Kāraṇḍavyūha

Header

This file is an html transformation of sa_kAraNDavyUha.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu019_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Karandavyuha
Based on the ed. by P.L. Vaidya
Mahayana-sutra-samgrahah, Part 1, Sutra No. 12, pp. 258-308.
Darbhanga : The Mithila Institute, 1961.
(Buddhist Sanskrit Texts, 17)

Input by members of the Sanskrit Buddhist Canon Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 19

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

REFERENCE SYSTEM (added):
Kvyu nn,nn.nn = Karandavyuha_nirvyuha,prakarana.verse
Vaidya nn = pagination of Vaidya's edition

Revisions:


Text

Vaidya 258

Avalokiteśvaraguṇa-Kāraṇḍavyūhaḥ /

oṃ namo ratnatrayāya //

śrīāryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya //

START Kvyu 1,1:

1. Jetavanavihāravarṇanaṃ prathamaṃ prakaraṇam /

evaṃ mayā śrutam / ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ saṃbahulaiśca bodhisattvaśatasahasraiḥ / tadyathā - vajrapāṇinā ca bodhisattvena mahāsattvena / jñānardaśanena ca bodhisattvena mahāsattvena / vajrasenena ca bodhisattvena mahāsattvena / guhaguptena ca bodhisattvena mahāsattvena / ākāśagarbheṇa ca bodhisattvena mahāsattvena / sūryagarbheṇa ca bodhisattvena mahāsattvena / anikṣiptaghureṇa ca bodhisattvena mahāsattvena / ratnapāṇinā ca bodhisattvena mahāsattvena / samantabhadreṇa ca bodhisattvena mahāsattvena / mahāsthāmaprāptena ca bodhisattvena mahāsattvena / sarvanīvaraṇaviṣkambhinā ca bodhisattvena mahāsattvena / sarvaśūreṇa ca bodhisattvena mahāsattvena / bhaiṣajyasenena ca bodhisattvena mahāsattvena / avalokiteśvareṇa ca bodhisattvena mahāsattvena / vajramatinā ca bodhisattvena mahāsattvena / sāgaramatinā ca bodhisattvena mahāsattvena / dharmadhareṇa ca bodhisattvena mahāsattvena / pṛthivīvaralocanena ca bodhisattvena mahāsattvena / āśvāsahastena ca bodhisattvena mahāsattvena / maitreyeṇa ca bodhisattvena mahāsattvena / evaṃpramukhairaśītikoṭyo bodhisattvāḥ saṃniṣaṇṇāḥ / anye ca dvātriṃśaddevanikāyā devaputrāḥ saṃnipatitā maheśvaranārāyaṇadevaputrapūrvaṃgamāḥ / śakro devānāmindro brahmā ca sahāṃpatiścandrādityavāyuvaruṇādayo devaputrāḥ saṃnipatitāstasmin parṣadi / anekāni ca nāgarājaśatasahasrāṇi saṃnipatitāni / tadyathāùupalālaśca nāgarājaḥ / elapatraśca nāgarājaḥ / timiṃgiraśca nāgarājaḥ / gavāṃpatiśca nāgarājaḥ / śataśīrṣaśca nāgarājaḥ / hulluraśca nāgarājaḥ / vahūdakaśca nāgarājaḥ / takṣakaśca nāgarājaḥ / gośīrṣaśca nāgarājaḥ / mṛgaśīrṣaśca nāgarājaḥ / nandopanandau ca nāgarājau / vātsīputraśca nāgarājaḥ / evaṃpramukhāṇyanekāni nāgarājaśatasahasrāṇi saṃnipatitāni / anekāni ca gandharvarājaśatasahasrāṇi saṃnipatitāni / tadyathāùdundubhisvaraśca gandharvarājaḥ / manojñasvaraśca gandharvarājaḥ / sahasrabhujaśca gandharvarājaḥ / sahāṃpatiśca gandharvarājaḥ / śarīraprahlādanaśca gandharvarājaḥ / nirnāditabhūryaśca gandharvarājaḥ / alaṃkārabhūṣitaśca gandharvarājaḥ / kumāradarśanaśca gandharvarājaḥ / subāhuyuktaśca gandharvarājaḥ / dharmapriyaśca gandharvarājaḥ / evaṃpramukhāṇyanekāni gandharvarājaśatasahasrāṇi saṃnipatitāni tasmin parṣadi / anekāni ca kinnararājaśatasahasrāṇi saṃnipatitāni / tadyathā - sumukhaśca kinnararājaḥ / ratnakirīṭī ca kinnararājaḥ / svātimukhaśca kinnararājaḥ / prahasitaśca kinnararājaḥ / (Vaidya 259) cakravyūhaśca kinnararājaḥ / puṣpāvakīrṇaśca kinnararājaḥ / maṇiśca kinnararājaḥ / pralambodaraśca kinnararājaḥ / dṛḍhavīryaśca kinnararājaḥ / suyodhanaśca kinnararājaḥ / śatamukhaśca kinnararājaḥ / drumaśca kinnararājaḥ / evaṃpramukhāṇi anekāni kinnararājaśatasahasrāṇi saṃnipatitāni tasmin parṣadi / anekāścāpsarasaḥśatasahasrāḥ saṃnipatitāḥ / tadyathā - tilottamā nāmāpsarasā / suvyūhā nāmāpsarasā / suvarṇamekhalā nāmāpsarasā / vibhūṣitā nāmāpsarasā / karṇadhārā nāmāpsarasā / amṛtabindurnāmāpsarasā / pariśobhitakāyā nāmāpsarasā / maṇiprasthanāmāpsarasā / cūḍakā nāmāpsarasā / mṛdukā nāmāpsarasā / pañcabhūryābhimukhā nāmāpsarasā / ratikarā nāmāpsarasā / kāñcanamālā nāmāpsarasā / nīlotpalā nāmāpsarasā / dharmābhimukhā nāmāpsarasā / sakrīḍā nāmāpsarasā / kṛtsnākarā nāmāpsarasā / suvyūhamukhā nāmāpsarasā / keyūradharā nāmāpsarasā / dānaṃdadā nāmāpsarasā / śaśī nāmāpsarasā / evaṃpramukhāṇyanekāpsarasaḥśatasahasrāṇi saṃnipatitāni tasmin parṣadi / anekāni ca nāgakanyāśatasahasrāṇi saṃnipatitāni / tadyathā - vibhūṣaṇadharā nāma nāgakanyā / svātimukhā nāma nāgakanyā / jayaśrīrnāma nāgakanyā / vijayaśrīrnāma nāgakanyā / mucilindā nāma nāgakanyā / trijaṭā nāma nāgakanyā / vidyullocanā nāma nāgakanyā / svātigirirnāma nāgakanyā / śataparivārā nāma nāgakanyā / vidyutprabhā nāma nāgakanyā / mahauṣadhirnāma nāgakanyā / jalabindurnāma nāgakanyā / ekaśīrṣā nāma nāgakanyā / śatabāhurnāma nāgakanyā / grasatī nāma nāgakanyā / anākṛcchragatā nāma nāgakanyā / subhūṣaṇā nāma nāgakanyā / pāṇḍalameghā nāma nāgakanyā / rathābhiruḍhā nāma nāgakanyā / tyāgagatā nāma nāgakanyā / abhinnaparivārā nāma nāgakanyā / pulindā nāma nāgakanyā / sāgarakukṣirnāma nāgakanyā / chatramukhā nāma nāgakanyā / dharmapīṭhā nāma nāgakanyā / mukharā nāma nāgakanyā / vīryā nāma nāgakanyā / sāgaragambhīrā nāma nāgakanyā / meruśrīrnāma nāgakanyā / evaṃpramukhāṇyanekāni nāgakanyā śatasahasrāṇi saṃnipatitāni tasmin parṣadi / anekāni ca gandharvakanyāśatasahasrāṇi saṃnipatitāni / tadyathā - priyamukhā nāma gandharvakanyā / priyaṃdadā nāma gandharvakanyā / sudarśanā nāma gandharvakanyā / vajraśrīrnāma gandharvakanyā / vajramālā nāma gandharvakanyā / anādarśanā nāma gandharvakanyā / samālinī nāma gandharvakanyā / vanaspatirnāma gandharvakanyā / śatapuṣpā nāma gandharvakanyā / mukulitā nāma gandharvakanyā / ratnamālā nāma gandharvakanyā / muditapuṣpā nāma gandharvakanyā / sukukṣirnāma gandharvakanyā / rājaśrīrnāma gandharvakanyā / dundubhirnāma gandharvakanyā / śubhamālā nāma gandharvakanyā / vibhūṣitālaṃkārā nāma gandharvakanyā / abhinamitā nāma gandharvakanyā / dharmakāṅkṣiṇī nāma gandharvakanyā / dharmaṃdadā nāma gandharvakanyā / audumbarā nāma gandharvakanyā / śatākārā nāma gandharvakanyā / padmāvatī nāma gandharvakanyā / phalaṃdadā nāma gandharvakanyā / padmālaṃkārā nāma gandharvakanyā / pariśobhitakāyā nāma gandharvakanyā / vilāsendragāminī nāma gandharvakanyā / pṛthivīṃdadā nāma (Vaidya 260) gandharvakanyā / siṃhagāminī nāma gandharvakanyā / kumudapuṣpā nāma gandharvakanyā / manoramā nāma gandharvakanyā / dānaṃdadā nāma gandharvakanyā / devavacanā nāma gandharvakanyā / kṣāntipriyā nāma gandharvakanyā / nirvāṇapriyā nāma gandharvakanyā / ratnāṅkurā nāma gandharvakanyā / indraśrīrnāma gandharvakanyā / indramaghaśrīrnāma gandharvakanyā / prajāpatinivāsinī nāma gandharvakanyā / mṛgarājinī nāma gandharvakanyā / sphurantaśrīrnāma gandharvakanyā / jvalantaśikharā nāma gandharvakanyā / rāgaparimuktā nāma gandharvakanyā / dveṣaparimuktā nāma gandharvakanyā / mohaparimuktā nāma gandharvakanyā / sujanaparivārā nāma gandharvakanyā / ratnapīṭhā nāma gandharvakanyā / āgamanagamanā nāma gandharvakanyā / agniprabhā nāma gandharvakanyā / candrabimbaprabhā nāma gandharvakanyā / sūryalocanā nāma gandharvakanyā / suvacā nāma gandharvakanyā / evaṃpramukhāṇyanekāni gandharvakanyāśatasahasrāṇi saṃnipatitāni tasmin parṣadi / anekāni ca kinnarakanyāśatasahasrāṇi saṃnipatitāni / tadyathā - manasā nāma kinnarakanyā / mānasī nāma kinnarakanyā / vāyuvegā nāma kinnarakanyā / varuṇavegā nāma kinnarakanyā / ākāśaplavā nāma kinnarakanyā / vegajavā nāma kinnarakanyā / lakṣmīṃdadā nāma kinnarakanyā / sudaṃṣṭrā nāma kinnarakanyā / acalaśrīrnāma kinnarakanyā / dhātupriyā nāma kinnarakanyā / avalokitalakṣmīrnāma kinnarakanyā / kuṭilā nāma kinnarakanyā / vajramuṣṭirnāma kinnarakanyā / kapilā nāma kinnarakanyā / subhūṣaṇabhūṣitā nāma kinnarakanyā / vistīrṇalalāṭā nāma kinnarakanyā / sujanaparisevitā nāma kinnarakanyā / sahāṃpatirnāma kinnarakanyā / ākāśarakṣitā nāma kinnarakanyā / vyūharājendrā nāma kinnarakanyā / maṇicūḍā nāma kinnarakanyā / maṇidhāriṇī nāma kinnarakanyā / maṇirocanī nāma kinnarakanyā / vidvajjanaparisevitā nāma kinnarakanyā / śatākarā nāma kinnarakanyā / āyurdadā nāma kinnarakanyā / tathāgatakośaparipālitā nāma kinnarakanyā / dharmadhātuparirakṣiṇī nāma kinnarakanyā / satataparigrahadharmakāṅkṣiṇī nāma kinnarakanyā / sadānukāladarśinī nāma kinnarakanyā / nūpurottamā nāma kinnarakanyā / lakṣaṇottamā nāma kinnarakanyā / āśvāsanī nāma kinnarakanyā / vimokṣakarā nāma kinnarakanyā / sadānuvṛttirnāma kinnarakanyā / saṃvegadhāriṇī nāma kinnarakanyā / khaṅgajvalanā nāma kinnarakanyā / pṛthivyupasaṃkramaṇā nāma kinnarakanyā / surendramālā nāma kinnarakanyā / surendrā nāma kinnarakanyā / asurendrā nāma kinnarakanyā / munīndrā nāma kinnarakanyā / gotrakṣāntirnāma kinnarakanyā / yogānugatā nāma kinnarakanyā / bahvāśrayā nāma kinnarakanyā / śatāyudhā nāma kinnarakanyā / vibhūṣitālaṃkārā nāma kinnarakanyā / manoharā nāma kinnarakanyā / evaṃpramukhāṇyanekāni kinnarakanyāśatasahasrāṇi saṃnipatitāni / anekānyupāsakopāsikāśatasahasrāṇi saṃnipatitāni, anekāni ca parivrājakanirgranthaśatasahasrāṇi saṃnipatitāni //

yadā mahāsaṃnipātaścābhūta, tadā avīcau mahānarake raśmayo niścaranti sma / niścaritvā jetavanavihāramāgacchanti sma / sarve te vihārapariśobhitā eva dṛśyante sma / divyamaṇiratnopalitpāḥ (Vaidya 261) stambhāḥ pariśobhitā eva dṛśyante sma / kūṭāgārāḥ suvarṇopacitā dṛśyante sma / layane layane suvarṇarūpyamayāni dvārāṇi dṛśyante sma / layane layane suvarṇarūpyamayāni sopānāni dṛśyante sma / suvarṇarūpyamayāni prāsādāni, rūpyamaye prāsāde suvarṇamayāni stambhāni divyaratnopacitāni / suvarṇamaye prasāde rūpyamayāni stambhāni divyaratnopaśobhitāni / suvarṇamaye prāsāde rūpyamayāni stambhāni divyaratnopaśobhitāni / bahirjetavanasya purata udyāne nānāvidhāni kalpavṛkṣāṇi dṛśyante sma / suvarṇadaṇḍāni rūpyapatrāṇi nānāvidhālaṃkārapralambitāni / vicitrāṇi cīvaravastrapralambitāni / kauśikavastrapralambitāni / muktāhāraśatasahasrapralambitāni / vividhamaulīkuṇḍalasragdāmakeyūranūpuraśatasahasrāṇi pralambitāni / karṇapṛṣṭhottaryāṇi stambhāni maṇiratnakaṭakakeyūrakāṇi pralambitāni saṃdṛśyante / sma / tena tatra ca ramyāvabhāse tādṛśāni kalpavṛkṣaśatasahasrāṇi prādurbhūtāni / tasminneva jetavanavihāre vajramayāṇi sopānāni dṛśyante sma, dvārakoṣṭhe ca muktāpaṭakalāpapralambitāni / anekāni puṣkariṇīśatasahasrāṇi prādurbhūtāni / tatra kānicidaṣṭāṅgopetavāriṇā paripūrṇāni / kānicinnānāvidhapuṣpaparipūrṇāni / tadyathā - utpalapadmakumudapuṇḍarīkamāndāravamahāmāndāravavaḍaudumbarapuṣpaparipūrṇāni / anyāni ca punastatra vividhāni kāṣṭhapuṣpāṇyutpadyante / tadyathā - campakāśokakaravīrapāṭalānirmuktakasumanāgandhavārṣikāṇi / etāni manoramāṇi kāṣṭhapuṣpāṇi prādurbhūtāni / ityevaṃ tasmin jetavanavihāre samantataḥ pariśobhitāni dṛśyante sma //

iti jetavanavihāravarṇanaṃ nāma prathamaprakaraṇam //

START Kvyu 1,2:

avīciśoṣaṇaṃ nāma dvitīyaṃ prakaraṇam /

atha tasminneva parṣanmadhye sarvanīvaraṇaviṣkambhī nāma bodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - paramāścaryādbhutaprāpto 'haṃ bhagavan / kuta ime raśmayaḥ samāgacchanti sma? kasyaiṣa tathāgatasya viṣayaprabhāvaḥ? iti / bhagavānāha - naiṣa tathāgataprabhāvaḥ / kulaputro 'vīcau mahānarake āryāvalokiteśvaro bodhisattvo mahāsattvaḥ praviṣṭaḥ / sattvān parimocayitvā ca pretanagaraṃ praviśati / teneme raśmaya utsṛṣṭāḥ //

atha sarvanīvaraṇaviṣkambhī bodhisattvo mahāsattvo bhagavantametadavocat - bhagavan, avīcau mahānarake kāni sattvāni saṃvidyante? yatra vīcirna prajñāyate / tatrāsya dharmaṃ deśayati - yasyāḥ kuḍyaprākāraparyantā ayomayī bhūmiḥ samanantaraprajvalitaikajvālībhūtā, visphuradratnakaraṇḍakavat saṃdṛśyate / tasminneva mahānarake ākrandatī kumbhī tiṣṭhati / tasyāmeva kumbhyāmanekāni sattvakoṭīniyutaśatasahasrāṇi prakṣiptāni / yathā bahvayudakāyāṃ sthālyāṃ mudgā vā māṣā vā cordhvaṃ gacchanto 'dho gacchantaḥ svidyante pacyante, evaṃ te sattvā (Vaidya 262) avīcau mahānarake kāyikaṃ duḥkhaṃ pratyanubhavanti / tatkathaṃ bhagavan avīcau mahānarake 'valokiteśvaro bodhisattvo mahāsattvaḥ praviśati? bhagavānāha - yathā kulaputra rājā cakravartī divyaratnamayodyāne praviśati mahatyā cakravartirājyasamṛddhayā, evameva kulaputra avalokiteśvaro bodhisattvo mahāsattvastasminnavīcau mahānarake praviśati / na ca punastasya kāyo 'nyathābhāvaṃ gacchati / yadā avīcimahānarakasamīpamupasaṃkrāmati, tadā avīcirmahānarakaḥ śītībhāvamanugacchati / tadā te yamapālapurūṣāḥ saṃvegacittāḥ paramodvignāścintāṃ samāpadyante - kimasminnavīcau mahānarake 'śubhanimittaṃ prādurbhūtam? yadāvalokiteśvaro bodhisattvo mahāsattvaḥ praviśati, tadā tasmin śakaṭacakrapramāṇamātrāṇi padmāni prādurbhūtāni / sā ca kumbhī visphuṭitā / tasminnevāgnikhadāyāṃ madhoḥ puṣkariṇī prādurbhūtā //

atha te yamapālapurūṣā asimusalabhindipālatomaragadācakratriśūlādīnupasaṃgṛhya sarvaṃ cāvīcipariṣkāraṃ gṛhītvā yena sa yamo dharmarājastenopasaṃkrāntāḥ / upasaṃkramya yamaṃ dharmarājametadavocan - yatkhalu devo jānīyāt prathamam - sā cāsmākaṃ karmabhūmirniravaśeṣaṃ parikṣīṇā abhiramaṇīyā saṃvṛttā sarvasukhasamarpitā / yamo dharmarājastānuvāca - kiṃkāraṇaṃ yuṣmākamapi karmabhūmiḥ parikṣīṇā?

yamapālapurūṣā ūcuḥ - api ca / yatkhalu devo jānīyāt prathamam - tasminnavīcimahānarake 'śubhanimittaṃ prādurbhūtam / sarvaṃ praśāntaṃ śītībhāvamupagatam / kāmarūpī ca tatra puruṣaḥ praviṣṭo jaṭāmukuṭadharo divyālaṃkārabhūṣitaśarīraḥ paramamaitramānasaḥ suvarṇabimbamiva dṛśyate / sa ca tādṛśaḥ puruṣastatra praviṣṭaḥ / tasya ca praviṣṭamātrācchakaṭacakramātrāṇi padmāni prādurbhūtāni / sā ca kumbhī visphuṭitā / tasminnevāgnikhadāyāṃ madhoḥ puṣkariṇī prādurbhūtā //

atha sa yamo dharmarājaścintāmāpede - kasya punardevasyāyaṃ prabhāvaḥ? atha maheśvarasya maharddhikasya, athavā nārāyaṇasya pañcamahāsamudranamaskṛtasya, athavā anyeṣāṃ maharddhikadevaputrāṇāmapi varapradānenedṛśaṃ phalaviśeṣaṃ saṃvṛttam? te ceha bhūmāvanuprāptāḥ? athavā rākṣasa utpannaḥ eṣa mahārāvaṇapratidvandvī? evaṃ sa tataḥ sthitaścintayāmāsa / sa ca divyena cakṣuṣā vyavalokya tacca devanikāyena paśyati sma - īdṛśaṃ varaṃ kasyānyasya? atha sa punarevāvīcau mahānarake vyavalokayati sma / vyavalokya tasminnevāvīcau mahānarake 'valokiteśvaraṃ bodhisattvaṃ mahāsattvameva paśyati sma //

atha sa yamo dharmarājo yenāvalokiteśvaro bodhisattvo mahāsattvastenopasaṃkrāntaḥ / upasaṃkramya bhagavataḥ pādau śirasābhivandya stotraviśeṣaṃ kartumārabdhaḥ / namo 'stvavalokiteśvarāya, maheśvarāya, padmaśriye, varadāya, vaśaṃkarāya, pṛthivīvaralocanakarāya, jagadāśvāsanakarāya, śatasahasrabhujāya, koṭīśatasahasranetrāya, ekādaśaśīrṣāya, vaḍavāmukhaparyantāya, dharmapriyāya, sarvasattvaparimokṣaṇakarāya, kūrmamakaramatsyāśvāsanakarāya, jñānarāśyuttamakarāya, priyaṃdadāya, (Vaidya 263) ratnaśriye, uttamāya, avīcisaṃśoṣaṇakarāya, jñānalakṣmyalaṃkṛtāya, jñānapriyāya, sarvadevapūjitanamaskṛtāya, vanditāya, abhayaṃdadāya, dharmadīpaṃkarāya, kāmarūpāya, gandharvarūpayā, kāñcanaparvatasamārūḍhāya, sāgarakukṣigambhīradharmāya, paramārthayogamanuprāptāya, saṃmukhasaṃdarśanakarāya, anekasamādhiśatasahasrāvakīrṇāya, abhiratikarāya, vicchuritagātrāya, ṛṣipuṃgavakarāya, haḍinigaḍabandhanabhayatrastamārgaparimokṣaṇakarāya, sarvasattvābhāvasaṃyuktāya, bahuparivārasaṃvartanīyāya, upacitakarāya, cintāmaṇiratnāya, nirvāṇamārgopadarśanakarāya, pretanagarasamucchoṣaṇakarāya, chatrabhūtajagatkarāya, vyādhiparimocanakarāya, nandopanandanāgarājakṛtayajñopavītāya, amoghapāśasaṃdarśanakarāya, anekamantraśatāvakīrṇāya vajrapāṇividrāvaṇakarāya, trilokabhayaṃkarāya, yakṣarākṣasabhūtapretavetālaḍākinīkūṣmāṇḍāpasmārasaṃtrāsanakarāya, nīlotpalacārunetrāya, gambhīradhīrāya, vidyādhipataye, sarvakleśavimokṣaṇakarāya, vividhabodhimārgopacitāya, samārūḍhamokṣamārgapravarāya, āśrayacittabodhimārgopacitāya, pretagatiparimokṣaṇakarāya, paramāṇurajopamasamādhiśatasahasrākīrṇāya / evaṃ yamo dharmarājo viśeṣataraṃ srotāvadhānaṃ kṛtvā punarapi yamo dharmarājaḥ triḥ pradakṣiṇīkṛtya tatraiva prakrānto 'bhūt //

iti avīciśoṣaṇaṃ nāma dvitīyaṃ prakaraṇam //

START Kvyu 1,3:

sattvadhātuparimokṣaṇaṃ tṛtīyaṃ prakaraṇam /

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - kadā bhagavannāgacchati avalokiteśvaro bodhisattvo mahāsattvaḥ? bhagavānāha - eṣa kulaputra avīcīmahānarakānniṣkramya pretanagaraṃ praviṣṭaḥ / tatrānekāni pretaśatasahasrāṇi purastāddhāvanti sma dagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ parvatodarasaṃnibhaiḥ sūcīcchidropamamukhaiḥ / yadāvalokiteśvaro bodhisattvo mahāsattvaḥ pretanagaramupasaṃkrāmati, tadā sa pretanagaraḥ śītībhāvamanugacchati, sā ca vajrāśanirvyupaśamitā, sa ca dvārapālapurūṣa udbaddhabhiṇḍipālaḥ kālakūṭavyagrahasto lohitākṣaḥ / satatamasyānubhāvena maitracittaṃ saṃbhāvayati - na ca me īdṛśena karmabhūminā kṛtyam //

athāryāvalokiteśvaro bodhisattvo mahāsattvastaṃ ca sattvanikāyaṃ dṛṣṭvā mahākaruṇācittamutpādya daśabhyo hastāṅgulībhyo daśa vaitaraṇīrniṣkrāmayati / daśabhyaḥ pādāṅgulībhyo daśa vaitaraṇīrniṣkrāmayati / atikaruṇābhibhūtacetasā avalokiteśvarasya bodhisattvasya mahāsattvasya teṣāṃ sattvānāmantike sarvaromakūpebhyo 'ṣṭāṅgavāriparipūrṇā mahānadyo niṣkrāmanti / yadā ca te pretasattvāstadudakamāsvādayanti, tadā te vipulakaṇṭhā bhavanti, paripūrṇagātrāśca bhavanti / tena caite divyarasarasāgropetenāhāreṇa saṃtarpitāśca bhavanti / tadā mānuṣikīṃ cetanāmupādāyaiva sāṃsārikīṃ cintāṃ vicintayanti - aho bata te jāmbudvīpakā manuṣyāḥ sukhitāḥ, ye śītalāṃ chāyāṃ parisevanti / sukhitāste jāmbudvīpakā manuṣyā (Vaidya 264) ye mātāpitarau satataṃ parigrahamupasthānaṃ kurvanti / sukhitāste satpuruṣā ye kalyāṇamitraṃ satatasamitamanveṣayanti, parigrahaṃ paripālayanti / te satpurūṣāḥ sacetanā ye mahāyānaṃ satatasamitamavagāhayanti / te satpuruṣā ye āryāstān gomārgāya vāsamupavasanti / te satpurūṣā ye dharmadaṇḍikāmākoṭayanti / te satpuruṣāḥ ye truṭitasphuṭitān vihārān pratisaṃskāraṃ kurvanti, pratiṣṭhāpayanti / te satpuruṣā ye pūrvikāni stūpabimbāni truṭitasphuṭitāni viśīrṇabhūtāni pratisaṃskāraṃ kurvanti / te satpuruṣā ye dharmabhāṇakāṃllekhakān dhārakān vācakān sūtrarājasya śrāvakān satatasamitaṃ parisevanti copatiṣṭhanti ca / te satpurūṣā ye tathāgataprātihāryāṇi vividhāni ca tathāgatacaṃkramaṇāni dharmasarāṇi ca paśyanti / te satpurūṣā ye pratyekabuddhacaṃkramaṇāni paśyanti / te satpuruṣā ye 'rhaccaṃkramaṇāni paśyanti / te satpuruṣā ye bodhisattvavikurvitāni caṃkramaṇāni paśyanti / ityevaṃ te pretaviṣayaṃ śarīramanuvicintya mānasānāṃ kāmānāmabhāvopapattiṃ prati parityajanti / tadā tasya sakāśāt 'kāraṇḍavyūha 'mahāyānasūtraratna rājaśabdo niścarati / tadā teṣāṃ viṃśatiśikhara samudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā sarve te sukhāvatyāṃ lokadhātāvupapannāḥ ākāṅkṣitamukhā nāma bodhisattvā upapannāḥ / athāvalokiteśvaro yadā te sattvadhātavaḥ parimokṣitāḥ suparimuktāśca, yadā te sarvasattvā bodhisattvabhūmāvupapannāḥ, tadā tataḥ pretanagarātpunarapi niṣkrāmati //

iti sattvadhātuparimokṣaṇaṃ nāma tṛtīyaṃ prakaraṇam //

START Kvyu 1,4:

candrādyutpattirnāma caturthaṃ prakaraṇam /

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - bhagavana, adyāpi nāgacchatyavalokiteśvaro bodhisattvo mahāsattvaḥ? bhagavānāha - anekāni kulaputra sattvakoṭiniyutaśatasahasrāṇi paripācayati / dine dine sa āgatya paripācayati / nāsti kulaputra īdṛśaṃ pratibhānaṃ tathāgatānāmapi yādṛśamāryāvalokiteśvarasya bodhisattvasya mahāsattvasya //

atha sarvanīvaraṇaviṣkambhī āha - kena prakāreṇa bhagavan? bhagavānāha - bhūtapūrvaṃ kulaputra vipaśyī nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān / tena kālena tena samayenāhaṃ sarvanīvaraṇaniṣkambhin sugandhamukho nāma vaṇikputro 'bhūvam / tadā me śrutā vipaśyinastathāgatasya sakāśādāryāvalokiteśvarasya guṇodbhāvanā //

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - kīdṛśī tvayā bhagavan guṇodbhāvanā śrutā? etāḥ sarvā pravadatām / vijñarāja bhagavan me prabodhaya, yādṛśī tvayā bhagavan guṇodbhāvanā āryāvalokiteśvarasya bodhisattvasya mahāsattvasya śrutā //

Vaidya 265

bhagavānāha - cakṣuṣoścandrādityāvutpannau, lalāṭānmaheśvaraḥ, skandhebhyo brahmādayaḥ, hṛdayānnārāyaṇaḥ, daṃṣṭrābhyāṃ sarasvatī, mukhato vāyavo jātāḥ, dharaṇī pādābhyām, varuṇaścodarāt / yadaite devā jātā āryāvalokiteśvarasya kāyāt, athāryāvalokiteśvaro bodhisattvo mahāsattvo maheśvaraṃ devaputrametadavocat - bhaviṣyasi tvaṃ maheśvaraḥ kaliyuge pratipanne / kaṣṭasattvadhātusamutpanna ādideva ākhyāyase sraṣṭāraṃ kartāram, te sarvasattvā bodhimārgeṇa viprahīṇā bhaviṣyanti, ya īdṛśapṛthagjaneṣu sattveṣu sāṃkathyaṃ kurvanti //

ākāśaṃ liṅgamityāhuḥ pṛthivī tasya pīṭhikā /
ālayaḥ sarvabhūtānāṃ līlayā liṅgamucyate // Kvyu_1,4.1 //

īdṛśaṃ mayā kulaputra vipaśyinastathāgatasya sakāśādāryāvalokiteśvarasya guṇodbhāvanā śrutā //

tadapyatikramya śikhī nāma tathāgato 'rhan samyaksaṃbuddho babhūva vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān / tena kālena tena samayenāhaṃ sarvanīvaraṇaviṣkambhin dānaśūro nāma bodhisattvo mahāsattvo 'bhūvam / tasya śikhinastathāgatasya sakāśādavalokiteśvarasya bodhisattvasya mahāsatvasya guṇodbhāvanā śrutā //

iti candrādyutpattirnāma caturthaṃ prakaraṇam //

START Kvyu 1,5:

vividharaśminiḥsaraṇaṃ pañcamaṃ prakaraṇam /

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - kīdṛśī bhagavaṃstvayā guṇodbhāvanā avalokiteśvarasya śrutā? bhagavānāha - yadā sarvadevā nāgā yakṣā gandharvā rākṣasā asurā maruto garūḍā gandharvāḥ kinnarā mahoragā manuṣyāḥ saṃnipatitāḥ saṃniṣaṇṇā abhūvan, tadā bhagavān / mahāsaṃnipātaṃ dṛṣṭvā tāsāṃ parṣadāṃ madhye dharmasāṃkathyaṃ kartumārabdhaḥ / tadā bhagavato mukhadvārānnānāvarṇā anekaraśmayo niḥsaranti sma / tadyathā - nīlapītalohitāvadātamāñjiṣṭhasphaṭikarajatasuvarṇanānāvidharaśmayo niścaranti sma / niścaritvā ca daśadigvidikṣu sarvān lokān dhātunavabhāsya punarevāgatya taṃ śikhinaṃ bhagavantaṃ triḥpradakṣiṇīkṛtya bhagavato mukhadvāre praviṣṭāḥ //

iti vividharaśminiḥsaraṇaṃ nāma pañcamaṃ prakaraṇam /
samāpto 'yaṃ sarvanīvaraṇāviṣkambhisaṃvādo nāma prathamaḥ kāṇḍaḥ //

START Kvyu 1,6:

tathāgatasaṃvādaḥ ṣaṣṭhaṃ prakaraṇam /

atha tasminneva parṣadi ratnapāṇirnāma bodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - (Vaidya 266) kiṃ kāraṇaṃ bhagavan, īdṛśaṃ nimittaṃ prādurbhūtaṃ darśitam? bhagavānāha - eṣa kulaputra avalokiteśvaraḥ sukhāvatyā lokadhātorāgacchati, tasya āgacchamānasyedaṃ mayedṛśaṃ nimittaṃ prādurbhūtaṃ darśitam //

atha ratnapāṇirnāma bodhisattva āha - kīdṛśāni tāni nimittāni? darśayatu bhagavān / bhagavānāha - yadā kulaputra avalokiteśvaro bodhisattvo mahāsattva āgacchati, tadā vividhāni kalpavṛkṣā vistaranti, cūtavṛkṣā vistaranti, kundapuṣpāṇi satataṃ jāyante, campakavṛkṣā abhinamanti / atipuṣpāvakīrṇāḥ puṣkariṇyaḥ prādurbhavanti / ratnavṛkṣaśatāni tato dṛśyante / vividhāni puṣpavarṣāṇi patanti, ratnavarṣāṇi ca pravarṣanti, vividhāni ca ratnamaṇimuktāvajravaidūryaśaṅkhaśilāpravālajātarūparajatatāmrāṇi pravarṣanti, divyāni ca vastravarṣāṇi patanti / tasminneva vihārasamīpe sapta ratnāni prādūrbhūtāni / tadyathā - hastiratnaṃ maniratnaṃ aśvaratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnam / evaṃ sapta ratnāni prādurbhūtāni / bhūmiḥ suvarṇanirbhāsā saṃdṛśyate / yadā āryāvalokiteśvaro bodhisattvo mahāsattvaḥ sukhāvatyā lokadhātorniṣkrāntaḥ, tadā sarvapṛthivī ṣaḍvikāraṃ prakampitā //

atha ratnapāṇirbodhisattvo mahāsattvo bhagavantametadavocat - kasya nimittāni bhagavan? bhagavānāha - eṣa kulaputra āryāvalokiteśvaro mahāsattvo bodhisattva āgacchati, tasyaiṣa śubhanimittamīdṛśaṃ prādurbhūtam / yadā sa calati tadā manoramaṃ padmavarṣaḥ patati / tadā avalokiteśvaro sahasrapatrāṇi padmāni suvarṇadaṇḍāni vaidūryanirbhāsāni gṛhītvā yena bhagavāṃstenopasaṃkrāntaḥ / upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavatastāni padmānyupanāmayati sma - imāni te bhagavannamitābhena tathāgatenārhatā samyaksaṃbuddhena prahitāni / sa tathāgataḥ pṛcchati anātaṅkatāṃ laghutāṃ sukhasparśavihāritāṃ ca / tato bhagavatā padmāni gṛhītvā vāmapārśve sthāpitāni / tadā aryāvalokiteśvarasya guṇodbhāvanāṃ kurute - kīdṛśī tvayā avalokiteśvara karmabhūmirniṣpāditā sadā preteṣu avīcāvupapanneṣu? kālasūtrarauravopapanneṣu sattveṣu, hāhe tapane pretāyane mahānarake, agnighaṭe mahānarake, śālmalimahānarake, andhakāle mahānarake, śītodake mahānarake - evaṃ cānyeṣvapi? mahānarake ye upapannāḥ sattvāsteṣāṃ ca karmabhūmiṃ dṛṣṭvā tatra mayā sattvaparipāko me kṛtaḥ kartavyaśca / kṛtvā sarve ca anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayitavyāḥ / na ca tāvat tvayānuttarā samyaksaṃbodhirabhisaṃboddhavyā, yāvatsamantāddaśabhyo digbhyaḥ sarvākṣaṇopapannāḥ sattvā arūpaviśeṣe nirvāṇadhātau na pratiṣṭhāpitā bhaveyuḥ //

athāvalokiteśvaro bodhisattva idaṃ praśnavyāhāraṃ kṛtvā bhagavataḥ pādau śirasābhivandya ekānte prakāntaḥ, prakramitvā jvalannivāgnipiṇḍa ākāśe 'ntarhitaḥ //

iti tathāgatasaṃvādo nāma ṣaṣṭhaṃ prakaraṇam //

START Kvyu 1,7:

Vaidya 267

avalokiteśvarapuṇyaskandhakathanaṃ saptamaṃ prakaraṇam /

atha ratnapāṇirbodhisattvo bhagavantametadavocat - paripṛccheyamahaṃ bhagavan praśnavyāharaṇamuddeśam - kidṛśo 'valokiteśvarasya bodhisattvasya mahāsattvasya puṇyasaṃbhāraḥ? bhagavānāha - śṛṇu kulaputra / nirdeśayāmi asyāvalokiteśvarasya bodhisattvasya mahāsattvasya nāmagrahaṇāt puṇyasaṃbhārasya pramāṇam / tadyathā - api nāma kulaputra kecideva sattvā gaṅgānadīvālukopamāstathāgatā arhantaḥ samyaksaṃbuddhāḥ divyakalpapuṣpadhūpagandhamālyavilepanacūrṇacīvarachatradhvajaghaṇṭāpatākābhirvividhābhiḥ, cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārairupasthitā bhavanti, yaśca teṣāṃ tathāgatānāṃ puṇyaskandhaḥ prabhavati, avalokiteśvarasyaikavālāgre sa puṇyaskandhaḥ / tadyathā - api nāma kulaputra dvādaśamāsikena saṃvatsareṇa caturmahādvīpeṣu rātriṃdivamavicchinnaṃ devo varṣati, tacchakyamekaikaṃ binduṃ gaṇayitum / na tu kulaputra avalokiteśvarasya śakyaṃ mayā puṇyasaṃbhāraṃ gaṇayitum / tadyathāpi nāma kulaputra mahāsamudraścaturaśītiyojanasahasrāṇi gāmbhīryeṇa, aprameyo vaipulyena, vaḍavāmukhaparyantam, tanmayā śakyamekaikaṃ binduṃ gaṇayitum / na tu kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya śakyate puṇyasaṃbhāraṃ gaṇayitum / tadyathāpi nāma kulaputra caturmahādvīpeṣu ye keciccatuṣpādā siṃhavyāghraṛkṣatarakṣumṛgoṣṭraśṛgālādayo gogardabhāḥ paśavaḥ hastino 'śvā mahiṣā mārjārādayaḥ, eteṣu catuṣpadeṣu śakyate mayaikaikaṃ romaṃ gaṇayitum / na tu kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya śakyate puṇyasaṃbhāraṃ gaṇayitum / tadyathāpi nāma kulaputra kaścideva kulaputro vā kuladuhitā vā paramāṇurajopamāstathāgatā arhataḥ samyaksaṃbuddhā divyasauvarṇaratnamayān stūpān kārayeddhastaśatasahasrapramāṇam, kārayitvā caikadine dhyānāvaropaṇaṃ kuryāt, tacchakyaṃ mayā kulaputra teṣāṃ sauvarṇarajatamayānāṃ tathāgatānāṃ karaṇeṣu puṇyaskandhaṃ gaṇayitum / na tu kulaputra avalokiteśvarasya bodhisattvasya śakyate puṇyasaṃbhāraṃ gaṇayitum / tadyathāpi nāma kulaputra śakyate mayā śīrṣavanasyaikaikaṃ patrāṇi gaṇayitum, na tvavalokiteśvarasya śakyate mayā puṇyasaṃbhāraṃ gaṇayitum / tadyathāpi nāma kulaputra caturmahādvīpeṣu strīpuruṣadārakadārikāste sarve srotāpattiphale sakṛdāgāmiphale 'nāgāmiphale 'rhattve pratyekabodhau niyojayeyam / yaścaiteṣu puṇyaskandhaḥ, avalokiteśvarasya pūrvavadbālagre sa puṇyaskandhaḥ //

ityavalokiteśvarapuṇyaskandhakathanaṃ nāma saptamaṃ prakaraṇam //

START Kvyu 1,8:

vaineyadharmopadeśaḥ aṣṭamaṃ prakaraṇam /

atha ratnapāṇirbodhisattvo mahāsattvo bhagavantametadavocat - na me bhagavana kvacidīdṛśaḥ acintyastathāgatānāṃ puṇyaskandho dṛṣṭo vā śruto vā prāgeva bodhisattvabhūtasya, yādṛśo bhagavato 'valokiteśvarasya bodhisattvasya puṇyaskandhaḥ / bhagavānāha - yatkhalu kulaputra mama sadṛśāḥ gaṅgānadīvālukopamāstathāgatā arhantaḥ samyaksaṃbuddhā bhaveyuḥ, te caikasthāne (Vaidya 268) dhārayeyuḥ satkārāya divyakalpacīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ, te ca tathāgatā arhantaḥ samyaksaṃbuddhāḥ sarvathaikatra saṃnipātyante / sarve avalokiteśvarasya bodhisattvasya mahāsattvasya na śankuvanti puṇyaskandhaṃ gaṇayitum / prāgeva kulaputra ahamekākī asmin lokadhātau viharāmi, tatkathaṃ śaknuyāṃ tasya puṇyaskandhaṃ vācā vyāhartum? api ca kulaputra sarve tathāgatā daśabhyo vāgbhiḥ evaṃ vācamabhāṣanta - te sattvāḥ sukhitā loke bhavanti, ye avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyamanusmaranti / te jarāmaraṇavyādhiśokaparidevaduḥkhadaurmanasyebhyaḥ parimuktā bhavanti, te āpaścimasāṃsārikaṃ duḥkhaṃ nānubhavanti, te śuklapāṇḍarapaṭā iva rājahaṃsāḥ plutavāyuvegā iva gacchanti sukhāvatīlokadhātumamitābhasya tathāgatasya saṃmukhaṃ dharmaśravaṇāya / dharmaṃ śrutvā ca sāṃsārikaṃ duḥkhaṃ teṣāṃ kāye na bādhate, na ca rāgadveṣamohena jarāmaraṇam, na ca teṣāṃ kṣutpipāsā duḥkhaṃ kāye na bādhate, na ca te garbhāvāsaduḥkhamanusmaranti, tasminneva padme jāyante / dharmarasena pūryamāṇāḥ satataparigrahaṃ vyavasthāpitāḥ tāvadasmiṃllokadhātau tiṣṭhanti, yāvadavalokiteśvarasya bodhisattvasya dṛḍhapratijñā na paripūritā bhavati - sarvasattvā sarvaduḥkhebhyaḥ parimokṣitāḥ yāvadanuttarāyāḥ samyaksaṃbodhau na pratiṣṭhāpitā bhavanti //

atha ratnapāṇirbodhisattvo bhagavantametadavocat - katamena kālena bhagavato 'sya dṛḍhapratijñāṃ paripūrayati, sarvasattvāśca mokṣamārge pratiṣṭhāpitā bhaveyuḥ? bhagavānāha - bahubhiḥ kulaputra kāraṇaiḥ sattvāḥ kāraṇāt saṃsāre saṃsaranti, devatā sattvān paripācayati, teṣāṃ sattvānāṃ bodhimārgamupadarśayati / yena yena rupeṇa vaineyāḥ sattvāḥ, tena tena rupeṇa dharmaṃ deśayati / tathāgatavaineyānāṃ sattvānāṃ tathāgatarupeṇa dharmaṃ deśayati / pratyekabuddhavaineyānāṃ sattvānāṃ pratyekabuddharūpeṇa dharmaṃ deśayati / arhattvavaineyānāṃ sattvānāmarhattvarūpeṇa dharmaṃ deśayati / bodhisattvavaineyānāṃ sattvānāṃ bodhisattvarūpeṇa dharmaṃ deśayati / maheśvaravaineyānāṃ sattvānāṃ maheśvararūpeṇa dharmaṃ deśayati / nārāyaṇavaineyānāṃ sattvānāṃ nārāyaṇarūpeṇa dharmaṃ deśayati / brahmavaineyānāṃ sattvānāṃ brahmarūpeṇa dharmaṃ deśayati / indravaineyānāṃ sattvānāmindrarūpeṇa dharmaṃ deśayati / ādityavaineyānāṃ sattvānāmādityarūpeṇa dharmaṃ deśayati / candravaineyānāṃ sattvānāṃ candrarūpeṇa dharmaṃ deśayati / agnivaineyānāṃ sattvānāmagnirūpeṇa dharmaṃ deśayati / varuṇavaineyānāṃ sattvānāṃ varuṇarūpeṇa dharmaṃ deśayati / vāyuvaineyānāṃ sattvānāṃ vāyurūpeṇa dharmaṃ deśayati / nāgavaineyānāṃ sattvānāṃ nāgarūpeṇa dharmaṃ deśayati / vighnapativaineyānāṃ sattvānāṃ vighnapatirūpeṇa dharmaṃ deśayati / yakṣavaineyānāṃ sattvānāṃ yakṣarūpeṇa dharmaṃ deśayati / vaiśravaṇavaineyānāṃ sattvānāṃ vaiśravaṇarūpeṇa dharmaṃ deśayati / rājavaineyānāṃ sattvānāṃ rājarūpeṇa dharmaṃ deśayati / rājabhaṭavaineyānāṃ sattvānāṃ rājabhaṭarūpeṇa dharmaṃ deśayati / mātṛpitṛvaineyānāṃ sattvānāṃ mātṛpitṛrūpeṇa dharmaṃ deśayati / yathā yathā vaineyānāṃ sattvānāṃ tathā tathā (Vaidya 269) rūpeṇa dharmaṃ deśayati / evaṃ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ sattvān dharmaṃ deśayati, paripācayati, nirvāṇabhūmimupadarśayati //

iti vaineyadharmopadeśo nāma aṣṭamaṃ prakaraṇam //

START Kvyu 1,9:

asurāśvāsanaṃ navamaṃ prakaraṇam /

atha ratnapāṇirbodhisattvo mahāsattvo bhagavantametadavocat - paramāścaryādbhutaprāpto 'haṃ bhagavan / na ca me kadācidasmābhirīdṛśo viṣayo dṛṣṭo vā śruto vā, yādṛśo 'valokiteśvarasya bodhisattvasya mahāsattvasya viṣayaḥ / tādṛśastathāgatānāmapi na saṃvidyate //

bhagavānāha - asti kulaputra asminneva jambudvīpe vajrakukṣirnāma guhā / atra anekānyasurakoṭīniyutaśatasahasrāṇi prativasanti sma / tatra kulaputra avalokiteśvaro bodhisattvo 'surarūpeṇāsurāṇāṃ dharmaṃ deśayati / imaṃ ca kāraṇḍavyūhamahāyānasūtraratnarājamuddeśayati / dharmaśravaṇāyāgatānasurānevaṃ ca kathayati sma - asurāṇāṃ dharmaṃ śṛṇvantu bhavantaḥ / ye cānye 'suraparṣadaste maitracittāḥ śāntacittāḥ dayācittāḥ sattvānāmantike hitasukhacittā bhāvaṃ samanvāhṛtya imaṃ kāraṇḍavyūhaṃ dharmaparyāyaṃ śrotavyam //

atha te 'surāḥ kṛtakarapuṭā avalokiteśvarasyāntikamimaṃ dharmaparyāyaṃ śṛṇvanti sma / te sukhitā loke ye īdṛśaṃ cintāmaṇisadṛśaṃ kāraṇḍavyūhaṃ mahāyānasūtraratnarājamabhimukhīkurvanti, śṛṇvanti, śrutvā cābhiśraddadhāsyanti, pratīṣyanti, likhiṣyanti, likhāpayiṣyanti, dhārayiṣyanti, vācayiṣyanti, pūjayiṣyanti, cintayiṣyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti, bhāvayiṣyanti, paramaprītyā gauraveṇādhyāśayena ca namaskurvanti / teṣāṃ ca pañcānantaryāṇi karmāṇi kṣapayanti, kṣapayitvā pariśuddhakāyā bhaviṣyanti, jātismarāśca / maraṇakāle dvādaśa tathāgatā upasaṃkramiṣyanti, te ca sarve tathāgatā āśvāsayiṣyanti - mā bhaiṣīḥ kulaputra, tvayā kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ śrutam / vividhāste 'rthamārgāḥ sajjīkṛtāḥ sukhāvatī gamanāya ca / tatra sukhāvatyāṃ lokadhātau tavārthe vicitraṃ ca te chatraṃ sihāsanaṃ sajjīkṛtam, divyamaulīkuṇḍalasragdāmamīdṛśasya nimittam, maraṇakālasamayaparipanthita eva sukhāvatīmanugacchati / evaṃ sa ratnapāṇe prativiśiṣṭataraṃ puṇyaphalaṃ darśayannavalokiteśvaro bodhisattvo mahāsattvo nirvāṇikīṃ bhūmimupadarśayati sma / asurāṇāṃ nirvāṇapathamupadarśitaṃ sarvapāpamatinivāraṇārthamanuttare bodhimārge pratiṣṭhāpanārtham //

atha ratnapāṇirbodhisattvo mahāsattvo bhagavataḥ pādau śirasābhivandya tatraiva prakrāntaḥ //

iti asurāśvāsanaṃ nāma navamaṃ prakaraṇam //

START Kvyu 1,10:

kāñcanamayabhūmyādyupasthānaṃ daśamaṃ prakaraṇam /

athe sarvanīvaraṇaviṣkambhī bhagavantametadavocat - atidurlabhaṃ bhagavan asyāvalokiteśvarasya vikurvitāni śrūyante guṇodbhāvanāni ca / bhagavānāha - api ca kulaputra tasmād (Vaidya 270) vajrakukṣeryadā niṣkrāntaḥ, kāñcanamayyāṃ bhūmyāṃ praviṣṭaḥ, tadā guṇodbhāvanāṃ śṛṇu / tadapi pūrvatarapravacanam / tadapi samatikramya viśvabhūrnāma tathāgato 'rhan samyaksaṃbuddho babhūva vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān / tena kālena tena samayena ahaṃ sarvanīvaraṇaviṣkambhī bodhisattvaḥ kṣāntivādī ṛṣirabhūt girigahvarāntarakarvaṭasthānavāsī, manuṣyāṇāmavacare pṛthivīpradeśe vyaharan / tadā kālānukālaṃ mayā tasya viśvabhuvaḥ tathāgatasya sakāśāt guṇodbhāvanā avalokiteśvarasya bodhisattvasya mahāsattvasya śrutā vividhasarvasattvaparipācanam / asti sarvanīvaraṇaviṣkambhin sā kāñcanamayī nāma bhūmirasti yaduttarasyāṃ kāñcanamayyāṃ bhūmyāṃ gatvā avalokiteśvaro bodhisattvo mahāsattvo 'dhomukhānāṃ sattvānāṃ dharmaṃ deśayati sma / āryāṣṭāṅgikamārgaṃ nirvāṇamupadarśayati / sa tataḥ kāñcanamayyā bhūmyā niṣkramitvā rūpyamayyāṃ bhūmyāṃ praviśati / tatra sa paśyati catuṣpādikāni sattvāni puruṣapudgalāni / dṛṣṭvā teṣāmavalokiteśvaro bodhisattvo mahāsattvo sarvasattvānāmeva dharmaṃ deśayati - śṛṇvantu bhavantaḥ sarve puruṣapudgalā abhimukhaṃ dharmaparyāyaṃ pracalamānasucetasā nirvāṇikam / satvaramanuvicintayata //

athe te sarve puruṣā avalokiteśvarasya purataḥ sthitvā etadavocat - āśvāsaya tvam / andhabhūtānāṃ sattvānāṃ mārgamupadarśako bhava / atrāṇānāṃ sattvānāṃ trāṇaṃ bhava / aśaraṇānāṃ sattvānāṃ śaraṇaṃ parāyaṇaṃ mātāpitṛbhūto bhava / tamobhibhūtānāṃ sattvānāṃ pranaṣṭamārgāṇāṃ dīpabhūto bhava / sacetaka, mahākaruṇayā mokṣamārgasyopadarśaka, sukhitāste sattvā ye tava satataṃ parigrahaṃ nāmamanusmaranti, udīrayanti ca / idaṃ ca samāgāḍhataraṃ duḥkhaṃ na kadācitpratyanubhavanti, muñcanti te hīdṛśaṃ duḥkhaṃ yāvadyādṛśaṃ vayaṃ pratyanubhavāmaḥ //

atha sa teṣāṃ sattvānāṃ kāraṇḍavyūhaṃ nama mahāyanasūtraratnarājaṃ karṇapuṭe niścārayati sma / te ca sattvā amuṃ dharmaparyāyaṃ śrutvā anyonyavihitaśrotṛkarṇapuṭā niścaranti sma / tadapi te puruṣāḥ śrutvā avaivartikabhūminiṣpāditāḥ paramasukhasamarpitāḥ saṃskṛtāḥ //

atha āryāvalokiteśvaro bodhisattvo mahāsattvastasyā rūpamayyā niṣkramyānyatarāyāṃ bhūmyāṃ praviśati sattvaparipākāya mahākaruṇāsaṃpīḍitahṛdayo 'yomayyāṃ bhūmyāṃ yatra sa rājā balirasurendro baddhaḥ / sa tasyaiva sakāśamupasaṃkrāntaḥ / upasaṃkramya ca rājño balerasurendrasya dūrataścakṣurdarśanaṃ yāti sma suvarṇabimbamiva raśmibhiḥ pramuñcamānairnānāvarṇaiḥ //

iti kāñcanamayabhūmyādyupasthānaṃ nāma daśamaṃ prakaraṇam //

START Kvyu 1,11:

balisamāśvāsanamekādaśamaṃ prakaraṇam /

atha sa rājā balirasurendro 'valokiteśvaraṃ bodhisattvaṃ mahāsattvaṃ dūrata evāgacchantaṃ paśyati sma / dṛṣṭvā ca sāntaḥpuraparivāraiḥ sārdhamanekairasuraśatasahasraiḥ kubjavāmanakādibhiḥ sahasraparivārairgatvā avalokiteśvarasya bodhisattvasya mahāsattvasya pādayornipatyedamudānayati sma -

Vaidya 271

adya me saphalaṃ janma jīvitaṃ puṇyameva ca /
adya me hīdṛśaṃ caiva paripūrṇaṃ manoratham // Kvyu_1,11.1 //

adya me āśayaḥ pūrṇaḥ pariśuddhaśca duḥkhataḥ /
yanmayā darśane samyag dṛṣṭvā lokaikabāndhavaḥ // Kvyu_1,11.2 //

tadā me sarvasaukhyaṃ ca kāme saṃtiṣṭhate punaḥ /
saukhyā bhavanti te sattvā sarvaduḥkhavivarjitāḥ // Kvyu_1,11.3 //

saṃsārabandhanānmuktāstiṣṭhanti sukhamodakāḥ /
mamāpi darśanenaiva sarve sphuṭitabandhanāḥ /
dūrāddūrataraṃ yānti garūḍasyeva pannagāḥ // Kvyu_1,11.4 //

atha sa rājā balistasya bhagavato 'valokiteśvarasya pādayoḥ praṇipatya ratnapīṭhakaṃ dattvā daśanakhāñjaliṃ kṛtvaivamāha -

api ca / bhagavan, niṣīdasva asminnāsane, anugrahaṃ kuru, pāparatānāṃ jātyandhabhūtānāṃ paradāragamanaprasaktānāṃ prāṇātipātodyuktānāṃ paraprāṇāhiṃsakānāṃ jarāmaraṇabhayabhītānāmudvignamānasānāṃ saṃsāraduṣṭavārtānāṃ trātā bhava / anāthānāṃ mātāpitṛbhūto bhava / duṣṭadāruṇacaṇḍabhūtānāṃ bhagavan trātā bhava / paramadāruṇaduṣṭapraśamako bhava / eṣāmasmākaṃ bandhanabaddhānāṃ tava darśanena sarvabandhanādayaḥ parimuktāḥ, sphuṭitāḥ dūrāddūrataraṃ palāyanti / tvaddarśanamātreṇa yāni tāni rājñaścakravartinaśca śubhakarmajātāni cakravartisukhāni mama saṃvidyante, tatsa bhagavan tādṛśaṃ dharmamārgamupadarśaya, yenaivaṃ punareva bandhanaduḥkhaṃ na pratyanubhavema / na ca punarimāni yāni sarvabandhanāni cakṣuṣu ābhāsamāgaccheyuḥ //

atha āryāvalokiteśvaro bodhisattvo mahāsattvo rājānaṃ balimasurendramevamāha - ye mahārāja sattvānāmantike avihiṃsācittamutpādayanti, tathāgataśāsane piṇḍapātramanuprayacchanti, kāropakāraṃ bahutaraṃ kurvanti, na ca teṣāṃ kecitsattvāḥ svapnenāpi pīḍayanti / amuṃ ca kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ likhanti, likhāpayanti, antato nāmadheyamapi, asmāddharmaparyāyaṃ śṛṇvanti, asya bodhisattvasyaikamapi piṇḍapātramanuprayacchanti, teṣāṃ ca dharmabhāṇakānāmasya dharmaparyāyasya dhārakānāṃ vācakānāṃ lekhakānāṃ saṃśrāvakāṇām, asya ca tathāgatasya dharmaparyāyamuddiśya ekadivasamapi purobhaktamapi piṇḍapātramanupradāsyati, te sarve cakravartirājyalābhino bhaviṣyanti / na ca kadācitkṣutpipāsāduḥkhaṃ pratyanubhaviṣyanti / na ca kadācinnarakabandhanaduḥkhaṃ pratyanubhaviṣyanti / na ca priyaviprayogaduḥkham / api ca sarvaduḥkhebhyo vimucyante / sukhāvatīlokadhātumanugamiṣyanti, tasya ca bhagavato 'mitābhasya tathāgatasya purataḥ saṃmukhaṃ dharmaṃ śrutvā vyākaraṇamanuprāpsyanti / api ca mahārāja / śrūyatāṃ dānaphalam / tadyathāpi nāma kulaputra ye tathāgatasyārhataḥ samyaksaṃbuddhasya tiṣṭhataḥ parinirvṛtasya vā piṇḍapātramanuprayacchanti, teṣāmidaṃ puṇyaskandhaṃ pravakṣyāmi / tadyathāpi nāma kulaputra (Vaidya 272) dvādaśagaṅgānadīvālukopamā mama sadṛśā bodhisattvā mahāsattvā bhaveyuḥ, te caikasthāne dhārayeyurdivyakalpatatpuṇyapramāṇamudgrahītuṃ sarvasukhopadhānena samupatiṣṭhamānāḥ, te 'pi sarve samagrībhūtā na śakyante ekasya piṇḍaprātrapradānasya kuśalamūlasaṃbhārasya puṇyaskandhaṃ gaṇayitum / prāgevāhamekākī asminnasurabhavane viharāmi / tadyathāpi nāma kulaputra śakyate mayā paramāṇurajasāṃ pramāṇamudgrahītum / na tu kulaputra śakyaṃ mayā piṇḍapātrasya puṇyaskandhaṃ gaṇayitum / tadyathāpi nama kulaputra caturṣu mahādvīpeṣu strīpuruṣadārakadārikādayaste sarve kṛṣikarmānte udyuktā bhaveyuḥ / te caturmahādvīpeṣu nānyaṃ kṛṣiṃ kārayeyuḥ / kālena kālaṃ nāgarājāno varṣadhārāmanuprayacchanti / te ca sarṣapān niṣpādyante / taccaikadvīpakhalaṃ kuryāt / sarve te strīpuruṣadārakadārikādayaḥ śakaṭairbhārairmuṭaiḥ pīṭhakairuṣṭrairgobhirgardabhaiḥ sarve te mardayitvā tasmin mahākhalake mahāntaṃ rāśiṃ kuryāt / gobhirgardabhādibhirmardayitvā mahāntaṃ rāśiṃ niṣpādayitvā / tacchakyaṃ kulaputra ekamekaṃ phalaṃ gaṇayitum / na tu kulaputra śakyate piṇḍapātrasya puṇyaskandhaṃ gaṇayitum / tadyathāpi nāma kulaputra sumeruḥ parvatarājaḥ caturaśītiyojanasahasrāṇi adhastādupagataḥ ūrdhveṇa caturaśītiyojanasahasrāṇyucchrayeṇa ca / sa kulaputra bhūrjarāśirbhavet / mahāsamudro melandukaparimaṇḍalaṃ bhavet / ye caturdvīpanivāsinaḥ puruṣadārakadārikāste ca sarve lekhakā bhaveyuḥ / tacca sumeruparvatarājāntaparyantaṃ likhitaṃ bhavet / tacca kulaputra śakyaṃ mayaikaikākṣaraṃ gaṇayitum / na tu kulaputra śakyate piṇḍapātrasya puṇyaskandhaṃ gaṇayitum / tadyathāpi nāma kulaputra lekhakāḥ sarve te daśabhūmipratiṣṭhitā bodhisattvā bhaveyuḥ paryāpannāḥ / yacca teṣāṃ daśabhūmipratiṣṭhitānāṃ bodhisattvānāṃ mahāsattvānāṃ puṇyaskandhaṃ tamekasya piṇḍapātrasya puṇyaskandhaṃ gaṇayitum / tadyathāpi nāma kulaputra gaṅgāyā nadyā vālukāsamudrasya ca śakyaṃ mayā ekaikaṃ vālukāṃ gaṇayitum, na tu kulaputra śakyate mayā piṇḍapātrasya puṇyaskandhaṃ gaṇayitum / tadyathāpi nāma kulaputra śakyate mayā sarvamaturāsrāṃ(?) pramāṇamudgrahītum / na śakyaṃ mayā kulaputra piṇḍapātrasya puṇyaskandhaṃ gaṇayitum //

atha balisurendraḥ idaṃ ca tasya bhagavato 'valokiteśvarasyāntikātpiṇḍapātrakuśalabhūtasya sukṣetrāvarūḍhabījapātrabhūtasya nirdeśyamānasya tatsarvamanumodya sāśrudurdinavadano gadgadakaṇṭhaḥ bāṣpaparipūrṇa ucchvasan avalokiteśvaraṃ bodhisattvaṃ mahāsattvametadavocat - kīdṛśaṃ mayā bhagavan balinā karma kṛtaṃ dānaṃ dattam, yenehaiva janmani bandhanamanuprāptam? sāntaḥ - puraparivāreṇa kukṣetre mayā dānaṃ dattam / tasyaiva tatkarmaṇaḥ phalamanubhavāmi / athavā sarvajñakṣetre bhasmamuṣṭimupakṣiptamapi amṛtaṃ pariniṣpadyate / mayājñānena yajñāṃ yajitam / yadā mayā ca bhagavan tairthikadṛṣṭiparyāpannena mānagrastamānasena ca yajñaṃ yajatā mahādānasamucchrayaṃ kartumārabdham, tadā me tatra yajñe vāmanakarūpeṇa yācanako hiṃsraḥ samāgataḥ / tasya me maulīkuṇḍalasragdāmāni ratnābharaṇāni hyaśvarathādīni muktvā ratnakavacāni marakatapralambitāni (Vaidya 273) cāmarapralambitāni muktāhārāṇi muktikājālapralambitāni muktikājālapraticchannāni muktikākalāpajālāṅgulīkāni sauvarṇaghaṇṭikārūpyanibaddhāni raṇaraṇāyamānāni, (anyāni ca) kapilāsahasrāṇi rūpyapādāni sauvarṇaśṛṅgāni muktājālapralambitāni muktikājālapraticchannāni arghapātrasamāyuktāni nānāvicitraghaṇṭāratnasamāyuktāni, tādṛkṣāṇi kapilāsahasrāṇi, (anyāni ca) kumārīṇāṃ śatasahasrāṇi paramayā gurvaruṇapuṣkalatayā samanvāgatānāṃ nānāvicitrāṇāṃ kanyālakṣaṇasamalaṃkṛtānāṃ paramarūpaśobhamānāmapsarasāmapi pratispardhinīnāṃ divyālaṃkāravibhūṣitānāṃ maulīkuṇḍalasragdāmaparikṣepikāṇāṃ keyūrakaṭakanūpurakaṭimekhalāhastottaryā karṇapṛṣṭhottaryā hastāṅgulīyasamāyuktānāṃ sarasarāyamāṇamālāsamāyuktānāṃ nānāraṅgoparaktavastraprāvṛtānām, (anyāni) ratnapīṭhaśatasahasrāṇyanekāni suvarṇarāśirūpyarāśīni ratnarāśīni sthāpitāni / anekāni ca vastrābharaṇāni sthāpitāni / anekāni ca gokulaśatāni sagopālasamāyuktāni sajjīkṛtāni / anekānyannapānaśatānāṃ sthāpitāni / divyarasarasāgropetānyāhārāṇi sajjīkṛtāṇi / anekāni suvarṇarūpyamayāni daṇḍāni ratnasaṃyuktāni satataṃ vyavasthāpitāni / anekāni suvarṇarūpyamayāni saṃhāsanāni ratnasaṃyuktāni ca / divyāni cāmaradaṇḍāni dhatrāṇyupānahāni ratnapariveṣṭitāni / anekāni suvarṇamayāni rūpyamayāni maulikuṇḍalasragdāmasahasrāṇi ratnopacitāni / tasmin sa mayā rājñā śatasahasrān saṃnipatitān brāhmaṇaśatasahasraṃ saṃnipatitam / anekāni kṣatriyaśatasahasrāṇi saṃnipatitāni / tadāhaṃ bhagavan evaṃ sthānasthitānāṃ yathāsaṃnipatitānāṃ dṛṣṭvā vismayamāpannaḥ / trīṇi vārāṇi ekacchatrāṃ pṛthivīṃ kṛtavān / tatra mayā pātrabhūteṣvidaṃ dānaṃ dātumārabdham / etatpaurvikaṃ pāpaṃ pratideśayāmi - kṣātriyabhāryāṇāṃ gurviṇīnāṃ yāvaddhṛdayaṃ sphuṭayitvā kumārakumārikā jīvitādvayaparopitāḥ / tataste ca mahākṣatriyāḥ sarve mayā haḍanigaḍabandhanairbaddhāḥ / nītvā tāmraguhāyāmanekāni kṣatriyaśatasahasrāṇi pañcabandhanabaddhāni kṛtvā sthāpitāni pañcapāṇḍavaprabhṛtīni / tasyāmeva yakṣaguhāyāmupayamāni kīlakāni śṛṅkhalāsamāyuktāni teṣāṃ kṣatriyāṇāṃ hastapādāni baddhvā sthāpitāni / tadā me sarvadvārāṇi jṛmbhīkṛtāni / prathamaṃ dvāraṃ kāṣṭhamayam, dvitīyaṃ dvāraṃ khadiramayam, tṛtīyaṃ dvāramayomayam, caturthaṃ dvāraṃ tāmramayam, pañcamaṃ dvāraṃ rūpyamayam, ṣaṣṭhaṃ dvāraṃ suvarṇamayam, saptamaṃ dvāraṃ ratnamayam / etāni sapta dvārāṇi / ekaikadvāre pañca pañca śatāni kapāṭāni yantrasamāyuktāni / tasmin suvarṇamaye dvāre saptaparvatānyuparyupari sthāpitāni / ekaikasmin dvāre ekaikaparvatāni uparyupari sthāpitāni / tato 'haṃ paścāddaśarathaputramanveṣayāmi / kvaciddivase makṣikārūpeṇa, kvaciddivase bhramararūpeṇa, kvaciddivase varāharūpeṇa, kvaciddivase mānuṣarūpeṇa / rūpaṃ kṛtvā dine dine mṛgapakṣyādinā nānājanturūpeṇa / na ca saṃmukhaṃ taṃ samanupaśyāmi / tadā me 'nuvicintayitvā yajñaḥ prārabdhaḥ //

tadātra me daśarathaputreṇāvatāraprekṣiṇā gatvā tena dvārasthāpitāḥ sapta parvatā utpāṭitāḥ / utpāṭayitvā laghunīvānyapradeśe chorayitvā uccaiḥśabdena teṣāṃ kṣatriyāṇāmārocayati (Vaidya 274) sma yudhiṣṭhiranakulasahadevabhīmasenārjunakauravādibhiḥ / anye rājānaḥ śabdamanuśrutaṃ śrutvā samāśvāsya svasthakāyā vyavasthitāḥ / sa ca tānevamāha - jīvanto yuṣmākamathavā mṛtāḥ? te kathayanti - jīvāmo bhagavan / tena mahāvīryeṇa puruṣeṇa sarvāṇi tāni dvārāṇi bhagnāni / yāvattāmraguhāyāṃ paśyati, sarve te rājāno bandhanabaddhāḥ / dṛṣṭvā ca nārāyaṇaṃ sarve te parasparaṃ vicintayanti - atha balirasurendro mṛtaḥ kālagataḥ? athavā punarapi maraṇakālo 'smākaṃ bhūtaḥ? atha te kathayanti - varamasmākaṃ saṃgrāmabhūmīmaraṇaṃ na tu bandhanabaddhānāṃ maraṇam / yadā bandhanabaddhāḥ kālaṃ kuryāma, tadā kṣatriyadharmamasmākaṃ vinaśyati / yadā saṃgrāmabhūmau kālaṃ kuryāma, tadā svargopagā vayaṃ bhavema //

atha te rājānaḥ sarve svakaṃ svakaṃ gṛhaṃ gatāḥ / tadā rathayogyānyaśvāni svakasvakāni sajjīkṛtāni / yadā te rathaṃ sajjīkurvanti mahārhāṇi śastrāṇi, tadā daśarathaputreṇa vāmanakarūpamabhinirmāya mṛgājinenottarya veṇudaṇḍamupagṛhya pīṭhikāmupagṛhya saṃprasthito matsakāśam / dvāramāgataḥ / dvārapālairanubaddhaḥ - mā praviśa vāmanaka brāhmaṇa iti / sa kathayati - dūrādevāhamāgataḥ / atha sa dvārapālastametadavocat - brāhmaṇa / katamasyā bhūmestvamāgataḥ? sa tamāhacandradvīpādrājarṣirahamāgataḥ / atha sa dvārapālapuruṣo gatvā balimārocayati - deva, āgataste vāmanako brāhmaṇaḥ / atha sa balistametadavocat - kīdṛśaṃ vastu yācate? atha sa dvārapālastametadavocat - deva na tamanujānāmi / atha sa balistametadavocat - gacchantu bhavantaḥ, ānīyatāṃ brāhmaṇaḥ / sa tairdvārapālapuruṣairāhūyoktaḥ - praviśa mahābrāhmaṇa / sa praviṣṭaḥ, ratnapīṭhamanupradattam / śukrastatraiva vyavasthitaḥ / sa ca tasyopādhyāya iti khyāyate / sa taṃ balimetadavocat - eṣa kālapuruṣo 'vapraviṣṭaḥ, avaśyaṃ te vighāto bhaviṣyati / balistametadavocat - kathaṃ jānāsi bhagavan? śukra uvāca - jānāmyahaṃ tasya nimittāni cihnāni ca dṛṣṭvā / balirāha - kimupāyaṃ vayaṃ kuryāmaḥ? atha nārāyaṇena vicintya avaśyaṃ dānasya vipratisāraṃ bhaviṣyati / tena me sarasvatī mukhe nyastā, tadā sa kathayati - āgaccha brāhmaṇa / kīdṛśamabhiprāyo bhavataḥ? sa praviśyaitadavocat - dvipadabhūmī yācayāmi / baliruvāca - yadi tvaṃ brāhmaṇa dvipadaṃ yācase, mayā trīṇi padāni te 'nupradattāni / sa pratigrahaṃ tasyopagṛhya svastimupavadyānugṛhītaṃ tena tilapānīyasuvarṇasahitam / tatastena vāmanakarūpamantardhāpitam / atha śukro balimetadavocat - rājan kathitaṃ mayā kālapuruṣa eṣa praviṣṭaḥ / na ca tvayā pramāṇaṃ kṛtaṃ vacanam / tasyaitat karmaphalamanubhava / tenātmānaṃ mahāpramāṇīkṛtam / tasya candrādityau skandhau vyavasthitau / gṛhītvāsau nigaḍacakradhanustomarabhiṇḍipālāsannahya (?) //

atha balirasurendro 'dhomukhaṃ prapatitaḥ smṛtibhraṣṭaḥ tharatharāyamānaḥ sthitaḥ / kiṃ kṛtya(?) svahastena mayā viṣaṃ bhakṣitam / dvipadāni paripūritāni / tṛtīyaṃ padaṃ na saṃvidyate / tadā sa kathayati - tṛtīyasya padaṃ na saṃvidyate / yanmama pratigrahaṃ yācitam, kīdṛśaṃ pāpaṃ karomyaham? atha nārāyaṇastametadavocat - yatrāhaṃ sthāpayāmi tatra tvayā sthātavyam / (Vaidya 275) atha sa balirasurendrastametadavocat - yādṛśaṃ tvayājñaptaṃ tādṛśaṃ karomyaham / satyaṃ kuruṣe? sa kathayati - satyaṃ satyaṃ karomyaham / tena satyapāśairbaddhaḥ / sā ca yajñabhūmirvināśitā / tāni ca bhāṇḍānyucchiṣṭīkṛtāni / tā api ca kumārikāḥ pāṇḍavaiḥ kauravairvidhvaṃsitāḥ / tāni ca suvarṇamayāni siṃhāsanāni divyāni cchatrāṇyupānahāni ratnapariveṣṭitāni ca vastrābharaṇāni ca suvarṇaghaṇṭāni suvarṇakaṭakāni ratnakhacitāni kapilāni kauravapāṇḍavairvidhvaṃsitāni / sā ca yajñabhūmirvināśitā //

atha sa balirasurendro yajñabhūmerniṣkrāntaḥ śarīracintāmāpede - dātā balirudārayajñamupāsya / kāladānasya dattasya bandhanameva labdham / namo 'stu devāya / yathaiva kartā sartā sa nītvā pātālamupasthāpitaḥ sāntaḥpuraparivāraḥ / ākhyātaṃ hi mayā bhagavan - bhūtapūrvaṃ kurukṣetre mayā dānaṃ dattaṃ tasyaitatkarmaphalamanubhavāmi / tathā trātā bhavāhi me bhagavannātha, na bhūyo duḥkhamāpnuyām //

atha balistaṃ bhagavantamāryāvalokiteśvaraṃ bodhisattvaṃ mahāsattvaṃ stotraviśeṣaiḥ stotumārabdhaḥ - trāṇaṃ bhavāhi śubhapadmahasta / padmaśriyālaṃkṛtaśuddhakāya / amitābhamūrte śirasā namāmi / jaṭārdhamadhye cintāmaṇimukuṭadharāya / śubhapadmahastāya / padmaśriyā samalaṃkṛtāya / jaṭāmukuṭadharāya / sarvajñavaśīkṛtāya / bahusattvāśvāsanakarāya / hīnadīnānukampāya / dīvākaravararocanakarāya / pṛthivīvararocanakarāya / bhaiṣajyarājottamāya / suśuddhasattvāya / paramayogamanuprāptāya / mokṣapravarāya mokṣapriyāya / cintāmaṇivatsadṛśāya / dharmagañjaparipālanakarāya / ṣaṭpāramitānirdeśanakarāya / sucetanakarāya / idaṃ stotraṃ mayā kṛtamavalokiteśvarasya / sukhitāste sattvā ye tava nāmadheyamanusmaranti / mucyante te kārasūtrai rauravopapanneṣu avīcyupapanneṣu pretanagaropapanneṣu ye tava nāmadheyamanusmaranti / mucyante ta bahavaḥ pāpaduḥkhāt / sucetanāste sattvā ye tava nāmadheyamanusmaranti / gacchanti te sukhāvatīlokadhātum / amitābhasya tathāgatasya dharmamanusmaranti śṛṇvanti //

atha āryāvalokiteśvaro balerindrasya vyākaraṇamanuprayacchati sma - bhaviṣyasi tvamasurendra śrīrnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān / sarve te 'surā vaineyā bhaviṣyanti / tatra tava buddhakṣetre na rāgaśabdo na dveṣaśabdo na mohaśabdo bhaviṣyati / ṣaḍakṣarī mahāvidyā labdhalābhā bhaviṣyati / tena tasya dharmadakṣiṇā upanāmitā / śatasahasramūlyaṃ muktāhāramupanāmitaṃ maulīkuṇḍalaṃ ca nānāratnasamuccitamupanāmitaṃ ca //

atha āryāvalokiteśvaro dharmadeśanāṃ kartumārabdhaḥ - śṛṇu mahārāja / nitye dhruve śāśvate mānuṣyake ye cintayanti satataparigrahaṃ mahābhogānyanuvicintayanti dāsīdāsakarmakarapauruṣeyān, yāni ca mahārhāṇi vastraśayyāsanāni, ye ca mahārhā nidhānadhanadhānadhanadhānyakoṣakoṣṭhāgārāḥ, ajñānāste sattvā ye putradāradārikāmanuvicintayanti bhāryāṃ mātāpitarau / (Vaidya 276) ebhirvastubhirye saktāste svapnopamā eva dṛśyante / maraṇakālasamaye na kaścitteṣāṃ trātā bhavati / yadā prāṇoddharaṇaṃ bhavati, tadā jambudvīpaṃ viparītaṃ paśyati / atha mahatīṃ vaitaraṇīṃ pūyaśoṇitaparipūrṇāṃ paśyanti / ye ca mahārhā vṛkṣāstān pradīptān saprajvalitānekajvālībhūtān paśyanti / dṛṣṭvā ca samāpadyante / tato yamapālapuruṣaiḥ kālapāśairbaddhvā nīyante / tvaritaṃ tvaritaṃ kṣuradhāropacite mahāpathe pādā viśīryante / utkṣipte pāde ye 'nyāḥ pādāḥ prādurbhavanti, anekaiḥ kākagṛdhraśvānādibhirbhakṣyante / mahatīṃ nārakīyāṃ vedanāṃ pratyanubhavanti / tataḥ kṣuradhāropacitānmahāpathādavatīrya yatra ṣoḍaśāṅgulipramāṇāni kaṇṭakāni tatrānīyate, tata ekaikapāde pañca pañcaśatāni kaṇṭakāni praviśanti / sa cākrandanti - viṣayapāparatena sattvena karma kṛtam //

atha te yamapālapuruṣā evamāhuḥ - mārṣāḥ, na tvayā tathāgatasya piṇḍapātraṃ niryātitam / na ca tvayā dharmagaṇḍīmākoṭyamānā śrutā / na buddhanāma gṛhītam / na ca tvayā kvaciddānāni dīyamānāni dṛṣṭvānumoditāni / na ca tvayā kvacit pradeśe stūpabimbāni pradakṣiṇīkṛtāni / sa kathayati - aśrāddho 'bhūvaṃ pāparato buddhadharmasaṃghaparivarjitaḥ pāpamitraparigṛhītaḥ kalyāṇamitraparivarjitaśca / te kathayanti - tasyaitatkarmaphalamanubhavase / sa tairyamapālakairnīyate caitatkarmabhūmimupadarśayitum //

athe te yamapuruṣā nītvā kālasūtre mahānarake kṣipanti / śikṣā caikaikaśaktiśataṃ kāye vidhyanti tadapi jīvati, dvitīyaṃ śaktiśataṃ kāye vidhyanti tadapi jīvati, tṛtīyaṃ śaktiśataṃ kāye vidhyanti tadapi jīvati / yadā kalaṃ na kurvanti tadāgnikhadāmadhye kṣipanti / tadapi kālaṃ na kurvanti / tataste taptāyoguḍāmukhe viṣkambhante dahyante / teṣāmīṣṭamapi dantāni viśīryante, tālūni visphuṭante, kaṇṭhamapi tālumapi hṛdayamapi yantravatkalā nigaḍāyamānā sarvaṃ taṃ kāyaṃ dahyante / evameva hā rājan na kaścit trātā bhaviṣyati paraloke / tasmāttarhi taṃ mahārāja yatnena puṇyaṃ kartavyam / evaṃ sānulomikīṃ dharmadeśanāṃ kṛtvā ca taṃ rājānaṃ balimasurendramevamāha - apramattena bhavitavyam, na punaḥ kadācitpramādacāriṇā bhavitavyam / evaṃ bahudoṣaduṣṭo 'yaṃ gṛhāvāsaḥ paramadāruṇanarakabhūmiprapātanaḥ / tasmāttarhi mahārāja apramattena bhavitavyaṃ pāpabhīruṇā / paralokaṃ darśitam / api ca mahārāja / mamāntikāddharmadeśanāṃ śṛṇvato niravaśeṣāṇi pāpaskandhāni na ca supariśuddhāni / sarvaduḥkhataragāḍhabandhanaiḥ parimuktaḥ / sukhāvatīlokadhātugamanāya tava panthānaṃ pariśuddham / tatra ca tava saptaratnamayaṃ padmāsanaṃ prādurbhūtaṃ bhaviṣyati / yatra ratnapadme niṣadya tasya bhagavato 'mitābhasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntikāt imaṃ sarvaduḥkhapāpaskandhaṃ pāpaśamanaṃ sarvadurgatisādhanaṃ anantamaṇimahāpuṇyanirdeśaṃ kāraṇḍavyūhamahāyānaṃ sūtraratnarājaṃ tvaṃ śroṣyasi, śrutvā ca tatraiva vyākaraṇamanuprāpsyase anuttarāyāṃ samyaksaṃbodhau, tāvatsupariśuddhabodhicittālaṃkāraṃ nāma bodhisattvajanma pratilapsyase / yāvadanuttarāṃ samyaksaṃbodhimabhisaṃbuddho bhaviṣyasi //

Vaidya 277

atha āryāvalokiteśvaro bodhisattvo mahāsattvastasya ca balerasurendrasya imaṃ sarvadurgatipariśodhanaṃ bodhisattvālaṃkārakāraṇḍavyūhaṃ nāma dharmālokaṃ deśayitvā taṃ rājānaṃ balimasurendraṃ samāśvāsya idamavocat - gamiṣyāmyaham / asmin jetavane mahāvihāre 'dya mahāsaṃnipāto bhavati //

iti balisamāśvāsanaṃ nāmaikādaśaṃ prakaraṇam //

START Kvyu 1,12:

yakṣādisamāśvāsanaṃ dvādaśaṃ prakaraṇam /

tato 'valokiteśvareṇa bodhisattvena mahāsattvena raśmaya utsṛṣṭāḥ / anekāni nānāvarṇāni nīlapītalohitāvadātāni māñjiṣṭhasphaṭikarajatavarṇāni / gatvā ca viśvabhūvastathāgatasya purato vyavasthitāni / tadā te devā nāgā yakṣā rākṣasā asurā garuḍāḥ kinnarā mahoragā manuṣyāḥ saṃnipatitāḥ / anekāni bodhisattvaśatāni saṃnipatitāni //

atha teṣāṃ bodhisattvenāṃ madhye gaganagañjo nāma bodhisattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - kuto bhagavan raśmaya āgacchanti? bhagavānāha - eṣa kulaputra avalokiteśvaro bodhisattvo mahāsattvo balerasurendrasya bhavane viharati, tena tasmānniṣkrāmitvā amī raśmayaḥ pramuktāḥ / tato 'mī raśmaya āgacchanti, punastasyaiva sakāśaṃ gatāḥ //

atha gaganagañjo bodhisattvo mahāsattvo bhagavantametadavocat - kenopāyena paśyeyamahamavalokiteśvaraṃ bodhisattvaṃ mahāsattvam? bhagavānāha - eṣa kulaputra ihaivāgacchatyavalokiteśvaraḥ / yadā avalokiteśvaro bodhisattvo mahāsattvo balerasurendrasya bhavanānniṣkrāntaḥ, tadā jetavane mahāvihāre divyāni puṣpavarṣāṇi patanti, divyāni kalpavṛkṣaśatāni paramaśobhanīyāni, ratnālaṃkāraśatasahasrāṇi pralambitāni, muktāhāraśatasahasrāṇi pralambitāni, kāśikavastrasaccīvarāṇi pralambitāni, lohitadaṇḍāni suvarṇarūpyapatrāṇi anekāni puṣpavṛkṣaśatāni anekāni puṣkariṇīśatāni puṣpaparipūrṇāni paramaśobhanīyāni prādurbhūtāni //

atha gaganagañjo bodhisattvo mahāsattvo bhagavantametadavocat - nāgacchati bhagavannavalokiteśvaro bodhisattvo mahāsattvaḥ? bhagavānāha - eṣa kulaputra tato balerasurendrasya bhavanānniṣkamya paramabhīṣaṇīyaṃ tamondhakāraṃ nāma pṛthivīpradeśaṃ yakṣarākṣasānāṃ bhūmiṃ amanuṣyāvacaramapṛthivīpradeśaṃ tatra gacchati / yatra kulaputra candrādityau na jñāyete, tatra ca pṛthivīpradeśe varado nāma cintāmaṇiratnarājo 'sti / sa ca tatrāvabhāsaṃ kurute / anekāni yakṣarākṣasaśatasahasrāṇi tasmin dvīpe prativasanti / yadāvalokiteśvaro bodhisattvo mahāsattvaḥ prativasati, tadā darśanamātrātsarvayakṣarākṣasāḥ paramahṛṣṭatuṣṭāḥ pramuditahṛdayā bhavanti / atha te 'valokiteśvarasya purastāddhāvanti, nirdhāvanti, dhāvitvā pādayoḥ praṇipatya saṃbhāṣayanti - mā tvaṃ bhagavan śrāntaklānto yastvaṃ cirakālena dṛṣṭaḥ, yastvamasyāṃ tamondhakārāyāṃ bhumau viharasi / (Vaidya 278) sa kathayati - anekāni kartavyāni me / na ca mayaikasattvasyārthe ātmabhāvaḥ pariniṣpāditaḥ / api tu sarvasattvānāmantike mayā mahākaruṇācittatotpādayitavyā //

atha te sarve yakṣarākṣasā divyasuvarṇaratnamayaṃ siṃhāsanaṃ prasamayanti tasyāvalokiteśvarasyārthe vicitraiḥ puṣpamayaiḥ saṃchāditam, yatra ca bhagavānniṣadya dharmaṃ deśayati / sa tairyakṣarākṣasairnītvā tatra divyasuvarṇaratnamaye siṃhāsane viśrāmitaḥ / tataḥ avalokiteśvarasteṣāṃ yakṣarākṣasānāṃ dharma deśayati - śṛṇvattu bhavantaḥ / āryakāraṇḍavyūhasya mahāyānasūtraratnarājasya catuṣpādikāmapi gāthāṃ ye śroṣyanti, śrutvā ca dhārayiṣyanti paryavāpsyanti pravartayiṣyanti, yoniśaṃ ca manasi kariṣyanti, teṣāmidaṃ puṇyaskandhasaṃcodano bhaviṣyati / tadyathāpi nāma kulaputrāḥ śakyaṃ mayā paramāṇurajasāṃ pramāṇamudgrahītum, na tu kulaputrāḥ śakyaṃ mayā kāraṇḍavyūhasya mahāyānasūtraratnarājasya puṇyaskandhaṃ gaṇayitum / tadyathāpi nāma kulaputrāḥ śakyaṃ mayā mahāsamudrasyaikamudakabinduṃ gaṇayitum, na tu kulaputrāḥ śakyaṃ mayā kāraṇḍavyūhasya mahāyānasūtraratnarājasya catuṣpādikāyā api gāthāyāḥ puṇyaskandhaṃ gaṇayitum / tadyathāpi nāma kulaputrāḥ dvādaśagaṅgānadīvālukopamāstathāgatā arhantaḥ samyaksaṃbuddhādvādaśakalpānekasthāne dhārayeyuḥ, cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ, te 'pi tathāgatāḥ sarve sahitā bhūtvā kāraṇḍavyūhasya mahāyānasūtraratnarājasya catuṣpādikāyā api gāthāyāḥ puṇyaskandhaṃ gaṇayituṃ na śaknuvanti sma, prāgevāhamekākī tamondhakārabhūmau viharāmi //

tadyathāpi nāma kulaputrāścaturmahādvīpeṣvekaikadvīpapramāṇaṃ gṛhaṃ vihāraṃ vā kārayeddivyasuvarṇaratnamayam, tatra gṛhe vihāre vā stūpasahasraṃ kuryāt, teṣāṃ caikadine dhātvāvaropaṇaṃ kuryāt, yacca teṣāṃ dhātvāvaropaṇeṣu pūjāyāṃ puṇyaskandham, tato bahutaraṃ kāraṇḍavyūhasya mahāyānasūtraratnarājasya catuṣpādikāyā api gāthāyāḥ puṇyaskandham / tadyathāpi nāma kulaputrāḥ pañca mahānadyo sahasranadīparivārā mahāsamudramupasaṃkrāmanti, evameva kulaputrā asya kāraṇḍavyūhamahāyānasūtraratnarājasya catuṣpādikāmapi gāthāṃ śṛṇvatāṃ puṇyaughapravāhamupapravahati //

atha te yakṣarākṣasā avalokiteśvarametadavocan - ye sattvāḥ kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ likhāpayiṣyanti, teṣāṃ kidṛśaṃ puṇyaskandhaṃ bhavati? sa āha - aprameyaṃ teṣāṃ kulaputrāḥ puṇyaskandhaṃ prabhavati / ye kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ likhāpayanti, taiścaturaśītidharmaskandhasahasrāṇi likhāpiutāni bhavanti / te rājāno bhavanti, cakravartinaścaturdvīpeśvarā bhavanti / te sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānāṃ janayanti / ye satataparigrahaṃ kāraṇḍavyūhasya mahāyānasūtraratnarājasya nāmamanusmaranti, mucyante te īdṛśātsaṃsārikādduḥkhāt / jātijarāvyādhimaraṇaśokaparidevanāduḥkhadaurmanasyopāyāsaparimukta bhavanti / yatra yatropapadyante, tatra tatra jātau jātau jātismarā bhavanti / (Vaidya 279) teṣāṃ ca kāyāt gośīrṣacandanagandho vāsyati / nīlotpalagandhino mukhā bhavanti / paripūrṇagātrāśca bhavanti / mahānagnā aparimāṇapuṇyabalasamanvāgatāśca te satpurūṣā bhaviṣyanti / na kadācit yakṣatvaṃ na rākṣasatvaṃ na pretatvaṃ na piśācatvaṃ na pūtanātvaṃ na kaṭapūtanātvaṃ na manuṣyadāridryaṃ pratyanubhaviṣyanti / gaṅgānadīvālukāsamānāṃ buddhānāṃ bhagavatāṃ sevāpuṇyaskandhena samanvāgatā bhaviṣyanti / ye 'pi kecit kulaputrāḥ sattvā asmāt kāraṇḍavyūhamahāyānasūtraratnarājādekākṣaramapi nāmadheyamapi catuṣpādikāmapi gāthāṃ likhāpayiṣyanti, teṣāṃ pañcānantaryāṇi karmāṇi niravaśeṣaṃ parikṣayaṃ gamiṣyanti / te cābhirūpā bhaviṣyanti / prāsādikā bhaviṣyanti / darśanīyāśca bhaviṣyanti / bahujanapriyamanāpadarśanena ca bhaviṣyanti / teṣāṃ na kaścit kāye vyādhiḥ prabhaviṣyati / na cakṣurogaṃ na śrotrarogaṃ na ghrāṇarogaṃ na jihvārogaṃ na kāyarogam / na hīnāṅgāni bhaviṣyanti / na pratyantikeṣu janapadeṣu pratyājāyante / na mleccheṣu na pāpakuleṣu norabhrikeṣu na kaukkuṭikeṣu na jatyeṣu(?) pratyājāyante / supariśuddhakāyāśca te satpuruṣā bhaviṣyanti //

atha āryāvalokiteśvaro bodhisattvo mahāsattva evaṃ teṣāṃ yakṣarākṣasānāṃ tamondhakāravāsināṃ sarveṣāṃ cānulomikāṃ dharmadeśanāṃ kṛtavān / te yakṣarākṣasāstāṃ dharmadeśanāṃ śubhāṃ śrutvā kecit srotaāpattiphale pratiṣṭhitāḥ / kecit sakṛdāgāmiphale, kecidanāgamiphale, kecidarhattve, kecit prabhutvabodhau pratiṣṭhitāḥ //

ato yenāryāvalokiteśvaro bodhisattvo mahāsattvaḥ tenopasaṃkramya pādayoḥ praṇipatya evaṃ kathayanti - ihaiva bhagavan viharasva, mānyatra sthāne kvacidgaccha, vayaṃ te upasthānaparicaryāṃ kariṣyāmaḥ, vayaṃ ca tavāntike asminneva tamondhakārabhūmau tavārthāya divyāni sauvarṇamayāni caṃkramaṇāni kariṣyāmaḥ / mā bhagavannanyatra pradeśaṃ gacchasva, vayaṃ tavādarśanāt kathaṃ tiṣṭhāmaḥ? atha āryāvalokiteśvaro bodhisattvo mahāsattvastāṃśca yakṣarākṣasānetadavocat - anekāni ca mayā kulaputrāḥ sattvāni bodhimārge niyojayitavyāni / atha te sarve yakṣarākṣasāḥ kare kapolaṃ dattvā cintāparā vyavasthitāḥ / te parasparamevamāhuḥ - gamiṣyati ayamasmākamavalokiteśvaro bodhisattvo mahāsattvo 'nyataraṃ pṛthivīpradeśam, tadvayaṃ dharmasāṃkathyaviprahīṇā bhaviṣyāmaḥ / kimasmābhiḥ kartavyam? atha āryāvalokiteśvaro bodhisattvo mahāsattvastasyāstamondhakārāyā bhūmyāḥ saṃprasthitaḥ / atha te tamondhakāraprativāsino yakṣarākṣasāstasya bhagavato 'valokiteśvarasya bodhisattvasya mahāsattvasya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti sma / atha avalokiteśvaro bodhisattvo mahāsattvastānetadavocat - pratinivartayadhvam / dūratamevamāha(?) //

te yakṣarākṣasāḥ pādau śirasā vanditvā triḥpradakṣiṇīkṛtya tatraiva ca prakrāntāḥ //

iti yakṣādisamāśvāsanaṃ nāma dvādaśaṃ prakaraṇam //

START Kvyu 1,13:

Vaidya 280

devabhavanabhramaṇaṃ trayodaśaṃ prakaraṇam /

athāryāvalokiteśvaro jvaladivāgnipiṇḍamākāśe 'ntarhitaḥ / tato devabhavanaṃ gatvā śuddhāvāsakāyikadevaputrāṇāṃ sakāśamupasaṃkrāntaḥ / upasaṃkramya brāhmaṇarūpamātmānamabhinirmāyāgamat / tatra devanikāyeṣu sukuṇḍalo nāma devaputro daridro duścittaśceti / atha āryāvalokiteśvaraḥ sa tena brāhmaṇarūpeṇa tasya devaputrasya sakāśamupasaṃkrāntaḥ / upasaṃkramya sarveṣāṃ devānāṃ dāridryaduḥkhavyupaśamāya taṃ devaputrametadavocat - bubhukṣito 'haṃ tṛṣitaśceti / atha sa devaputro rudaṃstaṃ brāhmaṇametadavocat - na ca me brāhmaṇa kiṃcitsaṃvidyate / brāhmaṇo 'vocat - avaśyaṃ tvayā mama kiṃciddātavyam / atha sa devaputro vimānaṃ praviśya sarvabhāṇḍaṃ nirabhyavekṣitumārabdhaḥ / sa ca paripatitaṃ niveśanaṃ divyairmahārhai ratnabhāṇḍaiḥ paripūrṇaṃ dakṣiṇapārśvam, anyāni ca bhāṇḍāni divyarasarasāgropetairāhāraiḥ paripūrṇāni vāmapārśve vimānasya vastrābharaṇaiḥ sarvapuṣpagandhādibhiḥ paripūrṇāni //

atha sa devaputra etad dṛṣṭaivaṃ cintāmāpede - avaśyamayaṃ sa satpātro dvāre sthito yasya darśanamātreṇāpidṛśī lakṣmīrmamānuprāptā / atha sa devaputrastaṃ brāhmaṇamāhūyaivamāha - ehi brāhmaṇa, idaṃ vimānaṃ praviśa / sa ca brāhmaṇastena devaputreṇa vimāne praviśya tairdivyaratnaiḥ pratipāditaḥ, divyai rasarasāgropetairāhārairbhojitaḥ, divyairvastraiḥ pravāritaḥ / sa bhuktvā ca svastikāramanukurute / atha sa devaputrastaṃ brāhmaṇametadavocat - bho brāhmaṇa, katamāyā bhūmyāstvamāgataḥ? brāhmaṇa āha - jetavananāmamahāvihārādahamāgataḥ / atha sa devaputrastametadavocat - kīdṛśī sā bhūmiḥ? atha sa brāhmaṇo devaputrametadavocat - tathāgatādhyuṣitā sā bhūmī ramaṇīyā divyamaṇiratnaparikhacitā pariśobhitā / paribhogāya ca tadbhūmau divyakalpavṛkṣāḥ prādurbhūtāḥ, manoramāṇi puṣpāṇi prādubharvanti, vividhāḥ puṣkariṇyo dṛśyante, vividhāśca śīlavanto guṇavanto dakṣiṇīyā dṛśyante viśvabhuvaḥ / tathāgatasyānekāni prātihāryāṇi dṛśyante / evaṃ sā paramaramaṇīyā devaputra bhūmiḥ / atha sa devaputrastaṃ brāhmaṇametadavocat - avaśyaṃ tvayā brāhmaṇa satyaṃ pratyāhāraḥ kartavyaḥ / athavā tvaṃ devo 'si, manuṣyo 'si vā? na ca manuṣyasyedṛśaṃ nimittaṃ bhavati yādṛśaṃ tava nimittaṃ bhavati / atha sa brāhmaṇastametadavocat - na devaḥ, api tu mānuṣo 'haṃ bodhisattvabhūtaḥ / evaṃ hīnadīnānukampako bodhimārgamupadarśakaḥ / atha sa devaputrastasmai maulikuṇḍalamupanāmayati, upanāmayitvā ca sa devaputra imāṃ gāthāṃ bhāṣita(vān) -

aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam /
adyaiva vāpitaṃ bījaṃ adyaiva phalasaṃpadam //

atha sa devaputra imāṃ gāthāṃ bhāṣitvā tatraiva prakrāntaḥ //

iti devabhavanabhramaṇaṃ nāma trayodaśaṃ prakaraṇam //

START Kvyu 1,14:

Vaidya 281

siṃhalabhramaṇaṃ caturdaśaṃ prakaraṇam /

atha sa brāhmaṇaḥ tasmāddevanikāyādavatīrya siṃhaladvīpaṃ pratyudgataḥ / gatvā ca rākṣasīnāṃ purato vyavasthitaḥ kāmarūpamātmānamabhinirmāya prāsādikam / atha tā rākṣasyo 'nyonyamevamāhuḥ - ayamīdṛśaṃ paramakāmarūpī puruṣo dṛśyate / atha taṃ dṛṣṭvā ca tadā tāsāṃ rākṣasīnāṃ kāmacittamutpannam / tadā tasya sakāśamupasaṃkramyaitadavocan - bhavāṃstvaṃ bhajasva asmākaṃ kumārīyauvanam, na cāsmākaṃ svāmī saṃvidyate / tvaṃ ca bho puruṣa, asvāmikānāṃ svāmī bhava / agatikānāṃ gatirbhava / aparāyaṇānāṃ parayāṇo bhava / atrāṇānāṃ trāṇaṃ bhava / advīpānāṃ dvīpo bhava / andhānāmāloko bhava / imāni te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi vividhāni vicitrāṇi śayanāni udyānaramaṇīyāni puṣkiriṇīramayāṇi //

sa kathayati - madīyamājñaptaṃ yadi kurute, tatsarvaṃ yuṣmākaṃ yathābhiprāyaṃ kariṣyāmi / tāśca tamāhuḥ - kathaṃ vayaṃ tavājñāṃ na kariṣyāmaḥ? tena tāsāmāryāṣṭāṅgikamārgamupadarśitam / daśa kuśalāni karmapathānyupadarśitāni / āgamacatuṣṭayaṃ cādhītam / atha tā rākṣasyastasyapuruṣasyāntikādāryāṣṭāṅgikamārgaṃ gṛhītvā daśa kuśalāni ca saṃsmarya, satyacatuṣṭayaṃ prāptvā, āgamasatyacatuṣṭayādhītāḥ, kāścitsrotāpattiphalamanuprāptāḥ, sakṛdāgāmiphalaṃ cānuprāptāḥ, anāgāmiphalaṃ cānuprāptāḥ, yāvatkāścidarhattvaṃ kāścitpratyekabodhimanuprāptāḥ, tadā tāsāṃ rākṣasīnāṃ rāgaduḥkhaṃ na bādhate / dveṣaduḥkhaṃ na bādhate / mohaduḥkhaṃ na bādhate / āghātacittaṃ na bhavati / na ca kasyacijjīvitāntarāyaṃ kurvanti / abhiratā dharmeṣu vyavasthitāḥ, śikṣāsaṃvaramupagṛhītāḥ / evaṃ cāhuḥ - punarapi na prāṇātipātaṃ kurvāmaḥ / yādṛśena jāmbudvīpakā manuṣyā jīvanti annena pānena, tādṛśajīvikayā vayaṃ jīvāmaḥ / punarapi rākṣasīvṛttiṃ na kurvāmaḥ / upāsakasaṃvaraṃ dhārayiṣyāma iti / tādṛśaṃ śikṣāsaṃvaramupagṛhītvā tasyaiva puruṣasya purato 'nimiṣairnayanaiḥ prekṣamāṇāḥ prasthitāḥ //

iti siṃhalabhramaṇaṃ nāma caturdaśaṃ prakaraṇam //

START Kvyu 1,15:

vārāṇasībhramaṇaṃ pañcadaśaṃ prakaraṇam /

atha āryāvalokiteśvaro bodhisattvo mahāsattvastasmātsiṃhaladvīpādavatīrya vārāṇasyāṃ mahānagaryāmuccāraprasrāvasthāne gato yatrānekānyanekāni kṛmikulaśatasahasrāṇi prativasanti / tato 'valokiteśvaro bodhisattvo mahāsattva upasaṃkramya tatrāsa tāni prāṇiśatasahasrāṇi dṛṣṭvā ātmānaṃ bhramararūpamabhinirmāya ghuṇaghuṇāyamāṇam / tadeṣāṃ śabdaṃ niścārayati - namo buddhāya, namo dharmāya, namaḥ saṃghāya iti / tacchrutvā te ca sarve prāṇakāḥ namo buddhāya namo dharmāya namaḥ saṃghāyeti nāmamanusmārayanti / te ca sarve buddhanāmasmaraṇamātreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā sarve te sukhāvatyāṃ lokadhātāvupapannāḥ sugandhamukhā nāma bodhisattvā babhūvuḥ / sarve te bhagavato 'mitābhasya tathāgatasyāntikādidaṃ kāraṇḍavyūhaṃ nāma mahāyānaṃ śrutvā anumodya ca nānādigbhyo vyākaraṇāni pratilabdhāni //

Vaidya 282

atha āryāvalokiteśvaro bodhisattvo mahāsattvo sattvaparipākaṃ kṛtvā tasyā vārāṇasyā mahānagaryāḥ prakrāntaḥ //

iti vārāṇasībhramaṇaṃ nāma pañcadaśaṃ prakaraṇam //

START Kvyu 1,16:

magadhabhramaṇaṃ ṣoḍaśaṃ prakaraṇam /

tadā sa magadhābhimukhaṃ pratyudgacchati / sa magadhaviṣayamanuprāptaḥ / yāvat sattvān paśyanti sma parasparaṃ māṃsabhakṣaṇaṃ kurvāṇān / atha āryāvalokiteśvaro bodhisattvo mahāsattvastānevamāha - kasmādbhoḥ, yūyaṃ anyonyaṃ māsaṃ bhakṣayatha? te cāhuḥ - nādyaiva māsaṃbhakṣaṇam, viṃśativarṣāṇi paripūrṇāni kāntārasya ca pratipannasya ca / nātra kiṃcidannapānaṃ saṃvidyate / tasmādvayaṃ anyonyaṃ virodhaṃ kurvāṇā jīvitāḥ / evaṃ kṛtvā māṃsabhakṣaṇaṃ kurvāmaḥ //

atha avalokiteśvaro bodhisattvaścintāmāpede - kenopāyenāhaṃ sattvān sarvān sukhopadhānaistasmātkāntārānmahādārūṇādakālamaraṇātparimocayeyaṃ saṃtarpayeyam? athāvalokiteśvaro vividhāni varṣāṇi pravarṣitumārabdhaḥ / prathamamudakavarṣam / yadā udakena saṃtarpitāḥ prīṇitagātrāśca bhavanti, tadā paścāddivyāni piṣṭakāni rasarasāgropetāni tenāhāreṇa paripūrṇāni / yadāhāreṇa saṃtarpitā bhavanti tadā dhānyavarṣāṇi patanti, anyāni ca tilataṇḍulakolamudgamāṣakalāvamasūrayavagodhūmaśālidhānyakulatthādīni patanti sma / vividhāni ca vastrābharaṇāni ca pravarṣanti sma / yadā yadā teṣāṃ sarveṣāṃ sattvānāṃ ke 'pyabhiprāyā bhavanti, tadā tadā teṣāṃ sattvānāmabhiprāyā anusidhyante / atha te māgadhakāḥ sattvāstadidaṃ vicitraṃ svātmasukhaṃ dṛṣṭvā duḥkhaṃ ca vyupaśāntam, tadā paramavismayamāpannāḥ / te ca sarve ekasthāne viśrāntāḥ, viśramitvā parasparamevamāhuḥ - kasya devasyāyaṃ prabhāvaḥ? tatasteṣāṃ puruṣāṇāṃ madhye jīrṇo vṛddho mahallakaḥ kubjo gopāṇasīvakro 'dhibhagno dāṇḍaparāyaṇaḥ anekavarṣaśatasahasrāyuṣikaḥ / sa teṣāṃ madhye sthitvā kathayati - na yuṣmākamanyadevasya kasyacidīdṛśaṃ prabhāvo bhavati virahitādavalokiteśvarasya / tatastā parṣadaḥ pṛcchanti - kīdṛśaṃ tasya nimittamavalokiteśvarasya? atha sa puruṣa āryāvalokiteśvarasya guṇodbhāvanāṃ bhāṣitumārabdhaḥ -

śṛṇuta kulaputrāḥ / avalokiteśvaro bodhisattvo mahāsattvo 'ndhabhūtānāṃ dīpabhūtaḥ, sūryatāpadagdhānāṃ chatrībhūtaḥ, tṛṣopadrutānāṃ nadībhūtaḥ, bhayabhītānāmabhayaṃdadaḥ, vyādhiparipīḍitānāṃ vaidyabhūtaḥ, duḥkhitānāṃ sattvānāṃ mātāpitṛbhūtaḥ, avīcyupapannānāṃ sattvānāṃ nirvāṇapradarśakaḥ / īdṛśāni bhavantastasya guṇaviśeṣāṇi / sukhitāste sattvā loke ye tasya nāmamanusmaranti / te āpaścimaṃ sāṃsārikaṃ duḥkhaṃ parivarjayanti / sacetanāste puruṣapuṃgavā ye avalokiteśvarasya satataparigrahaṃ puṣpadhūpaṃ niryātayanti / ye 'valokiteśvarasya purataścaturasraṃ maṇḍalakaṃ kurvanti, te rājāno bhavanti cakravartinaḥ saptaratnasamanvāgatāḥ / tadyathā - cakraratnam, aśvaratnaṃ hastiratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnam / evaṃ sapta ratnāni, ebhiḥ saptaratnaiḥ samanvāgatā bhavanti / ye cāvalokiteśvarasyaikamapi puṣpaṃ niryātayanti, te (Vaidya 283) sugandhikāyā bhavanti / yatra yatropapadyante tatra tatra parīpūrṇakāyāśca bhavanti / evaṃ sa puruṣo guṇaviśeṣaṃ kṛtavāna / tāśca parṣadaḥ svakasvakeṣu bhavaneṣu pratyudgatāḥ, anantavimalā nāma kāyapariśuddhiḥ [tāṃ] pratilabhante sma / atha sa jīrṇapurūṣaḥ ānulomikīṃ dharmadeśanāṃ kṛtvā svakaṃ gṛhaṃ niveśanaṃ pratyudgataḥ / athāvalokiteśvarastatraivākāśe 'ntarhitaḥ //

atha sa ākāśe cintāmāpede - viśvabhūstathāgato me cirakālaṃ dṛṣṭaḥ, so 'nupūrveṇa jetavanaṃ vihāramanupraviṣṭaḥ / yāvatpaśyati anekāni devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaśatasahasrāṇi / anekāni ca bodhisattvaśatasahasrāṇi saṃnipatitāni //

atha gaganagañjo bodhisattvo bhagavantametadavocat - katamo 'yaṃ bhagavan bodhisattva āgacchati? bhagavānāha - eṣa kulaputra avalokiteśvaro bodhisattvo mahāsattva āgacchati / atha gaganagañjo bodhisattvaḥ tūṣṇīṃbhāvena vyavasthitaḥ / athāvalokiteśvaro bodhisattvastaṃ bhagavantaṃ triḥ pradakṣiṇīkṛtya vāmapārśve viśrāntaḥ //

atha sa punaḥ śrāntaṃ viditvā bhagavān pṛcchati - śrāntastvaṃ kulaputra / kīdṛśī karmabhūmistvayā niṣpāditāḥ? tana tasya bhūtapūrvaṃ varṇitam - sadā preteṣvavīcyupapanneṣu kālasūtrarauravopapanneṣu hāhe tapane mahānarake, sitodake mahānarake, asicchede mahānarake, saṃvare mahānarake / eṣu mahānarakeṣu ye sattvā upapannāsteṣāṃ ca karmabhūmiḥ sattvānāmaparipākakṛtā kartavyā, kṛtvā cānuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayitavyāḥ / īdṛśo mayā sattvaparipākaḥ kṛtaḥ / atha gaganagañjo bodhisattvo mahāsattvaḥ paramavismayamāpannaḥ - na ca me bodhisattvabhūtasya īdṛśaṃ viṣayaṃ dṛṣṭaṃ śruta vā, tathāgatānāmīdṛśaṃ viṣayaṃ na saṃvidyate //

athe gaganagañjo bodhisattvo 'valokiteśvarasya bodhisattvasya mahāsattvasya purataḥ sthitvā avalokiteśvaramevamāha - mā tvaṃ śrāntaḥ / kliṣṭastvam / sa āha - na cāhaṃ yuṣmākaṃ madhye śrānto na kliṣṭaḥ / tau parasparaṃ sāṃkathyaṃ kṛtvā tūṣṇīṃbhāvena vyavasthitau //

atha bhagavān ṣaṭpāramitānirdeśaṃ dharmaṃ deśayitumārabdhaḥ - śṛṇvantu kulaputrāḥ / prathamaṃ bodhisattvabhūtena dānapāramitā paripūrayitavyā / evaṃ śīlapāramitā kṣāntipāramitā dhai(vī)ryapāramitā dhyānapāramitā prajñāpāramitā paripūrayitavyā / imāṃ cānulomikāṃ dharmadeśanāṃ kṛtvā tūṣṇīṃbhāvena vyavasthitaḥ / atha tāḥ parṣadaḥ svakasvakasthāneṣu prakrāntāḥ, te ca bodhisattvāḥ svakasvakeṣu buddhakṣetreṣu prakrāntāḥ //

ayaṃ kāraṇḍavyūhamahāyānasūtraratnarājasya prathamo nirvyūhaḥ sarvakarmaviśodhano 'nuttarabodhimārgapratiṣṭhāpakaḥ samāptaḥ // 1 //

START Kvyu 2,1:

Vaidya 284

dvitīyo nirvyūhaḥ /

aśvarājavarṇanaṃ prathamaṃ prakaraṇam /

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - ākhyāhi bhagavan avalokiteśvarasya bhūtapurvaṃ kṛtamete samādhayaḥ, yairavalokiteśvaraḥ samāpannaḥ / bhagavānāha - aprameyairasaṃkhyeyaiḥ samādhikoṭiniyutaśatasahasraiḥ samāpannau 'valokiteśvaraḥ, yeṣāṃ samādhīnāṃ (na) śakyaṃ sarvatathāgataiḥ paryantamadhigantum / atha sarvanīvaraṇaviṣkambhī āha - nirdeśaya bhagavaṃstāni samādhīni sarvasattvānukampayā / bhagavānāha - tadyathāpi nāma kulaputra ākārakaro nāma samādhiḥ, prabhākaro nāma samādhiḥ, vajrodgato nāma samādhiḥ, sūryaprabho nāma samādhiḥ, vikiriṇo nāma samādhiḥ, keyūro nāma samādhiḥ, dhvajāgro nāma samādhiḥ, alaṃkāro nāma samādhiḥ, vyūharājo nāma samādhiḥ, daśadigvyavalokano nāma samādhiḥ, cintāmaṇivaralocano nāma samādhiḥ, dharmadharo nāma samādhiḥ, samudrāvarohaṇo nāma samādhiḥ, abhinamito nāma samādhiḥ, uṣṇīṣakuṇḍalo nāma samādhiḥ, candravaralocano nāma samādhiḥ, bahujanaparivāro nāma samādhiḥ, devakuṇḍalarocano nāma samādhiḥ, kalpadvīpo nāma samādhiḥ, prātihāryasaṃdarśano nāma samādhiḥ, padmottamo nāma samādhiḥ, avīcisaṃśoṣaṇo nāma samādhiḥ, rucito nāma samādhiḥ, devamaṇḍalo nāma samādhi, amṛtabindurnāma samādhiḥ, prabhāmaṇḍalo nāma samādhiḥ, samudrāvagāhano nāma samādhiḥ, vimānanirvyūho nāma samādhiḥ, kalaviṅkasvaro nāma samādhiḥ, nīlotpalagandho nāma samādhiḥ, ārūḍho nāma samādhiḥ, vajrakuco nāma samādhiḥ, dviradarato nāma samādhiḥ, siṃhavikrīḍito nāma samādhiḥ, anuttaro nāma samādhiḥ, damano nāma samādhiḥ, candrottaryo nāma samādhiḥ, ābhāsakaro nāma samādhiḥ, śatakiraṇo nāma samādhiḥ, vicchurito nāma samādhiḥ, prabhākaro nāma samādhiḥ, svākārakaro nāma samādhiḥ, asurasaṃcodano nāma samādhiḥ, bhavasaṃśodhano nāma samādhiḥ, nirvāṇasaṃcodano nāma samādhiḥ, mahādvīpo nāma samādhiḥ, dviparājo nāma samādhiḥ, bhavottārakaro nāma samādhiḥ, akṣarakaro nāma samādhiḥ, devābhimukho nāma samādhiḥ, yogakaro nāma samādhiḥ, paramārthadarśano nāma samādhiḥ, vidyunnāma samādhiḥ, nāmavyuho nāma samādhiḥ, siṃhavijṛmbhito nāma samādhiḥ, svātimukho nāma samādhiḥ, āgamanāgamano nāma samādhiḥ, buddhivisphuraṇo nāma samādhiḥ, smṛtīndriyasaṃvardhano nāma samādhiḥ, abhimukto nāma samādhiḥ, jayavāhano nāma samādhiḥ, mārgasaṃdarśano nāma samādhiḥ / ebhiṃ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ samādhibhiḥ samanvāgataḥ / tasyaikakaromavivare samādhiśatasahasrāṇi santi / ayaṃ kulaputra avalokiteśvarasya paramapuṇyasaṃbhāraḥ / īdṛśastathāgatānāṃ puṇyasaṃbhāro na saṃvidyate, prāgeva bodhisattvabhūtasya //

Vaidya 285

bhūtapūrvaṃ kulaputra ahaṃ siṃhalarājo nāma bodhisattvabhūto 'bhūvam / tato 'haṃ siṃhaladvīpayātrāṃ saṃprasthitaḥ / pañcabhirvaṇikputraśataiḥ sārdhaṃ śakaṭairbhārairmūṭaiḥ piṭharairuṣṭrairgobhirgardabhādibhiḥ prabhūtaṃ paṇyamāropya siṃhaladvīpaṃ saṃprasthitaḥ / tato 'nupūrveṇa grāmanagaranigamaparṇapattaneṣu caṃcūryamāṇaḥ siṃhaladvīpamanuprāptaḥ, yena nipuṇaṃ tadyānapātraṃ pratipāditam / tadā me karṇadhārā āhuḥ - kathaya kathaya yuṣmākaṃ katamadvīpeṣu gamanāyedṛśā vāyavo vānti? athavā ratnadvīpeṣu vāyavo vānti, athavā rākṣasadvīpeṣu vāyavo vānti? atha karṇadhāra evamāha - yatkhalu devo jānīyāt - siṃhaladvīpeṣu vāyavo vānti / atha tadyānapātramāruhya siṃhaladvīpaṃ saṃprasthitaḥ //

tato 'haṃ siṃhaladvīpanivāsinībhī rākṣasībhiḥ saṃprasthito viditvā akālavāyava utsṛṣṭāḥ / tacca tadyānapātraṃ khaṇḍakhaṇḍaṃ viśīrṇam / te ca vaṇikpuruṣā udake patitā bāhubalena saṃtartumārabdhāḥ / tatastīrasya samīpamanuprāptāḥ //

tato rākṣasīnāṃ pañca śatāni niṣkrāntāni kilakilāyamānāni / kumārīrūpamabhinirmāya tadā kūlasya samīpamanuprāptāḥ / uttārya śāṭakāni dattvā udakebhya utkṣiptāḥ / te ca svakīyāni vastrāṇi śarīre lagnāni gṛhītvā niṣpīḍitumārabdhāḥ / niṣpīḍayitvā te tasmātsthānādatikramya anyapradeśe mahataścampakavṛkṣasya tale viśrāntāḥ / viśramitvā parasparaṃ sāṃkathyaṃ kartumārabdhāḥ - ko 'smākamupāyaḥ saṃvidyate? te kathayanti - nāsmākaṃ upāyasya sthānam / evaṃ sāṃkathyaṃ kṛtvā tūṣīṃbhāvena vyavasthitāḥ / atha teṣāṃ rākṣasyaḥ puruṣāṇāṃ purataḥ sthitvaivamāhuḥ - svāgatam / bhavanta āgacchatām, asvāmikānāṃ svāmī bhava / agatikānāṃ gatiko bhava / advīpānāṃ dvīpo bhava / anālayanānāṃ aparāyaṇānāṃ ālayo bhava, parāyaṇo bhava / imāni te 'nnagṛhāṇi pānagṛhāṇi yānagṛhāṇi vastragṛhāṇi kaṭakakeyūrāṇāṃ maulikuṇḍalānāṃ gṛhāṇi udyānaramaṇīyāni puṣkiriṇīramaṇīyāni saṃtiṣṭhanti / tābhī rākṣasībhirekaikaṃ puruṣaṃ gṛhītvā svakaṃ svakaṃ niveśanaṃ pratyudgatāḥ / yā ca tāsāṃ rākṣasīnāṃ vṛddhatarā, tayāhaṃ svakīyaṃ niveśanaṃ nītvā divyarasasāgropetenāhāreṇa saṃtarpitaḥ / saṃtarpayitvā krīḍitumārabdhā / sa tu tato mānuṣyakena saukhyena saṃtarpitaḥ / evaṃ dvitrisaptadinānyatikrāntāni / sa rātrau śayitaḥ / evaṃ yāvatpaśyati ratikarahasanaṃ tadāhaṃ vismayamāpannaḥ / na kadācitsyānmayā dṛṣṭaṃ vā śrutaṃ vā prajvalitameva ratikarahasanam, tadaiva mayā tasya pratyāhāraḥ kṛtaḥ - kiṃ kāraṇaṃ tvaṃ hasase? iyaṃ siṃhaladvīpanivāsinī rākṣasī / sā tava jivitāntarāyaṃ kariṣyati / tadā me tasya pratyāhāraḥ kṛtaḥ - tvaṃ jānāsi rākṣasīti? sa kathayati - yadi na pratīyasi, dakṣiṇapanthalikāṃ gṛhītvā anuvicaran gaccha / tatrāyaṃ sa nagaramūrdhvamuccaṃ gavākṣatoraṇaviprahīṇaṃ cāpratihatam / tatrānekāni vaṇigjanāni bhakṣayitvā asthīniprakṣiptāni / anye ca jīvanto anye ca mṛtāḥ / yadi na pratīyasi, tadapi mārgaṃ gaccha / gatvā ca mārgaṃ nirīkṣasva, tadā me śraddhāsyasi / tadā tasyāstena mohajālā nāma nidrāti sā //

Vaidya 286

atha sa bodhisattvo rātriprathamayāme samaye tasyā rākṣasyāḥ sakāśādutthāya saṃprasthitaḥ / candrāvabhāsaṃ khaṅgaṃ sajjīkṛtam / upagṛhyānuvicaraṃstāṃ dakṣiṇapanthalikāṃ gṛhītvā saṃprasthitaḥ / anupūrveṇāyasaṃ nagaramanuprāptaḥ, samantena parikramati / na ca dvārāṇi gavākṣāṇi samanupaśyati / atha tasminnāyase nagare mahān yaścampakavṛkṣastatraivāruhya tato mayā teṣāmutkāsanaśabdaḥ kṛtaḥ / tato me vaṇikpuruṣāḥ kathayanti - yatkhalu mahāsārthavāho jānīyāt - vayaṃ rākṣasībhirāyase nagare prakṣiptāḥ / tadā dine dine śataṃ puruṣāṇāṃ gṛhītvā bhakṣayanti / tān bhakṣayitvā asthīnyatraivāyase nagare kṣipanti / tena tasya bhūtapūrvaṃ varṇitam / tadāhaṃ campakavṛkṣādavatīrya punareva dakṣiṇāṃ panthalikāṃ gṛhītvā anuvicaran tvarita āgacchāmi sma / tato praviṣṭaḥ //

atha ratikaro māmetadavocat - dṛṣṭaste sārthavāha madvacanam? uktaṃ ca mayā - dṛṣṭaṃ yuṣmākaṃ satyaṃ sāṃkathyakṛtam / tadā me 'sya pratyāhāraḥ kṛtaḥ - satyameva, ka upāyo 'smākam? atha sa ratikara etadavocat - asti me mahāsārthavāhopāyam, yenopāyena siṃhaladvīpāt svastikṣemābhyāṃ jambūdvīpaṃ nirgacchasi / punareva jambudvīpamapasarasi / atha sa ratikaro māmetadavocat - asti tasminneva dvīpe mahāsamudratīre devabālāho nāmāśvarājo hīnadīnānukampakaḥ / sa ca bālāho 'śvarājaḥ / sarvaśvetānāmauṣadhīṃ bhuktvā suvarṇavālukāsthale āvartanaparivartanasaṃparivartanaṃ kṛtvā śarīraṃ pracchoḍayati, pracchoḍayitvā pratyāhāraṃ kurute - kaḥ pāragāmī, kaḥ pāragāmī kaḥ pāragāmīti? tvayaivaṃ vaktavyam - ahaṃ deva pāragāmīti / evaṃ sāṃkathyaṃ kṛtvā sā rākṣasī samīpamupagamya sārdhaṃ śayita eva prativibuddhā / sā kathayati - āryaputra, kathaṃ te śarīraṃ śītalam? tadā mayā tasyā mṛṣāvādaṃ pratyāhāraṃ kṛtam / bahirnagarasya uccāraprasraveṇa niṣkrānto 'ham, tataḥ śarīraṃ śītalam / ityuktvā sā punarapi śayitā / tataḥ prātaḥ sūryasya cābhyudgamanakālasamaye utthāya teṣāṃ vaṇikpurūṣāṇāmārocayati sma - āgacchantu bhavanto bahirnagarasya gacchāmaḥ / te sarve sahitāḥ samagrā bahirnagarasya saṃprasthitāḥ / te ca bahirnagarasya gatvā ekānte viśrāntāḥ sāṃkathyaṃ kartumārabdhāḥ - kasya kīdṛśī bhāryā snehavatī? kecitkathayanti - atisnehaṃ na kurute / kecitkathayanti - mama divyarasarasāgropetairāhāraiḥ saṃdhārayati / kecit kathayanti - nānāvidhairvastrairmama saṃdhārayati / kecitkathayanti - mama divyamaulīkuṇḍalasragdāmāni dhārayati / kecitkathayanti - nāsmākaṃ kāyadaurbalyam / kecitkathayanti - mama vividhāni candanakarpūrakastūrikādīni dhārayati / evaṃ taiḥ sāṃkathyaṃ kṛtam / tadā teṣāṃ vaṇikpuruṣāṇāṃ pratyāhāraṃ karoti sma - na yuṣmākaṃ yuktamidaṃ yadvayaṃ rākṣasībhiḥ prasaktāḥ / iti śrutvā te vihvalībhūtāḥ evamāhuḥ - satyaṃ mahāsārthavāha, rākṣasī siṃhaladvīpanivāsinīti / tadā teṣāṃ mayā pratyāhāraḥ kṛtaḥ - satyaṃ satyaṃ buddhadharmasaṃghebhyaṃ, neyaṃ mānuṣī, rākṣasī / atha te vaṇikpuruṣāḥ kathayanti - kāsmākaṃ gatiḥ? kiṃ parāyaṇam? tadā teṣāṃ mayā pratyāhāraḥ kṛtaḥ - asmākaṃ gatiḥ śaraṇaṃ parāyaṇam? (Vaidya 287) vaṇikpurūṣāḥ kathayanti - upadarśaya sārthavāha / atha sa teṣāmevamāha - asti yuṣmākaṃ siṃhaladvīpe bālāho nāma aśvarājaḥ / sa ca hīnadīnānukampakaḥ / sa sarvaśvetānāmauṣadhīrbhuktvā suvarṇavālukāsthale āvartanaṃ karoti / kṛtvā ca śarīraṃ pracchoḍayitvā vāṇīṃ pratyāharediti - kaḥ pāragāmī kaḥ pāragāmī kaḥ pāragāmīti / tatrāsmābhirgantavyam - vayaṃ pāraṃgāmina iti / atha te vaṇikpurūṣā ūcuḥ - katame dine gacchāmo vayam? sa pratyāhāraṃ kartumārabdhaḥ - tṛtīye divase 'vaśyaṃ gantavyam / puruṣeṇa saṃbalaṃ kartavyamiti / te kriyākāraṃ kṛtvā punareva tannagaraṃ praviṣṭāḥ svakasvakaṃ niveśanamupagatā / tābhī rākṣasībhiḥ saṃbhāṣitāḥ - śrāntastvam, dṛṣṭāste tānyudyānaramaṇīyāni puṣkariṇīśatāni ramaṇīyāni? sa kathayati - na ca te kiṃcid dṛṣṭam / atha sā rākṣasī tametadavocat - santi āryaputra vividhānyasmin siṃhaladvīpe udyānaramaṇīyāni puṣkariṇīramaṇīyāni vividhavicitrapuṣpaparipūrṇāni / anekāni ca puṣkariṇīśatāni ramaṇīyāni / sa pratyāhāraṃ kartumārabdhaḥ - tṛtīye divase gamiṣyāmītyataḥ saṃbalaṃ kartavyam / udyānabhūmidarśanāyopasaṃkramiṣyāmi / tāni ca vividhāni puṣkariṇīśatāni ramaṇīyāni udyānaśatāni puṣpaparipūrṇāni paśyāmi / tāni ca vividhāni puṣpāṇi gṛhītvā āgamiṣyāmi / sā kathayati sma - āryaputra / evaṃ karomyaham / tatastena śarīramanuvicintya / (?) atha rākṣasyo jānanti yogaṃ tenāsmākaṃ (?) jīvitāntarāyaṃ kariṣyanti / īdṛśaṃ śarīramanuvicintya tūṣṇīṃbhāvena vyavasthitaḥ / tasya tayā praṇītāpraṇītānyāhārāṇyanupradattā / bhuktvā ca ucchvāsaṃ choritam / sā kathayati rākṣasī - āryaputra kiṃ kāraṇaṃ ucchvāsaṃ choritam? atha sa tāmetadavocat - svadeśābhiratā jāmbudvīpakā manuṣyāḥ / sā āha - kiṃ karoṣyāryaputra svakīyena viṣayena? asminneva siṃhaladvīpe vividhānyannagṛhāṇi pānagṛhāṇi vastragṛhāṇi vividhānyudyānaramaṇīyāni puṣkariṇīramaṇīyāni / vividhasukhamanubhavase / kiṃ jambudvīpamanuśocase? tadāhaṃ tūṣṇīṃbhāvena vyavasthitaḥ / sa taṃ divasamatikrāntaḥ / dvitīye divase praṇītānyāhārāṇi satvaramanupradattāni sajjīkṛtāni / tṛtīye divase pratyūṣakālasamaye sarve te saṃprasthitāḥ / te ca bahirnagarasya niṣkrāntāḥ / niṣkramitvā kriyākāraṃ kartumārabdhāḥ / na punaḥ kenacit punareva siṃhaladvīpo nirīkṣitavyaḥ / tvaritamasmābhirgantavyam / īdṛśaṃ kriyākāraṃ kṛtvā saṃprasthitāḥ tvaritaṃ tvaritameva laghu laghveva gacchanti / anupūrveṇa yatra sa bālāhako 'śvarājastatrānuprāptāḥ / yāvatpaśyanti bālāhamaśvarājam / taṃ sarvaśvetānāmauṣadhīmāsvādayati / āsvādayitvā suvarṇavālukāsthale āvartanaṃ karoti / kṛtvā ca śarīraṃ pracchoḍayati / yadā śarīraṃ pracchoḍayati tadā siṃhaladvīpaṃ calati sma / trīṇi vākyāni pratyāharati sma - kaḥ pāragāmī, kaḥ pāragāmī, kaḥ pāragāmīti? atha sa bālāho 'śvarājastānetadavocat - bho vaṇikpuruṣāḥ / yadā śarīraṃ pracchoḍayāmi, na tadā yuṣmākaṃ kenacitsiṃhaladvīpo nirīkṣitavyaḥ / na kenaciccakṣurvisphuritavyam / te tādṛśaṃ kriyākāraṃ kṛtvā...... / tadāhaṃ prathamataramārūḍhaḥ, (Vaidya 288) paścātpañcaśatāṇi vaṇigjanāḥ / yadā te ārūḍhāḥ tadā siṃhaladvīpanivāsinyo rākṣasyaḥ kilakilāyamānāḥ pṛṣṭhato dhāvanti sma rudantyaḥ karuṇakaruṇairvilāpaiḥ / tatastai rudacchabdaṃ śrutvā pratinivartya nirīkṣitumārabdham / tairnirīkṣyante / tadā te 'dhomukhā udake patanti sma / yadā te udake patitāḥ, tadā rākṣasya utkṣipya māṃsaṃ bhakṣayanti sma / tadāhamekākī jambūdvīpameva pratyudgataḥ / tadā tīrasya samīpe bālāhamaśvarājaṃ triḥ pradakṣiṇīkṛtya tatraiva prakrāntaḥ / tato 'haṃ saṃprasthitaḥ / svakīyaṃ niveśanamanupūrveṇānuprāptaḥ / tadā me mātāpitārau kaṇṭhe pariṣvajya roditumārabdhau / tato bāṣpeṇa paṭalāni visphuṭitāni / tato draṣṭumārabdhau / tato mātāpitṛbhyāṃ sārdhaṃ viśrāntaḥ / tena teṣāṃ sarvaṃ bhūtapūrvaṃ vṛttāntamākhyātam / tatastau mātāpitarau kathayataḥ sma - jīvaṃstu putra tvamanuprāptaḥ / nāsmākaṃ dravyeṇa kṛtyam / jarākāle yaṣṭibhūto 'ndhakāre mārgasyopadarśakaḥ, maraṇakāle piṇḍadātā, mṛtasya sanāthīkaraṇīyam / yathā śītalo vāto nāma putra āhlādakaraḥ / etadvacanaṃ mātāpitarau cākhyātam / īdṛśaṃ mayā sarvanīvaraṇaviṣkambhin sārthavāhabodhisattvabhūtena duḥkhamanubhūtam //

tadyathāpi nāma sarvanīvaraṇaviṣkambhin bālāhakaṃ tamaśvarājabhūtenāvalokiteśvareṇa bodhisattvena mahāsattvena tādṛśādahaṃ mṛtyubhayātparimokṣitaḥ / tadyathāpi nāma sarvanīvaraṇaviṣkambhin na śaknomyavalokiteśvarasya puṇyasaṃbhāraṃ gaṇayitum / alpamātramidaṃ sāṃkathyaṃ kṛtaṃ ekaikaromavivarasya //

iti aśvarājavarṇanaṃ nāma prathamaṃ prakaraṇam //

START Kvyu 2,2:

romavivaraṇāvarṇanaṃ dvitīyaṃ prakaraṇam /

tadyathāpi nāma sarvanīvaraṇāviṣkambhin suvarṇaṃ nāma romavivaram / tatrānekānigandharvakoṭiniyutaśatasahasrāṇi prativasanti sma / tena ca saṃsārikena duḥkhena na bādhyante / parameṇa saukhyena saṃtarpitā bhavanti / divyāni vastūni prādurbhavanti / tatra na ca te rāgeṇa bādhyante / na ca mohena bādhyante / na ca dveṣeṇa bādhyante / na ca te āghātacittamutpādayanti / na ca teṣāṃ hiṃsācittamutpadyate / te satatasamitamāryāṣṭāṅgikamārgamupadarśitā bhavanti / satatakālaṃ dharmābhikāṅkṣiṇo bhavanti / tadyathāpi nāma sarvanīvaraṇaviṣkambhin suvarṇanāmaromavivare avabhāsaṃ nāma cintāmaṇiratnam / yadā te gandharvā abhiprāyaṃ cintayanti, tadā teṣāmabhiprāyo 'nusidhyati / tadā suvarṇaromavivarādatikramya kṛṣṇo nāma romavivaraḥ / tatrānekāni ṛṣikoṭiniyutaśatasahasrāṇi prativasanti / kecidekābhijñāḥ, kecid dvayabhijñāḥ, kecit tryabhijñāḥ, keciccaturabhijñāḥ, kecitpañcābhijñāḥ, kecitṣaḍabhijñāḥ / tasmiṃśca romavivare rūpyamayī bhūmiḥ, kanakamayāḥ parvatāḥ, rūpyamayāḥ śṛṅgāḥ, padmarāgairupacitāḥ parvatāḥ, tādṛśāḥ saptasaptatiparvatāḥ / ekaikaparvate 'śītisahasrāṇi ṛṣīṇāṃ prativasanti / teṣāṃ ca ṛṣīṇāmīdṛśā parṇakuṭirakalpavṛkṣāṇi dṛśyante / lohitadaṇḍāḥ (Vaidya 289) suvarṇarūpyapatrā ratnāvabhāsitāḥ / ekaikapārśve romavivare catasraḥ puṣkariṇyaḥ / kecidaṣṭāṅgopetena vāriṇā paripūrṇāḥ kecitpuṣpaparipūrṇāḥ / tasminnupacārasamīpe divyā agurudrumavṛkṣāḥ, sugandhāścandanavṛkṣāḥ, pariśobhitāḥ kalpavṛkṣāḥ, saṃdṛśyante / divyālaṃkārapralambitā maulīkuṇḍalapralambitā hārārdhahārapralambitāḥ keyūranūpurasragdāmapralambitāḥ sauvarṇapatrāḥ / tatraikaikakalpavṛkṣe gandharvaśataṃ viśrāntam / yadā te vādyapratyāhāramudīrayanti, tadā mṛgapakṣyādayaḥ saṃvegamāpadyante - sukhaduḥkhamidaṃ sāṃsārikāṇāṃ sattvānām / kathaṃ jambudvīpe duḥkhamanubhavanti? jātijarāmaraṇaṃ paśyanti? iṣṭapriyaviyogamapriyasaṃprayogaṃ paśyanti? mānuṣyakāṇi bahūni duḥkhāni pratyanubhavanti? ityevaṃ te mṛgapakṣiṇaḥ saṃvegamanuvicintya yadā kāraṇḍavyūhasya mahāyānasūtraratnarājasya nāmānusmaranti, tadā teṣāṃ divyarasarasāgropetā āhārāḥ prādurbhavanti / divyāni ca saugandhikāni vastūni prādurbhavanti / divyāni vastrāṇi prādurbhavanti / yadā te 'bhiprāyamanuvicintayanti, tadābhiprāyāḥ sidhyanti //

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - paramāścaryādbhutaprāpto 'haṃ bhagavan / bhagavānāha - kiṃ kāraṇaṃ kulaputra paramavismayamāpannaḥ? atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - yadā bhagavan kāraṇḍavyūhasya mahāyānasūtraratnarājasya nāmānusmaranti, tadābhiprāyā anusidhyanti / yasya nāmadheyamātreṇa īdṛśāni vastūni prādurbhavanti, sukhitāste sattvā ye kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ śroṣyanti likhāpayiṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, yoniśaṃ ca manasi kariṣyanti / ye kāraṇḍavyūhasya mahāyānasūtrarājasyaikākṣaramapi likhāpayiṣyanti, te idaṃ sāṃsārikaṃ duḥkhaṃ na paśyanti / na ca te caṇḍālakukkurakuleṣu jāyante / na ca te hīnendriyā bhavanti / na ca te khañjakubjakordhvanāsagaṇḍalamboṣṭhāśca sattvāḥ kuṣṭhinaśca santaḥ / na ca teṣāṃ kāye vyādhiḥ saṃkramate / ārogyabalavatprīṇitendriyāśca bhavanti / atha bhagavān sādhukāramadāt / sādhu sādhu sarvanīvaraṇaviṣkambhin, yastvamīdṛśaṃ pratibhānaṃ karoṣi / anekāni devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyā upāsakopāsikāsahasrāṇi saṃnipatitāni - tvayedṛśaṃ dharmasāṃkathyaṃ kṛtam / yatastvayedṛśo vaipulyapratibhānaḥ kṛtaḥ //

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - yadā bhagavannidaṃ praśnamanirdiṣṭaṃ tadā devaputrāṇāmabhedyā śraddhotpannā / atha bhagavān sādhukāramadāt - sādhu sādhu kulaputra, yastvamevaṃ punaḥ punastathāgatamadhyeṣase / tadyathāpi nāma sarvanīvaraṇaviṣkambhin kṛṣṇānnāma romavivarādavatīrya ratnakuṇḍalo nāma romavivaraḥ / tatrānekāni gandharvakanyākoṭiniyutaśatasahasrāṇi prativasanti / tāśca gandharvakanyā abhirūpāḥ darśanīyāḥ paramayā śubhavarṇapuṣkalatayā samanvāgatā divyālaṃkāravibhūṣitaśarīrā apsarasāmiva pratispardhinyaḥ tādṛśyaḥ, paramaśobhanāḥ / na ca tā rāgaduḥkhena bādhyante / na ca dveṣaduḥkhena bādhyante / na ca mohaduḥkhena bādhyante / na ca tāsāṃ kāye kiṃcinmānuṣīduḥkhaṃ saṃvidyate / tāśca gandharvakanyāstrikālamavalokiteśvarasya (Vaidya 290) bodhisattvasya mahāsattvasya nāmamanusmaranti / yadā trikālamanusmaranti, tadā tāsāṃ sarvavastūni prādurbhavanti //

atha sarvanīvaraṇāviṣkambhī bhagavantametadavocat - gamiṣyāmyahaṃ bhagavan / tāni romavivarāṇi draṣṭukāmo 'ham / bhagavānāha - agrāhyāste kulaputra romavivarā asaṃsparśāḥ / yathā ākāśadhāturagrāhyo 'saṃsparśaḥ, evameva te kulaputra romavivarā agrāhyā asaṃsparśāḥ / teṣu romavivareṣu samantabhadro bodhisattvo mahāsattvasteṣāṃ romavivarāṇāṃ dvādaśa varṣāṇi paribhramitaḥ, na ca tena tāni romavivarāṇi dṛṣṭāṇi / yasyaikaikaromavivare sthitaṃ buddhaśatam, tenāpi na dṛṣṭāṇi, prāgevānye bodhisattvabhūtāḥ //

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - yadā bhagavan samantabhadreṇa bodhisattvena mahāsattvena na dṛṣṭaṃ dvādaśavarṣāṇi paribhramatā, na ca tena tāni romavivarāṇi dṛṣṭāni, asyaikaikaromavivare sthitaṃ buddhaśataṃ tenāpi na dṛṣṭam, tadā teṣāṃ romavivarāṇāmantato 'hamapi kiṃ gamiṣyāmi? āha - kulaputra, mayāpi tasya romavivaraṃ vīkṣamāṇena parimārgayamāṇena na dṛśyate / sarvanīvaraṇaviṣkambhin kulaputra, ayaṃ māyāvī asādhyaḥ sūkṣma evamanudṛśyate / nirañjano rūpī mahāpī(?) śatasahasrabhujaḥ koṭiśatasahasranetro viśvarūpī ekādaśaśīrṣaḥ mahāyogī nirvāṇabhūmivyavasthitaḥ sucetano mahāprājñaḥ bhavottārakaḥ kulīno 'nādarśī prājño nirdeśastathācchāyābhūtaḥ sarvadharmeṣu, evameva kulaputra avalokiteśvaro bodhisattvo na śruto na kenacid dṛśyate / tasya svabhāvakā anyathārtagatā na paśyanti, prāgeva samantabhadrādayo 'nye ca bodhisattvāḥ / acintyo 'yaṃ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ prātihāryāṇi samupadarśayati / anekāni ca bodhisattvakoṭiniyutaśatasahasrāṇi paripācayati, sattvāṃśca tān bodhimārge pratiṣṭhāpayati / pratiṣṭhāpayitvā sukhāvatīlokadhātumanugacchati / amitābhasya tathāgatasyāntike dharmamanuśṛṇoti //

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - kenopāyena bhagavan paśyāmi ahamavalokiteśvaraṃ bodhisattvaṃ mahāsattvam? bhagavānāha - yadi kulaputra ihaiva sahālokadhātumāgacchati mama darśanāya vandanāya paryupāsanāya / atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - anujānāmyahaṃ bhagavan, avalokiteśvaro bodhisattvo mahāsattva āgacchati? bhagavānāha - yadā kulaputra sattvaparipāko bhavati, tadāvalokiteśvaraḥ prathamataramāgacchati //

atha sarvanīvaraṇaviṣkambhī bodhisattvaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ - kiṃ mayā pāparatena cirakālajīvikayā tenāvalokiteśvaradarśanaviprahīṇenāndhabhūtena tamonuprāptamārgasaṃprasthitena? atha sarvanīvaraṇaviṣkambhī bodhisattvaḥ punarapi bhagavantametadavocat - katamasmin kāle bhagavannavalokiteśvara āgacchati? atha bhagavānapīdaṃ vacanaṃ śrutvā hasati, vyavahasati ca - akālaste kulaputra avalokiteśvarasyāgamanakālasamayaḥ / tadyathāpi nāma kulaputra tato romavivarādavatīrya amṛtabindurnāma romavivaraḥ, tatrānekāni devaputra koṭiniyutaśatasahasrāṇi (Vaidya 291) prativasanti / kecidekabhūmikā, kecid dvibhūmikāḥ, kecitribhūmikāḥ, keciccaturbhūmikāḥ, kecitpañcabhūmikāḥ, kecit ṣaḍbhūmikāḥ, kecitsaptabhūmikāḥ, kecidaṣṭabhūmikāḥ, kecinnavabhūmikāḥ, keciddaśabhūmikāḥ pratiṣṭhitā bodhisattvā mahāsattvā vasanti / tadyathāpi nāma sarvanīvaraṇaviṣkambhin asminnamṛtabindau romavivare ṣaṣṭiparvatāḥ suvarṇarūpyamayāḥ / ekaikaparvataḥ ṣaṣṭiyojanāsahasrāṇyucchrayeṇa / tadeṣāṃ parvatānāṃ navanavatiśṛṅgasahasrāṇi divyasuvarṇaratnopacitāni / pārśve kecidekacittotpādikā bodhisattvāḥ prativasanti / teṣu parvatarājiṣu anekāni gandharvakoṭiniyutaśatasahasrāṇi prativasanti, ye tasmin romavivare satatasamitaṃ nirnāditaṃ sūryaṃ dhārayati / tadyathāpi nāma sarvanīvaraṇaviṣkambhin tasmiṃścāmṛtabindau romavivare anekāni vimānakoṭiniyutaśatasahasrāṇi ratnaparikhacitāni śobhanīyāni darśanīyāni vicitrāṇi muktāhāraśatasahasrāṇi pralambitāni / teṣu vimāneṣu bodhisattvā viśramitvā dharmasāṃkathyaṃ kurvanti / tato vimānānniṣkramya svakasvakāni caṃkramaṇāni pratyudgatāḥ / caṃkrame caṃkrame saptati saptati puṣkariṇyaḥ kecidaṣṭāṅgopetena vāriṇā paripūrṇāḥ, kecidvividhapuṣpaparipūrṇāḥ, utpalapadmakumudapuṇḍarīkasaugandhikamāndāravamahāmāndāravapuṣpaparipūrṇāḥ / teṣu caṃkrameṣu manoramāḥ kalpavṛkṣāḥ lohitavarṇāḥ suvarṇarūpyapatrā divyālaṃkārapralambitā maulīkuṇḍalasragdāmapralambitā hārārdhahārapralambitāḥ keyūrapralambitāḥ / tadanye vividhālaṃkārapralambitāḥ / teṣu caṃkrameṣu rātrau te bodhisattvāścaṃkramanti, vividhaṃ ca mahāyānamanusmaranti, nairvāṇikīṃ bhūmimanuvicintayanti / sāṃsārikaṃ duḥkhamanuvicintayanti / narakaniryāsaṃ cintayanti / saṃcintayitvā maitrīṃ bhāvayanti / evameva sarvanīvaraṇaviṣkambhin tasmin romavivare īdṛśā bodhisattvā vasanti / tato 'mṛtavittabinduromavivarādavatīrya vajramukho nāma romavivaraḥ, tatrānekāni kinnaraśatasahasrāṇi prativasanti / aṅgadakuṇḍalakeyūravicitramālyābharaṇānulepanaparamaśobhanāni dṛśyante / satatakālaṃ buddhadharmasaṃghābhiprasannāḥ ekāgradharmamaitrīvihārikāḥ kṣāntisaṃbhāvitā nirvāṇacintakāḥ saṃvegamānuṣyakāḥ / īdṛśāste kulaputra kinnarā dharmābhiratāḥ / tasminneva romavivare anekāni parvatavivarāṇi śatasahasrāṇi / kecidvajramayāḥ kecitpadmarāgamayāḥ kecidindranīlamayāḥ kecitsaptaratnamayāḥ / īdṛśāni ca tatra kulaputra romavivare saddharmanimittāni ca dṛśyante / tatra romavivare anekāḥ kalpavṛkṣāḥ, anekavidrumavṛkṣāścandranavṛkṣāḥ saugandhikavṛkṣāḥ, anekāni puṣkariṇīśatasahasrāṇi, divyāni vimānāni, sphaṭikarajatasaṃyuktāḥ paramaśobhanīyāḥ ramaṇīyāḥ prāsādāḥ / yatra īdṛśāni vimānāni prādurbhavanti, teṣu vimāneṣu kinnarā viśrāntāḥ / viśramitvā dharmasāṃkathyaṃ kurvanti / yaduta dānapāramitāsāṃkathyaṃ kurvanti / dhyānapāramitāsāṃkathyaṃ kurvanti / prajñāpāramitāsāṃkathyaṃ kurvanti / evaṃ ṣaṭpāramitāsāṃkathyaṃ kṛtvā svakasvakāni caṃkramaṇāni caṃkramanti / kecitsuvarṇamayāścaṃkramāḥ / teṣu caṃkrameṣu sāmantakeṣu kalpavṛkṣā lohitadaṇḍāḥ sauvarṇarūpyapatrā divyālaṃkārapralambitāḥ maulikuṇḍalasragdāmapralambitā hārārdhahārapralambitā ratnahārapralambitāḥ / te ca kalpavṛkṣāstasmiṃścaṃkrame kūṭāgāravatsaṃsthitāḥ, kūṭāgārasadṛśeṣu (Vaidya 292) teṣu caṃkrameṣu kinnarāścaṃkramanti / caṃkramyamāṇāḥ sāṃsārikaṃ satyamanuvicintayanti - aho duḥkham / jātirduḥkham / aho duḥkham / jarāmaraṇaduḥkham / aho duḥkham / tadapi dāridryaduḥkham / iṣṭapriyaviyogāpriyāviyogaduḥkham / tadapi kaṣṭataraṃ duḥkham / ye cāvīcāvupapannā rauravopapannāḥ, kālasūtropapannāḥ, hāhave mahānarake upapannāḥ, pratāpane narake upapannāḥ, agnighaṭeṣupapannāḥ, vajraśaileṣupapannāḥ, pretanagaropapannāḥ, tadeṣāṃ sarvasattvānāṃ duḥkhataram / evaṃ ca te kinnarāścittena cintayanti / cintayitvā nairvāṇikīṃ bhūmīṃ cintayanti / evameva kulaputra kinnarā dharmābhiratāḥ satatakālamavalokiteśvarasya nāmanusmaranti / yadā te nāmānusmaranti, tadā teṣāṃ sarvopakaraṇairupasthitā bhavanti / evaṃ durlabhaḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ sarvasattvānāṃ mātāpitṛbhūtaḥ sarvasattveṣvabhayaṃdadaḥ / sarvasattveṣu mārgopadarśakaḥ / sarvasattveṣu kalyāṇamitraḥ / evaṃ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ / durlabhaṃ kulaputra tasya nāmagrahaṇam / ye ca tasya ṣaḍakṣarīmahāvidyānāmānusmaranti, tadā teṣu romavivareṣu jāyante / na ca punareva saṃsāre saṃsaranti / romavivarādromavivaramupasaṃkrāmanti / teṣāṃ teṣu romavivareṣu tāvattiṣṭhanti yāvannairvāṇikīṃ bhūmimanveṣante //

iti romavivaravarṇanaṃ nāma dvitīyaṃ prakaraṇam //

START Kvyu 2,3:

ṣaḍakṣarīmahāvidyāmāhātmyavarṇanaṃ tṛtīyaṃ prakaraṇam /

atha sarvanīvaraṇaviṣkabhī bhagavantametadavocat - kuto bhagavan ṣaḍakṣarī mahāvidyā prāpyate? bhagavānāha - durlabhā kulaputra sā ṣaḍakṣarī mahāvidyā / na ca tathāgatā jānanti prāgeva bodhisattvabhūtāḥ / atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - yadbhagavan tathāgatā arhantaḥ samyaksaṃbuddhā na jānanti? bhagavānāha - kulaputra sā ṣaḍakṣarī mahāvidyā tvavalokiteśvarasya paramahṛdayam / yaśca paramahṛdayaṃ jānāti sa mokṣaṃ jānāti / atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - asti bhagavan kecitsattvā ye ṣaḍakṣarīṃ mahāvidyāṃ jānanti? bhagavānāha - na kaścijjānīte kulaputra / ṣaḍakṣarī mahāvidyā rājñī / eṣā durāsadā aprameyā yoginastathāgatā jānanti prāgeva bodhisattvabhūtāḥ / asyāḥ kulaputra ṣaḍakṣarīmahāvidyāyāḥ kāraṇena sarve tathāgatāḥ ṣoḍaśakalyāṇasaṃkhyeyāḥ paribhramitāḥ prāgeva bodhisattvabhūtāḥ kuto jānanti? ayaṃ sa paramahṛdayaḥ avalokiteśvarasya / yo 'pyayaṃ paribhramati jaganmaṇḍale, kaścijjānīte ṣaḍakṣarīṃ mahāvidyām / puṇyavantaste sattvā ye ṣaḍakṣarīṃ mahāvidyāṃ satataparigrahaṃ japābhiyuktā bhavanti / tasyā japakāle tu navanavatigaṅgānadīvālukopamāstathāgatāḥ saṃnipatanti, paramāṇurajopamā bodhisattvāḥ saṃnipatanti, ṣaṭpāramitā dvārasthā bhavanti / anye ca dvātriṃśaddevanikāyāḥ devaputrāḥ saṃnipatitāḥ / cattvāraśca mahārājānaścatasro diśo rakṣanti / sāgaraśca nāgarājaḥ / anavataptaśca nāgarājaḥ / takṣakaśca nāgarājaḥ / vāsukirnāgarājaḥ - evaṃpramukhānyanekāni nāgarājakoṭīniyutaśatasahasrāṇi dharaṇīṃ parirakṣanti / anye ca bhaumā yakṣāḥ / anye cāvakāśaṃ rakṣanti / tasya kulaputrasya ekaikaromavivare (Vaidya 293) tathāgatakoṭyo viśramanti, viśramitvā sādhukāramanuprayanti - sādhu sādhu kulaputra, yastvamīdṛśaṃ cintāmaṇiratnalabdhalābho 'si / vimokṣitāste saptakulavaṃśā jātiparaṃparayā / ye ca tava kulaputra kukṣigatāḥ prāṇinaḥ, sarve te 'vaivartikā bodhisattvā bhaviṣyanti / yaḥ kaścidimāṃ dhārayet ṣaḍakṣarīṃ mahāvidyāṃ kāyagatāṃ kaṇṭhagatāṃ vā, sa kulaputra vajrakāyaśarīra iti veditavyaḥ, dhātustūpa iti veditavyaḥ, tathāgatajñānakoṭiriti veditavyaḥ / yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ ṣaḍakṣarīṃ mahāvidyāṃ japanti so 'kṣayapratibhāno bhavati / jñānarāśiviśuddho bhavati / mahākaruṇayā samanvāgato bhavati / sa dine dine ṣaṭpāramitāḥ paripūrayati / vidyādharacakravartyabhiṣekaṃ pratilabhate / yasya kasyaciducchavasyocchvāsapraśvāsaṃ dadāti maitryā vā dveṣeṇa vā, sarve te 'vaivartikādhisattvā bhavanti, kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyante / ye kecidvastrasparśanenāpi spṛśanti, sarve te caramabhavikā bodhisattvā bhaveyuḥ / darśanamātreṇa strī vā puruṣo vā dārikā vā mṛgapakṣiṇo gomahiṣagardabhādayaśca cakṣurdarśanenāpi paśyanti, sarve te caramabhavikā bodhisattvā bhaveyuḥ, jātijarāvyādhimaraṇaduḥkhapriyaviprayogavihīṇā bhaveyuḥ / acintyā yoginaśca bhaveyuḥ / evaṃ tu ṣaḍakṣarīṃ mahāvidyāṃ japamānasya saṃcodano bhavati //

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - kathaṃ bhagavan labheyamahaṃ ṣaḍakṣarīṃ mahāvidyām? so 'cintyo yogānāṃ cāprameyadhyānānāṃ ca aparisthitaścānuttarāyāṃ samyaksaṃbodhau, nirvāṇasyopadarśakaḥ, mokṣasya praveśanam, rāgadveṣasya vyupaśamanam, dharmarājasya ca paripūraṇam, unmūlanaṃ ca saṃsārasya pañcagatikasya, saṃśoṣaṇaṃ ca nārakāṇāṃ kleśānām, samuddhātanamuttāraṇaṃ ca tiryagyonigatānām, āsvādo dharmāṇāṃ ca paripūraṇam, sarvajñajñānasya akṣayaṃ nirdeśaṃ śrotumicchāmi / bhagavan yo me ṣaḍakṣarīṃ mahāvidyāmanuprayacchati, tasya caturdvīpān saptaratnaparipūrṇānniryātayitum / yadi bhagavan likhyamānāyāpi bhūrjaṃ na saṃvidyate, na masiḥ, na ca karamam / madīyena śoṇitena masiṃ kuryāt, carmamutpāṭya bhūrjaṃ kuryāt, asthiṃ bhaṅktavā ca karamaṃ kuryāt, tadāpi bhagavan mama nāsti khedaṃ śarīrasya / sa ca me mātāpitṛbhūto bhavet gurūṇāmapi guruśca //

atha bhagavān sarvanīvaraṇaviṣkambhiṇaṃ bodhisattvametadavocat - smarāmyahaṃ kulaputra asyāḥ ṣaḍakṣarimahāvidyāyāḥ kāraṇena paramāṇurajopamān lokadhātūn paribhramitaḥ / anekāni tathāgatakoṭiniyutaśatasahasrāṇi mayā paryupāsitāni / na ca teṣāṃ tathāgatānāṃ sakāśātsacālaṃbāpi (?) śrutā / tadā ratnottamo nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca buddho bhagavān / tasya mayā purastādaśrūṇi pramuktāni / tadā tena tathāgatenārhatā samyaksaṃbuddhenābhihitam - mā kulaputra evaṃ karuṇakarūṇānyaśrūṇi pramuñca / gaccha kulaputra yena padmottamo nāma lokadhātuḥ / tatra padmottamo nāma tathāgato 'rhan samyaksaṃbuddhaḥ / sa imāṃ ṣaḍakṣarīṃ (Vaidya 294) mahāvidyāmanujānāti / tasya kulaputra ahaṃ ratnottamasya tathāgatasyāntikāt prakrāntaḥ / yena padmottamasya tathāgatasya buddhakṣetraṃ tenopasaṃkrāntaḥ / upasaṃkramya bhagavataḥ pādau śirasā vanditvā purastātprāñjalībhūtvottam - labheyamahaṃ bhagavan padmottama ṣaḍakṣarīṃ mahāvidyāṃ rājñīṃ yasyā nāmānusmaraṇamātreṇa sarvapāpāni kṣayante, durlabhāṃ bodhiṃ pratilabhate, yenārthenāhaṃ kliṣṭo 'nekāni lokadhātūni / ihaivāgatvā mā vyarthaśramo bhaveyam / tadā padmottamastathāgata imāṃ ṣaḍakṣarīṃ mahāvidyāguṇāṃ saṃsmārayati sma - tadyathāpi nāma kulaputra śakyate paramāṇurajaḥpramāṇamudgṛhītum, na tu kulaputra śakyate ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaṃ gaṇayitum / śakyate mayā kulaputra catuḥsamudrasyaikaikāṃ vālukāṃ gaṇayitum, na tu kulaputra śakyate mayā ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaṃ gaṇayitum / tadyathāpi nāma kulaputra kaścideva puruṣo bhavet / sa gṛhaṃ pūrṇaṃ yojanasahasraṃ kuryāt dviguṇaṃ pañcayojanaśatāni / taṃ tilaphalaiḥ paripūrṇaṃ kuryāt / yatra sūcīvivaraṃ na saṃvidyate, tatra puruṣo dvāre sthāpito 'jarāmaraḥ / sa kalpaśatasyātikrāntasya asyaikatilaphalaṃ bahirdvāre prakṣipet / tadanena paryāyeṇa taṃ gṛhasamūhapratiṣṭhitāstilāḥ parikṣayaparyavadānaṃ yāvatkālena vrajeyuḥ, tacchakyate mayā gaṇayitum / na tu kulaputra śakyate ṣaḍakṣarimahāvidyāyāḥ ekajāpasya puṇyaskandhaṃ gaṇayitum / tadyathāpi nāma kulaputra caturdvīpe nānāvidhāni kṛṣiṃ kārayanti yavagodhūmaśālimudgamāṣādayastilakolakulatthādibhiḥ, tatra kālena kālaṃ nāgarājāno varṣadhārāmanuprayacchanti / tāni śasyāni niṣpādyante, tataste paripakkāḥ parichidyante / evaṃ jambudvīpaṃ khalaṃ kuryāt, tataste śakaṭairbhārairmuṭaiḥ piṭhakairgobhirgardabhādibhirlaṅghayitvā tasmin khalābhyantare prakṣiperan, tāni gobhirgardabhairmardayitvā mahāntaṃ rāśiṃ niṣpādyate / śakyate mayā kulaputra ekaikāni phalāni gaṇayitum, na tu kulaputra śakyate mayā ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaṃ gaṇayitum / tadyathāpi nāma kulaputra imā mahānadyo jambudvīpe pravahanti rātrau divā ca / tadyathā gaṅgā sītā yamunā sindhuḥ śatadruḥ candrabhāgā erāvatī sumāgandhā himaratī kalaśodarī ceti / ekaikanadī pañcasahasraparivārā / rātrau ca divā ca mahāsamudre pravahanti / evameva ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaḥ pravahati / tatrāsāṃ mahānadīnāṃ śakyate mayā ekaikabinduṃ gaṇayitum / na ca kulaputra śakyate mayā ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaṃ gaṇayitum / tadyathāpi nāma kulaputra caturdvīpeṣu catuṣpājjātīnāṃ gogardabhamahiṣāśvahastinaḥ, śvajambukacchāgalapaśavaḥ, tathā siṃhavyāghratarakṣumṛgamarkaṭaśaśakādayaḥ, eṣāṃ mayaikaikāni romāṇi śakyate gaṇayitum, na tu kulaputra ṣaḍākṣarimahāvidyāyāḥ śakyate ekajāpasya puṇyaskandhaṃ gaṇayitum / tadyathāpi nāma kulaputra vajrāṅkuśo nāma parvatarājo navanavatiyojanasahasrāṇyucchrayeṇa caturaśītiyojanasahasrāṇyadhastāt / tasya parvatarājasya vajrāṅkuśasyaikaṃ pārśvaṃ caturaśītiyojanasahasram / tasya ca pārśve parvatarājasya jarāmaraḥ puruṣo bhavet / sa (Vaidya 295) kalpasyātikrāntasya ekavāraṃ kaśikavastreṇa parimārjayet / evaṃ kṛtvā tasya parikṣayaṃ paryavadānaṃ bhavet, etatkāleṣu varṣamāsadinamuhūrtanāḍīkalāḥ yāvat śvāsāḥ, teṣāṃ pramāṇaṃ kartuṃśakyam, na tu ṣaḍakṣarimahāvidyāyāḥ śakyate ekajāpasya puṇyaskandhaṃ gaṇayitum / tadyathāpi nāma kulaputra mahāsamudraṃ caturaśītiyojanasahasraṃ gāmbhīryeṇa, aprameyaṃ vaipulyena vaḍavāmukhaparyantaṃ śakyate mayā śatāgrabhinnayā vālagrakoṭyā ekaikaṃ binduṃ gaṇayitum / na tu kulaputra śakyate mayā ṣaḍakṣarimahāvidyāyāḥ puṇyaskandhaṃ gaṇayitum / tadyathāpi nāma kulaputra śakyate mayā śīrṣavanasya ekaikapatrāṇi gaṇayitum, na tu ṣaḍakṣarimahāvidyāyāḥ śakyate ekajāpasya puṇyaskandham gaṇayitum / tadyathāpi nāma kulaputra caturdvipanivāsinaṃ strīpuruṣadārakadārikāste sarve daśabhūmipratiṣṭhitā bodhisattvā bhaveyuḥ / yatteṣāṃ bodhisattvānāṃ puṇyaskandham, tataḥ ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandham / tadyathāpi nāma kulaputra dvādaśamāsikena saṃvatsareṇa adhimāsikena trayodaśamāsikena vā saṃvatsareṇa tathā saṃvatsaragaṇanayā pūrṇa kalpaṃ devo ratrau divā varṣati, tacchakyate mayā kulaputra ekaikaṃ binduṃ gaṇayitum / na tu kulaputra ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaṃ gaṇayitum / evaṃ kulaputra bahavo matsadṛśāḥ tathāgatakoṭaya ekasthānadhāritā divyaṃ kalpaṃ cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvopakaraṇopasthāne nopasthitā bhaveyuḥ / na ca tathāgatāḥ śaknuvanti ṣaḍakṣarimahāvidyāyāḥ puṇyaskandhaṃ gaṇayitum / prāgevāhamekākī asmiṃllokadhātau viharāmi / acintyadhyānapadena samutthānenāhaṃ kulaputra bhāvanāyogamanuyuktaḥ / sa ca sūkṣmo dharmaḥ, avyakto dharmaṃ, anāgato dharmaḥ, paramahṛdayaprāptaḥ / avalokiteśvarasya bodhisattvasya mahāsattvasyopāyakuśalairdharmaiḥ pratiṣṭhitaḥ / evaṃ kulaputra ṣaḍakṣarimahāvidyāyā upāyakauśalyaṃ prāptumahamapi kulaputra anekāni lokadhātukoṭīniyutaśatasahasrāṇi paribhramitaḥ / gatvā cāmitābhasya tathāgatasya purastātprāñjalībhūtvā dharmavegenāśrūṇi pramuktāni, tathāmitābhastathāgato jānāti anāgatapratyutpannam //

tena mamābhihitam - kulaputra ṣaḍakṣarīṃ mahāvidyāṃ rājñīmicchasi bhāvanāyogamanuyuktaḥ? mayoktam - icchāmi sugata / yathā tṛṣārtaḥ pānīyamanveṣate evamahaṃ bhagavan ṣaḍakṣarīṃ mahāvidyāṃ samanveṣamāṇo 'nekalokadhātūnupasaṃkrāntaḥ / paryupāsitāni me 'nekāni tathāgatakoṭīniyutaśatasahasrāṇi, na kasyacitsakāśānmayā labdhā ṣaḍakṣarī mahāvidyā rājñī / tvaṃ bhagavan trātā bhava, śaraṇaṃ parāyaṇam / vikalendriyasya cakṣurbhūto bhava / naṣṭamārgasya darśako bhava / sūryatāpadagdhānāṃ chatrabhūto bhava / caturmahāpathe śālavṛkṣa iva bhava / dharmaparitṛṣisyānantadharmamārgamupadarśako bhava / supratiṣṭhitacetaso vajrakavacabhūto bhava //

athāmitābhasya tathāgatārhataḥ samyaksaṃbuddhasya avalokiteśvarasya bodhisattvasya mahāsattvasya lambikarutena svareṇa nirghoṣeṇārocayati - pasya kulaputra ayaṃ padmottamastathāgato (Vaidya 296) 'rhan samyaksaṃbuddhaḥ ṣaḍakṣarīmahāvidyāyāḥ kāraṇenānekalokadhātukoṭīniyutaśatasahasrāṇi paribhramitaḥ / dadasva kulaputra ṣaḍakṣarīṃ mahāvidyāṃ rājñīm / tathāgata evaṃ paribhramati //

iti ṣaḍakṣarimahāvidyāmāhātmyavarṇanaṃ tṛtīyaṃ prakaraṇam //

START Kvyu 2,4:

ṣaḍakṣarimahāvidyāmaṇḍalavarṇanaṃ caturthaṃ prakaraṇam /

atha avalokiteśvaro bhagavantametadavocat - adṛṣṭamaṇḍalasya na dātavyāṃ kathaṃ bhagavatpadmāṅkamudrāmanugṛhṇāti? kathaṃ maṇidharāṃ mudrāṃ saṃjānīte? kathaṃ sarvarājendrāṃ saṃjānīte? maṇḍalapariśuddhiṃ kathaṃ saṃjānīte? maṇḍalasyedaṃ nimittaṃ caturasraṃ pañcahastapramāṇaṃ sāmantakena madhye maṇḍalasyāmitābhaṃ likhet / indranīlacūrṇaṃ padmarāgacūrṇaṃ marakatacūrṇaṃ sphāṭikacūrṇaṃ suvarṇarūpyacūrṇānyamitābhasya tathāgatasya kāye saṃyojayitavyāni / dakṣiṇe pārśve mahāmaṇidharo bodhisattvaḥ kartavya / vāmapārśve ṣaḍakṣarī mahāvidyā kartavyā caturbhujā śaratkāṇḍagauravarṇā, nānālaṃkāravibhūṣitā / vāmahaste padmaṃ kartavyam / dakṣiṇahaste akṣamālā kartavyā / dau hastau saṃprayuktau sarvarājendrā nāma mudrā kartavyā / tasyāḥ ṣaḍakṣarimahāvidyāyāḥ pādamūle vidyādharaṃ pratisthāpayitavyam / dakṣiṇahaste dhūpakaṭacchukaṃ kartavyaṃ dhūmāyamānam / vāmahaste nānāvidhālaṃkāraparipūrṇaṃ piṭakaṃ kartavyam / tasya ca maṇḍalasya caturdvāreṣu catvāro mahārājāḥ kartavyāḥ, nānāpraharaṇagṛhītāḥ kartavyāḥ / tasya maṇḍalacatuṣkoṇeṣu catvāraḥ pūrṇakumbhāḥ nānāmaṇiratnasaṃcitāḥ / yaḥ kaścitkulaputro vā kuladuhitā vā icchati maṇḍalaṃ praveṣṭum, tena sarvagotrasyāparaṃparasya nāmāni likhitavyāni, likhitvā ca haste gṛhītavyāni ca / maṇḍale prathamataraṃ tāni nāmāni prakṣipet / te sarve caramabhavikā bodhisattvā bhavanti / sarvamānuṣyakeṇa duḥkhena viprahīṇā bhaviṣyanti, kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyante / tata ācāryeṇa asthāne naiva dātavyā / athavā śraddhādhimuktakasya dātavyā / athavā mahāyānaśraddhādhimuktakasya dātavyā / na ca tīrthikasya dātavyā //

athāmitābhastathāgato 'rhan samyaksaṃbuddho 'valokiteśvarametadavocat - yadi kulaputra indranīlacūrṇaṃ padmarāgacūrṇaṃ suvarṇarūpyacūrṇaṃ daridrasya kulaputrasya kuladuhiturvā na saṃvidyante tāni cūrṇāni, bhagavannānāraṅgāṇi saṃprayoktavyāni? nānāraṅgāṇi saṃprayoktavyāni nānāpuṣpairnānāgandhaiḥ / yadi kulaputra tadapi na saṃvidyate deśāntaragatasya sthānapadacyutasya, tadācāryeṇa mānasikaṃ maṇḍalaṃ cintitavyam / ācāryeṇa mantramudrālakṣaṇānyupadarśayitavyāni //

iti ṣaḍakṣarimahāvidyāmaṇḍalavarṇanaṃ caturthaṃ prakaraṇam //

START Kvyu 2,5:

mahāvidyopadeśo nāma pañcamaṃ prakaraṇam /

atha padmottamastathāgato 'rhan samyaksaṃbuddho avalokiteśvarametadavocat - dadasva me kulaputra ṣaḍakṣarīṃ mahāvidyāṃ rājñīm, yenāhamanekasattvakoṭīniyutaśatasahasrāṇi duḥkhātparimocayeyam / yathā te kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyante //

Vaidya 297

atha avalokiteśvaro bodhisattvo mahāsattvaḥ padmottamasya tathāgatasyārhataḥ samyaksaṃbuddhasyemāṃ ṣaḍakṣarīṃ mahāvidyāmanuprayacchati -

// * // + // 0 // + // om maṇipadme hūṃ // + // 0 // + // * //

yasmin kāle iyaṃ ṣaḍakṣarī mahāvidyā anupradattā, tadā catvāro dvīpāḥ, sadevabhavanaparyantāḥ kadalīpatreva saṃcalitāḥ, kṣubdhāścatvāro mahāsamudrāḥ sarvavighnavināyakāḥ / niṣpalāyante yakṣarākṣasakumbhāṇḍā mahākālamātṛgaṇasahitāḥ //

atha padmottamena tathāgatena bhujaṃgasadṛśaṃ bāhuṃ prasārya avalokiteśvarasya śatasahasramūlyaṃ muktāhāram, tena gṛhītvā amitābhasya tathāgatasyārhataḥ samyaksaṃbuddhasyopanāmitam / tena gṛhītvā tasya padmottamasya tathāgatasyārhataḥ samyaksaṃbuddhasyopanāmitam / atha padmottamastathāgato 'rhan samyaksaṃbuddha imāṃ ṣaḍakṣarīṃ mahāvidyāṃ gṛhītvā yena patrottamo nāma lokadhātustenopasaṃkrāntaḥ / evaṃ kulaputra mayā bhūtapūrvaṃ padmottamasya tathāgatasyārhataḥ samyaksaṃbuddhasva sakāśācchrutam //

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - kathaṃ bhagavan labheyaṃ ṣaḍakṣarīṃ mahāvidyā rājñīṃ prāptayogasya? yathā hi bhagavannamṛtasya labdhāsvādāstṛptiṃ na labhante, evamahaṃ bhagavan ṣaḍakṣarimahāvidyāśrutamātreṇa tṛptiṃ na labhāma / puṇyavantaste sattvā ya imāṃ ṣaḍakṣarīṃ mahāvidyāṃ japanti śṛṇvanti cintayanti adhyāśayena dhārayanti //

bhagavānāha - kulaputra, yaścemāṃ ṣaḍakṣarīṃ mahāvidyāṃ likhāpayet, tena caturaśītidharmaskandhasahasrāṇi likhāpitāni bhavanti / paramāṇurajopamānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ divyasauvarṇaratnamayān stūpān kārayet, kārayitvā ekadine dhātvāvaropaṇaṃ kuryāt / yaśca teṣāṃ phalavipākaḥ, sa ṣaḍakṣarimahāvidyāyā ekasyākṣarasya phalavipākaḥ / acintyo 'guṇānāṃ supratiṣṭhito mokṣaḥ / yaḥ kulaputro vā kuladuhitā vā imāḥ ṣaḍakṣarīṃ mahāvidyāṃ japet, sa imān samādhīn pratilabhate / tadyathā - maṇidharo nāma samādhiḥ, narakatiryaksaṃśodhanaṃ nāma samādhiḥ, vajrakavaco nāma samādhiḥ, supratiṣṭhitacaraṇo nāma samādhiḥ, sarvopāyakauśalyapraveśano nāma samādhiḥ, vikiriṇo nāma samādhiḥ, sarvabuddhakṣetrasaṃdarśano nāma samādhiḥ, sarvadharmapraveśano nāma samādhiḥ, dhyānālaṃkāro nāma samādhiḥ dharmarathābhirūḍho nāma samādhiḥ, rāgadveṣamohaparimokṣaṇo nāma samādhiḥ, anantavatso nāma samādhiḥ, ṣaṭpāramitānirdeśo nāma samādhiḥ, mahāmerudharo nāma samādhiḥ, sarvabhavottāraṇo nāma samādhiḥ, sarvatathāgatavyavalokano nāma samādhiḥ, supratiṣṭhitāsano nāma samādhiḥ / evaṃpramukhānāmaṣṭottarasamādhiśataṃ pratilabhate, ya imāṃ ṣaḍakṣarīṃ mahāvidyāṃ dhārayati //

iti ṣaḍakṣarimahāvidyopadeśo nāma pañcamaṃ prakaraṇam //

START Kvyu 2,6:

Vaidya 298

mahāvidyāmaṇḍalavarṇanaṃ ṣaṣṭhaṃ prakaraṇam /

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - kutrāhaṃ bhagavan gaccheyaṃ yatra ṣaḍakṣarīṃ mahāvidyārājñīṃ labheyam? bhagavānāha - asti kulaputra vārāṇasyāṃ mahānagaryāṃ dharmabhāṇako ya imāṃ ṣaḍakṣarīṃ mahāvidyāṃ dhārayati vācayati yoniśaśca manasi kurute / āha - gamiṣyāmyahaṃ bhagavan vārāṇasīṃ mahānagarīṃ tasya dharmabhāṇakasya darśanāya vandanāya paryupāsanāya / bhagavānāha - sādhu sādhu kulaputra, evaṃ kuruṣva / durlabhaste kulaputra dharmabhāṇakastathāgatasamo draṣṭavyaḥ, pūṇyakūṭa iva draṣṭavyaḥ / sarvatīrtho gaṅgeva draṣṭavyaḥ / avitathavādīva draṣṭavyaḥ / bhūtavādīva draṣṭavyaḥ / ratnarāśiriva draṣṭavyaḥ / varadaścintāmaṇiriva draṣṭavyaḥ / dharmarāja iva draṣṭavyaḥ / jagaduttāraṇa iva draṣṭavyaḥ / na ca kulaputra tvayā dharmabhāṇakaṃ dṛṣṭvā vicikitsācittamutpādayitavyam / mā tvaṃ kulaputra bodhisattvabhūmeścyutvā adāye prapatsyase / sa ca dharmabhāṇakaḥ śīlavipannaḥ ācaravipanno bhāryāputraduhitṛbhiḥ parivṛtaḥ kāṣāyoccāraprasrāvaparipūrṇaḥ asaṃvṛtteryāpathaḥ //

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - yathājñaptaṃ bhagavatā / atha sarvanīvaraṇaviṣkambhī bodhisattvo mahāsattva anekairbodhisattvaparṣadgṛhasthaiḥ pravrajitairdārakadārikādibhiḥ saṃprasthitaḥ / tasya dharmabhāṇakasya pūjākarmaṇe divyāni chatrāṇi divyāni upānahāni maulīkuṇḍalasragdāmakeyūrahārārdhahāraratnahāraskandhopariṣvajānikapṛṣṭhottaryāṇi aṅguṣṭhavibhedikāni anyāni ca vividhāni vastrāṇi cīvarādhyuṣitāni vidyādharasaṃcoditāni kāśikavastrāṇyagniśaucavastrāṇi ca anyāni ca vividhāni vastrāṇi puṣpāṇi / tadyathā - utpalapadmakumudapuṇḍarīkamāndāravamahāmāndāravāṇi mañjūṣakamahāmañjūṣakāṇi caudumbarāṇi anyāni vividhāni kāṣṭhapuṣpāṇi campakakaravīrapāṭalāni muktakavārṣikāṇi śakunakādhyuṣitāni / sumanānavamālikacakravākopaśobhitāni / śālikautsukyāni śatapatrikāṇi nīlapītalohitāvadātamāñjiṣṭhasphaṭikarajatavarṇāni / anyāni ca sthalajalajāni puṣpāṇi vividhāni gṛhītvā yena vārāṇasī mahānagarī tenopajagāma / anupūrveṇa vārāṇasīṃ mahānagarīmanuprāptaḥ / yena sa dharmabhāṇakastenopasaṃkrāntaḥ / upasaṃkramya pādau śirasābhivandya sa tena dṛṣṭaḥ śīlavipanna ācāravipanno 'saṃvṛteryāpathaḥ / tena tāṇi chātrāṇyupānahāni vastrābharaṇāni gandhamālyavilepanānyupaḍhaukitāni / tairvastrābharaṇaiḥ gandhamālyaiśca mahatīṃ pūjāṃ kṛtvā tasya dharmabhāṇakasya purastātprāñjalībhūtaḥ tadvijñamidamavocat - aho dharmanidhānāsvādako 'mṛtanidhiriva saṃcaya anavagāho 'si, sāgaro yathā bhājanabhūto 'si sarvamānuṣyabhūteṣu eva te / tava sakāśāddharmaṃ deśayataḥ devā nāgā yakṣā gandharvā asurā garūḍāḥ kinnarā mahoragā manuṣyāmanuṣyāḥ sarve te saṃnipatitāḥ / tava dharmaśravaṇakāle mahāvajrasamaye dharmaparyāyaṃ nirdiśasi parimokṣayasi / bahavaḥ sattvā ye saṃsāre bandhanabaddhāḥ / puṇyavantaste sattvāḥ ye 'syāṃ vārāṇasyāṃ mahānagaryāṃ vasanti, paśyanti, tava satataṃ parigrahaṃ kurvanti / darśanamātreṇa sarvapāpāni nirdahasi / yathāgnirdahati vanāntaram, (Vaidya 299) evaṃ tvaṃ darśanena sarvapāpāni dahasi / jānante tava tathāgatā arhantaḥ samyaksaṃbuddhāḥ / anye cānekabodhisattvakoṭīniyutaśatasahasrāṇi tava pūjākarmaṇa upasaṃkrāmanti / brahmāviṣṇumaheśvaracandrādityavāyuvaruṇāgnayo yamaśca dharmarājo 'nye ca catvāro mahārājānaḥ //

athe sa dharmabhāṇakastasyaitadavocat - mā tvaṃ kulaputra kaukṛtyamutpādayasi / kati māṣāḥ kleṣā aupabhogikāḥ saṃsārasya naimittikāḥ prajāmaṇḍalasyotpādikāḥ / ye ca kulaputrāḥ ṣaḍakṣarīṃ mahāvidyārājñīṃ jānante, na ca te rāgeṇa dveṣeṇa mohena saṃlipyante / yathā jāmbūnadasya suvarṇasya na sajjate malam, evameva kulaputra yasya ṣaḍakṣarī mahāvidyā kāyagatā, na tasya kāyena na rāgeṇa na dveṣeṇa na mohena saṃlipyate //

atha sarvanīvaraṇaviṣkambhī gāḍhaṃ pāde pariṣvajyainametadavocat - vikalendriyasya cakṣurbhūto bhava / naṣṭamārgasyopadarśako bhava / dharmaparitṛṣitasya dharmarasena saṃtarpaya me tvam / anuttarāsamyaksaṃbodhiviprahīṇasya bodhibījaṃ me dadasva / dharmāṇāmavakāśaṃ dadasva / supratiṣṭhitarūpāṇāṃ kāyapariśuddhiṃ dadasva / abhedyānāṃ kuśalānāṃ pratilambha iti sarvajanāḥ kathayanti vākyaṃ madhuropacayam / evaṃ gururdadasva me ṣaḍakṣarīṃ mahāvidyārājñīṃ yenāhaṃ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbuddho bhaveyam / dvādaśākāraṃ dharmarandhra(cakra?)māvartayeyam / sarvasattvānāṃ sāṃsārikaṃ duḥkhaṃ parimocayeyam / ṣaḍakṣarīmahāvidyārājñīlabdhalābho bhaveyam / dadasva me ṣaḍakṣarīṃ mahāvidyārājñīm / trātā bhava, śaraṇaṃ parāyaṇam / advīpānāṃ dvipo bhava //

atha sa dharmabhāṇakastasyaitadavocat - durlabhaṃ ṣaḍakṣarimahāvidyārājñyā asamavajrapadam / abhedyavajrapadam / anuttarajñānadarśanapadam / akṣayajñānapadam / niruttarapadam / mokṣapraveśanapadam / tathāgatajñānaviśuddhipadam / rāgadveṣamohasaṃsāraduḥkhaparivarjanapadam / sarvopāyakauśalyapadam / dhyānavimokṣasamādhisamāpūrtipadam / sarvadharmapraviśanapadam / nityakāladevatābhikāṅkṣipadam / ye ca kulaputrā nānāsthāneṣu dīkṣante / mokṣārtheṣu nānāpaṭeṣu dīkṣante / tadyathā indrapaṭaṃ śvetapaṭaṃ dhyuṣitapaṭam / divasanirīkṣakā maheśvareṣu dīkṣante / bailmavegarūdreṣu nagnaśramaṇeṣu ca / eṣu sthāneṣu dīkṣante / na teṣāṃ mokṣaṃ saṃvidyate / anādigatikānāmapi nāpi nāśo bhavati / sarvadevagaṇāśca brahmaviṣṇumaheśvarāḥ śakraśca devānāmindraścandrādityau vāyuvaruṇādayo yamaśca dharmarājo catvāraśca mahārājānaḥ, te nityakālaṃ ṣaḍakṣarīṃ mahavidyārājñīṃ prārthayanti //

atha sarvanīvaraṇaviṣkambhī tamāha - kathaṃ vayaṃ ṣaḍakṣarīṃ mahāvidyārājñīṃ labhemahi yena vayaṃ kṣipravarā bhavāmaḥ? dharmabhāṇakastamuvāca - tadyathāpi nāma sarvanīvaraṇaviṣkambhin prajñāpāramitānirjātāḥ sarvatathāgatāḥ / tatprajñāpāramitā sarvatathāgatānāṃ ca netrītyākhyāyate / sāpi ca ṣaḍakṣarīṃ mahāvidyārājñīṃ praṇamate kṛtāñjalipuṭā bhavantī, prāgeva tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvagaṇāḥ / ida kulaputra taṇḍulavatsāraṃ mahāyānasya kiṃcidasau bahumahāyānasūtraṃ geyaṃ vyākaraṇagāthānidānetivṛttajātakavaipulyādbhutadharmopadeśakaḥ prāpyante(?) (Vaidya 300) kulaputra japitamātreṇa śivaṃ mokṣam, kiṃbahunā anyakuśalamiti / kiṃvā tu samadhyagataṃ sāramupagṛhṇanti śālinastathā sāramityanugṛhṇanti, nītvā svakīye niveśane bhāṇḍāni paripūrṇāni kṛtvā sthāpayitvā divasānurūpeṇa sūryatāpena pariśoṣayitvā musalaprahārairvibhedayanti, tataścaturvarṣāṇi parityajanti / kiṃ sāramiti vyavasthitam? taṇḍulasāramiti / evamevānye yogāḥ tuṣasadṛśāḥ / sarvayogānāṃ ceyaṃ ṣaḍakṣarī mahāvidyā rājñī taṇḍulamiti bhūtā draṣṭavyā / yasyāḥ kāraṇena kulaputra bodhisattvāḥ śrāvayanto bhramanti dānapāramitārthinaḥ, śīlapāramitārthinaḥ, kṣāntipāramitārthinaḥ vīryapāramitārthinaḥ, dhyānapāramitārthinaḥ, prajñāpāramitārthinaḥ / ekajāpena kulaputra ṣaṭpāramitāḥ paripūrayanti / yasya kasyacidvastrasparśanenāpi avaivartikabhūmiṃ pratilabhante / evamevāsyāḥ ṣaḍakṣarī mahāvidyā rājñī, durlabhamasyā nāmagrahaṇam / ekavāranāmagrahaṇena sarve tathāgatāścīvarapiṇḍapātraśayyāsanaglānapratyayabhaiṣajyapariṣkaraiḥ sarvopasthānairupasthitā bhavanti //

atha sarvanīvaraṇaviṣkambhī dharmabhāṇakametadavocat - dadasva me ṣaḍakṣarimahāvidyārājñīm / atha sa dharmabhāṇakaḥ saṃcintya saṃcintya vyavasthitaḥ / tato ākāśe chando (śabdo?) niścarati sma - dadasva ārya ṣaḍakṣarīṃ mahāvidyārājñīm / ayaṃ bodhisattvabhūto 'nekaduṣkarābhiyuktaḥ / punaḥ sa dharmabhāṇakaḥ saṃcintayati sma - kutaḥ śabdo niścarati / tataḥ sa punarapyākāśācchabdo niścaritaḥ - dadasvārtha ṣaḍakṣarīṃ mahāvidyārājñīm / ayaṃ bodhisattvo 'nekaduṣkarābhiyuktaḥ //

atha sa dharmabhāṇaka ākāśaṃ vyavalokayati sma / yāvatpaśyati śaratkāṇḍagauravarṇaṃ jaṭāmukuṭadharaṃ sarvajñaśirasikṛtaṃ śubhapadmahastaṃ padmaśriyālaṃkṛtaṃ śarīram / sa tādṛśaṃ rūpaṃ dṛṣṭvā sarvanīvaraṇaviṣkambhiṇaṃ bodhisattvametadavocat - anujñātaste kulaputra avalokiteśvareṇa bodhisattvena ṣaḍakṣarīṃ mahāvidyārājñīm //

tena sasaṃbhrameṇa kṛtāñjalipuṭena bhūtvā udgṛhītumārabdhaḥ -

// * // 0 // + // om maṇipadme hūṃ // + // 0 // * //

iyaṃ ca samanantaradattamātreṇa ṣaḍvikāraṃ pṛthivī prakampitā / ime samādhayaḥ sarvanīvaraṇaviṣkambhinaḥ pratilabdhāḥ / tadyathāpi nāma kulaputra sūkṣmajano nāma samādhiḥ, maitrīkarūṇāmudito nāma samadhiḥ, yogācāro nāma samādhiḥ, mokṣapraveśavyavasthāno nāma samādhiḥ, sarvālokakaro nāma samādhiḥ, vyūharājo nāma samādhiḥ, dharmadharo nāma samādhiḥ / ime samādhayaḥ pratilabdhāḥ / udgṛhītamātreṇa sarvanīvaraṇaviṣkambhīṇā bodhisattvena tasyopādhyāyasya dakṣiṇopanāmayitumārabdhā - catvāro dvīpāḥ saptaratnaparipūrṇāḥ //

atha sa dharmabhāṇakastasyaitadavocat - ekasyākṣarasyāpi na bhavati dakṣiṇā, prāgeva ṣaḍakṣarimahāvidyāyāḥ / na ca gṛhṇāmi kulaputra tvatsakāśāt / tvaṃ ca bodhisattvabhūta (Vaidya 301) āryo 'nāryo 'si mā vaineyaśca tvaṃ kulaputra / tena tasya śatasahasramūlyamuktāhāramupanāmitam / sa kathayati - kulaputra, madvacanena śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasyopanāmayitavyam //

atha sarvanīvaraṇaviṣkambhī tasya dharmabhāṇakasya pādau śirasā vanditvā prakrāntaḥ paripūrṇalābho labdhamanorathaḥ / yena jetavanavihārastenopasaṃkrāntaḥ / upasaṃkramya bhagavataḥ pādau śirasābhivandyaikānte vyavasthito 'bhūt //

iti ṣaḍakṣarimahāvidyāmaṇḍalavarṇanaṃ ṣaṣṭhaṃ prakaraṇam //

START Kvyu 2,7:

saptamaṃ prakaraṇam /

atha bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhastametadavocat - labdhalābhastvaṃ kulaputra? sa āha - yathā bhagavān jñānaṃ saṃjānīte / tataḥ saptasaptatiḥ samyaksaṃbuddhakoṭayaḥ saṃnipatitāḥ / taiścāpi tathāgatairiyaṃ dhāraṇī bhāṣitumārabdhā -

namaḥ saptānāṃ samyaksaṃbuddhakoṭīnām /

// + // 0 // om cale cule cunye svāhā // 0 // + //

iyaṃ saptasaptatisamyaksaṃbuddhakoṭibhirukkā nāma dhāraṇī //

tato romavivarādavatīrya sūryaprabho nāma romavivaraḥ / tatrānekāni bodhisattvakoṭiniyutaśatasahasrāṇi prativasanti / tasmin sūryaprabhe romavivare dvādaśaśatasahasrāṇi kanakamayānāṃ parvatānāṃ prativasanti / tasmin parvate dvādaśa śṛṅgaśatāni / teṣāṃ parvatānāṃ pārśvāni padmarāgopacitāni pārśve

divyamaṇiratnakhacitāni / paramaśobhamānānyudyānāni paramaśobhitāni vicitrāṇi suramaṇīyāni / divyapuṣkariṇīramaṇīyāni ca kūṭāgāraśatasahasrāṇi, divyasuvarṇaratnamayāni muktāphaladāmakalāpapralambitāni, muktāhāraśatasahasrāṇi pralambitāni / teṣāṃ kūṭāgārāṇāmadho sārado nāma cintāmaṇiratnam, yatteṣāṃ bodhisattvānāṃ sarvopakaraṇairupasthānaṃ karoti / tadā te bodhisattvāsteṣāṃ kūṭāgāreṣu praviśanti / praviṣṭāśca ṣaḍakṣarīmahāvidyāmanusmaranti / taṃ cāvalokiteśvaraṃ paśyanti / dṛṣṭvā ca tasya cittaprasādaṃ janayanti / janayitvā ca te bodhisattvāstebhyaḥ kūṭāgārebhyo niṣkrāmanti / niṣkramya keciccaṃkrameṣu caṃkramanti / kecinmaṇiratnamayeṣudyāneṣu, kecitpuṣkariṇīṣu gacchanti, kecitpadmarāgamayeṣu parvateṣu gacchanti / gatvā ca paryaṅkamābhujya ṛjukāyaṃ praṇidhāya abhimukhāṃ smṛtimupasthāpya / īdṛśāste kulaputra bodhisattvāstasmin romavivare prativasanti / tataḥ kulaputra romavivarādavatīrya indrarājo nāma romavivaraḥ / tatrānekānyavaivartikabodhisattvakoṭiniyutaśatasahasrāṇi prativasanti / tasminnindrarājaromavivare 'śītisahasrāṇi parvatānāmabhūvan divyasuvarṇaratnamayāni / tatteṣāṃ parvatānāṃ madhye padmāvabhāso nāma cintāmaṇiratnam / yadā yadā te bodhisattvāścintayanti, tadā tadā teṣāmabhiprāyo 'nusidhyati / athe te bodhisattvāsteṣu parvatarājeṣu viharanti / na ca teṣāṃ sāṃsārikaṃ (Vaidya 302) duḥkhaṃ vidyate / na ca te saṃsārikaiḥ kleśairlipyante / sarvakālaṃ nirvāṇacintā vyavasthitā / na ca teṣāmanyā cintā śarīre saṃvidyate / tataḥ kulaputra romavivarādavatīrya mahoṣadhīrnāma romavivaraḥ / tatrānekāni prathamacittotpādikabodhisattvakoṭiniyutaśatasahasrāṇi prativasanti / tasmin kulaputra romavivare navanavatisahasrāṇi parvatānām / kecid vajramayāṃ, kecidrūpyamayāḥ, kecitsuvarṇamayāṃ, kecidindranīlamayāḥ, kecitpadmarāgamayāḥ, kecinmarakatamayāḥ, kecitsphaṭikamayāḥ, kecidrajatamayāḥ, īdṛśāste parvatarājānaḥ / ekaikasmin parvate 'śītiśṛṅgasahasrāṇi vividharatnakhacitāni paramaśobhanīyāni vividhacitrāṇi ramaṇīyāni / teṣu śṛṅgeṣu gandharvāḥ prativasanti / satatakālaṃ romavivarānnināditaṃ tūryaṃ dhārayanti / ye te prathamacittotpādikā bodhisattvaste śūnyatānimittaṃ cintayanti / aho duḥkham, jarā duḥkham, maraṇaṃ duḥkham, iṣṭapriyasaṃprayogaviyogo duḥkham, avīcyupapannānāṃ duḥkham, pretanagaropapannānāṃ sattvānāṃ duḥkham / idaṃ kāye saṃvegamanuvicintya tadā te paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhāṃ smṛtimupasthāpya teṣuparvatarājeṣu viharanti / tataḥ kulaputra romavivarādavatīrya cittarājo nama romavivaraḥ / tatrānekāni pratyekabuddhakoṭiniyutaśatasahasrāṇi prativasanti, ye jvalanatapanavidyotanavarṣaṇaprātihāryāṇi kurvanti / tasmin romavivare śatasahasrāṇi parvatānām / te sarve parvatarājāḥ saptaratnamayāḥ / teṣu parvatarājeṣu vividhāni kalpavṛkṣāṇi sauvarṇadaṇḍāni rūpyapatrāṇyanekaratnakhacitāni vividhālaṃkārapralambitāni maulīkuṇḍalasragdāmapralambitāni keyūrahārārdhahārapralambitāni kāśikavastrapralambitāni sauvarṇarūpyaghaṇṭāruṇarūṇāyamānāni / tādṛśaiḥ kalpavṛkṣaiḥ parvatarājeṣu pratyekabuddhā viharanti / anekāni sūtrageyavyākaraṇagāthodānetivṛttakajātakavaipulyāṅgāt dharmopadeśaṃ parasparamīdṛśaṃ sāṃkathyaṃ kurvanti / tadā sarvanīvaraṇaviṣkambhī tato romavivarādavatīrya sarvapaścimo 'yaṃ romavivaraḥ dhvajāgro nāma romavivaraḥ / sa romavivaro 'śītiyojanasahasrāṇi / tasmin romavivare 'śītiparvatasahasrāṇyabhūvan, vividharatnaparikhacitavicitrāṇi / teṣu parvatarājeṣu anekāḥ kalpavṛkṣāḥ, anekāścandanavṛkṣāḥ śatasahasrāḥ, aguruvṛkṣāḥ śatasahasrāḥ / tasmin romavivare vajramayī bhūmiḥ / tasmin romavivare navanavatikūṭāgāraśatasahasrāṇi divyasauvarṇamayāni muktāhārapaṭadāmakalāpapralambitāni ghaṇṭāmālāpralambitāni candrakāntiratnāvabhāsitāni / tatteṣu kūṭāgāreṣu tathāgatavigrahā niṣaṇṇāḥ / te jāmbūdvīpakānāṃ manuṣyāṇāṃ ca dharmaṃ deśayanti / yaduta ṣaṭpāramitānirdeśaṃ nirdiśanti / dānapāramitānirdeśaṃ nirdiśanti / śīlapāramitānirdeśaṃ nirdiśanti / kṣāntipāramitānirdeśaṃ nirdiśanti / vīryapāramitānirdeśaṃ nirdiśanti / dhyānapāramitānirdeśaṃ nirdiśanti / prajñāpāramitānirdeśaṃ nirdiśanti / evaṃ vividhāṃ dharmadeśanāṃ kṛtvā jāmbudvīpakānāṃ manuṣyāṇāṃ kālena kālaṃ dharma deśayanti / evaṃ te kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya romavivarāṇi yāvatpaśyanti / tasminneva jetavanavihāre (Vaidya 303) devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyamaheśvaranārāyaṇapūrvaṃgamāni devaputrāṇi saṃnipatitāni / anekāni bodhisattvakoṭiniyutaśatasahasrāṇi saṃnipatitāni //

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - kiṃ bhagavan / yāni romavivarāṇi, saṃvidyante vāḥ? bhagavānāha - tataḥ kulaputra romavivarādatikramya avalokiteśvarasya dakṣiṇaṃ pādāṅguṣṭhaṃ yatra te catvāro mahāsamudrāḥ paribhramanti, na ca jānantyavagāhayanti / yadā dakṣiṇapādāṅguṣṭhādudakaṃ niṣkrāmati, tadā vaḍavāmukhe patanti / tadā bhasmarāśimanugacchanti / evameva kulaputra avalokiteśvarasya bodhisattvasyādhiṣṭhānaṃ saṃvidyate / atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - tadapi bhagavan romavivaraṃ saṃvidyate? bhagavānāha - tadapi kulaputra na saṃvidyate //

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - nāgacchati bhagavannavalokiteśvaraḥ? bhagavānāha - āgacchati kulaputra avalokiteśvaraḥ / asminneva jetavanamahāvihāre mama darśanāya vandanāya paryupāsanāya, maheśvarasya devaputrasya sahāyā lokadhātau vyākaraṇamuddeśāya ca //

athāvalokiteśvareṇa bodhisattvena mahāsattvena raśmaya utsṛṣṭā nīlapītalohitāvadātamāñjiṣṭhasphaṭikarajatavarṇāḥ / te ca raśmayo jetavanamāgacchanti / āgatya bhagavantaṃ triḥ pradakṣiṇīkṛtya punareva jetavanādvihārānniṣkramya avīciṃ mahānarakaṃ gacchanti / tatra gatvā avīcimahānarakaṃ śītibhāvamupanayanti / atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - kuto bhagavan raśmaya āgacchanti kutra gacchanti? bhagavānāha - evaṃ kulaputra avalokiteśvareṇa nānāvidhā raśmaya utsṛṣṭāḥ / te cāsmin jetavane vihāramāgacchanti / āgatya ca māṃ triḥ pradakṣiṇīkṛtya avīciṃ mahānarakaṃ gacchanti / gatvā cāvīcimahānarakaṃ śītibhāvaṃ kurvanti / tasmin jetavane vihāre śubhanimittāni prādurbhūtāni / divyāni campakavṛkṣāṇi prādurbhūtāni / divyāḥ puṣkariṇyaḥ prādurbhūtāḥ / tatra jetavanavihāre divyasauvarṇanirbhāsā dṛśyante / īdṛśo jetavanavihāro dṛśyate //

athāvalokiteśvaraḥ sukhāvatīlokadhātorniṣkramya yena jetavanavihārastena saṃprasthitaḥ / anupūrveṇa jetavanavihāraṃ saṃprāptaḥ / atha tasmin jetavanavihāre praviṣṭo bhagavataḥ pādau śirasābhivandya ekānte sthitaḥ / tadā kalaviṅkarutasvarābhinirghoṣeṇa bhagavānārocayati - āgatastvaṃ kulaputra? kṛtaste sattvaparīpākaḥ? athāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat - yathājñapto bhagavatā / evaṃ ca mayā karmabhūmirniṣpāditā / atha bhagavān sādhukāramadāt - sādhu sādhu kulaputra, yastvayā īdṛśā karmabhūmirniṣpāditā / athāvalokiteśvaro bhagavantaṃ padmānyupanāmayati - imāni te bhagavannamitābhena tathāgatena prahitāni / pṛcchatyalpābādhatāṃ ca alpātaṅkatāṃ ca laghūtthānatāṃ ca sukhasparśavihāratāṃ ca / tato bhagavatā gṛhītvā vāmapārśve sthāpitāni //

atha maheśvaro devaputro yena bhagavāṃstenopasaṃkrāntaḥ, upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavantametadavocat - labheyāhaṃ bhagavan vyākaraṇanirdeśasya samuddeśam? bhagavānāha - (Vaidya 304) gaccha kulaputra avalokiteśvaro bodhisattvo mahāsattvaste vyākaraṇaṃ dāsyati / atha maheśvaro devaputro 'valokiteśvarasya pādayornipatya stotraviśeṣaṃ kartumārabdhaḥ -

namostvalokiteśvarāya maheśvarāya padmadharāya padmāsanāya padmapriyāya śubhapadmahastāya padmaśriye parivṛtāya jagadāsvādanakarāya pṛthivīvaralocanakarāya prahlādanakarāya //

evaṃ maheśvaro devaputro gatvā avalokiteśvarasya stotraviśeṣaṃ kṛtvā tūṣṇīṃbhāvena vyavasthitaḥ / atha avalokiteśvarastametadavocat - kiṃ kāraṇaṃ tvaṃ kulaputra tūṣṇīṃbhāvena vyavasthitaḥ? atha maheśvaro devaputrastametadavocat - dadasva me vyākaraṇamanuttarāyāṃ samyaksaṃbodhau / avalokiteśvarastametadavocat - bhaviṣyasi tvaṃ kulaputra vivṛtāyāṃ lokadhātau bhasmeśvaro nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān / atha sā umādevyupasaṃkramyāvalokiteśvarasya pādau śirasā vanditvā avalokiteśvarasya stotrābhidhānaṃ kartumārabdhāḥ -

namo 'stvalokiteśvarāya meheśvarāya prāṇaṃdadāya pṛthivīvaralocanakarāya śubhapadmaśriye parivṛtāya nirvāṇabhūmisaṃprasthitāya sucetanakarāya dharmadharāya //

evaṃ sā umādevī stotrābhidhānaṃ kṛtvā avalokiteśvarasya pratyāhāraṃ kartumārabdhā -

parimocaya me strībhāvājjugupsanīyāt / kalimalaparipūrṇagarbhāvāsaduḥkhāt satataparigrahasaṃgṛhītāt parimokṣaya mām / athāvalokiteśvarastāmetadavocat - bhaviṣyasi tvaṃ bhagini umeśvaro nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān / himavataḥ parvatarājasya dakṣiṇe pārśve tava lokadhāturbhaviṣyati / atha sā umādevī vyākaraṇamanuprāptā //

bhagavānāha - paśya sarvanīvaraṇaviṣkambhin / vyākṛtā umādevī avalokiteśveraṇa bodhisattvena mahāsattvena sarve te 'nuttarāyāṃ samyaksaṃbodhau //

ayaṃ kulaputra maheśvaranirvyūho nāma khyāta iti //

START Kvyu 2,8:

aṣṭamaṃ prakaraṇam /

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - āgato bhagavannavalokiteśvaraḥ / yathāndhabhūtena cakṣuranuprāptam, evaṃ bhagavannavalokiteśvaro 'nuprāptaḥ / adya me saphalaṃ janma / adya me āśā paripūrṇā / adya me pariśodhito bodhimārgaḥ / sa cetanasadharmakāyanirvāṇopadarśakam //

atha sarvanīvaraṇaviṣkambhī punareva bhagavantametadavocat - adyāsmākaṃ bhagavan deśaya tvamavalokiteśvarasya guṇaviśeṣam //

bhagavānāha - tadyathāpi nāma sarvanīvaraṇaviṣkambhin cakravālamahācakravālau parvatarājānau / mucilindamahāmucilindau parvatarājānau / kālamahākālau parvatarājānau / saṃsṛṣṭamahāsaṃsṛṣṭau parvatarājānau / pralambodaraḥ parvatarājā / anādarśakaḥ parvatarājā / (Vaidya 305) kṛtsrāgataḥ parvatarājā / jālinīmukhaḥ parvatarājā / śataśṛṅgaḥ parvatarājā / bhavanaśca parvatarājā / mahāmaṇiratnaḥ parvatarājā / sudarśanaśca parvatarājā / akāladarśanaśca parvatarājā / eteṣu parvatarājeṣvekaikaṃ lokadhātuṣu śakyate mayā parvatarājānāṃ palāni vā palaśatāni vā palasahasrāṇi vā palakoṭīniyutaśatasahasrāṇi vā saṃkhyāmapi kalāmapi gaṇanāmapi śakyate mayā kulaputra gaṇayitum / na tu kulaputra avalokiteśvarasya śakyate puṇyasaṃbhāraṃ gaṇayitum / tadyathāpi nāma kulaputra śakyate mayā paramāṇurajasāṃ pramāṇamudgṛhītum, na tu kulaputra avalokiteśvarasya śakyate puṇyasaṃbhāraṃ gaṇayitum / tadyathāpi nāma kulaputra śakyate mayā mahāsamudrasyaikaikaṃ binduṃ gaṇayitum, na tu kulaputra avalokiteśvarasya śakyate mayā puṇyasaṃbhāraṃ gaṇayitum / tadyathāpi nāma kulaputra śakyate mayā śīrṣavanasyaikaikāni patrāṇi gaṇayitum, na tu kulaputra avalokiteśvarasya śakyate puṇyasaṃbhāraṃ gaṇayitum //

tadyathāpi nāma kulaputra sumeruḥ parvatarājo bhūryarāśirbhavet / mahāsamudraḥ bheraṇḍumaṇḍalaṃ bhavet / caturdvīpanivāsinaḥ strīpuruṣadārakadārikādayaḥ sarve te lekhakā bhaveyuḥ / sa ca sumeruparvatarājo 'nanto likhito bhavet / śakyate mayaikaikākṣaraṃ gaṇayitum / na tvavalokiteśvarasya śakyate puṇyasaṃbhāraṃ gaṇayitum / tadyathāpi nāma sarvanīvaraṇaviṣkambhin dvādaśa gaṅgānadīvālukopamāstathāgatā arhantaḥ samyaksaṃbuddhāścīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvopakaraṇaiḥ samupasthitā bhaveyuḥ / yaśca teṣāṃ tathāgatānāmupasthāne puṇyaskandhaḥ, tataḥ kulaputra avalokiteśvarasyaikavālāgre puṇyaskandhaḥ / tadyathāpi nāma sarvanīvaraṇaviṣkambhin avalokiteśvaraḥ anekaiḥ samādhiśataiḥ samanvāgataḥ / tadyathā - prabhaṃjano nāma samādhiḥ / vibhūṣaṇakalo nāma samādhiḥ / abhūṣaṇakaro nāma samādhiḥ / vidyullocano nāma samādhiḥ / kṣapaṇo nāma samādhiḥ / mahāmanasvī nāma samadhiḥ / ākārakaro nāma samādhiḥ / vajramālā nāma samādhiḥ / varado nāma samādhiḥ / śatavīryo nāma samādhiḥ / andhavyūho nāma samādhiḥ / pratibhānakūṭo nāma samādhiḥ / rājendro nāma samādhiḥ / vajraprākāro nāma samādhiḥ / vajramukho nāma samādhiḥ / sadāvaradāyako nāma samādhiḥ / indriyaparimocano nāma samādhiḥ / dveṣaparimocano nāma samādhiḥ / candravaralocano nāma samādhiḥ / divākaravaralocano nāma samādhiḥ / dharmābhimukho nāma samādhiḥ / vajrakukṣirnāma samādhiḥ / sudarśako nāma samādhiḥ / nirvāṇakaro nāma samādhiḥ / anantaraśminiṣpādanakaro nāma samādhiḥ / yogakaro nāma samādhiḥ / vikiriṇo nāma samādhiḥ / jambudvīpavaralocano nāma samādhiḥ / buddhakṣetravaralocano nāma samādhiḥ / maitryābhimukho nāma samādhiḥ / prajñāpratibhāsito nāma samādhiḥ / sudanto nāma samādhiḥ / akṣarākṣaro nāma samādhiḥ / avīcisaṃśoṣaṇo nāma samādhiḥ / sāgaragambhīro nāma samādhiḥ / śataparivāro nāma samādhiḥ / mārgasaṃdarśano nāma samādhiḥ / ebhiḥ kulaputra avalokiteśvaraḥ samanvāgataḥ //

Vaidya 306

tadyathāpi nāma sarvanīvaraṇaviṣkambhin bhūtapūrvaṃ kulaputra krakucchando nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān / tena kālena tena samayena ahaṃ dānaśūro nāma bodhisattvo 'bhūvam / tadā etasya tathāgatasya puraḥ sthitvā īdṛśamavalokiteśvarasamantabhadrayoḥ samādhivigraho mayā dṛṣṭaḥ / bhadrādibhiścānyairbodhisattvairmahāsattvaiḥ samādhivigraho dṛṣṭaḥ / yadā samantabhadro bodhisattvo vajrodgataṃ nāma samādhiṃ samāpede, tadāvalokiteśvaro bodhisattvo mahāsattvo vividhamādhisamādhiṃ samāpede / yadā samantabhadraścandravaralocanaṃ nāma samādhiṃ samāpede, tadāvalokiteśvaraḥ sūryavaralocanaṃ nāma samādhiṃ samāpede / yadā samantabhadro vicchuritaṃ nāma samādhiṃ samāpede, tadāvalokiteśvaro gaganagañjaṃ nāma samādhiṃ samāpede / yadā samantabhadra ākārakaraṃ nāma samādhiṃ samāpede, tadāvalokiteśvara indramatiṃ nāma samādhiṃ samāpede / yadā samantabhadro bhadrarājaṃ nāma samādhiṃ samāpede, tadā avalokiteśvaraḥ sāgaragambhīraṃ nāma samādhiṃ samāpede / yadā samantabhadraḥ siṃhaviṣkambhitaṃ nāma samādhiṃ samāpede, tadāvalokiteśvaraḥ siṃhavikrīḍitaṃ nāma samādhiṃ samāpede / yadā samantabhadro varadāyakaṃ nāma samādhiṃ samāpede, tadāvalokiteśvaraḥ avīcisaṃśoṣaṇaṃ nāma samādhiṃ samāpede / yadā samantabhadraḥ sarvaromavivarāṇyuddhāṭayati, tadāvalokiteśvaraḥ sarvaromavivarāṇyapāvṛṇoti / tadā samantabhadrastametadavocat - sādhu sādhvavalokiteśvara, yastvamīdṛśaṃ pratibhānavān / atha krakucchandastathāgatastametadavocat - alpaṃ tvayā kulaputra avalokiteśvarasya pratibhānaṃ dṛṣṭam / yādṛśamavalokiteśvarasya pratibhānaṃ tādṛśaṃ tathāgatānāṃ na saṃvidyate / īdṛśaṃ mayā kulaputra krakucchandasya tathāgatasya sakāśācchrutam //

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - deśayatu me bhagavān kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ yena vayaṃ dharmarasenāpūryamāṇāḥ saṃtṛptāḥ bhavema / bhagavānāha - ye kulaputra kāraṇḍavyūhamahāyānasūtraratnarājasya nāma śroṣyanti, teṣāṃ pūrvakāni karmāvaraṇāni na saṃvidyante / ye paradāragamanaprasaktā aurabhrikakarmodyuktāḥ, ye mātāpitṛghātakā arhaddhātastūpabhedakāstathāgatasyāntike duṣṭacittarudhirotpādakāḥ, īdṛśānāṃ pāparatānāṃ sattvānāṃ tadapi kāraṇḍavyūho mahāyānasūtraratnarājaḥ sarvapāpaparimokṣaṇaṃ kurute //

atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - kathaṃ jānāmyahaṃ bhagavan kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ sarvapāpaparimokṣaṇaṃ kurute? bhagavānāha - asti kulaputra sumeroḥ parvatarājasya dakṣiṇapārśve saptabhiḥ samyaksaṃbuddhairmalanirmalau tīrthau parikalpitau / etarhi mayā vikalpitau / yathā pāṇḍulavastraṃ nīlamanugacchanti, sa pāparāśiriva draṣṭavyaḥ / evameva kulaputra idaṃ kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ sarvapāpāni dahati / suśuklabhāvaṃ kurute / tadyathāpi nāma sarvanīvaraṇaviṣkambhin varṣākālasamaye sarvāṇi tṛṇagulmauṣadhivanaspatayaḥ sarve nīlābhi(rūpā) bhavanti / atha śatamukho nāma nāgarājaḥ bhavanādavatīrya sarvāstā tṛṇagulmauṣadhivanaspatīrdahati / evamevāyaṃ kulaputraṃ kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ sarvapāpāni dahati, śuklabhāvaṃ kurute / sukhitāste sattvā bhaviṣyanti, ya imaṃ kāraṇḍavyūhaṃ mahāyānasūtraṃ ratnarājaṃ (Vaidya 307) śroṣyanti / na te kulaputra pṛthagjanā iti vaktavyāḥ / avaivartikā bodhisattvā iva draṣṭavyāḥ / teṣāṃ ca maraṇakāraṇasamaye dvādaśa tathāgatā upasaṃkramya āśvāsayanti - mā bhaiṣīḥ kulaputra / tvayā kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ śrutam / na tvayā punareva saṃsāraṃ saṃsaritavyam / na punarapi teṣāṃ jātijarāmaraṇaṃ bhaviṣyati / tata iṣṭapriyaviprayogo priyasaṃprayogo na bhaviṣyati / gamiṣyasi tvaṃ kulaputra sukhāvatilokadhātum / amitābhasya tathāgatasya sakāśāddharmamanuśroṣyasi / evaṃ kulaputra teṣāṃ sattvānāṃ sukhamaraṇaṃ bhaviṣyati / athāvalokiteśvaro bhagavataḥ pādau śirasābhivandya ekānte prakrāntaḥ / atha sarvanīvaraṇaviṣkambhistūṣṇīṃbhāvena vyavasthitaḥ / ta ca devā nāgā yakṣā gandharvā asurā garūḍāḥ kinnarā mahoragā manuṣyāmanuṣyāḥ prakrāntāḥ //

yadā te prakrāntāstadāyuṣmānānando bhagavantametadavocat - deśayatu me bhagavānasmākaṃ śikṣāsaṃvaram / bhagavānāha - ye bhikṣava upasaṃpadābhāvamicchanti, taiḥ prathamataraṃ gatvā āvāsaṃ samyagavalokayitavyam / vyavalokayitvā bhikṣuka(?)mārocayitavyaṃ śuddhayate bhadanta nānāvāsaṃ na ca yatra nānāvāse 'sthīni saṃvidyante / uccāraprastāve na saṃvidyete / pariśuddhayati / evaṃ bhadanta nānāvāsamarhati upasaṃpadābhāvo bhikṣūṇām //

bhagavānāha - duḥśīlena bhikṣuṇā nopasaṃpādayitavyam / na ca jñaptirdātavyā / kiṃ bahunā? bhikṣavo duḥśīlena bhikṣuṇā nānāvāsaṃ na kartavyam, prāgeva jñapticaturtham / ete hi śāsanadūṣakāḥ / duḥśīlānāṃ bhikṣūṇāṃ śīlavatāṃ dakṣiṇīyāṇāṃ madhye āvāso na dātavyaḥ / teṣāṃ bahirvihāre āvāso dātavyaḥ / tathā saṃghālāpo na dātavyaḥ / na ca teṣāṃ sāṃghikī bhūmimarhati / na ca teṣāṃ kiṃcidbhikṣubhāvaṃ saṃvidyate //

atha khalvāyuṣmānānando bhagavantametadavocat - katame kāle bhagavannīdṛśādakṣiṇīyā bhaviṣyanti? bhagavānāha - tṛtīye varṣaśatagate mama parinirvṛtasya tathāgatasya īdṛśādakṣiṇīyā bhaviṣyanti, ye vihāre gṛhisaṃjñāṃ dhārayiṣyanti / te dārakadārikāparivṛtā bhaviṣyanti / te sāṃghikaṃ mañcapīṭhaṃ vaṃśikopabimbopadhānakaṃ śayanāsanaṃ asatparibhogena paribhokṣyante / ye ca sāṃghikopacāre uccāraṃ prasrāvaṃ kurvanti, te vārāṇasyāṃ mahānagaryāmuccāraprasrāve gūḍhamṛttikodare prāṇino jāyante / ye sāṃghikaṃ dantakāṣṭhamasatparibhogena paribhuñjante, te kūrmamakaramatsyeṣu jāyante / ye sāṃghikaṃ tilataṇḍulakodravakulatthadhānyādīnasatparibhogena paribhūñjante, te pretanagareṣupapadyante / hīnendriyā dagdhasthūṇākṛtibhirasthipatravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhaiḥ kāye īdṛśaṃ te duḥkhaṃ pratyanubhavanti / ye sāṃghikasyānnapānāderanyāyena paribhogaṃ kurvanti, te 'lpaśruteṣu kuleṣu jāyante / hīnendriyāśca jāyante / khañjakubjakāṇavāmanāśca jāyante / paramukhayācanakāśca jāyante / tataścottari vyādhitāśca jāyante / pūyaśoṇitaṃ kāye vahanti / svakīyalomasaṃkucitakāyā uttiṣṭhanti, tadā māṃsapiṇḍā bhūmau patanti / asthīni dṛaśyante / evaṃ te bahūni varṣaśatāni kāyikaṃ duḥkhaṃ pratyanubhavanti / ye sāṃghikīṃ bhūmimasatparibhogena paribhuñjante, te dvādaśa kalpān raurave mahānarake upapadyante / teṣāṃ taptānyayomuhāni mukhe (Vaidya 308) viṣkambhānte dahyante / oṣṭhamapi, dantā api viśīryante / tālūni sphūṭanti dahyante / kaṇṭhamapi tālvapi hṛdayamapi / anyānyapi sarveṇa sarvaṃ dahyante, avaśeṣaṃ gacchanti / tadā bhikṣavaḥ karmavāyavo vānti yena te mṛtāḥ purūṣāḥ punareva jīvanti / tataḥ punarapi yamapālaiḥ puruṣaiḥ saṃgṛhyante / tataḥ teṣāṃ karmopagānāṃ karmavaśānāṃ mahatī jihvā prādurbhavati / tatra jihvāyāmupari halaśatasahasraṃ kṛṣyate / evaṃ te bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi nārakaṃ duḥkhaṃ pratyanubhavanti / tataścyutvā agnighaṭe mahānarake upapatsyante / tataste yamapālapuruṣā gṛhītvā ca tasya jihvāyāṃ sūcīśatasahasraṃ vidhyanti / tadapi karmavaśājjīvanti, tata utkṣipya agnikhadāmadhye kṣipanti / tasyāmagnikhadāyāmutkṣipya mahatīṃ vaitaraṇīṃ kṣipanti, tadapi kālaṃ na kurvanti, tadanyanarakeṣupapadyante / evaṃ parikramatāṃ teṣāṃ trayaḥ kalpāḥ parīkṣīyante / tataścyutvā jambūdvīpe jāyante daridrāḥ jātyandhāḥ / tasmātte hyanindānyuttarāṇi sāṃghikāni vastūni rakṣitavyāni //

ye bhikṣavaḥ śikṣāsaṃvarasaṃvṛtāśca bhavanti, taiḥ imāni trīṇi cīvarāṇi dhārayitavyāni / ekaṃ cīvaraṃ saṃghasya viśvāsena saṃghaparibhogāya, tathā dvitīyaṃ cīvaraṃ rājakuladvāragamanāya ca, tṛtīyaṃ cīvaraṃ grāmanagaranigamapallīpattaneṣu ca / imāni trīṇi cīvarāṇi bhikṣavo dhārayitavyāni / ye śīlavanto guaṇavantaḥ prajñāvantastairbhikṣava imāni śikṣāpadāni mayā prajñaptāni dhārayitavyāni / asatparibhogena bhikṣavo na paribhoktavyaṃ sāṃghikaṃ vastu agnighaṭopamam / sāṃghikaṃ vastu viṣopamam / sāṃghikaṃ vastu vajropamam / sāṃghikaṃ vastu bhāropamam / viṣasya pratīkāraṃ kartuṃ śakyate, na tu sāṃghikasya vastunaḥ pratikāraṃ kartuṃ śakyate //

athāyuṣmānānando bhagavantametadavocat - ājñaptāni bhagavatā śikṣāpadāni, ye bhikṣavo dhārayanti, te pratimokṣasaṃvarasaṃvṛtā bhavanti / vināyābhimukhā bhavanti / kośābhimukhā bhavanti / śikṣākuśalā bhavanti / tāni ca bhagavataḥ śikṣāpadāni bhavanti //

āyuṣmānānando bhagavataḥ pādau śirasā vanditvā prakrāntaḥ / atha te mahāśrāvakāḥ svakaṃ svakaṃ buddhakṣetraṃ prakrāntāḥ / te ca devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyāḥ, sarve te prakrāntāḥ //

iti śikṣāsaṃvaro nāma dvādaśaṃ(?) prakaraṇam //

idamavocadbhagavān, te ca bodhisattvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti //

ayaṃ kāraṇḍavyūhamahāyānasūtraratnarājasya dhāraṇivyūhaḥ maheśvaraḥ samāptaḥ //

āryakāraṇḍavyūho mahāyānasūtraratnarājaḥ samāptaḥ //

* * * * *

ye dharma hetuprabhavā hetusteṣāṃ tathāgato hyavadat /
teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ //