ saṃbhūya kurvatām // Kāty_636

nartakānām eṣa eva dharmaḥ sadbhir udāhṛtaḥ / tālajño labhate hy ardhaṃ gāyanās tu samāṃśinaḥ / pramukhā dvy-aṃśam arhanti so 'yaṃ saṃbhūya kurvatām //

vaṇijāṃ karṣakāṇāṃ ca corāṇāṃ śilpināṃ tathā /
aniyamyāṃśakartṝṇāṃ sarveṣām eṣa nirṇayaḥ // Kāty_637

vaṇijāṃ karṣakāṇāṃ ca corāṇāṃ śilpināṃ tathā / aniyamya-aṃśa-kartṝṇāṃ sarveṣām eṣa nirṇayaḥ //

[dattānapākarma dattāpradānikaṃ vā]

vikrayaṃ caiva dānaṃ ca na neyāḥ syur anicchavaḥ /
dārāḥ putrāś ca sarvasvam ātmanaiva tu yojayet // Kāty_638

vikrayaṃ ca eva dānaṃ ca na neyāḥ syur anicchavaḥ / dārāḥ putrāś ca sarvasvam ātmana aiva tu yojayet //

āpatkāle tu kartavyaṃ dānaṃ vikraya eva vā /
anyathā na pravarteta iti śāstraviniścayaḥ // Kāty_639

āpat-kāle tu kartavyaṃ dānaṃ vikraya eva vā / anyathā na pravarteta iti śāstra-viniścayaḥ //

sarvasvagṛhavarjaṃ tu kuṭumbabharaṇādhikam /
yad dravyaṃ tat svakaṃ deyam adeyaṃ syād ato 'nyathā // Kāty_640

sarvasva-gṛha-varjaṃ tu kuṭumba-bharaṇa-adhikam / yad dravyaṃ tat svakaṃ deyam adeyaṃ syād ato 'nyathā //

ataś ca sutadārāṇāṃ vaśitvaṃ tv anuśāsane /
vikraye caiva dāne ca vaśitvaṃ na sute pituḥ // Kāty_641

ataś ca suta-dārāṇāṃ vaśitvaṃ tv anuśāsane / vikraye ca eva dāne ca vaśitvaṃ na sute pituḥ //

svecchayā yaḥ pratiśrutya brāhmaṇāya pratigraham /
na dadyād ṛṇava dāpyaḥ prāpnuyāt pūrvasāhasam // Kāty_642

svecchayā yaḥ pratiśrutya brāhmaṇāya pratigraham / na dadyād ṛṇava dāpyaḥ prāpnuyāt pūrva-sāhasam //

pratiśrutasyādānena dattasyācchādanena ca /
kalpakoṭiśataṃ martyas tiryagyonau ca jāyate // Kāty_643

pratiśrutasyā adānena dattasyā acchādanena ca / kalpa-koṭi-śataṃ martyas tiryag-yonau ca jāyate //

avijñātopalabdhyarthaṃ dānaṃ yatra nirūpitam /
upalabdhikriyālabdhaṃ sā bhṛtiḥ parikīrtitā // Kāty_644

avijñāta-upalabdhy-arthaṃ dānaṃ yatra nirūpitam / upalabdhi-kriyā-labdhaṃ sā bhṛtiḥ parikīrtitā //

bhayatrāṇāya rakṣārthaṃ tathā kāryaprasādhanāt /
anena vidhinā labdhaṃ vidyāt pratyupakārataḥ // Kāty_645

bhaya-trāṇāya rakṣa-arthaṃ tathā kārya-prasādhanāt / anena vidhinā labdhaṃ vidyāt pratyupakārataḥ //

prāṇasaṃśayam āpannaṃ yo mām uttārayed itaḥ /
sarvasvaṃ tasya dāsyāmīty ukte 'pi na tathā bhavet // Kāty_646

prāṇa-saṃśayam āpannaṃ yo mām uttārayed itaḥ / sarvasvaṃ tasya dāsyāmi ity ukte 'pi na tathā bhavet //

kāmakrodhāsvatantrārtaklībonmattapramohitaiḥ /
vyatyāsaparihāsāc ca yad dattaṃ tat punar haret // Kāty_647

kāma-krodha-asvatantra-artaklība-unmatta-pramohitaiḥ / vyatyāsa-parihāsāc ca yad dattaṃ tat punar haret //

yā tu kāryasya siddhyartham utkocā syāt pratiśrutā /
tasminn api pasiddhe 'rthe na deyā syāt kathaṃcana // Kāty_648

yā tu kāryasya siddhy-artham utkocā syāt pratiśrutā / tasminn api pasiddhe 'rthe na deyā syāt kathaṃcana //

atha prāg eva dattā syāt pratidāpyas tathā balāt /
daṇḍaṃ caikādaśaguṇam āhur gārgīyamānavāḥ // Kāty_649

atha prāg eva dattā syāt pratidāpyas tathā balāt / daṇḍaṃ ca ekādaśa-guṇam āhur gārgīya-mānavāḥ //

stenasāhasikodvṛttapārajāyikaśaṃsanāt /
darśanād vṛttanaṣṭasya tathāsatyapravartanāt // Kāty_650

stena-sāhasika-udvṛttapārajāyika-śaṃsanāt / darśanād vṛtta-naṣṭasya tathā-satya-pravartanāt //

prāptam etais tu yat kiṃcit tad utkocākhyam ucyate /
na dātā tatra daṇḍyaḥ syān madhyasthaś caiva doṣabhāk // Kāty_651

prāptam etais tu yat kiṃcit tad utkoca-ākhyam ucyate / na dātā tatra daṇḍyaḥ syān madhya-sthaś ca eva doṣabhāk //

niyukto yas tu kāryeṣu sa ced utkocam āpnuyāt /
sa dāpyas taddhanaṃ kṛtsnaṃ damaś caikādaśādhikam // Kāty_652

niyukto yas tu kāryeṣu sa ced utkocam āpnuyāt / sa dāpyas tad-dhanaṃ kṛtsnaṃ damaś ca ekādaśa-adhikam //

aniyuktas tu kāryārtham utkocaṃ yam avāpnuyāt /
kṛtapratyupakārārthas tasya doṣo na vidyate // Kāty_653

aniyuktas tu kārya-artham utkocaṃ yam avāpnuyāt / kṛta-pratyupakāra-arthas tasya doṣo na vidyate //

svasthenārtena vā dattaṃ śrāvritaṃ dharmakāraṇāt /
adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ // Kāty_654

svasthena artena vā dattaṃ śrāvritaṃ dharma-kāraṇāt / adattvā tu mṛte dāpyas tat-suto na atra saṃśayaḥ //

yogādhamanavikrītaṃ yogadānapatigraham /
yasya vāpy upadhiṃ paśyet tat sarvaṃ vinivartayet // Kāty_655

yoga-ādhamana-vikrītaṃ yoga-dāna-patigraham / yasya va āpy upadhiṃ paśyet tat sarvaṃ vinivartayet //

bhṛtāvaniścitāyāṃ tu daśabhāgam avāpnuyāt /
lābhagovīryasasyānāṃ vaṇiggopakṛṣīvalāḥ // Kāty_656

bhṛta-avaniścitāyāṃ tu daśa-bhāgam avāpnuyāt / lābha-govīrya-sasyānāṃ vaṇig-gopa-kṛṣī-valāḥ //

[vetanasyānapākarma]

karmārambhaṃ tu yaḥ kṛtvā siddhaṃ naiva tu kārayet /
balāt kārayitavyo 'sau akurvan daṇḍam arhati // Kāty_657

karma-ārambhaṃ tu yaḥ kṛtvā siddhaṃ na eva tu kārayet / balāt kārayitavyo 'sau akurvan daṇḍam arhati //

vighnayan vāhako dāpyaḥ prasthāne dviguṇāṃ bhṛtim // Kāty_658

vighnayan vāhako dāpyaḥ prasthāne dviguṇāṃ bhṛtim //

na tu dāpyo hṛtaṃ corair dagdhamūḍhaṃ jalena vā // Kāty_659

na tu dāpyo hṛtaṃ corair dagdha-mūḍhaṃ jalena vā //

tyajet pathi sahāyaṃ yaḥ śrāntaṃ rogārtam eva vā /
prāpnuyāt sāhasaṃ pūrvaṃ grāme tryaham apālayan // Kāty_660

tyajet pathi sahāyaṃ yaḥ śrāntaṃ roga-artam eva vā / prāpnuyāt sāhasaṃ pūrvaṃ grāme tryaham apālayan //

yadā tu pathi tadbhāṇḍam āsidhyeta hriyeta vā /
yāvān adhvā gatas tena prāpnuyāt tāvatīṃ bhṛtim // Kāty_661

yadā tu pathi tad-bhāṇḍam āsidhyeta hriyeta vā / yāvān adhvā gatas tena prāpnuyāt tāvatīṃ bhṛtim //

hastyaśvagokharoṣṭrādīn gṛhītvā bhāṭakena yaḥ /
nārpayet kṛtakṛtyārthaḥ sa tu dāpyaḥ sabhāṭakam // Kāty_662

hasty-aśva-go-khara-uṣṭra-ādīn gṛhītvā bhāṭakena yaḥ / na arpayet kṛta-kṛtya-arthaḥ sa tu dāpyaḥ sabhāṭakam //

gṛhavāryāpaṇādīṇi gṛhītvā bhāṭakena yaḥ /
svāmine nārpayed yāvat tāvad dāpyaḥ sabhāṭakam // Kāty_663

gṛha-vārya-āpaṇa-ādīṇi gṛhītvā bhāṭakena yaḥ / svāmine na arpayed yāvat tāvad dāpyaḥ sabhāṭakam //

[svāmipālavivādaḥ]

kṣetrārāmavivīteṣu gṛheṣu paśuvāṭiṣu /
grahaṇaṃ tatpraviṣṭānāṃ tāḍanaṃ vā bṛhaspatiḥ // Kāty_664

kṣetra-ārāma-vivīteṣu gṛheṣu paśuvāṭiṣu / grahaṇaṃ tat-praviṣṭānāṃ tāḍanaṃ vā bṛhaspatiḥ //

adhamottamamadhyānāṃ paśūnāṃ caiva tāḍane /
svāmī tu vivaded yatra daṇḍaṃ tatra prakalpayet // Kāty_665

adhama-uttama-madhyānāṃ paśūnāṃ ca eva tāḍane / svāmī tu vivaded yatra daṇḍaṃ tatra prakalpayet //

ajāteṣv eva sasyeṣu kuryād āvaraṇaṃ mahat /
duḥkheneha nivāryante labdhasvādurasā mṛgāḥ // Kāty_666

ajāteṣv eva sasyeṣu kuryād āvaraṇaṃ mahat / duḥkhena iha nivāryante labdha-svādu-rasā mṛgāḥ //

dāpayet paṇapādaṃ gāṃ dvau pādau mahiṣīṃ tathā /
tathājāvikavatsānāṃ pādo daṇḍaḥ prakīrtitaḥ // Kāty_667

dāpayet paṇapādaṃ gāṃ dvau pādau mahiṣīṃ tathā / tatha ājā-avika-vatsānāṃ pādo daṇḍaḥ prakīrtitaḥ //

[samayasyānapākarma saṃvidvyatikramo vā]

samūhināṃ tu yo dharmas tena dharmeṇa te sadā /
prakuryuḥ sarvakarmāṇi svadharmeṣu vyavasthitāḥ // Kāty_668

samūhināṃ tu yo dharmas tena dharmeṇa te sadā / prakuryuḥ sarva-karmāṇi svadharmeṣu vyavasthitāḥ //

avirodhena dharmasya nirgataṃ rājaśāsanam /
tasyaivācaraṇaṃ pūrvaṃ kartavyaṃ tu nṛpājñayā // Kāty_669

avirodhena dharmasya nirgataṃ rāja-śāsanam / tasya evā acaraṇaṃ pūrvaṃ kartavyaṃ tu nṛpa-ājñayā //

rājapravartitān dharmān yo naro nānupālayet /
garhyaḥ sa pāpo daṇḍyaś ca lopayan rājaśāsanam // Kāty_670

rāja-pravartitān dharmān yo naro na anupālayet / garhyaḥ sa pāpo daṇḍyaś ca lopayan rāja-śāsanam //

yuktiyuktaṃ ca yo hanyād vaktur yo 'navakāśadaḥ /
ayuktaṃ caiva yo brūte sa dāpyaḥ pūrvasāhasam // Kāty_671

yukti-yuktaṃ ca yo hanyād vaktur yo 'navakāśadaḥ / ayuktaṃ ca eva yo brūte sa dāpyaḥ pūrva-sāhasam //

sāhasī bhedakārī ca gaṇadravyavināśakaḥ /
ucchedyāḥ sarva evaite vikhyāpyaivaṃ nṛpe bhṛguḥ // Kāty_672

sāhasī bheda-kārī ca gaṇa-dravya-vināśakaḥ / ucchedyāḥ sarva eva ete vikhyāpya evaṃ nṛpe bhṛguḥ //

ekapātre ca vā paṅktyāṃ saṃbhoktā yasya yo bhavet /
akurvaṃs tat tathā daṇḍyas tasya doṣam adarśayan // Kāty_673

eka-pātre ca vā paṅktyāṃ saṃbhoktā yasya yo bhavet / akurvaṃs tat tathā daṇḍyas tasya doṣam adarśayan //

gaṇam uddiśya yat kiṃcit kṛtvarṇaṃ bhakṣitaṃ bhavet /
ātmārthaṃ viniyuktaṃ vā deyaṃ tair eva tad bhavet // Kāty_674

gaṇam uddiśya yat kiṃcit kṛtvarṇaṃ bhakṣitaṃ bhavet / ātma-arthaṃ viniyuktaṃ vā deyaṃ tair eva tad bhavet //

gaṇānāṃ śreṇivargāṇāṃ gatāḥ syur ye tu madhyatām /
prāktanasya dhanarṇasya samāṃśāḥ sarva eva te // Kāty_675

gaṇānāṃ śreṇi-vargāṇāṃ gatāḥ syur ye tu madhyatām / prāktanasya dhanarṇasya samāṃśāḥ sarva eva te //

tathaiva bhojyavaibhājyadānadharmakriyāsu ca /
samūhastho 'ṃśabhāgī syāt pragatas tv aṃśabhāṅ na tu // Kāty_676

tatha aiva bhojya-vaibhājyadāna-dharma-kriyāsu ca / samūha-stho 'ṃśa-bhāgī syāt pragatas tv aṃśa-bhāṅ na tu //

yat taiḥ prāptaṃ rakṣitaṃ vā gaṇārthe vā ṛṇaṃ kṛtam /
rājaprasādalabdhaṃ ca sarveṣām eva tatsamam // Kāty_677

yat taiḥ prāptaṃ rakṣitaṃ vā gaṇa-arthe vā ṛṇaṃ kṛtam / rāja-prasāda-labdhaṃ ca sarveṣām eva tat-samam //

[naigamādisaṃjñālakṣaṇam]

nānāpaurasamūhas tu naigamaḥ parikīrtitaḥ /
nānāyudhadharā vrātāḥ samavetāḥ prakīrtitāḥ // Kāty_678

nānāpaura-samūhas tu naigamaḥ parikīrtitaḥ / nānāyudhadharā vrātāḥ samavetāḥ prakīrtitāḥ //

samūho vaṇijādīnāṃ pūgaḥ saṃparikīrtitaḥ /
pravrajyāvasitā ye tu pāṣaṇḍāḥ parikīrtitāḥ // Kāty_679

samūho vaṇijādīnāṃ pūgaḥ saṃparikīrtitaḥ / pravrajyā-avasitā ye tu pāṣaṇḍāḥ parikīrtitāḥ //

brāhmaṇānāṃ samūhas tu gaṇaḥ saṃparikīrtitaḥ /
śilpopajīvino ye tu śilpinaḥ parikīrtitāḥ // Kāty_680

brāhmaṇānāṃ samūhas tu gaṇaḥ saṃparikīrtitaḥ / śilpa-upajīvino ye tu śilpinaḥ parikīrtitāḥ //

ārhatasaugatānāṃ tu samūhaḥ saṅgha ucyate /
cāṇḍālaśvapacādīnāṃ samūho gulma ucyate // Kāty_681

ārhata-saugatānāṃ tu samūhaḥ saṅgha ucyate / cāṇḍāla-śvapacādīnāṃ samūho gulma ucyate //

gaṇapāṣaṇḍapūgāś ca vrātāś ca śreṇayas tathā /
samūhasthāś ca ye cānye vargākhyās te bṛhaspatiḥ // Kāty_682

gaṇa-pāṣaṇḍa-pūgāś ca vrātāś ca śreṇayas tathā / samūha-sthāś ca ye ca anye varga-ākhyās te bṛhaspatiḥ //

[krayakikrayānuśayaḥ krīsvānuśayo vikrīye saṃpradānaṃ vā]

krītvā prāptaṃ na gṛhṇīyād yo na dadyād adūṣitam /
sa mūlyād daśamaṃ bhāgaṃ dattvā svadravyam āpnuyāt // Kāty_683

krītvā prāptaṃ na gṛhṇīyād yo na dadyād adūṣitam / sa mūlyād daśamaṃ bhāgaṃ dattvā sva-dravyam āpnuyāt //

aprāpte 'rthakriyākāle kṛte naiva pradāpayet /
evaṃ dharmo daśāhāt tu parato 'nuśayo na tu // Kāty_684

aprāpte 'rtha-kriyā-kāle kṛte na eva pradāpayet / evaṃ dharmo daśāhāt tu parato 'nuśayo na tu //

bhūmer daśāhe vikretur āyas tatkretur eva ca /
dvādaśāhaḥ sapiṇḍānām api cālpam ataḥ param // Kāty_685

bhūmer daśāhe vikretur āyas tat-kretur eva ca / dvādaśāhaḥ sapiṇḍānām api ca alpam ataḥ param //

krītvānuśayavān paṇyaṃ tyajed dohyādi yo naraḥ /
aduṣṭam eva kāle tu sa mūlyād daśamaṃ vahet // Kāty_686

krītva ānuśayavān paṇyaṃ tyajed dohyādi yo naraḥ / aduṣṭam eva kāle tu sa mūlyād daśamaṃ vahet //

krītvā gacchann anuśayaṃ krayī hastam upāgate /
ṣaḍbhāgaṃ tatra mūlyasya dattvā krītaṃ tyajed budhaḥ // Kāty_687

krītvā gacchann anuśayaṃ krayī hastam upāgate / ṣaḍbhāgaṃ tatra mūlyasya dattvā krītaṃ tyajed budhaḥ //

avijñātaṃ tu yat krītaṃ duṣṭaṃ paścād vibhāvitam /
krītaṃ tat svāmine deyaṃ kāle ced anyathā na tu // Kāty_688

avijñātaṃ tu yat krītaṃ duṣṭaṃ paścād vibhāvitam / krītaṃ tat svāmine deyaṃ kāle ced anyathā na tu //

nirdoṣaṃ darśayitvā tu yaḥ sadoṣaṃ prayacchati /
mūlyaṃ tad dviguṇaṃ dāpyo vinayaṃ tāvad eva ca // Kāty_689

nirdoṣaṃ darśayitvā tu yaḥ sadoṣaṃ prayacchati / mūlyaṃ tad dviguṇaṃ dāpyo vinayaṃ tāvad eva ca //

upahanyeta vā paṇyaṃ dahyetāpahriyeta vā /
vikretur eva so 'nartho vikrīyāsaṃprayacchataḥ // Kāty_690

upahanyeta vā paṇyaṃ dahyeta apahriyeta vā / vikretur eva so 'nartho vikrīya-asaṃprayacchataḥ //

dīyamānaṃ na gṛhṇāti krīta paṇyaṃ ca yaḥ krayī /
vikrītaṃ ca tad anyatra vikretā nāparādhruyāt // Kāty_691

dīyamānaṃ na gṛhṇāti krīta paṇyaṃ ca yaḥ krayī / vikrītaṃ ca tad anyatra vikretā na aparādhruyāt //

mattonmattena vikrītaṃ hīnamūlyaṃ bhayena vā /
asvatantreṇa mugdhena tyājyaṃ tasya punar bhavet // Kāty_692

matta-unmattena vikrītaṃ hīna-mūlyaṃ bhayena vā / asvatantreṇa mugdhena tyājyaṃ tasya punar bhavet //

tryahaṃ dohyaṃ parīkṣeta patrcāhad vāhyam eva tu (?) /
muktāvajrapravālānāṃ saptāhaṃ syāt pravīkṣaṇam // Kāty_693

tryahaṃ dohyaṃ parīkṣeta patrcāhad vāhyam eva tu (?) / mukta-avajra-pravālānāṃ saptāhaṃ syāt pravīkṣaṇam //

dvipadām ardhamāsaṃ tu puṃsāṃ tad dviguṇaṃ striyāḥ /
daśāhaṃ sarvabījānām ekāhaṃ lohavāsasām // Kāty_694

dvipadām ardhamāsaṃ tu puṃsāṃ tad dviguṇaṃ striyāḥ / daśāhaṃ sarva-bījānām ekāhaṃ loha-vāsasām //

ato 'rvākpaṇyadoṣas tu yadi saṃjāyate kvacit /
vikretuḥ pratideyaṃ tat kretā mūlyam avāpnuyāt // Kāty_695

ato 'rvāk-paṇya-doṣas tu yadi saṃjāyate kvacit / vikretuḥ pratideyaṃ tat kretā mūlyam avāpnuyāt //

paribhuktaṃ tu yad vāsaḥ kliṣṭarūpaṃ malīmasam /
sadoṣam api tat krītaṃ viketur na bhavet punaḥ // Kāty_696

paribhuktaṃ tu yad vāsaḥ kliṣṭa-rūpaṃ malīmasam / sadoṣam api tat krītaṃ viketur na bhavet punaḥ //

sādhāraṇaṃ tu yat krītaṃ naiko dadyān narādhamaḥ /
nādadyān na ca gṛhṇīyād vikrīyāc ca na caiva hi // Kāty_697

sādhāraṇaṃ tu yat krītaṃ na eko dadyān narādhamaḥ / nā adadyān na ca gṛhṇīyād vikrīyāc ca na ca eva hi //

krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī /
vikretuḥ pratideyaṃ tat tasminn evāhnyavīkṣitam // Kāty_698

krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī / vikretuḥ pratideyaṃ tat tasminn evā ahnya-vīkṣitam //

dvitīye 'hni dadat kretā mūlyāt tryaṃśāṃśam āharet /
dviguṇaṃ tṛtīye 'hni parataḥ kretur eva tat // Kāty_699

dvitīye 'hni dadat kretā mūlyāt tryaṃśāṃśam āharet / dviguṇaṃ tṛtīye 'hni parataḥ kretur eva tat //

dravyasvaṃ pañcadhā kṛtvā tribhāgo mūlyam ucyate /
lābhaś caturtho bhāgaḥ syāt pañcamaḥ satyam ucyate // Kāty_700

dravyasvaṃ pañcadhā kṛtvā tribhāgo mūlyam ucyate / lābhaś caturtho bhāgaḥ syāt pañcamaḥ satyam ucyate //

sandhiś ca parivṛttiś ca viṣamā vā tribhogataḥ /
ājñayāpi krayaś cāpi daśābdaṃ vinivartayet // Kāty_701

sandhiś ca parivṛttiś ca viṣamā vā tribhogataḥ / ājñaya āpi krayaś ca api daśābdaṃ vinivartayet //

jñātyādīn ananujñāpya samīpasthānaninditān /
krayavikrayadharmo 'pi bhūmer nāstīti nirṇayaḥ // Kāty_702

jñāty-ādīn ananujñāpya samīpa-sthāna-ninditān / kraya-vikraya-dharmo 'pi bhūmer na asti iti nirṇayaḥ //

svagrāme daśarātraṃ syād anyagrāme tripakṣakam /
rāṣṭrāntareṣu ṣaṇmāsaṃ bhāṣābhede tu vatsaram // Kāty_703

svagrāme daśarātraṃ syād anya-grāme tripakṣakam / rāṣṭra-antareṣu ṣaṇmāsaṃ bhāṣā-bhede tu vatsaram //

palāyite tu karade karapratibhuvā saha /
karārthaṃ karadakṣetraṃ vikrīṇīyuḥ sabhāsadaḥ // Kāty_704

palāyite tu karade kara-pratibhuvā saha / kara-arthaṃ karadakṣetraṃ vikrīṇīyuḥ sabhāsadaḥ //

samavetais tu sāmantair abhijñaiḥ pāpabhīrubhiḥ /
kṣetrārāmagṛhādīnāṃ dvipadāṃ ca catuṣpadām // Kāty_705

samavetais tu sāmantair abhijñaiḥ pāpabhīrubhiḥ / kṣetra-ārāma-gṛha-ādīnāṃ dvipadāṃ ca catuṣpadām //

kalpitaṃ mūlyam ity āhur bhāgaṃ kṛtvā tad aṣṭadhā /
ekabhāgātiriktaṃ vā hīnaṃ vānucitaṃ smṛtam // Kāty_706

kalpitaṃ mūlyam ity āhur bhāgaṃ kṛtvā tad aṣṭadhā / ekabhāga-atiriktaṃ vā hīnaṃ va ānucitaṃ smṛtam //

samāḥ śatam atīte 'pi sarvaṃ tad vinivartate /
krayavikrayaṇe krayyaṃ yan mūlyaṃ dharmato 'rhati // Kāty_707

samāḥ śatam atīte 'pi sarvaṃ tad vinivartate / kraya-vikrayaṇe krayyaṃ yan mūlyaṃ dharmato 'rhati //

tat turye pañcame ṣaṣṭe saptame 'ṃśe 'ṣṭame 'pi vā /
hīnohīne yadi vinirvṛtte krayavikrāyaṇe sati // Kāty_708

tat turye pañcame ṣaṣṭe saptame 'ṃśe 'ṣṭame 'pi vā / hīnohīne yadi vinirvṛtte kraya-vikrāyaṇe sati //

hīnamūlyaṃ tu tat sarvaṃ kṛtam apy akṛtaṃ bhavet /
uktād alpatare hīne krayekrayo? naiva praduṣyati // Kāty_709

hīna-mūlyaṃ tu tat sarvaṃ kṛtam apy akṛtaṃ bhavet / uktād alpatare hīne krayekrayo? na eva praduṣyati //

tenāpy aṃśena hīyeta mūlyataḥ krayavikraye /
katam apy akṛtaṃ prāhur anye dharmavido janāḥ // Kāty_710

tena apy aṃśena hīyeta mūlyataḥ kraya-vikraye / katam apy akṛtaṃ prāhur anye dharmavido janāḥ //

ardhādhike krayaḥ sidhyed uktalābho daśādhikaḥdvikaḥ /
avakrayas tribhāgenatribhogena sadya eva rucikrayaḥ // Kāty_711

ardhādhike krayaḥ sidhyed ukta-lābho daśādhikaḥdvikaḥ / avakrayas tribhāgenatribhogena sadya eva rucikrayaḥ //

mūlyāt svalpapradāne 'pi krayasiddhiḥ kṛtā bhavet /
cakravṛddyāṃ pradātavyaṃ deyaṃ tat samayād ṛte // Kāty_712

mūlyāt svalpa-pradāne 'pi kraya-siddhiḥ kṛtā bhavet / cakravṛddyāṃ pradātavyaṃ deyaṃ tat samayād ṛte //

[abhyupetyāśuśrūṣā]

yas tu na grāhayec śilpaṃ karmāṇy anyāni kārayet /
prāpnuyāt sāhasaṃ pūrvaṃ tasmāc śiṣyo nivartate // Kāty_713

yas tu na grāhayec śilpaṃ karmāṇy anyāni kārayet / prāpnuyāt sāhasaṃ pūrvaṃ tasmāc śiṣyo nivartate //

śikṣito 'pi śritaṃ kāmam antevāsī samācaret /
tatra karma ca yat kuryād ācāryasyaiva tat phalam // Kāty_714

śikṣito 'pi śritaṃ kāmam antevāsī samācaret / tatra karma ca yat kuryād ācāryasya eva tat phalam //

svatantrasyātmano dānād dāsatvaṃ dāravad bhṛguḥ /
triṣu varṇeṣu vijñeyaṃ dāsyaṃ viprasya na kvacit // Kāty_715

svatantrasyā atmano dānād dāsatvaṃ dāravad bhṛguḥ / triṣu varṇeṣu vijñeyaṃ dāsyaṃ viprasya na kvacit //

varṇānām anulāmyena dāsyaṃ na pratilomataḥ /
rājanyavaiśyaśūdrāṇāṃ tyajatāṃ hi svatantratām // Kāty_716

varṇānām anulāmyena dāsyaṃ na pratilomataḥ / rājanya-vaiśya-śūdrāṇāṃ tyajatāṃ hi svatantratām //

samavarṇo 'pi vipraṃ tu dāsatvaṃ naiva kārayet /
brāhmaṇasya hi dāsatvān nṛpatejo vihanyate // Kāty_717

samavarṇo 'pi vipraṃ tu dāsatvaṃ na eva kārayet / brāhmaṇasya hi dāsatvān nṛpa-tejo vihanyate //

kṣatraviśśūdradharmas tu samavarṇe kadācana /
kārayed dāsakarmāṇi brāhmaṇaṃ na bṛhaspatiḥ // Kāty_718

kṣatra-viś-śūdra-dharmas tu samavarṇe kadācana / kārayed dāsa-karmāṇi brāhmaṇaṃ na bṛhaspatiḥ //

śīlādhyayanasaṃpanne tadūnaṃ karma kāmataḥ /
tatrāpi nāśubhaṃ kiṃcit prakurvīta dvijottamaḥ // Kāty_719

śīla-adhyayana-saṃpanne tadūnaṃ karma kāmataḥ / tatra api nāśubhaṃ kiṃcit prakurvīta dvijottamaḥ //

viṇmūtronmārjanaṃ caiva nagnatvaparimardanam /
prāyo dāsīsutāḥ kuryur gavādigrahaṇaṃ ca yat // Kāty_720

viṇ-mūtra-unmārjanaṃ ca eva nagnatva-parimardanam / prāyo dāsī-sutāḥ kuryur gava-ādi-grahaṇaṃ ca yat //

pravrajyāvasitā yatra trayo varṇā dvijādayaḥ /
nirvāsaṃ kārayed vipraṃ dāsatvaṃ kṣatraviḍ nṛpaḥ // Kāty_721

pravrajyā-vasitā yatra trayo varṇā dvija-ādayaḥ / nirvāsaṃ kārayed vipraṃ dāsatvaṃ kṣatraviḍ nṛpaḥ //

śūdraṃ tu kārayed dāsaṃ krītam akrītam eva vā /
dāsyāyaiva hi sṛṣṭaḥ sa svayam eva svayam bhuvā // Kāty_722

śūdraṃ tu kārayed dāsaṃ krītam akrītam eva vā / dāsyāya eva hi sṛṣṭaḥ sa svayam eva svayam bhuvā //

svadāsīṃ yas tu saṃgacchet prasūtā ca bhavet tataḥ /
avekṣya bījaṃ kāryā syān na dāsī sānvayā tu sā // Kāty_723

svadāsīṃ yas tu saṃgacchet prasūtā ca bhavet tataḥ / avekṣya bījaṃ kāryā syān na dāsī sānvayā tu sā //

dāsasya tu dhanaṃ yat syāt svāmī tasya prabhuḥ smṛtaḥ /
prakāśaṃ vikrayād yat tu na svāmī dhanam arhati // Kāty_724

dāsasya tu dhanaṃ yat syāt svāmī tasya prabhuḥ smṛtaḥ / prakāśaṃ vikrayād yat tu na svāmī dhanam arhati //

dāsenoḍhā svadāsī yā sāpi dāsītvam āpnuyāt /
yasmād bhartā prabhus tasyāḥ svāmyadhīnaḥ prabhur yataḥ // Kāty_725

dāsenā uḍhā svadāsī yā sa āpi dāsītvam āpnuyāt / yasmād bhartā prabhus tasyāḥ svāmy-adhīnaḥ prabhur yataḥ //

ādadyād brāhmaṇīṃ yas tu cikrīṇīta tathaiva ca /
rājñā tad akṛtaṃ kāryaṃ daṇḍyā syuḥ sarva eva te // Kāty_726

ādadyād brāhmaṇīṃ yas tu cikrīṇīta tatha aiva ca / rājñā tad akṛtaṃ kāryaṃ daṇḍyā syuḥ sarva eva te //

kāmāt tu saṃśritāṃ yas tu dāsīṃ kuryāt kulastriyam /
saṃkrāmayeta vānyatra daṇḍyas tac cākṛtaṃ bhavet // Kāty_727

kāmāt tu saṃśritāṃ yas tu dāsīṃ kuryāt kula-striyam / saṃkrāmayeta va ānyatra daṇḍyas tac ca akṛtaṃ bhavet //

bāladhātrīm adāsīṃ ca dāsīm iva bhunakti yaḥ /
paricārakapatnīṃ vā prāpnuyāt pūrvasāhasam // Kāty_728

bāla-dhātrīm adāsīṃ ca dāsīm iva bhunakti yaḥ / paricāraka-patnīṃ vā prāpnuyāt pūrva-sāhasam //

vikrośamānāṃ yo bhaktāṃ dāsīṃ vikretum icchati /
anāpadisthaḥ śaktaḥ san prāpnuyād dviśataṃ damam // Kāty_729

vikrośamānāṃ yo bhaktāṃ dāsīṃ vikretum icchati / anāpadisthaḥ śaktaḥ san prāpnuyād dviśataṃ damam //

tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati /
na sa taṃ prāpnuyāt kāmaṃ pūrvasvāmī labheta tam // Kāty_730

tava aham iti cā atmānaṃ yo 'svatantraḥ prayacchati / na sa taṃ prāpnuyāt kāmaṃ pūrva-svāmī labheta tam //

pravrajyāvasito dāso moktavyaś ca na kenacit /
anākālabhṛto dāsyān mucyate goyugaṃ dadat // Kāty_731

pravrajyā-vasito dāso moktavyaś ca na kenacit / anākāla-bhṛto dāsyān mucyate goyugaṃ dadat //

[sīmāvivādaḥ]

ādhikyaṃ nyūnatā cāṃśe astināstitvam eva ca /
abhogabhuktiḥ sīmā ca ṣaṭ bhūvād asya hetavaḥ // Kāty_732

ādhikyaṃ nyūnatā ca aṃśe asti-nāstitvam eva ca / abhoga-bhuktiḥ sīmā ca ṣaṭ bhūvād asya hetavaḥ //

tasmin bhogaḥ prayoktavyaḥ sarvasākṣiṣu tiṣṭhati /
lekhyārūḍhaś cetaraś ca sākṣī mārgadvayānvitaḥ // Kāty_733

tasmin bhogaḥ prayoktavyaḥ sarva-sākṣiṣu tiṣṭhati / lekhya-ārūḍhaś ca itaraś ca sākṣī mārga-dvaya-anvitaḥ //

kṣetravāstutaḍāgeṣu kūpopavanasetuṣu /
dvayor vivāde sāmantaḥ pratyayaḥ sarvavastuṣu // Kāty_734

kṣetra-vāstu-taḍāgeṣu kūpa-upavana-setuṣu / dvayor vivāde sāmantaḥ pratyayaḥ sarva-vastuṣu //

sāmantabhāve 'sāmantaiḥ kuryāt kṣetrādinirṇayam /
grāmasīmāsu ca tathā tadvan nagaradeśayoḥ // Kāty_735

sāmanta-bhāve 'sāmantaiḥ kuryāt kṣetra-ādi-nirṇayam / grāma-sīmāsu ca tathā tadvan nagara-deśayoḥ //

grāmo grāmasya sāmantaḥ kṣetraṃ kṣetrasya kīrtitam /
gṛhaṃ gṛhasya nirdiṣṭa samantāt parirabhya hi // Kāty_736

grāmo grāmasya sāmantaḥ kṣetraṃ kṣetrasya kīrtitam / gṛhaṃ gṛhasya nirdiṣṭa samantāt parirabhya hi //

teṣām abhāve sāmantamaulavṛddhoddhṛtādayaḥ /
sthāvare ṣaṭprakāre 'pi nātra kāryā vicāraṇā // Kāty_737

teṣām abhāve sāmantamaula-vṛddha-uddhṛta-ādayaḥ / sthāvare ṣaṭ-prakāre 'pi na atra kāryā vicāraṇā //

saṃsaktās tv atha sāmantās tat saṃsaktās tathottarāḥ /
saṃsaktasaktasaṃsaktāḥ padmākārāḥ prakīrtitāḥ // Kāty_738

saṃsaktās tv atha sāmantās tat saṃsaktās tatha ūttarāḥ / saṃsakta-sakta-saṃsaktāḥ padma-ākārāḥ prakīrtitāḥ //

svārthasiddhau praduṣṭeṣu sāmanteṣv arthagauravāt /
tatsaṃsaktais tu kartavya uddhāro nātra saṃśayaḥ // Kāty_739

sva-artha-siddhau praduṣṭeṣu sāmanteṣv artha-gauravāt / tat-saṃsaktais tu kartavya uddhāro na atra saṃśayaḥ //

saṃsaktasaktadoṣe tu tatsaṃsaktāḥ prakīrtitāḥ /
kartavyā na praduṣṭās tu rājñā dharmaṃ vijānatā // Kāty_740

saṃsakta-sakta-doṣe tu tat-saṃsaktāḥ prakīrtitāḥ / kartavyā na praduṣṭās tu rājñā dharmaṃ vijānatā //

nājñānena hi mucyante sāmantā nirṇayaṃ prati /
ajñānoktau daṇḍayitvā punaḥ sīmāṃ vicārayet /
kīrtite yadi bhedaḥ syād daṇḍyās tūttamasāhasam // Kāty_741

na ajñānena hi mucyante sāmantā nirṇayaṃ prati / ajñāna-uktau daṇḍayitvā punaḥ sīmāṃ vicārayet / kīrtite yadi bhedaḥ syād daṇḍyās tu uttama-sāhasam //

tyaktvā duṣṭāṃs tu sāmantān anyān maulādibhiḥ saha /
saṃmiśraya kārayet sīmām evaṃ dharmavido viduḥ // Kāty_742

tyaktvā duṣṭāṃs tu sāmantān anyān maulādibhiḥ saha / saṃmiśraya kārayet sīmām evaṃ dharmavido viduḥ //

ye tatra pūrvaṃ sāmantāḥ paścād deśāntaraṃ gatāḥ /
tanmūlatvāt tu te maulā ṛṣibhiḥ saṃprakīrtitāḥ // Kāty_743

ye tatra pūrvaṃ sāmantāḥ paścād deśa-antaraṃ gatāḥ / tan-mūlatvāt tu te maulā ṛṣibhiḥ saṃprakīrtitāḥ //

niṣpādyamānaṃ yair dṛṣṭaṃ tat kāryaṃ nṛguṇānvitaiḥ /
vṛddhā vā yadi vāvṛddhās te vṛddhāḥ parikīrtitāḥ // Kāty_744

niṣpādyamānaṃ yair dṛṣṭaṃ tat kāryaṃ nṛguṇa-anvitaiḥ / vṛddhā vā yadi va āvṛddhās te vṛddhāḥ parikīrtitāḥ //

upaśravaṇasaṃbhogakāryākhyānopacihnitāḥ /
uddharanti tato yasmād uddhṛtās te tataḥ smṛtaḥ // Kāty_745

upaśravaṇa-saṃbhogakārya-ākhyāna-upacihnitāḥ / uddharanti tato yasmād uddhṛtās te tataḥ smṛtaḥ //

sāmantāḥ sādhanaṃ pūrvam aniṣṭoktau guṇānvitāḥ /
dviguṇās tūttarā jñeyā tato 'nye triguṇā matāḥ // Kāty_746

sāmantāḥ sādhanaṃ pūrvam aniṣṭa-uktau guṇa-anvitāḥ / dviguṇās tu uttarā jñeyā tato 'nye triguṇā matāḥ //

eko yadvan nayet sīmām ubhayor īpsitaḥ kvacit /
mastake kṣitim āropya raktavāsāḥ samāhitāḥ // Kāty_747

eko yadvan nayet sīmām ubhayor īpsitaḥ kvacit / mastake kṣitim āropya rakta-vāsāḥ samāhitāḥ //

bhayavarjitabhūpena sarvābhāve svayaṃkṛtā // Kāty_748

bhaya-varjita-bhūpena sarva-abhāve svayaṃkṛtā //

kṣetrakūpataḍāgānāṃ kedārārāmayor api /
gṛhaprāsādāvasathanṛpadevagṛheṣu ca // Kāty_749

kṣetra-kūpa-taḍāgānāṃ kedāra-arāmayor api / gṛha-prāsāda-avasathanṛpa-devagṛheṣu ca //

bahūnāṃ tu gṛhītānāṃ na sarve nirṇayaṃ yadi /
kuryur bhayād vā lobhād vā dāpyās tūttamasāhasam // Kāty_750

bahūnāṃ tu gṛhītānāṃ na sarve nirṇayaṃ yadi / kuryur bhayād vā lobhād vā dāpyās tu uttama-sāhasam //

sīmācaṅkramaṇe kośe pādasparśe tathaiva ca /
tripakṣapakṣasaptāhaṃ daivarājikam iṣyate // Kāty_751

sīmācaṅ-kramaṇe kośe pāda-sparśe tatha aiva ca / tri-pakṣa-pakṣa-saptāhaṃ daiva-rājikam iṣyate //

mekhalābhramaniṣkāsagavākṣān noparodhayet /
praṇālīṃ gṛhavāstuṃ ca pīḍayan daṇḍabhāg bhavet // Kāty_752

mekhalā-bhrama-niṣkāsagavākṣān na uparodhayet / praṇālīṃ gṛhavāstuṃ ca pīḍayan daṇḍa-bhāg bhavet //

niveśasamayād ūrdhvaṃ naite yojyāḥ kadācana /
dṛṣṭipātaṃ praṇālīṃ ca na kuryāt paraveśmamu // Kāty_753

niveśa-samayād ūrdhvaṃ na ete yojyāḥ kadācana / dṛṣṭi-pātaṃ praṇālīṃ ca na kuryāt paraveśmamu //

viṇmūtrodakavapraṃ ca vahniśvabhraniveśanam /
aratnidvayam utsṛjya parakuḍyān niveśayet // Kāty_754

viṇ-mūtra-udaka-vapraṃ ca vahni-śvabhra-niveśanam / aratni-dvayam utsṛjya para-kuḍyān niveśayet //

sarve janāḥ sadā yena prayānti sa catuṣpathaḥ /
aniruddho yathākālaṃ rājamārgaḥ sa ucyate // Kāty_755

sarve janāḥ sadā yena prayānti sa catuṣ-pathaḥ / aniruddho yathā-kālaṃ rāja-mārgaḥ sa ucyate //

na tatra ropayet kiṃcin nopahanyāt tu kenacit /
guruācāryanṛpādīnāṃ mārgādānāt tu daṇḍabhāk // Kāty_756

na tatra ropayet kiṃcin na upahanyāt tu kenacit / guru-ācārya-nṛpa-ādīnāṃ mārga-ādānāt tu daṇḍa-bhāk //

yas tatra saṃkaraśvabhrān vṛkṣāropaṇam eva ca /
kāmāt purīṣaṃ kuryāc ca tasya daṇḍas tu māṣakaḥ // Kāty_757

yas tatra saṃkara-śvabhrān vṛkṣa-āropaṇam eva ca / kāmāt purīṣaṃ kuryāc ca tasya daṇḍas tu māṣakaḥ //

taṭākodyānatīrthāni yo 'medhyena vināśayet /
amedhyaṃ śodhayitvā tu daṇḍayet pūrvasāhasam // Kāty_758

taṭāka-udyāna-tīrthāni yo 'medhyena vināśayet / amedhyaṃ śodhayitvā tu daṇḍayet pūrva-sāhasam //

dūṣayet siddhatīrthāni sthāpitāni mahātmabhiḥ /
puṇyāni pāvanīyāni prāpnuyāt pūrvasāhasam // Kāty_759

dūṣayet siddha-tīrthāni sthāpitāni mahātmabhiḥ / puṇyāni pāvanīyāni prāpnuyāt pūrva-sāhasam //

sīmāmadhye tu jātānāṃ vṛkṣāṇāṃ kṣetrayor dvayoḥ /
phalaṃ puṣpaṃ ca sāmānyaṃ kṣetrasvāmiṣu nirdiśet // Kāty_760

sīmā-madhye tu jātānāṃ vṛkṣāṇāṃ kṣetrayor dvayoḥ / phalaṃ puṣpaṃ ca sāmānyaṃ kṣetra-svāmiṣu nirdiśet //

anyakṣetre tu jātānāṃ śākhā yatrānyasaṃśritāḥ /
svāminaṃ taṃ vijānīyād yasya kṣetreṣu saṃśritāḥ // Kāty_761

anya-kṣetre tu jātānāṃ śākhā yatra anya-saṃśritāḥ / svāminaṃ taṃ vijānīyād yasya kṣetreṣu saṃśritāḥ //

asvāmyanumatenaiva saṃskāraṃ kurute tu yaḥ /
gṛhodyānataṭākānāṃ saṃskartā labhate na tu // Kāty_762

asvāmy-anumatena eva saṃskāraṃ kurute tu yaḥ / gṛha-udyāna-taṭākānāṃ saṃskartā labhate na tu //

vyayaṃ svāmini cāyāte na nivedya nṛpe yadi /
athāvedya prayuktas tu tadgataṃ labhate vyayam // Kāty_763

vyayaṃ svāmini cāyāte na nivedya nṛpe yadi / atha avedya prayuktas tu tad-gataṃ labhate vyayam //

aśaktito na dadyāc cet khilārtho yat kṛto vyayaḥ /
tadaṣṭabhāgahīnaṃ tu karṣakaḥ phalam āpnuyāt /
varṣāṇy aṣṭau sa bhoktā syāt parataḥ svāmine tu tat // Kāty_764

aśaktito na dadyāc cet khila-artho yat kṛto vyayaḥ / tad-aṣṭa-bhāga-hīnaṃ tu karṣakaḥ phalam āpnuyāt / varṣāṇy aṣṭau sa bhoktā syāt parataḥ svāmine tu tat //

aśaktapretanaṣṭeṣu kṣetrikeṣv anivāritaḥ /
kṣetraṃ ced vikṛṣet kaścid aśnuvīta sa tatphalam // Kāty_765

aśakta-preta-naṣṭeṣu kṣetrikeṣv anivāritaḥ / kṣetraṃ ced vikṛṣet kaścid aśnuvīta sa tat-phalam //

vikṛṣyamāṇe kṣetre ca kṣetrikaḥ punar āvrajet /
śīlopacāraṃkhilopacāraṃ? tat sarvaṃ dattvā kṣetramavāpnuyāt // Kāty_766

vikṛṣyamāṇe kṣetre ca kṣetrikaḥ punar āvrajet / śīla-upacāraṃkhila-upacāraṃ? tat sarvaṃ dattvā kṣetramavāpnuyāt //

tadaṣṭabhāgāpacayād yāvat sapta gatāḥ samāḥ /
samāpte 'ṣṭame varṣe bhuktakṣetraṃ labheta saḥ // Kāty_767

tad-aṣṭa-bhāga-apacayād yāvat sapta gatāḥ samāḥ / samāpte 'ṣṭame varṣe bhukta-kṣetraṃ labheta saḥ //

[vākpāruṣyam]

huṅkāraḥ kāsanaṃ caiva loke yac ca vigarhitam /
anukuryād anubrūyād vākpāruṣyaṃ tad ucyate // Kāty_768

huṅ-kāraḥ kāsanaṃ ca eva loke yac ca vigarhitam / anukuryād anubrūyād vāk-pāruṣyaṃ tad ucyate //

niṣṭhurāślīlatīvratvāt tad api trividhaṃ smṛtam /
ākṣepo niṣṭhuraṃ jñeyam aślīlaṃ nyaṅgasaṃjñitam /
patanīyair upākrośais tīvram āhur manīṣiṇaḥ // Kāty_769

niṣṭhura-aślīla-tīvratvāt tad api trividhaṃ smṛtam / ākṣepo niṣṭhuraṃ jñeyam aślīlaṃ nyaṅga-saṃjñitam / patanīyair upākrośais tīvram āhur manīṣiṇaḥ //

yat tv asatsaṃjñitair aṅgaiḥ paramākṣipati kvacit /
abhūtair vātha bhūtair vā niṣṭhurā vāksmṛtā budhaiḥ // Kāty_770

yat tv asat-saṃjñitair aṅgaiḥ paramākṣipati kvacit / abhūtair va ātha bhūtair vā niṣṭhurā vāk-smṛtā budhaiḥ //

nyagbhāvakaraṇaṃ vācā krodhāt tu kurute yadā /
vṛttadeśakulādīnām aślīlā sā budhaiḥ smṛtā // Kāty_771

nyag-bhāva-karaṇaṃ vācā krodhāt tu kurute yadā / vṛtta-deśa-kula-ādīnām aślīlā sā budhaiḥ smṛtā //

mahāpātakayoktrī ca rāgadveṣakarī ca yā /
jātibhraṃśakārī vātha tīvrā sā prathitā tu vāk // Kāty_772

mahāpātaka-yoktrī ca rāga-dveṣa-karī ca yā / jāti-bhraṃśa-kārī va ātha tīvrā sā prathitā tu vāk //

yo 'guṇān kīrtayet krodhān niguṇo vā guṇajñatām /
anyasaṃjñānuyogī vā vāgduṣṭaṃ taṃ naraṃ viduḥ // Kāty_773

yo 'guṇān kīrtayet krodhān niguṇo vā guṇa-jñatām / anya-saṃjñā-anuyogī vā vāg-duṣṭaṃ taṃ naraṃ viduḥ //

aduṣṭasyaiva yo doṣān kīrtayed doṣakāraṇāt /
anyāpadeśavādī ca vāgduṣṭaṃ taṃ naraṃ viduḥ // Kāty_774

aduṣṭasya eva yo doṣān kīrtayed doṣa-kāraṇāt / anya-apadeśa-vādī ca vāg-duṣṭaṃ taṃ naraṃ viduḥ //

mohāt pramādāt saṅgharṣāt prītyā coktaṃ mayeti yat /
nāham evaṃ punar vakṣye daṇḍārdhaṃ tasya kalpayet // Kāty_775

mohāt pramādāt saṅgharṣāt prītyā ca uktaṃ maya īti yat / na aham evaṃ punar vakṣye daṇḍa-ardhaṃ tasya kalpayet //

yatra syāt parihārārthaṃ patitas tenapatitatvena kīrtanam /
vacanāt tatra na syāt tu doṣo yatra vibhāvayet // Kāty_776

yatra syāt parihāra-arthaṃ patitas tenapatitatvena kīrtanam / vacanāt tatra na syāt tu doṣo yatra vibhāvayet //

anyathā tulyadoṣaḥ syān mithyoktau tūttamaḥ smṛtaḥ /
mahatā praṇidhānena vāgduṣṭaṃ sādhayen naram // Kāty_777

anyathā tulya-doṣaḥ syān mithya ūktau tu uttamaḥ smṛtaḥ / mahatā praṇidhānena vāg-duṣṭaṃ sādhayen naram //

atathyaṃ śrāvitaṃ rājā prayatnena vicārayet /
anṛtākhyānaśīlānāṃ jihvācchedo viśodhanam // Kāty_778

atathyaṃ śrāvitaṃ rājā prayatnena vicārayet / anṛta-ākhyāna-śīlānāṃ jihvā-cchedo viśodhanam //

[daṇḍapāruṣyam]

hetuādibhir na paśyec ced daṇḍapāruṣyakāraṇam /
tatra sākṣikṛtaṃ caiva divyaṃ vā viniyojayet // Kāty_779

hetu-ādibhir na paśyec ced daṇḍa-pāruṣya-kāraṇam / tatra sākṣikṛtaṃ ca eva divyaṃ vā viniyojayet //

ābhīṣaṇena daṇḍena prahared yas tu mānavaḥ /
pūrvaṃ cāpīḍito vātha sa daṇḍyaḥ parikīrtitaḥ // Kāty_780

ābhīṣaṇena daṇḍena prahared yas tu mānavaḥ / pūrvaṃ ca apīḍito va ātha sa daṇḍyaḥ parikīrtitaḥ //

karṇauṣṭhaghrāṇapādākṣijihvāśiśnakarasya ca /
chedane cottamo daṇḍo bhedane madhyamo bhṛguḥ // Kāty_781

karṇa-oṣṭha-ghrāṇa-pāda-akṣijihvā-śiśna-karasya ca / chedane ca uttamo daṇḍo bhedane madhyamo bhṛguḥ //

manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahate sati /
yathā yathā bhaved duḥkhaṃ daṇḍaṃ kuryāt tathā tathā // Kāty_782

manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahate sati / yathā yathā bhaved duḥkhaṃ daṇḍaṃ kuryāt tathā tathā //

aspṛśyadhūrtadāsānāṃ mlecchānāṃ pāpakāriṇām /
pratilomaprasūtānāṃ tāḍanaṃ nārthato damaḥ // Kāty_783

aspṛśya-dhūrta-dāsānāṃ mlecchānāṃ pāpa-kāriṇām / pratiloma-prasūtānāṃ tāḍanaṃ na arthato damaḥ //

chardimūtrapurīṣādyair āpādyaḥ sa caturguṇaḥ /
ṣaḍguṇaḥ kāyamadhye syān mūrdhni tv aṣṭaguṇaḥ smṛtaḥ // Kāty_784

chardi-mūtra-purīṣa-ādyair āpādyaḥ sa caturguṇaḥ / ṣaḍguṇaḥ kāya-madhye syān mūrdhni tv aṣṭaguṇaḥ smṛtaḥ //

udgūraṇe tu hastasya kāryo dvādaśako damaḥ /
sa eva dviguṇaḥ proktaḥ pātaneṣu svajātiṣu // Kāty_785

udgūraṇe tu hastasya kāryo dvādaśako damaḥ / sa eva dviguṇaḥ proktaḥ pātaneṣu svajātiṣu //

vākpāruṣye yathaivoktāḥ prātilomyānulomataḥ /
tathaiva daṇḍapāruṣye pātyā daṇḍā yathākramam // Kāty_786

vāk-pāruṣye yatha aiva uktāḥ prātilomya-anulomataḥ / tatha aiva daṇḍa-pāruṣye pātyā daṇḍā yathā-kramam //

dehendriyavināśe tu yathā daṇḍaṃ prakalpayet /
tathā tuṣṭikaraṃ deyaṃ samutthānaṃ ca paṇḍitaiḥ /
samutthānavyayaṃ cāsau dadyād āvraṇaropaṇāt // Kāty_787

deha-indriya-vināśe tu yathā daṇḍaṃ prakalpayet / tathā tuṣṭi-karaṃ deyaṃ samutthānaṃ ca paṇḍitaiḥ / samutthāna-vyayaṃ ca asau dadyād āvraṇaropaṇāt //

vāgdaṇḍas tāḍanaṃ caiva yeṣūktam aparādhiṣu /
hṛtaṃ bhagnaṃ pradāpyās te śodhyaṃ niḥsvais tu karmaṇā // Kāty_788

vāg-daṇḍas tāḍanaṃ ca eva yeṣu uktam aparādhiṣu / hṛtaṃ bhagnaṃ pradāpyās te śodhyaṃ niḥsvais tu karmaṇā //

śrāntāṃs tṛṣārtān kṣudhitān akāle vāhayen naraḥ /
kharagomahiṣoṣṭrādīn prāpnuyāt pūrvasāhasam // Kāty_789

śrāntāṃs tṛṣārtān kṣudhitān akāle vāhayen naraḥ / khara-go-mahiṣa-uṣṭra-ādīn prāpnuyāt pūrva-sāhasam //

dvipaṇo dvādaśapaṇo vadhe tu mṛgapakṣiṇām /
sarpamārjāranakulaśvasūkaravadhe nṛṇām // Kāty_790

dvipaṇo dvādaśapaṇo vadhe tu mṛga-pakṣiṇām / sarpa-mārjāra-nakulaśva-sūkara-vadhe nṛṇām //

gokumārīdevapaśumukṣāṇaṃ vṛṣabhaṃ tathā /
vāhayan sāhasaṃ pūrvaṃ prāpnuyād uttamaṃ vadhaḥ // Kāty_791

go-kumārī-deva-paśumukṣāṇaṃ vṛṣabhaṃ tathā / vāhayan sāhasaṃ pūrvaṃ prāpnuyād uttamaṃ vadhaḥ //

pramāpaṇe prāṇabhṛtāṃ dadyāt tatpratirūpakam /
tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ // Kāty_792

pramāpaṇe prāṇa-bhṛtāṃ dadyāt tat-pratirūpakam / tasya anurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ //

vanaspatīnāṃ sarveṣām upabhogo yathā yathā /
tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā // Kāty_793

vanaspatīnāṃ sarveṣām upabhogo yathā yathā / tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā //

śiṣyaṃ krodhena hanyāc ced ācāryo latayā vinā /
yenātyarthaṃ bhavet pīḍā vādaḥ syāc śiṣyataḥ pituḥ // Kāty_794

śiṣyaṃ krodhena hanyāc ced ācāryo latayā vinā / yena atyarthaṃ bhavet pīḍā vādaḥ syāc śiṣyataḥ pituḥ //

[sāhasam]

sahasā yat kṛtaṃ karma tat sāhasam udāhṛtam // Kāty_795

sahasā yat kṛtaṃ karma tat sāhasam udāhṛtam //

sānvayas tv apahāro yaḥ prasahya haraṇaṃ ca yat /
sāhasaṃ ca bhaved evaṃ steyam uktaṃ vinihnavaḥ // Kāty_796

sānvayas tv apahāro yaḥ prasahya haraṇaṃ ca yat / sāhasaṃ ca bhaved evaṃ steyam uktaṃ vinihnavaḥ //

vinā cihnais tu yat kāryaṃ sāhasākhyaṃ pravartate /
śapathaiḥ sa viśodhyaḥ syāt sarvavādeṣv ayaṃ vidhiḥ // Kāty_797

vinā cihnais tu yat kāryaṃ sāhasā ākhyaṃ pravartate / śapathaiḥ sa viśodhyaḥ syāt sarvavādeṣv ayaṃ vidhiḥ //

ekaṃ ced vahavo hanyuḥ saṃrabdhāḥ puruṣaṃ narāḥ /
marmaghāto tu yas teṣāṃ sa ghātaka iti smṛtaḥ // Kāty_798

ekaṃ ced vahavo hanyuḥ saṃrabdhāḥ puruṣaṃ narāḥ / marma-ghāto tu yas teṣāṃ sa ghātaka iti smṛtaḥ //

vyāpādanena tatkārī vadhaṃ citram avāpnuyāt /
vināśahetum āyāntaṃ hanyād evāvicārayan // Kāty_799

vyāpādanena tat-kārī vadhaṃ citram avāpnuyāt / vināśa-hetum āyāntaṃ hanyād eva avicārayan //

udyatānāṃ tu pāpānāṃ hantur doṣo na vidyate /
nivṛttās tu yad ārambhād grahaṇaṃ na vadhaḥ smṛtaḥ // Kāty_800

udyatānāṃ tu pāpānāṃ hantur doṣo na vidyate / nivṛttās tu yad ārambhād grahaṇaṃ na vadhaḥ smṛtaḥ //

ātatāyini cotkṛṣṭe tapaḥsvādhyāyajanmataḥ /
vadhas tatra tu naiva syāt pāpe hīne vadho bhṛguḥ // Kāty_801

ātatāyini ca utkṛṣṭe tapaḥsvādhyāya-janmataḥ / vadhas tatra tu na eva syāt pāpe hīne vadho bhṛguḥ //

udyatāsiviṣāgniś ca cāpodyatakaras tathā /
ātharvaṇena hantā ca piśunaś caiva rājani // Kāty_802

udyata-asi-viṣa-agniś ca cāpa-udyata-karas tathā / ātharvaṇena hantā ca piśunaś ca eva rājani //

bhāryātikramakārī ca randhrānveṣaṇatatparaḥ /
evam ādyān vijānīyāt sarvān evātatāyinaḥ // Kāty_803

bhārya-atikrama-kārī ca randhra-anveṣaṇa-tat-paraḥ / evam ādyān vijānīyāt sarvān evā atatāyinaḥ //

yaśovṛttaharān pāpān āhur dharmārthahārakān /
anākṣāritapūrvo yas tv aparādhe pravartate /
prāṇadravyāpahāre ca taṃ vidyād ātatāyinam // Kāty_804

yaśo-vṛtta-harān pāpān āhur dharma-artha-hārakān / anākṣārita-pūrvo yas tv aparādhe pravartate / prāṇa-dravya-apahāre ca taṃ vidyād ātatāyinam //

nakhināṃ śṛṇgiṇāṃ caiva daṃṣṭriṇāṃ cātatāyinām /
hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk // Kāty_805

nakhināṃ śṛṇgiṇāṃ ca eva daṃṣṭriṇāṃ cā atatāyinām / hasty-aśvānāṃ tatha ānyeṣāṃ vadhe hantā na doṣa-bhāk //

garbhasya pātane steno brāhmaṇyāṃ śastrapātena /
aduṣṭāṃ yoṣitaṃ hatvā hantvyo brāhmaṇo 'pi hi // Kāty_806

garbhasya pātane steno brāhmaṇyāṃ śastra-pātena / aduṣṭāṃ yoṣitaṃ hatvā hantvyo brāhmaṇo 'pi hi //

kṣataṃ bhaṅgopamardau ca kuryād dravyeṣu yo naraḥ /
prāpnuyāt sāhasaṃ pūrvaṃ dravyabhāksvāmyudāhṛtaḥ // Kāty_807

kṣataṃ bhaṅga-upamardau ca kuryād dravyeṣu yo naraḥ / prāpnuyāt sāhasaṃ pūrvaṃ dravya-bhāk-svāmy-udāhṛtaḥ //

hared bhindyād dahed vāpi devānāṃ pratimāṃ yadi /
taggṛhaṃ caiva yo bhindyāt prāpnuyāt pūrvasāhasam // Kāty_808

hared bhindyād dahed va āpi devānāṃ pratimāṃ yadi / tag-gṛhaṃ ca eva yo bhindyāt prāpnuyāt pūrva-sāhasam //

prākāraṃ bhedayed yas tu pātayec chātayet tathā /
badhnīyād ambhaso mārgaṃ prāpnuyāt pūrvasāhasam // Kāty_809

prākāraṃ bhedayed yas tu pātayec chātayet tathā / badhnīyād ambhaso mārgaṃ prāpnuyāt pūrva-sāhasam //

[steyam]

pracchannaṃ vā prakāśaṃ vā niśāyām atha vā divā /
yat paradravyaharaṇaṃ steyaṃ tat parikīrtitam // Kāty_810

pracchannaṃ vā prakāśaṃ vā niśāyām atha vā divā / yat para-dravya-haraṇaṃ steyaṃ tat parikīrtitam //

anyahastāt paribhraṣṭam akāmād uddhṛtaṃ bhuvi /
caureṇa vā parikṣiptaṃ loptraṃ yatnāt parīkṣayet // Kāty_811

anya-hastāt paribhraṣṭam akāmād uddhṛtaṃ bhuvi / caureṇa vā parikṣiptaṃ loptraṃ yatnāt parīkṣayet //

tulāmānapratimānapratirūpakalakṣitaiḥ /
carann alakṣitair vāpi prāpnuyāt pūrvasāhasam // Kāty_812

tulāmāna-pratimānapratirūpaka-lakṣitaiḥ / carann alakṣitair va āpi prāpnuyāt pūrva-sāhasam //

gṛhe tu muṣitaṃ rājā cauragrāhāṃs tu dāpayet /
ārakṣakāṃś ca dikpālān yadi cauro na labhyate // Kāty_813

gṛhe tu muṣitaṃ rājā caura-grāhāṃs tu dāpayet / ārakṣakāṃś ca dik-pālān yadi cauro na labhyate //

grāmāntare hṛtaṃ dravyaṃ grāmādhyakṣaṃ pradāpayet /
vivīte svāminā deyaṃ cauroddhartā vivītake // Kāty_814

grāma-antare hṛtaṃ dravyaṃ grāma-adhyakṣaṃ pradāpayet / vivīte svāminā deyaṃ caura-uddhartā vivītake //

svadeśe yasya yat kiṃcid dhṛtaṃ deyaṃ nṛpeṇa tu /
gṛhṇīyāt tat svayaṃ naṣṭaṃ prāptam anviṣya pārthivaḥ // Kāty_815

svadeśe yasya yat kiṃcid dhṛtaṃ deyaṃ nṛpeṇa tu / gṛhṇīyāt tat svayaṃ naṣṭaṃ prāptam anviṣya pārthivaḥ //

caurair hṛtaṃ prayatnena svarūpaṃ pratipādayet /
tadabhāve tu mūlyaṃ syād anyathā kilviṣī nṛpaḥ // Kāty_816

caurair hṛtaṃ prayatnena svarūpaṃ pratipādayet / tad-abhāve tu mūlyaṃ syād anyathā kilviṣī nṛpaḥ //

labdhe 'pi caure yadi tu moṣas tasmān na labhyate /
dadyāt tam atha vā cauraṃ dāpayet tu yatheṣṭataḥ // Kāty_817

labdhe 'pi caure yadi tu moṣas tasmān na labhyate / dadyāt tam atha vā cauraṃ dāpayet tu yatha īṣṭataḥ //

tasmiṃś ced dāpyamānānāṃ bhaved doṣe tu saṃśayaḥ /
muṣitaḥ śapathaṃ dāpyo bandhubhir vā viśodhayet // Kāty_818

tasmiṃś ced dāpyamānānāṃ bhaved doṣe tu saṃśayaḥ / muṣitaḥ śapathaṃ dāpyo bandhubhir vā viśodhayet //

yasmād apahṛtāl labdhaṃ dravyāt svalpaṃ tu svāminā /
tac śeṣam āpnuyāt tasmāt pratyaye svāminā kṛte // Kāty_819

yasmād apahṛtāl labdhaṃ dravyāt svalpaṃ tu svāminā / tac śeṣam āpnuyāt tasmāt pratyaye svāminā kṛte //

svadeśaghātino ye syus tathā mārganirodhakāḥ /
teṣāṃ sarvasvam ādāya rājā śūle niveśayet // Kāty_820

svadeśa-ghātino ye syus tathā mārga-nirodhakāḥ / teṣāṃ sarvasvam ādāya rājā śūle niveśayet //

acorād dāpitaṃ dravyaṃ caurānveṣaṇatatparaiḥ /
upalabdhe labheraṃs te dviguṇaṃ tatra dāpayet // Kāty_821

acorād dāpitaṃ dravyaṃ caura-anveṣaṇa-tat-paraiḥ / upalabdhe labheraṃs te dviguṇaṃ tatra dāpayet //

yena yena paradrohaṃ karoty aṅgena taskaraḥ /
chindyād aṅgaṃ nṛpas tasya na karoti yathā punaḥ // Kāty_822-1

yena yena paradrohaṃ karoty aṅgena taskaraḥ / chindyād aṅgaṃ nṛpas tasya na karoti yathā punaḥ //

trapuṣe vāruke dve tu pañcāmraṃ pañcadāḍimam /
kharjūrabadarādīnāṃ muṣṭiṃ gṛhṇan na duṣyati // Kāty_822-2

trapuṣe vāruke dve tu pañcāmraṃ pañcadāḍimam / kharjūra-badara-ādīnāṃ muṣṭiṃ gṛhṇan na duṣyati //

mānavāḥ sadya evāhuḥ sahoḍhānāṃ pravāsanam /
gautamānām aniṣṭaṃ yat prāṇyucchedad vigarhitam // Kāty_823

mānavāḥ sadya evā ahuḥ sahoḍhānāṃ pravāsanam / gautamānām aniṣṭaṃ yat prāṇy-ucchedad vigarhitam //

sahoḍham asahoḍhaṃ vā tattvāgamitasāhasam /
pragṛhyāc chinnam āvedya sarvasvair viprayojayet // Kāty_824

sahoḍham asahoḍhaṃ vā tattva-āgamita-sāhasam / pragṛhyāc chinnam āvedya sarvasvair viprayojayet //

ayaḥsandānaguptās tu mandabhaktā balānvitāḥ /
kuryuḥ karmāṇi nṛpater āmṛtyor iti kauśikaḥ // Kāty_825

ayaḥsandāna-guptās tu manda-bhaktā bala-anvitāḥ / kuryuḥ karmāṇi nṛpater āmṛtyor iti kauśikaḥ //

paradeśād dhṛtaṃ dravyaṃ vaideśyena yadā bhavet /
gṛhītvā tasya taddravyam adaṇḍaṃ taṃ visarjayet // Kāty_826

para-deśād dhṛtaṃ dravyaṃ vaideśyena yadā bhavet / gṛhītvā tasya tad-dravyam adaṇḍaṃ taṃ visarjayet //

corāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ /
kretāraś caiva bhāṇḍānāṃ pratigrāhiṇa eva ca /
samadaṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān // Kāty_827

corāṇāṃ bhaktadā ye syus tathā-agny-udaka-dāyakāḥ / kretāraś ca eva bhāṇḍānāṃ pratigrāhiṇa eva ca / sama-daṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān //

avidvān yājako vā syāt pravaktā cānavasthitaḥ /
tau ubhau coradaṇḍena vinīya sthāpayet pathi // Kāty_828

avidvān yājako vā syāt pravaktā ca anavasthitaḥ / tau ubhau cora-daṇḍena vinīya sthāpayet pathi //

[strīsaṃgrahaṇam]

dūtopacārayuktaś ced avelāsthānasaṃsthitiḥ /
kṇṭhakeśāṇ calagrāhaḥ karṇanāsākarādiṣu /
ekasthānāsanāhārāḥ saṃgraho navadhā smṛtaḥ // Kāty_829

dūta-upacāra-yuktaś ced avelā-asthāna-saṃsthitiḥ / kṇṭha-keśāṇ cala-grāhaḥ karṇa-nāsā-kara-ādiṣu / eka-sthāna-āsana-āhārāḥ saṃgraho navadhā smṛtaḥ //

strīṣu vṛttopabhogaḥ syāt prasahya puruṣo yadā /
vadhe tatra pravarteta kāryātikramaṇaṃ hi tat // Kāty_830

strīṣu vṛtta-upabhogaḥ syāt prasahya puruṣo yadā / vadhe tatra pravarteta kārya-atikramaṇaṃ hi tat //

kāmārtā svairiṇī yā tu svayam eva prakāmayet /
rājādeśena moktavyā vikhyāpya janasaṃnidhau // Kāty_831

kāma-ārtā svairiṇī yā tu svayam eva prakāmayet / rāja-ādeśena moktavyā vikhyāpya jana-saṃnidhau //

ārambhakṛtsahāyaś ca tathā mārgānudeśakaḥ /
āśrayaḥ śastradātā ca bhaktadātā vikarmiṇām // Kāty_832

ārambha-kṛt-sahāyaś ca tathā mārga-anudeśakaḥ / āśrayaḥ śastra-dātā ca bhakta-dātā vikarmiṇām //

yuddhopadeśakaś caiva tadvināśapradarśakaḥ /
upekṣākāryayuktaś ca doṣavaktranumokakaḥ // Kāty_833

yuddha-upadeśakaś ca eva tad-vināśa-pradarśakaḥ / upekṣā-kārya-yuktaś ca doṣa-vaktr-anumokakaḥ //

aniṣeddhākṣamo yaḥ syāt sarve tatkāryakāriṇaḥ /
yathāśaktyanurūpaṃ tu daṇḍam eṣāṃ prakalpayet // Kāty_834

aniṣeddhā-kṣamo yaḥ syāt sarve tat-kārya-kāriṇaḥ / yathā-śakty-anurūpaṃ tu daṇḍam eṣāṃ prakalpayet //

[strīpuṃdharmaḥ]

patyā cāpy aviyoginyā śuśrūṣyo 'gnir vinītayā /
saubhāgyavad avvaidhavyakāmyayā bhartṛbhaktayā // Kāty_835

patyā ca apy aviyoginyā śuśrūṣyo 'gnir vinītayā / saubhāgyavad avvaidhavyakāmyayā bhartṛ-bhaktayā //

matiśuśrūṣayaiva strī sarvān kāmān samaśnute /
divaḥ punar ihāyātā sukhānāṃ śevadhir bhavet // Kāty_836

mati-śuśrūṣaya aiva strī sarvān kāmān samaśnute / divaḥ punar ihā ayātā sukhānāṃ śevadhir bhavet //

mṛte bhartari yā sādhvī brahmacarye vyavasthitā /
sārundhatīsamācārā brahmaloke mahīyate // Kāty_837

mṛte bhartari yā sādhvī brahmacarye vyavasthitā / sārundhatī-samācārā brahmaloke mahīyate //

[dāyavibhāgaḥ]

sakalaṃ dravyajātaṃ yad bhāgair gṛhṇanti tat samaiḥ /
pitaro bhrātaraś caiva vibhāgo dharmya ucyate // Kāty_838

sakalaṃ dravya-jātaṃ yad bhāgair gṛhṇanti tat samaiḥ / pitaro bhrātaraś ca eva vibhāgo dharmya ucyate //

paitāmahaṃ samānaṃ syāt pituḥ putrasya cobhayoḥ /
svayaṃ copārjite pitrā na putraḥ svāmyam arhati // Kāty_839

paitāmahaṃ samānaṃ syāt pituḥ putrasya ca ubhayoḥ / svayaṃ ca upārjite pitrā na putraḥ svāmyam arhati //

paitāmahaṃ ca pitryaṃ ca yac cānyat svayam arjitam /
dāyādānāṃ vibhāge tu sarvam etad vibhajyate // Kāty_840

paitāmahaṃ ca pitryaṃ ca yac ca anyat svayam arjitam / dāyādānāṃ vibhāge tu sarvam etad vibhajyate //

dṛśyamānaṃ vibhajyeta gṛhaṃ kṣetraṃ catuṣpadam /
gūḍhadravyābhiśaṅkāyāṃ pratyayas tatra kīrtitaḥ // Kāty_841

dṛśyamānaṃ vibhajyeta gṛhaṃ kṣetraṃ catuṣpadam / gūḍha-dravya-abhiśaṅkāyāṃ pratyayas tatra kīrtitaḥ //

gṛhopaskaravāhyāś ca dohyābharaṇakarmiṇaḥ /
dṛśyamānā vibhajyante kośaṃ gūḍhe 'bravīd bhṛguḥ // Kāty_842

gṛha-upaskara-vāhyāś ca dohya-ābharaṇa-karmiṇaḥ / dṛśyamānā vibhajyante kośaṃ gūḍhe 'bravīd bhṛguḥ //

jīvadvibhāge tu pitā naikaṃ putraṃ viśeṣayet /
nirbhājayen na caivaikam akasmāt kāraṇaṃ vinā // Kāty_843

jīva-dvibhāge tu pitā na ekaṃ putraṃ viśeṣayet / nirbhājayen na ca eva ekam akasmāt kāraṇaṃ vinā //

saṃprāptavyavahārāṇāṃ vibhāgaś ca vidhīyate /
puṃsāṃ ca ṣoḍaśe varṣe jāyate vyavahāritā // Kāty_844

saṃprāpta-vyavahārāṇāṃ vibhāgaś ca vidhīyate / puṃsāṃ ca ṣoḍaśe varṣe jāyate vyavahāritā //

aprāptavyavahārāṇāṃ ca dhanaṃ vyayavivarjitam /
nyaseyur bandhumitreṣu proṣitānāṃ tathaiva ca // Kāty_845-1

aprāpta-vyavahārāṇāṃ ca dhanaṃ vyaya-vivarjitam / nyaseyur bandhu-mitreṣu proṣitānāṃ tatha aiva ca //

proṣitasya tu yo bhāgo rakṣeyuḥ sarva eva tam /
bālaputre mṛte rikthaṃ rakṣyaṃ tat tantubandhubhiḥrakṣitavyaṃtu bandhubhiḥ? /
paugaṇḍāḥ paratas taṃ tu vibhajeran yathāṃśataḥ // Kāty_845-2

proṣitasya tu yo bhāgo rakṣeyuḥ sarva eva tam / bāla-putre mṛte rikthaṃ rakṣyaṃ tat tantubandhubhiḥrakṣitavyaṃtu bandhubhiḥ? / paugaṇḍāḥ paratas taṃ tu vibhajeran yathā-aṃśataḥ //

bhrātrā pitṛvyamātṛbhyāṃ kuṭumbārtham ṛṇaṃ kṛtam /
vibhāgakāle deyaṃ tadrikthibhiḥ sarvam eva tu // Kāty_846

bhrātrā pitṛvya-mātṛbhyāṃ kuṭumba-artham ṛṇaṃ kṛtam / vibhāga-kāle deyaṃ tadrikthibhiḥ sarvam eva tu //

tad ṛṇaṃ dhanine deyaṃ nānyathaiva pradāpayet /
bhāvitaṃ cet pramāṇena virodhāt parato yadā // Kāty_847

tad ṛṇaṃ dhanine deyaṃ na anyatha aiva pradāpayet / bhāvitaṃ cet pramāṇena virodhāt parato yadā //

dharmārthaṃ prītidattaṃ ca yad ṛṇaṃ syān niyojitam /
tad dṛśyamānaṃ vibhajen na dānaṃ paitṛkād dhanāt // Kāty_848

dharma-arthaṃ prīti-dattaṃ ca yad ṛṇaṃ syān niyojitam / tad dṛśyamānaṃ vibhajen na dānaṃ paitṛkād dhanāt //

pitryaṃ pitryarṇasaṃśuddham ātmīyaṃ cātmanā kṛtam /
ṛṇam evaṃvidhaṃ śodhyaṃ vibhāge bandhubhiḥ saha // Kāty_849

pitryaṃ pitryarṇa-saṃśuddham ātmīyaṃ cā atmanā kṛtam / ṛṇam evaṃvidhaṃ śodhyaṃ vibhāge bandhubhiḥ saha //

ṛṇaṃ prītipradānaṃ ca dattvā śeṣaṃ vibhājayet // Kāty_850

ṛṇaṃ prīti-pradānaṃ ca dattvā śeṣaṃ vibhājayet //

dvyaṃśaharo 'rdhaharo vā putravittārjanāt pitā /
mātāpi pitari prete putratulyāṃśabhāginī // Kāty_851

dvyaṃśa-haro 'rdhaharo vā putra-vitta-arjanāt pitā / māta āpi pitari prete putra-tulya-aṃśa-bhāginī //

yathā yathā vibhāgāptaṃ dhanaṃ yāgārthatām iyāt /
tathā tathā vidhātavyaṃ vidvadbhir bhāgagauravam // Kāty_852

yathā yathā vibhāga-āptaṃ dhanaṃ yāga-arthatām iyāt / tathā tathā vidhātavyaṃ vidvadbhir bhāga-gauravam //

loke rikthavibhāge 'pi na kaścit prabhutām iyāt /
bhoga eva tu kartavyo na dānaṃ na ca vikrayaḥ // Kāty_853

loke riktha-vibhāge 'pi na kaścit prabhutām iyāt / bhoga eva tu kartavyo na dānaṃ na ca vikrayaḥ //

vibhaktā avibhaktā vā dāyādāḥ sthāvare samāḥ /
eko hy anīśaḥ sarvatra dānādhamanavikraye // Kāty_854

vibhaktā avibhaktā vā dāyādāḥ sthāvare samāḥ / eko hy anīśaḥ sarvatra dāna-ādhamana-vikraye //

avibhakte 'nuje prete tat sutaṃ rikthabhāginam /
kurvīta jīvanaṃ yena labdhaṃ naiva pitāmahāt // Kāty_855

avibhakte 'nuje prete tat sutaṃ riktha-bhāginam / kurvīta jīvanaṃ yena labdhaṃ na eva pitāmahāt //

labhetāṃśaṃ sa pitryaṃ tu pitṛvyāt tasya vā sutāt /
sa evāṃśas tu sarveṣā bhrātṝṇāṃ nyāyato bhavet /
labheta tat suto vāpi nivṛttiḥ parato bhavet // Kāty_856

labheta aṃśaṃ sa pitryaṃ tu pitṛvyāt tasya vā sutāt / sa eva aṃśas tu sarveṣā bhrātṝṇāṃ nyāyato bhavet / labheta tat suto va āpi nivṛttiḥ parato bhavet //

utpanne caurase putre caturthāṃśaharāḥ sutāḥ /
savarṇā asavarṇās tu grāsācchādanabhājanāḥ // Kāty_857

utpanne caurase putre caturtha-aṃśa-harāḥ sutāḥ / savarṇā asavarṇās tu grāsa-ācchādana-bhājanāḥ //

kanyakānāṃ tv adattānāṃ caturto bhāga iṣyate /
putrāṇāṃ tu trayo bhāgāḥ sāmyaṃ tv alpadhane smṛtam // Kāty_858

kanyakānāṃ tv adattānāṃ caturto bhāga iṣyate / putrāṇāṃ tu trayo bhāgāḥ sāmyaṃ tv alpa-dhane smṛtam //

kṣetrikasya matenāpi phalam utpādayet tu yaḥ /
tasyeha bhāginau tau tu na phalaṃ hi vinaikataḥ // Kāty_859

kṣetrikasya matena api phalam utpādayet tu yaḥ / tasya iha bhāginau tau tu na phalaṃ hi vina aikataḥ //

klībaṃ vihāya patitaṃ yā punar labhate patim /
tasyāṃ paunarbhavo jāto vyaktam utpādakasya saḥ // Kāty_860

klībaṃ vihāya patitaṃ yā punar labhate patim / tasyāṃ paunarbhavo jāto vyaktam utpādakasya saḥ //

na mūtraṃ phenilaṃ yasya viṣṭhā cāpsu nimajjati /
meḍhraś conmādaśukrābhyāṃ hīnaḥ klībaḥ sa ucyate // Kāty_861

na mūtraṃ phenilaṃ yasya viṣṭhā ca apsu nimajjati / meḍhraś ca unmāda-śukrābhyāṃ hīnaḥ klībaḥ sa ucyate //

akramoḍhāsutaś caiva sagotrādyas tu jāyate /
pravrajyāvasitaś caiva na rikthaṃ teṣu cārhati // Kāty_862

akrama-ūḍhā-sutaś ca eva sagotra-ādyas tu jāyate / pravrajya-avasitaś ca eva na rikthaṃ teṣu ca arhati //

akramoḍhāsutas tv ṛkthī savarṇaś ca yadā pituḥ /
asavarṇaprasūtaś ca kramoḍhāyāṃ ca yo bhavet // Kāty_863

akrama-ūḍhā-sutas tv ṛkthī savarṇaś ca yadā pituḥ / asavarṇa-prasūtaś ca krama-ūḍhāyāṃ ca yo bhavet //

pratilomaprasūtā yā tasyāḥ putro na rikthabhāk /
grāsācchādanam atyantaṃ deyaṃ tadbandhubhir matam // Kāty_864

pratiloma-prasūtā yā tasyāḥ putro na rikthabhāk / grāsa-ācchādanam atyantaṃ deyaṃ tad-bandhubhir matam //

bandhūnām apy abhāve tu pitṛdravyaṃ tad āpnuyāt /
apitryaṃ draviṇaṃ prāptaṃ dāpanīyā na bāndhavāḥ // Kāty_865

bandhūnām apy abhāve tu pitṛ-dravyaṃ tad āpnuyāt / apitryaṃ draviṇaṃ prāptaṃ dāpanīyā na bāndhavāḥ //

[avibhājyāni]

svaśaktyapahṛtaṃ naṣṭaṃ svayam āptaṃ ca yad bhavet /
etat sarvaṃ pitā putrair vibhāge naiva dāpyate // Kāty_866

svaśakty-apahṛtaṃ naṣṭaṃ svayam āptaṃ ca yad bhavet / etat sarvaṃ pitā putrair vibhāge na eva dāpyate //

parabhaktopayogena vidyā prāptān yatas tu yā /
tayā prāptaṃ dhanaṃ yat tu vidyāprāptaṃ tad ucyate // Kāty_867

para-bhakta-upayogena vidyā prāptān yatas tu yā / tayā prāptaṃ dhanaṃ yat tu vidyā-prāptaṃ tad ucyate //

upanyaste tu yal labdhaṃ vidyayā paṇapūrvakam /
vidyādhanaṃ tu tad vidyād vibhāge na vibhajyate // Kāty_868

upanyaste tu yal labdhaṃ vidyayā paṇa-pūrvakam / vidyā-dhanaṃ tu tad vidyād vibhāge na vibhajyate //

śiṣyād ārtvijyataḥ praśnāt saṃdigdhapraśnanirṇayāt /
svajñānaśaṃsanād vādāl labdhaṃ prādhyayanāc ca yat /
vidyādhanaṃ tu tat prāhur vibhāge na vibhajyate // Kāty_869

śiṣyād ārtvijyataḥ praśnāt saṃdigdha-praśna-nirṇayāt / svajñāna-śaṃsanād vādāl labdhaṃ prādhyayanāc ca yat / vidyā-dhanaṃ tu tat prāhur vibhāge na vibhajyate //

śilpiṣv api hi dharmo 'yaṃ mūlyāc yac cādhikaṃ bhavet // Kāty_870

śilpiṣv api hi dharmo 'yaṃ mūlyāc yac ca adhikaṃ bhavet //

paraṃ nirasya yal labdhaṃ vidyāto dyūtapūrvakam /
vidyādhanaṃ tu tad vidyān na vibhājyaṃ bṛhaspatiḥ // Kāty_871

paraṃ nirasya yal labdhaṃ vidyāto dyūta-pūrvakam / vidyā-dhanaṃ tu tad vidyān na vibhājyaṃ bṛhaspatiḥ //

vidyāpratijñayā labdhaṃ śiṣyād āptaṃ ca yad bhavet /
ṛtviṅnyāyena yal labdham etad vidyādhanaṃ bhṛguḥ // Kāty_872

vidyā-pratijñayā labdhaṃ śiṣyād āptaṃ ca yad bhavet / ṛtviṅ-nyāyena yal labdham etad vidyā-dhanaṃ bhṛguḥ //

vidyābalakṛtaṃ caiva yājyataḥ śiṣyatas tathā /
etad vidyādhanaṃ prāhuḥ sāmānyaṃ yad ato 'nyathā // Kāty_873

vidyā-bala-kṛtaṃ ca eva yājyataḥ śiṣyatas tathā / etad vidyā-dhanaṃ prāhuḥ sāmānyaṃ yad ato 'nyathā //

kule vinītavidyānāṃ bhrātṝṇāṃ pitṛto 'pi vā /
śauryaprāptaṃ tu yad vittaṃ vibhājyaṃ tad bṛhaspatiḥ // Kāty_874

kule vinīta-vidyānāṃ bhrātṝṇāṃ pitṛto 'pi vā / śaurya-prāptaṃ tu yad vittaṃ vibhājyaṃ tad bṛhaspatiḥ //

nāvidyānāṃ tu vaidyena deyaṃ vidyādhanāt kvacit /
samavidyādhikānāṃ tu deyaṃ vaidyena tad dhanam // Kāty_875

na avidyānāṃ tu vaidyena deyaṃ vidyā-dhanāt kvacit / samavidyā-adhikānāṃ tu deyaṃ vaidyena tad dhanam //

āruhya saṃśayaṃ yatra prasabhaṃ karma kurvate /
tasmin karmaṇi tuṣṭena prasādaḥ svāminā kṛtaḥ /
tatra labdhaṃ tu yat kiñcit dhanaṃ śauryeṇa tad bhavet // Kāty_876

āruhya saṃśayaṃ yatra prasabhaṃ karma kurvate / tasmin karmaṇi tuṣṭena prasādaḥ svāminā kṛtaḥ / tatra labdhaṃ tu yat kiñcit dhanaṃ śauryeṇa tad bhavet //

śauryaprāptaṃ vidyayā ca strīdhanaṃ caiva yat smṛtam /
etat sarvaṃ vibhāge tu vibhājyaṃ naiva rikthibhiḥ // Kāty_877

śaurya-prāptaṃ vidyayā ca strī-dhanaṃ ca eva yat smṛtam / etat sarvaṃ vibhāge tu vibhājyaṃ na eva rikthibhiḥ //

dhvajāhṛtaṃ bhaved yat tu vibhājyaṃ naiva tat smṛtam /
saṃgrāmād āhṛtaṃ yat tu vidrāvya dviṣatāṃ valam /
svāmyarthe jīvitaṃ tyaktvā tad dhvajāhṛtam ucyate // Kāty_878

dhvaja-āhṛtaṃ bhaved yat tu vibhājyaṃ na eva tat smṛtam / saṃgrāmād āhṛtaṃ yat tu vidrāvya dviṣatāṃ valam / svāmy-arthe jīvitaṃ tyaktvā tad dhvaja-āhṛtam ucyate //

yal labdhaṃ dānakāle tu svajātyā kanyayā saha /
kanyāgataṃ tu tad vittaṃ śuddhaṃ vṛddhikaraṃ smṛtam // Kāty_879

yal labdhaṃ dāna-kāle tu sva-jātyā kanyayā saha / kanyā-gataṃ tu tad vittaṃ śuddhaṃ vṛddhi-karaṃ smṛtam //

vaivāhikaṃ tu tad vidyād bhāryayā yat sahāgatam /
dhanam evaṃvidhaṃ sarvaṃ vijñeyaṃ dharmasādhakam // Kāty_880

vaivāhikaṃ tu tad vidyād bhāryayā yat sahāgatam / dhanam evaṃvidhaṃ sarvaṃ vijñeyaṃ dharma-sādhakam //

vivāhakāle yat kiṃcid varāyoddiśya dīyate /
kanyāyās tad dhanaṃ sarvam avibhājyaṃ ca bandhubhiḥ // Kāty_881

vivāha-kāle yat kiṃcid varāya uddiśya dīyate / kanyāyās tad dhanaṃ sarvam avibhājyaṃ ca bandhubhiḥ //

dhanaṃ patraniviṣṭaṃ tu dharmārthaṃ ca nirūpitam /
udakaṃ caiva dāsaś ca nibandho yaḥ kramāgataḥ // Kāty_882

dhanaṃ patra-niviṣṭaṃ tu dharma-arthaṃ ca nirūpitam / udakaṃ ca eva dāsaś ca nibandho yaḥ krama-āgataḥ //

dhṛtaṃ vastram alaṃkāro nānurūpaṃ tu yad bhavet /
yathā kālopayogyāni tathā yojyāni bandhubhiḥ // Kāty_883

dhṛtaṃ vastram alaṃkāro na anurūpaṃ tu yad bhavet / yathā kāla-upayogyāni tathā yojyāni bandhubhiḥ //

gopracāraś ca rakṣā ca vastraṃ yac cāṅgayojitam /
prayojyaṃ na vibhajyeta dharmārthaṃ ca bṛhaspatiḥ // Kāty_884-1

go-pracāraś ca rakṣā ca vastraṃ yac ca aṅga-yojitam / prayojyaṃ na vibhajyeta dharma-arthaṃ ca bṛhaspatiḥ //

deśasya jāteḥ saṅghasya dharmo grāmasya yo bhṛguḥ /
uditaḥ syāt sa tenaiva dāyabhāgaṃ prakalpayet // Kāty_884-2

deśasya jāteḥ saṅghasya dharmo grāmasya yo bhṛguḥ / uditaḥ syāt sa tena eva dāya-bhāgaṃ prakalpayet //

[pracchāditarikthasya punarvibhāgaḥ]

pracchāditaṃ yadi dhanaṃ punar āsādya tat samam /
bhajeran bhrātṛbhiḥ sārdham abhāve hi pituḥ sutāḥ // Kāty_885

pracchāditaṃ yadi dhanaṃ punar āsādya tat samam / bhajeran bhrātṛbhiḥ sārdham abhāve hi pituḥ sutāḥ //

anyonyāpahṛtaṃ dravyaṃ durvibhaktaṃ ca yad bhavet /
paścāt prāptaṃ vibhajyeta samabhāgena tad bhṛguḥ // Kāty_886

anyonya-apahṛtaṃ dravyaṃ durvibhaktaṃ ca yad bhavet / paścāt prāptaṃ vibhajyeta samabhāgena tad bhṛguḥ //

vibhaktenaiva yat prāptaṃ dhanaṃ tasyaiva tad bhavet /
hṛtaṃ naṣṭaṃ ca yal labdhaṃ prāg uktaṃ ca punar bhajet // Kāty_887

vibhaktena eva yat prāptaṃ dhanaṃ tasya eva tad bhavet / hṛtaṃ naṣṭaṃ ca yal labdhaṃ prāg uktaṃ ca punar bhajet //

bandhunāpahṛtaṃ dravyaṃ balān naiva pradāpayet /
bandhūnām avibhaktānāṃ bhogaṃ naiva pradāpayet // Kāty_888

bandhuna āpahṛtaṃ dravyaṃ balān na eva pradāpayet / bandhūnām avibhaktānāṃ bhogaṃ na eva pradāpayet //

kṣetraṃ sādhāraṇaṃ tyaktvā yo 'nyadeśaṃ samāśritaḥ /
tad vaṃśyasyāgatasyāṃśaḥ pradātavyo na saṃśayaḥ // Kāty_889

kṣetraṃ sādhāraṇaṃ tyaktvā yo 'nya-deśaṃ samāśritaḥ / tad vaṃśyasyā agatasya aṃśaḥ pradātavyo na saṃśayaḥ //

tṛtīyaḥ pañcamo vāpi saptamaś cāpi yo bhavet /
janmanām aparijñāne labhetāṃśaṃ kramāgatam // Kāty_890

tṛtīyaḥ pañcamo va āpi saptamaś ca api yo bhavet / janmanām aparijñāne labheta aṃśaṃ krama-āgatam //

yaṃ paraṃparayā maulāḥ sāmantāḥ svāminaṃ viduḥ /
tad anvayasyāgatasya dātavyā gotajair mahī // Kāty_891

yaṃ paraṃparayā maulāḥ sāmantāḥ svāminaṃ viduḥ / tad anvayasyā agatasya dātavyā gotajair mahī //

vibhaktāḥ pitṛvittāc ced akatra? prativāsinaḥ /
vibhajeyuḥ punar dvyaṃśaṃ sa labhetodayo yataḥ // Kāty_892

vibhaktāḥ pitṛ-vittāc ced akatra? prativāsinaḥ / vibhajeyuḥ punar dvyaṃśaṃ sa labheta udayo yataḥ //

[vibhaktacihnādi]

vaseyur daśa varṣāṇi pṛthagdharmāḥ pṛthakkriyāḥ /
bhrātaras te 'pi vijñeyā vibhaktāḥ paitṛkād dhanāt // Kāty_893

vaseyur daśa varṣāṇi pṛthag-dharmāḥ pṛthak-kriyāḥ / bhrātaras te 'pi vijñeyā vibhaktāḥ paitṛkād dhanāt //

[strīdhanalakṣaṇaṃ strīdhanaprakārāś ca]

adhyagnyadhyāvāhanikaṃ dattaṃ ca prītitaḥ striyaiḥ /
bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtam // Kāty_894

adhyagny-adhyāvāhanikaṃ dattaṃ ca prītitaḥ striyaiḥ / bhrātṛ-mātṛ-pitṛ-prāptaṃ ṣaḍvidhaṃ strī-dhanaṃ smṛtam //

vivāhakāle yat strībhyo dīyate hy agnisaṃnidhau /
tad adhyagnikṛtaṃ sadbhiḥ strīdhanaṃ parikīrtitam // Kāty_895

vivāha-kāle yat strībhyo dīyate hy agni-saṃnidhau / tad adhyagni-kṛtaṃ sadbhiḥ strī-dhanaṃ parikīrtitam //

yat punar labhate nārī nīyamānā pitur gṛhāt /
adhyāvahanikaṃ caiva strīdhanaṃ tad udāhṛtam // Kāty_896

yat punar labhate nārī nīyamānā pitur gṛhāt / adhyāvahanikaṃ ca eva strī-dhanaṃ tad udāhṛtam //

prītyā dattaṃ tu yat kiṃcit śvaśrvā vā śvaśureṇa vā /
pādavandanikaṃ caiva prītidattaṃ tad ucyate // Kāty_897

prītyā dattaṃ tu yat kiṃcit śvaśrvā vā śvaśureṇa vā / pāda-vandanikaṃ ca eva prīti-dattaṃ tad ucyate //

gṛhopaskaravāhyānāṃ dohyābharaṇakarmiṇām /
mūlyaṃ labdhaṃ tu yat kiṃcic śulkaṃ tat parikīrtitam // Kāty_898

gṛha-upaskara-vāhyānāṃ dohya-ābharaṇa-karmiṇām / mūlyaṃ labdhaṃ tu yat kiṃcic śulkaṃ tat parikīrtitam //

vivāhāt parato yat tu labdhaṃ bhartṛkulāt striyā /
anvādheyaṃ tad uktaṃ tu labhdaṃ bandhukulāt tathā // Kāty_899

vivāhāt parato yat tu labdhaṃ bhartṛ-kulāt striyā / anvādheyaṃ tad uktaṃ tu labhdaṃ bandhu-kulāt tathā //

ūrdhvaṃ labdhaṃ tu yat kiṃcit saṃskārāt prītitaḥ striyā /
bhartuḥ pitroḥ sakāśād vā anvādheyaṃ tu tad bhṛguḥ // Kāty_900

ūrdhvaṃ labdhaṃ tu yat kiṃcit saṃskārāt prītitaḥ striyā / bhartuḥ pitroḥ sakāśād vā anvādheyaṃ tu tad bhṛguḥ //

ūḍhayā kanyayā vāpi bhartuḥ pitṛgṛhe 'pi vā /
bhrātuḥ sakāśāt pitror vā labdhaṃ saudāyikaṃ smṛtam // Kāty_901

ūḍhayā kanyayā va āpi bhartuḥ pitṛ-gṛhe 'pi vā / bhrātuḥ sakāśāt pitror vā labdhaṃ saudāyikaṃ smṛtam //

[strīdhane svāmyādivicāraḥ]

pitṛmātṛpatibhrātṛjñātibhiḥ strīdhanaṃ striyai /
yathāśaktyā dvisāhasrād dātavyaṃ sthāvarād ṛte // Kāty_902

pitṛ-mātṛ-pati-bhrātṛjñātibhiḥ strī-dhanaṃ striyai / yatha āśaktyā dvi-sāhasrād dātavyaṃ sthāvarād ṛte //

yat tu sopādhikaṃ dattaṃ yac ca yogavaśena vā /
pitrā bhrātrātha vā patyā na tat strīdhanam iṣyate // Kāty_903

yat tu sopa-adhikaṃ dattaṃ yac ca yoga-vaśena vā / pitrā bhrātra ātha vā patyā na tat strī-dhanam iṣyate //

prāptaṃ śilpais tu yad vittaṃ prītyā caiva yad anyataḥ /
bhartuḥ svāmyaṃ tadā tatra śeṣaṃ tu strīdhanaṃ smṛtam // Kāty_904

prāptaṃ śilpais tu yad vittaṃ prītyā ca eva yad anyataḥ / bhartuḥ svāmyaṃ tadā tatra śeṣaṃ tu strī-dhanaṃ smṛtam //

saudāyikaṃ dhanaṃ prāpya strīṇāṃ svātantryam iṣyate /
yasmāt tadānṛśasyārthaṃ tair dattam upajīvanam // Kāty_905

saudāyikaṃ dhanaṃ prāpya strīṇāṃ svātantryam iṣyate / yasmāt tada ānṛśasya arthaṃ tair dattam upajīvanam //

saudāyike sadā strīṇāṃ svātantryaṃ parikīrtitam /
vikraye caiva dāne ca yatheṣṭaṃ sthāvareṣv api // Kāty_906

saudāyike sadā strīṇāṃ svātantryaṃ parikīrtitam / vikraye ca eva dāne ca yatha īṣṭaṃ sthāvareṣv api //

bhartṛdāyaṃ mṛte patyau vinyaset strī yatheṣṭataḥ /
vidyamāne tu saṃrakṣet kṣapayet tat kule 'nyathā // Kāty_907

bhartṛ-dāyaṃ mṛte patyau vinyaset strī yatha īṣṭataḥ / vidyamāne tu saṃrakṣet kṣapayet tat kule 'nyathā //

atha cet sa dvibhāryaḥ syān na ca tāṃ bhajate punaḥ /
prītyā nisṛṣṭam api cet pratidāpyaḥ sa tadbalāt // Kāty_908

atha cet sa dvi-bhāryaḥ syān na ca tāṃ bhajate punaḥ / prītyā nisṛṣṭam api cet pratidāpyaḥ sa tad-balāt //

grāsācchādanavāsānām ācchedo yatra yoṣitaḥ /
tatra svam ādadīta strī vibhāgaṃ rikthināṃ tathā // Kāty_909

grāsa-ācchādana-vāsānām ācchedo yatra yoṣitaḥ / tatra svam ādadīta strī vibhāgaṃ rikthināṃ tathā //

likhitasyeti dharmo 'yaṃ prāpte bhartṛkule vaset /
vyādhitā pretakāle tu gacched bandhujanaṃ tataḥ // Kāty_910

likhitasya iti dharmo 'yaṃ prāpte bhartṛ-kule vaset / vyādhitā preta-kāle tu gacched bandhu-janaṃ tataḥ //

na bhartā naiva ca suto na pitā bhrātaro na ca /
ādāne vā visarge vā strīdhane prabhaviṣṇavaḥ // Kāty_911

na bhartā na eva ca suto na pitā bhrātaro na ca / ādāne vā visarge vā strī-dhane prabhaviṣṇavaḥ //

yadi hy ekataro 'py eṣāṃ strīdhanaṃ bhakṣayed balāt /
savṛddhikaṃ pradāpyaḥ syād daṇḍaṃ caiva samāpnuyāt // Kāty_912

yadi hy ekataro 'py eṣāṃ strī-dhanaṃ bhakṣayed balāt / savṛddhikaṃ pradāpyaḥ syād daṇḍaṃ ca eva samāpnuyāt //

tad eva yady anujñāpya bhakṣayet prītipūrvakam /
mūlyam eva pradāpyaḥ syād yady asau dhanavān bhavet // Kāty_913

tad eva yady anujñāpya bhakṣayet prīti-pūrvakam / mūlyam eva pradāpyaḥ syād yady asau dhanavān bhavet //

vyādhitaṃ vyasanasthaṃ ca dhanikair vopapīḍitam /
jñātvā nisṛṣṭaṃ yat prītyā dadyād ātmecchayā tu saḥ // Kāty_914

vyādhitaṃ vyasanasthaṃ ca dhanikair va ūpapīḍitam / jñātvā nisṛṣṭaṃ yat prītyā dadyād ātma-icchayā tu saḥ //

jīvantyāḥ patiputrās tu devarāḥ pitṛbāndhavāḥ /
anīśāḥ strīdhanasyoktā daṇḍyās tv apaharanti ye // Kāty_915

jīvantyāḥ pati-putrās tu devarāḥ pitṛ-bāndhavāḥ / anīśāḥ strī-dhanasya uktā daṇḍyās tv apaharanti ye //

bhartrā pratiśrutaṃ deyam ṛṇavat strīdhanaṃ sutaiḥ /
tiṣṭhed bhartṛkule yā tu na sā pitṛkule vaset // Kāty_916

bhartrā pratiśrutaṃ deyam ṛṇavat strī-dhanaṃ sutaiḥ / tiṣṭhed bhartṛ-kule yā tu na sā pitṛ-kule vaset //

[mṛtāyāḥ striyā dhanādhikāriṇaḥ]

bhaginyo bāndhavaiḥ sārdhaṃ vibhajeran sabhartṛkāḥ /
strīdhanasyeti dharmo 'yaṃ vibhāgas tu prakalpitaḥ // Kāty_917

bhaginyo bāndhavaiḥ sārdhaṃ vibhajeran sabhartṛkāḥ / strī-dhanasya iti dharmo 'yaṃ vibhāgas tu prakalpitaḥ //

duhitṝṇām abhāve tu rikthaṃ putreṣu tad bhavet /
bandhudattaṃ tu bandhūnām abhāve bhrtṛgāmi tat // Kāty_918

duhitṝṇām abhāve tu rikthaṃ putreṣu tad bhavet / bandhu-dattaṃ tu bandhūnām abhāve bhrtṛ-gāmi tat //

pitṛbhyāṃ caiva yad dattaṃ duhituḥ sthāvaraṃ dhanam /
aprajāyām atātāyāṃ bhrātṛgāmi tu sarvadā // Kāty_919

pitṛbhyāṃ ca eva yad dattaṃ duhituḥ sthāvaraṃ dhanam / aprajāyām atātāyāṃ bhrātṛ-gāmi tu sarvadā //

āsurādiṣu yal labdhaṃ strīdhanaṃ paitṛkaṃ striyā /
abhāve tad apatyānāṃ mātāpitros tad iṣyate // Kāty_920

āsura-ādiṣu yal labdhaṃ strī-dhanaṃ paitṛkaṃ striyā / abhāve tad apatyānāṃ mātā-pitros tad iṣyate //

[aputradhane patnyādayo dhanādhikāriṇaḥ]

aputrā śayanaṃ bhartuḥ pālayantī gurau sthitā /
bhuñjītāmaraṇāt kṣāntā dāyādā ūrdhvam āpnuyuḥ // Kāty_921

aputrā śayanaṃ bhartuḥ pālayantī gurau sthitā / bhuñjītā amaraṇāt kṣāntā dāyādā ūrdhvam āpnuyuḥ //

svaryāte svāmini strī tu grāsācchādanabhāginī /
avibhakte dhanāṃśe tu prāpnoty āmaraṇāntikam // Kāty_922

svaryāte svāmini strī tu grāsa-ācchādana-bhāginī / avibhakte dhana-aṃśe tu prāpnoty āmaraṇā-antikam //

bhoktum arhati klṛptāṃśaṃ guruśuśrūṣaṇe ratā /
na kuryād yadi śuśrūṣāṃ cailapiṇḍe niyojyet // Kāty_923

bhoktum arhati klṛpta-aṃśaṃ guru-śuśrūṣaṇe ratā / na kuryād yadi śuśrūṣāṃ caila-piṇḍe niyojyet //

mṛte bhartari bhartṛaṃśaṃ labheta kulapālikā /
yāvaj jīvaṃ na hi svāmyaṃ dānādhamanavikraye // Kāty_924

mṛte bhartari bhartṛ-aṃśaṃ labheta kula-pālikā / yāvaj jīvaṃ na hi svāmyaṃ dāna-ādhamana-vikraye //

vratopavāsaniratā brahmacarye vyavasthitā /
damadānaratā nityam aputrāpi divaṃ vrajet // Kāty_925

vrata-upavāsa-niratā brahmacarye vyavasthitā / dama-dāna-ratā nityam aputra āpi divaṃ vrajet //

patnī bhartur dhanaharī yā syād avyabhicāriṇī /
tadabhāve tu duhitā yady anūḍhā bhavet tadā // Kāty_926

patnī bhartur dhana-harī yā syād avyabhicāriṇī / tad-abhāve tu duhitā yady anūḍhā bhavet tadā //

aputrasyātha kulajā patnī duhitaro 'pi vā /
tadabhāve pitā mātā bhrātā putrāś ca kīrtitāḥ // Kāty_927

aputrasya atha kulajā patnī duhitaro 'pi vā / tad-abhāve pitā mātā bhrātā putrāś ca kīrtitāḥ //

vibhakte saṃsthite dravyaṃ putrābhāve pitā haret /
bhrātā vā jananī vātha mātā vā tat pituḥ kramāt /
apacārakriyyayuktā nirlajjā vārthanāśikā // Kāty_928

vibhakte saṃsthite dravyaṃ putra-abhāve pitā haret / bhrātā vā jananī va ātha mātā vā tat pituḥ kramāt / apacāra-kriyya-yuktā nirlajjā va ārtha-nāśikā //

vyabhicāraratā yā ca strī dhanaṃ sā na cārhati // Kāty_929

vyabhicāraratā yā ca strī dhanaṃ sā na ca arhati //

nārī khalv ananujñātā pitrā bhartrā sutena vā /
viphalaṃ tad bhavet tasyā yat karoty aurdhvadehikam // Kāty_930

nārī khalv ananujñātā pitrā bhartrā sutena vā / viphalaṃ tad bhavet tasyā yat karoty aurdhvadehikam //

adāyikaṃ rājagāmi yoṣidbhṛtyordhvadehikam /
apāsya śrotriyadravyaṃ śrotriyebhyas tad arpayet // Kāty_931

adāyikaṃ rāja-gāmi yoṣid-bhṛtya-ūrdhvadehikam / apāsya śrotriya-dravyaṃ śrotriyebhyas tad arpayet //

saṃsṛṣṭānāṃ tu saṃsṛṣṭāḥ pṛthaksthānāṃ pṛthaksthitāḥ /
abhāve 'rthaharā jñeyā nirbījānyonyabhāginaḥ // Kāty_932

saṃsṛṣṭānāṃ tu saṃsṛṣṭāḥ pṛthak-sthānāṃ pṛthak-sthitāḥ / abhāve 'rtha-harā jñeyā nirbīja ānyonya-bhāginaḥ //

[dyūtasamāhvayau]

dyūtaṃ naiva tu seveta krodhalobhavivardhakam /
asādhujananaṃ krūraṃ narāṇāṃ dravyanāśanam // Kāty_933

dyūtaṃ na eva tu seveta krodha-lobha-vivardhakam / asādhu-jananaṃ krūraṃ narāṇāṃ dravya-nāśanam //

dhruvaṃ dyūtāt kalir yasmād viṣaṃ sarpamukhād iva /
tasmād rājā nivarteta viṣaye vyasanaṃ hi tat // Kāty_934

dhruvaṃ dyūtāt kalir yasmād viṣaṃ sarpa-mukhād iva / tasmād rājā nivarteta viṣaye vyasanaṃ hi tat //

varteta cet prakāśaṃ tu dvārāvasthitatoraṇam /
asaṃmohārtham āryāṇāṃ kārayet tat karapadam // Kāty_935

varteta cet prakāśaṃ tu dvāra-avasthita-toraṇam / asaṃmoha-artham āryāṇāṃ kārayet tat kara-padam //

sabhikaḥ kārayed dyūtaṃ deyaṃ dadyāt svayaṃ nṛpe /
daśakaṃ tu śate vṛddhiṃ gṛhṇīyāc ca parājayāt // Kāty_936

sabhikaḥ kārayed dyūtaṃ deyaṃ dadyāt svayaṃ nṛpe / daśakaṃ tu śate vṛddhiṃ gṛhṇīyāc ca parājayāt //

jetur dadyāt svakaṃ dravyaṃ jitād grāhyaṃ tripakṣakam /
sadyo vā sabhikenaiva kitāvāt tu na saṃśayaḥ // Kāty_937

jetur dadyāt svakaṃ dravyaṃ jitād grāhyaṃ tri-pakṣakam / sadyo vā sabhikena eva kitāvāt tu na saṃśayaḥ //

ekarūpā dvirūpā vā dyūte yasyākṣadevinaḥ /
dṛśyate ca jayas tasya yasmin rakṣā vyavasthitā // Kāty_938

eka-rūpā dvi-rūpā vā dyūte yasya akṣadevinaḥ / dṛśyate ca jayas tasya yasmin rakṣā vyavasthitā //

atha vā kitavo rājñe dattvā bhāgaṃ yathoditam /
prakāśaṃ devanaṃ kuryād evaṃ doṣo na vidyate // Kāty_939

atha vā kitavo rājñe dattvā bhāgaṃ yatha ūditam / prakāśaṃ devanaṃ kuryād evaṃ doṣo na vidyate //

prasahya dāpayed deyaṃ tasmin sthāne na cānyathā /
jitaṃ vai sabhikas tatra sabhikapratyayā kriyā // Kāty_940

prasahya dāpayed deyaṃ tasmin sthāne na ca anyathā / jitaṃ vai sabhikas tatra sabhika-pratyayā kriyā //

anabhijño jito mocyo 'mocyo 'bhijño jito rahaḥ /
sarvasve vijite 'bhijñe na sarvasvaṃ pradāpayet // Kāty_941

anabhijño jito mocyo 'mocyo 'bhijño jito rahaḥ / sarvasve vijite 'bhijñe na sarvasvaṃ pradāpayet //

vigrahe 'tha jaye lābhe karaṇe kūṭadevinām /
pramāṇaṃ sabhikas tatra śuciś ca sabhiko yadi // Kāty_942

vigrahe 'tha jaye lābhe karaṇe kūṭa-devinām / pramāṇaṃ sabhikas tatra śuciś ca sabhiko yadi //

mlecchaśvapākadhūrtānāṃ kitavānāṃ tapasminām /
tatkṛtācāram etṝṇāṃ niścayo na tu rājani // Kāty_943

mleccha-śvapāka-dhūrtānāṃ kitavānāṃ tapasminām / tat-kṛta-ācāram etṝṇāṃ niścayo na tu rājani //

[prakīrṇakam]

pūrvoktād uktaśeṣaṃ syād adhikāracyutaṃ ca yat /
āhṛtya paratantrārhtanibaddham asamañjasam // Kāty_944

pūrva-uktād ukta-śeṣaṃ syād adhikāra-cyutaṃ ca yat / āhṛtya paratantra-arhtanibaddham asamañjasam //

dṛṣṭāntatvena śāstrānte punar uktakriyāsthitam /
anena vidhinā yac ca vākyaṃ tat syāt prakīrṇakam // Kāty_945

dṛṣṭāntatvena śāstra-ante punar ukta-kriyā-sthitam / anena vidhinā yac ca vākyaṃ tat syāt prakīrṇakam //

rājadharmān svadharmāṃś ca saṃdigdhānāṃ ca bhāṣaṇam /
pūrvoktād uktaśeṣaṃ ca sarvaṃ tat syāt prakīrṇakam // Kāty_946

rāja-dharmān svadharmāṃś ca saṃdigdhānāṃ ca bhāṣaṇam / pūrva-uktād ukta-śeṣaṃ ca sarvaṃ tat syāt prakīrṇakam //

sadbhāgakaraśulkaṃ ca garte deyaṃ tathaiva ca /
saṃgrāmacaurabhedī-bhedaś? ca paradārābhimardanam // Kāty_947

sad-bhāga-kara-śulkaṃ ca garte deyaṃ tatha aiva ca / saṃgrāma-caura-bhedī-bhedaś? ca para-dāra-abhimardanam //

gobrāhmaṇajighāṃsā ca śasyavyāghātakṛt tathā /
etān daśāparādhāṃs tu nṛpatiḥ svayam anviṣet // Kāty_948

go-brāhmaṇa-jighāṃsā ca śasya-vyāghāta-kṛt tathā / etān daśa-aparādhāṃs tu nṛpatiḥ svayam anviṣet //

niṣkṛtīnām akaraṇam ājñāsedhavyatikramaḥ /
varṇāśramavilopaś ca prarṇasaṅkaralopanam // Kāty_949

niṣkṛtīnām akaraṇam ājñā-āsedha-vyatikramaḥ / varṇa-āśrama-vilopaś ca prarṇa-saṅkara-lopanam //

nidhir niṣphalavittaṃ ca daridrasya dhanāgamaḥ /
etāṃś cāraiḥ suviditān svayaṃ rājā nivārayet // Kāty_950

nidhir niṣphala-vittaṃ ca daridrasya dhana-āgamaḥ / etāṃś cāraiḥ suviditān svayaṃ rājā nivārayet //

anāmnā tāni kāryāṇi kriyāvādāṃś ca vādinām /
prakṛtīnāṃ prakopaś ca saṅketaś ca parasparam // Kāty_951

anāmnā tāni kāryāṇi kriyā-vādāṃś ca vādinām / prakṛtīnāṃ prakopaś ca saṅketaś ca parasparam //

aśāstravihitaṃ yac ca prajāyāṃ saṃpravartate /
upāyaiḥ sāmabhedād yair etāni śamaye nṛpaḥ // Kāty_952

aśāstra-vihitaṃ yac ca prajāyāṃ saṃpravartate / upāyaiḥ sāma-bhedād yair etāni śamaye nṛpaḥ //

mitrādiṣu prayuñjīta vāgdaṇḍaṃ dhik tapasvini /
yathoktaṃ tasya tat kuryād anuktaṃ sādhu kalpitam // Kāty_953

mitra-ādiṣu prayuñjīta vāg-daṇḍaṃ dhik tapasvini / yatha ūktaṃ tasya tat kuryād anuktaṃ sādhu kalpitam //

pramāṇena tu kūṭena mudrayā vāpi kūṭayā /
kāryaṃ tu sādhayed yo vai sa dāpyo damam uttamam // Kāty_954

pramāṇena tu kūṭena mudrayā va āpi kūṭayā / kāryaṃ tu sādhayed yo vai sa dāpyo damam uttamam //

rājakrīḍāsu ye saktā rājavṛttyupajīvinaḥ /
apriyasya ca yo vaktā vadhaṃ teṣāṃ pravartayet // Kāty_955

rāja-krīḍāsu ye saktā rāja-vṛtty-upajīvinaḥ / apriyasya ca yo vaktā vadhaṃ teṣāṃ pravartayet //

pratirūpasya kartāraḥ prekṣakāḥ prakarāś ca ye /
rājārthamoṣakāś caiva prāpnuyur vividhaṃ vadham // Kāty_956

pratirūpasya kartāraḥ prekṣakāḥ prakarāś ca ye / rāja-artha-moṣakāś ca eva prāpnuyur vividhaṃ vadham //

pravrajyāvasitaṃ śūdraṃ japahomaparaṃ tathā /
vadhena śāsayet pāpaṃ daṇḍyo vā dviguṇaṃ damam // Kāty_957

pravrajya-avasitaṃ śūdraṃ japa-homa-paraṃ tathā / vadhena śāsayet pāpaṃ daṇḍyo vā dviguṇaṃ damam //

sacihnam api pāpaṃ tu pṛcchet pāpasya kāraṇam /
tadā daṇḍaṃ prakalpeta doṣam āropya yatnataḥ // Kāty_958

sacihnam api pāpaṃ tu pṛcchet pāpasya kāraṇam / tadā daṇḍaṃ prakalpeta doṣam āropya yatnataḥ //

sadvṛttānām tu sarveṣām aparādho yadā bhavet /
avaśenaiva daivāt tu tatra daṇḍaṃ na kalpayet // Kāty_959

sad-vṛttānām tu sarveṣām aparādho yadā bhavet / avaśena eva daivāt tu tatra daṇḍaṃ na kalpayet //

samyagdaṇḍapraṇetāro nṛpāḥ pūjyāḥ surair api /
ārambhe pradhamaṃ dadyāt pravṛttau madhyamaḥ smṛtaḥ /
yasya yo vihito daṇḍaḥ paryāptasya sa vai bhavet // Kāty_960

samyag-daṇḍa-praṇetāro nṛpāḥ pūjyāḥ surair api / ārambhe pradhamaṃ dadyāt pravṛttau madhyamaḥ smṛtaḥ / yasya yo vihito daṇḍaḥ paryāptasya sa vai bhavet //

rājāno mantriṇaś caiva viśeṣād evam āpnuyuḥ /
aśāsanāt tu pāpānāṃ natānāṃ daṇḍadhāraṇāt // Kāty_961

rājāno mantriṇaś ca eva viśeṣād evam āpnuyuḥ / aśāsanāt tu pāpānāṃ natānāṃ daṇḍa-dhāraṇāt //

paratantrāś ca ye kecid dāsatvaṃ ye ca saṃsthitāḥ /
anāthās te tu nirdiṣṭās teṣāṃ daṇḍas tu tāḍanam // Kāty_962

paratantrāś ca ye kecid dāsatvaṃ ye ca saṃsthitāḥ / anāthās te tu nirdiṣṭās teṣāṃ daṇḍas tu tāḍanam //

tāḍanaṃ vandhanaṃ caiva tathaiva ca viḍambanam /
eṣa daṇḍo hi dāsasya nārthadaṇḍo vidhīyate // Kāty_963

tāḍanaṃ vandhanaṃ ca eva tatha aiva ca viḍambanam / eṣa daṇḍo hi dāsasya na artha-daṇḍo vidhīyate //

suvarṇaśatam ekaṃ tu vadhārho daṇḍam arhati /
aṅgacchede tad ardhaṃ tu vivāse pañcaviṃśatim // Kāty_964

suvarṇa-śatam ekaṃ tu vadhārho daṇḍam arhati / aṅgacchede tad ardhaṃ tu vivāse pañcaviṃśatim //

kulīnāryaviśiṣṭteṣu nikṛṣṭeṣv anusārataḥ /
sarvasvaṃ vā nigṛhyaitān purāt śīghraṃ pravāsayet // Kāty_965

kulīna-ārya-viśiṣṭteṣu nikṛṣṭeṣv anusārataḥ / sarvasvaṃ vā nigṛhya etān purāt śīghraṃ pravāsayet //

nirdhanā bandhane sthāpyā vadhaṃ naiva pravartayet /
sarveṣāṃ pāpayuktānāṃ viśeṣārthaś ca śāstrataḥ // Kāty_966

nirdhanā bandhane sthāpyā vadhaṃ na eva pravartayet / sarveṣāṃ pāpa-yuktānāṃ viśeṣa-arthaś ca śāstrataḥ //

vadhāṅgacchedārhavipro niḥsaṅge bandhane viśet /
tad akarmaviyuto 'sau vṛttas tasya damo hi saḥ // Kāty_967

vadha-aṅgaccheda-arha-vipro niḥsaṅge bandhane viśet / tad akarma-viyuto 'sau vṛttas tasya damo hi saḥ //

kūṭasākṣy api nirvāsyo vikhyāpyo 'satpratigrahī /
aṅgacchedī viyojyaḥ syāt svadharme bandhanena tu // Kāty_968

kūṭa-sākṣy api nirvāsyo vikhyāpyo 'sat-pratigrahī / aṅgacchedī viyojyaḥ syāt svadharme bandhanena tu //

etaiḥ samāparādhānāṃ tatrāpy evaṃ prakalpayet /
bālavṛddhāturastrīṇāṃ na daṇḍas tāḍanaṃ damaḥ // Kāty_969

etaiḥ samāparādhānāṃ tatra apy evaṃ prakalpayet / bāla-vṛddha-ātura-strīṇāṃ na daṇḍas tāḍanaṃ damaḥ //

strīdhanaṃ dāpayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ /
nirdhanā prāptadoṣā strī tāḍanaṃ daṇḍam arhati // Kāty_970

strī-dhanaṃ dāpayed daṇḍaṃ dhārmikaḥ pṛthivī-patiḥ / nirdhanā prāpta-doṣā strī tāḍanaṃ daṇḍam arhati //

anyāyopārjitaṃ nyastaṃ koṣe koṣaṃ niveśayet /
kāryārthe kāryanāśaḥ syād buddhimān nopapātayet // Kāty_971

a-nyāya-upārjitaṃ nyastaṃ koṣe koṣaṃ niveśayet / kārya-arthe kārya-nāśaḥ syād buddhimān na upapātayet //

dattvā dhanaṃ tad viprebhyaḥ sarvaṃ daṇḍasamutthitam /
putre rājyaṃ samāsajya kurvīta prāyaṇaṃ vane // Kāty_972

dattvā dhanaṃ tad viprebhyaḥ sarvaṃ daṇḍa-samutthitam / putre rājyaṃ samāsajya kurvīta prāyaṇaṃ vane //

evaṃ caret sadā yukto rājā dharmeṣu pārthivaḥ /
hiteṣu caiva lokasya sarvān bhṛtyān niyojayet // Kāty_973

evaṃ caret sadā yukto rājā dharmeṣu pārthivaḥ / hiteṣu ca eva lokasya sarvān bhṛtyān niyojayet //